Book Name 		: तर्कभाषा प्रकाशिका
Author			: श्री मिश्रा केशव और गोवर्धन
Commentator 		: श्री के. मिश्रपरिमल
Publication		: परिमल् पब्लिकेशन्स्, नई दिल्ली
Year of Publishing	: 2005
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 	
Proofcheck by		: 
Sandhi Splitted by	: शिवानन्द शुक्ल	
Sandhichecked by	: शिवानन्द शुक्ल
Samasa Tagged by	: शिवानन्द शुक्ल


?97.
Tarka ? Bhasa

श्री चिन्नं [चेन्न] भट्टविरचिता
तर्कभाषाप्रकाशिका टीका |


यस्य निःश्वसितं वेदाः+ यः+ वेदेभ्यः+अखिलं जगत् |

निर्ममे तम्+अहं वन्दे विद्यातीर्थं महेश्वरम् || १ ||

सकृत्+नत्वा+अपि यं लोकः+ लभते शान्तिसंपदम् |

स नः पायादपायेभ्यः+ योगानन्दनकेसरी || २ ||

भवसंचितपापौघविध्वंसनविचक्षणम् |

विघ्नान्धकारभास्वन्तं विघ्नराजम्+अहं भजे || ३ ||

	चिकीर्षितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय शिष्टाचारपरिप्राप्तविशिष्टेष्टदेवताप्रणामं मनसा विधाय तत्र प्रेक्षावतां प्रवृत्तिसिद्धये विषयप्रयोजने निर्दिशन्+चिकीर्षितं प्रतिजानीते --
		बालः+अपि यः+ न्यायनये प्रवेशम्+अल्पेन वाञ्छति+अलसः श्रुतेन |

		संक्षिप्तयुक्त्यन्विततर्कभाषा विरच्यते तस्य कृते मया+एषा |
१
	बालः+अपि यः+ इति |
 एषा मया प्रकाश्यते+ इति क्रियाकारकप्रयोजनम् |
 एषा+इति का+इति+आकाङ्क्षायाम्+आह ? तर्कभाषा+इति |
 तर्कशास्त्रे प्रमाणादयः पदार्थाः+ ईदृग्लक्षणा इयन्तः+ एव+इति तेषां स्वरूपकथनम् |
 यत्+वा तर्कशब्देन प्रमाणादयः पदार्थाः+ उपलक्ष्यन्ते |
 ते भाष्यन्ते यत्र यथा+इति वा सा तर्कभाषा+इत्यर्थः |
 कस्मै प्रकाश्यते+ इत्यतः+ आह ? तस्य कृते+ इति |
 कृते इति+अव्ययं तादर्थ्ये |
 'काव्यं यशसे+अर्थकृते - इत्यत्र सांधिविग्रहके कृतं इति+एतत्+तथा व्याख्यातम् |
 यद्वा क्रियते+ इति कृच्छब्दः क्विबन्तः कर्मणि निष्पन्नः प्रयोजनवचनः |
 तथा च तस्य कृते+ इति तदर्थम्+इत्यर्थः |
 यत्तदोः+नित्य संबन्धात् तच्छब्दः+ यच्छब्दमपेक्षते+ इत्यतः+ आह ? यः+ इति |
 विशेष्यं निर्दिशति - बालः+ इति |
 प्रमाणादिपदार्थज्ञानशून्यः+तज्जिज्ञासुः+ग्रहणधारणादिपटु+बालशब्देन विवक्षितः न+अर्भकः |
 बालवत् प्रेमपूर्वकं बोधनार्थं बालपदप्रयोगः |
 ननु+अनाकाङ्क्षत+तत्प्रकाशनम्+अनुचितम्+इत्यतः+ आह ? वाञ्छति+इति |
 वाञ्छतेः सकर्मकत्वात् कर्माकाङ्क्षायाम्+आह ? प्रवेशम्+इति |
 कुत्र+इति+अपेक्षायां कथयति - न्यायनयः+ इति |
 नीयते ज्ञाप्यते विवक्षितः+अर्थः+ येन+इति करणव्युत्पत्त्या न्यायः+अनुमानम् |
 अतः+ एव+उक्तं भासर्वज्ञेन+अनुमाननिरूपणावसाने - 'सः+अयं परमः+ न्यायः' इति |
 नीयते प्रतिपाद्यते+अनेन न्यायः+ इति नयशब्दः शास्त्रवचनः |
 न्यायनयः+ न्यायशास्त्रम् |
 तत्प्रधानत्वात्+तद्व्यपदेशः+तस्मिन्+इति भावः |
 ननु न्यायशास्त्रे प्रवेशं वाञ्छति+इत्यतः+चिरंतनम्+एव निबन्धनं व्याख्यायताम् |
 किं कृतेन+अनेन नूतननिर्माणप्रयासेन+इत्यतः+ आह?अलसः+ इति |
 वाञ्छन्+अपि+अलसः |
 विस्तृतत्वात्+तत्र+अनधिकारी+इत्यर्थः |
 तर्हि कथम्+अत्र+अधिकारी भविष्यति+इत्यत्र कथयति - अल्पेन श्रुतेन+इति |
 श्रुतं श्रवणम् |
 भावे निष्ठा |
 नपुंसके भावे क्तविधानात् |


99.
तत्र बहु श्रोतव्यम्+अत्र+अल्पश्रवणेन+इष्टसिद्धिः+इत्यर्थः |
 ननु बहुश्रवणसाध्यस्य अल्पश्रवणेन कथं सिद्धिः+इत्यतः+ आह ? संक्षिप्ये(प्ते)ति |
 तत्र यावान्+अर्थः प्रतिपादितः+तावान्+अत्र संक्षिप्य प्रकाश्यते+ इत्यर्थः |
 ननु संक्षिप्य प्रकाशने भूमिकाधारकवाक्यवत्+अनादरणीयता स्यात्+तत्र+आह ? युक्त्यन्विता+इति |
 प्रकाश्यते+ इत्यनेन शास्त्रस्थितम्+एव प्रकाश्यते न तु नूतनं किंचित्+उत्प्रेक्ष्यते+ इति प्रमाणमूलत्वेन+अस्य+अर्थवत्ता दर्शिता |
 अस्य ग्रन्थस्य प्रकरणत्वात्+शास्त्रस्य ये विषयप्रयोजने ते एव+अस्य+अपि+इति द्रष्टव्यम् |
 एतत्प्रकरणप्रवर्तके अवान्तरे विषयप्रयोजने तु+आद्यपद्येन निर्दिष्टे |
 प्रकाश्यमाना तर्कभाषा विषयः, बालं प्रति तत्प्रतिबोधनं प्रयोजनम् |
 ननु शास्त्रस्य+अपि के विषयप्रयोजने येन तद्विषयादिना+अस्य+अपि विषयादिमत्त्वं सिद्ध्येत्+इति+आशङ्क्य तद्विषयप्रयोजनप्रतिपादनपरं शास्त्रस्य+आदिमं सूत्रं पठति - प्रमाणेति |
 बह्वर्थसूचनात्+सूत्रम् |
 तत्+उक्तम्-
		अल्पाक्षरम्+असंदिग्धं सारवत्+विश्वतोमुखम् |

		अस्तोभम्+अनवद्यं च सूत्रं सूत्रविदः+ विदुः || इति |

न्यायस्य न्यायशास्त्रस्य+इत्यर्थः |
 भीमः+ भीमसेन इत्यादिवत्+नामैकदेशेन नामग्रहणम् |
 शिष्यते शिष्येभ्यः+अनेन तत्त्वं प्रतिपाद्यते+ इति व्युत्पत्त्या शास्त्रं सूत्रसंदर्भः |
 अतः+ एव+अस्य सूत्रस्य तदादित्वव्यवहारः+ युज्यते |
 लोके सजातीयापेक्षया+एव तदादित्वव्यवहारदर्शनात्+इति |
 ननु तत्त्वज्ञानात्+निःश्रेयसाधिगमः+ इति+उक्तं तत्+अयुक्तम् |
 तस्य भावः+तत्त्वम्+इत्यादि |
 बहुविकल्पसंभवेन तत्त्वशब्दार्थस्य निश्चेतुम्+अशक्यत्वात् |
 किं च निःश्रेयसशब्देन+अपि किं विवक्षितम्+इति न ज्ञायते |
 पुत्रप्राप्त्यादिरूपस्य+अनेकस्य श्रेयसः+ विद्यमानत्वात् |
 तथा निःश्रेयसाधिगमः+ इत्युक्ते निःश्रेयसज्ञानं प्रतीयते |
 तत्+अनुपपन्नम् |
 साध्यसाधनभावादिसंबन्धम्+अन्तरेण+अन्यज्ञानात्+अन्यज्ञानायोगात् |
 इष्टानिष्टप्राप्तिपरिहारयोः+एव पुरुषार्थत्वेन निःश्रेयसज्ञानस्य तदन्यतरत्वा(त्ता)भावेन+अपुरुषार्थत्वात्+चेत्+इमाम्+आशङ्कां मनसि परिवर्तमानां छेत्तुं प्रतिजानीते - अस्य+अर्थः+ इति |
 उच्यते+ इति शेषः |
 यथा भवदीयाशङ्का छिद्यते तथा+उच्यते+ इत्यर्थः |

	प्रतिज्ञातार्थम्+आह ? प्रमाणात्+इति |
 अनारोपितरूपत्वापरपर्यायं सम्यक्त्वं तत्त्वशब्दार्थः |
 अतः+ एव+उत्तरग्रन्थे वक्ष्यति - तत्त्वज्ञानं सम्यग् ज्ञानम्+इति - रूढिः+योगम्+अपहरति+इति न्यायेन+अवयवार्थानुस्यूतेः+अविवक्षितत्वात्+उक्तविकल्पावकाशः |
 निश्चितं श्रेयः+ निःश्रेयसं मोक्षः |
 तस्य+एव श्रेयस्त्वेन निश्चितत्वात् |
 इतरेषां श्रेयसां सातिशयत्वेन क्षयिष्णुत्वेन च तदाभासत्वात् |
 निःश्रेयसशब्दस्य+अकारान्तत्वं 'अचतुर' ? (पा. ५-४-७७) इत्यादिसूत्रे निपातनात् सिद्धम् |
 अधिगमः प्राप्तिः |
 न ज्ञानम् |
 अतः+ न+उक्तदोषप्रसङ्गः |
 तत्+अनेन प्रमाणादयः पदार्थाः प्रतिपाद्यत्वेन विषयः |
 तत्त्वज्ञानं मोक्षसाधनत्वात् प्रयोजनम् |
 तत्कामः+अधिकारी |
 शास्त्रस्य च पदार्थानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः |
 शास्त्रस्य तत्त्वज्ञानस्य च कार्यकारणभावः, तत्त्वज्ञानस्य पदार्थानां विषयविषयिभावः+ इति+अनुबन्धचतुष्टयं प्रवृत्त्यङ्गं द्रष्टव्यम्+इति ||

101.
	ननु प्रमाणादीनां तत्त्वज्ञानं प्रथमसूत्रपाठेन+एव जातम् |
 विदितपदपदार्थसंगतिकस्य पुंसः शब्दश्रवणात्+अर्थप्रतिपत्त्युपपत्तेः |
 अतः किमर्थम्+उत्तरग्रन्थसंदर्भः+ इत्यतः+ आह ? न च+इति |
 जातम्+अपि ज्ञानं लक्षणपरीक्षे विना निर्विचिकित्सं न भवति |
 अनधिगतार्थगन्तृप्रमाणम्+इति भाट्टाः कथयन्ति |
 अविसंवादि विज्ञानं प्रमाणम्+इति सौगताः |
 प्रमाकरणं प्रमाणम्+इति नैयायिकाः |
 इत्यादिना प्रकारेण प्रमाणादिशब्दार्थे वादिनां विवाददर्शनात् |
 अतः+तदर्थं लक्षणपरीक्षाप्रतिपादनपरेण+उत्तरग्रन्थजातेन भवितव्यम्+इत्यर्थः |
 उद्देशलक्षणपरीक्षाणां कर्तव्यम्+उक्तम् |
 प्राचीने ग्रन्थे तत्स्वकपोलकल्पितं न भवति किंतु भाष्यकारेण भाषितम्+इति भाषते - यत्+आह+इति |
 भाष्यकारः+ यत्+आह तत्+एव+उक्तं मया+अपि+इत्यर्थः |
 यत्+शब्दार्थम्+आह ? त्रिविधा+इति |
 तिस्रः+ विधा यस्याः सा तथा+उक्ता प्रवृत्तिः+व्यवहारः+ इत्यर्थः |
 ननु सर्वस्य+अपि शास्त्रस्य प्रवृत्तित्रैविध्यं किम्+अस्ति न+इति+आह - अस्य+इति |
 न+अन्यस्य+इत्यर्थः |
 ताः+ एव विधाः+ दर्शयति - उद्देशः+ इति |
 उद्देशः+ विभागः+ लक्षणं परीक्षा च+इति प्रवृत्तिचातुर्विध्ये वक्तव्ये त्रैविध्यकथनम्+अयुक्तम्+इति चेत्+न+एवम् |
 विभागस्य विशेषनाममात्रकीर्तनरूपत्वेन+उद्देशे+ एव+अन्तर्भावात् |
 अतः+त्रैविध्यकथनं युक्तम्+इति तात्पर्यम् |
 [सति] धर्मिणि धर्माः+चिन्त्यन्ते+ इति न्यायेन धर्मधर्मिणोः+धर्मिणि एव प्रधानत्वात्+धर्मिकीर्तनरूपस्य+उद्देशस्य प्रथमम्+उद्देशः+ युक्तः |
 परीक्षायाः+ लक्षणविचारात्मकत्वेन परीक्षायाः पूर्वं लक्षणस्य+उद्देशः |
 अनन्तरम्+अवशिष्टायाः परीक्षायाः+ उद्देशः+ इति विभागः |
 प्रथमोद्दिष्टस्य+उद्देशस्य प्रथमं लक्षणम्+आह ? उद्देशः+ इति |
 नाम्ना कीर्तनं लक्षणवाक्ये विद्यते |
 अतः+ नाम्ना कीर्तनम्+उद्देशः+ इति+उक्ते तत्र+अतिव्याप्तिः स्यात् |
 तन्निवारणार्थम्+उक्तं

102.
नाममात्रेण+इति |
 लक्षणस्य त्रीणि दूषणानि विद्यन्ते |
 अव्याप्तिः+अतिव्याप्तिः+असंभवः+च+इति |
 लक्ष्यैकदेशे लक्षणस्य+अवर्तनम्+अव्याप्तिः |
 अलक्ष्ये लक्षणस्य प्रवर्तनम्+अतिव्याप्तिः |
 लक्षणस्य लक्ष्ये क्व+अपि+अवर्तनम्+असंभवः |
 तस्मात्+अतिव्याप्तेः+अपि दोषत्वात्+तन्निवृत्यर्थं लक्षणवाक्ये मात्रविशेषणं प्रक्षेप्तव्यम् |
 तर्हि उद्देशः कर्तव्यः+ इति+आकाङ्क्षायां प्रथमसूत्रे एव कृतः+ इति+आह ? तत्+च+इति |
 संकीर्तनापेक्षया तदिति नपुंसकलिङ्गनिर्देशः |
 लक्षणस्य लक्षणं लक्षयति - लक्षणम्+इति |
 असाधारणधर्मः+ इति+एव लक्षणस्य लक्षणम् |
 वचनग्रहणं प्रमादात्+लेखकदोषात्+वा समागतम् |
 तत्र धर्मः+ लक्षणम्+इति+उक्ते साधारणधर्मे+अतिव्याप्तिः |
 सजातीयविजातीयव्यावर्तकधर्मस्य+एव लक्षणत्वेन साधारणधर्मस्य तदभावात् |
 अतः+तदर्थम्+उक्तम् - असाधारणेति |
 लक्षणवाक्याभिप्रायेण वा वचनग्रहणस्य+उपपत्तिलक्षणं वाक्यम्+इत्यर्थः |
 तत्+उदाहृत्य दर्शयति - यथा+इति |
 असाधारणधर्मस्य लक्षणत्वं यथा स्पष्टं भवति तथा+उच्यते+ इत्यर्थः |
 अत्र सास्नादीत्यादिशब्देन लाङ्गूलककुदखुरविषाणानां ग्रहणम् |
 परीक्षायाः+ लक्षणम्+आह ? लक्षितस्य+इति |
 विचारः परीक्षा+इति लक्षणम् |
 अवशिष्टेन विचारम्+एव+अभिनीय दर्शयति - लक्षितस्य+इत्यादिना |
 इयता प्रबन्धेन+उपपादितं लक्षणपरीक्षयोः कर्तव्यत्वं निगमयति तेन+इति |
 येन कारणेन प्रथमसूत्रे उद्देशमात्रस्य कृतकत्वात्+अवशिष्टे लक्षणपरीक्षे तेन कारणेन+इत्यर्थः |
 ननु प्रमाकरणम्+इति प्रमाणस्य प्रथमं लक्षणं कथ्यते |
 तत्+न घटते |
 प्रमेयादीनाम्+अनेकेषां पदार्थानां सद्भावात् |
 अथ सूत्रकारेण प्रथमम्+उद्दिष्टत्वात् उद्देशानुसारेण लक्षणं वक्तव्यम्+इति |
 यस्य विद्यमानत्वात्+च प्रथमम्+उच्यते इति चेत् तर्हि सूत्रकारः+ वा किम्+इति प्रमेयाद्यनुद्देशेन प्रमाणं प्रथमम्+उद्दिष्टवान् |
 सत्यम् |
 मानाधीना मेयसिद्धिः+इति न्यायेन सूत्रकारेण प्रथमम्+उद्दिष्टं तदनुसारेण प्रमाणलक्षणं प्रथमम्+उच्यते+ इति+आह ? तत्र+अपि+इति |
 तेषु प्रमाणादिपदार्थेषु+इत्यर्थः |
 तावच्छब्दः क्रमार्थः |
 क्रमेण प्रमेयादेः+अपि लक्षणं लक्ष्यते+ इति+अभिप्रायः |
 प्रमाकरणम्+इति प्रमायाः+ यत्+करणं तत्+प्रमाणम् |
 अत्र च प्रमीयते येन तत्+प्रमाणम्+इति करणव्युत्पत्तिः+आश्रयणीया |
 ननु प्रमितिः प्रमाणम्+इति भावव्युत्पत्तिः अप्रमितिरूपस्य+अपि चक्षुरादेः प्रमाकरणत्वाभ्युपगमात् |
 प्रमितिः प्रमाणम्+इत्युक्ते बोधस्वभावस्य+एव प्रमाणत्वं स्यात्+न+अबोधस्वभावस्य |
 तस्मात्+बोधस्वभावस्य च+अबोधस्वभावस्य च प्रमाणत्वम्+अस्ति+इति करणव्युत्पत्तिः+एव+आश्रयणीय+इति पूर्वापरपर्यालोचनविधुरं मन्दं प्रति लक्ष्यलक्षणविभागं करोति - तत्र+इति |
 तत्र लक्षणवाक्ये प्रमाकरणम्+इत्यनेन लक्षणं निर्दिश्यते |
 प्रमाणम्+इत्यनेन लक्ष्यम्+इत्यर्थः |
 ननु प्रमाकरणं चेत् प्रमाणं तर्हि तस्य फलं वक्तव्यम् |
 यद्यत्करणं तत्+तत्+फलवत्+इति व्याप्तेः सद्भावात् इति+अभिप्रायेण शङ्कते - ननु+इति |
 नियमः+ व्याप्तिः+इत्यर्थः |
 परिहरति - सत्यम्+इति |
 अर्धाङ्गीकारे सति+अशब्दः प्रयोज्यः |
 नियमः+अङ्गीक्रियते वक्तव्यत्वं न+अङ्गीकृतम्+उक्तत्वात्+इति+अभिप्रायः |
 फलशब्दस्य+अपि+अर्थः+ न ज्ञायते इति वदन्तं प्रति+आह ? फलं साध्यम्+इति |
 फलनिष्पत्तौ+इति+अस्मात्+धातोः+निष्पन्नत्वात् फलशब्दस्य साध्यत्वम्+अर्थ इत्यर्थः |
 अत्र+अनुरूपं दृष्टान्तं स्फुटम्+आचष्टे - छिदाकरणस्य+इति |
 छिदा द्वैधीभावः+ इति भावः |
 प्रमास्वरूपम्+अजानानः+तज्जिज्ञासुः पृच्छति-

104.
का पुनः+इति |
 प्रमा कीदृशी+इत्यर्थः |
 प्रमाणलक्षणनिरूपणवेलायां प्रमाप्रश्नस्य कः प्रसङ्गः+ इत्यतः+ आह ? यस्याः+ इति |
 सा प्रमा पृच्छ्यते+ इति पूर्वेण+अन्वयः |
 उत्तरं वक्तुं प्रतिजानीते - उच्यते+ इति |
 प्रमालक्षणम्+आह ? यथार्था+इति |
 यथार्थः+च+असौ+अनुभवः+च+इति समानाधिकरणसमासः |
 न तु यथार्थशब्दस्य 'अव्ययं विभक्ति-' इत्यादिसूत्रेण |
अव्ययीभावसमासे+अलिङ्गम्+अव्ययम्+इति न्यायेन विशेष्यनिघ्नता न+अस्ति+इति चेत्+मा+एवम् |
 यथा+असादृश्ये इति+उत्तरसूत्रेण सादृश्यव्यतिरिक्तेषु योग्यतावीप्सापदार्थानतिवृत्तिलक्षणेषु यथार्थेषु वर्तमानस्य यथाशब्दस्य+अव्ययीभावस्य विहितत्वात् |
 अत्र च सादृश्यस्य विवक्षितत्वात्+अर्थस्य+अनुभवस्य च+अबाधितत्वं सादृश्यम् |
 तथा च+अयम्+अर्थः संपन्नः |
 यथा सदृशः+अबाधितः+अर्थः+ यस्य स तथा+उक्तः |
 तेन यथार्थत्वम्+अर्थाव्यभिचारित्वम्+अर्थक्रियाकारिविषयत्वं च+इत्यादिविकल्पः पराकृतः |
 केचित्+तु यथार्थत्वं संबन्ध(न्धि)विशेषणविशिष्टविषयत्वम्+इति+आचक्षते |
 यथार्थपदव्यावर्त्त्यम्+आह ? यथार्थेति |
 अनवधारणं ज्ञानं संशयः |
 मिथ्याध्यवसायः+ विपर्ययः |
 व्याप्यारोपे व्यापकारोपः+तर्कः+तज्जनितं ज्ञानम्+आहार्यारोपरूपत्वेन+अयथार्थम्+एव तेषां निरासः+ व्यावृत्तीक्रियते+ इत्यर्थः |
 अनुभवपदकृत्यम्+आह ? अनुभवः+ इति |
 स्मृतेः+निरासः+ इति पूर्वेण+अन्वयः |
 अनुभवशब्दार्थम्+आह ? अनुभवः+ इति |
 स्मृतित्वानधिकरणं ज्ञानम्+अनुभवः+ इति भावः |
 प्रमास्वरूपम्+अवगतं करणस्वरूपं न+अवगम्यते+ इति पृच्छति - किं पुनः+इति |
 सार्वपार्षदं व्याकरणम्+इति न्यायेन व्याकरणसूत्रेण+उत्तरम्+आह ? साधकेति |
 'अतिशायने तमबिष्ठनौ' - इति+अतिशायने

105.
तमब्विधानात् |
 तमप्प्रत्ययस्य+अर्थं वदन् विवक्षितम्+अर्थम्+आह ? अतिशयितम्+इति |
 क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं तत्+करणम्+इत्यर्थः |
 अन्ये तु साक्षात्कर्त्रधिष्ठिततम्+असाध्यं यत्क्रियासाधकं तत् करणम्+इति संगिरन्ते |
 ननु 'ण्वुल्तृचौ-' इति सूत्रेण कर्तरि ण्वुल्प्रत्ययस्य विहितत्वात्+साधयती+इति व्युत्पत्त्या साधकत्वं कर्तृरेव+एपपद्यते |
 कर्ता च+अत्र प्रमाता+एव |
 अतः करणस्य साधकत्वम्+एव न+अस्ति |
 साधकतमत्वं तु दूरापास्तम्+एव+इति+आशङ्क्य 'क्रियां कुर्वत्+ हि कारकम्' इति न्यायेन सर्वेषां कारकाणां स्वव्यापारापेक्षया कर्तृत्वसंभवात् करणस्य+अपि कारकत्वापरपर्यायं साधकत्वं संभवति+इति+अभिप्रायेण परिहरति - प्रकृष्टं कारणम्+इति |
 ननु साधकशब्दार्थमजानानं प्रति कारणशब्देन+अर्थः कथ्यते तत्+असंगतम् |
 साधकशब्दवत् कारणस्य+अपि+अप्रसिद्धत्वात् |
 प्रसिद्धेन हि+अप्रसिद्धं बोधनीयम्+अतः+तेन तद्बोधनम्+अयुक्तम्+इति+आशयेन+आशङ्कते - ननु+इति |
 परिहरति - उच्यते+ इति |
 कारणस्य लक्षणम्+आह ? यस्य+इति |
 पूर्वभावः+ नियतः+अवश्यंभावी |
 अनन्यथासिद्धः प्रकारान्तरेण+उपयुक्तः+ न भवति+इत्यर्थः |
 लक्षणस्य लक्ष्यानुगतिं दर्शयति - यथा+इति |
 ननु यस्य कार्यात् पूर्वभावः+अस्ति तत्कारणम्+इति+एतावत्+अस्तु किं नियतग्रहणेन+इति+आशङ्क्य तावति+उक्ते दैवात्+आगते रासभादौ+अतिव्याप्तिः स्यात् |
 अतः+तन्निवारणार्थं नियतग्रहणं कृतम्+इति+आह ? यद्यपि+इत्यादिना न+असौ नियतः+ इति+अन्तेन |
 अनन्यथासिद्धपदेन तन्तुगतरूपादौ+अतिव्याप्तिः+निरस्ता+इति दर्शयितुं तन्तुगतरूपादौ+उक्तलक्षणसद्भावं दर्शयति - तन्तुरूपस्य+इति |
 तन्तुगतरूपादेः+इत्यर्थः |
 ननु तन्तुगतरूपादौ कारणलक्षणम्+अस्ति चेत्+तर्हि पटादिकं प्रति+अपि तन्तुरूपादेः कारणत्वम्+अस्तु+इति शङ्क्यते - किं तु+इति |
 अन्यथा-

106.
सिद्धत्वात्+न+एतत्कारणम्+इति+आह ? अन्यथा+इति |
 अन्यथासिद्धत्वे हेतुम्+आह ? पटरूपा+इति |
 ननु तन्तुरूपं पटं प्रति पटरूपं च प्रति कारणं भवतु कः+ दोषः+ इति+आह ? पटं प्रति+अपि+इति |
 समर्थाल्पकल्पना कल्पनालाघवम्, समर्थानल्पकल्पना कल्पनागौरवम् |
 तत्र केवलं तन्तुभिः+एव पटोत्पत्त्युपपत्तौ तद्गतरूपस्य+अपि कारणत्वकल्पनायां कल्पनागौरवदोषः स्यात् |
 तत्+उक्तं वाचस्पतिमिश्रैः -
'कल्पनालाघवं यत्र तं पक्षं रोचयामहे |

		 कल्पनागौरवं यत्र तं पक्षं न सहामहे ||' इति ||
	उक्तं कारणलक्षणं निगमयति तेन+इति |
 येन कारणेन रासभादिव्यावृत्तये तन्तुरूपादिव्यावृत्तये च नियतानन्यथासिद्धपदाभ्यां भवितव्यं तेन कारणेन+इत्यर्थः |
 अनन्यथासिद्धः+च+असौ नियतः+च स च+असौ पूर्वभावः+च सः+अस्य+अस्ति+इति+अनन्यथासिद्धनियतपूर्वभावि |
 ननु 'न कर्मधारयात्+मत्वर्थीय-' इति विद्यमानत्वात्+कथम्+इत्थं कथ्यतः+ इति चेत्+न |
 तस्य+असार्वत्रिकत्वेन 'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' इत्यादिवदुपपत्तेः |
 तस्य भावः+तत्त्वम्+इति भावः |
 ईदृशः प्रयोगश्चिन्त्यः+ इति व्याकरणपारीणाः+ भणन्ति |
 ननु यस्य कार्यात् पूर्वभावः+ इत्यादिना कारणस्य लक्षणम्+उक्तं तत्र+अवधिभूतकार्यापरिज्ञाने+अवधिमत्+कारणम्+अपि दुर्विज्ञानं स्यात्+इति+आशङ्क्य तत्परिज्ञानार्थं कार्यलक्षणम्+आह ? अनन्यथासिद्धेति |
 पश्चाद्भावि कार्यम्+इत्युक्ते दैववशात् पश्चाद्भाविनि रासभादौ+अतिव्याप्तिः स्यात्+अतः+ उक्तम् - नियतेति |
 तावति+उक्ते तन्त्वपेक्षया पटगतरूपस्य+अपि कार्यता स्यात् तन्निवृत्त्यर्थम्+उक्तम् - अनन्यथासिद्धेति |
 तस्य भावः+तत्त्वं कार्यत्वम्+इत्यर्थः |


107.
स्वाभिमतं कारणलक्षणम्+उक्त्वा परोदीरितं कारणलक्षणं दूषयितुम्+अनुभाषते - यत्+तु+इति |
 यत्+तु+इत्यत्र+तस्य यत्+शब्दस्य तत्+अयुक्तम्+इति+उत्तरत्र स्थितेन तच्छब्देनान्वयः |
 तुशब्दः पूर्वस्मात्+वैषम्यं द्योतयतिः स च नामग्रहणयोग्यः+अपि न भवति+इति सूचयितुं कश्चित्+इति+उक्तम् |
 यच्छब्दार्थम्+आह ? कार्यानुकृतेति |
 कार्येण+अनुकृतौ+अनुविहितौ+अन्वयव्यतिरेकौ तौ यस्य तत्+तथा+उक्तम् |
 पटलक्षणं कार्यं हि तन्तुलक्षणकारणान्वयव्यतिरेकौ+अनुविधत्ते |
 तस्मिन् सति तद्भावः+अन्वयः, तस्मिन्+असति तदभावः+ व्यतिरेकः+ इत्यर्थः |
 अनुभाषितं दूषयति - तत्+अयुक्तम्+इति |
 यत्+तु त्वया+उक्तं तत्+अयुक्तम्+इत्यर्थः |
 ननु तन्त्वादिलक्षणेषु कारणेषु लक्षणस्य सद्भावात् कथं तत्+अयुक्तम्+इति+उक्तम्+इति+आशङ्क्य सर्वकारणानुगमाभावात्+अव्याप्तम्+इदं लक्षणम्+इति वक्तुं तत्र युक्तिम्+आह ? नित्यविभूनाम्+इति |
 नित्यत्वं कालतः+ व्यतिरेकाभावे हेतुः+उक्तः |
 विभुत्वं देशतः+ व्यतिरेकाभावे |
 ततः+च शब्दादिकं प्रति कारणत्वेन प्रसिद्धस्य व्योमादेः+अकारणत्वम्+अनिष्टम्+इत्यर्थः |
 कारणं विभजते - तत्+च+इति |
 चकारः पक्षान्तरव्यावृत्यर्थः |
 तत्+अनेन निमित्तोपादानकारणद्वयवादः+ निराकृतः |
 कथं त्रैविध्यम्+इत्यतः+ आह ? समवायी+इति |
 समवायिकारणम्+असमवायिकारणं निमित्तकारणम्+इति त्रिविधं कारणम्+इत्यर्थः |
 प्रधानत्वेन प्रथमं समवायिकारणस्य तत्प्रत्यासन्नत्वेन+अनन्तरम्+असमवायिकारणस्य पश्चात्+अवशिष्टस्य निमित्तकारणस्य+उद्देशः |
 यथा+उद्देशं समवायिकारणस्य लक्षणम्+आह ? तत्र+इति |
 तत्र तेषु कारणेषु+इत्यर्थः |
 तत्+उदाहृत्य दर्शयति - यथा तन्तवः+ इति |
 तन्तवः समवायिकारणम्+इति लिङ्गवचनव्यत्ययः+ नित्यनपुंसकत्वेन जात्यभिप्रायेण च वेदाः प्रमाणम्+इत्यादिवत्+द्रष्टव्यः |
 लक्षणानुगतिं दर्शयति - तन्तुषु+एव+इति |
 हि प्रसिद्धौ |
 ननु पटः स्वोत्पत्तिवेलायां कारणत्रयसंबद्धः+ एव+उत्पद्यते |
 ततः+च+एकत्र समवैति न+अन्यत्र+इति+एतत्+वैषम्यं कथम्+उपपद्यते+ इति+आशयेन+आशङ्कते - ननु+इति |
 अर्धाङ्गीकारेण परिहरति - सत्यम्+इति |
 संबद्धत्वे समाने+अपि+एकत्र समवायलक्षणेन संबन्धेन संबन्धः, अपरत्र संयोगलक्षणेन+इति वैषम्यम्+अस्ति+इति वक्तुं संबन्धद्वैविध्यम्+अभिधत्ते - द्विविधः+ इति |
 ते एव द्वे विधे दर्शयति - संयोगः+ इति |
 प्रत्यक्षत्वेन प्रसिद्धं संयोगं प्रथमम्+उद्दिश्य समवायनिरूपणाधीननिरूपणत्वेन संयोगं परित्यज्य समवायस्य प्रथमं लक्षणम्+आह - तत्र+अयुतसिद्धयोः+इति |
 संयोगस्य लक्षणम्+आह - अन्ययोः+इति |
 युतसिद्धयोः संबन्धः संयोगः+ इति+अर्थः |
 'यु मिश्रणामिश्रणयोः' इत्यस्य धातोः प्रतियोगितदभाववाचकत्वेन तयोः+अर्थयोः कतरस्मिन्+अर्थे पर्यवसानम्+इति+अभिप्रायेण पृच्छति - कौ+इति |
 अमिश्रणार्थत्वम्+अत्र विवक्षितम्+इति+आह ? ययोः+मध्ये+ इति |
 संबन्धः+ हि संबन्धिभ्यां भिन्नः+तदाश्रितः+च+एकः+च+इति |
 संबन्धस्य द्विनिष्ठत्वात्+ ययोः संबन्धिनोः+मध्ये एकः संबन्धि+अपरं संबन्धिनम्+आश्रित्य+एव+अवतिष्ठति तौ+अयुतसिद्धौ |
 अपृथक्+सिद्धौ+इत्यर्थः |
 अस्मिन्+अर्थे ग्रन्थान्तरसंवादं दर्शयति - तत्+उक्तम्+इति |
 अयुतसिद्धौ+उदाहृत्य दर्शयति - यथा+इति |
 तन्त्वादिः+अवयवः, पटादिः+अवयवी |
 रूपादिः+गुणः, पृथिव्यादिः+गुणी |
 उत्क्षेपणापक्षेपणादिरूपा क्रिया, तदाधारः क्रियावान् |
 सत्ता द्रव्यत्वादिः+जातिः, पृथिव्यादिः+व्यक्तिः |
 पञ्चमपदार्थः+ व्यावर्तकशिरोमणित्वेन प्रसिद्धः+ यावन्नित्यद्रव्यवृत्तिः+यः सः+ विशेषः, नित्यानि तु द्रव्याणि पृथिव्यप्तेजोवायुरूपाः+चतुर्विधाः परमाणवः, आकाशकालदिगात्ममनांसि |
 ननु तन्तवः

109.
पटव्यतिरेकेण+अन्याश्रिता अवतिष्ठन्ते |
 तत्+कथम्+अयुतसिद्धत्वं तन्तुपटयोः+इति+आशङ्क्य पटः+तन्तुव्यतिरेकेण न+अवतिष्ठते+ इति परिहरन् पञ्चसु स्थलेषु+अपृथक्सिद्धत्वं दर्शयति - अवयव्यादयः+ इति |
 किं सर्वदा+इत्थम्+अवतिष्ठन्ते |
 न+इति+आह ? अविनश्यन्ते+ इति |
 विनश्यन्तः कथम्+इति+आह ? विनश्यत्+इति |
 विनश्यन्ति+अवस्था येषां ते तथा+उक्ताः |
 विनश्यताम्+आश्रयम्+अन्तरेण+अवस्थानम्+उदाहरणमुखेन दर्शयति - यथा+इति |
 अथ का+इयं विनश्यत्ता+इत्यतः+ आह ? विनश्यत्ता+इति |
 विनश्यतां भावः+ विनश्यत्ता |
 विनाशे ध्वंसे यानि कारणानि तेषां सामग्री पौष्कल्यं तस्य संनिधिः+एव सांनिध्यम्+इत्यर्थः |
 ननु+अवयवावयव्यादीनाम्+अयुतसिद्धत्वम्+अस्तु तन्तुपटयोः किम्+आयातम्+अतः+ आह ? तन्तुपटौ+इति |
 फलितम्+आह ? तेन+इति |
 येन+अवयवावयविभावः+तेन+इत्यर्थः |
 तत्र हेतुम्+आह ? अयुतसिद्धत्वात्+इति |
 ननु तन्तुपटवत् पटतुर्योः+अपि किं समवायः+अस्ति |
 न+इति+आह ? पटतुर्योः+इति |
 पटतुर्योः+तथा न भवतीत्यर्थः |
 कुत इति+आह ? अयुतेति |
 अयुतसिद्ध्यभावम्+एव दर्शयति - न हि तुरी+इति |
 तुरीपटौ परस्परपरिहारेण पृथगाश्रयाश्रितत्वेन पृथक्सिद्धौ+इत्यर्थः |
 कः+तर्हि तुरीपटयोः संबन्धः+ इत्यतः+ आह ? अतः+ इति |
 यतः+तौ पृथक्सिद्धावतः+ इत्यर्थः |
 उपपादितं पटस्य तन्तुसमवेतत्वं निगमयति - तत्+एवम्+इति |
 तत्+तस्मात् कारणात्+एवम्+उक्तया रीत्या पटः+तन्तुसमवेतः+ न तुर्यादिसमवेतः+ इति भावः |
 एवम्+अपि तन्तूनाम्+एव समवायिकारणत्वं कथम्+इति+आशङ्क्य समवायिकारणलक्षणयोगात्+इति व्यक्तम्+उक्तं तल्लक्षणं स्मारयति - यत्+समवेतम्+इति |
 परमप्रकृतम्+उपसंहरति - अतः+ इति |
 समवायिकारणलक्षणयोगात्+इत्यर्थः |
 एवकारः+ व्यवच्छेदं दर्शयति - न तुर्यादीति |
 ननु तन्तुवत्पटः+अपि किं समवायिकारणं भवति? पटः स्वगतरूपादिकं प्रतीत्य+आह ? पट+च+इति |
 उक्तं न्यायम्+अन्यत्र+अपि+अतिदिशति - एवं मृत्पिण्डः+ इति |
 समवायिकारणलक्षणयोगात्+मृत्पिण्डः+ घटं प्रति समवायिकारणम् घटः+च स्वगतरूपादिकं प्रतीत्यर्थः |
 ननु घटस्य तद्गतरूपादेः+च समानसमयोत्पन्नत्वेन पूर्वापरभावनिबन्धनः कार्यकारणभावः+ न संभवति+इति शङ्कते - ननु यदा+वा+इति |
 यदा यस्मिन् काले तदा तस्मिन् काले+ इत्यर्थः |
 अस्तु समानकालीनं जन्म ततः किम्+इत्यतः+ आह - अतः+ इति |
 समानग्रामाः+ वयम्+इत्यादिवत्+अत्रत्यः समानशब्दः+ एकतावचनः एककालीनत्वात्+इति+अर्थः |
 एककालीनत्वेन कार्यकारणभावाभावे दृष्टान्तम्+आह ? सव्येतरेति |
 वामदक्षिणविषाणवत्+इति+अर्थः |
 तत्र हेतुम्+आह ? पौर्वापर्येति |
 पूर्वं च+अपरं च पूर्वापरे तयोः+भावः पौर्वापर्यं तदभावात् |
 पूर्वभावि कारणम्, पश्चाद्भावि कार्यम्+इति वक्तव्यम् |
 एककालीनयोः+तयोः पूर्वापरभावात् कार्यकारणभावः+ न संभवति+इत्यर्थः |
 ननु घटादिः स्वगतरूपादिकं प्रति कारणं न संभवति+इति चेत्+मा भूत्+नाम समवायिकारणं तु भवतु+इति+आशङ्क्य+आह ? अतः+ इति |
 कारणत्वाभावात्+इति+अर्थः |
 कारणत्वाभावे समवायिकारणस्य का हानिः+इत्यतः+ आह ? कारणेति |
 कारणत्वसामान्याभावे तद्विशेषरूपत्वं समवायिकारणत्वं न संभवति |
 प्रमाणत्वाभावे प्रत्यक्षत्वादिवत्+इति+अर्थः |


111.
परिहारं वक्तुं प्रतिजानीते - अत्र+इति |
 अस्मिन्+चोद्ये परिहारः+ उच्यते+ इत्यर्थः |
 यदवादि पूर्ववादिना समसमयजातत्वेन पूर्वापरभावाभावात् कार्यकारणभावः+ न+अस्ति+इति तत्र मूले कुठारं निदधाति - न गुणेति |
 कथं तर्हि जन्म+इति शङ्कते - किं तु+इति |
 भिन्नकालं जन्म+इति+आह ? द्रव्यम्+इति |
 ननु त्वया+उच्यते भिन्नकालीनं जन्म+इति मया+उच्यते समानकालीनम्+इति जन्म केवलं वाचि कलहः+ वर्तते किम्+अत्र विनिगमकम्+इति+आशङ्क्य समानकालोत्पत्त्यङ्गीकारे बाधकसद्भावाद्भिन्नकालोत्पत्तिः+अङ्गीकर्तव्या+इति+आह ? समानकालोत्पत्तौ+इति |
 अभ्युपगम्यमानायाम्+इति शेषः |
 सर्वकारणमेलनं सामग्री+इत्यर्थः |
 अयं गुणः+असौ गुणवान्+इति प्रत्यक्षेण+उपलभ्यमानः+ भेदः+ न स्यात्+इति+अर्थः |
 एकसामग्रीकत्वे+अपि कार्यभेदः+ भवतु+इति+आशङ्क्यमानं प्रति+आह ? कारणभेदेति |
 अत्रत्यः कारणशब्दः सामग्रीवचनः |
 अनेककारणजन्यस्य+अपि पटस्य+एकत्वदर्शनात् कारणभेदनियतः कार्यभेदः+ न भवति किं तु सामग्रीभेदनियतः |
 अयं भावः - दृश्यमानः कार्यभेदः सामग्रीभेदव्याप्तः सन् सामग्रीभेदम्+अवगमयति यथा+अग्निव्याप्तः+ धूमः+अग्निम्+इति |
 उपपादितं घटस्य रूपादिकं प्रति समवायिकारणत्वम्+उपसंहरति - तस्मात्+इति |
 भिन्नकालोत्पत्तेः साधितत्वात् पूर्वभावित्वेन कारणं यत्समवेतम्+इत्यादिलक्षणयोगात् समवायिकारणम्+अपि भवति+इत्यर्थः |
 अस्मिन् पक्षे सामग्रीभेदाभावे कार्यभेदः+ न स्यात्+इति दोषः+ भाषितः सः+अपि न+अस्ति सामग्रीभेदसद्भावात्+इति+आह ? तदा+इति |
 घटस्य रूपादिकं प्रति कारणत्वपक्षः+ इत्यर्थः |
 सामग्रीभेदसद्भावं दर्शयति - घटः+ हि+इति |
 कुतः+ इति+आशङ्क्य कारणत्वे पूर्वभावित्वं कार्यत्वे पश्चाद्भावित्वं वक्तव्यं तदभावात्+इति+आह ? एकस्य+इति |
 ननु+एकस्य+अपि पूर्वत्वम्+अपरत्वं वा+अस्तु कः+ दोषः+ इति+आशङ्क्य भेदसमानाधिकरणत्वात्+एकस्मिन् वस्तुनि पूर्वापरभावः+ न संभवति+इति+आह -

112.
न हि+इति |
 ननु घटः+ घटं प्रति कारणं मा भवतु स्वरूपादिकं प्रति किं न भवति |
 भवति+एव पूर्वभावित्वात्+इति+आह ? स्वगुणान्+इति |
 ननु घटस्य स्वगतगुणान् प्रति कारणत्वार्थं प्रथमे क्षणे यदि निर्गुणत्वं कक्षीक्रियते तर्हि तस्य+अचाक्षुषत्वम्+अद्रव्यत्वं च+इति दोषद्वयं प्रादुःष्यात्+इति शङ्कते - ननु+एवं सति+इति |
 घटस्य निर्गणत्वे सति प्रथमे क्षणे घटः+चक्षुर्जन्यज्ञानविषयः+ न स्यात्+इति+अर्थः |
 तत्र हेतुम्+आह ? अरूपिद्रव्यत्वात् |
 द्रव्यत्वात्+इत्युक्ते चक्षुषा गृह्यमाणे पटादौ+अनैकान्तिका स्यात् |
 अतः+ उक्तम्+अरूपीति |
 अरूपित्वात्+इत्युक्ते रूपरहिते चक्षुषा गृह्यमाणे च रूपादौ व्यभिचारः+तदर्थम्+उक्तं द्रव्यत्वात्+इति |
 तत्र दृष्टान्तम्+आह ? वायुवत्+इति |
 तर्हि कथंभूतं द्रव्यं चाक्षुषं भवति+इति+अपेक्षायाम्+आह ? तदा+एव+इति |
 परमाणुद्व्यणुकयोः+अद्भूतरूपत्वे+अपि चाक्षुषत्वाभावात्+महत्वे सति+इति+उक्तम् |
 महत्त्वे+अपि व्योमादेः+अचाक्षुषत्वात्+रूपवत्+इति+उक्तम् |
 महत्त्वे रूपवत्त्वे सति तप्तजलस्थितस्य+अग्नेः+चाक्षुषत्वाभावात्+उद्भूता+इति+उक्तम् |
 न केवलं घटस्य निर्गुणत्वे चाक्षुषत्वाभावः+ दोषः+ द्रव्यत्वाभावे+अपि स्यात्+इति+आह ? अद्रव्यं च+इति |
 कुतः+ इति+आह ? गुणाश्रयत्वेति |
 ननु मा+अस्तु गुणाश्रयः+, द्रव्यं तु स्यात्+इति+आशङ्क्य द्रव्यलक्षणाभावात्+द्रव्यं न संभवति+इति+आह ? गुणाश्रये+ इति |
 त्वदुक्तयोः+र्दोषयोः+मध्ये प्रथमस्य दोषत्वम्+एव न+अस्ति |
 प्रामाणिकपरित्यागाप्रामाणिकस्वीकारयोः+अन्यतरस्वीकारत्वाभावात् |
 द्वितीयः+तु दोषः परिह्रियते+ इति+अभिप्रायेण परिहरति -

113.
सत्यम्+इति |
 अचाक्षुषत्वापादनस्य दोषत्वं न+अस्ति+इति+आह ? प्रथमे+ इति |
 परमसूक्ष्मपदेन परमाण्वादिवत्+इन्द्रियग्रहणानर्हत्वं विवक्ष्यते तदा ग्रहणाभावे का हानिः |
 न किंचित्+अनिष्टम्+इत्यर्थः |
 ननु प्रथमे क्षणे चक्षुषा न गृह्यते चेत्+तर्हि कदा गृह्यते+ इति बुभुत्सायाम्+इत्थं निर्णयः+ इति+आह ? तेन+इति |
 येन कारणेन ग्रहणानर्हत्वेन+अग्रहणं न दोषः+तेन+एतत्+वक्ष्यमाणं व्यवस्थितं निश्चितम्+इत्यर्थः |
 एतच्छब्दार्थम्+आह ? निर्गुणः+ एव+इति |
 उत्पन्नं द्रव्यं क्षणम्+अगुणं तिष्ठति+इति न्यायेन प्रथमं निर्गुणम्+एव+उत्पद्यते |
 तदा ग्रहणयोग्यत्वाभावात्+न गृह्यते |
 द्वितीयादिक्षणेषु ग्रहणयोग्यतया गृह्यते+ इत्यर्थः |
 यत्+आपादितम्+अद्रव्यत्वं तत्+तु न+अस्ति+एव+इति+आह ? न च+इति |
 तत्र हेतुम्+आह ? समवायिकारणम्+इति |
 प्रथमे क्षणे घटस्य पश्चाद्भाविनः स्वगुणान् प्रति समवायिकारणत्वेन द्रव्यलक्षणयोगात्+द्रव्यत्वम्+उपपद्यते+ इति भावः |
 गुणाश्रयत्वलक्षणेन+अपि भवितव्यम्+इति चेत्+तत्+अपि+अस्ति+इति+आह ? योग्यतया+इति |
 गुणाश्रयत्वं नाम गुणात्यन्ताभावानधिकरणत्वं तस्य सद्भावा(तत्संभवा)त्+इति भावः |

	समवायिकारणं सप्रपञ्चं निरूप्य क्रमप्राप्तसमवायिकारणं निरूपयितुम्+उपक्रमते - असमवायी+इति |
 समवायिकारणप्रत्यासन्नम्+असमवायिकारणम्+इत्युक्ते तन्तुरूपादौ+अतिव्याप्तिः |
 पटसमवायिकारणतन्तुसमवेतत्वात् |
 अतः+ उक्तम् - अवधृतसामर्थ्यम्+इति |
 तन्तुरूपादेः पटरूपजननोपक्षीणत्वेन+अवधृतसामर्थ्यभावाभावात्+अवधृतसामर्थ्यम्+असमवायिकारणम्+इति+उक्ते निश्चितकरणत्वे तन्त्वादौ+अतिव्याप्तिः |
 अतः+ उक्तं समवायिकारणप्रत्यासन्नम्+इति |
 तन्त्वादेः पटादिकं प्रति समवायिकारणत्वेन तत्प्रत्यासन्नवत्वाभावात्+इति भावः |
 किमत्र+उदाहरणं तत्र+आह ? यथा+इति |
 तन्तुसंयोगे लक्षणसद्भावं दर्शयति - तन्तुसंयोगस्य+इति |
 तन्तूनां गुणित्वात् संयोगस्य च गुणत्वात् तन्तुसमवेतः संयोगः कारणलक्षणलक्षितत्वात्+च कारणं तस्मात्+असमवायिकारणम्+इत्यर्थः |
 पटरूपस्य किम्+असमवायिकारणम्+इति+आकाङ्क्षायाम्+आह ? तन्तुरूपम्+इति |
 ननु तन्तुरूपस्य कारणत्वसद्भावे+अपि तन्तुसमवेतत्वेन समवायिकारणसमवेतत्वाभावात्+असमवायिकारणत्वं न संभवति+इति+अभिप्रायेण शङ्कते - ननु पटेति |
 परिहरति - मा+एवम्+इति |
 तत्र हेतुम्+आह ? समवायी+इति |
 प्रत्यासत्तिः+द्विधा |
 कारणैकार्थप्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिः+च+इति |
 तत्र तन्तुसंयोगवत् स्वकार्येण पटेन सह+एकस्मिन्+तन्तुलक्षणे+अर्थे प्रत्यासत्त्यभावे+अपि तन्तुरूपस्य पटरूपं प्रति कारणेन पटेन सह+एकस्मिन्+तन्तुलक्षणे+अर्थे प्रत्यासत्तिसद्भावात् समवायिकारणप्रत्यासन्नत्वं युज्यते+ इति भावः |
 निमित्तकारणस्य लक्षणम्+आह ? निमित्तेति |
 कारणं निमित्तकारणम्+इत्युक्ते समवायिकारणे तन्त्वादौ+अतिव्याप्तिः+तदर्थम्+उक्तम् - यत्+न समवायिकारणम्+इति |
 तावति+उक्ते तन्तुसंयोगादौ+अतिव्याप्तिः |
 अतः+ उक्तम् - न+अपि+असमवायिकारणम्+इति |
 कारणपदं विहाय तावत्युक्ते रासभादौ+अतिव्याप्तिः |
 अतः+ उक्तम् - कारणम्+इति |
 कारणलक्षणलक्षितम्+इत्यर्थः |
 किम्+अत्र+उदाहरणं तत्र+आह ? यथा+इति |
 ननु+उक्तं त्रिविधकारणं सर्वस्य+अपि कार्यस्य किं विद्यते न वा+इति विषये निर्णयम्+आह ? तत्+एतत्+इति |
 तल्लक्षितम्+एतत्+उदाहृतं त्रिविधं समवायिकारणादिभेदेन त्रिप्रकारं कारणं भावानां भावरूपाणां कार्याणाम्+एव+उपपद्यते+ इत्यर्थः |
 भावत्वं नाम नञर्थानुल्लिखितधीविषयत्वम् |
 अभावस्य तु कथम्+इत्यतः+ आह ? अभावस्य+इति |


115.
निमित्तम्+एव इतरत् कारणद्वयं न+अस्ति+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? तस्य+इति |
 अभावस्य समवेतत्वाभावेन यत्समवेतम्+इत्यादिना लक्षितं समवायिकारणं न संभवति |
 अतः+ एव तत्प्रत्यासत्त्यभावात्+असमवायिकारणम्+अपि न भवति |
 मुद्गरप्रहारादिनिमित्तमात्रजन्यः+ घटादिप्रध्वंसः+ इत्यर्थः || अभावस्य समवेतत्वाभावे हेतुम्+आह ? समवायस्य+इति |
 समवायस्य द्वयोः+भावयोः+धर्मत्वेन+अभावस्य समवायासंभवात्+इति+अर्थः |
 तत्+अलं प्रसक्तानुप्रसक्त्या प्रकृतम्+अनुसरामि+इति+अभिप्रायेण प्रकृतम्+अनुसरन्+उक्तं कारणलक्षणं निगमयति - तत्+एतस्य+इति |
 यस्मात् कारणात्करणलक्षणान्तर्गततया प्रसक्तं कारणस्वरूपं निरूपितं तत्+तस्मात्+कारणात्+एतस्य पूर्वोक्तस्य त्रिप्रकारस्य कारणस्य मध्ये यत्कारणं कथम्+अपि केन+अपि प्रकारेण+अतिशयसहितं तत्+एव करणम्+इत्यर्थः |
 कथम्+अपि+इति वदतः+अयम्+अभिप्रायः - प्रमातृप्रमेययोः सतोः+अपि यदभावात्+प्रमानुत्पादकत्वं सः+अतिशयः |
 यदनन्तरं प्रतिपत्तेः+जन्म च+असतः साधारणकारणता वा प्रमाकरणानुग्राहकत्वं वा+अव्यभिचारितार्थत्वं वा+इत्यादयः प्रकाराः सूरिभिः+उत्प्रेक्षिताः |
 तत्र केन+अपि प्रकारेण+इति स्वाभिमतम्+अतिशयं स्वयम्+एव स्पष्टीकरिष्यति+अविलम्बेन प्रमोत्पादकत्वम्+अतिशयः+ इति |
 प्रमालक्षणं निगमयति - तेन+इति |
 येन कारणेन प्रमाकरणे निरूपिते तेन |
 एवम्+उक्तया रीत्या लक्षणं व्यवस्थितम्+एव निश्चितम्+एव+इत्यर्थः |
 किं तल्लक्षणं तत्र+आह ? प्रमा+इति |
 ननु लक्षणान्तरे परिपन्थिनि जाग्रति कथमस्य व्यवस्थितत्वम्+इति+आशङ्क्य पराभिमतं प्रमाणलक्षणम्+अनूद्यावद्यति - यत्+तु+इत्यादिना तत्+न+इति+अन्तेन |
 सर्वे गत्यर्था, ज्ञानार्थाः+ इति न्यायेन+अनधिगतस्य+अज्ञातस्य+अर्थस्य गन्तृ अवभासकम्+अज्ञातार्थावगाहि ज्ञानं प्रमाणं प्रमितिः |
 अन्यथा स्मृतेः+अपि प्रामाण्यप्रसङ्गात्+इति शङ्कितुः+अभिप्रायः |
 ननु तृन्नन्तत्वेन 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति षष्ठीप्रतिषेधात्+च+षष्ठीसमासासंभवः |
 तृजन्तत्वे तु तृजकाभ्यां कर्तरी+इति षष्ठीसमासस्य+एव प्रतिषेधः+ इति चेत्+मा+एवम् |
 उभयत्र कृद्योगलक्षणायाः षष्ठ्याः प्रतिषेधे+अपि शेषलक्षणां षष्ठीम्+आदाय समाससिद्धेः+इति |
 तत्+न+इति+उक्तं तत्र युक्तिं वक्ति - एकस्मिन्+इति |
 धारारूपेण वहन्ति+इति धारावाहीनि धारावाहीनि+एव धारावाहिकानि |
 स्वार्थे कः प्रत्ययः |
 न च ज्ञाते ज्ञानं न+उत्पद्यते इति युक्तम् |
 सामग्र्याः प्रतिबन्धाभावात् |
 जातम्+अपि ज्ञानं प्रमाणं न भवति ज्ञातुः+अनपेक्षितत्वात्+इति चेत्+न |
 प्रामाण्यस्य तदायत्तत्वाभावात् |
 अनिच्छतः+अपि पथि गच्छतः पुंसः+ दुर्गन्धज्ञानादौ तथात्वदर्शनात् |
 न च स्मृतेः प्रामाण्यप्रसङ्गः |
 अनुभवपदेन व्यावृत्तिसिद्धेः+इति संतोष्टव्यम्+आयुष्मता+इति |
 ननु घटस्य+एकत्वे+अपि विशेषणीभूतानां कालकलारूपाणां क्षणानाम्+अन्योन्यत्वेन तद्विशेषण(णा?)विशिष्टविषयाणि+अपि ज्ञानान्यनधिगतार्थानि भविष्यन्ति+इति शङ्काम्+अनूद्य पराकरोति - न च+इति |
 तत्र हेतुम्+आह ? सूक्ष्मा+इति |
 सूक्ष्मकालभेदग्रहाभ्युपगमे दोषम्+आह ? भेदग्रहः+ इति |
 क्रिया क्रियातः+ विभागः+

117.
विभागात् पूर्वसंयोगनाशः उत्तरसंयोगोत्पत्तिः+इति न्यायेन प्रसिद्धकालभेदानां क्रियादिसंयोगान्तानां चतुर्णां शतपत्रशतं मया सूच्या युगपद्भिन्नम्+इति यौगपद्याभिमानः सर्वलोके प्रसिद्धः+ न स्यात्+इति भावः |
 ननु प्रमाकरणं प्रमाणम्+इति+उक्तं तत्र किं करणम्+इति+अपेक्षायां साधकतमं करणम्+इति+उक्तम् |
 ततः+च सर्वेषां कारणानां क्रियाप्रसिद्ध्यै व्यापारित्वाविशेषात्+ व्यापारवत्+करणम्+इति व्यापारवत्त्वेन कर्त्रादिवैलक्षण्यस्य दुर्ज्ञानत्वात् संदिहानः पृच्छति - ननु+इति |
 उत्तरम्+आह ? उच्यते+ इति |
 प्रमातरि सति प्रमा भवति न भवति च, प्रमेये सति+अपि भवति न भवति च |
 इन्द्रियसंयोगादौ तु सति भवति+एव+इति+अनेन+अतिशयेन प्रमात्रादिवैलक्षण्यस्य सिद्धेः+तस्य+एव करणत्वं न+अन्यस्य+इत्यर्थः |
 उपपादितम्+अर्थम्+उपसंहरति - अतः+ इति |
 यतः कर्त्रादिवैलक्षण्यं निरूपितम्+अतः प्रमाकरणत्वात्+इन्द्रियसंयोगादिः+एव+अर्थः प्रमाणम्+इत्यर्थः |
 इन्द्रियसंयोगादिः+इति |
 इन्द्रियं च संयोगः+च तावादी यस्य सः+ तथा+उक्तः |
 आदिशब्देन निर्विकल्पकज्ञानादि गृह्यते |
 पुल्लिङ्गत्वनिर्वाहाय+अर्थशब्दः+अध्याहर्तव्यः |
 प्रमाणसामान्यलक्षणं सप्रपञ्चम्+अभिधाय विशेषलक्षणानि वक्तुं विभजते - तानि+इति |
 प्रमाकरणत्वलक्षणेन लक्षितानि+इत्यर्थः |
 तान्+एव चतुरः प्रकारान् भगवदक्षपादसूत्रसंवाददर्शनेन द्रढयति - तथा च+इति |
 सूत्रम्+अपि प्रमाणचतुष्टयं प्रतिपादयति+इत्यर्थः |
 प्रमाणचतुष्टयप्रतिपादकं सूत्रं पठति - प्रत्यक्षेति |
 प्रमाणप्रमेयेत्यादिना प्रथमसूत्रेण षोडश पदार्थान्+उद्दिश्य तत्त्वज्ञानात्+मोक्षप्राप्तिः+भवति+इति+अभिधाय(प्रायः?)तत्तत्त्वज्ञानं कथं मोक्षं साधयति+इति+अपेक्षायां 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम्+उत्तरोत्तरापाये तदनन्तराभावात्+इति' द्वितीयसूत्रेण यदा तत्त्वज्ञानात्+मिथ्याज्ञानम्+अपैति तदा मिथ्याज्ञानापाये दोषाः अपयान्ति तदपाये प्रवृत्तिः+अपैति तदपाये जन्म+अपैति जन्मापायात्+एकविंशतिप्रभेददुःखोच्छेदलक्षणः+ मोक्षः सेत्स्यति+इति प्रतिपाद्य भगवता गौतमेन प्रथमोद्दिष्टस्य प्रमाणपदार्थस्य प्रत्यक्षानुमानेत्यादिना+अनेन तृतीयसूत्रेण विभागः कृतः |
 अतः+चत्वारि+एव प्रमाणानि |
 न त्रीणि न+अपि पञ्च विभागस्य न्यूनाधिकसंख्याव्यवच्छेदपरिच्छेदकत्वात् |
 अन्यथा लक्षणचतुष्टयाभिधानात्+एव प्रमाणचतुष्टयसिद्धेः+विभागस्य वैफल्यप्रसङ्गात्+इति भावः |
 इतरप्रमाणमूलत्वेन ज्येष्ठत्वात् प्रत्यक्षस्य प्रथमं पृथक् प्रमाणत्वेन प्रसिद्धत्वात्+विप्रतिपन्नपुरुषप्रतिपादकत्वेन प्रधानत्वात्+अनन्तरम्+अनुमानस्य तदनु प्रत्यभिज्ञानप्रत्यक्षरूपत्वात्+उपमानस्य+अनुमानान्तर्भावनिराकरणार्थं सूत्रकारेण+अनुमानानन्तरम्+उपदिष्टत्वात्+च+उपमानस्य पश्चाच्छब्दस्य+उद्देशः+ इति विवेकः |
 ननु प्रत्यक्षम्+इत्यत्र कः समासः |
 यद्यक्षमक्षं प्रति वर्तते इति+उपकुम्भादिवत्+अव्ययीभावः+ विधीयते तदा विशेष्यनिघ्नता भज्येत |
 अथ 'कुगतिप्रादयः' इति प्रतिगतमक्षं प्रत्यक्षम्+इति तत्पुरुषः+ इष्यते |
 एवम्+अपि 'परवत्+लिङ्गं द्वन्द्वतत्पुरुषयोः' इति सः+ दोषः+तदवस्थः+ एव+इति चेत् पीतपातञ्जलजलानाम्+एतत्+चोद्यं चमत्कारं न करोति |
 वार्तिककृता कात्यायनेन तत्र+एवं 'प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः' इति परवल्लिङ्गतायाः प्रतिषेधेन+अभिधेयलिङ्गतोपपत्तेः+चक्षुरादौ प्रत्यक्षशब्दस्य गोपङ्कजादिवत्+रूढ्या वृत्त्युपपत्तेः+इति |
 तत्+अलं विस्तरेण संग्रहव्याख्याने इति प्रत्यक्षस्य लक्षणं वक्तुम्+आकाङ्क्षाम्+उद्भावयति - किं पुनः+इति |
 पुनःशब्दः+ वाक्यालङ्कारे |
 प्रत्यक्षस्य लक्षणम्+इति प्रश्नस्य+अर्थः |
 तल्लक्षणम्+अभिधत्ते - साक्षात्कारिणि+इति |
 साक्षात्कारिणी च+असौ प्रमा च सा तथा+उक्ता |
 स्त्रियाः पुंवद्भाषितपुंस्कादनङ् |
 समानाधिकारे स्त्रियाम्+अपूरणीप्रियादिषु इति पुंवद्भावः |
 तस्याः करणं प्रत्यक्षम्+इत्यर्थः |
 कीदृशी सा साक्षात्कारिणी प्रमा+इति जिज्ञासायाम्+आह ? साक्षात्कारिणि+इति |
 ननु+इन्द्रियजन्यत्वम्+अनुमित्यादीनाम्+अपि+अस्ति ज्ञानमात्रस्य मनोजन्यत्वात्+इति चेत् तत्+असारम् |
 अज्ञानकरणजन्यज्ञानानुवृत्तः+ ज्ञानकरणजन्यव्यावृत्तौ धर्मविशेषः साक्षात्तत्त्वम्+इति निरुच्यमानत्वात्+इति |
 साक्षात्कारिप्रमायाः+ भेदम्+आह ? सा+इति |
 कुतः+ द्वैविध्यम्+इत्यतः+ आह ? सविकल्पकेति |
 सकलव्यवहारनिदानत्वेन प्रसिद्धस्य सविकल्पकस्य प्रथमम्+उद्देशः |
 निर्विकल्पकज्ञानानङ्गीकारे संबन्धिदर्शनात् संबन्ध्यन्तरे स्मृतिः+उत्पद्यते+ इति न्यायेन वाचकशब्दस्मरणभावात् सविकल्पकम्+एव न+उदयम्+आसादयेत्+इति द्वैविध्यसिद्धिः+इति भावः |
 तत्करणभेदम्+आह ? तस्याः करणम्+इति |
 कथं त्रयः प्रकाराः+ इति+आशङ्क्य तान्+एव प्रकारान् दर्शयति - कदाचित्+इत्यादिना |
 कदा+इन्द्रियं करणम्+इति बुभुत्सायाम्+आह ? यदा+इति |
 इन्द्रियस्य निर्विकल्पकप्रमां प्रति कारणत्वं दर्शयिष्यन् ज्ञानोत्पत्तिप्रक्रियां प्रदर्शयितुं प्रतिजानीते

120.
- तथाहि+इति |
 प्रक्रियां दर्शयति - आत्मा+इति |
 सुषुप्त्यवस्थायां मनसः सर्वाणीन्द्रियाणि परिहृत्य पुरीतति वर्तमानत्वेन प्रलीनमनस्कस्य+आत्मनः+ ज्ञातृत्वाभावात्+आत्ममनःसंयोगेन भवितव्यम् |
सति+अपि+आत्ममनःसंयोगे स्वप्नावस्थायाम्+उपरतेन्द्रियग्रामस्य बाह्यविषयज्ञानाभावात्+इन्द्रियाणां च मनसः+च संबन्धेन भवितव्यम् |
 सति+अपि+एतस्मिन् सर्वस्मिन् बाह्यार्थस्य च+इन्द्रियस्य च संबन्धाभावे प्रतीत्यनुदयात्+चतुर्णां संबन्धेन भवितव्यम्+इति भावः |
 ननु चक्षुरुन्मीलनसमयानन्तरम्+अनेकयोजनस्थितमार्तण्डमण्डलम्+उपलभ्यते |
 तथा च राजमन्दिरे भेर्यां ताड्यमानायां स्वमन्दिरमध्यमध्यासीनस्य पुंसः शब्दप्रतिपत्तिः संजायते |
 तथा पण्यवीथ्यां पर्यटतः पुष्पवाटिकास्थितपुष्पगन्धोपलब्धिः+दृश्यते |
 तत्+कथम्+इन्द्रियार्थयोः संबन्धः+ इति+उच्यते+ इति+आशङ्क्य+आह ? इन्द्रियाणाम्+इति |
 विमतानि+इन्द्रियाणि प्राप्य प्रकाशकानि बाह्येन्द्रियत्वात् |
 त्वगिन्द्रियवत् |
 दृष्टः+ हि लाघवातिशयेन तेजसः+ वेगातिशयः+ यदुदयाचलचूडावलम्बिनि+एव मयूखमालिनि भुवनोदरेषु+आलोकः प्रसरीसरीति |
 तद्वत्+नयनोन्मीलनान्तरं नयनरश्मयः सूर्यमण्डलं प्राप्य+एव प्रकाशयन्ति |
 तथा वीचीतरङ्गन्यायेन कर्णपथप्राप्तस्य+एव शब्दस्य+उपलब्धिः |
 तथा गन्धाधारत्वेन स्थितानां पुष्पावयवानां घ्राणस्य च संबन्धे सति+एव गन्धोपलम्भसंभव इति न काचित्+अनुपपत्तिः+इति भावः |
 किम्+अतः+ यदि+एवं तत्र+आह ? ततः+ इति |
 यतः+ इन्द्रियार्थयोः संनिकर्षः साधितः+ततः+अर्थसंबद्धेन+इन्द्रियेण निर्विकल्पकं

121.
ज्ञानं जन्यते+ इति योजना |
 निर्विकल्पकस्य स्वरूपम्+आह ? वस्तुमात्रेति |
 वस्त्ववगाहित्वं सविकल्पके+अपि+अस्ति+इति तन्निवृत्यर्थं मात्रग्रहणम् |
 मात्रवचोर्थम्+आह ? नाम+इति |
 नाम संज्ञा |
 जातिः+ब्राह्मणत्वादिः |
 आदिशब्देन गुणक्रियादीनां ग्रहणम् |
 तेषां योजना विशेषणत्वेन संबन्धः |
 तेन हीनं तद्रहितम्+इत्यर्थः |
 निर्विकल्पकज्ञानम्+अभिनीय दर्शयति - किंचित्+इदम्+इति |
 ननु+इन्द्रियस्य करणत्वं वक्तुम्+उपक्रम्य ज्ञानोत्पत्तिप्रकारः कथं कथ्यते+ इत्यत्र+आह ? तस्य+इति |
 निर्विकल्पकज्ञानस्य+इत्यर्थः |
 अत्र दृष्टान्तम्+आह ? छिदिक्रियायाः+ इति |
 व्यापारवद्धि करणम्+इति सद्भावाद् व्यापारः+ वक्तव्यः+ इत्यतः+ आह ? इन्द्रियार्थेति |
 तज्जन्यः+तज्जन्यजनकः+अवान्तरव्यापारः इन्द्रियजन्यः+ इन्द्रियार्थसंनिकर्षः+ इन्द्रियजन्यज्ञानजनकः |
 फलकरणयोः+मध्ये वर्तमानत्वात्+अवान्तरत्वम् |
 यथा+आहुः |

	'अन्तराले तु यः+तत्र व्यापारः कारकस्य सः |
' इति |

	अत्र+अपि दृष्टान्तम्+आह ? छिदाकरणस्य+इति |
 किम्+अत्र फलं तत्र+आह ? निर्विकल्पकः+ इति |
 तत्करणस्य तत्+एव फलम्+इति+एतत् कुत्र दृष्टम्+इत्यत्र+आह ? परशोः+इति |
 इन्द्रियस्य सव्यापारफलस्य करणत्वम्+अवसितम् |
 इन्द्रियार्थसंनिकर्षस्य किम्+अवान्तरव्यापारीकृत्य किं वा फलम्+उद्दिश्य करणत्वम्+इति जिज्ञासते - कदा+इति |
 यदा सविकल्पकं ज्ञानम्+उत्पद्यते तदा+इन्द्रियार्थसंनिकर्षः करणम्+इति+अन्वयः |
 कदा तत्+च ज्ञानम्+उत्पद्यते+ इत्यतः+ आह ? निर्विकल्पकेति |
 तत्+अनेन निर्विकल्पकस्य ज्ञानस्य करणत्वम्+उक्तं भवति |
 अन्यथा संज्ञास्मरणभावे 'न+अगृहीतविशेषणा विशेष्ये बुद्धिः+उत्पद्यते' इति

122.
न्यायेन सविकल्पकस्य+उत्पादः+ न स्यात्+इति |
 तस्य स्वरूपम्+आह ? विशेषणेति |
 कानि तानि विशेषणानि+इत्यतः+ आह ? नामेति |
 अभिनीय दर्शयति - डित्थः+अयम्+इति |
 अत्र करणव्यापारफलानि क्रमेण विविनक्ति - तदा+इत्यादिना |
 ज्ञानस्य करणत्वम्+उक्तं तत् कदा+इति+आकाङ्क्षति - कदा पुनः+इति |
 गुणवति+उपादेयत्वबुद्धिः+उत्पद्यते, दोषवति हेयत्वबुद्धिः तदुभयाभाववति+उपेक्षणीयताबुद्धिः+इत्यर्थः |
 अत्र करणव्यापारफलानि विविनक्ति - तदा+इत्यादिना |
 ननु+एकस्मिन् पक्षे सविकल्पकहानोपादानादिबुद्धिषु सर्वत्र+इन्द्रियस्य+एव करणत्वम्+उपपद्यते न संनिकर्षादेः |
 स्वाङ्गम्+अपि+अवधायकम्+इति न्यायेन+अन्तरालिकस्य तस्य व्यापारवत्त्वोपपत्तेः+इति+आशङ्क्य+अपरितोषात् पक्षान्तरं लक्षीकरोति - कश्चित्+आह+इति |
 करणस्य भेदम्+अभिधाय संनिकर्षस्य भेदम्+आह ? इन्द्रियार्थयोः+इति |
 तान्+एव षट् प्रकारान् दर्शयति - तत्+यथा+इति |
 द्रव्यस्य सर्वाश्रयत्वेन प्रधानत्वात्+तत्संबन्धस्य संयोगस्य प्रथमं ग्रहणम्+अनन्तरं तदाश्रितगुणसंबन्धस्य ततः+तदाश्रितसामान्यसंबन्धस्य ततः+ भावधर्मस्य समवायस्य पश्चात्+तदाश्रितसामान्यसंबन्धस्य+अन्ते विशेषणविशेष्यभावस्य+इति विवेकः |
 अत्र संयोगसमवाययोः+मुख्यः संबन्धव्यवहारः संबन्धः+ हि+इत्यादिलक्षणसद्भावात् |
 तदभावे+अपि+अन्यत्र+उभयत्र दत्तपदत्वादिसंबन्धव्यपदेशः+ इति |

	संयोगस्य साक्षात्कारिप्रमाहेतुत्वं कदा+इत्यतः+ आह ? यदा+इति |
 घटः+ विषयः+ यस्य तत्+तथा+उक्तम् |
 अत्र किम्+इन्द्रियं कः+ वा विषयः कः+ वा संबन्धः+ इति+अपेक्षमाणं प्रति+आह ? तदा+इति |
 चक्षुर्घटयोः संबन्धः संयोगः+ इति+उक्तं तत्र+उपपत्तिम्+आह ? अयुतेति |
 चक्षुर्घटयोः परस्परपरिहारेण पृथक्+आश्रयाश्रितत्वात्+इति भावः |
 त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः+ आत्मनः स्वप्रकाशसंविदाश्रयत्वेन प्रत्यक्षत्वम्+आचक्षते |
 स्वप्रकाशचिद्रूपत्वेन+अपरोक्षत्वम्+आत्मनः+ वदन्ति अनिर्वचनीयवादिनः+ वेदान्तिनः |
 तन्मतद्वयं निराकर्तुम्+आह ? एवम्+इति |
 यथा घटस्य ग्राह्यत्वम्+अस्ति+एवम्+आत्मनः+अपि+इति+एवंशब्दार्थः |
 आत्मविषयं ज्ञानम्+अभिनीय दर्शयति - अहम्+इति |
 अत्र किम्+इन्द्रियं कः+ वा+अर्थः कः+तयोः संबन्धः+ इत्यत्र आह ? तदा+इति |
 इदम्+अत्र+आकूतम् - न तावत् स्वप्रकाशसंविदाश्रयत्वेन+आत्मनः प्रसिद्धिः, संविदः स्वप्रकाशकत्वासिद्धेः |
 विषयविषयिज्ञानेनात्मनः+ भासमानतानुपपत्तेः+च |
 न हि+अन्यविषयज्ञाने+अन्यस्य स्फुरणं संभवति |
 स्फुरणे वाच्ये तदवेद्यत्वप्रसङ्गात् 'यस्यां संविदि यः+अर्थः+अवभासते स तस्याः+ विषयः' इति शालिका-(क?) नाथस्य वचनात् |
 घटज्ञानवान्+अहम्+इति ज्ञानाश्रयत्वेन सर्वानुभवसिद्धतया कुतश्चित्+रूपत्वम्+आत्मनः कुतस्तरां स्वप्रकाशकत्वं कुतस्तमां स्वप्रकाशत्वेन+अपरोक्षत्वम् |
 अत्र+अयं पुरुषः स्वयंज्योतिः+इत्याद्यागमात्+आत्मनः स्वप्रकाशकत्वम्+एव+अवगच्छामि+इति चेत्+मा+एवं मंस्थाः |
 अनुभवविरोधेन ग्रावप्लवनादिवाक्यवत्+उपचरितार्थत्वात्+इति+अलम्+अतिप्रसङ्गेन |

	द्वितीयस्य संबन्धस्य साक्षात्कारिप्रमाहेतुत्वं दर्शयति - यदा चक्षुरादिना+इति |
 प्रथमेन+आदिशब्देन घ्राणरसनत्वगिन्द्रियाणां ग्रहणम् |
 द्वितीयेन गन्धरसस्पर्शानाम्+इति |
 सुखादिग्रहणे+अपि+अयम्+एव संबन्धः+ इति+आह ? एवम्+इति |
 ननु परिमाणादिग्रहणे+अपि+एतावता+एव कारणेन+अलं किम् |
 न+इति+आह ? घटगतेति |


124.
चतुष्टयसंनिकर्षः+ इति चतुर्णाम्+इन्द्रियतदवयवार्थतदवयवानां परस्परसंबन्धे संबन्धाः+ अपि चत्वारः+ भविष्यन्ति+इत्यर्थः |
 ननु संयुक्तसमवायेन+अलं किं चतुष्टयसंनिकर्षेण+इति+आशङ्क्य तदभावे परिमाणग्रहणाभावात्+अन्वयव्यतिरेकाभ्याम्+अवधृतसामर्थ्येन कारणत्वम्+अङ्गीकरणीयम्+इति+आह ? सति+अपि+इति |
 अयम्+आशयः |
 वृक्षवाटिकायां पर्यटतः पुरुषस्य+उच्चतरशिखरिशिखरमध्यमध्यासीने शाखिनि किम्+अयं पुरुषद्वयम्+ आहोस्वित्+गजदघ्नः+ उत तालमात्रः+ इति संदेहः+ जायते |
 नयनरश्मीनाम्+अन्तराले विशीर्णावयवानाम्+अर्थप्राप्त्यभावात् तन्निकटम्+अटतः संदेहः+ एव न+उदयम्+आसादयेत् इति चतुष्टयसंनिकर्षसंभवेन+अयम्+एतावत्+परिमाणः+ इति+अवधारणसंभवात् |
 अतः+तद्भावाभावानुविधायिनः कारणत्वं सिद्धम्+इति चतुष्टयसंनिकर्षम्+उदाहृत्य दर्शयति - यथा+इति |

	तृतीयस्य संबन्धस्य+अपरोक्षप्रमाहेतुत्वप्रकारं दर्शयति - यदा पुनः+इति |
 तत्र+उपपत्तिं कथयति - यतः+ इत्यादिना |
 चतुर्थस्य संबन्धस्य+अपरोक्षप्रमाहेतुत्वं जिज्ञासते - कदा+इति |
 उत्तरम्+अभिधत्ते - यदा+इति |
 कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम् |
 शब्दः+अपि तद्गुणः |
 अतः+तयोः समवायः |
 शब्दस्य गुणत्वे+अनुमानम्+अभिधीयते |
 शब्दः+ गुणः सामान्यवत्त्वे सति+अस्मदादिबाह्येन्द्रियग्राह्यत्वात् |
 रूपादिवत् |
 शब्दः क्वचित्+आश्रितः+ गुणत्वादिति+अनेन पृथिव्याद्याश्रयत्वानुपपत्तौ+आकाशाश्रयत्वे सिद्धे सः+ च गुणत्वावान्तरजात्या स्वसमानजातीयगुणवता+इन्द्रियेण गृह्यते |
 बाह्येन्द्रियग्राह्यविशेषगुणत्वात् |
 रूपादिवत् |
 ततः+च श्रोत्रसमवायात्+शब्दगुणोपपत्तिः+इति |
 शब्दत्वादिग्रहणं पञ्चमसंबन्धात्+इति+आह ? यदा पुनः+इत्यादिना |


125.
	'भावान्तरम्+अभावः+ हि कयाचित्+तु व्यपेक्षया |
'
	इति+अभावाख्यः पदार्थः+ एव न+अस्ति+इति प्रभाकरादयः प्रवदन्ति |
 तन्मतं प्रतिक्षेप्तुं षष्ठसंबन्धात्+अभावस्य ग्रहणाकाङ्क्षां दर्शयति - कदा पुनः+इति |
 उत्तरम्+आह ? यदा+इत्यादिना |
 अभावग्रहणम्+अभिनीय दर्शयति - इह भूतले+ इति |
 व्यावर्तकं विशेषणं व्यावर्त्यं विशेष्यम् |
 घटः+ न+अस्ति+इत्युक्ते कुत्र+इति+आकांक्षायाम्+इह भूतले इति+उच्यते |
 तत्र भूतलस्य व्यावर्तकत्वात्+विशेषणता, घटाभावस्य व्यावर्त्यत्वात्+विशेष्यता |
 अघटं भूतलम्+इत्यत्र तु घटाभावस्य व्यावर्तकत्वात्+विशेषणता+इति |
 भूतलस्य व्यावर्त्यत्वात्+विशेष्यता+इति |
 अभावाभावे अभावशब्दप्रत्यययोः+निरालम्बनत्वप्रसङ्गात्+अभावः+अभ्युपगन्तव्यः+ इति भावः |
 तत्+अनेन+अभावस्य षष्ठप्रमाणगम्यत्वं प्रति+उक्तम् |
 तस्य पृथक्प्रमाणत्वाभावात्+इति |
 आत्मनि सुखाद्यभावग्रहणम्+अस्मात्+एव संबन्धात्+इति+आह ? यदा पुनः+इत्यादिना |
 आत्मनि सुखं न+अस्ति+इति विशेष्यत्वेन ग्रहणम्+इति |
 गकारे घत्वाभावः केन संबन्धेन गृह्यते+ इति+अपेक्षायां समवेतेन विशेषणविशेष्यभावेन+इति+आह ? यदा+इति |
 घत्वरहितः+ गकारः+ इति विशेषणत्वेन, गकारे घत्वं न+अस्ति+इति विशेष्यत्वेन ग्रहणम्+इत्यर्थः |
 ननु+इतरत्र+अपि+अभावग्रहणं प्रदर्श्यताम्+इति+आशङ्क्य सर्वं प्रदर्शितप्रायम्+एव+इति मत्त्वा निगमयति - तते+एवम्+इति |
 तत् तस्मात्+समानन्यायत्वात्+एवम्+उक्तया रीत्या संक्षेपतः सामान्येन पञ्चविधसंबन्धसंबद्धविशेषणविशेष्यभावेन संबन्धेन+अभावग्रहणम्+उक्तं भवति |
 अवशिष्टं बुद्धिमता स्वयम्+ऊहितुं शक्यम् |
 रसत्वरहितं घटरूपम् |
 रूपे रसत्वं न+अस्ति+इति संयुक्तसमवेतविशेषणविशेष्यभावेन+अभिन्नं रूपत्वम् |


126.
रूपत्वे भेदः+ न+अस्ति+इति संयुक्तसमवेतसमवेतविशेषणविशेष्यभावेन+अभिन्नं गत्वं गत्वे भेदः+ न+अस्ति+इति समवेतसमवेतविशेषणविशेष्यभावेन ग्रहणम्+इति भावः |
 समवायस्य+अप्रत्यक्षत्वमन्ये मन्यन्ते तन्मतं निरसितुम्+अभाववत्+षष्ठसंबन्धात् समवायस्य ग्रहणम्+इति+आह ? एवं समवायः+अपि+इति |
 पटसमवायवन्तः+तन्तवः+ इति समवायस्य विशेषणविशेष्यत्वेन ग्रहणम्+इत्यर्थः |
 रूपत्वसमवायवत्+रूपं रूपे रूपत्वसमवायः |
 शब्दत्वसमवायवान् शब्दः+ इति+उदाहरणीयम् |
 उक्तं संनिकर्षषट्कम्+उपसंहरति - तत्+एवम्+इति |
 यतः संबन्धिनः+अभिमता अतः+ एवम्+उक्तप्रकारेण+अपरोक्षप्रमाहेतुः षट्प्रकारः संबन्धः+ व्याख्यातः+ इत्यर्थः |
 अत्र संग्रहश्लोकः+च -
		घटतन्नीलनीलत्वशब्दशब्दत्वजातयः |

		अभावसमवायौ च ग्राह्यौ संबन्धषट्कतः || १ ||
	विदुषां कण्ठभूषार्थं प्रतिपादितस्य प्रमेयजातस्य कारिकया संग्रहः+च क्रियते+ इति+आह ? संग्रहः+च+इति |
 उक्तप्रमेयानन्तरवता+अनेन कारिका निगदव्याख्याता+इति |

	ननु साक्षात्कारिणी प्रमा द्विविधा सविकल्पकनिर्विकल्पकभेदात्+इति+उक्तम् |
 तत्+अरमणीयम् |
 आरोपितविषयत्वेन सविकल्पकस्य प्रामाण्यासंभवात् |
 वस्तुमात्रावभासिनः+ निर्विकल्पकस्य+अनारोपितविषयत्वेन प्रामाण्योपपत्तेः+च+इति सविकल्पकस्य प्रामाण्यम्+असहमानः+ बौद्धः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 तत्र निर्विकल्पस्य प्रत्यक्षत्वम्+अभ्युपगच्छति - निर्विकल्पकं प्रत्यक्षं भवतु+इति |
 अत्र प्रत्यक्षशब्देन साक्षात्कारिणी प्रमितिः+विवक्ष्यते तत्र+एव प्रतिगतमक्षं प्रत्यक्षम्+इति व्युत्पत्तेः+उपपत्तेः |
 साक्षात्कारिप्रमायाः+ अक्षजन्यत्वेन+अक्षं प्रतिगतत्वात् |
 तत्संबन्धत्वात्+इतरत्र प्रत्यक्षशब्दः+ योगम्+अनपेक्ष्य गोपङ्कजादिशब्दवत्+रूढ्या प्रवर्तते+ इति |
 निर्विकल्पकस्य प्रत्यक्षत्वे युक्तिम्+आह ? परमार्थेति |
 स्वं स्वीयं रूपं लक्षणं व्यावर्तकं यस्य तत्+तथा+उक्तम् |
 सर्वतः+ व्यावृत्तं वस्तुस्वरूपं स्वलक्षणशब्दार्थः |
 स्वलक्षणस्य परमार्थत्त्वात्+अनारोपितत्वात्+तत्+विषयं ज्ञानं प्रत्यक्षम्+इत्यर्थः |
 ननु निर्विकल्पकवत्+सविकल्पकं प्रत्यक्षं भवतु किम्+अपराद्धम्+अनेन+इत्यतः+ आह ? सविकल्पकं तु+इति |
 तु तथा न भवति+इत्यर्थः |
 तत्+एव दर्शयति - कथं प्रत्यक्षम्+इति |
 प्रत्यक्षं न भवति+इत्यर्थः |
 निर्विकल्पकवत्+सविकल्पकम्+अपि स्वलक्षणविषयं चेत्+भविष्यति प्रत्यक्षम्+इति+आशङ्क्य+आह ? सामान्यविषयम्+इति |
 सामान्यं कल्पितम् |
 अतः+तद्विषयत्वाप्रत्यक्षं न भवति+इत्यर्थः |
 सविकल्पकस्य सामान्यविषयत्वं कुतः+अवसीयते तत्र+आह ? अनुगतेति |
 तत्र दृष्टान्तम्+आह ? शब्दलिङ्गवत्+इति |
 शब्दः+ आगमः |
 लिङ्गम्+अनुमानम् |
 ताभ्याम्+अवगम्यमानः+अर्थः सामान्यात्मना प्रतीयते |
 न तु सर्वतः+ व्यावृत्तः |
 तद्वत्+सविकल्पकम्+अपि+अनुगतम्+एवाकारम्+अवगाहते+ इत्यर्थः |
 ननु स्वलक्षणविषयं निर्विकल्पकं प्रत्यक्षं सामान्यविषयं सविकल्पकं प्रत्यक्षं (न?) भवति+इति कुतः समायातम्+इदं वैषम्यं तत्र+आह |
 अर्थजस्य+इति |
 अर्थजन्यत्वेन निर्विकल्पकं ज्ञानं प्रत्यक्षम्+इत्यर्थः |
 ननु निर्विकल्पकवत्+सविकल्पकम्+अपि+अर्थजत्वात्+अप्रत्यक्षं भवतु तत्र+आह ? अर्थस्य च परमार्थेति |
 सांवृतसत्यत्वे+अपि सामान्यस्य परमार्थसत्यत्वाभावात् प्रत्यक्षजनकत्वं न+अस्ति+इत्यर्थः |
 ननु+अबाधितत्वात्+स्वलक्षणवत्+सामान्यं तर्हि परमार्थतः सत्+भवतु न+इति+आह ? स्वलक्षणम्+इति |
 पक्षान्तरं वारयति - ननु+इति |
 अबाधितत्वात्+इति हेतुः+असिद्धः+ इत्यर्थः |
 तत्र युक्तिं वक्ति - तस्य प्रमाणेति |
 सामान्यं व्यक्तिषु वर्तते+ इति वदन् वादी प्रष्टव्यः+ जायते किं कार्त्स्न्येन वर्तते+ उत+एकदेशेन+इति |
न+आद्यः |
 व्यक्त्यन्तरे तस्य प्रतिपत्त्यनुपपत्तेः |
 न द्वितीयः |
 निरंशस्य तस्य+एकदेशासंभवात् |
 अनेन वृत्तिविकल्पेन प्रमाणवत्+ दृढेन निरस्तः पराकृतः+ विधिभावः+अस्तित्वं यस्य तत्+तथा+उक्तम् |
 तस्य तुच्छत्वात्+शशविषाणवत्+अन्यन्तासत्त्वात्+इत्यर्थः |
 यदि+एवं घटः+अयं घटः+अयम्+इति व्यवहारस्य का गतिः+तत्र+आह ? अन्यव्यावृत्त्यात्मनः+ इति |
 घटः+अयम्+इति+अघटव्यावृत्तः+अयम्+इत्यर्थः |
 एवं पटः+अयम्+इति+अपटव्यावृत्तः+अयम्+इति |
 सर्वत्र+अन्यापोहरूपा जातिः सर्वव्यवहारालम्बनम्+अतः सामान्यस्य परमार्थत्वाभावात्+तत्+विषयं सविकल्पकं प्रत्यक्षं न भवति+इत्यर्थः |
 समाधत्ते - न+एवम्+इति |
 न हि प्रतिज्ञामात्रेण+अर्थसिद्धिः+इति+आशङ्क्य तत्र युक्तिं कथयति - सामान्यस्य+इति |
 अयम्+आशयः |
 विमतं सविकल्पकं ज्ञानं प्रत्यक्षम् |
 अबाधितत्वे सत्यपरोक्षावभासितत्वात् |
 निर्विकल्पकवत् |
 न च+अबाधितत्वम्+असिद्धं शुक्तिकायाम्+इदं रजतम्+इत्यादिवत् |
 अत्र बाधकस्य+अनुपलम्भात् |
 ननु सामान्यविषयं सविकल्पकं सामान्यं च कृत्स्नैकदेशवृत्तिविकल्पपराहतम् |
 अतः+तद्विषयस्य प्रत्यक्षत्वकल्पना कथम्+अत्र कल्प्यते+ इति चेत् तथागततथामतिं वितथां मा कृथाः |
 समवायलक्षणया वृत्त्या सर्वासु व्यक्तिषु सामान्यं च वर्तते+ इत्युक्ते कृत्स्नैकदेशविकल्पस्य+अनवकाशपराहतत्वात् |
 व्यावृत्तासु व्यक्तिषु+अनुगतसामान्यानभ्युपगमे एकाकारप्रत्ययप्रयोगयोः+निरालम्बनतापत्तेः+च |
 ननु+अवपोहरूपा जातिः+आलम्बनम्+अस्तु+इति चेत् |
 मा+एवम् |


129.
यतः+ घटः+अयम्+इति+अघटव्यावृत्तः+अयम्+इति यत्+उच्येत तर्हि घटाप्रतिपत्तौ न तद्व्यवच्छेदेन+अघटप्रतिपत्तिः+तदप्रतिपत्तौ च न तद्व्यवच्छेदेन घटप्रतिपत्तिः+इति घटप्रतिपत्तौ+अघटप्रतिपत्तिः+अघटप्रतिपत्तौ च घटप्रतिपत्तिः+इति दुरात्मा दुःपरिहरः परस्पराश्रयवज्रप्रहारः+तव शिरसि पतिष्यति |
 किं च+अनुगतसामान्यानङ्गीकारे संकेताविनाभावयोः+दुर्ग्रहत्वेन शब्दानुमानयोः+उच्छेदेन तन्निबन्धनः सर्वः+ व्यवहारः+ दत्तजलाञ्जलिकः स्यात् |
 अतः सामान्यं वस्तुभूतम्+अबाधितत्वात् स्वलक्षणवत् |
 अन्यथा सामान्यविषयसविकल्पानन्तरम्+अर्थक्रियासमर्थवस्तुप्राप्तिः+न स्यात्+इति विपक्षे बाधकः+तर्कः |
 न च+अबाधितत्वात्+इति हेतुः+असिद्धे (द्धो?) बाधानुपलम्भात् |
 न च वाच्यं मणिप्रभायां मणिबुद्धेः+इव सविकल्पकस्य पारंपर्येण+अर्थप्रतिबन्धात्+अर्थप्राप्तिः+इति |
 अर्थासंस्पर्शिनः सविकल्पकस्य स्वाकारसम्पर्कत्वानुपपत्तेः |
 किं च सामान्यम्+आरोपितम्+इति वदता क्वचित्+तस्य वस्तुभूतत्वम्+अभ्युपगन्तव्यम् |
 भ्रान्तेः+अभ्रान्तिपूर्वकत्वनियमात्+इति |
 तथा च तद्विषयं सविकल्पकं प्रत्यक्षम्+एव+इतीयता प्रबन्धेन+उपपादितम्+अर्थम्+उपसंहरति - तत्+एवम्+इति |
 येन कारणेन परमतं पराकृतं तेन सविकल्पकनिर्विकल्पकभेदभिन्नायाः प्रमायाः करणं प्रत्यक्षम्+इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम्+अव्यपदेश्यम्+अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्+इति सूत्रोक्तं व्याख्यातं विशेषेण निरूपितम्+इत्यर्थः |

	उपजीव्यं प्रत्यक्षं निरूप्य तदुपजीवकम्+अनुमानं निरूपयितुम्+उपक्रमते - लिङ्गपरामर्शेति |
 ननु+अनुमानशब्दः किं भावसाधनः किं कर्तृसाधनः+

130.
वा कर्मसाधनः+ वा करणसाधनः+ वा+अधिकरणसाधनः+ वा |
 ल्युट् च [३ |
३ |
११५] कृत्यल्युटः+ बहुलम् [३ |
३ |
११३] करणाधिकरणयोः+च [३ |
३ |
११७] इति सूत्रैः+भावकर्तृकर्मकरणाधिकरणेषु ल्युटः+ विहितत्वात्+इति+आशङ्क्य+अभिमतां व्युत्पत्तिं दर्शयति - येन+इति |
 ननु करणसाधनस्य+अनुमानशब्दस्य परामर्शनं परामर्शः+ इति भावसाधनेन परामर्शंशब्देन कथं सामानाधिकरण्यं तत्र+आह ? लिङ्गपरामर्शेन च+इति |
 फलितम्+आह ? अतः+ इति |
 यतः+ लिङ्गपरामर्शस्य+अनुमापकत्वम्+अस्ति+अतः+ लिङ्गपरामर्शः+अनुमानम्+इति वाचोयुक्तिः+युक्तिमती+इति+अर्थः |
 कः+असौ लिङ्गपरामर्शः+ इति जिज्ञासायाम्+उदाहरणमुखेन+अविष्करोति - तत्+च+इति |
 धूमादिज्ञानापेक्षया तत्+इति नपुंसकलिङ्गनिर्देशः |
 शैत्यं हि यत् सा प्रकृतिः+जलस्य+इतिवत् |
 यथा+आह वृद्धाः - सर्वनामानि+उद्देशाभिधेययोः+एकत्वम्+आपादयन्ति पर्यायेण तल्लिङ्गभाञ्जि भवन्ति+इति |
 धूमादिज्ञानस्य लिङ्गपरामर्शत्वं कुतः+ इति+अतः+ आह ? अनुमितिं प्रति+इति |
 का+असौ+अनुमितिः किं नाम तत्करणम्+इति+आशङ्क्य तत्+उभयं स्पष्टयति - अग्न्यादि+इति |
 लिङ्गपरामर्शयोः स्वरूपं जिज्ञासमानः पृच्छति - किं पुनः+इति |
 तस्य+इति तच्छब्देन प्रकृतत्वात्+लिङ्गं परामृश्यते |
 उत्तरं वक्तुं प्रतिजानीते - उच्यते+ इति |
 लीनम्+अर्थं गमयति+इति लिङ्गशब्दः+ निष्पन्नः+ इति मनसि निधाय+आह ? व्याप्तिबलेन+इति |
 व्याप्तिस्मरणेन+अनुमापकं लिङ्गम्+इति+अर्थः |
 तत्+उदाहृत्य दर्शयति - यथा+इति |
 ननु व्याप्तिबलेन गमकं लिङ्गम्+इति+उक्तम् |
 तादृक्+ गमकत्वं किं धूमे+अस्ति |
 अस्ति+एव+इति प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 व्याप्तेः स्वरूपम्+आह ? यत्र+इत्यादिना |
 धूमाग्नी सह चरतः+ इति सहचरौ तयोः+भावः साहचर्यम् |
 तन्नियमः+ व्याप्तिः |
 साहचर्यमात्रं व्याप्तिः+न भवति |
 किंतु+अनौपाधिकः संबन्धः+ व्याप्तिः+इति सूचयितुं नियमग्रहणम्+इति+अर्थः |
 व्याप्तिम्+एव+अभिनीय दर्शयति - यत्र धूमः+तत्र+अग्निः+इति |
 ननु व्याप्त्या गमकं लिङ्गम्+इति+एतावता+एव+अलम् |
 किं बलशब्देन+इति+आशङ्क्य बलशब्दस्य+उपयोगम्+आह ? तस्याम्+इति |
 व्याप्तौ गृहीतायाम्+एव धूमः+अग्निम्+अनुमापयति न+अन्यथा+इति+अर्थः |
 फलितम्+आह ? अतः+ इति |
 यतो व्याप्तिग्रहणस्य+अवश्यंभावः+अतः+ इत्यर्थः |
 अनुमापकत्वात्+अनेन+अनुमेयज्ञापकत्वात्+इति+अर्थः |
 लिङ्गस्वरूपं निरूप्य लिङ्गपरामर्शस्वरूपं निरूपयति - तस्य+इति |
 धूमस्य+इति+अर्थः |
 तृतीयज्ञानम्+इति+उक्ते प्रथमद्वितीयापेक्षा जायते तृतीयशब्दस्य सापेक्षशब्दत्वात् |
 अतः+तृतीयज्ञानस्य परामर्शत्वं कथं स्यात्+इति+आशङ्क्य तृतीयज्ञानस्य परामर्शत्वं प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 प्रथमद्वितीयज्ञानानिरूपणे तृतीयज्ञानस्य निरूपयितुम्+अशक्यत्वात्+प्रथमं प्रथमज्ञानं निरूपणीयम् |
 तत्तु व्याप्तिग्रहणदशायां संभवति |
 अतः+तदर्थम्+उपोद्घातप्रक्रियया व्याप्तिग्रहणप्रकारं दर्शयति - प्रथमं तावत्+इति |
 प्रतिपाद्यम्+अर्थं बुद्धौ संगृह्य प्राक्+एव तदर्थम्+अर्थान्तरवर्णनम्+उपोद्घातः |
 तदुक्तम् -
	'चिन्तां प्रकृतसिद्ध्यर्थाम्+उपोद्घातं प्रचक्षते' इति |
 महानसादौ+इति |
 अग्न्यङ्गारादिः+आदि शब्दार्थः |
 तत्र धूमाग्न्योः

132.
स्वाभाविकं संबन्धम्+अवधारयति निश्चिनोति+इति+अर्थः |
 केन निश्चिनोति+इति+अतः+ आह ? तेन भूयोदर्शनेन+इति |
 तद्भूयोदर्शनं कुत्र भवति+इति+अत्र+आह ? महानसादौ+इति |
 भूयोदर्शनम्+एव+अविष्करोति - भूयः+ भूयः+ इति |
 व्याप्तिम्+अभिनीय प्रदर्शयति - यत्र धूमः+ इति |
 यद्यपि धूमधूमध्वजयोः प्रथमदर्शनेन संबन्धः+अवधारितः+तथापि संबन्धमात्रेण+अविनाभावः+अपि तु+अनौपाधिकः संबन्धः |
 सः+ च भूयः+ भूयः संबन्धग्रहणजनितसंस्कारसहकृतेन चरमप्रत्यक्षेण+अध्यवसीयते+ इति भावः |

	ननु संबन्धे+अधारणेन+अलं किं स्वाभाविकग्रहणेन+इति+आशङ्क्य स्वाभाविकपदस्य+उपयोगम+आह ? यद्यपि+इत्यादिना |
 धूमाग्निवत्+मैत्रीतनयत्वश्यामत्वयोः संबन्धे समाने+अपि संबन्धः स्वाभाविकः+ न भवति |
 किं तु+औपाधिकः |
 उपाधेः+आगतः+ इति भावः |
 कः+तत्र+उपाधिः+तत्र+आह ? शाकादि+इति |
 शाकाद्याहारपरिणतिभेदस्य+औपाधिकत्वम् प्रतिपादयितुं प्रतिजानीते - तथा हि+इति |
 कश्चन्+मैत्र्याः प्राचीनान् सप्त पुत्रान् श्यामान्+अनुभूय+अष्टमः पुत्रः+ जातः+ इति+आकर्ण्य+इत्थम्+अनुमानं प्रयुङ्क्ते |
 विमतः+अष्टमः पुत्रः श्यामः+ भवितुम्+अर्हति मैत्रीतनयत्वात् |
 प्राचीनमैत्रीतनयोः+इति |
 तत्र+अन्यः+ ब्रूते - श्यामत्वे मैत्रीतनयत्वं न प्रयोजकं किं तु शाकाद्याहारपरिणामः+ एव+इति भावः |
 ननु शाकाद्याहारपरिणतिभेदस्य+उपाधित्वं प्रतिपादयितुम्+उपक्रम्य प्रयोजकत्वप्रतिपादनम्+अयुक्तम्+इति+आशङ्क्य संज्ञाभेदः+ न संज्ञिभेदः+ इति+आह ? प्रयोजकः+ इति |


133.
	'व्याप्तेः+च दृश्यमानायाः कश्चित्+धर्मः प्रयोजकः |

	अस्मिन् सति+अमुना भाव्यम्+इति+आशङ्क्य निरूप्यते ||
	समासमाविनाभावौ+एकत्र स्तः+ यदा तदा |

	समेन यदि नो व्याप्तिः+तयोः+हीनः+अप्रयोजकः ||' इति |

	आभ्यां श्लोकाभ्याम्+उपाधिः प्रयोजकः+ उपाधिमानप्रयोजकः+ इति+अभियुक्तैः+उच्यते इति+अर्थः |
 उपाधिः+नाम साधनाव्यापकत्वे सति साध्यसमव्याप्तिः |
 तदुक्तं वरदराजेन -
	'साधन व्यापकाः साध्यसमव्याप्ता हि+उपाधयः' |
 इति |

	साध्यसमव्याप्तिरुपाधिः+इति+उक्ते+अनित्यः शब्दः कृतकत्वाद् घटवत्+इति प्रयोगे सकर्तृकत्वम्+उपाधिः स्यात् |
 यत्र यत्र सकर्तृकत्वं तत्र तत्र+अनित्यत्वम् |
 यत्र यत्र+अनित्यत्वं तत्र तत्र सकर्तृकत्वम्+इति समव्याप्तेः सद्भावात् |
 अत उक्तं साधनाव्यापकत्वे सति+इति |
 तावत्युक्ते तत्र+एव घटत्वम्+उपाधिः स्यात् शब्दे कृतकत्वस्य सत्त्वे+अपि घटत्वाभावात् |
 अत उक्तं - साध्यव्याप्तिः+इति |
 तावत्युक्ते तत्र+एव+अश्रावणत्वम्+उपाधिः स्यात् |
 शब्दे+अश्रावणत्वं न+अस्ति |
 यत्र+अनित्यत्वं तत्र+अश्रावणत्वम्+अस्ति |
 तस्मात्+उक्तलक्षणसद्भावात्+तस्य+उपाधित्वं व्यावर्तयितुं समग्रहणम् |
 यथा जपाकुसुमं स्वसंनिहिते स्फटिके स्वगतं रक्तिमानम्+आधाय रक्तः स्फटिकः+ इति व्यवहारं जनयति तद्वत्+उपाधिः+अपि स्वसंस्पृष्टे साधनत्वाभिमते वस्तुनि स्वनिष्ठां व्याप्तिम्+आसञ्जयति |
 अतः+ एव स्वस्मिन्+इव स्वसंसर्गिणि स्वधर्मासञ्जक उपाधिः+इति+उपाधिशब्दार्थं निराहुः |


134.
अतः+तेन क्वचित् साध्येन सह दृष्टेन+अपि व्यापकावधारणा न+इष्टा |
 यथा+आहुः+आचार्याः -
	'अन्ये परप्रयुक्तानां व्याप्तीनाम्+उपजीवकाः |

	 तैः+दृष्टैः+अपि न+एव+इष्टा व्यापकांशावधारणा' || इति |
	ननु मैत्रीतनयत्वशामत्वयोः संबन्धे यथा+उपाधिः+अस्ति तथा धूमधूमध्वजयोः संबन्धे किम्+उपाधिः+अस्ति |
 न+इति+आह ? न च+इति |
 उपाधिः+अस्ति+इति वदन्+वादी प्रष्टव्यः किं योग्यः+अस्ति+उत+अयोग्यः |
 न चरमः |
 अयोग्यस्य शशविषाणवत्+बुद्ध्यनारोहे शङ्कायाः+ अनवकाशपराहतत्वात्+इति+आह ? अयोग्यस्य+इति |
 अस्तु तर्हि प्रथमः |
 तत्र+आह ? योग्यस्य+इति |
 उपलब्धुं योग्यः+चेत्+ घटादिवत्+उपलभ्येत |
 न च+उपलभ्यते तस्मात्+न+अस्ति+इति निश्चीयते+ इति भावः |
 ननु उपलब्धुं योग्यस्य+उपाधेः+उपलभ्यमानत्वं कुतः+ उपलब्धं तत्र+आह ? यत्र+इति |
 तादृशम्+उपाधिकम्+उदाहरति - यथा+इति |
 यत्र धूमः+अस्ति तत्र+अग्निः+अस्ति+इति धूमस्य+अग्निसंबन्धः+ निश्चेतुं पार्यते |
 धूमधूमध्वजयोः कार्यकारणभावस्य+अन्वयव्यतिरेकाभ्यां निश्चितत्वेन कारणातिपाते कार्यभावस्य+असंभवात् |
 यत्र+अग्निः+अस्ति तत्र धूमः+अस्ति+इति नियमः+ न+अस्ति |
 अग्नेः+धूमसंबन्धस्य+आर्द्रेन्धनसंबन्धिनिबन्धनत्वात्+इति भावः |

	'सर्वव्याख्याविकल्पानां द्वयम्+इष्टं प्रयोजनम् |

	 पूर्वत्र+अपरितोषः+ हि विषयव्याप्तिः+एव च ||'
	इति सद्भावात्+विषयव्याप्त्यर्थम्+उदाहरणान्तरम्+आह ? हिंसात्वस्य+इति 

135.
अत्र+अहिंसा परमः+ धर्मः+ इति+अभिमानवान्+आर्हतः पण्डितंमन्यः+ मन्यते |
 अग्नीष्टोमीयहिंसा अधर्मः+ हिंसात्वात्+ व्यर्थहिंसावत्+इति |
 तत्र सकललोकानुग्राहकः+ महाजनपरिगृहीतवेदधर्मपालकः+ वैदिकशिरोमणिः+ब्रूते - अधर्मत्वे हिंसात्वं न प्रयोजकं किं तु निषिद्धत्वम्+इति |
 यत्र निषिद्धत्वं तत्र+अधर्मत्वं यथा+अभक्ष्यभक्षणादौ+इति व्याप्तेः सत्त्वात् |
 ननु यत्र हिंसात्वं तत्र+अधर्मत्वं यथा व्यर्थहिंसायाम्+इति व्याप्तिः+अस्ति+इति चेत् |
 तत्+एतत्+पण्डितहृदयपुण्डरीकं न+अवलम्बते विकल्पासहत्वात् |
 तथाहि व्यर्थहिंसायाम्+अधर्मत्वं केन प्रमाणेन+अवसितं देवानां प्रियेण त्वया प्रत्यक्षेण+अनुमानेन+आगमेन वा |
न+आद्यः |
 तस्य+अतीन्द्रियत्वेन+इन्द्रियग्रहणानर्हत्वात् |
 न द्वितीयः |
 तद्व्याप्तिलिङ्गाभावात् |
 अतः+ निषेधशास्त्रगम्यम्+इति वक्तव्यम् |
 तथा सति निषिद्धत्वम्+एव अधर्मत्वप्रयोजकम् |
 निषिद्धत्वव्यावृत्त्याम्+अधर्मव्यावृत्तेः+देवपूजादौ दृष्टत्वात्+इति भावः |
 निश्चितोपाधेः+उदाहरणम्+अभिधाय शङ्कितोपाधेः+उदाहरणम्+अभिधत्ते - मैत्रीतनयत्वस्य+इति |
 श्यामत्वे साध्ये मैत्रीतनयत्वस्य हेतोः शाकाद्याहारपरिणतिभेदः+ उपाधिः |
 पक्षत्वेन+अभिमते मैत्रीतनये शाकाद्याहारपरिणतिभेदाभावे+अपि बाधकाभावात्+मैत्रीतनयत्वं प्रति न व्यापकः+ उपाधिः |
 श्यामिकां प्रति कारणत्वेन व्यापकः |
 ननु यत्र श्यामत्वं तत्र शाकाद्याहारपरिणतिभेदः+ इति न संगच्छते |
 श्यामे+अपि नीलोत्पलदलादौ+उक्तोपाधेः+असंभवात्+इति चेत् |
 तत्+असमञ्जसम् |
 यतः श्यामत्वं मनुष्यधर्मः+ इति

136.
केचित्+ऊचिरे |
 पुरुषस्य श्यामत्वम्+इति साध्यस्य विशेषितत्वं परे मेनिरे |
 उक्तोपाधेः+मैत्रीतनयत्वं प्रति+अव्यापकत्वानिश्चयात्+शङ्कितत्वं शङ्कितोपाधेः+अगमकत्वम्+उदितं तौतातितैः |

	'यावत्+च+अव्यतिरेकित्वं शतांशेन+अपि शङ्क्यते |

	 विपक्षस्य कुतः+तावत्+हेतोः+गमनिकाबलम् ||' इति |

	ननु प्रकृते किं तादृशः+ उपाधिः+अस्ति न+इति+आह ? न च+इति |
 ननु+उपाध्यभावः केन प्रमाणेन+अवसीयते तत्र+आह ? यदि+अभविष्यत्+इत्यादिना |
 प्रत्यक्षेण+अवधार्यते+ इति प्रथमसमन्वयः कर्तव्यः |
 ननु घटोपलम्भे सति घटाभाववत्+उपाध्युपलम्भे+अपि तदभावः+ दुरवधारणः+ इति+आशङ्क्य+आह ? अनुपलम्भेति |
 लोके यथा सनाथः पुमान् कार्यं कर्तुं शक्नोति तद्वत्+अनुपलम्भध्रीचीनं प्रत्यक्षम्+उपाध्यभावम्+अध्यक्षयितुं क्षमते इति भावः |
 ननु+उपलम्भसहितम्+अपि प्रत्यक्षं न+उपाध्यभावग्रहणसमर्थं तथा+अदर्शनात्+इति+आशङ्क्य+आह ? तर्कसहकारिणेति |
 तर्कं प्रदर्शयति - यदि+अभविष्यत्+इति |
 क्रियातिपत्तौ लृङ् |
 यथा दहनव्याप्ते धूमे सति दहनः+अस्ति+एव |
 तथा+उपलब्धुं योग्यस्य भवनम्+उपलम्भेन व्याप्तम्+इति भूतले दृष्टम् |
 ततः+च व्याप्ये सति व्यापकेन भवितव्यम्+इति भावः |
 विपर्यये पर्यवसानम्+आह ? दर्शनाभावात्+इति |
 तर्कानुपलम्भनसहायेन प्रत्यक्षेण+उपाध्यभावस्य+अवधारणे सति किं फलं भवति+इत्यतः+ आह ? तथा च+इति |
 उपाध्यभावः भूयः सहभावदर्शनजनितसंस्कारसहायेन चरमप्रत्यक्षेण धूमसामान्यस्य+अग्निसामान्येन स्वभावमात्रनिबन्धनः संबन्धः+अवसीयते |
 इदम्+अनेन नियतम्+इति भावः |
 उपपादितम्+उपसंहरति - तेन+इति |
 येन कारणेन व्याप्तिग्राहकं प्रमाणं निरणायि तेन+इत्यर्थः |
 पक्षान्तरं प्रतिक्षिपति - न तु+औपाधिकः+ इति |
 व्याप्तिं निरूपयितुम्+उपक्रम्य स्वाभाविकसंबन्धनिरूपणम्+अरमणीयम्+इति+आशङ्क्य संज्ञाभेदमात्रं न संज्ञिभेदः+ इति कथयति - स्वाभाविकः+ इति |
 अस्ति+एवम्+अविनाभावावधारणप्रकारः |
 प्रस्तुते किम्+उपन्यस्तं तत्र+आह ? तत्+अनेन+इति |
 यस्मात्+ व्याप्तिग्रहणप्रकारः प्रदर्शितः+तस्मात्+अनया रीत्या पूर्वोक्तेन चरमप्रत्यक्षेण व्याप्तौ गृह्यमाणायाम्+इत्यर्थः |
 तृतीयज्ञानस्य प्रथमद्वितीयसापेक्षत्वात्+प्रथमं [प्रथम] ज्ञानं दर्शयति - महानसे+ इति |
 किं द्वितीयज्ञानं तत्र+आह ? पर्वतादौ+इति |
 यत्र साध्यः+ धर्मः सिषाधयिषितः+तस्मिन् पक्षः+ इत्यर्थः |
 पक्षत्वेन+अभिमते पर्वते पुनः+धूमज्ञानं तृतीयम्+इति+आह ? तत्र च+इति |
 परामृशति+अनुसंधत्ते+ इत्यर्थः |
 अनुसंधानम्+आविष्करोति - अस्ति+अत्र+इति |
 व्याप्तिज्ञानाभावे कथम्+अग्निना व्याप्तः+ धूमः+ इति+अनुसंधानं संजाघटी+इति विशेषणज्ञानस्य प्रतिपत्तौ+अङ्गत्वात्+तत्र+आह ? व्याप्तिं स्मृत्वा+इति |
 
	स्मरणं ग्रहणम्+अन्तरेण न संभवति अगृहीतस्य स्मरणादर्शनात् तत्र+आह ? गृहीतायाम्+इति |
 इदानीं ग्रहणं चेत्+न+अपनीपद्यते कारणभावात्+इत्यतः+ आह ? पूर्वेति |
 लिङ्गदर्शनव्याप्त्यनुस्मरणाभ्याम्+एव+अनुमेयप्रतीतिः+इति कन्दलीकारः+ जगाद |
 तन्मतं प्रतिक्षेप्तुं तृतीयज्ञानस्य+अभ्युपेतव्यत्वम्+अपक्षिपति - एतत्+च+इति |
 ननु+अभ्युपेतव्यम्+इति नियम्यते |
 का+इयं राज्ञाम्+आज्ञा न विपक्षे दण्डसद्भावात्+अभ्युपेतव्यम्+इति+आह ? अन्यथा+इति |
 अग्निव्याप्तः+ धूमः+अस्ति+इति तृतीयज्ञानानङ्गीकारे यत्र धूमः+तत्र+अग्निः+अस्तु+इह तु कथम्+इति यदि कश्चित्+ ब्रूयात् प्रति+अयनङ्गीकारे वादी किं ब्रूयात् |
 अनुमेयस्य+अनियतदिग्देशप्रतिपत्तिपरिहाराय+इह+अपि धूमः+अस्ति+इति तेन+अपि वक्तव्यम्+इत्यर्थः |
 ततः+च तृतीयज्ञानम्+अङ्गीकरणीयम्+इति+आह ? तस्मात्+इति |
 यस्मात्+अनङ्गीकारे+अनुमेयप्रतिपत्तेः+अनियतदिग्देशता स्यात्+तस्मात्+इत्यर्थः स्यात् |
 अस्तु+एतत्+तृतीयं ज्ञानं लिङ्गपरामर्शः+अनुमानम्+इत्यत्र किम्+आयातं तत्र+आह ? अयम्+वा+इति |
 तृतीयज्ञानम्+एव लिङ्गपरामर्शः+ इत्यर्थः |
 अस्य+अनुमानत्वं कथम्+इति+आशङ्क्य+उक्तं मा विस्मार्षीः+इति+आह ? अनुमितीति |
 अतिशयितं कारणं करणम् |
 अतिशयः+च+अविलम्बेन प्रमोत्पादकत्वं तत्+तृतीयज्ञाने जागर्ति+इति+आह ? तस्मात्+इति |
 तृतीयज्ञानात्+इत्यर्थः |
 प्रथमद्वितीययोः+ज्ञानयोः+अनुमितिं प्रति करणत्वासंभवात्+तृतीयज्ञानस्य करणत्वम्+अभ्युपगन्तव्यम्+इति+अभिधातुं प्रथमं प्रथमज्ञानस्य करणत्वशङ्काम्+उद्भावयति - ननु+इति |
 अस्ति+एव प्राथमिकं ज्ञानं तत्+तु न+अग्न्यनुमितिं जनयेत्+इति व्याप्तिग्रहणभावात्+इति+आह ? सत्यम्+इत्यादिना |

	ननु+असति+अपि व्याप्तिग्रहणे धूमज्ञानात्+अग्न्यनुमितिः+उत्पद्यतां कः+ दोषः+ इति+आशङ्क्य तद्भावाभावानुविधायित्वेन कारणस्य+अतिपातः+ एव कार्यस्य दोषः+ इति+आह ? गृहीतायाम्+इति |
 ननु तर्हि गृहीतव्याप्तिकस्य महानसे+ एव धूमज्ञानात्+अग्न्यनुमितिः+उदयमासादयतु+इति शङ्कते - अथ व्याप्तीति |
 परिहरति - मा+एवम्+इति |
 तत्र+उपपत्तिं कथयति - अग्नेः+इति |
 संदेहाभावे हेतुम्+आह ? दृष्टत्वेन+इति |
 मा+अस्तु संदेहः+तथा+अपि+अनुमीयताम्+इत्यतः+ आह ? संदिग्धः+ इति |
 उक्तार्थे भाष्यकारोक्तिं प्रमाणयति - तथा+उक्तम्+इति |
 नरविषाणवत्+अत्यन्ताज्ञाने करतलामलकवत्+निर्णीते+अर्थे न्यायः+अनुमानं न प्रवर्तते+ इति |
 तर्हि कुत्र प्रवर्तते+ इति जिज्ञासते - अपि तर्हि+इति |
 उत्तरम्+आह ? स(सं?)दिग्धः+ इति |
 द्वितीयज्ञानस्य करणत्वं शङ्कते - अथ पर्वतेति |
 मात्रपदे पर्वते ननु संदेहाभावात्+न+अग्न्यनुमितिः+इत्यतः+ आह ? अस्ति च+इति |
 तत्र युक्तिं वक्ति - साधकेति |
 साधकं हि वस्तुनः सत्त्वं प्रत्याययति बाधकम्+असत्त्वम् |
 तदुभयाभावात्+संदेहः+ न्याय्यः+ इत्यर्थः |
 सति+अपि संदेहे व्याप्तिस्मरणाभावात्+न+अनुमितेः+उदयः+ इति+अतः+ आह ? असत्यम्+इत्यादिना |
 कस्मात्+पुनः+व्याप्तिस्मरणं जायते+ इत्यतः+ आह ? धूमदर्शनात्+इति |
 व्याप्तिस्मरणप्रकारम्+आविष्करोति - यः+ यः+ धूमवान्+इति |
 भवतु नाम+एतत्+तृतीयं ज्ञानं कदा+उत्पद्यते+ इत्यतः+ आह ? तेन धूमदर्शने+ इति |
 तृतीयज्ञानम्+अभिनीय प्रदर्शयति - धूमवान्+च+अयम्+इति |
 अग्निव्याप्तः+ धूमः पर्वते+अस्ति+इति ज्ञानं तृतीयम्+इत्यर्थः |
 अनुमितिकरणत्वं च+अस्य विद्यते+ इति+आह ? तत्+एव+इति |

	लिङ्गपरामर्शः+अपि+अयम्+एव+इति+आह ? तत्+एव+इति |
 पुनःकथनं विस्मरणशीलं प्रति न विस्मरणीयम्+इति सूचयितम्+इति भावः |
 उपपादितं लिङ्गपरामर्शस्य+अनुमानत्वं निगमयति - तेन+इति |
 येन प्रथमद्वितीययोः करणत्वं न संभवति तेन+इत्यर्थः |
 एतच्छब्दार्थम्+आह ? लिङ्गेति |


140.
	अनुमानं विभजते - तत्+च+इति |
 ते एव विधे दर्शयति - स्वार्थम्+इति |
 स्वयम्+एव+अबुद्ध्य पश्चात्+परः+ बोधनीयः+ इति स्वार्थस्य प्रथमम्+उद्देशः |
 स्वस्य+अनुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्मात्+भवति तत् स्वार्थम् |
 परस्य+अनुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्मात्+भवति तत्परार्थम्+इत्यर्थः |
 इदम्+एव प्रवृत्तिनिमित्तं हृदि निधाय स्वार्थस्य लक्षणम्+आह ? स्वार्थम्+इति |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 ननु लिङ्गपरामर्शः+अनुमानम्+इति+उक्तम् |
 लिङ्गपरामर्शः+च+अग्निव्याप्तः+ धूमः पक्षे+अस्ति+इति तृतीयज्ञानात्मकः |
 सः+ च व्याप्तिज्ञानम्+अन्तरेण न संभवति |
 विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात् |
 तत्र+आह ? व्याप्तिं स्मरति+इति |
 एतावन्तम्+अनेहसमजायमानं व्याप्तिस्मरणं कथम्+इदानीं जातम्+इत्यत्र+आह ? उद्बुद्धसंस्कारः+ इति |
 उद्बोधः+ नाम कार्योन्मुख्यम् |
 ननु संस्कारस्य+उद्बोधः कुतः+ जायते+ इत्यतः+ आह ? धूमदर्शनात्+इति |
 ननु प्रशान्ते+अपि धूमध्वजे प्रतीयमानधूमज्ञानात्+जायमानं दहनज्ञानं किम्+अनुमितिः+इति+आशङ्क्य विशिष्टधूमदर्शनेन भवितव्यम्+इति+आह ? अविच्छिन्ना+इति |
 संदिग्धे न्यायः प्रवर्तते+ इति न्यायात् संदेहः+अपि+अनुमानाङ्गम् |
 सः+अपि विद्यते+ इति+आह ? अग्नौ संदिहानः+ इति |
 ननु महानसादौ+अग्नेः+दृष्टत्वेन संदेहः+ न+उदयमासादयेत्+इत्यतः+ आह ? तद्गते च+इति |
 पर्वतनिष्ठे इत्यर्थः |

	ननु स्वगृहस्थितस्य पर्वतादर्शनात्+तन्निष्ठाग्निसंदेहः कथं संबोभवीति+इत्यत्र+आह ? पर्वतेति |
 अन्यत्र धूमं दृष्ट्वा+अन्यत्राग्निसंदेहः कथं जायते+ इति शङ्काम्+अपनयति - पर्वतान्तर्वर्तिनीम्+इति |
 ननु+अननुभूतधूमधूमध्वजाविनाभावस्य

141.
तत्र स्मरणं न संपनीपद्यते |
 अननुभूते स्मरणायोगात्+इत्यतः+ आह ? धूमाग्न्योः+इति |
 व्याप्तिः पूर्वं केन प्रमाणेन गृहीता+इत्यतः+ आह ? विशिष्टेन+इति |
 उक्तसंस्कारद्वयसनाथेन प्रत्यक्षेण+इत्यर्थः |
 कुत्र+इत्यतः+ आह ? महानसादौ+इति |
 अन्यानुभूतेः+अन्यस्मरणं न संजाघटी+इति शङ्कां वारयति - स्वयम्+इति |
 व्याप्तिस्मरणम्+अभिनीय प्रदर्शयति - यत्र+इति |
 विशेषणज्ञानसद्भावात्+विशिष्टज्ञानम्+उत्पद्यते+ इति+आह ? अत्र+अपि+इति |
 अग्निव्याप्तः+ धूमः+अस्ति+इति प्रतिपत्तिः+जायते+ इत्यर्थः |
 ततः किम्+इत्यतः+ आह ? तस्मात्+इति |
 लिङ्गपरामर्शात्+अग्न्यनुमितिः+उत्पद्यते+ इत्यर्थः |
 उक्तम्+अर्थम्+उपसंहरति - तत्+इति |
 स्वप्रतिपत्तिहेतुत्वात्+स्वार्थानुमानम्+इत्यर्थः |
 स्वार्थानुमानं निरूप्य क्रमप्राप्तं परार्थानुमानं निरूपयति - यत्+तु+इति |
 यच्छब्दस्य तत्परार्थानुमानम्+इत्यत्र स्थितेन तत्+शब्देन+अन्वयः |
 किं तत्+इति तत्र+आह ? पञ्चावयवम्+इति |
 प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवाः+ यस्य तत्+तथा+उक्तम् |
 अनुमानवाक्यैकदेशत्वात्+अवयवाः+ इव+अवयवाः प्रतिज्ञादयः+ इति+उपचारः |
 ननु स्वप्रतिपत्तये कोपि वाक्यं न प्रयुङ्क्ते परप्रतिपत्त्यर्थत्वात्+वाक्यप्रयोगस्य+इत्यतः+ आह ? परं बोधयितुम्+इति |
 ननु स्वयम्+अप्रतिपन्नः कथं परं बोधयितुं शक्नुयात्+इत्यतः+ आह ? स्वयं धूमात्+इति |
 तत्+उदाहरति - तत्+यथा+इति |
 तत् पञ्चावयवस्य वाक्यस्य+अनुमानत्वं यथा स्पष्टं भवति तथा+उच्यते+ इत्यर्थः |
 पर्वतः+अग्निमान्+इति प्रतिज्ञा |
 धूमवत्वात्+इति हेतुः |
 यः+ यः+ धूमवान् स सः+अग्निमान्+इति यथा महानसे+ इति+उदाहरणम् |
 तथा च+अयम्+इति+उपनयः |
तस्मात्+तथा+इति निगमनम्+इति विभागः |
 ननु लिङ्गपरामर्शः+अनुमानम्+इति+अनुमानसामान्यलक्षणम् |
 तस्य विशेषानुगमेन भवितव्यम् |
 न च परार्थानुमाने

142.
+अनुगतिः+अस्ति |
 तस्य वाक्यत्वेन लिङ्गपरामर्शत्वाभावात्+इति+आशङ्क्य वाक्यस्य साक्षात्+अनुमितिसाधनत्वाभावे+अपि तत्समर्थलिङ्गप्रतिपादकं वाक्यम्+अनुमानम्+इति+उपचारात्+उच्यते+ इति मनसि निधाय+आह ? अनेन हि+इति |
 संबन्धः+तादर्थ्यम्+अनुपपत्तिः+तु दर्शिता+एव+इति+उपचारनिदानं प्रसिद्धम्+इति द्योतयितुं हि प्रयुक्तः |
 पक्षधर्मत्वादीनि पञ्च रूपाणि |
 तद्युक्तात्+लिङ्गात्+तृतीयज्ञानविषयीकृतात्+परस्य+अपि+अग्न्यनुमितिः+जायते+ इत्यर्थः |
 उक्तम्+अर्थम्+उपसंहरति - तेन+इति |
 परप्रतिपत्तिहेतुत्वेन+इत्यर्थः |
 अत्र साध्यसाधनविभागं करोति - तत्र+इति |
 तस्मिन्+अनुमाने+ इत्यर्थः |
 ननु धूमवत्त्वं हेतुः किम्+अन्वयी व्यतिरेकी अन्वयव्यतिरेकी वा+इति संशये निर्णयम्+आह ? सः+ च+इति |
 तत्र हेतुम्+आह ? अन्वयेन+इति |
 यदा व्याप्तिशब्देन व्याप्यव्यापकभावः+ विवक्ष्यते तदा+अन्वयेन व्यतिरेकेण च+इति तृतीया इत्थंभावे वर्तते |
 तत्+अयम्+अर्थः - द्विविधः+ व्याप्यव्यापकभावः |
 अन्वयरूपः+ व्यतिरेकरूपः+च+इति |
 तथा च भूषणे भासर्वज्ञग्रन्थः |
 'तत्र साधनसामान्यं व्याप्यं साध्यसामान्यं व्यापकम्+इति+अयं व्याप्यव्यापकभावः+अन्वयः |
 साध्यसामान्याभावः+ व्याप्यः साधनसामान्याभावः+ व्यापकः+ इति+अयं व्याप्यव्यापकभावः+ व्यतिरेकः' इति+उभयरूपव्याप्तेः सद्भावात्+इत्यर्थः |
 यदा तु व्याप्तिशब्देन+अविनाभावापरपर्यायः साहचर्यनियमः+ विवक्ष्यते तदा+अन्वयेन व्यतिरेकेण च+इति तृतीया चक्षुषा रूपं पश्यति+इतिवत्+करणार्थे वर्तते |
 तथा च+अयम्+अर्थः - अन्वयव्यतिरेकौ व्याप्तिनिश्चायकौ+इति |
 तथा च न्यायकुसुमाञ्जलौ+उदयनग्रन्थः-

143.
'साध्यधर्मेण+अविनाभवनम्+अन्वयिनः+ इव व्यतिरेकिणः+अपि+अविशिष्टं तन्निश्चयः+च+अन्वयव्यतिरेकाभ्याम्+अन्यतरेण च' इति |

	अन्वयव्यतिरेकाभ्यां व्याप्तेः+निश्चितत्वात्+इत्यर्थः |
 अथवा+अन्वयः+अनुगमः+ व्यतिरेकः+ व्यावृत्तिः |
 उभयथा व्याप्यत्वात्+संबन्धत्वात्+इत्यर्थः |
 एतत्+एव प्रपञ्चयति - तथाहि+इत्यादिना व्यतिरेकसद्भावदर्शनात्+इति+अन्तेन |
 व्याप्तिः+व्याप्यं व्यापकं च+अपेक्षते तदुभयपरतन्त्रत्वात्+तस्याः |
 अतः किं तत्+उभयम्+इति+आकाङ्क्षायां तत्+उभयं विभजते - व्यतिरेकेति |
 अधिकवृत्तिव्यापकं न्यूनवृत्तिः+ व्याप्यम् |
 अङ्गारावस्थायां धूमाभावे+अपि+अग्नेः सत्त्वात्+अग्निः+व्यापकः+ धूमः+ व्याप्यः |
 तत्र+एव+अग्न्यभावभावे सति धूमाभावस्य सत्त्वात्+धूमाभावः+ व्यापकः+अग्न्यभावः+ व्याप्यः+ इत्यर्थः |
 उक्ते+अर्थे+अभियुक्तोक्तिं प्रमाणयति - तत्+उक्तम्+इति |
 भावयोः+धूमाग्न्योः+इत्यर्थः |
 तयोः+अभावयोः+अग्न्यभावधूमाभावयोः+इत्यर्थः |
 शब्दः+ गुणः सामान्यवत्त्वे सति+अस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात् |
 यत्+उक्तसाधनं तत्+उक्तसाध्यम् |
 यथा रूपादि |
 तथा च+अयं तस्मात्+तथा+इति |
 इत्यादयः+ द्रष्टव्याः+ इति भावः |
 साधितम्+अर्थं निगमयति - तत्+एवम्+इति |
 ननु सति+अपि व्याप्तिद्वये प्रयोगवेलायां केवलमन्वयव्याप्तिः+एव प्रदर्शिता न तु+उभयव्याप्तिः+इति+आशङ्क्य+आह ? यत्+तु+इति |
 प्रदर्श्यते+ इति यत्+तत्+प्रदर्शनम्+इति+अन्वयः |
 युक्तम्+इति शेषः |
 तत्र युक्तिम्+आह ? एकेन+इति |
 ननु+एकेन फलसिद्धिः+भविष्यति चेत्+तर्हि व्यतिरेकव्याप्तिः प्रदर्श्यतां किम्+अन्वयव्याप्तौ पक्षपातः+तत्र+आह ? तत्र+अपि+इति |
 तयोः+मध्ये+ इत्यर्थः |
 विध्यध्यवसायपूर्वकत्वात्+निषेधाध्यवसायस्य+इत्यर्थः |
 ननु क्वचित्+व्यतिरेकव्याप्त्या+अपि

144.
फलसिद्धिः+दरीदृश्यते+ इत्यतः+ आह ? ॠजुमार्गेण+इति |
 यत्र+ऋजुमार्गेण न+इष्टसिद्धिः+तत्र वक्रमार्गः+ आश्रयणीयः+ एव |
 यत्र+ऋजुमार्गेण+इष्टसिद्धिः+तत्र वक्रमार्गाश्रयणम्+अयुक्तम्+इत्यर्थः |
 प्रतिपादितम्+अर्थं निगमयति - तत्+एवम्+इति |

	'व्यावृत्तं यद्विपक्षेभ्यः सपक्षेषु कृता+अन्वयम् |

	 व्याप्त्या पक्षे वर्तमानम्+अन्वयव्यतिरेकि तत् ||'
	इति+अन्वयव्यतिरेकिलक्षणलक्षितत्वात्+इत्यर्थः |
 उक्तन्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 अनित्यः शब्दः, कृतकत्वात्, यत्+यत्+कृतकं तत्+तत्+अनित्यं यथा घटः |
 तथा च+अयम् |
 तस्मात्+तथा+इति |
 पञ्चरूपोपपन्नमन्वयव्यतिरेकिणं हेतुं निरूप्य चतूरूपोपपन्नं केवलव्यतिरेकिणं निरूपयति - कश्चिद्धेतुः+इति |
 उक्तम्+अर्थम्+उदाहरति - तत्+यथा+इति |
 साध्यसाधनविभागं विदधाति - सात्मकत्वे+ इति |
 अत्र प्राणादिशब्देन प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाः+च+आत्मनः+ लिङ्गानि+इति तृतीयाध्याये द्वितीयाह्निके कणादसूत्रोक्ताः प्राणादयः+ विवक्षिताः |
 प्रयोगप्रकारं दर्शयति - यथा+इत्यादिना |
 देहातिरिक्तम्+आत्मानम्+अङ्गीकुर्वाणं चार्वाकं वराकं प्रति देहातिरिक्तः+ आत्मा साध्यते |
 शरीरमात्रपक्षीकरणे मृतशरीरे प्राणादिमत्त्वाभावेन भागासिद्धः स्यात्+अतः+ उक्तम् - जीवत्+इति |
 प्रतिज्ञाद्यवयवविभागप्रकाराः+तु प्राक्+एव दर्शिताः |

	ननु प्राणादिमत्त्वहेतोः केवलव्यतिरेकित्वं कथम्+इति+आशङ्क्य+अन्वयव्याप्तेः+अभावात्+इति+आह ? अत्र हि+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 धूमानुमाने महानसवत्+निश्चितसाध्यः+ धर्मी न+अस्ति चार्वाकमते |
 सर्वस्य

145.
जीवच्छरीरस्य पक्षकुक्षिनिक्षिप्तत्वात्+इत्यर्थः |
 ननु दृष्टान्ते धर्मिणि दृष्टः+ धर्मः+तद्व्याप्तेन हेतुना पक्षे विधीयते विपक्षे वा साध्यनिवृत्त्या साधननिवृत्तिः प्रदर्श्यते |
 अत्र तु सात्मकत्वं प्राणादिमत्त्वव्यापकत्वेन क्व+अपि न दृष्टम् |
 अतः कथं जीवच्छरीरे प्राणादिमत्त्वेन सात्मकत्वसिद्धिः कथं च घटादिषु सात्मकत्वनिवृत्त्या प्राणादिमत्त्वनिवृत्तिः+इति चेत् |
 उच्यते |
 श्रूयताम्+अवधानेन |
 लौकिकपरीक्षकाणां यस्मिन्+अर्थे बुद्धिसाम्यं सः+ दृष्टान्तः+ इति गौतमेन भगवता प्रथमाध्यायप्रथमाह्निके दृष्टान्तलक्षणम्+अभिहितम् |
 घटादिषु नैरात्म्य प्राणादिमत्त्वं च+इत्यस्मिन्+अर्थे सर्वसंप्रतिपत्तिः+अस्ति |
 अतः कथंकारं न+अयं दृष्टान्तः |
 व्याप्तिनिश्चयः+च क्वचित्+अन्वयव्यतिरेकाभ्यां क्वचित्+अन्यतरेण+इति प्राक्+एव प्रपञ्चितम् |
 ततः+च व्याप्तस्य हेतोः+गमकत्वात् साध्यसिद्धिं कः+ वारयेत्+इति+अलम् |
 असाधारणधर्मत्वात्+व्यतिरेकि+एवं लक्षणम्+इति तार्किकरक्षोक्तन्यायाचार्यरीतिम्+अवलम्ब्य शिष्यव्युत्पादनाय प्रसक्तं किंचित्+अभिधत्ते - लक्षणम्+इति |

	'असपक्षं विपक्षेभ्यः+ व्यावृत्तं पक्षभूमिषु |

	 सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ||'
	इति व्यतिरेकिलक्षणलक्षितत्वात्+लक्षणस्य+अपि व्यतिरेकित्वम्+उपपद्यते+ इति भावः |
 सर्वद्रव्यादिभूतायाः पृथिव्या लक्षणस्य व्यतिरेकित्वं दर्शयितुं तल्लक्षणं च दर्शयति - गन्धवत्त्वम्+इति |
 गन्धात्यन्ताभावानधिकरणत्वम्+इत्यर्थः |
 लक्षणस्य व्यतिरेकित्वं दर्शयति - विवादपदम्+इति |
 पृथिवी भवति न वा+इति विवादास्पदं पृथिवी+इति व्यवहर्तव्यम् |
 इतरेभ्यः+ भिद्यते+ इति वा साध्यनिर्देशः कर्तव्यः |
 व्यावृत्तिः+व्यवहारः+ वा लक्षणार्थः+ इत्यभियुक्तोक्तेः+अन्यथासाध्या विशिष्टता दोषप्रसङ्गात्+च+इति |
 त्रीन्+उदाहरणान्तान् वा यत्+वा+उदाहरणादिकान्+इति न्यायात् प्रतिज्ञादयः+त्रयः+अवयवाः+ दर्शिताः |
 आ परमाणोः च भूगोलकं पृथ्वीमात्रस्य पक्षीकृतत्वात् सपक्षाभावः |
 पृथिवीस्वरूपस्य प्रमाणसिद्धत्वात्+न+आश्रयासिद्धिः |
 लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः+इति तयोः कृत्यं वर्णयन्ति वृद्धाः |
 प्रमाणं वस्तुस्वरूपं ज्ञापयति - लक्षणमि+इतरव्यावृत्तिम्+इति |
 ननु केवलव्यतिरेकि साध्यं क्वचित् प्रसिद्धम्+अप्रसिद्धं वा |
 प्रसिद्धौ केवलव्यतिरेकित्वभङ्गप्रसङ्गः+अप्रसिद्धौ+अप्रसिद्धविशेषणत्वम्+इति चेत् मा+एवम् |
 यतः+अप्रसिद्धविशेषणत्वं केवलव्यतिरेकिणः+ भूषणं न तु दूषणम्+इति+अन्ये |
 यदि+एवं तर्हि शशविषाणोल्लिखिता भूर्भूत्वात्+न यत्+एवं न तत्+एवं |
 यथा गगनम्+इत्यादेः+अपि साध्यसिद्धिः स्यात्+इति चेत् |
 मा+एवं विपक्षे बाधकसाधकतर्कसाहित्यराहित्याभ्यां साध्यसिद्ध्यसिद्ध्योः+उपपत्तेः+इति |
 अन्ये तु संदिग्धसिद्धौ+अपि विशेषतः साध्यमानत्वात्+न+अप्रसिद्धविशेषणत्वं न+अपि साधनवैयर्थ्यम्+इति+आचक्षते |
 विषयव्याप्त्यर्थं लक्षणान्तरस्य केवलव्यतिरेकित्वं प्रदर्शयति - प्रमाणेति |
 यथा पृथिवीलक्षणं गन्धवत्त्वं केवलव्यतिरेकि तथा प्रमाणलक्षणम्+अपि+इति वा शब्दार्थः |
 प्रयुज्य प्रदर्श्यताम्+इत्यतः+ आह ? तथाहि+इत्यादिना |
 पक्षादीत्यादिशब्देन+अनुमानोपमानशब्दानां ग्रहणम् |
 ननु पर्वतः+अग्निमान् भवितुम्+अर्हति+इत्यादिवत्+अत्र+अपि प्रत्यक्षादि प्रमाणं भवितुम्+अर्हति+इति साध्यनिर्देशः क्रियताम् |
 किं व्यवहारसाध्यत्वेन+इत्यतः+ आह ? अत्र तु व्यवहारः+ इति |
 तत्र युक्तिम्+आह ? तस्य+इति |
 प्रमाणत्वस्य साध्यस्य प्रमाकरणत्वहेतोः+भेदाभावेन साध्याभेददोषः प्रसज्येत |
 साध्यं हि तद्भवति यत्साधनम्+अर्हति |
 हेतुः+च सिद्धः+ एव साध्यं साधयितुं क्षमते |
 भेदसमानाधिकरणयोः सिद्धत्वसाध्यत्वयोः+एकत्र+अवस्थानं न संगच्छते |
 अतः साध्यावैशिष्ट्यं दोषः+ इत्यर्थः |
 साधितम्+अर्थं निगमयति - तत्+एवम्+इति |
 एवम्+अन्ये+अपि+एवंविधाः+ हेतवः केवलव्यतिरेकिणः+ द्रष्टव्याः+ इति |

	'सर्वेषु केषुचित्+वा+अपि सपक्षेषु समन्वयि |

	 विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ||'
	इति लक्षणलक्षितं केवलान्वयिहेतुं निरूपयति - कश्चित्+इति |
 प्रयोगप्रकारम्+आविष्करोति - यथा+इत्यादिना |
 अत्र वैशेषिकैः पञ्चमपदार्थत्वेन+अभिमतः+ विशेषः+ यदवलम्बनेन तेषां वैशेषिकव्यवहारभाक्त्वं जातम् |
 अत्र हेतुसाध्यविभागं विधत्ते - अत्र+इति |
 ननु कथम्+अस्य विपक्षाभावः |
 स्तम्भकुम्भादिशब्दानभिधेयानाम्+अप्रत्यक्षप्रमेयाणां पर्वतगुहान्तवर्तिनाम्+अनेकेषां जागरूकत्वात्+इति+आशङ्क्य+अभिधातृमात्रस्य+अनभिधेयस्य प्रमातृमात्रस्य प्रमाणमात्रापेक्षया अप्रमेयस्य+अर्थस्य+असंभवात्+अविद्यमानविपक्षत्वं युक्तम्+इति+अभिप्रेत्य परिहारम्+आह ? स च+इति |
 ननु+अस्तु पुरुषमात्रस्य+अनभिधेयः+अप्रमेयः+च नरविषाणादिः सः+ भवतु विपक्षः+ इत्यतः+ आह ? सर्वत्र+इति |
 अप्रामाणिकस्य निषेधानर्हत्वम्+उक्तम्+आचार्यैः |


148.
	'लब्धरूपं क्वचित् किंचित् तादृक्+एव निषिध्यते |

	 विधानम्+अन्तरेण+अतः+ न निषेधस्य संभवः ' || इति |

	ननु+अनेन हि वाक्येन प्रतिपादितार्थात् पञ्चरूपोपपन्नात्+लिङ्गात् परः+अपि+अग्निं प्रतिपद्यते+ इति प्राक् प्रतिपादितम् |
 तत्र कानि तानि रूपाणि+इति+आकाङ्क्षायां तानि रूपाणि विवरीतुं प्रसङ्गं संपादयति - एतेषां च+इति |
 एवकारस्य व्यवच्छेद्यम्+आह ? न तु+इति |
 तानि पञ्च रूपाणि निरूपयति - तानि पञ्च+इति |
 अनुपदम्+एव पक्षसपक्षविपक्षाणां लक्षणं वक्ष्यति |
 सिद्धं हि साधनं स्वसाध्यं साधयितुं शक्नोति |
 अतः प्रथमम्+असिद्धत्वं निरसितुं पक्षधर्मत्वम्+उद्दिष्टम् |
 ततः+ विरुद्धत्वं व्युदसितुं सपक्षे सत्त्वम् |
 अनन्तरम्+अनैकान्तिकतां निराकर्तुं विपक्षाद्व्यावृत्तिः |
 समनन्तरं कालात्ययापदिष्टतां प्रत्यादेष्टुम्+अबाधितविषयत्वम् |
 पश्चात्+प्रकरणसमतां प्रतिक्षेप्तुम्+असत्प्रतिपक्षत्वम् |
 तदनेन रूपपञ्चकेन हेत्वाभासपञ्चकं निरस्तं वेदितव्यम् |
 ननु+एतानि पक्षधर्मत्वादीनि धूमवत्त्वादिहेतौ किं विद्यन्ते |
 विद्यन्ते+ एव+इति+आह ? एतानि रूपाणि+इति |
 तत्र प्रथमरूपस्य सद्भावं दर्शयति - धूमवत्त्वं हि+इति |
 धूमवत्त्वं पर्वतनिष्ठतया प्रतीयमानत्वात् संदिग्धसाध्यस्य पर्वतस्य धर्मः+ततः+ धूमवत्त्वे पक्षधर्मत्वं विद्यते+ इत्यर्थः |
 द्वितीयरूपस्य सत्तां प्रदर्शयति - एवम्+इति |
 यथा पक्षधर्मत्वम्+अस्ति तथा सपक्षे सत्त्वम्+अपि+इति+एवंशब्दार्थः |
एवम्+उत्तरत्र+अपि+एवंशब्दार्थः+ द्रष्टव्यः |
 निश्चितसाध्ये महानसे तस्य सत्त्वात्+इत्यर्थः |
 तृतीयचतुर्थपञ्चमरूपाणि+अपि क्रमेण

149.
प्रदर्शयन् विशदयति - विपक्षात्+इति+आरभ्य धूमवत्वम्+इति+अन्तेन |
 धूमवत्त्वस्य+असत्प्रतिपक्षत्वं प्रतिपादयितुं प्रतिजानीते - तथाहि+इति |
 प्रतिपक्षस्वरूपानवगमे असत्प्रतिपक्षत्वं दुरवगमम्+इति+आशङ्क्य प्रतिपक्षस्य लक्षणम्+आह ? साध्येति |
 साध्यविरुद्धधर्मप्रतिपादकः+ हेतुः प्रतिपक्षः+ इत्यर्थः |
 अस्तु प्रस्तुते किम्+आयातं तत्+आह ? स च+इति |
 योग्यानुपलब्धिबाधितत्वात्+सत्प्रतिपक्षः प्रकृते न+अस्ति+इत्यर्थः |
 उपपादितां रूपपञ्चकसंपत्तिम्+उपसंहरति - तत्+एवम्+इति |
 यतः पञ्च रूपाणि प्रदर्शितानि ततः+ इत्यर्थः |
 फलितम्+आह ? तेन+इति |
 गम्लॄ सृप्लॄ गतौ+इति+एतस्मात्+धातोः+निष्पन्नत्वात्+गमकशब्दस्य प्रापकत्वे भ्रान्तिः+मा भूत्+इति+आह ? अग्निमत्त्वस्य+इति |
 धूमवत्वं हेतुः+अग्निमत्त्वं साधयति ज्ञापयति+इत्यर्थः |
 ननु धूमवत्वं हेतुः+अग्निमत्त्वं साधयति+इति+उक्तं तत्+अयुक्तम् |
 विकल्पासहत्वात् |
 तथाहि किम्+अत्र+अग्निसामान्यं साध्यं किं वा पर्वतनिष्ठः+अग्निराहोस्वित्+तार्णत्वपार्णत्वादिविशिष्टः |
न+आद्यः |
 अग्निसामान्यस्य+अविवादास्पदत्वेन सिद्धसाधनत्वात् |
 न द्वितीयः |
 पर्वतनिष्ठेन+अग्निना धूमस्य क्वचित्+अन्वयादृष्टौ+अविनाभावस्य दुर्ग्रहत्वात् |
 न तृतीयः |
 तार्णपार्णादीनाम्+अनन्तत्वेन ग्रहणानुपपत्तौ+उक्तदोषानतिवृत्तेः |
 अतः+ उक्तम् -
	'विशेषे+अनुगमाभावात् सामान्ये सिद्धसाधनात् |

	 तद्द्वयानुपपन्नत्वात्+अनुमानकथा पुनः (कुतः?) || इति |

	तत्+एतत्+पराकर्तुम्+आह ? अग्नेः पक्षधर्मत्वम्+इति |
 धूमस्य पर्वतनिष्ठत्वेन वह्निः+अपि पर्वतनिष्ठः+ एव सेत्स्यति |
 व्याप्तिः+तु सामान्यनिष्ठा |
 अतः+ न+उक्तदोषप्रसङ्गः+ इति भावः |
 उक्तम्+अर्थम्+उपपादयितुं प्रतिजानीते - तथाहि+इति |
 अनुमानस्य द्वयं साध्यम्+इति+उक्तम् |
 किं तद् द्वयम्+इत्यतः+ आह ? सामान्यम्+इति |
 अग्निसामान्यं पर्वतनिष्ठत्वलक्षणः+ विशेषः+च+इत्यर्थः |
 किं केन सिद्ध्यति+इत्यतः+ आह ? तत्र व्याप्त्या+इति |
 अनुमानस्य द्वयं सामर्थ्यं व्याप्तिः पक्षधर्मता च+इति पाठान्तरम् |
 तदा व्याप्तिः+नाम उभयविधोपाधिविधुरः संबन्धः |
 पक्षधर्मता नाम पक्षीकृतसकलव्यक्तिनिष्ठत्वम् |
 तत्र व्याप्त्या+इति तयोः+उपयोगः+ उक्तः |
 पक्षधर्मताबलात्+विशेषसिद्ध्यनङ्गीकारे बाधकम्+आह ? अन्यथा+इति |
 व्याप्तिग्राहकप्रमाणात्+एव सामान्यसिद्धेः+अनुमानस्य वैफल्यं स्यात् |
 अतः+ व्याप्त्या सामान्यसिद्धिः |
 पक्षधर्मताबलादभिमतविशेषसिद्धिः+इत्यर्थः |
 अतः+ एव+आह भूषणकारः - बहिः+व्याप्त्यन्तर्व्याप्तिप्रसादात्+उभयसिद्धिः+इति पूर्वाचार्याः |
 यतः पक्षबहिर्देशे महानसादौ+अग्निमात्रेण धूमस्य व्याप्तिः प्रतिपन्ना ततः+ धूमात्+अग्निः सामान्येन सिद्ध्यति |
 यतः+तु पक्षान्तर्देशे धूमः+ उपलभ्यते |
 ततः+तत्संबन्धात्+अग्निविशेषः+ एव सिद्ध्यति |
 न तार्णादिः+तत्सिद्धौ प्रतिबन्धानुपलब्धेः |
 तार्णादिविशेषाविनाभूतं धूमविशेषं यः+ विवेचयितुं शक्तः+तस्य तद्विदः+तार्णादिविशेषानुमानं भवति+इति |
 धूमवत्त्वं हेतुः+एकः+ एव सम्यक्+हेतुः+इति भ्रमं व्युदसितुं धूमवत्त्वहेतुवत्+अन्यः+अपि सर्वः+अन्वयव्यतिरेकी पञ्चरूपोपपन्नः+च+इति सद्धेतुः+इति+आह ? यः+तु+इत्यादिना |
 तत्र पक्षधर्मताहीनः+चेत्+असिद्धः+ भवति |
 पक्षधर्मताहीनस्य+असिद्धत्वम्+उदितम्+उदयनेन |
 व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः+तदभावः+असिद्धिः+इति |
 तथा सपक्षे सत्त्वेन हीनस्य पक्षविपक्षयोः+वर्तमानत्वेन विरुद्धता स्यात् |


151.
विपक्षद्व्यावृत्तिरहितस्य पक्षत्रयवर्तित्वेन+अनैकान्तिकता स्यात् |
 सत्प्रतिपक्षत्वे प्रकरणसमता स्यात् |
 बाधितविषयत्वे कालात्ययापदिष्टता स्यात् |
 अतः+ एकेन+अपि रूपेण हीनः+ हेत्वाभासः+ भवति |
 हेतुलक्षणरहितः+ हेतुवदाभासमानः+ हेत्वाभासः+ भवति+इत्यर्थः |
 एतावता किम्+उक्तं भवति+इति+आशङ्क्य+असाधकत्वम्+उक्तं भवति+इति+आह ? अहेतुः+इति यावत्+इति |
 अहेतुशब्देन यावत्+उक्तं भवति तावत्+उक्तं भवति+इत्यर्थः |
 ननु केवलान्वयिनः+अपि किं पञ्चरूपोपत्त्या भाव्यम् |
 न+इति+आह ? केवलान्वयी+इति |
 तत्र+उपपत्तिम्+आह ? तस्य हि+इति |
 केवलान्वयिसाध्यस्य सर्वपदार्थानुस्यूतत्वेन साध्याभाववतः पदार्थस्य+अभावात्+इति भावः |
 केवलव्यतिरेकिसाध्यस्य क्वचित्+अपि+अभावेन सपक्षे सत्त्वाभावात्+चतूरूपोपपत्त्या तस्य साधकत्वम्+इति+आह ? केवलव्यतिरेकी+इति |
 पक्षादीनां स्वरूपम्+अजानानः+तज्जिज्ञासुः पृच्छति - के पुनः+इति |
 पुनःशब्दः+ वाक्यालंकारे |
 लक्षणोदाहरणाभ्यां क्रमेण तावत्+निरूपयितुम्+आरभते - उच्यन्ते+ इत्यादिना तत्र+एव हृदः+ इति+अन्तेन |
 तत्र साध्यधर्मः पक्षः+ इति+उक्ते सपक्षे+अतिव्याप्तिः |
 अतः+ उक्तम् - संदिग्धेति |
 तथा सपक्षलक्षणगतनिश्चितग्रहणं पक्षातिव्याप्तिपरिहारार्थम् |
 केनचित्+मन्दधिया समारोपितसाध्याभावस्य सपक्षस्य+अपि विपक्षतां निवारयितुं विपक्षलक्षणे निश्चितग्रहणम् सर्वत्र 'धर्मादनिच् केवलात्' (५ |
४ |
१२४) इति बहुव्रीहौ धर्मशब्दात्+अनिच् |
 धर्मिग्रहणं पक्षादीनां प्रमाणसिद्धत्वं द्योतयितुम् |
 अन्यथा सर्वत्र प्रमाणशून्यस्य वचनमात्रस्य संभवे हेतुः+हेत्वाभासः+ वा+इति

152.
विभागः+ न स्यात्+इति भावः |
 संदिग्धसाध्यः पक्षः, निश्चितसाध्यः सपक्षः, साध्यरहितः+ विपक्षः+ इति लक्षणसंग्रहः |
 इयता प्रबन्धेन+उपपादितम्+अर्थम्+उपसंहरति - तत्+एवम्+इति |
 सम्यक्+हेतुत्वपरिज्ञप्तौ+अत्यन्तोपयुक्तानां हेत्वाभासानां स्वरूपं निरूपयितुम्+उपक्रमते - ततः+अन्यः+ इति |
 उक्तलक्षणेभ्यः+त्रिभ्यः+ हेतुभ्यः+अन्ये इतरस्वरूपसंपत्तौ+अपि+एकेन रूपेण हीना हेतवः+ हेत्वाभासाः |
 तत्+अनेन हेत्वाभासव्यावृत्ताः+ हेतवः सम्यक्+हेतवः+ इति व्यतिरेकिणा+अपि सम्यक्+हेतुपरिज्ञप्तिः सुकरा+इति+अर्थः |
 ते कतिप्रकाराः+ इति+आकाङ्क्षायाम्+एव+अन्तरभेदविवक्षया बहुप्रकाराः+ इति+आह ? ते च+इति |
 तथापि राशीकरणे कियन्तः+राशयः+ भविष्यन्ति+इत्यतः+ आह ? असिद्धेत्यादिना |
 केचित् सर्वेषां हेत्वाभासानाम्+असिद्धौ+एव+अन्तर्भावं मन्वानाः+ एकविधम्+एव हेत्वाभासं मन्यते |
 अपरे त्रिविधम्+अन्ये षड्विधम्+इति वादिविवादिप्रत्यादेशार्थम्+अयोगान्ययोगव्यवच्छेदकम्+एवकारं प्रायुङ्क्त |
 तत्+उक्तम् -	
'अयोगं योगम्+अपरैः+अत्यन्तायोगम्+एव च |

	 व्यवच्छिनत्ति धर्मस्य निपातः+ व्यतिरेकि(च)कः' || इति |

	एकविधत्वं तावत्+न संभवति |
 अनेकविधत्वव्यवहारदर्शनात् |
 लोके यथा व्यवहारः+तथा+एव लक्षणं कर्तव्यं न+अन्यथा |
 तत्+उक्तम् -
	'सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः |

	 न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् || ' इति |

	अतः+ एव न त्रिविधत्वं पञ्चविधत्वव्यवहारदृष्टेः |
न+अपि षड्विधत्वम्+अनध्यवसितस्य सव्यभिचारे+ एव+अन्तर्भावात् |
 अतः+ एव+उक्तम् -

153.
	'हेतोः केन+अपि रूपेण रहिताः कैश्चित्+अन्विताः |

	 हेत्वाभासाः पञ्चविधाः+ (धा ते?) गौतमेन प्रपञ्चिताः ||' इति |

	गौतमः+अपि+असूत्रयत् - 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः+ हेत्वाभासाः' |
 इति |
 अतः पञ्च+एव+इति सुष्ठु+उक्तम् |
 तत्र व्याप्तस्य हेतोः पक्षधर्म[ता?]प्रतीतिः सिद्धिः+तदभावः+असिद्धिः+इति तल्लक्षणे विचार्यमाणे सपक्षाद्यनपेक्षया पक्षमात्रोपजीवनेन संभवतः+असिद्धस्य प्रथमं ततः पक्षविपक्षवृत्तेः+विरुद्धस्य ततः पक्षत्रयवृत्तिम्+उपजीवतः+अनैकान्तिकस्य पश्चात् समबलत्वेन+अभिमतस्य प्रकरणसमस्यानन्तरम्+अवशिष्टस्य न्यूनबलस्य कालात्ययापदिष्टस्य+उद्देशः+ इति विभागः |
 असिद्धं विभागेन+उद्दिशति - तत्र+इति |
 तेषु पञ्चसु मध्ये+ इत्यर्थः |
 सति धर्मिणि धर्माः+चिन्त्यन्ते+ इति न्यायेन+आश्रयोपजीवनेन प्रवर्तमानस्य+आश्रयासिद्धस्य ततः+ हेतोः स्वरूपोपजीवनेन प्रवर्तमानस्य स्वरूपासिद्धस्य पश्चात्+तद्धर्मव्याप्यत्वोपजीवनेन प्रवर्तमानस्य व्याप्यत्वासिद्धस्य+इति क्रमः |
 व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः |
 ततः+च व्याप्त्य(प्या?)भावे व्याप्यत्वासिद्धिः पक्षाभावे आश्रयासिद्धिः तद्धर्महेत्वभावे स्वरूपासिद्धिः+इति तिस्रः+असिद्धयः+ भवन्ति+इति भावः |
 सर्वत्र बहुव्रीहौ+अहितान्यादित्वात् अग्न्याहितवत्+निष्ठायाः परनिपाते आश्रयासिद्ध्यादिशब्दाः+ उपपत्स्यन्ते |
 तृतीयासमासेन वा तेषाम्+उपपत्तिः |
 प्रथमं प्रथमस्य+उदाहरणम्+आह ? आश्रयेति |
 आश्रयासिद्धत्वम्+एव स्पष्टयति - अत्र हि+इति |
 द्वितीयस्य+उदाहरणम्+आह ? स्वरूपेति |
 यद्यपि चाक्षुषत्वं रूपादौ+अस्ति तथापि पक्षत्वेन+अभिमतस्य शब्दस्य श्रोत्रत्वात्+नैत्रत्वं न+अस्ति+इति

154.
हेतोः स्वरूपत्वं पक्षे+असिद्धम्+इति+अर्थः |
 तृतीयं विभजते - व्याप्यत्वेति |
 कुतः+ इत्यतः+ आह ? एकः+ इत्यादिना |
 तत्र प्रथमम्+उदाहरति - तत्र+इति |
 सौगतसमयावलम्बनेन+अवयवद्वयोपन्यासः+ युक्तः |
 तत्+उक्तम् - सौगताः+तु सोपनीतिम्+उदाहृतम्+इति वदन्ति |
 ननु सत्त्वहेतोः+व्याप्तिग्राहकप्रमाणाभावात्+व्याप्यत्वासिद्धता+इति+उक्तम्+उपाधिसद्भावात्+व्याप्यत्वासिद्धता किम्+इति न+उच्यते तत्र+आह ? सोपाधिकतया+इति |
 यथा+अधर्मवत्त्वं हिंसात्वप्रयुक्तं न भवति किं तु निषिद्धत्वप्रयुक्तम्+इतिवत् क्षणिकत्वं सत्त्वप्रयुक्तं न भवति किं तु परप्रयुक्तम्+इति+उच्यमाने ब्रह्महननादौ+अधर्मत्वम्+इव क्वचित् क्षणिकत्वम्+अभ्युपगतं स्यात् |
 तत्+च+अनिष्टम् |
 क्षणमात्रावस्थायित्वं निर्हेतुकः+ विनाशः+ वा क्षणिकत्वम्+इति सौगतमतानुसारिभिः कक्षीकृतत्वात् |
 तस्मात्+एतादृशं क्षणिकत्वं क्व+अपि न दृष्टं न+इष्टम्+इति सत्त्वक्षणिकत्वयोः+व्याप्तिग्राहकप्रमाणाभावात्+एव सत्त्वहेतोः+व्याप्यत्वासिद्धत्वम्+इत्यर्थः |
 सोपाधिकस्य व्याप्यत्वासिद्धस्य+उदाहरणम्+आह ? द्वितीयः+ इति |
 'अहिंसा परमः+ धर्मः+तु+अधर्मः प्राणिनां वधः' इति प्रतिजानाना जैनजनाः पक्षान्तरम्+अजानानः+ इत्थम्+अनुमानं प्रयुञ्जते - क्रत्वन्तरवर्तिनी हिंसा+इति |
 सोपाधिकत्वादिदम्+अनुमानं न+उदयम्+आसादयेत्+इति+आह ? अत्र हि+इति |
 उपाधेः किं लक्षणम्+इति+आकाङ्क्षायाम्+उपाधिलक्षणम्+आह ? साध्येति |
 यावत्साधनदेशम्+अवर्तमानः+ यावत्+साध्यदेशवृत्तिः+उपाधिः+इति निष्कर्षः |
 तत्र+उपाधेः साध्यव्यापकतां दर्शयति - तत्+च+इत्यादिना |
 साधनाव्यापकतां दर्शयति - एवं साधनम्+इति |
 यथा निषिद्धत्वोपाधिः साध्यम्+अधर्मत्वं व्याप्नोति तथा साधनं हिंसात्वं न व्याप्नोति |
 पक्षे+ एव सति+अपि हिंसात्वे तस्य+उपाधेः+अभावात् |
 ननु+अग्नीषोमीयहिंसा निषिद्धा हिंसात्वात्+ द्विजहिंसादिवत्+इति साधनव्यापकत्वेन+उपाधित्वं न+उपपद्यते+ इति चेत्+तत्+एतदॄश्चिकभयात्+पलायमानस्य+आशीविषमुखनिपातम्+अनुसरति |
 प्रयुक्तानुमानस्य+औपाधिकभीत्या वैदहिंसायां निषिद्धत्वं साधयतः+तव शिरसि सकलमहाजनपरिगृहीतनिर्णीतप्रमाणभाववेदविरोधलक्षणवज्रप्रहारनिपातापातात् |
 अतः+ वैदहिंसायां ब्रह्मस्वहरणादौ च परस्परपरिहारेण वर्तमानयोः+हिंसात्वनिषिद्धत्वयोः+ब्रह्महननादौ+एकेन+अधर्मत्वेन संबन्धे सति+अपि निषिद्धत्वाभावस्य+अधर्मत्वाभावेन+इव हिंसात्वाभावस्य+अधर्मत्वाभावेन+अविनाभावाभावात्+निषिद्धत्वस्य+उपाधित्वम्+उपपद्यते |
 अतः+ एवोदितम्+उदयनाचार्येण-
	'एकसाध्याविनाभावे मिथः संबन्धशून्ययोः |

	 साध्याभावाविनाभावी सः+ उपाधिः+भवति+अयम् ||'
	इति समपदप्रक्षेपेण प्राक्+एव+उपाधिलक्षणगतविशेषणव्यावर्त्यानि कीर्तितानि+इति |
 प्रयुक्तः+ हेतुः+उपाधिनिष्ठं व्याप्यत्वम्+उपजीवति+इति वदता समव्याप्तिः+अङ्गीकृता+एव+इति भावः |
 तस्मात्+निषिद्धत्वस्य+उपाधित्वात्+अव्याप्य- तु+असिद्धं हिंसात्वम्+इति+उपसंहरति - अन्यप्रयुक्तेति |
 अत्र व्याप्तिः+नाम व्याप्यत्वम्+इति+अर्थः |
 साध्यविशिष्टः साध्यत्वात्+साध्यसमः+ इति सूत्रलक्षितम्+असिद्धं

156.
वर्णयित्वा न्यायाचार्योदीरितं विरुद्धलक्षणं वर्णयति - साध्येति |
 लक्ष्ये लक्षणस्य+अनुगतिं दर्शयति - सः+ यथा+इत्यादिना |
 साध्यविपर्ययव्याप्तत्वात्+विरुद्धं कृतकत्वम्+इति निगमयति - अतः+ इति |
 सिद्धान्तम्+अभ्युपेत्य तद्विरोधी विरुद्धः+ इति सूत्रलक्षितं विरुद्धलक्षणोदाहरणाभ्यां क्रमेण प्रदर्श्य 'अनैकान्तिकत्वलक्षणम्+अनैकान्तिकः सव्यभिचारः' इति सूत्र व्यत्यासेन पठति - सव्यभिचारः+ इति |
 विभागेन+उद्दिशति - स द्विविध इति |
 तत्र साधारणस्य लक्षणम्+आह ? तत्रेति |
 तयोः+मध्ये+ इत्यर्थः |
 उदाहरति - स यथा+इति |
 प्रयुक्ते हेतौ लक्षणानुगतिं दर्शयति - अत्र हि+इति |
 अस्मिन्+अनुमाने+ इत्यर्थः |
 असाधारणानैकान्तिकं लक्षणोदाहरणाभ्यां प्रपञ्चयति - सपक्षेति |
 ननु स्वोचितस्थलम्+अतिक्रम्य+अन्यत्र वर्तनं व्यभिचारः+ इति लोके प्रसिद्धं तत्+तु साधारणे विद्यते |
 अनुचितस्थलविपक्षावृत्तेः पक्षमात्रवृत्तेः+तु+असाधारणस्य कथं सव्यभिचारितेति चेत्+एतावत्+तावदाकर्णय |
 अनुचितस्थले वर्तमानम्+इव+उचितस्थले+अवर्तमानम्+अपि व्यभिचारः+ एव |
 अतः+ विपक्षवृत्तेः साधारणस्य+एव सपक्षव्यावृत्तस्य+अपि+असाधारणस्य सिद्धा सव्यभिचारिता+इति |
 तत्+उक्तं भासर्वज्ञेन ? हेतोः+उभयत्र वृत्तिः+व्यभिचारः+तथा+उभयतः+ व्यावृत्तिः+अपि व्यभिचारः' इति |
 क्रमप्राप्तस्य प्रकरणसमस्य लक्षणम्+आह ? प्रकरणसमः+ इति |
 पक्षान्तरव्यावृत्त्यर्थः+तु शब्दः |
 स्वपरपक्षसिद्धौ+अपि

157.
त्रिरूपः+ हेतुः प्रकरणसमः+ इति भूषणकारः+ बभाषे तत्+असंभवि |
 एकस्य हेतोः+उभयत्र त्रैरूप्यासंभवात् |
 तस्मात् प्रतिज्ञातार्थविपरीतार्थज्ञापकहेतुमान् हेतुः प्रकरणसमः |
 उक्तं च सूत्रकारेण -
	'यस्मात् प्रकरणचिन्ता सः+ निर्णयार्थम्+अपदिष्टः प्रकरणसमः' इति |
 अस्य+अर्थः - यस्मात् प्रयुक्तात्+हेतोः+उपरि प्रकरणस्य प्रतिज्ञातार्थविपरीतार्थज्ञापकस्य हेतोः+चिन्तासंभवः सः+ निर्णयार्थं स्वसाध्यनिश्चयाय+अपदिष्टः प्रकरणसमः+ इति |
 उक्तम्+अर्थम्+उदाहरणनिष्ठं कृत्वा दर्शयति - यथा+इति |
 नित्यधर्मरहितत्वात्+नित्यत्वज्ञापकधर्मरहितत्वात्+अनित्यधर्मानुपलब्धेः+अनित्यत्वज्ञापकधर्मरहितत्वात्+इत्यर्थः |
 ननु सत्प्रतिपक्षः+ नाम हेत्वाभासान्तरं विद्यते सः+ किम्+इति न+उच्यते तत्र+आह ? अयम्+एव+इति |
 सत्प्रतिपक्षः+ हेतुः प्रकरणसमः+ इति विद्वद्भिः+न्यायाचार्यैः+उच्यते+ इत्यर्थः |
 ननु+इमौ हेतू समबलौ हीनाधिकबलौ वा |
न+आद्यः |
 वस्तुनः+ द्वैरूप्यासंभवेन तुल्यबलवत्वायोगात् |
 न द्वितीयः |
 प्रबलेन हीनस्य बाधितत्त्वेन कालात्ययापदिष्टतया प्रकरणसमत्वानुपपत्तेः+इति चेत्+मा+एवम् |
 वस्तुवृत्या द्वयोः समानबलत्वाभावे+अपि+अगृहीतविशेषत्वेन+अभिमानिकं समबलत्वम्+आदाय प्रकरणसमत्वोपपत्तेः+इति |
 अवशिष्टस्य कालात्ययापदिष्टस्य लक्षणम्+आह ? पक्षः+ इति |
 यस्य विषयः साध्यधर्मः प्रमाणान्तरेण बाधितः |
 बाधः+ नाम तद्विपरीतप्रवेदनम् |
 स बाधितविषयः |
 साधनजन्यज्ञानविषयत्वात् साध्यस्य साधनविषयत्वम्+उपचारात्+उच्यते |
 कालात्ययापदिष्टः कालातीत+ इति सूत्रे निर्दिष्टपक्षोपन्यासानन्तरं हेतूपन्यासस्य कालः+तस्य+अत्यये+अतिक्रमे सति अपदिश्यते

158.
प्रयुज्यते+ इति कालात्ययापदिष्टः |
 कालम्+अतीतः कालातीतः+ इति+उक्तं लक्षणम्+अपि संगृहीतं भवति+इति+अभिप्रेत्य+आह ? कालात्ययेति |
 उदाहरति - यथा+इति |
 अत्र+अनुष्णः+ इति+उष्णस्पर्शप्रतिषेधः+अयम् |
 प्रमितं च तत् प्रतिषिद्ध्य तेन+अप्रमितम् |
 न च+उष्णत्वस्य कृष्णवर्त्मनः+अन्यत्र+उपलम्भसंभवः |
 तस्मात्+उष्णत्वग्राहिणोपजीव्यत्वेन बलीयसा स्पर्शनप्रत्यक्षेण बाधितम्+अनुमानम्+इति+अमुम्+एव+अर्थं हृदि निधाय+आह ? अत्र हि+इत्यादिना उष्णतोपलम्भात्+इति+अन्तेन |
 तत्पूर्वकं त्रिविधम्+अनुमानं पूर्ववत्+शेषवत्+सामान्यतः+ दृष्टं च+इति सूत्रोक्तं त्रिप्रकारम्+अनुमानं सप्रपञ्चं निरूपितम्+इति+आह ? व्याख्यातम्+इति |

	अनुमानं सप्रकारं निरूप्य क्रमप्राप्तम्+उपमानं निरूपयति - अतिदेशेति |
 अतिदेश्यते प्रतिपाद्यते+अनेन साधर्म्यादिः+इति+अतिदेशः |
 सः+ च+असौ वाक्यं च+इति समानाधिकरणसमासः |
 न च पुंनपुंसकयोः कथं सामानाधिकरण्यम्+इति वाच्यम् |
 परोपदेशः+तु पञ्चावयवं वाक्यम्+इत्यादिवत्+उपपत्तेः |
 अतः+ एव (धर्म?) प्रसिद्धसाधर्म्यात्+साध्यस्य साधनम्+उपमानम्+इति+आमनन्ति+आचार्याः |
 अतिदेशवाक्येन प्रमितात् साधर्म्यात्+अनन्तरं साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनं ज्ञापकं सादृश्यविशिष्टपिण्डप्रत्यभिज्ञानम्+उपमानम्+इति सूत्रार्थः |
 तत्+उक्तम् -
	'अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि |

	 प्रत्यक्षप्रत्यभिज्ञानम्+उपमानम्+इह+उच्यते ' || इति |

	सूत्रगतसाधर्म्यग्रहणं वैधर्म्यादेः+उपलक्षणम् |


159.
	'तत्र+अतिदेशवाक्यार्थः+त्रिविधः परिकल्प्यते |

	 साधर्म्यं धर्ममात्रं च वैधर्म्यं च+इति भेदतः || इति |

	अतिदेशवाक्यार्थत्रैविध्योक्तेः+इति+उदाहरति - यथा+इति |
 लक्षणस्य लक्ष्ये+अनुगमनं यथा स्पष्टं भवति तथा+उच्यते+ इत्यर्थः |
 सर्वत्र+एवंविधस्य यथाशब्दस्य+अयम्+एव+अर्थः |
 पिण्डज्ञानम्+उपमानम्+इत्युक्ते यत्किंचित् पिण्डज्ञानम्+उपमानं प्रसज्येत तत्+मा प्रसाङ्क्षीत्+इति गोसादृश्यविशिष्टा+इति+उक्तम् |
 कश्चित्+वनेचरः+ नगरे गाम्+उपलभ्य पश्चात्+वनं गतः+ गोसादृश्यविशिष्टं पिण्डम्+अनुभवति तज्ज्ञानस्य+उपमानतां वारयितुम्+उक्तम् - तत्+वाक्येति |
 तदा+इति+उक्तं कदा+इति+आकाङ्क्षायाम्+आह ? वाक्यार्थं स्मरन् यदा+इत्यादिना |
 ननु नगरस्थपिण्डदर्शनं न संबोभवीति+इत्यतः+ आह ? वनं गतः+ इति |
 अश्रुतवाक्यस्य वाक्यार्थस्मरणं न संपनीपद्यते तत्र+आह ? पुरुषात्+श्रुत्वा+इति |
 ननु नागरिकस्य गवयम्+अजानानस्य न+अतिदेष्टव्यं (ष्टृत्वं ?) तेन+आह ? कुतश्चित्+आरण्यकात्+इति |
 अतिदेशवाक्यं दर्शयति - यथा गौः+इति |
 गवयं जानानस्य+आकाङ्क्षाया अभावात्+अतिदेशः+ व्यर्थः+ इत्यत्र+आह ? गवयम्+इति |
 उक्तज्ञानोपमानस्य+उपमानत्वे युक्तिम्+आह ? उपमिति+इति |
 उपमितिस्वरूपम्+आह ? गोसादृश्येत्यादिना |
 संज्ञासंज्ञिसंबन्धप्रमितिम्+अभिनयति - अयम्+असौ+इत्यादिना |
 गोसादृश्यस्य+अतिदेशवाक्यानुभूतस्य तदा+(द?)अयम्+अर्थः |
 क्वचित् कर्मणि गवयस्य+उपयोगं विदित्वा तं जिज्ञासमानेन नागरिकेण कीदृशः+ गवयः+ इति पृष्टः+ वनेचरः

160.
समाचारं समाचष्टे यथा गौः+तथा गवयः+ इति |
 अनन्तरम्+आरण्यकात्+अतिदेशवाक्यम्+आकर्ण्याटव्याम्+अटतः+ गोस्वामिनः कंचन वृत्तकण्ठं गोसादृश्यविशिष्टं पिण्डम्+अनुभवतः स्मरतः+च वाक्यार्थम्+अयम्+असौ गवयशब्दवाच्यः+ इति भवति प्रतीतिः |
 सा तावत्+उ(द्दु?)रपलापा सर्वानुभवसिद्धत्वात् |
 न च वाक्यस्य फलम्+अननुभूतपिण्डस्य+अपि संज्ञासंज्ञिसंबन्धप्रतिपत्तिप्रसङ्गात् |
न+अपि प्रत्यक्षफलम् |
 अनाकर्णितातिदेशवाक्यस्य+अपि तत्प्रसङ्गात् |
न+अपि समाहारफलम् |
 नगरस्थस्य वाक्यं वनस्थस्य प्रत्यक्षम्+इति तयोः+भिन्नकालत्वेन समाहारासंभवात् |
 तस्मात्+वाच्यवाचकभावज्ञानम्+उपमानफलम् |
 तत्+उक्तम् -
	'संबन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह |

	 प्रत्यक्षादेः+साध्यत्वात्+उपमानफलं विदुः ||' इति |

	ननु+अतिदेशवाक्यात्+एव+अवगतः+ वाच्यवाचकभावः |
 केवलम्+इदानीं प्रत्यभिजानाति - अयम्+असौ गवयशब्दवाच्यः+ इति |
 गवयशब्दः+ गवयत्वस्य वाचकः |
 असति वृत्त्यन्तरे वृद्धेः+तत्र प्रयुज्यमानत्वात् |
 गोशब्दवत्+इति+अनुमानात्+वा+अवसीयते वाच्यवाचकभावः |
 किम्+उपमानेन+इति चेत्+मा+एवम् |
 यत् आहुः -
	'सादृश्यस्य+अनिमित्तत्त्वात्+निमित्तस्य+अप्रतीतितः |

	 समयः+ दुर्ग्रहः पूर्वं शा(श?)ब्देन+अनुमया+अपि च ||' इति |

	न्यायकुसुमाञ्जलिपरिश्रमशालिनाम्+उपमानस्य पृथक् प्रामाण्यं सुगमम्+इति+उपगम्यते |


161.
	प्रसिद्धसाधर्म्यात् साध्यसाधनम्+उपमानमिति+उपमानलक्षणम्+अभिधाय सूत्रकारेण+आप्तोपदेशः शब्दः+ इति+आगमलक्षणम्+अभ्यधायि |
 तत्र उपदिश्यते+अनेन+इति करणव्युत्पत्त्योपदेशः (श?) शब्दस्य वाक्यपर्यायत्वं मनसि निधाय+आगमप्रमाणस्य लक्षणम्+आचष्टे - आप्तवाक्यम्+इति |
 वाक्यं शब्द इत्युक्ते भ्रान्तविप्रलम्भकवाक्यस्य+अपि+आगमता स्यात्+अतः+ उक्तम् - आप्तेति |
 कः+अयम्+आप्तः+ यस्य वाक्यम्+आगमः स्यात्+तत्र+आह ? आप्ताः+तु+इति |
 तुशब्दः+ भ्रान्तविप्रलम्भकयोः+आप्तत्वनिराकरणार्थः |
 यथाभूतस्य+अबाधितस्य+अर्थस्य+अपदेष्टा पुरुषः+ आप्तः |
 ततः+च भ्रान्तोक्तवाक्यार्थस्य बाधितत्वेन+अबाधितत्वं न+अस्ति |
 भ्रान्तस्य यथार्थदर्शित्वाभावात् |
 विप्रलम्भोक्तवाक्यार्थस्य+अपि बाधितत्वेन+अबाधितत्वं न+अस्ति |
 विप्रलम्भकस्य यथार्थदर्शितत्वे+अपि यथार्थवादित्वाभावात्+इति भ्रान्तविप्रलम्भकयोः+आप्तत्वं पराकृतम्+इत्यर्थः |
 ननु+आप्तवाक्यं शब्दः+ इति+उक्तं तत्र+आप्तस्वरूपम्+अवसितं वाक्यस्वरूपं न+अवसीयते+ इत्यतः+ आह ? वाक्यं तु+इति |
 अत्र तुशब्द आकाङ्क्षादिरहितस्य पदसमूहस्य वाक्यत्वनिवृत्त्यर्थः |
 आकाङ्क्षा नाम प्रतिपत्तुः+जिज्ञासा |
 परस्परान्वयसामर्थ्यं योग्यता |
 संनिधिः+तु+अविलम्बेन+उच्चार्यमाणत्वम् |
 एतत्+त्रितयोपेतानां पदानां समूहः+ वाक्यम्+इत्यर्थः |
 ननु पदानां समूहः+ वाक्यम्+इति+एतावत्+एव+अस्तु किम्+अवशिष्टेन+इति+आशङ्क्य यस्मात्+आकाङ्क्षादिग्रहणं कृतं तस्मात्+गौः+अश्वः+ इत्यादिपदसमूहस्य वाक्यता निरस्ता नो चेत्+अस्य+अपि वाक्यत्वं स्यात् |
 तत्+च+अनिष्टम्+इति+अभिप्रेत्य+आह ? अतः+ इति |
 उदाहृतस्य पदसमूहस्य+आगमप्रमाणत्वाभावे हेतुम्+आह ? परस्परेति |


162.
तर्हि+आकाङ्क्षावतां पदानां समूहः+ वाक्यम्+इति+अस्तु किं योग्यताग्रहणेन+इति+आशङ्क्य योग्यताग्रहणस्य+उपयोगम्+आह ? अग्निना+इति |
 अतः+ इति+अनुषज्यते |
 यस्मात्+अयोग्यताग्रहणं कृतं तस्मात्+इत्यर्थः |
 योग्यताविरहः कथम्+इत्यतः+ आह ? न हि+इति |
 तत्+एव+उपपादयति - तथाहि+इति |
 'कर्तृकरणयोः+तृतीया' इति करणार्थे तृतीयायाः+ विहितत्वात्+तया करणत्वं प्रतिपादितं चेत्+भवतु कः+ दोष इत्यतः+ आह ? न च+इति |
 अभूततद्भावे च्वि (च्विः) प्रत्ययः |
 अयोग्यत्वात् करणत्वं न संभवति+इत्यतः फलितम्+आह ? तेन+इति |
 येन कारणेन सा+एकं प्रत्यग्नेः करणीभवितुं योग्यता न+अस्ति तेन+इत्यर्थः |
 संनिधिग्रहणस्य प्रयोजनम्+आह ? एवम्+इति |
 यथा गौः+अश्वः+ इत्यादिपदसमूहस्य न वाक्यत्वं तथा विलम्बेन+उच्चार्यमाणस्य गाम्+आनय+इत्यादिपदसमूहस्य+इति+एवंशब्दार्थः |
 अत्र+अपि+अतः+ इति+अनुषङ्गः पूर्ववत् |
 तत्र युक्तिं वक्ति - सत्याम्+इति |
 एवम्+आकाङ्क्षादित्रयस्य प्रयोजनत्वात्+एतत्+त्रितयविशिष्टानि पदानि वाक्यम्+इति फलितम्+आह ? यानि+इति |
 वाक्यं द्विविधं लौकिकं वैदिकं च+इति |
 तत्र परम्+आप्तप्रणीतत्वेन प्रधानत्वात् प्रथमं वैदिकवाक्यम्+उदाहरति - यथा+इति |
 अनेन वाक्येन स्वर्गकामस्य काम्यमानं स्वर्गं प्रति यागः साधनम्+इति स्वर्गयागयोः साध्यसाधनभावप्रतिपत्तिः क्रियते |
 अतः परस्पराकाङ्क्षावत्+अन्वययोग्यार्थप्रतिपादकसंनिहितपदकदम्बकत्वात्+वाक्यम्+इत्यर्थः |
 लौकिकं वाक्यम्+उदाहरति - यथा च+इति |
 फलानि सन्ति+इत्युक्ते कति+इति+आकाङ्क्षा जायते |
 ततः पञ्च+इति+उपदिष्टे ते कुत्र+इति+आकाङ्क्षायां तीरः+ इति |
 पुनः

163.
कस्याः+ इति+आकाङ्क्षायां नद्याः+ इति |
 एवम्+अन्योन्याकाङ्क्षावत्+अन्वययोग्यार्थप्रत्यायकसंनिहितपदनिकुरम्बकत्वात्+वाक्यत्वम्+इत्यर्थः |
 ननु गौः+अश्वः पुरुषः+ हस्ती अग्निना सिञ्चेत्+इत्यादिपदवृन्दवत्+ गाम्+आनय+इत्यादिपदसमूहः+अपि कदाचित्+अपि वाक्यतां किं न प्रतिपद्यते+ इति+आशङ्क्य+अविलम्बेन+उच्चार्यमाणानां तेषां पदानां वाक्यत्वं युज्यते+ इति+आह ? यथा तानि+इति |
 यानि+आकाङ्क्षायोग्यतावन्ति+अपि प्रहरे+ उच्चार्यमाणानि वाक्यत्वं न प्रतिपद्यन्ते तानि+इत्यर्थः |
 ननु+आकाङ्क्षायाः+ इच्छारूपत्वेन चेतनधर्मत्वात्+चेतनानां पदानाम्+आकाङ्क्षावत्ता न संगच्छते+ इति+अनेन+आशयेन+आशङ्कते - ननु+अत्र+इति |
 उदाहृतेषु वाक्येषु स्थितानि पदानि न साकाङ्क्षाणि+अचेतनत्वात्+इत्यर्थः |
 तर्हि कानि साकाङ्क्षाणि+इति जिज्ञासते - किं तु+इति |
 उत्तरम्+आह ? अर्थाः+ इति |
 अर्थानां साकाङ्क्षत्वे युक्तिम्+आह ? फलादीनाम्+इति |
 आधेयानि फलानि+आधारभूतं तीरम्+आकाङ्क्षन्ति तीरं च संबन्धित्वेन नदीम्+अपेक्षते |
 एवम्+अन्योन्यसाकाङ्क्षाः+ अर्थाः+ इत्यर्थः |
 पदानां साकाङ्क्षत्वं यथा युक्त्या न संभवति+अर्थानाम्+अपि तथा+एव युक्त्या साकाङ्क्षता न संभवति+इति+आह ? न च+इति |
 वस्तुवृत्त्या विचार्यमाणे+अर्थानाम्+अचेतनत्वेन न साकाङ्क्षता+इत्यर्थः |
 आकाङ्क्षाधारत्वेन साकाङ्क्षत्वाभावे+अपि+आकाङ्क्षाजनकत्वेन साकाङ्क्षता संभवति+इति+अभिप्रेत्य परिहरति - सत्यम्+इति |
 अस्ति+अर्थानां साकाङ्क्षत्वं पदानां

164.
साकाङ्क्षत्वे किम्+आयातम्+अतः+ आह ? तद्द्वारेणेति |
 ननु+आकाङ्क्षाजनकत्वेन साकाङ्क्षत्वकक्षीकारे पदानाम्+अपि तथा संभवात् किमन्तर्गडुना+अर्थद्वारेण+इति+अपरितोषात् पक्षान्तरं कक्षीकरोति - यत्+वा+इति |
 ननु पदानां यथाकथंचित् साकाङ्क्षत्वम्+अस्तु+अन्वययोग्यता कथं स्यात्+इति+आशङ्क्य+अर्थद्वारा भविष्यति+इति+आह ? एवम्+अर्थाः+ इति |
 आकाङ्क्षाजनकत्वेन साकाङ्क्षाणाम्+अर्थानाम्+अन्योन्यान्वययोग्यता स्वाभाविकी तादृक्+अर्थप्रतिपादकत्वेन पदानाम्+अपि परस्परान्वययोग्यता संभवति+इति भावः |
 संनिधिः+तु पदानां स्वभावतः+ एव सेत्स्यति+इति वक्तुं संनिधिशब्दार्थम्+आह ? संनिहितत्वं तु+इति |
 तुशब्दः पूर्वस्मात्+वैलक्षण्यं द्योतयति |
 ननु संनिहितत्वं किम्+आकाङ्क्षादिवत्+औपचारिकम् |
 न+इति+आह ? तत्+च+इति |
 साक्षात्+अव्यवधानेन+इत्यर्थः |
 साक्षात्+शब्दव्यावर्त्यम्+आह ? न+अर्थद्वारा+इति |
 फलितम्+आह ? तेन+अयम्+इति |
 येन पदानाम्+आकाङ्क्षादित्रितयोपेतता साधिता तेन तादृशानां पदानां समूहः+ वाक्यम्+इत्यर्थः |
 ननु पदानां समूहः+ वाक्यम्+इति+उक्तं पदं नाम किं तत्र+आह ? पदं च+इति |
 ननु वर्णसमूहः पदम्+इति+उक्तं तत्+न घटते वर्णानां समूहीभावासंभवात् |
 तत्र हि समूहव्यपदेशः+ यत्र पदार्थाः+ एकस्मिन् प्रदेशे सहावस्थिताः+ बहवः+अनुभूयन्ते |
 यथा+एकस्मिन् प्रदेशे सहावस्थिततया+अनुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशः+ यथा वा गजनरतुरङ्गादिषु |
 न च ते वर्णाः+तथानुभूयन्ते+ उत्पन्नप्रध्वस्तत्वात् |
 अतः+ वर्णानां समूहः+ न संभवति+इति+आशङ्क्य वास्तवसमूहासंभवे+अपि बौद्धः समूहः संभवति+इति+आह ? एकज्ञानेति |
 ननु+एकज्ञानविषयत्वं नाम+एकः+ वर्णः+ इति ज्ञानविषयत्वं चेत्+तत्+न संभवति |
 अनेकेषु घटेषु+एकः+ घटः+ इति ज्ञानवत्+अनेकेषु वर्णेषु+एकः+ वर्णः+ इति ज्ञानस्य+अनुदयात् |
 अतः+ वास्तववत् काल्पनिकः+अपि समूहः+ वर्णानां न संभवति+इति+आशङ्क्य+एकज्ञानविषयत्वं नाम+एकं पदम्+इति ज्ञानविषयत्वं तत्+तु वर्णानां न संभवति+एव+इति+अभिप्रेत्य परिहारं प्राह ? एवं तत्र+इत्यादिना पदप्रतीतिः+न जन्यते+ इति+अन्तेन |
 एवं वक्ष्यमाणेन प्रकारेण पदप्रतीतिः+जन्यते+ इति संबन्धः |
 नन्वेकं पदम्+इति प्रतीतिः स्फोटमवलम्बते |
 न च तत्र प्रमाणाभावः प्रत्यक्षार्थापत्त्योः संभवात् |
 तथाहि गौरित्येकं पदम्+इति नानावर्णातिरिक्तैकपदावगतेः सार्वजनीनत्वात् |
 न ह्यसति बाधके पदानुभवः शक्यः+ मिथ्येति वक्तुम् |
 पदार्थप्रतीत्यन्यथानुपपत्त्यापि स्फोटः+अभ्युपगन्तव्यः |
 अथ मन्यसे वर्णेभ्य एवार्थप्रत्ययः+ जायत इति तदा वक्तव्यं व्यस्ता वर्णा अर्थं प्रत्याययन्ति समस्ता वा |
न+अद्यः इतरवर्णवैयर्थ्यप्रसङ्गात् |
 एकैकस्माद्वर्णादर्थप्रतीतेरदर्शनात्+च न+अपि द्वितीयः |
 उत्पन्नप्रध्वस्तानां वर्णानां समस्तत्वासंभवात् |
 न च व्यस्तसमस्ताभ्यामन्यः प्रकारः संभवति |
 तस्माद्वर्णानां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोटः |
 वर्णातिरिक्तः+ वर्णाभिव्यङ्ग्यः+अर्थप्रत्यायकः+ नित्यः शब्दः स्फोट इति तद्विदः+ वदन्ति |
 अतः+ एव स्फः+ (स्फु?) ट्यते व्यज्यते वर्णैः+इति स्फोटः+ वर्णाभिव्यङ्ग्यः |
 स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटः+अर्थप्रत्यायक इति स्फोटशब्दार्थमुभयता निराहुः |
 तथा चोक्तं भगवता पतञ्जलिना महाभाष्ये-

166.
	'अयं गौः+इत्यत्र कः शब्दः |
 येन+उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययः+ भवति सः+ शब्दः |
 अथवा प्रतीति (त?) पदार्थकः+ लोके ध्वनिः शब्दः+ इति+उच्यते' इति || तस्मात्+एकं पदम्+इति प्रतीतिः स्फोटोवलम्बनेन+इति वैयाकरणस्य+आशङ्काम्+अपनयति - वर्णावगाहिनी+इति |
 अयम्+आशयः - पदप्रतीतिर्वर्णातिरिक्तलौकिकस्फोटाख्यपदार्थावगाहिनी न भवति स्फोटे प्रमाणाभावात् |
 न तावत् प्रत्यक्षम्+अत्र क्रमते |
 गौः+इत्युक्ते गकारौकारविसर्जनीयवर्णातिरिक्तस्य कस्यचित्+अपि+अनुभवानारोहात् |
 भवान्+अपि चक्षुषी निमील्य परिभावयतु |
 गौः+इत्युक्ते वर्णाः+ एव+अनुभूयन्ते ततः+अतिरिक्तं किंचित्+न+इति |
 तस्मात् स्फोटे न प्रत्यक्षं प्रमाणम् |
 न+अपि+अर्थापत्तिः+वर्णेभ्य एव+अर्थप्रतिपत्ति+उपपत्तौ+अर्थापत्तेः+अन्यथा+एव+उपपत्तेः |
 किं च किम्+अभिव्यक्तः स्फोटः+अर्थं प्रत्याययति+अनभिव्यक्तः+ वा |
 न चरमः |
 सर्वपदार्थप्रत्ययलक्षणकार्योत्पादकप्रसङ्गात् |
 स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्बायोगात् |
 अथ+एतद्दोषपरिजिहीर्षया+अभिव्यक्तः स्फोटः+अर्थं प्रत्याययति+इति चेत्+तदा+अभिव्यञ्जयन्तः+ वर्णाः किं प्रत्येकम्+अभिव्यञ्जयन्ति संभूय वा |
 पक्षद्वये+अपि भवता वर्णानां वाचकत्वपक्षे ये दोषाः+ भाषिताः+ते+ एव स्फोटाभिव्यञ्जकत्वपक्षे+अपि व्यावर्तनीयाः |
 तत्+उक्तम् -
	'यस्य+अनवयवः स्फोटः+ व्यज्यते वर्णबुद्धिभिः |

	 सः+अपि पर्यनुयोगेन न+एकेन+अपि विमुच्यते ||' इति |


167.
	तथा च -
	'यत्र+उभयोः समः+ दोषः परिहारः+अपि वा समः |

	 न+एकः पर्यनुयोक्तव्य+तादृक्+अर्थविचारणे ||'
	इति न्यायात्+भवतः+तूष्णींभावः+ एव शरणम् |
 किं च स्फोटः कल्पनीयः+तस्य वाचकत्वशक्तिः कल्पनीया ततः+ वरम्+उभयसिद्धानां वर्णानां वाचकत्वशक्तिकल्पना |
 तस्मात् पदप्रतीतिर्वर्णावगाहिनी न तु वर्णातिरिक्तं शशविषाणकल्पं स्फोटम्+अवगाहते+ इति सिद्धम् |
 ननु+एकस्मिन् वर्णे पदप्रतीतिः+न जायते तथात्वे तावता+एव+अर्थप्रतिपत्त्युपपत्तौ+इतरवर्णवैयर्थ्यप्रसङ्गात् |
 तत्र+आह ? अनेकेति |
 ननु चरमवर्णश्रवणकाले तदितरवर्णाभावात् कथम्+अनेकवर्णावगाहनम्+इत्यतः+ आह ? सदसदिति |
 चरमवर्णः सन् प्राञ्चः+ वर्णाः+ असन्तः+ इत्यर्थः |
 क्रमेण सदसदनेकवर्णावगाहनसत्त्वे+अपि पदप्रतीतिः+न जायते+ इत्यतः+ आह ? एकदा+एव+इति |
 यदा युगपत्+सदसदनेकवर्णावगाहनं तदा पदप्रतीतिः+जायते+ एव+इत्यर्थः |
 ननु+एवंविधा गृह्णाति न+असन्तं बाह्येन्द्रियत्वात् संप्रतिपन्नवत्+इति+आशङ्क्य सहकारिसामर्थ्यात्+असद्ग्रहणम्+उपपद्यते+ इति+अभिप्रेत्य+आह ? पूर्वपूर्वेति |
 प्रत्यभिज्ञायमानविषयग्राहके चक्षुरादौ+अनैकान्तिकत्वम्+अनुमानस्य दूषणम्+इति भावः |
 ननु पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतेन श्रोत्रेण सदसदनेकवर्णप्रतीतिः+उत्पद्यतां पदप्रतीतिः कथम्+उत्पद्यते+ इत्यतः+ आह ? पदव्युत्पादनेति |
 विभक्त्यन्तेषु वर्णेषु 'सुप्तिङन्तं पदम्-' इति पाणिनिना 'विभक्त्यन्तपदम्' इति गौतमेन च पदसंज्ञाया विहितत्वात् |
 तत्संकेतग्रहणानुगृहीतेन श्रोत्रेण
168.
वर्णेषु+एव पदबुद्धिः+भवति+इति भावः |
 ननु सन्त (संकेतमेव?) म्+एव चरमवर्णं गृह्णाति+इति+उक्तं तत्+कथम्+इति+आशङ्क्य+आह ? अन्त्यवर्णेति |
 ननु+अन्त्यवर्णस्य प्राक्+एव श्रुतत्वेन तत्संबन्धत्वं न घटते तत्र+आह ? अन्त्यवर्णश्रवणेति |
 ननु यदाकदाचित् (पूर्व?) पूर्ववर्णानुभवे जाते तज्जनितसंस्कारसहकृतं श्रोत्रम्+अनेकवर्णग्रहणं करोति+इति चेत् तत्+न संगच्छते तथा+अदर्शनात्+इत्यतः+ आह ? पूर्वपूर्वेति |
 अनुभूय+इत्यनेन पूर्वपूर्ववर्णानुभवान्त्यवर्णश्रवणयोः+अव्यवहितत्वं विवक्षितम्+इत्यर्थः |
 ननु किम्+अनया क्लिष्टकल्पनया युगपत्+अनुभूयमानेषु वर्णेषु पदप्रतीतिः+जायताम्+इत्यतः+ आह ? एकदा+अनेके+इति |
 ननु वर्णानां नित्यत्वाभ्युपगमे युगपत्+अनेकवर्णानुभवः संभाव्यते |
 वर्णनित्यत्वे च+अनुमानम्+अस्ति शब्दः+ नित्यः+अद्रव (मूर्तद्र?) व्यत्वात्+आकाशवत्+इति चेत्+तत्र+आह ? आशुतरा+इति |
 गुणत्वस्य प्राक्+एव प्रसाधितत्वात्+हेतुः+असिद्धः+ इत्यर्थः |
 ननु+अनेकेषु वर्णेषु पदप्रतीतिः+जायते+ इत्युक्तं तर्हि सरः+ इत्येतस्मिन् पदे यावन्तः+ वर्णाः+तावन्तः+ एव रसः+ इत्यत्र+अपि |
 एवं वनं नवं नदी दीनः+ मारः+ रामः+ राजा जारा+इत्यादिषु+अर्थभेदप्रतीतिः+न स्यात्+तत्र+आह ? क्रमवताम्+इति |
 क्रमः पौर्वापर्यं तत्+च+उत्पत्तिमतां वर्णानां संभवति+इति+अक्षरार्थः |
 अयं भावः - न हि विपरीतक्रमाणां वर्णानां वाचकशक्तिः+अभ्युपगम्यते येन+एवम्+उपालभ्येत किं तु कार्योन्नेयत्वात्+शक्तेः+यथा तेभ्यः कार्यं दृश्यते तथा तेषां शक्तिः कल्प्यते |
 तत्+उक्तम् -

169.
	'यावन्तः+ यादृशा ये च यदर्थप्रतिपादने |

	 वर्णाः प्रज्ञानसामर्थ्याः+ते तथा+एव+अवरोधकाः' || इति |

	अनेन प्रकारेण तत्र वाक्येषु स्थितानाम्+उच्चरितप्रध्वंसित्वेन युगपत्+अनुभवासंभवात्+उक्तसहकारिसहकृतेन श्रोत्रेण+अनेकेषु वर्णेषु पदप्रतीतिः+जायते+ इति |
 ननु श्रोत्रेन्द्रियस्य+एवंविधप्रतीतिजननसामर्थ्यं सत् कुतः समायातम्+इति+आशङ्क्य सहकारिबलात्+आयातम्+इति+आह ? सहकारिदार्ढ्यात्+इति |
 ननु पूर्वपूर्ववर्णानुभवसंस्कारबलात् श्रोत्रेन्द्रियं सदसदनेकवर्णालम्बनां पदप्रतीतिम्+उत्पादयति+इति+उक्तं तत्+न युज्यते संस्काराः+ हि यद्विषयानुभवसमुत्पादिताः+तद्विषयस्मरणसंपादनसमर्थाः+तत्कार्यान्तरं कर्तुम्+उत्सहन्ते |
 अतः+ एव स्फोटसिद्धौ प्रयतमानः+ मण्डनमिश्रः प्राह -
	'संस्काराः खलु यद्वस्तुरूपप्रख्याविभाविताः |

	 फलं तत्र+एव जनयन्ति+अतः+अर्थे धीः+न कल्प्यते' || इति |

	तस्मात्+संस्कारसनाथस्य श्रोत्रस्य पदप्रतीतिजनकत्वं न युक्तम्+इति शङ्कितत्वात् मण्डनवचनं गगनकुसुममण्डनाडम्बरं विलम्बयति |
 संस्कारसहकृतस्य चक्षुषः स्मृतिव्यतिरिक्तप्रत्यभिज्ञानजननं सामर्थ्यस्य दृष्टत्वात् |
 उक्तं च न्यायाचार्यैः -
	'यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् |

	 कार्यान्तरे+अपि सामर्थ्यं तस्य न प्रतिहन्यते ||' इति |

	तस्मात् संस्कारसहकृतश्रोत्रेन्द्रियजनितायाः प्रतीतेः प्रत्यभिज्ञानवत् सदसदनेकवस्त्ववगाहित्वं संभाव्यते+ इति+अभिसंधानम्+अभिधत्ते - प्रत्यभिज्ञानवत्+इति |
 ननु सः+अयं देवदत्तः+ इति प्रत्यभिज्ञानस्य पूर्वापरकालीनवस्तुपरामर्शित्वं न संगच्छते |
 प्रत्यभिज्ञायाः ग्रहणस्मरणात्मकत्वेन+एकज्ञानत्वाभावात् |
 तथाहि इन्द्रियं संनिहितं विषयम्+अवगाहते |
 ननु+असंनिहितं पूर्वं देशं कालं च+अवगाहितुं न शक्नोति |
 अतः+ एव+इन्द्रियात्+जायमानायां प्रतीतौ+इदम्+एव परिस्फुरति |
 न तत्तासंस्कारः+अपि पूर्वानुभवभाविनः+तद्विषयाम्+एव स्मृतिं जनयितुमीष्टे न+अपरदेशकालविषयां प्रतीतिम् |
 अतः+ एव तत्र तत्ता+एव+अवभासते न+इदंता |
 तस्मात्+इन्द्रियस्य संनिहितमात्रविषयत्वात् संस्कारस्य च पूर्वानुभूतमात्रविषयत्वात्+तत्तेदंतोभयविषयज्ञानजनने तयोः सामर्थ्याभावात् ग्रहणस्मरणात्मके द्वे इमे ज्ञाने न तु+एकं विज्ञानम् |
 तथा च न+अयं दृष्टान्तः+ इति+आशङ्क्य+आह ? प्रत्यभिज्ञानेति |
 अयम्+आशयः - सः+अयं देवदत्तः+ इति विज्ञाने पूर्वापरकालावच्छिन्नम्+एकं वस्तुतत्त्वं तावत्+चकास्ति |
 न च+एतत्+अस्य विषयः+ न भवति+इति समस्ति सर्वजनीनानुभवविरोधात् |
 ग्रहणस्मरणेन च+अनेकविषयम्+अवगाहते |
 तस्मात्+एकम्+एव+इदं विज्ञानम्+इति प्रतीतिसामर्थ्यादौ+अस्थेयम्+इति |
 तत्+उक्तम् - 'संवित्+एव हि भगवती विषयसत्त्वोपगमे शरणम्' |
 इति |
 इन्द्रियसंस्कारयोः प्रत्येकं सामर्थ्याभावे+अपि मिलितयोः+तयोः सामर्थ्यसंभवात् |
 तस्मात्+एकम्+एव विज्ञानम्+अनुभवात्मकम् |
 अनुमानं च |
 विमतम्+अनुभवात्मकं प्रत्यक्षत्वात् संमतवत्+इति |
 अनेन+अभिप्रायेण प्रत्यभिज्ञानं प्रत्यक्षः+ इत्यत्र परमतं निरसितुं प्रत्यक्षग्रहणं परिक्षिप्तम् |
 तस्मात्+संस्कारसहकृतेन्द्रियजन्यत्वात्

171.
प्रत्यभिज्ञानस्य+उभयविषयत्वम्+उपपत्स्यते |
 प्रतिपत्स्यते च प्रत्यभिज्ञानस्य प्रत्यभिज्ञा विषयेन्द्रियसामर्थ्यानुविधानात् |
 ततः+च न कदाचित्+अनुपपत्तिः+इति प्रत्यभिज्ञानं भवति दृष्टान्तः |
 यथा संस्कारसहकृतेन्द्रियजन्यं प्रत्यक्षज्ञानम्+असन्तं कालं देशं च+अवगाहते सन्तम्+एकं कालं देशं च |
 तद्वत् प्रतीतिः+अपि सदसदवगाहिनी+इति |
 ननु नानापदेषु+एकं वाक्यम्+इति प्रतीतिः संजायते |
 सा च नानापदातिरिक्तवाक्यस्फोटानङ्गीकारे न संभवति |
 परस्परविलक्षणेषु पुष्पेषु विना सूत्रं मालाप्रत्ययवत्+पदमालायाम्+अन्तरेण+अभिन्नं निमित्तम्+एकप्रतीतेः+अयोगात् |
 वाक्यार्थप्रत्ययानुपपत्त्या च वाक्यस्फोटः+अङ्गीकरणीयः+ इति+आशङ्क्य वर्णानां वाचकत्ववर्णनया पदस्फोटस्य विघटितत्वाद् वाक्यस्फोटः+ विघटिते+ एव+इति मत्वा वाक्यप्रतीत्युत्पादनप्रकारम्+आह ? ततः+ इति |
 यतः पदस्फोटः+ निराकृतः+ततः+ वर्णेषु+एव पदप्रतीतौ जातायां पदेषु+एव वाक्यप्रतीतिः |
 तत्संस्कारसहकृतेन+अन्त्यपदसंबन्धे (द्धे?) न श्रोत्रेन्द्रियेण क्रियते+ इत्यर्थः |

	अप्रतीतपदार्थकस्य पुंसः पदश्रवणे+अपि वाक्यप्रतीतेः+अनुदयात् वाक्यप्रतीतौ पदार्थप्रतीत्यङ्गम्+इति दर्शयति - पदार्थेति |
 इयता प्रबन्धेन+उपपादितम्+अर्थम्+उपसंहरति - तत्+इदम्+इति |
 यतः+ वर्णानां समूहः पदं पदसमूहः+ वाक्यम्+इति साधितं तस्मात्+इदं पदसमूहरूपं वाक्यम्+आप्तेन यथार्थदर्शिना यथार्थवादिना पुरुषेण प्रयुज्यमानं शब्दाभिधं प्रमाणम् |
 शब्द्यते+अनेन+इति

172.
करणव्युत्पत्त्या निष्पन्नः शब्दः शब्दः+ इति भावः |
 यदि+एवं करणस्य फलवत्त्वनियमात् फलं वक्तव्यं तत्र+आह ? फलं तु+अस्य+इति |
 केचन पदानि पदार्थान् प्रतिपादयन्ति ते च पदार्थाः+ वाक्यार्थज्ञानं जनयन्ति तथा च वाक्यार्थज्ञाने पदार्थाः+ एव करणं पदार्थप्रतिपादने पदानाम्+उपयोगः+ इति+आचक्षते |
 तत्+अपि वाक्यस्य फलं वाक्यार्थज्ञानम्+इति वदता प्रति+उक्तम् |
 पदार्थानाम्+अवगतादिरूपतया कारणत्वानुपपत्तौ तद्विशेषकारणत्वायोगात् |
 पदानां तु पूर्वभावनियमेन पदार्थप्रतिपादनम्+अवान्तरव्यापारीकृत्य वाक्यार्थप्रतीतिजनकत्वोपपत्तेः |
 न हि स्वाङ्गं स्वस्य व्यवधायकम्+इति न्यायेन व्यापारस्य+अव्यवधायकत्वात्+च |
 तत्+उक्तम्-
	'साक्षाद् यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् |

	 वर्णाः+तथापि न+एतस्मिन् पर्यवस्यन्ति निष्फले ||
	 वाक्यार्थमितये तेषां प्रवृत्तौ न+अन्तरीयकम् |

	 पाके ज्वाला+इव काष्ठानां पदार्थप्रतिपादनम् ' || इति |

	प्रभाकरमतानुसारिणः केचन वैदिकवाक्यस्य पृथक् प्रमाणत्वम्+आस्थाय लौकिकवाक्यस्य+अनुमानान्तर्भावम्+आस्थिषत |
 तत्+निराकर्तुकामः+ वेदवल्लोके+अपि+आकाङ्क्षादिमत्तया वाक्यार्थप्रतिपादने निर्णीतशक्तेः+वाक्यात्+एव वाक्यार्थप्रतिपत्त्युपपत्तौ ये+ एव वैदिकाः+ते+ एव लौकिकाः+ इति लोकवेदाधिकरणन्यायेन लौकिकवाक्यस्य वैदिकवाक्यसमानयोगक्षेमतया न+अनुमाने+अन्तर्भावः+

173.
इति+अभिसंधाय+अभिधत्ते - तत्+च+इति |
 तत्+आप्तवाक्यं शब्दः+ इति+उक्तम् |
 एतदुक्तेन प्रकारेण+उदाहरणनिष्ठतया प्रदर्शितम् |
 शब्दाह्वयप्रमाणस्य लक्षणम्+असाधारणः+ धर्म आप्तवाक्यत्वं लौकिकवैदिकवाक्ययोः साधारणम् |
 वेदवत्+लोके+अपि वाक्यत्वेन+एव प्रमाणं न+अनुमानत्वेन+इत्यर्थः |
 ननु लोकवेदयोः किं सर्वात्मना समानम्+इति+आशङ्क्य विशेषं वक्तुं लोके तावत्+आप्तानाप्तविभागं विदधाति - लोके तु+इति |
 यथार्थदर्शी यथार्थवादी च+आप्तः+ भवति |
 भ्रान्तः+ विप्रलम्भकः+च+आप्तः+ न भवति+इति भावः |
 फलितम्+आह ? अतः+ इति |
 लोके पुरुषेषु भ्रान्तिविप्रलम्भयोः संभवात् किंचित्+एव लौकिकं वाक्यं प्रमाणं न सर्वम्+इत्यर्थः |
 किं तत्+लौकिकं वाक्यं यत् प्रमाणभावं भजते तत्र+आह ? यत्+इति |
 ननु लोकवत्+वेदे+अपि किंचित्+एव वाक्यं किं प्रमाणम्+इति शङ्कमानं प्रति+आह ? वेदे तु+इति |
 ननु वेदस्य परमेश्वरप्रणीतत्वेन निराशङ्कं प्रामाण्यं न लभ्यते |
 पुरुषेषु रागद्वेषसंभावनया+अयथार्थवाक्यप्रणयनस्य संभवात् |
 तत्+उक्तम् -
	'रागद्वेषादिकालुष्यं पुरुषेषु+उपलभ्यते |

	 अतः प्रामाण्यशङ्का+अपि निष्कलङ्के प्रसज्यते || इति |
'
	तस्मात्+वेदस्य निर्विचिकित्सप्रामाण्यलाभाय नित्यत्वम्+आस्थेयम्+इति+इमां शङ्कां पराकर्तुम्+उक्तम् - परमाप्ता+इति |
 अत्र च+आप्तत्वं प्रक्षीणरागादिदोषत्वे सति+उपदेष्टृत्वम् |
 तत्+च द्विविधं परम्+अपरं च |
 तत्र परं सर्वविषयं सर्वज्ञस्य+एव संभवेत् |
 अपरं पुनः+असर्वविषयम्+आर्यम्लेच्छादेः+असर्वविदः+ एव+इति |
 यथार्थतः सर्वार्थदर्शित्वेन परमाप्तः प्रक्षीणरागद्वेषादिदोषः कृपावान् परमेश्वरः परोपदेशाय प्रवृत्तः+ यथार्थम्+उपदिशति+इति च संभाव्यते |
 अतस्तप्रणीतं

174.
सर्ववाक्यं प्रमाणम्+एव+इति+अक्षरार्थः |
 इदम्+अत्र+आकूतम् |
 यदवादि पूर्ववादिना वेदस्य नित्यत्वे न प्रामाण्यम्+आस्थेयम्+इति तदसारम् |
 प्रामाण्यस्य दोषाभावप्रयुक्तत्वेन नित्यत्वप्रयुक्तत्वाभावात् |
 सति+आपि नित्यत्वे मनसः श्रवणस्य वागन्तुकदोषेण संशयविपर्ययोत्पादनवेलायाम्+अप्रामाण्यदर्शनात् |
 असति+अपि नित्यत्वे निर्घूतदोषाणां चक्षुरादीनां प्रामाण्योपलम्भात् |
 दोषाः+तु पुरुषधौरेये न संभावनाम्+अर्हन्ति |
 यतः+ आहुः -
	'क्लेशकर्मविपाकाशयैः+अपरामृष्टः पुरुषविशेषः+ ईश्वरः |
' इति |
 न च+इत्थंभूते परमेश्वरे प्रमाणाभावः |
 अङ्करादिकं सकर्तृकं कार्यत्वात् कुम्भवत्+इत्यादीनाम्+अनादीनां नवानाम्+ईश्वरसाधकानाम्+अनुमानानां जागरूकत्वात् |
 तत्+उदितम्+उदयनेन |

	कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः |

	वाक्यात् संख्याविशेषात्+च साध्यः+ विश्ववित्+अव्ययः || इति |

	न च वेदवाक्यानाम्+अनादित्वे प्रमाणाभावः |
 वेदवाक्यानि+अनित्यानि वाक्यत्वात् कालिदासादिवाक्यवत्+इत्यादेः संभवात् |
 ननु वेदवाक्यानि नित्यानि+अस्मर्यमाणकर्तृकत्वात्+आकाशवत्+इति नित्यत्वे+अपि प्रमाणम्+अस्ति+इति चेत्+मा+एवम् |
 अननुभूयमानकर्तृकैः+घटादिभिः+व्यभिचारात् |
 अथ+अज्ञायमानकर्तृकत्वं हेतुः क्रियते तदा+असिद्धिः+एव |
 अनुमानागमाभ्यां तज्ज्ञानस्य संभवात् |
 अथवा यथाश्रुतम्+एव+अस्तु |
 तथापि जीर्णकूपारामादौ व्यभिचारः |
 अथ+एतद्दोषपरिजिहीर्षया संप्रदायाविच्छेदे सति+इति विशेष्यते |
 एवम्+अपि गाथादिशब्दैः सुभाषितश्लोकैः+च व्यभिचारः+तदवस्थः+ एव |
 किं च

175.
संप्रदायः+ नाम वृद्धव्यवहारानुगतपदवर्णस्वरनियमः |
 तस्य+अविच्छेदः+ नाम यथापूर्वम्+उच्चारणम् |
 तस्य च सपक्षे विपक्षे च+अवर्तमानतया दृष्टान्तासिद्धिः |
 तस्मात् परमाप्तेन परमेश्वरेण प्रणीतत्वात्+वेदस्य प्रामाण्यं सिद्धम् |
 अतः+ एव कणादः प्रणिनाय ? 'तद्वचनात्+आप्तप्रामाण्यम्+इति' |
 महता प्रबन्धेन प्रत्यक्षानुमानोपमानशब्दाः प्रमाणान्+इति सूत्रोक्तं प्रमाणचतुष्टयं व्याख्यातम्+इति+उपसंहरति - वर्णितानि+इति |
 एवम्+इति शेषः |
 ननु+अन्यानि+अपि+अर्थापत्त्यादीनि प्रमाणानि+इति परिसंचक्षते परीक्षकाः |
 अतः कथम्+इत्थं कथ्यते+ इत्+आशङ्क्य तेषां यथायथम्+उक्तेषु+एव प्रमाणेषु+अन्तर्भावात्+न कश्चित्+शङ्काशूकः+ इति+आह ? एतेभ्यः+अन्यत्+इति |
 प्रत्यक्षादिचतुष्टयव्यतिरिक्तं पृथक् प्रमाणं न भवति+इत्यर्थः |
 अप्रमाणस्य प्रमाणान्तर्भावः+ दुर्वचः+ इति सूचयितुं प्रमाणस्य सतः+ इति+उक्तम् |

	उक्तम्+अन्तर्भावम्+उपश्रुत्य तत्+अमृष्यमाणः+ मीमांसकः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 अर्थापत्तेः पृथक् प्रमाणत्वम्+उपपादयति - तथाहि+इति |
 अनुपपद्यमानार्थदर्शनात्+तदुपपादकभूतार्थान्तरकल्पनम्+अर्थापत्तिः |
 सः+ च दृष्टः श्रुतः+ वा+अर्थः+अन्यथा न+उपपद्यते+ इति+अनुपपद्यमानार्थस्य दृष्टत्वश्रुतत्वभेदेन दृष्टार्थापत्तिः श्रुतार्थापत्तिः+इति द्विविधा+इति |
 एतत्+सिद्धिवत् कृत्वा+उदाहरणनिष्ठं कृत्वा प्रदर्शयति - पीनः+ देवदत्तः+ इति |
 कल्पनाप्रकारं दर्शयति - दिवा अभुञ्जानस्य+इति |
 दिवा भोजनरहितस्य पुष्टत्वं रात्रिभोजनेन विना न+अवकल्पते+ इति रात्रिभोजनं कल्प्यते+ इत्यर्थः |
 फलितम्+आह ? अतः+ इति |
 ननु+अर्थापत्त्याख्यं प्रमाणं प्रत्यक्षादीनाम्+अन्यतमं भवतु+इति+आशङ्क्य रात्रिभोजनस्य प्रत्यक्षाद्यविषयत्वात्+न+एवम्+इति+आह ? प्रत्यक्षादिभ्यः+ इति |
 रात्रिभोजनस्य केवलव्यतिरेक्यनुमानविषयत्वेन+अर्थापत्तेः+अनुमानानतिरेकात्+न पृथक् प्रमाणत्वम्+इति परिहरति - न+एतत्+इति |
 तत्+उपपादयति - तथाहि+इति |
 पञ्चावयवम्+अनुमानवाक्यं प्रयुङ्क्ते - अयं देवदत्तः+ इति |
 दिवा+अभुञ्जानस्य पीनत्वं रात्रिभोजनम्+अन्तरेण+अनुपपद्यमानं रात्रिभोजनं कल्पयति+इति वदता भवता+एव पीनत्वरात्रिभोजनयोः कार्यकारणभावेन धूमधूमध्वजवत्+नियम्यनियामकभावः+ दर्शितः |
 न हि+अनियम्यस्य नियामकं विना किंचित्+अनुपपन्नम्+अतिप्रसङ्गात् |
 तत्+उक्तम् -
	'अनियम्यस्य न+अयुक्तिः+न+अनियन्तोपपादकः' |
 इति |

	' नचानयोः+विरोधः+अस्ति प्रत्यक्षे च+अपि+असौ समः' |
 इति |

	ननु+अन्वयाभावात्+न+इदम्+अनुमानम्+इति चेत्+न |
 व्यतिरेकाभावेन+अन्वयिनः+अपि+अननुमानत्वप्रसङ्गात् |
 तस्मात्+ व्यतिरेकमुखेन निरूप्यां व्याप्तिम्+उपजीव्य प्रवर्तमानत्वात्+अर्थापत्तिः+अनुमानात्+न+अतिरिच्यते |
 ततः+च+अर्थापत्तेः पृथक्+प्रमाणत्वकल्पना न+अवकल्प्यते+ इति भावः ||
	नन्वभावाख्यं प्रमाणान्तरमस्तीति षष्ठप्रमाणगम्याभाववादी भाट्टः प्रत्यवतिष्ठते - ननु+इत्यादिना |
 प्रमेयाभावप्रतीतौ भावग्राहकप्रत्यक्षादिप्रमाणपञ्चकव्यावृत्तिरूपम्+अभावाख्यं प्रमाणान्तरम्+अङ्गीकरणीयम् |
 अन्यथा अभावप्रतीतिः+एव ह न+उदयमासादयेत्+इत्याद्यभिप्रेत्य+आह ? तत्+च+अभावेति |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 ननु घटाद्यनुपलब्ध्या घटाद्यभावः+ गृह्यते+ इति+उक्तं तत्र+अनुपलब्धिः+नाम न+अस्ति+इति ज्ञानं विवक्ष्यते चेत्+तदा घटादिना+अस्तित्वज्ञानेन घटादिनास्तित्वज्ञानं जातम्+इति स्यात् |
 तत्+न संभवति |
 पूर्वापरभावलक्षणस्य कार्यकारणभावस्य भेदसमानाधिकरणत्वेन+एकस्य+असंभवात्+इति+आशङ्क्य विवक्षितम्+अर्थम्+आह ? अनुपलब्धिः+च+इति |
 उपपादितम्+अर्थम्+उपसंहरति - इति+अभावप्रमाणेन+इति |
 न च+इह भूतले घटः+ न+अस्ति+इति+अत्र+अभावग्रहणम्+इन्द्रियान्वयव्यतिरेकानुविधायित्वात्+ऐन्द्रियकम्+इति वाच्यम् |
 अधिकरणग्रहणोपक्षीणत्वात्+इन्द्रियव्यापारस्य |
 तथाहि धूमज्ञानोपक्षीणस्य+इन्द्रियव्यापारस्य कार्यं न भवति पश्चात्+भवत्+अपि धूमध्वजज्ञानं तथा+अधिकरणग्रहणोपक्षीणस्य+इन्द्रियव्यापारस्य कार्यं न भवति पश्चात्+भवत्+अपि+अभावग्रहणम्+इति भावः |
 तत्+उक्तम्-
	'अन्वयाधीनजन्मत्वम्+अनुमाने व्यवस्थितम् |

	अर्थापत्तेः+इयं तु+अन्या व्यतिरेकप्रवर्तिनी ||' इति |

	अघटं भूतलम्+इत्यत्र+अभावस्य तर्कानुपलम्भसहायेन प्रत्यक्षेण+एव गृह्यमाणत्वात्+उपलम्भाभावस्य पृथक् प्रमाणत्वं न+आस्थेयम्+इति समाधत्ते - न+एतत्+इत्यादिना अभावग्रहणात्+इति+अन्तेन |
 न हि यत्+ येन+उत्पद्यते तत्+सर्वं तस्य व्यापारः |
 किं तु येन विना यस्य यत्+उत्पादनं न संभवति सः+ एव तस्य कारणं स्यात् तस्मिन् कार्ये जनयितव्ये+अवान्तरव्यापारः |
 न च धूमज्ञानेन विना चक्षुर्दहनज्ञानं जनयितुं न+इष्टे |
 पुरोवर्तिनि वह्नौ धूमोपलम्भम्+अन्तरेण तदुत्पत्तिदर्शनात् |
 प्रकृते तु+अधिकरणग्रहणस्य व्यापारलक्षणस्य व्यापारलक्षणलक्षितत्वेन+अवान्तरव्यापारतया न व्यवधायकत्वम्+इति 

178.
दृष्टान्तदार्ष्टान्तिकयोः+न साम्यम्+इति भावः |
 ये तु निवृत्तः कोलाहलः+ इति शब्दप्रध्वंसस्य प्रत्यक्षत्वं मन्वते ते+अधिकरणग्रहणम्+अवर्जनीयसंनिधिकत्वेन+अभावप्रतीतौ+अङ्गम्+इति न+अङ्गीकुर्वते |
 तन्मते तु+अयम्+अङ्गीकारवादः+अनुमानं च |
 विमतम्+अभावग्रहणम्+इन्द्रियजन्यम्+अन्यत्र+उपक्षीणेन्द्रियव्यापारभावभावित्वात्+ रूपादिज्ञानवत्+इति+अलम् |
 ननु+इन्द्रियाभावयोः संबन्धाभावात्+अभावस्य+इन्द्रियग्राह्यत्वं न संगच्छते |
 तस्मात्+अनिच्छता+अपि स्थूलमतिना षष्ठप्रमाणगम्यत्वम्+अभावस्य+अभ्युपगन्तव्यम्+इति+अभिधातुम्+इन्द्रियाणां प्राप्तप्रकाशकत्वं तावत्+आह ? ननु+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 अनुमानप्रयोगप्रकारं दर्शयति - इन्द्रियाणि+इति |
 ननु ज्ञानकरणत्वात्+इति हेतोः स्मृतिज्ञानजनके मनसि+अनैकान्तिका |
 मनसः स्मर्यमाणैः+अर्थैः सह संबन्धाभावात्+इति चेत्+मा+एवम् |
 संस्कारलक्षणप्रत्यासत्त्यपेक्षया मनसः+अपि प्राप्यकारित्वात् |
 अतः+ एव+आह कुसुमाञ्जलौ+उदयनः |

	'असाक्षात्कारित्वे+अपि स्मृतेः+मनः+ एव करणम्+अभ्युपागमन् धीराः संस्कारः+तु+अर्थविशेषप्रत्यासत्तौ+उपयुज्यते' |
 इति |

	ये तु संस्कारमात्रजं ज्ञानं स्मृतिः+इति+अभिधीयते+ इति मतम्+अवलम्ब्य मनसः करणत्वं न+अभ्युपगच्छन्ति तान् प्रति स्मृतिज्ञाने मनसः करणत्वाभावात्+न कः+अपि यत्नः कर्तव्यः+ इति भावः |
 ननु चक्षुःश्रोत्रयोः प्राप्यकारित्वं न संभवति |
 तथाहि - किं चक्षुरर्थदेशं गत्वा संबध्यते+अथवा+अर्थः+चक्षुर्देशम् |
 न+आद्यः |
 प्रतीतिविरोधात् |
 न हि शरवत्+अर्थदेशं गतं चक्षुः

179.
केनचित्+उपलभ्यते |
 न+अपि द्वितीयः |
 वह्निक्षुरिकादिदर्शनेन दाहपाटनादिप्रसङ्गात् |
 इतोपि चक्षुः+न प्राप्यकारि |
 नयनोन्मीलनानन्तरं शाखाशीतमयूखयोः समसमयम्+उपलम्भसंभवात् |
 काचाभ्रपटलस्फटिकाद्यन्तरितोपलब्धेः+च |
 तर्हि वीचीतरङ्गन्यायेन श्रवणपथम्+अवतीर्णस्य शब्दस्य+उपलम्भः संभविष्यति+इति चेत्+मा+एवम् |
 श्रूयमाणः शब्दः प्राच्यः प्रतीच्यः+ उदीच्यः+अवाच्यः+ इति दिग्विशेषव्यपदेशानुपपत्तेः |
 अतः+चक्षुःश्रोत्रयोः प्राप्यकारित्वं न सेत्स्यति+इति शङ्कमानं प्रति चक्षुःश्रोत्रे पक्षयित्वानुमानेन प्राप्यकारित्वं साधयामि+इति+अभिसंधायाभिधत्ते - यत्+वा+इति |
 स्मृतिं प्रति मनसः करणत्वाङ्गीकारवादे बाह्येन्द्रियत्वात्+इति हेतुः प्रयोक्तव्यः |
 अप्राप्तप्रकाशकत्वे सर्वार्थस्य+उपलम्भः स्यात्+इति विपक्षे बाधकः+तर्कः |
 चक्षुषः+तावत्+रश्मिद्वारा+अर्थसंबन्धोपपत्तेः |
 समसमयस्य+उपलम्भस्य+असिद्धेः+इन्द्रियवृत्तेः+आशुतरसंचारित्वेन+उत्पलपत्रशतव्यतिभेदवत्+ यौगपद्याभिमानस्य कालसंनिकर्षोपपत्तेः स्वच्छद्रव्यत्वेन काचाभ्रादीनां तेजोगतिप्रतिघातकत्वासंभवात्+च |
 अनेन+अभिप्रायेण+आक्षेपसमाधाने सूत्रकारः+अपि चकार -
	'अप्राप्य ग्रहणं काचाभ्रटलस्फटिकान्तरितोपलब्धेः कुड्यादिव्यवहितानुपलब्धेः+प्रतिषेधः |
 अप्रतिघातात् संनिकर्षोपपत्तिः' |
 इति |

	यत्+च+उक्तं शब्दग्रहणपक्षे दिग्विशेषव्यपदेशानुपपत्तिः+इति |
 तत्+न |
 दिग्विशेषानुसंधानवतः पुंसः+तदुपपत्तेः |
 तदनुसंधानविधुरस्य कुतः+ वा+अयं शब्दः+ इति

180.
संदेहदर्शनात्+च |
 तस्मात्+चक्षुःश्रोत्रयोः प्राप्यकारित्वं सिद्धम्+इति भावः |
 दृष्टान्तस्य साध्यविकलतां परिहरति - त्वगादीनाम्+इति |
 ननु भवतु भवदुक्तरीत्या प्राप्यकारित्वम्+इन्द्रियाणाम् |
 अतः+ एव+अभावग्राहकम्+अपि+इन्द्रियं संबद्धम्+एव+अभावं गृह्णातु ततः+च+अभावस्य किं षष्ठप्रमाणगम्यत्वकल्पनया+इत्यतः+ आह ? न च+इन्द्रियेति |
 इन्द्रियाभावयोः संबन्धाभावं दर्शयितुं प्रसिद्धौ द्वौ+एव संबन्धौ+इति+आह ? संयोगेति |
 ननु+अनयोः संबन्धयोः+अन्यतरः संबन्धः+ भवतु+इन्द्रियाभावयोः+इत्यत आह ? न तावत्+इति |
 न तावत्+इन्द्रियाभावयोः संयोगः संगंस्यते |
 संयोगस्य द्रव्यमात्रनिष्ठत्वेन+अभावस्य द्रव्यत्वाभावात् |
 न+अपि समवायः |
 इन्द्रियाभावयोः+अवयवावयव्यादीनाम्+अन्यतमत्वाभावात्+इति भावः |
 ननु संयोगसमवायौ+इन्द्रियाभावयोः+न संभवतः+चेत्+मा संभूतां नाम विशेषणविशेष्यभावः+तु संभविष्यति+एव+इति+आशङ्क्य+आह ? विशेषणेति |
 सत्यम् |
 इन्द्रियाभावयोः+विशेषणविशेष्यभावः संभवति परं तु तस्य संबन्धत्वम्+एव न संभवति+इति भावः |
 न हि प्रतिज्ञामात्रेण+अर्थसिद्धिः+इति+आशङ्क्य तत्र+उपपत्तिं कथयति - भिन्ना+इति |
 भिन्नोभयाश्रितत्वाभावे कथंकारं संबन्धत्वं न स्यात्+इति+आशङ्क्य विशेषणविशेष्यभावस्य संबन्धलक्षणलक्षितत्वाभावात् संबन्धत्वं न+अस्ति+इति वक्तुं संबन्धलक्षणं प्रथमं कथयति - संबन्धः+ हि+इत्यादिना |
 उदाहरणनिष्ठं कृत्वा दर्शयति - यथा+इति |
 भेरीदण्डसंयोगे लक्षणानुगतिं विशदयति - सः+ हि+इति |
 ननु विशेषणविशेष्यभावः+अपु+एतल्लक्षणलक्षितत्वात् संबन्धः+ भवतु+इति+आशङ्क्य तल्लक्षणलक्षितत्वं न+अस्ति+इति+आह ? न च+इति |
 तत्+एतत्+उपपादयति - तथा हि+इति |
 ननु यथा घटघटत्वयोः+भेदः स्फुटम्+उपलभ्यते तद्वत्+दण्डतद्गतविशेषणत्वयोः+इत्यतः+ आह ? न हि+इति |
 विशेषणत्वस्य दण्डात्+अन्यत्वे बाधकम्+अस्ति |
 घटत्वस्य घटात्+अन्यत्वे बाधकं न+अस्ति+इति भावः |
 तर्हि विशेषणत्वं दण्डस्य किं न भवति+इति पृच्छति - अपि तु+इति |
 उत्तरम्+आह ? स्वरूपम्+इति |
 विशेषणत्वं दण्डस्य स्वरूपम्+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? अभावस्य+अपि+इति |
 भाववत्+अभावस्य+अपि विशेषणत्वात्+इत्यर्थः |
 ननु+अभावस्य+अपि विशेषणत्वे तस्य+अर्थान्तरत्वं भवतु कः+ दोषः+ इति+आशङ्क्य विशेषणत्वस्य+अर्थान्तरत्वे द्रव्यादीनाम्+अन्यतमेन तेन भवितव्यं तदन्यतमत्वम्+अभावे न संभवति+अभावस्य भावाधिकरणत्वासंभवात्+इति+आह ? न च+अभावः+ इति |
 ननु+अभावस्य विशेषणत्वं स्वरूपं चेत् स्वरूपत्वं कदाचित्+अपि विशेष्यत्वं न स्यात्+स्वरूपस्य+अनपायात्+इति+आशङ्क्य यथा+एकः पुमान्+तेन तेन+उपाधिना+उपाधीयमानः पिता माता भ्राता च+इति व्यवहारभाक्+ भवति तद्वत्+एकम्+एव स्वरूपं तेन तेन+उपाधिना+उपाधीयमानं तथा व्यवहारभाक्+ भविष्यति+इति परिहरन्+उक्तम्+अर्थम्+उपसंहरति - तस्मात्+इति |
 यस्मात्+अर्थान्तरत्वं न संभवति तस्मात्+स्वोपरक्तबुद्धिजनकत्वं यत्+स्वरूपं कलशशून्यम्+अवनितलम्+इत्यत्र कलशाभावस्य स्वविशिष्टप्रत्ययजननयोग्यता सा+एव विशेषणता न+अर्थान्तरम्+इति भावः |
 उक्तन्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 ऊह्या इति+उक्तम् |
 कथम्+ऊह्या इत्यतः+ आह ? स्वप्रतिबद्धा+इति |
 अग्निव्याप्तः+ धूमः+ इत्यत्र+अग्नेः स्वव्याप्तबुद्धिजननयोग्यता सा+एव व्यापकत्वम्+इत्यर्थः |

182.
तत्वादेः कारणत्वस्वरूपं निरूपयति - कारणत्वम्+अपि+इति |
 व्यापकत्वादेः+अर्थान्तरत्वाभावे युक्तिम्+आह ? अभावस्य+अपि+इति |
 ननु यथा घटत्वपटत्वादिशब्दानां घटपटादिगतसामान्यवाचकत्वं तद्वद्व्यापकत्वादिशब्दानां सामान्यवाचकत्वम्+अस्तु+इति+आशङ्क्य+आह ? न हि+अभावः+ इति |
 विशेषणविशेष्यभावस्य साधितम्+अर्थान्तरत्वाभावं निगमयति - तत्+एवम्+इति |
 यथा भिन्नत्वं न संभवति+एवम्+उभयाश्रितत्वम्+अपि+इति+आह ? न+अपि+इति |
 तत्र युक्तिं वक्ति - विशेषणे+ इति |
 यथा घटत्वं घटमात्रनिष्ठं न पटनिष्ठं तद्वत्+विशेषणत्वं विशेषणमात्रनिष्ठं न विशेष्यनिष्ठम् |
 एवं विशेष्यत्वम्+अपि+इति भावः |
 एकत्वम्+अपि न+अस्ति+इति+आह ? न+अपि+एकः+ इति |
 द्वन्द्वान्ते श्रूयमाणः+ भावशब्दः प्रत्येकम्+अभिसंबद्ध्यते+ इति न्यायेन भावशब्दस्य+उभयत्र संबन्धे द्वौ+एतौ धर्मौ+इति भावः |
 इयता प्रबन्धेन संसाधितं विशेषणविशेष्यभावस्य संबन्धत्वाभावम्+उपसंहरति - तस्मात्+इति |
 भिन्नोभयाश्रितत्वाभावात्+इति भावः |
 उक्तं न्यायम्+अन्यत्र+अपि+अतिदिशति - एवम्+इति |
 तर्हि विशेषणविशेष्यभावादिषु वृद्धैः प्रयुज्यमानस्य संबन्धशब्दस्य का गतिः+इति+आह ? संबन्धः+तु+इति |
 संयोगः+ इत्युक्ते कयोः+इति+आकाङ्क्षा जायते |
 एवं विशेषणविशेष्यभावः+ इत्युक्ते कयोः+इति+आकाङ्क्षा जायते |
 तस्मात्+उभाभ्यां निरूप्यमाणत्वसाधर्म्येण+उपचारात् संबन्धव्यपदेशः+ इति भावः |
 फलितम्+आह ? तथा च+इति |
 इन्द्रियाभावयोः संबन्धासंभवादभावस्य+एन्द्रियकत्वाभावात्+षष्ठप्रमाणगम्यत्वम्+अभ्युपगन्तव्यम्+इति भावः |
 यत्+ यत्+इन्द्रियं तत् तत्+संबद्धम्+एव प्रकाशयति+इति

183.
यत्+उक्तं तत्+अङ्गीक्रियते+ एव |
 परं तु+अस्याः+ व्यवस्थायाःन भावमात्रविषयत्वात्+असंबद्धस्य+अपि+अभावस्य+ऐन्द्रियकत्वं न हीयते+ इति+अभिप्रेत्य परिहारम्+आह ? सत्यम्+इति |
 कुतः+ इत्यतः+ आह ? भावावच्छिन्नत्वात्+व्याप्तेः+इति |
 तस्याः+ व्याप्तेः+भावमात्रविषयतया संकोचनीयमानत्वात्+इत्यर्थः |
 एतत्+एव विशदयति - भावं प्रकाशयत्+इति |
 अभावग्रहणव्यावृत्तिम्+आह ? ननु+इति |
 तर्हि+अभावं प्रकाशयत्+इन्द्रियं कथं प्रकाशयति+इत्यतः+ आह ? अभावम्+इति |
 ननु सामान्यतः प्रवृत्तायाः+ व्याप्तेः+बाधकम्+अन्तरेण भावविषयतया संकोचः+ न युज्यते |
 अन्यथा सर्वव्याप्तीनां भावविषयतया प्रसज्येत+इति चेत्+मा+एवम् |
 अभावग्रहणस्य+इन्द्रियकत्वानङ्गीकारे+अकारणकार्योत्पादप्रसङ्गस्य+एव बाधकतया जागरूकत्वात् |
 ननु प्रतियोग्यनुपलब्धौ सत्याम्+एव+अभावग्रहणम्+इति त्वया+अङ्गीकर्तव्यम् |
 तर्हि सा+एव+अनुपलब्धिः+अभावम्+उपलम्भयति |
 तथा च बाधकाभावात्+न+उत्सर्गस्य+अपवादः+ युक्तः+ इति चेत्+न |
 अनुपलब्धेः कारणत्वनिराकरणात् |
 तथा हि+अनुपलब्धिः किं ज्ञाताभावम्+उपलम्भयति+अज्ञाता वा |
 न+आद्यः |
 अनुपलब्धेः+अपि+अभावरूपत्वेन+अनुपलब्ध्यन्तरापेक्षया तत्र+अपि ज्ञातत्वाज्ञातत्वविकल्पे क्रियमाणे तत्र+अपि प्रथमपक्षस्वीकारे च तत्र तत्र+अपि+एवम्+इति+अनवस्थाप्रसङ्गात् |
 न द्वितीयः |
 अभावग्रहणस्य+अज्ञातकरणत्वाङ्गीकरणे ऐन्द्रियकत्वानुमानस्य सुवचत्वात् |
 प्रयोगः+च |
 विमतम्+इन्द्रियजन्यम्+अज्ञातकरणत्वात् संप्रतिपन्नवत्+इति |
 अन्यथा रूपाद्युपलम्भस्य+अपि+अनुपलम्भकरणत्वप्रसङ्गः+ विपक्षे बाधकः+तर्कः |
 अभावोपलम्भे भावानुपलम्भवत्+भावोपलम्भे+अपि+अभावानुपलम्भस्य वज्रलेपायमानत्वात् |
 तस्मात्+अनुपलब्धिसहकृतम्+इन्द्रियम्+अभावं गृह्णाति+इति+अभ्युपगन्तव्यम् |
 तम्+अर्थं मनसि निधाय+अभिधत्ते - इति सिद्धान्तः+ इति |
 प्रामाणिकैः प्रमाणवत्तया+अयम्+अर्थः+अभ्युपगतः+त्वया निवारयितुं न पार्यते |
 तत्+उक्तम् -
	'प्रमाणवत्त्वात्+आयातः प्रवाहः केन वार्यते |
' इति |

	ननु+इन्द्रियस्य+असंबद्धार्थग्राहकत्वाभ्युपगमे कुड्यादिव्यवहितार्थग्रहणप्रसङ्गः+ इति+आशङ्क्य+आह ? असंबद्धा+इति |
 ननु दण्डी कुण्डली कमण्डलुमान्+नीलम्+उत्पलम्+इत्यादौ दण्डादेः+विशेषणत्वं संबन्धान्तरपूर्वकं दृश्यते |
 न च+अभावेन+इन्द्रियस्य संबन्धः संयोगः समवायः+ वा संभवति |
 तस्मात्+मूलसंबन्धाभावात्+विशेषणत्वेन+अतिप्रसङ्गदोषः+ दुःपरिहरः+ इति+आशङ्क्य षष्ठेन+अपि प्रमाणेन+अभावः कस्यचित्+विशेषणत्वेन ग्रहीतव्यः |
 ततः+च षष्ठप्रमाणवादिनः+अपि+एतत्+समानम्+इति+आह ? समः+च+इति |
 यथा खलु गोमान्, अश्ववान्+इत्यादौ संयोगसमवायाभावे+अपि देवदत्तस्य विशेष्यत्वं गवाश्वादीनां विशेषणत्वं भवत्+अपि न+अनुपपन्नं तद्वत्+अत्र+अपि मूलसंबन्धाभावे+अपि संयुक्तादेः+विशेषणत्वेन विशेष्यत्वेन वा प्रत्यक्षयोग्यार्थानुपलब्धौ तदभावः प्रत्यक्षः |
 अनुमेयाभावः+तु+अनुमानगम्यः कौरवाद्यभावः+च+आगमगम्यः+ इति प्रत्यक्षादिषु+एव यथासंभवम्+अन्तर्भावात्+न+अनुपलब्धेः पृथक् प्रमाणत्वम्+इति सिद्धम् |
 संभवैतिह्ययोः पृथक्+प्रमाणत्वं निराकृतप्रायमेव+इति+उपेक्षितम् |
 तन्निराकरणप्रकारः+तु प्रदर्श्यन्ते |
 संभवः+ द्विविधः संभावनारूपः+ निश्चितरूपः+च+इति |
 तत्र+आद्यः+अप्रमाणम्+एव |
 तत्+यथा ब्राह्मणे चतुर्वेदाभिज्ञत्वं संभवति+इति |


185.
द्वितीयः+तु प्रमाणम् |
 तदनुमानात्+न+अतिरिच्यते |
 तत्+ यथा शतं सहस्रे संभवति+इति |
 सहस्रं शतेन+अविनाभूतम्+इति+अविनाभावपूर्वकत्वात् |
 अनिर्दिष्टप्रवक्तृकं प्रवादपारंपर्यम्+ऐतिह्यम् |
 तत् द्विविधं वितथम्+अवितथं च+इति |
 तत्र+आद्यं न प्रमाणं द्वितीयं तु+आप्तोपदेशरूपत्वात्+आगमात्+न भिद्यते |
 तत्+ यथा - इह वटे यक्षः+तिष्ठति+इति न चतुष्ट्वम्+ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् |
 'शब्दः+ ऐतिह्यानर्थान्तरभावात्+अनुमाने+अर्थापत्तिसंभवाभावानर्थान्तरभावात्+च+अप्रतिषेधः' इति सूत्रकारेण+आक्षेपपूर्वक्+उक्तेषु+एव+अन्तर्भावस्य+अभिहितत्वात्+चतुष्ट्वं सिद्धम् ||
	प्रमाणानां प्रामाण्यं स्वतः+अप्रामाण्यं तु परतः+ इति मीमांसकाः संगिरन्ते |
 उभयम्+अपि परतः+ इति नैयायिकाः प्रतिपद्यन्ते+ इति वादिप्रतिपत्तेः सद्भावात् संदेहः स्यात् |
 तन्निवारणाय प्रामाण्यस्य निरूपणीयता युज्यते+ इत्यभिप्रायेण प्रतिजानीते - इदम्+इति |
 प्रमाणनिरूपणानन्तरं तद्गतं प्रामाण्यं विचार्यते+ इत्यर्थः |
 प्रामाण्यस्य स्वतस्त्वं द्विविधम्+उत्पत्तौ ज्ञप्तौ च+इति |
 तत्र+उत्पत्तौ स्वतस्त्वं नाम ज्ञानकारणमात्रजन्यत्वम् |
 ज्ञानं येन जायते तेन+एव प्रमाणः+ सदा+एव जायते+ इत्यर्थः |
 ज्ञप्तौ स्वतस्त्वं तु ज्ञानग्राहकमात्रग्राह्यत्वम् |
 येन ज्ञानं ज्ञायते तेन+एव प्रमाणं सदा+एव ज्ञायते+

186.
इत्यर्थः |
 परतस्त्वम्+अपि द्विविधम्+उत्पत्तौ ज्ञप्तौ च |
 तत्र+उत्पत्तौ परतस्त्वं च ज्ञानकारणातिरिक्तकारणजन्यत्वम् |
 इन्द्रियार्थसंयोगादिना ज्ञानं जायते तदतिरिक्तेन गुणेन दोषेण वा तत्+ज्ञानं प्रमाणम्+अप्रमाणं वा जायते+ इत्यर्थः |
 ज्ञप्तौ परतस्त्वं च ज्ञानग्राहकातिरिक्तग्राह्यत्वम् |
 ज्ञानं मनसा गृह्यते तद्गतं प्रामाण्यम्+अनुमानेन+इत्यर्थः |
 एवं स्थिते स्वतःप्रामाण्यं प्रतिक्षिप्य परतःप्रामाण्यं प्रसाधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिः+उभयथा+उपलभ्यते+ इति लोके सिद्धां वस्तुस्थितिम्+अनुवदति- जलादिज्ञानेति |
 लोके हि पिपासुः पुमान् पिपासोपशमनाय जलं जिज्ञासमानः+ जलज्ञाने जाते तस्य ज्ञानस्य+अभ्यासदशाम्+आपन्नस्य+अपि समर्थप्रवृत्तिजनकजातीयत्वलिङ्गेन यथार्थत्वं निश्चित्य पश्चात् प्रवर्तते+ इति+एकः पक्षः |
 अन्यः+तु जलज्ञानान्तरं कृष्यादौ+इव संदेहात् तत्र प्रवर्तमानः फललाभे सति समर्थप्रवृत्तिजनकत्वलिङ्गेन तस्य ज्ञानस्य+अनभ्यासदशाम्+आपन्नस्य यथार्थत्वं निश्चिनोति+इति+अपरः पक्षः |
 उभयम्+अपि वस्तुवृत्तम्+आबालपण्डितम्+अनुभवसिद्धत्वात्+इति भावः |
 यावत् परमतं न निराक्रियते तावत् स्वमतम्+अप्रतिष्ठितं स्यात्+इति न्यायम्+अनुसृत्य स्वतःप्रामाण्यपक्षं प्रतिक्षेप्तुम्+आरभते - मीमांसकस्य मतम्+अवतारयति - अत्र+इति |
 प्रमाणानां प्रामाण्याप्रामाण्यचिन्तायां कश्चित्+इत्थम्+आह+इत्यर्थः |
 मीमांसकमतम्+अवतारयति - प्राक्+एव+इति |
 प्रवृत्तेः पूर्वम्+एव ज्ञानस्य प्रामाण्यं निश्चित्य पश्चात् पुरुषाः प्रवर्तन्ते+ इत्यर्थः |


187.
न हि प्रतिज्ञामात्रेण+अर्थसिद्धिः+इति+आशङ्क्य तत्र+उपपत्तिम्+आह ? स्वतः+ एव+एति |
 सर्वेषां प्रमाणानां प्रामाण्यं स्वतः+ एव+इति निश्चितत्वात्+इत्यर्थः |
 ननु स्वतः+ एव प्रामाण्यम्+इति कः+अर्थः |
 स्वस्माज्जायते ज्ञायते+ इति वा |
 उभयथ+अपि+असंभवः+ एव |
 स्वस्य स्वस्मात्+उत्पत्तेः प्रतीतेः+च प्रमाणपथानारोहात्+इति+आशङ्क्य+आह |
 अस्य+अर्थः |
 येन ज्ञानं जायते तेन प्रामाण्यं सदा+एव जायते+ इत्यर्थः |
 परपक्षं प्रतिक्षिपति - ननु+इति |
 फलितम्+आह ? तेन+इति |
 ननु ज्ञानम्+अपि प्रवृत्त्युत्तरकालं गृह्यते चेत् प्रामाण्यनिश्चयोत्तरकालं प्रवृत्तिः+इति न घटते ज्ञानप्रामाण्ययोः सहग्रहणाभ्युपगमात्+इति+आशङ्क्य+आह ? ज्ञानं च+इति |
 प्रवृत्तेः प्राग् ज्ञानग्रहणानङ्गीकारे बाधकम्+आह ? कथम्+इति |
 धर्मिणः+ बुद्ध्यनारोहे तद्धर्मविषयः संदेहः+ न+उदयम्+आसादयेत् |
 तस्मात्+जलज्ञानान्तरं प्रामाण्याप्रामाण्यसंदेहात्+अपि पुरुषः प्रवर्तते+ इति वदता भवता+अपि प्रवृत्तेः पूर्वं ज्ञानं गृहीतम्+इति+अभ्युपगन्तव्यम्+इति भावः |
 ननु ज्ञानग्राहकेण ज्ञानगतं प्रामाण्यं गृह्यते+ इति+उक्तम् |
 ज्ञानं वा केन गृह्यते+ इति+आकाङ्क्षायां ज्ञानग्राहकं प्रामाण्यं प्रदर्शयन्+तेन+एव तद्गतं प्रामाण्यं प्रवृत्तेः प्राक्+एव गृह्यते+ इति+उपपादितम्+अर्थम्+उपसंहरति - तस्मात्+इति |
 इन्द्रियार्थसंप्रयोगसमनन्तरम्+अयं घटः+ इति ज्ञानं जायते |
 तेन ज्ञानेन घटे ज्ञातताख्यः कश्चित्+धर्मः+ आधीयते |
 सा ज्ञातता ज्ञानम्+अन्तरेण+अनुपपद्यमाना ज्ञानम्+आक्षिपति |
 एवं ज्ञाततान्यथानुपपत्तेः+अर्थान्तरकल्पनं प्रसूते |
 तया ज्ञाततान्यथानुपपत्तिप्रसूतया+अर्थापत्त्या ज्ञानप्रामाण्ये सह+एव गृह्येते |
 पश्चात् पुरुषः प्रवर्तते+ इति प्रामाण्यस्य स्वतस्त्वं सिद्धम्+इति+अर्थः |
 एवं प्रामाण्यस्य स्वतस्त्वं प्रसाध्य परतस्त्वपक्षं प्रतिक्षिपति - न तु+इत्यादिना |
 यदि ज्ञानमात्रं प्रथमं गृह्यते पश्चात्+अनुमानेन तद्गतं प्रामाण्यं निश्चीयते+ इति+अभ्युपगम्येत तदानीं निश्चितप्रमाणभावम्+एव+अनुमानं प्रामाण्यं निश्चाययति+इति वक्तव्यम् |
 ततः+च तन्निश्चयः+च निश्चितप्रमाणाभावेन+अन्येन+इति+अनवस्था दुरवस्था लालक्+इति |
 तस्मात् परतः प्रामाण्यपक्षस्य+अनवस्थादुरवस्थत्वात्+बोधात्मकत्वेन सर्वेषां ज्ञानानां प्रामाण्यम् |
 क्वचित्+तु+अर्थान्यथात्वज्ञानेन कारणदोषज्ञानेन वा तत्प्रामाण्यमपोद्यते |
 यस्मात्+उक्तम् -*****
	'तस्मात्+बोधात्मकत्वेन प्राप्तबुद्धेः प्रमाणता |

	 अर्थान्यथात्वहेतुस्थदोषज्ञानात्+अपोद्यते ||' इति |

	तथा च+अनिच्छता+अपि+इच्छमतिना प्रामाण्यस्य स्वतस्त्वं कक्षीकर्तव्यम्+इति पूर्वपक्षसंक्षेपः |
 ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणासंभवात् स्वतस्त्वासिद्धेः परतस्त्वम्+उररीकर्तव्यम्+इति सिद्धान्तम्+आरभते - अत्र+उच्यते+ इति |
 अर्थापत्तेः+अनुदयः+ एव दूषणम्+इति वक्तुं परोक्तम्+अनुवदति - ज्ञातेति |
 यदा+अर्थापत्त्या ज्ञानग्रहणं न सहामहे तदा+अनया तद्गतप्रामाण्यग्रहणं दूरोत्सारितम्+एव |
 विना व्यक्तिग्रहणं जातिग्रहणस्य+असंभवात् |
 व्यक्तिग्रहणसामग्रीनिष्ठत्वात्+जातिग्रहणसामग्र्या इति+अभिप्रायेण+आह ? तया+इति |
 उक्तम्+अर्थम्+उपपादयितुं प्रतिजानीते - तथाहि+इति |
 पराभिमतं प्रतिकर्तुम्+अनुभाषते - इदम्+इति |
 इदंशब्दार्थम्+आह ? घटादीति |
 ज्ञातता ज्ञानजन्या+इति+अनुमीयते+ इति+उक्तम् |
 केन हेतुना+अनुमीयते+ इति+आशङ्क्य तदन्वयव्यतिरेकानुविधायित्वहेतोः पक्षधर्मतां प्रदर्शयन्+तेन साध्यम्+अध्यवसीयते+ इति+आह ? सः+ च+इति |
 विमता ज्ञातता ज्ञानजन्या तदन्वयव्यतिरेकानुविधायित्वात् |
 यदि+अन्वयव्यतिरेकानुविधायि तत्+तत+जन्यम् |
 यथा तन्त्वन्वयव्यतिरेकानुविधायी पटः+तन्तुजन्यः+ इति+अनुमानं द्रष्टव्यम् |
 ज्ञातताया ज्ञानजन्यत्वसाधनस्य फलम्+आह ? एवं च+इति |
 न+उपपद्यते+ इति+उक्तम् |
 कुतः+ इति+आह ? कारणेति |
 असति कारणे कार्योदयः+ व्याहन्यते |
 ततः+च शङ्कायाः+ व्याघातौ+अधिकत्वात्+अतः परं शङ्का पिशाचिका न+अवकाशं लभते+ इति भावः |
 फलितम्+आह ? तेन+इति |
 ज्ञाततान्यथानुपपद्यमाना याम्+अर्थापत्तिं प्रसूते तया ज्ञानप्रामाण्ययोः सहग्रहणसिद्धेः स्वतस्त्वसिद्धिः+इति मीमांसकस्य मतम्+इति भावः |
 ज्ञानविषयत्वातिरिक्तायां ज्ञाततायां प्रमाणाभावात्+न+इष्टसिद्धिः+इति परिहारम्+आचष्टे - न च+इति |
 यदि घटादेः+ज्ञानविषयत्वं ब्रूषे तर्हि फलितं मम्+अपि मनोरथद्रुमेण |
 प्रत्यक्षार्थापत्त्योः+उभयोः+तत्र सद्भावात्+इति+आशयेन+आशङ्कते - ननु+इत्यादिना |
 तत्+एतत्+उपपादयति - तथाहि+इति |
 यदि ज्ञानजनितज्ञातताधारत्वं न+अभ्युपगच्छसि तर्हि तादात्म्येन विषयत्वं ब्रूषे तदुत्पत्त्या वा |
 न+आद्यः तदसंभवात्+इति+आह ? न तावत्+इति |
 भेदासहिष्णुः+अभेदः+तादात्म्यम् |
 विशेषनित्यद्रव्यातिरिक्तेषु येषु स्थलेषु समवायम्+आचक्षते वैशेषिकाः+तेषु स्थलेषु

190.
समवायस्थाने तादात्म्यम्+अभिषिच्य व्यवहरन्ति मीमांसकाः |
 अतः+ एव+उक्तम् -
	'विशेषसमवायौ द्वौ न+अङ्गीचक्रुः कुमारिलाः' || इति |

	तस्मात्+ घटज्ञानयोः+अवयवावयविभावाद्यभावात्+न तादात्म्यम्+इति भावः |
 अस्तु द्वितीयः+तत्र+आह ? तदुत्पत्त्य+इति |
 तस्मात्+उत्पत्तिः+तदुत्पत्तिः+तया विषयत्वे+अङ्गीक्रियमाणे कर्मणः+ इव घटादेः कारणात्+इन्द्रियादेः कर्तुः+च+आत्मनः+ ज्ञानस्य+उत्पत्तेः+तत्र+अपि विषयत्वं प्रसज्येत+इति भावः |
 तादात्म्यतदुत्पत्तिभ्यां विषयत्वासंभवात्+ज्ञानजनितज्ञातताधारत्वेन+एव विषयत्वम्+एषितव्यम्+इति+अभिसंधिमान्+आह ? तेन+इति |
 इदं वक्ष्यमाणं निश्चीयते+ इति भावः |
 इदंशब्दार्थम्+आह ? ज्ञानेन+इति |
 अयं घटः+ इति ज्ञानानन्तरं ज्ञानेन घटे ज्ञातताख्यः कश्चन धर्मः+ उत्पद्यते+ इत्यर्थः |
 उत्पद्यतां नाम उत्पन्नेन तेन किं भवति+इत्यतः+ आह ? येन+इति |
 येन+उत्पन्नेन ज्ञातताख्येन धर्मेण तदाधारः+ घटः+ एव तस्य ज्ञानस्य विषयः+ न+अन्यः पटादिः+इति नियमः सिद्ध्यति+इति भावः |
 न केवलं ज्ञातः+ घटः+ इति ज्ञाततायां प्रत्यक्षम्+एव प्रमाणं किं तु विषयत्वात्+अन्यथा+अनुपपत्तिप्रसूतार्थापत्तिः+अपि |
 ततः+च प्रमाणसिद्धया ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणसंभवात् स्वतःप्रामाण्यसिद्धिः+इति+अभिप्रायेण+उपसंहरति - अतः+ इत्यादिना |
 ज्ञातः+ घटः प्रकटः+ घटः+ इति प्रत्यक्षं न ज्ञाततायां प्रमाणम् |
 इष्टः+ घटः+ दृष्टः+ घटः+ नष्टः+ घटः+ इति व्यवहारेषु तत्तत्क्रियाजन्यफलशालित्वाभावे+अपि तन्निरूपणाधीननिरूपणत्वेन+इच्छादिवत्+ज्ञानस्य+अपि घटसंबन्धित्वोत्पत्तेः |
 अर्थापत्तिः+तु+अन्यथा+एव+उपपन्ना ततः+च न+इष्टसिद्धिः+इति+अभिप्रायेण परिहारम्+आचष्टे - मा+एवम्+इति |
 स्वाभाविकं विषयं स्फोटयति - अर्थेति |
 अनङ्गीकारे बाधकम्+आह ? इतरथा+इति |
 ज्ञानजनितज्ञातताधारस्य+एव विषयित्वम्+इति यदि नियमः+तर्हि+अतीतानागतयोः+विषयत्वं न स्यात्+इत्यर्थः |
 तत्र हेतुम्+आह ? तत्र+इति |
 वृष्टिः+आसीत्+वृष्टिः+भविष्यति+इति+अतीतानागतविषययोः+ज्ञानयोः+ज्ञातताजनकत्वायोगात्+इति+अर्थः |
 कुतः+ इत्यतः+ आह ? असति+इति |
 न हि लोके किंचित्+कार्यम्+अनाधारं दृश्यते+ इति+अक्षरार्थः |
 अयम्+आशयः |
 यदि घटज्ञानयोः स्वभावात्+एव विषयविषयिभावं न+अङ्गीकरोषि तर्हि ज्ञानं ज्ञातताख्यम्+उपकारं घटः+ एव जनयति न+अन्यत्र+इति+अयं नियमः कथम्+उपपद्यते इति केनचित्+पृष्टः किम्+उत्तरं दत्से |
 यदि स्वभावात्+एव+इति ब्रूषे तर्हि घटस्य+अपि स्वभावात्+एव विषयत्वम्+अङ्गीकुरुष्व |
 तत्+उक्तम् -
	'स्वभावनियमाभावात्+उपकारः+अपि दुर्घटः |

	 सुघटत्वे+अपि सत्यर्थे+असति का गतिः+अन्यथा ||' इति |

	प्रकारान्तरेण ज्ञातताधारत्वेन ज्ञानविषयत्वासंभवं दर्शयति - किं च+इति |
 ज्ञानजनितज्ञातताधारत्वेन+एव ज्ञाततायाः+ अपि विषयत्वं भवतु+इति शङ्कमानं प्रति+आह ? तथा च+इति |
 ज्ञाततानिष्ठायां ज्ञाततायाम्+अपि+अस्मिन्+न्याये प्रसरति तत्र तत्र+अपि+एवम्+इति+अनवस्थादौः स्वास्थ्यम्+आपद्येत+इति भावः |
 समः समाधिः+इति वक्तुं परेण स्वभाववादं शङ्कयति - अथ+इति |
 यदि+एवं ज्ञाततायां स्थित्वा किम्+इति+एवम्+आश्रीयते |
 घटः+ एव हि स्थित्वा स्वभाववादः+ आश्रीयताम् |
 'प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः' इति न्यायात्+इति+आह ? एवं चेत्+इति |
 एवं ज्ञाततानिराकरणे ताम्+अङ्गीकृत्य+अपि ज्ञाततां स्वतः -

192.
प्रामाण्यं वक्तुं न शक्यते+ इति+आह ? अस्तु+इति |
 यदि ज्ञातता+अभ्युपगम्येत तर्हि फलितं मम+अपि मनोरथद्रुमेण तया ज्ञाततया ज्ञानप्रामाण्ययोः सग्रहणासंभवात्+इति+आशङ्क्य+आह ? तथापि+इति |
 ज्ञातताङ्गीकारे+अपि तया ज्ञानप्रामाण्ययोः सहग्रहणं न संभवति ज्ञानं ज्ञाततया गृह्यते प्रामाण्यं तु ज्ञातताविशेषेण प्रमाणज्ञाननियतेन+इति |
 ज्ञानग्राहकमात्रग्राह्यत्वलक्षणं प्रामाण्यस्य स्वतस्त्वं न सिद्ध्यति+इत्यर्थः |
 परं स्वमते पातयितुं परेण शङ्कयति - अथ+इति |
 मा+अस्तु ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणं ज्ञातताविशेषेण तु स्यात् |
 ततः+च स्वतः प्रामाण्यस्य न काचित् क्षतिः+इति भावः |
 यदि+एवं तर्हि तादृशस्य स्वतस्त्वस्य+अप्रामाण्यपक्षे+अपि कः+ वा दण्डं वारयिता+इति+आह ? एवं चेत्+इति |
 इदंशब्दार्थम्+आह ? ज्ञातताविशेषेणा+इति |
 ननु+एवम्+अपि प्रामाण्यं स्वतः, अप्रामाण्यं तु परतः+ इति+अस्मन्मीमांसागुरुभिः+उन्नीतः पक्षः+ न त्यज्यते+ इति शङ्कते - अथ+एवम्+इति |
 यदि+एवं तर्हि+अप्रामाण्यम्+इव प्रामाण्यम्+अपि परतः+ एव+इति+अभ्युपगच्छ किमर्थं वैसादृश्यता+इति+आह ? प्रामाण्यम्+अपि+इति |
 परतःशब्दार्थम्+आह ? ज्ञानेति |
 अयं भावः |
 मीमांसागुरुभि+अभ्युपगतम्+इति+अभ्युपगन्तुं न पार्यते |
 न हि+अभ्युपगमेन+अर्थाः स्वीक्रियन्ते अनभ्युपगमेन वा निवर्त्यन्ते |
 किंतु यत्प्रामाणिकं तत्+ ग्राह्यं यत्+अप्रामाणिकं तत्+परित्याज्यम् |
 तत्+उक्तम् -

193.
	'बालाग्रशतभागः+अपि न कल्प्यः+ निष्प्रमाणिकः |

	 प्रमाणवन्ति कल्प्यानि वस्तूनि सुबहूनि+अपि ||'
	तस्मात्+अप्रामाणिकत्वेन स्वतस्त्वपक्षः+तु+वक्तव्यः प्रामाणिकत्वेन च परतस्त्वपक्षः स्वीकर्तव्यः |
 विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात्+अप्रमावत् |
 प्रामाण्यं परतः+ ज्ञायते अनभ्यासदशायां सांशयिकत्वात्+अप्रामाण्यवत्+इति |
 उदयनम्+अनुमानद्वयं द्विप्रकारे+अपि परतस्त्वे द्रष्टव्यम् |
 यदि ज्ञानं येन ज्ञायते तेन+एव प्रामाण्यं सह+एव ज्ञायते तर्हि सर्वं ज्ञानं प्रमाणं प्रसज्येत |
 अत्र+उच्यते |
 चक्षुरादिकारणस्य स्वतः प्रामाण्यज्ञानहेतुत्वे+अपि कदाचित्+प्रतिबद्धशक्तिकतया दोषवशात्+अप्रमाणज्ञानहेतुत्वम्+उपपद्यते+अतः+ न+अतिप्रसङ्गः+ इति |
 तत्+असारम् |
 स्वरूपसहकारिव्यतिरिक्तशक्तिसद्भावे प्रमाणाभावात् |
 किं च येन ज्ञानं जा(ज्ञा?)यते तेन+एव तद्गतप्रामाण्यम्+अपि यदि जा(ज्ञा?)येत तर्हि ज्ञानोत्पत्तेः+अनन्तरं मम+उत्पन्नं ज्ञानं प्रमाणम्+अप्रमाणं च+इ(वे?)ति कस्यचित्+अपि संदेहः+ न स्यात् निश्चिते तदनवकाशात् |
 न हि स्थाणुत्वेन निश्चिते पुरःस्थिते वस्तुनि मुग्धः+अपि संदिग्धे स्थाणुः+वा पुरुषः+ वा+इति |
 लोके तु जातं ज्ञानं

194.
प्रमाणम्+अप्रमाणं च+इति संदिहानाः+ बहवः+ उपलभ्यन्ते |
 यत्+उक्तं बोधात्मकत्वेन+एव प्रामाण्यम्+इति तत्+अयुक्तम् |
 शुक्तिरजतादिज्ञानस्य+अपि प्रमाणत्वोपपत्तेः |
 अथ यावत्+बोधं तस्य+अपि प्रामाण्यम्+अभ्युपगम्यते+ इति चेत्+तत्+असारम् |
 प्रमाणभूते च बोधे बाधोत्पत्तेः+अनुपपत्तेः |
 अन्यथा सर्वबोधेषु बाधोदयः प्रसज्येत |
 न च परतःप्रामाण्यपक्षे+अनवस्थापत्तिः |
 स्वतःप्रामाण्यपक्षे+अपि समानत्वात् |
 अथ मन्यसे एवं त्रिचतुरज्ञानजन्मनः+ न+अधिकाम्+इति प्रार्थ्यते तावत्+एव+एकं स्वतःप्रामाण्यमस्वतः+ इति+आचार्यैः+एव+अनवस्थायाः प्रतीकारः कृतः+ इति तदा+अपि+अनवस्थासमाधानं प्रकृते समानम्+इति+अलम्+अतिप्रसङ्गेन |
 ननु मा+भूत्+नाम प्रामाण्यस्य स्वतस्त्वं भवतु परतस्त्वं च तथापि ज्ञानं केन च गृह्यते तद्गतं प्रामाण्यं च ज्ञानग्राहकात्+अन्येन केन गृह्यते+ इति+अपेक्षायाम्+आह ? ज्ञानं हि+इति |
 ज्ञानं तावत्+ द्विविधं व्यवसायरूपम्+अनुव्यवसायरूपं च+इति |
 तत्र विषयविषयिज्ञानं व्यवसायः+ विषयविषयं ज्ञानम्+अनुव्यवसायः |
 तथा च+अयं घटः+ इति ज्ञानानन्तरं मया ज्ञातः+अयं घटः+ इति ज्ञानगोचरस्य ज्ञानस्य सर्वजनीनत्वात् ज्ञानस्य मानसप्रत्यक्षत्वे न काचित्+विप्रतिपत्तिः+इति भावः |
 ज्ञानगतप्रामाण्यज्ञापकम्+अनुमानं दर्शयितुं प्रतिजानीते - तथाहि+इति |
 समर्थप्रवृत्तिजनकत्वलिङ्गेन जलज्ञानस्य प्रामाण्यं प्रसाधयितुं प्रवृत्तिं विभजते - जलज्ञानेति |
 द्वैविध्यम्+एव दर्शयति - फलवति+अफला च+इति |
 तत्र प्रथमायाः स्वरूपम्+आह ? फलवती+इति |

195.
अतः+ एव+उक्तं भाष्यकारेण ? 'सामर्थ्यं पुनः+अस्याः फलेन+अभिसंबन्धः' इति |
 ततः किम्+इत्यतः+ आह ? तथा+इति |
 फलवत्याः प्रामाण्यम्+अनुमीयते+ इत्यर्थः |
 उक्तम्+अर्थं प्रमाणरूढं करोति - प्रयोगः+च+इति |
 प्रयुज्यते+ इति प्रयोगः |
 अनुमानं प्रदर्श्यते+ इत्यर्थः |
 प्रमाणम्+अप्रमाणं च+इति विवादेन+अधिष्ठितं जलादिज्ञानं प्रमाणं भवितुम्+अर्हति+इत्यर्थः |
 कुतः+ इत्यतः+ आह ? समर्थेति |
 व्यतिरेकव्याप्तिपुरःसरं वैधर्म्यदृष्टान्तम्+आह ? यत्+तु+इत्यादिना |
 अन्वयव्याप्तेः+अभावात्+केवलव्यतिरेकी हेतुः+इति+आह ? केवलव्यतिरेकी+इति |
 पक्षसाध्यविभागं विदधाति - अत्र च+इति |
 अत्र प्रमाणशब्देन यथार्थत्वं विवक्ष्यते+ इति+आह ? यथार्थत्वम्+इति |
 ननु प्रमाकरणं च प्रमाणम्+इत्यादौ सर्वत्र प्रमाणशब्देन प्रमाकरणत्वम्+एव+उच्यते किम्+इत्यत्र भङ्ग्यन्तरम्+आश्रीयते तत्र+आह ? न तु+इति |