Book Name 		: तर्कभाषा प्रकाशिका
Author			: श्री मिश्रा केशव और गोवर्धन
Commentator 		: श्री के. मिश्रपरिमल
Publication		: परिमल् पब्लिकेशन्स्, नई दिल्ली
Year of Publishing	: 2005
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: 
Sandhi Splitted by	: शिवानन्द शुक्ल	
Sandhichecked by	: शिवानन्द शुक्ल
Samasa Tagged by	: शिवानन्द शुक्ल


?97.
Tarka ? Bhasa

श्री चिन्नं [चेन्न] भट्टविरचिता
तर्कभाषाप्रकाशिका टीका |


यस्य निःश्वसितं वेदाः+ यः+ वेदेभ्यः+अखिलं जगत् |

निर्ममे तम्+अहं वन्दे <विद्या-तीर्थं>T6 <महा-ईश्वरम्>K1 || १ ||

सकृत्+नत्वा+अपि यं लोकः+ लभते <शान्ति-संपदम्>T6 |

स नः पायात्+अपायेभ्यः+ <<योग-आनन्दन>T6-केसरी>T6 || २ ||

<<<<भव-संचित>T3-<पाप-ओघ>T6>K1-विध्वंसन>T6-विचक्षणम्>T7 |

<<विघ्न-अन्धकार>T6-भास्वन्तं>T3 <विघ्न-राजम्>T6+अहं भजे || ३ ||

	चिकीर्षितस्य ग्रन्थस्य <<निस्-प्रत्यूह>Tp-परिपूरणाय>T3 <<<<शिष्टाचार-<परि-प्राप्त>Tg>T3विशिष्ट>T3-<इष्ट-देवता>K1>K1-प्रणामं>T6 मनसा विधाय तत्र प्रेक्षावतां <प्रवृत्ति-सिद्धये>T6 <विषय-प्रयोजने>T6 निर्दिशन्+चिकीर्षितं प्रतिजानीते --
		बालः+अपि यः+ न्यायनये प्रवेशम्+अल्पेन वाञ्छति+अलसः श्रुतेन |

		<<<संक्षिप्त-युक्ति>K1-अन्वित>T3-तर्कभाषा>K1 विरच्यते तस्य कृते मया+एषा |
१
	बालः+अपि यः+ इति |
 एषा मया प्रकाश्यते+ इति <<क्रिया-कारक>Di-प्रयोजनम्>T6 |
 एषा+इति का+इति+आकाङ्क्षायाम्+आह ? तर्कभाषा+इति |
 <तर्क-शास्त्रे>T6 प्रमाणादयः पदार्थाः+ <ईदृक्-लक्षणा>K1 इयन्तः+ एव+इति तेषां <स्वरूप-कथनम्>T6 |
 यत्+वा <तर्क-शब्देन>K1 प्रमाणादयः पदार्थाः+ उपलक्ष्यन्ते |
 ते भाष्यन्ते यत्र यथा+इति वा सा तर्कभाषा+इत्यर्थः |
 कस्मै प्रकाश्यते+ इत्यतः+ आह ? तस्य कृते+ इति |
 कृते इति+अव्ययं तादर्थ्ये |
 'काव्यं यशसे+<अर्थ-कृते>K4 - इत्यत्र <सांधि-विग्रहके>K3 कृतं इति+एतत्+तथा व्याख्यातम् |
 यद्वा क्रियते+ इति <कृत्-शब्दः>K1 <क्विप्-अन्तः>Bs6 कर्मणि निष्पन्नः <प्रयोजन-वचनः>Bs6 |
 तथा च तस्य कृते+ इति <तद्-अर्थम्>T6+इत्यर्थः |
 <यत्-तदोः>Di+नित्य संबन्धात् <तद्-शब्दः>K1+ <यद्-शब्दम्>K1+अपेक्षते+ इत्यतः+ आह ? यः+ इति |
 विशेष्यं निर्दिशति - बालः+ इति |
 प्रमाण-आदि-पदार्थ-ज्ञान-शून्यः+तद्-जिज्ञासुः+ग्रहण-धारण-आदि-पटु+बाल-शब्देन विवक्षितः न+अर्भकः |
 बालवत् प्रेम-पूर्वकं बोधन-अर्थं बाल-पद-प्रयोगः |
 ननु+अनाकाङ्क्षत+तत्-प्रकाशनम्+अनुचितम्+इत्यतः+ आह ? वाञ्छति+इति |
 वाञ्छतेः सकर्मकत्वात् कर्म-आकाङ्क्षायाम्+आह ? प्रवेशम्+इति |
 कुत्र+इति+अपेक्षायां कथयति - न्याय-नयः+ इति |
 नीयते ज्ञाप्यते विवक्षितः+अर्थः+ येन+इति करण-व्युत्पत्त्या न्यायः+अनुमानम् |
 अतः+ एव+उक्तं भासर्वज्ञेन+अनुमान-निरूपण-अवसाने - 'सः+अयं परमः+ न्यायः' इति |
 नीयते प्रतिपाद्यते+अनेन न्यायः+ इति नय-शब्दः शास्त्र-वचनः |
 न्याय-नयः+ न्याय-शास्त्रम् |
 तत्-प्रधानत्वात्+तद्-व्यपदेशः+तस्मिन्+इति भावः |
 ननु न्याय-शास्त्रे प्रवेशं वाञ्छति+इत्यतः+चिरंतनम्+एव निबन्धनं व्याख्यायताम् |
 किं कृतेन+अनेन नूतन-निर्माण-प्रयासेन+इत्यतः+ आह? अलसः+ इति |
 वाञ्छन्+अपि+अलसः |
 विस्तृतत्वात्+तत्र+अनधिकारी+इत्यर्थः |
 तर्हि कथम्+अत्र+अधिकारी भविष्यति+इत्यत्र कथयति - अल्पेन श्रुतेन+इति |
 श्रुतं श्रवणम् |
 भावे निष्ठा |
 नपुंसके भावे क्त-विधानात् |


99.
तत्र बहु श्रोतव्यम्+अत्र+अल्प-श्रवणेन+इष्ट-सिद्धिः+इत्यर्थः |
 ननु बहु-श्रवण-साध्यस्य अल्प-श्रवणेन कथं सिद्धिः+इत्यतः+ आह ? संक्षिप्ये(प्ते)ति |
 तत्र यावान्+अर्थः प्रतिपादितः+तावान्+अत्र संक्षिप्य प्रकाश्यते+ इत्यर्थः |
 ननु संक्षिप्य प्रकाशने भूमिका-धारक-वाक्यवत्+अनादरणीयता स्यात्+तत्र+आह ? युक्ति-अन्विता+इति |
 प्रकाश्यते+ इत्यनेन शास्त्र-स्थितम्+एव प्रकाश्यते न तु नूतनं किंचित्+उत्प्रेक्ष्यते+ इति प्रमाण-मूलत्वेन+अस्य+अर्थवत्ता दर्शिता |
 अस्य ग्रन्थस्य प्रकरणत्वात्+शास्त्रस्य ये विषय-प्रयोजने ते एव+अस्य+अपि+इति द्रष्टव्यम् |
 एतत्-प्रकरण-प्रवर्तके अवान्तरे विषय-प्रयोजने तु+आद्य-पद्येन निर्दिष्टे |
 प्रकाश्यमाना तर्कभाषा विषयः, बालं प्रति तत्-प्रतिबोधनं प्रयोजनम् |
 ननु शास्त्रस्य+अपि के विषय-प्रयोजने येन तद्-विषयादिना+अस्य+अपि विषयादिमत्त्वं सिद्ध्येत्+इति+आशङ्क्य तद्-विषय-प्रयोजन-प्रतिपादन-परं शास्त्रस्य+आदिमं सूत्रं पठति - प्रमाणेति |
 बहु-अर्थ-सूचनात्+सूत्रम् |
 तत्+उक्तम्-
		अल्प-अक्षरम्+अ-संदिग्धं सारवत्+विश्वतोमुखम् |

		अ-स्तोभम्+अनवद्यं च सूत्रं सूत्रविदः+ विदुः || इति |

न्यायस्य न्याय-शास्त्रस्य+इत्यर्थः |
 भीमः+ भीमसेन इत्यादिवत्+नाम+एकदेशेन नाम-ग्रहणम् |
 शिष्यते शिष्येभ्यः+अनेन तत्त्वं प्रतिपाद्यते+ इति व्युत्पत्त्या शास्त्रं सूत्र-संदर्भः |
 अतः+ एव+अस्य सूत्रस्य तदादित्व-व्यवहारः+ युज्यते |
 लोके सजातीय-अपेक्षया+एव तद्-आदित्व-व्यवहार-दर्शनात्+इति |
 ननु तत्त्व-ज्ञानात्+निः-श्रेयस-अधिगमः+ इति+उक्तं तत्+अ-युक्तम् |
 तस्य भावः+तत्त्वम्+इत्यादि |
 बहु-विकल्प-संभवेन तत्त्व-शब्दार्थस्य निश्चेतुम्+अ-शक्यत्वात् |
 किं च निःश्रेयस-शब्देन+अपि किं विवक्षितम्+इति न ज्ञायते |
 पुत्र-प्राप्ति-आदि-रूपस्य+अनेकस्य श्रेयसः+ विद्यमानत्वात् |
 तथा निः-श्रेयस-अधिगमः+ इत्युक्ते निःश्रेयस-ज्ञानं प्रतीयते |
 तत्+अनुपपन्नम् |
 साध्य-साधन-भाव-आदि-संबन्धम्+अन्तरेण+अन्य-ज्ञानात्+अन्य-ज्ञान-अयोगात् |
 इष्ट-अनिष्ट-प्राप्ति-परिहारयोः+एव पुरुषार्थत्वेन निः-श्रेयस-ज्ञानस्य तद्-अन्यतरत्व-अभावेन+अ-पुरुषार्थत्वात्+चेत्+इमाम्+आशङ्कां मनसि परिवर्तमानां छेत्तुं प्रतिजानीते - अस्य+अर्थः+ इति |
 उच्यते+ इति शेषः |
 यथा भवदीया-शङ्का छिद्यते तथा+उच्यते+ इत्यर्थः |

	प्रति-ज्ञातार्थम्+आह ? प्रमाणात्+इति |
 अनारोपित-रूपत्व-अपरपर्यायं सम्यक्त्वं तत्त्व-शब्दार्थः |
 अतः+ एव+उत्तर-ग्रन्थे वक्ष्यति - तत्त्व-ज्ञानं सम्यग् ज्ञानम्+इति - रूढिः+योगम्+अपहरति+इति न्यायेन+अवयव-अर्थ-अनुस्यूतेः+अ-विवक्षितत्वात्+उक्त-विकल्प-अवकाशः |
 निश्चितं श्रेयः+ निः-श्रेयसं मोक्षः |
 तस्य+एव श्रेयस्त्वेन निश्चितत्वात् |
 इतरेषां श्रेयसां स-अतिशयत्वेन क्षयिष्णुत्वेन च तद्-आभासत्वात् |
 निः-श्रेयस-शब्दस्य+अकारान्तत्वं 'अचतुर' ? (पा. ५-४-७७) इत्यादि सूत्रे निपातनात् सिद्धम् |
 अधिगमः प्राप्तिः |
 न ज्ञानम् |
 अतः+ न+उक्त-दोष-प्रसङ्गः |
 तत्+अनेन प्रमाण-आदयः पदार्थाः प्रतिपाद्यत्वेन विषयः |
 तत्त्व-ज्ञानं मोक्ष-साधनत्वात् प्रयोजनम् |
 तत्-कामः+अधिकारी |
 शास्त्रस्य च पदार्थानां च प्रतिपाद्य-प्रतिपादक-भावः संबन्धः |
 शास्त्रस्य तत्त्व-ज्ञानस्य च कार्य-कारण-भावः, तत्त्व-ज्ञानस्य पदार्थानां विषय-विषयि-भावः+ इति+अनुबन्ध-चतुष्टयं प्रवृत्ति-अङ्गं द्रष्टव्यम्+इति ||

101.
	ननु प्रमाण-आदीनां तत्त्व-ज्ञानं प्रथम-सूत्र-पाठेन+एव जातम् |
 विदित-पद-पदार्थ-संगतिकस्य पुंसः शब्द-श्रवणात्+अर्थ-प्रतिपत्ति-उपपत्तेः |
 अतः किम्-अर्थम्+उत्तर-ग्रन्थ-संदर्भः+ इत्यतः+ आह ? न च+इति |
 जातम्+अपि ज्ञानं लक्षण-परीक्षे विना निर्-वि-चिकित्सं न भवति |
 अनधिगतार्थ-गन्तृ-प्रमाणम्+इति भाट्टाः कथयन्ति |
 अ-वि-संवादि विज्ञानं प्रमाणम्+इति सौगताः |
 प्रमा-करणं प्रमाणम्+इति नैयायिकाः |
 इत्यादिना प्रकारेण प्रमाण-आदि-शब्दार्थे वादिनां विवाद-दर्शनात् |
 अतः+तद्-अर्थं लक्षण-परीक्षा-प्रतिपादन-परेण+उत्तर-ग्रन्थ-जातेन भवितव्यम्+इत्यर्थः |
 उद्देश-लक्षण-परीक्षाणां कर्तव्यम्+उक्तम् |
 प्राचीने ग्रन्थे तत्-स्व-कपोल-कल्पितं न भवति किंतु भाष्य-कारेण भाषितम्+इति भाषते - यत्+आह+इति |
 भाष्य-कारः+ यत्+आह तत्+एव+उक्तं मया+अपि+इत्यर्थः |
 यत्+शब्दार्थम्+आह ? त्रिविधा+इति |
 तिस्रः+ विधा यस्याः सा तथा+उक्ता प्रवृत्तिः+व्यवहारः+ इत्यर्थः |
 ननु सर्वस्य+अपि शास्त्रस्य प्रवृत्ति-त्रैविध्यं किम्+अस्ति न+इति+आह - अस्य+इति |
 न+अन्यस्य+इत्यर्थः |
 ताः+ एव विधाः+ दर्शयति - उद्देशः+ इति |
 उद्देशः+ विभागः+ लक्षणं परीक्षा च+इति प्रवृत्ति-चातुर्विध्ये वक्तव्ये त्रैविध्य-कथनम्+अ-युक्तम्+इति चेत्+न+एवम् |
 विभागस्य विशेष-नाम-मात्र-कीर्तन-रूपत्वेन+उद्देशे+ एव+अन्तर्-भावात् |
 अतः+त्रैविध्य-कथनं युक्तम्+इति तात्पर्यम् |
 [सति] धर्मिणि धर्माः+चिन्त्यन्ते+ इति न्यायेन धर्म-धर्मिणोः+धर्मिणि एव प्रधानत्वात्+धर्मि-कीर्तन-रूपस्य+उद्देशस्य प्रथमम्+उद्देशः+ युक्तः |
 परीक्षायाः+ लक्षण-विचारात्मकत्वेन परीक्षायाः पूर्वं लक्षणस्य+उद्देशः |
 अनन्तरम्+अवशिष्टायाः परीक्षायाः+ उद्देशः+ इति विभागः |
 प्रथम-उद्दिष्टस्य+उद्देशस्य प्रथमं लक्षणम्+आह ? उद्देशः+ इति |
 नाम्ना कीर्तनं लक्षण-वाक्ये विद्यते |
 अतः+ नाम्ना कीर्तनम्+उद्देशः+ इति+उक्ते तत्र+अति-व्याप्तिः स्यात् |
 तत्-निवारण-अर्थम्+उक्तं

102.
नाम-मात्रेण+इति |
 लक्षणस्य त्रीणि दूषणानि विद्यन्ते |
 अ-व्याप्तिः+अति-व्याप्तिः+अ-संभवः+च+इति |
 लक्ष्य-एकदेशे लक्षणस्य+अ-वर्तनम्+अ-व्याप्तिः |
 अ-लक्ष्ये लक्षणस्य प्रवर्तनम्+अति-व्याप्तिः |
 लक्षणस्य लक्ष्ये क्व+अपि+अ-वर्तनम्+अ-संभवः |
 तस्मात्+अति-व्याप्तेः+अपि दोषत्वात्+तत्-निवृत्ति-अर्थं लक्षण-वाक्ये मात्र-विशेषणं प्रक्षेप्तव्यम् |
 तर्हि उद्देशः कर्तव्यः+ इति+आकाङ्क्षायां प्रथम-सूत्रे एव कृतः+ इति+आह ? तत्+च+इति |
 संकीर्तन-अपेक्षया तद्+इति नपुंसक-लिङ्ग-निर्देशः |
 लक्षणस्य लक्षणं लक्षयति - लक्षणम्+इति |
 अ-साधारण-धर्मः+ इति+एव लक्षणस्य लक्षणम् |
 वचन-ग्रहणं प्रमादात्+लेखक-दोषात्+वा सम-आगतम् |
 तत्र धर्मः+ लक्षणम्+इति+उक्ते साधारण-धर्मे+अति-व्याप्तिः |
 सजातीय-विजातीय-व्यावर्तक-धर्मस्य+एव लक्षणत्वेन साधारण-धर्मस्य तद्-अ-भावात् |
 अतः+तद्-अर्थम्+उक्तम् - अ-साधारण-इति |
 लक्षण-वाक्य-अभिप्रायेण वा वचन-ग्रहणस्य+उपपत्ति-लक्षणं वाक्यम्+इत्यर्थः |
 तत्+उदाहृत्य दर्शयति - यथा+इति |
 अ-साधारण-धर्मस्य लक्षणत्वं यथा स्पष्टं भवति तथा+उच्यते+ इति-अर्थः |
 अत्र सास्नादि-इत्यादि-शब्देन लाङ्गूल-ककुद-खुर-विषाणानां ग्रहणम् |
 परीक्षायाः+ लक्षणम्+आह ? लक्षितस्य+इति |
 विचारः परीक्षा+इति लक्षणम् |
 अव-शिष्टेन विचारम्+एव+अभिनीय दर्शयति - लक्षितस्य+इत्यादिना |
 इयता प्रबन्धेन+उपपादितं लक्षण-परीक्षयोः कर्तव्यत्वं निगमयति तेन+इति |
 येन कारणेन प्रथम-सूत्रे उद्देश-मात्रस्य कृतकत्वात्+अवशिष्टे लक्षण-परीक्षे तेन कारणेन+इत्यर्थः |
 ननु प्रमा-करणम्+इति प्रमाणस्य प्रथमं लक्षणं कथ्यते |
 तत्+न घटते |
 प्रमेय-आदीनाम्+अनेकेषां पदार्थानां सद्-भावात् |
 अथ सूत्र-कारेण प्रथमम्+उद्दिष्टत्वात् उद्देश-अनुसारेण लक्षणं वक्तव्यम्+इति |
 यस्य विद्यमानत्वात्+च प्रथमम्+उच्यते इति चेत् तर्हि सूत्र-कारः+ वा किम्+इति प्रमेय-आदि-अनुद्देशेन प्रमाणं प्रथमम्+उद्दिष्टवान् |
 सत्यम् |
 मान-अधीना मेय-सिद्धिः+इति न्यायेन सूत्र-कारेण प्रथमम्+उद्दिष्टं तद्-अनुसारेण प्रमाण-लक्षणं प्रथमम्+उच्यते+ इति+आह ? तत्र+अपि+इति |
 तेषु प्रमाण-आदि-पदार्थेषु+इत्यर्थः |
 तावत्-शब्दः क्रम-अर्थः |
 क्रमेण प्रमेयादेः+अपि लक्षणं लक्ष्यते+ इति+अभिप्रायः |
 प्रमा-करणम्+इति प्रमायाः+ यत्+करणं तत्+प्रमाणम् |
 अत्र च प्रमीयते येन तत्+प्रमाणम्+इति करण-व्युत्पत्तिः+आ-श्रयणीया |
 ननु प्रमितिः प्रमाणम्+इति भाव-व्युत्पत्तिः अ-प्रमिति-रूपस्य+अपि चक्षुः-आदेः प्रमा-करणत्व-अभ्युपगमात् |
 प्रमितिः प्रमाणम्+इत्युक्ते बोध-स्वभावस्य+एव प्रमाणत्वं स्यात्+न+अ-बोध-स्वभावस्य |
 तस्मात्+बोध-स्वभावस्य च+अ-बोध-स्वभावस्य च प्रमाणत्वम्+अस्ति+इति करण-व्युत्पत्तिः+एव+आश्रयणीय+इति पूर्वा-पर-परि-आलोचन-विधुरं मन्दं प्रति लक्ष्य-लक्षण-विभागं करोति - तत्र+इति |
 तत्र लक्षण-वाक्ये प्रमा-करणम्+इत्यनेन लक्षणं निर्दिश्यते |
 प्रमाणम्+इत्यनेन लक्ष्यम्+इत्यर्थः |
 ननु प्रमा-करणं चेत् प्रमाणं तर्हि तस्य फलं वक्तव्यम् |
 यत्-यत्-करणं तत्+तत्+फलवत्+इति व्याप्तेः सद्-भावात् इति+अभि-प्रायेण शङ्कते - ननु+इति |
 नियमः+ व्याप्तिः+इत्यर्थः |
 परिहरति - सत्यम्+इति |
 अर्ध-अङ्गीकारे सति+अ-शब्दः प्रयोज्यः |
 नियमः+अङ्गी-क्रियते वक्तव्यत्वं न+अङ्गीकृतम्+उक्तत्वात्+इति+अभिप्रायः |
 फल-शब्दस्य+अपि+अर्थः+ न ज्ञायते इति वदन्तं प्रति+आह ? फलं साध्यम्+इति |
 फल-निष्पत्तौ+इति+अस्मात्+धातोः+निष्पन्नत्वात् फल-शब्दस्य साध्यत्वम्+अर्थ इत्यर्थः |
 अत्र+अनुरूपं दृष्टान्तं स्फुटम्+आचष्टे - छिदा-करणस्य+इति |
 छिदा द्वैधी-भावः+ इति भावः |
 प्रमा-स्वरूपम्+अ-जानानः+तत्-जिज्ञासुः पृच्छति-

104.
का पुनः+इति |
 प्रमा कीदृशी+इत्यर्थः |
 प्रमाण-लक्षण-निरूपण-वेलायां प्रमा-प्रश्नस्य कः प्रसङ्गः+ इत्यतः+ आह ? यस्याः+ इति |
 सा प्रमा पृच्छ्यते+ इति पूर्वेण+अन्वयः |
 उत्तरं वक्तुं प्रति-जानीते - उच्यते+ इति |
 प्रमा-लक्षणम्+आह ? यथार्था+इति |
 यथार्थः+च+असौ+अनुभवः+च+इति समान-अधिकरण-समासः |
 न तु यथार्थ-शब्दस्य 'अव्ययं विभक्ति-' इत्यादि-सूत्रेण |
अव्ययीभाव-समासे+अ-लिङ्गम्+अव्ययम्+इति न्यायेन विशेष्य-निघ्नता न+अस्ति+इति चेत्+मा+एवम् |
 यथा+अ-सादृश्ये इति+उत्तर-सूत्रेण सादृश्य-व्यतिरिक्तेषु योग्यता-वीप्सा-पदार्थ-अ-नति-वृत्ति-लक्षणेषु यथा-अर्थेषु वर्तमानस्य यथा-शब्दस्य+अव्ययीभावस्य विहितत्वात् |
 अत्र च सादृश्यस्य विवक्षितत्वात्+अर्थस्य+अनुभवस्य च+अ-बाधितत्वं सादृश्यम् |
 तथा च+अयम्+अर्थः संपन्नः |
 यथा सदृशः+अ-बाधितः+अर्थः+ यस्य स तथा+उक्तः |
 तेन यथार्थत्वम्+अर्थाव्यभिचारित्वम्+अर्थ-क्रियाकारि-विषयत्वं च+इत्यादि-विकल्पः पराकृतः |
 केचित्+तु यथार्थत्वं संबन्ध-विशेषण-विशिष्ट-विषयत्वम्+इति+आचक्षते |
 यथार्थ-पद-व्यावर्त्त्यम्+आह ? यथा-अर्थ-इति |
 अनवधारणं ज्ञानं संशयः |
 मिथ्या-अध्यवसायः+ विपर्ययः |
 व्याप्यारोपे व्यापक-आरोपः+तर्कः+तत्-जनितं ज्ञानम्+आहार्य-आरोप-रूपत्वेन+अ-यथार्थम्+एव तेषां निरासः+ व्यावृत्ती-क्रियते+ इत्यर्थः |
 अनुभव-पद-कृत्यम्+आह ? अनुभवः+ इति |
 स्मृतेः+निरासः+ इति पूर्वेण+अन्वयः |
 अनुभव-शब्दार्थम्+आह ? अनुभवः+ इति |
 स्मृतित्व-अनधिकरणं ज्ञानम्+अनुभवः+ इति भावः |
 प्रमा-स्वरूपम्+अवगतं करण-स्वरूपं न+अव-गम्यते+ इति पृच्छति - किं पुनः+इति |
 सार्व-पार्षदं व्याकरणम्+इति न्यायेन व्याकरण-सूत्रेण+उत्तरम्+आह ? साधक-इति |
 'अतिशायने तमप्+इष्ठनौ' - इति+अतिशायने

105.
तमप्-विधानात् |
 तमप्-प्रत्ययस्य+अर्थं वदन् विवक्षितम्+अर्थम्+आह ? अति-शयितम्+इति |
 क्रिया-प्रसिद्धौ यत्-प्रकृष्ट-उपकारकं तत्+करणम्+इत्यर्थः |
 अन्ये तु साक्षात्-कर्तृ-अधिष्ठिततम्+अ-साध्यं यत्-क्रिया-साधकं तत् करणम्+इति संगिरन्ते |
 ननु 'ण्वुल्-तृचौ-' इति सूत्रेण कर्तरि ण्वुल्-प्रत्ययस्य विहितत्वात्+साधयति+इति व्युत्पत्त्या साधकत्वं कर्तुः+एव+उपपद्यते |
 कर्ता च+अत्र प्रमाता+एव |
 अतः करणस्य साधकत्वम्+एव न+अस्ति |
 साधकतमत्वं तु दूर-अपास्तम्+एव+इति+आ-शङ्क्य 'क्रियां कुर्वत्+ हि कारकम्' इति न्यायेन सर्वेषां कारकाणां स्व-व्यापार-अपेक्षया कर्तृत्व-संभवात् करणस्य+अपि कारकत्व-अपर-पर्यायं साधकत्वं संभवति+इति+अभि-प्रायेण परि-हरति - प्रकृष्टं कारणम्+इति |
 ननु साधक-शब्दार्थम्-अजानानं प्रति कारण-शब्देन+अर्थः कथ्यते तत्+अ-संगतम् |
 साधक-शब्दवत् कारणस्य+अपि+अ-प्रसिद्धत्वात् |
 प्रसिद्धेन हि+अ-प्रसिद्धं बोधनीयम्+अतः+तेन तद्-बोधनम्+अ-युक्तम्+इति+आशयेन+आ-शङ्कते - ननु+इति |
 परिहरति - उच्यते+ इति |
 कारणस्य लक्षणम्+आह ? यस्य+इति |
 पूर्व-भावः+ नियतः+अवश्यं-भावी |
 अनन्यथा-सिद्धः प्रकारान्तरेण+उपयुक्तः+ न भवति+इत्यर्थः |
 लक्षणस्य लक्ष्य-अनुगतिं दर्शयति - यथा+इति |
 ननु यस्य कार्यात् पूर्व-भावः+अस्ति तत्-कारणम्+इति+एतावत्+अस्तु किं नियत-ग्रहणेन+इति+आ-शङ्क्य तावति+उक्ते दैवात्+आगते रासभ-आदौ+अति-व्याप्तिः स्यात् |
 अतः+तत-निवारण-अर्थं नियत-ग्रहणं कृतम्+इति+आह ? यद्यपि+इति-आदिना न+असौ नियतः+ इति+अन्तेन |
 अनन्यथा-सिद्ध-पदेन तन्तु-गत-रूपादौ+अति-व्याप्तिः+निरस्ता+इति दर्शयितुं तन्तु-गत-रूपादौ+उक्त-लक्षण-सद्भावं दर्शयति - तन्तु-रूपस्य+इति |
 तन्तु-गत-रूपादेः+इत्यर्थः |
 ननु तन्तु-गत-रूपादौ कारण-लक्षणम्+अस्ति चेत्+तर्हि पट-आदिकं प्रति+अपि तन्तु-रूपादेः कारणत्वम्+अस्तु+इति शङ्क्यते - किं तु+इति |
 अन्यथा-

106.
सिद्धत्वात्+न+एतत्-कारणम्+इति+आह ? अन्यथा+इति |
 अन्यथा-सिद्धत्वे हेतुम्+आह ? पट-रूपा+इति |
 ननु तन्तु-रूपं पटं प्रति पट-रूपं च प्रति कारणं भवतु कः+ दोषः+ इति+आह ? पटं प्रति+अपि+इति |
 समर्थ-अल्प-कल्पना कल्पना-लाघवम्, समर्थ-अनल्प-कल्पना कल्पना-गौरवम् |
 तत्र केवलं तन्तुभिः+एव पट-उत्पत्ति-उपपत्तौ तद्-गत-रूपस्य+अपि कारणत्व-कल्पनायां कल्पना-गौरव-दोषः स्यात् |
 तत्+उक्तं वाचस्पति-मिश्रैः -
'कल्पना-लाघवं यत्र तं पक्षं रोचयामहे |

		 कल्पना-गौरवं यत्र तं पक्षं न सहामहे ||' इति ||
	उक्तं कारण-लक्षणं नि-गमयति तेन+इति |
 येन कारणेन रासभ-आदि-व्यावृत्तये तन्तु-रूपादि-व्यावृत्तये च नियत-अनन्यथा-सिद्ध-पदाभ्यां भवितव्यं तेन कारणेन+इत्यर्थः |
 अनन्यथा-सिद्धः+च+असौ नियतः+च स च+असौ पूर्व-भावः+च सः+अस्य+अस्ति+इति+अनन्यथा-सिद्ध-नियत-पूर्व-भावि |
 ननु 'न कर्म-धारयात्+मत्वर्थीय-' इति विद्यमानत्वात्+कथम्+इत्थं कथ्यतः+ इति चेत्+न |
 तस्य+अ-सार्वत्रिकत्वेन 'कोक-प्रीति-चकोर-पारण-पटु-ज्योतिष्मती लोचने' इत्यादिवदुपपत्तेः |
 तस्य भावः+तत्त्वम्+इति भावः |
 ईदृशः प्रयोगः+चिन्त्यः+ इति व्याकरण-पारीणाः+ भणन्ति |
 ननु यस्य कार्यात् पूर्वभावः+ इत्यादिना कारणस्य लक्षणम्+उक्तं तत्र+अवधि-भूत-कार्य-अपरिज्ञाने+अवधिमत्+कारणम्+अपि दुर्-विज्ञानं स्यात्+इति+आ-शङ्क्य तत्-परि-ज्ञान-अर्थं कार्य-लक्षणम्+आह ? अनन्यथा-सिद्ध-इति |
 पश्चाद्-भावि कार्यम्+इत्युक्ते दैव-वशात् पश्चाद्-भाविनि रासभ-आदौ+अति-व्याप्तिः स्यात्+अतः+ उक्तम् - नियत-इति |
 तावति+उक्ते तन्तु-अपेक्षया पट-गत-रूपस्य+अपि कार्यता स्यात् तत्-निवृत्त्यर्थम्+उक्तम् - अनन्यथा-सिद्ध-इति |
 तस्य भावः+तत्त्वं कार्यत्वम्+इत्यर्थः |


107.
स्व-अभिमतं कारण-लक्षणम्+उक्त्वा परा-उदीरितं कारण-लक्षणं दूषयितुम्+अनु-भाषते - यत्+तु+इति |
 यत्+तु+इत्यत्र+तस्य यत्+शब्दस्य तत्+अ-युक्तम्+इति+उत्तरत्र स्थितेन <तद्-शब्देन-अन्वयः |
 तु शब्दः पूर्वस्मात्+वैषम्यं द्योतयतिः स च नाम-ग्रहण-योग्यः+अपि न भवति+इति सूचयितुं कश्चित्+इति+उक्तम् |
 <यद्-शब्द-अर्थम्+आह ? कार्य-अनुकृता-इति |
 कार्येण+अनु-कृतौ+अनु-विहितौ+अन्वय-व्यतिरेकौ तौ यस्य तत्+तथा+उक्तम् |
 पट-लक्षणं कार्यं हि तन्तु-लक्षण-कारण-अन्वय-व्यतिरेकौ+अनु-विधत्ते |
 तस्मिन् सति तद्-भावः+अन्वयः, तस्मिन्+असति तद्-अभावः+ व्यतिरेकः+ इत्यर्थः |
 अनु-भाषितं दूषयति - तत्+अयुक्तम्+इति |
 यत्+तु त्वया+उक्तं तत्+अ-युक्तम्+इत्यर्थः |
 ननु तन्तु-आदि-लक्षणेषु कारणेषु लक्षणस्य सद्-भावात् कथं तत्+अ-युक्तम्+इति+उक्तम्+इति+आ-शङ्क्य सर्व-कारण-अनुगम-अ-भावात्+अ-व्याप्तम्+इदं लक्षणम्+इति वक्तुं तत्र युक्तिम्+आह ? नित्य-विभूनाम्+इति |
 नित्यत्वं कालतः+ व्यतिरेक-अभावे हेतुः+उक्तः |
 विभुत्वं देशतः+ व्यतिरेक-अभावे |
 ततः+च शब्द-आदिकं प्रति कारणत्वेन प्रसिद्धस्य व्योम-आदेः+अ-कारणत्वम्+अनिष्टम्+इत्यर्थः |
 कारणं विभजते - तत्+च+इति |
 चकारः पक्ष-अन्तर-व्यावृत्ति-अर्थः |
 तत्+अनेन निमित्त-उपादान-कारण-द्वय-वादः+ निराकृतः |
 कथं त्रैविध्यम्+इत्यतः+ आह ? समवायी+इति |
 समवायि-कारणम्+अ-समवायि-कारणं निमित्त-कारणम्+इति त्रिविधं कारणम्+इत्यर्थः |
 प्रधानत्वेन प्रथमं समवायि-कारणस्य तत्-प्रत्यासन्नत्वेन+अनन्तरम्+अ-समवायि-कारणस्य पश्चात्+अव-शिष्टस्य निमित्त-कारणस्य+उद्देशः |
 यथा+उद्देशं समवायि-कारणस्य लक्षणम्+आह ? तत्र+इति |
 तत्र तेषु कारणेषु+इत्यर्थः |
 तत्+उदाहृत्य दर्शयति - यथा तन्तवः+ इति |
 तन्तवः समवायि-कारणम्+इति लिङ्ग-वचन-व्यत्ययः+ नित्य-नपुंसकत्वेन जाति-अभिप्रायेण च वेदाः प्रमाणम्+इत्यादिवत्+द्रष्टव्यः |
 लक्षण-अनुगतिं दर्शयति - तन्तुषु+एव+इति |
 हि प्रसिद्धौ |
 ननु पटः स्व-उत्पत्ति-वेलायां कारण-त्रय-संबद्धः+ एव+उत्पद्यते |
 ततः+च+एकत्र समवैति न+अन्यत्र+इति+एतत्+वैषम्यं कथम्+उपपद्यते+ इति+आशयेन+आशङ्कते - ननु+इति |
 अर्ध-अङ्गी-कारेण परिहरति - सत्यम्+इति |
 संबद्धत्वे समाने+अपि+एकत्र समवाय-लक्षणेन संबन्धेन संबन्धः, अ-परत्र संयोग-लक्षणेन+इति वैषम्यम्+अस्ति+इति वक्तुं संबन्ध-द्वैविध्यम्+अभिधत्ते - द्विविधः+ इति |
 ते एव द्वे विधे दर्शयति - संयोगः+ इति |
 प्रत्यक्षत्वेन प्रसिद्धं संयोगं प्रथमम्+उद्दिश्य समवाय-निरूपण-अधीन-निरूपणत्वेन संयोगं परित्यज्य समवायस्य प्रथमं लक्षणम्+आह - तत्र+अयुत-सिद्धयोः+इति |
 संयोगस्य लक्षणम्+आह - अन्ययोः+इति |
 युत-सिद्धयोः संबन्धः संयोगः+ इति+अर्थः |
 'यु मिश्रण-अमिश्रणयोः' इत्यस्य धातोः प्रतियोगि-तद्-अभाव-वाचकत्वेन तयोः+अर्थयोः कतरस्मिन्+अर्थे पर्यवसानम्+इति+अभिप्रायेण पृच्छति - कौ+इति |
 अ-मिश्रण-अर्थत्वम्+अत्र विवक्षितम्+इति+आह ? ययोः+मध्ये+ इति |
 संबन्धः+ हि संबन्धिभ्यां भिन्नः+तद्-आश्रितः+च+एकः+च+इति |
 संबन्धस्य द्वि-निष्ठत्वात्+ ययोः संबन्धिनोः+मध्ये एकः संबन्धि+अपरं संबन्धिनम्+आश्रित्य+एव+अव-तिष्ठति तौ+अयुत-सिद्धौ |
 अ-पृथक्+सिद्धौ+इत्यर्थः |
 अस्मिन्+अर्थे ग्रन्थ-अन्तर-संवादं दर्शयति - तत्+उक्तम्+इति |
 अ-युत-सिद्धौ+उदाहृत्य दर्शयति - यथा+इति |
 तन्तु-आदिः+अवयवः, पटादिः+अवयवी |
 रूपादिः+गुणः, पृथिवी-आदिः+गुणी |
 उत्क्षेपण-अपक्षेपण-आदि-रूपा क्रिया, तद्-आधारः क्रियावान् |
 सत्ता द्रव्यत्व-आदिः+जातिः, पृथिवी-आदिः+व्यक्तिः |
 पञ्चम-पदार्थः+ व्यावर्तक-शिरोमणित्वेन प्रसिद्धः+ यावत्+नित्य-द्रव्य-वृत्तिः+यः सः+ विशेषः, नित्यानि तु द्रव्याणि पृथिवी-अप्-तेजस्-वायु-रूपाः+चतुर्विधाः परमाणवः, आकाश-काल-दिक्-आत्म-मनांसि |
 ननु तन्तवः

109.
पट-व्यतिरेकेण+अन्य-आश्रिता अव-तिष्ठन्ते |
 तत्+कथम्+अ-युत-सिद्धत्वं तन्तु-पटयोः+इति+आ-शङ्क्य पटः+तन्तु-व्यतिरेकेण न+अव-तिष्ठते+ इति परिहरन् पञ्चसु स्थलेषु+अ-पृथक्-सिद्धत्वं दर्शयति - अवयवी-आदयः+ इति |
 किं सर्वदा+इत्थम्+अव-तिष्ठन्ते |
 न+इति+आह ? अ-विनश्यन्ते+ इति |
 विनश्यन्तः कथम्+इति+आह ? विनश्यत्+इति |
 विनश्यन्ति+अवस्था येषां ते तथा+उक्ताः |
 विनश्यताम्+आश्रयम्+अन्तरेण+अवस्थानम्+उदाहरण-मुखेन दर्शयति - यथा+इति |
 अथ का+इयं विनश्यत्ता+इति+अतः+ आह ? विनश्यत्ता+इति |
 विनश्यतां भावः+ विनश्यत्ता |
 विनाशे ध्वंसे यानि कारणानि तेषां सामग्री पौष्कल्यं तस्य संनिधिः+एव सांनिध्यम्+इत्यर्थः |
 ननु+अवयव-अवयवी-आदीनाम्+अ-युत-सिद्धत्वम्+अस्तु तन्तु-पटयोः किम्+आ-यातम्+अतः+ आह ? तन्तु-पटौ+इति |
 फलितम्+आह ? तेन+इति |
 येन+अवयव-अवयवि-भावः+तेन+इत्यर्थः |
 तत्र हेतुम्+आह ? अ-युत-सिद्धत्वात्+इति |
 ननु तन्तु-पटवत् पट-तुर्योः+अपि किं समवायः+अस्ति |
 न+इति+आह ? पट-तुर्योः+इति |
 पट-तुर्योः+तथा न भवति+इत्यर्थः |
 कुतः+ इति+आह ? अयुत+इति |
 अयुत-सिद्धि-अभावम्+एव दर्शयति - न हि तुरी+इति |
 तुरी-पटौ परस्पर-परिहारेण पृथक्-आश्रय-आश्रितत्वेन पृथक्-सिद्धौ+इत्यर्थः |
 कः+तर्हि तुरी-पटयोः संबन्धः+ इति-अतः+ आह ? अतः+ इति |
 यतः+तौ पृथक्-सिद्धौ+अतः+ इत्यर्थः |
 उपपादितं पटस्य तन्तु-समवेतत्वं निगमयति - तत्+एवम्+इति |
 तत्+तस्मात् कारणात्+एवम्+उक्तया रीत्या पटः+तन्तु-समवेतः+ न तुरी-आदि-समवेतः+ इति भावः |
 एवम्+अपि तन्तूनाम्+एव समवायि-कारणत्वं कथम्+इति+आ-शङ्क्य समवायि-कारण-लक्षण-योगात्+इति व्यक्तम्+उक्तं तत्-लक्षणं स्मारयति - यत्+समवेतम्+इति |
 परम-प्रकृतम्+उप-संहरति - अतः+ इति |
 समवायि-कारण-लक्षण-योगात्+इत्यर्थः |
 एव-कारः+ व्यवच्छेदं दर्शयति - न तुरी-आदि+इति |
 ननु तन्तुवत्+पटः+अपि किं समवायि-कारणं भवति? पटः स्व-गत-रूपादिकं प्रतीत्य+आह ? पट+च+इति |
 उक्तं न्यायम्+अन्यत्र+अपि+अति-दिशति - एवं मृत्-पिण्डः+ इति |
 समवायि-कारण-लक्षण-योगात्+मृत्-पिण्डः+ घटं प्रति समवायि-कारणम् घटः+च स्वगत-रूप-आदिकं प्रतीति-अर्थः |
 ननु घटस्य तद्-गत-रूपादेः+च समान-समय-उत्पन्नत्वेन पूर्वा-पर-भाव-निबन्धनः कार्य-कारण-भावः+ न संभवति+इति शङ्कते - ननु यदा+वा+इति |
 यदा यस्मिन् काले तदा तस्मिन् काले+ इत्यर्थः |
 अस्तु समान-कालीनं जन्म ततः किम्+इत्यतः+ आह - अतः+ इति |
 समान-ग्रामाः+ वयम्+इत्यादिवत्+अत्रत्यः समान-शब्दः+ एकता-वचनः एक-कालीनत्वात्+इति+अर्थः |
 एक-कालीनत्वेन कार्य-कारण-भाव-अभावे दृष्टान्तम्+आह ? सव्य-इतर-इति |
 वाम-दक्षिण-विषाणवत्+इति+अर्थः |
 तत्र हेतुम्+आह ? पौर्वापर्य-इति |
 पूर्वं च+अपरं च पूर्वापरे तयोः+भावः पौर्वापर्यं तद्-अभावात् |
 पूर्व-भावि कारणम्, पश्चाद्-भावि कार्यम्+इति वक्तव्यम् |
 एक-कालीनयोः+तयोः पूर्वापर-भावात् कार्य-कारण-भावः+ न संभवति+इत्यर्थः |
 ननु घटादिः स्वगत-रूप-आदिकं प्रति कारणं न संभवति+इति चेत्+मा भूत्+नाम समवायि-कारणं तु भवतु+इति+आ-शङ्क्य+आह ? अतः+ इति |
 कारणत्व-अभावात्+इति+अर्थः |
 कारणत्व-अभावे समवायि-कारणस्य का हानिः+इत्यतः+ आह ? कारण+इति |
 कारणत्व-सामान्य-अभावे तद्-विशेष-रूपत्वं समवायि-कारणत्वं न संभवति |
 प्रमाणत्व-अभावे प्रत्यक्षत्व-आदिवत्+इति+अर्थः |


111.
परिहारं वक्तुं प्रति-जानीते - अत्र+इति |
                            अस्मिन्+चोद्ये परिहारः+ उच्यते+ इत्यर्थः |
 यद्-अवादि पूर्ववादिना सम-समय-जातत्वेन पूर्वापर-भाव-अभावात् कार्य-कारण-भावः+ न+अस्ति+इति तत्र मूले कुठारं निदधाति - न गुण+इति |
 कथं तर्हि जन्म+इति शङ्कते - किं तु+इति |
 भिन्न-कालं जन्म+इति+आह ? द्रव्यम्+इति |
 ननु त्वया+उच्यते भिन्न-कालीनं जन्म+इति मया+उच्यते समान-कालीनम्+इति जन्म केवलं वाचि कलहः+ वर्तते किम्+अत्र विनिगमकम्+इति+आ-शङ्क्य समान-काल-उत्पत्ति-अङ्गीकारे बाधक-सद्-भावाद्-भिन्न-काल-उत्पत्तिः+अङ्गी-कर्तव्या+इति+आह ? समान-काल-उत्पत्तौ+इति |
 अभि-उप-गम्यमानायाम्+इति शेषः |
 सर्व-कारण-मेलनं सामग्री+इत्यर्थः |
 अयं गुणः+असौ गुणवान्+इति प्रत्यक्षेण+उपलभ्यमानः+ भेदः+ न स्यात्+इति+अर्थः |
 एक-सामग्रीकत्वे+अपि कार्यभेदः+ भवतु+इति+आ-शङ्क्यमानं प्रति+आह ? कारण-भेद-इति |
 अत्रत्यः कारण-शब्दः सामग्री-वचनः |
 अनेक-कारण-जन्यस्य+अपि पटस्य+एकत्व-दर्शनात् कारण-भेद-नियतः कार्य-भेदः+ न भवति किं तु सामग्री-भेद-नियतः |
 अयं भावः - दृश्यमानः कार्य-भेदः सामग्री-भेद-व्याप्तः सन् सामग्री-भेदम्+अव-गमयति यथा+अग्नि-व्याप्तः+ धूमः+अग्निम्+इति |
 उपपादितं घटस्य रूप-आदिकं प्रति समवायि-कारणत्वम्+उप-संहरति - तस्मात्+इति |
 भिन्न-काल-उत्पत्तेः साधितत्वात् पूर्व-भावित्वेन कारणं यत्-समवेतम्+इत्यादि-लक्षण-योगात् समवायि-कारणम्+अपि भवति+इत्यर्थः |
 अस्मिन् पक्षे सामग्री-भेद-अभावे कार्य-भेदः+ न स्यात्+इति दोषः+ भाषितः सः+अपि न+अस्ति सामग्री-भेद-सद्-भावात्+इति+आह ? तदा+इति |
 घटस्य रूप-आदिकं प्रति कारणत्व-पक्षः+ इत्यर्थः |
 सामग्री-भेद-सद्-भावं दर्शयति - घटः+ हि+इति |
 कुतः+ इति+आ-शङ्क्य कारणत्वे पूर्व-भावित्वं कार्यत्वे पश्चाद्-भावित्वं वक्तव्यं तद्-अभावात्+इति+आह ? एकस्य+इति |
 ननु+एकस्य+अपि पूर्वत्वम्+अपरत्वं वा+अस्तु कः+ दोषः+ इति+आ-शङ्क्य भेद-समान-अधिकरणत्वात्+एकस्मिन् वस्तुनि पूर्वापर-भावः+ न संभवति+इति+आह -

112.
न हि+इति |
 ननु घटः+ घटं प्रति कारणं मा भवतु स्वरूप-आदिकं प्रति किं न भवति |
 भवति+एव पूर्व-भावित्वात्+इति+आह ? स्व-गुणान्+इति |
 ननु घटस्य स्व-गत-गुणान् प्रति कारणत्व-अर्थं प्रथमे क्षणे यदि निर्गुणत्वं कक्षी-क्रियते तर्हि तस्य+अ-चाक्षुषत्वम्+अ-द्रव्यत्वं च+इति दोष-द्वयं प्रादुःष्यात्+इति शङ्कते - ननु+एवं सति+इति |
 घटस्य निर्गणत्वे सति प्रथमे क्षणे घटः+चक्षुष्-जन्य-ज्ञान-विषयः+ न स्यात्+इति+अर्थः |
 तत्र हेतुम्+आह ? अ-रूपि-द्रव्यत्वात् |
 द्रव्यत्वात्+इत्युक्ते चक्षुषा गृह्यमाणे पटादौ+अनैकान्तिका स्यात् |
 अतः+ उक्तम्+अरूपी+इति |
 अरूपित्वात्+इति+युक्ते रूप-रहिते चक्षुषा गृह्यमाणे च रूपादौ व्यभिचारः+तदर्थम्+उक्तं द्रव्यत्वात्+इति |
 तत्र दृष्टान्तम्+आह ? वायुवत्+इति |
 तर्हि कथं-भूतं द्रव्यं चाक्षुषं भवति+इति+अपेक्षायाम्+आह ? तदा+एव+इति |
 परमाणु-द्व्यणुकयोः+अद्भूत-रूपत्वे+अपि चाक्षुषत्व-अभावात्+महत्वे सति+इति+उक्तम् |
 महत्त्वे+अपि व्योमादेः+अ-चाक्षुषत्वात्+रूपवत्+इति+उक्तम् |
 महत्त्वे रूपवत्त्वे सति तप्त-जल-स्थितस्य+अग्नेः+चाक्षुषत्व-अभावात्+उद्भूता+इति+उक्तम् |
 न केवलं घटस्य निर्गुणत्वे चाक्षुषत्व-अभावः+ दोषः+ द्रव्यत्व-अभावे+अपि स्यात्+इति+आह ? अ-द्रव्यं च+इति |
 कुतः+ इति+आह ? गुण-आश्रयत्व+इति |
 ननु मा+अस्तु गुण-आश्रयः+, द्रव्यं तु स्यात्+इति+आ-शङ्क्य द्रव्य-लक्षण-अभावात्+द्रव्यं न संभवति+इति+आह ? गुण-आश्रये+ इति |
 त्वद्-उक्तयोः+दोषयोः+मध्ये प्रथमस्य दोषत्वम्+एव न+अस्ति |
 प्रामाणिक-परित्याग-अ-प्रामाणिक-स्वीकारयोः+अन्यतर-स्वीकारत्व-अभावात् |
 द्वितीयः+तु दोषः परिह्रियते+ इति+अभिप्रायेण परिहरति -

113.
सत्यम्+इति |
 अ-चाक्षुषत्व-आपादनस्य दोषत्वं न+अस्ति+इति+आह ? प्रथमे+ इति |
 परम-सूक्ष्म-पदेन परमाणु-आदिवत्+इन्द्रिय-ग्रहण-अनर्हत्वं विवक्ष्यते तदा ग्रहण-अभावे का हानिः |
 न किंचित्+अनिष्टम्+इत्यर्थः |
 ननु प्रथमे क्षणे चक्षुषा न गृह्यते चेत्+तर्हि कदा गृह्यते+ इति बुभुत्सायाम्+इत्थं निर्णयः+ इति+आह ? तेन+इति |
 येन कारणेन ग्रहण-अनर्हत्वेन+अग्रहणं न दोषः+तेन+एतत्+वक्ष्यमाणं व्यवस्थितं निश्चितम्+इत्यर्थः |
 एतद्-शब्द-अर्थम्+आह ? निर्गुणः+ एव+इति |
 उत्पन्नं द्रव्यं क्षणम्+अगुणं तिष्ठति+इति न्यायेन प्रथमं निर्गुणम्+एव+उत्पद्यते |
 तदा ग्रहण-योग्यत्व-अभावात्+न गृह्यते |
 द्वितीय-आदि-क्षणेषु ग्रहण-योग्यतया गृह्यते+ इत्यर्थः |
 यत्+आपादितम्+अद्रव्यत्वं तत्+तु न+अस्ति+एव+इति+आह ? न च+इति |
 तत्र हेतुम्+आह ? समवायि-कारणम्+इति |
 प्रथमे क्षणे घटस्य पश्चाद्-भाविनः स्व-गुणान् प्रति समवायि-कारणत्वेन द्रव्य-लक्षण-योगात्+द्रव्यत्वम्+उपपद्यते+ इति भावः |
 गुण-आश्रयत्व-लक्षणेन+अपि भवितव्यम्+इति चेत्+तत्+अपि+अस्ति+इति+आह ? योग्यतया+इति |
 गुण-आश्रयत्वं नाम गुण-अत्यन्त-अभावान्-अधिकरणत्वं तस्य सद्-भावात्+इति भावः |

	समवायि-कारणं स-प्रपञ्चं निरूप्य क्रम-प्राप्त-समवायि-कारणं निरूपयितुम्+उप-क्रमते - अ-समवायी+इति |
 समवायि-कारण-प्रति-आसन्नम्+अ-समवायि-कारणम्+इत्युक्ते तन्तुरूपादौ+अति-व्याप्तिः |
 पट-समवायि-कारण-तन्तु-समवेतत्वात् |
 अतः+ उक्तम् - अव-धृत-सामर्थ्यम्+इति |
 तन्तु-रूपादेः पट-रूप-जनन-उप-क्षीणत्वेन+अवधृत-सामर्थ्य-भाव-अ-भावात्+अवधृत-सामर्थ्यम्+अ-समवायि-कारणम्+इति+उक्ते निश्चित-करणत्वे तन्तु-आदौ+अति-व्याप्तिः |
 अतः+ उक्तं समवायि-कारण-प्रति-आसन्नम्+इति |
 तन्तु-आदेः पट-आदिकं प्रति समवायि-कारणत्वेन तत्-प्रत्यासन्नवत्व-अभावात्+इति भावः |
 किम्+अत्र+उदाहरणं तत्र+आह ? यथा+इति |
 तन्तु-संयोगे लक्षण-सद्-भावं दर्शयति - तन्तु-संयोगस्य+इति |
 तन्तूनां गुणित्वात् संयोगस्य च गुणत्वात् तन्तु-समवेतः संयोगः कारण-लक्षण-लक्षितत्वात्+च कारणं तस्मात्+अ-समवायि-कारणम्+इत्यर्थः |
 पट-रूपस्य किम्+अ-समवायि-कारणम्+इति+आकाङ्क्षायाम्+आह ? तन्तु-रूपम्+इति |
 ननु तन्तु-रूपस्य कारणत्व-सद्-भावे+अपि तन्तु-समवेतत्वेन समवायि-कारण-समवेतत्व-अ-भावात्+अ-समवायि-कारणत्वं न संभवति+इति+अभि-प्रायेण शङ्कते - ननु पट+इति |
 परिहरति - मा+एवम्+इति |
 तत्र हेतुम्+आह ? समवायी+इति |
 प्रत्यासत्तिः+द्विधा |
 कारण-एक-अर्थ-प्रत्यासत्तिः कार्य-एका-अर्थ-प्रत्यासत्तिः+च+इति |
 तत्र तन्तु-संयोगवत् स्व-कार्येण पटेन सह+एकस्मिन्+तन्तु-लक्षणे+अर्थे प्रत्यासत्ति-अ-भावे+अपि तन्तु-रूपस्य पट-रूपं प्रति कारणेन पटेन सह+एकस्मिन्+तन्तु-लक्षणे+अर्थे प्रत्यासत्ति-सद्-भावात् समवायि-कारण-प्रत्यासन्नत्वं युज्यते+ इति भावः |
 निमित्त-कारणस्य लक्षणम्+आह ? निमित्त-इति |
 कारणं निमित्त-कारणम्+इत्युक्ते समवायि-कारणे तन्तु-आदौ+अति-व्याप्तिः+तद्-अर्थम्+उक्तम् - यत्+न समवायि-कारणम्+इति |
 तावति+उक्ते तन्तु-संयोग-आदौ+अति-व्याप्तिः |
 अतः+ उक्तम् - न+अपि+अ-समवायि-कारणम्+इति |
 कारण-पदं विहाय तावत्-युक्ते रासभ-आदौ+अति-व्याप्तिः |
 अतः+ उक्तम् - कारणम्+इति |
 कारण-लक्षण-लक्षितम्+इत्यर्थः |
 किम्+अत्र+उदाहरणं तत्र+आह ? यथा+इति |
 ननु+उक्तं त्रिविध-कारणं सर्वस्य+अपि कार्यस्य किं विद्यते न वा+इति विषये निर्णयम्+आह ? तत्+एतत्+इति |
 तत्-लक्षितम्+एतत्+उदाहृतं त्रिविधं समवायि-कारण-आदि-भेदेन त्रि-प्रकारं कारणं भावानां भाव-रूपाणां कार्याणाम्+एव+उपपद्यते+ इत्यर्थः |
 भावत्वं नाम नञ्-अर्थान्+उल्लिखित-धी-विषयत्वम् |
 अ-भावस्य तु कथम्+इत्यतः+ आह ? अ-भावस्य+इति |


115.
निमित्तम्+एव इतरत् कारण-द्वयं न+अस्ति+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? तस्य+इति |
 अ-भावस्य समवेतत्व-अभावेन यत्-समवेतम्+इत्यादिना लक्षितं समवायि-कारणं न संभवति |
 अतः+ एव तत्-प्रत्यासत्ति-अ-भावात्+अ-समवायि-कारणम्+अपि न भवति |
 मुद्गर-प्रहार-आदि-निमित्त-मात्र-जन्यः+ घट-आदि-प्रध्वंसः+ इत्यर्थः || अभावस्य समवेतत्व-अ-भावे हेतुम्+आह ? समवायस्य+इति |
 समवायस्य द्वयोः+भावयोः+धर्मत्वेन+अभावस्य समवाय-अ-संभवात्+इति+अर्थः |
 तत्+अलं प्रसक्त-अनुप्रसक्त्या प्रकृतम्+अनुसरामि+इति+अभि-प्रायेण प्रकृतम्+अनुसरन्+उक्तं कारण-लक्षणं निगमयति - तत्+एतस्य+इति |
 यस्मात् कारणात्-करण-लक्षण-अन्तर्गततया प्रसक्तं कारण-स्वरूपं निरूपितं तत्+तस्मात्+कारणात्+एतस्य पूर्व-उक्तस्य त्रि-प्रकारस्य कारणस्य मध्ये यत्-कारणं कथम्+अपि केन+अपि प्रकारेण+अतिशय-सहितं तत्+एव करणम्+इत्यर्थः |
 कथम्+अपि+इति वदतः+अयम्+अभिप्रायः - प्रमातृ-प्रमेययोः सतोः+अपि यद्-अ-भावात्+प्रमा-अनुत्पादकत्वं सः+अतिशयः |
 यद्-अनन्तरं प्रतिपत्तेः+जन्म च+असतः साधारण-कारणता वा प्रमा-करण-अनुग्राहकत्वं वा+अ-व्यभिचारित-अर्थत्वं वा+इत्यादयः प्रकाराः सूरिभिः+उत्प्रेक्षिताः |
 तत्र केन+अपि प्रकारेण+इति स्व-अभिमतम्+अतिशयं स्वयम्+एव स्पष्टी-करिष्यति+अ-विलम्बेन प्रमा-उत्पादकत्वम्+अतिशयः+ इति |
 प्रमा-लक्षणं निगमयति - तेन+इति |
 येन कारणेन प्रमा-करणे निरूपिते तेन |
 एवम्+उक्तया रीत्या लक्षणं व्यवस्थितम्+एव निश्चितम्+एव+इत्यर्थः |
 किं तत्-लक्षणं तत्र+आह ? प्रमा+इति |
 ननु लक्षण-अन्तरे परि-पन्थिनि जाग्रति कथम्+अस्य व्यवस्थितत्वम्+इति+आ-शङ्क्य पर-अभिमतं प्रमाण-लक्षणम्+अनूद्य-अवद्यति - यत्+तु+इत्यादिना तत्+न+इति+अन्तेन |
 सर्वे गत्यर्था, ज्ञानार्थाः+ इति न्यायेन+अनधिगतस्य+अ-ज्ञातस्य+अर्थस्य गन्तृ अव-भासकम्+अज्ञात-अर्थ-अवगाहि ज्ञानं प्रमाणं प्रमितिः |
 अन्यथा स्मृतेः+अपि प्रामाण्य-प्रसङ्गात्+इति शङ्कितुः+अभिप्रायः |
 ननु तृन्नन्तत्वेन 'न लोक-अव्यय-निष्ठा-खलर्थ-तृनाम्' इति षष्ठी-प्रतिषेधात्+च+षष्ठी-समास-असंभवः |
 तृच्-अजन्तत्वे तु तृजकाभ्यां कर्तरी+इति षष्ठी-समासस्य+एव प्रतिषेधः+ इति चेत्+मा+एवम् |
 उभयत्र कृत्-योग-लक्षणायाः षष्ठ्याः प्रतिषेधे+अपि शेष-लक्षणां षष्ठीम्+आदाय समास-सिद्धेः+इति |
 तत्+न+इति+उक्तं तत्र युक्तिं वक्ति - एकस्मिन्+इति |
 धारा-रूपेण वहन्ति+इति धारा-वाहीनि धारा-वाहीनि+एव धारा-वाहिकानि |
 स्वार्थे कः प्रत्ययः |
 न च ज्ञाते ज्ञानं न+उत्पद्यते इति युक्तम् |
 सामग्र्याः प्रतिबन्ध-अभावात् |
 जातम्+अपि ज्ञानं प्रमाणं न भवति ज्ञातुः+अनपेक्षितत्वात्+इति चेत्+न |
 प्रामाण्यस्य तद्-आयत्तत्व-अभावात् |
 अनिच्छतः+अपि पथि गच्छतः पुंसः+ दुर्गन्ध-ज्ञानादौ तथात्व-दर्शनात् |
 न च स्मृतेः प्रामाण्य-प्रसङ्गः |
 अनुभव-पदेन व्यावृत्ति-सिद्धेः+इति संतोष्टव्यम्+आयुष्मता+इति |
 ननु घटस्य+एकत्वे+अपि विशेषणी-भूतानां काल-कला-रूपाणां क्षणानाम्+अन्योन्यत्वेन तद्-विशेषण-विशिष्ट-विषयाणि+अपि ज्ञानानि-अनधिगतार्थानि भविष्यन्ति+इति शङ्काम्+अनूद्य परा-करोति - न च+इति |
 तत्र हेतुम्+आह ? सूक्ष्मा+इति |
 सूक्ष्म-काल-भेद-ग्रह-अभ्युपगमे दोषम्+आह ? भेद-ग्रहः+ इति |
 क्रिया क्रियातः+ विभागः+

117.
विभागात् पूर्व-संयोग-नाशः उत्तर-संयोग-उत्पत्तिः+इति न्यायेन प्रसिद्ध-काल-भेदानां क्रियादि-संयोग-अन्तानां चतुर्णां शतपत्रशतं मया सूच्या युगपद्-भिन्नम्+इति यौगपद्य-अभिमानः सर्व-लोके प्रसिद्धः+ न स्यात्+इति भावः |
 ननु प्रमा-करणं प्रमाणम्+इति+उक्तं तत्र किं करणम्+इति+अपेक्षायां साधकतमं करणम्+इति+उक्तम् |
 ततः+च सर्वेषां कारणानां क्रिया-प्रसिद्ध्यै व्यापारित्व-अविशेषात्+ व्यापारवत्+करणम्+इति व्यापारवत्त्वेन कर्त्रा-आदि-वैलक्षण्यस्य दुर्ज्ञानत्वात् संदिहानः पृच्छति - ननु+इति |
 उत्तरम्+आह ? उच्यते+ इति |
 प्रमातरि सति प्रमा भवति न भवति च, प्रमेये सति+अपि भवति न भवति च |
 इन्द्रिय-संयोगादौ तु सति भवति+एव+इति+अनेन+अतिशयेन प्रमात्रा-आदि-वैलक्षण्यस्य सिद्धेः+तस्य+एव करणत्वं न+अन्यस्य+इत्यर्थः |
 उप-पादितम्+अर्थम्+उपसंहरति - अतः+ इति |
 यतः कर्त्रा-आदि-वैलक्षण्यं निरूपितम्+अतः प्रमा-करणत्वात्+इन्द्रिय-संयोगादिः+एव+अर्थः प्रमाणम्+इत्यर्थः |
 इन्द्रिय-संयोगादिः+इति |
 इन्द्रियं च संयोगः+च तौ+आदी यस्य सः+ तथा+उक्तः |
 आदि-शब्देन निर्विकल्पक-ज्ञानादि गृह्यते |
 पुल्लिङ्गत्व-निर्वाहाय+अर्थशब्दः+अध्याहर्तव्यः |
 प्रमाण-सामान्य-लक्षणं स-प्रपञ्चम्+अभिधाय विशेष-लक्षणानि वक्तुं विभजते - तानि+इति |
 प्रमा-करणत्व-लक्षणेन लक्षितानि+इत्यर्थः |
 तान्+एव चतुरः प्रकारान् भगवद्-अक्षपाद-सूत्र-संवाद-दर्शनेन द्रढयति - तथा च+इति |
 सूत्रम्+अपि प्रमाण-चतुष्टयं प्रतिपादयति+इत्यर्थः |
 प्रमाण-चतुष्टय-प्रतिपादकं सूत्रं पठति - प्रत्यक्ष-इति |
 प्रमाण-प्रमेय-इत्यादिना प्रथम-सूत्रेण षोडश पदार्थान्+उद्दिश्य तत्त्व-ज्ञानात्+मोक्ष-प्राप्तिः+भवति+इति+अभिधाय(प्रायः?)तत्-तत्त्व-ज्ञानं कथं मोक्षं साधयति+इति+अपेक्षायां 'दुःख-जन्म-प्रवृत्ति-दोष-मिथ्या-ज्ञानानाम्+उत्तर-उत्तर-अपाये तत्-अनन्तर-अ-भावात्+इति' द्वितीय-सूत्रेण यदा तत्त्व-ज्ञानात्+मिथ्या-ज्ञानम्+अप-एति तदा मिथ्या-ज्ञान-अपाये दोषाः अपयान्ति तद्-अपाये प्रवृत्तिः+अप-एति तत्-अपाये जन्म+अप-एति जन्म-अपायात्+एकविंशति-प्रभेद-दुःख-उच्छेद-लक्षणः+ मोक्षः सेत्स्यति+इति प्रतिपाद्य भगवता गौतमेन प्रथम-उद्दिष्टस्य प्रमाण-पदार्थस्य प्रत्यक्ष-अनुमान-इत्यादिना+अनेन तृतीय-सूत्रेण विभागः कृतः |
 अतः+चत्वारि+एव प्रमाणानि |
 न त्रीणि न+अपि पञ्च विभागस्य न्यून-अधिक-संख्या-व्यवच्छेद-परिच्छेदकत्वात् |
 अन्यथा लक्षण-चतुष्टय-अभिधानात्+एव प्रमाण-चतुष्टय-सिद्धेः+विभागस्य वैफल्य-प्रसङ्गात्+इति भावः |
 इतर-प्रमाण-मूलत्वेन ज्येष्ठत्वात् प्रत्यक्षस्य प्रथमं पृथक् प्रमाणत्वेन प्रसिद्धत्वात्+वि-प्रतिपन्न-पुरुष-प्रतिपादकत्वेन प्रधानत्वात्+अनन्तरम्+अनुमानस्य तदनु प्रत्यभिज्ञान-प्रत्यक्ष-रूपत्वात्+उपमानस्य+अनुमान-अन्तर्भाव-निराकरण-अर्थं सूत्र-कारेण+अनुमान-अनन्तरम्+उपदिष्टत्वात्+च+उपमानस्य पश्चात्+शब्दस्य+उद्देशः+ इति विवेकः |
 ननु प्रत्यक्षम्+इत्यत्र कः समासः |
 यद्+यद्+अक्षम्+अक्षं प्रति वर्तते इति+उप-कुम्भ-आदिवत्+अव्ययीभावः+ विधीयते तदा विशेष्य-निघ्नता भज्येत |
 अथ 'कु-गति-प्रादयः' इति प्रति-गतम्-अक्षं प्रत्यक्षम्+इति तत्पुरुषः+ इष्यते |
 एवम्+अपि 'परवत्+लिङ्गं द्वन्द्व-तत्पुरुषयोः' इति सः+ दोषः+तदवस्थः+ एव+इति चेत् पीत-पातञ्जल-जलानाम्+एतत्+चोद्यं चमत्कारं न करोति |
 वार्तिक-कृता कात्यायनेन तत्र+एवं 'प्राप्त-आपन्न-अलं-पूर्व-गति-समासेषु प्रतिषेधः' इति परवत्-लिङ्गतायाः प्रतिषेधेन+अभिधेय-लिङ्गता-उपपत्तेः+चक्षुष्-आदौ प्रत्यक्ष-शब्दस्य गो-पङ्कज-आदिवत्+रूढ्या वृत्ति-उपपत्तेः+इति |
 तत्+अलं विस्तरेण संग्रह-व्याख्याने इति प्रत्यक्षस्य लक्षणं वक्तुम्+आकाङ्क्षाम्+उद्भावयति - किं पुनः+इति |
 पुनः शब्दः+ वाक्य-अलङ्कारे |
 प्रत्यक्षस्य लक्षणम्+इति प्रश्नस्य+अर्थः |
 तत्-लक्षणम्+अभिधत्ते - साक्षात्-कारिणि+इति |
 साक्षात्-कारिणी च+असौ प्रमा च सा तथा+उक्ता |
 स्त्रियाः पुंवद्-भाषित-पुंस्कात्-अनङ् |
 समान-अधिकारे स्त्रियाम्+अ-पूरणी-प्रिया-आदिषु इति पुंवद्-भावः |
 तस्याः करणं प्रत्यक्षम्+इत्यर्थः |
 कीदृशी सा साक्षात्-कारिणी प्रमा+इति जिज्ञासायाम्+आह ? साक्षात्-कारिणि+इति |
 ननु+इन्द्रिय-जन्यत्वम्+अनुमिति-आदीनाम्+अपि+अस्ति ज्ञान-मात्रस्य मनस्-जन्यत्वात्+इति चेत् तत्+असारम् |
 अज्ञान-करण-जन्य-ज्ञान-अनुवृत्तः+ ज्ञान-करण-जन्य-व्यावृत्तौ धर्म-विशेषः साक्षात्-तत्त्वम्+इति निरुच्यमानत्वात्+इति |
 साक्षात्-कारिप्रमायाः+ भेदम्+आह ? सा+इति |
 कुतः+ द्वैविध्यम्+इत्यतः+ आह ? स-विकल्पक+इति |
 सकल-व्यवहार-निदानत्वेन प्रसिद्धस्य स-विकल्पकस्य प्रथमम्+उद्देशः |
 निर्विकल्पक-ज्ञान-अनङ्गीकारे संबन्धि-दर्शनात् संबन्धी-अन्तरे स्मृतिः+उत्पद्यते+ इति न्यायेन वाचक-शब्द-स्मरण-भावात् स-विकल्पकम्+एव न+उदयम्+आसादयेत्+इति द्वैविध्य-सिद्धिः+इति भावः |
 तत्-करण-भेदम्+आह ? तस्याः करणम्+इति |
 कथं त्रयः प्रकाराः+ इति+आ-शङ्क्य तान्+एव प्रकारान् दर्शयति - कदाचित्+इत्यादिना |
 कदा+इन्द्रियं करणम्+इति बुभुत्सायाम्+आह ? यदा+इति |
 इन्द्रियस्य निर्विकल्पक-प्रमां प्रति कारणत्वं दर्शयिष्यन् ज्ञान-उत्पत्ति-प्रक्रियां प्रदर्शयितुं प्रति-जानीते

120.
- तथाहि+इति |
 प्रक्रियां दर्शयति - आत्मा+इति |
 सुषुप्ति-अवस्थायां मनसः सर्वाणि-इन्द्रियाणि परिहृत्य पुरीतति वर्तमानत्वेन प्रलीन-मनस्-कस्य+आत्मनः+ ज्ञातृत्व-अभावात्+आत्म-मनः-संयोगेन भवितव्यम् |
सति+अपि+आत्म-मनः-संयोगे स्वप्न-अवस्थायाम्+उपरत-इन्द्रिय-ग्रामस्य बाह्य-विषय-ज्ञान-अ-भावात्+इन्द्रियाणां च मनसः+च संबन्धेन भवितव्यम् |
 सति+अपि+एतस्मिन् सर्वस्मिन् बाह्य-अर्थस्य च+इन्द्रियस्य च संबन्ध-अभावे प्रतीति-अनुदयात्+चतुर्णां संबन्धेन भवितव्यम्+इति भावः |
 ननु चक्षुष्-उन्मीलन-समय-अनन्तरम्+अनेक-योजन-स्थित-मार्तण्ड-मण्डलम्+उपलभ्यते |
 तथा च राज-मन्दिरे भेर्यां ताड्यमानायां स्व-मन्दिर-मध्य-मध्य-आसीनस्य पुंसः शब्द-प्रतिपत्तिः संजायते |
 तथा पण्य-वीथ्यां पर्यटतः पुष्प-वाटिका-स्थित-पुष्प-गन्ध-उपलब्धिः+दृश्यते |
 तत्+कथम्+इन्द्रिय-अर्थयोः संबन्धः+ इति+उच्यते+ इति+आ-शङ्क्य+आह ? इन्द्रियाणाम्+इति |
 विमतानि+इन्द्रियाणि प्राप्य प्रकाशकानि बाह्य-इन्द्रियत्वात् |
 त्वक्-इन्द्रियवत् |
 दृष्टः+ हि लाघव-अतिशयेन तेजसः+ वेग-अतिशयः+ यद्-उदय-अचल-चूडा-अवलम्बिनि+एव मयूख-मालिनि भुवन-उदरेषु+आलोकः प्रसरीसरीति |
 तद्वत्+नयन-उन्मीलन-अन्तरं नयन-रश्मयः सूर्य-मण्डलं प्राप्य+एव प्रकाशयन्ति |
 तथा वीची-तरङ्ग-न्यायेन कर्ण-पथ-प्राप्तस्य+एव शब्दस्य+उपलब्धिः |
 तथा गन्ध-अधारत्वेन स्थितानां पुष्प-अवयवानां घ्राणस्य च संबन्धे सति+एव गन्ध-उपलम्भ-संभव इति न काचित्+अनुपपत्तिः+इति भावः |
 किम्+अतः+ यदि+एवं तत्र+आह ? ततः+ इति |
 यतः+ इन्द्रिय-अर्थयोः संनिकर्षः साधितः+ततः+अर्थ-संबद्धेन+इन्द्रियेण निर्विकल्पकं

121.
ज्ञानं जन्यते+ इति योजना |
 निर्विकल्पकस्य स्वरूपम्+आह ? वस्तु-मात्रेति |
 वस्तु-अवगाहित्वं सविकल्पके+अपि+अस्ति+इति तत्-निवृत्यर्थं मात्र-ग्रहणम् |
 मात्र-वचस्-अर्थम्+आह ? नाम+इति |
 नाम संज्ञा |
 जातिः+ब्राह्मणत्वादिः |
 आदि-शब्देन गुण-क्रियादीनां ग्रहणम् |
 तेषां योजना विशेषणत्वेन संबन्धः |
 तेन हीनं तद्-रहितम्+इत्यर्थः |
 निर्विकल्पक-ज्ञानम्+अभिनीय दर्शयति - किंचित्+इदम्+इति |
 ननु+इन्द्रियस्य करणत्वं वक्तुम्+उपक्रम्य ज्ञान-उत्पत्ति-प्रकारः कथं कथ्यते+ इत्यत्र+आह ? तस्य+इति |
 निर्विकल्पक-ज्ञानस्य+इत्यर्थः |
 अत्र दृष्टान्तम्+आह ? छिदि-क्रियायाः+ इति |
 व्यापारवद्+हि करणम्+इति सद्-भावाद् व्यापारः+ वक्तव्यः+ इत्यतः+ आह ? इन्द्रिय-अर्थ+इति |
 तत्-जन्यः+तत्-जन्य-जनकः+अवान्तर-व्यापारः इन्द्रिय-जन्यः+ इन्द्रिय-अर्थ-संनिकर्षः+ इन्द्रिय-जन्य-ज्ञान-जनकः |
 फल-करणयोः+मध्ये वर्तमानत्वात्+अवान्तरत्वम् |
 यथा+आहुः |

	'अन्तराले तु यः+तत्र व्यापारः कारकस्य सः |
' इति |

	अत्र+अपि दृष्टान्तम्+आह ? छिदा-करणस्य+इति |
 किम्+अत्र फलं तत्र+आह ? निर्विकल्पकः+ इति |
 तत्-करणस्य तत्+एव फलम्+इति+एतत् कुत्र दृष्टम्+इत्यत्र+आह ? परशोः+इति |
 इन्द्रियस्य स-व्यापार-फलस्य करणत्वम्+अवसितम् |
 इन्द्रियार्थ-संनिकर्षस्य किम्+अवान्तर-व्यापारी-कृत्य किं वा फलम्+उद्दिश्य करणत्वम्+इति जिज्ञासते - कदा+इति |
 यदा सविकल्पकं ज्ञानम्+उत्पद्यते तदा+इन्द्रियार्थ-संनिकर्षः करणम्+इति+अन्वयः |
 कदा तत्+च ज्ञानम्+उत्पद्यते+ इत्यतः+ आह ? निर्विकल्पक+इति |
 तत्+अनेन निर्विकल्पकस्य ज्ञानस्य करणत्वम्+उक्तं भवति |
 अन्यथा संज्ञा-स्मरणभावे 'न+अगृहीत-विशेषणा विशेष्ये बुद्धिः+उत्पद्यते' इति

122.
न्यायेन सविकल्पकस्य+उत्पादः+ न स्यात्+इति |
 तस्य स्वरूपम्+आह ? विशेषण-इति |
 कानि तानि विशेषणानि+इत्यतः+ आह ? नाम-इति |
 अभिनीय दर्शयति - डित्थः+अयम्+इति |
 अत्र करण-व्यापार-फलानि क्रमेण विविनक्ति - तदा+इत्यादिना |
 ज्ञानस्य करणत्वम्+उक्तं तत् कदा+इति+आकाङ्क्षति - कदा पुनः+इति |
 गुणवति+उपादेयत्व-बुद्धिः+उत्पद्यते, दोषवति हेयत्व-बुद्धिः तद्-उभय-अ-भाववति+उपेक्षणीयता-बुद्धिः+इत्यर्थः |
 अत्र करण-व्यापार-फलानि विविनक्ति - तदा+इत्यादिना |
 ननु+एकस्मिन् पक्षे सविकल्पक-हानि-उपादान-आदि-बुद्धिषु सर्वत्र+इन्द्रियस्य+एव करणत्वम्+उपपद्यते न संनिकर्ष-आदेः |
 स्वाङ्गम्+अपि+अवधायकम्+इति न्यायेन+अन्तरालिकस्य तस्य व्यापारवत्त्व-उपपत्तेः+इति+आ-शङ्क्य+अपरितोषात् पक्ष-अन्तरं लक्षी-करोति - कश्चित्+आह+इति |
 करणस्य भेदम्+अभिधाय संनिकर्षस्य भेदम्+आह ? इन्द्रिय-अर्थयोः+इति |
 तान्+एव षट् प्रकारान् दर्शयति - तत्+यथा+इति |
 द्रव्यस्य सर्व-आश्रयत्वेन प्रधानत्वात्+तत्-संबन्धस्य संयोगस्य प्रथमं ग्रहणम्+अनन्तरं तद्-आश्रित-गुण-संबन्धस्य ततः+तत्-आश्रित-सामान्य-संबन्धस्य ततः+ भाव-धर्मस्य समवायस्य पश्चात्+तत्-आश्रित-सामान्य-संबन्धस्य+अन्ते विशेषण-विशेष्य-भावस्य+इति विवेकः |
 अत्र संयोग-समवाययोः+मुख्यः संबन्ध-व्यवहारः संबन्धः+ हि+इत्यादि-लक्षण-सद्-भावात् |
 तद्-अभावे+अपि+अन्यत्र+उभयत्र दत्त-पदत्व-आदि-संबन्ध-व्यपदेशः+ इति |

	संयोगस्य साक्षात्-कारि-प्रमा-हेतुत्वं कदा+इत्यतः+ आह ? यदा+इति |
 घटः+ विषयः+ यस्य तत्+तथा+उक्तम् |
 अत्र किम्+इन्द्रियं कः+ वा विषयः कः+ वा संबन्धः+ इति+अपेक्षमाणं प्रति+आह ? तदा+इति |
 चक्षुष्-घटयोः संबन्धः संयोगः+ इति+उक्तं तत्र+उपपत्तिम्+आह ? अयुत+इति |
 चक्षुष्-घटयोः परस्पर-परिहारेण पृथक्+आश्रय-आश्रितत्वात्+इति भावः |
 त्रिपुटी-प्रत्यक्ष-वादिनः प्राभाकराः+ आत्मनः स्व-प्रकाश-संविद-आश्रयत्वेन प्रत्यक्षत्वम्+आचक्षते |
 स्व-प्रकाश-चिद्-रूपत्वेन+अपरोक्षत्वम्+आत्मनः+ वदन्ति अ-निर्वचनीय-वादिनः+ वेदान्तिनः |
 तत्-मत-द्वयं निराकर्तुम्+आह ? एवम्+इति |
 यथा घटस्य ग्राह्यत्वम्+अस्ति+एवम्+आत्मनः+अपि+इति+एवं शब्द-अर्थः |
 आत्म-विषयं ज्ञानम्+अभिनीय दर्शयति - अहम्+इति |
 अत्र किम्+इन्द्रियं कः+ वा+अर्थः कः+तयोः संबन्धः+ इत्यत्र आह ? तदा+इति |
 इदम्+अत्र+आकूतम् - न तावत् स्व-प्रकाश-संविद्-आश्रयत्वेन+आत्मनः प्रसिद्धिः, संविदः स्व-प्रकाशकत्व-असिद्धेः |
 विषय-विषयि-ज्ञानेन+आत्मनः+ भासमानता-अनुपपत्तेः+च |
 न हि+अन्य-विषय-ज्ञाने+अन्यस्य स्फुरणं संभवति |
 स्फुरणे वाच्ये तत्-अ-वेद्यत्व-प्रसङ्गात् 'यस्यां संविदि यः+अर्थः+अवभासते स तस्याः+ विषयः' इति शालिका-(क?) नाथस्य वचनात् |
 घट-ज्ञानवान्+अहम्+इति ज्ञान-आश्रयत्वेन सर्व-अनुभव-सिद्धतया कुतश्चित्+रूपत्वम्+आत्मनः कुतस्तरां स्व-प्रकाशकत्वं कुतस्तमां स्व-प्रकाशत्वेन+अपरोक्षत्वम् |
 अत्र+अयं पुरुषः स्वयं-ज्योतिः+इति-आद्यागमात्+आत्मनः स्व-प्रकाशकत्वम्+एव+अवगच्छामि+इति चेत्+मा+एवं मंस्थाः |
 अनुभव-विरोधेन ग्राव-प्लवन-आदि-वाक्यवत्+उपचरित-अर्थत्वात्+इति+अलम्+अति-प्रसङ्गेन |

	द्वितीयस्य संबन्धस्य साक्षात्-कारि-प्रमा-हेतुत्वं दर्शयति - यदा चक्षुष्-आदिना+इति |
 प्रथमेन+आदि-शब्देन घ्राण-रसन-त्वक्-इन्द्रियाणां ग्रहणम् |
 द्वितीयेन गन्ध-रस-स्पर्शानाम्+इति |
 सुख-आदि-ग्रहणे+अपि+अयम्+एव संबन्धः+ इति+आह ? एवम्+इति |
 ननु परिमाण-आदि-ग्रहणे+अपि+एतावता+एव कारणेन+अलं किम् |
 न+इति+आह ? घट-गत+इति |


124.
चतुष्टय-संनिकर्षः+ इति चतुर्णाम्+इन्द्रिय-तत्-अवयव-अर्थ-तत्-अवयवानां परस्पर-संबन्धे संबन्धाः+ अपि चत्वारः+ भविष्यन्ति+इत्यर्थः |
 ननु संयुक्त-समवायेन+अलं किं चतुष्टय-संनिकर्षेण+इति+आ-शङ्क्य तत्-अभावे परिमाण-ग्रहण-अभावात्+अन्वय-व्यतिरेकाभ्याम्+अवधृत-सामर्थ्येन कारणत्वम्+अङ्गी-करणीयम्+इति+आह ? सति+अपि+इति |
 अयम्+आशयः |
 वृक्ष-वाटिकायां पर्यटतः पुरुषस्य+उच्चतर-शिखरि-शिखर-मध्य-मध्य-आसीने शाखिनि किम्+अयं पुरुष-द्वयम्+ आहोस्वित्+गज-दघ्नः+ उत ताल-मात्रः+ इति संदेहः+ जायते |
 नयन-रश्मीनाम्+अन्तराले विशीर्ण-अवयवानाम्+अर्थ-प्राप्ति-अ-भावात् तत्-निकटम्+अटतः संदेहः+ एव न+उदयम्+आसादयेत् इति चतुष्टय-संनिकर्ष-संभवेन+अयम्+एतावत्+परिमाणः+ इति+अवधारण-संभवात् |
 अतः+तद्-भाव-अभाव-अनु-विधायिनः कारणत्वं सिद्धम्+इति चतुष्टय-संनिकर्षम्+उदाहृत्य दर्शयति - यथा+इति |

	तृतीयस्य संबन्धस्य+अपरोक्ष-प्रमा-हेतुत्व-प्रकारं दर्शयति - यदा पुनः+इति |
 तत्र+उपपत्तिं कथयति - यतः+ इत्यादिना |
 चतुर्थस्य संबन्धस्य+अपरोक्ष-प्रमा-हेतुत्वं जिज्ञासते - कदा+इति |
 उत्तरम्+अभिधत्ते - यदा+इति |
 कर्ण-शष्कुलि-अवच्छिन्नं नभः श्रोत्रम् |
 शब्दः+अपि तद्-गुणः |
 अतः+तयोः समवायः |
 शब्दस्य गुणत्वे+अनुमानम्+अभिधीयते |
 शब्दः+ गुणः सामान्यवत्त्वे सति+अस्मद्-आदि-बाह्य-इन्द्रिय-ग्राह्यत्वात् |
 रूप-आदिवत् |
 शब्दः क्वचित्+आश्रितः+ गुणत्वात्-इति+अनेन पृथिवी-आद्य-आश्रयत्व-अनुपपत्तौ+आकाश-आश्रयत्वे सिद्धे सः+ च गुणत्व-आवान्तर-जात्या स्व-समान-जातीय-गुणवता+इन्द्रियेण गृह्यते |
 बाह्य-इन्द्रिय-ग्राहि-अविशेषगुणत्वात् |
 रूप-आदिवत् |
 ततः+च श्रोत्र-समवायात्+शब्द-गुण-उपपत्तिः+इति |
 शब्दत्व-आदि-ग्रहणं पञ्चम-संबन्धात्+इति+आह ? यदा पुनः+इत्यादिना |


125.
	'भाव-अन्तरम्+अभावः+ हि कयाचित्+तु व्यपेक्षया |
'
	इति+अभाव-आख्यः पदार्थः+ एव न+अस्ति+इति प्रभाकरादयः प्रवदन्ति |
 तत्-मतं प्रति-क्षेप्तुं षष्ठ-संबन्धात्+अभावस्य ग्रहण-आकाङ्क्षां दर्शयति - कदा पुनः+इति |
 उत्तरम्+आह ? यदा+इत्यादिना |
 अभाव-ग्रहणम्+अभिनीय दर्शयति - इह भूतले+ इति |
 व्यावर्तकं विशेषणं व्यावर्त्यं विशेष्यम् |
 घटः+ न+अस्ति+इत्युक्ते कुत्र+इति+आकांक्षायाम्+इह भूतले इति+उच्यते |
 तत्र भूतलस्य व्यावर्तकत्वात्+विशेषणता, घट-अभावस्य व्यावर्त्यत्वात्+विशेष्यता |
 अ-घटं भूतलम्+इत्यत्र तु घट-अभावस्य व्यावर्तकत्वात्+विशेषणता+इति |
 भूतलस्य व्यावर्त्यत्वात्+विशेष्यता+इति |
 अभाव-अभावे अभाव-शब्द-प्रत्यययोः+निरालम्बनत्व-प्रसङ्गात्+अभावः+अभ्युपगन्तव्यः+ इति भावः |
 तत्+अनेन+अभावस्य षष्ठ-प्रमाण-गम्यत्वं प्रति+उक्तम् |
 तस्य पृथक्-प्रमाणत्व-अभावात्+इति |
 आत्मनि सुख-आदि-अभाव-ग्रहणम्+अस्मात्+एव संबन्धात्+इति+आह ? यदा पुनः+इत्यादिना |
 आत्मनि सुखं न+अस्ति+इति विशेष्यत्वेन ग्रहणम्+इति |
 गकारे घत्व-अभावः केन संबन्धेन गृह्यते+ इति+अपेक्षायां समवेतेन विशेषण-विशेष्य-भावेन+इति+आह ? यदा+इति |
 घत्व-रहितः+ गकारः+ इति विशेषणत्वेन, गकारे घत्वं न+अस्ति+इति विशेष्यत्वेन ग्रहणम्+इत्यर्थः |
 ननु+इतरत्र+अपि+अभाव-ग्रहणं प्रदर्श्यताम्+इति+आशङ्क्य सर्वं प्रदर्शित-प्रायम्+एव+इति मत्त्वा निगमयति - तते+एवम्+इति |
 तत् तस्मात्+समान-न्यायत्वात्+एवम्+उक्तया रीत्या संक्षेपतः सामान्येन पञ्च-विध-संबन्ध-संबद्ध-विशेषण-विशेष्य-भावेन संबन्धेन+अभाव-ग्रहणम्+उक्तं भवति |
 अवशिष्टं बुद्धिमता स्वयम्+ऊहितुं शक्यम् |
 रसत्व-रहितं घट-रूपम् |
 रूपे रसत्वं न+अस्ति+इति संयुक्त-समवेत-विशेषण-विशेष्य-भावेन+अ-भिन्नं रूपत्वम् |


126.
रूपत्वे भेदः+ न+अस्ति+इति संयुक्त-समवेत-समवेत-विशेषण-विशेष्य-भावेन+अ-भिन्नं गत्वं गत्वे भेदः+ न+अस्ति+इति समवेत-समवेत-विशेषण-विशेष्य-भावेन ग्रहणम्+इति भावः |
 समवायस्य+अ-प्रत्यक्षत्वम्+अन्ये मन्यन्ते तत्-मतं निरसितुम्+अभाववत्+षष्ठ-संबन्धात् समवायस्य ग्रहणम्+इति+आह ? एवं समवायः+अपि+इति |
 पट-समवायवन्तः+तन्तवः+ इति समवायस्य विशेषण-विशेष्यत्वेन ग्रहणम्+इत्यर्थः |
 रूपत्व-समवायवत्+रूपं रूपे रूपत्व-समवायः |
 शब्दत्व-समवायवान् शब्दः+ इति+उदाहरणीयम् |
 उक्तं संनिकर्ष-षट्कम्+उप-संहरति - तत्+एवम्+इति |
 यतः संबन्धिनः+अभिमता अतः+ एवम्+उक्त-प्रकारेण+अपरोक्ष-प्रमाहेतुः षट्-प्रकारः संबन्धः+ व्याख्यातः+ इत्यर्थः |
 अत्र संग्रह-श्लोकः+च -
		घट-तत्-नील-नीलत्व-शब्द-शब्दत्व-जातयः |

		अभाव-समवायौ च ग्राह्यौ संबन्ध-षट्कतः || १ ||
	विदुषां कण्ठ-भूषार्थं प्रतिपादितस्य प्रमेय-जातस्य कारिकया संग्रहः+च क्रियते+ इति+आह ? संग्रहः+च+इति |
 उक्त-प्रमेय-अनन्तरवता+अनेन कारिका निगद-व्याख्याता+इति |

	ननु साक्षात्-कारिणी प्रमा द्विविधा सविकल्पक-निर्विकल्पक-भेदात्+इति+उक्तम् |
 तत्+अ-रमणीयम् |
 आरोपित-विषयत्वेन सविकल्पकस्य प्रामाण्य-असंभवात् |
 वस्तु-मात्र-अव-भासिनः+ निर्विकल्पकस्य+अनारोपित-विषयत्वेन प्रामाण्य-उपपत्तेः+च+इति सविकल्पकस्य प्रामाण्यम्+अ-सहमानः+ बौद्धः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 तत्र निर्विकल्पस्य प्रत्यक्षत्वम्+अभ्युपगच्छति - निर्विकल्पकं प्रत्यक्षं भवतु+इति |
 अत्र प्रत्यक्ष-शब्देन साक्षात्-कारिणी प्रमितिः+विवक्ष्यते तत्र+एव प्रति-गतम्-अक्षं प्रत्यक्षम्+इति व्युत्पत्तेः+उपपत्तेः |
 साक्षात्-कारिप्रमायाः+ अक्ष-जन्यत्वेन+अक्षं प्रतिगतत्वात् |
 तत्-संबन्धत्वात्+इतरत्र प्रत्यक्ष-शब्दः+ योगम्+अनपेक्ष्य गो-पङ्कज-आदि-शब्दवत्+रूढ्या प्रवर्तते+ इति |
 निर्विकल्पकस्य प्रत्यक्षत्वे युक्तिम्+आह ? परमार्थ-इति |
 स्वं स्वीयं रूपं लक्षणं व्यावर्तकं यस्य तत्+तथा+उक्तम् |
 सर्वतः+ व्यावृत्तं वस्तु-स्वरूपं स्व-लक्षण-शब्द-अर्थः |
 स्व-लक्षणस्य परमार्थत्त्वात्+अनारोपितत्वात्+तत्+विषयं ज्ञानं प्रत्यक्षम्+इत्यर्थः |
 ननु निर्विकल्पकवत्+सविकल्पकं प्रत्यक्षं भवतु किम्+अपराद्धम्+अनेन+इत्यतः+ आह ? सविकल्पकं तु+इति |
 तु तथा न भवति+इत्यर्थः |
 तत्+एव दर्शयति - कथं प्रत्यक्षम्+इति |
 प्रत्यक्षं न भवति+इत्यर्थः |
 निर्विकल्पकवत्+सविकल्पकम्+अपि स्व-लक्षण-विषयं चेत्+भविष्यति प्रत्यक्षम्+इति+आ-शङ्क्य+आह ? सामान्य-विषयम्+इति |
 सामान्यं कल्पितम् |
 अतः+तद्-विषयत्व-अप्रत्यक्षं न भवति+इत्यर्थः |
 सविकल्पकस्य सामान्य-विषयत्वं कुतः+अवसीयते तत्र+आह ? अनुगत-इति |
 तत्र दृष्टान्तम्+आह ? शब्द-लिङ्गवत्+इति |
 शब्दः+ आगमः |
 लिङ्गम्+अनुमानम् |
 ताभ्याम्+अवगम्यमानः+अर्थः सामान्य-आत्मना प्रतीयते |
 न तु सर्वतः+ व्यावृत्तः |
 तद्वत्+सविकल्पकम्+अपि+अनुगतम्+एव-आकारम्+अवगाहते+ इत्यर्थः |
 ननु स्व-लक्षण-विषयं निर्विकल्पकं प्रत्यक्षं सामान्य-विषयं सविकल्पकं प्रत्यक्षं (न?) भवति+इति कुतः समायातम्+इदं वैषम्यं तत्र+आह |
 अर्थजस्य+इति |
 अर्थ-जन्यत्वेन निर्विकल्पकं ज्ञानं प्रत्यक्षम्+इत्यर्थः |
 ननु निर्विकल्पकवत्+सविकल्पकम्+अपि+अर्थजत्वात्+अ-प्रत्यक्षं भवतु तत्र+आह ? अर्थस्य च परम-अर्थेति |
 सांवृत-सत्यत्वे+अपि सामान्यस्य परमार्थ-सत्यत्व-अभावात् प्रत्यक्ष-जनकत्वं न+अस्ति+इत्यर्थः |
 ननु+अ-बाधितत्वात्+स्व-लक्षणवत्+सामान्यं तर्हि परम-अर्थतः सत्+भवतु न+इति+आह ? स्व-लक्षणम्+इति |
 पक्ष-अन्तरं वारयति - ननु+इति |
 अ-बाधितत्वात्+इति हेतुः+असिद्धः+ इत्यर्थः |
 तत्र युक्तिं वक्ति - तस्य प्रमाण+इति |
 सामान्यं व्यक्तिषु वर्तते+ इति वदन् वादी प्रष्टव्यः+ जायते किं कार्त्स्न्येन वर्तते+ उत+एक-देशेन+इति |
न+आद्यः |
 व्यक्ति-अन्तरे तस्य प्रतिपत्ति-अनुपपत्तेः |
 न द्वितीयः |
 निरंशस्य तस्य+एक-देश-असंभवात् |
 अनेन वृत्ति-विकल्पेन प्रमाणवत्+ दृढेन निरस्तः पराकृतः+ विधि-भावः+अस्तित्वं यस्य तत्+तथा+उक्तम् |
 तस्य तुच्छत्वात्+शश-विषाणवत्+अत्यन्त-असत्त्वात्+इत्यर्थः |
 यदि+एवं घटः+अयं घटः+अयम्+इति व्यवहारस्य का गतिः+तत्र+आह ? अन्य-व्यावृत्ति-आत्मनः+ इति |
 घटः+अयम्+इति+अ-घट-व्यावृत्तः+अयम्+इत्यर्थः |
 एवं पटः+अयम्+इति+अ-पट-व्यावृत्तः+अयम्+इति |
 सर्वत्र+अन्य-अपोह-रूपा जातिः सर्व-व्यवहार-आलम्बनम्+अतः सामान्यस्य परम-अर्थत्व-अभावात्+तत्+विषयं सविकल्पकं प्रत्यक्षं न भवति+इत्यर्थः |
 समाधत्ते - न+एवम्+इति |
 न हि प्रतिज्ञा-मात्रेण+अर्थ-सिद्धिः+इति+आ-शङ्क्य तत्र युक्तिं कथयति - सामान्यस्य+इति |
 अयम्+आशयः |
 विमतं सविकल्पकं ज्ञानं प्रत्यक्षम् |
 अबाधितत्वे सत्य-परोक्ष-अवभासितत्वात् |
 निर्विकल्पकवत् |
 न च+अ-बाधितत्वम्+असिद्धं शुक्तिकायाम्+इदं रजतम्+इत्यादिवत् |
 अत्र बाधकस्य+अनुपलम्भात् |
 ननु सामान्य-विषयं सविकल्पकं सामान्यं च कृत्स्न-एक-देश-वृत्ति-विकल्प-पराहतम् |
 अतः+तद्-विषयस्य प्रत्यक्षत्व-कल्पना कथम्+अत्र कल्प्यते+ इति चेत् तथा-गत-तथा-मतिं वि-तथां मा कृथाः |
 समवाय-लक्षणया वृत्त्या सर्वासु व्यक्तिषु सामान्यं च वर्तते+ इत्युक्ते कृत्स्न-एक-देश-विकल्पस्य+अनवकाश-परा-हतत्वात् |
 व्यावृत्तासु व्यक्तिषु+अनुगत-सामान्य-अनभ्युपगमे एक-आकार-प्रत्यय-प्रयोगयोः+निर्-आलम्बनता-पत्तेः+च |
 ननु+अवपोह-रूपा जातिः+आलम्बनम्+अस्तु+इति चेत् |
 मा+एवम् |


129.
यतः+ घटः+अयम्+इति+अ-घट-व्यावृत्तः+अयम्+इति यत्+उच्येत तर्हि घट-अप्रतिपत्तौ न तद्-व्यवच्छेदेन+अ-घट-प्रतिपत्तिः+तद्-अप्रतिपत्तौ च न तद्-व्यवच्छेदेन घट-प्रतिपत्तिः+इति घट-प्रतिपत्तौ+अ-घट-प्रतिपत्तिः+अ-घट-प्रतिपत्तौ च घट-प्रतिपत्तिः+इति दुर्-आत्मा दुस्-परिहरः परस्पर-आश्रय-वज्र-प्रहारः+तव शिरसि पतिष्यति |
 किं च+अनुगत-सामान्य-अनङ्गीकारे संकेत-अविना-भावयोः+दुर्-ग्रहत्वेन शब्द-अनुमानयोः+उच्छेदेन तत्-निबन्धनः सर्वः+ व्यवहारः+ दत्त-जल-अञ्जलिकः स्यात् |
 अतः सामान्यं वस्तु-भूतम्+अ-बाधितत्वात् स्व-लक्षणवत् |
 अन्यथा सामान्य-विषय-सविकल्प-अनन्तरम्+अर्थ-क्रिया-समर्थ-वस्तु-प्राप्तिः+न स्यात्+इति विपक्षे बाधकः+तर्कः |
 न च+अ-बाधितत्वात्+इति हेतुः+असिद्धे (द्धो?) बाध-अनुपलम्भात् |
 न च वाच्यं मणि-प्रभायां मणि-बुद्धेः+इव स-विकल्पकस्य पारंपर्येण+अर्थ-प्रतिबन्धात्+अर्थ-प्राप्तिः+इति |
 अर्थ-असंस्पर्शिनः सविकल्पकस्य स्व-आकार-सम्पर्कत्व-अनुपपत्तेः |
 किं च सामान्यम्+आरोपितम्+इति वदता क्वचित्+तस्य वस्तु-भूतत्वम्+अभि-उप-गन्तव्यम् |
 भ्रान्तेः+अ-भ्रान्ति-पूर्वकत्व-नियमात्+इति |
 तथा च तद्-विषयं सविकल्पकं प्रत्यक्षम्+एव+इतीयता प्रबन्धेन+उप-पादितम्+अर्थम्+उप-संहरति - तत्+एवम्+इति |
 येन कारणेन पर-मतं परा-कृतं तेन सविकल्पक-निर्विकल्पक-भेद-भिन्नायाः प्रमायाः करणं प्रत्यक्षम्+इन्द्रिय-अर्थ-संनिकर्ष-उत्पन्नं ज्ञानम्+अ-व्यपदेश्यम्+अ-व्यभिचारि व्यवसायात्मकं प्रत्यक्षम्+इति सूत्र-उक्तं व्याख्यातं विशेषेण निरूपितम्+इत्यर्थः |

	उप-जीव्यं प्रत्यक्षं निरूप्य तद्-उप-जीवकम्+अनुमानं निरूपयितुम्+उपक्रमते - लिङ्ग-परामर्श+इति |
 ननु+अनुमानशब्दः किं भाव-साधनः किं कर्तृ-साधनः+

130.
वा कर्म-साधनः+ वा करण-साधनः+ वा+अधिकरण-साधनः+ वा |
 ल्युट् च [३ |
३ |
११५] कृत्य-ल्युटः+ बहुलम् [३ |
३ |
११३] करण-अधिकरणयोः+च [३ |
३ |
११७] इति सूत्रैः+भाव-कर्तृ-कर्म-करण-अधिकरणेषु ल्युटः+ विहितत्वात्+इति+आ-शङ्क्य+अभिमतां व्युत्पत्तिं दर्शयति - येन+इति |
 ननु करण-साधनस्य+अनुमान-शब्दस्य परामर्शनं परामर्शः+ इति भाव-साधनेन परामर्श-शब्देन कथं सामान-अधिकरण्यं तत्र+आह ? लिङ्ग-परामर्शेन च+इति |
 फलितम्+आह ? अतः+ इति |
 यतः+ लिङ्ग-परामर्शस्य+अनुमापकत्वम्+अस्ति+अतः+ लिङ्ग-परामर्शः+अनुमानम्+इति वाचो-युक्तिः+युक्तिमती+इति+अर्थः |
 कः+असौ लिङ्ग-परामर्शः+ इति जिज्ञासायाम्+उदाहरण-मुखेन+अविष्करोति - तत्+च+इति |
 धूम-आदि-ज्ञान-अपेक्षया तत्+इति नपुंसक-लिङ्ग-निर्देशः |
 शैत्यं हि यत् सा प्रकृतिः+जलस्य+इतिवत् |
 यथा+आह वृद्धाः - सर्वनामानि+उद्देश-अभिधेययोः+एकत्वम्+आपादयन्ति पर्यायेण तत्-लिङ्ग-भाञ्जि भवन्ति+इति |
 धूम-आदि-ज्ञानस्य लिङ्ग-परामर्शत्वं कुतः+ इति+अतः+ आह ? अनुमितिं प्रति+इति |
 का+असौ+अनुमितिः किं नाम तत्-करणम्+इति+आ-शङ्क्य तत्+उभयं स्पष्टयति - अग्नि-आदि+इति |
 लिङ्ग-परामर्शयोः स्वरूपं जिज्ञ-असमानः पृच्छति - किं पुनः+इति |
 तस्य+इति <तद्-शब्देन प्रकृतत्वात्+लिङ्गं परामृश्यते |
 उत्तरं वक्तुं प्रति-जानीते - उच्यते+ इति |
 लीनम्+अर्थं गमयति+इति लिङ्ग-शब्दः+ निष्पन्नः+ इति मनसि निधाय+आह ? व्याप्ति-बलेन+इति |
 व्याप्ति-स्मरणेन+अनुमापकं लिङ्गम्+इति+अर्थः |
 तत्+उदाहृत्य दर्शयति - यथा+इति |
 ननु व्याप्ति-बलेन गमकं लिङ्गम्+इति+उक्तम् |
 तादृक्+ गमकत्वं किं धूमे+अस्ति |
 अस्ति+एव+इति प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 व्याप्तेः स्वरूपम्+आह ? यत्र+इत्यादिना |
 धूम-अग्नी सह चरतः+ इति सह-चरौ तयोः+भावः साहचर्यम् |
 तत्-नियमः+ व्याप्तिः |
 साहचर्य-मात्रं व्याप्तिः+न भवति |
 किंतु+अनौपाधिकः संबन्धः+ व्याप्तिः+इति सूचयितुं नियम-ग्रहणम्+इति+अर्थः |
 व्याप्तिम्+एव+अभिनीय दर्शयति - यत्र धूमः+तत्र+अग्निः+इति |
 ननु व्याप्त्या गमकं लिङ्गम्+इति+एतावता+एव+अलम् |
 किं बल-शब्देन+इति+आशङ्क्य बल-शब्दस्य+उपयोगम्+आह ? तस्याम्+इति |
 व्याप्तौ गृहीतायाम्+एव धूमः+अग्निम्+अनुमापयति न+अन्यथा+इति+अर्थः |
 फलितम्+आह ? अतः+ इति |
 यतो व्याप्ति-ग्रहणस्य+अवश्यं-भावः+अतः+ इत्यर्थः |
 अनुमापकत्वात्+अनेन+अनुमेय-ज्ञापकत्वात्+इति+अर्थः |
 लिङ्ग-स्वरूपं निरूप्य लिङ्ग-परामर्श-स्वरूपं निरूपयति - तस्य+इति |
 धूमस्य+इति+अर्थः |
 तृतीय-ज्ञानम्+इति+उक्ते प्रथम-द्वितीय-अपेक्षा जायते तृतीय-शब्दस्य सापेक्ष-शब्दत्वात् |
 अतः+तृतीय-ज्ञानस्य परामर्शत्वं कथं स्यात्+इति+आ-शङ्क्य तृतीय-ज्ञानस्य परामर्शत्वं प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 प्रथम-द्वितीय-ज्ञान-अनिरूपणे तृतीय-ज्ञानस्य निरूपयितुम्+अ-शक्यत्वात्+प्रथमं प्रथम-ज्ञानं निरूपणीयम् |
 तत्तु व्याप्ति-ग्रहण-दशायां संभवति |
 अतः+तदर्थम्+उपोद्घात-प्रक्रियया व्याप्ति-ग्रहण-प्रकारं दर्शयति - प्रथमं तावत्+इति |
 प्रतिपाद्यम्+अर्थं बुद्धौ संगृह्य प्राक्+एव तदर्थम्+अर्थ-अन्तर-वर्णनम्+उपोद्घातः |
 तद्-उक्तम् -
	'चिन्तां प्रकृत-सिद्धि-अर्थाम्+उपोद्घातं प्रचक्षते' इति |
 महानस-आदौ+इति |
 अग्नि-अङ्गार-आदिः+आदि शब्दार्थः |
 तत्र धूम-अग्न्योः

132.
स्वाभाविकं संबन्धम्+अव-धारयति निश्चिनोति+इति+अर्थः |
 केन निश्चिनोति+इति+अतः+ आह ? तेन भूयस्-दर्शनेन+इति |
 तद्-भूयस्-दर्शनं कुत्र भवति+इति+अत्र+आह ? महानस-आदौ+इति |
 भूयस्-दर्शनम्+एव+अविष्करोति - भूयः+ भूयः+ इति |
 व्याप्तिम्+अभिनीय प्रदर्शयति - यत्र धूमः+ इति |
 यद्यपि धूम-धूम-ध्वजयोः प्रथम-दर्शनेन संबन्धः+अव-धारितः+तथापि संबन्ध-मात्रेण+अविनाभावः+अपि तु+अनौपाधिकः संबन्धः |
 सः+ च भूयः+ भूयः संबन्ध-ग्रहण-जनित-संस्कार-सह-कृतेन चरम-प्रत्यक्षेण+अध्यवसीयते+ इति भावः |

	ननु संबन्धे+अधारणेन+अलं किं स्वाभाविक-ग्रहणेन+इति+आ-शङ्क्य स्वाभाविक-पदस्य+उपयोगम+आह ? यद्यपि+इत्यादिना |
 धूम-अग्निवत्+मैत्री-तनयत्व-श्यामत्वयोः संबन्धे समाने+अपि संबन्धः स्वाभाविकः+ न भवति |
 किं तु+औपाधिकः |
 उपाधेः+आगतः+ इति भावः |
 कः+तत्र+उपाधिः+तत्र+आह ? शाक-आदि+इति |
 शाक-आदि-आहार-परिणति-भेदस्य+औपाधिकत्वम् प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 कश्चन्+मैत्र्याः प्राचीनान् सप्त पुत्रान् श्यामान्+अनुभूय+अष्टमः पुत्रः+ जातः+ इति+आकर्ण्य+इत्थम्+अनुमानं प्रयुङ्क्ते |
 विमतः+अष्टमः पुत्रः श्यामः+ भवितुम्+अर्हति मैत्री-तनयत्वात् |
 प्राचीन-मैत्री-तनयोः+इति |
 तत्र+अन्यः+ ब्रूते - श्यामत्वे मैत्री-तनयत्वं न प्रयोजकं किं तु शाक-आदि-आहार-परिणामः+ एव+इति भावः |
 ननु शाक-आदि-आहार-परिणति-भेदस्य+उपाधित्वं प्रतिपादयितुम्+उपक्रम्य प्रयोजकत्व-प्रतिपादनम्+अ-युक्तम्+इति+आ-शङ्क्य संज्ञा-भेदः+ न संज्ञि-भेदः+ इति+आह ? प्रयोजकः+ इति |


133.
	'व्याप्तेः+च दृश्यमानायाः कश्चित्+धर्मः प्रयोजकः |

	अस्मिन् सति+अमुना भाव्यम्+इति+आ-शङ्क्य निरूप्यते ||
	सम-असम-अविनाभावौ+एकत्र स्तः+ यदा तदा |

	समेन यदि नो व्याप्तिः+तयोः+हीनः+अ-प्रयोजकः ||' इति |

	आभ्यां श्लोकाभ्याम्+उपाधिः प्रयोजकः+ उपाधिमान-प्रयोजकः+ इति+अभियुक्तैः+उच्यते इति+अर्थः |
 उपाधिः+नाम साधन-अव्यापकत्वे सति साध्य-सम-व्याप्तिः |
 तद्-उक्तं वरदराजेन -
	'साधन व्यापकाः साध्य-सम-व्याप्ता हि+उपाधयः' |
 इति |

	साध्य-सम-व्याप्तिः+उपाधिः+इति+उक्ते+अनित्यः शब्दः कृतकत्वाद् घटवत्+इति प्रयोगे स-कर्तृकत्वम्+उपाधिः स्यात् |
 यत्र यत्र स-कर्तृकत्वं तत्र तत्र+अ-नित्यत्वम् |
 यत्र यत्र+अ-नित्यत्वं तत्र तत्र स-कर्तृकत्वम्+इति सम-व्याप्तेः सद्-भावात् |
 अत उक्तं साधन-अव्यापकत्वे सति+इति |
 तावत्+युक्ते तत्र+एव घटत्वम्+उपाधिः स्यात् शब्दे कृतकत्वस्य सत्त्वे+अपि घटत्व-अभावात् |
 अत उक्तं - साध्य-व्याप्तिः+इति |
 तावत्+युक्ते तत्र+एव+अ-श्रावणत्वम्+उपाधिः स्यात् |
 शब्दे+अ-श्रावणत्वं न+अस्ति |
 यत्र+अ-नित्यत्वं तत्र+अ-श्रावणत्वम्+अस्ति |
 तस्मात्+उक्त-लक्षण-सद्-भावात्+तस्य+उपाधित्वं व्यावर्तयितुं सम-ग्रहणम् |
 यथा जपा-कुसुमं स्व-संनिहिते स्फटिके स्व-गतं रक्तिमानम्+आधाय रक्तः स्फटिकः+ इति व्यवहारं जनयति तद्वत्+उपाधिः+अपि स्व-संस्पृष्टे साधनत्व-अभिमते वस्तुनि स्व-निष्ठां व्याप्तिम्+आसञ्जयति |
 अतः+ एव स्वस्मिन्+इव स्व-संसर्गिणि स्व-धर्म-आसञ्जक उपाधिः+इति+उपाधि-शब्दार्थं निराहुः |


134.
अतः+तेन क्वचित् साध्येन सह दृष्टेन+अपि व्यापक-अवधारणा न+इष्टा |
 यथा+आहुः+आचार्याः -
	'अन्ये पर-प्रयुक्तानां व्याप्तीनाम्+उपजीवकाः |

	 तैः+दृष्टैः+अपि न+एव+इष्टा व्यापका-अंश-अवधारणा' || इति |
	ननु मैत्री-तनयत्व-शामत्वयोः संबन्धे यथा+उपाधिः+अस्ति तथा धूम-धूम-ध्वजयोः संबन्धे किम्+उपाधिः+अस्ति |
 न+इति+आह ? न च+इति |
 उपाधिः+अस्ति+इति वदन्+वादी प्रष्टव्यः किं योग्यः+अस्ति+उत+अ-योग्यः |
 न चरमः |
 अ-योग्यस्य शश-विषाणवत्+बुद्धि-अनारोहे शङ्कायाः+ अनवकाश-पराहतत्वात्+इति+आह ? अ-योग्यस्य+इति |
 अस्तु तर्हि प्रथमः |
 तत्र+आह ? योग्यस्य+इति |
 उपलब्धुं योग्यः+चेत्+ घटादिवत्+उपलभ्येत |
 न च+उपलभ्यते तस्मात्+न+अस्ति+इति निश्चीयते+ इति भावः |
 ननु उपलब्धुं योग्यस्य+उपाधेः+उपलभ्यमानत्वं कुतः+ उपलब्धं तत्र+आह ? यत्र+इति |
 तादृशम्+उपाधिकम्+उदाहरति - यथा+इति |
 यत्र धूमः+अस्ति तत्र+अग्निः+अस्ति+इति धूमस्य+अग्नि-संबन्धः+ निश्चेतुं पार्यते |
 धूम-धूम-ध्वजयोः कार्य-कारण-भावस्य+अन्वय-व्यतिरेकाभ्यां निश्चितत्वेन कारण-अतिपाते कार्य-भावस्य+असंभवात् |
 यत्र+अग्निः+अस्ति तत्र धूमः+अस्ति+इति नियमः+ न+अस्ति |
 अग्नेः+धूम-संबन्धस्य+आर्द्र-ईन्धन-संबन्धि-निबन्धनत्वात्+इति भावः |

	'सर्व-व्याख्या-विकल्पानां द्वयम्+इष्टं प्रयोजनम् |

	 पूर्वत्र+अ-परितोषः+ हि विषय-व्याप्तिः+एव च ||'
	इति सद्-भावात्+विषय-व्याप्त्यर्थम्+उदाहरण-अन्तरम्+आह ? हिंसात्वस्य+इति 

135.
अत्र+अहिंसा परमः+ धर्मः+ इति+अभिमानवान्+आर्हतः पण्डितं-मन्यः+ मन्यते |
 अग्नीष्टोमीय-हिंसा अधर्मः+ हिंसात्वात्+ व्यर्थ-हिंसावत्+इति |
 तत्र सकल-लोक-अनुग्राहकः+ महाजन-परिगृहीत-वेद-धर्म-पालकः+ वैदिक-शिरोमणिः+ब्रूते - अ-धर्मत्वे हिंसात्वं न प्रयोजकं किं तु निषिद्धत्वम्+इति |
 यत्र निषिद्धत्वं तत्र+अ-धर्मत्वं यथा+अ-भक्ष्य-भक्षण-आदौ+इति व्याप्तेः सत्त्वात् |
 ननु यत्र हिंसात्वं तत्र+अ-धर्मत्वं यथा व्यर्थ-हिंसायाम्+इति व्याप्तिः+अस्ति+इति चेत् |
 तत्+एतत्+पण्डित-हृदय-पुण्डरीकं न+अवलम्बते विकल्प-असहत्वात् |
 तथाहि व्यर्थ-हिंसायाम्+अ-धर्मत्वं केन प्रमाणेन+अवसितं देवानां प्रियेण त्वया प्रत्यक्षेण+अनुमानेन+आगमेन वा |
न+आद्यः |
 तस्य+अति-इन्द्रियत्वेन+इन्द्रिय-ग्रहण-अनर्हत्वात् |
 न द्वितीयः |
 तद्-व्याप्ति-लिङ्ग-अभावात् |
 अतः+ निषेध-शास्त्र-गम्यम्+इति वक्तव्यम् |
 तथा सति निषिद्धत्वम्+एव अ-धर्मत्व-प्रयोजकम् |
 निषिद्धत्व-व्यावृत्त्याम्+अ-धर्म-व्यावृत्तेः+देव-पूजादौ दृष्टत्वात्+इति भावः |
 निश्चित-उपाधेः+उदाहरणम्+अभिधाय शङ्कित-उपाधेः+उदाहरणम्+अभिधत्ते - मैत्री-तनयत्वस्य+इति |
 श्यामत्वे साध्ये मैत्री-तनयत्वस्य हेतोः शाक-आदि-आहार-परिणति-भेदः+ उपाधिः |
 पक्षत्वेन+अभिमते मैत्री-तनये शाकादि-आहार-परिणति-भेद-अभावे+अपि बाधक-अभावात्+मैत्री-तनयत्वं प्रति न व्यापकः+ उपाधिः |
 श्यामिकां प्रति कारणत्वेन व्यापकः |
 ननु यत्र श्यामत्वं तत्र शाकादि-आहार-परिणति-भेदः+ इति न संगच्छते |
 श्यामे+अपि नील-उत्पल-दलादौ+उक्त-उपाधेः+अ-संभवात्+इति चेत् |
 तत्+अ-समञ्जसम् |
 यतः श्यामत्वं मनुष्य-धर्मः+ इति

136.
केचित्+ऊचिरे |
 पुरुषस्य श्यामत्वम्+इति साध्यस्य विशेषितत्वं परे मेनिरे |
 उक्त-उपाधेः+मैत्री-तनयत्वं प्रति+अ-व्यापकत्व-अनिश्चयात्+शङ्कितत्वं शङ्कित-उपाधेः+अ-गमकत्वम्+उदितं तौतातितैः |

	'यावत्+च+अव्यतिरेकित्वं शत-अंशेन+अपि शङ्क्यते |

	 विपक्षस्य कुतः+तावत्+हेतोः+गमनिका-बलम् ||' इति |

	ननु प्रकृते किं तादृशः+ उपाधिः+अस्ति न+इति+आह ? न च+इति |
 ननु+उपाधि-अभावः केन प्रमाणेन+अवसीयते तत्र+आह ? यदि+अभविष्यत्+इत्यादिना |
 प्रत्यक्षेण+अवधार्यते+ इति प्रथम-समन्वयः कर्तव्यः |
 ननु घट-उपलम्भे सति घट-अभाववत्+उपाधि-उपलम्भे+अपि तद्-अभावः+ दुर्-अवधारणः+ इति+आ-शङ्क्य+आह ? अनुपलम्भ+इति |
 लोके यथा सनाथः पुमान् कार्यं कर्तुं शक्नोति तद्वत्+अनुपलम्भ-ध्रीचीनं प्रत्यक्षम्+उपाधि-अभावम्+अध्यक्षयितुं क्षमते इति भावः |
 ननु+उपलम्भ-सहितम्+अपि प्रत्यक्षं न+उपाधि-अ-भाव-ग्रहण-समर्थं तथा+अ-दर्शनात्+इति+आ-शङ्क्य+आह ? तर्क-सहकारिण-इति |
 तर्कं प्रदर्शयति - यदि+अभविष्यत्+इति |
 क्रिया-अतिपत्तौ लृङ् |
 यथा दहन-व्याप्ते धूमे सति दहनः+अस्ति+एव |
 तथा+उपलब्धुं योग्यस्य भवनम्+उपलम्भेन व्याप्तम्+इति भूतले दृष्टम् |
 ततः+च व्याप्ये सति व्यापकेन भवितव्यम्+इति भावः |
 विपर्यये पर्यवसानम्+आह ? दर्शन-अभावात्+इति |
 तर्क-अनुपलम्भन-सहायेन प्रत्यक्षेण+उपाधि-अभावस्य+अवधारणे सति किं फलं भवति+इत्यतः+ आह ? तथा च+इति |
 उपाधि-अभावः भूयः सह-भाव-दर्शन-जनित-संस्कार-सहायेन चरम-प्रत्यक्षेण धूम-सामान्यस्य+अग्नि-सामान्येन स्वभाव-मात्र-निबन्धनः संबन्धः+अवसीयते |
 इदम्+अनेन नियतम्+इति भावः |
 उप-पादितम्+उप-संहरति - तेन+इति |
 येन कारणेन व्याप्ति-ग्राहकं प्रमाणं निरणायि तेन+इत्यर्थः |
 पक्ष-अन्तरं प्रतिक्षिपति - न तु+औपाधिकः+ इति |
 व्याप्तिं निरूपयितुम्+उपक्रम्य स्वाभाविक-संबन्ध-निरूपणम्+अ-रमणीयम्+इति+आ-शङ्क्य संज्ञा-भेद-मात्रं न संज्ञि-भेदः+ इति कथयति - स्वाभाविकः+ इति |
 अस्ति+एवम्+अविनाभाव-अवधारण-प्रकारः |
 प्रस्तुते किम्+उपन्यस्तं तत्र+आह ? तत्+अनेन+इति |
 यस्मात्+ व्याप्ति-ग्रहण-प्रकारः प्रदर्शितः+तस्मात्+अनया रीत्या पूर्व-उक्तेन चरम-प्रत्यक्षेण व्याप्तौ गृह्यमाणायाम्+इत्यर्थः |
 तृतीय-ज्ञानस्य प्रथम-द्वितीय-सापेक्षत्वात्+प्रथमं [प्रथम] ज्ञानं दर्शयति - महानसे+ इति |
 किं द्वितीय-ज्ञानं तत्र+आह ? पर्वत-आदौ+इति |
 यत्र साध्यः+ धर्मः सिषाधयिषितः+तस्मिन् पक्षः+ इत्यर्थः |
 पक्षत्वेन+अभिमते पर्वते पुनः+धूम-ज्ञानं तृतीयम्+इति+आह ? तत्र च+इति |
 परामृशति+अनुसंधत्ते+ इत्यर्थः |
 अनु-संधानम्+आविष्करोति - अस्ति+अत्र+इति |
 व्याप्ति-ज्ञान-अभावे कथम्+अग्निना व्याप्तः+ धूमः+ इति+अनु-संधानं संजाघटी+इति विशेषण-ज्ञानस्य प्रतिपत्तौ+अङ्गत्वात्+तत्र+आह ? व्याप्तिं स्मृत्वा+इति |
 
	स्मरणं ग्रहणम्+अन्तरेण न संभवति अ-गृहीतस्य स्मरण-अ-दर्शनात् तत्र+आह ? गृहीतायाम्+इति |
 इदानीं ग्रहणं चेत्+न+अपनीपद्यते कारण-भावात्+इत्यतः+ आह ? पूर्व+इति |
 लिङ्ग-दर्शन-व्याप्ति-अनु-स्मरणाभ्याम्+एव+अनुमेय-प्रतीतिः+इति कन्दलीकारः+ जगाद |
 तत्-मतं प्रति-क्षेप्तुं तृतीय-ज्ञानस्य+अभि-उपेतव्यत्वम्+अपक्षिपति - एतत्+च+इति |
 ननु+अभ्युपेतव्यम्+इति नियम्यते |
 का+इयं राज्ञाम्+आज्ञा न विपक्षे दण्ड-सद्-भावात्+अभ्युपेतव्यम्+इति+आह ? अन्यथा+इति |
 अग्नि-व्याप्तः+ धूमः+अस्ति+इति तृतीय-ज्ञाना-अ-नङ्गीकारे यत्र धूमः+तत्र+अग्निः+अस्तु+इह तु कथम्+इति यदि कश्चित्+ ब्रूयात् प्रति+अ-नङ्गीकारे वादी किं ब्रूयात् |
 अनुमेयस्य+अनियत-दिग्-देश-प्रतिपत्ति-परिहाराय+इह+अपि धूमः+अस्ति+इति तेन+अपि वक्तव्यम्+इत्यर्थः |
 ततः+च तृतीय-ज्ञानम्+अङ्गी-करणीयम्+इति+आह ? तस्मात्+इति |
 यस्मात्+अनङ्गीकारे+अनुमेय-प्रतिपत्तेः+अ-नियत-दिग्देशता स्यात्+तस्मात्+इत्यर्थः स्यात् |
 अस्तु+एतत्+तृतीयं ज्ञानं लिङ्ग-परामर्शः+अनुमानम्+इत्यत्र किम्+आयातं तत्र+आह ? अयम्+वा+इति |
 तृतीय-ज्ञानम्+एव लिङ्ग-परामर्शः+ इत्यर्थः |
 अस्य+अनुमानत्वं कथम्+इति+आ-शङ्क्य+उक्तं मा विस्मार्षीः+इति+आह ? अनुमिति+इति |
 अति-शयितं कारणं करणम् |
 अतिशयः+च+अ-विलम्बेन प्रमा-उत्पादकत्वं तत्+तृतीय-ज्ञाने जागर्ति+इति+आह ? तस्मात्+इति |
 तृतीय-ज्ञानात्+इत्यर्थः |
 प्रथम-द्वितीययोः+ज्ञानयोः+अनुमितिं प्रति करणत्व-असंभवात्+तृतीय-ज्ञानस्य करणत्वम्+अभ्युपगन्तव्यम्+इति+अभिधातुं प्रथमं प्रथम-ज्ञानस्य करणत्व-शङ्काम्+उद्भावयति - ननु+इति |
 अस्ति+एव प्राथमिकं ज्ञानं तत्+तु न+अग्नि-अनुमितिं जनयेत्+इति व्याप्ति-ग्रहण-भावात्+इति+आह ? सत्यम्+इत्यादिना |

	ननु+असति+अपि व्याप्ति-ग्रहणे धूम-ज्ञानात्+अग्नि-अनुमितिः+उत्पद्यतां कः+ दोषः+ इति+आ-शङ्क्य तद्-भाव-अभाव-अनुविधायित्वेन कारणस्य+अतिपातः+ एव कार्यस्य दोषः+ इति+आह ? गृहीतायाम्+इति |
 ननु तर्हि गृहीत-व्याप्तिकस्य महानसे+ एव धूम-ज्ञानात्+अग्नि-अनुमितिः+उदयम्+आसादयतु+इति शङ्कते - अथ व्याप्ति+इति |
 परिहरति - मा+एवम्+इति |
 तत्र+उपपत्तिं कथयति - अग्नेः+इति |
 संदेह-अभावे हेतुम्+आह ? दृष्टत्वेन+इति |
 मा+अस्तु संदेहः+तथा+अपि+अनुमीयताम्+इत्यतः+ आह ? संदिग्धः+ इति |
 उक्त-अर्थे भाष्य-कार-उक्तिं प्रमाणयति - तथा+उक्तम्+इति |
 नर-विषाणवत्+अत्यन्त-अज्ञाने कर-तल-अमलकवत्+निर्णीते+अर्थे न्यायः+अनुमानं न प्रवर्तते+ इति |
 तर्हि कुत्र प्रवर्तते+ इति जिज्ञासते - अपि तर्हि+इति |
 उत्तरम्+आह ? स(सं?)दिग्धः+ इति |
 द्वितीय-ज्ञानस्य करणत्वं शङ्कते - अथ पर्वत+इति |
 मात्र-पदे पर्वते ननु संदेह-अभावात्+न+अग्नि-अनुमितिः+इत्यतः+ आह ? अस्ति च+इति |
 तत्र युक्तिं वक्ति - साधक+इति |
 साधकं हि वस्तुनः सत्त्वं प्रत्याययति बाधकम्+असत्त्वम् |
 तद्-उभय-अभावात्+संदेहः+ न्याय्यः+ इत्यर्थः |
 सति+अपि संदेहे व्याप्ति-स्मरण-अभावात्+न+अनुमितेः+उदयः+ इति+अतः+ आह ? अ-सत्यम्+इत्यादिना |
 कस्मात्+पुनः+व्याप्ति-स्मरणं जायते+ इत्यतः+ आह ? धूम-दर्शनात्+इति |
 व्याप्ति-स्मरण-प्रकारम्+आविष्करोति - यः+ यः+ धूमवान्+इति |
 भवतु नाम+एतत्+तृतीयं ज्ञानं कदा+उत्पद्यते+ इत्यतः+ आह ? तेन धूम-दर्शने+ इति |
 तृतीय-ज्ञानम्+अभिनीय प्रदर्शयति - धूमवान्+च+अयम्+इति |
 अग्नि-व्याप्तः+ धूमः पर्वते+अस्ति+इति ज्ञानं तृतीयम्+इत्यर्थः |
 अनुमिति-करणत्वं च+अस्य विद्यते+ इति+आह ? तत्+एव+इति |

	लिङ्ग-परामर्शः+अपि+अयम्+एव+इति+आह ? तत्+एव+इति |
 पुनःकथनं विस्मरण-शीलं प्रति न विस्मरणीयम्+इति सूचयितम्+इति भावः |
 उपपादितं लिङ्ग-परामर्शस्य+अनुमानत्वं निगमयति - तेन+इति |
 येन प्रथम-द्वितीययोः करणत्वं न संभवति तेन+इत्यर्थः |
 ए<तद्-शब्दार्थम्+आह ? लिङ्ग+इति |


140.
	अनुमानं विभजते - तत्+च+इति |
 ते एव विधे दर्शयति - स्वार्थम्+इति |
 स्वयम्+एव+अ-बुद्ध्य पश्चात्+परः+ बोधनीयः+ इति स्व-अर्थस्य प्रथमम्+उद्देशः |
 स्वस्य+अनुमेय-प्रतिपत्ति-लक्षणं प्रयोजनं यस्मात्+भवति तत् स्वार्थम् |
 परस्य+अनुमेय-प्रतिपत्ति-लक्षणं प्रयोजनं यस्मात्+भवति तत्-परार्थम्+इत्यर्थः |
 इदम्+एव प्रवृत्ति-निमित्तं हृदि निधाय स्वार्थस्य लक्षणम्+आह ? स्वार्थम्+इति |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 ननु लिङ्ग-परामर्शः+अनुमानम्+इति+उक्तम् |
 लिङ्ग-परामर्शः+च+अग्नि-व्याप्तः+ धूमः पक्षे+अस्ति+इति तृतीय-ज्ञानात्मकः |
 सः+ च व्याप्ति-ज्ञानम्+अन्तरेण न संभवति |
 विशेषण-ज्ञान-अभावे विशिष्ट-ज्ञान-अनुदयात् |
 तत्र+आह ? व्याप्तिं स्मरति+इति |
 एतावन्तम्+अनेह-सम-जायमानं व्याप्ति-स्मरणं कथम्+इदानीं जातम्+इत्यत्र+आह ? उद्बुद्ध-संस्कारः+ इति |
 उद्बोधः+ नाम कार्य-उन्मुख्यम् |
 ननु संस्कारस्य+उद्बोधः कुतः+ जायते+ इत्यतः+ आह ? धूम-दर्शनात्+इति |
 ननु प्रशान्ते+अपि धूमध्वजे प्रतीयमान-धूम-ज्ञानात्+जायमानं दहन-ज्ञानं किम्+अनुमितिः+इति+आशङ्क्य विशिष्ट-धूम-दर्शनेन भवितव्यम्+इति+आह ? अविच्छिन्ना+इति |
 संदिग्धे न्यायः प्रवर्तते+ इति न्यायात् संदेहः+अपि+अनुमानाङ्गम् |
 सः+अपि विद्यते+ इति+आह ? अग्नौ संदिहानः+ इति |
 ननु महानस-आदौ+अग्नेः+दृष्टत्वेन संदेहः+ न+उदयम्+आसादयेत्+इत्यतः+ आह ? तद्-गते च+इति |
 पर्वत-निष्ठे इत्यर्थः |

	ननु स्व-गृह-स्थितस्य पर्वत-अदर्शनात्+तत्-निष्ठ-अग्नि-संदेहः कथं संबोभवीति+इत्यत्र+आह ? पर्वत+इति |
 अन्यत्र धूमं दृष्ट्वा+अन्यत्र+अग्नि-संदेहः कथं जायते+ इति शङ्काम्+अपनयति - पर्वत-अन्तः-वर्तिनीम्+इति |
 ननु+अननुभूत-धूम-धूम-ध्वज-अविनाभावस्य

141.
तत्र स्मरणं न संपनीपद्यते |
 अननुभूते स्मरण-अ-योगात्+इत्यतः+ आह ? धूम-अग्न्योः+इति |
 व्याप्तिः पूर्वं केन प्रमाणेन गृहीता+इत्यतः+ आह ? विशिष्टेन+इति |
 उक्त-संस्कार-द्वय-स-नाथेन प्रत्यक्षेण+इत्यर्थः |
 कुत्र+इत्यतः+ आह ? महानस-आदौ+इति |
 अन्य-अनुभूतेः+अन्य-स्मरणं न संजाघटी+इति शङ्कां वारयति - स्वयम्+इति |
 व्याप्ति-स्मरणम्+अभिनीय प्रदर्शयति - यत्र+इति |
 विशेषण-ज्ञान-सद्-भावात्+विशिष्ट-ज्ञानम्+उत्पद्यते+ इति+आह ? अत्र+अपि+इति |
 अग्नि-व्याप्तः+ धूमः+अस्ति+इति प्रति-पत्तिः+जायते+ इत्यर्थः |
 ततः किम्+इत्यतः+ आह ? तस्मात्+इति |
 लिङ्ग-परामर्शात्+अग्नि-अनुमितिः+उत्पद्यते+ इत्यर्थः |
 उक्तम्+अर्थम्+उपसंहरति - तत्+इति |
 स्व-प्रतिपत्ति-हेतुत्वात्+स्वार्थ-अनुमानम्+इत्यर्थः |
 स्वार्थ-अनुमानं निरूप्य क्रम-प्राप्तं परार्थ-अनुमानं निरूपयति - यत्+तु+इति |
 <यद्-शब्दस्य तत्-परार्थ-अनुमानम्+इत्यत्र स्थितेन तत्+शब्देन+अन्वयः |
 किं तत्+इति तत्र+आह ? पञ्च-अवयवम्+इति |
 प्रतिज्ञा-हेतु-उदाहरण-उपनय-निगमनानि पञ्च अवयवाः+ यस्य तत्+तथा+उक्तम् |
 अनुमान-वाक्य-एक-देशत्वात्+अवयवाः+ इव+अवयवाः प्रतिज्ञा-आदयः+ इति+उपचारः |
 ननु स्व-प्रति-पत्तये कोपि वाक्यं न प्रयुङ्क्ते पर-प्रतिपत्ति-अर्थत्वात्+वाक्य-प्रयोगस्य+इत्यतः+ आह ? परं बोधयितुम्+इति |
 ननु स्वयम्+अ-प्रतिपन्नः कथं परं बोधयितुं शक्नुयात्+इत्यतः+ आह ? स्वयं धूमात्+इति |
 तत्+उदाहरति - तत्+यथा+इति |
 तत् पञ्च-अवयवस्य वाक्यस्य+अनुमानत्वं यथा स्पष्टं भवति तथा+उच्यते+ इत्यर्थः |
 पर्वतः+अग्निमान्+इति प्रतिज्ञा |
 धूमवत्वात्+इति हेतुः |
 यः+ यः+ धूमवान् स सः+अग्निमान्+इति यथा महानसे+ इति+उदाहरणम् |
 तथा च+अयम्+इति+उपनयः |
तस्मात्+तथा+इति निगमनम्+इति विभागः |
 ननु लिङ्ग-परामर्शः+अनुमानम्+इति+अनुमान-सामान्य-लक्षणम् |
 तस्य विशेष-अनुगमेन भवितव्यम् |
 न च परार्थ-अनुमाने

142.
+अनुगतिः+अस्ति |
 तस्य वाक्यत्वेन लिङ्ग-परामर्शत्व-अभावात्+इति+आ-शङ्क्य वाक्यस्य साक्षात्+अनुमिति-साधनत्व-अभावे+अपि तत्-समर्थ-लिङ्ग-प्रतिपादकं वाक्यम्+अनुमानम्+इति+उपचारात्+उच्यते+ इति मनसि निधाय+आह ? अनेन हि+इति |
 संबन्धः+तादर्थ्यम्+अनुपपत्तिः+तु दर्शिता+एव+इति+उपचार-निदानं प्रसिद्धम्+इति द्योतयितुं हि प्रयुक्तः |
 पक्ष-धर्मत्वादीनि पञ्च रूपाणि |
 तद्-युक्तात्+लिङ्गात्+तृतीय-ज्ञान-विषयी-कृतात्+परस्य+अपि+अग्नि-अनुमितिः+जायते+ इत्यर्थः |
 उक्तम्+अर्थम्+उपसंहरति - तेन+इति |
 पर-प्रतिपत्ति-हेतुत्वेन+इत्यर्थः |
 अत्र साध्य-साधन-विभागं करोति - तत्र+इति |
 तस्मिन्+अनुमाने+ इत्यर्थः |
 ननु धूमवत्त्वं हेतुः किम्+अन्वयी व्यतिरेकी अन्वय-व्यतिरेकी वा+इति संशये निर्णयम्+आह ? सः+ च+इति |
 तत्र हेतुम्+आह ? अन्वयेन+इति |
 यदा व्याप्ति-शब्देन व्याप्य-व्यापक-भावः+ विवक्ष्यते तदा+अन्वयेन व्यतिरेकेण च+इति तृतीया इत्थं-भावे वर्तते |
 तत्+अयम्+अर्थः - द्विविधः+ व्याप्य-व्यापक-भावः |
 अन्वय-रूपः+ व्यतिरेक-रूपः+च+इति |
 तथा च भूषणे भासर्वज्ञ-ग्रन्थः |
 'तत्र साधन-सामान्यं व्याप्यं साध्य-सामान्यं व्यापकम्+इति+अयं व्याप्य-व्यापक-भावः+अन्वयः |
 साध्य-सामान्य-अभावः+ व्याप्यः साधन-सामान्य-अभावः+ व्यापकः+ इति+अयं व्याप्य-व्यापक-भावः+ व्यतिरेकः' इति+उभय-रूप-व्याप्तेः सद्-भावात्+इत्यर्थः |
 यदा तु व्याप्ति-शब्देन+अविनाभाव-अपर-पर्यायः साहचर्य-नियमः+ विवक्ष्यते तदा+अन्वयेन व्यतिरेकेण च+इति तृतीया चक्षुषा रूपं पश्यति+इतिवत्+करणार्थे वर्तते |
 तथा च+अयम्+अर्थः - अन्वय-व्यतिरेकौ व्याप्ति-निश्चायकौ+इति |
 तथा च न्यायकुसुमाञ्जलौ+उदयन-ग्रन्थः-

143.
'साध्य-धर्मेण+अविना-भवनम्+अन्वयिनः+ इव व्यतिरेकिणः+अपि+अविशिष्टं तत्-निश्चयः+च+अन्वय-व्यतिरेकाभ्याम्+अन्यतरेण च' इति |

	अन्वय-व्यतिरेकाभ्यां व्याप्तेः+निश्चितत्वात्+इत्यर्थः |
 अथवा+अन्वयः+अनुगमः+ व्यतिरेकः+ व्यावृत्तिः |
 उभयथा व्याप्यत्वात्+संबन्धत्वात्+इत्यर्थः |
 एतत्+एव प्रपञ्चयति - तथाहि+इत्यादिना व्यतिरेक-सद्-भाव-दर्शनात्+इति+अन्तेन |
 व्याप्तिः+व्याप्यं व्यापकं च+अपेक्षते तत्-उभय-परतन्त्रत्वात्+तस्याः |
 अतः किं तत्+उभयम्+इति+आकाङ्क्षायां तत्+उभयं विभजते - व्यतिरेक+इति |
 अधिक-वृत्ति-व्यापकं न्यून-वृत्तिः+ व्याप्यम् |
 अङ्गार-अवस्थायां धूम-अभावे+अपि+अग्नेः सत्त्वात्+अग्निः+व्यापकः+ धूमः+ व्याप्यः |
 तत्र+एव+अग्नि-अभाव-भावे सति धूम-अभावस्य सत्त्वात्+धूम-अभावः+ व्यापकः+अग्नि-अभावः+ व्याप्यः+ इत्यर्थः |
 उक्ते+अर्थे+अभि-युक्त-उक्तिं प्रमाणयति - तत्+उक्तम्+इति |
 भावयोः+धूम-अग्न्योः+इत्यर्थः |
 तयोः+अभावयोः+अग्नि-अभाव-धूम-अभावयोः+इत्यर्थः |
 शब्दः+ गुणः सामान्यवत्त्वे सति+अस्मत्-आदि-बाह्य-एक-इन्द्रिय-ग्राह्यत्वात् |
 यत्+उक्त-साधनं तत्+उक्त-साध्यम् |
 यथा रूप-आदि |
 तथा च+अयं तस्मात्+तथा+इति |
 इत्यादयः+ द्रष्टव्याः+ इति भावः |
 साधितम्+अर्थं निगमयति - तत्+एवम्+इति |
 ननु सति+अपि व्याप्ति-द्वये प्रयोग-वेलायां केवलम्-अन्वय-व्याप्तिः+एव प्रदर्शिता न तु+उभय-व्याप्तिः+इति+आ-शङ्क्य+आह ? यत्+तु+इति |
 प्रदर्श्यते+ इति यत्+तत्+प्रदर्शनम्+इति+अन्वयः |
 युक्तम्+इति शेषः |
 तत्र युक्तिम्+आह ? एकेन+इति |
 ननु+एकेन फल-सिद्धिः+भविष्यति चेत्+तर्हि व्यतिरेक-व्याप्तिः प्रदर्श्यतां किम्+अन्वय-व्याप्तौ पक्ष-पातः+तत्र+आह ? तत्र+अपि+इति |
 तयोः+मध्ये+ इत्यर्थः |
 विधि-अध्यवसाय-पूर्वकत्वात्+निषेध-अध्यवसायस्य+इत्यर्थः |
 ननु क्वचित्+व्यतिरेक-व्याप्त्या+अपि

144.
फल-सिद्धिः+दरीदृश्यते+ इत्यतः+ आह ? ॠजु-मार्गेण+इति |
 यत्र+ऋजु-मार्गेण न+इष्ट-सिद्धिः+तत्र वक्र-मार्गः+ आश्रयणीयः+ एव |
 यत्र+ऋजु-मार्गेण+इष्ट-सिद्धिः+तत्र वक्र-मार्ग-आश्रयणम्+अ-युक्तम्+इत्यर्थः |
 प्रतिपादितम्+अर्थं निगमयति - तत्+एवम्+इति |

	'व्यावृत्तं यद्-विपक्षेभ्यः स-पक्षेषु कृता+अन्वयम् |

	 व्याप्त्या पक्षे वर्तमानम्+अन्वय-व्यतिरेकि तत् ||'
	इति+अन्वय-व्यतिरेकि-लक्षण-लक्षितत्वात्+इत्यर्थः |
 उक्त-न्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 अ-नित्यः शब्दः, कृतकत्वात्, यत्+यत्+कृतकं तत्+तत्+अ-नित्यं यथा घटः |
 तथा च+अयम् |
 तस्मात्+तथा+इति |
 पञ्च-रूप-उपपन्नम्+अन्वय-व्यतिरेकिणं हेतुं निरूप्य चतूरूप-उपपन्नं केवल-व्यतिरेकिणं निरूपयति - कश्चिद्+हेतुः+इति |
 उक्तम्+अर्थम्+उदाहरति - तत्+यथा+इति |
 साध्य-साधन-विभागं विदधाति - सात्मकत्वे+ इति |
 अत्र प्राण-आदि-शब्देन प्राण-अपान-निमेष-उन्मेष-जीवन-मनस्-गति-इन्द्रिय-अन्तर-विकाराः सुख-दुःख-इच्छा-द्वेष-प्रयत्नाः+च+आत्मनः+ लिङ्गानि+इति तृतीय-अध्याये द्वितीय-आह्निके कणाद-सूत्र-उक्ताः प्राण-आदयः+ विवक्षिताः |
 प्रयोग-प्रकारं दर्शयति - यथा+इत्यादिना |
 देह-अतिरिक्तम्+आत्मानम्+अङ्गी-कुर्वाणं चार्वाकं वराकं प्रति देह-अतिरिक्तः+ आत्मा साध्यते |
 शरीर-मात्र-पक्षी-करणे मृत-शरीरे प्राण-आदिमत्त्व-अ-भावेन भाग-असिद्धः स्यात्+अतः+ उक्तम् - जीवत्+इति |
 प्रतिज्ञ-आदि-अवयव-विभाग-प्रकाराः+तु प्राक्+एव दर्शिताः |

	ननु प्राण-आदिमत्त्व-हेतोः केवल-व्यतिरेकित्वं कथम्+इति+आ-शङ्क्य+अन्वय-व्याप्तेः+अ-भावात्+इति+आह ? अत्र हि+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 धूम-अनुमाने महानसवत्+निश्चित-साध्यः+ धर्मी न+अस्ति चार्वाक-मते |
 सर्वस्य

145.
जीव-शरीरस्य पक्ष-कुक्षि-निक्षिप्तत्वात्+इत्यर्थः |
 ननु दृष्टान्ते धर्मिणि दृष्टः+ धर्मः+तद्-व्याप्तेन हेतुना पक्षे विधीयते विपक्षे वा साध्य-निवृत्त्या साधन-निवृत्तिः प्रदर्श्यते |
 अत्र तु स-आत्मकत्वं प्राण-आदिमत्त्व-व्यापकत्वेन क्व+अपि न दृष्टम् |
 अतः कथं जीव-शरीरे प्राण-आदिमत्त्वेन स-आत्मकत्व-सिद्धिः कथं च घट-आदिषु स-आत्मकत्व-निवृत्त्या प्राण-आदिमत्त्व-निवृत्तिः+इति चेत् |
 उच्यते |
 श्रूयताम्+अवधानेन |
 लौकिक-परीक्षकाणां यस्मिन्+अर्थे बुद्धि-साम्यं सः+ दृष्टान्तः+ इति गौतमेन भगवता प्रथम-अध्याय-प्रथम-आह्निके दृष्टान्त-लक्षणम्+अभिहितम् |
 घटादिषु नैरात्म्य प्राण-आदिमत्त्वं च+इत्यस्मिन्+अर्थे सर्व-संप्रतिपत्तिः+अस्ति |
 अतः कथं-कारं न+अयं दृष्टान्तः |
 व्याप्ति-निश्चयः+च क्वचित्+अन्वय-व्यतिरेकाभ्यां क्वचित्+अन्यतरेण+इति प्राक्+एव प्रपञ्चितम् |
 ततः+च व्याप्तस्य हेतोः+गमकत्वात् साध्य-सिद्धिं कः+ वारयेत्+इति+अलम् |
 अ-साधारण-धर्मत्वात्+व्यतिरेकि+एवं लक्षणम्+इति तार्किक-रक्षा-उक्त-न्याय-आचार्य-रीतिम्+अवलम्ब्य शिष्य-व्युत्पादनाय प्रसक्तं किंचित्+अभिधत्ते - लक्षणम्+इति |

	'अ-सपक्षं विपक्षेभ्यः+ व्यावृत्तं पक्ष-भूमिषु |

	 सर्वासु वर्तमानं यत् केवल-व्यतिरेकि तत् ||'
	इति व्यतिरेकि-लक्षण-लक्षितत्वात्+लक्षणस्य+अपि व्यतिरेकित्वम्+उपपद्यते+ इति भावः |
 सर्व-द्रव्यादि-भूतायाः पृथिव्या लक्षणस्य व्यतिरेकित्वं दर्शयितुं तत्-लक्षणं च दर्शयति - गन्धवत्त्वम्+इति |
 गन्ध-अत्यन्त-अभाव-अनधिकरणत्वम्+इत्यर्थः |
 लक्षणस्य व्यतिरेकित्वं दर्शयति - विवाद-पदम्+इति |
 पृथिवी भवति न वा+इति विवादास्पदं पृथिवी+इति व्यवहर्तव्यम् |
 इतरेभ्यः+ भिद्यते+ इति वा साध्य-निर्देशः कर्तव्यः |
 व्यावृत्तिः+व्यवहारः+ वा लक्षणार्थः+ इति+अभियुक्त-उक्तेः+अन्यथा+असाध्या विशिष्टता दोष-प्रसङ्गात्+च+इति |
 त्रीन्+उदाहरण-अन्तान् वा यत्+वा+उदाहरण-आदिकान्+इति न्यायात् प्रतिज्ञा-आदयः+त्रयः+अवयवाः+ दर्शिताः |
 आ परमाणोः च भूगोलकं पृथ्वी-मात्रस्य पक्षीकृतत्वात् स-पक्ष-अभावः |
 पृथिवी-स्वरूपस्य प्रमाण-सिद्धत्वात्+न+आश्रय-असिद्धिः |
 लक्षण-प्रमाणाभ्यां हि वस्तु-सिद्धिः+इति तयोः कृत्यं वर्णयन्ति वृद्धाः |
 प्रमाणं वस्तु-स्वरूपं ज्ञापयति - लक्षणम्+इतर-व्यावृत्तिम्+इति |
 ननु केवल-व्यतिरेकि साध्यं क्वचित् प्रसिद्धम्+अ-प्रसिद्धं वा |
 प्रसिद्धौ केवल-व्यतिरेकित्व-भङ्ग-प्रसङ्गः+अ-प्रसिद्धौ+अ-प्रसिद्ध-विशेषणत्वम्+इति चेत् मा+एवम् |
 यतः+अ-प्रसिद्ध-विशेषणत्वं केवल-व्यतिरेकिणः+ भूषणं न तु दूषणम्+इति+अन्ये |
 यदि+एवं तर्हि शश-विषाण-उल्लिखिता भूः-भूत्वात्+न यत्+एवं न तत्+एवं |
 यथा गगनम्+इत्यादेः+अपि साध्य-सिद्धिः स्यात्+इति चेत् |
 मा+एवं विपक्षे बाधक-साधक-तर्क-साहित्य-राहित्याभ्यां साध्य-सिद्धि-असिद्ध्योः+उपपत्तेः+इति |
 अन्ये तु संदिग्ध-सिद्धौ+अपि विशेषतः साध्यमानत्वात्+न+अ-प्रसिद्ध-विशेषणत्वं न+अपि साधन-वैयर्थ्यम्+इति+आचक्षते |
 विषय-व्याप्ति-अर्थं लक्षण-अन्तरस्य केवल-व्यतिरेकित्वं प्रदर्शयति - प्रमाण-इति |
 यथा पृथिवी-लक्षणं गन्धवत्त्वं केवल-व्यतिरेकि तथा प्रमाण-लक्षणम्+अपि+इति वा शब्द-अर्थः |
 प्रयुज्य प्रदर्श्यताम्+इत्यतः+ आह ? तथाहि+इत्यादिना |
 पक्ष-आदि+इत्यादि-शब्देन+अनुमान-उपमान-शब्दानां ग्रहणम् |
 ननु पर्वतः+अग्निमान् भवितुम्+अर्हति+इत्यादिवत्+अत्र+अपि प्रत्यक्ष-आदि प्रमाणं भवितुम्+अर्हति+इति साध्य-निर्देशः क्रियताम् |
 किं व्यवहार-साध्यत्वेन+इत्यतः+ आह ? अत्र तु व्यवहारः+ इति |
 तत्र युक्तिम्+आह ? तस्य+इति |
 प्रमाणत्वस्य साध्यस्य प्रमा-करणत्व-हेतोः+भेद-अभावेन साध्य-अभेद-दोषः प्रसज्येत |
 साध्यं हि तद्-भवति यत्-साधनम्+अर्हति |
 हेतुः+च सिद्धः+ एव साध्यं साधयितुं क्षमते |
 भेद-समान-अधिकरणयोः सिद्धत्व-साध्यत्वयोः+एकत्र+अव-स्थानं न संगच्छते |
 अतः साध्य-अ-वैशिष्ट्यं दोषः+ इत्यर्थः |
 साधितम्+अर्थं निगमयति - तत्+एवम्+इति |
 एवम्+अन्ये+अपि+एवं-विधाः+ हेतवः केवल-व्यतिरेकिणः+ द्रष्टव्याः+ इति |

	'सर्वेषु केषुचित्+वा+अपि स-पक्षेषु समन्वयि |

	 विपक्ष-शून्यं पक्षस्य व्यापकं केवल-अन्वयि ||'
	इति लक्षण-लक्षितं केवल-अन्वयि-हेतुं निरूपयति - कश्चित्+इति |
 प्रयोग-प्रकारम्+आविष्करोति - यथा+इत्यादिना |
 अत्र वैशेषिकैः पञ्चम-पदार्थत्वेन+अभि-मतः+ विशेषः+ यद्-अवलम्बनेन तेषां वैशेषिक-व्यवहार-भाक्त्वं जातम् |
 अत्र हेतु-साध्य-विभागं विधत्ते - अत्र+इति |
 ननु कथम्+अस्य विपक्ष-अभावः |
 स्तम्भ-कुम्भ-आदि-शब्दान्+अभिधेयानाम्+अ-प्रत्यक्ष-प्रमेयाणां पर्वत-गुह-अन्त-वर्तिनाम्+अनेकेषां जागरूकत्वात्+इति+आ-शङ्क्य+अभिधातृ-मात्रस्य+अनभिधेयस्य प्रमातृ-मात्रस्य प्रमाण-मात्र-अपेक्षया अ-प्रमेयस्य+अर्थस्य+अ-संभवात्+अ-विद्यमान-विपक्षत्वं युक्तम्+इति+अभिप्रेत्य परिहारम्+आह ? स च+इति |
 ननु+अस्तु पुरुष-मात्रस्य+अनभिधेयः+अ-प्रमेयः+च नर-विषाणादिः सः+ भवतु विपक्षः+ इत्यतः+ आह ? सर्वत्र+इति |
 अ-प्रामाणिकस्य निषेध-अनर्हत्वम्+उक्तम्+आचार्यैः |


148.
	'लब्ध-रूपं क्वचित् किंचित् तादृक्+एव निषिध्यते |

	 विधानम्+अन्तरेण+अतः+ न निषेधस्य संभवः ' || इति |

	ननु+अनेन हि वाक्येन प्रतिपादित-अर्थात् पञ्च-रूप-उपपन्नात्+लिङ्गात् परः+अपि+अग्निं प्रतिपद्यते+ इति प्राक् प्रतिपादितम् |
 तत्र कानि तानि रूपाणि+इति+आकाङ्क्षायां तानि रूपाणि विवरीतुं प्रसङ्गं संपादयति - एतेषां च+इति |
 एवकारस्य व्यवच्छेद्यम्+आह ? न तु+इति |
 तानि पञ्च रूपाणि निरूपयति - तानि पञ्च+इति |
 अनुपदम्+एव पक्ष-सपक्ष-विपक्षाणां लक्षणं वक्ष्यति |
 सिद्धं हि साधनं स्व-साध्यं साधयितुं शक्नोति |
 अतः प्रथमम्+अ-सिद्धत्वं निरसितुं पक्ष-धर्मत्वम्+उद्दिष्टम् |
 ततः+ विरुद्धत्वं व्युदसितुं स-पक्षे सत्त्वम् |
 अनन्तरम्+अनैकान्तिकतां निराकर्तुं विपक्षाद्+व्यावृत्तिः |
 समनन्तरं काल-अत्यय-अपदिष्टतां प्रति+आदेष्टुम्+अ-बाधित-विषयत्वम् |
 पश्चात्+प्रकरण-समतां प्रतिक्षेप्तुम्+अ-सत्-प्रतिपक्षत्वम् |
 तद्-अनेन रूप-पञ्चकेन हेत्वाभास-पञ्चकं निरस्तं वेदितव्यम् |
 ननु+एतानि पक्ष-धर्मत्व-आदीनि धूमवत्त्व-आदि-हेतौ किं विद्यन्ते |
 विद्यन्ते+ एव+इति+आह ? एतानि रूपाणि+इति |
 तत्र प्रथम-रूपस्य सद्-भावं दर्शयति - धूमवत्त्वं हि+इति |
 धूमवत्त्वं पर्वत-निष्ठतया प्रतीयमानत्वात् संदिग्ध-साध्यस्य पर्वतस्य धर्मः+ततः+ धूमवत्त्वे पक्ष-धर्मत्वं विद्यते+ इत्यर्थः |
 द्वितीय-रूपस्य सत्तां प्रदर्शयति - एवम्+इति |
 यथा पक्ष-धर्मत्वम्+अस्ति तथा स-पक्षे सत्त्वम्+अपि+इति+एवं-शब्द-अर्थः |
एवम्+उत्तरत्र+अपि+एवं-शब्द-अर्थः+ द्रष्टव्यः |
 निश्चित-साध्ये महानसे तस्य सत्त्वात्+इत्यर्थः |
 तृतीय-चतुर्थ-पञ्चम-रूपाणि+अपि क्रमेण

149.
प्रदर्शयन् विशदयति - विपक्षात्+इति+आरभ्य धूमवत्वम्+इति+अन्तेन |
 धूमवत्त्वस्य+अ-सत्-प्रतिपक्षत्वं प्रतिपादयितुं प्रतिजानीते - तथाहि+इति |
 प्रतिपक्ष-स्वरूप-अनवगमे अ-सत्-प्रतिपक्षत्वं दुर्-अवगमम्+इति+आ-शङ्क्य प्रतिपक्षस्य लक्षणम्+आह ? साध्य-इति |
 साध्य-विरुद्ध-धर्म-प्रतिपादकः+ हेतुः प्रतिपक्षः+ इत्यर्थः |
 अस्तु प्रस्तुते किम्+आयातं तत्+आह ? स च+इति |
 योग्य-अनुपलब्धि-बाधितत्वात्+सत्-प्रतिपक्षः प्रकृते न+अस्ति+इत्यर्थः |
 उपपादितां रूप-पञ्चक-संपत्तिम्+उपसंहरति - तत्+एवम्+इति |
 यतः पञ्च रूपाणि प्रदर्शितानि ततः+ इत्यर्थः |
 फलितम्+आह ? तेन+इति |
 गम्लृ सृप्लृ गतौ+इति+एतस्मात्+धातोः+निष्पन्नत्वात्+गमक-शब्दस्य प्रापकत्वे भ्रान्तिः+मा भूत्+इति+आह ? अग्निमत्त्वस्य+इति |
 धूमवत्वं हेतुः+अग्निमत्त्वं साधयति ज्ञापयति+इत्यर्थः |
 ननु धूमवत्वं हेतुः+अग्निमत्त्वं साधयति+इति+उक्तं तत्+अ-युक्तम् |
 विकल्प-असहत्वात् |
 तथाहि किम्+अत्र+अग्नि-सामान्यं साध्यं किं वा पर्वत-निष्ठः+अग्निः+आहोस्वित्+तार्णत्व-पार्णत्व-आदि-विशिष्टः |
न+आद्यः |
 अग्नि-सामान्यस्य+अ-विवादास्पदत्वेन सिद्ध-साधनत्वात् |
 न द्वितीयः |
 पर्वत-निष्ठेन+अग्निना धूमस्य क्वचित्+अन्वय-अदृष्टौ+अविनाभावस्य दुर्-ग्रहत्वात् |
 न तृतीयः |
 तार्ण-पार्ण-आदीनाम्+अनन्तत्वेन ग्रहण-अनुपपत्तौ+उक्त-दोष-अनतिवृत्तेः |
 अतः+ उक्तम् -
	'विशेषे+अनुगम-अभावात् सामान्ये सिद्धसाधनात् |

	 तद्-द्वय-अनुपपन्नत्वात्+अनुमान-कथा पुनः (कुतः?) || इति |

	तत्+एतत्+पराकर्तुम्+आह ? अग्नेः पक्ष-धर्मत्वम्+इति |
 धूमस्य पर्वत-निष्ठत्वेन वह्निः+अपि पर्वत-निष्ठः+ एव सेत्स्यति |
 व्याप्तिः+तु सामान्य-निष्ठा |
 अतः+ न+उक्त-दोष-प्रसङ्गः+ इति भावः |
 उक्तम्+अर्थम्+उपपादयितुं प्रतिजानीते - तथाहि+इति |
 अनुमानस्य द्वयं साध्यम्+इति+उक्तम् |
 किं तद् द्वयम्+इत्यतः+ आह ? सामान्यम्+इति |
 अग्नि-सामान्यं पर्वत-निष्ठत्व-लक्षणः+ विशेषः+च+इत्यर्थः |
 किं केन सिद्ध्यति+इत्यतः+ आह ? तत्र व्याप्त्या+इति |
 अनुमानस्य द्वयं सामर्थ्यं व्याप्तिः पक्ष-धर्मता च+इति पाठ-अन्तरम् |
 तदा व्याप्तिः+नाम उभय-विध-उपाधि-विधुरः संबन्धः |
 पक्ष-धर्मता नाम पक्षीकृत-सकल-व्यक्ति-निष्ठत्वम् |
 तत्र व्याप्त्या+इति तयोः+उपयोगः+ उक्तः |
 पक्ष-धर्मता-बलात्+विशेष-सिद्धि-अनङ्गीकारे बाधकम्+आह ? अन्यथा+इति |
 व्याप्ति-ग्राहक-प्रमाणात्+एव सामान्य-सिद्धेः+अनुमानस्य वैफल्यं स्यात् |
 अतः+ व्याप्त्या सामान्य-सिद्धिः |
 पक्ष-धर्मता-बलाद्+अभिमत-विशेष-सिद्धिः+इत्यर्थः |
 अतः+ एव+आह भूषण-कारः - बहिः+व्याप्ति-अन्तर्-व्याप्ति-प्रसादात्+उभय-सिद्धिः+इति पूर्व-आचार्याः |
 यतः पक्ष-बहिर्-देशे महानस-आदौ+अग्नि-मात्रेण धूमस्य व्याप्तिः प्रतिपन्ना ततः+ धूमात्+अग्निः सामान्येन सिद्ध्यति |
 यतः+तु पक्ष-अन्तर्-देशे धूमः+ उपलभ्यते |
 ततः+तत्-संबन्धात्+अग्नि-विशेषः+ एव सिद्ध्यति |
 न तार्ण-आदिः+तत्-सिद्धौ प्रतिबन्ध-अनुपलब्धेः |
 तार्ण-आदि-विशेष-अविना-भूतं धूम-विशेषं यः+ विवेचयितुं शक्तः+तस्य तद्-विदः+तार्ण-आदि-विशेष-अनुमानं भवति+इति |
 धूमवत्त्वं हेतुः+एकः+ एव सम्यक्+हेतुः+इति भ्रमं व्युदसितुं धूमवत्त्-वहेतुवत्+अन्यः+अपि सर्वः+अन्वय-व्यतिरेकी पञ्च-रूप-उपपन्नः+च+इति सद्-धेतुः+इति+आह ? यः+तु+इत्यादिना |
 तत्र पक्ष-धर्मता-हीनः+चेत्+अ-सिद्धः+ भवति |
 पक्ष-धर्मता-हीनस्य+अ-सिद्धत्वम्+उदितम्+उदयनेन |
 व्याप्तस्य पक्ष-धर्मता-प्रतीतिः सिद्धिः+तद्-अभावः+अ-सिद्धिः+इति |
 तथा स-पक्षे सत्त्वेन हीनस्य पक्ष-विपक्षयोः+वर्तमानत्वेन विरुद्धता स्यात् |


151.
विपक्षाद्+व्यावृत्ति-रहितस्य पक्ष-त्रय-वर्तित्वेन+अनैकान्तिकता स्यात् |
 सत्-प्रतिपक्षत्वे प्रकरण-समता स्यात् |
 बाधित-विषयत्वे काल-अत्यय-अपदिष्टता स्यात् |
 अतः+ एकेन+अपि रूपेण हीनः+ हेत्वाभासः+ भवति |
 हेतु-लक्षण-रहितः+ हेतुवद्-आभासमानः+ हेत्वाभासः+ भवति+इत्यर्थः |
 एतावता किम्+उक्तं भवति+इति+आ-शङ्क्य+अ-साधकत्वम्+उक्तं भवति+इति+आह ? अ-हेतुः+इति यावत्+इति |
 अ-हेतु-शब्देन यावत्+उक्तं भवति तावत्+उक्तं भवति+इत्यर्थः |
 ननु केवल-अन्वयिनः+अपि किं पञ्च-रूप-उपपत्त्या भाव्यम् |
 न+इति+आह ? केवल-अन्वयी+इति |
 तत्र+उपपत्तिम्+आह ? तस्य हि+इति |
 केवल-अन्वयि-साध्यस्य सर्व-पदार्थ-अनुस्यूतत्वेन साध्य-अभाववतः पदार्थस्य+अ-भावात्+इति भावः |
 केवल-व्यतिरेकि-साध्यस्य क्वचित्+अपि+अ-भावेन सपक्षे सत्त्व-अभावात्+चतूरूप-उपपत्त्या तस्य साधकत्वम्+इति+आह ? केवल-व्यतिरेकी+इति |
 पक्ष-आदीनां स्वरूपम्+अजानानः+तत्-जिज्ञासुः पृच्छति - के पुनः+इति |
 पुनः शब्दः+ वाक्य-अलंकारे |
 लक्षण-उदाहरणाभ्यां क्रमेण तावत्+निरूपयितुम्+आरभते - उच्यन्ते+ इत्यादिना तत्र+एव हृदः+ इति+अन्तेन |
 तत्र साध्य-धर्मः पक्षः+ इति+उक्ते सपक्षे+अति-व्याप्तिः |
 अतः+ उक्तम् - संदिग्ध-इति |
 तथा स-पक्ष-लक्षण-गत-निश्चित-ग्रहणं पक्ष-अति-व्याप्ति-परिहार-अर्थम् |
 केनचित्+मन्द-धिया समारोपित-साध्य-अ-भावस्य स-पक्षस्य+अपि विपक्षतां निवारयितुं विपक्ष-लक्षणे निश्चित-ग्रहणम् सर्वत्र 'धर्माद्-अनिच् केवलात्' (५ |
४ |
१२४) इति बहुव्रीहौ धर्म-शब्दात्+अनिच् |
 धर्मि-ग्रहणं पक्ष-आदीनां प्रमाण-सिद्धत्वं द्योतयितुम् |
 अन्यथा सर्वत्र प्रमाण-शून्यस्य वचन-मात्रस्य संभवे हेतुः+हेत्वाभासः+ वा+इति

152.
विभागः+ न स्यात्+इति भावः |
 संदिग्ध-साध्यः पक्षः, निश्चित-साध्यः सपक्षः, साध्य-रहितः+ विपक्षः+ इति लक्षण-संग्रहः |
 इयता प्रबन्धेन+उप-पादितम्+अर्थम्+उपसंहरति - तत्+एवम्+इति |
 सम्यक्+हेतुत्व-परिज्ञप्तौ+अत्यन्त-उप-युक्तानां हेत्व-आभासानां स्वरूपं निरूपयितुम्+उपक्रमते - ततः+अन्यः+ इति |
 उक्त-लक्षणेभ्यः+त्रिभ्यः+ हेतुभ्यः+अन्ये इतर-स्वरूप-संपत्तौ+अपि+एकेन रूपेण हीना हेतवः+ हेत्वाभासाः |
 तत्+अनेन हेत्वाभास-व्यावृत्ताः+ हेतवः सम्यक्+हेतवः+ इति व्यतिरेकिणा+अपि सम्यक्+हेतु-परिज्ञप्तिः सुकरा+इति+अर्थः |
 ते कति प्रकाराः+ इति+आकाङ्क्षायाम्+एव+अन्तर-भेद-विवक्षया बहु-प्रकाराः+ इति+आह ? ते च+इति |
 तथापि राशी-करणे कियन्तः+राशयः+ भविष्यन्ति+इत्यतः+ आह ? असिद्ध+इत्यादिना |
 केचित् सर्वेषां हेत्वाभासानाम्+अ-सिद्धौ+एव+अन्तर्-भावं मन्वानाः+ एक-विधम्+एव हेत्वाभासं मन्यते |
 अपरे त्रि-विधम्+अन्ये षड्-विधम्+इति वादि-विवादि-प्रत्यादेश-अर्थम्+अयोग-अन्य-योग-व्यवच्छेदकम्+एव-कारं प्रायुङ्क्त |
 तत्+उक्तम् -	
'अयोगं योगम्+अपरैः+अत्यन्त-अयोगम्+एव च |

	 व्यवच्छिनत्ति धर्मस्य निपातः+ व्यतिरेकि(च)कः' || इति |

	एक-विधत्वं तावत्+न संभवति |
 अनेक-विधत्व-व्यवहार-दर्शनात् |
 लोके यथा व्यवहारः+तथा+एव लक्षणं कर्तव्यं न+अन्यथा |
 तत्+उक्तम् -
	'सिद्ध-अनुगम-मात्रं हि कर्तुं युक्तं परीक्षकैः |

	 न सर्व-लोक-सिद्धस्य लक्षणेन निवर्तनम् || ' इति |

	अतः+ एव न त्रिविधत्वं पञ्च-विधत्व-व्यवहार-दृष्टेः |
न+अपि षड्-विधत्वम्+अनध्यवसितस्य सव्यभिचारे+ एव+अन्तर्-भावात् |
 अतः+ एव+उक्तम् -

153.
	'हेतोः केन+अपि रूपेण रहिताः कैश्चित्+अन्विताः |

	 हेत्वाभासाः पञ्च-विधाः+ (धा ते?) गौतमेन प्रपञ्चिताः ||' इति |

	गौतमः+अपि+असूत्रयत् - 'स-व्यभिचार-विरुद्ध-प्रकरण-सम-साध्य-सम-काल-अतीताः+ हेत्वाभासाः' |
 इति |
 अतः पञ्च+एव+इति सुष्ठु+उक्तम् |
 तत्र व्याप्तस्य हेतोः पक्ष-धर्म-प्रतीतिः सिद्धिः+तद्-अभावः+अ-सिद्धिः+इति तल्लक्षणे विचार्यमाणे स-पक्षादि-अनपेक्षया पक्ष-मात्र-उप-जीवनेन संभवतः+अ-सिद्धस्य प्रथमं ततः पक्ष-विपक्ष-वृत्तेः+विरुद्धस्य ततः पक्ष-त्रय-वृत्तिम्+उप-जीवतः+अनैकान्तिकस्य पश्चात् सम-बलत्वेन+अभिमतस्य प्रकरण-समस्य-अनन्तरम्+अवशिष्टस्य न्यून-बलस्य काल-अत्यय-अपदिष्टस्य+उद्देशः+ इति विभागः |
 असिद्धं विभागेन+उद्दिशति - तत्र+इति |
 तेषु पञ्चसु मध्ये+ इत्यर्थः |
 सति धर्मिणि धर्माः+चिन्त्यन्ते+ इति न्यायेन+आश्रय-उपजीवनेन प्रवर्तमानस्य+आश्रय-असिद्धस्य ततः+ हेतोः स्वरूप-उप-जीवनेन प्रवर्तमानस्य स्वरूप-असिद्धस्य पश्चात्+तद्-धर्म-व्याप्यत्व-उप-जीवनेन प्रवर्तमानस्य व्याप्यत्व-असिद्धस्य+इति क्रमः |
 व्याप्तस्य पक्ष-धर्मता-प्रतीतिः सिद्धिः |
 ततः+च व्याप्ति-अभावे व्याप्यत्व-असिद्धिः पक्ष-अभावे आश्रयासिद्धिः तद्धर्महेत्वभावे स्वरूपासिद्धिः+इति तिस्रः+असिद्धयः+ भवन्ति+इति भावः |
 सर्वत्र बहुव्रीहौ+अहित-अन्य-आदित्वात् अग्नि-आहितवत्+निष्ठायाः पर-निपाते आश्रय-असिद्धि-आदि-शब्दाः+ उपपत्स्यन्ते |
 तृतीया-समासेन वा तेषाम्+उपपत्तिः |
 प्रथमं प्रथमस्य+उदाहरणम्+आह ? आश्रय+इति |
 आश्रय-अ-सिद्धत्वम्+एव स्पष्टयति - अत्र हि+इति |
 द्वितीयस्य+उदाहरणम्+आह ? स्वरूप+इति |
 यद्यपि चाक्षुषत्वं रूप-आदौ+अस्ति तथापि पक्षत्वेन+अभिमतस्य शब्दस्य श्रोत्रत्वात्+नैत्रत्वं न+अस्ति+इति

154.
हेतोः स्वरूपत्वं पक्षे+अ-सिद्धम्+इति+अर्थः |
 तृतीयं विभजते - व्याप्यत्व+इति |
 कुतः+ इत्यतः+ आह ? एकः+ इत्यादिना |
 तत्र प्रथमम्+उदाहरति - तत्र+इति |
 सौगत-समय-अवलम्बनेन+अवयव-द्वय-उपन्यासः+ युक्तः |
 तत्+उक्तम् - सौगताः+तु स-उपनीतिम्+उदाहृतम्+इति वदन्ति |
 ननु सत्त्व-हेतोः+व्याप्ति-ग्राहक-प्रमाण-अ-भावात्+व्याप्यत्वा-सिद्धता+इति+उक्तम्+उपाधि-सद्-भावात्+व्याप्यत्व-असिद्धता किम्+इति न+उच्यते तत्र+आह ? स-उपाधिकतया+इति |
 यथा+अ-धर्मवत्त्वं हिंसात्व-प्रयुक्तं न भवति किं तु निषिद्धत्व-प्रयुक्तम्+इतिवत् क्षणिकत्वं सत्त्व-प्रयुक्तं न भवति किं तु पर-प्रयुक्तम्+इति+उच्यमाने ब्रह्म-हनन-आदौ+अ-धर्मत्वम्+इव क्वचित् क्षणिकत्वम्+अभ्युपगतं स्यात् |
 तत्+च+अ-निष्टम् |
 क्षण-मात्र-अवस्थायित्वं निर्हेतुकः+ विनाशः+ वा क्षणिकत्वम्+इति सौगत-मत-अनुसारिभिः कक्षी-कृतत्वात् |
 तस्मात्+एतादृशं क्षणिकत्वं क्व+अपि न दृष्टं न+इष्टम्+इति सत्त्व-क्षणिकत्वयोः+व्याप्ति-ग्राहक-प्रमाण-अ-भावात्+एव सत्त्व-हेतोः+व्याप्यत्व-असिद्धत्वम्+इत्यर्थः |
 स-उपाधिकस्य व्याप्यत्व-असिद्धस्य+उदाहरणम्+आह ? द्वितीयः+ इति |
 'अहिंसा परमः+ धर्मः+तु+अधर्मः प्राणिनां वधः' इति प्रतिजानाना जैन-जनाः पक्षान्तरम्+अ-जानानः+ इत्थम्+अनुमानं प्रयुञ्जते - क्रतु-अन्तर-वर्तिनी हिंसा+इति |
 स-उपाधिकत्व-आदिदम्+अनुमानं न+उदयम्+आसादयेत्+इति+आह ? अत्र हि+इति |
 उपाधेः किं लक्षणम्+इति+आकाङ्क्षायाम्+उपाधि-लक्षणम्+आह ? साध्य+इति |
 यावत्+साधन-देशम्+अ-वर्तमानः+ यावत्+साध्य-देश-वृत्तिः+उपाधिः+इति निष्कर्षः |
 तत्र+उपाधेः साध्य-व्यापकतां दर्शयति - तत्+च+इत्यादिना |
 साधना-अव्यापकतां दर्शयति - एवं साधनम्+इति |
 यथा निषिद्धत्व-उपाधिः साध्यम्+अ-धर्मत्वं व्याप्नोति तथा साधनं हिंसात्वं न व्याप्नोति |
 पक्षे+ एव सति+अपि हिंसात्वे तस्य+उपाधेः+अ-भावात् |
 ननु+अग्नि-इष्टोमीय-हिंसा निषिद्धा हिंसात्वात्+ द्विज-हिंसादिवत्+इति साधन-व्यापकत्वेन+उपाधित्वं न+उपपद्यते+ इति चेत्+तत्+एतत्-ॠश्चिक-भयात्+पलायमानस्य+आशी-विष-मुख-निपातम्+अनुसरति |
 प्रयुक्त-अनुमानस्य+औपाधिक-भीत्या वैद-हिंसायां निषिद्धत्वं साधयतः+तव शिरसि सकल-महाजन-परिगृहीत-निर्णीत-प्रमाण-भाव-वेद-विरोध-लक्षण-वज्र-प्रहार-निपात-अपातात् |
 अतः+ वैद-हिंसायां ब्रह्म-स्व-हरणादौ च परस्पर-परिहारेण वर्तमानयोः+हिंसात्व-निषिद्धत्वयोः+ब्रह्म-हनन-आदौ+एकेन+अ-धर्मत्वेन संबन्धे सति+अपि निषिद्धत्व-अभावस्य+अ-धर्मत्व-अ-भावेन+इव हिंसात्व-अभावस्य+अ-धर्मत्व-अ-भावेन+अ-विनाभाव-अ-भावात्+निषिद्धत्वस्य+उपाधित्वम्+उपपद्यते |
 अतः+ एव-उदितम्+उदयन-आचार्येण-
	'एक-साध्य-अविनाभावे मिथः संबन्ध-शून्ययोः |

	 साध्य-अभाव-अविनाभावी सः+ उपाधिः+भवति+अयम् ||'
	इति सम-पद-प्रक्षेपेण प्राक्+एव+उपाधि-लक्षण-गत-विशेषण-व्यावर्त्यानि कीर्तितानि+इति |
 प्रयुक्तः+ हेतुः+उपाधि-निष्ठं व्याप्यत्वम्+उपजीवति+इति वदता सम-व्याप्तिः+अङ्गी-कृता+एव+इति भावः |
 तस्मात्+निषिद्धत्वस्य+उपाधित्वात्+अव्याप्य- तु+असिद्धं हिंसात्वम्+इति+उपसंहरति - अन्य-प्रयुक्त-इति |
 अत्र व्याप्तिः+नाम व्याप्यत्वम्+इति+अर्थः |
 साध्य-विशिष्टः साध्यत्वात्+साध्य-समः+ इति सूत्र-लक्षितम्+असिद्धं

156.
वर्णयित्वा न्याय-आचार्य-उदीरितं विरुद्ध-लक्षणं वर्णयति - साध्य+इति |
 लक्ष्ये लक्षणस्य+अनुगतिं दर्शयति - सः+ यथा+इत्यादिना |
 साध्य-विपर्यय-व्याप्तत्वात्+विरुद्धं कृतकत्वम्+इति निगमयति - अतः+ इति |
 सिद्धान्तम्+अभ्युपेत्य तद्-विरोधी विरुद्धः+ इति सूत्र-लक्षितं विरुद्ध-लक्षण-उदाहरणाभ्यां क्रमेण प्रदर्श्य 'अनैकान्तिकत्व-लक्षणम्+अनैकान्तिकः सव्यभिचारः' इति सूत्र व्यत्यासेन पठति - सव्यभिचारः+ इति |
 विभागेन+उद्दिशति - स द्विविधः+ इति |
 तत्र साधारणस्य लक्षणम्+आह ? तत्र+इति |
 तयोः+मध्ये+ इत्यर्थः |
 उदाहरति - स यथा+इति |
 प्रयुक्ते हेतौ लक्षण-अनुगतिं दर्शयति - अत्र हि+इति |
 अस्मिन्+अनुमाने+ इत्यर्थः |
 अ-साधारण-अनैकान्तिकं लक्षण-उदाहरणाभ्यां प्रपञ्चयति - सपक्ष+इति |
 ननु स्व-उचित-स्थलम्+अति-क्रम्य+अन्यत्र वर्तनं व्यभिचारः+ इति लोके प्रसिद्धं तत्+तु साधारणे विद्यते |
 अनुचित-स्थल-विपक्ष-आवृत्तेः पक्ष-मात्र-वृत्तेः+तु+अ-साधारणस्य कथं सव्यभिचारित+इति चेत्+एतावत्+तावद्-आकर्णय |
 अनुचित-स्थले वर्तमानम्+इव+उचित-स्थले+अ-वर्तमानम्+अपि व्यभिचारः+ एव |
 अतः+ विपक्ष-वृत्तेः साधारणस्य+एव स-पक्ष-व्यावृत्तस्य+अपि+अ-साधारणस्य सिद्धा स-व्यभिचारिता+इति |
 तत्+उक्तं भासर्वज्ञेन ? हेतोः+उभयत्र वृत्तिः+व्यभिचारः+तथा+उभयतः+ व्यावृत्तिः+अपि व्यभिचारः' इति |
 क्रम-प्राप्तस्य प्रकरण-समस्य लक्षणम्+आह ? प्रकरण-समः+ इति |
 पक्ष-अन्तर-व्यावृत्ति-अर्थः+तु शब्दः |
 स्व-पर-पक्ष-सिद्धौ+अपि

157.
त्रि-रूपः+ हेतुः प्रकरण-समः+ इति भूषण-कारः+ बभाषे तत्+अ-संभवि |
 एकस्य हेतोः+उभयत्र त्रैरूप्य-असंभवात् |
 तस्मात् प्रतिज्ञात-अर्थ-विपरीत-अर्थ-ज्ञापक-हेतुमान् हेतुः प्रकरण-समः |
 उक्तं च सूत्र-कारेण -
	'यस्मात् प्रकरण-चिन्ता सः+ निर्णयार्थम्+अपदिष्टः प्रकरण-समः' इति |
 अस्य+अर्थः - यस्मात् प्रयुक्तात्+हेतोः+उपरि प्रकरणस्य प्रतिज्ञात-अर्थ-विपरीत-अर्थ-ज्ञापकस्य हेतोः+चिन्ता-संभवः सः+ निर्णय-अर्थं स्व-साध्य-निश्चयाय+अपदिष्टः प्रकरण-समः+ इति |
 उक्तम्+अर्थम्+उदाहरण-निष्ठं कृत्वा दर्शयति - यथा+इति |
 नित्य-धर्म-रहितत्वात्+नित्यत्व-ज्ञापक-धर्म-रहितत्वात्+अनित्य-धर्म-अनुपलब्धेः+अनित्यत्व-ज्ञापक-धर्म-रहितत्वात्+इत्यर्थः |
 ननु सत्-प्रतिपक्षः+ नाम हेत्वाभास-अन्तरं विद्यते सः+ किम्+इति न+उच्यते तत्र+आह ? अयम्+एव+इति |
 सत्-प्रतिपक्षः+ हेतुः प्रकरण-समः+ इति विद्वद्भिः+न्याय-आचार्यैः+उच्यते+ इत्यर्थः |
 ननु+इमौ हेतू सम-बलौ हीन-अधिक-बलौ वा |
न+आद्यः |
 वस्तुनः+ द्वैरूप्य-असंभवेन तुल्य-बलवत्व-अ-योगात् |
 न द्वितीयः |
 प्रबलेन हीनस्य बाधितत्त्वेन काल-अत्यय-अपदिष्टतया प्रकरण-समत्व-अनुपपत्तेः+इति चेत्+मा+एवम् |
 वस्तु-वृत्या द्वयोः समान-बलत्व-अभावे+अपि+अगृहीत-विशेषत्वेन+अभिमानिकं सम-बलत्वम्+आदाय प्रकरण-समत्व-उपपत्तेः+इति |
 अवशिष्टस्य काल-अत्यय-अपदिष्टस्य लक्षणम्+आह ? पक्षः+ इति |
 यस्य विषयः साध्य-धर्मः प्रमाण-अन्तरेण बाधितः |
 बाधः+ नाम तद्-विपरीत-प्र-वेदनम् |
 स बाधित-विषयः |
 साधन-जन्य-ज्ञान-विषयत्वात् साध्यस्य साधन-विषयत्वम्+उपचारात्+उच्यते |
 काल-अत्यय-अपदिष्टः काल-अतीतः+ इति सूत्रे निर्दिष्ट-पक्ष-उपन्यास-अनन्तरं हेतु-उपन्यासस्य कालः+तस्य+अत्यये+अतिक्रमे सति अपदिश्यते

158.
प्रयुज्यते+ इति काल-अत्यय-अपदिष्टः |
 कालम्+अतीतः काल-अतीतः+ इति+उक्तं लक्षणम्+अपि संगृहीतं भवति+इति+अभिप्रेत्य+आह ? काल-अत्यय+इति |
 उदाहरति - यथा+इति |
 अत्र+अनुष्णः+ इति+उष्ण-स्पर्श-प्रतिषेधः+अयम् |
 प्रमितं च तत् प्रतिषिद्ध्य तेन+अ-प्रमितम् |
 न च+उष्णत्वस्य कृष्ण-वर्त्मनः+अन्यत्र+उपलम्भ-संभवः |
 तस्मात्+उष्णत्व-ग्राहिण-उपजीव्यत्वेन बलीयसा स्पर्शन-प्रत्यक्षेण बाधितम्+अनुमानम्+इति+अमुम्+एव+अर्थं हृदि निधाय+आह ? अत्र हि+इत्यादिना उष्णत-उपलम्भात्+इति+अन्तेन |
 तत्-पूर्वकं त्रि-विधम्+अनुमानं पूर्ववत्+शेषवत्+सामान्यतः+ दृष्टं च+इति सूत्र-उक्तं त्रि-प्रकारम्+अनुमानं स-प्रपञ्चं निरूपितम्+इति+आह ? व्याख्यातम्+इति |

	अनुमानं सप्रकारं निरूप्य क्रम-प्राप्तम्+उपमानं निरूपयति - अति-देश+इति |
 अतिदेश्यते प्रतिपाद्यते+अनेन साधर्म्य-आदिः+इति+अतिदेशः |
 सः+ च+असौ वाक्यं च+इति समान-अधिकरण-समासः |
 न च पुं-नपुंसकयोः कथं सामान-अधिकरण्यम्+इति वाच्यम् |
 पर-उपदेशः+तु पञ्च-अवयवं वाक्यम्+इत्यादिवत्+उपपत्तेः |
 अतः+ एव (धर्म?) प्रसिद्ध-साधर्म्यात्+साध्यस्य साधनम्+उपमानम्+इति+आमनन्ति+आचार्याः |
 अति-देश-वाक्येन प्रमितात् साधर्म्यात्+अनन्तरं साध्यस्य संज्ञा-संज्ञि-संबन्धस्य साधनं ज्ञापकं सादृश्य-विशिष्ट-पिण्ड-प्रत्यभिज्ञानम्+उपमानम्+इति सूत्र-अर्थः |
 तत्+उक्तम् -
	'अ-व्युत्पन्न-पद-उपेत-वाक्य-अर्थस्य च संज्ञिनि |

	 प्रत्यक्ष-प्रत्यभिज्ञानम्+उपमानम्+इह+उच्यते ' || इति |

	सूत्र-गत-साधर्म्य-ग्रहणं वैधर्म्यादेः+उपलक्षणम् |


159.
	'तत्र+अतिदेश-वाक्य-अर्थः+त्रिविधः परिकल्प्यते |

	 साधर्म्यं धर्म-मात्रं च वैधर्म्यं च+इति भेदतः || इति |

	अतिदेश-वाक्य-अर्थ-त्रै-विधि-उक्तेः+इति+उदाहरति - यथा+इति |
 लक्षणस्य लक्ष्ये+अनुगमनं यथा स्पष्टं भवति तथा+उच्यते+ इत्यर्थः |
 सर्वत्र+एवं-विधस्य यथा-शब्दस्य+अयम्+एव+अर्थः |
 पिण्ड-ज्ञानम्+उपमानम्+इत्युक्ते यत्-किंचित् पिण्ड-ज्ञानम्+उपमानं प्रसज्येत तत्+मा प्रसाङ्क्षीत्+इति गो-सादृश्य-विशिष्टा+इति+उक्तम् |
 कश्चित्+वनेचरः+ नगरे गाम्+उपलभ्य पश्चात्+वनं गतः+ गो-सादृश्य-विशिष्टं पिण्डम्+अनुभवति तत्-ज्ञानस्य+उपमानतां वारयितुम्+उक्तम् - तत्+वाक्य+इति |
 तदा+इति+उक्तं कदा+इति+आकाङ्क्षायाम्+आह ? वाक्यार्थं स्मरन् यदा+इत्यादिना |
 ननु नगर-स्थ-पिण्ड-दर्शनं न संबोभवीति+इत्यतः+ आह ? वनं गतः+ इति |
 अश्रुत-वाक्यस्य वाक्य-अर्थ-स्मरणं न संपनीपद्यते तत्र+आह ? पुरुषात्+श्रुत्वा+इति |
 ननु नागरिकस्य गवयम्+अ-जानानस्य न+अतिदेष्टव्यं (ष्टृत्वं ?) तेन+आह ? कुतश्चित्+आरण्यकात्+इति |
 अतिदेश-वाक्यं दर्शयति - यथा गौः+इति |
 गवयं जानानस्य+आकाङ्क्षाया अ-भावात्+अतिदेशः+ व्यर्थः+ इत्यत्र+आह ? गवयम्+इति |
 उक्त-ज्ञान-उपमानस्य+उपमानत्वे युक्तिम्+आह ? उपमिति+इति |
 उपमिति-स्वरूपम्+आह ? गो-सादृश्य+इत्यादिना |
 संज्ञा-संज्ञि-संबन्धप्-रमितिम्+अभिनयति - अयम्+असौ+इत्यादिना |
 गो-सादृश्यस्य+अतिदेश-वाक्य-अनुभूतस्य तदा+(द?)अयम्+अर्थः |
 क्वचित् कर्मणि गवयस्य+उपयोगं विदित्वा तं जिज्ञासमानेन नागरिकेण कीदृशः+ गवयः+ इति पृष्टः+ वनेचरः

160.
समाचारं समाचष्टे यथा गौः+तथा गवयः+ इति |
 अनन्तरम्+आरण्यकात्+अतिदेश-वाक्यम्+आकर्ण्य-अटव्याम्+अटतः+ गो-स्वामिनः कंचन वृत्त-कण्ठं गो-सादृश्य-विशिष्टं पिण्डम्+अनुभवतः स्मरतः+च वाक्य-अर्थम्+अयम्+असौ गवय-शब्द-वाच्यः+ इति भवति प्रतीतिः |
 सा तावत्+उ(द्दु?)रपलापा सर्व-अनुभव-सिद्धत्वात् |
 न च वाक्यस्य फलम्+अननुभूत-पिण्डस्य+अपि संज्ञा-संज्ञि-संबन्ध-प्रतिपत्ति-प्रसङ्गात् |
न+अपि प्रत्यक्ष-फलम् |
 अनाकर्णित-अतिदेश-वाक्यस्य+अपि तत्-प्रसङ्गात् |
न+अपि समाहार-फलम् |
 नगर-स्थस्य वाक्यं वन-स्थस्य प्रत्यक्षम्+इति तयोः+भिन्न-कालत्वेन समाहार-अ-संभवात् |
 तस्मात्+वाच्य-वाचक-भाव-ज्ञानम्+उपमान-फलम् |
 तत्+उक्तम् -
	'संबन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह |

	 प्रत्यक्ष-आदेः+साध्यत्वात्+उपमान-फलं विदुः ||' इति |

	ननु+अतिदेश-वाक्यात्+एव+अवगतः+ वाच्य-वाचक-भावः |
 केवलम्+इदानीं प्रत्यभिजानाति - अयम्+असौ गवय-शब्द-वाच्यः+ इति |
 गवय-शब्दः+ गवयत्वस्य वाचकः |
 असति वृत्ति-अन्तरे वृद्धेः+तत्र प्रयुज्यमानत्वात् |
 गो-शब्दवत्+इति+अनुमानात्+वा+अवसीयते वाच्य-वाचक-भावः |
 किम्+उपमानेन+इति चेत्+मा+एवम् |
 यत् आहुः -
	'सादृश्यस्य+अ-निमित्तत्त्वात्+निमित्तस्य+अ-प्रतीतितः |

	 समयः+ दुर्ग्रहः पूर्वं शाब्देन+अनुमया+अपि च ||' इति |

	न्यायकुसुमाञ्जलि-परिश्रम-शालिनाम्+उपमानस्य पृथक् प्रामाण्यं सुगमम्+इति+उपगम्यते |


161.
	प्रसिद्ध-साधर्म्यात् साध्य-साधनम्+उपमानम्-इति+उपमान-लक्षणम्+अभिधाय सूत्र-कारेण+आप्त-उपदेशः शब्दः+ इति+आगम-लक्षणम्+अभ्यधायि |
 तत्र उपदिश्यते+अनेन+इति करण-व्युत्पत्त्या+उपदेशः (श?) शब्दस्य वाक्य-पर्यायत्वं मनसि निधाय+आगम-प्रमाणस्य लक्षणम्+आचष्टे - आप्त-वाक्यम्+इति |
 वाक्यं शब्द इत्युक्ते भ्रान्त-विप्रलम्भक-वाक्यस्य+अपि+आगमता स्यात्+अतः+ उक्तम् - आप्त+इति |
 कः+अयम्+आप्तः+ यस्य वाक्यम्+आगमः स्यात्+तत्र+आह ? आप्ताः+तु+इति |
 तु शब्दः+ भ्रान्त-विप्रलम्भकयोः+आप्तत्व-निराकरण-अर्थः |
 यथा-भूतस्य+अ-बाधितस्य+अर्थस्य+अपदेष्टा पुरुषः+ आप्तः |
 ततः+च भ्रान्त-उक्त-वाक्य-अर्थस्य बाधितत्वेन+अ-बाधितत्वं न+अस्ति |
 भ्रान्तस्य यथा-अर्थ-दर्शित्व-अ-भावात् |
 विप्रलम्भ-उक्त-वाक्य-अर्थस्य+अपि बाधितत्वेन+अ-बाधितत्वं न+अस्ति |
 विप्रलम्भकस्य यथा-अर्थ-दर्शितत्वे+अपि यथा-अर्थ-वादित्व-अ-भावात्+इति भ्रान्त-विप्रलम्भकयोः+आप्तत्वं पराकृतम्+इत्यर्थः |
 ननु+आप्त-वाक्यं शब्दः+ इति+उक्तं तत्र+आप्त-स्वरूपम्+अवसितं वाक्य-स्वरूपं न+अवसीयते+ इत्यतः+ आह ? वाक्यं तु+इति |
 अत्र तु शब्दः+ आकाङ्क्ष-आदि-रहितस्य पद-समूहस्य वाक्यत्व-निवृत्त्यर्थः |
 आकाङ्क्षा नाम प्रतिपत्तुः+जिज्ञासा |
 परस्पर-अन्वय-सामर्थ्यं योग्यता |
 संनिधिः+तु+अ-विलम्बेन+उच्चार्यमाणत्वम् |
 एतत्+त्रि-तय-उपेतानां पदानां समूहः+ वाक्यम्+इत्यर्थः |
 ननु पदानां समूहः+ वाक्यम्+इति+एतावत्+एव+अस्तु किम्+अवशिष्टेन+इति+आ-शङ्क्य यस्मात्+आकाङ्क्ष-आदि-ग्रहणं कृतं तस्मात्+गौः+अश्वः+ इत्यादि-पद-समूहस्य वाक्यता निरस्ता नो चेत्+अस्य+अपि वाक्यत्वं स्यात् |
 तत्+च+अनिष्टम्+इति+अभिप्रेत्य+आह ? अतः+ इति |
 उदाहृतस्य पद-समूहस्य+आगम-प्रमाणत्व-अभावे हेतुम्+आह ? परस्पर+इति |


162.
तर्हि+आकाङ्क्षावतां पदानां समूहः+ वाक्यम्+इति+अस्तु किं योग्यता-ग्रहणेन+इति+आ-शङ्क्य योग्यता-ग्रहणस्य+उपयोगम्+आह ? अग्निना+इति |
 अतः+ इति+अनुषज्यते |
 यस्मात्+अ-योग्यता-ग्रहणं कृतं तस्मात्+इत्यर्थः |
 योग्यता-विरहः कथम्+इत्यतः+ आह ? न हि+इति |
 तत्+एव+उपपादयति - तथाहि+इति |
 'कर्तृ-करणयोः+तृतीया' इति करण-अर्थे तृतीयायाः+ विहितत्वात्+तया करणत्वं प्रतिपादितं चेत्+भवतु कः+ दोष इत्यतः+ आह ? न च+इति |
 अभूत-तद्-भावे च्वि (च्विः) प्रत्ययः |
 अ-योग्यत्वात् करणत्वं न संभवति+इत्यतः फलितम्+आह ? तेन+इति |
 येन कारणेन सा+एकं प्रति-अग्नेः करणी-भवितुं योग्यता न+अस्ति तेन+इत्यर्थः |
 संनिधि-ग्रहणस्य प्रयोजनम्+आह ? एवम्+इति |
 यथा गौः+अश्वः+ इत्यादि-पद-समूहस्य न वाक्यत्वं तथा विलम्बेन+उच्चार्य-माणस्य गाम्+आनय+इत्यादि-पद-समूहस्य+इति+एवं-शब्दार्थः |
 अत्र+अपि+अतः+ इति+अनुषङ्गः पूर्ववत् |
 तत्र युक्तिं वक्ति - सत्याम्+इति |
 एवम्+आकाङ्क्ष-आदि-त्रयस्य प्रयोजनत्वात्+एतत्+त्रितय-विशिष्टानि पदानि वाक्यम्+इति फलितम्+आह ? यानि+इति |
 वाक्यं द्विविधं लौकिकं वैदिकं च+इति |
 तत्र परम्+आप्त-प्रणीतत्वेन प्रधानत्वात् प्रथमं वैदिक-वाक्यम्+उदाहरति - यथा+इति |
 अनेन वाक्येन स्वर्ग-कामस्य काम्यमानं स्वर्गं प्रति यागः साधनम्+इति स्वर्ग-यागयोः साध्य-साधन-भाव-प्रतिपत्तिः क्रियते |
 अतः परस्पर-आकाङ्क्षावत्+अन्वय-योग्य-अर्थ-प्रतिपादक-संनिहित-पद-कदम्बकत्वात्+वाक्यम्+इत्यर्थः |
 लौकिकं वाक्यम्+उदाहरति - यथा च+इति |
 फलानि सन्ति+इत्युक्ते कति+इति+आकाङ्क्षा जायते |
 ततः पञ्च+इति+उपदिष्टे ते कुत्र+इति+आकाङ्क्षायां तीरः+ इति |
 पुनः

163.
कस्याः+ इति+आकाङ्क्षायां नद्याः+ इति |
 एवम्+अन्योन्य-आकाङ्क्षावत्+अन्वय-योग्य-अर्थ-प्रत्यायक-संनिहित-पद-निकुरम्बकत्वात्+वाक्यत्वम्+इत्यर्थः |
 ननु गौः+अश्वः पुरुषः+ हस्ती अग्निना सिञ्चेत्+इत्यादि-पद-वृन्दवत्+ गाम्+आनय+इत्यादि-पद-समूहः+अपि कदाचित्+अपि वाक्यतां किं न प्रतिपद्यते+ इति+आ-शङ्क्य+अविलम्बेन+उच्चार्यमाणानां तेषां पदानां वाक्यत्वं युज्यते+ इति+आह ? यथा तानि+इति |
 यानि+आकाङ्क्षा-योग्यतावन्ति+अपि प्रहरे+ उच्चार्यमाणानि वाक्यत्वं न प्रतिपद्यन्ते तानि+इत्यर्थः |
 ननु+आकाङ्क्षायाः+ इच्छा-रूपत्वेन चेतन-धर्मत्वात्+चेतनानां पदानाम्+आकाङ्क्षावत्ता न संगच्छते+ इति+अनेन+आशयेन+आशङ्कते - ननु+अत्र+इति |
 उदाहृतेषु वाक्येषु स्थितानि पदानि न साकाङ्क्षाणि+अचेतनत्वात्+इत्यर्थः |
 तर्हि कानि साकाङ्क्षाणि+इति जिज्ञासते - किं तु+इति |
 उत्तरम्+आह ? अर्थाः+ इति |
 अर्थानां साकाङ्क्षत्वे युक्तिम्+आह ? फल-आदीनाम्+इति |
 आधेयानि फलानि+आधार-भूतं तीरम्+आकाङ्क्षन्ति तीरं च संबन्धित्वेन नदीम्+अपेक्षते |
 एवम्+अन्योन्य-साकाङ्क्षाः+ अर्थाः+ इत्यर्थः |
 पदानां साकाङ्क्षत्वं यथा युक्त्या न संभवति+अर्थानाम्+अपि तथा+एव युक्त्या साकाङ्क्षता न संभवति+इति+आह ? न च+इति |
 वस्तु-वृत्त्या विचार्यमाणे+अर्थानाम्+अ-चेतनत्वेन न साकाङ्क्षता+इत्यर्थः |
 आकाङ्क्षा-आधारत्वेन साकाङ्क्षत्व-अभावे+अपि+आकाङ्क्षा-जनकत्वेन साकाङ्क्षता संभवति+इति+अभिप्रेत्य परिहरति - सत्यम्+इति |
 अस्ति+अर्थानां साकाङ्क्षत्वं पदानां

164.
साकाङ्क्षत्वे किम्+आयातम्+अतः+ आह ? तद्-द्वारेण-इति |
 ननु+आकाङ्क्षा-जनकत्वेन साकाङ्क्षत्व-कक्षी-कारे पदानाम्+अपि तथा संभवात् किम्+अन्तर्-गडुना+अर्थ-द्वारेण+इति+अ-परितोषात् पक्ष-अन्तरं कक्षी-करोति - यत्+वा+इति |
 ननु पदानां यथा-कथंचित् साकाङ्क्षत्वम्+अस्तु+अन्वय-योग्यता कथं स्यात्+इति+आ-शङ्क्य+अर्थ-द्वारा भविष्यति+इति+आह ? एवम्+अर्थाः+ इति |
 आकाङ्क्षा-जनकत्वेन साकाङ्क्षाणाम्+अर्थानाम्+अन्योन्य-अन्वय-योग्यता स्वाभाविकी तादृक्+अर्थ-प्रतिपादकत्वेन पदानाम्+अपि परस्पर-अन्वय-योग्यता संभवति+इति भावः |
 संनिधिः+तु पदानां स्वभावतः+ एव सेत्स्यति+इति वक्तुं संनिधि-शब्दार्थम्+आह ? संनिहितत्वं तु+इति |
 तु शब्दः पूर्वस्मात्+वैलक्षण्यं द्योतयति |
 ननु संनिहितत्वं किम्+आकाङ्क्षा-आदिवत्+औपचारिकम् |
 न+इति+आह ? तत्+च+इति |
 साक्षात्+अव्यवधानेन+इत्यर्थः |
 साक्षात्+शब्द-व्यावर्त्यम्+आह ? न+अर्थद्वारा+इति |
 फलितम्+आह ? तेन+अयम्+इति |
 येन पदानाम्+आकाङ्क्षा-आदि-त्रितय-उपेतता साधिता तेन तादृशानां पदानां समूहः+ वाक्यम्+इत्यर्थः |
 ननु पदानां समूहः+ वाक्यम्+इति+उक्तं पदं नाम किं तत्र+आह ? पदं च+इति |
 ननु वर्ण-समूहः पदम्+इति+उक्तं तत्+न घटते वर्णानां समूही-भाव-असंभवात् |
 तत्र हि समूह-व्यपदेशः+ यत्र पदार्थाः+ एकस्मिन् प्रदेशे सह-अवस्थिताः+ बहवः+अनुभूयन्ते |
 यथा+एकस्मिन् प्रदेशे सह-अवस्थिततया+अनुभूयमानेषु धव-खदिर-पलाश-आदिषु समूह-व्यपदेशः+ यथा वा गज-नर-तुरङ्ग-आदिषु |
 न च ते वर्णाः+तथा+अनुभूयन्ते+ उत्पन्न-प्रध्वस्तत्वात् |
 अतः+ वर्णानां समूहः+ न संभवति+इति+आ-शङ्क्य वास्तव-समूह-असंभवे+अपि बौद्धः समूहः संभवति+इति+आह ? एक-ज्ञान-इति |
 ननु+एक-ज्ञान-विषयत्वं नाम+एकः+ वर्णः+ इति ज्ञान-विषयत्वं चेत्+तत्+न संभवति |
 अनेकेषु घटेषु+एकः+ घटः+ इति ज्ञानवत्+अनेकेषु वर्णेषु+एकः+ वर्णः+ इति ज्ञानस्य+अनुदयात् |
 अतः+ वास्तववत् काल्पनिकः+अपि समूहः+ वर्णानां न संभवति+इति+आ-शङ्क्य+एक-ज्ञान-विषयत्वं नाम+एकं पदम्+इति ज्ञान-विषयत्वं तत्+तु वर्णानां न संभवति+एव+इति+अभिप्रेत्य परिहारं प्राह ? एवं तत्र+इत्यादिना पद-प्रतीतिः+न जन्यते+ इति+अन्तेन |
 एवं वक्ष्यमाणेन प्रकारेण पद-प्रतीतिः+जन्यते+ इति संबन्धः |
 ननु+एकं पदम्+इति प्रतीतिः स्फोटम्+अवलम्बते |
 न च तत्र प्रमाण-अभावः प्रत्यक्ष-अर्थापत्त्योः संभवात् |
 तथाहि गौः+इति+एकं पदम्+इति नाना-वर्ण-अतिरिक्त-एक-पद-अवगतेः सार्वजनीनत्वात् |
 न हि+असति बाधके पद-अनुभवः शक्यः+ मिथ्या+इति वक्तुम् |
 पदार्थ-प्रतीति-अन्यथा-अनुपपत्त्या+अपि स्फोटः+अभ्युपगन्तव्यः |
 अथ मन्यसे वर्णेभ्यः+ एव+अर्थ-प्रत्ययः+ जायते+ इति तदा वक्तव्यं व्यस्ताः+ वर्णाः+ अर्थं प्रत्याययन्ति समस्ता वा |
न+अद्यः इतर-वर्ण-वैयर्थ्य-प्रसङ्गात् |
 एक-एकस्माद्+वर्णाद्-अर्थ-प्रतीतेः+अ-दर्शनात्+च न+अपि द्वितीयः |
 उत्पन्न-प्रध्वस्तानां वर्णानां समस्तत्व-असंभवात् |
 न च व्यस्त-समस्ताभ्याम्+अन्यः प्रकारः संभवति |
 तस्माद्+वर्णानां वाचकत्व-अनुपपत्तौ यद्-बलाद्+अर्थ-प्रतिपत्तिः सः+ स्फोटः |
 वर्ण-अतिरिक्तः+ वर्ण-अभिव्यङ्ग्यः+अर्थ-प्रत्यायकः+ नित्यः शब्दः स्फोटः+ इति तद्-विदः+ वदन्ति |
 अतः+ एव स्फुट्यते व्यज्यते वर्णैः+इति स्फोटः+ वर्ण-अभिव्यङ्ग्यः |
 स्फुटति स्फुटी-भवति+अस्माद्+अर्थ इति स्फोटः+अर्थ-प्रत्यायक इति स्फोट-शब्दार्थम्+उभयता निराहुः |
 तथा च+उक्तं भगवता पतञ्जलिना महाभाष्ये-

166.
	'अयं गौः+इत्यत्र कः शब्दः |
 येन+उच्चारितेन सास्ना-लाङ्गूल-ककुद-खुर-विषाणानां संप्रत्ययः+ भवति सः+ शब्दः |
 अथवा प्रतीति (त?) पद-अर्थकः+ लोके ध्वनिः शब्दः+ इति+उच्यते' इति || तस्मात्+एकं पदम्+इति प्रतीतिः स्फोट-अवलम्बनेन+इति वैयाकरणस्य+आ-शङ्काम्+अपनयति - वर्ण-अवगाहिनी+इति |
 अयम्+आशयः - पद-प्रतीतिः+वर्ण-अतिरिक्त-लौकिक-स्फोट-आख्य-पदार्थ-अवगाहिनी न भवति स्फोटे प्रमाण-अभावात् |
 न तावत् प्रत्यक्षम्+अत्र क्रमते |
 गौः+इत्युक्ते गकार-ओकार-विसर्जनीय-वर्ण-अतिरिक्तस्य कस्यचित्+अपि+अनुभव-अनारोहात् |
 भवान्+अपि चक्षुषी निमील्य परिभावयतु |
 गौः+इत्युक्ते वर्णाः+ एव+अनुभूयन्ते ततः+अतिरिक्तं किंचित्+न+इति |
 तस्मात् स्फोटे न प्रत्यक्षं प्रमाणम् |
 न+अपि+अर्थापत्तिः+वर्णेभ्य एव+अर्थ-प्रतिपत्ति+उपपत्तौ+अर्थापत्तेः+अन्यथा+एव+उपपत्तेः |
 किं च किम्+अभि-व्यक्तः स्फोटः+अर्थं प्रत्याययति+अनभिव्यक्तः+ वा |
 न चरमः |
 सर्व-पदार्थ-प्रत्यय-लक्षण-कार्य-उत्पादक-प्रसङ्गात् |
 स्फोटस्य नित्यत्व-अभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्ब-अयोगात् |
 अथ+एतद्-दोष-परि-जिहीर्षया+अभि-व्यक्तः स्फोटः+अर्थं प्रत्याययति+इति चेत्+तदा+अभि-व्यञ्जयन्तः+ वर्णाः किं प्रत्येकम्+अभिव्यञ्जयन्ति संभूय वा |
 पक्ष-द्वये+अपि भवता वर्णानां वाचकत्व-पक्षे ये दोषाः+ भाषिताः+ते+ एव स्फोट-अभिव्यञ्जकत्व-पक्षे+अपि व्यावर्तनीयाः |
 तत्+उक्तम् -
	'यस्य+अनवयवः स्फोटः+ व्यज्यते वर्ण-बुद्धिभिः |

	 सः+अपि पर्यनुयोगेन न+एकेन+अपि विमुच्यते ||' इति |


167.
	तथा च -
	'यत्र+उभयोः समः+ दोषः परिहारः+अपि वा समः |

	 न+एकः पर्यनु-योक्तव्य+तादृक्+अर्थ-विचारणे ||'
	इति न्यायात्+भवतः+तूष्णीं-भावः+ एव शरणम् |
 किं च स्फोटः कल्पनीयः+तस्य वाचकत्व-शक्तिः कल्पनीया ततः+ वरम्+उभय-सिद्धानां वर्णानां वाचकत्व-शक्ति-कल्पना |
 तस्मात् पद-प्रतीतिः+वर्ण-अवगाहिनी न तु वर्ण-अतिरिक्तं शश-विषाण-कल्पं स्फोटम्+अवगाहते+ इति सिद्धम् |
 ननु+एकस्मिन् वर्णे पद-प्रतीतिः+न जायते तथात्वे तावता+एव+अर्थ-प्रतिपत्ति-उपपत्तौ+इतर-वर्ण-वैयर्थ्य-प्रसङ्गात् |
 तत्र+आह ? अनेक+इति |
 ननु चरम-वर्ण-श्रवण-काले तद्-इतर-वर्ण-अभावात् कथम्+अनेक-वर्ण-अवगाहनम्+इत्यतः+ आह ? सद्-असद्+इति |
 चरम-वर्णः सन् प्राञ्चः+ वर्णाः+ असन्तः+ इत्यर्थः |
 क्रमेण सद्-असद्-अनेक-वर्ण-अवगाहन-सत्त्वे+अपि पद-प्रतीतिः+न जायते+ इत्यतः+ आह ? एकदा+एव+इति |
 यदा युगपत्+सद्-असद्-अनेक-वर्ण-अवगाहनं तदा पद-प्रतीतिः+जायते+ एव+इत्यर्थः |
 ननु+एवं-विधा गृह्णाति न+असन्तं बाह्य-इन्द्रियत्वात् संप्रतिपन्नवत्+इति+आ-शङ्क्य सहकारि-सामर्थ्यात्+असद्-ग्रहणम्+उपपद्यते+ इति+अभिप्रेत्य+आह ? पूर्व-पूर्व-इति |
 प्रत्यभिज्ञायमान-विषय-ग्राहके चक्षुष्-आदौ+अनैकान्तिकत्वम्+अनुमानस्य दूषणम्+इति भावः |
 ननु पूर्व-पूर्व-वर्ण-अनुभव-जनित-संस्कार-सह-कृतेन श्रोत्रेण सद्-असद्-अनेक-वर्ण-प्रतीतिः+उत्पद्यतां पद-प्रतीतिः कथम्+उत्पद्यते+ इत्यतः+ आह ? पद-व्युत्पादन+इति |
 विभक्ति-अन्तेषु वर्णेषु 'सुप्तिङ्-अन्तं पदम्-' इति पाणिनिना 'विभक्ति-अन्त-पदम्' इति गौतमेन च पद-संज्ञाया विहितत्वात् |
 तत्-संकेत-ग्रहण-अनुगृहीतेन श्रोत्रेण
168.
वर्णेषु+एव पद-बुद्धिः+भवति+इति भावः |
 ननु सन्तम्+एव चरम-वर्णं गृह्णाति+इति+उक्तं तत्+कथम्+इति+आ-शङ्क्य+आह ? अन्त्य-वर्ण-इति |
 ननु+अन्त्य-वर्णस्य प्राक्+एव श्रुतत्वेन तत्-संबन्धत्वं न घटते तत्र+आह ? अन्त्य-वर्ण-श्रवण-इति |
 ननु यदा-कदाचित् (पूर्व?) पूर्व-वर्ण-अनुभवे जाते तत्-जनित-संस्कार-सह-कृतं श्रोत्रम्+अनेक-वर्ण-ग्रहणं करोति+इति चेत् तत्+न संगच्छते तथा+अ-दर्शनात्+इत्यतः+ आह ? पूर्व-पूर्व-इति |
 अनुभूय+इत्यनेन पूर्व-पूर्व-वर्ण-अनुभव-अन्त्य-वर्ण-श्रवणयोः+अ-व्यवहितत्वं विवक्षितम्+इत्यर्थः |
 ननु किम्+अनया क्लिष्ट-कल्पनया युगपत्+अनुभूयमानेषु वर्णेषु पद-प्रतीतिः+जायताम्+इत्यतः+ आह ? एकदा+अनेके+इति |
 ननु वर्णानां नित्यत्व-अभ्युपगमे युगपत्+अनेक-वर्ण-अनुभवः संभाव्यते |
 वर्ण-नित्यत्वे च+अनुमानम्+अस्ति शब्दः+ नित्यः+अ-द्रव-व्यत्वात्+आकाशवत्+इति चेत्+तत्र+आह ? आशुतरा+इति |
 गुणत्वस्य प्राक्+एव प्रसाधितत्वात्+हेतुः+असिद्धः+ इत्यर्थः |
 ननु+अनेकेषु वर्णेषु पद-प्रतीतिः+जायते+ इत्युक्तं तर्हि सरः+ इति+एतस्मिन् पदे यावन्तः+ वर्णाः+तावन्तः+ एव रसः+ इत्यत्र+अपि |
 एवं वनं नवं नदी दीनः+ मारः+ रामः+ राजा जारा+इत्यादिषु+अर्थ-भेद-प्रतीतिः+न स्यात्+तत्र+आह ? क्रमवताम्+इति |
 क्रमः पौर्वापर्यं तत्+च+उत्पत्तिमतां वर्णानां संभवति+इति+अक्षर-अर्थः |
 अयं भावः - न हि विपरीत-क्रमाणां वर्णानां वाचक-शक्तिः+अभ्युपगम्यते येन+एवम्+उपालभ्येत किं तु कार्य-उन्नेयत्वात्+शक्तेः+यथा तेभ्यः कार्यं दृश्यते तथा तेषां शक्तिः कल्प्यते |
 तत्+उक्तम् -

169.
	'यावन्तः+ यादृशा ये च यद्-अर्थ-प्रतिपादने |

	 वर्णाः प्र-ज्ञान-सामर्थ्याः+ते तथा+एव+अवरोधकाः' || इति |

	अनेन प्रकारेण तत्र वाक्येषु स्थितानाम्+उच्चरित-प्रध्वंसित्वेन युगपत्+अनुभव-असंभवात्+उक्त-सहकारि-सह-कृतेन श्रोत्रेण+अनेकेषु वर्णेषु पद-प्रतीतिः+जायते+ इति |
 ननु श्रोत्र-इन्द्रियस्य+एवं-विध-प्रतीति-जनन-सामर्थ्यं सत् कुतः समायातम्+इति+आ-शङ्क्य सहकारि-बलात्+आयातम्+इति+आह ? सहकारि-दार्ढ्यात्+इति |
 ननु पूर्व-पूर्व-वर्ण-अनुभव-संस्कार-बलात् श्रोत्र-इन्द्रियं सद्-असद्-अनेक-वर्ण-आलम्बनां पद-प्रतीतिम्+उत्पादयति+इति+उक्तं तत्+न युज्यते संस्काराः+ हि यद्-विषय-अनुभव-समुत्पादिताः+तद्-विषय-स्मरण-संपादन-समर्थाः+तत्-कार्यान्तरं कर्तुम्+उत्सहन्ते |
 अतः+ एव स्फोट-सिद्धौ प्रयतमानः+ मण्डनमिश्रः प्राह -
	'संस्काराः खलु यद्-वस्तु-रूप-प्रख्या-विभाविताः |

	 फलं तत्र+एव जनयन्ति+अतः+अर्थे धीः+न कल्प्यते' || इति |

	तस्मात्+संस्कार-स-नाथस्य श्रोत्रस्य पद-प्रतीति-जनकत्वं न युक्तम्+इति शङ्कितत्वात् मण्डन-वचनं गगन-कुसुम-मण्डन-आडम्बरं विलम्बयति |
 संस्कार-सह-कृतस्य चक्षुषः स्मृति-व्यतिरिक्त-प्रत्यभिज्ञान-जननं सामर्थ्यस्य दृष्टत्वात् |
 उक्तं च न्याय-आचार्यैः -
	'यद्यपि स्मृति-हेतुत्वं संस्कारस्य व्यवस्थितम् |

	 कार्य-अन्तरे+अपि सामर्थ्यं तस्य न प्रतिहन्यते ||' इति |

	तस्मात् संस्कार-सह-कृत-श्रोत्र-इन्द्रिय-जनितायाः प्रतीतेः प्रत्यभिज्ञानवत् सद्-अ-सद्-अनेक-वस्तु-अवगाहित्वं संभाव्यते+ इति+अभिसंधानम्+अभिधत्ते - प्रत्यभिज्ञानवत्+इति |
 ननु सः+अयं देवदत्तः+ इति प्रत्यभिज्ञानस्य पूर्व-अपर-कालीन-वस्तु-परामर्शित्वं न संगच्छते |
 प्रत्यभिज्ञायाः ग्रहण-स्मरणात्मकत्वेन+एक-ज्ञानत्व-अभावात् |
 तथाहि इन्द्रियं संनिहितं विषयम्+अवगाहते |
 ननु+अ-संनिहितं पूर्वं देशं कालं च+अवगाहितुं न शक्नोति |
 अतः+ एव+इन्द्रियात्+जायमानायां प्रतीतौ+इदम्+एव परिस्फुरति |
 न तत्-ता-संस्कारः+अपि पूर्व-अनुभव-भाविनः+तद्-विषयाम्+एव स्मृतिं जनयितुम्-ईष्टे न+अपर-देश-काल-विषयां प्रतीतिम् |
 अतः+ एव तत्र तत्-ता+एव+अवभासते न+इदं-ता |
 तस्मात्+इन्द्रियस्य संनिहित-मात्र-विषयत्वात् संस्कारस्य च पूर्व-अनुभूत-मात्र-विषयत्वात्+तत्-ता-इदं-ता-उभय-विषय-ज्ञान-जनने तयोः सामर्थ्य-अभावात् ग्रहण-स्मरणात्मके द्वे इमे ज्ञाने न तु+एकं विज्ञानम् |
 तथा च न+अयं दृष्टान्तः+ इति+आ-शङ्क्य+आह ? प्रत्यभिज्ञान-इति |
 अयम्+आशयः - सः+अयं देवदत्तः+ इति विज्ञाने पूर्व-अपर-काल-अवच्छिन्नम्+एकं वस्तु-तत्त्वं तावत्+चकास्ति |
 न च+एतत्+अस्य विषयः+ न भवति+इति समस्ति सर्व-जनीन-अनुभव-विरोधात् |
 ग्रहण-स्मरणेन च+अनेक-विषयम्+अवगाहते |
 तस्मात्+एकम्+एव+इदं विज्ञानम्+इति प्रतीति-सामर्थ्य-आदौ+अ-स्थेयम्+इति |
 तत्+उक्तम् - 'संवित्+एव हि भगवती विषय-सत्त्व-उपगमे शरणम्' |
 इति |
 इन्द्रिय-संस्कारयोः प्रत्येकं सामर्थ्य-अभावे+अपि मिलितयोः+तयोः सामर्थ्य-संभवात् |
 तस्मात्+एकम्+एव विज्ञानम्+अनुभवात्मकम् |
 अनुमानं च |
 विमतम्+अनुभवात्मकं प्रत्यक्षत्वात् संमतवत्+इति |
 अनेन+अभिप्रायेण प्रत्यभिज्ञानं प्रत्यक्षः+ इत्यत्र परमतं निरसितुं प्रत्यक्ष-ग्रहणं परिक्षिप्तम् |
 तस्मात्+संस्कार-सहकृत-इन्द्रिय-जन्यत्वात्

171.
प्रत्यभिज्ञानस्य+उभय-विषयत्वम्+उपपत्स्यते |
 प्रतिपत्स्यते च प्रत्यभिज्ञानस्य प्रत्यभिज्ञा विषय-इन्द्रिय-सामर्थ्य-अनुविधानात् |
 ततः+च न कदाचित्+अनुपपत्तिः+इति प्रत्यभिज्ञानं भवति दृष्टान्तः |
 यथा संस्कार-सहकृत-इन्द्रिय-जन्यं प्रत्यक्षज्ञानम्+अ-सन्तं कालं देशं च+अवगाहते सन्तम्+एकं कालं देशं च |
 तद्वत् प्रतीतिः+अपि सद्-अ-सद्-अवगाहिनी+इति |
 ननु नाना-पदेषु+एकं वाक्यम्+इति प्रतीतिः संजायते |
 सा च नाना-पद-अतिरिक्त-वाक्य-स्फोट-अनङ्गीकारे न संभवति |
 परस्पर-विलक्षणेषु पुष्पेषु विना सूत्रं माला-प्रत्ययवत्+पद-मालायाम्+अन्तरेण+अभिन्नं निमित्तम्+एक-प्रतीतेः+अयोगात् |
 वाक्य-अर्थ--प्रत्यय-अनुपपत्त्या च वाक्य-स्फोटः+अङ्गी-करणीयः+ इति+आ-शङ्क्य वर्णानां वाचकत्व-वर्णनया पद-स्फोटस्य विघटितत्वाद् वाक्य-स्फोटः+ विघटिते+ एव+इति मत्वा वाक्य-प्रतीति-उत्पादन-प्रकारम्+आह ? ततः+ इति |
 यतः पद-स्फोटः+ निराकृतः+ततः+ वर्णेषु+एव पद-प्रतीतौ जातायां पदेषु+एव वाक्य-प्रतीतिः |
 तत्-संस्कार-सह-कृतेन+अन्त्य-पद-संबन्धे (द्धे?) न श्रोत्र-इन्द्रियेण क्रियते+ इत्यर्थः |

	अ-प्रतीत-पदार्थकस्य पुंसः पद-श्रवणे+अपि वाक्य-प्रतीतेः+अनुदयात् वाक्य-प्रतीतौ पदार्थ-प्रतीति-अङ्गम्+इति दर्शयति - पदार्थ+इति |
 इयता प्रबन्धेन+उपपादितम्+अर्थम्+उपसंहरति - तत्+इदम्+इति |
 यतः+ वर्णानां समूहः पदं पद-समूहः+ वाक्यम्+इति साधितं तस्मात्+इदं पद-समूह-रूपं वाक्यम्+आप्तेन यथार्थ-दर्शिना यथार्थ-वादिना पुरुषेण प्रयुज्यमानं शब्द-अभिधं प्रमाणम् |
 शब्द्यते+अनेन+इति

172.
करण-व्युत्पत्त्या निष्पन्नः शब्दः शब्दः+ इति भावः |
 यदि+एवं करणस्य फलवत्त्व-नियमात् फलं वक्तव्यं तत्र+आह ? फलं तु+अस्य+इति |
 केचन पदानि पदार्थान् प्रतिपादयन्ति ते च पदार्थाः+ वाक्य-अर्थ-ज्ञानं जनयन्ति तथा च वाक्य-अर्थ-ज्ञाने पदार्थाः+ एव करणं पदार्थ-प्रतिपादने पदानाम्+उपयोगः+ इति+आचक्षते |
 तत्+अपि वाक्यस्य फलं वाक्य-अर्थ-ज्ञानम्+इति वदता प्रति+उक्तम् |
 पदार्थानाम्+अवगत-आदि-रूपतया कारणत्व-अनुपपत्तौ तद्-विशेष-कारणत्व-अयोगात् |
 पदानां तु पूर्व-भाव-नियमेन पदार्थ-प्रति-पादनम्+अवान्तर-व्यापारी-कृत्य वाक्य-अर्थ-प्रतीति-जनकत्व-उपपत्तेः |
 न हि स्व-अङ्गं स्वस्य व्यवधायकम्+इति न्यायेन व्यापारस्य+अ-व्यवधायकत्वात्+च |
 तत्+उक्तम्-
	'साक्षाद् यद्यपि कुर्वन्ति पदार्थ-प्रतिपादनम् |

	 वर्णाः+तथापि न+एतस्मिन् पर्यवस्यन्ति निष्फले ||
	 वाक्य-अर्थ-मितये तेषां प्रवृत्तौ न+अन्तरीयकम् |

	 पाके ज्वाला+इव काष्ठानां पदार्थ-प्रतिपादनम् ' || इति |

	प्रभाकर-मत-अनुसारिणः केचन वैदिक-वाक्यस्य पृथक् प्रमाणत्वम्+आस्थाय लौकिक-वाक्यस्य+अनुमान-अन्तर्भावम्+आस्थिषत |
 तत्+निराकर्तु-कामः+ वेदवत्-लोके+अपि+आकाङ्क्षादिमत्तया वाक्य-अर्थ-प्रतिपादने निर्णीत-शक्तेः+वाक्यात्+एव वाक्य-अर्थ-प्रतिपत्ति-उपपत्तौ ये+ एव वैदिकाः+ते+ एव लौकिकाः+ इति लोक-वेद-अधिकरण-न्यायेन लौकिक-वाक्यस्य वैदिक-वाक्य-समान-योग-क्षेमतया न+अनुमाने+अन्तर्-भावः+

173.
इति+अभिसंधाय+अभिधत्ते - तत्+च+इति |
 तत्+आप्त-वाक्यं शब्दः+ इति+उक्तम् |
 एतद्+उक्तेन प्रकारेण+उदाहरण-निष्ठतया प्रदर्शितम् |
 शब्द-आह्वय-प्रमाणस्य लक्षणम्+अ-साधारणः+ धर्म आप्त-वाक्यत्वं लौकिक-वैदिक-वाक्ययोः साधारणम् |
 वेदवत्+लोके+अपि वाक्यत्वेन+एव प्रमाणं न+अनुमानत्वेन+इत्यर्थः |
 ननु लोक-वेदयोः किं सर्व-आत्मना समानम्+इति+आ-शङ्क्य विशेषं वक्तुं लोके तावत्+आप्त-अनाप्त-विभागं विदधाति - लोके तु+इति |
 यथार्थ-दर्शी यथार्थ-वादी च+आप्तः+ भवति |
 भ्रान्तः+ विप्रलम्भकः+च+आप्तः+ न भवति+इति भावः |
 फलितम्+आह ? अतः+ इति |
 लोके पुरुषेषु भ्रान्ति-विप्रलम्भयोः संभवात् किंचित्+एव लौकिकं वाक्यं प्रमाणं न सर्वम्+इत्यर्थः |
 किं तत्+लौकिकं वाक्यं यत् प्रमाण-भावं भजते तत्र+आह ? यत्+इति |
 ननु लोकवत्+वेदे+अपि किंचित्+एव वाक्यं किं प्रमाणम्+इति शङ्कमानं प्रति+आह ? वेदे तु+इति |
 ननु वेदस्य परमेश्वर-प्रणीतत्वेन निराशङ्कं प्रामाण्यं न लभ्यते |
 पुरुषेषु राग-द्वेष-संभावनया+अ-यथार्थ-वाक्य-प्रणयनस्य संभवात् |
 तत्+उक्तम् -
	'राग-द्वेष-आदि-कालुष्यं पुरुषेषु+उपलभ्यते |

	 अतः प्रामाण्य-शङ्का+अपि निस्-कलङ्के प्रसज्यते || इति |
'
	तस्मात्+वेदस्य निर्विचिकित्स-प्रामाण्य-लाभाय नित्यत्वम्+आस्थेयम्+इति+इमां शङ्कां पराकर्तुम्+उक्तम् - परम-आप्ता+इति |
 अत्र च+आप्तत्वं प्रक्षीण-रागादि-दोषत्वे सति+उपदेष्टृत्वम् |
 तत्+च द्वि-विधं परम्+अपरं च |
 तत्र परं सर्व-विषयं सर्वज्ञस्य+एव संभवेत् |
 अपरं पुनः+अ-सर्वविषयम्+आर्य-म्लेच्छ-आदेः+अ-सर्व-विदः+ एव+इति |
 यथार्थतः सर्व-अर्थ-दर्शित्वेन परमाप्तः प्रक्षीण-राग-द्वेष-आदि-दोषः कृपावान् परम-ईश्वरः पर-उपदेशाय प्रवृत्तः+ यथा-अर्थम्+उपदिशति+इति च संभाव्यते |
 अतः+तत-प्रणीतं
174.
सर्व-वाक्यं प्रमाणम्+एव+इति+अक्षर-अर्थः |
 इदम्+अत्र+आकूतम् |
 यद्-अवादि पूर्व-वादिना वेदस्य नित्यत्वे न प्रामाण्यम्+आस्थेयम्+इति तद्-असारम् |
 प्रामाण्यस्य दोष-अभाव-प्रयुक्तत्वेन नित्यत्व-प्रयुक्तत्व-अभावात् |
 सति+अपि नित्यत्वे मनसः श्रवणस्य वा-आगन्तुक-दोषेण संशय-विपर्यय-उत्पादन-वेलायाम्+अ-प्रामाण्य-दर्शनात् |
 असति+अपि नित्यत्वे निर्घूत-दोषाणां चक्षुष्-आदीनां प्रामाण्य-उपलम्भात् |
 दोषाः+तु पुरुष-धौरेये न संभावनाम्+अर्हन्ति |
 यतः+ आहुः -
	'क्लेश-कर्म-विपाक-आशयैः+अ-परामृष्टः पुरुष-विशेषः+ ईश्वरः |
' इति |
 न च+इत्थं-भूते परमेश्वरे प्रमाण-अभावः |
 अङ्कुर-आदिकं स-कर्तृकं कार्यत्वात् कुम्भवत्+इत्यादीनाम्+अनादीनां नवानाम्+ईश्वर-साधकानाम्+अनुमानानां जागरूकत्वात् |
 तत्+उदितम्+उदयनेन |

	कार्य-अ-योजन-धृत्यादेः पदात् प्रत्ययतः श्रुतेः |

	वाक्यात् संख्या-विशेषात्+च साध्यः+ विश्ववित्+अव्ययः || इति |

	न च वेद-वाक्यानाम्+अनादित्वे प्रमाण-अभावः |
 वेद-वाक्यानि+अ-नित्यानि वाक्यत्वात् कालिदास-आदि-वाक्यवत्+इत्यादेः संभवात् |
 ननु वेद-वाक्यानि नित्यानि+अस्मर्यमाण-कर्तृकत्वात्+आकाशवत्+इति नित्यत्वे+अपि प्रमाणम्+अस्ति+इति चेत्+मा+एवम् |
 अननुभूयमान-कर्तृकैः+घट-आदिभिः+व्यभिचारात् |
 अथ+अज्ञायमान-कर्तृकत्वं हेतुः क्रियते तदा+अ-सिद्धिः+एव |
 अनुमान-आगमाभ्यां तत्-ज्ञानस्य संभवात् |
 अथवा यथा-श्रुतम्+एव+अस्तु |
 तथापि जीर्ण-कूपाराम्-आदौ व्यभिचारः |
 अथ+एतद्-दोष-परिजिहीर्षया संप्रदाय-अविच्छेदे सति+इति विशेष्यते |
 एवम्+अपि गाथा-आदि-शब्दैः सुभाषित-श्लोकैः+च व्यभिचारः+तद्-अवस्थः+ एव |
 किं च

175.
संप्रदायः+ नाम वृद्ध-व्यवहार-अनुगत-पद-वर्ण-स्वर-नियमः |
 तस्य+अ-विच्छेदः+ नाम यथा-पूर्वम्+उच्चारणम् |
 तस्य च सपक्षे विपक्षे च+अवर्तमानतया दृष्टान्त-अ-सिद्धिः |
 तस्मात् परम-आप्तेन परम-ईश्वरेण प्रणीतत्वात्+वेदस्य प्रामाण्यं सिद्धम् |
 अतः+ एव कणादः प्रणिनाय ? 'तद्-वचनात्+आप्त-प्रामाण्यम्+इति' |
 महता प्रबन्धेन प्रत्यक्ष-अनुमान-उपमान-शब्दाः प्रमाणान्+इति सूत्र-उक्तं प्रमाण-चतुष्टयं व्याख्यातम्+इति+उपसंहरति - वर्णितानि+इति |
 एवम्+इति शेषः |
 ननु+अन्यानि+अपि+अर्थापत्ति-आदीनि प्रमाणानि+इति परि-संचक्षते परीक्षकाः |
 अतः कथम्+इत्थं कथ्यते+ इत्+आ-शङ्क्य तेषां यथा-यथम्+उक्तेषु+एव प्रमाणेषु+अन्तर्-भावात्+न कश्चित्+शङ्का-शूकः+ इति+आह ? एतेभ्यः+अन्यत्+इति |
 प्रत्यक्ष-आदि-चतुष्टय-व्यतिरिक्तं पृथक् प्रमाणं न भवति+इत्यर्थः |
 अ-प्रमाणस्य प्रमाण-अन्तर्भावः+ दुर्-वचः+ इति सूचयितुं प्रमाणस्य सतः+ इति+उक्तम् |

	उक्तम्+अन्तर्भावम्+उप-श्रुत्य तत्+अमृष्यमाणः+ मीमांसकः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 अर्थापत्तेः पृथक् प्रमाणत्वम्+उपपादयति - तथाहि+इति |
 अनुपपद्यमान-अर्थ-दर्शनात्+तद्-उपपादक-भूत-अर्थान्तर-कल्पनम्+अर्थापत्तिः |
 सः+ च दृष्टः श्रुतः+ वा+अर्थः+अन्यथा न+उपपद्यते+ इति+अनुपपद्यमान-अर्थस्य दृष्टत्व-श्रुतत्व-भेदेन दृष्ट-अर्थापत्तिः श्रुत-अर्थापत्तिः+इति द्विविधा+इति |
 एतत्+सिद्धिवत् कृत्वा+उदाहरण-निष्ठं कृत्वा प्रदर्शयति - पीनः+ देवदत्तः+ इति |
 कल्पना-प्रकारं दर्शयति - दिवा अ-भुञ्जानस्य+इति |
 दिवा भोजन-रहितस्य पुष्टत्वं रात्रि-भोजनेन विना न+अवकल्पते+ इति रात्रि-भोजनं कल्प्यते+ इत्यर्थः |
 फलितम्+आह ? अतः+ इति |
 ननु+अर्थापत्ति-आख्यं प्रमाणं प्रत्यक्ष-आदीनाम्+अन्यतमं भवतु+इति+आ-शङ्क्य रात्रि-भोजनस्य प्रत्यक्ष-आदि-अ-विषयत्वात्+न+एवम्+इति+आह ? प्रत्यक्ष-आदिभ्यः+ इति |
 रात्रि-भोजनस्य केवल-व्यतिरेकी-अनुमान-विषयत्वेन+अर्थापत्तेः+अनुमान-अनतिरेकात्+न पृथक् प्रमाणत्वम्+इति परिहरति - न+एतत्+इति |
 तत्+उपपादयति - तथाहि+इति |
 पञ्च-अवयवम्+अनुमान-वाक्यं प्रयुङ्क्ते - अयं देवदत्तः+ इति |
 दिवा+अभुञ्जानस्य पीनत्वं रात्रि-भोजनम्+अन्तरेण+अनुपपद्यमानं रात्रिभोजनं कल्पयति+इति वदता भवता+एव पीनत्व-रात्रि-भोजनयोः कार्य-कारण-भावेन धूम-धूम-ध्वजवत्+नियम्य-नियामक-भावः+ दर्शितः |
 न हि+अ-नियम्यस्य नियामकं विना किंचित्+अनुपपन्नम्+अति-प्रसङ्गात् |
 तत्+उक्तम् -
	'अ-नियम्यस्य न+अ-युक्तिः+न+अ-नियन्ता-उपपादकः' |
 इति |

	' न च-अनयोः+विरोधः+अस्ति प्रत्यक्षे च+अपि+असौ समः' |
 इति |

	ननु+अन्वय-अ-भावात्+न+इदम्+अनुमानम्+इति चेत्+न |
 व्यतिरेक-अ-भावेन+अन्वयिनः+अपि+अननुमानत्व-प्रसङ्गात् |
 तस्मात्+ व्यतिरेक-मुखेन निरूप्यां व्याप्तिम्+उपजीव्य प्रवर्तमानत्वात्+अर्थापत्तिः+अनुमानात्+न+अतिरिच्यते |
 ततः+च+अर्थापत्तेः पृथक्+प्रमाणत्व-कल्पना न+अवकल्प्यते+ इति भावः ||
	ननु+अ-भावाख्यं प्रमाणान्तरम्+अस्ति+इति षष्ठ-प्रमाण-गम्या-अ-भाव-वादी भाट्टः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 प्रमेय-अ-भाव-प्रतीतौ भाव-ग्राहक-प्रत्यक्ष-आदि-प्रमाण-पञ्चक-व्यावृत्ति-रूपम्+अ-भाव-आख्यं प्रमाण-अन्तरम्+अङ्गी-करणीयम् |
 अन्यथा अ-भाव-प्रतीतिः+एव ह न+उदयम्-आसादयेत्+इत्यादि-अभिप्रेत्य+आह ? तत्+च+अभाव+इति |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 ननु घट-आदि-अनुपलब्ध्या घट-आदि-अ-भावः+ गृह्यते+ इति+उक्तं तत्र+अनुपलब्धिः+नाम न+अस्ति+इति ज्ञानं विवक्ष्यते चेत्+तदा घट-आदिना+अस्तित्व-ज्ञानेन घट-आदि-न-अस्तित्व-ज्ञानं जातम्+इति स्यात् |
 तत्+न संभवति |
 पूर्वा-पर-भाव-लक्षणस्य कार्य-कारण-भावस्य भेद-समान-अधिकरणत्वेन+एकस्य+अ-संभवात्+इति+आ-शङ्क्य विवक्षितम्+अर्थम्+आह ? अनुपलब्धिः+च+इति |
 उपपादितम्+अर्थम्+उप-संहरति - इति+अ-भाव-प्रमाणेन+इति |
 न च+इह भूतले घटः+ न+अस्ति+इति+अत्र+अ-भाव-ग्रहणम्+इन्द्रिय-अन्वय-व्यतिरेक-अनु-विधायित्वात्+ऐन्द्रियकम्+इति वाच्यम् |
 अधिकरण-ग्रहण-उपक्षीणत्वात्+इन्द्रिय-व्यापारस्य |
 तथाहि धूम-ज्ञान-उप-क्षीणस्य+इन्द्रिय-व्यापारस्य कार्यं न भवति पश्चात्+भवत्+अपि धूम-ध्वज-ज्ञानं तथा+अधिकरण-ग्रहण-उप-क्षीणस्य+इन्द्रिय-व्यापारस्य कार्यं न भवति पश्चात्+भवत्+अपि+अ-भाव-ग्रहणम्+इति भावः |
 तत्+उक्तम्-
	'अन्वय-अधीन-जन्मत्वम्+अनुमाने व्यवस्थितम् |

	अर्थापत्तेः+इयं तु+अन्या व्यतिरेक-प्रवर्तिनी ||' इति |

	अ-घटं भूतलम्+इत्यत्र+अभावस्य तर्क-अनुपलम्भ-सहायेन प्रत्यक्षेण+एव गृह्यमाणत्वात्+उपलम्भ-अभावस्य पृथक् प्रमाणत्वं न+आस्थेयम्+इति समाधत्ते - न+एतत्+इत्यादिना अभाव-ग्रहणात्+इति+अन्तेन |
 न हि यत्+ येन+उत्पद्यते तत्+सर्वं तस्य व्यापारः |
 किं तु येन विना यस्य यत्+उत्पादनं न संभवति सः+ एव तस्य कारणं स्यात् तस्मिन् कार्ये जनयितव्ये+अवान्तर-व्यापारः |
 न च धूम-ज्ञानेन विना चक्षुष्-दहन-ज्ञानं जनयितुं न+इष्टे |
 पुरस्-वर्तिनि वह्नौ धूम-उपलम्भम्+अन्तरेण तद्-उत्पत्ति-दर्शनात् |
 प्रकृते तु+अधिकरण-ग्रहणस्य व्यापार-लक्षणस्य व्यापार-लक्षण-लक्षितत्वेन+अवान्तर-व्यापारतया न व्यवधायकत्वम्+इति 

178.
दृष्टान्त-दार्ष्टान्तिकयोः+न साम्यम्+इति भावः |
 ये तु निवृत्तः कोलाहलः+ इति शब्द-प्रध्वंसस्य प्रत्यक्षत्वं मन्वते ते+अधिकरण-ग्रहणम्+अ-वर्जनीय-संनिधिकत्वेन+अभाव-प्रतीतौ+अङ्गम्+इति न+अङ्गी-कुर्वते |
 तत्-मते तु+अयम्+अङ्गीकार-वादः+अनुमानं च |
 विमतम्+अ-भाव-ग्रहणम्+इन्द्रिय-जन्यम्+अन्यत्र+उप-क्षीण-इन्द्रिय-व्यापार-भाव-भावित्वात्+ रूपादि-ज्ञानवत्+इति+अलम् |
 ननु+इन्द्रिय-अभावयोः संबन्ध-अ-भावात्+अ-भावस्य+इन्द्रिय-ग्राह्यत्वं न संगच्छते |
 तस्मात्+अ-निच्छता+अपि स्थूल-मतिना षष्ठ-प्रमाण-गम्यत्वम्+अ-भावस्य+अभ्युपगन्तव्यम्+इति+अभिधातुम्+इन्द्रियाणां प्राप्त-प्रकाशकत्वं तावत्+आह ? ननु+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 अनुमान-प्रयोग-प्रकारं दर्शयति - इन्द्रियाणि+इति |
 ननु ज्ञान-करणत्वात्+इति हेतोः स्मृति-ज्ञान-जनके मनसि+अनैकान्तिका |
 मनसः स्मर्यमाणैः+अर्थैः सह संबन्ध-अ-भावात्+इति चेत्+मा+एवम् |
 संस्कार-लक्षण-प्रत्यासत्ति-अपेक्षया मनसः+अपि प्राप्य-कारित्वात् |
 अतः+ एव+आह कुसुम-अञ्जलौ+उदयनः |

	'अ-साक्षात्-कारित्वे+अपि स्मृतेः+मनः+ एव करणम्+अभ्युपागमन् धीराः संस्कारः+तु+अर्थ-विशेष-प्रत्यासत्तौ+उपयुज्यते' |
 इति |

	ये तु संस्कार-मात्र-जं ज्ञानं स्मृतिः+इति+अभिधीयते+ इति मतम्+अवलम्ब्य मनसः करणत्वं न+अभ्युपगच्छन्ति तान् प्रति स्मृति-ज्ञाने मनसः करणत्व-अ-भावात्+न कः+अपि यत्नः कर्तव्यः+ इति भावः |
 ननु चक्षुः-श्रोत्रयोः प्राप्य-कारित्वं न संभवति |
 तथाहि - किं चक्षुष्-अर्थ-देशं गत्वा संबध्यते+अथवा+अर्थः+चक्षुष्-देशम् |
 न+आद्यः |
 प्रतीति-विरोधात् |
 न हि शरवत्+अर्थ-देशं गतं चक्षुः

179.
केनचित्+उपलभ्यते |
 न+अपि द्वितीयः |
 वह्नि-क्षुरिका-आदि-दर्शनेन दाह-पाटन-आदि-प्रसङ्गात् |
 इतः+अपि चक्षुः+न प्राप्यकारि |
 नयन-उन्मीलन-अनन्तरं शाखा-शीत-मयूखयोः सम-समयम्+उपलम्भ-संभवात् |
 काच-अभ्र-पटल-स्फटिक-आदि-अन्तरित-उपलब्धेः+च |
 तर्हि वीची-तरङ्ग-न्यायेन श्रवण-पथम्+अवतीर्णस्य शब्दस्य+उपलम्भः संभविष्यति+इति चेत्+मा+एवम् |
 श्रूयमाणः शब्दः प्राच्यः प्रतीच्यः+ उदीच्यः+अवाच्यः+ इति दिग्-विशेष-व्यपदेश-अनुपपत्तेः |
 अतः+चक्षुः-श्रोत्रयोः प्राप्य-कारित्वं न सेत्स्यति+इति शङ्कमानं प्रति चक्षुः-श्रोत्रे पक्षयित्वा-अनुमानेन प्राप्य-कारित्वं साधयामि+इति+अभिसंधाय-अभिधत्ते - यत्+वा+इति |
 स्मृतिं प्रति मनसः करणत्व-अङ्गी-कारवादे बाह्य-इन्द्रियत्वात्+इति हेतुः प्रयोक्तव्यः |
 अ-प्राप्त-प्रकाशकत्वे सर्व-अर्थस्य+उपलम्भः स्यात्+इति विपक्षे बाधकः+तर्कः |
 चक्षुषः+तावत्+रश्मि-द्वारा+अर्थ-संबन्ध-उपपत्तेः |
 सम-समयस्य+उपलम्भस्य+असिद्धेः+इन्द्रिय-वृत्तेः+आशुतर-संचारित्वेन+उत्पल-पत्र-शत-व्यति-भेदवत्+ यौग-पद्य-अभिमानस्य काल-संनिकर्ष-उपपत्तेः स्वच्छ-द्रव्यत्वेन काच-अभ्र-आदीनां तेजस्-गति-प्रतिघातकत्व-अ-संभवात्+च |
 अनेन+अभिप्रायेण+आक्षेप-समाधाने सूत्र-कारः+अपि चकार -
	'अप्राप्य ग्रहणं काच-अभ्र-टल-स्फटिक-अन्तरित-उपलब्धेः कुड्य-आदि-व्यवहित-अनुपलब्धेः+प्रतिषेधः |
 अ-प्रतिघातात् संनिकर्ष-उपपत्तिः' |
 इति |

	यत्+च+उक्तं शब्द-ग्रहण-पक्षे दिग्-विशेष-व्यपदेश-अनुपपत्तिः+इति |
 तत्+न |
 दिग्-विशेष-अनुसंधानवतः पुंसः+तद्-उपपत्तेः |
 तद्-अनुसंधान-विधुरस्य कुतः+ वा+अयं शब्दः+ इति

180.
संदेह-दर्शनात्+च |
 तस्मात्+चक्षुः-श्रोत्रयोः प्राप्य-कारित्वं सिद्धम्+इति भावः |
 दृष्ट-अन्तस्य साध्य-विकलतां परिहरति - त्वक्-आदीनाम्+इति |
 ननु भवतु भवत्-उक्त-रीत्या प्राप्य-कारित्वम्+इन्द्रियाणाम् |
 अतः+ एव+अभाव-ग्राहकम्+अपि+इन्द्रियं संबद्धम्+एव+अभावं गृह्णातु ततः+च+अभावस्य किं षष्ठ-प्रमाण-गम्यत्व-कल्पनया+इत्यतः+ आह ? न च+इन्द्रिय+इति |
 इन्द्रिय-अ-भावयोः संबन्ध-अभावं दर्शयितुं प्रसिद्धौ द्वौ+एव संबन्धौ+इति+आह ? संयोग-इति |
 ननु+अनयोः संबन्धयोः+अन्यतरः संबन्धः+ भवतु+इन्द्रिय-अभावयोः+इत्यतः+ आह ? न तावत्+इति |
 न तावत्+इन्द्रिय-अभावयोः संयोगः संगंस्यते |
 संयोगस्य द्रव्य-मात्र-निष्ठत्वेन+अभावस्य द्रव्यत्व-अ-भावात् |
 न+अपि समवायः |
 इन्द्रिय-अ-भावयोः+अवयव-अवयवी-आदीनाम्+अन्यतमत्व-अभावात्+इति भावः |
 ननु संयोग-समवायौ+इन्द्रिय-अभावयोः+न संभवतः+चेत्+मा संभूतां नाम विशेषण-विशेष्यभावः+तु संभविष्यति+एव+इति+आ-शङ्क्य+आह ? विशेषण-इति |
 सत्यम् |
 इन्द्रिय-अभावयोः+विशेषण-विशेष्य-भावः संभवति परं तु तस्य संबन्धत्वम्+एव न संभवति+इति भावः |
 न हि प्रतिज्ञा-मात्रेण+अर्थ-सिद्धिः+इति+आ-शङ्क्य तत्र+उपपत्तिं कथयति - भिन्न+इति |
 भिन्न-उभय-आश्रितत्व-अभावे कथं-कारं संबन्धत्वं न स्यात्+इति+आ-शङ्क्य विशेषण-विशेष्य-भावस्य संबन्ध-लक्षण-लक्षितत्व-अभावात् संबन्धत्वं न+अस्ति+इति वक्तुं संबन्ध-लक्षणं प्रथमं कथयति - संबन्धः+ हि+इत्यादिना |
 उदाहरण-निष्ठं कृत्वा दर्शयति - यथा+इति |
 भेरी-दण्ड-संयोगे लक्षण-अनुगतिं विशदयति - सः+ हि+इति |
 ननु विशेषण-विशेष्य-भावः+अपु+एतत्-लक्षण-लक्षितत्वात् संबन्धः+ भवतु+इति+आ-शङ्क्य तत्-लक्षण-लक्षितत्वं न+अस्ति+इति+आह ? न च+इति |
 तत्+एतत्+उपपादयति - तथा हि+इति |
 ननु यथा घट-घटत्वयोः+भेदः स्फुटम्+उपलभ्यते तद्वत्+दण्ड-तद्-गत-विशेषणत्वयोः+इत्यतः+ आह ? न हि+इति |
 विशेषणत्वस्य दण्डात्+अन्यत्वे बाधकम्+अस्ति |
 घटत्वस्य घटात्+अन्यत्वे बाधकं न+अस्ति+इति भावः |
 तर्हि विशेषणत्वं दण्डस्य किं न भवति+इति पृच्छति - अपि तु+इति |
 उत्तरम्+आह ? स्वरूपम्+इति |
 विशेषणत्वं दण्डस्य स्वरूपम्+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? अभावस्य+अपि+इति |
 भाववत्+अभावस्य+अपि विशेषणत्वात्+इत्यर्थः |
 ननु+अभावस्य+अपि विशेषणत्वे तस्य+अर्थ-अन्तरत्वं भवतु कः+ दोषः+ इति+आ-शङ्क्य विशेषणत्वस्य+अर्थ-अन्तरत्वे द्रव्य-आदीनाम्+अन्यतमेन तेन भवितव्यं तद्-अन्यतमत्वम्+अभावे न संभवति+अभावस्य भाव-अधिकरणत्व-असंभवात्+इति+आह ? न च+अभावः+ इति |
 ननु+अभावस्य विशेषणत्वं स्वरूपं चेत् स्वरूपत्वं कदाचित्+अपि विशेष्यत्वं न स्यात्+स्वरूपस्य+अनपायात्+इति+आ-शङ्क्य यथा+एकः पुमान्+तेन तेन+उपाधिना+उपाधीयमानः पिता माता भ्राता च+इति व्यवहार-भाक्+ भवति तद्-वत्+एकम्+एव स्वरूपं तेन तेन+उपाधिना+उपाधीयमानं तथा व्यवहार-भाक्+ भविष्यति+इति परिहरन्+उक्तम्+अर्थम्+उपसंहरति - तस्मात्+इति |
 यस्मात्+अर्थ-अन्तरत्वं न संभवति तस्मात्+स्व-उप-रक्त-बुद्धि-जनकत्वं यत्+स्वरूपं कलश-शून्यम्+अवनि-तलम्+इत्यत्र कलश-अभावस्य स्व-विशिष्ट-प्रत्यय-जनन-योग्यता सा+एव विशेषणता न+अर्थ-अन्तरम्+इति भावः |
 उक्त-न्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 ऊह्याः+ इति+उक्तम् |
 कथम्+ऊह्याः+ इत्यतः+ आह ? स्व-प्रतिबद्ध+इति |
 अग्नि-व्याप्तः+ धूमः+ इत्यत्र+अग्नेः स्व-व्याप्त-बुद्धि-जनन-योग्यता सा+एव व्यापकत्वम्+इत्यर्थः |

182.
तत्वादेः कारणत्व-स्वरूपं निरूपयति - कारणत्वम्+अपि+इति |
 व्यापकत्वादेः+अर्थ-अन्तरत्व-अभावे युक्तिम्+आह ? अभावस्य+अपि+इति |
 ननु यथा घटत्व-पटत्व-आदि-शब्दानां घट-पट-आदि-गत-सामान्य-वाचकत्वं तद्वद्-व्यापकत्व-आदि-शब्दानां सामान्य-वाचकत्वम्+अस्तु+इति+आ-शङ्क्य+आह ? न हि+अभावः+ इति |
 विशेषण-विशेष्य-भावस्य साधितम्+अर्थ-अन्तरत्व-अभावं निगमयति - तत्+एवम्+इति |
 यथा भिन्नत्वं न संभवति+एवम्+उभय-आश्रितत्वम्+अपि+इति+आह ? न+अपि+इति |
 तत्र युक्तिं वक्ति - विशेषणे+ इति |
 यथा घटत्वं घट-मात्र-निष्ठं न पट-निष्ठं तद्वत्+विशेषणत्वं विशेषण-मात्र-निष्ठं न विशेष्य-निष्ठम् |
 एवं विशेष्यत्वम्+अपि+इति भावः |
 एकत्वम्+अपि न+अस्ति+इति+आह ? न+अपि+एकः+ इति |
 द्वन्द्व-अन्ते श्रूयमाणः+ भाव-शब्दः प्रत्येकम्+अभिसंबद्ध्यते+ इति न्यायेन भाव-शब्दस्य+उभयत्र संबन्धे द्वौ+एतौ धर्मौ+इति भावः |
 इयता प्रबन्धेन संसाधितं विशेषण-विशेष्य-भावस्य संबन्धत्व-अभावम्+उपसंहरति - तस्मात्+इति |
 भिन्न-उभय-आश्रितत्व-अभावात्+इति भावः |
 उक्तं न्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 तर्हि विशेषण-विशेष्य-भाव-आदिषु वृद्धैः प्रयुज्यमानस्य संबन्ध-शब्दस्य का गतिः+इति+आह ? संबन्धः+तु+इति |
 संयोगः+ इत्युक्ते कयोः+इति+आकाङ्क्षा जायते |
 एवं विशेषण-विशेष्य-भावः+ इत्युक्ते कयोः+इति+आकाङ्क्षा जायते |
 तस्मात्+उभाभ्यां निरूप्यमाणत्व-साधर्म्येण+उपचारात् संबन्ध-व्यपदेशः+ इति भावः |
 फलितम्+आह ? तथा च+इति |
 इन्द्रिय-अभावयोः संबन्ध-असंभवात्-अभावस्य+एन्द्रियकत्व-अभावात्+षष्ठ-प्रमाण-गम्यत्वम्+अभ्युपगन्तव्यम्+इति भावः |
 यत्+ यत्+इन्द्रियं तत् तत्+संबद्धम्+एव प्रकाशयति+इति

183.
यत्+उक्तं तत्+अङ्गी-क्रियते+ एव |
 परं तु+अस्याः+ व्यवस्थायाः न भाव-मात्र-विषयत्वात्+अ-संबद्धस्य+अपि+अ-भावस्य+ऐन्द्रियकत्वं न हीयते+ इति+अभिप्रेत्य परिहारम्+आह ? सत्यम्+इति |
 कुतः+ इत्यतः+ आह ? भाव-अवच्छिन्नत्वात्+व्याप्तेः+इति |
 तस्याः+ व्याप्तेः+भाव-मात्र-विषयतया संकोचनीयमानत्वात्+इत्यर्थः |
 एतत्+एव विशदयति - भावं प्रकाशयत्+इति |
 अभाव-ग्रहण-व्यावृत्तिम्+आह ? ननु+इति |
 तर्हि+अभावं प्रकाशयेत्+इन्द्रियं कथं प्रकाशयति+इत्यतः+ आह ? अभावम्+इति |
 ननु सामान्यतः प्रवृत्तायाः+ व्याप्तेः+बाधकम्+अन्तरेण भाव-विषयतया संकोचः+ न युज्यते |
 अन्यथा सर्व-व्याप्तीनां भाव-विषयतया प्रसज्येत+इति चेत्+मा+एवम् |
 अभाव-ग्रहणस्य+इन्द्रियकत्व-अनङ्गीकारे+अ-कारण-कार्य-उत्पाद-प्रसङ्गस्य+एव बाधकतया जागरूकत्वात् |
 ननु प्रतियोगि-अनुपलब्धौ सत्याम्+एव+अभाव-ग्रहणम्+इति त्वया+अङ्गी-कर्तव्यम् |
 तर्हि सा+एव+अनुपलब्धिः+अभावम्+उपलम्भयति |
 तथा च बाधक-अभावात्+न+उत्सर्गस्य+अपवादः+ युक्तः+ इति चेत्+न |
 अनुपलब्धेः कारणत्व-निराकरणात् |
 तथा हि+अनुपलब्धिः किं ज्ञाता-भावम्+उपलम्भयति+अ-ज्ञाता वा |
 न+आद्यः |
 अनुपलब्धेः+अपि+अभाव-रूपत्वेन+अनुपलब्धि-अन्तर-अपेक्षया तत्र+अपि ज्ञातत्व-अज्ञातत्व-विकल्पे क्रियमाणे तत्र+अपि प्रथम-पक्ष-स्वीकारे च तत्र तत्र+अपि+एवम्+इति+अनवस्था-प्रसङ्गात् |
 न द्वितीयः |
 अभाव-ग्रहणस्य+अज्ञात-करणत्व-अङ्गी-करणे ऐन्द्रियकत्व-अनुमानस्य सु-वचत्वात् |
 प्रयोगः+च |
 विमतम्+इन्द्रिय-जन्यम्+अज्ञात-करणत्वात् संप्रतिपन्नवत्+इति |
 अन्यथा रूप-आदि-उपलम्भस्य+अपि+अनुपलम्भ-करणत्व-प्रसङ्गः+ विपक्षे बाधकः+तर्कः |
 अभाव-उपलम्भे भाव-अनुपलम्भवत्+भाव-उपलम्भे+अपि+अभाव-अनुपलम्भस्य वज्र-लेपायमानत्वात् |
 तस्मात्+अनुपलब्धि-सहकृतम्+इन्द्रियम्+अभावं गृह्णाति+इति+अभ्युपगन्तव्यम् |
 तम्+अर्थं मनसि निधाय+अभिधत्ते - इति सिद्धान्तः+ इति |
 प्रामाणिकैः प्रमाणवत्-तया+अयम्+अर्थः+अभ्युपगतः+त्वया निवारयितुं न पार्यते |
 तत्+उक्तम् -
	'प्रमाणवत्त्वात्+आयातः प्रवाहः केन वार्यते |
' इति |

	ननु+इन्द्रियस्य+अ-संबद्ध-अर्थ-ग्राहकत्व-अभ्युपगमे कुड्य-आदि-व्यवहित-अर्थ-ग्रहण-प्रसङ्गः+ इति+आ-शङ्क्य+आह ? असंबद्धा+इति |
 ननु दण्डी कुण्डली कमण्डलुमान्+नीलम्+उत्पलम्+इत्यादौ दण्डादेः+विशेषणत्वं संबन्ध-अन्तर-पूर्वकं दृश्यते |
 न च+अभावेन+इन्द्रियस्य संबन्धः संयोगः समवायः+ वा संभवति |
 तस्मात्+मूल-संबन्ध-अभावात्+विशेषणत्वेन+अति-प्रसङ्ग-दोषः+ दुर्-परिहरः+ इति+आ-शङ्क्य षष्ठेन+अपि प्रमाणेन+अभावः कस्यचित्+विशेषणत्वेन ग्रहीतव्यः |
 ततः+च षष्ठ-प्रमाण-वादिनः+अपि+एतत्+समानम्+इति+आह ? समः+च+इति |
 यथा खलु गोमान्, अश्ववान्+इत्यादौ संयोग-समवाय-अभावे+अपि देवदत्तस्य विशेष्यत्वं गो-अश्वादीनां विशेषणत्वं भवत्+अपि न+अनुपपन्नं तद्वत्+अत्र+अपि मूल-संबन्ध-अभावे+अपि संयुक्त-आदेः+विशेषणत्वेन विशेष्यत्वेन वा प्रत्यक्ष-योग्य-अर्थ-अनुपलब्धौ तद्-भावः प्रत्यक्षः |
 अनुमेय-अभावः+तु+अनुमान-गम्यः कौरव-आदि-अभावः+च+आगम-गम्यः+ इति प्रत्यक्ष-आदिषु+एव यथा-संभवम्+अन्तर्-भावात्+न+अनुपलब्धेः पृथक् प्रमाणत्वम्+इति सिद्धम् |
 संभव-ऐतिह्ययोः पृथक्+प्रमाणत्वं निराकृतप्रायम्+एव+इति+उपेक्षितम् |
 तत्-निराकरण-प्रकारः+तु प्रदर्श्यन्ते |
 संभवः+ द्विविधः संभावना-रूपः+ निश्चित-रूपः+च+इति |
 तत्र+आद्यः+अ-प्रमाणम्+एव |
 तत्+यथा ब्राह्मणे चतुर्वेद-अ-भिज्ञत्वं संभवति+इति |


185.
द्वितीयः+तु प्रमाणम् |
 तद्-अनुमानात्+न+अतिरिच्यते |
 तत्+ यथा शतं सहस्रे संभवति+इति |
 सहस्रं शतेन+अविना-भूतम्+इति+अविना-भाव-पूर्वकत्वात् |
 अ-निर्दिष्ट-प्रवक्तृकं प्रवाद-पारंपर्यम्+ऐतिह्यम् |
 तत् द्वि-विधं वितथम्+अ-वितथं च+इति |
 तत्र+आद्यं न प्रमाणं द्वितीयं तु+आप्त-उपदेश-रूपत्वात्+आगमात्+न भिद्यते |
 तत्+ यथा - इह वटे यक्षः+तिष्ठति+इति न चतुष्ट्वम्+ऐतिह्य-अर्थापत्ति-संभव-अभाव-प्रामाण्यात् |
 'शब्दः+ ऐतिह्य-अनर्थ-अन्तर-भावात्+अनुमाने+अर्थापत्ति-संभव-अभावान्-अर्थान्तर-भावात्+च+अ-प्रतिषेधः' इति सूत्र-कारेण+आक्षेप-पूर्वक+उक्तेषु+एव+अन्तर्भावस्य+अभिहितत्वात्+चतुष्ट्वं सिद्धम् ||
	प्रमाणानां प्रामाण्यं स्वतः+अ-प्रामाण्यं तु परतः+ इति मीमांसकाः संगिरन्ते |
 उभयम्+अपि परतः+ इति नैयायिकाः प्रतिपद्यन्ते+ इति वादि-प्रतिपत्तेः सद्-भावात् संदेहः स्यात् |
 तत्-निवारणाय प्रामाण्यस्य निरूपणीयता युज्यते+ इति+अभिप्रायेण प्रतिजानीते - इदम्+इति |
 प्रमाण-निरूपण-अनन्तरं तद्-गतं प्रामाण्यं विचार्यते+ इत्यर्थः |
 प्रामाण्यस्य स्वतस्त्वं द्विविधम्+उत्पत्तौ ज्ञप्तौ च+इति |
 तत्र+उत्पत्तौ स्वतस्त्वं नाम ज्ञान-कारण-मात्र-जन्यत्वम् |
 ज्ञानं येन जायते तेन+एव प्रमाणः+ सदा+एव जायते+ इत्यर्थः |
 ज्ञप्तौ स्वतस्त्वं तु ज्ञान-ग्राहक-मात्र-ग्राह्यत्वम् |
 येन ज्ञानं ज्ञायते तेन+एव प्रमाणं सदा+एव ज्ञायते+

186.
इत्यर्थः |
 परतस्त्वम्+अपि द्विविधम्+उत्पत्तौ ज्ञप्तौ च |
 तत्र+उत्पत्तौ परतस्त्वं च ज्ञान-कारण-अतिरिक्त-कारण-जन्यत्वम् |
 इन्द्रिय-अर्थ-संयोग-आदिना ज्ञानं जायते तद्-अतिरिक्तेन गुणेन दोषेण वा तत्+ज्ञानं प्रमाणम्+अ-प्रमाणं वा जायते+ इत्यर्थः |
 ज्ञप्तौ परतस्त्वं च ज्ञान-ग्राहक-अतिरिक्त-ग्राह्यत्वम् |
 ज्ञानं मनसा गृह्यते तद्-गतं प्रामाण्यम्+अनुमानेन+इत्यर्थः |
एवं स्थिते स्वतः-प्रामाण्यं प्रतिक्षिप्य परतः-प्रामाण्यं प्रसाधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिः+उभयथा+उपलभ्यते+ इति लोके सिद्धां वस्तु-स्थितिम्+अनुवदति- जल-आदि-ज्ञान+इति |
 लोके हि पिपासुः पुमान् पिपासा-उपशमनाय जलं जिज्ञासमानः+ जल-ज्ञाने जाते तस्य ज्ञानस्य+अभ्यास-दशाम्+आपन्नस्य+अपि समर्थ-प्रवृत्ति-जनक-जातीयत्व-लिङ्गेन यथा-अर्थत्वं निश्चित्य पश्चात् प्रवर्तते+ इति+एकः पक्षः |
 अन्यः+तु जल-ज्ञान-अन्तरं कृषि-आदौ+इव संदेहात् तत्र प्रवर्तमानः फल-लाभे सति समर्थ-प्रवृत्ति-जनकत्व-लिङ्गेन तस्य ज्ञानस्य+अनभ्यास-दशाम्+आपन्नस्य यथा-अर्थत्वं निश्चिनोति+इति+अपरः पक्षः |
 उभयम्+अपि वस्तु-वृत्तम्+आ-बाल-पण्डितम्+अनुभव-सिद्धत्वात्+इति भावः |
 यावत् परमतं न निराक्रियते तावत् स्वमतम्+अ-प्रतिष्ठितं स्यात्+इति न्यायम्+अनुसृत्य स्वतः-प्रामाण्य-पक्षं प्रतिक्षेप्तुम्+आरभते - मीमांसकस्य मतम्+अवतारयति - अत्र+इति |
 प्रमाणानां प्रामाण्य-अप्रामाण्य-चिन्तायां कश्चित्+इत्थम्+आह+इत्यर्थः |
 मीमांसक-मतम्+अवतारयति - प्राक्+एव+इति |
 प्रवृत्तेः पूर्वम्+एव ज्ञानस्य प्रामाण्यं निश्चित्य पश्चात् पुरुषाः प्रवर्तन्ते+ इत्यर्थः |


187.
न हि प्रतिज्ञा-मात्रेण+अर्थ-सिद्धिः+इति+आ-शङ्क्य तत्र+उपपत्तिम्+आह ? स्वतः+ एव+एति |
 सर्वेषां प्रमाणानां प्रामाण्यं स्वतः+ एव+इति निश्चितत्वात्+इत्यर्थः |
 ननु स्वतः+ एव प्रामाण्यम्+इति कः+अर्थः |
 स्वस्मात्+जायते ज्ञायते+ इति वा |
 उभयथा+अपि+असंभवः+ एव |
 स्वस्य स्वस्मात्+उत्पत्तेः प्रतीतेः+च प्रमाण-पथ-अनारोहात्+इति+आ-शङ्क्य+आह |
 अस्य+अर्थः |
 येन ज्ञानं जायते तेन प्रामाण्यं सदा+एव जायते+ इत्यर्थः |
 पर-पक्षं प्रतिक्षिपति - ननु+इति |
 फलितम्+आह ? तेन+इति |
 ननु ज्ञानम्+अपि प्रवृत्ति-उत्तर-कालं गृह्यते चेत् प्रामाण्य-निश्चय-उत्तर-कालं प्रवृत्तिः+इति न घटते ज्ञान-प्रामाण्ययोः सह-ग्रहण-अभ्युपगमात्+इति+आ-शङ्क्य+आह ? ज्ञानं च+इति |
 प्रवृत्तेः प्राग् ज्ञान-ग्रहण-अनङ्गीकारे बाधकम्+आह ? कथम्+इति |
 धर्मिणः+ बुद्धि-अनारोहे तद्-धर्म-विषयः संदेहः+ न+उदयम्+आसादयेत् |
 तस्मात्+जल-ज्ञान-अन्तरं प्रामाण्य-अ-प्रामाण्य-संदेहात्+अपि पुरुषः प्रवर्तते+ इति वदता भवता+अपि प्रवृत्तेः पूर्वं ज्ञानं गृहीतम्+इति+अभ्युपगन्तव्यम्+इति भावः |
 ननु ज्ञान-ग्राहकेण ज्ञान-गतं प्रामाण्यं गृह्यते+ इति+उक्तम् |
 ज्ञानं वा केन गृह्यते+ इति+आकाङ्क्षायां ज्ञान-ग्राहकं प्रामाण्यं प्रदर्शयन्+तेन+एव तद्-गतं प्रामाण्यं प्रवृत्तेः प्राक्+एव गृह्यते+ इति+उपपादितम्+अर्थम्+उपसंहरति - तस्मात्+इति |
 इन्द्रिय-अर्थ-सं-प्रयोग-सम्-अनन्तरम्+अयं घटः+ इति ज्ञानं जायते |
 तेन ज्ञानेन घटे ज्ञातता-आख्यः कश्चित्+धर्मः+ आधीयते |
 सा ज्ञातता ज्ञानम्+अन्तरेण+अनुपपद्यमाना ज्ञानम्+आक्षिपति |
 एवं ज्ञातता-अन्यथा-अनुपपत्तेः+अर्थ-अन्तर-कल्पनं प्रसूते |
 तया ज्ञातता-अन्यथा-अनुपपत्ति-प्रसूतया+अर्थापत्त्या ज्ञान-प्रामाण्ये सह+एव गृह्येते |
 पश्चात् पुरुषः प्रवर्तते+ इति प्रामाण्यस्य स्वतस्त्वं सिद्धम्+इति+अर्थः |
 एवं प्रामाण्यस्य स्वतस्त्वं प्रसाध्य परतस्त्व-पक्षं प्रतिक्षिपति - न तु+इत्यादिना |
 यदि ज्ञान-मात्रं प्रथमं गृह्यते पश्चात्+अनुमानेन तद्-गतं प्रामाण्यं निश्चीयते+ इति+अभ्युपगम्येत तदानीं निश्चित-प्रमाण-भावम्+एव+अनुमानं प्रामाण्यं निश्चाययति+इति वक्तव्यम् |
 ततः+च तत्-निश्चयः+च निश्चित-प्रमाण-अ-भावेन+अन्येन+इति+अनवस्था दुर्-अवस्था लालक्+इति |
 तस्मात् परतः प्रामाण्य-पक्षस्य+अनवस्था-दुर्-अवस्थत्वात्+बोधात्मकत्वेन सर्वेषां ज्ञानानां प्रामाण्यम् |
 क्वचित्+तु+अर्थ-अन्यथात्व-ज्ञानेन कारण-दोष-ज्ञानेन वा तत्-प्रामाण्यम्+अपोद्यते |
 यस्मात्+उक्तम् -
	'तस्मात्+बोध-आत्मकत्वेन प्राप्त-बुद्धेः प्रमाणता |

	 अर्थ-अन्यथात्व-हेतुस्थ-दोष-ज्ञानात्+अपोद्यते ||' इति |

	तथा च+अनिच्छता+अपि+इच्छ-मतिना प्रामाण्यस्य स्वतस्त्वं कक्षी-कर्तव्यम्+इति पूर्व-पक्ष-संक्षेपः |
 ज्ञाततया ज्ञान-प्रामाण्ययोः सह-ग्रहण-अ-संभवात् स्वतस्त्व-अ-सिद्धेः परतस्त्वम्+उररी-कर्तव्यम्+इति सिद्धान्तम्+आरभते - अत्र+उच्यते+ इति |
 अर्थापत्तेः+अनुदयः+ एव दूषणम्+इति वक्तुं पर-उक्तम्+अनुवदति - ज्ञात+इति |
 यदा+अर्थापत्त्या ज्ञान-ग्रहणं न सहामहे तदा+अनया तद्-गत-प्रामाण्य-ग्रहणं दूर-उत्-सारितम्+एव |
 विना व्यक्ति-ग्रहणं जाति-ग्रहणस्य+अ-संभवात् |
 व्यक्ति-ग्रहण-सामग्री-निष्ठत्वात्+जाति-ग्रहण-सामग्र्या इति+अभिप्रायेण+आह ? तया+इति |
 उक्तम्+अर्थम्+उपपादयितुं प्रतिजानीते - तथाहि+इति |
 पर-अभिमतं प्रति-कर्तुम्+अनुभाषते - इदम्+इति |
 इदं-शब्द-अर्थम्+आह ? घट-आदि+इति |
 ज्ञातता ज्ञान-जन्या+इति+अनुमीयते+ इति+उक्तम् |
 केन हेतुना+अनुमीयते+ इति+आ-शङ्क्य तद्-अन्वय-व्यतिरेक-अनुविधायित्व-हेतोः पक्ष-धर्मतां प्रदर्शयन्+तेन साध्यम्+अध्यवसीयते+ इति+आह ? सः+ च+इति |
 विमता ज्ञातता ज्ञान-जन्या तद्-अन्वय-व्यतिरेक-अनुविधायित्वात् |
 यदि+अन्वय-व्यतिरेक-अनुविधायि तत्+तत+जन्यम् |
 यथा तन्तु-अन्वय-व्यतिरेक-अनुविधायी पटः+तन्तु-जन्यः+ इति+अनुमानं द्रष्टव्यम् |
 ज्ञातताया ज्ञान-जन्यत्व-साधनस्य फलम्+आह ? एवं च+इति |
 न+उपपद्यते+ इति+उक्तम् |
 कुतः+ इति+आह ? कारण+इति |
 असति कारणे कार्य-उदयः+ व्याहन्यते |
 ततः+च शङ्कायाः+ व्याघातौ+अधिकत्वात्+अतः परं शङ्का पिशाचिका न+अवकाशं लभते+ इति भावः |
 फलितम्+आह ? तेन+इति |
 ज्ञातता-अन्यथा-अनुपपद्यमाना याम्+अर्थापत्तिं प्रसूते तया ज्ञान-प्रामाण्ययोः सह-ग्रहण-सिद्धेः स्वतस्त्व-सिद्धिः+इति मीमांसकस्य मतम्+इति भावः |
 ज्ञान-विषयत्व-अतिरिक्तायां ज्ञाततायां प्रमाण-अभावात्+न+इष्ट-सिद्धिः+इति परिहारम्+आचष्टे - न च+इति |
 यदि घटादेः+ज्ञान-विषयत्वं ब्रूषे तर्हि फलितं मम्+अपि मनोरथ-द्रुमेण |
 प्रत्यक्ष-अर्थापत्त्योः+उभयोः+तत्र सद्-भावात्+इति+आशयेन+आ-शङ्कते - ननु+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 यदि ज्ञान-जनित-ज्ञातता-आधारत्वं न+अभ्युपगच्छसि तर्हि तादात्म्येन विषयत्वं ब्रूषे तत्-उत्पत्त्या वा |
 न+आद्यः तद्-अ-संभवात्+इति+आह ? न तावत्+इति |
 भेद-अ-सहिष्णुः+अ-भेदः+तादात्म्यम् |
 विशेष-नित्य-द्रव्य-अतिरिक्तेषु येषु स्थलेषु समवायम्+आचक्षते वैशेषिकाः+तेषु स्थलेषु

190.
समवाय-स्थाने तादात्म्यम्+अभिषिच्य व्यवहरन्ति मीमांसकाः |
 अतः+ एव+उक्तम् -
	'विशेष-समवायौ द्वौ न+अङ्गी-चक्रुः कुमारिलाः' || इति |

	तस्मात्+ घट-ज्ञानयोः+अवयव-अवयवि-भावादि-अ-भावात्+न तादात्म्यम्+इति भावः |
 अस्तु द्वितीयः+तत्र+आह ? तदुत्पत्त्या+इति |
 तस्मात्+उत्पत्तिः+तद्-उत्पत्तिः+तया विषयत्वे+अङ्गी-क्रियमाणे कर्मणः+ इव घट-आदेः कारणात्+इन्द्रिय-आदेः कर्तुः+च+आत्मनः+ ज्ञानस्य+उत्पत्तेः+तत्र+अपि विषयत्वं प्रसज्येत+इति भावः |
 तादात्म्य-तद्-उत्पत्तिभ्यां विषयत्व-अ-संभवात्+ज्ञान-जनित-ज्ञातता-आधारत्वेन+एव विषयत्वम्+एषितव्यम्+इति+अभिसंधिमान्+आह ? तेन+इति |
 इदं वक्ष्यमाणं निश्चीयते+ इति भावः |
 इदं-शब्द-अर्थम्+आह ? ज्ञानेन+इति |
 अयं घटः+ इति ज्ञान-अनन्तरं ज्ञानेन घटे ज्ञातता-आख्यः कश्चन धर्मः+ उत्पद्यते+ इत्यर्थः |
 उत्पद्यतां नाम उत्पन्नेन तेन किं भवति+इत्यतः+ आह ? येन+इति |
 येन+उत्पन्नेन ज्ञातता-आख्येन धर्मेण तद्-आधारः+ घटः+ एव तस्य ज्ञानस्य विषयः+ न+अन्यः पट-आदिः+इति नियमः सिद्ध्यति+इति भावः |
 न केवलं ज्ञातः+ घटः+ इति ज्ञाततायां प्रत्यक्षम्+एव प्रमाणं किं तु विषयत्वात्+अन्यथा+अनुपपत्ति-प्रसूत-अर्थापत्तिः+अपि |
 ततः+च प्रमाण-सिद्धया ज्ञाततया ज्ञान-प्रामाण्ययोः सह-ग्रहण-संभवात् स्वतः-प्रामाण्य-सिद्धिः+इति+अभिप्रायेण+उपसंहरति - अतः+ इत्यादिना |
 ज्ञातः+ घटः प्रकटः+ घटः+ इति प्रत्यक्षं न ज्ञाततायां प्रमाणम् |
 इष्टः+ घटः+ दृष्टः+ घटः+ नष्टः+ घटः+ इति व्यवहारेषु तत्-तत्-क्रिया-जन्य-फल-शालित्व-अभावे+अपि तत्-निरूपण-अधीन-निरूपणत्वेन+इच्छा-आदिवत्+ज्ञानस्य+अपि घट-संबन्धित्व-उत्पत्तेः |
 अर्थापत्तिः+तु+अन्यथा+एव+उपपन्ना ततः+च न+इष्ट-सिद्धिः+इति+अभिप्रायेण परिहारम्+आचष्टे - मा+एवम्+इति |
 स्वाभाविकं विषयं स्फोटयति - अर्थ+इति |
 अनङ्गीकारे बाधकम्+आह ? इतरथा+इति |
 ज्ञान-जनित-ज्ञातता-आधारस्य+एव विषयित्वम्+इति यदि नियमः+तर्हि+अतीत-अनागतयोः+विषयत्वं न स्यात्+इत्यर्थः |
 तत्र हेतुम्+आह ? तत्र+इति |
 वृष्टिः+आसीत्+वृष्टिः+भविष्यति+इति+अतीत-अनागत-विषययोः+ज्ञानयोः+ज्ञातता-जनकत्वा-योगात्+इति+अर्थः |
 कुतः+ इत्यतः+ आह ? असति+इति |
 न हि लोके किंचित्+कार्यम्+अनाधारं दृश्यते+ इति+अक्षर-अर्थः |
 अयम्+आशयः |
 यदि घट-ज्ञानयोः स्वभावात्+एव विषय-विषयि-भावं न+अङ्गी-करोषि तर्हि ज्ञानं ज्ञातता-आख्यम्+उपकारं घटः+ एव जनयति न+अन्यत्र+इति+अयं नियमः कथम्+उपपद्यते इति केनचित्+पृष्टः किम्+उत्तरं दत्से |
 यदि स्वभावात्+एव+इति ब्रूषे तर्हि घटस्य+अपि स्वभावात्+एव विषयत्वम्+अङ्गी-कुरुष्व |
 तत्+उक्तम् -
	'स्व-भाव-नियम-अ-भावात्+उपकारः+अपि दुर्-घटः |

	 सु-घटत्वे+अपि सत्-यर्थे+असति का गतिः+अन्यथा ||' इति |

	प्रकार-अन्तरेण ज्ञातता-आधारत्वेन ज्ञान-विषयत्व-अ-संभवं दर्शयति - किं च+इति |
 ज्ञान-जनित-ज्ञातता-आधारत्वेन+एव ज्ञाततायाः+ अपि विषयत्वं भवतु+इति शङ्कमानं प्रति+आह ? तथा च+इति |
 ज्ञातता-निष्ठायां ज्ञाततायाम्+अपि+अस्मिन्+न्याये प्रसरति तत्र तत्र+अपि+एवम्+इति+अनवस्थादौः स्वास्थ्यम्+आपद्येत+इति भावः |
 समः समाधिः+इति वक्तुं परेण स्व-भाव-वादं शङ्कयति - अथ+इति |
 यदि+एवं ज्ञाततायां स्थित्वा किम्+इति+एवम्+आश्रीयते |
 घटः+ एव हि स्थित्वा स्व-भाव-वादः+ आश्रीयताम् |
 'प्रथमस्य तथा-अभावे प्र-द्वेषः किं-निबन्धनः' इति न्यायात्+इति+आह ? एवं चेत्+इति |
 एवं ज्ञातता-निराकरणे ताम्+अङ्गी-कृत्य+अपि ज्ञाततां स्वतः -

192.
प्रामाण्यं वक्तुं न शक्यते+ इति+आह ? अस्तु+इति |
 यदि ज्ञातता+अभ्युपगम्येत तर्हि फलितं मम+अपि मनोरथ-द्रुमेण तया ज्ञाततया ज्ञान-प्रामाण्ययोः स-ग्रहण-अ-संभवात्+इति+आ-शङ्क्य+आह ? तथापि+इति |
 ज्ञातता-अङ्गीकारे+अपि तया ज्ञान-प्रामाण्ययोः सह-ग्रहणं न संभवति ज्ञानं ज्ञाततया गृह्यते प्रामाण्यं तु ज्ञातता-विशेषेण प्रमाण-ज्ञान-नियतेन+इति |
 ज्ञान-ग्राहक-मात्र-ग्राह्यत्व-लक्षणं प्रामाण्यस्य स्वतस्त्वं न सिद्ध्यति+इत्यर्थः |
 परं स्वमते पातयितुं परेण शङ्कयति - अथ+इति |
 मा+अस्तु ज्ञाततया ज्ञान-प्रामाण्ययोः सह-ग्रहणं ज्ञातता-विशेषेण तु स्यात् |
 ततः+च स्वतः प्रामाण्यस्य न काचित् क्षतिः+इति भावः |
 यदि+एवं तर्हि तादृशस्य स्वतस्त्वस्य+अ-प्रामाण्य-पक्षे+अपि कः+ वा दण्डं वारयिता+इति+आह ? एवं चेत्+इति |
 इदं-शब्द-अर्थम्+आह ? ज्ञातता-विशेषेण+इति |
 ननु+एवम्+अपि प्रामाण्यं स्वतः, अ-प्रामाण्यं तु परतः+ इति+अस्मत्-मीमांसा-गुरुभिः+उन्नीतः पक्षः+ न त्यज्यते+ इति शङ्कते - अथ+एवम्+इति |
 यदि+एवं तर्हि+अ-प्रामाण्यम्+इव प्रामाण्यम्+अपि परतः+ एव+इति+अभ्युपगच्छ किमर्थं वै-सादृश्यता+इति+आह ? प्रामाण्यम्+अपि+इति |
 परतः-शब्दा-अर्थम्+आह ? ज्ञान+इति |
 अयं भावः |
 मीमांसा-गुरुभि+अभ्युपगतम्+इति+अभ्युपगन्तुं न पार्यते |
 न हि+अभ्युपगमेन+अर्थाः स्वीक्रियन्ते अनभ्युपगमेन वा निवर्त्यन्ते |
 किंतु यत्-प्रामाणिकं तत्+ ग्राह्यं यत्+अ-प्रामाणिकं तत्+परित्याज्यम् |
 तत्+उक्तम् -

193.
	'बाल-अग्र-शत-भागः+अपि न कल्प्यः+ निस्-प्रमाणिकः |

	 प्रमाणवन्ति कल्प्यानि वस्तूनि सु-बहूनि+अपि ||'
	तस्मात्+अ-प्रामाणिकत्वेन स्वतस्त्व-पक्षः+तु+वक्तव्यः प्रामाणिकत्वेन च परतस्त्व-पक्षः स्वीकर्तव्यः |
 विमता प्रमा ज्ञान-हेतु-अतिरिक्त-हेतु-अधीना कार्यत्वे सति तद्-विशेषत्वात्+अ-प्रमावत् |
 प्रामाण्यं परतः+ ज्ञायते अनभ्यास-दशायां सांशयिकत्वात्+अ-प्रामाण्यवत्+इति |
 उदयनम्+अनुमान-द्वयं द्वि-प्रकारे+अपि परतस्त्वे द्रष्टव्यम् |
 यदि ज्ञानं येन ज्ञायते तेन+एव प्रामाण्यं सह+एव ज्ञायते तर्हि सर्वं ज्ञानं प्रमाणं प्रसज्येत |
 अत्र+उच्यते |
 चक्षुष्-आदि-कारणस्य स्वतः प्रामाण्य-ज्ञान-हेतुत्वे+अपि कदाचित्+प्रतिबद्ध-शक्तिकतया दोष-वशात्+अ-प्रमाण-ज्ञान-हेतुत्वम्+उपपद्यते+अतः+ न+अति-प्रसङ्गः+ इति |
 तत्+असारम् |
 स्व-रूप-सहकारि-व्यतिरिक्त-शक्ति-सद्-भावे प्रमाण-अ-भावात् |
 किं च येन ज्ञानं जायते तेन+एव तद्-गत-प्रामाण्यम्+अपि यदि जायेत तर्हि ज्ञान-उत्पत्तेः+अनन्तरं मम+उत्पन्नं ज्ञानं प्रमाणम्+अ-प्रमाणं च+इति कस्यचित्+अपि संदेहः+ न स्यात् निश्चिते तद्-अनवकाशात् |
 न हि स्थाणुत्वेन निश्चिते पुरः-स्थिते वस्तुनि मुग्धः+अपि संदिग्धे स्थाणुः+वा पुरुषः+ वा+इति |
 लोके तु जातं ज्ञानं

194.
प्रमाणम्+अ-प्रमाणं च+इति संदिहानाः+ बहवः+ उपलभ्यन्ते |
 यत्+उक्तं बोध-आत्मकत्वेन+एव प्रामाण्यम्+इति तत्+अ-युक्तम् |
 शुक्ति-रजत-आदि-ज्ञानस्य+अपि प्रमाणत्व-उपपत्तेः |
 अथ यावत्+बोधं तस्य+अपि प्रामाण्यम्+अभ्युपगम्यते+ इति चेत्+तत्+अ-सारम् |
 प्रमाण-भूते च बोधे बाध-उत्पत्तेः+अनुपपत्तेः |
 अन्यथा सर्व-बोधेषु बाध-उदयः प्रसज्येत |
 न च परतः-प्रामाण्य-पक्षे+अनवस्था-आपत्तिः |
 स्वतः-प्रामाण्य-पक्षे+अपि समानत्वात् |
 अथ मन्यसे एवं त्रि-चतुर-ज्ञान-जन्मनः+ न+अधिकाम्+इति प्रार्थ्यते तावत्+एव+एकं स्वतः-प्रामाण्यम्+अस्वतः+ इति+आचार्यैः+एव+अनवस्थायाः प्रतीकारः कृतः+ इति तदा+अपि+अनवस्था-समाधानं प्रकृते समानम्+इति+अलम्+अति-प्रसङ्गेन |
 ननु मा+भूत्+नाम प्रामाण्यस्य स्वतस्त्वं भवतु परतस्त्वं च तथापि ज्ञानं केन च गृह्यते तद्-गतं प्रामाण्यं च ज्ञान-ग्राहकात्+अन्येन केन गृह्यते+ इति+अपेक्षायाम्+आह ? ज्ञानं हि+इति |
 ज्ञानं तावत्+ द्विविधं व्यवसाय-रूपम्+अनु-व्यवसाय-रूपं च+इति |
 तत्र विषय-विषयि-ज्ञानं व्यवसायः+ विषय-विषयं ज्ञानम्+अनु-व्यवसायः |
 तथा च+अयं घटः+ इति ज्ञान-अनन्तरं मया ज्ञातः+अयं घटः+ इति ज्ञान-गोचरस्य ज्ञानस्य सर्व-जनीनत्वात् ज्ञानस्य मानस-प्रत्यक्षत्वे न काचित्+विप्रतिपत्तिः+इति भावः |
 ज्ञान-गत-प्रामाण्य-ज्ञापकम्+अनुमानं दर्शयितुं प्रतिजानीते - तथाहि+इति |
 समर्थ-प्रवृत्ति-जनकत्व-लिङ्गेन जल-ज्ञानस्य प्रामाण्यं प्र-साधयितुं प्रवृत्तिं विभजते - जल-ज्ञान+इति |
 द्वैविध्यम्+एव दर्शयति - फलवति+अ-फला च+इति |
 तत्र प्रथमायाः स्वरूपम्+आह ? फलवती+इति |

195.
अतः+ एव+उक्तं भाष्य-कारेण ? 'सामर्थ्यं पुनः+अस्याः फलेन+अभि-संबन्धः' इति |
 ततः किम्+इत्यतः+ आह ? तथा+इति |
 फलवत्याः प्रामाण्यम्+अनुमीयते+ इत्यर्थः |
 उक्तम्+अर्थं प्रमाण-रूढं करोति - प्रयोगः+च+इति |
 प्रयुज्यते+ इति प्रयोगः |
 अनुमानं प्रदर्श्यते+ इत्यर्थः |
 प्रमाणम्+अ-प्रमाणं च+इति विवादेन+अधिष्ठितं जल-आदि-ज्ञानं प्रमाणं भवितुम्+अर्हति+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? समर्थ+इति |
 व्यतिरेक-व्याप्ति-पुरः-सरं वैधर्म्य-दृष्टान्तम्+आह ? यत्+तु+इत्यादिना |
 अन्वय-व्याप्तेः+अ-भावात्+केवल-व्यतिरेकी हेतुः+इति+आह ? केवल-व्यतिरेकी+इति |
 पक्ष-साध्य-विभागं विदधाति - अत्र च+इति |
 अत्र प्रमाण-शब्देन यथा-अर्थत्वं विवक्ष्यते+ इति+आह ? यथा-अर्थत्वम्+इति |
 ननु प्रमा-करणं च प्रमाणम्+इत्यादौ सर्वत्र प्रमाण-शब्देन प्रमा-करणत्वम्+एव+उच्यते किम्+इत्यत्र भङ्गि-अन्तरम्+आश्रीयते तत्र+आह ? न तु+इति |