Book Name 		: शब्दबोध विमर्शः
Author			: 
Editor			: 
Published by		: 
Year of Publishing	: 
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: 
Sandhichecked by	: 


			शब्दस्य प्रमाण्याप्रामाण्य विचारः
	बौद्धा वैशषिकाश्च प्रत्यक्षानुमानातिरिक्तस्य कस्यापि प्रामाण्यं नाङ्गीकुर्वन्ति। ते हि शब्दोपमानादीनां विभिन्नवादिभिः स्वीकृतानामतिरिक्तप्रमाणानामनुमाने एवान्तर्भावं वदन्ति, विवदन्ते चात्र बहवः। तेषामयमाशयः---
	"शब्दोपमानयोर्नैवं पृथक् प्रामाण्यमिष्यते, अनुमानगतार्थत्वात्"(न्या० सि० मु०)। इत्येयं ब्रुवन्तो वैशेषिकाः शब्दोपमानयोरनुमानविधयैव प्रामाण्यं न तु स्वातन्त्र्येण इति कथयन्ति। तथाहि 'दण्डेन गामानयेत्यादिलौकिकपदानि, 'स्वाराज्यकामो वाजपेयेन यजेत' इत्यादिवैदिकपदानि वा तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि आकांक्षादिमत्पदकदम्बत्वात् 'घटमानये'त्यादिपदकदम्बवत्।
	अथवा---एते पदार्थाः परस्परं संसर्गवन्तः योग्यतादिमत्पदोपस्थापितत्वात् तादृशपदार्थवत्। एवम्--गवयव्यक्तिप्रत्यक्षानन्तरम्--
	"गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् असति वृत्त्यन्तरे वृद्धैस्तत्र प्रयुज्यमानत्वात्। असति वृत्त्यन्तरे वृद्धैर्यैत्र यत् प्रयुज्यते तत्र तत् तत्प्रवृत्तिनिमित्तकम्, यथा गोपदं गोत्वप्रवृत्तिनिमित्तकम्।
	अथवा--"गवयपदं गवयत्वप्रवृत्तिनिमित्तकं गवयत्वेतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्त्वा'दित्यनुमानेन गवयपदे गवयत्वप्रवृत्तिनिमित्तकत्वं साधनीयम्। तत्र इतराप्रवृत्तिनिमित्तकत्वे वादिनामविवाद एव। गोत्वादेर्गवयावृत्तित्वेन, द्रव्यत्वादेरतिप्रसक्तत्वेन सादृश्यस्य च गुरुत्वेन गवयपदप्रवृत्तिनिमित्तत्वासम्भवात्।
	न च 'गवयपदं गवयत्वावच्छिन्ने शक्तम्' इत्याकारिका गवयत्वावच्छिन्नशक्तत्वानुमितिर्न सम्भवति, गवतेsन्यत्र च गवयपदवाच्यत्वस्यासिद्धतया साध्याप्रसिद्धेः। अतस्तदर्थमुपमानस्य पृथक् प्रामाण्यं स्वीकार्यमिति वाच्यम्। गवयव्यक्तिप्रत्यक्षानन्तरं 'गवयो गवयपदवाच्यः, गवयपदनिरूपितलक्ष्यत्वाभाववत्त्वे सति गवयपदनिरूपितशक्तिज्ञानजन्योपस्थितिविशेष्यत्वात्'। अस्ति हि सार्वत्रिकीयं सामान्यव्याप्तिः--'योsर्थः यत्पदनिरूपितलक्ष्यत्वाभाववत्वे सति यत्पदनिरूपितशक्तिज्ञानजन्योपस्थितिविशेष्यतावान् सोsर्थः तत्पदनिरूपितवाच्यतावान्, यथा गौरित्युक्तानुमानाद् गवये गवयपदवाच्यत्वानुमितेः संभवात्। एवं 'गवयो गवयपदनिरूपितवाच्यतावान् असति वृत्त्यन्तरे गवयशब्दप्रयोगविषयत्वाद्' इत्यनुमानेनापि गवये गवयपदवाच्यत्वं सिद्ध्यतीति भावः।
	प्रशस्तपादभाष्यकारेणापि--"शब्दादीनामप्यनुमानेsन्तर्भावः, समानविधित्वाद्" इत्युक्तम्। यथा प्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेsर्थे भवत्येवम् अनुमानं शब्दादिभ्योपि। यथा--व्याप्तिग्रहणबलेनानुमानं प्रवर्तते तथा शब्दादयोपीत्यर्थः। तथा हि 'शब्दोsनुमानं व्याप्तिबलेनार्थं प्रतिपादनकत्वाद् धूमवद्' इत्यनुमानेन शब्दस्यानुमानगतार्थत्वं मुक्तद्वारम्।
	अयमभिप्रायः--यथा अनुमानं व्याप्तिबलेन प्रवर्त्तमानं दृश्यते तथैव शब्दादयोपि व्याप्तिबलेन प्रवर्तन्ते। अतः सिद्धमेतद्  यद् यथा धूमोsनुमानरूपेण प्रमाणं भवति तथैव शब्दोsपि अनुमानरूपेणैव प्रमाणं भवति, नान्यथा। तावद्धि शब्दो नार्थं प्रतिपादयति यावदयमस्याव्यभिचारीत्येवं नावगम्यते, अवगते त्वव्यभिचारे स्वार्थे प्रतिपादयन् धूम इव शब्दोsपि लिङ्गं स्यात्।
	अत्र केचित् शब्दस्यातिरिक्तप्रामाण्यवादिन इत्थं संगिरन्ते यदनुमाने तु साध्यधर्मविशिष्टो धर्मी पक्षत्वेन प्रतीयते किन्तु शब्देनार्थानुमाने को धर्माप्रतीयताम्? इत्यपि वदन्तु भवन्तः। न तावदर्थस्तस्येदानीमप्यप्रतीतत्वात्। शब्द एव धर्मित्वेन प्रतीयत इति चेत् तर्हि किमस्यानुमानस्य साध्यं भविष्यतीत्यपि वाच्यम्। अर्धवत्त्वमेव साध्यमिति चेत् न। पर्वतादेरिव वह्न्यादिना शब्दस्याप्यर्थेन सह संयोगसमवायादिलक्षणः कश्चित् सम्बन्धः प्रतिपाद्यताम्, येन सम्बन्धेन अर्थविशिष्टोsयं शब्दरूपो धर्मी साधनीयः स्यात्। शब्दार्थयोः प्रतिपाद्यप्रतिपादकभावरूप एव सम्बन्धो भवितुमर्हति नान्यः। स चार्थप्रतीत्युत्तरकालीन एव  स्यात् नार्थप्रतिपादनात् प्राग् भवितुमर्हति। नापि वह्निधूमयोरिव शब्दार्थयोरस्ति अविनाभावनियमः, देशकालव्यभिचारात्। अर्थात् यस्मिन् देशे शब्दस्तिष्ठति, एवं यस्मिन् काले शब्दस्तिष्ठति तस्मिन् देशे तस्मिन् काले वा अर्थस्य स्थितिरवश्यमेव स्यादित्यत्र नास्ति कश्चन नियमः। इदानीं कलिकाले अर्जुनशब्दस्य स्थितिस्तु दृश्यते परन्तु अर्जुनरूपोsर्थस्तु न प्राप्यते। एवम् असत्यामपि लङ्कायां भारते लङ्का च शब्दः श्रूयते, तस्मादनुमानसामग्रीवैचित्र्यात् शब्दो नानुमानं भवितुमर्हति, देशविशेषे कालविशेषे वा अर्थव्यभिचारात्। धूमस्तु न क्वचिदपि वह्निं व्यभिचरति, शब्दस्तु व्यभिचरति, इत्येवं व्यभिचारविचारभिया शब्दस्य नानुमानेsन्तर्भावो मन्तुं शक्यते।
	अपि च यदि शब्दोsनुमानं स्यात्तर्हि शब्दस्यापि पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वैव त्रैरूप्यज्ञानेनैव प्रामाण्यनिश्चयः स्यात्, नाप्तोक्तत्वज्ञानमात्रेण, आप्तोक्तत्वज्ञानमात्रेण तु निश्चीयमानप्रामाण्यकतया शब्दोsनुमानात् स्वयमेव व्यतिरिच्यते उभयोर्वैधर्म्यात्।
	अत्रोच्यतो--उपरिकृतायां तर्जन्याम् अंगुल्यां देशकालव्यवहितेषु अर्थषु यदि  दशसंख्यानुमानं न तत्र संख्या धर्मिणी, अज्ञायमानत्वात्। नापि तर्जनीविन्यासो धर्मी, तस्य प्रतिपाद्यमानया दशसंख्यया सह संयोग-समवायादिसम्बन्धाभावेन दशसंख्याविशिष्टतर्जनीविन्यासरूपधर्मिप्रतिपादनायोगात्। तर्जनीविन्यासदशसंख्यायोर्नास्ति एकदेशता, नाप्यस्ति एककालता, वद कस्यानुरोधेन कथं तत्र स्यादनुमानप्रवृत्तिः। वैश्यानां क्रय विक्रयव्यवहारेsस्ति एतादृशोsव्यभिचारितो नियमः येन केवलं तर्जन्या उत्त्थानमात्ररूपविन्यासेन दशसंख्या बोद्धव्या इति, अतः तथाविधतर्जनीविन्यासेन तर्जनीमुपरि उत्त्थापयितुः पुरुषस्य् अयमस्ति अभिप्रायो यत् तर्जन्या उपरि उत्त्थापनेन अस्य पुरुषस्य दशसंख्याविषयकबोधो जायतामिति। एवं सति अर्थानुमानप्रसङ्गेsपि शब्देन इयमेव रीतिर्बोद्धव्या। सर्वतः प्राग् "गौः" इति शब्दोध्रारणेन वक्तुः ककुदादिमदर्थविषयकबोधानुकूला इच्छा गम्यते, स्वसन्ताने गोशब्दोच्चारणस्य पदार्थविवक्षापूर्वकत्वोपलम्भात्। तादृशार्थविवक्षणेन चार्थानुमानमेव।
	अयं चात्रास्ति अनुमानप्रयोगः-पुरुषजातीयो गोरूपघर्म्यात्मकककुदादिमदर्थविवक्षावान् गोशब्दोच्चारणकत्तृत्वात्, अहमिव। अर्थसत्ताया अभावेsपि अनाप्तपुरुषाणां विवक्षोपलब्धेर्न विवक्षातोsर्थसिद्धिरिति चेत्? तर्हि पृथक् प्रमाणत्वेन स्वीकृतादपि  शब्दात्कथमर्थसिद्धिः स्यात्? यतोsभिधाभ्रान्त्या विप्रलम्भधिया वाsर्थशून्यस्य शब्दस्य प्रयोगदर्शनात्। आप्तपुरुषोच्चरितशब्दादर्थतप्रतीतिर्जायत इति चेद् आप्ताभिप्रायादेवार्थस्याधिगतिः (अनुमितिः) इति समानार्थः।
	पूर्वमेतद् यदुक्तं, यत् सत्यपि लिङ्गत्वे (अर्थज्ञापकत्वे) शब्दस्य देशविशेषे कालविशेषे च अर्थव्यभिचारो दृश्यते, न धूमस्य। तत्रैष न्यायः--धूमः स्वाभाविकेन संयोगसम्बन्धेन अग्रेर्लिङ्गम् अर्थात् ज्ञापको भवति। शब्दस्तु न तथा। स तु यथा पुरुषकृतसङ्केतद्वारा तर्जन्याद्यङ्गुलीनां विशेषविन्यासरूपचेष्टया दशसंख्याया अनुमानं भवति तथैव शब्दोsपि पुरुषस्य बोधनेच्छारूपसंकेतद्वारा अर्थं बोधयितुं प्रवर्त्तते, अतः पुरुषस्य संकेतः यत्र यत्रार्थे यस्य यस्य शब्दस्य भवति, तस्य तस्यैव अर्थस्य विवक्षावगतिद्वारेण तल्लिङ्गं भवति। यथा अविच्छिन्नमूलाविशिष्टे ऊर्ध्वेमुखरेखाविशिष्टे च धूमे वह्नेरव्यभिचार (व्याप्ति) रूपो दृश्यते सम्बन्धः। तथैव आप्तपुरुषोच्चरितेsपि शब्देsर्थस्य अव्यभिचार (व्याप्ति) रूपः सम्बन्धोsपि सर्वथाsप्रतिहत एवेति नास्ति तत्र लेशतोsपि कश्चित् सन्देहावसरः। अत शब्दोsनुमानरूप एव।
		बौद्धमतेन शब्दप्रामाण्यखण्डनम्----
	बौद्धा अपि शब्दस्य प्रामाण्यं नाङ्गीकुर्वन्ति। ते हि इत्थं वदन्ति शब्दो न प्रमाणं प्रमित्युपधाकत्वाभावात् स्मृतिसंस्कारवत्। न च शब्दविषयकलौकिकश्रावणप्रत्यक्षमादाय वाधः, शब्दस्य स्वविषयिणीं श्रावणप्रत्यक्षप्रमितिं प्रति विषयविधया जनकत्वादिति वाच्यम्। हेतुघटकप्रमितो शब्दाविषयकत्वस्य विशेषणीयत्वात्। न चैवमपि गगनं मेघवद् विलक्षणशब्दवत्त्वाद् इत्याकाराकशब्दलिङ्गकानुमितिमादाय पुनरपि बाधो दुर्वार एव, तादृशानुमित्युपधायकत्वस्यैव शब्दे सत्त्वादिति वाच्यम्। अनुमितिभिन्नत्वस्यापि प्रमितौ विशेषणीयत्वात्। पक्षीभूतशब्दज्ञानपरम् अन्यथा नैयायिकानां मतेsपि शब्दज्ञानस्यैव प्रमाणत्वात् सिद्धसाधनतापक्षेः। ज्ञायमानशब्दस्य् कारणत्वे तु यथाश्रुतमेव सम्यक् प्रतीयते। अत्र पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिः अभिप्रेता, तेन अनुत्पन्नशाब्दबोधके शब्दज्ञाने शब्दे वा सिद्धसाधनसत्त्वेsपि न क्षतिः। अवच्छेदकावच्छेदेन अनुमितौ सामानाधिकरण्येन सिद्धेः अप्रतिबन्धकत्वात्। न च पूर्वोक्तरीत्या शब्दज्ञानस्य प्रमाजनकत्वे शब्दस्य च प्रमाजनकत्वानभ्युपगमे शब्दश्रवणसमनन्तरं विशिष्टानुभवस्यैवाप्रसिद्धेः किन्तु पदार्थोपस्थितिमात्रं तत्र जायते, उपस्थितस्यार्थस्य असंसर्गाग्रहमात्रं वा भवति तेनैव च प्रवृत्त्यादीनामुपपत्तिरपि अप्रत्यूहेति विभावनीयम्। न च विशिष्टविषयकानुभवस्यानुभविकत्वादनुभवापलापो युक्त इति वाच्यम्। एवमपि शब्दात् प्रातिविस्करूपेण तत्तत्पदार्थोपस्थितौ जायमानायां मानसात्मकस्यैव विशिष्टबोधस्य स्वीकारादिति न कोsपि दोषः।
	अत्रेदं विचारणीयम्--शब्दो न प्रमाणमिति वाक्यं प्रमोपधायकं न वा अर्थात् प्रमाजनकं न वा। प्रथमपक्षे अर्थात् प्रमोपधायकत्वपक्षे "शब्दो  न प्रमाणं प्रमित्युपधायकत्वाभावात्" इति न वक्तुं शक्यते, यतः प्रमोपधायकत्वपक्षे प्रमोपधायकत्वपक्षे प्रमित्युपधायकत्वस्यैव शब्दे सत्त्वेन प्रमित्युपधायकत्वाभावरूपहेतौरसत्त्वेन स्वरूपासिद्धिः स्यात्, अतः प्रथमपक्षो न समीचीनः। द्वितीयपक्षे अर्थात् प्रमोपधायकत्वाभावपक्षे नास्ति स्वरूपासिद्धिः, परन्तु तथा सति भ्रमोपधायकत्वम्, प्रमित्यनुपधायकत्वं वा अर्थतः आयाति। परन्तु सर्वथाsनुभवविरुद्धमेतत्, अतो द्वितीयपक्षोsपि न समीचीनः। 
	अपि च शब्दस्य प्रमोपधायकान्यत्वे भ्रमोपधायकत्वे वा नास्ति किमपि प्रमाणम्, प्रत्युत एतद्विपरीतपक्षे प्रमोपधायकत्वे एव अस्ति भवदुक्तवाक्यमेव प्रमाणम्। अतो हेतोरपि नास्ति द्वितीयपक्षः साधुरित्यपि विभावनीयम्।
	अन्यच्च द्वितीयपक्षे भागासिद्धिश्च स्यात्, यत आकांक्षादिमतः पदार्थोपस्थित्यादिरूपव्यापारवतश्च शब्दात् शाब्दबोधात्मकप्रमित्युत्पत्तेरावश्यकत्वेन तादृशशब्दे प्रमित्युपधायकत्वस्यैव सत्त्वात्। न च आकांक्षायोग्यतादिज्ञानविशिष्टेsपि शब्दे आकांक्षायोग्यतादिज्ञानरूपसामग्रीविरहदशायां प्रमोपधायकत्वाभावस्तवापि स्वीकृतः स्याद् इति न भागासिद्धिरिति वाच्यम् । तथापि चक्षुरादौ व्यभिचारापादनं दुर्वारमेव, चक्षुरादावपि इतरसामग्र्यसमवधानदशायां प्रमात्मकफलोपधायकत्वाभावस्य सत्त्वाभावः। अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनये तत्र साध्यविरहात्। प्रमोपधायकत्वात्यन्ताभावस्य साध्यत्वे सिद्धसाधनादिति भावः।
		शब्दप्रामाण्यखण्डने विशेष विचारः---
	वस्तुतो घटमर्थमर्हं श्रुणोमि, इदञ्च पुराणादिभ्य एव मया  श्रुतम् इत्याद्यनुभवविशेषसिद्धैव शाब्दत्वजातिः। न च "श्रु" धातोः श्रवणेन्द्रियजन्यश्रावणप्रत्यक्षे एव शक्तिः स्वीक्रियतामिति कथं शाब्दत्वजातिः तादृशानुभवविषयसिद्धा भविष्यति इति वाच्यम्। "श्रु" धातोर्नानार्थकत्वात्, "आत्मा वाsरे श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इत्यादिश्रुतौ, घटरूपोsर्थो मया श्रुत इत्यादिलौकिकवाक्ये  च शाब्दबोधेपि "श्रु" धातोः प्रयोगदर्शनात्। 
	अपि च अस्तु शब्दत्वं जातिः, अस्तु वा तदवच्छिन्नं प्रति पदज्ञानजन्यपदार्थोपस्थितिः कारणम्। परन्तु सा जातिर्मानसत्त्वव्याप्यैव मन्तव्या, एवं च चक्षुरादिवत् शब्दोsपि प्रत्यक्षप्रमाणान्तर्गत एव आयाति तावतापि तस्य प्रमाणान्तरत्वं नास्तीति भावः। न च तस्य मानसत्वव्याप्यत्वे शब्दादनुपस्थितानामपि घटपटादीनां शाब्दबोधे मानं स्यात्, एवं च घटादिकं श्रुणोमीत्यनुव्यवसायापत्तिरिति वाच्यम्। शाब्दत्वावच्छिन्नविषयताया घट-पटादिषु असत्त्वेन तादृशा तु व्यवसायापत्तिर्नास्ति, यतस्तावद् यदंशे वृत्त्या पदजन्यपदार्थोपस्थित्यादिजन्यत्वं तत्रैवास्माभिः तादृशविषयतायाः स्वीकारादिति चेन्न। शाब्दत्वजातेर्मानसत्वव्याप्यते प्रमाणाभावेन तदवच्छिन्नं प्रति वृत्त्या पदजन्यपदार्थोपस्थित्याकांक्षाज्ञानादेहेतुत्वस्यावश्यमङ्गीकर्त्तव्यतया लाघव-गौरवविषयकविचारस्यावकाशाभावात्। न च शाब्दत्वस्य मानसत्वविरुद्धत्वे मानसत्वावच्छिन्नं प्रति अवश्यं तादृशशाब्दसामग्र्याः स्वातन्त्र्येण प्रतिबन्धकत्वं परिकल्प्यताम्, मानसत्वव्याप्यत्वे च  शाब्दत्वस्य न तादृशशाब्दसामग्र्याः प्रतिबन्धकत्वं परिकल्पनीयम् इति वाच्यम्। यतस्तावत् शाब्दसामग्रीत्वेन ममापि मानसत्वावच्छिन्नं प्रति न प्रतिबन्धकत्वेsस्ति कश्चिदाग्रहः, अपि तु अनुमित्यासाधारणमानसेतरज्ञानसामग्रीत्वेनैव प्रतिबन्धकत्वं कल्पनीयम्। तच्च अनुमित्याद्युत्पत्तिदशायां मानसोत्पत्तिवारणाय भवताsपि आवश्यकत्वेन स्वीकार्यमेवेति कुतो लाघवम् । प्रत्युत एतद्विपरीतं गौरवमेव प्रतिभाति, तथा हि--शाब्दत्वस्य मानसत्वविरुद्धत्वपक्षे मानसभिन्नज्ञानसामग्र्या मानसत्त्वमेव प्रतिबध्यतावच्छेदकं स्यात्। मानसत्वव्याप्यत्वपक्षे तु शाब्दभिन्नमानसत्वमेव प्रतिबध्यतावच्छेदकं वाच्यम्। इतरथा भिन्नविषयकलौकिकप्रत्यक्षसामग्रीसत्त्वे। 
		बौद्धानां प्रमाणद्वैविध्यनियमः
	सौगतानामत्र विषयेsयमाशयः यदनुमानं परोक्षार्थविषये प्रवर्तते तादृशानुमानात् परोक्षविषयत्वाविशेषेण शब्दस्य नास्ति अर्थान्तरत्वम्। तथा चाह---
	मानं हि द्विविधं मेयद्वैविध्याच्छक्त्यशक्तितः।
	अर्थक्रियायां केशादिर्नार्थोsनर्थाधिमोक्षतः।।
			-न्यायभूषणे पृ० ३८०।।
प्रमाणद्वैविध्यसाधने मेयद्वैविध्यं हेतुः। अर्थात् विषयद्वैविध्यात् प्रमाणद्वैविध्यं प्रवर्त्तते। विषयद्वैविध्ये तु "शक्त्यशक्तितः" इति हेतुः। यदा साक्षात् स्वविषयकज्ञानजननं प्रति शक्तत्वं तदा सा शक्तिः, यदा तु पारम्पर्येण शक्तत्वात् प्रतीयते तदा तच्छक्तत्वमशक्तिः। तत्र शक्तोsर्थः स्वेन रूपेण लक्ष्यमाणत्वात् स्वलक्षणं प्रत्यक्षस्य विषयः। अन्यस्तु सामान्यरूपेण ज्ञायमानत्वात् सामान्यलक्षणमनुमानस्य विषयो भवति। सौगतानां नये द्विविध एवार्थः--प्रत्यक्षाः परोक्षश्च। तद्ग्राहकं प्रमाणमपि द्विविध प्रत्यक्षमनुमानञ्च। प्रत्यक्षं स्वलक्षणे प्रवर्त्तते, अनुमानञ्च सामान्यलक्षणे। "यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम्। अन्यत् सामान्यलक्षणम्"। 
		ना० वि० पृ० १६।।
	बौद्धानामिदमपि कथनं साधु संगच्छते यदपरस्माकं परममित्रं वैशेषिकोsपि अस्मत्प्रमाणव्यवस्थावदेव प्रमाणं प्रतिपद्यते। केवलं तयोर्लक्षणव्याख्यायोर्भेदः। बौद्धानां नये लक्षण-व्याख्ये भिन्ने वैशेषिकाणां नये चाभिन्ने। बौद्धानां नये प्रमाणविषयको "वादः"प्रमाणव्यवस्थाशब्देन कथ्यते, अन्येषां च "प्रमाणसंप्लव" शब्देन गीयते। इत्थं च पारिशेष्यात् "शब्दो न प्रमाणं प्रमित्युपधायकत्वाभावात् स्मृतिसंस्कारवत्" इत्येवं अनुमानं निष्पन्नमिति  भावः। एतेन शब्दस्य प्रमाणस्वातन्त्र्यं सर्वथा निरस्तं भवति, अनुमाने एव सोsन्तर्भूतो भवति।
तदुक्तम्---
	शब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम्।
	अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम्।।
	यथा प्रत्यक्षतो धूमं दृष्ट्वाsग्निरनुमीयते।
	तथैव शब्दमाकर्ण्य तदर्थोsप्यवगम्यते।।
	पक्षधर्मत्वमप्यस्ति शब्द एव यतोsर्थवान्।
	प्रकल्पयिष्यते पक्षो धूमो दहनवानिव।।
	अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः।
	आप्तवादाविसम्वादसामान्यादनुमानताम्।।
			न्यायमञ्जरी--पृ० १३६।।
		शब्दस्यानुमानात् पार्थक्यम्
	शब्दस्यानुमानान्तर्भावो न युक्तः, यतः--आकांक्षादिमत्पदस्मारितत्वं परस्परसंसर्गव्याप्यमिति व्याप्तिविरहकाले, पदस्मारितत्वाभाववती गौरिति, पक्षधर्मत्वाभावनिश्चयकाले च शाब्दबोधस्यानुभवसिद्धत्वात् नानुमानेsन्तर्भावो भवितुमर्हति शब्दस्य। एतादृशव्याप्तिविरहकाले, पक्षधर्मत्वाभावनिश्चयकाले वा अनुमितिकारणीभूतस्य परामर्शस्यैवानुत्पादेन तदानीमुत्पन्नस्य शाब्दबोधस्य कस्यानुरोधेनानुमितिरूपता स्यात्? पदस्मारितत्वाभावनिश्चयदशायामपि च 'घटमानय', 'पटमानय' इत्यादिवाक्यात् घटपटकर्मकानयनानुकूलकृतिमानिति शाब्दबोधस्यानुभवसिद्धत्वात् पूर्वोक्तपरामर्शस्यैव तत्रानुत्पादेन शब्द कुतोsनुमानेsन्तर्भावयितुं शक्यते। ननु शाब्दबोधे पदजन्यपदार्थोपस्थितिज्ञानमेव हेतुः इति पदजन्यस्मृतिविषयत्वरूपस्य पदस्मारितत्वस्याज्ञानदशायां शाब्दबोध एव न भवति इति चेन्न। स्वरूपसती एव पदार्थोपस्थितिः शाब्दबोधे कारणं न तु ज्ञाता सती प्रमाणाभावात्, अनुमितौ तु व्याप्यवत्तानिश्चयस्यैव हेतुत्वात्। अन्यच्च स्वरूपसत्या एव पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वे पदैरस्मारितस्यापि पदजन्यपदार्थस्मृतत्वग्रहात् शाब्दबोधप्रसङ्गाच्च तथा च कार्यकारणभावग्राहकाद् अन्वयसहचाराद् व्यतिरेकसहचाराच्च व्याप्तिज्ञानं न शाब्दबोधकारणं भवितुमर्हतीति तत्त्वम्। अत्रेदं विचारणीयम् "एते पदार्थाः परस्परं संसर्गवन्तं आकांक्षायोग्यतादिमत् पदस्मारितत्वात्" इत्यत्र संसर्गवत्त्वं साध्यम्। तत्रेदं पृच्छ्यते यत् साध्यीभूतं संसर्गवत्त्वं किं नियमतः संसर्गवत्त्वम्, आहोस्वित् संसर्गस्वरूपयोग्यत्वं? प्रथमे--'पयसा सिञ्चती'त्यादौ व्यभिचारः, यतः पयस्त्वावच्छिन्ने सेचनकरणत्वस्य नियमतोsभावात्। सर्वासु पयोव्यक्तिषु सेचनकरणत्वाभावात्, तथा च येन पयसा कदाचिदपि क्वचिदपि सेको न जातस्तत्रैव व्यभिचार इति भावः। द्वितीयपक्षे न संसर्गनिश्चयः, निश्चयाभावे च न प्रवृत्तिः। तदभिमुखं तदर्थि प्रवृत्तिं प्रति तत्र तदर्थसंसर्गनिश्चयस्य कारणत्वात्। यथा गृहाभिमुखं घटार्थिनः प्रवृत्तिं प्रति गृहे घटसत्वनिश्चयस्य कारणत्वम्। इदमत्रोक्तम्---चिन्तामणेः प्रामाण्यवादेः तावदेवमुक्तं यत् "यस्य संशयव्यतिरेकनिश्चयौ प्रवृत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुः। अनुमितौ व्याप्तेरिव इति"। प्रामाण्यवादचिन्तामणौ पृ० १५।।
	अस्यायमाशयो यद् अर्थस्य संशयः, अर्थस्य व्यतिरेकनिश्चयश्च अर्थविषयकप्रवृत्तौ प्रतिबन्धकौ दृश्येते, अतस्तन्निश्चयो हेतुर्वाच्यः। यथा घटस्य संशयः भूतलं घटवन्न वा, एवं भूतलं घटाभाववत् इत्याकारकघटव्यतिरेकनिश्चयश्चेति द्वावेव घटविषयिण्याम् अर्थात् घटानयनविषयिण्यां प्रवृत्तौ प्रतिबन्धकौ स्तः। फलतया तत्सत्त्वे घटानयने प्रवृत्तिर्न दृश्यते। एवम् अनुमितौ पर्वतो वह्निमान् इत्याद्यनुमितौ "धूमो वह्निव्याप्यो न वा" इति संशयः "धूमो वह्निव्याप्त्यभावानि" इत्याकारको व्यतिरेकनिश्चयश्चेति द्वावेव "पर्वतो वह्निमान्" इत्याकारकानुमितौ प्रतिबन्धकौ स्तः, अतो व्याप्तेर्निश्चयः अर्थात् "धूमो वह्निव्याप्येः" इत्याकारको धूमधर्मिकवह्निव्याप्तिनिश्चयः पर्वतो वह्निमान् "इत्यनुमितौ हेतुः, इति सर्वैः निस्संशयमुपगम्यते। एवञ्च संसर्गस्वरूपयोग्यत्वस्य साध्यतापक्षे--" एते पदर्थाः परस्परं संसर्गवन्तः" इत्यादि पदार्थपक्षकानुमितौ संसर्गवत्त्वरूपसाध्यस्य निश्चय एव न स्यात्, निश्चयाभावे च कथं प्रवृत्तिरिति स्वयं विदांकुर्वन्तु विचक्षणाः। अतोsयं द्वितीयपक्षोsपि न साधुरिति सुतरां पर्यवस्यति।
	अन्यच्च पदार्थपक्षकानुमितौ संसर्गवत्त्वस्वरूपसाध्यस्य यदि संसर्गस्वरूपयोग्यत्वमर्थः तदाsपि अस्माभिः पृच्छ्यते, सा योग्यता अन्वयप्रयोजकरूपवत्त्वरूपा, बाधविरहरूपा वा? यदि अन्वयप्रयोजकरूपवत्त्वरूपा सा योग्यता, तत्रेदं पृच्छ्यते यद् "अन्वयः=संसर्गः, तत्प्रयोजकम् पयस्त्वादिकं तद्धत्त्वरूपेव सा वाच्या, एवञ्च तस्या हेतुविशेषणत्वे सिद्धसाधनात्। हेतुतावच्छेदकरूपेण हेतुनिश्चयस्य पूर्वमपेक्षितत्वात् हेतुतावच्छेदककोटिप्रविष्टयोग्यताघटकतयैव अन्वयरूपसंसर्गसिद्धेः। द्वितीये अर्थाद् बाधविरहरूपयोग्यतापक्षे न सिद्धसाधनमिति न वक्तुं शक्यते, मीमांसकैस्तदनङ्गीकारात्। अपि च तादृशबाधाभावरूपयोग्यतायाः पदार्थनिष्ठतया पदधर्मत्वाभावेन तन्निवेशस्य कर्त्तुमशक्यत्वाच्च। अन्वयप्रयोजकरूपवत्त्वस्य तु पयस्त्वादेः पदवाच्यतया पदधर्मत्वात्। किं च बाधनिश्चयाभावेन अन्यथासिद्धस्य बाधाभावरूपयोग्यतानिश्चयस्य सर्वथा अनावश्यकत्वात्। पूर्वोक्तयोग्यतायाः हेतुविशेषणत्वासंभात्। आकांक्षायाश्च स्वरूपसत्या एव हेतुतया तस्या अपि हेतुविशेषणत्वं नोपपद्यते, अनुमितौ च हेतुविशेषणनिश्चयस्यावश्यकत्वात्। अथापि व्यापकतावच्छेदकरूपेणैव अनुमितेर्व्यापकविषयत्वात् विशेषसंसर्गासिद्धिः। विशेषसंसर्गासिद्धौ च प्रवृत्तेरप्यनुपपत्तिः। विशेषरूपावच्छिन्नविषयताशालिनिश्चयस्यैव विशेषरूपावच्छिन्ने प्रवृत्तिजनकत्वात्। तथा च शाब्दबोधानन्तरं प्रवृत्तेरानुभविकतया, आवश्यकतया च तादृशप्रवृत्त्युपपत्तये विशेषसंसर्गबोधकः शब्दः अवश्यं प्रमाणान्तरत्वेन स्वीकार्यः। एतेन अनुमनाद् व्यतिरिक्तः शब्दः प्रमाणान्तरं सिद्ध्यतीति भावः।
	एवमेव घटादन्य इत्यत्रापि भेदो घटप्रतियोगिताक इति रीत्या भेदात्मकपक्षविधया घटान्यत्वस्यमानेsपि घटान्यत्वेन घटान्यस्य अनुमितौ मानमसंभववि, यतः पक्षो भेदः अन्यपदार्थश्च भेदवान्, तथा च भेदवानिति अन्यशब्दार्थबोधोपपत्त्यर्थं शब्दस्य प्रमाणान्तरत्वं सर्वथाssवश्यकमित्यपि बोध्यम्। 
	इदानीं पदपक्षकानुमानं विमृश्यते---तथा हि 'एतानि पदानि तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि, आकांक्षायोग्यताssसत्तिमत्पदकदम्बत्वात्, घटमानयेतिपदकदम्बवत् "इति पदपक्षकमनुमानं तैरुद्घोष्यते। अत्र शब्दप्रामाण्यवादिनामयमाग्रहो यत्  तत्र आकाङ्क्षायाः कारणत्वमेव न संभवति, यतो हि आकांक्षायाः स्वरूपसत्या एव कारणत्वाद्, अनुमितौ च हेतुनिश्चयस्यापेक्षिप्तत्वात्। समभिव्याहृतपदस्मारितपदार्थजिज्ञासाया एवाकांक्षात्वात्। तथा च एवंभूताsकांक्षाया विद्यमानत्वे तादृशाकांक्षाज्ञानाभावेsपि च शाब्दबोधस्य सर्वथाssनुभविकतया तत्र शाब्दबोधोपपत्तये शब्दस्य प्रमाणान्तरत्वमावश्यकम्।
	यदि च जिज्ञासारहितस्यापि पुरुषस्य शाब्दबोधो जायेत इत्युच्यते तदा तु जिज्ञासायोग्यत्वमेव वाच्यमिति शब्दमणौ सुस्पष्टीकृतम्। इयं च आकांक्षा प्राचीनैः स्वीक्रियते। 
	नवीनैस्तु समभिव्याहाररूपैवाकांक्षा स्वीक्रियते, साsपि ज्ञातैवोपयुज्यत इति नास्ति पूर्वोक्तदोषाणामवकाशलेशोsपि। परन्तु इदञ्च पूर्वोक्तं दूषणं परैः स्वीकृतामेवाकांक्षामनुसृत्य प्रदत्तमित्यपि विभावनीयम् ।
	इदन्तु चिन्त्य अर्थविषयकं ज्ञानमेव प्रवर्तकम्,न तु तद्विषयकज्ञानविषयकं ज्ञानम्, गौरवात्। कार्यकारणभावग्राहकाद् अन्वयसहचाराद् व्यतिरेकसहचाराच्च "इदं रजतम्" इति ज्ञानादेव प्रवृत्तिर्दृश्यते न तु तद्विषयकज्ञानाद् अर्थाद् रजतरज्ञानविषयकानुव्यवसायादिति व्यभिचाराच्चापि रजतविषयकज्ञानविषयकं ज्ञानं न प्रवृत्तिजनकम्।
	यद्यपि रजतज्ञानं विषयविधया अवगाहमानं रजतमहं जानामीत्यनुव्यवसायात्मकं ज्ञानमपि रजतविषयकं वर्तत एवेति, तथापि तस्य अनुव्यवसायात्मकज्ञानस्यरजतांशे रजतत्वप्रकारकत्वं नास्ति। तत्र ज्ञानस्य रजतत्त्वप्रकारकत्वेन भावात्। प्रवृत्तिजनकीभूतं तु ज्ञानं रजतत्त्वप्रकारकत्वेन भावात्। प्रवृत्तिजनकीभूतं तु ज्ञानं रजतत्त्वप्रकारकमेवेति विभावनीयम्। अन्यथा भ्रान्तपुरुषस्येव भ्रान्ति जानतोsपि पुरुषस्य प्रवृत्त्यापत्तेः, तस्येव भ्रान्तत्वापत्तेश्च। एवमनुमितेर्व्यापकतावच्छेदकप्रकारताकत्वनियमात् स्मारितपदार्थसंसर्गप्रमापूर्वकत्वसिद्धावपि रजतविषयकप्रमापूर्वकत्वं तु पुनरपि असिद्धमेव। न च रजतार्थिपुरुषस्य तावन्मात्रात् प्रवृत्तिर्दृश्यते, अतः प्रवृत्तिकारणीभूतज्ञाननिर्वाहार्थं शब्दस्य प्रमाणान्तरत्वमवश्यं स्वीकार्यमिति भावः।
	वस्तुतस्तु शाब्दबोधस्यानुमितित्वे सत्येव आकांक्षादिमत्पदसमूहत्वरूपलिङ्गकत्वं तत्र कल्पनीयम्, परन्तु तस्याsनुमितित्वमेवासिद्धम्, प्रमाणाभावात्। शाब्दबोधोsनुमितिः लिङ्गजत्वादित्यनुमानं च पक्षे हेत्वभावेन स्वरूपासिद्धमेव। न चास्तित्वेन गामनुमिनोमीत्यनुव्यवसाय एव शाब्दबोधस्यानुमितित्वे मानमस्तीतिवाच्यम् अस्तित्वेन गामनुमिनोमीत्यनुव्यवसायस्यैव कालत्रयेsपि भवितुमशक्यत्वात्। अपि तु अस्तित्वेन गौः श्रुतो नत्वनुमित इत्यस्यैवानुभूयमानत्वेन शब्दो नानुमानमिति भावः। एतादृशानुव्यवसायानङ्गीकारे च वह्न्याद्यनुमितिः वह्न्यादिपदज्ञानजन्या अनुमितित्वात्" इत्यनुमानेन पदज्ञानजन्यत्वं प्रसाध्य, अनुमितिः शाब्दबोधा पदज्ञानजन्यत्त्वादित्यनुमानेन१ शाब्दत्वसिद्धौ३ अनुमितेः२ अनुमानस्यापि शब्दवत् प्रमाणान्तरत्वं भज्येत। तथाहि आह विश्वनाथपञ्चाननः "नहि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमामस्तीति, किञ्च सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानं कल्प्यते तदा सर्वत्रानुमितिस्थले पदज्ञानं कल्पयित्वा शाब्दबोध एव किं न स्वीक्रियतामिति ध्येयम्"। न्यायसिद्धान्तमु०।।
		शब्दस्यानुमानात् पार्थक्यम्
	बौद्धैः वैशेषिकैश्च शब्दस्यानुमानात् पृथक् प्रामाण्यं खण्डितम्, अर्थात् शब्दो नास्ति अनुमानात् पृथक् प्रमाणम् इत्यादिः। तत्रेदं पुनस्तैर्विचार्यते शब्दो हि द्विविधः, पदस्वरूपः, वाक्यस्वरूपश्च। वाक्यघटकशब्दार्थसम्बन्धद्वारैव वाक्यं शाब्दबोधं जनयितुं समर्थः भवति। अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतबुद्धीनां बुद्धिमतां विदुषां तदर्थावगमनदर्शनात्। अतः सम्बन्धाधिगममूलप्रवृत्तिशालिनाsनुमानेन सह शब्दस्य तादात्म्यम् कथमपि न संभावयितुं शक्यते। शब्दस्य तु सम्बन्धाधिगमसापेक्षत्वेनतद्विषयभेदप्रयुक्तत्वेन सामग्रीभेदप्रयुक्तत्वेन च अनुमानाद् भेदः सुस्पष्ट एव। शब्दलिङ्गयोर्विषयस्तावत् सुतरां भिन्न एवेति नास्त्यत्र लेशतोsपि संशयावकाशः। अनुमानं तु वाक्यार्थविषयम् "अत्राग्निरग्निरग्निमान् पर्वत" इति तत एव निश्चयात्। उक्तं च धर्मविशिष्टो धर्मी साध्यः। पर्वतादिविशेषकज्ञानपूर्विका वह्न्यादिविशेषणकज्ञप्तिः धूमलिङ्गाज्जायते, शब्दात्तु विशेष्यज्ञानमिति सुस्पष्टो विषयभेदः।
	ननूक्तं यथाsनुमाने धर्मविशिष्टो धर्मी साध्यः, एवममुत्र अर्थविशिष्टो हि शब्दः साध्यो भवतु,मैवम्, शब्दस्य तु हेतुत्वात्। न च हेतुः पक्षो भवितुं युक्त इति भावः। अतश्च शब्दस्यानुमानात् पार्थक्यम् सर्वथा स्वीकर्त्तव्यमिति।
	अपि च यथा "घट" गताssपूर्वीं भिन्ना, सा च घकारोत्तर अकारोत्तरटकारोत्तर-अत्वरूपा वर्तते, एवं घटगताssनुपूर्वीतोsपि पटगताsनुपूर्वी सर्वथा भिन्नाsस्ति, सा च पकारोत्तर-अकारोत्तर-टकारोत्तर-अत्वरूपेति।
	तथैव शब्दानुमानयोरपि आनुपूर्वी परस्परं विभिन्नैव। शब्दानुपूर्वी तावत् शकारोत्तर-अकारोत्तर-बकारोत्तर-दकारोत्तर-अत्वरूपा वर्तते, अनुमानगता चानुपूर्वीं सर्वथा ततो विलक्षणैव। सा च अकारोत्तर-नकारोत्तर-उकारोत्तर-मकारोत्तर-आकारोत्तर-नकारोत्तर-अत्वरूपेति सर्वथा ततो वैलक्षण्यं चास्तीति विभावयन्तु भवन्तः। एवं च सर्वत्र आनुपूर्वीविशेषात्मकाकांक्षाविच्छन्नविषयिणी बुद्धिरपि तादृशाsनुपूर्वीभेदाद् भिद्यते एव। तथा च तादृशानुपूर्वीभेदाद्, एवं तादृशानुपूर्वीविशेषात्मकाकांक्षावच्छिन्नविषयकबुद्धिभेदाच्चापि शब्दानुमानयोरस्ति परस्परं भेद इत्यपि चास्ति सर्वथा सुष्पष्टः पन्थाः।
	अन्यच्च लिङ्गस्थले धूमेन लिंगेन अग्निरूपो लिङ्गी गम्यते न तु जन्यते। शाब्दबोधस्थले च अर्थविषयिणी प्रतीतिः शब्देन जन्यते न तु गम्यते, इति लिङ्गलिङ्गीस्थले गम्य-गमकभावः, अर्थप्रतीतिस्थले शाब्दबोधस्थले च जन्य-जनकभाव इत्यनेनाप्यनयोरस्ति पार्थक्यम्। 
	अपि च नास्ति कश्चन अर्थप्रतीतिस्थले नियमः यद् यत्र देशे  काले च शब्द प्रतीयते तत्रैवार्थं इति यथोक्तं सप्रमाणं पूर्वं श्रोत्रियः। मुखे हि शब्दमुपलभामहे भूभावार्थमिति। कर्णाकाशे शब्दमुपलभामहे न तु तत्रार्थमिति। एवं यस्मिन् काले शब्दस्तस्मिन्नेव कालेsर्थोsपीत्यपि नास्ति नियमः। युधिष्ठिरार्जुनप्रभृतीमर्थनाम् भावेsपि श्रावणप्रत्यक्षात्मिका शब्दोपलब्धिस्तु भवत्यव। लिङ्गलिङ्गिस्थले च यत्र देशे काले च लिङ्गं तत्रैव देशेकाले च लिङ्गी अपि वर्तते इति नास्ति तत्र देशभेदः काभेदो वा इति। यथा महानसप्रदेशे महानसीयो धूमो वर्तते तस्मिन्नेव प्रदेशे महानसीयवह्निरपि वर्तते। अतीsनुमानप्रमाणतः सर्वथा भिन्नोsयं शब्द इत्यत्र न कैश्चिदपि कापि विप्रतिपत्तिरुद्यावनीया, इति। 
	ननु अन्यवसहचारव्यतिरेकसहचार निश्चयद्वारेण शब्दार्थसम्बन्धे निश्चीयमानेsन्वयव्यतिरेकौ अवश्यमुपयोगिनौ भवतः। यथोक्तम्--
	तत्र योsन्वेति यं शब्दमर्थस्तस्य भवेदसौ।
	अन्यानुपपत्त्या हि शक्तिस्तत्रवातिष्ठते।।
श्लोकवार्त्तिके वाक्यपाराधिकरणे श्लो० १५७।।
	अयमाशयः--यं शब्दं योsर्थोन्वेति तस्य शब्दस्य सोsर्थ इत्यन्यथानुपपत्त्या तस्य शब्दस्य तत्रार्थे एव शक्तिर्निर्णीयते। सत्यमेतत्--किन्तु सम्बन्धबलेन सिद्धायामर्थबुद्धौ समयनियमार्थावन्वयव्यतिरेकौ भवतः, ततोsर्थबुद्धिरपि धूमादेरिव शब्देनान्वय व्यतिरेककृतैव वर्तते।
अपि च--
	धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका।
	इहावगति पूर्वैव शब्दादुत्पद्यते मतिः।।
	स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन।
	दृष्ट्वाsर्थमवगच्छन्तं स्वयमप्यवगच्छति।।
			।।न्यायमञ्जरी।।
	तत्राप्येवं संकेतो विधीयते--"एतस्माच्छब्दादयमर्थो बोद्धव्यः" घटशब्दात् कम्बुग्रीवादिमद्व्यक्तिरूपोsर्थः बोद्धव्यः, पटशब्दात् तन्तूनाम् आतानवितानभावापन्नः पटव्यक्तिरूपोsर्थः बोद्धव्य इति। बोधश्चात्र प्रतीतिरेव। अनुमानस्थले लिङ्गलिङ्गिरविनाभावो नाम सम्बन्धः, अन्यश्च शब्दार्थयोः समयाप्ररनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो वेदितव्यः। अतश्च अनुमानस्थले लिङ्गलिङ्गिनोः योsविनाभावनामकोsस्ति कश्चन सम्बन्धः, ततो भिन्न-एव वाच्यवाचकभावनामकः कश्चन सम्बन्धः शब्दार्थयोः शाब्दबोधस्थलेsपि अवश्यं स्वीकर्त्तव्यः। एवं विधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवद् अनुमानाद् भिन्न एव शब्द इति सिद्धम्। अतश्च शब्दोsपि अनुमानात् पृथगेव प्रमाणम्।
	शब्दस्य प्रामाण्यन्तु सिद्धम्, इदानीन्तु तस्य भेदाभेदपरीक्षणं क्रियते। अर्थात् श्ब्दस्य प्रामाण्यं शब्दो भिन्नम् अभिन्नं वेत्यादि। अर्थात् शब्दः स्वयं प्रामाण्यरूपस्ततोsतिरक्तो वा इत्येवं केवलं विचार्यते। अर्थविषयकप्रतीतिजनकत्वरूपं शब्दस्य प्रामाण्यन्तु प्रागेव विचारितम्। "अयं घटः" इत्याकारिका या घटरूपार्थविषयिणी प्रतीतिः, तस्या जनकः घटशब्दः। पटविषयिण्या "अयं पटः" इत्याकारिकायाः प्रतीतेः कारणं पटशब्दः। यतोहि तत्तच्छब्दोच्चारिते सति तत्तदर्थविषयकबोधो जायते।
	परन्तु अत्रेदं विचार्यते, यत् कोsसौ अर्थः? यादृशार्थविषयकप्रतीतिजनकत्वेन शब्दस्य प्रामाण्यं निश्चीयते। स च अर्थः, जातिरूपः व्यक्तिरूपः, तद्वान्नामरूपो वा कश्चन अस्ति इत्येवंविधविकल्पमात्रमूलत्वात् शब्दा अर्थं न स्पृशन्ति, अर्थात् शब्दा अर्थं निरूपयितुं न प्रभविष्यन्ति इत्यर्थः। तदुक्तम्--
	विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी। 
	अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते।।
    वक्तुं न जातिर्न व्यक्तिर्न तद्वान्नाम कश्चन। अन्यच्च योsसौ निरूप्यमाणोsर्थः स जातिरूपो भवेद् व्यक्तिरूपो वा भवेद्, अथवा तद्वान्नामरूप एव कश्चन स्यात्, इत्यत्रापि नास्ति अस्माकं विप्रतिपत्तिः, परन्तु तेन अर्थेन सह शब्दस्य कीदृशः सम्बन्धः? स च सम्बन्धः समयात्मकः, नित्यो वा कश्चन तदतिरिक्तोsस्ति सम्बन्ध इत्यपि वाच्यम्?
	
	परन्तु अतीन्द्रियेsर्थे कस्यापि सम्बन्धस्य निर्णयः कर्तुं न पार्यते, अत एव पारमार्थिकरूपेण वाक्यार्थोsपि न निश्चेतुं शक्यते। सम्बन्धनिश्चयं विना शब्दार्थोपस्थितिः पदार्थोपस्थितिर्वा सर्वथा भवितुमशक्या, कथमपि न भवितुमर्हतीतिभावः। अनयोः सम्बन्धस्याग्रे निरूप्यमाणत्वात् शक्ति निरूपणावसरेsत्र तु एतावन्मात्रमेवोक्त्वा विरमामः।
	अपि च शब्दस्य आप्तोक्तत्वं नित्यत्वञ्चापि न विश्वासपथमधिरोहति। श्रूयते वेदानुपूर्वी शब्दात्मिका सर्वापि नित्या। अस्तु वेदानुपूर्वी नित्या परन्तु तस्या नित्यत्वेsपि  वैदिक्यो रचनाः कर्तृपूर्विकाः। कृतकत्वेsपि केन कृता इत्यपि दुर्गमं स्यादिति। कर्त्ताsस्ति, स च निर्द्वन्द्वः, स च एकः, स च सर्वविद्, एवं स परमकारुणिक इति न प्रतिपत्तुं शक्यते परस्परविरुद्धत्वात्। परस्परिरुद्धाश्च सन्ति सर्वेsप्यागमाः। तेषां कस्य कर्त्ता ईश्वरः, कस्य नेति न वयं मन्महे। वेदे सन्ति बहवो दोषाः, व्याघातश्चास्ति, पुनरुक्तताsपि फलस्यानुपलम्भश्च, एवं फलविपर्ययोsप्यस्ति। एवं विरुद्धार्थाभिधायिनाम् अर्थवादानां मन्त्राणां नामधेयादिपदानां वा कथं स्यात् समन्वयः। इत्यादिभिर्बहुभिः प्रमाणैः वेदप्रामाण्यं सर्वथा संदिग्धं विषये पथि च वर्तते। स्वीयजीविकोपायबुद्ध्या स्वश्रद्धया वा एतादृशी नाटकरचनारचिता भवेदिति प्रतीयते। नास्त्यत्र किमपि हेत्वन्तरं प्रतीयमानं दृष्टिपथमवतरति इत्यादिभिः हेतुभिः शब्दस्य प्रामाण्यं नहि सुस्थिरं प्रतीयते।
		शब्दप्रामाण्यसमर्थनम्
	पूर्वं बहुभिः प्रमाणैः वेदप्रामाण्यं संदिग्धं विषये पथि च वर्तमानं तदुक्तं तन्न समीचीनं प्रतिभाति, अर्थासंस्पर्शित्वदोषद्रष्टारस्ते इत्थं प्रतिपादयन्ति 'अस्मदंगुल्यग्रे हस्तियूथशतमास्ते' इति स्वभाव एव शब्दानामर्थासंस्पर्शित्वं वर्तते। दुर्लभपदार्थसंसर्ग विकल्पमात्राधीनोत्पादनसमर्थाः स्वीयं महत्त्वमनुवर्तमाना निरस्तबाह्यपदार्थसमन्वयान् विकल्पमात्रगर्भितान् प्रत्ययानुत्पादयन्तो दृश्यन्ते। चक्षुरादिज्ञानेन्द्रियाणामपि अलीककचकूर्चकादिप्रतीतिहेतुत्वं वर्तते, तावतापि तेषामर्थासंस्पर्शित्वं नास्ति इति चेत्--तेषां हि तिमिरादिदोषदुष्टचक्षुषामेव तथाविधविभ्रमकारणत्वं प्रतीयते न तु स्वमहिम्नैव, तद्वदत्रापि पुरुषदोषाणामेव महिमा न शब्दानामिति चेत् कथयन्ति भवन्तः तन्ना युक्तियुक्तं प्रतीयते--तथाहि--अस्माभिरिदं दृश्यते यद् दोषवतामपि मूकादि मनुष्याणां अनुच्चारितशब्दानामपीदृशविप्लवोपजननपटुत्वाभावात्, असत्यपि च मनुष्यान्तःकरणकालुष्ये यथा प्रयुज्यमानान्यंगुल्यग्रादिवाक्यानि विप्लवभाजो भवत्येवेति शब्दानामेव अयं महिमा न पुरुषवक्तृदोषाणाम्। तदेवोक्तम्---
	विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। 
	तेषामन्योन्यसम्बन्धे नार्थं शब्दाः स्पृशन्त्यमी।।
			।।न्यायमञ्जरी।।
	अत्राहुः--स्यादेवं यदि न कदाचिदपि कश्चिदपि शब्दः यथार्थज्ञानं समुत्पादयेत्, अर्थसंस्पर्शित्वमेव शब्दस्य स्वरूपमिति ज्ञायते, भवति हि गुणवत्पुरुषभाषितात् 'नद्यास्तीरे फलानि सन्तीति' वाक्याद् अनिरस्तबाह्यार्थविषयकं यथार्थं ज्ञानमिति, तदनन्तरं पुरुषस्य तादृशार्थप्राप्तेः। एतादृशार्थप्राप्तिश्च न अर्थसंस्पर्शशून्यादपि शब्दविकल्पमात्राद् भवितुमर्हतीति भावः। ननु आप्तपुरुषैरेतादृशवाक्यप्रयोगेsपि संदिग्धो व्यतिरेकः किं शब्दाभावप्रयुक्तोsयमयथार्थप्रतीत्यनुत्पादः,अथवा वक्तृपुरुषदोषाभावादिति नैतदेवम्---
	अनुच्चरितशब्दोsपि पुरुषो विप्रलम्भकः।
	हस्तसंज्ञाद्युपाख्येन जनयत्येव विप्लवम्।।
			।।न्यायमञ्जर्याम्।।
	न च हस्तसंज्ञादिना शब्दानुमानम्, शब्दानुमानकृतश्च विप्लवः इति वोच्यताम्, एवं विधप्रतीत्यभावान्नेत्थं वक्तुं शक्यते। पूर्वोक्तनद्यादिवाक्यात् कुत्रचित्  विज्ञाने जायमाने नदीतीरमनुगच्छन् अनासादितफलः प्रवृत्तिकारणीभूतप्रीतिः पुरुषमेवाधिक्षिपति, धिक्, हा, तेन दुरात्मना विप्रलब्धोsस्मि इति, न शब्दम्, प्राप्तफलश्च पुरुषमेव श्लाघ्यते साधुः साधुना तेनोपदिष्टमित्यतः पुरुषनिष्टदोषस्यैवान्वयानुविधानात्तदभावकृत एव आप्तपुरुषेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न पूर्वोक्तः संदिग्धः व्यतिरेकः, पुरुषदोषकृत एव शब्दाद्विप्लवो न स्वरूपनिबन्धनः।
	ननु पुरुषदोषकृतश्चेद् विप्लवः तर्हि पुरुषदोषकृतत्वेsपि किं स्यात्, पुरुषस्य गणवतो दोषवतो वा शब्दोच्चारणमात्रे एव व्यापारः, पश्चात् कार्यन्तु शब्दायत्तमेवेति तत्स्वरूपकृत एवायं विभ्रमः इत्येव आयातम्। खेदस्तावत्, नद्यास्तीरे फलानि सन्तीति यथार्थनिश्चये जातेsपि तत्र शब्दस्यैव व्यापारः, पुरुषस्तु उच्चारणमात्रेणैव कृतकृत्यः चरितार्थो वा स्यात् इति नैकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वरूपं वक्तुं शक्यते, वस्तुत एतदेव युक्तमपि प्रतीयते, यत् प्रदीपवदर्थप्रकाशत्वमात्रमेव शब्दस्य स्वभावो न यथार्थत्वमयथार्थत्वं वेति विचार्यताम्। विपरीतेsप्यर्थे प्रदीपस्य प्रकाशत्वपक्षस्तु सर्वथानिवार्यपक्ष एव। एतावास्तुविशेषप्रदीपस्तु स्वरूपसदेव वस्तु प्रकाशयति, शब्दे नास्ति अयं नियमः स तु ज्ञायमानवस्तुरूपार्थप्रकाशकः, न तु स्वरूपसत् वस्तु प्रकाशकः। अत एव अंगुलिशिखराधिकरणक रेणुसत्शवचसि बाधितेsपि भूयो भूयोsप्युच्चार्यमाणे भवति अयं विभ्रमः, प्रकाशकत्वतद्रूपानपायात् नत्वे। दोषः शब्दस्येति सुतरां विदांकुर्वन्तु भवन्तः। तदुक्तम्---
	पदार्थानान्तु संसर्गमसयीक्ष्य प्रजल्पतः।
	वक्तुरेव प्रमादोsयं नशब्दोsत्रापराध्यति।। न्यायमञ्जर्यां--
	
	अपि च अतिरिक्तप्रमाणदर्शनमेवात्र बाध्यते, नहि तावत् हस्तियूथशतमपि तत्र बाध्यते इति शाब्दोsन्वयः। पुरुषस्तु एकमात्रं स्वीयं दर्शनमेव शब्दद्वारा परेषां प्रकाशयति। तत्रेदं विचार्यते, यदि तत्र तदेव दर्शनमस्ति दोषदुष्टं तर्हि शब्दोsपि तत्र सर्वथा दोषदुष्ट एव स्यात्। नास्ति चेद्दोषदुष्टस्तर्हि शाब्दोsपि सर्वथा अदुष्ट एवेति विभावनीयम्। इत्यनेन स्पष्टमिदमायातं यद् दोषवतः पुरुषस्य दर्शनं सर्वथा दुष्टं भवति, गुणवतश्चादुष्टं भवति। अदृष्ट्वापि दोषविशेषः। तस्मात् सकलवस्तुविषयकदर्शनस्य पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृतमेव। तत्कृते एव च शाब्दस्य यथार्थत्वायथार्थत्वे। तदुक्तं--सत्यमपि भवति-असत्यमपि भवति। 
	तेनाभिधातृदौरात्म्यकृतेयमयथार्थता।
	प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः।।
	या तु जात्यादिशब्दार्थपराकरणवर्त्मना।
	अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तान्निषेत्स्यते।।
    शक्तिग्रहनिरूपणावसरे जात्यादिशब्दार्थं स्वयं वयं निराकरिष्यामः।।
	
		पदार्थसामान्यविवेचनम् 
	पदजन्यपदार्थोपस्थितेः शाब्दबोधे करणत्वं प्रतिपादितम्। तादृशोपस्थितेर्विषयीभूतः पदार्थं क इथि जिज्ञासायां महर्षिगौतमेनाप्युक्तम्---
	"जात्याकृतिव्यक्तयस्तु पदार्थः" गौतमसूत्र--२।२।६८।।
	यथा घटमानयेत्यादिस्थले घटपदाभिधेयः घटत्वात्मकजातिः, तादृशजातेर्वैशिष्ट्यात्मकः समवायसम्बन्धः कम्बुग्रीवादिमान् व्यक्तिविशेषो घटपदार्थः। महर्षिणा गौतमेन पदार्थत्वं जात्या कृति-व्यक्तिषु त्रिष्वेव व्यवस्थापितम्। तथापि जातिमदर्थकपदस्य जातिरूपोर्थः शक्यतावच्छेदकत्वेन व्यवह्रियते। आकृतिः=सम्बन्धः, स च शक्यतावच्छेदकतावच्छेदकत्वेन कथ्यते। व्यक्तिः=रूपादिविशेषणाश्रयभूता मूर्तिः=मूर्त द्रव्यं व्यक्तिरित्युच्यते। सा च व्यक्तिः पदनिरूपितायाः शक्तेराश्रयभूतापि वर्तते। जात्याकृतिसमानाधिकरणः संख्यादिभिन्नो यो गुणस्तदाश्रयीभूतः पदार्थो व्यक्तिरित्युच्यते यथा घटादिर्व्यक्तिः। अपरे तु जात्याश्रयो द्रव्यमेव व्यक्तिरित्याहुः। केचन विद्वन्सः परिच्छिन्नपरिमाणस्याश्रयो मूर्तिः सैव व्यक्तिः, व्यक्तेर्लक्षणमित्यर्थो वा। केषाञ्चिद्विदुषामयमाशयो यत् सर्वेषामेव पदार्थाना संज्ञा व्यक्तिरेवेति भावः। यथा--देवदत्त-यद्ञदत्तेत्यादि संज्ञैव व्यक्तिः। एवञ्च जात्याकृति-व्यक्तिषु त्रिष्वेव पदार्थत्वं व्यवस्थितं भवतीति भावः।
	तच्च पदार्थत्वं पदाभिधेयत्वरूपम्, पदवाच्यत्वरूपम्, क्वचित् पदबोध्यत्वरूपं वा, पदतात्पर्यविषयत्वरूपम्, वृत्त्या पदोपस्थाप्यत्वरूपं वा, पदशक्यत्वरूपं वा, तादृशशक्यतावच्छेदकरूपं वा, तादृशशक्यतावच्छेदकतावच्छेदकरूपं वा, पदशक्तिरूपं वा इत्यादि। पदनिष्ठनिरूपकतानिरूपितनिरूप्यतावत्या लक्षणात्मिकया वृत्त्या बोध्यमाने लक्ष्यार्थभूततीरे वर्तमानं पदार्थत्वं पदबोध्यत्वरूपं वर्तते। व्यञ्जनयावृत्त्या साहित्यिकैरङ्गीकृतया बोध्यमाने व्यङ्ग्यार्थे पदतात्पर्यं विषयत्वरूपं पदार्थत्वं वर्तते। अन्यत् सर्वमपि पदार्थत्वं वाच्यार्थे शक्यभूतेsर्थे समन्वितं बोध्यम्। सर्वमपि मतमतान्तन्तरेण सर्वथा निर्दुष्टं च वर्तते इत्यपि बोध्यम्। एतेषां पदार्थानाम् अन्तर्भावो विभागश्च प्रागेव विनिरूपितः। "शाब्दबोधं प्रति पदार्थोपस्थितेः कारणत्वविचारावसरे" एवास्माभिः सर्वमपि निरूपितम्।

	गवादिपदानां विशिष्टे शक्तिरुपलक्षिते वा
	गवादिपदानां गोत्वाद्यवच्छिन्ने एव गवादिपदार्थे शक्तिः, गोत्वादिकञ्च गवादिपदार्थे विशेषणमेव न तूपलक्षणमित्यर्थः। यदि गवादौ गोत्वादिकमुपलक्षणं स्यात्तदा गोत्वादेरुपलक्षणत्वेन रूपेण प्रमेयत्व-वाच्यत्व-द्रव्यादिधर्माविशेषाद् यथा गवादिपदाद् गवादेर्गोत्वादिना बोधो जायते तथा प्रमेयत्वेन--वाच्यत्वेन--द्रव्यत्वादिना वा रूपेणापि बोधो भवतु, परन्तु गवादिपदाद् गवादेः प्रमेयत्वादिरूपेण बोधो न भवति प्रत्युत् गोत्वादिरूपेणैव बोधो जायते इति नियमो नोपपद्यते, गोत्वादेर्विशेषणत्वे तु गोत्वादिकं विशेषणमेव प्रमेयत्वद्रव्यत्वादिकञ्च उपलक्षणमिति विशेषाद् विशेषणीभूतधर्मस्वरूपेणैव बोधाङ्गीकाराच्चोक्तनियमः साधु संगच्छते इति भावः। 
	ननु यथा गवादिपदार्थे गोत्वादिकं वर्तते तथा द्रव्यत्वादिकमपि वर्तते एवेति गवादिपदानां गोत्वादिविशिष्टे एव शक्तिर्न तु प्रमेयत्वद्रव्यत्वादिविशिष्टे शक्तिरिति नियमस्य किन्तात्पर्यमस्ति इत्यपि वाच्यम्? 
	गवादौ निरूपकतासम्बन्धेन गवादिपदनिरूपिता शक्तिरपि वर्तते समवायेन च गोत्वद्रव्यत्वादिकमपि च वर्तते इति गवादिपदशक्तौ गोत्व-द्रव्यत्वादिधर्मस्य सामानाधिकरण्यरूपं वैशेष्ट्यमपि चास्ति इति शक्तौ यादृशधर्मस्य सामानाधिकरण्यरूपं वैशिष्ट्यं भवति तादृशधर्मेणैव पदार्थस्य शक्त्या बोधो जायते। अस्ति च गवादि पदशक्तौ द्रव्यत्वादेरपि सामानाधिकरण्यरूपं वैशिष्ट्यम् इति गवादिपदाच्छक्त्या गवादेर्द्रव्यत्वादिरूपेणापि कथं न बोधो जायते?
	अत्रोच्यते---गोपदस्य गो-गोत्व-तत्समवायेषु च शक्तिः। एवमन्यत्रापि घट-पटादिस्थलेषु सर्वत्र बोध्यम्। गवादौ गोत्वादेरेव विशेषणत्वं, द्रव्यत्वप्रमेयत्वादेश्चोपलक्षणत्वमेव न तु विशेषणत्वम्। गोत्वादेर्विशेषणत्वे युक्तिश्चेत्थम् निरूपकतासम्बन्धेन गवादिपदनिष्ठशक्तिमति गवादौ यद्यपि द्रव्यत्वादिवैशिष्ट्यमस्ति। तथापि द्रव्यत्वादौ अवच्छेदकतासम्बन्धेन तच्छक्तिविरहात् गवादिपदनिरूपितायाः शक्तेरभावात् द्रव्यत्वादीनामुपलक्षणत्वमेव वक्तव्यम्। गोत्वादौ च अवच्छेदकतासम्बन्धेन गोपदनिरूपितायाः शक्तेः सत्त्वेन गोत्वादीनां विशेषणत्वमेव सिद्ध्यतीत्यर्थः। "गोपदाद्गोर्बोद्धव्या" "गोपदं गोत्वावच्छिन्नबोधकम्" इत्याकारिका या भगवदिच्छारूपा शक्तिरस्ति तत्र गौर्नाम समवायेन गोत्वावच्छिन्ना व्यक्तिरेव, इति भगवदिच्छारूपशक्तौ गौः गोत्वम्, तयोर्वैशिष्ट्यं समवायश्चेति त्रितयमेव भासते न तु द्रव्यत्वम्,  प्रमेयत्वादिकञ्च, येन द्रव्यत्वाद्यवच्छिन्ने गवादिपदानां शक्तिः सिद्ध्येदिति भावः।
	
		गोत्वादेर्गवादिपदवाच्यत्वे प्रमाणम्
	गवादिपदानां बोधकत्वलक्षणा या गवादौ प्रवृत्तिरस्ति तत्र गोत्वादिकमेव निमित्तं वर्तते, यतो हि गोत्वावच्छिन्ने एव तादृश प्रवृत्तेर्दर्शनात् इति गोत्वादिकमेव गोपदस्य प्रवृततिनिमित्तं बोध्यम्। 
	तत्र हि यदि गोत्वादेर्गवादिपदवाच्यत्वं न स्यात्तदा प्रवृत्तिनिमित्तलक्षणं नोपद्येत तथैव हि "जात्याकृतिव्यक्तयः पदार्थः" इति न्यायसूत्रोक्तपदार्थत्वं च नोपपद्येत, इत्यतो गोत्वादेरपि गवादिपदवाच्यमावश्यकमेवेत्यर्थः। एवञ्च प्रवृत्तिनिमित्तेपि-शक्यतावच्छेदकेsपि शक्तेः सत्त्वात् तस्यापि वाच्यत्वमवश्यमभ्युपगन्तव्यम्। 
	वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तत्वम्। यथा--गोत्वादौ वाच्यत्वमप्यस्ति--गोपदवाच्यगवादिरूपार्थवृत्तित्वमप्यस्ति गोपदवाच्यगवादिरूपार्थविशेष्यकोपस्थितिप्रकारत्वमप्यस्ति गोपदवाच्यगवादिरूपार्थविशेष्यकोपस्थितिप्रकारत्वमप्यस्ति इति प्रवृत्तिनिमित्तत्वस्य गोत्वादौ सत्त्वेन गोत्वस्य गोपदनिरूपितवाच्यत्वमक्षतमेवेति भावः।
	शब्दाश्रयत्वस्य आकाशवृत्तित्वाद् आकाशोपस्थितौ प्रकारतया भासमानत्वाच्च आकाशपदप्रवृत्तिनिमित्तत्वापत्तिवारणाय वाच्यत्वे सतीति विशेषणमुक्तम्। तथा च शब्दाश्रयत्वस्य आकाशपदवाच्यत्वाभावान्न तदापत्तिः। 
	ननु "गोपदाद् गौर्बोद्धव्या" इत्याकारकभगवदिच्छीयगोपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयत्वसम्बन्धे न गवि एव वर्तते न तु गोत्वादौ भवगदिच्छाविषयतामात्रन्तु वस्तुमात्रे  एव वर्तते इति गोपदनिरूपिता शक्तिः गोगोत्वसमवायेषु त्रिष्वेवेति नियमः कथमुपपद्यते?
	अत्र वदन्ति "गोपदाद् गोर्बोद्धव्या" इत्याकारकभगवदिच्छानिरूपिता या गोपदजन्यबोधीयतत्तन्निष्ठविषयता प्रयोजकतत्तद्विषयता, तदात्मकसम्बन्ध एव "तत्र तत्र गो--गोत्वादौ गवादिपदशक्तिरस्ति इतिव्यवहारस्य नियामको वर्तते। स च सम्बन्धो नैकविध एव येन गवादेरेव गोपदवाच्यत्वं स्यात् न गोत्वादेः किन्तु तस्यत्रिविधत्वाद् गो-गोत्वसमवायेषु त्रिष्वेव शक्तिरिति नियम उपपद्यते। एवं च गवि गोपदजन्यबोधविषयताया नियामिका आश्रयत्वसम्बन्धावच्छिन्नगोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यता गवादौ अस्तीति सैव गवादौ गवादिपदानां शक्तिः। एवमेव  गोत्वेsपि गोपदनिरूपिता शक्तिरस्ति, तथाहि गोत्वे गोपदजन्यबोधविषयताया नियामिका आश्रयत्वसम्बन्धावच्छिन्नागोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यता गोत्वे वर्तते इति सैव गोत्वे गोपदस्य शक्तिः। 
	एवम् आश्रयत्वसम्बन्धावच्छिन्न गोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारत्वावच्छिन्नसम्बन्धावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारताकर्मसंसर्गतावच्छेदकतावच्छेदकता समवाये वर्तते इति सैव समवाये गोपदनिरूपिता शक्तिः। इत्थं गोगोत्वसमवायेषु गोपदशक्तेः निर्वाहो भवतीति भावः। 
	यथोक्तं गदाधरेण--
	"एवञ्चाश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं घटस्य, अवच्छेदकत्वसम्बन्धावच्छिन्ना घटविशेषणतापन्नबोधविषयत्वस्य या प्रकारता तन्निरूपितविशेष्यत्वं घटत्वस्य, घटविशेषणतापन्नबोधविषयत्वांशावच्छेद्यतासम्बन्धेन प्रकारत्वं वा घटत्वस्य, घटत्वे बोधविषयतायाः संसर्गविषयाभासमानेsवच्छेदकत्वेsवच्छेदकतया भासमानत्वं समवायस्य इति त्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते इति त्रयाणां वाच्यतोपपत्तिः"।
	
		त्रिषु अर्थेषु वर्तमाना शक्तिरेकैव
	इदानीमाशङ्क्यते पदार्थे--पदार्थावच्छेदके-तयोः समवायात्मके सम्बन्धे च एतेषु त्रिषु पदार्थेषु वर्तमाना निरुक्ता शक्तिसम्बन्धभेदेन भिन्नैवेति गो-गोत्व-समवायेषु, त्रिषु च कथमेका शक्तिरित्युपपद्यते। अत्र रदाधरस्य समाघानिमित्थम्--"घट-घटत्व-संसर्गेषु संकेतविषयतानां मिथोवैलक्षण्येsपि तन्निरूपकबोधविषयताया ऐक्याच्छक्त्यैक्यप्रवादौ न तु संकेतैक्यात्"।।
	अयमाशयः--घट-घटत्वसमवायेषु उक्तरीत्या संकेतविषयतानां परस्परं भेदेsपि भगवत्संकेतीयबोधनिष्ठविषयताया ऐक्यादेव शक्त्यैक्यप्रवादो न तु संकेतैक्यादित्यर्थः। यदि च संकेतभेदेनैव शक्तिभेदः स्यात्, संकेतैक्येन च संकेतैक्यं स्यात् तदा भगवदिच्छारूपस्य संकेतस्य नित्यत्वादैक्येन शक्तताशक्यतयोरवच्छेदकभेदेनापि शक्तिभेदो न स्यात् इष्टश्च शक्तशक्यतावच्छेदकभेदेन शक्तिभेद इति भगवत् संकेतीयबोधनिष्ठविषयताया भेदाभेदौ एव शक्तिभेदाभेदनियामकावित्यभ्युपगन्तव्यम्।
	नन्वेवं सति घटत्वादीनामपि वाच्यत्वेन पदार्थत्वात् "नित्यो घटः" इत्यादौ घटपदवाच्यघटत्वे नित्यत्वस्य पदार्थान्तरस्यान्वयः स्यात् न चैतदिष्यते। अथवा घटत्वे नित्यत्वान्वयतात्पर्येण "नित्यो घटः" अयं प्रयोगः स्यात्। यतो हि प्रागुक्तरीत्या घटत्वस्यापि घटपदवाच्यत्वेन पदार्थत्वात्, "पदार्थः पदार्थेनान्वेति" इत्यस्य नियमस्य सहकारित्वाच्च। परन्तु तावतापि "नित्यो घटः" अस्य प्रयोगस्य बाधितत्वात् नेष्यते एव कुत्रापि अयं प्रयोगः।
      अत्रोच्यते--
	पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपित भगवदिच्छीयविशेष्यताप्रकारतात्मकशक्तिज्ञानस्य कारणत्वं वाच्यम्। "नीलो घटः" इत्यत्र नीलात्मक पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिः घटे जायते तत्र आश्रयतासम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीय-विशेष्यतात्मकशक्तेः सत्त्वेन तत्र तादृशशक्तिज्ञानस्य निर्बाधत्वात्। "आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारताकभगवदिच्छीयविशेष्यतात्मकशक्तिः घट एव वर्तते न तु घटत्वे अतो न "नित्यो घटः" इत्यत्र घटत्वे नित्यत्वान्वयः। यस्मिंश्च घटपटादिरूपे पदार्थे तादृशबोधविषयतत्वनिष्ठप्रकारतानिरूपित-भगवदिच्छीयविशेषता वर्तते तत्रैव पदार्थान्तरस्यान्वयो जायते नत्वतिरिक्ते पदार्थे इति तु परमार्थः विभावनीयम्। यदा तु आश्रयतासम्बन्धावच्छिन्नघटपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपित-भगवदिच्छीयविशेष्यताया घटत्वे भ्रमो जायते तदा तु घटत्वादौ पदार्थतावच्छेदकेsपि पदार्थान्तरस्यान्वये भवत्येव।
	ननु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीय-विशेष्यतात्मकशक्तिज्ञानं कारणमित्येवं रूपात्मकस्य कार्यकारणभावस्य स्वीकारो नोचितः प्रयोजनाभावात् प्रकारतायाम् आश्रयतासम्बन्धावच्छिन्नत्वनिवेशे गौरवञ्च। किन्तु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति संकेतीयमुख्यविशेष्यताज्ञानं कारणम्, अयमेव शक्तिज्ञानशाब्दबोधयोः कार्यकारणभाव आदरणीयः। तथा च पूर्वोक्तस्थले "नीलो घटः" इत्यत्र संकेतीयमुख्यविशेष्यताज्ञानं घटविशेष्यकं वर्तते इत्यतो घटे एव नीलपदार्थस्यान्वयो जायते नान्यत्र। एवमेव "नित्यो घटः" इत्यत्रापि संकेतीयमुख्यविशेष्यताज्ञानम् घटे एवास्ति न तु घटत्वे। घटत्वे तु तादृशप्रकारत्वावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यता यद्यपि वर्तते तथापि तस्या घटनिष्ठविशेष्यतानिरूपितप्रकारत्वावच्छिन्नतया तस्यां प्रकारत्वानवच्छिन्नत्वरूपं मुख्यत्वं नास्ति। प्रकारत्वानवच्छिन्नाया एव विशेष्यताया मुख्यत्वस्वीकारात्। अतः कारणबोधेन "नित्यो घटः" इत्यत्र घटे नित्यत्वान्वयस्य प्रसङ्गः। यदा च घटत्वे तादृशमुख्यविशेष्यताया भ्रमस्तदा भवत्येवोक्तवाक्यतो घटत्वे नित्यत्वान्वयबोधः, तादृशवाक्याप्रामाण्यत्वं तु तादृशभ्रमशून्यान् पुरुषान् प्रत्येवोपगम्यते।
	एवं "लोमादिमान् पशुपदाद् बोद्धव्यः" इत्याकारकभगवत्संकेते लोमत्वेन रूपेण यद्यपि लोम्नामुपस्थितिरवश्यमस्ति, बोधविषयतानिष्टप्रकारता निरूपितभगवदिच्छीयविशेष्यताsपि तत्र वर्तते एव तथापि लोमसु न संकेतमुख्यविशेष्यता अस्ति यतस्तत्र लाङ्गगूलनिष्ठविशेष्यतानिरूपितप्रकारतया अपि वर्तमानत्वात् तन्निष्ठविशेष्यतायां तादृशप्रकारत्वाच्छिन्नत्वस्यावश्यकत्वात्। अतो न दीर्घः पशुः" इति वाक्यतो लोमादौ दीर्घत्वान्वयबोधो न वा लोम्नि विद्यमानस्य  पशुभेदस्य बोधतामादाय "पशुरपशुः" इति वाक्यस्य प्रामाण्यम्।
	अयमाशयः--लोमांशे बोधविषयतात्वच्छिन्नप्रकारतानिरूपितविशेष्यतायाः सत्त्वेsपि लोमादेर्लोमवद्धर्मिभूतव्यक्तौ विशेषणतया भासमानत्वेन प्रकारत्वात् प्रकारत्वावच्छिन्नमेव बोधविषयतानिष्ठप्रकारतानिरूपितविशेषत्वम् अस्ति न तु मुख्यविशेष्यत्वम् अर्थात् प्रकरत्वावच्छिन्नविशेष्यत्वम् अथवा प्रकारतासमानाधिकरणविशेष्यत्वम् न तत्रास्तीति न लोमादौ दीर्घत्वादिपदार्थान्तरान्वयापत्तिः। संकेतमुख्यविशेष्यतावत्येव पदार्थान्तरान्वयोपगमात्। इति चेन्न,वक्ष्यमाणदोषस्य दुरुद्धरत्वात्। तथाहि यदि संकेतीयमुख्यविशेष्यताज्ञानं मुख्यविशेष्यतासम्बन्धेन पदार्थान्तरान्वयबोधं प्रति कारणं स्यात्तदा "लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु" इत्याकारकाधुनिकसंकेतीयावच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयतात्त्वावच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यताया लोम्नि सत्त्वेन लोमधर्मिकतादृशमुख्यविशेष्यतागोचरज्ञानात् लोमनिष्ठमुख्यविशेष्यताकः पदार्थान्तरान्वयशाब्दबोधः स्यादेव, अस्मिन् संकेते लोम्न एव मुख्यविशेष्यत्वात्। परन्तु अस्मात् संकेतज्ञानात् लोमनिष्ठमुख्यविशेष्यताकः पदार्थान्तरान्वयशाब्दबोधो न जायते इति तादृशान्वयबोधापत्तिपरिहाराय तादृशबोधविषयत्वप्रकारतायाम् आश्रयत्वसम्बन्धावच्छिन्नत्वं निवेश्य पदार्थान्तरान्वयबोधम् प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताज्ञानस्य कारणत्वमवश्यं वाच्यम्। एवञ्चाश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यताज्ञानस्य तादृशसङ्केतद्वारा दुर्घटत्वेन लोम्नि पदार्थान्तरान्वयबोधापत्तिरसम्भवा।
	ननु "लोमपशुपदजन्यबोधविषयतावच्छेदकं भवतु" इत्याकारकसंकेतविषयकादुक्तज्ञानादपि लोमादिविषयको मुख्यविशेष्यताकः शाब्दबोधो जायतां का नो हानिः, को वा दोषः इति चेदत्र गदाधर एवं जगाद---
	"तत्र च लोमावच्छिन्नविशेष्यकबोधस्यैव संकेतविषयतया ग्रहेणान्यादृशबोधोत्पत्तेरनुभवविरुद्धतयेष्टापत्तेरयोगाद्" इति। (शक्तिवादः)
	अयमाशयः--"लोमादिमान् पशुपदान् बोद्धव्यः" इत्याकारे संकेते लोमवल्लांगूलवद्विशेष्यकबोधस्यैव विषयताया, तादृशसंकेतज्ञानेन पशुविशेष्यक एव शाब्दबोधो भवति। लोमादिविशेष्यकबोधस्य च तादृशसंकेताविषयतयासादृशासंकेतज्ञानान्न लोमादिविशेष्यकबोधोत्पत्तिः येन संकेतेन यादृशो बोधो  विषयीक्रियते तादृशसंकेतज्ञानातादृशबोधस्यैवानुभविकत्त्वात्। "लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु" इत्येतादृशसंकेते लोम्नः बोधविषयतावच्छेदकत्वेनभासमानतया तादृशसंकेतज्ञानेन पशुविशेष्यकबोधोत्पादनस्यैवोचितत्वादिति भावः।
	आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतायाः पदार्थान्तरान्वयबोधीयविशेष्यताप्रयोजकत्वाङ्गीकारे च नीलादिपदार्थः घटादिपदार्थनैवान्वेति न तु घटत्वादिरूपपदार्थैकदेशेन। "पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इत्यत्र बोधविषयताश्रयत्वेनेश्वरसंकेतविषयत्वरूपार्थैकदेशत्वस्य च विवक्षितत्वात्। आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकत्वमेव शक्यतावच्छेदकत्वमिति गीयते। घटत्व-पटत्वादौ तादृशविशेष्यतात्मिका शक्यतावच्छेदका वर्तते। 
	"जात्याकृतिव्यक्तयस्तु पदार्थः" इति सूत्रे पदार्थत्वं तु पदविशिष्टत्वरूपमेव विवक्षितम्, वैशिष्ट्य स्वजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतावत्वसम्बन्धेन, तादृशप्रकारतावत्वं च स्वनिरूपिता विशेष्यत्व, स्वावच्छिन्नावच्छैदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वत्वं, स्वावच्छिन्नतादृशप्रकारताकुसंसर्गतावच्छेदकतावच्छेदकत्वैतदन्यतमसम्बन्धेन। अतोघटघटत्वसमवायेषु सूत्रोक्तस्यपदार्थत्वस्य नानुपपत्तिः। 
	एवाञ्चाश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वं पदार्थत्वम्। तादृशप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीय-विशेष्यताश्रयत्वम् पदार्थैकदेशत्वमिति भावः।
	
		पदपदार्थयोः सम्बन्धविचारः
	शब्दबोधकारिणी भूता या पदार्थोपस्थितिस्तादृशपदार्थोपस्थित्यनुकूलो यः पदपदार्थयोः सम्बन्धः सा वृत्तिः। यथा--घटादिपदज्ञानजन्या या घटादिपदार्थोपस्थितिः सा घटादिपदार्थविषयकशाब्दबोधे कारणं भवति। तादृशोपस्थितेः अनुकूलो यो घटादि पदानां घटादिरूपैः अर्थैः सह समन्वयः स एव सम्बन्धो वृत्तिः सा च वृत्तिः शक्तिपदेन, क्वचिल्लक्षणपदेन क्वचिच्च व्यञ्जनापदेनाप्यभिधीयते। तात्पर्यरूपा वृत्तिरपि क्वचित् स्वीक्रियते।
	अत्रेदं पृच्छ्यते यत् पद पदार्थयोः, अथवा शब्द-शब्दार्थयोः सम्बन्धो नैयायिक-वैशेषिकप्रभृतिदार्शनिकानां नये वृत्तिरूपः स्वीकृतो वर्तते। परन्तु "घटवद्-भूतलम्" इत्यत्र घटभूतलयोः प्राप्तिरूपः संयोगसम्बन्ध इव स संयोगरूप एव कथं न स्वीक्रियते। अथवा "घटवत्कपालम्" इत्यत्र घटकपालयः समवाय इव स समवायरूप एव कथनं स्वीक्रियते। अथवा "वह्निमान् धूमात्" इत्यादिस्थले वह्नि-धूमयोः व्याप्तिलक्षणः सम्बन्ध इव स व्याप्तिरूप एव कथं न स्वीक्रियते? कुतः स वाच्यवाचकभावात्मकशक्तिरूपः कथं वा शक्यसम्बन्धात्मकलक्षणारूपः कथं वा अयं शब्दोsस्यार्थस्य व्यञ्जक इति प्रतीतिसाक्षिकस्वरूपविशेषात्मकव्यञ्जनारूपः स्वीक्रियते?
	अयमत्र आवान्तरप्रश्नोsपि समुदेति यत् पद-पदार्थयोः, शब्दशब्दार्थयोर्वा कश्चन सम्बन्ध एव न स्वीक्रियताम्, काsवश्यकता तयोः मध्ये सम्बन्धस्वीकारास्य? असम्बन्धौ एव तौ आस्ताम्।
	असम्बद्धावेव नौ शब्दबोधात्मकं कार्यं स्वीयसर्वविधिव्यवस्था-संचालनञ्च कुरुताम् मास्त्वपेक्षा तयोः सम्बन्धस्य?
	प्रश्नमिमं समादधानेन महर्षिणा गौतमेन इत्थं सूक्तितम्। 
		"शब्दार्थव्यवस्थानादप्रतिषेधः"
	न्या० भाष्य सूत्र २ अ० १ आ० ५४ सूत्र।
वात्स्यायनेनास्य भाष्यं कुर्वता इत्थमुक्तम्---
	"शब्दार्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयते अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम्, असम्बन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गस्तस्मादप्रतिषेधः सम्बन्धस्येति"--न्या० भा० २ अ० १ आ० सूत्र--५४।।
     अयम्भावः---
	जगति ये केचन पदार्थाः सन्ति ते सर्वेsपि व्यवस्थिताः एव दृश्यते। अर्थात् केभ्यश्चित्पदविशेषेभ्यः केषांचित्पदार्थविशेषाणामेव प्रत्ययः प्रादुर्भवति न तु सर्वपदेभ्यः सर्वेषां पदार्थानां प्रत्ययो जातु जायते। अस्या व्यवस्थायाः कारणम्। एकमात्र शब्दार्थसम्बन्ध एव भवितुमर्हति। यदि तत्तदसम्बद्ध एव शब्दस्तत्तदर्थं बोधयेत्तदाsसम्बद्धत्वाविशेषात्सर्वः शब्दः सर्वानर्थान् प्रसभमावेदयेन्नतु घटशब्देन कम्बुग्रीवादिमतो घटव्यक्तिरूपस्यैवार्थस्य बोधो जायेत न तु पटादिव्यक्तिरपि व्यवस्थाsवतिष्ठेचेयं व्यवस्था तस्मात् शब्दार्थयोः अस्या व्यवस्थाया उपपादकतया नूनं शब्दार्थयोर्मिथः कश्चन सम्बन्धो वाच्यः। तस्य निषेधोsपलाधो वा नैव कर्तुं शक्यः। यतो यदि शब्दार्थयोः कश्चन सम्बन्धो न स्यात् तदा उक्ता व्यवस्था नैव सम्पादयितुं शक्यते। अतोsवश्यं सर्वः शब्दैः सर्वेषां पदार्थानां बोधापत्तेः गले पतितायाः परिहाराय शब्दार्थयोः  मिथः कश्चन स्वीकार्य एव। सांख्यवृद्धैरप्ययमर्थं प्रण्यगादि---
	असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः।
	"असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेणं सर्वं कार्यजातं सर्वस्मात् भवेत्। न चैतदस्ति। तस्मान्नासम्बद्धमसम्बद्धेन जन्यते, अपि तु सम्बद्धं सम्बन्द्धेन जन्यते"।
		--सांख्यतत्त्वकौमदीकारिका।।
	अस्य वाक्यकदम्बस्यायमाशयः--
	असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेणं सर्वमपि कार्यजातं सर्वस्मात् कारणाद् भवेत्। यस्य कारणस्य यत् कार्यं न विद्यते तस्मादपि कारणात् तत् कार्यं भवेत्। एतादृशं च न दृश्यते तस्मान्नासम्बद्धमसम्बद्धेन जन्यते, अपि तु सम्बद्धमेव सम्बद्धेन जन्यत इत्यवश्यं मन्तव्यं भवति। शब्दः--शब्दज्ञानं वा अर्थोपस्थितिं जनयति, अथवा पदपदज्ञानं वा अर्थोपस्थितिं जनयति, सम्बन्धमन्तरा पदविशेषादर्थविशेषोपस्थितः जननं च सर्वथा संभवदुक्तिकम्। अतः शब्दार्थयोः कश्चन सम्बन्धोsवश्यमपेक्षणीयः, येन सम्बन्धेनार्थविशेषेणसम्बद्धम् पदं अर्थविशेषसम्बन्धवत्तया पदज्ञानं वा पदार्थोपस्थितिं जनयेत्। अत एव पदजन्यपदार्थोsपस्थितेर्व्यापारत्वं ब्रुवता विश्वनाथपञ्चाननेन।
	"तत्रापि वृत्त्या पदजन्यत्वं बोध्यम्" इत्युक्तम्।
			(न्या० सि० मु० शब्दखण्डः)
	अत्र "वृत्त्या" इत्यस्य "वृत्तिज्ञानेन" इत्यर्थः। वृत्तिज्ञानस्य च सहकारिकारणत्वं स्वीकृतं न्यायवैशेषिकैः। यथोक्तं तत्रैव पञ्चाननेन "शक्तिधीः सहकारिणी" । "पदजन्यपदार्थोपस्थितिघटकं पदजन्यत्वं वृत्तिज्ञानसहकारेण बोध्यम् इति प्रघट्टकाशयः।
		--(न्या० सि० मु० विलासिनी टीका)
	
	पद-पदार्थयोः संयोगादिरूपसम्बन्धखण्डनम्
	
	यदिदं पूर्वमाशङ्कितं यत् पद-पदार्थयोः सम्बन्धः प्राप्तिलक्षणसंयोगात्मक एवासु घट-कपालयोरिव समवाय एव वाsस्तुस वह्निधूमयोरिव व्याप्तिलक्षण एव सम्बन्धोsस्तु। किंवाच्य-वाचकभावरूपताsपन्नवृत्यात्मकशक्तिरूपः लक्षणारूपः व्यञ्जनारूपो वा तयोः सम्बन्धः कल्प्यते?
	तस्योत्तरं ब्रुवता वात्स्यायनेनित्थमभ्यधायितम् यत् प्राप्तिलक्षणस्तुशब्दार्थयोः सम्बन्धः प्रतिषिद्धः। कस्मात्? प्रमाणतोsनुपलब्धेः प्रत्यक्षतस्तावत् शब्दार्थप्राप्तेर्नोपलब्धिः--अतीन्द्रियत्वात्" वात्स्यायन भाष्यम्-अ० २ आ० १, सूत्र ५२।
	अस्यायमर्थः शब्दार्थयोः--पदार्थयोर्वा सम्बन्धः संयोगः समवायादिव न भवितुमर्हति कुतः प्रत्यक्षप्रमाणतः शब्दार्थयोस्तादृशसम्बन्धानुपलभ्यते। अयमस्ति तावन्नियमो यद् यौ द्वौ पदार्थ येनेन्द्रियेन ग्राह्यो भवतः, तयोः पदार्थयोः सम्बन्धोsपि तेनेन्द्रियेण गृह्यते। यथा घट-भूतलयोः वह्निपर्वतयोः, धूमपर्वतयोः संयोगसम्बन्धः। घटभूतलयोर्ग्रहणं--चक्षुरिन्द्रियेण जायतेsतः तयोः संयोगसम्ब्नधोsपि चक्षुरिन्द्रियेणैव ग्राह्यो भवति। परन्तु प्रकृते शब्दतदर्थो पदतदर्थो वा नैकेन्द्रियेण ग्राह्यो वर्तते, येन अनयोः संयोगसम्बन्धं वयं ग्राह्यं मन्येमहि। शब्दं पदं वा श्रोत्रेन्द्रियग्राह्यं सदपि अर्थस्य श्रवणेन्द्रियाग्राह्यत्वान्न शब्दार्थयोः संयोगसम्बन्ध इन्द्रियग्राह्य उपपद्यते।
	अपि चात्रेदमपि प्रष्टव्यमापद्यते यत् पदपदार्थयोः प्राप्तिलक्षणसंयोगात्मकसम्बन्धे गृह्यमाणे किम् अर्थो घटपटादिः शब्दान्तिके भवति?, किं वा शब्दः अर्थान्तिके भवति?, किं वा उभयमुभयोरन्तिके भवति? एषु विकल्पेषु कतमश्चिन्नूनमभ्युपेयः, अन्यथा संयोगो दुर्घटः स्याद् दूरस्थयोः क्वापि तस्यादर्शनात्। 
	परं नैकोsपि विकल्प एतेषु शक्य उपगन्तुम्। अतः शब्दार्थयोः संयोगसम्बन्धः सर्वथाsनुपपन्न एव। तथा हि यदि पदार्थो घटपटादिः शब्दसमीपे स्यात्तदा शब्दस्य मुखे जायमानत्वात्, अन्नादिशब्दानामुच्चारणे तज्ञाग्न्याद्यर्थस्यापि सत्तया मुखस्य दाहः स्यात्। खड्गादिशब्दोच्चारणे च मुखस्य छेदनं भेदनं च स्यादिति। न चेतत्सर्वं भवति, तस्मान्नैव शब्दार्थयोः संयोगसम्बन्धोsभ्युपगन्तुं शक्यः। एवम् अर्थान्तिके शब्द इति द्वितीयपक्षोsपि न युज्यते स्वीकर्त्तुं यतो हि यत्र भूतलादौ घटादिपदार्थो भवति तत्र शब्दोच्चारणसाधनस्य मुखस्यासत्त्वेन शब्दस्य दुर्निवारमनुच्चारणमापद्यते। अतः पदार्थदेशे शब्दस्य सत्ता नोपपद्यते। सर्वथा सुस्पष्टमेतद् यत् शब्दस्य स्थानं कण्ठादयः, करणञ्च प्रयत्नविशेषः। पदार्थदेशे च तो न भवतात् इति पदार्थदेशे शब्दशक्त्या असम्भवादसन्निहितयोः शब्दार्थयोः संयोगो नैव संगच्छत इति द्वितीयपक्षोsपि नोपपद्यते।
	तृतीयकल्पस्तु प्रागुक्तभयकल्पयोः समुच्चयरूपत्येव तदुभयकल्पयोरसम्भवादेव न सम्भवतीति विस्पष्टम्। तदेवं शब्दार्थयोः असन्निहिततया तयोः परस्परं संयोगसम्बन्धो नोपपद्यते। एतेनैव न्यायेन समवायादिरूपाणामप्यतिरिक्तसम्बन्धानां निराकरणं बोध्यम्। 
		शब्दार्थयोर्वृत्तिरूप एव सम्बन्धः
	शब्दादर्थसंप्रत्ययव्यस्था न सामान्यः सम्बन्धकृता वर्ततेsपि तु समयात्मकवृत्तिरूपसम्बन्धकृतैवाsस्तीति निर्विचिकित्समभ्युदेयम्। 
	अस्य शब्दस्याsयमर्थो वाच्य इति षष्ठीविभक्तिघटितस्य वाक्यस्य योsर्थविशेषः प्रतिपाद्य स एव शब्दार्थयोः सम्बन्धः तत्कृतैव च शब्दार्थसंप्रत्ययव्यवस्थेत्यर्थः। "घटशब्दस्य घटत्वावच्छिन्नं वाच्यम्" इति अभिधानाभिधेयनियमस्य वाच्यवाचकभावनियमस्य उपदेश एव समयः। यथा घटशब्दस्य कम्बुग्रीवादिमानेव अर्थः, एवं पटशब्दस्य आतान-वितानभावापन्नपटव्यक्तिरेवाsर्थः। गोशब्दस्य सास्नादिमानेवाsर्थः। एवमश्वशब्दस्येकारादिमानेवाsर्थ इति नियोग उपदेशो बोद्धव्यः। योsयमीदृशो भगवतः परमेश्वरस्य सर्गादौ नियोगः सोsयं समयः। एतस्मिन् समये ज्ञाते सत्येव शब्दार्थव्यवस्था भवति, शब्दविशेषादर्थविशेष विषयकबोधोदयनियमः कल्पते। उक्तसमयात्मकसंकेतज्ञानाभावे शब्दश्रवणे जातेsपि पदार्थज्ञआनं न जायते, इत्यन्वयव्यतिरेकाभ्यां शब्दादर्थव्यवस्थां प्रति तत् संकेतज्ञानस्य कारणत्वं सिध्यतीति न शब्दार्थव्यवस्था संयोग-समवायादिरूपसम्बन्धान्तरकृता भवितुमर्हति। शब्दार्थयोः व्यधिकरणतया विभिन्नकालिकातया च तयोर्मिथो व्याप्यव्यापकभावलक्षणसम्बन्धानुपपत्त्यादयितुं शक्यम्। शब्दस्य लिङ्गविधयाsपि बोधकत्वं नैवोपपादयितुं शक्यम्। 
	इदमत्र विशेषेणावधेयं यत् शब्दात् तदर्थप्रतीत्युपपत्त्युर्थमेव शब्दार्थयोः सम्बन्धोsपेक्ष्यते अर्थविषयकप्रतीत्युपपत्तिश्च वाच्यवाचकभावसंबन्धादेवोपपद्यते नान्यसम्बन्धाद्। इत्यतो वाच्यवाचकभावात्मवृत्ति रूप एव सम्बन्धः शब्दार्थयोरस्तीति निर्विवाद वेदितव्यम्। 
	शब्दार्थप्रत्ययस्य संकेतावपेक्षत्वेsयमपरिहार्यो दोषः। तथाहि यदि शब्दादर्थविषयिणी प्रतीतिः सम्बन्धान्तरकृता स्यात्तदा यथेच्छं शब्दप्रयोगो न स्यात् तथा च यवशब्दस्य स्वभावेन दीर्घशूकबोधकत्वे म्लेच्छेषु प्रियंगुबोधकत्वें न स्यात्, तेन च म्लेच्छानां यवशब्दस्य प्रियङ्गो  प्रयोगो न स्यात् एवं तस्य स्वभावतः प्रियंगुबोधकत्वे दीर्घशूकबोधकत्वं न स्यात् तेन चार्याणां दीर्घशूके यथाकामं प्रयोगो न स्यात् स्वाभाविकस्य व्यभिचारासम्भवात्। स्वाभाविककार्येषु क्वचिदपि व्यभिचारो न दृश्यत इति  तु दृष्टान्त-दृष्ट्या तथाहि तैजस्य प्रकाशस्य रूपप्रकाशत्वम्, रूपिद्रव्यघट-पटादीनां प्रकाशकत्वं क्वापि देशे काले वा न व्यभिचरति, किन्तु सर्वत्रैव सर्वदैव च तस्य च रूपादि प्रकाशकत्वं दृश्यते, कथमिदमितिचेत्। स्वाभाविकत्वादेवेति नूनं वक्तव्यम्। एवमेव यदि शब्दस्यापि अर्थप्रकाशकत्वं सम्बन्धान्तरकृतत्वात् स्वाभाविकं स्यात्तदा न क्वापि व्यभिचरेद् इति यवादि शब्दानां सर्वत्रैव समानरूपेण दीर्घशूकादि बोधकत्वं स्यात्, न चैवमस्तीति तत्तदर्थप्रत्यायकत्वस्य व्यभिचारात् शब्दस्यार्थविषयकबोधजनकत्वं, न सम्बन्धान्तरतमपि तु संकेतात्मकवृत्ति मूलकमेवेत्यवश्यं स्वीकार्यम्। तदुक्तं महर्षि गौतमेन---
	"न, सामयिकत्वाच्छब्दार्थ संप्रत्ययस्य" न्या० द० २ अ० १ आ० ५५ सूत्रम्।। शाब्दबोधस्थले शब्दार्थ व्यवस्था संयोग-समवायादि सम्बन्धान्तरकृता नास्ति अपि तु समयमूलिकैव अर्थात् संकेतकृतैव वर्तते इति भावः।
		शक्तिश्चेश्वरेच्छारूपा पदार्थान्तरं वा
	शाकबुद्धित्वावच्छिन्नं प्रतिवृत्तिप्रयोज्यपदार्थोपस्थितिरेव आवापोद्वापाभ्यां कारणत्वं निश्चीयते, तत्र का नाम वृत्तिरिति जिज्ञासायां श्रीगदाधरभट्टाचार्यो वृत्तिपदार्थमित्थं निरूपयामास यत् पदनिष्ठाया अर्थनिरूपिता वृत्तिः सा सङ्केतो लक्षणा चेति द्विधा। अर्थाद् घटादिनिरूपिता घटादिपदनिष्ठा वृत्तिः सङ्केतरूपा संकेत एव शक्तिः एवं लक्ष्यार्थतीरादिनिरूपिता गङ्गादिपदनिष्ठा या वृत्तिः सा लक्षणा यथोक्तं श्रीगदाधरेण--
	"संकेता लक्षणा चार्थे पदवृत्तिः"-शक्तिवादः-वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयोsर्थः पदार्थ इत्यभिधीयते। प्रतीतिश्च शाब्दबोधात्मिका ग्राह्या। तथा च वृत्तिप्रयोज्या पदजन्या या शाब्दबोधात्मिका प्रतीतिः तादृशप्रतितिविषयो र्थः पदार्थ इत्यर्थः।
	"शक्ते" यद् भवति तत् पदमित्यभिधीयते, शक्तिनिरूपकं पदमित्यर्थः। पदनिरूपिता शक्तिरर्थे तिष्ठति, इति कृत्वा पदं शक्तेर्निरूपकं भवति, तथा--च निरूपकतासम्बन्धेन शक्तिविशिष्टं पदं जायते।
	श्री विश्वनाथपञ्चाननेनापि शब्दान्तरेण श्रीगदाधरेणोक्तमेवायमर्थ एव समर्थितः--
	"वृत्तिश्च शक्तिलक्षणान्तरः सम्बन्धः" इति ब्रुवता।
		--न्या० सिं० मु०शब्दखण्डा
	अत्रेदं बोध्यम्--वृत्तिरूपः सम्बन्धो यदि केवलं शक्तिरूपस्तदा "गङ्गायां घोषः" इत्यत्र गङ्गापदस्य तीरे शक्त्यभावेन वृत्तिज्ञासहकृतगङ्गादिपदज्ञानजन्यतीरोपस्थितेरभावात् गङ्गादिपदज्ञानात्तीरविषयकशाब्दबोधानुपपत्तिः स्यात् अतः शक्तिलक्षणाsन्यतरात्मक एव वृत्त्यात्मकः सम्बन्धो बोध्यः। एवञ्च वृत्तिशब्दस्य नानार्थकतया तीरोपस्थितेः शक्तिज्ञानसहकृतगङ्गापदज्ञानजन्यत्वाभावेsपि लक्षणाज्ञानसहकृतगंगापदे ज्ञानजन्यत्वान्न गङ्गापदात्तीरबोधानुपपत्तिरिति भावः। अत्रेदं तत्त्वम् वृत्तित्वं शाब्दबोधजनकोपस्थितिजनकज्ञानविषयत्वम्। अत एव शाब्दबोधोपयिकोपस्थितिजनकः पदपदार्थयोः सम्बन्धो वृत्तिः कल्प्यते इति शब्दमण्या लोके स्वयं मिश्रैरभिहितम्। न चोपस्थित्यात्मकाsकाङ्क्षाज्ञानजनकवाक्यविषयकानुभवविषये व्यवहितोत्तरत्वरूपे वृत्तित्वाsपत्तिरिति वाच्यम्। शाब्दबोधनिरूपिता या स्मृतित्वावच्छिन्नजनकता तन्निरूपिता व्यवहितोत्तरत्वसम्बन्धावच्छिन्नाsवच्छेदकतानिरूपिताsवच्छेदकतावत्सांसर्गिकविषयतावत्त्वस्य विवक्षितत्वात्। आकांक्षज्ञानस्य च शाब्दबोधं प्रति निश्चयत्वेनैव कारणत्वं न तु उपस्थितित्वेन, नातः पूर्वोक्त दोषावकाशः। 
	अस्य च वृत्तिरूपशक्तिज्ञानस्य पदज्ञानजन्यपदार्थोपस्थितावेव उपयोगः न तु शाब्दबोधे। शाब्दबोधे वृत्तिज्ञानस्यान्यथासिद्धतया। पदजन्यपदार्थोपस्थितेरेव साक्षात् शाब्दबोधहेतुत्वात्। 
	प्रकारान्तरेण अस्या वृत्तेः स्वाभाविकी औपाधिकीति भेदद्वयं प्रतिपादितम्। लोकेsपि राजादौ सामर्थ्यमुभयविधं प्रसिद्धमेव। स्वाभाविकी वृत्तिरेव शास्त्रे शक्तिरित्युच्यते, औपाधिकी च लक्षणा इति। 
	ननु घटोsस्तीत्यत्र आकाशोsपि समवायसम्बन्धेन घटपदादुस्थिति तथा घटपदार्थः स्यात्तथा च  "आकाशो घटपदार्था" इति व्यवहारापत्तिः स्यात्। घटपदेन समवायसम्बन्धेन आकाशोपस्थितिबलाद् आकाशविषयक शाब्दबोधापत्तिश्च स्यात्। अत एनमापत्तिपरिहाराया गदाधरेण स्पष्टमुक्तम्--
	वृत्त्या पदप्रतिपाद्य एवार्थः पदार्थः इत्यभिधीयते। शाब्दबोधानुकूलपदार्थोपस्थित्यनुकूलः पदपदार्थयोः सम्बन्धः शक्तिलक्षणान्यतररूपा वृत्तिः। तथा चेदानीं घटादिपदेन समवायादिनाsकाशाद्युपस्थितिर्न शाब्दबोधकारणं भवितुमर्हति। एवञ्च वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयत्वं पदार्थत्वम् इति फलितम्। इदमेव गदाधरेणेनोक्तं यद्--
	"वृत्त्या पदप्रतिपाद्य एव पदार्थ इत्यभिधीयते"
			(शक्तिवादः)
		वृत्तेर्भेदः
	अस्या वृत्तेद्वैविध्यं तु निर्विवादमेव, तत्र तु नास्ति कश्चन लेशतोsपि संशयावसरः। केचन संकेतो लक्षणा चार्थे पदवृत्तिरिति वदन्ति। प्रतिपादयन्ति च अनेनैव शक्तेर्द्वैविध्यमिति। केचन स्वाभाविकी-औपाधिकीतिभेदेन वृत्तेर्द्वैविध्यं निरूपयन्ति। वैयाकरणास्ति लक्षणां नाङ्गीकुर्वते, तेषां नये शक्तिरेव द्विविधा वर्तते प्रसिद्धा अप्रसिद्धा च। प्रसिद्धां वृत्तिं ते "शक्ति" शब्देन कथयन्ति। अप्रसिद्धां वृत्तिं "लक्षणा" शब्देन। केवलं शब्दमात्रस्यैव भेदः, नास्ति वास्तविको भेदः। केचन विद्वांसो व्यञ्जनामादाय वृत्तेस्त्रैविध्यं वर्णयन्ति। ततोप्यधिकां तात्पर्यरूपां वृत्तिमादायचातुर्विध्यमपि तस्या निरूपयन्ति केचन साहित्यकोविदाः। अपरे पुनर्विद्वांसोsभिधामूलां, लक्षणामूलाञ्च वृत्तिं शास्त्रे प्रतिपादयन्ति। इत्थं चानेके सन्ति भेदाः वृत्तेः शास्त्रेषु वर्णितास्ते लेखविस्तरभयान्नात्र निरूपयितुं शक्यन्ते लघुकाये प्रबन्धे। केषांचिद् विदुषामयमपि आशयः यत् शक्ति लक्षणावद् आधुनिकसंकेतस्यापि वृत्तित्वमवश्यं स्वीकार्यम्। यतो हि आधुनिकसंकेतितनदीवृद्ध्यादि पदमपि अर्थं बोधयति। तन्न युक्तम् ।आधुनिकसंकेतस्य तात्पर्यवद् अर्थं बोधयति। तन्न युक्तम्। आधुनिकसंकेतस्य तात्पर्यवद् व्यञ्जनावच्च स्वातन्त्र्येण वृत्तित्वमेव नास्ति। अपि तु आधुनिकसंकेतस्य परिभाषात्वं स्वीक्रियते, तथा चार्थबोधकं पदं पारिभाषिकमित्युच्यते। अर्थस्तु तत्र पारिभाषिकः पारिभाष्यो वेत्युच्यते।
		
		शक्तिश्चेश्वरेच्छा रूपा
	द्विविधा हि शक्तिः वर्णिता न्यायशास्त्रकोविदेः। पदविशेष्यकसंकेतस्वरूपा शक्तिरेका, अर्थविशेष्यसंकेरूपा शक्तिर्द्वितीया। तथा च "इदं पदममुमर्थं बोधयतु" इति पदविशेष्यकेश्वरेच्छारूपा शक्तिरेका, एतदर्थविषयकबोधजनकतावत्पदम्, भवत्विति च तदर्थः। एतदर्थविषकबोधजनकतात्वावच्छिन्नप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत् पदमेतदर्थवाचकम् इति तु तत्वम्। "गोपदं गां वक्ति" "गोपदं गां ब्रूते" गोपदं गोर्वाचकम्" इत्यादिस्थलेषु सर्वत्र गोरूपाsर्थविषयकत्वरूपं ततः तत्कर्मत्वं गोपदोत्तर सुपाधात्वर्थैकदेशे बोधो बोध्यते। गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपितेश्वरेच्छीयविषयताश्रयतावद् गोपदमित्याकारकःशाब्दबोधः सम्पद्यते। न च गोपदात् गोविषयक-घटविषयकसमूहालम्बनबोधस्यापि कदाचिदुत्पत्त्या "गोपदं घटं वक्ति" इत्यादि व्यवहारापत्तिरिति वाच्यम्। "गोपदं गां वक्ति" इत्यादिनो जायमानो गोविषयकबोधविषयतानिरूपितजनकत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविषयताश्रयो गोपदमित्याकारके शाब्दबोधे गोविषयकत्वस्य बोधे भानेन बोधनिष्ठविषयतायां गोविषयकत्वस्य अवच्छिन्नत्वसम्बन्धेन भानं फलति। एवं च "गोपदं गोविषयकबोधजनकं भवतु" इत्याकारकभगवदिच्छीयविषयतान्तर्गतबोधविषयतायां गोविषयकत्वावच्छिन्नत्वस्यैवसत्त्वेन घटविषयकत्वावच्छिन्नत्वस्य च भावेन न गोपदं गां शक्ति "इतिवद् गोपद घट शक्ति" इत्यादिव्यवहारापत्तिरिति भावः।
	
	केषांचिद् विपश्चितामिदमपि कथनं वर्तते यदि "गोपदं गां वक्ति" इत्यत्र गोविषयकत्वस्यैव अवच्छिन्नत्वसम्बन्धेन धात्वर्थैकदेशे बोधविषयत्वे भानं भवितुमर्हति न घटविषयकत्वस्य अतो न गोपदं घटं वक्ति इत्यादि वाग्व्यवहारापत्तिरिति ध्येयम्। "गोपदं गां वक्ति" इत्यादौ--"गोरूपार्थविषयकबोधजनकतावत् पदं भवतु" इत्याकारकभगवदिच्छीयविषयतारूपो य ईश्वरसंकेतस्तादृशसंकेतात्मिकया शक्त्या चार्थबोधकं पदं वाचकं भवति, अर्थस्तु वाच्यो भवति यथा गोत्वादिविशिष्टबोधकं गवादिपदं गोरूपार्थवाचकं वर्तते, गोपदेन बोध्यश्च गवादिरूपोsर्थो वाच्यो भवति, स एव शक्त्या बोध्यो गवादिरूपोsर्थः मुख्यार्थ इत्युच्यते। मुखमिव प्रथमप्रतीति विषयत्वाच्छक्यस्य मुख्यार्थत्वमिति भावः।
	"पदेन गोरुच्यते" इत्यत्र कर्मप्रत्ययान्तसाधुप्रयोगस्थले पदनिष्ठा या बोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविषयता, तादृशविषयतानिरूपिका या बोधकस्वनिष्ठाप्रकारता तादृशप्रकारत्वावच्छिन्ना या बोधजनकत्वनिष्ठा विशेष्यता तादृविशेष्यतानिरूपिता या बोधत्वावच्छिन्ना बोधिनिष्ठा प्रकारता तादृशप्रकारत्वावच्छिन्ना या बोधनिष्ठा विशेष्यता तादृशविशेष्यता निरूपिता या विषयित्वसम्बन्धावच्छिन्ना गोरूपाsर्थनिष्ठाप्रकारता तादृशप्रकारताश्रयो गौरिति शाब्दबोधो जायते। 
	"अस्माच्छब्दादयमर्थो बोद्धव्यः" इत्याकारकार्थविशेष्यकेच्छायाः शादित्वपक्षे च "गोपदेन गौरुच्यते" इत्यत्र  गोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितेश्वरेच्छीयविशेष्यताश्रयो गौः इत्यन्वयबोधो जायते। पर्तु अर्थविशेष्यकेच्छापक्षे--"गोपदं गां वक्ति" इत्यादितस्तु गोनिष्ठायाजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तादृशविशेष्यता निरूपकविषयत्वप्रकारतानिरूपकबोधनिष्ठविषयतानिरूपक जन्यतानिष्ठ विषयतानिरूपकप्रकारताश्रयो गोपदमित्यन्वयबोधः।
	नव्यास्तु ईश्वरेच्छा न शक्तिः किन्तु इच्छामात्रमेव शक्तिः। 
	अतः ईश्वरानङ्गीकर्त्तृमीमांसकमतेsपि न किमप्यसामञ्जस्यमापद्यते। आधुनिके नाम्नि शक्तिस्वीकारर्त्तृणां नयेsपि सर्वमुपद्यते न कोsपि दोषः। 
	
	अपभ्रंशशब्दानां वाचकत्वाsवाचकत्वपरीक्षा
	अत्र मीमांसाशास्त्रपर्य्यानुयानिनः--इत्थं संगिरन्ते यत् गाछ-माछ-घढा-कपडा आदि अपभ्रंशशब्देभ्योsपि शक्ति-भ्रमेण अर्थप्रत्ययो जायते, बोध शक्तिभ्रमेण भवति भगवदिच्छा च सन्मात्रविषयिणी वर्तते, अपभ्रंशशब्दस्तन्निष्ठं बोधकत्वं तद्बोध्यो घटादिश्चेति सर्वमपि पदार्थजातं सदेवेति अपभ्रंशशब्दानामपि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वमेव च न्यायमते वाचकत्वं साधुत्वं च। तथा च अपभ्रंशशब्दानामपि बोधकत्वेन भगवत्संकेतविषयत्वाद् वाचकत्वं साधुत्वं च। तथा च अपभ्रंशशब्दानामपि बोधकत्वेन भगवत्संकेतविषयत्वाद् वाचकत्वं साधुत्वं च सुतरामापद्यते इष्टापत्तिश्च  न कर्तुं शक्यते नैयायिकैरपरभ्रंशशब्दानां वाचकत्वस्य साधुत्वस्य चाsस्वीकारात्। 
	न च न बोधजनकत्वेन भगवत् संकेतविषयत्वमेव वाचकत्वं येन अपभ्रंशशब्दानामपि तदाsपत्तिः प्रसज्येत। किन्तु "इदं पदममुमर्थं बोधयतु" इतीच्छया भगवदुच्चरितत्वमेव वाचकत्वम्। अपभ्रंशशब्दाश्च नार्थप्रत्यायनेच्छया भगवदुच्चरिता इति न अपभ्रंशशब्दानां वाचकत्वापत्तिः। साधुत्वं च शक्तिभ्रमानधीनशाब्दबोधजनकत्वम्, अतो न तदप्यापद्यते तेषामिति वाच्यं तथा सति  नैयायिकप्रभृतिदार्शनिकानां नये पदानामनित्यत्वेन अस्मदाद्युच्चरितघटादि शब्दानां भगवदुच्चरितत्वाभावेन वाचकत्वानुपपत्तेः। यद्येवमुच्यते यद् "इदं पदममुमर्थं बोधयतु" इत्याकारेच्छया भगवदुच्चरितसजातीयत्वमेव वाचकत्वमित्युच्यते तदा न अस्मदाद्युच्चरितपदानामस्ति वाचकत्वानुपपत्तिः, अस्मदाद्युच्चरितपदानामपि भगवदुच्चरितपदसजातीयत्वात्। तदा सम्यग् भवेत्, तथा सति "आदित्यो वै यूपः" इत्यादिवेदवाक्यघटकेषुलाक्षणिकादित्यादि शब्देषु  अस्मदाद्युचारितेषु तादृशबोधजनकेच्छया भगवदुच्चरितसजातीयत्वसत्त्वेन वाचकत्वापत्तिः। न च तादृशवाचकत्वाsपत्तौ इष्टापत्तिः सम्भवति, यतस्तस्य लाक्षणिकत्वस्वीकारात् । एवम् "आयुर्वैघृत"मित्यादौ वेदवाक्यघटकायुः पदस्य। युर्जनके लाक्षणिकतया पूर्ववदेव वाचकत्वापत्तिः स्यादिति भावः। 
	किञ्च सादिदेवदत्तादिपदेष्वव्याप्तिः। तथाहि--सादिदेवदत्तादिपदं भगवता परमेश्वरेण न हि देवदत्तादिव्यक्तिबोधनार्थमुक्तमिति तस्य वाचकत्वं स्वीकृतम्। 
	सादित्वं च देवदत्तादि शब्दानामिष्टमेव न घटादिशब्दानाम्। सादित्वञ्च तेषां स्वजन्यबोधविषयतावच्छेदकावच्छिन्नविषयकबोधानुत्तरत्वरूपं तादृशबोधपूर्वमावित्वम् यथा देवदत्तादिपदज्यो यो देवदत्तादिविषयकोबोधस्तादृशबोधीयविषयताया अवच्छेदकी भूतो यो देवदत्तत्वादिरूपो धर्मस्तदवच्छिन्न विषयताशाली या देवदत्तपदजन्यशाब्द बोधात्मको बोधस्तदनुत्तरत्वरूपं ताश्चभावित्वलक्षणं देवदत्तपदेsस्तीति भवति। देवदत्तपदस्य सादित्वम्।
	यद्यपि न्यायनयेघट-पतादिशब्दा अपि सादिभूता एव सन्ति। तथापि न तेषां घटत्वावच्छिन्नविषयताशालिबोधपूर्वकाल भावित्वं वर्तते, ईश्वरीयघटविषयकबोधोत्तरमेव तेषां जायमानत्वात् इति भावः।
	ननु "द्वादशेsहनि पिता नाम कुर्यात्" इति श्रूयते, एवं च एतद् वेद वाक्यघटकं नामपदं देवदत्तादिशब्दाना साधारणतया भगवदुच्चरितत्वमेवास्ति इत्यतो न तेषां वाचकत्वानुपपत्तिरिति चेन्न। देवदत्तेत्यादिस्वरूपाणां भगवदनुच्चरितत्वाद् वाचकत्वानुपपत्तिस्तदवस्थैवेति भावः। 
	  न च कण्ठताल्वाद्यभिघातजन्यत्वरूपमुच्चारणं भगवता कथं कर्तुं शक्यते तस्य स्वयमशरीरित्वादिति वाच्यम्। "गृह्णाति हीश्वरोsपि शरीरम् इतिवदद्भिरुदयनाचार्यैः न्यायकुसुमाञ्जलौ ईश्वरस्य स शरीरत्वणात्। 
	"पिताsहमस्य जगतो माता धाता पितामहः" इत्यादिनाssगमेनापि भगवच्छरीरस्य निरूप्यमाणत्वाच्च। 
	शाब्दबोधकारणतायामीश्वरो न निवेश्यः--
	अथ विशिष्टबुद्धित्वावच्छिन्नं प्रति-विशेषणज्ञानस्य ईश्वरसंकेतस्य शक्तित्वे तादृशशक्तिज्ञानार्थविशेषणगर्भगतस्य ईश्वरस्य ज्ञानमवश्यमपेक्षणीयम् ईश्वरसंकेतात्मकशक्तौ ईश्वरस्य विशेषणविग्रहान्तर्गतवान्। तथा च--ईश्वराङ्गीकर्त्तृमीमांसकमते ईश्वरज्ञानस्यासम्भवेन ईश्वरसंकेतरूपशक्तेः ज्ञानं न संभवति, अतः शाब्दबोधानुपपत्तिः, शाब्दबोधं प्रति शक्तिज्ञानस्य कारणत्वात्। यथोक्तं गदाधरेण--
	"एवमीश्वरसंकेतस्य शक्तित्वे ईश्वरानङ्गी कर्त्तृनये शाब्दबोधानुपपत्तिः"
			--शक्तिवादः।।
	अथ शक्तिज्ञाननिष्ठशाब्दबोधकारणतावच्छेदककोटौ--ईश्वरीयत्वं न निवेशनीयम्। अथवा ईश्वरसंकेतो न शक्तिः, प्रत्युत संकेतमात्रं शक्तिः, संकेतश्चेच्छा, एवञ्च ईश्वरानङ्गीकर्त्तृमते शाब्दबोधानुपपत्तिर्नास्ति शक्तिस्वरूपे ईश्वरनिवेशाभावात्। एवं च  शक्तिज्ञाननिष्ठशाब्दबोधकारणतावच्छेदकगर्भ इच्छांश ईश्वरीयत्वाप्रवेश पाणिनिप्रभृतिकृतनदीवृद्ध्यादिरूपाधुनिकसंकेतज्ञानादपि शाब्दबोधतादृशसंकतस्य वृत्तित्वं निर्वहति। वृत्तित्वञ्च शाब्दबोधजनकपदार्थोपस्थितिरूपव्यापारवत् सम्बन्धत्वम् तस्य चाsधुनिकसंकतेsपि अक्षुण्णत्वात्। 
	न चाsधुनिकसंकेतस्य वृत्तित्वे तात्पर्यस्यापि वृत्तित्वं स्याद् "इदं पदमिममर्थं बोधयतु" इत्येवंविधस्य संकेतस्येव तथाविधsतात्पर्यस्यापि अर्थबोधजनकत्वेन पदविषयकतया संकेतरूपत्वात्। नचात्रेष्टापत्तिः संभवति। तथासति लक्षणास्थलेsपि तात्पर्यस्यैव शाब्दबोधजनकपदार्थोपस्थितिरूपव्यापारवत् सम्बन्धं प्रकल्प्य तेनैव लक्षणास्थलीयशाब्दबोधनिर्वाहे लक्षणायाः वृत्तित्वोच्छेदप्रसङ्गः स्यादिति वाच्यम् पदार्थोपस्थितिरूपव्यापारकस्य संकेतः तस्यैव वृत्तित्वाद्। तात्पर्यज्ञानस्य च साक्षादेव शाब्दबोधोपयोगितया पदार्थोपस्थितिव्यापारकत्वाभयात्। अयं भावावृत्त्या पदार्थोपस्थितौ जातायामेव तादृशवृत्त्युपस्थापितपदार्थे प्रकरणादिना वक्तृतात्पर्यावधारणं भवति, न तु पदार्थोपस्थितेः प्रागेव, एवं च तात्पर्यस्य ज्ञानोत्तरमुपस्थित्यन्तरं विनैव। 
		लक्षणायाः वृत्तित्वोपपत्तिः
	शाब्दबोधस्योत्पत्त्या न तस्य वृत्तित्वापत्तिः। 
	तात्पर्यस्येव लक्षणाया वृत्तित्वानभ्युपगमो न शङ्कितुं शक्यस्तथा सति गङ्गादिपदात् तीरादिपदार्थोपस्थित्यभावे तीरादिपदार्थगंगादिपदस्य तात्पर्यनिश्चयस्ततः शाब्दबोधश्च न स्यात्। न चैवमस्ति। गंगादिपदात् तीरादिविषयकशाब्दबोधस्य सर्वानुभवसिद्धत्वात्। अतो लक्षणाया वृत्तित्वं सर्वथाsवश्यकम् लक्षणाया वृत्तित्वे च नायं दोषो लक्षणाया गंगादिपदात् तीरादिपदार्थोपस्थितौ सत्यां तीरे गंगापदस्य वक्तृतात्पर्य सम्भवेन ततस्तीरादिविषयकशाब्दबोधोत्पत्तौ बाधकाभावात्। 
	ननु यथा आधुनिकसंकेतस्थले तात्पर्याधानोपस्थितेः कारणत्वमस्ति तथैव लक्षणास्थलेsपि तात्पर्यात्मकसंकेतज्ञानाधीनोपस्थितित एव शाब्दबोधनिर्वाहो भवितुमर्हति इति तात्पर्यनिश्चयार्थं लक्षणाधीनोपस्थितेरावश्यकत्वेsपि लक्षणाधीनोपस्थितित्वेन रूपेण शाब्दबोधं प्रति कारणत्वे प्रमाणाभावात् लक्षणाया वृत्तित्वानुपपत्तिस्तदवस्थैव। अयमाशयः--यज्ज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति कारणत्वं निश्चीयते तस्यैव वृत्तित्वम् भवति, तथा च लक्षणास्थले लक्षणाज्ञानाधीनोपस्थितेस्तात्पर्यज्ञानं प्रत्येव कारणत्वं वर्तते न शाब्दबोधं प्रति तु तात्पर्यज्ञानाधीनोपस्थितेरेव कारणत्वमित्यतस्तात्पर्यस्यैव वृत्तित्वं युक्तं न तु लक्षणायाः।
	न च आधुनिकसंकेतस्थलेsपि  तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति कारणत्वमेव नास्ति यद् दृष्टान्तेन लक्षणास्थले तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति कारणत्वं मत्वा लक्षणाया वृत्तित्वाभाव उच्यतेति वाच्यम्। गंगादिपदात् मुख्यार्थबाधादिना लक्षणाधीनतीरादिपदार्थोपस्थिति सत्त्वे तीरादिपदार्थे गंगादिपदस्य तात्पर्यग्रहे जाते पुनस्तीरादिविषयकोपस्थितेरावश्यकतैव नास्ति, अत उपस्थित्यन्तरमन्तरेणैव तीरादिविषयकः शाब्दबोधः सर्वानुभवसिद्धः, लक्षणाज्ञानाधीनपदार्थोपस्थितेः शाब्दबोधं प्रतिकारणत्वाच्च लक्षणाया वृत्तित्वं, सिद्धम् तात्पर्यज्ञानाधीना तूपस्थितिरेव नास्ति तस्या शाब्दबोधं प्रति कारणत्वं स्यात् तेन च तात्पर्यस्य वृत्तित्वं स्यात् इत्यर्थः। आधुनिकसंकेतस्थेलेsपि पूर्वं संकेतकर्त्तृपुरुषस्य "डित्त्थपदादर्थपिण्डो बोद्धव्यः इत्याकारकवाक्यतः डित्थादिरूपा अर्थविशेषे संकेतग्रहो जायते, तेन च संकेतज्ञानेन डित्थादिपदात् डित्थादिपदार्थस्योपस्थितिर्जायते। ततश्च तद्विषयकः शब्दबोधः प्रादुर्भवति।
	अथ शाब्दबोधोपयोगितायामीश्वरीमत्वानुपादानेनेश्वरानङ्गीकर्त्तृमते शाब्दबोधसंभवेपि यदि संकेतस्य शब्दसम्बन्धत्वं स्यात् तदा संकेतस्य ज्ञायमानस्यैव पदार्थोपस्थापकत्वं स्यात् तदा च वृत्तित्वमपि स्यात्। न च संकेतस्य शब्दसम्बन्धत्वे किमपि प्रमाणमस्ति-यतो हि "अयमस्य पिता अयमस्य पुत्रः" इत्येवं यत्र  प्रतीतिर्जायते तत्रैव जन्यजनकभावादेः सम्बन्धत्वं स्वीक्रियते। अत्र तु "अर्थवत् पदमिति" प्रतीतिसत्त्वेsपि "पदवानर्थः" इति प्रतीत्यभावान्न संकेतस्य पदपदार्थसम्बन्धत्वं संभवति। सम्बन्धत्वाभावाच्च संकेतस्य पदार्थोपस्थापकत्वमेव नायाति, पदार्थानुपस्थापकस्य च वृत्तित्वं नेष्टमित्यर्थः। ननु यथा "पर्वतवान् वह्निः" "महानसवान् वह्निः" इत्यादि प्रतीत्यभावेsपि "पर्वतो वह्निमान्" "महानसं वह्निमान्" इत्यादि प्रतीतिमात्रेणैव वह्निपर्वतयोः, वह्निमहानसयोर्वा संयोगस्य सम्बन्धत्वं स्वीक्रियते, तथैव "पदवानर्थः" इति प्रतीत्यभावेsपि "अर्थवत् पदम्" इति प्रतीतिमात्रेणैव संकेतस्य पद-पदार्थसम्बन्धत्वं कथं न स्वीक्रियते, इत्येवं प्रश्ने समुपस्थिते जाते संयोगस्य सप्रतियोगिकत्वेन सम्बन्धत्वं नाङ्गीक्रियते। अयमाशयः--संयोगस्तु प्रतियोग्यात्मकनिरूपकांशे नित्यसाकाङ्क्ष एव वर्तत। यतो हि संयोग इत्येवं झटिति इयं जिज्ञासा जायते यत् "कस्य" इति संकेतस्तु इच्छा इच्छीयविषयता रूपश्चेत् संकेतस्तदा तु तत्र इयं जिज्ञासा एव नोदेति "कस्य" इति? इच्छायास्तत्रैवोल्लिखितत्वात्। अर्थात् विषयता क्वचित् ज्ञानीया भवति। "इच्छीयविषयता" इत्युक्ते कस्येति जिज्ञासायाः अनुदयमानत्वात्। इच्छारूपश्चेत् स्तदा इच्छा प्रतियोग्यो नित्यसाकांक्षा न भवति इति नित्यप्रतियोगितया संकेतस्य सम्बन्धत्वसंभावनापि नास्ति सम्बन्धत्वाभावे च पदार्थोपस्थापकत्वाभावस्तदवस्थ एवेति तेन वृत्तित्वाभावः सुतरांसिद्धः संकेतस्येति विभावनीयम्। 
	यद्यपि पदार्थोपस्थापकत्वं पदज्ञानस्यैव वर्तते, पदजन्यपदार्थोपस्थिते एव शाब्दबोधे हेतुत्वात्। तथापि "शक्तिधीः सहकारिणी एतादृशशास्त्रानुरोधतः संकेतज्ञानस्यापि सहकारिकाणरणत्वात् संकेतस्य पदार्थोपस्थापकत्वं निर्धारितमितिभावः। प्रत्युतपदमर्थवाचकमर्थश्च पदवाच्यः इत्येतादृशप्रतीतेः स्फुटं जायमानत्वाद् वाच्यवाचकभाव एव पदपदार्थयोः सम्बन्ध इति मीमांसकाभिमतम्। 
	अतएव संकेतस्य सम्बन्धत्वमेव नास्ति चेत् तदा शाब्दबोधोपयिक सम्बन्धत्वेन ईश्वरसंकेतज्ञानं हेतुस्तच्च मीमांसकानामपि संभवति, तादृशज्ञानविरोधिविपरीतज्ञानाभावादित्यापि सुतरां निरस्तम्। यद्वीश्वर संकेतस्य सम्ब्धत्वम् स्यात्तदा ईश्वरसंकेतस्य शाब्दबोधौपयिकसम्बन्धत्वेन ज्ञानं स्यादपि तेन च शाब्दबोधोsपि स्याद्, न चेश्वरसंकेतस्य सम्ब्धत्वं भवितुमर्हति, निष्प्रतियोगिकत्वादिति भावः। 
	पूर्वं यदुक्तं स्वजन्यबोधं विषयत्वप्रकारकेच्छाविशेष्यत्वमर्थे पदसम्बन्धः, पदे चार्थस्य विपरीत एव, अस्य सम्बन्धत्वमन्यथानुपपत्त्या कल्प्यते। ननु स्वजन्येत्याद्यक्तपरम्परासम्बन्धोsपभ्रंशादिस्थलेsपि स्यात्, तेन च अपभ्रंशादिशब्दानामपि वाचकत्वं साधुत्वं च स्याद् इत्याशङ्क्य समाहितं यत् स्वजन्येत्यायुक्तसम्बन्धावगाहिज्ञानं भ्रमात्मिकमेवेति अपभ्रंशादिशब्दानां च वाचकत्वस्य साधुत्वस्य वा आपत्तिः संभवति इत्यर्थः इति संप्रदायः। 
	तदपि तुच्छम्--विनिगमनाविरहमवलम्ब्यापि दूष्यते--स्वजन्येत्यादिपूर्वोक्त सम्बन्धस्तु त्वया बलात् कल्प्यते नहि अयं सम्बन्धः स्वयं क्वचित् क्लृप्तो वर्तते, तथा च अवलृप्तस्य स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वस्य सम्बन्धत्वस्वीकारे विनिगमनाविरहात् पदजन्यबोधनिरूपितार्थनिष्ठविषयत्वस्यापि सम्बन्धत्वं स्यात्। तस्मात् तार्किकोक्तसम्बन्धानामुपपत्त्यभावात् पदपदार्थयोर्वाच्यवाचक एव सम्बन्धः स्वीकार्यः इति मीमांसकानुयायिनो वदन्ति। केचिन्मीमांसका इत्त्थं ब्रुवन्ते--
	जन्यपदार्थनिरूपिता शक्तिः जनकीभूतपदार्थ स्वीक्रियते, यथा वह्निज्नयदाहपाकादिनिरूपिता शक्तिः जनकीभूते वह्नौ स्वीक्रियते, एवमेव पदज्ञाने चार्थज्ञानं जन्यते, न तु अर्थस्तस्य प्रागेव उत्पन्नत्वात् सिद्धत्वाद्वा इति सिद्धं पदज्ञाननिरूपिता शक्तिरर्थज्ञाने एव वर्तते इति न कोsपि दोषः। तन्मतानुसारेणैव वाचकत्वमपि तैनिरुच्यते तथाहि--"तज्ज्ञानशक्तत्वं तद्वाचकत्वम्, तच्च तद्विषयकधीजनकतावच्छेदकधर्मत्त्वम्"--शक्तिवादः।
	नन्वेवं तद्विषयकज्ञानोत्पादकशक्तिमत्वमेवतद्वाचकत्वमस्तु इति चेन्न। धूमज्ञानेन वह्निज्ञानस्य जायमानत्वात् धूमस्यापि वह्निवाचकत्वापत्तिः स्यात् अत एतादृशगुरुतरवाचकत्वमादृतमिति भावः। तथा च यथा घटविषयकशाब्दबोधजनकता घटपदे वर्तते तथैव तादृशशाब्दबोधकारणतावच्छेदिकास्ति अतः तादृशशाब्दबोधकारणतावच्छेदिका या शक्तिः तादृशशक्तिमत्त्वस्य पदे सत्त्वेन पदस्य अर्थवाचकत्वं जातमिति भावः। धूमे च वह्निविषयकाशाब्दबोधकारणतावच्छेदकी भूतायाः शक्तेरभावात् न धूमस्य वह्निवाचकत्वापत्तिः। एवञ्च तद्विषयक शाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका या धर्मस्वरूपा शक्तिस्तादृशशक्तिमत्वमेव तद्वाचकत्वमिति सिद्धम् ।
	मीमांसकैस्तादृशशाब्दबोधकारणतावच्छेदकीभूतायाः शक्तेर्वह्न्यादिनिष्ठदाहाद्यनुकूलशक्तिवत् पदार्थान्तरत्वमेव स्वीक्रियते। नन्वेवं तीरादिविषयकशाब्दबुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदकीभूतशक्तिमत्त्वात् लाक्षणिक--गंगादिपदस्यापि तीरादिवाचकत्वं स्याद् इति चेन्न। लाक्षणिकस्य कस्यापि पदस्य लक्ष्यार्थविषयकशाब्दबोधाजनकत्वेन न गंगादिपदस्य तीरादिवाचकत्वापत्तिरित्यर्थः। 
	तदुक्तम्--"लाक्षणिकं च नानुभावकमेवेति न तत्र शक्तिः"
			---शक्तिवादः।।
	ननु तद्विषयशाब्दधीजनकतावच्छेदधर्मवत्त्वमेव यदि तद्वाचकत्वं तदा तव प्राभाकरस्य मते प्रत्येकज्ञानस्य मिति मातृमैयैतत्त्रितयविषयकत्वे न भासमानत्वात् त्रयाणामेव ज्ञानेन प्रकाशो भवति। यथा नैयायिकप्रभृतिदार्शनिकानां नये ज्ञानेन विषयमात्रस्य प्रकाशो जायते तथा च यथा घटादिपदस्य घटरूपार्थविषयकशाब्दबुद्धित्वावच्छिन्नजन्यतानिरपितजनकतावच्छेदकधर्मवत्त्वेन घटरूपार्थवाचकत्वं वर्तते तथैव तस्य मिति मातृविषयकशाब्दबुद्धित्वावच्छिन्नज्नयता-- निरूपितजनकतावच्छेदकशक्तिरूपधर्मवत्त्वावच्छिन्नतया मिति वाचकत्वं मातृवाचकत्वं च स्यात्, मिति-मातृवाचकत्वापत्तौ इष्टापत्तिर्न संभवति यतस्तद्विषयकत्वावच्छिन्नज्ञानशक्तपदस्यैव तद्वाचकत्वात्, मिति मातृ विषयकत्वेन च ज्ञानस्य  न किञ्चित् पदशक्यता, ज्ञानसामान्यसामग्र्या एव मिति-मातृभासकतया पदान्तरस्य च मितिमातृभासकतया तद्विषयकत्वस्य तत् पदजन्यतावच्छेदकत्वे मानाभावात्। अयं भावः--तद्वियकत्वावच्छिन्नेत्यत्र तद्विषयकत्वनिष्ठाया ज्ञाननिरूपितावच्छेदकतया साssन्यूsनानतिरिक्तवृत्तित्वरूपा ग्राह्या। तथा च मितिमातृविषयकत्वस्य सकलज्ञानसाधारणत्वेन पटविषयकेsपि ज्ञाने सत्त्वेन तस्य अतिरिक्तवृत्तित्वादिति न तस्य घटादिपदजन्यतावच्छेदकत्वमस्ति येन घटादिपदस्य मितिमातृविषयकत्वस्याsपत्तिः प्रसज्येत। 
	एवं घटादिपदस्य नीलादिवाचकत्वमपि नास्ति, यतो हि नीलादिविषयकत्वस्य नीलपटादि विषयकबोधेsपि सत्त्वेन अतिरिक्तवृत्तित्वात्, पीतघटादिविषयकबोधे चासत्त्वेन न्यूनवृत्तित्वाच्च न नीलादिविषयकत्वस्य घटादिपदजन्यबोधावच्छेदकत्वं भवितुमर्हति येन घटादिपदस्य घटादिपदजन्यबोधावच्छेदकत्वं भवितुमर्हति येन घटादिपदस्य नीलादिवाचकत्वं स्यात्। घटादिविषयकत्वमेव घटादिपदजन्यबोधा न्यूननितिरिक्त वृत्ति इति तदेवावच्छेदकं स्यादित्यते घटादिपदस्य घटादिवाचकत्वं स्वीक्रियते नान्यार्थवाचकत्वम्. यद्विषयकत्वस्य यत् पदजन्यतावच्छेदकत्वं तत् पदस्यैव तद्वाचकत्वं स्वीक्रियते। नन्वेवं क्रमेण यदि अतिरिक्तवृत्तिविषयताया घटादिपदजन्यतावच्छेदकत्वं नाङ्गीक्रियते तदा घटपदस्य घटरूपार्थवाचकत्वमपि न स्याद् यतो हि यत्र घटपदजन्यता नास्ति प्रत्युत कलशपदजन्यता वर्तते तत्रत्यशाब्दबोधे घटत्वावच्छिन्नविषयतायाः सत्त्वेन तस्या अतिरिक्तवृत्तित्वात् इति चेन्न। यत्र एकं कार्यं प्रति अनेकानि कारणानि भवन्ति तत्र कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः परमावश्यक एव, तथा च घटपदज्ञानाव्यवहितोत्तरजायमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति घटपदज्ञानं कारणम्। एवं कलशपदज्ञानाव्यवहितोत्तरजायमानघटत्वावच्छिन्नविषयकशाब्दबोधबुद्धित्वावच्छिन्नं प्रति कलशपदज्ञानं कारणम् इति रीत्या विशिष्यैव कार्यकारणभावो वाच्यः तथा च घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा घटत्वावच्छिन्नविषयता घटपदजन्यताया अतिरिक्तवृत्तिर्नास्ति। कलशपदजन्यतास्थले कलशपदज्ञानाव्यवहितोत्तरविशिष्टाया एव घटत्वावच्छिन्नविषयतायाः सत्वादिति न घटपदस्य घटवाचकत्वानुपपत्तिरिति ध्येयम्। 
	
		घटादिपदानां कार्यतावाचकत्वविचारः 
	ननु तद्विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितकजनकतावच्छेदकशक्तिमत्त्वं यदि तद्वाचकत्वं मन्यते। तदा घटपदज्यशाब्दबोधे घटविषयकत्वस्येव प्रभाकरमते कार्यान्वितस्वार्थे पदानां शक्तेरङ्गीकारेण तत्र कार्यत्वविषयकत्वस्यापि सत्वेन घटपदस्य घटरूपार्थवाचकत्वमिव कार्यतावचकत्वमपि स्यादितिचेन्न उक्तवाचकत्वगर्भे तद्विषयत्वनिष्ठावच्छेदकतायां निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वप्रवेशेन दोषाभावात् तथा च "कार्यान्वितस्वार्थे पदानां शक्तिः" इति वादिनां प्रभाकराणां मते साक्षात् परम्परासाधारणकार्यत्वविषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्वेपि न घटादिपदस्य कार्यतावच्छेदकत्वमापद्यते। प्रत्युत लिङ्गादिसदस्यैव कार्यतावाचकत्वं उपपद्यते। 
	अयमाशयः--कार्यताविषयतानिरूपिता आनयनादिरूपकार्यनिष्ठा विषयता, तादृशकार्यनिष्ठविषयतानिरूपिका द्वितीयार्थकर्मत्वनिष्ठविषयता, तादृशविषयतानिरूपिका तादृशविषयताशाली बोधो "घटमानय" इत्यादि वाक्यतो जायते। एवञ्च साक्षात् परम्परासाधारणं यत् कार्यताविषयतानिरूपितत्वं तद्वती या घटनिष्ठा विषयता सा शाब्दबोधनिष्ठघटपदजन्यतायाः अवच्छेदिका यथा भवति तथैव कार्यता विषयतापि भवति। कार्यताविषयताया निरूपितत्वांशे विशेषणतया तन्निष्ठावच्छेदकता निरूपितत्वनिष्ठावच्छेदकताया निरूपिका एव न तु तदनिरूपिका, अतो निरूपितत्वनिष्ठावच्छेदकत्वानिरूपककार्यत्वविषयत्वनिष्ठावच्छेदकताकशाब्दत्वावच्छिन्नजन्यता-निरूपितजनकतावच्छेदकशक्तिमत्त्वस्य घटादिष्वभावेन न तेषां कार्यतावच्छेदकत्वमापादयितुं शक्यम्। 
	घटविषयतायाश्च निरूपितत्वांशे विशेषणतया तद्विषयत्वनिष्ठावच्छेदकत्वे निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वीयसत्त्वेन घटपदस्य घटवाचकत्वं गच्छते।  न च विशेष्यविशेषणनिष्ठावच्
छेदकतयोर्विनिगमनाविरहात् परस्परं निरूप्यनिरूपकभावसत्त्वेन घटविषयत्वनिष्ठावच्छेदकतायामपि निरूपितत्वनिष्ठावच्छेदकतानिरूपकत्वस्य सत्त्वाद् घटपदस्य घटवाचकत्वमपि दुर्घटमिति वाच्यम्। अवच्छेदकताया निरवच्छिन्नत्वनिर्वचनानुपपत्त्या विशेषणनिष्ठावच्छेदकतायां विशेष्यनिष्ठावच्छेदकतानिरूपकत्वस्यैव विशेष्यनिष्ठावच्छेदकतायां विशेषणनिष्ठावच्छेदकतानिरूपितत्वस्यैव स्वीकरणीयकार्यताविषयतानिष्ठावच्छेदकतायां निरूपितत्वनिष्ठावच्छेदकतानिरूपकत्वस्य घटनिष्ठविषयत्वनिष्ठावच्छेदकतायां चनिरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वस्य च सत्त्वेन घटपटे कार्यतावाचकत्वापत्तेः घटवाचकत्वानुपपत्तेश्चासम्भवात्। न च कार्यत्वविषयतानिरूपितघटिषयताकत्वेनेव विनिगमनाविरहेण घटविषयतानिरूपितकार्यत्वविषयताकत्वेनापि घटपदजन्यतायाः शाब्दबोधे स्वीकरणीयतया तादृशद्वितीयधर्मावच्छिन्नजन्यता निरूपितजनकतावच्छेदकशक्तिमत्त्वमादाय घटपदे कार्यत्ववाचकत्वापत्तिप्रतीकार्येति वाच्यम्, "घटपदं घटवाचकम्" इतिवद् "घटपदं कार्यतावाचकम्" इति व्यवहारस्य प्रामाणिकत्वाभावेन घटपदे कार्यत्ववाचकत्वापत्तिमियैव तादृशद्वितीयरूपेण शाब्दस्य घटपदजन्यतया अनभ्युपगमात्। 
	ननु घटविषयकशाब्दबोधस्य घटपदादिव कलसादिपदतोsपि जायमानतया मिथो जन्यबोधेषु तत्तत्पदानां व्यभिचारितया घटविषयकशाब्दत्वावच्छिन्नं प्रति घटादिपदज्ञास्य जनकत्वाघटादिपदेषु घटादिशाब्दानुकूलशक्तेरसिद्धतया तत्तदर्थबोधानुकूलशक्तिद्वारकं तत्तदर्थवाचकत्वं तत्तत्पदानां दुरुपपादमिति चेन्न। तत्तत्पदकार्यतावच्छेकगर्भे तत्तत्पदव्यवहितोत्तरत्वं प्रवेश्य तत्तदर्थबोधे तत्तत्पदानां कारणतायाः सम्यवदुक्तिकत्वात्। 
	अयं भावः--घटपदज्ञानाव्यवहितोत्तरजायमानकार्यत्वविषयतानिरूपित घटत्वावच्छिन्नविषयताशालिबुद्धित्वावच्छिन्नं प्रति घटपदज्ञानं कारणम् इत्यादिरूपेणैव विशिष्य कार्यकारणभावो वाच्यो अतो नोक्तदोषः।
	नन्वेवं क्रमेण घटपदज्ञानाव्यवहितोत्तरत्वविशिष्ट मितिमातृविषयताकशाब्दsपि घटपदस्य हेतुत्वसम्भवेन तत्र मिति मातृवाचकत्वमापद्येत इति चेन्न, मितिमात्रोर्विषयितया घटादिपदजन्यतानवच्छेदकत्वेन घटादिपदस्य मिति-मातृवाचकत्वासम्भवात्। अयमाशयः--"ज्ञानं वर्तते न वा" "अहमस्मि न वा" इत्यादिरूपेण जायमानसंशयादिनिराकरणायैव मितिमात्रोर्विषयतोsङ्गीक्रियते। तन्निराकरणं च मितिमात्रोर्विषयत्वास्वीकारेsपि भास्यतास्वीकारेण भवितुमर्हति। विषयतासम्बन्धेन संशयं प्रति विषयतासम्बन्धेन निश्चयस्येव भास्यतासम्बन्धेनापि निश्चयस्य प्रतिबन्धकत्वस्वीकारे बाधकाभावात्। वस्तुतस्तु मितिमात्रोस्तन्मते ज्ञानमात्र एव भावेन तद्विषयकत्वस्य ज्ञानसामान्यकारणस्य जन्यतावच्छेदकगर्भ एव प्रवेशो न तु ज्ञानविशेषकारणस्य जन्यतावच्छेदकगर्भे, अतो मित्यादिविषयकत्वावच्छिन्नशाब्दनिष्ठजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वस्य घटादिपदेष्वसत्ताया न तत्र तद्वाचकत्वापत्तिः। अतो मितिमात्रोर्ज्ञानविषयत्वपक्षेsपि न दोषः। 
	विलासिनीकृतस्तु इत्थं वदन्ति यत् प्रयोजकवृद्धेन यदा पूर्वं "घटमानय" इत्युक्तम्, तच्छुत्वा प्रयोज्य वृद्धेन घट आनीतः, तत् सर्वं कार्यकलापं विनिश्चित्य पार्श्वस्थो बालः योजकवृद्धोक्तवाक्यं श्रुत्वा प्रयोज्य वृद्धगमनञ्च दृष्ट्वा घटानयनं च दृष्ट्वा घटानयनादि रूपं सर्वमपि कार्यं घटमानयेति शब्दप्रयोज्यम् इत्यवधारयति। तदनन्तरं "घटं नय" "गामनाय" इत्यादिवाक्यादन्वयव्यतिरेकाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्तिमनुभिनोति। अनुमानप्रकारश्च---
	घटपदम् "आनयनात्मक" कार्यान्विते शक्तम् अनुपपत्तिप्रतिसन्धानं विना "तादृश" कार्यान्वितघटविषयकबोधात्पर्येण वृद्धोच्चरितत्वात्। हेतुश्च व्यतिरेको बोध्यः। 
	अयमाशयः--"घटमानय"-"घटं नय" इत्यादिवृद्धव्यवहार प्रयोजकवाक्यानि सर्वाणि "प्रवर्त्तकत्वेन लिङ्गादिपदघटितानि, ततश्च तद्व्यवहारदर्शिनः शिशवोsपि कार्यविषयकघटाद्यर्थबोधं प्रत्येव घटादिपदानां सामर्थ्यमवधारयन्तः तदुत्तरकालमपि कार्यान्वितघटादौ शक्तिज्ञानेनैव तादृशघटादिविषयताशालिबोधं स्वीकुर्वन्ति। तथा च एतन्मते शाब्दबुद्धित्वावच्छिन्नं प्रत्येव कार्यतावाचिपदसाकांक्षपदानां कारणत्वम्। कार्यतावच्छेदककोटौ कार्यताविषयकत्वनिवेश-प्रयोजनाभावः। अतो घटादिपदेषु कार्यत्ववाचकतायाः प्रसङ्ग एव नास्ति। तन्न समीचीनम्--अत्र गामानयेत्यादिप्रयोजकवृद्धव्यवहारात् पूर्वोपदर्शितक्रमेण कार्यान्वितपदानां प्रथमतः शक्तिग्रहेsपि कार्यान्वितघटत्वापेक्षया घटत्वस्य शक्यतावच्छेदकत्वे लाघवम् इति लाघवज्ञानेन "अनन्यलभ्यो हि शब्दार्थः" इति न्यायाच्च घटादिपदानां घटमात्रे शक्तिं निश्चिनोति। कार्यान्वितघटादौ शक्तिनिश्चये जातेsपि कार्यान्वितघटत्वस्य शक्यतावच्छेदकापेक्षया विशुद्धघटत्वस्य शक्यतावच्छेदकत्वे लाघवम् इति लाघवज्ञानसहकृतेन मनसा, अनन्यलभ्यस्यैव शब्दार्थत्वेन कार्यत्वं लिङ्गादिलभ्यं तदाश्रयश्च धातुर्लभ्यति ज्ञानसहकृतेन मनसा च पश्चात् कार्यान्वितत्वे शक्यतावच्छेदकत्वस्य कार्यान्वितघटत्वे वा शक्यतावच्छेदकत्वस्य परित्यागौचित्यादित्यस्यैव समीचीनत्वादिति भावः। अत एव "चैत्र! पुत्रस्ते जातः, कन्या ते गर्भिणी जाता" इत्यादौ मुखप्रसाद-मुखमालिन्याभ्यां "चैत्रः सुखी प्रसादविशिष्टमुखवत्त्वात्" इत्याकारकानुमित्या सुखदुःखे विषयीकृत्य तादृशसुख-दुःखकारणत्वेन परिशेषाच्छाब्दबोधं निर्णीय सुखदुःखहेतुधीहेतुतया तं शब्दमवधारयति तथा च व्यभिचारान्न कार्यान्विते शक्तिः। न च तत्र तं "पश्य" इत्यध्याहार्यम् मानाभावात्। चैत्र! पुत्रस्ते जातो मृतश्चेत्यादौ तदभावाच्च। 

	ज्ञापमानायाः शक्तेः कारणत्वविचारः।

	मीमांसकानां नये कारणीभूतानां सर्वेषां पदार्थानां शक्तिमत्त्वेनैव कारणता स्वीकृता वर्तते। वह्नेरपि दाहं प्रति शक्तिमद्वह्नित्त्वेन, वह्निनिष्ठशक्तिमत्त्वेन वा कारणत्वं वर्तते, विनिगमनाविरहेण विषयस्यैव कारणत्वं व्याहर्तुं शक्यते नैकस्य। अत्रेदं जिज्ञास्यते यत् सा दाहानुकूला शक्तिः दाहात्मकार्य प्रति स्वरूपसती कारणमस्ति ज्ञायमाना वेति विचारे दाहात्मककार्यप्रति कारणीभूतायाः वह्निनिष्ठायाः शक्तेः स्वरूपसत्या एव कारणत्वं व्यवस्थापितमनुरोधात्। यथा--वह्नौ दाहानुकूला शक्तिरस्तीतिज्ञानाभावेsपि वह्निसंयोगेन दाहो जायते, परन्तु पदपदार्थयोः शक्तिरूपसम्बन्धस्य विषये नास्ति अयं कश्चिदनुभवः यत् यादृशानुभवानुरोधेन पदपदार्थयोः सम्बन्धात्मकवृत्तिरूपायाः शक्तेः स्वरूपसत्या एव कारणत्वं स्वीक्रियते। एवं च "इदं पदममुमर्थं बोधयतु" इत्याकारिकायाः पदनिष्ठायाः शक्तेर्ज्ञानं नास्ति तत्र तादृशशक्तिकार्यभूता पदार्थोपस्थितिरपि न भवति अतो ज्ञाता सत्येव शक्तिः पदार्थोपस्थितौ उपयोगिनी स्वीकार्या। अनयोः शक्त्योः कारणत्वविषये इदमेवास्ति वैषम्यं यत् एकत्र सा शक्तिः स्वरूपसती कारणत्वमन्यत्र तु ज्ञाता दाहादिकार्यं जनयति, अन्या च पदपदार्थयोः शक्तिः ज्ञाता सती पदार्थोपस्थितिं जनयति इति भावः अत एवं विश्वनाशपञ्चाननेनापि शक्तेः सहकारणरूपेण यत्रोल्लेखो व्यधापि तत्रापि शक्तिज्ञानस्यैव कारणत्वं व्यवस्थापितं शक्तेः। तदुक्तम्--
	"शक्तिधीः सहकारिणी"(न्या० सि० मु०)
	एवं पदानामपि ज्ञातोपयोगित्वेनैव कारणता, अर्थात् अर्थोपस्थितौ पदज्ञानमेव कारणं न तु ज्ञायमानं पदमिति। यतो हि अतीतानागतपदानामपि ज्ञानादेवाsर्थोपस्थिति-द्वारा शाब्दबोधो भवति न तु पदमात्रादिति। अतीता नामतस्थले तादृशपदानां सत्त्वेमेव नास्ति, सत्त्वाभावादेव च तेषु हेतुतावच्छेदकीभूतशक्तेरपि सत्त्वं तत्र नास्ति। पदानां सत्त्वे एव तेषु शक्तेः सत्वं भवितुमर्हति। एवं पदजन्यपदार्थोपस्थितेरेव शाब्दबोधे कारणत्वं वर्तते न तु अर्थमात्रस्य। एवञ्च उपस्थितौ यथा पदस्य, शाब्दबोधे च यथा पदार्थस्य ज्ञातोपयोगित्वेन कारणता स्वीक्रियते दार्शनिकैस्तदितरैश्च, तथैव शाब्दबोधोsपि शक्तिविषयकज्ञानादेव संपन्नो भवति न तु स्वरूपसत्याः शक्तेरिति स्वीक्रियते। 
	अपि च सा शक्तिः अत एव पदार्थज्ञाननिरूपिता कथ्यते विद्वद्भिः मीमांसकैः न तु पदार्थनिरूपिता इति। एवं पदार्थोपस्थितिकारणीभूता शक्तिः पदज्ञाननिष्ठा न तु पदनिष्ठा। निरूपकसम्बन्धेन शक्तिःपदज्ञाने तिष्ठति। नैयायिकास्तु निरूपकतासम्बन्धेन शक्तिः पदनिष्ठां कथयन्ति। तथा च यथा पदार्थज्ञाननिरूपितशक्तिस्वीकारेपि पदार्थस्यैव वाच्यत्वं स्वीक्रियते तथैव पदज्ञाने शक्तिस्वीकारेsपि पदस्यैव वाचकत्वं न तु पदज्ञानस्य। अत एव अतीता नागतपदज्ञानादपि शाब्दबोधोत्पत्त्या तस्यैव कारणत्वं स्वीकार्यम्, न तु पदानाम्। पदानां ज्ञानन्तु अतीतानागतावस्थायामपि वर्तते हेतुतावच्छेदकशक्तेरनुपपत्तिर्नास्ति। 
	परन्तु असौ मीमांसकमतविश्षो न विचारसह प्रतीयते, यतो हि मीमांसकमते लाक्षणिकस्यं शाब्दबोधाजनकत्वं पूर्वमुक्तं तद् दुर्घटं स्यात्। पदार्थोपस्थितिद्वारा शक्यार्थानुभवे शक्तस्यैव लक्ष्यार्थविषयकबोधे लाक्षणिकपदस्यापि हेतुताया दुर्वारत्वात्, तत्रापि शक्तेरावश्यकतया तस्यापि वाचकतापत्तेः, पदार्थोपस्थित्या लाक्षणिकपदस्याsन्यथासिद्धत्वे तु शक्तपदस्यापि तथात्वापातादिति भावः। 
	
		स्वरूपसत्या शक्तेः कारणत्वविचारः 
	
	पदनिष्ठा पदज्ञाननिष्ठ, पदनिरूपिता=पदज्ञाननिरूपिता वा शक्तिः ज्ञातोपयोगिनी सती एवकारणमित्युक्तं प्रागेव। परन्तु तृणारणिमणिजन्यवह्निनिष्ठा दाहानुकूला शक्तिः स्वरूपसती एव दाहात्मकं कार्यं जनयति इति तत्र तस्याः शक्तेः नास्ति ज्ञानस्यावश्यकता, पद-पदार्थयोः शक्तिवत्। 
	पद-पदार्थस्थले अर्थात् पदजन्यपदार्थोपस्थितौ यथा शक्तिज्ञानस्य कारणत्वं वर्तते तथा दाहस्थले वह्निनिष्ठायाः शक्तेः ज्ञानस्य कारणत्वं नास्ति इति भावः।
	वह्निनिष्ठायां दाहानुकूलायां शक्तौ विप्रतिपत्तिस्तावदित्थम्--"वह्निः दाहानुकूला द्विष्ठातीन्द्रियघर्मसमवायीनवेत्याकारिका। अत्र विधिकोटिः मीमांसकानाम्, निषेधकोटिर्नैयायिकानाम्। 
	एवञ्च--"वह्निर्दाहानुकूलाsद्विष्टातीन्द्रियधर्मसमवायी दाहजनकत्वाद् अदृष्टवदात्मवत्" इति प्राचामनुमाना शक्तिसिद्धौ प्रमाणम्। 
	अत्रास्मिन् विषये मीमांसका इत्थं कथयन्ति यत् सर्वेषां कारणीभूतपदार्थानां शक्तिमत्त्वेनैव कारणता, शक्तिमतत्तत् पदार्थत्वेन वा कारणता अस्ति। प्रकृते दाहात्मकार्यं प्रति वह्नेः विलक्षणशक्तिमत्त्वेन शक्तिमद्वह्नित्वेन वा कारणता वर्तते। अत्र शक्तिमान् पदार्थः कारणम्, कारणतावच्छेदिका च शक्तिरिति दाहकारतावच्छेदकविधयाsपि शक्तिः सिद्ध्यति। 
	अत्र शक्तेः पदार्थान्तरत्ववादिनां मीमांसकानामयमभिप्रायः यद् वह्नित्वावच्छिन्नवह्नेरेव यदि दाहं प्रति कारणत्वं वर्तते तदा चन्द्रकान्तमणिसमवधानकाले वह्नित्वावच्छिन्नवह्निः कथं न दाहं जनयति, अतः शक्त्यवच्छिन्नवह्नेरेव कारणत्वं वाच्यम्, न तु वह्नित्वावच्छिन्नवह्नेः। चन्द्रकान्तमणिः दाहकारणतावच्छेदिकां शक्तिं नाशयति, अतो मणिसमवधानकाले दाहो न जायते, शक्त्यवच्छिन्नवह्निरूपकारणाभावात्। मणिशून्यकाले तु जायते एव, शक्त्यवह्निरूपकारणस्य विद्यमानत्वात्। तथा च सिद्धं यन्मणिसत्त्वे दाहानुकूला शक्तिर्नश्यति,  मण्यभावे तु शक्तिंर्न नश्यति अपि तु पूर्ववदेव तिष्ठति। एवं चन्द्रकान्तमणि--सूर्यकान्तमणयोः सत्त्वेपि शक्ति नश्यति, अतो वह्निसत्त्वे उभयमणिसत्त्वे चावश्यं दाहो जायते। 
	परन्तु न्यायशास्त्रानुरोधिनोsत्र विषये इत्त्थं समुद्गिरन्ति यत् प्रतिबन्धकाभावातिरिक्तेतरसकलकारण सत्त्वेsपि कार्योत्पत्तिर्न जायते एवं दृश्यतेsनुभूयते च, इत्यनेन सिद्ध्यति यदवश्यमेतादृशसकलकारणातिरिक्तः कश्चन अपरोsपि कारणमस्ति, यत् कारणाभावप्रयुक्ता कार्योत्पत्तिर्न दृश्यते तादृशं  तत् कारणं प्रतिबन्धकाभावरूपमेवाsस्तीति प्रकृते तत् कारणं मण्यभावरूपमेव अतो दाहं प्रति मण्यभावस्य प्रतिबन्धकाभावविधयैव कारणत्वं वाच्यम्। 
	प्रतिबन्धकत्वञ्च---त्रिविधम्--कारणीभूताभावप्रतियोगित्वमेकम्, प्रयोजकीभूताभावप्रतियोगित्वं द्वितीयम्, कार्यानुकूलधर्मविघटकत्वं तृतीयम्। अत्र च मणौ प्रतिबन्धकत्वं न कारणीभूताभावप्रतियोगित्वम्, नापि प्रयोजकीभूताभावप्रतियोगित्वरूपम् अपि तु कार्यानुकूलधर्मविघटकत्वरूपमेव--तथाहि--तृतीय प्रतिबन्धकत्वस्वीकारेsपि मणेः प्रतिबन्धकत्वानुपपत्तिः दाहात्मककार्यानुकूलस्य दृष्टवह्न्यादेर्विघटकत्वाभावात्। अतो वह्नौ कश्चिदतीन्द्रियधर्मः शक्तिरूपः स्वीकार्यः, सोsपि दाहानुकूलीभूतः, अनुकूलञ्च प्रकृते जनक-जनकतावच्छेदकसाधारणम्, तेनादृष्टस्य कार्यमात्रं प्रतिसाक्षाज्जनकत्वेsपि न दृष्टान्तासिद्धिः। एवं च दाहं प्रति शक्तिमद्वह्नित्वेन कारणतया मणेश्च दाहात्मककार्यानुकलशक्त्याख्यधर्मविघटकतया प्रतिबन्धत्वं साधु उपपद्यते एवेत्यवश्यं शक्तिः स्वीकार्या। 
	सिद्धान्तिनस्तु कार्य-कार्यानुकूलधर्मान्यतरविघटकत्वमेव प्रतिबन्धं स्वीकुर्वन्ति। न तु कार्यानुकूलधर्मविघटत्वं तत्। बाधनिश्चये व्याप्तेः बाधनिश्चयस्य साक्षादेवाsनुमितिपदमजहल्लक्षणयाsनुमिति तत् कारणान्यतरमिति"। एवं मणेः साक्षाद् दाहविघटकतया प्रतिबन्धकत्वोपपत्तौ शक्तिस्वीकारो व्यर्थ एव स्यादिति वदन्ति। परन्तु प्रभाकरमतानुयायिनामेतत् कथनम् वर्तते यत् कार्यानुकूलधर्मविघटकत्वमेव प्रतिबन्धकत्वम्। बाधनिश्चये व्याप्तिवारणाय कारणीभूताभावप्रतियोगित्वरूपं प्रतिबन्धकत्वं वाच्यम्। तथा च बाधनिश्चयाभावरूपकारणीभूताभावस्य प्रतियोगित्वाद् बाधनिश्चयस्य न तत्राव्याप्तिरिति भावः। 
	अथवा कार्य-कार्यानुकूलधर्मान्यतरविघटकत्वमेव प्रतिबन्धकत्वमस्तु। एतादृशप्रतिबन्धकत्वानुसरणेन बाध-निश्चये नाव्याप्तिरिति। मणेः प्रतिबन्धकत्वानुरोधेन च कार्यानुकूलधर्मविघटकत्वमेव प्रतिबन्धकत्वं वाच्यम्। एवं च मणिः शक्तिनाशद्वारा दाहं प्रतिबध्नाति। अर्थात् दाहात्मकत्वात् मणेः प्रतिबन्धकत्वं संगच्छते। अतः शक्तिपदार्थः सिद्ध्यति। पूर्वमपि शक्तेः पदार्थत्वं सिद्धं साधितं च अनुमानादिप्रयोगद्वारा इदानीन्तमप्यनुमानमाह--दाहत्वावच्छिन्नकार्यतानिरूपितकारणता अतीन्द्रियधर्मावच्छिन्ना अयोग्यवृत्तिकारणतात्वादित्यनुमानेनापि शक्तेः सिद्धिर्बोद्धव्येति भावः। 
	ननु अनया पद्धत्या न शक्तिः सिद्ध्यति, वन्ध्या स्त्रीसंप्रयोगादौ दृष्टासाद्गुण्येsपि अदृष्टाविलम्बात् फलविलम्बात् इतिवत् अत्रापि तद्विलम्बात् विलम्ब इति यद्युच्यते तदा न तत्सम्यक् यतो हि न दृष्टसामग्रीसंपत्तौ अदृष्टविलम्बा क्वापि कार्यविलम्बो दृष्टः। वन्ध्यास्त्रीसंप्रयोगादिस्थले विजातीय-संयोगरूपकारणाभावेन फलाभावो दृश्यते। अन्यथा दृष्टविलम्बादेव कार्यं विलम्बे दृष्टकार्यकारणभावो हि सर्वथा विलीनतां यायात्, तस्मात् संभवति दृष्टसाद्गुण्ये तथा कल्पनाया एव न्याय्यत्वात् शक्तेः पदार्थत्वसिद्धौ न किमपि बाधकं भवतीति भावः। नन्वेवं शक्तिसिद्धावपि तस्याः शक्तेः पदार्थान्तरत्वं कथं स्व्रीक्रियते इति चेन्न। निश्चितेषु पदार्थेषु तस्या अन्तर्भावेन सुतरातिरिक्तत्वसिद्धेः। तथाहि--शक्तिर्न द्रव्यात्मिका, तस्या गुणादिवृत्तित्वात्। अत एव न गुणात्मिका, नापि कर्मात्मिका वा गुणादिवृत्तित्वात्। न च सामान्याद्यन्यतमरूपा उत्पत्तिमत्वे सति विनाशित्वात्। यद्यपि मणिसमवधानकाले दाहजनकीभूतवन्हेरेव नाशाभ्युपगमात् न दाहोत्पादः, अतिरिक्तशक्तेः कल्पनापेक्षया मणिसमवधानकाले क्लृप्तायाः वह्निनाशकल्पनाया एव न्याय्यत्वादिति न्यायेन इदमेव सुकरं समाधानम्। तथापि वस्तुनो नाशकल्पनायां गौरवेण एतदपहाय निष्कृष्टं समाधानमाह गोवर्धनसुधीर्यन्मणेः प्रतिबन्धकत्वेन प्रतिबन्धकाभावस्य कारणत्वमिति न्यायेन मण्यभावस्य कारणत्वस्वीकारेणैव निर्वाहे मणिसमवधाना समवधानाभ्यामनन्तशक्ति तत् प्रागभावतद्ध्वंसकल्पनाया अनौचित्येन वक्तुमशक्यादन्याय्यत्वाच्च शक्तेर्न पदार्थान्तरत्वमति भावः। 
		
		लाक्षणिकापभ्रंशादिशब्दानां वाचकत्वखण्डनम् 

	गङ्गादिपदानां लक्ष्यार्थतीरादिबोधकत्वं स्वीकृतं न्यायनये ईश्वरेच्छायाः सन्मात्रविषयकत्वेन "गङ्गापदं तीरं बोधयतु" इत्याकारकेश्वरेच्छायाः स्वीकार्यत्वाद्, ईश्वरेच्छैव न्यायमते शक्तिरिति गङ्गादिपदानां तीरादिबोध्यार्थवाचकत्वापत्तिः स्यात्। एवं गाछगगरी इत्यादि अपभ्रंशशब्दानामपि वृक्ष-मत्स्य-घटादिरूपार्थ वाचकत्वापत्तिः स्यात्, अत्रापि "गाछपदं वृक्षं बोधयतु" म "माछपदं मत्स्यं बोधयतु" तथा "गगरीपदं घटं बोधयतु" इत्याकारिकाया ईश्वरेच्छायाः स्वीकार्यत्वादित्याशङ्कायाः समाधानमाह ईश्वरेच्छा द्विविधा वर्तते एका विशिष्टवैशिष्ट्यावगाहिनी, अपरा च शद्धबोधविषया विशकलिता इत्यर्थः। आद्या यथा--"घटपदं घटत्वावच्छिन्नं बोधयतु" इत्याकारिकायैव इच्छया वाच्यवाचकव्यवहारे जायते, एतस्माद् व्यवहाराद् घटस्य वाच्यत्वं घटशब्दस्य च वाचकत्वमायाति। द्वितीया यथा--"गङ्गापदं बोधयतु" "तीरो बोधविषयो भवतु" इत्याकारिकैव विशकलिता इच्छा स्वीकृता वर्तते, तथा च "गङ्गा" "पदं तीरं बोधयतु" किं वा "तीरं गङ्गापदजन्यबोधविषयो भवतु" एवं "गगरीपदं घटं बोधयतु" "घटो वा गगरीपदज्नयबोधविषयो भवतु" इत्याकारिकाया ईश्वरेच्छाया अभावान्न गङ्गादिपदस्य लक्ष्यार्थतीरादिवाचकत्वापत्तिः, न वा गाछ-माछ-गगरीत्यादि अपभ्रंशशब्दानां वाचकत्वापत्तिः। 
	यद्यपि "गङ्गायां घोषः" तीरे गङ्गापादजन्यबोधविषयत्वमस्ति तथापि तीरांशे शुद्धबोधविषयतात्वेनैव रूपेण गङ्गापदजन्यविषयत्वरूपम्, यतो हि तीरगङ्गापदजन्यबोधविषयो भवति" इत्याकारिकाया अखण्ड भगवदिच्छाया अस्वीकरात्। अत्र गङ्गा पदजन्यबोधविषयतात्वेन रूपेण बोधविषयत्वप्रकारकत्वमीश्वरेच्छायां न स्वीक्रियते, अतो न गङ्गापदस्य तीरावाचकत्वापत्तिरस्तीति विभावनीयम्। यत्र अखण्डतत्पदजन्यबोधविषयतात्वाच्छिन्नप्रकारतानिरूपितविशेष्यता यस्मिन्नर्थे भासते तत्रैव तादृशार्थवाचकत्वं तत् पदस्य स्वीक्रियते। अत्र च "बोधा गङ्गापदजन्यो भवतु "तीरं च बोधविषयो भवतु" इत्याकारिकाया एवं विशकलिताया भगवदिच्छायाः स्वीकारान्न तीरवाचकत्वापत्तिर्गङ्गापदस्य, न वा गगरीत्याद्यपभ्रंशशब्दानां घटरूपार्थवाचकत्वापत्तिरप्यस्तीत्यपि बोध्यम्। "तीरं गङ्गापदजन्यबोधविषयो भवतु" इत्याकारिकाखण्डभगवदिच्छाया अस्वीकारेsपि भगवदिच्छायाः सर्वं सर्वविषयकत्वस्य व्याघातो नैव भवितुमर्हति, यतो हि पूर्वोक्तायाः खण्डश ईश्वरेच्छायाः स्वीकार पक्षेsपि तीरे बोधविषयत्वं, बोधे च गङ्गापदजन्यत्वमवगाहितमेव वर्तते तर्हि किमनुरोधेन भगवदिच्छायाः सर्वविषयकत्वव्याघातः स्यात्। 
	तदुक्तं गदाधरेण---
	"इदं तु तत्त्वम्--तीरादौ गङ्गापदजन्यबोधविषयत्वसत्त्वेsपि तदंशे शुद्धबोधविषयतात्वादिनौ तादृशविषयत्वादिप्रकारत्वमीश्वरेच्छाया उपगम्यते न तु गङ्गापदजन्यबोधविषयतात्वादिनापि तत्प्रकारकत्वं मानाभावात्। तदनभ्युपगमेsपि तस्याः सर्वविषयकत्वाव्याघातात्"--(शक्तिवादः)
	ननु यदि "तीरं बोधविषयो भवतु" इत्याकारिकैश्वरेच्छा उपगम्यते तदा गङ्गापदस्य तीरवाचकत्वापत्तिस्तु नास्ति, तावतापि भगवदिच्छायास्तीरादेः गङ्गापदजन्यबोधविषयकत्वाभावेन बोधांशे गङ्गापदज्यत्वाsवगाहित्वाभावेन च सर्वविषयकत्वव्याघातस्तु स्यादेव। यदि च बोधांशे गङ्गापदजन्यत्वमवगाहितुं भवता "तीरं गङ्गापदजन्यबोधविषयो भवतु" इत्याकारिका ईश्वरेच्छा स्वीक्रियते, तामीश्वरेच्छामादायैव च तीरांशे गङ्गापदजन्यत्वमुपपाद्यते तावता च गंगापदस्य तीरवाचकत्वापत्तिः स्यादिति उभयतः पाशारज्जुरित्याशङ्कां समाधत्ते--न च यथा सति बोधांशे गङ्गापदजन्यत्वानवगाहितया सर्वविषयाकत्वानुपपत्तिः स्यादिति वाच्यम्। प्रागुक्तप्रकारेण द्विविध्यविशकलितेच्छास्वीकारेण "गङ्गापदजन्योबोधौ भवतु" इत्याकारकेच्छाया अङ्गीकृतत्वात् बोधांशे गङ्गापदजन्यत्वावगाहनमपि जातमेवेति भगवदिच्छायाः सर्वविषयकत्वव्याघातोsपि नास्ति, तीरादिवाचकत्वाचकत्वपत्तिरपि नास्ति, एवमपभ्रंशादि शब्दानां वाचकत्वापत्तिस्तु प्रागेव दूरापास्तेsति भावः। तथा च तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताघटकतया गङ्गापदजन्यत्वानवगाहित्वेsपि बोधांशे स्वातन्त्र्येण गङ्गापदजन्यबोधविषयतात्वावगाहित्वोपगमात् बोधदोष इत्यर्थः। एवञ्च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन ईश्वरेच्छावत्त्वस्य तत्पदशक्यतारूपतया, एवं भगवदिच्छानिरूपिता या तत्पदजन्यबोझविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता तादृशविशेष्यतावत्त्वमेव तत् पदशक्यत्वमिति घटादिनामेव शक्तपदानां घटादिवाचकत्वं, घटाद्यर्थानाज्वघटादिपदवाच्यत्वं सिद्ध्यति, न लाक्षणिकपदानां, नापि अपभ्रंशादिशब्दानां वाचकत्वमायाति, अतश्च न तेषां वाचकत्वापत्तिरित्यर्थः। 
	यद्यपि घटपदजन्यबोधविषयत्व "घटमानय" इत्यत्र यथा घटस्य वर्तते तथा घटान्वितकर्मत्वस्य एवं तदन्वितानयनस्य कर्मता घटयोः संसर्गस्य आधेयत्वादेश्चाsप्यस्ति, तेषामप्येतादृशवाक्यजन्यशाब्दबोधे भासमानत्वात्, अतः घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतावत्त्वस्य कर्मत्वादीनामपि सत्त्वेन घटादिपदवाच्यत्वं स्यादेव। तथापि "कर्मत्वादयो घटपदजन्यबोधविषयतावन्तो भवन्तु, "बोधश्च घटपदजन्यो भवतु" इत्याकारकं विशकलितमिच्छाद्वयमेव स्वीक्रियते। एवञ्च "घटमानय" इत्यत्र घटपदजन्यत्वस्य प्रागुक्तदिशा कर्मत्वादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकतयाsनवगाहनाद्, अखण्डघटपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः कर्मत्वादौ अभावाच्च न कर्मत्वादीनां कर्मत्वादिवाचकत्वापत्तिश्चेति विभावनीयम्।
	तदुक्तं श्रीगदाधरेण---
	उक्तरीत्यैव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्वाsनयनादेर्घटादिसंसर्गस्य च तादृशबोधविषयत्वप्रकारकेश्वरेच्छाविषयत्वेsति तादृशघटादिपदावाच्यत्वमुपपादनीयम्" शक्तिवादः।
	
		शक्तिग्रहश्चकीदृशैः कतिभिश्चकारणैर्भवति?
	अयं च शक्तिग्रहात्मा विषयः श्रीविश्वनाथपञ्चाननेनाष्टभिः कारणैर्विनिरूपितः। तदुक्तं--
	शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च। 
	वाक्यस्यशेषाद् विभृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।।
			---भाषापरिच्छेदे
	शक्तिग्राहकाणि--शक्तिनिश्चायकानि प्रमाणानि प्रदर्शयन्तः खलु तानि विशदं विवेचयामः। कस्य पदस्य कस्मिन्नर्थे शक्तिरित्येतस्य विषयस्य निश्चयार्थमेव समस्तैर्दार्शनिकैः शास्त्रकारैश्च अष्टविधप्रमाणानि स्वीकृतानि। एभिरेव प्रमाणै अर्थेषु शब्दस्य शक्तिनिश्चयो जायते। स च निश्चयः कथं जायत उपदर्शितप्रमाणैस्तदाह---
	व्याकरणेन शक्तिग्रहः--धातु-प्रकृति-प्रत्ययादीनां शक्तिग्रहे व्याकरणशास्त्रतो जायते। यद्यपि प्रकृतिपदेनैव धातोरपि ग्रहणं भवितुमर्हति पृथग्धातुग्रहणं व्यर्थमेव प्रतिभाति तथापि स्पष्टार्थमेव तदुक्तम्। जगदीशेनाप्युक्तम्---
	निरुक्ता प्रकृतिर्द्वेधा नाम-धातुप्रभेदतः। 
	यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते।।
जगदीशेनैव धातोर्लक्षणमपि प्रोक्तम्--तथाहि---
	यो यत्स्वार्थस्योत्तरस्थतृजर्थे बोधनक्षमः। 
	स तादृशार्थकः शब्दो धातुस्त्रिविध ईरितः।।
	अथवा यः सुबर्थे निजार्थस्य स्वान्ते कृच्चिन्तनं विना। 
	यादृशस्यान्वयाहेतुः स वा धातुस्तदर्थकः।। 
तत्रैव प्रातिपदिकलक्षणमप्युक्तम्---
	येन स्वीययदर्थस्य मुख्यतः प्रतिपादने। 
	स्वोत्तरप्रथमाsपेक्ष्या तन्नाम स्यात्तदर्थकम्।। 
प्रत्ययलक्षणमपि तत्रैवोक्तम्---
	यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान्। 
	स तादृशार्थे शब्दः स्यात् प्रत्ययोsसौ चतुर्विधः।। 
 भू सत्तायामित्यादिव्याकरणाद् धातूनां तत्तदर्थे शक्तिग्रहः। धातुस्त्रिविधः, तदुक्तम्--
	मूलधातुर्ग्रहणोक्तोsसौ सौत्रः सूत्रैकदर्शिनः। 
	योगलभ्यार्थको धातुः प्रत्ययान्तः प्रकीर्त्तितः।।
			मुक्तावली--विलासिनी
	पाचक-पाठकादिप्रातिपदिकानां शक्तिग्रहो व्याकरणशास्त्रतो भवति। "पच्" धातोः पाकार्थकत्वस्य, तदुत्तरकृत्प्रत्ययस्य कर्तृत्वार्थकत्वस्य च तत्र प्रतिपादनात्। "वर्तमाने लट्" इत्यादिव्याकरणात् प्रत्ययानां शक्तिग्रहो भवति तत्तदर्थेषु। प्रत्ययश्चतुर्विधः प्रत्ययस्य  चातुर्विध्यमपि तत्रैवोक्तम्---
	विभक्तिश्चैव धात्वंशस्तद्धितः कृदिति क्रमात्। 
	चतुर्धा प्रत्ययः प्रोक्तः कादिभिःपञ्चधाsथवा।।
			मु०--विलासिनी
	विभक्तिश्च सुप्तिङ्भेदेन द्विविधा---
	संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः। 
	सा विभक्तिर्द्विधा प्रोक्ता सुप्तिङौ चेति भेदतः।। 
			मु०--विलासिनी
	सोsयमित्त्थंप्रकारेण धातु-प्रकृति-प्रत्ययादीनां शक्तिनिश्चयस्तत्तदर्थेषु व्याकरणाज्जायते। प्रत्ययादीनामित्यादिना निपातग्रहणं क्रियते। 
	परन्तु स च शक्तिग्रहः क्वचित् सति बाधके त्यज्यते। यथा--चैत्रः पचतीत्यादौ वैयाकरणैराख्यातस्य कर्तरि शक्तिरुच्यते। चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याभेदान्वयः। पाककर्त्ता चैत्र इत्यन्वयबोधः प्रतीयते वैयाकरणानां मते। 
	इदं च वैयाकरणानां मतं गौरवदोषभयेन अस्माभिर्नैयायकैस्त्यज्यते। यतो हि वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते। कर्त्तुःशक्यत्ते कर्तृत्वं शक्यतावच्छेदकं स्यात्, कर्तृत्वं च कृतिरेव, प्राणिनामानन्त्यात् तेषां कृतयोsपि अनन्ता एव, अनित्याश्चापि वर्तन्ते, अनित्यस्य आनन्त्ययुक्तस्य च शक्यतावच्छेदकत्वमपेक्ष्य नैयायिकैराख्यातस्य कृतौ शक्तिः स्वीक्रियते लाघवात्। कृतेः शक्यते कृतित्वं शक्यतावच्छेदकं स्यात्। कृतित्वस्य जातित्वेन नित्यत्वमेकत्वं च वर्तते। अतः नित्यस्य एकस्य च शक्यतावच्छेदकत्वमपेक्ष्य अनित्यस्य अनन्तस्य च शक्यतावच्छेदकत्वे सर्वथा गौरवमेव वर्त्तत इति विभावनीयम्।
	अन्यच्च, अस्ति अयं नियमः सार्वत्रिकः, यद् अनुल्लिख्यमान जातेरेव स्वरूपतो मानं स्वीक्रियते, अतः कृतेः स्वरूपतो शक्यतावच्छेदकत्वासंभवेन कृतित्वविशिष्टायाः कृतेरेव शक्यतावच्छेदकत्वं वाच्यम्। अपि च "द्रव्य-गुण-कर्मणां निरवच्छिन्नप्रकारत्वानभ्युपगमात्" इति नियमानुसारतोsपि कृतिनिष्ठा प्रकारता कृतित्वावच्छिन्ना वाच्या, एतेन कृतित्वविशिष्टानामनन्तकृतीनां शक्यतावच्छेदकत्वे गौरवं सुतरां सुस्पष्टमेवेति भावः। एवं च नैयायिकानां मते "चैत्रः पचति" इत्यत्र "पच्" धात्वर्थपाकस्य अनुकूलत्वसम्बन्धेन आख्यातार्थकृतेश्च समवायसम्बन्धेन कर्त्तरि (चैत्र) अन्वयः तथा च "पाकानुकूलकृतिमाँश्चैत्रः" इत्यन्वयबोधो जायते। अत्र च कृतित्वस्य शक्यतावच्छेदकत्वे लाघवम्। लाघवमूलक एव चास्ति अयं नियमः---संभवति लघौ धर्मे गुरौ तदभावादिति।
	अपि च नैयायिकानां मते चैत्रादौ आख्यातार्थकृतिसमवायसम्बन्धेन प्रकारीभूय भासते। वैयाकरणानां मते तु आख्यातस्य कर्त्तुरभेदसम्बन्धेन प्रथमान्तार्थे चैत्रेsन्वयः। तत्र वैयाकरणा एवं पृच्छ्यन्तेsस्माभिः यद् अभेदस्य संसर्गतैव नास्ति यावद् भवतां मते, तावद् अभेदसम्बन्धेन कथं तत्रान्वयः स्यात्। इत्येतस्मात् कारणादि नास्ति वैयाकरणानां सिद्धान्तः सर्वथा समादरणीयः। अपि तु नैयायिकानां मतमेव साधीयः। एतन्मते च धात्वर्थविशेष्यकबोधस्य सर्वत्रानभ्युपगमेन प्रथमान्तार्थविशेष्यकबोधस्यैव स्वीकरणीयतया कृतिप्रकारकचैत्रादिविशेष्यकबोधो नानुपपन्नः। 
	एवं ग्रामं गच्छति चैत्र इत्यादौ "कर्त्तुरीप्सिततमं कर्म" इति सूत्रेण ग्रामस्य कर्मत्वं विधीयते। क्रियाजन्यफलाश्रयत्वप्रकारतानिरूपितकर्तृसमवेतेच्छीयविशेष्यतावान् कर्मसंज्ञ इति सूत्रार्थः। एवं च क्रियाजन्यफलाश्रयो ग्रामो भवतु इतीच्छीयकर्त्तृवृत्तिक्रियाजन्यफलाश्रयत्वप्रकारतानिरूपितविशेष्यताया ग्रामे सत्त्वाद् ग्रामस्य कर्मसंज्ञा भवति। ततश्च कर्मणि द्वितीयेत्यनुशासनेन कर्मत्वरूपेsर्थे द्वितीया भवति। कर्मत्वं च उत्तरदेशसंयोगादिरूपफलस्वरूपमेव। तत्र च कर्मत्वार्थे प्रकृत्यर्थस्य ग्रामस्य आधेयतासम्बन्धेनान्वयः। तस्य च अनुकूलत्वसम्बन्धेन गम् धात्वर्थे व्यापारेsन्वयः। तस्य चानुकूलत्वसम्बन्धेन कृतावन्वयः। कृतिश्चाख्यातार्थः, तस्याश्चैत्रेsन्वयः। एवं च "ग्रामं गच्छति चैत्रः" इत्यत्र ग्रामवृत्तिसंयोगानुकूलव्यापारानुकूलकृतिमांश्चैत्र इत्यन्वयबोधो निष्पन्नो भवतीति भावः। 
	"चैत्रेण गम्यते ग्रामः" इत्यत्र तृतीयार्थः कृतिः, तत्र च कृतौ आधेयताया चैत्रस्यान्वयः। तस्याश्च जन्यतासम्बन्धेन धात्वर्थे व्यापारेsन्वयः, धात्वर्थव्यापारस्य च जन्यतासम्बन्धेन आख्यातार्थे फलेsन्वयः। तस्य च आश्रयतासम्बन्धेन ग्रामेsन्वयः। एवं च चैत्रकृतिजन्यव्यापारजन्यसंयोगाश्रयो ग्राम इत्यन्वयबोधो जायत इति न किञ्चिदपि अनुपपन्नमिति भावः। 
	अत्रेदं विचारणीयम्--यत् प्राचां मते धातोर्व्यापारवाचित्वम्। फलविशेषश्च द्वितीयार्थः। नवीनानां नये च फलावच्छिन्नव्यापावाचित्वं धातोर्वर्तते। आधेयत्वं कर्म प्रत्ययार्थः। शाब्दबोधस्तु पूर्वमुक्त एव। 
		
		अत्र प्रसङ्गसंगतिवशाद् विशेषविचारः 
	"कर्तुरीप्सिततमं कर्मेsति" सूत्रस्य कर्त्तुः स्वव्यापारजन्यफलाश्रयतया यदीप्सितम् "यदन्त्याभिलाषविषयः" तत् कारकं कर्मसंज्ञं स्यादित्यर्थः। "वृक्षात् पर्णंं पतती"त्यादौ च वृक्षस्य पतनक्रियाजन्यविभागरूपफलाश्रयत्वेन कर्मत्वप्रसक्त्या कर्मणि द्वितीयेत्यस्य प्राप्तेः। यदि च---
	कर्त्तुरीप्सिततमं कर्मेत्येवास्तु सूत्रम् किं "तमब्ग्रहणेन, वृक्षादेरीप्सितत्वाभावेनैव कर्मसंज्ञानिराकरणात् इति चेत् विप्राय गां ददातीत्यत्र स्वस्वत्वध्वंसविशिष्टपरस्वत्त्वानुकूलेच्छा "दा" धात्वर्थः, एवं चोक्तेच्छारूपधात्वर्थजन्यस्वत्वस्य निरूपकतासम्बन्धेन विप्रे सत्त्वाद् विप्रे गां ददातीति प्रयोगापत्तिः, तमब्ग्रहणे तु विप्रस्येप्सितत्वेsपि ईप्सिततमत्वं नास्ति इति कर्मत्वप्रसक्तर्नास्ति इति न द्वितीयापत्तिः। 
	न च "ग्रामं गच्छन् तृणं स्पृशति" इत्यादौ तृणपदोत्तरं द्वितीयानुपपत्तिः स्यात्, तस्येप्सिततमत्वाभावादिति वाच्यम्। तथा युक्तं चानीप्सितमिति सूत्रेण तृणस्य कर्मसंज्ञाविधानात्। ईप्सिततमवत्, अनीप्सितमपि क्रियाजन्यफलाश्रयः कारकं कर्मसंज्ञं स्यादिति सूत्रान्वयः। अत एव ईप्सिततमानीप्सितसाधारणक्रियाजन्यफलशालित्वमिति तु नैयायिकाः। 
	"चैत्रो ब्राह्मणाय गां ददाती"त्यत्र द्वितीयाया आधेयत्वमर्थः, तस्य च स्वस्वत्वेsन्वयः। स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूला इच्छा धात्वर्थः निरूपितत्वं चतुर्थ्यर्थः, तस्य द्वितीयस्वत्वेsन्वयः, तथा च गोवृत्तिस्वत्वध्वंसविशिष्टब्राह्मणनिरूपतस्वत्वानुकूलेच्छाश्रयश्चैत्र इति बोधः। स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिका इच्छा "दा" धात्वर्थ इति मते तु स्वस्वत्वध्वंसरूपफलाश्रयत्वाद् गोः कर्मता। बोधश्च पूर्ववदेव बोध्य इति भावः। 
	तण्डुल पचतीत्यादौ च रूपपरावृत्तिजनकतेजः संयोगो धात्वर्थः। रूपपरावृत्तिजनकतेजः संयोगो धात्वर्थः। रूपपरावृत्तिफले च तण्डुलवृत्तित्वस्यान्वयः। तथा च तण्डुलवृत्तिरूपपरावृत्तिजनकतेजः संयोगानुकूलकृतिमानिति बोधो जायते। अवयविनि पाकानभ्युपग्तृवैशेषिकमते तण्डुलपदस्य तदीयपरमाणुषु लक्षणां विधाय पूर्ववद् बोध उपपादनीयः। 
	ओदनं भुङ्क्ते इत्यादौ च गलविलाधःसंयोगावच्छिन्नक्रियानुकूलव्यापारो धात्वर्थः। तादृशक्रियायामोदनवृत्तित्वस्यान्वयः। तथा च ओदनवृत्तिगलविलाधःसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमान् इति बोधः संपन्नः। 
	चैत्रेण तण्डुला ओदनं पच्यन्ते इत्यादिस्थले च चैत्रसमवेतकृतिजन्योदनवृत्तिसंयोगजन्यरूपपरावृत्तिमन्तस्तण्डुला इत्याकारको बोधः। 'चैत्रस्तण्डुलानोदनं पचती' त्यत्र च प्रधानकर्मोदनपदोत्तरद्वितीयार्थाधेयत्वस्य तादृशसंयोगेsन्वयः। एवं च तण्डुलवृत्तिरूपपरावृत्तिजनकौदनवृत्तितेजःसंयोगानुकूलकृतिमानिति बोधः। 
	गुरुं धर्मं पृच्छतीत्यत्र च जिज्ञासाविषयकज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेः धातोरर्थः। गुरुपदोत्तरद्वितीयार्थाधेयत्वस्य जिज्ञासाविषयकज्ञानेsन्वयः, धर्मपदोत्तरद्वितीयार्थविषयत्वस्य च शब्देsन्वयः, तथा च गुरुवृत्तिस्वीयजिज्ञासाविषयकज्ञानोद्देश्यकप्रवृत्त्यधीनधर्मविषयशब्दानुकूलकृतिमानिति बोधः जायते। 
	"गुरुधर्म पृच्छ्यते" इत्यत्र च शिष्यस बाे गोस गल पब् पुपमवेतकृतिजन्यधर्मविषयकप्रवृत्त्युद्देश्यस्वीयजिज्ञासाविषयकज्ञानवान् गुरुरिति बोधः। 
	शिष्यं धर्मं ब्रूते इत्यत्र च ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दो धात्वर्थः। ज्ञाने शिष्यवृत्तित्वस्य धर्मविषयकत्वस्य च शब्देsन्वयः। शिष्यवृत्तिज्ञानोद्देश्यकधर्मविषयकशब्दप्रयोगानुकूल-कृतिमानिति शाब्दबोधो जायते। 
	"शिष्यं वेदं पाठयति" इत्यत्र कण्ठतालुसंयोगानुकूलव्यापारोधात्वर्थः। शिष्यपदोत्तरद्वितीयार्थकृतेः--वेदपदोत्तरद्वितीयार्थजनकत्वस्य संयोगेsन्वयः। तथा च शिष्यवृत्तिजन्यवेदजनककण्ठताल्वभिघातानुकूलव्यापारनिर्वाहकव्यापाराश्रयो गुरुरित्याकारकः शाब्दबोधः। 
	एवमेव "चैत्रो ब्राह्मणमन्नं भोजयति" इत्यत्रापि ब्राह्मणपदोत्तरद्वितीयार्थकृतेर्जन्यतासम्बन्धेन संयोगेsन्वयः। अन्नपदोत्तरद्वितीयार्थाधेयत्वस्यापि तत्रैव संयोगेsन्वयः। गलविलाधः संयोगानुकूलो व्यापारो धात्वर्थः। तथा च ब्राह्मणवृत्तिकृतिजन्यान्नवृत्तिगलविलाधः संयोगानुकूलव्यापारनिर्वाहकव्यापाराश्रयश्चैत्र" इति बोधः। "दण्डं विना न घट उत्पद्यते" इत्यत्र द्वितीयार्थप्रतियोगित्वस्य विना शब्दार्थैsभावेsन्वयः। तस्य च प्रयोज्यतया नञर्थाभावेsन्वयः, तस्य प्रतियोगितया उत्पत्तावन्वयः। एवं च दण्डनिष्ठप्रतियोगितानिरूपकाभावप्रयोज्याभावप्रतियोग्युत्पत्त्याश्रयो घट इति शाब्दबोधः। 
	"रासभं विना घट उत्पद्यते" इत्यादौ च विनापदार्थाभावस्योत्पत्तौ समानकालीनत्वसम्बन्धेनान्वयः। एवं चात्र रासभाभावसमानकालीनोत्पत्त्याश्रयो घट इति बोधो भवतीति न किञ्चिदप्यनुपपन्नम्। 
	"कृष्णानवम्यामारभ्य यावच्छुक्लदशमीं पूजयति" इत्यत्र च "यावत्" पदार्थः प्रागभावः, द्वितीयार्थः प्रतियोगित्वम्, तत्र प्रकृत्यर्थदशम्या आधेयतयाsन्वयः। प्रतियोगित्वस्य च प्रागभावेsन्वयः। तावता दशमीप्रतियोगिकप्रागभावलाभः। तस्य कृष्णनवमी प्रागभावाधिकरणभेदविशिष्टकालिकसम्बन्धावच्छिन्नस्वाधिकरणतावत्तिथिनिष्ठभेद-प्रतियोगितावच्छेदकतानवच्छेदकपूजाविशेषत्ववत्त्वसंबन्धेन पूजायामन्वयः। कृष्णनवम्यामित्यस्य कृष्णनवमीवृत्तित्वमर्थः। "आरभ्य" इत्यत्र धात्वर्थः पूजाङ्गभूतः संकल्पः। ल्यबर्थः पूर्वकालः। तथा च कृष्णनवमीवृत्तिसंकल्पपूर्विका शुक्लदशमीप्रागभावनिरूपित-कृष्णनवमीप्रागभावाधिकरणभेदविशिष्टकालिकसम्बन्धा-वच्छिन्नस्वाधिकरणतावतिथिनिष्ठभेदप्रतियागितानवच्छेदकपूजानुकूलकृतिमानिति शाब्दबोधः संपद्यते। 
	"कार्त्तिकमारभ्य यावच्चैत्रं शीतं भवति" इत्यत्र कार्तिकाधित्वं द्वितायान्तार्थः, "आरभ्य" इत्यस्य ल्यबन्तस्य पूर्वोत्तरकालत्वमर्थः, "चैत्रम्" इति द्वितीयान्तस्य चैत्रावधित्वमर्थः, यावच्छब्दस्योत्तरकालपूर्वकालमर्थः। कार्तिकवृत्त्यवधितानिरूपको यः पूर्वकालः "आश्विनपूर्णिमा" तदुत्तरकात्वं कार्तिकशुक्लप्रतिपदारभ्य चैत्रपूर्णिमापर्यन्तं तद्विशिष्टं यञ्चैत्रवृत्त्यवधितानिरूपकोत्तरकाल वैशाखकृष्णप्रतिपत्पूर्वकालत्वं तद्व्यापकभवनाश्रयः शीतम् इति बोधो जायते। 
	एवंविधप्रतदर्शितरीत्या धातु-प्रकृति-प्रत्ययादीनां शक्तिग्रहो व्याकरणादेव जायत इति सर्वं सुस्थिरं संपन्नं न वर्तते। 
	परन्तु अत्रेदमाशङ्क्यते वैयाकरणैर्यत् "पचति" इत्यत्र "तिप्" इति आख्यातेन कर्तुरनभिधानात् कृतेरेव आख्यातवाच्यत्वे चैत्रः पचतीत्यादिवाक्यघटक "चैत्र" पदोत्तरम् "अनभिहिते" इत्यधिकारसूत्रानन्तपठितेन "कर्त्तृकरणयोस्तृतीया" इति सूत्रेण तृतीया स्यात्, आख्यातेन कर्त्रनभिधानस्थले कर्त्तृबोधनार्थं तृतीयाविधानस्य नियमात्। प्रकृते आख्यातेन कृतेरेवाभिधीयमानतया कर्त्तृरनभिधानात् तृतीयापत्त्या "चैत्रेण" इत्यव प्रयोगः स्यात् न तु चैत्रः पचति इति प्रयोगः कदापि भवितुमर्हदिति चेन्न। आख्यातपदप्रयोज्याख्यातार्थसंख्याप्रकारककर्त्तृविशेष्यकबोधाभावरूपस्य कर्त्तृसंख्यानभिधानस्य तृतीयायां प्रयोजकत्वात्। तथा च "लः कर्मणि च" इत्यादिसूत्रस्य लकाराः "सकर्मकधातुसमभिव्याहृताः" "कर्त्तृगतसंख्यावाचकाः" कर्त्तृगतसंख्यावाचकाः कर्मगतसंख्यावाचकाश्च स्युरित्यर्थः। एवं च "कर्त्तृकरणयोस्तृतीया" इति सूत्रस्य आख्यातेन कर्त्तृगतसंख्यानभिधाने कर्त्तृवाचकपदोत्तरं तृतीया भवतीत्येव तात्पर्यमस्तीति भावः। 
	प्रकृते च आख्यातेन कर्त्तृगत "संख्याsभिधानात्" संख्याबोधार्थम् अनभिहिताधिकारीयकर्तृकरणयोस्तृतीया इति सूत्रस्याप्रवृत्त्या न चैत्रेण पचतीति प्रयोगापत्तिरिति भावः। "चैत्रस्तण्डुलं पचति" इत्यत्र चैत्रगतसंख्यैवाख्यातेन अभिधीयते न तु तण्डुलादिगता संख्या। अन्यथा चैत्रेण पच्यते तण्डुल इत्यत्रापि तृतीया न स्यात्, तत्रापि चैत्रे आख्यातार्थसंख्याभिधानसम्भवादित्यतः कर्त्तृगतसंख्याभिधाने प्रमाणमाह--संख्याभिधानयोग्यश्च कर्मत्वाद्यनवरूद्धः प्रथमान्तपदोपस्थाप्यः। कर्मत्वाद्यनवरुद्धत्वञ्च इतरविशेषणत्वेन तात्पर्याविषयत्वम्, न तु कर्मत्वाद्यनन्वितत्वम् तथा सति चैत्रस्तण्डुलः पचति, चैत्रः काष्ठः पचति इत्यादौ तादृशसंख्याsन्वयः स्यात्। 
	
		उपमानाच्छक्तिग्रहो निरूप्यते 
	अरण्यं प्रविष्टस्य कस्यचिद् ग्रामीणस्य चक्षुः सन्निकर्षादिना अयं गोसदृशः इति प्रत्यक्षसम्भवेsपि "गोसदृशो गवयपदवाच्यः" इति स्मरणस्यासम्भवात् अनुभूतस्यैव स्मरणात् इति शाब्दबोधात्मकमनुभवं अनुभूतस्यैव स्मरणात्  इति शाब्दबोधात्मकमनुभवं दर्शयति यत्र केनचिदारण्यकेन "गवयः कीदृशो भवति" ग्रीमीणस्य इत्याकारके प्रश्ने जाते सति ग्रामीणायोक्तं यत् "गो सदृशो गवयपदवाच्यः" इति। पश्चाद् अर्थाद् आरण्यकोक्तवाक्यश्रवणजन्यवाक्यार्थबोधात्मकानुभवोत्तरं ग्रामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र ग्रामीणस्य गोसादृश्यदर्शनं यज्जातं तदेवोपमितिकरणम्। तदनन्तरं गोसदृशो गवयपदवाच्य इति अतिदेशवाक्यार्थस्मरणं संयोगानन्तरं योग्यव्यक्तिवृत्तितया गवत्वजातेरपि निश्चयात् तत्र गवयत्वावच्छिन्नधर्मिक गोपदवाच्यत्वप्रकारकगवयो गवयपदवाच्य इत्याकारकं यज्ज्ञानं जायते तदेवोपमितिः। एवकारेण गोसदृशो गवयपदवाच्य इति ज्ञानस्योपमितित्वव्यवच्छेदः। अन्यथा तादृशज्ञानस्य गोसदृशो गवयपदवाच्य इति अतिदेशवाक्यज्ञानाधीनत्वेन शाब्दबोधरूपतया उपमितेः प्रमित्यन्तरत्वानुपपत्तेः गवयो-गवयपदवाच्य इति ज्ञानस्य च गवयपदजन्यत्वविशिष्टोपस्थितिं विना शाब्दबोधरूपत्वासंभवात्। प्रकृतवाक्ये सदृशपदस्यैव सत्त्वात्। न च प्रत्यक्षेण गोसादृश्यस्य गवयत्वस्य वा उपस्थितौ गवयत्वावच्छेदेनैव कथं गवयपदवाच्यत्वोपपत्तिः, न तु सादृश्यावच्छेदेनेति वाच्यम्। उभयोपस्थितेस्तुल्यत्वेsपि गवयत्वजात्यपेक्षया गोसादृश्ये गौरवज्ञानेन गोसादृश्यावच्छेदेन गवयपदवाच्यत्वोपमितेरनुदयात्, अतो गवयो गवयपदवाच्यः इति ज्ञानमेवोपमितिः, न तु अयं गवयपदवाच्यः इत्याकारकस्य ज्ञानस्योपमितित्वं स्वीक्रियते, तथा सति इदन्त्ववच्छिन्ने शक्तिग्रहेsपि गवयान्तरे शक्तिग्रहा भावप्रसंगाद् इति तु तत्त्वम्। 
	एवं वैधर्म्यज्ञानादपि उपमितिः स्वीक्रियते। यथा "धिक्करभमतिदीर्घग्रीवं कठोरकण्टकाशिनमपसदं पशूनाम्"इति वाक्याद् अतिदीर्घग्रीवत्वादिपश्वन्तरवैधर्म्यज्ञानादुष्ट्रे करभपदवाच्यताग्रहः। एवं कार्यकारणभावनिश्चयरूपापि उपमितिः स्विक्रियते। यथा--"मुद्गपर्णसदृशौषधिर्ज्वरहरा"  इति वैद्यवाक्यं श्रुत्वा तदर्थबोधानन्तरम् इयमौषधिपर्णसदृशी इति प्रत्यक्षम् ,अतिदेशवाक्यार्थस्मरणोन्तरम् "इयं ज्वरहरा" इत्याकारककार्यकारणभावज्ञानमपि उपमितिः। 
	तथा च गवयो गवयपदवाच्य इत्याकारकवाक्यरूपशक्तेर्ज्ञामुपमानाज्जायते इति भावः। 
	
		कोशादपि शक्तिग्रहः 
	कोशादपि पदनिरूपिताया अर्थनिष्ठायाः शक्तेर्निश्चयो जायते। यथा "अप्येकदन्तहेरम्बोदरगजाननाः" इति अयं कोशः--एकदन्त-हेरम्ब-लम्बोदर-गजानन शब्दानां "गणेश जी" रूपेsर्थे शक्तिं निर्धारितम्। तत्रापि पूर्ववत् सति गौरवज्ञानादिरूपबाधके त्यज्यते। यथा नीलादिपदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोशेन "गुणे शुक्लादयः पुंसि गुणिलिङ्गं तद्वति" इत्यादि कोशेन व्युत्पादिता। तथा च गुणत्वस्योद्देश्यावच्छेदकत्वस्थले एव तेषां पुंस्त्वं भवतीति ज्ञायते। तेन रक्तो गुणो रूपमिति प्रत्यक्षचिन्तामणिः। अत एव च रक्तं रूपं नास्तीति दीधितिकृदुक्तमपि संगच्छते, तत्र गुणत्वस्योद्देश्यतावच्छेदकत्वेन नपुंसकत्वाभिधानात्। गुणवाचकशुक्लादिपदानां पुंल्लिङ्गत्वस्य च प्रतिपादनेन गुणवाचकत्व-गुणिवाचकत्वशुक्लादिपदानां पुँल्लिङ्गत्वस्य प्रतिपादनेन, गुणवाचकत्व-गुणिवाचकत्वयोरपि प्रतिपादनादिति भावः। तथापि नीलादिपदानां लाघवात् नीलादिरूपेsर्थे एव शक्तिः स्वीक्रियते नीलादिविशिष्टे चार्थे तु लक्षणैवेति मन्तव्यम्। यद्यपि कोशेन उभयत्रैव शक्तिर्व्युत्पादिता। तथापि नीलत्वादिजातेः शक्यतावच्छेदकत्वे लाघवमस्तीति भावः। 
	अन्यच्च नीलादिपदानां नीलादिविशिष्टेsर्थे शक्तेः स्वीकारे नीलादि-विशिष्टस्यैव शक्यत्वेन नीलादिव्यक्तयः शक्यतावच्छेदिकाः स्युः तासामनन्ताना नीलादिव्यक्तीनां शक्यतावच्छेदकत्वकल्पनमपेक्ष्य नीलत्वादिजातेरेव तथात्वमुचितम्। नीलादिविशिष्टे तु लक्षणैवोचिता इति भावः। 
	
		आप्तवाक्यात् शक्तिग्रहः---
	केनचिद् ग्रामीणेन पृष्टं यत् कस्तावत् "पिक" शब्दस्य वाच्यो भवति? उत्तरपक्षमवलम्ब्य केनचिदाप्तपुरुषेण कथितम् यत् "कोकिलः पिकपदवच्यो भवति"। तथा चात्र आप्तपुरुषकथनानुसारतः पिकादिशब्दानां कोकिले शक्तिग्रहो जायते। आप्तस्तु यथार्थज्ञानवान् यथार्थवक्तृत्ववांश्च। पूर्वं रामचन्द्र-हरिश्चन्द्र-युधिष्ठिरप्रभृतयो हि सर्वथा आप्तपुरुषा आसन्। तेषां वचोनिरूपिता एव शक्तिरर्थे गृह्यते इति भावः ।
	
		व्यवहाराच्छक्तिग्रहः
	एवं व्यवहारादपि शक्तिग्रहो जायते सर्वेषामिति। यथा केनचिद् प्रयोजकवृद्धेन (गुरुणा) प्रयोज्यवृद्धं (स्वपुत्रं) प्रति "घटमानय" इत्युक्तम् , ततश्च प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थो बालः (पौत्रः) घटानयनरूपं कार्यं "घटमानय" इति शब्दप्रयोज्यमित्यवधारयति। अयमाशयः--यद् आदौ प्रयोजकवृद्धेन घटमानयेत्युक्तम्--ततश्च प्रयोज्यवृद्धस्य शाब्दबोधः. ततो घटानयनं मदिष्टसाधनम् इति ज्ञानम्, ततश्च घटानयने प्रवृत्तिः। ततो घटानयनरूपा चेष्टा भवति इति रीत्या घटानयनस्य घटमानयेतिशब्दप्रयोज्यत्वबोधम्। 
	अयमत्रानुमानसंग्रहोsपि बोध्यः--इदं घटानयनं घटानयनविषयकप्रवृत्तिजन्यं चेष्टात्वात् मदीयचेष्टावत्। ततश्च सा प्रवृत्तिः घटानयनधर्मिककृतिसाध्यताज्ञानजन्या प्रवृत्तित्वात् निजप्रवृत्तिवत्। तादृशप्रवृत्तिजनक "तादृशकृतिसाध्यता" ज्ञानम् असाधारणहेतुकं कार्यत्वात् घटवत् इति। असाधारणकारणं च च वृद्धवाक्यमेव नान्यदिति ध्येयम्। 
	तदनन्तरं "घटं नय", "गामानय" इति वाक्यात् आवापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ बालः शक्तिं निश्चिनोति (अनुमिनोतीत्यर्थः)। अनुमानप्रकारश्चेत्त्थं वर्तते--घटपदम् यथार्थज्ञानवान् यथार्थवक्तृत्ववांश्च। पूर्वं रामचन्द्र-हरिश्चन्द्र- युधिष्ठिरप्रभृतयो हि सर्वथा आप्तपुरुषा आसन्। तेषां वचेनिरूपिता एव शक्तिरर्थे गृह्यते इति भावः। 
	
		व्यवहाराच्छक्तिग्रहः 
	एवं व्यवहारादपि शक्तिग्रहो जायते सर्वेषामिति। यथा केनचिद् प्रयोजकवृद्धेन (गुरुणा) प्रयोज्यवृद्धं (स्वपुत्रं) प्रति "घटमानय" इत्युक्तम्, ततश्च प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थो बालः (पौत्रः) घटानयनरूपं कार्यं "घटमानय" इति शब्दप्रयोज्यमित्यवधारयति। अयमाशयः--यद् आदौ प्रयोजकवृद्धेन घटमानयेत्युक्तम्--ततश्च प्रयोज्यवृद्धस्य शाब्दबोधः, ततो घटानयनं मदिष्टसाधनम् इति ज्ञानम्, ततश्च घटानयने प्रवृत्तिः। ततो घटानयनरूपा चेष्टा भवति इति रीत्या घटानयनस्य घटमानयेतिशब्दप्रयोज्यत्वबोध्यम्। 
	अयमत्रानुमानसंग्रहोsपि बोध्यः--इदं घटानयनं घटानयनविषयकप्रवृत्तिजन्यं चेष्टात्वात् मदीयचेष्टावत्। ततश्च सा प्रवृत्तिः घटानयनधर्मिककृतिसाध्यताज्ञानजन्या प्रवृत्तित्वात् निजप्रवृत्तिवत्। तादृशप्रवृत्तिजनक "तादृशकृतिसाध्यता" ज्ञानम् असाधारणहेतुकं कार्यत्वात् घटवत् इति। असाधारणकारणं च वृद्धवाक्यमेव नान्यदिति ध्येयम्। 
	तदनन्तरं "घटं नय", "गामानय" इति वाक्यात् आवापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ बालः शक्तिं निश्चिनोति (अनुमिनोतीत्यर्थः)। अनुमानप्रकारश्चेत्त्थं वर्तते--घटपदम् "आनयन-नयनात्मक" कार्यान्वितघटे शक्तम् अनुपपत्तिप्रतिसंधानं विना "तादृश" कार्यान्वितघटविषयकबोधतात्पर्येण वृद्धोच्चरितत्वात्। हेतुश्च व्यतिरेकी बोध्यः। अयं भावः--घटमानय, घटं नय इत्यादिवृद्धव्यवहारप्रयोजकवाक्यानि सर्वाणि प्रवर्तकत्वेन लिङादिपदघटितानि, ततश्च तद्व्यवहारजर्शिनः शिशवोsपि कार्यताविषयकघटाद्यर्थबोधं प्रत्येव घटादिपदानां सामर्थ्यमवधारयन्तः तदुत्तरकालमपि कार्यान्वितघटादौ शक्तिज्ञानेनैव तादृशघटादिबोधं स्वीकुर्वन्ति। इत्थं प्रयोजकवृद्धप्रयोज्यवृद्धयोः पारम्परिकव्यवहारतः बालस्य शक्तिग्रहो जायत इति भावः। 
	
		वाक्यशेषादपि शक्तिग्रहः 
	एवं वाक्यशेषादपि शक्तिनिर्णयो जायते। तद् यथा यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशूकविशेषे शक्तिरस्ति इति तु आर्याणां (याजकानाम्) कथनं वर्तते। म्लेच्छानामिदं कथनं वर्तते यत् यवपदस्य कङ्गौ (कँगनी इत्याख्ये) शक्तिर्वर्तते। तत्र हि "अथ अन्या ओषधयो म्लायन्ते, अथ एते (यवाः) मोदमानाः (सर्पिणा आर्द्री इति यावत्) तिष्ठन्ति। वाक्यशेषान्तरमप्याह---वसन्ते सर्वसस्यानां जायते पत्रशातनम्। मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः" इति वाक्यशेषाद्दीर्घशूकविशेषे शक्तिः निर्णीयते, कङ्गौ तु शक्तिभ्रमात् प्रयोगः। उभयत्र शक्तिस्वीकारे नानाशक्तिकल्पने गौरवं स्यात्। न च पुष्पवन्तपदवत् हर्यादिपदवच्च नानाशक्तिकल्पनम् अत्रापि क्रियतामिति वाच्यम्। हर्यादिपदेषु विनिगमकामाभावाद् अगत्या नानाशक्तिकल्पनं जायते ततस्तत्र नानाशक्तिकल्पनाप्रयुक्तगौरवस्य प्रामाणिकतया न दोषायेति भावः। 
	
		विवरणाच्छक्तिग्रहः 
	विवरणादपि शक्तिग्रहो जायते। विवरणस्तु तत्समानार्थकपदान्तरेण तदर्थकथनम्। यथा "घटोsस्ति" इत्यस्य विवरणं "कलसोsस्ति" इत्येव क्रियते, तथा च पूर्वोक्तविवरणात् घटपदस्य कलशे शक्तिर्निर्णीयते। एवमेव "पचति" इत्यस्य "पाकं करोति" इत्यनेन विवरणात् आख्यातस्य यत्नार्थकत्वं कल्प्यते। अत्र कल्प्यते इत्यस्य अनुमीयते इत्यर्थः। अनुमानप्रयोगश्चेत्थम्--तथाहि आख्यातं यत्नत्वविशिष्टे शक्तं यत्नत्वविशिष्टयद्यद्धर्मावच्छिन्नशक्तपदप्रतिपादितार्थप्रतिपादकं भवति तत्ततद्धर्मावच्छिन्ने शक्तपाकपदेन विवृतपच्घातुवत् इति हि सामान्यव्याप्तिः। यत्नत्वं प्रवृत्ति-निवृत्ति-जीवनयोनियत्नसाधारणो जातिविशेषः। न चैवं निवृत्त्यादौ प्रयोगापत्तिः। धात्वर्थ--आख्यातार्थयोः, अनुकूलत्वविषयित्वयोः, संसर्गतया मानेन पाकादिनिवृत्त्यादेस्तदभावादिति प्रांचः। प्रचतीत्यादौ प्रवृत्तित्वप्रकारेण बोधस्यानुभवसिद्धतया प्रवृत्तित्वावच्छिन्ने एव शक्तिः। प्रवृत्तित्वजातिर्यत्नत्वव्याप्या। रागजन्यतावच्छेदकतया चेष्टाजनकतावच्छेदकतया सिद्ध्यतीति नव्याः। 
	प्रसिद्धपदस्य सान्निध्यात् शक्तिग्रहः---एवं प्रसिद्धपदस्य सान्निध्यादपि शक्तिग्रहो जायते। यथा--"इह सहकारतरौ मधुरं पिको रौति" इत्यत्र "सहकारतरुः" इत्येतस्य प्रसिद्धपदस्य सान्निध्यात् "पिक" शब्दस्य कोकिले शक्तिग्रहो जायते। 
	इदमत्रावधेयम्--प्रसिद्धपदसमभिव्याहारोsपि अनुमानद्वारैव शक्तिग्राहकः। तथाहि---उक्तवाक्यादिहाम्रवृक्षे मधुरशब्दकर्त्ता पिकपदवाच्यः इति बोधो जायते। "पिक" शब्दस्य पूर्वं शक्तिग्रहाभावात् कोकिलदर्शनान्तरं कोकिलः पिकपदवाच्यः सहकारादौ मधुरशब्दकर्त्तृत्वाद् इत्यनुमानादेवं शक्तिग्रह इति ध्येयम्। 
	
		कीदृशं शक्तिज्ञानं शाब्दबोधोपयोगि? 
	इदमत्र वयमनुभवामः--यन्नहि सर्वेषां जनानां सर्वैः शब्दैः सर्वार्थविषयकः शाब्दबोधो जन्यते किन्तु कैश्चिदेव शब्दैः केषांचिदेवार्थानां शाब्दबोधो जन्यते, अतः शाब्दबोधं प्रति वृत्तिज्ञानजन्यपदार्थोपस्थितेः अन्वयव्यतिरेकाभ्यां कारणत्वं निश्चीयते। अत एव अपरिचितानाम् इंग्लिश, फारसी, अरबी प्रभृतिभाषाणां शब्दाः श्रावणप्रत्यक्षविषयीभूताः सन्तोsपि नहि शाब्दबोधं जनयितुं प्रभवन्ति, तेषु तत्तदर्थनिरूपितशक्तिज्ञानाभावेन तैस्तत्तदर्थानां तत्तद्भाषानभिज्ञजनानामुपस्थित्यभावात्। प्रत्यक्षादिना प्रकारान्तरेण वा जायमानाया उपस्थितेः सत्त्वेsपि शाब्दबोधो नोद्भवत्यतः पदजन्याया एव, शब्दार्थयोः सम्बन्धान्तरज्ञानजन्योपस्थितितोsपि शाब्दानुदयेन पदनिष्ठवृत्तिज्ञानजन्याया एवोपस्थितेः शाब्दहेतुत्वं युज्यते। अत एवोक्तं भाषापरिच्छेदे विश्वनाथेन "शक्तिधीः सहकारिणी" इति। अर्थात् शक्तिज्ञानं वृत्तिज्ञानं वा शाब्दबोधे सहकारिकारणम्। अयमर्थो न्यायसिद्धान्तमुक्तावल्याम् "अत्रैव शक्तिज्ञानस्योपयोगः" इत्यादिशब्दैः स्पष्टीकृतः। न्या० सि० मुक्ता०।
	एवं च शाब्दबोधे पदज्ञानं कारणं, पदार्थोपस्थितिव्यापारः, शक्तिज्ञानं सहकारिकारणम्, शाब्दबोधस्तु स्वयं फलमेव। तदुक्तं विश्वनाथपञ्चाननेन--
	पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः। 
	शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी।। 
			--भाषापरिच्छेदः। 
	"पदार्थयोः" इत्यत्र धीशब्देन स्मृतिरूपं ज्ञानं गृह्यते। तेन पूर्वोक्तप्रत्यक्षादिना जायमानस्य ज्ञानस्य तादृशस्मृतिभिन्नतया न तदापत्तिः। एवं पदार्थप्रत्यक्षादेः पदज्ञानाजन्यतया तस्य व्यापारत्वसंभवः। 
	अन्यच्च "द्वारं तत्र पदार्थधीः" इति मूलेन पदार्थज्ञानस्य व्यापारमुद्रयैव कारणत्वप्रतिपादनेन कथं प्रत्यक्षादिना जायमानं पदार्थज्ञानमादाय शाब्दबोधापत्तिः संघटते तस्य व्यापारत्वस्यैव विरहात्। 
	अपि च उपस्थितौ (पदार्थोपस्थितौ) पदनिष्ठवृत्तिज्ञानजन्यत्वनिवेशस्यापि अयमेवाशयो यत् शब्दमात्रस्य समवायसम्बन्धेन गगने वर्तमानतया समवायेन घटपदवदाकाशमित्याकारकशब्दार्थसम्बन्धज्ञानजन्यगगनस्मृतेरपि तादृशतया घटपदज्ञानव्यापारत्वसम्भवेन घटपदाद् गगनस्य शाब्दबोधापत्तिः स्यादिति पदनिष्ठवृत्तिज्ञानजन्यत्वनिवेश उपस्थितो न स्यात्। 
	न च पदज्ञानजन्यत्वनिवेशेsपि उक्तपदानुभवजन्यस्मृतेरपि तादृशव्यापारतया तदव्यवहितोत्तरकाले शाब्दबोधापत्तिस्तदवस्थैवेति वाच्यम्। पदज्ञानजन्यत्वस्योद्बोधकमुद्रयैव पदज्ञाननिष्ठकारणतानिरूपितकार्यत्वरूपस्य प्रवेशात्, उक्तपदार्थोपस्थितो तु पदानुभवस्योद्बोधकमुद्र्या हेतुत्वाभावेन तस्यास्तादृशपदार्थोपस्थितिरूपत्वाभावेन नोक्तापत्त्यवकाशः इति ध्येयम्। पदज्ञानजन्यपदार्थोपस्थितौ पदज्ञानजन्यत्वमपि वृत्तिज्ञानसहकारेण बोध्यम्। तथा च वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिः शाब्दबोधे कारणम् इति--भावः। ननु वृत्तिज्ञानं पदज्ञानजन्यपदार्थोपस्थितौ सहकारि इति तु साधूक्तम्, परन्तु वृत्तिरूपसम्बन्धज्ञानस्य कथं पदार्थोपस्थितिसहकारित्वम् इति चेदित्त्थम्। एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम् इति न्यायेन पदपदार्थयोर्वृत्तिरूपसम्बन्धज्ञाने जाते एव पदज्ञानात् पदार्थस्मरणं जायते न तु पदज्ञानमात्रात्। हस्तिहस्तिपकयोः सम्बन्धज्ञानाभावे हस्तिदर्शनेsपि हस्तिपकस्य स्मरणं न जायते इत्यतः सम्बन्धज्ञानस्य सम्बन्धिज्ञानसहकारित्वं बोध्यम्। 
	यदि च उपस्थितौ वृत्तिज्ञानसहकृतत्वं न निवेश्यते तदा समवायसम्बन्धज्ञानसहकृत "घट" पदज्ञाननिष्ठसम्बन्धिज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यताश्रयीभूतादाकाशस्मरणादाकाशस्य शाब्दबोधापत्तेः। वृत्तिज्ञानसहकारित्वप्रवेशे च वृत्तिज्ञानसहकृतघटपदज्ञानस्याकाशोपस्थितौ अकारणत्वेन न आकाशविषयक शाब्दबोधापत्तिः इति ध्येयम्। 
	
		वृत्तिज्ञानस्य भेदविवेचनम् 
	वृत्तिज्ञानमपि द्विविधम्। शक्तिज्ञानम् लक्षणज्ञानञ्च। व्यञ्जनाज्ञानमपि वृत्तीयं वृत्तिज्ञानं साहित्यिकप्रभृतयो विद्वांसः स्वीकुर्वन्ति। 
	परन्तु व्यञ्जनाया विषये इदमस्माभिः पृच्छ्यते यत् सा व्यञ्जना स्वरूपसतीकारणम्, ज्ञायमाना वा कारणम्। तत्र आद्यः पक्षो न समीचीनः, तथा सति विकसितादिपदेन सर्वदा सर्वस्यैव व्युत्पन्नस्य तादृशबोधापत्तेः, न तु सहृदयमात्रस्य व्यञ्जनाया अविशेषात्। इष्टापत्तौ चानुभवविरोधः, सहजाज्ञायमानस्वरूपगूढत्वस्य तादृशव्यंग्येsनुपपत्तिश्च स्यात्। 
	द्वितीयपक्षोsपि न साधीयान्--शक्तिग्रहकारणीभूतव्यवहारकोषादिवत्--लक्षणाग्राहकप्रत्यक्षादिवच्च तद्ग्राहकस्य वक्तव्यत्वापाताद् ज्ञानसामान्यस्य ग्राहिका चक्षुः संयोग-मनः संयोगप्रभृतिसामग्री एव तद्ग्राहिका इति, यदि ब्रूषे तदापि पूर्वोक्तदोषस्य जागरूकत्वातादवस्थ्याच्चेत्यादिकं दूषणमपि द्रष्टव्यम्।  एवमादिदूषणगणग्रासाद् व्यञ्जनाया न तु स्वरूपसत्या एव कारणत्वम्, नापि ज्ञायमानायास्तस्यास्थात्वं भवितुमर्हति। इत्यतो नैयायिकानामिदं कथनं सर्वथा समीचीनं प्रतिभाति यद् व्यञ्जनाया वृत्तित्वमेव नास्ति। व्यञ्जनाया वृत्तित्वं यादृशकार्यसंपादकत्वेन स्वीक्रियते साहित्यिकप्रभृतिभिर्विद्वद्भिः, तादृशं तत्कार्यं  लक्षणाज्ञानं क्वचिच्च तात्पर्यज्ञानेमेव संपादयति इत्यत्र नास्ति कापि विप्रतिपत्तिरिति नैयायिकानामाशयः।
	व्यञ्जनावृत्तिविषये आलंकारिकाणामयमप्यस्त्येको महान् आशयः। यत् "तीरे घोषः" इत्यनुक्त्वा "गङ्गातीरे घोषः" इत्यनुक्त्वा च "गंगायां घोषः" इति कथनस्य केनचिद् विशिष्टाशयेन नून भवितव्यम्। 
	स चाशयोsयमेव यत्तादृशोक्त्या गंगातीरे शैत्य-पावनत्वयोर्बोधः स्यात्। स च बोधः गङ्गापदस्य लक्षणावृत्त्या भवितुं सर्वथाsशक्यः, यतो हि वक्तुस्तात्पर्यानुपपत्तेर्वा सत्त्वे एव लक्षणा भवितुमर्हति नान्यथा। अत्र च नास्ति काचित्तथाविधानुपपत्तिरतः शैत्यपावनत्वादिविशिष्टे गङ्गातीरे लक्षणायां न किमपि प्रमाणम्। अतस्तादृशशैत्यपावनत्वादिविशिष्टार्थबोधने गङ्गापदस्य व्यञ्जनावृत्तिरावश्यकी। व्यञ्जनावृत्तेरंगीकारमन्तरा शैत्यपावनत्वादिविशिष्टतीररूपार्थस्य प्रतीतिर्भवितुम् सर्वथा अशक्यैवास्तीति भावः। 
	तन्न समीचीनम्---यतो हि यथा निरूढलक्षणायाः, लक्षितलक्षणायाः, गौणीलक्षणायाः वा लक्षणायामेवास्ति अन्तर्भावः, लक्षणातो नान्याः सन्तीमाः पदार्थान्तरभूतः। तथैव इयं व्यञ्जनावृत्तिरपि लक्षणायामेवान्तर्भूता भवति। यत्रापि वक्तृपुरुषेण शैत्यपावनत्वादिविशिष्टतीररूपमर्थं बोधयितुं "गंगायां घोषः" इत्युच्यते तत्र सर्वथैव वक्तृपुरुषस्य तात्पर्यानुपपत्तिमवगत्यैव श्रोतारः पुरुषा गंगापदस्य शैत्यपावनत्वादितिविशिष्टतीरे लक्षणां कुर्वन्ति। लक्षणया वृत्त्यैव तत्र श्रोतुः शैत्यपावनत्वादिविशिष्टतीररूपार्थस्य शाब्दात्मिका प्रतीतिर्भवति, न व्यञ्जनया नापि प्रकारान्तरेण। अथवा तत्र स्थले श्रोतुर्लक्षणया तीरमात्रस्यैव शाब्दबोधो जायते, तदनन्तरं--"गङ्गातीरं शीतपावनत्वादिमत् गङ्गापदबोध्यत्वात् गङ्गावत्" इत्यनुमानेनैव शैत्यपावनत्वादीनां बोधो जायतेsतो व्यञ्जनावृत्तिर्लक्षणायामेवान्तर्भूता भवति, न तस्या वृत्त्यन्तरत्वमस्ति इति भावः। अतः शक्तिर्लक्षणाचेति द्विविधैव वृत्तिरस्ति न न्यूना नाप्यधिका। इत्त्थं च शक्तिज्ञानं लक्षणाज्ञानञ्चेति द्विविधमेव वृत्तिज्ञानं शाब्दबोधजनकमिति सिद्धम्। 
	
		वृत्तिज्ञानस्य केन रूपेण कारणत्वम्?
	अत्रेदमाशङक्यते शक्तिरपि वृत्तिर्लक्षणापि वृत्तिरिति शक्तिर्लक्षणयोरुभयोरेकरूपेण कथं कारणत्वं शाब्दबोधं प्रति स्यात्। उभयानुगतैककारणतावच्छेदकरूपमन्तरा परस्परजन्यशाब्दबोधे व्यभिचारः स्यात्। यतो हि शक्यार्थविषयकशाब्दबोधस्थले लक्षणाज्ञानाधीनलक्ष्यार्थोपस्थितिर्नास्ति, एवं लक्ष्यार्थविषयकशाब्दबोधस्थले च शक्तिज्ञानाधीनशक्यार्थोपस्थितिर्नास्ति, इत्येवंरूपेण परस्परं व्यभिचारो दुर्निर्वारः। यद्येवमुच्येत यदेतादृशव्यभिचारस्य वारणाय शक्तिज्ञानलक्षणाज्ञानजन्यशक्यार्थविषयकोपस्थितिलक्ष्यार्थविषयकोपस्थितिनिष्ठकारणता-निरूपितशाब्दबोधनिष्ठकार्यतावच्छेदककोटाव्यवहितोत्तरत्वं प्रवेश्य शक्तिज्ञानजन्य-शक्यार्थोपस्थितत्यव्यवहितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नं प्रति शक्तिज्ञानजन्यशक्यार्थोपस्थितिः कारणम्, एवं  लक्षणाज्ञानजन्यलक्ष्यार्थविषयकोपस्थित्यव्यवहितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नं प्रति लक्षणाज्ञानजन्यलक्ष्यार्थविषयकोपस्थितिः कारणम्, इत्येवंरूपेण कार्यकारणभावकल्पने दोषस्तदा नैतद्युक्तं भवेति, तादृशकल्पने महतो गौरवस्यापरिहार्यत्वादतः कश्चिद् उभयसाधारणोsनुगतरूपो नूनं वाच्यः। 
	न च शक्तिरपि वृत्तिर्लक्षणापि वृत्तिरिति द्वयोः शक्तिलक्षणयोर्वृत्तित्वेनानुगमः संभवति, वृत्तित्वस्योभयत्रानुगतत्वाद् इति वृत्तिज्ञानजन्योपस्थितित्वेन शक्तिविषयकज्ञानजन्यलक्षणाविषयकज्ञानजन्योपस्थित्योः हेतुतया न पूर्वोक्तव्यभिचारप्रसक्तिरिति वाच्यम्। शक्तिर्लक्षणोभयसाधारणस्यानुगतस्य वृत्तित्वस्य दुर्वचत्वात्, यतोहि वृत्तित्वं न जात्यादिरूपं भवितुमर्हति येन घटत्वपटत्वादिजात्यादिवद् अनुगतं भवेत्, वृत्तेर्हि द्रव्य-गुण-कर्मान्यतमरूपत्वाभावात्। अन्यादृशं चानुगतं वृत्तित्वं दुर्निर्वचम्, अत उभयसाधारणानुगतवृत्तित्वया वक्तुमशक्यतया उभयविधोपस्थित्योस्तथा कारणत्वकल्पना न सम्भवत्येव। 
	यदि शक्तिविषयकज्ञानजन्योपस्थित्वेनैव शक्ति लक्षणाज्ञानाधीनपदार्थोपस्थित्योरेकरूपेण अनुगमः संभवति। घटशक्तं घटपदमित्येतादृशशक्तिज्ञानजन्योपस्थितेरिव घटसम्बन्धशक्तं पटपदमित्यादिलक्षणाज्ञानजन्योपस्थितेरपि घटादिसम्बन्धिपदाटिनिरूपितशक्तिविषयकज्ञानजन्यत्वादिति नोक्तव्यभिचारप्रसक्तिर्भवितुमर्हति। 
	ननु घट-पदाद्यर्थनिरूपिता या शक्तिस्तादृशशक्तिविशिष्टपदविषयकज्ञानजन्यघट-पटाद्यर्थोपस्थितेरेव शक्यार्थनिष्ठविषयतानिरूपकशाब्दबोधकारणता वाच्या, नो चेद् यदा "घटशक्तं घटपदम्" इत्याकारकतापन्नशक्तिविषयकज्ञानजन्यघटोपस्थितौ यस्य कस्यचिद् साहचर्यानिरूपोद्बोधकान्तरस्य वशात् पदाचिमानं जातम् तत्र स्थले तथाविधपटादिविषयकोपस्थितेरपि पटादिविषयकशाब्दबोधापत्तिः स्यात् तादृशपटादिविषयकोपस्थितेरपि शक्तिविषयकज्ञानजन्यत्वात्। 
	तथा च "घटसम्बन्धिशक्तं पटपदम्" इत्याकारकलक्षणाज्ञानजन्यलक्ष्यार्थविषयकोपस्थितौ लक्ष्यार्थनिरूपितशक्तिविशिष्टपदविषयकज्ञानजन्यत्वस्याभावाद्, जनकीभूत उक्तज्ञाने भासमानायाः शक्तेर्लक्ष्यार्थनिरूपितत्वेनाभानात्। तदर्थविशेषितशक्तिविशिष्टपदविषयकज्ञानजन्यपदार्थोपस्थितित्वेन रूपेण उभयविधोपस्थित्योरनुगमासंभवात् परस्परजन्यशाब्दबोधे पूर्वोक्तव्यभिचारो दुर्वार एवेति चेन्न वक्ष्यमाणरीत्या तद्दोषवारणसम्भवात्। 
	तथाहि शक्तिविषयत्वावच्छिन्नकारणतानिरूपिततद्विषयकत्वावच्छिन्नकार्यताशालित्वेनोपस्थितेः तच्छाब्दबोधे कारणता वाच्या। पूर्वोक्त उद्बोधकान्तरप्रयोज्यपटादिविषयताकोपस्थितेस्तादृशकारणतानिरूपिततद्विषयकत्वावच्छिन्न-कार्यताशालित्वाभावेन पटादिविषयकशाब्दबोधजनकत्वापत्तेरभावात्। तदर्थविशेषितशक्तिविशिष्टपदविषयकत्वस्य उपस्थितनिष्ठकारणतावच्छेदककुक्षावप्रवेशेनैव शक्तिलक्षणाज्ञानजन्योपस्थित्योरनुगमसम्भवाच्च। 
	अयमाशयः--शक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपिततद्विषयकत्वावच्छिन्नकार्यताशाल्युपस्थितेस्तद्विषयकशाब्दबोधं प्रति  कारणत्वोपगमे कारणतावच्छेदकं रूपं सर्वथा भवत्यनुगतम् यतो हि तादृशविषयताशालित्वं यथा---"घटशक्तं घटपदम्" इत्यादि शक्तिविषयकज्ञानजन्योपस्थितौ वर्तते तथैव "घटसम्बन्धिशक्तं पटपदम्" इत्यादिलक्षणाज्ञानजन्योपस्थितावप्यस्ति। लक्षणायाः शक्यसम्बन्धरूपत्वेन लक्षणाज्ञानस्यापि शक्तिविषयकत्वावश्यं भावात्। 
	अनुगतरूपावट्ठिन्नाया वृत्तिज्ञानीयकारणतायाः खण्डनम् शक्तिविषयकज्ञानत्वावच्छिन्नकारणता--निरूपिततद्विषयकत्वावच्छिन्नकार्यताशाल्युपस्थितित्वं यदनुगतं कारणतावच्छेदकं रूपमुक्तम् तन्न समीचीनम्। यतो हि तेन रूपेण पदार्थोपस्थितेः शाब्दबोधकारणत्वे "घटकालीना या पटनिरूपिता शक्तिस्तद्वत्पटपदम्" इत्याकारकशक्तिज्ञानजन्यटाद्युपस्थितितोsपि घटादिविषयकशाब्दबोधापत्तिः स्यात्, सा च नेष्टा। घटकालीनपटशक्तिरूपपरम्परासम्बन्धविषयतान्तःपातिन्याः शक्तिविषयताया अपि घटकालीनपटशक्तिमत्त्वसम्बन्धप्रयोज्योपस्थितीयघटादिविषयताप्रयोजकत्वात्। अयं भावः--"घटकालीना या पटशक्तिस्तद्वत् पटपदम्" इत्यस्य वृत्तिज्ञानात्मकशक्तिज्ञानस्य घटकालिकपटशक्तिमत्त्वसम्बन्धेन" घटविशिष्टं पटपदम्" इति "घटकालिकपटशक्तिमत् पटपदम्" इति वा स्वरूपं पर्यवस्यति। तथा चैत्रतादृशवृत्तिज्ञानात् पटवद्घटस्याप्युपस्थितेरावश्यकत्वाद् इत्येतादृशघटोपस्थितेरपि पूर्वोक्ततादृशशक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपितघटविषयकत्वावच्छिन्नकार्यताशालित्वेन घटविषयकशाब्दबोधप्रकारणत्वस्य दुष्परिहरत्वात् "घटकालीनपटशक्तिमत् पटपदम्" इत्येतादृशशक्तिज्ञानजन्यघटोपस्थितितोsपि घटविषयकशाब्दबोधस्यापत्तिरस्त्येव, एतच्च नेष्टं सर्वथा। "घटकालीनपटशक्तिविशिष्टं पटपदम्" इत्याकारकशक्तिविषयकज्ञानस्य च घटादिनिरूपितत्वेन तत्सम्बन्धिनिरूपितत्वेन वा पदे शक्त्यवगाहित्वं नास्ति, अतस्तस्याः शाब्दबोधप्रयोजकतच्छक्ततल्लाक्षणिकज्ञानजन्यार्थोपस्थित्यनात्मकतया तस्याः शाब्दबोधजनकत्वाभ्युपगमासम्भवात्। 
	यदि च किञ्चिन्निरूपितत्वविषयतानिरूपितत्वेन शक्तिविषयता यादृशकारणतावच्छेदिका तादृशकारणतानिरूपितप्रकृतार्थविषयतावच्छिन्नकार्यताशालित्वेन पदार्थोपस्थितेर्हेतुत्वोपगमान्नायमतिप्रसङ्गः, यतो हि--"घटकालीनपटनिरूपितशक्तिमत् पटपदम्" इत्येतादृशज्ञाने शक्तौ पटनिरूपितत्वादेरुदासीनतया मानेsपि "घटकालीनशक्तिसम्बन्धेन घटविशिष्टं पटपदम्" इत्यादि ज्ञानतोsपि घटोपस्थितेरुत्पत्त्या तत्साधारण्यानुरोधेन शक्त्यंशे निरूपितत्वमनिवेश्यैव कार्यकारणमावकल्पनाया उचितत्वात् तज्ज्ञानाधीनोपस्थितौ कार्यकारणमावकल्पनाया उचितत्वात् तज्ज्ञानाधीनोपस्थितौ निरूपितत्वविषयत्वावच्छिन्नशक्तिविषयत्वानिष्ठावच्छेदकताककारणतानिरूपितकार्यत्वाभावादित्युच्यते। तदैतदपि कथनं न युक्तियुक्तं प्रतिभाति, यतो हि यस्मिन् शक्तिज्ञाने घटादेः शक्तत्वसम्बन्धेन प्रकारता तादृशशक्तिज्ञानजन्योपस्थितितोsपि घटादेः शाब्दबोधोत्पत्तिर्जायते यथा---"शक्तत्वसम्बन्धेन घटविशिष्टं घटपदम्" इत्येतादृशशक्तिज्ञानाद् घटोपस्थितिर्भवति, अनया घटोपस्थित्याsपि घटविषयकः शाब्दबोध इष्यते परन्तु पूर्वोक्तकार्यकारणभावस्वीकारेsयं शाब्दबोधो न स्यात्। शक्तत्वसम्बन्धेन घटविशिष्टं घटपदम्s इत्याकारकशक्तिज्ञाने शक्त्यंशे घटरूपस्यार्थस्य निरूपितत्वसम्बन्धेन अमानात्। अतो वृत्तिज्ञानस्यानुगतरूपेण पदार्थोपस्थितौ कारणत्वासम्भवेन अननुगतरूपेणैव शाक्तिलक्षणाज्ञानयोः कारणतायाः कल्पनीयतया कार्यतावच्छेदकगर्भे तत्तत्कारणाव्यवहितोत्तरत्वानिवेशे पूर्वोक्तः व्यभिचारस्तदवस्थ एवेत्यतः कार्यतावच्छेदकोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथाsवश्यकः। एवं द्रव्यपदं द्रव्यसामान्यस्य वाचकतया घटत्वपलक्षितस्य घटस्यैव वाचकं न तु घटत्वविशिष्टस्य तस्य, तत्पदस्य द्रव्यत्वविशिष्टस्यैव वाचकत्वात् द्रव्यपदशक्तिज्ञाने च तादृशज्ञानविषयतावच्छेदकत्वस्य द्रव्यत्व एव स्वीकारात्। अत एव शक्त्या द्रव्यपदात् घटत्वप्रकारकशाब्दबोधो भ्रान्तपुरुषस्य न स्वीक्रियते। अस्या वस्तुस्थितेरनुरोधेन शक्त्या तत्पदाधीनतद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मविशिष्टनिरूपितत्वेन शक्त्यवगाहिन एव ज्ञानस्य कारणत्वमभ्युपेयम्। एवमेव लक्षणाज्ञानस्य लक्ष्यतीरादिसम्बन्धिप्रवाहादिनिरूपितत्वेन शक्त्यवगाहिज्ञानमेव लक्ष्यतीरादिविषयकशाब्दबोधं प्रति जनकं वाच्यम्। 
	एवं च शक्तिज्ञान-लक्षणाज्ञानात्मकयोः द्विविधवृत्तिज्ञानयोः विस्पष्टं भेदात्, तयोरुभयज्ञानयोरननुगमः सुस्पष्ट एव। अतः लक्षणाज्ञानजन्यलक्ष्यार्थविषयकशाब्दबोधे शक्तिज्ञानस्य, एवं शक्तिज्ञानजन्यशक्यार्थविषयकशाब्दबोधे च लक्षणाज्ञानस्य व्यभिचारेण, तन्निराकरणायापि पूर्वोक्तरीत्या कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथा आवश्यक एव।
		शक्तिज्ञानमपि नानुगर्त शाब्दबोधकारणम्
	न केवलयिदानीं शक्तिज्ञानलक्षणाज्ञानयोरेवाननुगमः, अपि तु शक्तिज्ञानस्यापि पदपदार्थयोः विशेष्यताभेदेन भेदाद् अननुगमः सुस्पष्टमेव प्रत्येतव्यः। यथोक्तं शक्तिवादे गदाधरेण--
	"एवं शक्तिज्ञानमुभयविधं विनिगमकाभावाच्छाब्दबोधप्रयोजकम्--पदेsर्थवाचकत्वावगाहि, अर्थं पदवाच्यत्वावगाहि च। तयोरपि नानुगमसम्भवः।"
	अयमभिप्रायः--शक्तिज्ञानं (शक्तिवादसामान्यकाण्डम्) द्विविधं वर्तते, विनिगमनाविरहाद् उभयविधमेव तत् शाब्दबोधप्रयोजकम् अङ्गीकार्यम्। द्वैविध्यञ्च पदेsर्थवाचकत्वावगाहित्वादर्थे पदवाच्यत्वावगाहित्वाच्च बोध्यम्। पदेsर्थवाचकत्वावगाहिज्ञानं "घटपदं घटत्वविशिष्टवाचकम्" इत्येतादृशार्थवाचकत्वप्रकारकपदविशेष्यकम्। अर्थपदवाच्यत्वावगाहिज्ञानञ्च "घटो घटपदवाच्यः" इत्येवभूतं पदवाच्यत्वप्रकारकार्थविशेष्यकम्। द्विविधयोरप्यनयोर्वृत्तिज्ञानयोर्वाच्यत्ववाचकत्वावगाहिनोर्नानुगमसम्भवः। यतो हि वाच्यत्वं शक्तिप्रतियोगित्वरूपम्, तच्च शक्तिनिरूपकत्वम्, वाच्यपदार्थस्यैव पदनिष्ठशक्तिनिरूपकत्वात्। वाचकत्वञ्च शक्त्याश्रयत्वरूपम्, शक्तेः पदनिष्ठत्वात्। तयोश्च शक्तिनिरूपकत्वशक्त्याश्रयत्वरूपयोर्वाच्यत्ववाचकत्वयोः परस्परं विलक्षणसम्बन्धरूपत्वेनानुगतानतिप्रसक्तरूपाभावान्नानुगमः सम्भवतीति ध्येयम्। यदि च शक्तिप्रतियोगित्वशक्तयाश्रयत्वरूपयोः वाच्यत्ववाचकत्वयोः सम्बन्धत्वेनानुगमः कर्तुं शक्यत इत्युच्यते तदा उक्तसम्बन्धयोः सम्बन्धत्वेन अनुगमे तदीयकालिकादिसम्बन्धस्यापि सम्बन्धत्वेन तादृशनानाविधसम्बन्धज्ञानादपि शाब्दबोधः स्यात्, तच्च कदापि नेष्टम्। यदोहि यथा "घटकालिकशक्तिविशिष्टं पटपदम्" इत्येतादृशशक्तिज्ञानात् पटपदात् घटविषयकशाब्दबोधो नेष्यते तथैव घटीयकालिकादिसम्बन्धज्ञानादपि नेष्यते। सम्बन्धत्वेन तयोरनुगमे अर्थधर्मिकपदवाचकतायाः पदधर्मिकार्थवाच्यतायाश्च ज्ञानादपि शाब्दबोधापत्तिर्दुर्निवारा। एवञ्च द्विविधशक्तिज्ञानजन्योपस्थित्योरपि परस्परजन्यशाब्दबोधे व्यभिचारः स्यात्। अतस्तदीयकार्यतावच्छेदककोटावपि तत्तत्कारणाव्यवहितोत्तरत्वनिवेश आवश्यकः। गुरुतराव्यवहितोत्तरत्वस्य कार्यतावच्छेदककुक्षौ निवेशप्रयुक्तस्य गौरवस्य च फलमुखगौरवतया दोषता न स्वीक्रियते। 
	"फलमुखगौरवस्यादोषत्वात्" इत सर्वैरभ्युपगमात्।।
			--(न्या० सि० मु०)
	शक्तिज्ञानवल्लक्षणाज्ञानस्यापि पद-पदार्थयोर्विशेष्यताभेदेन भेदादननुगम एव स्यात्। यतो हि यथा शक्तिज्ञानमुभयविधं  शाब्दबोधप्रयोजकमुपेयते तथैव लक्षणाज्ञानमपि पदेsर्थसम्बन्धिवाचकताsवगाहितया, अर्थे पदवाच्यसम्बन्धितावगाहितया च द्विविधं शब्दबोधप्रयोजकम्, अर्थात् "गङ्गापदं तीरसम्बन्धिप्रवाहवाचकम्" इत्याकारकमर्थसम्बन्धिवाचकत्वप्रकारकपदविशेष्यकम् लक्षणाज्ञानं यथा शाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावद् भवति तथैव "तीरं गङ्गापदवाच्यप्रवाहसंबंधि" इत्येवं पदवाच्यसंबंधिताप्रकारकलक्ष्यार्थविशेषयकं लक्षणाज्ञानमपि शाब्दबुद्धित्वावच्छिन्नकार्यतानिरूपितकारणतावज्जायते। इत्त्थञ्च उभयविधमेव लक्षणाज्ञानमपि शाब्दबोधप्रयोजकं भवति। परन्तु उभयविधलक्षणाज्ञानयोरपि शक्तिज्ञानवत् नहि किमपि अनुगतं रूपं दृष्टिगोचरतां याति। एवं तादृशलक्षणाज्ञानजन्योपस्थित्योरपि मिथो विलक्षणरूपतया अनुगमासम्भवात्। अत्रापि परस्परजन्यशाब्दबोधे प्राप्तव्यभिचारवारणाय कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथाssवश्यक एवेति भावः। 
	
		आसत्ति-विवेचनम्
	
	एतावता प्रबन्धेन शाब्दबोधं प्रति वृत्तिज्ञासहकृतपदज्ञानजन्यपदार्थोपस्थितिद्वारा पदज्ञानस्य कारणत्वं सर्वथा निरावाधमेवेति सिद्धम्। तथा च सति "गिरिर्भुक्तमग्निमान् देवदत्तेन" इत्यत्र शाब्दबोधानुत्पादेन, एवं "वह्निना सिञ्चति" इत्यत्रापि तथैव शाब्दबोधानुत्पत्त्या "घटः कर्मत्वं आनयनं कृतिः" इत्यादौ च शाब्दबोधौ न इत्यत्र किं कारणम् इति जिज्ञासायां जायमानायां श्री विश्वनाथपञ्चाननेन स्पष्टमुद्घोषितं यद्---
	आसत्तियोग्यताssकाङ्क्षा तात्पर्यज्ञानमिष्यते। 
	कारणं सन्निधानं तु पदस्यासत्तिरुच्यते।। 
			--भाषापरिच्छेदः। 
	आसत्तिश्च योग्यता च आकाङ्क्षा च तात्पर्यं चेति द्वन्द्वः समासस्तेषां ज्ञानमिति तत्पुरुषः। द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्येवंरूपेण आसत्तिज्ञानम्, योग्यताज्ञानम्, आकाङ्क्षाज्ञानम्, तात्पर्यज्ञानञ्चेति कारणमित्येव फलितम्। एवञ्च आसत्तिज्ञान-योग्यताज्ञान-आकांङ्क्षाज्ञान-तातापर्यज्ञानानां शाब्दबोधे सहकारिकाणत्वान्नोक्ताsन्वयव्यभिचार इत्यर्थः पदस्य सन्निधानमित्यासत्तिलक्षणेन पदाव्यवहिधानरूपाsसत्तिरित्यर्थो लभ्यते। एवञ्च "गिरिर्भुक्तगमग्निमान्देवदत्तेनs इत्यासत्तिविरहवति वाक्ये इति व्याप्तिः, यतो हि अत्रापि "घटं नय" "गामानय" इत्यादिवत् गिरिपदभुक्तपदयोरव्यवधानेनोपस्थितिसत्त्वादतः एतादृशातिव्याप्तिवारणाय श्रीविश्वनाथपञ्चानेन स्वयमेवोक्तम्---
	"यत् पदार्थेन यत् पदार्थस्याsन्वयोsपेक्षित--स्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम्"--न्या० सि० मु०।।
	तथा च तादृशपदाव्यधानमेवाssसत्तिः तदुपस्थितिश्च शाब्दबोधे कारणम्। अत एव यत्र तत्र गद्य-पद्यादौ व्यवधानेन पदानामुपस्थितिर्दृश्यते तत्रापि तादृशपदानां योजनयैवाव्यवहितोपस्थितिः शाब्दबोधे कारणत्वेन सर्वसम्मता वर्तते तथा च पूर्वोक्तस्थले "गिरिर्भुक्तमग्निमान् देवदत्तेन" इत्यादौ गिरिपदार्थाग्निमत् पदार्थयोरेव तात्पर्यविषयता इति तत्र तयोरव्यवधानाभावान्नातिव्याप्तिः। "नीलो घटो द्रव्यं पटः" इत्यादौ तु नीलपदार्थ-पटपदार्थयोरन्वयबोधतात्पर्येणोच्चरित "नीलो घटो द्रव्यं पटः" इत्यादिवाक्ये चासत्तिभ्रमादेव शाब्दबोधो जायते नान्यथेति भावः। नीलपद-पटपदयोस्तात्पर्यघटिताssसत्तेरभावादित्यर्थः। तत्रापि तद्धीहेतुत्वमावश्यकमिति भावः। सा च धीर्यदि भ्रमात्मिका स्यात्तदा तत्र स्थले शाब्दबोधोsपि भ्रमात्मक एव स्यादित्यत्र नास्ति कश्चन नियमः, अत आसक्तभ्रमस्य न शाब्दबोधभ्रमकारणत्वमस्ति किन्तु योग्यताभ्रमस्यैवेति विभावनीयमित्यर्थः। तदुक्तं विश्वनाथपञ्चाननेनापि---
	"आसत्तिभ्रमेण शाब्दभ्रमाभावेsपि न क्षतिः"। न्या० सि० मु०।। 
	    ननु योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वादिति नियमेन "छत्री कुण्डली बासस्वी देवदत्तः" इत्यादिवाक्यं यत्रोक्तं तत्र स्थले उत्तरपदस्मरणेन पूर्वपूर्वपदस्मरणस्य विनाशादव्यवधानेन तेषां तेषां पदानां स्मरणं कथं संभवति। तथा च अनेकविशेषणवाचकपदघटितवाच्यार्थविषयकबोधानुपपत्तिश्च स्यात् विशिष्टाsनुभवस्य विशेषणज्ञानसाध्यत्वनियमात्। अतएव अनेकवर्णकपदस्मरणासंभवोsपि बोध्य इति चेन्न। प्रत्येकपदानुभवजन्यसंस्कारैः चरमं तावत् पदविषयकस्मरणस्यापि अव्यवहितरूपेणोत्पत्तिदर्शनादिति बोध्यम्। यथा संयोगसम्बन्धेनापि "अयं घटः" इत्याकारकं घटप्रत्यक्षं जायते, संयुक्तसमवायेनापि सम्बन्धेन घटप्रत्यक्षं भवति, क्वचिद् घटप्रत्यक्षं संयुक्तसमवेतसमवायसन्निकर्षेणापि तत् प्रत्यक्षं जायते। अतो नानासन्निकर्षेरेकप्रत्यक्षस्येव नानासंस्कारेरपि एकस्मरणसंभवे का नो हानिः को वा तत्र दोषः इति वक्तव्यम्। तावत् पदविषयकसंस्कारसहितचरमवर्णस्यैव तत्रोद्बोधकत्वात्, कथमन्यथा नानावर्णैरेकपदस्मरणमिति। वर्णानामाशुविनाशितया क्रमोत्पन्नवर्णानामेकप्रत्यक्षाप्रत्यक्षासंभवेन एकसंस्काराभावादिति तु निष्कर्षः। 
	वस्तुतः अव्यवहितपदार्थोपस्थितिरासक्तिः स्वरूपसतीकारणम्, श्लोकादौ योजनापि तदर्थमेव भवतीति भावः। 
	ननु आशुतरविनाशिनीनां क्रमिकाणां पदजन्यपदार्थोपस्थितीनामपि एकत्रासंभवेन सर्वत्र शाब्दबोधे पदजन्यपदार्थोपस्थितिः समूहालम्बनात्मिकैव कारणम्। एवञ्च सर्वत्रैव एककालावच्छेदेन समस्तपदार्थानां विशेष्ये विशेषणम्, तत्रापि विशेषणमिति रीत्यैव अर्थात् विश्रृङ्खलभावेनैव शाब्दबोधो जायते न तु विशिष्टस्य वैशिष्ट्यमित्येवं रूपेण तत्र स्थले शाब्दबोधोsभिमतो वर्तते, यतस्तज्जनकविशेषणतावच्छेदकप्रकारक निश्चयस्यैव पूर्वमभावादिति अयमेवविषयो मणिकारसम्मतो वर्तते। मणिकारस्याsयमेवाsशयो वर्तते यत् तावत्पदार्थानां क्रियाकर्मभावेन च अन्वय बोधरूपः शाब्दबोधो भवतीति केचन मणिकारमतानुयायिन इत्थं समुद्गिरन्ति। तथाहि---
	वृद्धा युवान शिशवः कपोताः
	खले यथाsसी युगपत् पतन्ति।
	तथैव सर्वे युगपत् पदार्थाः 
	परस्परेणान्वयिनो भवन्ति।। 
		--न्या० सु० मु०।।
अपरे दार्शनिकाः पुनरित्थं वदन्ति---
	यद्यदाकांक्षितं योग्यं सन्निधानं प्रपद्यते। 
	तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते।।
			--द्रष्टव्यं तत्रैव
	एतेन खण्डवाक्यार्थबोधः सूचितः। तथा चाsवान्तरवाक्यार्थबोधात्मकखण्डवाक्यार्थविषयकबोधजन्यस्मृत्युत्तरं तथैव पदार्थस्मृत्या महावाक्यार्थबोधोsपि जायते इत्यर्थः। 
	वस्तुतस्तु पूर्वपदार्थस्य पदान्तरस्य च स्मृतिरेका, ततः खण्डवाक्यार्थबोधः, तदनन्तरं पदार्थान्तरस्मृतिः, ततो महावाक्यार्थबोधः। अत एव वृत्तिधीप्रयोज्यत्वस्य एकस्य दुर्वचत्वेsपि न क्षतिः। 
	खण्डवाक्यार्थबोधस्यैव विशेष्यविशेषणतावच्छेदकप्रकारकबोधरूपतया तद्धेतुतयैवविशिष्टे वैशिष्ट्यम् इति, विशिष्टस्य वैशिष्ट्यमिति च रीत्या शब्दबोधोपपत्तिः। एवञ्च अवान्तरशाब्दबोधात्मकपदज्ञानजन्यपदार्थज्ञानेन--अवान्तरशाब्दबोधात्मकखण्डवाक्यार्थविषयकबोधात्मकानुभवजन्य तत् समानाकारकस्मरणेन वा महावाक्यार्थबोधो जायते इति तु परमार्थः। इत्थं च सर्वत्रावान्तरशाब्दज्ञानान्तरमेव महावाक्यार्थविषयको बोधो जायते। तादृशशाब्दबोधस्य च विशिष्टवैशिष्ट्यावगाहिबोधरूपत्वमेव तत् सामग्रीसत्त्वात्। अवान्तरशाब्दबोधस्यापि विशिष्टवैशिष्ट्यावगाहिबोधरूपता एव स्वीक्रियते। घटत्वादिप्रकारकस्मरणात्मक--विशेषणतावच्छेदकप्रकारकनिर्णयस्य विद्यमानत्वेन न कोपि दोषः समापततीति भावः। 
	पटपदस्य प्रकारोत्तर--अकारोत्तर--टकारोत्तर-अत्वरूपानुपूर्वीरूपतया क्रमिकाशुविनाशिनानावर्णात्मकतया क्षणिकत्वेन शक्तिज्ञानस्य कथमप्यसंभवेनार्थोपस्थापकत्वासंभवात् "स्फोट" नामकः कश्चित् पदार्थः स्वीक्रियते। स्फोटस्य च स्फुटति--अभिव्यक्तीभवति, अर्थो यस्मादिति व्युत्पत्त्या अर्थं प्रकाशकत्वं वर्तते। प्रकाशश्च ज्ञानरूपमेव विद्यते इत्येवास्ति शाब्दबोधविषये वैयाकरणानां मतम्। 
	तन्न समीचीनं प्रतिभाति---
	पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरम--वर्णानुभवरूपाद् बोधकोद्बोधितचरमवर्णविषयकसंस्कारेणैव क्रमिकतत्तद्वर्णविषयकपदस्मरणस्योपपादितत्वेन तावद् वैयाकरणैः स्वीकृतो वर्णाभिव्यङ्ग्यः पदस्फोटोsपि निरस्तः इति भावः। एवमेव स्फोटान्तराणामपि विषये बोद्धव्यम्। तथाहि--वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डस्फोटः, वर्णजातिस्फोटः, पदजातिस्फोटः, वाक्यजातिस्फोटश्च इत्यष्टविधाः स्फोटाः सन्तीति विभावनीयम्। तत्र "सुप्तिङन्तं पदम्" इतु पदलक्षणलक्ष्यघटकीभूतावयवविशेषस्फोटः प्रकृतिस्फोटः, प्रत्ययस्फोटः, इत्यादिनाम्ना वर्णस्फोटो-भिधीयते इति केचिद् वदन्ति। अन्ये तु पूर्वपूर्ववर्णविषयकसंस्कारसहितचरमवर्णज्ञानस्यैव तत्र शाब्दबोधहेतुतया तादृशचरमवर्णस्फोट एव वर्णस्फोटशब्देन व्यवह्रियते इत्यपि वदन्ति। 
	स्फोटत्वं च अर्थनिष्ठशाब्दबोधविषयतावच्छेदकशक्तिमत्त्वम्। तच्च सुप्तिङन्तात्मकपदेsप्यस्तीति पदस्फोटः पृथगेव स्वीक्रियते। समभिव्याहृतवर्णानामर्थबोधजनकत्वान्न केवलं चरमवर्णस्फोट एव स्वीकृतो वर्ततोsपि तु यावद्वर्णस्फोटोङ्गीक्रियते इत्यर्थः।
	पदस्फोटश्च तादृशवर्णकूटरूपः, तादृशकूटश्च प्रकृतिप्रत्ययरूपेण पृथगेव स्वीक्रियते इत्यतः पदस्फोटः प्रकृतिस्फोटः--प्रत्ययस्फोटश्चेति नाम्ना व्यवह्रियते। "घटेन" इत्यादौ "घटे" इति प्रकृतिः, "न" इति प्रत्ययः इत्यादिकं सर्वं विभज्य दर्शयितुमशक्यत्वात्। युष्मदस्मदोः षष्ठ्यादिस्थले वस्-नस्-ते-मे-वाम्-नौ इत्यादौ प्रकृतिप्रत्ययविभागासंभवाच्च। पदेष्विव वाक्येsपि शाब्दबोधजनकत्वसत्त्वात् वाक्यस्फोटः पदस्फोटादतिरिक्त एव सिद्ध्यति नत्वनतिरिक्त इति भावः। 
	हरे, व विष्णो व, इत्यादौ पदविभागासंभवेsपि शाब्दबोधो दृश्यते इत्यत्र नास्ति लेशतोsपि संशयावसरः। 
	केषाञ्चिद् विदुषामियमपि उक्तिर्वर्तते पदे वाक्ये च वर्णाः एव न सन्ति, तत्राsनन्तवर्णकल्पनायां स्पष्टं गौरवमस्ति इति। तत्र वर्णाभिव्यञ्जकवायुसंयोगनिष्ठवैजात्येनैव ककारः गकार इत्यादि प्रतीतिर्वैलक्षण्यसंभवात्। न चैवं तादृशवायुसंयोगस्यैव वाचकत्वमस्त्विति वाच्यम्। तस्याप्रत्यक्षत्वात्। इत्थं चाखण्डौ पदस्फोटवाक्यस्फोटौ इति अन्यमतसंगृहीतस्फोटाभ्यां सह पञ्चव्यक्तिस्फोटाः संजायन्ते। 
	तत्र च जातौ एव शक्तिर्नतु व्यक्तौ लाघवादिति मीमांसकमतसिद्धा शक्तिर्यथा जातौ स्वीक्रियते, तथैव शक्तताsपि वर्णपदादिजातावेवेति। आनुपूर्वीविशेषाच्च स्फोटाभिव्यक्तिरिति वर्णजातिस्फोटादिभेदे न त्रयः स्फोटाः स्वीक्रियन्ते मतान्तरानुसारिभिः। स्फुट्यते--प्रकाश्यतेsर्थोsनेनेति वर्णादिषु तदुपलब्धेः। त्र स्फोटशब्दस्य गौरवापादकपृथक् प्रयोगमात्रमिति नातोsरिक्तं तत्र किमपि तत्त्वमिति भावः। 
	
		स्फोटस्वरूपविचारः 
	इदानीं कीदृशस्वरूपतामापन्नोsस्ति अयं स्फोट इति विचार्यते शब्दब्रह्म एव स्फोट इति। तच्च विचिकीर्षावशाद् घनीभूतायाश्चितेर्विन्दुभावमापन्नायाः स्वरूपेणाभिद्यमानावस्था। यथोक्तं भगवच्छरकपादैः--
	विन्दोस्तस्माद् विद्यमानात्
	अव्यक्तात्मा खोsभवत्। 
	स खः श्रुतिसंपन्नैः 
	शब्दब्रह्मेति कथ्यते। प्रपञ्चसारे
     इयमेव परा "वाक्" इत्युच्यते। सोsयं रवः कारणबिन्दुतादात्म्यापन्नो व्यञ्जकयत्नसंस्कृतपवनवशात् प्राणिनां मूलाधारे एवाsभिव्यज्यते। तदेव च शब्दब्रह्म हृदयपर्यन्तमागतं मध्यमेत्युच्यते। वदनपर्यन्तमागतं च तदेव शब्दब्रह्म परश्रोत्रप्रत्यक्षविषयतायोग्यतासम्पन्नं वैखरीत्युच्यते। तदुक्तं भगवच्छंकराचार्यचरणैः--
	मूलाधारात् प्रथममुदितो यश्च भावः पराख्यः-
	पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः। 
	व्यक्तेर्वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्णा--
	बद्धस्तस्माद् भवति पवनप्रेरिता वर्णसंज्ञा।। 
श्रुतौ अपि चोक्तम्--
	चत्वारि वाक् परिमितापदानि--
	तानि विदुर्ब्रह्मणा ये मनीषिणः। 
	ग्रहा त्रीणि निहिता नेङ्गयन्ति--
	तुरीयं वाचो मनुष्या वदन्ति।। 
	
    नव्यवैयाकरणैश्च वर्णोत्पत्तिक्रममुपपाद्य वर्णात्मकमेव आचार्यादिभिः प्रतिपादितं शब्दब्रह्मैव स्फोट इत्यभिगीयते। प्राचीनैस्तु तत् "शब्दब्रह्म पृथगेवास्ति" तत्त्वमिति निरूप्यते कथ्यते च, यतो हि वर्णानामुत्पत्ति-विनाशशालित्वात् भट्टोजिदीक्षितैस्तु वर्णातिरिक्त एव स्फोट इति कथ्यते--पदमिति प्रतीतेः। अयञ्च स्फोट अर्थप्रत्यायकत्वेन वैयाकरणैः स्वीक्रियते। वर्णात्मकशब्दानां तदसंभवात्। न हि एकैकेषां वर्णानामर्थविषयकबोधजनकत्वं वर्तते। घकारादिशाब्दानां घटद्यर्थविषयकबोधाजनकत्वात्। 
	
	शाब्दबोधे पदार्थज्ञानकारणत्ववादिनां मतम् 
      केषांचिद् विदुषामिदपि कथनं वर्तते यत् शाब्दबोधे न पदज्ञानं कारणम्, नापि प्राचीननैयायिकाभिमतं ज्ञायमानं पदं वा कारणम्। अपि तु पदार्थ एव कारणम्। अत एव रचनायोग्यस्य काव्यस्य अर्थप्रबुध्यैव पदम्, पदानि, श्लोकं वा कविः कल्पनाभावरूपेण रचयति। कविर्हि काव्यरचनार्थतद्गुणानर्थान् चिन्तयति। ततश्चिन्तावशोपस्थितपदार्थानान्वयं बुद्ध्या काव्यं रचयति। एतच्च चिन्तावशोपस्थितपदार्थानामन्वयबोधात् कविः काव्यादिः" इति चिन्तामणौ स्पष्टीकृतम्। 
	तच्च पदार्थज्ञानं न प्रत्यक्षरूपं असन्निकृष्टविषयकत्वात्। नाप्यनुमितिरूपम्--व्याप्तिज्ञानस्य पूर्वमभावात्, नापि शाब्दबोधरूपं शब्दाभावात्, किन्तु अन्वयबोधरूप एव। तादृशाबोधे च चिन्तावशोपपस्थिता एव पदार्थाः कारणानि भवन्ति न तु पदानि पदज्ञानानि वेति ध्येयम्। क्वचित् पदार्थोपस्थित्यर्थपदस्यापेक्षणेsपि पदार्थोपस्थित्या पदमन्यथासिद्धमेवेति भावः। कथमन्यथा--श्वेतरूपदर्शनात् हेषाशब्दस्य वा श्रवणात्--खुरविक्षेपशब्द श्रवणाच्छब्दं विनापि श्वेतोsपि धावतीति धीः जायते। तदुक्तमपि--
	पश्यतः श्वेतमारूपं हेषाशब्दञ्च श्रृण्वतः। 
	खुरविक्षेपशब्दञ्च श्वेतोsश्वो धावतीति धीः।। 
     एवञ्चाsवश्यकस्वीकार्यपदार्थोपस्थितौ पदमन्यथासिद्धमेव सिद्धम्। अत एव द्वारमित्युक्तं न "पिधेहि" इति शब्दस्याध्याहारः क्रियते, किन्तु पिधानादि रूपार्थाध्याहार एव स्वीक्रियते। 
	
		तन्मतखण्डनञ्च 
	तन्न समीचीनम्। यतो हि अत्र विषये श्रीविश्वनाथपञ्चाननेन स्पष्टमुद्घोषितं यद् यत्र द्वारमित्युक्तं तत्र--"पिधेहि" इति शब्दस्यैव ज्ञानाच्छाब्दबोधो जायते न तु पिधानानिरूपार्थज्ञानादिति। पदजन्यायास्तत्तत्पदार्थोपस्थितेरेव तत्तच्छाब्दबोधकारणत्वात्। एवं पदार्थज्ञानस्य शाब्दबोधकारणत्वे प्रत्यक्षादिना उपस्थितस्यापि अर्थस्य शाब्दबोधापत्तेः। एवं पदार्थप्रत्यक्षादेः पदज्ञानाजन्यतया तस्य व्यापारत्वमपि नैव भवितुमर्हतीति भावः। किञ्च क्रियाकारकपदानां तेन तेन पदेन सह साकांक्षत्वात् यथा--"घटमानय" इत्यत्र आनयनपदेन द्वितीयान्तः घटपदस्य, द्वितीयान्तघटपदेन आनयनपदस्य साकांक्षत्वात् क्रियापदं विना कथं तर्हि तत्र शाब्दबोधः स्यात्? तथा च पूर्वोक्तस्थले शाब्दबोधासम्भवात् पदस्यैवाsध्याहारः सर्वथा समुचितः प्रतिभातीति भावः। एवं "पुष्पेभ्यः" इत्यादौ "स्पृहयति" इत्यादिपदाध्याहारं विना चतुर्थ्यनुपपत्तेः, इत्येतादृशानुपपत्तिरूपो दोषोsपि अर्थाध्याहारपक्षे एव स्यात्। अत एतस्मात् कारणात् पदाध्याहारः(शब्दाध्याहारः) एव आवश्यकः। 
	एवं "स्पृहेरीप्सितः" इति सूत्रेण स्पृहार्थकधातुयोगे ईप्सितः संप्रदानसंज्ञः स्यात् इत्यर्थकेन "पुष्पेभ्यः" इत्यादौ चतुर्थी वाच्या। अर्थाध्याहारपक्षे तिङन्तस्पृहार्थकधातुयोगाभावाच्चतुर्थी न स्यात्। एवं शत्रवे--वञ्चकाय इत्यादावपि "क्रुध्-द्रुहेर्ष्या सूयार्थानां यं प्रति कोपः" इति सूत्रेण क्रोधाद्यर्थकधातूनां च योगे यं प्रति कोपः स संप्रदानसंज्ञः स्यादित्यर्थकेन चतुर्थी वाच्या। अर्थाध्याहारपक्षे तु ऋध्यति इत्यादितिङन्तयोगाभावेन चतुर्थी न स्यादिति बोध्यम्। तस्मात् चतुर्थ्यनुपपत्तिरूपदोषभयात् पदाध्याहार एव सर्वथा आवश्यको न तु अर्थाध्याहार इति भावः। 
	इदन्तु बोध्यम्--पदार्थकारणत्ववादिनये पदार्थस्यैव कारणत्वात् पदार्थनिष्ठैवाकांक्षा शाब्दबोधे कारणम्, न तु पदनिष्ठापीति पदस्याsकारणत्वात्। पदोsपस्थितपदार्थनिष्ठा--चाकांक्षा पदोपस्थितेनैव पदार्थान्तरेण सह भवति न तु पदानुपस्थितेन, तथा न द्वारमित्यत्र पिधेहीति पदाध्याहाराभावान्न शाब्दबोधः। इति न तेन तदनुरोधात् पदस्य करणत्वं स्यात्, किन्तु पदोपस्थापितद्वारपदार्थस्य पदानुपस्थापितपिधानपदार्थेन सममाकांक्षाविरहेण शाब्दबोधाभावो बोद्धव्यः। तथा चोक्तम् "शाब्दी ह्याकांक्षा शब्देनैव प्रपूर्यते" इति। तथा च यत्रैकपदार्थस्य शब्दादुपस्थितिरपरपदार्थस्य च शब्दमन्तरैवोपस्थितिः, तत्र न तयोराकांक्षा। यत्र च सकलपदार्थानां पदं विनैवोपस्थितिस्तत्र तु अस्त्येवाकांक्षा इति न कविकाव्यादिस्थलीयशाब्दबोधानुपपत्तिरिति तु तत्त्वम्। 
	
		योग्यतानिरूपणम् 
	शाब्दबोधीयप्रकारतावच्छेदकसम्बन्धेनाsपरपदार्थवत्त्वं योग्यता। तदुक्तम्--"पदार्थो तत्र तद्वत्ता योग्यता परिकीर्तिता"। 
			--भा० परि०
	तादृशप्रकारतावच्छेदकसम्बन्धकथने सेकादौ वह्निजन्यत्वादेः कालिकसम्बन्धेन सत्त्वेsपि वह्निना सिञ्चतीत्यत्र न योग्यताया आपत्तिः। केषाञ्चिद् विदुषा मेकपदार्थे अपरपदार्थसम्बन्धो योग्यता इत्यपि मतं वर्तते एतद् योग्यताज्ञानावादपि वह्निना सिञ्चतीत्यत्र न शाब्दबोधो जायते। ननु एतस्या योग्यताया ज्ञानं शाब्दबोधात् प्राक् सर्वत्र न संभवति, वाक्यार्थस्या पूर्वत्वात् इति चेन्न। तेषां तेषां पदार्थानां स्मरणे जायमाने सति स्वर्गकामो यजेत इत्यादौ क्वचित् संशयरूपस्य, अस्य करतले आमलकमस्ति इत्यादौ च क्वचिन्निश्चयरूपस्य योग्यताज्ञानस्यावश्यकरूपेण संभवात् न कश्चिद् दोषः। संशयनिश्चयसाधारणयोग्यताज्ञानं शाब्दबोधे कारणमस्तीति प्राचीनै। स्वीकृतमिति भावः। 
	योग्यताज्ञानस्याsभावकाले शाब्दबोधस्याsभावोsपि अनुभवसिद्ध एवेति तत्र तद्धी हेतुतया योग्यताज्ञानेनान्यथासिद्ध्या बाधाभावोsपि न शाब्दबोधहेतुरित्याशयः।
	नव्यनैयायिककानामयमाशयो यद् योग्यताज्ञानस्याभावकालेsपि शाब्दबोधोsनुभवसिद्ध एवेति स्वीकृतमिति न प्राचीननैयायिकैः स्वीकृतं योग्यताज्ञानं शाब्दबोधे कारणम्। न वा तादृशयोग्यता ज्ञानेन पूर्वोक्तान्यथासिद्धिरिति योग्यताज्ञानाभावनिश्चये जाते। अथवा योग्यताज्ञानशून्यकाले शाब्दबोधापत्तिः संभवति, अतो बाधाभाव एव योग्यता--सा च स्वरूपसती एव शाब्दबोधे कारणम् इत्याशयं मन्वानैरेव नव्यनैयायिकैः पूर्वोक्तस्य प्राचीननैयायिकाभिमतस्य योग्यताज्ञानस्य शाब्दबोधं प्रति कारणत्वमेव नास्ति। वह्निना सिञ्चतीत्यत्र कथं तर्हि शाब्दबोधो न जायते इत्येवं प्रश्ने समुपस्थिते सेचनात्मके कर्मणि वह्निकरणकत्वाभावरूपा योग्यता निश्चयेन प्रतिबन्धान्न शाब्दबोधः। एतेषां नये वह्निना सिञ्चतीत्यादि अयोग्यतास्थलीयशाब्दबोधे बाधाभावरूपाया योग्यताया अभावेन अयोग्यतानिश्चयस्तत्र प्रतिबन्धकः तादृशायोग्यतानिश्चयाभावस्तत्र कारणम्। विस्वनाथपञ्चाननेनापि स्पष्टमुद्घोषितं यत्---
	
	"वह्निना सिञ्चतीत्यादौ सेके वह्निकरणत्वायावरूपा योग्यतानिश्चयेन प्रतिबन्धान्न शाब्दबोधः" ---न्या० सि० मु०।
	
	अर्थात् वह्निना सिञ्चतीत्यत्र  "सेकः वह्निकरणकत्वाभाववान्" इत्याकारकस्य अयोग्यतानिश्चयस्य बाधनिश्चयात्मकस्य प्रतिबन्धकस्य सत्त्वे शाब्दबोधो न जायतेsतो योग्यतानिश्चयाभावस्य लौकिकसन्निकर्षाजन्यदोषविशेषजन्यतज्ज्ञानमात्रे प्रतिबन्धकत्वात्, ज्ञानमात्रान्तर्गतशाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं तावत् सिद्धम्। तदुक्तम्--
	"तदभावनिश्चयस्य लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतज्ज्ञानमात्रे प्रतिबन्धकत्वाच्छाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं सिद्धम्।"   --न्या० सि० मु० ।।
	तथा च योग्यतानिश्चयाभावस्य तद्धर्मावच्छिन्नविशेष्यतानिरूपितयद्भावप्रकारकनिश्चयत्वेन तद्धर्मावच्छिन्नविशेष्यतानिरूपित तत्प्रकारता शालिज्ञानत्वावच्छिन्नमात्रेप्रतिबन्धकत्वम्। 
	ननु पूर्वमतकथितयोग्यताज्ञानस्य कारणत्वे तादृशयोग्यताज्ञानशून्यकाले तादृशस्थले शाब्दबोधाsभावोsपि किं आनुभाविक एवेति शङ्का स्वयमेव निराकृता नवीननैयायिकैः यत्--	
	योग्यताज्ञानविलम्बाच्च शाब्दबोधविलम्बो असिद्धः--तत्रैव द्रष्टव्यम्--अर्थात् योग्यताज्ञानविलम्बेन तत्र शाब्दबोधो न जायते इति तेषां कथनं सर्वथा प्रामाणिकम्। इति तादृशानुभवे प्रमाणाभावेन न तदनुरोधेन योग्यताज्ञानस्य कारणत्वं सिद्ध्यतीति भावः। 
	
		आकांक्षाविचारः 
	यत् पदनिष्ठवत् पदव्यतिरेकप्रयुक्तो यादृशान्वयबोधाभावस्तत् पदे तत्पदवत्त्वमाकांक्षा कथिता। यदुक्तम्--
	"यत्पदेन विना यस्याननुभावकता भवेत्। अकांक्षा--भाषापरिच्छेद। यथा--प्रकृति विना प्रत्ययस्य, प्रत्ययेन विना प्रकृतेः शाब्दबोधाजनकत्वमनुभवसिद्धमित्यनयोराकांक्षावगम्यते। अर्थात् प्रकृत्त्या प्रत्ययस्य, प्रत्ययेन च प्रकृतेराकांक्षा वर्तते इत्येव तावत् सिद्धम्। एवमन्यत्रापि वेदितव्यम्। तथा च स्वाव्यवहितपूर्वत्व-स्वाव्यवहितोत्तरत्वान्यतरसम्बन्धेन यत्पदनिष्ठयत्पदव्यतिरेकप्रयुक्तो यादृशान्वयबोधाभावस्तत्पदे तत्पदवत्त्वमाकांक्षा इति निष्कर्षः। 
	भवति च अव्यवहितपूर्वत्वसम्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेकप्रयुक्ताधेयतासम्बन्धेन घटत्वकर्मत्वमिति भेदान्वयबोधाभाव इति स्वाव्यवहितपूर्वत्वसम्बन्धेन घटपदेsनुस्वारपदवत्त्वमाकांक्षा वर्तते। अयमाशयः--येन पदेन विना यत्पदस्याननुभाववत्वं भवेत् तेन पदेन सहैव तस्य पदस्य आकांक्षा जायते। यथा--क्रियापदं विना कारकपदं नान्वयबोधं जनयति इति भवति क्रियापदेन सह कारकपदस्याकांक्षा। इदं च सर्वमपि विवेचनं ज्ञायमानपदस्य कारणताते एव साधु संगच्छते। अत एव "शाब्दह्याकांक्षा शब्देनैव प्रपूर्यते" इति न्यायोsपि संगच्छते। अन्यच्च---
	प्रथम्यादभिधातृत्वात् तात्पर्योपगमादपि। 
	पदानामेव सा शक्तिर्वरमभ्युपगम्यताम्।।--न्या० बु०
इति प्राचीनोक्तिरपि साधुसंगता भवति। 
	एताषामयमाशयः--यत् पदज्ञानात्--पदार्थेभ्यश्च प्रथमोपस्थितत्वात् पदस्य, पदार्थाभिधायकत्वाच्च पदस्य, वाक्यार्थज्ञानहेतुभूततात्पर्यज्ञानजनकत्वाच्च पदस्य, पदार्थान् विहाय पदेष्वेव शाब्दबोधजनकतावच्छेदिका शक्तिः स्वीक्रियते। शाब्दबोधं प्रति ज्ञायमानपदस्य कारणतावादिनामपि अयमेवाशयः। 
	पदज्ञानस्य कारणतावादिमते तु स्वाव्यवहितपूर्वत्वस्वाव्यवहितोत्तरत्व-अन्यतरसम्बन्धेन यत्पदविशेष्यक यत्पदप्रकारकोपस्थिति-व्यतिरेकप्रयुक्तो यादृशान्वयबुद्ध्यभावस्तादृशपूर्वोक्तान्यतरसम्बन्धेन तत्पदे तत्पदवत्त्वमाकांक्षेत्येव वक्तव्यम्। अन्यथा असंभवदोषापत्तिः स्यादित्यपि विभावनीयम्। 
	पदज्ञानस्यैव हेतुत्वेन घटवत्कर्मत्वम् इति भेदान्वयबुद्ध्यभावादौ घटपदनिष्ठस्यानुस्वारसपदादेर्व्यतिरेकप्रयोजकत्वाभावात् कारणाभावस्यैव कार्याभावप्रयोजकत्त्वात्। तथा च आधेयत्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकाशानिरूपितकर्मत्वत्वा-वच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नं प्रति स्वाव्यवहितोत्तरत्त्वसम्बन्धेन घटपदविशिष्टांभूपदत्वरूपाssकांक्षाज्ञानं कारणमिति तु निष्कृष्टार्थः फलित इति भावः। 
	समभिव्याहाररूपाकांक्षेति प्राचीनानां मतं निराकुर्वतां नव्यानां नयं स्पष्टयति--वस्तुतस्तु क्रियाकारकपदानां सन्निधानमासत्त्यैव स्पष्टीकृतं भवति,  किन्तु घटकर्मताविषयकबोधं प्रतिघटपदोत्तरद्वितीयविभक्तिरूपाकांक्षाज्ञानं कारणम् इति "घटः कर्मत्वम्"--"आनयर्न कृतिः" इत्यादौ न शाब्दबोधः। एवञ्च तादृशबोधं प्रति "अम्" पदाव्यवहितपूर्ववर्तिघटपदत्वरूपाssकांक्षाज्ञानं कारणमित्यपि बोध्यम्। तथा च कर्मताविशेष्यकघटप्रकारकशाब्दबोधं प्रति "घटम्" इत्याकारणानुपूर्वी यद् ज्ञानं कारणम्। एवम् आनयनानुकूलकृतिमानित्याकारकशाब्दबोधं प्रति च "आनय" इत्येतादृशानुपूर्वी यद् ज्ञानस्य कारणत्वं वर्तते इति नास्ति कोsपि दोषः। 
	"अयमेति पुत्रो राज्ञः पुरुषोsपसार्यताम्" इत्यादिस्थलीयशाब्दबोधाभावोपपत्तये समभिव्याहाररूपाकांक्षा ज्ञानस्य हेतुताया आवश्यकतैव नास्ति, किन्तु तत्र स्थले पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वे तेनैव सहान्वयबोधो जायते। पुरुषेण सह तात्पर्यग्रहसत्त्वे तु तेनैव सह राजपदस्य शाब्दबोधो जायते इत्येवास्ति तत्र सिद्धान्तः। एतादृशस्थले वक्तुस्तात्पर्यज्ञानमादायैव निर्वाहनो जायते इत्यपि बोध्यम्। 
	
		तात्पर्यज्ञानविवेचनम् 
	"वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्"--भाषापरिच्छेदः--अस्माच्छब्दात् श्रोतुः पुरुषस्य एतदर्थविषयकबोधो जायताम् इत्याकारिकाया वक्तृपुरुषस्येच्छा सैव तात्पर्यम्। तादृशतात्पर्यज्ञानञ्च शाब्दबोधे कारणम्। यथा--"घटम्" इति पदम् आधेयतासंसर्गकघटप्रकारककर्मताविशेष्यकबोधं जनयतु इत्याकारिका इच्छैव तात्पर्यम्, तादृशेच्छाया ज्ञानं श्रोतृपुरुषस्य जायते। तच्च ज्ञानम्--अनेन घटमिति पद्माधेयतासंसर्गेण घटप्रकारककर्मताविशेष्यकबोधविषयकेच्छया उच्चरितम् इत्याकारकम् अस्ति, तच्च शाब्दबोधे कारणमपि योग्यताज्ञानादिवत् शुकप्रभृतिपक्षिणां वाक्येभ्योsपि यत्र येषाञ्च शाब्दबोधो जायते तत्रापि ईश्वरेच्छयैवोपपत्तिः, अर्थात् तत्रेश्वरेच्छारूपम् ईश्वरीयतात्पर्यकारणम्। अपभ्रंशादिपदघटितकुशादिवाक्येषु तान् शुकादीन् तादृशरूपेण शिशियिक्षतुः पुरुषस्यैव तादृशं तात्पर्यं बोध्यम्। तादृशतात्पर्यज्ञानेनैव तत्र श्रोतृपुरुषस्य शाब्दबोधो जायते इति तु परमार्थः। 
	अत्र विषये केषाञ्चिद् विदुषामयमभिप्रायो यत् सकलं शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणतैव नास्ति, अर्थात् शाब्दबोधत्वावच्छेदेन तात्पर्यज्ञानस्य कारणत्वमेव न वर्तते अपितु तादृशबोधत्वसामानाधिकरण्येनैव तात्पर्यज्ञानकारणतास्तीति। एवञ्च नानार्थकपदघटितेभ्य एव वाक्येभ्यः शाब्दबोधोपपत्तये तात्पर्यज्ञानस्य शाब्दबोधं प्रति कारणत्वमस्तु--अनन्यगतिकत्त्वात्, न सर्वत्र। यथा--"घटमानय" इत्यादिवाक्यजन्य शाब्दबोधे तात्पर्यज्ञानस्य किमर्थं कारणत्वं स्वीक्रियताम्, तात्पर्यज्ञानमन्तरैव अत्र शाब्दबोधो जायते, इतोsतिरिक्तकारणेभ्यः। एवं शुकादिवाक्यजन्यशाब्दबोधेsपि तात्पर्यज्ञानस्य कारणत्वं नास्ति, किन्तु नानार्थकपदघटितवाक्यस्थले एव तस्य कारणतास्वीकार्या तत्र नास्ति किमपि गत्यन्तरम्। 
 	यदि तात्पर्यज्ञानं कारणं न स्यात् तदा "सैन्धवमानय' इत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य च बोधो न स्यात्। न च तात्पर्यग्राहकाणां प्रकरणादीनां शाब्दबोधो कारणत्वमस्तु, तथा च सैन्धवमानयेत्यादौ सैन्धवपदजन्यलवणादिविषयकान्वयबुद्धौ तात्पर्यज्ञानजनकतयाsभिमततत्प्रकारणज्ञानत्वेन तत्तत् प्रकरणज्ञानस्यैव हेतुत्वमास्तामिति वाच्यम्। तेषां प्रकरणाज्ञानेन कारणताबाधन तादृशप्रकरणज्ञानस्य हेतुत्वं नैव भवितुमर्हतीति भावः। तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु लाघवात् तात्पर्यज्ञानस्यैव कारणत्वमस्तु इति भावः। 
	इत्थं च तात्पर्यज्ञानस्य कारणस्वीकारे वेदस्थलेsपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते, तथा च वेदस्थले ईश्वरीयतात्पर्यज्ञानमादाय तत्रत्यशाब्दबोध उपपादनीयः। यदि चाध्यापकतात्पर्यज्ञानं तत्रत्यस्थलीयशाब्दोपपत्तये परिकल्प्यते तदपि नोचितं प्रतिभाति, यतः सृष्टेरादौ अध्यापक एव कश्चिन्नास्ति, एवञ्च अध्यापकाभावात् कथं तत्र अध्यापकतात्पर्यज्ञानं कल्पयितुं शक्यते इति भावः। न च य एव नास्ति कुतः सर्गादिरिति वाच्यम्। प्रलयस्यागमेषु प्रतिपाद्यत्वात्। "यदा स जागर्ति तदा सृजति यदा निद्राति तदा सर्वं निमीलति"-विलसिन्यां 
	तथा च यथा सुषुप्तिकाले कस्यचिददृष्टसहकारिनिरोधाद् भोगनिवृत्तिः, तथा प्रलयकालेsपि सर्वात्मनामेकवृत्तिरोधाद् भोगनिवृत्तिरित्यर्थः। 
	एवं तात्पर्यज्ञानस्य  कारणत्वस्वीकारे शुकवाक्ये शुकतात्पर्याभावेsपि ईश्वरीयतात्पर्यज्ञानमादयैव शाब्दबोधनिर्वाह्नो बोध्यः। विसंवादीच्छारूपतात्पर्यस्यैवाभावात्। अतस्तत्र शिक्षयितुरेव तात्पर्यज्ञानं कारणमिति मन्तव्यम्।
 	वेदस्य नानार्थकत्वेन नानार्थवेदे अर्थविशेषे कस्य तात्पर्यावधारणं मन्तव्यमिति प्रश्ने समुपस्थिते अनादिमीमांसापरिशोधिततर्कैवार्थावधारणं भवतीति शास्त्रकारैः स्वीकृतमिति भावः। 
		--------
	
		"स्फोटस्वरूपमीमांसा" 

	शब्दस्य स्वतन्त्रं प्रामाण्यमभ्युपगच्छद् व्याकरणदर्शनमपि शाब्दबोधप्रक्रियायां पश्चात्पदं न भवति, अपितु प्राग्रपदमेव। ध्वन्यते चेदम्--"शब्दप्रमाणका वयम्, यच्छब्द आह तदस्माकं प्रमाणम्, इत्युक्त्या महर्षिणा पतञ्जलिना। अत्र द्वितीयप्रमाणशब्दः भावल्युडन्तः प्रमापरः। सा च प्रमा शाब्दी एव, शब्दप्रमाणजन्यत्वात्। शब्दप्रमाणका इति कथनेन शब्दस्य प्रमाणेषु प्रधान्यमिति सूच्यते, न तु अब्मक्षन्यायेन शब्दस्यैव प्रामाण्यमिति, प्रत्यक्षादीनामपि प्रामाण्यस्याभ्युपगतत्वात्। तत्र पूर्ववैयाकरणसम्मतं शब्दस्य स्वरूपं प्रदर्श्य शाब्दबोधप्रणाली प्रदर्शयिष्यते। 
	पाणिन्यादि मुनित्रयसम्मतं शब्दस्वरूपम्, तत्र शब्दस्य नित्यत्वं विभुत्वमेकत्वं च स्वीकुर्वन्ति पाणिन्यादिमहर्षयः। तथाहि---अर्थवदधातुरितिसूत्रेण अर्थनिरूपितशक्त्याश्रयस्य शब्दस्य प्रातिपदिकसंज्ञाविधानं शब्दस्योक्तं स्वरूपमन्तरा कथं संगच्छेत? यदि घकारादिध्वनि समुदायरूप एव घटशब्दः स्यात्तदा घकारादिषु प्रत्येकं शक्तिसत्त्वे अर्थबोधावृत्तिप्रसङ्गः। यदि च तादृशसमुदाये घटपदार्थनिरूपिता शक्तिस्तदा तत्समुदायस्यासत्त्वेन शक्तेर्निराश्रयत्वमेव प्रसज्येत। वर्णरूपध्वनीनामुच्चरितप्रध्वंसित्वेन यौगपद्यासम्भवात्समुदायसम्भवः। उक्तं च भाष्यकृता---"यावद्गकारे वाग्वर्तते, न तावदौकारे यावदौकारे, न तावद् विसर्गे इति। येन यत्त्वेनैकोपवर्ण उच्चार्यते तेनैव विच्छिन्ने तस्मिन् तं यत्नमुपसंहृत्यान्येन यत्नेन वर्णान्तरमुच्चार्यते, इति "परः सन्निकर्षः संहिता" इति सूत्रे।
	एवं च शक्त्याश्रयत्वाsन्यथाsनुपपत्त्या घट इति शब्दो नूनमनवयवो मन्तव्यः, इति नित्यत्वमेकत्वं च सिध्यति, "एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युगपत्सर्वयागेष्वङ्गं भवति, इति श्रुत्या लाघवाच्च विभुत्वमपि शब्दस्य मन्तव्यम्। 
	किं च--युष्मदस्मद्भ्यां ङसोsशितिसूत्रे शित्करणम् "सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः। 
	एकदेशविकारे हि नित्यत्वं नोपपद्यते। इति परिभाषां ज्ञापयति इति प्रसिद्धमेव। ततोsपि उक्तं शब्दस्वरूपं प्रसिध्यत्येव। 
	किं च "सिद्धे शब्दार्थसम्बन्धे" इति वार्तिके शब्दस्य सिद्धत्वं ब्रुवता श्री कात्यायनेनाsपि तत्स्वरूपमनुमोदितमेव। अन्यच्च--"येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः, इति भाष्यग्रन्थेनोक्तः सिद्धान्तः सुष्ठु समर्थितो भवति। अत्र हि उच्चारितेनेत्यस्योच्चारित प्रकाशितेनेत्यर्थः। येनेत्येकवचनेन शब्दस्यैकत्वम् विषाणिनामिति बहुवचनेनार्थस्य बहुत्वं च सूचितं भवति। ईदृक्स्वरूप एव शब्दः स्फोटपदेनाsपि अन्यदर्शने संकेतितो वर्तते। स्फोटपदीया व्युत्पत्तिश्च कर्म--करणोभयार्थे घञ्प्रत्यये सति द्विविधा भवति। एषा द्वयी अपि उपयुज्यते। तथाहि---स्फुटत्यर्थो येन स स्फोटः अर्थविषयक प्रमाजनक इत्यर्थः। स्फुट्यते ध्वनिनाsभिव्यज्यते इति स्फोटः, ध्वनिव्यङ्ग्य इत्यर्थः। एवं च ध्वनिव्यङ्ग्यत्वे सति अर्थविषयकप्रमाजनकं स्फोटस्य लक्षणं पर्यवसन्नम्। येनोच्चारितेनेति भाष्यादपि इमौ व्युत्पत्तिलभ्यावर्थो अत्र लक्षणे विवेशनीयावित्यायाति। अलक्षणे विशेषणदलाभावे प्रत्यक्षादावतिप्रसङ्गः। विशेष्यदलाभावे तु चुटुचुटादिध्वनिना अभिव्यक्तेsतोपसरणीयम्, इत्यादर्थविशेषेsतिप्रसङ्गः स्यात्। यदि च ध्वनिपदेनाभिव्यक्त एव ध्वनिर्गृह्यते, तदा ध्वनिजन्यश्रावणप्रत्यविषयध्वनावेवातिप्रसङ्गः स्यात्। अत उभयोपादानम्। 
		 शक्तस्योक्तं स्वरूपं प्रत्यक्षप्रमाणगम्यमपि,
	शब्दस्य नित्यत्वमेकत्वादिकं च प्रत्यक्षप्रमाणतोsपि लभ्यम्। तथाहि--घट इत्येकं पदमित्येकपदविषयिका या प्रत्यक्षात्मिका प्रतीतिः सर्वजनानुभवसिद्धा, साsसति बाधकेनाsवलपितुं शक्या। नाsपि इयं प्रतीतिर्वर्णमात्राश्रया इति वक्तुं शक्यम्, पुष्पेषु सूत्रं विना माला प्रत्ययाभाववत् परस्पर विलक्षणवर्णमालायामभिन्ननिमित्तमन्तरा पदप्रतीत्यभावस्यैव  प्रसङ्गात्। अतश्च पदस्फोटरूपसूत्रेणैव वर्णमाला सम्पादयितुं युज्यते, नान्यथा। "स्फोटस्य व्यञ्जकतापक्षे दोषनिरासः"। 
	न च वर्णवाचकतापक्षे यो दोषः, स एवेदानीं वर्णस्य स्फोटव्यञ्जकतापक्षेsप्यायाति। यतश्च प्रत्येकं वर्णानां व्यञ्जकत्वं समुदायस्य वा इति विकल्पस्य पूर्ववदेव प्रसक्ततया व्यञ्जकत्वाsसम्भव इति वाच्यम्। प्रत्येकवर्णस्य व्यञ्दकतामतेनैव सर्वदोषनिरासात्। तथाहि--प्रथमो वर्णः स्फोटमस्फुटं व्यनक्ति, द्वितीयः, स्फुटं तृतीयः चतुर्थः स्फुटतमित्येवं रीत्याsस्य मतस्योपपत्तेः। उक्तं च वाक्यपदीये ब्रह्मकाण्डे---
	प्रत्येकं व्यञ्जका वर्णा भिन्ना वाक्यपदेषु ये। 
	तेषामत्यन्तभेदेsपि संकीर्णा इव शक्ततः।।इति।। 
	"स्फोटतत्त्वसमर्थकानि नानामतानि, 
	
	निरुक्तकारो महर्षियास्कोsपि शब्दपदेन स्फोटतत्त्वं स्मरति, तथाहि--"व्याप्तिमत्त्वात्तुशब्दस्य, इत्युक्त्वा शब्दस्य व्यापकत्वमेतन्मते। न हि स्फोटवादमन्तरा इदं समर्थितं भवति। एवमेव महर्षिरौदुम्बरायणो वार्ताक्षश्च स्फोटपक्षं सुष्ठु समर्थयेते। उक्तं चैतत् श्रीहरिणा वाक्यपदीये द्वितीये काण्डे---
	वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं च लौकिकम्। 
	दृष्ट्वा चातुष्टवं नास्तीति वार्ताक्षौदुम्बरायणौ।।इति।। 
पूर्वमूमांसादर्शने--"सत्यन्तरे च यौगपद्यात्, इति सूत्रं व्याचक्षाणेन श्लोकलार्तिककृता--
	नाना देशाsवगम्यत्वाद्युगपत्तुल्यबुद्धिभिः, इत्याद्युक्तम्। तत्रैवामिमे श्लोके उत्तरार्धरूपेण "अविमुत्वेहि युगपन्नैको नावाsवगम्यते, इत्युक्तम् तेन एकस्य वर्णात्मकशब्दस्य युगपन्नानाधिकरणेषूपलम्भेन विभुत्वं सिध्यत्येव। पुनरपि---
	"प्रागुक्तेन विभुत्वेन व्योमवच्चास्य नित्यता", इति कथनेन विभुत्वनित्यत्वे सिध्यमाने वर्णस्य स्फोटरूपत्वमवगमयत एव। वर्णस्फोटस्वीकारे स्फोटवादः समर्थित एव। 
	योगसूत्रभाष्यविवरणेsपि--यथा शिविकोद्वाहनादि अनेकसाध्यमेकस्यापिsपि वैकल्पे न सम्पद्यते तथैवार्थस्य प्रतिपादनमपि अनेकसाध्यत्वादन्यतमेन वर्णानामशक्यमिति पदस्यैव व्यञ्जितारो वर्णा इति स्थितमित्युक्तम्। अनेन स्फोटवादः सुष्ठु समर्थ्यते एव। 
	देवताsधिकरणे ब्रह्मसूत्रभाष्येsपि---वर्णानामुत्पन्नप्रध्वंसित्वेन तेभ्यो देवादीनां सृष्टिरनुपपन्ना स्यात्। किं च पूर्ववदेवार्थावगतिरपि ततो न संभवति इत्यादिकं विमृश्य स्फोटरूपनित्यशब्दात् क्रियाकारकफललक्षणां सर्वं जगदभिधेयभूतं प्रभवति-इत्यर्थकमुक्तम्, एतेनाsपि स्फोटमतं संमान्यते एव। 
	"स्फोटाख्यशब्दस्य द्रव्यत्वं गुणत्वं वा"
	लिङ्गसंख्यान्वितं द्रव्यमिति लक्षणत्वे तु स्फोटस्य द्रव्यत्वमेव। यद्यपि इदं व्यावहारिकं द्रव्यम्, तथाsपि पारमार्थिकमपि द्रव्यमिदमस्त्येव। "वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते, इति वाक्यपदीये श्रीहर्य्युक्तेः। किं च परममहत्परिमाणवत्त्वरूपविभुत्वपक्षे कथं शब्दस्य द्रव्यत्वमपलपितुं शक्यं स्यात्?
	ध्वनिरूपशब्दस्य तु गुणत्वमपि उक्तं वार्तिककृता तथाहि---"अतस्थैश्च गुणैः समासो वाच्यः, इति वार्तिके "नदी घोषः",  "पटहशब्दः" इत्यादीनि उदाहरणानि तत्रोक्तानि द्रष्टव्यानि। "आकाशदेशः शब्दः, इति भाष्योक्त्या शब्दस्याकाशश्रितत्वेन गुणत्वमुक्तं श्रीनागेशभट्टेन लघुमञ्जूषायाम्। 
	किं च ---सत्त्वेनिविशतेsपैति पृथग्जातिषु दृश्यते।
		आधेयश्चाक्रियाजश्च, सोsसत्त्वप्रकृतिर्गुणः।। 
	इत्येतद्भाष्योक्तलक्षणलक्षितमपिगुणत्वं तत्र तिष्ठत्येव। मीमांसादृष्ट्याsपि शब्दस्य द्रव्यत्वमेवाभ्युपगतमस्ति। 
	"स्फोटो न द्रव्यं न गुणोsपि तु भावात्मैव"
	वस्तुत एतत्सर्वकार्यभूतशब्दस्यैव वक्तुं शक्यते। वस्तुतस्तु सर्वकारणानामपिकारणभूतोsनादिनिधनो विभुः प्रपञ्चात्मकविवर्तोपादानस्वरूपस्फोटपदाभिधेयः पदार्थस्तु न द्रव्यादिरूपः गुणक्रियादिशून्यत्वात्। अपि तु केवलं भावात्मैव-इति वक्तुं शक्यते इति सिद्धान्तयति शब्दकौस्तुभे शाब्दिकप्रवराः श्रीभट्टोजि दीक्षिताः। 
	"स्फोटस्य चिद्रूपता श्रुतिसम्मता" 
    'वागेव विश्वा भुवनानि जज्ञे, इत्येषा श्रुतिर्वाचो भुवनकर्तृत्वं प्रतिपादयति। जज्ञे इत्यस्यान्तर्भावितण्यर्थतया 'जनितवती' इत्यर्थकरणात्। 'वागेवेदं बुभुजे, इत्येषाश्रुतिर्वाचो भुवनपालकत्वं संहारकत्वं च प्रतिपादयति, भुजपालनाभ्यवहारयोरिति स्मरणात्। एवं च 'यतो वा इमानि भूतानि जायन्ते' येन जातानि जीवन्ति, यत्प्रयन्ति अभिसंविशन्ति, इत्यानि श्रुत्या सहैकवाक्यतायै वाक्तत्त्वस्य ब्रह्मरूपता समायाति। ततश्च चिद्रूपता सुतरां सिध्यति। एवमेव सद्रूपताssनन्दरूपताsपि बोध्या। वाग्वै ब्रह्म', इति श्रुतिरपि वाचो ब्रह्मरूपतां प्रस्तौति। किं च--यथा घटः सन्, पटः सन् इत्येवं रूपेण प्रपञ्चमात्रे सद्रूपानुवेधः, घटो भाति, पटो भाति, इत्येवं रूपेण प्रकाशरूपाsनुवेधः, घटः प्रियः, पटः प्रियः इत्येवं रूपेणानन्दरूपाsनुवेधः। तथैव वाचक शब्दरूपाsनुवेधोsपि सर्वप्रपञ्चे इत्यनया रीत्याsपि शब्दतत्त्वस्य चिद्रूपता सम्मान्यते एव मनीषिवरैः सुधीभिः। 
	
		स्फोटव्यञ्जकध्वनिविमर्शः 
	अथवा प्रतीतपदार्थको लोके ध्वनिः शब्द इच्युच्यते, इति भाष्योक्त्या ध्वनिरूपोsपि शब्दो वैयाकरणैः स्वीक्रियते एव। परन्त्वयं स्फोटस्य व्यञ्जकोsर्थस्याबोधक एव। अयमेव वैखरीमध्यमा इत्येवं शब्दैः संकेतितोsस्ति। व्याकरणशास्त्रे हि चतस्रो वाचः सम्मानिताः सन्ति। तत्र सर्वप्राणिनां मूलाधारस्था तत्रत्थ संसकृतपवनेनाभिव्यज्यमानास्पन्दशून्या शब्दब्रह्मरूपाsनादिनिधना या वाक् सैव परा, इत्युच्यते। अनुपहितचितिरेवेयम्, स्वरूपज्योतिरेवान्तः परा वामनपायिनी, इति स्मरणात्। ततो नाभिपर्यन्तमागच्छता तेन वायुना अभिव्यज्यमाना मनोगोचरीभूता वाक् 'पश्यन्ती' इत्युच्यते। 
	एतदुभयमपि वाग्ब्रह्मयोगिनां समाधौ निर्विकल्पक सविकल्पकज्ञानविषय इत्युच्यते। ततो हृदयपर्यन्तमाक्रामतानेन वायुनाsभिव्यज्यमाना तत्तदर्थवाचकस्फोटाभिव्यञ्जिका स्वमात्रश्रव्यासूक्ष्मा जपादौ बुद्धिनिर्ग्राह्या मध्यमा वागुच्यते। ततश्च मुखदेशमारोहता तेन वायुना मूर्धानमाहत्य परावृत्य च तत्तत्स्थानेषु अभिव्यज्यमाना परश्रोत्रेणाsपि ग्रहणार्हा वैखरी वागुच्यते। उक्तं च लघुमञ्जूषायाम्---
	परा वाङ्मूलचक्रस्था पश्यन्ती नाभिगा स्मृता। 
	हृदिस्था मध्यमा ज्ञेया वैखरी स्यात्तु कण्ठगा।। इति।। 
तथाहि---
	चत्वारि वाक्परिमिता पदानि, 
	तानि विदुर्ब्राह्मणाया मनीषिणः। 
	गुहायां त्रीणि निहिता नेङ्गयन्ति, 
	तुरीयं वाचो मनुष्या वदन्ति।। इति।। 
    अत्रैतन्मन्त्रं व्याचक्षाणं भाष्यं विवृण्वन् श्रीनागोजिभट्टः उद्योते--परापश्यन्तीमध्यमावैखरीणां चतसृणां वाचां स्पष्टमुल्लेखकृतोsस्ति। 
	यत्तु--वैखर्य्यमध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्। 
	अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम्। । 
    इति वाक्यपदीयब्रह्मकाण्डस्थकारिकायां तिसृणामेव वाचां वर्णनमुपलभ्यते।
	तत्तु--व्याकरणशास्त्रविषयीभूतानां वाचां प्रदर्शनम्। पश्यन्त्यामपि योगिनां प्रकृतिप्रत्ययविभागाsवगतिर्भवत्येव। पराख्यायां वाचि तु तेषामपि न तदवगतिः। उक्तं च--
	स्वरूपज्योतिरेवान्तः परावागनपायिनी। 
	तस्यां दृष्टस्वरूपायामधिकारो निवर्तते।। इति।।
    इत्त्थं च परावाचो व्याकरणशास्त्रविषयत्वाभावः स्फुटमेव प्रतिपादितः। 
	"स्फोटव्यञ्जकता वैखरी मध्यमयोरुभयत्वाभावः स्फुटमेव प्रतिपादितः। 
	स्फोटव्यञ्जकता वैखरी मध्यमयोरुभयोरन्यतरस्या एव वा"
    तत्र वैखरीमध्यमा चेत्युभे अपि स्फोटं व्यञ्जयतः इति महाभाष्यमतम्। तथाहि--"श्रोतोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्दः, इति भाष्ये प्रयोगपदं वैखरीध्वनिपरमिति प्रदीपकारः। बुद्धिनिर्ग्राह्य इत्यत्र बुद्धिपदं मध्यमा परमिति उभयोर्व्यञ्जकता सिध्यति। इयमेव सरणिः श्रीभर्तृहरि-भट्टोजिदीक्षितप्रभृतीनां वैयाकरणमूर्धन्यानाम्। 
	भूषणसारकृता श्रीकौण्डभट्टेन तु वायुसंयोगस्य स्फोटव्यञ्जकता उक्ता। सा तु ध्वनिनाsन्यथा सिद्धत्वात् भाष्यविरुद्धत्वाच्च न सम्मानास्पदम्। एवम् परमलघुमञ्जूषायां श्रीनागोजिभट्टेन मध्यमाध्वनेरेव व्यञ्जकत्वमुक्तम्। 
	वैखर्य्या कृतो नादः, परश्रवणगोचरः। 
	मध्यमया कृतो नादः, स्फेटव्यञ्जक उच्यते।।
    इति कारिका प्रमाणत्वन चोपन्यस्ता। तच्चेदं मतं वक्तुः कृते चेत्, सत्यम्। श्रोतृणां कृते तु वेखरीध्वनिरेव व्यञ्जक, भाष्यमुद्धरता। तस्य हि प्रयोगेण वैखरी रूपेण अभिज्वलितः स्वरूपरूषितः कृतः, इत्यर्थ इति। 
	उक्तकारिकायं परश्रवणगोचर इत्येतस्य परेषां श्रोतृणां श्रवणगोचरः सन् स्फोटव्यञ्जक इत्यर्थः, स्फोटव्यञ्जक इत्यस्य वक्तुर्हृदये इति शेषः। कृत इत्यस्य वक्त्रोच्चारित इत्यर्थः। वैखर्य्या इति मध्यमया इति चाभेदे तृतीया, एवं च वैखरीरूपो मध्यमारूपश्च नाद ध्वनिरिति विवरणेन सर्वमिष्टं तात्पर्यं सेद्धुमर्हति। 
		आचार्य श्रीहरिसम्मतं वैखरीस्वरूपद्वयम्
	वाक्यपदीये वैखर्य्याः स्वरूपद्वयमुक्तं श्रीहरिणा। तथाहि--
		प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते। 
		शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः।।
	महर्षिश्रीव्याडिप्रणीते संग्रहेsपि एवमेव विभागद्वयं प्रदर्शितम्। 
	तथाहि--शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते।
	स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते।। इति।। 
     एवं च स्फोटस्याभिव्यञ्जने प्राकृतो ध्वनिरुपयुज्यते, स्वीयमात्राकालादिना च नित्यमपि स्फोटं परिच्छिनत्ति। स्फोटस्याभिव्यक्त्युत्तरं द्रुतादि वृत्तिभेदे वैकृतोध्वनिर्निमित्तं भवति। द्रुतमध्यमविलम्बितवृत्तीनां लक्षणानि कृतानि प्रदीपकृता श्रीकैयटेन। 
	"वैखरीध्वनिविषये सूत्रकृन्मतं यजुः प्रातिशाख्य मतं च, वैखरीध्वनिविषये सूत्रकृता महामुनिपाणिनिना शिक्षायामुक्तम्--
	आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया। 
	मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।। 
	सोदीर्णो मूर्ध्न्यभिहितो वक्त्रमापद्य मारुतः। 
	वर्णान् जनयते--इति। 
	यद्यपि अनयोक्त्या स्वरसतो वायोर्निमित्तहेतुता लभ्यते, तत्र च मारुतः पराद्याख्यमन्तः स्थितं ज्ञानरूपं शब्दं वर्णत्वेनाभिव्यक्ति इत्यर्थं स्पष्टमायाति। अस्मिंश्चार्थे वक्ष्यमाणभाष्यमतेन सहैकवाक्यता सम्भवति। तथापि प्राणादिरूपस्य वायोः परिणाम भूतोsयं ध्वनिरित्यभिमतं सूत्रकारोयमिति कैश्चिदुच्यते। व्यख्यायते चोक्तः शिक्षाग्रंथः-'मारुत एव नामेरूर्ध्वमुद्यन् मूर्ध्नभिहत आत्मानं शब्दत्वेन अभिव्यनक्ति, इत्येवं रूपेण। 
	एवमेव---वैखरीशब्दो वायोः परिणाम इत यजुः प्रातिशाख्यम्। तथाहि--'वायुः खात्, इति महर्षिः कात्यायनः सूत्रयति। तस्यायमर्थः--वायुः शब्दस्य कारणम्। स  च खात् आकाशाद् भवति, ननु वायुः शब्दस्य निमित्तकारणमेवास्तु न तूपादानमिति कथं तत्परिणामः शब्दः? इति  जिज्ञासायां द्वितीयं सूत्रम्--शब्दस्तत्,। शब्दस्तदात्मको वाय्वात्मक इत्यर्थः। ननु यदि शब्दो वाय्वात्मकस्तदा वायोः प्रायेण सर्वगतत्वात् सदाकालं तत्रोपलब्धिः स्याच्छब्दस्येति चेत्तत्रोच्यते--'संकरोपेति तृतीयं सूत्रम्। हृदि शब्दस्य सम्यक्करणैरुपहितो वायुर्वेणुशङ्खादिभिः शब्दीभवति--इत्यनेन शब्दस्य वायुपरिणामता सुष्ठु उच्यते। शब्दीभवनप्रकारोsपि दर्शितस्तत्रैव "ससंघातादीन् वाक्, इति चतुर्थसूत्रेण। तथाहि--सः पूर्वोक्तावस्थापन्नो वायुः संघातादीन् प्राप्य वाग् भवति-संघातः पुरुषप्रयत्नः स आदिर्येषां स्थानादीनां ते संघातादयस्तान् प्रात्य वाग् भवति वर्णो भवति--इत्यर्थः। 
		"स्फोटभेदविमर्शः"
	इत्थं च शब्दप्रमाणप्रस्तावे स्फोटस्य तद्व्यञ्जकस्य च स्वरूपं निरूप्य स्फोटभेदनिरूपणमुपक्रम्यते। तत्र च प्रक्रियाकल्पानुरोधेन शब्दिकैरष्टौ पक्षा उपस्थाप्यन्ते। तथाहि--वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, जातिपक्षे च--वर्णजातिस्फोटः, पदजातिस्फोटः, वाक्यजातिस्फोटश्चेति त्रयः। तत्र च--किञ्चिद् वर्णव्यत्यासादिना शक्तताsवच्छेदकानुपूर्वीमङ्गस्य प्रतिपदमौत्सर्गिकतया तत्र च केनचित् प्रथमं शक्तिग्रहात् केन कस्य स्मरणमित्यत्र विनिगमना विरहात् ऋषभो वृषभो वृष इत्यादाविव 'कर्', 'कार्', 'कुर्' 'चकर्' इत्यादीनां प्रयोगसमवायिनां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छिन्नां वाचकतेति वार्णस्फोटपक्षः। 
	रामं, रामेण, रामाय, हरिं, हरी, हरीन् इत्यादौ परिनिष्ठिते रूपे कियानंशो द्रव्यादिवाचकः, कियाँश्च  कर्मत्वादेरित्यस्य विनुगन्तुमशक्यतया राममित्यादि पदमेव वाचक द्रव्याभिन्नकर्मण इति पदस्फोटपक्षः। 
	दधीदम्, हरेsव, विष्णोsव, इत्यादावपि विनिगमनाविरहसाम्याद् वाक्यमेव विशिष्टार्थे शक्तमिति वाक्यस्फोटपक्षः। 
	एकः पट इति वदेकं पदमेकं वाक्यमित्यबाधितप्रतीत्या वर्णातिरिक्तमेव पदं वाक्यं वा अखण्डं वर्णव्यङ्ग्यम्--इत्थं पञ्चव्यक्ति स्फोटाः। 
	जातिस्फोटवादिनस्तु घाकारोत्तरटत्वादिकं शक्तताsवच्छेदकतया आद्यपक्षत्रयेsपि यथायथं वक्तव्यम्, अन्यथा सरसरो, इत्यादावर्थविशेषबोधो न स्यात्। तच्चोपाधिरूपम्, उपाधिश्च परम्परासम्बद्धा जातिरेव। सा च सर्वाधिष्ठानब्रह्मस्वरूपात्मिका। तथा च शक्यांश इव शक्तांशेsपि न्यायसाम्येनाsकृत्यधिकरणरीत्या ब्रह्मतत्त्वमेव तत्तदुपहितं वाच्यं वाचकं च। अविद्या आविद्यक धर्मविशेषो वा--जातिरिति पक्षे तु सैववाचिकाsस्तु इति सिद्धान्तयन्ति। 
	'उक्तेषु अष्टसु स्फोटेषु प्रमाणानि' 
	एतेषु अष्टसु स्फोटेषु यथायथं प्रमाणानि उपन्यस्यन्ते। तथाहि---स्थानिवत्सूत्रे--'सर्वे सर्वपदादेशाः', इति भाष्यम्। तत्र पद्यतेsर्थोsनेनेति अर्थवदिह पदं न तु सुप्तिङन्तरूपम् तथा च एरुरित्यस्य तेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेsनुकूलः। तथा स्थान्यर्थाभिधानसमर्थस्यैवादेशता इति स्थानेsन्तरतमपरिभाषयैव तत्स्थस्थभिपामित्यादिषु निर्वाहे तदर्थ यथासंख्यसूत्रं नारब्धव्यमिति भाष्यमपि। 
	पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके--येनोच्चारितेनेति भाष्यप्रतीकमादाय भाष्यार्थतया वर्णितौ श्रीकैयटेन। वर्णव्यतिरिक्तस्य पदवाक्यस्य वेति वदता तयोरखण्डताsप्युक्ता। नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णौ भवितव्यमिति तत्र तत्र भाष्ये सखण्डताsप्युक्ता। तां विना तत्र वर्णानुपलब्धेः पस्पशायामेवान्यत्रप्रघट्टके किं पुनरित्यादि भाष्यमुपादाय केचिद् वर्णस्फोटमपरे पदस्फोटं चाहुरिति ब्रुवता श्रीकैयटेन अइउण् इत्यत्र व्यक्तिजातिस्फोटयोर्बलाबलं चिन्तयता, प्रत्याहाराह्निकान्ते 'अक्षरं नक्षरं विद्यात्' इति भाष्यव्यख्यावसरे व्यवहारनित्यता तु वर्णपदवाक्यस्फोटानाम्, नित्यत्वं तु जातिस्फोटस्यैव इतिप्रतिपादयता, अनुपदेव 'ब्रह्मतत्त्वमेव हि शब्दरूपतया भाति, इति व्याचक्षाणेन च तेन सर्वे पक्षाः सूचिता एव--इति विवेकः। 
	'वाक्ये स्फोटे एव सूत्रकृतां विशेषतः सम्मतिः'
    स्वरूपं शाब्दस्येति सूत्रं विदधता महर्षि पाणिनिना वाक्यस्फोटे स्वीया दृढा सम्मतिः सूचिताsस्ति। यतोहि--व्याकरणशास्त्रे शब्दः स्वार्थविशिष्टस्य स्वरूपस्य बोधको भवति--इति स्वरूपमिति सूत्रेणोच्यते। शब्दपदेन कस्य ग्रहणमित्यत्र आचार्यपाणिनिः स्वयं ब्रवीति--वचोsशब्दसंज्ञायामिति। अनेन सूत्रेण वाक्यं शब्द इत्यनयोः पर्यायता लभ्यते। एवं च वाक्यस्य वाचकत्वं सुस्पष्टमायाति इति वाक्यस्फोटस्तम्मते सिद्धान्तितः। 
		'मतान्तरदृष्ट्या स्फोटवादनिरासः'
	पदवाक्ययोर्वर्तमाना वर्णाः (ध्वनयः) स्फोटं नामिव्यञ्जन्ति, धर्मिणः स्फोटस्यासिद्धत्वात् इति तस्यावाचकत्वे नैव दृष्टविरोधः। उक्तं च श्लोकवार्तिके-
	नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः। 
	घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः।। इति। 
	एवमेव उत्तरमीमांसादर्शनेsपि पदस्फोट-वाक्यस्फोटयोरनङ्गीकारो दृश्यते। तथाहि--गौरित्येकः शब्दः इति  या बुद्धिः सा वर्णेषु एकर्थविषयबोधजनकत्वेनौपाधिकी, वन-सेनादि बुद्धिवत्। उपलब्धिक्रमस्योपलभ्यमानवर्णेषु आरोपेण राज-जरा इत्यनयोरविशेषः सम्पादनीयः। दृष्टस्य वर्णाना मर्थबोधकत्वस्य हानिः, अदृष्टस्य स्फोटस्य कल्पनेति गौरवं न सोढव्यमित्यादिबहुयुक्तिभिः स्वसिद्धान्तः समर्थितः। 
	एवमेव जैनदर्शनस्याsपि स्फोटवादप्रतिकूला मतिः। तथाहि---शब्दार्थोपलब्धिनिमित्तक्षयोपशम प्रतिनियमादविनष्टा एव पूर्व वर्णसंविदस्तत्संस्काराश्चान्त्यवर्णसंस्कारं विदधति। तथाभूतसंस्कारप्रमवस्मृतिसव्यवेक्षोवान्त्यो वर्णः पदार्थ प्रतिप्रत्ति हेतुः। वाक्यार्थप्रतिपत्तावपि अयमेव न्यायोsनङ्गीकरणीयः इत्यादिरीत्या पदवाक्यार्थप्रतिपत्तिः सम्पादनीया इति स्फोटवादो न सम्मान्यते जैनदर्शनाचार्यैरपि। 
	'स्फोटतत्त्वनिरासे न्यायदर्शविचारः'
    पूर्व पूर्वं वर्णानुभवजनितसंस्कारसहितचर्मवर्णानुभवरूपोद्बोधकोद्बोधित-चर्मवर्णविषयकसंस्कारेणैव क्रमिकतत्तद्वर्णविषयकपदस्मरणस्योपपादनेन सकलेष्टसिद्धेः स्फोटवादी नैयायिकमूर्धन्यैनैवाभ्युपेयते। किं च पूर्व पूर्व वर्णानुभवजनितसंस्काराणां सहकारेण चरमवर्णेन श्रोत्रेन्द्रियस्य समवायसम्बन्धेन च समूहालम्बनश्रावणप्रत्यक्षापि भवितुमर्हति, सुरभिचन्दनमित्यत्र यथा सौरभांशे ज्ञानलक्षणः, चन्दनांशे संयोगः सन्निकर्ष इति अलौकिकलौकिकोभाभ्यां स सन्निकर्षाभ्यामेकं चाक्षुषप्रत्यक्षं जायते, तद्वत् पूर्व-पूर्व-वर्णानुभवजन्य-संस्कारस्य तज्जन्यस्मृतेर्वा ज्ञानलक्षणत्वम्, चरमवर्णे समवाय इति अलौकिक-लौकिकोभयविधसन्निकर्षजन्यमेकं घटपटादिसमूहालम्बनं श्रावणं प्रत्यक्षं सम्पादयितुं शक्यम् शाब्दबोधादव्यवहितप्राक्क्षणे तस्य प्रत्यक्षस्य नष्टतया तज्जन्यसंस्कारजनितं स्मरणं वा मन्तव्यम्। एवं रीत्या पदस्य प्रत्यक्षे स्मरणे वा उपपादिते स्फोटकल्पना मुधैव शाब्दिकैः स्वीक्रियते, श्रूयमाणवर्णेभ्योsतिरिक्तस्य तस्य स्वीकारेsनुभवविरोधो गौरवं च ध्रुवं प्रसजति। 
	अत एव न पदवाक्ययोः स्फोटरूपता नैवाभ्युपेयते कैश्चिदपि दार्शनिकैः। ऋषीणामपि सिद्धान्तः परस्परं न विरुद्धाः। उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः, इति सिद्धान्तेनाव्यवस्थितानामुपायानां प्रतिपत्तौ हेतुभेदस्य निश्चप्रचं सम्भवात्। 
	'वाग्वै ब्रह्म, इत्यादि श्रुतयोsपि उपादानोपादेयोरभेदोपचारेण सुष्ठु योजनीयाः, 'अन्नं ब्रह्म' 'मनो ब्रह्म' इत्यादिश्रुतिशतवत्। 
	किं च--वर्णानां वाचकत्वपक्षे यो दोषः, स एव स्फोटव्यञ्जकत्वपक्षेsपि प्रसक्तः। प्रत्येकं व्यञ्जकत्वमभ्युपगम्य तस्य दोषस्योद्धारः कर्तुं न सुशकः। प्रथमादिव्यञ्जकेनैवोपपत्तौ द्वितीयादिव्यञ्जकानां वैयर्थ्यप्रसङ्गात्। यच्च--द्वितीयादीनां व्यञ्जकानां स्फुट-स्फुटतर-स्फुटतमप्रकाशनार्थतया साफल्यं ब्रूषे, तदपि न शोभनं प्रतिभाति, प्रकाशसाधनीभूतासु तत्तद्वृत्तिषु स्फुटत्वास्फुटत्वयोर्निर्वक्तुमशक्यत्वात्। 
	अतश्चानुभवसिद्धं श्रूयमाणवर्णानां वाचकत्वं विहाय विस्फोटवति जर्जरे स्फोटवादे शाब्दिकमर्मविद्भिरास्था न विधॆया, नाsपि अन्यैर्दार्शनिकाग्रेसरैरिति साग्रहं प्रतिवेदयन्ति न्यायदर्शनरहस्यज्ञा गौतमीयाः। 
		न्यायदर्शनरीत्या उक्तव्याकरणमतनिरासः 
	व्याकरणदर्शनपद्धत्या उक्ताः पदार्थाः शाब्दबोधविषयतया नाभ्युपेयन्ते न्यायदर्शनमर्मज्ञैः। तथाहि---फलव्यापारो धात्वर्थौ  इति पक्षो न सम्मतो नव्यनैयायिकानाम्। अपितु फलाsवच्छिन्नो व्यापार एव धात्वर्थः। किं च व्यापारमात्रं धात्वर्थः, फलं तु द्वितीयविभक्तेरर्थः, इत्यपि न्यायमतविशेषः। किं  वा भवतु नाम तयोर्धात्वर्थत्वम्, तावताsपि तिबाद्यर्थो न कर्ता कर्म वा, अपितु कर्तृत्वम्, कर्मत्वमेव वा। तच्च कर्तृत्वं कृतिरूप्। अत एव कृतित्वस्य शक्यताsवच्छेदकतायां लाघवं सुतरां भवति। अपि च समानाभिधानश्रुत्या अस्यां कृतावेव तिबाद्यर्थस्य वर्तमानादि कालस्यान्वयः सुष्ठु कर्तुं शक्यः। अपि च--कर्तृरूपस्य तिङथस्य  स्वीकारे-प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः प्रत्ययार्थः प्रधानमिति न्यायेन कर्तुः प्राधान्ये प्रथमान्तार्थमुख्यविशेष्यकबोध एव शाब्दिकैरभ्युपेतव्यः स्यात्, ततश्च स्वसिद्धान्तप्रच्युतिः, परसिद्धान्ताभ्युपगमश्च कर्तव्यो भविष्यति। किं च पञ्चकं प्रातिपदिकार्थ इति पक्षेsपि न रोचते न्यायमर्मज्ञेभ्यः। 'व्यक्त्याकृतिजातयस्तु पदार्थः' इति सूत्रतया भगवता गोतमेन लिङ्गसंख्यादीनां नामार्थत्वानभ्युपगमात्। एवमेव बौद्धपदार्थसत्ताsपि खपुष्पायमाणा एव प्रतीयते। प्रत्यक्षं बाह्यं पदार्थमभ्युपगम्याsपि तत्स्वीकारे मुधैव गौरवात्। यदि च ईदृशो देवदत्त इति ऋष्यनुभवस्य तत्र प्रामाण्यमुच्यते, तदपि न शोभनम्। बुद्धिविषयस्य बौद्धपदार्थस्यास्माभिरपि स्वीकारेण तत एव तत्संगतेः। नहि घटादयो बाह्या एव न बुद्धविषया इति केनाsपि वक्तुं शक्यते। भवत्सम्मता अन्तःकरणपरिणामभूता बौद्धा न स्वीक्रयन्ते। घटं करोतीत्यादौ कर्मसंज्ञाsपि घटपदस्य घटकारणीभूतमृत्पिण्डे लक्षणायाsप्युपपादयितुं शक्या, ओदनं पचतीत्यादौ यथा ओदनपदस्य तण्डुले लक्षणा, तद्वत्। 
	एवं च मृत्पिण्डं तादृशं करोति, येन स घटात्मना परिणमति एवमेव शब्दस्य स्वरूपं ज्ञानमात्रे भासते-इति कथनमपि न युक्तिसहम्। निर्विकल्पकप्रत्यक्षादौ तद्व्यभिचारस्यानुभूयमानत्वात्। पशुपक्ष्यादिभिः क्रियमाणे ज्ञाने व्यभिचाराच्च। किंच शशशृङ्गादौ श्रृङ्गे शशीयत्वभ्रम एव भवति। न तत्र विशिष्टस्यैकः कश्चन अर्थः नाsपि समासग्रहणं नियामकमपितु विधायकमेव, तेन प्रातिपदिकसंज्ञा सुष्ठु सिध्यति। एवं विषयताभानमपि न शोभनम्, एकेनैव सन्निकर्षेण 'घटस्वरूपम्' 'रूपवान् घटः' इति प्रत्यक्षस्य क्रियामाणत्वात्। इयान् विशेषः--यदा रूपस्य विशेष्यत्वमभिलिलापयिषितं तदा 'घटस्वरूपम्' इति यदा च घटस्य विशेष्यत्वमभिलिलापयिषितं तदा 'रूपवान् घटः' प्रत्यक्षमुदेति। ज्ञानमात्रस्य सविषयकत्वनियमेन विषयताभानं सुतरां भविष्यत, न तु पदार्थविधया। 
	एवमेव व्यापारमुख्यविशेष्यकः शाब्दबोध इति सिद्धान्तोsपि न रमणीयतरः। प्रकृति-प्रत्ययौ सहार्थमिति नियमेन कर्तुरेव प्राधान्यापातात्। किञ्च कर्तुः तिबर्थत्वाभावेsपि प्रथमान्तार्थस्य व्यापाराश्रयस्य व्यापरं प्रति जनकत्वेन प्राधान्यं यल्लोके प्रसिद्धं चकास्ति, तत् केन अपलपितुं शक्यमस्ति, प्रधानं च सर्वतो बलवदिति प्रथमान्तार्थस्य मुख्याविशेष्यताsभ्युपगन्तव्यैवानिच्छयाsपि भवद्भिः। कर्मणि प्रत्यये कर्मणोपि फलाsपेक्षया जनकत्वेन प्राधान्यं वर्तते एव। 
	ननु 'भावप्रधानमाख्यातम्' सत्त्वप्रधानानि नामानि इत्यादि वाक्यानाम् ऋषिप्रोक्तानां का गतिः इदानीमिति चेत्, उच्यते--धात्वर्थफलापेक्षया भावस्य (व्यापारस्य) प्राधान्यमित्येव तात्पर्यम्। यथा बहुषु प्रातिपदिकार्थेषु द्रव्यस्य प्राधान्यम्। न तु वाक्यार्थान्तःपातिनां सर्वपदार्थानां मध्ये व्यापारस्य प्रधानत्वमिति दिक्प्रदर्शनं न्यायशास्त्रविदुषामिति शम्।
	व्याकरणदर्शनसम्मताः शाब्दबोधविषयीभूताः पदार्थाः 
	शाब्दबोधे प्रायः प्रतिवाक्यार्थं कियन्तः पदार्थाः सन्निविष्टा भवन्ति? इति व्याकरणदर्शनरीत्या प्रत्याख्येयदृष्ट्या प्रदर्श्यन्ते। तत्र प्रतिवाक्यं क्रियापदं कारकपदं तद्विशेषणपदं च अधिकादधिकं भवितुमर्हन्ति। तत्र च क्रियापदे धातुभागे विक्लित्त्यादि फलं फूत्कारादिव्यापारश्चेत्यर्थद्वयम्। तिबादिरूपे प्रत्ययभागे च कर्तृकर्मान्यतरत्, वर्तमानभूतभविष्यत्कालान्यतमः, एकत्वबहुत्वसंख्याssन्यतमा चेति त्रयोsर्थाः। कारकपदे प्रातिपदिकभागे प्रवृत्तिनिमित्त-तदाश्रय-लिङ्ग-संख्या-कारकाणि इति पञ्च अर्थाः। स्वादिप्रत्ययानां चात्रपक्षे द्योतकतैव न तु वाचकता। उक्तं च भाष्यकृद्भिः--द्योतिका वाचिका वा स्युर्द्वित्वादीनां विभक्तयः, इति। उक्तयोर्द्वयोरप्यंशयो शब्दस्य स्वरूपं पदार्थनिष्ठप्रकारत्वादिविषयता चेति नियमेन भासमानाः पदार्थाः, शब्दस्य स्वरूपं तु प्रत्ययांशेsपि बोध्यम्। इत्त्थं संकलनया द्वयोरप्यंशयोः सप्तसप्त अर्थाः सम्भवन्ति, लिङ्गसंख्यादि वृत्तिधर्मभेदविमर्शे विषयताभेदविमर्शे तु नाना पदार्था द्रष्टव्याः। तत्राsपि व्याकरणदर्शनहृदयभूतबौद्धपदार्थपक्षाश्रयणे तु यावन्तो बाह्या अर्थास्तावन्त एव अन्तःकरणे अनादिकालतः संस्कारात्मनाssवस्थिता बौद्धाः पदार्थाः ज्ञातव्याः। उक्तं च बौद्धपदार्थसत्तायां भाष्यकृता भगवता 'उपदेशेsजनुनासिक इत्', इति सूत्रे---'अङ्गदी कुण्डली व्यूढोरस्को वृत्तबाहुरीदृशो देवदत्तः', इति। अत्र यादृशो देवदत्तो बुद्धौ भासते, ईदृशो बाह्य इत्यर्थः, स च बौद्धपदार्थसत्तवमन्तरा कथं संगच्छेत?'एवमेव 'हेतुमति चे'त्यादि सूत्रस्थैर्भाष्यग्रन्थैरपि बौद्धपदार्थसत्त्वं सुष्ठु समर्थितं भवति। 
	किं च 'घटं करोति', इत्यादौ घटस्य कर्मसंज्ञासिद्धिः कथं स्यात् बौद्धपदार्थमन्तरा, बाह्यस्यघटस्येदानीमभावात्। एवमेव शशश्रृङ्गादिशब्दानां प्रातिपदिकसंज्ञार्थमपि बौद्धपदार्थः स्वीकार्य एव। अन्यथा तत्र बाह्यार्थाभावेन सा कथं स्यात्। किं च बौद्धार्थाभिन्ना यत्र बाह्यार्थास्तत्रैव शब्दस्य प्रामाण्यं नान्यत्र शशश्रृङ्गादौ इत्यपिबोध्यम्। 
	शब्दस्तु शाब्दबोधे तत्तच्छब्दत्वेन प्रविशति। विषयताभानं तु स्वरूपत एव। किं चास्या ज्ञानमात्रे भानमभ्युपेयते शाब्दिकैः। अत एव यज्ज्ञानं यच्छब्दविषयकं प्रतीयते, तत् तच्छब्दजन्यविषयतासमानविषयताकं प्रत्येतव्यमिति नियमं प्रतिपादयता लघुमञ्जूषाटीका-कृता श्रूदुर्बलाचार्येण ज्ञानमात्रे विषयतामानाsनुरोधेन सर्वत्र ज्ञाने शब्दविषयकत्वमपि साधितम्। अन्यथा 'घटस्य रूपम्' 'घटो रूपवान्' इत्यादिप्रत्यक्षे सन्निकर्षादिभिर्विषयताविशेषो न व्यपतिष्ठते। 
	यदि तु प्रवृत्तिनिमित्तादिवद् घटादिनिष्ठानां गुणादीनामपि शाब्दबोधे सामान्यरूपेण मानम्, तदा इतोsप्यधिका अर्थाः शाब्दीं विषयतामनुभवति। ध्वनिनं चैतत् 'गुणसमुदायो द्रव्यम्', इति सिद्धान्तयता भगवता पतञ्जलिना। अत एव च--अनिर्ज्ञातार्थस्य साकल्येन ज्ञापकत्वमिति प्रमाणसामान्यलक्षणम् 'उपमानानि सामान्यवचनैः', इति सूत्रस्थभाष्यसम्मतं साकल्यपदस्य समीचीनं साफल्यं प्रकटयति।
		'क्वचिद्वाक्ये शाब्दबोधप्रकारः' 
	उक्तार्थविषयकः शाब्दबोधः क्वचिद् वाक्येsवश्यं दर्शनीय इति जिज्ञासायामुच्यते--'चैत्रो ग्रामं गच्छति', इति वाक्यं दृष्टान्तीकृत्य। अत गम् धातोः संयोगरूपे फले तज्जनके व्यापारे च शक्तिः। यिप्प्रत्ययस्य कर्तरि एतत्वे वर्तमानकाले च शक्तिः। चैत्रपदस्य चैत्रत्वादिविशिष्टे द्रव्ये च शक्तिः, सुब्बिभक्तिस्तदर्थाsनुवादिका। ग्रामपदस्यापि ग्रामत्वादि विशिष्टे शक्तिः, अम्प्रत्ययस्याsपि एकत्वे कर्मणि च सा। तत्र व्यापारमुख्यविशेष्यकबोधवादिनां शाब्दिकानां मते--तिबर्थस्य कर्तुः वृत्तित्वसम्बन्धेन, वर्तमानकालस्य चावच्छेद्यत्वसम्बन्धेन धात्वर्थे व्यापारेsन्वयः। तिबर्थैकत्वस्य समवायसम्बन्धेन कर्तरि, तत्रैव च  कर्तरि चैत्रपदार्थस्याभेदेनाsन्वयः। अम्प्रत्ययार्थ कर्मणि अमर्थैकत्वस्य समवायेन, ग्रामरूपप्रकृत्यर्थस्य चाभेदेन, कर्मणश्च वृत्तित्वसम्बन्धेन संयोगरूपे फले, तस्य च जनकत्वसम्बन्धेन व्यापारेsन्वयः। 
	एवं च--'चैत्राभिन्नैक कर्तृवृत्तिः वर्तमानकालाsवच्छिन्नः ग्रामाभिन्नैकत्वविशिष्टकर्मवृत्तिसंयोगजनको व्यापारः, इति शाब्दबोधः सम्पन्नः। 
		वाक्यपदीयमते वाक्यलक्षणानि---
	आख्यातशब्दः संघातो जातिः संघातवर्तिनी। 
	एकोsनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः।। १ ।।
	पदमाद्यं पृथक्सर्वं पदं साकाङ्क्षमित्यपि। 
	वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवादिनाम्।। २ ।।
  अयमर्थः--न्यायदर्शिनां विदुषां वाक्यं प्रति वाक्यविषये बहुधा अष्टधा मतिर्भिन्ना। ते इये--१--आख्यातशब्दो वाक्यमिति। २--संघातः, पदसंघातः। ३--संघातवर्तिनी जातिः। ४--एकोsनवयः शब्दः। ५-क्रमः। ६-बुद्ध्यनुसंहृतिः। ७--आद्यं पदम्। ८--पृथक् सर्वं पदं साकाङ्क्षम्। 
	तत्राख्यातशब्दो वाक्यमितिवादिनाम् आख्यातशब्द एव वाक्यमिति नाभिप्रायः, देवदत्त! ग्रामम्याज दण्डेन इत्यादौ सुप्तिङन्तचये वाक्यत्वव्यवहारश्च सर्वजनीनस्यापलापप्रसङ्गात्। किन्तु क्वचित् आख्यातशब्दोsपि वाक्यम्, यत्र कारकशब्दप्रयोगं विना केवलाख्यातशब्दप्रयोगेsपि वाक्यार्थावगतिः। यत्रा पिधेहीति। तदिदं शब्दार्थनिर्णयप्रकरणे दर्शयिष्यति। पदसंघातो वाक्यमिति वादिनस्तु पिधेहीत्यादौ न केवलाख्यातस्य वाक्यत्वम्। किन्तु द्वारमिति कर्माध्याहृत्य तत्संहतस्यैवेति। केवलाख्यातशब्दस्य वाक्यत्ववत् केवलसुबन्तस्य द्वारमित्यादिवाक्यत्वन्तु न, तत्र नियमेन पिधानक्रियाया अनुपस्थितेः। सुप्तिङन्तपदसंघातवर्तिनी जातिवाक्यमिति वादिनामभिसन्धिस्तु 'देवदत्त ग्रामम्याज दण्डेन' इत्यादिपदसंघातरूपवाक्येषु अस्ति कश्चन प्रतिवाक्यं भिद्यमानो जातिविशेषः, येन प्रतिपुरुषं प्रत्युच्चारणं प्रतिक्षणं भिद्यमानेsपि देवदत्त ग्रामम्याज दण्डेनेति वाक्ये एकत्वप्रतिज्ञा भवति। तत्र प्रतिपुरुषं प्रत्युच्चारणं प्रतिक्षणञ्च भिद्यमाने पदसंघाते वाचकत्वं न संभवति, शक्तेरानन्त्यव्यभिचारदोषप्रसङ्गात्। अतः पदसंघातगताया जातेरेकस्या एव वाचकत्वमिति तस्या एव वाक्यत्वमिति। 
	एकौsनवयवः शब्दो वाक्यमिति केषाञ्चिन्मतम्। एतन्मते वाक्यस्फोटोsखण्डः, तत्र वर्णपदापोद्धारकल्पनायामपि वस्तुतो वर्णाः पदानि वा तत्र न सन्तीति। पदानां क्रमः, पौर्वापर्यम्, पूर्वापरोभूतानि पदान्येव वाक्यमित्यपरे। एतन्मते वाक्यस्फोटस्य सखण्डत्वं पदसमुदायारब्धत्वञ्चेति। बुद्ध्यनुसंहृतिर्वाक्यमित्यन्ये। एतस्मिन् कल्पे वाक्यमण्डनम्, तत्र पदानि न सन्ति, किन्तु पदानि पदबुद्ध्यश्च कल्पितानि। तत्र पदबुद्धीनां कल्पितानामनुक्रमेण संहार उपसंहार इति पदसमुदायरूपत्वं बुद्ध्या प्रकल्प्य वाक्यत्वव्यवहारः। 
	आद्यं पदं वाक्यमित्यपि केषाञ्चिन्मतम्। अस्मिन् पक्षे अनेकपदाsरब्धं सखण्डम् वाक्यम्। अस्मिन् मते प्रथमोपस्थितत्वात् शक्ततावच्छेदकानुपूर्वीकल्पनायां लाघवाच्च आद्यं पदमेव वाचकम्, इतरपदानि तु तत्सहकारीणि तच्छक्तिद्योतकानि। यथा 'साक्षात् क्रियते' इत्यत्र साक्षात्पदमेव साक्षात्कारवाचकम्, क्रियते इति तु पूर्वपदस्य तदर्थे शक्तिद्योतकमित्याद्यपदस्येव वाक्यत्वमिति। पृथक् सर्वं पदं साकांक्षम्। वाक्यमितिवादिनामयं भावः--पृथग् वाक्यात् पृथक्कारे साकांक्षं पदान्तरसाकांक्षं, सर्वं आद्यं मध्यमन्त्यञ्च, पदं समुदितं वाक्यमिति। तदुक्तं परमर्षिणा--"अर्थैककत्वादेकं वाक्यं साकांक्षं चेद् विभागे स्यात्" इति। 
	प्रकृतिकारिकाद्वयस्य गंभीराशयस्तु--वाक्यविषये आचार्याणामष्टौ विकल्पाः। तत्राsपि वाक्यस्फोटोsखण्ड एकोsनवयवः शब्दः, बुद्ध्यनुसंहृतिरिति त्रीणि वाक्यलक्षणानि। वाक्यस्फोटः सखण्ड इति पक्षे तु आख्यातशब्दः, क्रमः संघातः, पदमाद्यम्, पृथक् सर्वं पदं साकाङ्क्षमिति पञ्च लक्षणानि। तत्रापि संघातः, क्रम इत्यभिहितान्वयपक्षे लक्षणद्वयम्। तथा हि पदमेव शक्तं  तु वाक्यम्, वाक्यार्थभूतः पदार्थानां संरर्गस्तु आकाङ्क्षाभास्यः, आकाङ्क्षा च तत्तच्छाब्दबोधं प्रति नियतः पदानां सभिव्याहारविशेषः। 
	
		अखण्डवाक्यस्य स्वरूपम्
	अथाखण्डपक्षे श्वेतो धावतीत्येतप्रश्नद्वयाsप्रकरणाय कथमेकं वाक्यम्, अत्र हि श्वा इत्येतद्रूपं संहितावशाद्विनष्टमित्येतत्पदार्थासंभवात् कथं तदवगतिः? तत्राह---
	संसर्ग इव रूपाणां शब्देsन्यत्र व्यवस्थितः। 
	नानारूपेषु तद्रूपं तन्त्रेणापरमिष्यते।।९६।।
	तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते। 
	रूपं रूपान्तरात्तस्मादनन्यत् प्रविभज्यते।।९७।।
	शास्त्रे प्रत्याय कस्यापि क्वचिदेकत्त्वमाश्रितम्। 
	प्रत्याय्ये क्वचिद्भेदो ग्रहणग्राह्ययोः स्थितः।।९८।।
	ऊ इत्यभेदमाश्रित्य यथासंख्यं प्रकल्पितम्। 
	लृङ् लृतोर्ग्रहणे भेदो ग्राह्याभ्यां सर्हकल्पितः।।९९।।
	यस्येत्येतदणो रूपं संज्ञिनामभिधायकम्। 
	न हि प्रतीयमानेन ग्रहणस्यास्ति सम्भवः।।१००।।
	ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम्। 
	भेदेन ग्रहणं चास्यं पररूपमिव द्वयोः।।१०१।।
	प्लुतस्यांगविवृद्धिं च समाहारमयोस्तथा। 
	व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः।।१०२।। 
	अर्द्ध चादिषु शब्देषु रूपभेदः क्रमाद्यथा। 
	तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा।।१०३।। 
	संहिताविषये वर्णाः स्वरूपेणाविकारिणः। 
	शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात्।।१०४।। 
	इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु। 
	आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ।।१०५।। 
	अभिधानक्रियायोगाच्छब्देष्वविकृतेष्वपि। 
	रूपमत्यन्तभेदेन तदेवैकं प्रकाशते।।१०६।।
	ऋचो वा गीतिमात्रं वा सामद्रव्यान्तरं न तु। 
	गीतिभेदादिगृह्यन्ते ता एव विकृता ऋचः।।१०७।।
	उपायाच्छ्रुतिसंहारे (रो) भिन्नानामेकशेषिणाम्। 
	तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वमिष्यते।।१०८।।
             	     
	 अस्यार्थः--अन्यत्र वाक्यतदर्थयोरखण्डत्वपक्षे, शब्दे श्वेत इत्यादौ, रूपाणां श्वा इत इत, श्वेत इति चैवंविधानां रूपाणां तन्त्रोच्चारणेन संसर्ग इव व्यवस्थितः। अत्रैव शब्दो श्वेतइत्यादावुपादानं तु वस्तुतो नाखण्डत्वपक्षे नानारूपाणां संसर्गस्तत्र व्यवस्थित इति बोधयितुम्। अतश्च तन्त्रेणावस्थितमपरमखण्डं तद्रूपं नानारूपेषु प्रत्यायकं श्वा इत इति श्वेत इति च नानारूपविषयकप्रतीतिजनकमिष्यते, ताभ्याञ्चार्थद्वयबोध इत्यखण्डत्वपक्षे न दोष इति। 
	तदेव प्रकारान्तरेण व्याचिख्यासुराह--तस्मिन्नभेद इति। अस्यार्थः--तस्मिन् श्वेत इत्येवं रूपे अभेदे=एकस्मिन्नेवाखण्डे, भेदानां=परस्परं भिद्यमानानां वा इति श्वेत इत्येवंविधानाम्, संसर्ग इव वर्तते, स्थितः। तस्माद्रूपम्--श्वेत इत्यखण्डं रूपम्, रूपान्तरात् श्वा इत इति, श्वेत इति च रूपद्वयात् तन्त्रन्यायाश्रयणेनान्यदपि=अनन्यदेव, आवृत्योभयार्थप्रत्यायकतया प्रविभज्यते। वक्तुस्तन्त्रेणोच्चारण्म्, बौद्धुस्त्वावृत्या बोध इति स्थितेः। अस्मिन् पक्षे च श्वेत इत्यखण्डमेवोभयार्थप्रत्यायकमिति पूर्वकारिकोक्तात् पक्षाद् विशेष इति। पूर्वस्मिन् पक्षे तु श्वेत इत्यखण्डं रूपद्वयस्य श्वा इत इति चैवंविधस्य प्रत्यायकम्, प्रतीतन्तु तद्द्वयं स्वस्वार्थस्य प्रत्यायकमिति। 
	पूर्वकारिकाभ्यां पक्षद्वयमुक्तम्, श्वेत इत्यखण्डं श्वा इत इति श्वेत इति रूपद्वयस्य प्रतिपादकम्, प्रतीताच्च रूपद्वयादर्थद्वयस्य बोध इत्येकः पक्षः। श्वेत इत्यखण्डं रूपमेवावृत्या प्रविभागकल्पनयोभयार्थप्रतिपादकमिति द्वितीयः। तत्र प्रत्याय्यप्रत्यायकयोः शब्दस्वरूपयोर्भेदे प्रथमः पक्षः तयोरभेदे तु द्वितीयः पक्षः। इमौ च प्रत्याय्यप्रत्यायकयोर्भेदाभेदपक्षौ शास्त्रे लक्ष्यसिद्धये द्वावपि तत्र तत्र समाश्रिताविति नात्रैतयोरेकः साधुत्वेन निर्धारयितुं शक्यत इति विवक्षन् प्रत्याय्यप्रत्याकयोः शास्त्रविषयभेदेन भेदाभेदौ शास्त्रे दृष्टौ प्रसंगात् प्रदर्शयितुमाह--शास्त्र इति। शास्त्रे क्वचित् दृष्टौ प्रसंगात् प्रदर्शयितुमाह--शास्त्र इति। शास्त्रे क्वचित् प्रत्यायकस्य प्रत्याय्येन सहैकत्वमभेदोsप्याश्रितम्। क्वचिद् ग्रहणग्राह्ययोः प्रत्याय्यप्रत्यायकयोर्भेदः स्थितः इति योजनया निगतव्याखातार्थ एव श्लोकः।।९८।।
	तत्र प्रत्याय्यप्रत्यायकयोरभेदं तावदाह--इत्यभेदमाश्रित्येति। अस्यार्थः--ऊकालोsज्झ्रस्वदीर्घप्लुत इत्यत्रैक उच्चारित ऊकारः प्रत्यायकः, त्रयस्तु ह्रस्वदीर्घप्लुता उकारा अनुच्चारिताः प्रत्याय्या इति प्रत्याय्यानां त्रित्वेप्यनुच्चारितत्वात्, ऊकालोsजित्युद्देश्यघटकस्य ऊकारस्योच्चारितत्वात्, विधेयानाञ्च ह्रस्वदीर्घप्लुतसंज्ञानां त्रित्वात् संख्यावैषम्येन यथासंख्यं संबन्धो न प्राप्नोतीत्याशङ्क्य प्रत्याय्यप्रत्यायकयोरभेदमाश्रित्यात्र शास्त्रे यथासंख्यं प्रकल्पितम्। तथाहि--ऊकालोsज्झ्रस्वदीर्घप्लुत इति सूत्रे भाष्ये उक्तम् "ह्रस्वादिषु समसंख्याsप्रसिद्धेरुद्देशनिर्देशवैषम्यात्। सिद्धन्तु समसंख्यत्वात्, त्रयाणां हि विकारनिर्देशः(म० भा० १।२।२७) इति। 
	प्रत्याय्यप्रत्यायकयोर्भेदं शास्त्रे निदर्शयितुमाह---लृलुटोर्ग्रहण इति। अस्यार्थः--स्यतासी लृलुटोरित्यत्र (३।१।३३) लृलुटोर्ग्रहणे लृशब्देन लृङ्लृट्समुदायस्य लुटशब्देन वुटञ्च ग्रहणे ज्ञाने जायमाने, ग्राह्याभ्यां सह लृङ्लृट्समुदायेनलुटा च प्रत्याय्येन सह प्रत्यायकयोर्लृलुटोः सूत्रवटकयोर्भेदः कल्पितः। अभेदे हि प्रत्याय्यगतायास्त्रित्वसंख्याया गौण्यप्युत्तरा संख्या पूर्वा संख्यां बाधत इत्यभ्युपगमेन प्रत्यायकगतद्वित्वसंख्याबाधकत्वेन उद्देश्यविधेययोः संख्यावैषम्येण यथासंख्यं स्मबन्धो न स्यादिति ।
	यस्येति च (अष्टा० ६।४।१४८) इत्यत्र इश्च अश्च यं तस्य यस्येति संसृष्टेकारकारयोरूपमिकाराकाररूपयोरणोः प्रागुक्तरीत्या प्रत्यायकम्। न च प्रतीयमानाभ्यां ताभ्यां स्वसंज्ञिप्रत्यायनसंभव इति प्रत्याय्यप्रत्त्यायकयोरभेदपक्षमाश्रित्य प्रतीयमानयोरपि ग्रहणकशास्त्रप्रवृत्त्या यस्येतिपदात् दीर्घकाराकारयोरपि ग्रहणेन सौपर्णेयो वैनतेय इत्यत्रापि यस्येति लोपः प्रवर्तते। यदि चात्र प्रत्याय्यप्रत्यायकयोरभेदो नाश्रीयते तदा प्रतीयमानेन स्वसंज्ञिनां ग्रहणस्यासम्भवेन नात्रेष्टं सिद्ध्येत्। तस्माद् यथाsत्र यस्येति पदं संसृष्टरूपत्वानिकाराकारयोः प्रत्यायनद्वारा तत्तदष्टादशकस्य प्रत्यायकम्, प्रत्याय्यप्रत्यायकयोरभेदपक्षसमाश्रयणात्तथा श्वेतो धावत् इत्यत्र तन्त्रेणोच्चारितमेकमेव श्वेत इति पदं श्वा इत इति श्वेत इति पदद्वयस्य प्रत्यायकं संसृष्टरूपत्वादित्यत्रापि प्रत्याय्यप्रत्यायकयोरभेदोपचारादस्त्येव श्वेतो धावतीत्यस्मादुभयार्थप्रतीतिरिति।।१००।।
	ऊकाल इत्यत्र यद् "ऊ" इत्येतदुपात्तम्, तद्ध्रस्वदीर्घप्लुतानां त्रयाणामुकाराणां सामान्येन उत्वजातिमत्तयाsभिन्नं रूपं बोद्धव्यम्। ततश्च 'ऊकालः' इतेतदेकमपि पदं ग्रहणकवाक्यस्थानीयम् (संग्राहकवाक्यलदृशम्), अवान्तरवाक्यानां त्रयाणां निबन्धनम् (ज्ञापकनिमित्तम्) भवतीत्याह--भिन्नवाक्यानां त्रायाणां निबन्धनम् (ज्ञापकनिमित्तम्) भवतीत्याह--भिन्नवाक्यनिबन्धनमिति। भिन्नवाक्यानां निबन्धनमिति षष्ठीतत्पुरुषः। अतश्च यदि उकारत्रयस्य संसृष्टत्वादभेदेनैव ग्रहणं प्रत्यायके 'ऊ' इत्येतस्मिन् स्थितं तदा "ऊ" इत्येतद्रूपं भिन्नवाक्यानां  निबन्धनमेव भवति। यथापररूपं संसृष्टत्वादेकमपि द्वयोः प्रत्यायकं दृश्यते तथैतद्बोद्धव्यम्। ततश्च श्वेतो धावतीत्यादाववान्तरे वाक्योपप्लावनेनोभयार्थता भविष्यतीति।। १०१।। 
	यद्यपि वाक्यतदर्थयोरखण्डत्वे सुस्थितेsपि तन्त्रेणावान्तरवाक्योपप्लवावनेन वाsर्थत्रयबोधाय "ऊकालः" इति निर्देशं कुर्वतः सूत्रकृतः प्रत्याय्यप्रत्यायकयोरभेद एवेष्टस्तथापि "प्लुतावैच इदुतौ" (अष्टा ८।२।१०६) इति सूत्रस्य वार्त्तिकतद्भाष्यदर्शनेन तेषां शब्दानां परस्परं भेदपक्ष एव वार्त्तिकेकारस्याभिरुचित इति गम्यत इति दर्शयितुमाह--प्लुतस्येति। अस्यार्थः--एकारस्य ओकारस्य च प्लुतस्य प्रसङ्गे या तदङ्गस्य तदवयवस्येकारस्योकारस्य प्लुतकरणेन विवृद्धिस्तत्प्रयुक्ता चैचोरभिवृद्धिश्चतुर्मात्रत्वसंपत्तिरूपा तां व्युदस्यता प्रतिषेधता, पररूपेः चायोः पूर्वपरयोः समाहारं प्रतिषेधता वार्तिककृता पुनः=तु, शब्देषु=प्रत्याय्येषु प्रत्यायकेषु चात्यन्तं भेद आश्रितः। तथाहि--प्लुतावैच इदुतौ (८।२।१०६) इति सूत्रस्यैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते (प्लुतौ भवतः) इत्यर्थः। ऐ उतुकायन, औ उपगव इति चोदाहरणम्। चतुर्मात्रावत्रैचौ संपद्यते। अत्र सूत्रे भाष्ये उक्तम् "अङ्गविवृद्धिर्नोपपद्यते, नह्यैचोsवयवोsकार इकार उकारो वा" इत्येवमंगविवृद्धिं प्रतिषेधता वार्तिककृता "तावेव शब्दावेकत्र सम्मिलिताविति" यः प्राग् उपदर्शितः प्रत्याय्यप्रत्याकयोरभेदः स पराकृतः यद्यप्येतत्कारिकाव्याख्यावसरे पुण्यराजोपन्यस्ताsङ्गविवृद्धिर्नोपपद्यत इत्याद्यानुपूर्वीवार्तिके तद्भाष्ये च नोपलभ्यते, तथापि तत्रत्यवार्तिकभाष्ययोर्भावार्थानुवादरूपैषा हरिपरम्पराप्राप्ता द्रष्टव्या।तथा पररूपेsचोः पूर्वपरयोः समाहारं व्युदस्यता वार्तिककृता प्रत्याय्यप्रत्यायकयोर्भेद एवेष्यते। यथाह सः--"समादारोsचोश्चेन्नाभावाद्s (महाभा० १।२।३१।१ वा) इति। अस्यार्थः--अचोः पूर्वपरयोः समाहारः पररूपमिति चेन्न, प्रत्याय्यप्रत्यायकयोर्भेदेन पररूपे तयोरभावादिति। तस्मादनुपदमवान्तरवाक्योवप्लावनेन तन्त्रन्यायसमाश्रयणेन वा यच्छ्वेतो धावतीत्यादौ सदृशयोर्मेलनस्य समर्थनं न तज्ज्याय इति।। १०२।। 
	यद्यपि प्रत्याय्यप्रत्यायशब्दानां परस्परं भेदपक्ष एव वार्तिककृतोsभीष्ट इत्यभेदपक्षस्तन्मूलभूतं तन्त्रञ्च सूत्रकृदभिप्रेतं तस्य नाभिप्रेतमिति पूर्वकारिकायां प्रतिपादितं तथापि सूत्रकृदभिप्रेतभेदपक्षं यस्य मूलं तन्त्रं च शास्त्रसिद्धान्तत्वेनोपसंहर्तुं मुपक्रमते--अर्धर्चादिष्विति। अस्यार्थः--यथा अर्धर्चादिषु (अष्टा २।४।३१) अभिन्नेष्वेव शब्देषु क्रमाद् ऋचोsर्धम्, अर्धर्चमिति शब्दानां भिद्यमानं क्रममाश्रित्य रूपभेदः प्रतीयते व्यवह्रियते च ऋचोsर्धमिति विग्रहः, अर्धर्चमिति समास इति, तथैकशब्दत्वे प्रत्याय्यप्रत्यायकशब्दयोरेकशब्दत्ववादे, भिन्नानाम् शब्दानाम् अन्यथा श्रुतिः=अभिन्ना श्रुतिः, तन्त्रात्=तन्त्रं समाश्रित्य बोद्धव्येति शेष इति।। १०३।। 
	शब्देकत्ववादमेव स्फुटीकर्तुमाह--संहिता  विषय इति। एक एव श्वेतशब्दोsनेकार्थप्रत्यायनशक्तिमत्तयाsसंहितानेकवर्णवत्तया च संहिताविषये प्रतिभासत इत्येकस्यैव श्वेतशब्दस्य कल्पितया संहितयोच्चारणात् शक्त्यन्तरस्यापि परिग्रहेणोऊयार्थप्रत्याय्यकत्वं मन्यते लोकः, न तु वास्तवी तत्र संहितेति।।१०४।।
	एकस्यापि श्वेत इति शब्दस्य संहितारूपनिमित्तिविशेषात् कल्पिताद् भेद उपजायते इति दृष्टान्तप्रदर्शनेनाह--इन्द्रियादिविकारेणेतियथाकाचकामलादिरोगदोषो-पहतचक्षुषामेकाकारमपि वस्तु शुक्तिः--रजतमिति, काच इति, रङ्गमिति, रज्जुरपि सर्पः, धारा,दण्डः, माला इति नानारूपतयाsवभासते स्वरूपादप्रच्युतमेव, तथैकोsपि श्वेत इति शब्दः शास्त्रकल्पितसंहितावशात् श्वा इत इति रूपान्तरेणावभासते स्वरूपमपरित्यजन्नेवेति।।१०५।।
	प्रागुक्तदृष्टान्तसिद्धं शब्दैकत्वमेवोपसंहर्तुमाह--अभिधानक्रियायोगादिति। अस्यार्थः--अविकृतेष्वपि शब्देषु भिन्नाकारतया प्रतीतावपि वस्तुतो भिन्नाकारतयाsविकृतेष्वपि श्वेत इत्यादि शब्देषु, तदेवैकं रूपं श्वेत इति, अभिधानक्रियायोगात्---अभिधानमत्र संहितयोच्चारणमेव, न व्यर्थाभिधान्। तस्या योगात् संबन्धात्, भिन्नपदार्थप्रतीत्यनुकूलशक्त्यन्तरपरिग्रहादत्यन्तभेदेन श्वा इत इत्येवं प्रकाशते प्रतीयत इति।। १०६।।
	ऋचो वेति--यद्यपि गीतिविशेषणोदीरिता ऋचो वा साम अथवा ऋच्याध्यारूढं गीतिमात्रं साम, उभयथापि न तु ऋगपेक्षया द्रव्यान्तरं साम, तथापि ता एव ऋचो गीतिभेदाद् विकृता विशेषरूपेणोदीरिता विगृह्यन्ते=विभिन्नरूपैर्गृह्यन्त इति।।१०७।।
	अत्र वाक्याखण्डत्ववादे पदभेदमर्थभेदं च प्रतीयमानं संहिताविषये वर्णा इति कारिकायां प्राक् तन्त्रेणाव्यक्तं समर्थितमपि स्पष्टं पुनः समर्थयितुमाह उपायादिति। अस्यार्थः--श्वेतो धावतीत्यादिवाक्येषु भिन्नानाम्=श्वेत इति, श्वा इत इत्यादिपदानाम्, एकशेषिणाम्=एकवेशवताम्, एकशेषेणोच्चारितानाम्=तन्त्रेणोच्चारितानामिति यावत्। अत्रैकशेषशब्दस्य तन्त्रे प्रयोगः सकृदुच्चारितत्वे सत्यनेकार्यबोधकत्वरूपैकशेषसाधर्म्याद् गौणः। एकशेषशब्दस्य तन्त्रे साधर्म्यात् प्रयोगस्तु वार्तिककृताsपि कृतः। तद्यथा--"हलन्त्यमेकशेषनिर्देशाद् वा (महाभा० १।३।३। वा० ५।।) इति। अत्र हलन्त्यमित्येकवचननिर्देशात्तन्त्रमेव, न तु एकशेष इति। उपायात् तन्त्रेणोच्चारणरूपादुपायात्। श्रुतिसंहारः--श्रुतौ=श्वेतौ धावतीत्येकस्मिन्नखण्डे वाक्ये, संहारः संश्लेषः,   निर्गीणत्वमिति यावत्। तमेवोपायं प्रदर्शयितुमाह---तन्त्रेणोच्चारणमिति। श्वेतो धावतीत्यादौ तेषाम्=भिन्नानां श्वेत इति श्वा इत इत्यादिरूपाणां पदानाम्, तन्त्रेणोच्चारणे साधुत्वं शास्त्रे=आद्गुण इत्यादौ श्वा इत इत्येतदर्थमुपप्लुते, उच्यते=तात्पर्यणाख्यायते। अत्र शास्त्र इति वस्तुतः करणस्य शास्त्रस्याधिकरणत्वविवक्षया सप्तमीति।।१०८।। 
		वाक्यानां शक्तिभेदेन विभागः
	साधारणत्वात् संदिग्धाः सामर्थ्यान्नियताश्रयाः। 
	तेषां ये साधवस्तेषु शास्त्रे लोपादिशिष्यते।।३६०।। 
	तुल्यायामनुनिष्पत्तौ ज्ये द्रा धा इत्यसाधवः। 
	नह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः।।३६१।।
	कृतणत्वाञ्च ये शब्दाः नित्यं खरणसादयः। 
	एकद्रव्योपदेशित्वात्तान् साधून् संप्रचक्षते।३६२।। 
	गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात्। 
	निमित्तापेक्षणं तेषु स्वार्थे नावश्यमिष्यते।।३६३।।
	व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित्। 
	नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत्।।३६४।। 
	वृद्ध्यादीनां च शास्त्रेस्मिञ्छक्त्यवच्छेदलक्षणः। 
	अकृतिमोsभिसम्बन्धो विशेषणविशेष्यवत्।।३६५।।
	संज्ञास्वरूपमाश्रित्य निमित्ते सति लौकिकी। 
	काचित् प्रवर्तते काचिन्निमित्तासंनिधावपि।।३६६।। 
     इदं तु अवधेयम्---शास्त्रेण देवदत्तादिशब्दैकदेशानां लोपान्वाख्यानेsपि न तत्र शास्त्रतात्पर्यम्, किन्त्वनेन प्रकारेण देवदत्तादिशब्दानां दत्तादिशब्दानाञ्च स्वतन्त्राणां देवदत्तादिशब्दार्थे साधुत्वबोधन एव तच्छास्त्रतात्पर्यम्, पदानामखण्डत्वाभ्यामेकदेशस्य लोपस्य चापपत्तेरिति। 
	यथा स्वघटितसमुदायमनुनिष्पादीनि देवादिदत्तादिपदानि तादृशसमुदायार्थ विनियुज्यन्ते, न तथाsपदानां वर्णसमुदायानामनुनिष्पत्तौ दत्तादिपदानामनुनिष्पत्या समानायामप्यनर्थका अपदभूता वर्णसमुदाया ज्ये, द्रा इत्यादयः स्वघटितसमुदायायार्थे शास्त्रेण विनियुज्यन्त इत्यतो न ज्येष्ठद्राधिष्ठादिषु ज्ये, द्रा इत्यादयो वर्णसमुदाया वृद्धव्यवहारे शब्दानां साधुत्वे प्रमाणभूते साधुत्वेनाभ्यनुज्ञायन्त इत्यतः साधुत्वान्वाख्यायकेन शास्त्रेणापि समुदायैकदेशभूतानां पदानामेव साधुत्वेनानुगमः क्रियते। अतः शास्त्रेणाननुशिष्टत्वान्नैते श्लाघामघादिशब्दैकदेशा घादयो वर्णसमुदाया मघादिशब्दवाच्यानामर्थानां वाचका इति। 
	अथ पदेषु पदैकदेशाः सन्ति न वेति विचारप्रसंगे यदि पदेषु पदैकदेशाः सन्तीत्युच्यते, यदा देवदत्तादिसंज्ञापदानां सावयवत्वेनानित्यत्वे तन्निष्ठयोस्तदर्थतत्सम्बन्धयोरपि आश्रयानित्यत्वेनानाश्रितयोस्तयोः स्थित्यसम्भवादनित्यत्वमित्याशङ्क्य शब्दार्थसम्बन्धानां नित्यत्वं समर्थयितुमाह-कृतशात्वाश्चेति। एवञ्च स्वरणासादयः शब्दाः नित्यं कृतणत्वाः, न तु तेषु संज्ञासंज्ञिसम्बन्धात् प्राक् तदुत्तरं वा णत्वविधियोग इति खरणसादयः शब्दा  नित्या एव। "पूर्वपदात् संज्ञायामगः" इति सूत्रेण तु तेषां साधुत्वमात्रमभ्यनुज्ञायत इति न संज्ञाशब्दानां तेषां शब्दार्थसम्बन्धस्य चानित्यत्वप्रसङ्ग इति कारिकाशयः। पूर्वकारिकायां निगूढं यदुक्तम्--कृतणत्वानामेकोराशिर्नित्य एव, णत्वविधिना तेषां साधुत्वमात्रमन्वाख्यायते न त्वपूर्वं णत्वं क्रियत इति एतदेवं स्फुटं प्रतिपादयितुमाह--गीत्राण्येवेति। ननु प्रागुक्तकारिकाद्वयोक्तं संज्ञाशब्दानां नित्यत्वं नोपपद्यते, तेषां तत्तत्पिण्डे    सम्बन्धस्य तत्तत्काले पित्रादिभिः क्रियमाणत्वात्। तथाहि---ते ते संज्ञाशब्दास्तत्तदर्थे तत्तत्काले तत्तत्पिण्डे सन्तमर्थं सत्वेनासन्तञ्च तमारोप्य प्रवृत्तिनिमित्तिकृत्य यथाकथञ्चिन्नियुज्यन्ते। इत्याशङ्क्य संज्ञाशब्दानां नित्यत्वं समर्थयितुमाह--व्यवहारायेति। शास्त्रेपि वृद्ध्यादिसंज्ञाशब्दानां डित्थादिसंज्ञाशब्दवदेव व्यवहाराय क्वचित् संज्ञिनि नियमोsवज्ञातव्य इत्याह--वृद्ध्यादीनामिति वाक्यवाक्यार्थयोः विषये नानामतानि---
	निर्देशे लिंगसंख्यानां सन्निधानमकारणम्। 
	प्रमाणमेव ह्रस्वादावनुपात्तं प्रतीयते।।३०७।। 
	ह्रस्वस्यार्द्धं च यद् दृष्टं तत्तस्याsसन्निधावपि। 
	ह्रस्वस्य लक्षणार्थत्वात् तद्वदेवाभिधीयते।।३०८।। 
	दीर्घप्लुताभ्यां तस्य स्याद् मात्रया वा विशेषणम्। 
	जातेर्वा लक्षणा यस्माद् सर्वथा सप्तपर्णवत्।।३०९।। 
	गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे। 
	ज्ञायतां काल इत्येतत्सोपायमभिधीयते।।३१०।। 
	विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते। 
	सामान्यमाश्रयः शक्तेर्यः कश्चित्प्रतिपादकः।।३११।।
	काकेभ्यो रक्ष्यतां सर्पिरिति बालोsपि चोदितः। 
	उपघातपरे वाक्ये न श्वादिभ्यो  न रक्षति।।३१२।।
	प्रक्षालनं शरावाणां स्थालीनां मार्जनं तथा ।
	अनुक्तमपि रूपेणा भुज्यंगत्वात् प्रतीयते।।३१३।।
	वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः। 
	शब्दार्थाः प्रविभज्यते न रूपादेव केवलात्।।३१४।। 
	संसर्गो विप्रयोगश्च साहचर्यविरोधिता। 
	अर्थः प्रकरणं लिंग शब्दस्यान्यस्य सन्निधिः।।३१५।।
	सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
	शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।।३१६।।
	भेदपक्षेsपि सारूप्याद्भिन्नार्थाः प्रतिपत्तिषु। 
	नियता यान्त्यभिव्यक्ति शब्दाः प्रकरणादिभिः।।३१७।।
	नामाख्यातसरूपा ये कार्यान्तरबन्धनाः। 
	शब्दा वाच्याश्च तेष्वर्थो न रूपादधिगम्यते।।३१८।। 
	या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना। 
	कुशलः प्रतिपत्ता तामयथार्थां प्रतीयते।।३१९।। 
	विधीयमानं यत्कर्म दृष्टादृष्टप्रयोजनम्। 
	स्तूयते सा स्तुतिस्तस्य कर्तुरेव प्रयोजिका।।३२०।। 
	व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते। 
	असत्योsपि तथा कश्चित् प्रत्यवायो विधीयते।।३२१।। 
	न संविधानं कृत्वापि प्रत्यवाये तथाविधे। 
	शास्त्रेण प्रतिषिद्धेsर्थे विद्वान् कश्चित् प्रवर्तते।।३२२।। 
	सर्वेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः ।
	नान्यथा प्रतिपत्तव्यं न ततो गमयेदिति।।३२३।।
	क्वचित् तत्वसमाख्यानं क्रियते स्तुतिर्निन्दयोः। 
	तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते।।३२४।। 
	रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धन्म। 
	सापक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः१.।।३२५।।

	अयं भावः--नानाविधानि वाक्यानि नानाविधाषु च तदर्थाः भर्तृहरिणा प्रदर्शिताः। तत्र क्वचित् प्रधानीभूतः एव अर्थः अन्यस्य लक्षणं भवतु इति प्रतिपाद्यते गन्तव्यं दृश्यतां सूर्य इति कारिकया। अयमर्थः यत्र क्वचित् पथिकैः इत्थमभिधीयते, त्वर्यताम्, अपरमपि वर्त्म अद्य गन्तव्यमस्ति, सूर्यश्च दृश्यतामिति। तत्र मुख्यया वृत्त्या सूर्यदर्शनप्राधान्येन श्रूयमाणेन दृश्यतां सूर्यः इति वाक्येन कालस्य कालविशेषस्य लक्षणे लक्षणाया बोधने क्रियमाणे ज्ञायतां कालः ज्ञायतामल्पीयान् दिवसस्य अंशात्मकः कालः परिशिष्यते-इत्येतद् वाक्यार्थरूपं वस्तु सोपायं=सूर्यदर्शनरूपकालज्ञानोपायसहितं अभिधीयते। अत्र साहित्यं बौद्धं ग्राह्यं शक्यलक्ष्यार्थबोधयोः पूर्वापरभावित्वेन बाह्यस्य साहित्यस्य असम्भवात्। अथवा केवले विशेषणीभूते शक्तिः सहिते तु अजहल्लक्षणा इत्यपि पक्षान्तरम्। एवमेव विशेषाभिधायकेपि वाक्ये सामान्यमात्रमेवप्रयोजकं लोकेsपि दृश्यते  इत्यपि उच्यते काकेभ्यो रक्षतां सर्पिरिति कारिकया। 
F.N.१.वाक्यपदीयम् द्वितीयो भागः--सरस्वतीभवन-ग्रन्थमाला। 
	एवमेव क्वचित् साक्षादनुक्तमपि वस्तु मुख्यार्थनान्तरीयतया बोध्यते इत्यपि उक्तं प्रक्षालनं सरावाणां कारिकया। एवमेव इदं गौणं, इदं मुख्यम्, इत्यादि निर्णयोपाया अपि दर्शिताः वाक्यादित्यनया। तथा च संसर्गविप्रयोगं साहचार्यादयः शब्दार्थ विशेषावगतिहेतवः इत्यपि प्रदर्शितं संसर्गोविप्रयोगश्चेत्यादि कारिकाभिः एवमेव अन्याsपि विधाः द्रष्टव्या उक्ताषु कारिकासु इत्यलं अतिविस्तरेण। 
	वस्तुतः व्याकरणदर्शनदिशा प्रतिभैव वाक्यार्थः इति वाक्यवाक्यार्थयोः भेदं त्रयमिति च अंशद्वयं श्रीभर्तृहरिसम्मतं भवतां पुरस्तात् उपस्थाप्यते अत्र फाल्गुनपूर्णिमायां सम्वत् २०२५ इति विषयमधिकृत्य श्री रामप्रसाद त्रिपाठी महोदयेन निर्मितात् निबन्धात् विशेषतः साहाय्यं गृहीतमस्ति। तथाहि---
		प्रतिभावपदार्थः 
	अत्र प्रतिभेति१ विधेयदलम्, वाक्यार्थ इति तूद्देश्यदलम्। तत्र प्रथमं तावत् प्रतिभापदार्थ एव विमृश्यते, अपूर्वं जिज्ञास्यत्वेन प्रधानत्वात्। तत्र प्रतिभात्यर्थोsनया सा प्रतिभेति व्युत्पत्तौ प्रतिपूर्वकाद् भाधतोः करणेsङ् प्रत्ययः "आतश्चोपसर्ग" इति सूत्रेण। एवं चान्तःकरणस्य बुद्ध्यभिधाना निश्चयात्मिका वृत्तिरेव प्रतिभेति प्रतिभाति। उक्तं च श्रीभर्तृहरिणा---
	विच्छेदग्रहणेsर्थानां प्रतिभाsन्यैव जायते। 
	वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम्।। इति२।।

F.N.---१.मनोबुद्धिरहंकारश्चित्तं कारणमान्तरम् ।
	संशयो निश्चयो गर्वः स्मरणं विषया इमे।।वे० प०..
	२.वाक्यपदीयम्--२ काण्डः १४४ श्लो०। 

	अत्र--"देवदत्तादिपदेभ्यो विच्छिन्नेभ्यस्तदर्थानां विच्छेदेनैव ग्रहणे प्रत्ययवेलायामेका प्रतिभा पदार्थमतिव्यतिरिक्तैव जायते, तां च वाक्यार्थ वैयाकरणा आहुः।" इति १टीकाकृदुक्त्या पदार्थमतिभिन्ना या वाक्यार्थमतिः सा प्रतिभेति स्फुटमायाति। 
	इयं च स्वसंवेदनसिद्धैव, इदं तदिति रूपेण प्रतिपन्नाsपि निरूपयितुं न शक्या २। 
	नियतसाधनाsवच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा, इति कमलशीलाचार्याः३। 
	प्रतिभा संस्कारविशेष इति मम्मटाचार्याः४। 
	समस्तलोकस्य नेत्रभूतः सकलेतिकर्तव्यतासम्पादकः प्रतिनियत संस्कारजन्यः शक्तिविशेषः प्रतिभा, इति मण्डनमिश्राः ५। 
	इदमित्थमनेन कर्तव्यमित्येवंरूपेतिकर्तव्यताजननी विच्छिन्नप्रतिपत्तिकपदार्थोपश्लेषसम्पादकाssसविदितस्वभावा शब्दजन्या भावना प्रतिभा, इति वाचस्पतिमिश्राः। 
	प्रतिभानं प्रतिभेति भावेsङ्प्रत्यये बुद्धेर्व्यापारविशेषः प्रतिभा, इति केचन शाब्दिकाः६। एवमेव नानाविधा प्रतिभा तत्र तत्र व्याख्याता। 
F.N.
	१.वाक्यपदीयम्--२ काण्डः १४४ श्लो. पुञ्जराजकृता। 
	२.वाक्यपदीय्--२ काण्डः १४५ श्लो. पुञ्जराजकृता। 
	३.तत्त्वसंग्रहः--पृ० २८६।
 	४.काव्यप्रकाशः 
	५.विधिविवेकः पृ० २४८।
	६.आतश्चोपसर्गे पा० सू० (अ० ३--षा० ३ सू० १०६)
	७.ध्वन्यालोकलोचनम्" १--६। ध्वन्यालोके--४-६। व्यक्तिविवेकः पृ० १०८। काव्यकौतुके मा० च० कृते काव्ये। 
		प्रतिभाभेदाः 
	एवं च बुद्धिविशेषरूपा, तज्जनकसंस्कारविशेषरूपा, तज्जन्यव्यापारविशेषरूपा वा त्रिविधा प्रतिभा ज्ञातव्या। 
	पुनः प्रकारान्तरेण सा षड्विधा। उक्तं च--
	स्वभावचरणाभ्यासयोगादृष्टोपपादिताम्। 
	विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः।।इति।। 
	   अयं भावः--स्वाभाविकी प्रतिभा प्रथमा, यथा परस्याः प्रकृतेः प्रथमं सत्तालक्षणमात्मानं प्रत्यानुगुण्यं सुषुप्तावस्थस्य प्रबोधोsनुगुण्यमिव, फलसत्तामात्रं निद्रायाः। चरणनिमित्तिका प्रतिभा द्वितीया, यथा चरणेनैवावधृतप्रकाशविशेषणां विशिष्ठादीनाम्। अभ्यासनिमित्तिका तृतीया, यथा कूपतटाकादिखनकानाम्। योगिनिमित्तिका चतुर्थी, यथा योगिनामव्यभिचारेण पराभिप्रायज्ञानादिषु। अदृष्टहेतुका पञ्चमी, यथा रक्षः पिशाचादीनां परावेशान्तर्धानादिषु। विशिष्टैरुपहिता षष्ठी, यथा सञ्जयादीनां कृष्णद्वैपायनादिभिः। 
	एवं प्रतिभा बहुविधा वाक्यनिबन्धना वाक्यप्रतिपद्या च१। वस्तुतो भेदानां संकलनं नैव सम्भवति, प्रतिप्राणि प्रतिविषयं च प्रतिभानामानन्त्यात्। 
	F.N.--१.वा० प०--का० २, कारि० १५३ टीका पु० कृता। 
	
		वाक्यवाक्यार्थयोर्भेदत्रयम् 
	एवं चेदानीं वाक्यवाक्यार्थावधिकृत्य पुनरपि तादृशं भेदत्रयं निरूप्यते। 
	१.तत्र बाह्यं ध्वनिरूपं वाक्यम्, बाह्य एव घटादिरर्थ इति प्रथमः कल्पः। 
	२. आन्तरं स्फोटात्मकं वाक्यमान्तरो घटादिर्बाह्यघटादितादात्म्यमापन्नोsर्थ इति द्वितीयः कल्पः। 
	३.आन्तरं स्फोटात्मकं वाक्यमान्तर एव वाक्यार्थः प्रतिभामात्रविषयः प्रतिभासमसमयश्च। द्वितीये तु कल्पेsन्यसमयेsपि पदार्थसत्ता इति विशेष इति तृतीयः कल्पः। अयमेव तृतीयः कल्पः 'प्रतिभा वाक्यार्थः' इति सिद्धान्तमनुपतिष्यति। 
	७.(क) तत्र प्रथमः कल्प आलोच्यते। अयमपि पक्षो महाभाष्ये निर्दिष्टोsस्तिस 'अथवा प्रतिपदार्थको लोके ध्वनिः शब्द इत्युच्यते' इत्यादिना। इमे बाह्या अर्थाः प्रत्यक्षादिसिद्धा एव। तत्र जातिव्यक्तिलिंगसंख्याकारकाणि क्रियात्वक्रिये शब्दस्य स्वरूपं चेत्यादयो विशेषणविशेष्यभावो विशेष्यत्वरूपो वा संसर्गो वाक्यार्थ इत्युच्यते१।
	तत्र शब्दस्य स्वरूपे या वृत्तिः सा तु स्वरूपत एव न तु धर्मविशेषपुरस्कारेण। उक्तं च--
	अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिरिष्यते। इति २।
	वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया। इति च३।
F.N.	१.वै० सि० लघुमञ्जूषा--स्फोटनिरूपणम्। 
	२.वाक्यपदीयम्--२ का०--२६३ कारिका। 
	३. वाक्यपदीयम्--२ का०--२६४ कारिका। 
	
     समर्थः पदविधिरितसूत्रभाष्यात्तु विषयताsपि शब्दशक्येति स्फुटमायाति। तथाहि--'राजपुरुष इत्यत्र का तर्हि वृत्तिर्न्याय्या? जहत्स्वार्था इत्यभिधाय राजपुरुषमानय इत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, इत्याशङ्क्य सिद्धान्तिनोक्तम्--नैष दोषः, जहदप्यसौ स्वार्थ नात्यन्ताय जहाति। यः परार्थविरोधी स्वार्थस्तं जहाति तद्यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति, नतु हिक्वितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधी विशेषणं नाम, तस्मान्न हास्यति, इति १। 
F.N.
	१.पा० सु०--अ० २ पा० १ सू० १। 

	 'परार्थविरोधी, इत्यनेन हि राजरूपस्यार्थस्य पुरुषं प्रति विशेषणतयोपस्थितो राजरूपोsर्थः स्वतो न विरोधी किन्तु तन्निष्ठं विशेष्यत्वदाकमेवेति विरोधित्वेन तदेव गृह्यते, त्याज्यते च। 
	विषयतायाः पदाशक्यत्वे तु न तत्त्यागेsपि तस्याः स्वार्थत्वाभावाद् जहत्स्वार्था इति कथनं कथं संगच्छते? 
	अत्र पत्रे ध्वनिसमूहो वाक्यम्। बाह्य एव घटादिस्तस्यार्थः। अत्र बाह्य एवेत्येवकारेण आन्तरव्यावृत्तिः। अन्तरस्य स्वरूपमनुपदमेव वक्ष्यते। 
	७.(ख) आन्तरस्फोटरूपं वाक्यं ध्वनिव्यंग्यमान्तर एवार्थस्तद्वाच्य इति द्वितीयः कल्प इदानीं क्रमप्राप्त आलोच्यते। तत्र शब्दस्य स्फोटरूपता पूर्व प्रमाणितैव। तस्य आन्तरत्वं ध्वनिव्यङ्ग्यत्वं च किञ्चिद् विमृश्यते। तत्र आन्तरत्वं ध्वनिव्यङ्ग्यत्वं च किञ्चिद् विमृश्यते। तत्र अन्तरे बुद्धौ भव आन्तर इत्युच्यते। अत्र पक्षे शब्दस्य विभुत्वेsपि ध्वनिरूपरूषितत्वेन परिच्छिन्नतया हृदयरूपदेशाsवच्छिन्नाकाशसम्बद्धतया स्फोटस्यान्तरत्वम्। अयं भावः--चत्वारि वाक्परिमिता पदानि, तानि विदुर्ब्राह्मणां ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति, तुरीयं वाचो मनुष्या वदन्ति १। इति ऋङ्मन्त्रे परापश्यन्तीमध्यमा वैखर्य्यन्चतस्रो वाच उक्ताः। तत्र परा वाक् आत्मज्योतियेव तस्यां साक्षात्कृतायां तु मोक्षलक्षभ्या अवाप्तिरेव। 
	उक्तं च---
		स्वरूपज्योतिरेवान्तः परा वागनपायिनी। 
		तस्यां दृष्टस्वरूपायामधिकारो निवर्तते२।। इति। 
	एषा च सर्वगताsपि प्रणिनां मूलाधारे संस्कृतचलनपवनेनाभिव्यज्यते। ज्ञातमर्थ्यविवक्षोः पुंस इच्छया जातेन प्रयत्नेन योग एव मूलाधारस्थपवनसंस्कारः। तदभिव्यक्तं शब्दब्रह्मस्वप्रतिष्ठतया निष्पन्दं "परा वाक्" इत्युच्यते। उक्तं च हरिणा---
	अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। 
	विवर्ततेsर्थभावेन प्रकृया जगतो यतः ३।। इति।
F.N.	१.उद्धृतः--म० भा०---नवाह्निकभागतः। 
	२.महाभारतम्। 
	३.वा० प० १ का० १ कारिका। 
	
    तदेव नाभिपर्यन्तमागच्छता तेन वायुनाsभिव्यक्तं मनोविषयः "पश्यन्ती" इत्युच्यते। एतद्द्वयं सूक्ष्मतमसूक्ष्मतरमीश्वराधिदैवं योगिनां निर्विकल्पकसविकल्पकज्ञानविषय इत्युच्यते। तदेव हृदयपर्यन्तमागच्छता तेन वायुना हृदयदेशेsभिव्यक्तं तत्तदर्थतत्तच्छब्दविशेषोल्लेखिन्या बुद्ध्या विषयीकृता हिरण्यगर्भदेवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा "मध्यमा" वाणीत्युच्यते। सेव तास्यपर्यन्तमागच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्य तत्तत्स्थानेष्वभिव्यक्ता पराश्रोत्रेणाsपि ग्रहणयोग्या विराडदधिदेवत्या वैखरी" वागित्युच्यते। तत्र मध्यमायां यो नादांशस्तस्यैव स्फोटरूपता १। मध्यमापाश्च हृदयदेशाsवच्छिन्नाकाशधर्मतया स्फोटस्यान्तरत्वं स्फुटम् २। इदं च स्फोटतत्त्वम् अर्थवत्सूत्रवचोsशब्दसंज्ञायामिति सूत्रं च४ विदधता भगवता पाणिनिना स्मर्यते। यदि स्फोटात्मकः शब्दो न स्यात्तर्हि अर्थविषयकबोधजनकतारूपा शक्तिः कुत्र तिष्ठेत्? तदाश्रयीभूतशब्दस्यासत्त्वे प्रातिपदिकसंज्ञाविधायकमर्थवत्सूत्रं किं कुर्यात्? 'एवमेवाशब्दसंज्ञायां 'वाच्यम्' शब्दस्य संज्ञायां 'वाक्यम्' इत्यभिप्रेत्य 'वचोsशब्दसंज्ञायाम्' इति सूत्रकरणमपि स्फोटवादं व्यनक्ति। यतश्च वाक्यमेव शब्दो न तु वर्णो नाsपि पदम्। तस्य निराकांक्षप्रतिपत्तिजनकत्वाभावात्। वाक्यस्याsपि निराकांक्षप्रतिपत्तिजनकत्वं तु स्फोटवादमन्तरा कथं संघटेत? इति। 
	महाभाष्येsपि "येनोच्चारितेन सास्नालाङ्ग लककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः" इत्यादिना५ बहुत्र ६ समर्थितोsयं  स्फोटवादः। अत्रोच्चारितेनेत्यस्य उच्चारितप्रकाशितेनेत्यर्थः कृतोsस्ति भाष्यटीकायाम् ७। 
	F.N.--
	१.वै० सि० ल० म०--शक्त्याश्रयनिरू०।
	२.वै० सि० ल० म०--स्फोटनिरू०।
	३.अ० १ पा० २सू० ४५।
	४.अ० ७पा० ३सू० ६७।
	५.म० भा० --नवा० --अ० पा० १ आ० १। 
	६.म० भा० नवा० अ० १ पा० १सू० ६९।
	७.म० भा० नवा० अ० १ पा० १ आ० १ प्रदीपटीका। 
	
	श्रीहरिणा स्वीये वाक्यपदीये तु पदे पदे स्मरितोsयं स्फोटवादः १ ।
       अथ वाक्यार्थस्य आनन्तरत्वं निरूप्यते। तत्रान्तरोsर्थ इत्यनेन बुद्धिदेशस्थ इत्युच्यते। उक्तं च श्रीनागेशभट्टेन--'अर्थश्च बौद्ध एव ज्ञानविषय शक्तिग्रहविषयश्च। ज्ञानं च वृत्तिरूपं बुद्धिधर्म एव, इति २। अनेन ग्रन्थेनार्थस्य बुद्धिदेशस्थत्वं पूर्वमेव, पश्चात् शाब्दज्ञानविषयत्वमित्यायाति। उक्तं च श्रीहरिणाsपि--
	यो वाsर्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
	स बाह्यं वस्त्विति ज्ञातः शब्दर्थः सम्यगिष्यते।। 
	शब्दोपहितरूपांश्च बुद्धेर्विषयतां गतान्। 
	प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते।।इति३।
    अत्राबहीरूपोsपि बहीरूपतया अध्यस्त इति पुण्यराज ४। अध्यासे बीजं चान्तःकरणस्य रागादिदोष एव। अत एव बाह्यार्थान्यनमप्युपपद्यते। यत्र हि आन्तरस्यार्थस्य बाह्यार्थेन सह संवादस्तत्र शब्दस्य प्रामाण्यम्, विसंवादे तु अप्रामाण्यमिति व्यवस्था। 
F.N.
	१.वा० प०--का० १ कारि० १-७५-८१-८८।
	२.सि० ल० मञ्जूषा--बौद्धार्थप्र०। 
	३.वा० प० का० २--कारि० १३४-। वा० प० का- ३-कारि०-५। 
	४."	"   2---१३४-टीका। 
	५.लघुमञ्जूषा--बौद्धार्थप्र०। 

	उपदेशेsजनुनासिक इदितिसूत्रे महाभाष्ये "को देवदत्तः? इति प्रश्ने "अङ्गदी कुण्डली व्यूढोरस्को वृत्तबाहुरीदृशो देवदत्तः" इत्युक्तम्१। तत्र एकस्यां व्यक्तौ भेदाभावादीदृश इति कथनं न युज्यतेsन्येषां मते। अस्मन्मते तु एतैः शब्दैर्बुद्धौ यादृशोsर्थो भासते तादृशो बाह्य इति व्याख्याने सर्व समञ्जसं भवति। ईदृसतादृशशब्दाभ्यां प्रत्यभिज्ञाविषयत्वं सुष्ठि प्रतिपाद्यते। "तेषामुत्पत्तिप्रभृत्याविनाशाद् ऋद्धीर्व्याचक्षाणाः सतो बुद्धिविषययान् प्रकाशयन्ति" इति कथनेन२ बौद्धपदार्थसत्ता स्फुटं प्रतीयते। तत्र हि कथावाचकेन विदुषा बौद्धकृष्णद्वारा बौद्धकंसस्य स्फुटं प्रतीयते। तत्र हि कथावाचकेन विदुषा बौद्धकृष्णद्वारा बौद्धकंसस्य बौद्धं हननं प्रतिपाद्यते। 
	एवमेव पंक्तिविंशति...इति सूत्रे मतुप्सूत्रादौ४ च आन्तरपदार्थस्य पर्याप्तचर्चाsस्ति महाभाष्ये कैयटे च। 
	कार्यमात्पमुत्पत्तेः प्राङ् नाशोत्तरं चासदपि बुद्धिविषयतया सिद्धमेवेत्यर्थकम् 'बुद्धिसिद्धं तु तदसत्' इति सूत्रं५ कुर्वता महर्षिगोतमेनाsपि उक्तविषये स्वसम्मतिर्दीयत एव। 
	किं च शशशृङ्गं नाsस्तीत्यादौ बुद्धिसिद्धस्यैव शशशृङ्गस्य बाह्यसत्ता निषिध्यते। घटोsस्ति, घटो नाsस्ति इत्यादौ वृद्धिसत्तासमाविष्यस्य घटस्य बाह्यवत्तातदभावबोधनाय 'अस्ति नास्ति' इत्युभयोरुच्चारणं सार्थकं भवति ।
F.N.
	१.म- भा०--१ अ० ३ पा०--२सू०। 
	२.म० भा०--अ० १पा० ३ सू० २६। 
	३.म० भा०--अ० ५ पा० १ सू० ५९।
	४.म० भा०--अ ५ पा० २ सू० ९४।
	५.न्यायदर्शनम् अ०४--पा०१सू० ५०। 	
	
	७ (ग) अथ आन्तरं स्फोटात्मकं वाक्यमान्तर एव वाक्यार्थ इति तृतीयः सिद्धान्तपक्ष आलोच्यते। यत्र वाक्यार्थस्य प्रतिभामात्रविषयत्वं सुष्ठु सिध्यति। 
	अत्र श्रीवाचस्पतेरुक्ति स्मृतिं च प्रमाणयति श्रीनागेशभट्टः१। तथा हि--चेतनो हि नामरूपे बुद्धावलिख्य घट इति नाम्ना कम्बुग्रीवादिरूपेण च बाह्यं घटं निष्पादयति। निर्वर्त्यस्याsपि अन्तःसंकल्पात्मना सिद्धस्य घटस्य कर्मकारकत्वं 'घटं करोति' इत्यादौ। यदाहुः--बुद्धिसिद्धं तु तदसत्, इति२। तथा हि--चित्तस्य द्रव्यरूपो वृत्त्याख्यः परिणामः। इन्द्रियप्रणाल्या निर्गत्य चित्तं विषयेण संयुज्य सूक्ष्मावस्थारूपविषयवासनावशात् तत्तद्विषकारेण परिणमति, नतु तस्यां बाह्यविषयप्रबिम्बः। स्वप्नादौ बाह्यविषयाभावेन तत्प्रतिबिम्बासम्भवात्। 
	उक्तं च--
	विप्र! पृथिव्यादि चित्तस्थं न बहिष्ठं कदाचन। 
	स्वप्नभ्रममदाद्येषु सर्वैरेवानुभूयते।। इत३।
    किं चात्र पक्षे इदं रजतमित्यादिभ्रमस्थले सन्निकृष्टस्य प्रतिभासमात्रशरीरस्यैव रजतादेरारोपः शुक्त्यादौ, न तु दूरस्थस्य हदृस्थस्य इत्यपि महल्लाघवमस्ति। 
	
f.n.--
	१.सि० मञ्जूषा--बौद्धार्थप्र०।
	 २.न्या० द०--अ० ४--पा० १--सू० ५। 
	३.सि० ल० म०--बौद्धार्थप्र०। 
	
	वैयाकरणभूषणसारमते वाक्यार्थस्वरूपम् 
    इत्थं च प्रचतीत्यैकाsश्रयिका पाकाsनुकूला भावना। पच्यते इत्यैकाsश्रया या विक्लित्तस्तदनुकूला भावनेति बोधः। 
	अत एव तस्यां सत्यां नश्यति तदत्यत्रे 'नष्टः' तद्भावित्वे नङ्क्षयतीति प्रयोगः। 'देवदत्तो जानाति' इच्छतीत्यादौ च  देवदत्ताsभिन्नाsश्रयको ज्ञानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः। 
	प्रभा---कर्त्तप्रत्यये तिङर्थकर्तुः कालस्य च धात्वर्थव्यापारविशेषणत्वे, तिङर्थसंख्यायास्तिङर्थकर्तृविशेषणत्वे कर्माख्याते तृतीयार्थकर्तुः, तिङर्थकालस्य च धात्वर्थव्यापारविशेषणत्वे संख्यातिङर्थकर्मविशेषणत्वे कर्मणञ्च धात्वर्थफलविशेषणत्वे, फलस्य च धात्वर्थव्यापारविशेषणत्वे चेत्यर्थः। एकाsश्रयिकेति--समवायसम्बन्धेनैकविशिष्टो य आश्रयस्तन्निष्ठा वर्तमानकालावच्छिन्ना विक्लित्यनुकूला भावनेति बोधः। पच्यत इति समवायसम्बन्धेनैकत्वविशिष्टो यः कर्रूप, आश्रयस्तन्निष्ठा या विक्लित्तिस्तदनुकूला देवदत्ताभिन्नकर्तृनिष्ठा वर्तमान कालावच्छिन्ना  भावनेति बोधः। नवीनमते कर्मणि तिङिधात्वर्थव्यापारः फले जन्यत्वसम्बन्धेन विशेषणम्। पक्वः इत्यादौ कर्मणि कृति फूत्कारादिव्यापारजन्यविक्लत्त्याश्रयः  इति बोधानुसारेण व्यापारम्प्रति फलस्य प्राधान्यदर्शनात् कर्मतिङमर्पि फलस्यैव विशेष्यत्वमुचितम्। अत एव 'इष्यते पुत्रः' 'इष्टः पुत्रः' इत्यर्थे पुत्रीयति इति न प्रयोगः भिन्नार्थत्वात्। किन्तु पुत्रामिच्छतीत्यर्थे एव 'क्वच्' इति 'सुप' आत्मनः' इति सूत्रे भाष्यम्। भिन्नार्थत्वश्चैकत्र फलप्राधान्यम्, अपरत्र व्यापारस्येति नव्याः। 
	देवदत्तादिप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्भाsभेदान्वयः। 'घतो नश्यति' इत्यत्र घटाsभिन्नाsश्रयको नाशाsनुकूलो व्यापार इति बोधः प्रतियोगित्वविविष्टनाशसामग्रीसमवधानम् ।
	प्रभा--कर्त्तरितिङि अभेदेन देवदत्तादेः प्रथमान्तरस्यार्थस्य तिङर्थाssश्रयोsन्वयः। कर्मणि तिङि तण्डलादेस्तिङर्थाश्रयेsन्वयः। तत्र 'देवदत्तेन' इत्येतद्घट कतृतीयार्थकर्तरि प्रकृत्यर्थ देवदत्तस्या भेदेनान्वर्थः। कर्तुश्चनिष्ठर्त्वसम्बन्धेन धात्वर्थ व्यापारेsन्वयः।  सकर्मकधातूना फलव्यापारोभयवाचकत्वं व्यवस्थाप्याकर्मकाणामप्युभयवाचकत्वमावश्यकमित्यभिपात्रेण तत्स्थलीयबोधाकारमाह--घटो नश्यतीति। 
	सर्वविषभक्त्यर्थं विषयीकृत जायमानः शाब्दबोधः कीदृशः इत्यत्र वैयाकरणमतम्--
	देवदत्तस्य गौर्ब्राह्मणाय गेदाद् गङ्गायाम् हस्तेन मया दीयते। इत्यत्र देवदत्त सम्बन्धिनी या गौस्तदभिन्नाश्रयकृत्यागानुकूलो ब्राह्मणोद्देश्यको गेहनिष्ठविभागजनको गङ्गाधिकरणको हस्तकरप्रभा--तथा च देवदत्तत्वावच्छिन्न स्वस्वामिवच्छिन्ना या विशेष्यता तादृशविशेष्यतावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिताssश्रयत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना आश्रयत्वावच्छिन्ना स्वरूपसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता स्वस्वत्वध्वंससमानाधिकरणपरस्परत्वत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्नोक्त स्वत्वत्वावच्छिन्नाsन्कलत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रककारतानिरूपिता,(१) ब्राह्मणत्वावच्छिन्ना अभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता उद्देश्यत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना उद्देश्यत्वावच्छिन्ना निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (२) गेहत्वावच्छिन्नाsधेयसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता विभागत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना विभागत्वावच्छिन्ना जमकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (३) भगीरथख्यातावच्छिन्नजलप्रवाहत्वावच्छिन्ना (गङ्गात्वावच्छिन्ना) अभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता अधिकरणत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना अधिकरणत्वावच्छिन्ना निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारतातादृशप्रकारतानिरूपिता (४) हस्तत्वावच्छिन्ना भेदसम्बन्धावच्छिन्ना या प्रकारतानिरूपिता करणत्वावच्छिन्न निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारता तादृशप्रकारतानिरूपिता, (५) अस्मदर्थत्वावच्छिन्नाsभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपितssश्रयत्वावच्छिन्नाssश्रयत्वावच्छिन्नाssधेयत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (६) च वर्तमानकालावच्छिन्नव्यापारत्वावच्छिन्नविशेष्यताशालीति परिष्कृतो बोध इति पञ्चोलिनः। 
		--वैयाकरणभूषणसारः-प्रभा समुल्लिसितः २२८।
	
		लक्षणशक्ति-विमर्शः
	अत्र प्रथमं वृत्तेर्लक्षणं तस्याः भेदाश्च मतभेदप्रदर्शनपुरःसरसमुस्थाप्यन्ते। 
	स्वशक्यसंबन्धत्वं लक्षणा। तस्माच्च पदनिष्ठत्वं स्वाश्रयसंबन्धिवाचकत्वसम्बन्धेन। यथा 'गङ्गायां घोषः' इत्यादौ गङ्गापदशक्यप्रवाहसंबन्धो लक्षणा। तज्ज्ञानकार्यतावच्छेदकं च गङ्गासम्बन्धवत्तीरत्वप्रकारकतीरविशेष्यकशाब्दत्वम्।  गङ्गासम्बन्धस्य सम्बन्धत्वेन भानं संयोगत्वादिना वा 'गङ्गासम्बन्धितीरे घोषः' 'गङ्गासंयुक्ततीरे घोषः' इत्युभयविधानुभवात्। एवं 'सिंहो देवदत्तः' इति बोधे लक्षणैव। 'अभिधेयाविनाभूते' इत्यस्यापि अभिधेयसम्बन्धेन यत्र प्रकारः तत्र वृत्तिर्लक्षणा इत्यर्थः। न चैव तीरत्वमात्रप्रकारको बोधः कथं स्यादिति वाच्यम्। नदीतीरे समुद्रतीरे वा इति संदेहापत्या तादृशं बोधस्य अलीकत्वात्। 
	न चैवं सर्वत्र गङ्गासम्बन्धिनी इति बोधात् अजहल्लक्षणापत्तिः। शक्यलक्ष्योभयस्य क्रियान्वयित्वे अजहल्लक्षणाङ्गीकारात् इति सम्प्रदायः। वस्तुतो गङ्गापदात् तीरत्वमात्रप्रकारकः बोधः। तीरत्वनिष्ठ-प्रकारतानिरूपितविशेष्यतासम्बन्धेन गङ्गापदजन्यशाब्दे, समवायेन, गङ्गासंयोगवत्त्वज्ञानस्य हेतुत्वकल्पनया न संशयाद्यापत्तिः इति युक्तम् ।
	सा च लक्षणा द्वेधा। अजहत्स्वार्था जहत्स्वार्था च। स्वशक्यार्थ--विशेष्यकान्वयबोधप्रयोजिका अजहत्स्वार्था। यथा 'यष्टीः प्रवेशयः' इत्यादौ। अत्र शक्यार्थस्यापि क्रियान्वयात्। इयमेव उपादानलक्षणा इत्यालंकारिकाः। स्वशक्यार्थाविशेष्यकान्वयप्रयोजिका जहत्स्वार्था 'गङ्गायां घोषः'। लक्षितलक्षणाsपि अत्रैवान्तर्भूता। स्ववाच्यपदघटकवर्णद्वयघटितवाच्यत्वरूपसम्बन्धस्यैव द्विरेफादिपदे लक्षितणात्वात्। एतेन, द्विरेफपदेन भ्रमरपदं लक्ष्यते। तेन शक्त्या भ्रमरबोधः इत्यपास्तम्। द्विरेफपदोत्तर विभक्त्यर्थस्य अन्वयापत्तेः। 
	'तत्त्वमसि' इत्यादौ जहदजहल्लक्षणा च तृतीया इति वेदान्तिनः। 
	लक्ष्यतावच्छेदके न लक्षणा इति प्राञ्चः। गोत्वविशिष्टशाब्दे गोत्वविशिष्टशक्तिग्रहस्य हेतुत्ववत् तद्विशिष्टशाब्दे तद्विशिष्टवृत्तिज्ञानस्य हेतुत्वात् तत्रापि लक्षणा युक्ता इति नव्याः। लक्षणाबीजं शक्यार्थान्वयानुपपत्तिः, न तु तात्पर्यानुपपत्तिः, वेदे तदसम्भवात्। 'यष्टीः प्रवेशय' इत्यादौ तु प्रवेशनपदस्य भोजनप्रयोजकप्रवेशनपरत्वग्रहात् अन्वयानुपपत्तिरेव। वस्तुतः मुख्यार्थानुपपत्तिज्ञानं मुख्यार्थबोधे प्रतिबन्धकं न लक्ष्यार्थबोधकारणम्। लाक्षणिकस्थले गङ्गापदेन तीरपदस्मृतिः, तेन तीरस्मृतिः इति प्राञ्चः। तन्न। गङ्गापदात् तीरानुपस्थितौ तत्र विभक्त्यार्थान्वयो न स्यात्। अतः तीरोपस्थापकत्वेsपि नानुभावकत्वम्, तीरान्वयबोधे तीरान्वयप्रतियोगिशक्तपदज्ञानत्वेन हेतुताङ्गीकरणात्। शक्तपदान्तरादेव तीरान्वयानुभवस्य युक्तत्वात्। सर्वलाक्षिणिकस्थले तु न बोध इति दिक्। मणि. पृ० ७५-७६. लक्षणाsपि च या दृष्टपूर्वा तस्यामेव शीघ्रतरबुद्धिर्भवति। वा० ३।३।१।३ पृ० ८०७ लक्षणापि शब्दवृत्तिप्रकार एव। सु० पृ० ७२७ लक्षणाsपि हि प्रवृत्तिविशेषकरत्वात् अर्थवती। यथा 'अग्नौ तिष्ठति' 'अवटे तिष्ठति' इति। 
	तथा न्यायसुधाकृताsपि अर्थवादाधिकरणे लिङः प्रवर्तनासामान्ये शक्तिमुपपाद्य प्रवर्तनासामान्यस्य वाच्यत्वे अवगते तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्माणां वेदेsनुपपत्तेः तद्विलक्षणं विशेषान्तरं अभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते इति। अत्र वाच्यप्रवर्तनासामान्यधर्म एव लक्षणा इत्युक्तं न शब्दधर्म इति १। 
	F.N.
	१.मीमांसाकोषः, लक्षणा पृ०३३-४०। 
	मीमांसकानां मते तु लक्षणायाः इदं स्वरूपम्---
	ज्ञाप्यसम्बन्धेनोद्बुद्धशक्तिसंस्कारतो बोधे लक्षणा 'गभीरायां नद्यां घोषः' इत्याद्यनुरोधात्। तथा हि--न तावद् 'गभीर' पदं तीरलक्षकम् 'नद्याम्' इत्यनन्वयापत्तेः। न हि तीरं नदी। अत एव न नदीपदेsपि गभीरपदार्थानन्वयात्। न हि तीरं गभीरम्। न च पदद्वये प्रत्येकं सा, विशिष्टनदीतीराप्राप्तिप्रसङ्गात्। न च 'नदी' पदेन गभीरनदीतीरं लक्ष्यते, 'गभीर' पदं तात्पर्यग्राहकमिति वाच्यम्, विनिगमनाविरहात्। न च 'नदी' पदस्य  द्रव्यवाचकतया साक्षात्सम्बन्धानुरोधेन तत्रैव सेति वाच्यम्, 'गभीर' पदस्यापि नित्यं गुणिवाचकतया तेनापि साक्षात्सम्बन्धस्यैव सत्वात्। अतः समुदाये साsङ्गीकार्याः अत एवार्थवादवाक्यानां प्राशस्त्ये लक्षणासिद्धिः। अपभ्रंशेष्वपि लक्षणा इष्टैव। अत एव लक्ष्यस्य व्यञ्जतायां 'सोहेन्ती' इत्याद्युदाहरणं प्रकाशकारैर्दत्तम्, तस्यापि शक्तत्वाच्च। ज्ञापकत्वञ्च 'अर्थबोधकतात्पर्य्यप्त्यधिकरणत्वम्' इति च प्रत्येकं वर्णेषु सा। लक्ष्यताsवच्छेदकत्ववल्लक्षकताsवच्छेदकत्वस्यापि गुरुभूतायां पदघटितानुपूर्व्यां स्वीकारे बाधकाभावः। ज्ञापकताशरीरे ज्ञानं च शाब्दबोधरूपमेव निविष्टमिति। न। शब्दसमवायेन घटादिपदज्ञाप्याकाशस्य शक्तिं विनाsप्युपस्थितस्य शाब्द (बोध) विषयत्वम्। अत एव 'क्षत्रिणो यान्ति' इत्यादौ क्षत्रिपदस्यैकसार्थवाहित्वेन क्षत्र्यक्षत्रिसमुदाये लक्षणेति सामासादिवृत्तौ विशिष्टशक्तिमनङ्गीकुर्वन्तोsपि वृद्धा आहुः १। 
	'शक्यसम्बन्धो लक्षणा' इति स्वीकारे वाक्ये लक्षणा न सम्भवति तत्र शक्तेरभावादिति। मीमांसकमतमाहस्वज्ञाप्य सम्बन्धो लक्षणा। एवञ्च वाक्यार्थस्यापि वाक्यज्ञाप्यत्वात् तत्र लक्षणा सिध्यतीति भावः २। 
	F.N.
	१.वैयाकरण सिद्धान्तलघुमञ्जूषा प० १०८। 
	२.रत्नप्रभा प० १०९। 
	
	वैयाकरणानां मते तु लक्षणा एतद्रूपेण वर्णिता अस्ति तस्य सूक्ष्मः प्रकारः अधस्तात् प्रदर्श्यते--आरोपितशक्यताsवच्छेदकरूपेण शक्त्यैव तत् पदवाच्यत्वेन प्रसिद्धान्यव्यक्तिबोधे, व्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः। 'क्षत्रिणो यान्ति' इत्यादावप्यक्षत्रिषु साहचर्यात्क्षत्रित्रत्वारोपः। 'काकेभ्यो दधि' इत्यादावपि दध्युपघातकमात्रे काकत्वारोपः। 'कमलानि कमलानि' इत्यादौ कमलत्वेनैव व्यक्तिविशेषबोधः। 'त्वामस्मि वच्मि' इत्यादौ सम्बोध्यत्वादिनैवोपदेश्यत्वाद्यवस्थाविशिष्टतत्तद्व्यक्तिबोधो लक्षणया। अत्र पौनरुक्त्याद् विशेषानाधायकत्वाद्वा तात्पर्यानुपपत्तिः, सामान्यविशेषभावः सम्बन्धः। अतएव "पुंयोगादाख्यायाम्" (पा० सू० ४।१।१४८) इति सूत्रे भाष्ये 'गोपी'  इत्यादौ गोपसम्बन्धिस्त्रीत्वेन लक्षणायाम् "तस्येदम्" (पा० सू० ४।३।१२०) इति शास्त्रेण तादृशेsर्थेsण्प्रत्ययान्तस्यैव तादृशवाक्यस्यैव तादृश--वाक्यस्यैव वा साधुत्वनियमादसाधुत्वापत्तिं दूषणमभिसंधाय "नावश्यमत्रमेवाभिसम्बन्धो भवति तत्रेतमिति, किन्तु तन्मूलकः सोsयमित्यप्यभिसम्बन्धोsस्ति" इत्युक्त्वा "चतुर्भिः प्रकारैः तस्मिन् स इत्येतद्भवति, तात्स्थ्यात्, ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्य्यात्। मञ्चा हसन्ति, सिंहो माणवकः, गङ्गायां घोषः, यष्टीः प्रवेश" (महाभा० ४।१।४८) इत्युक्तम्। कैयटोsप्याह--"आरोप्यते ताद्रूप्यम्, न तु मुख्यम्। बालेषु मञ्चत्वाsरोपान्यञ्चपदप्रवृत्तिः 'हसन्ति' इति पदान्तरप्रयोगाद् विज्ञायते" (महाभा० प्र- ४।१।४८) इति। सोsयमपीत्यादेः 'सोsयं इत्यपि विशेष्यविशेषणाभावोsस्तीत्यर्थः। न च 'गङ्गायां घोषः' इत्यादावारोपितगङ्गात्वेन बोधेsपि तस्य ज्ञानस्य भ्रमत्वाच्छास्त्रज्ञानवतां सर्वथा भ्रमत्वेन ग्रहाच्च तदुत्तरं गङ्गागतशैत्यपावनत्वादिप्रतीतिरूपं फलं न सिध्येत्, अतएव शुक्तौ रजतज्ञाने भ्रमत्वज्ञानवतो न प्रवृत्तिरिति वाच्यम्, मध्ये व्यञ्जनया मुख्यगङ्गापदार्थाभेदस्यापि प्रतीतेः। व्यञ्जनाजन्यज्ञाने च बाधज्ञानेन नाप्रामाण्यग्रह इत्यदोषात्। वस्तुतस्तु शाब्दानुपपत्तिमूलकारोपितार्थबोधे बाधज्ञानेन नाप्रामाण्यग्रहो जन्यते। अतएव 'पचति' इत्यादिजबोधे नाप्रामाण्यग्रहो, तथा सत्यननुपपत्तिपरिहाराभावादित्यग्रे निरूपयिष्यामः। 
	सामीप्यादिसम्बन्धमूलकशक्यताsवच्छेदकारोप एव लक्षणा। तथा च 'गङ्गा' पदशक्यताsवच्छेदकप्रवाहविशेषत्वस्य तीरे आरोपात् तीरस्यापि प्रवाहविशेषत्वेनैव बोध इति भावः। तदुक्तं हरिणा---
	"अर्थमात्रं विपर्य्यस्तं शब्दः स्वार्थे व्यवस्थितः।"
		(वाक्यय० कां० कारि० २५०)
	एवञ्च शक्त्यैव बोधान्न लक्षणाप्रयुक्तकार्यकारणभावान्तरं कल्पनीयम्। प्रसिद्धैति--तत्पदवाच्यत्वेन प्रसिद्धो यस्तद्भिन्नो योsप्रसिद्धस्तटादिस्तद्रूपव्यक्तिबोधे प्रसिद्धत्वविशिष्टव्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः। गङ्गादिपदस्य प्रसिद्धेsर्थः प्रवाहविशेषादिः, अप्रसिद्धस्तटादिरिति भावात्। प्रसिद्धत्वञ्च पदान्तरासमभिव्याहारेsपि तज्जन्यप्रतीतिविषयत्वम्, तच्च  प्रवाहादावेव न तु तटादौ। व्यक्ति विशेष इति--'कमलानि कमलानि' द्वत्यादौ सौरभविशिष्टस्यैव कमलत्वेन बोधः। 'कमल' पदस्य कमलत्वावच्छिन्नविषयकबोधजनकत्वेsपि कमलत्वव्याप्यधर्मावच्छिन्नस्य बोधो लक्षणयैव। एतेन 'शक्यादन्येव रूपेण ज्ञाते भवति लक्षणा' इत्यपास्तम्। 
	F.N.
	१.रत्नप्रभा, वैयाकरणसिद्धान्तलघुमञ्जूषा पृ० ११३.
	
	काव्यप्रकाशकृतस्तु लक्षणाविषये स्वमतमित्थमुद्भावयन्ति---
	मुख्यार्थबाधे तद्योगे रूढितोsथ प्रयोजनम्। 
	अन्योsर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया।।९।। 
	परम्परासम्बन्धेन तु शब्दनिष्ठेत्यर्थः। यत् लक्ष्यते यत् प्रतिपाद्यते घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां ता प्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योsर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थ निष्ठो लक्षणा। 
	
	पुंयोगादाख्यायाम् (४।१।४८) इति सूत्रमहाभाष्योक्ते 'गङ्गायां घोषः' 'कूपे गर्गकुलम्' इत्याद्युदाहरणे वाच्यार्थस्य (प्रवाहादिरूप शक्यार्थस्य घोषाद्यधिकरणत्वाद्यसम्भवरूपे बाधे सति। यद्वा अनुपपत्तिरूपे बाधे सति। वस्तुतस्तु बाधे तद्रूपेण वक्तृतात्पर्याविषयत्वे सतीत्यर्थः। तद्योगे तस्य (प्रत्यक्षादिप्रमाणेन बाधितस्य) मुख्यार्थस्य योगे सम्बन्धे। साक्षात्सम्बन्धे इत्यर्थः। अमुख्येन लक्षणीयेन तटादिनार्थेन सह सामीप्यादिरूपसाक्षात्सम्बन्धे सतीतियावत्। रूढितः प्रसिद्धेः। प्रयोगप्रतीतिरूपफलात् (प्रवाहादिरूपमुख्यार्थगतस्य तद्रूपात्फलादिति भावात्। यथा अन्योsर्थः तदादिरूपं यावत्। लक्ष्यते प्रतिपाद्यते सा (वृत्तिः) लक्षणेत्युच्यते इत्यर्थः। अन्योsर्थो यत् लक्ष्यते यत् प्रतिपाद्यते सा लक्षणेत्यन्वयः। अन्यार्थप्रतिपत्तिहेतुः शब्दव्यापारो लक्षणेत्यर्थः। सा च लक्षणा शक्यतावच्छेदकारोपरूपा शक्यसम्बन्धरूपा वा वक्तृतात्पर्यरूपा वेत्यन्यदेतत्। आरोपितेति क्रियेति च न लक्षणघटकम्, किन्तु लक्षणास्वरूपकथनपरम्। सा हि, आरोपिता मुख्यार्थव्यवहितलक्ष्यार्थविषयकत्वात् शब्दे कल्पिता। साक्षात्सम्बन्धेन मुख्यार्थनिष्ठा सा प्रतिपत्तिरेव लक्षणेति कैश्चिदाख्यातम्, तदज्ञानविजृम्भितम्। 
	यद्यपि 'काकेभ्यो दधि रक्ष्यताम्' 'क्षत्रिणो यान्ति' इत्यादौ न मुख्यार्थस्य बाधः, तथापि वक्तृतात्पर्यविषयवाक्यार्थबोधाभावोsभिप्रेतः। आद्ये उपघातकत्वेनैव मुख्यार्थस्यान्वयो न तु काकत्वेन। अन्त्येचैकसार्थप्रवृत्तत्वेनैव मुख्यार्थस्यान्वयो न तु क्षत्रित्वेनेति  नाव्याप्तिः। यत्र तु काकमात्रे तात्पर्यं तत्र नैव लक्षणा। एतेन तात्पर्यानुपपत्तिरेन लक्षणाबीजम्, नत्वन्वयानुपपत्तिरिति सूचितम्। यद्यपि 'यष्टीः प्रवेशय' 'गङ्गायां घोषः' इत्यादौ, उभयापेक्षा दर्शनाद् विनिगमनाविरहः, तथापि 'गङ्गायां घोषः' इत्यत्र वक्तृतात्पर्याभावे घोषपदे, एव मीने लक्षणा किं न स्यात्। कुतश्च गङ्गापदेsपि स्वार्थसम्बन्धिनौकादौ न लक्षणा १ तावताप्यन्वयानुपपत्तिशान्तेः। अतस्तात्पर्यानुपपत्तिरेव लक्षणाबीजमित्याहुः। उक्तं च परमलघुमञ्जूषायां नैयायिकमतानुवादावसरे नागोजीभट्टैः "शक्यसम्बन्धो लक्षणा। अन्वयाद्यनुपपत्तिप्रतिसंधानं च लक्षणाबीजम्। वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसंधानमेव लक्षणाबीजम्। अन्यथा 'गङ्गायां घोषः' इत्यत्र घोषपदे। एव मकारादि लक्षणापत्तिः, तावताप्यन्वयानुपपत्तिपरिहारात्। गङ्गायां पापी गच्छति' इत्यादौ गङ्गादिपदस्य नरके लक्षणापत्तेश्च। अस्माकं तु भूतपूर्वपापावच्छिन्न लक्षकत्वे तात्पर्यान्न दोषः। 
	"कर्मणि कुशलः" इत्यादौ दर्भग्रहणाद्ययोगात् 'गङ्गायां घोषः' इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च  सम्बन्धे रूढितः प्रसिद्धे, तथा गङ्गातटे 
	स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्। 
	उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा।।१०।। 
     'कुन्ताः प्रविशन्ति' 'यष्टयः प्रविशन्ति' इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तत् उपादानेनेयं लक्षणा। "गौरनुपलब्ध्यः" इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे" इति न्यायादिव्युपादानलक्षण तु नोदादृर्त्तव्या। न द्यत्र प्रयोजनमस्ति न वा रूडिरियम्। व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्त्ता। कुर्वित्यत्र कर्म। प्रविश विण्डीमित्यादौ गृसं यक्षयेत्यादि च। 
	'पीनो देवदत्तोदिवा न भुङ्क्ते' इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेश्चार्थापत्तेर्वां तस्य विषयत्वात्। 'गङ्गायां घोषः' इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवयादौ लक्षणेनैषा लक्षणा। उभयरूपा चेयं शुद्धा। उपचारेणमिश्रितत्वात्। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं तातस्थ्यम्। तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौहि प्रतिपादयिषितप्रयोजनसंप्रत्ययः। गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे चोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः। 
	सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा। 
	आरोप्यमाणः आरोपविषयश्च यत्रानपह्नुतभेदौ।। 
	सामानाधिकरण्येन निर्दिश्येते सा लक्षा सारोपा। 
	विषय्यन्तः कृतेsन्यस्मिन् कृते निवीर्णे, अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात्। 
	    भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा। गौणौ शुद्धौ च विज्ञेयौ। 
	इमावारोपाध्वसानरूपौ सादृन्यहेतू भेदौ 'गौर्वाहीकः' इत्यत्र 'गौरयम्' इत्यत्र च अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्यादयो लक्ष्माणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्ति, इति केचित्। स्वार्थसहचारिगुणाभेदेन पदार्थगतागुणा एव लक्ष्यन्ते न परार्थोsभिधीयते, इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते, इत्यपरे। उक्तं चान्यत्र 'अभिधेयाविनाभूत प्रतीतिलक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणाता'। अविनाभावोsत्र सम्बन्धमात्रं न तु नातिरीयकत्वम्। तत्वे हि मञ्चाः क्रोशन्ति इत्यादौ न लक्षणा स्यात्। अविनाभावेचाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम्। 'आयुर्घृतम्' 'आयुर्वेदम्' इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि संबन्धान्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वेदेsपि ताद्रूप्यप्रतीतिः सर्वत्रैवाभेदावगमश्च प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्यनेव्यभिचारेण च कार्यकारित्वादिः। क्वचित् तादर्भ्यादुपचारः। यथा, इन्द्रार्था स्थूणां, इन्द्रः। क्वचित् स्वस्वामिभावात्। 
	यथा, राजकीयाः पुरुषो राजा। क्वचित्, अवयवावयविभावात्। यथा, अग्रहस्त इत्यत्राग्रमात्रेsवयवे हस्तः। क्वचित् तात्कर्म्यात्। यथा, अतक्षा तक्षा। 
	
	अत्राहुरुद्योतकाराः--"परे तु शक्यतावच्छेदकारोपेण शक्यतावच्छेदकप्रकारक एव तीरादिबोधो लक्षणायामिति गौतमसूत्रे पुंयोगादिति पाणिनिसूत्रे महाभाष्ये च स्पष्टमिति निरूपितं मञ्जूषायाम्। न च गंगात्वादिनैव तीरबोधः। न चारोपीत गङ्गात्वेन बोधेsपि तस्य ज्ञानस्य भ्रमत्वात् शास्त्रज्ञानवतां सर्वथा तत्वेन ग्रहाच्च तदुत्तरं गङ्गागतशैत्यपावनत्वप्रतीतिरूपं प्रयोजनं न सिध्येत्। अत एव शुक्तिरजतज्ञाने भ्रमत्वग्रहे तत्र न प्रवर्तते, इति वाच्यम्। मध्ये व्यञ्जनया मुख्यगङ्गापदार्थाभेदस्य प्रतीतेः। व्यञ्जनाजन्यज्ञाने च बाधज्ञानेन नाप्रामाण्यग्रह इति न दोषः। तदुक्तं (४६ पृष्टे) 'तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपादयिषितप्रयोजनसंप्रत्ययः' इति। तत्वेत्यस्य मुख्यगङ्गाभेदेत्यर्थ)। न च लक्षणामूलतया गङ्गासम्बन्धप्रतीत्या तत्सिद्धेः। गङ्गातटे घोष इत्यतोsपि तत्प्रतीत्यापत्तेः। तदुक्तम् (३६ पृष्टे) 'गंगासम्बन्धमात्रप्रतीतौ तु गंगातटे घोष इति मुख्यशब्दाल्लक्षणायाः को भेदः' इति "कुन्ताः प्रविशन्ति" इत्यादावपि कुन्तत्वादिना कुन्तयुक्तपुरुषप्रतीतिः। अत एवात्र न मतुप्। तेषु च मुख्यकुन्ताभेदप्रतीत्या कुन्तगततैक्ष्ण्यादिप्रतीतिरूपप्रयोजनसिद्धिः। तदुक्तम् (४३ पृष्टे) "कुन्तादिभिरात्मनः प्रवेशान्वयसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते" इति। आक्षिप्यन्ते, इत्यस्य स्वगतकुन्ताद्याश्रयत्वेन बोध्यन्ते, इत्यर्थः। 
	गौर्वाहीक इत्यत्र साधारणगुणारूपसादृश्याश्रयणेन वाहीकस्यैवारोपितगोत्वेन बोधः। ततो व्यञ्जनया मुख्यगवाभेदप्रतीतिः प्रयोजनम्। तत एव चमत्कारः। आद्यबोधेन तु न चमत्कारः। तस्मिन् भ्रमत्वज्ञानात्। अत एव 'गौर्वाहीको जडः' इत्यादौ न पौनरुक्त्यम्। आयुर्घृतमित्यादौ कार्यकारणभावसम्बन्धादायुष्ट्वेन घृतबोधः। ततो व्यञ्जनयान्यवैलक्षण्येनायुष्कारित्वरूपप्रयोजनप्रतीतिः। तदुक्तम् 'साधारणगुणाश्रयणेन पदार्थो लक्ष्यते, इत्यपरे' "लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता"
	गौणभेदयोर्भेदेsपि ताद्रूप्यप्रतीतिः प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्येन कार्यकारित्वादिप्रतीतिः इति। लक्ष्यमाणगुणैरित्यस्य ज्ञायमानगुणैरित्यर्थः। यद्गुणज्ञानपूर्वकं वाहीके गोशब्दप्रयोगस्तद्गुणारूपात्संबन्धादिति यावत्। साधारणगुणाश्रयणेनेत्यस्य तद्रूपसम्बन्धेनेत्यर्थः। अत्रत्यप्रदीपस्तु मतान्तरपरतया कथंचिन्नेयः। लक्ष्यमाणगुणैरित्यत्रप्रकृत्यादित्वात्तृतीया। अनया रीत्यान्योsपि प्रकाशग्रन्थो योज्यः। एतेन रूपके न लक्षणा। समानविभक्तिकत्वेन नामार्थयोरभेदान्वयोपपत्त्या लक्षणाफलाभावादित्यादि दीक्षितादिनव्योक्तं परास्तम्। 'गौर्न वाहीकः' इत्यादिबाधज्ञानेन तद्बोधेsप्रामाण्यग्रहजननात्ततश्चमत्कारानापत्तेः। मम तु तस्य बोधस्य लक्षणामूलव्यञ्जनाजन्यत्वेन तत्र बाधज्ञानेनाप्रामाण्यग्रहाजननान्न दोष इति वदन्ति। इदमेव युक्तम्। अन्यथा गंगादिपदजन्यतटादिशाब्दबोधस्यैव प्रयोजनप्रतीतिनियामकत्वेन गङ्गातटे, इत्यादितस्तदभावोपपत्तौ मध्येsभेदप्रतीतिः प्रकाशाद्युक्ताsसंगता स्यात्। मम तु यथा तदुपयोगस्तदुक्तम्। तद्बोधे भ्रमत्वग्रहादिति दिक्। 
	
	कार्यकारणभावादित्यादिपदग्राह्यान् संबन्धान् आह क्वचिदित्यादिना तक्षा। अत्र तत्कर्मनिपुणत्वादिकं प्रयोजनं व्यङ्ग्यम्। तदेतदुक्तं परमलघुमञ्जूषायां 'शक्यसम्बन्धो लक्षणा'। सा च लक्षणा तात्स्थ्यादिनिमित्तिका। तदाह---
	तात्स्थ्यात्तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च। 
	तत्साहचर्यात्तदर्थ्याज्ज्ञेया वै लक्षणा बुधैः। 
    तात्स्थाद्यथा--मञ्चा हसन्ति। ग्रामः पलायितः। गिरिर्दह्यते। ताद्धर्म्याद्यथा--सिंहो माणवकः, आदित्यो यूपः। तत्सामीप्याद्यथा--गङ्गायां घोषः। तत्साहचर्याद्यथा यष्टीः प्रवेशय। तादर्थ्याद्यथा--इन्द्रार्था स्थूणा इन्द्रः "इति"
	तत्र वृत्तिश्च शाब्दबोध हेतुपदार्थोपस्थित्यनुकूलः पदार्थयोः सम्बन्धः, इति तत्वचिन्तामण्यादिग्रन्थे शक्तिवादे तस्याः परिभाषा कृता। यद्यप्ययं सम्बन्धः पदपदार्थयोरुभयोरपि वर्तते सम्बन्धस्य द्विष्ठत्वात्, किन्तु आश्रयतासम्बन्धेन पदनिष्ठत्वात् पदवृत्तिरित्युच्यते। तदुक्तं शक्तिवादे गादाधर्यां संकेतो लक्षणा चार्थे पदवृत्तिरिति। 
	इयं च वृत्तिः वक्तुः तात्पर्यं निर्वाहयितुमेव मन्यते। तात्पर्यः च वक्तुः त्रिविधम्--औत्सर्गिकम्-आयवादिकं नियतं चेति। यत् तात्पर्यं वक्तुः शब्दोच्चारेण उत्सर्गतः साधारणतः श्रोतृप्रतिपत्तिविषयो भवति तदेव औत्सर्गिकमित्युच्यते। यथा घटपदात् मृन्मयपात्र विशेष एव साधारणतः वक्तृतात्पर्यविषयतया प्रतीयत इति मृन्मयपात्रविशेषे घटपदोच्चारयितुस्तात्पर्यम् औत्सर्गिकं तात्पर्यमिति कथ्यते।
	यत्र वक्ता प्रसिद्धमौत्सर्गिक वा तात्पर्य तिरस्कृत्य अन्येन तात्पर्येण शब्दः प्रयुङ्क्ते तत् तात्पर्यं लोके आपवादिकम् इति कथ्यते। औत्सर्गिकस्य तात्पर्यस्य अपवादात्। यथा गङ्गायां घोषः इत्यादौ प्रयोक्ता गंगापदस्य औत्सर्गिकं तात्पर्यं प्रवाहविषयं तिरस्कृत्य तीरात्मकार्थ प्रतिपादनेच्छया एव गंगापदमुच्चारयति इति एतत् तात्पर्ययापवादिकमित्युच्यते। 
	तृतीयं च तात्पर्यं नियतमिति कथ्यमानं तत्रैव भवति यत्र वृत्तौ निरूढा लक्षणेति व्यवहारः प्रवर्तते। औत्सर्गिके तात्पर्य प्रतिपादनेsनुपपत्तावसत्यामपि यस्य शब्दस्य प्रयोगः औत्सर्गिके तात्पर्यातिरिक्ततात्पर्यविषयी भवति तत्रैव नियततात्पर्यमित्युच्यते। 
	तत्र औत्सर्गिकं तात्पर्यमेव शक्तिं कल्पयति--अर्थात् यस्य शब्दस्य औत्सर्गिकतात्पर्येण प्रयोगः तत्र शब्दे तत्तात्पर्यविषयप्रतिपादनाय प्रवृत्ता वृत्तिः शक्तिरिति कथ्यते। आपवादिकतात्पर्यप्रतिपादनानुकूलवृत्तिः लक्षणेत्युच्यते। 
	औत्सर्गिकतात्पर्यं प्रतिपादनेsनुपपत्तावसत्यामपि यस्य शब्दस्य प्रयोगः औत्सर्गिकतात्पर्यातिरिक्ततात्पर्यविषयप्रतिपादनाय क्रियते तत्र शब्दे वर्तमाना कल्प्यमाना वा तादृशार्थप्रतिपादनक्षमावृत्तिः निरूढलक्षणेत्युच्यते। यथा कटं करोतिव्यजकरशब्दस्य करावयवे। अत्र कटस्य सिद्धत्वे तस्य कारणं निर्माणं न सम्भवति असिद्धत्वे च तस्य कर्मत्वं नेति अनुपपत्तिज्ञानमान्तरेणापि कटशब्दस्य करावयवे निरूढा लक्षणा। अतएव करावयवान् करवत्तया करोति इति ततो वाक्यार्थबोधो जायते। एवं त्वक्शब्दस्य त्वगिन्द्रिये निरूढलक्षणा बोध्या। एवमन्यान्यपि उदाहरणानि बोध्यानि। परन्तु निरूढा लक्षणापि लक्षणैवेति न्यायमते द्विविधा वृत्तिः संकेतः-शक्तिः--अभिधा, लक्षणा च प्राचीन नैयायिकानां मते लक्षितलक्षणाsपि वृत्यन्तरम् परन्तु नव्यनैयायिकानां मतेsस्याः कृत्यन्तरत्वं न अपितु एकस्या लक्षणाया एव भेद इयमिति बोध्यम्। 
	वैयाकरणास्तु लक्षणां नाङ्गीकुर्वन्ति। तेषां मते शक्तिरेव द्विविधा प्रसिद्धा अप्रसिद्धा च। तत्र तेषां प्रसिद्धां शक्तिं परे दार्शनिकाः शक्तिम् अप्रसिद्धां च शक्तिं लक्षणेति शब्दमात्रे भेदः। कुमारिलमतानुयायिनस्तु शब्दवृत्तेः विरम्य व्यापाराभाव इति सिद्धान्तमनुसृत्य अमिमिहितान्वयवादस्वीकुर्वाणाः। पदार्थमात्र बोधनया विरतया अभिधया पदार्थानामन्वयबोधासम्भवेन पदार्थानामन्वयबोधनक्षमां तात्पर्याख्यामपि एकां शक्तिं लक्षणां गौणीतो भिन्नां वृत्तिमाहुः। तदुक्तं खण्डदेवेन मीमांसाकौस्तुभे--"इदमपि चार्थस्य लक्शकत्वपक्षे लक्ष्यस्याशाब्दस्य विभक्त्यर्थानन्वय इत्युक्तम् तदप्यस्मिन् पक्षे तात्पर्याख्यवृत्तिविषयत्वेन शाब्दस्य लक्ष्येsपि स्थापयिष्यमाणत्वादकिञ्चित्करम्।। इति। 
	यद्यप्ययं ग्रन्थः अन्य विषये किन्तु तात्पर्याख्यवृत्ति स्वीकारसमर्थनक्षम इति कृत्वा लिख्यते। महिमभट्टप्रभृतय आलङ्कारिकाः व्यञ्जनामपि एकां वृत्तिं स्वीकुर्वते। 
	तदुक्तम्---
		विरतास्वभिधाद्यासु यथार्थो बोध्यते परः। 
		सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्त्र च।।
	एतेषामयमाशयः---"गंगातीरे घोषः" इत्येवं स्पष्टम् वाक्यमनुक्त्वा गंगायां घोष इत्येवं स्वरूपे वाक्ये प्रयोक्तुर्लोकस्य अर्थविशेष प्रतिपत्तिरवश्यमभिमता। स चार्थविशेषः प्रकृते लक्ष्यार्थे तीरे मुख्यार्थप्रवाहवत् शैत्यपावनत्वमेव। शैत्यपावनत्वविशिष्टतीरे गंगापदस्य औत्सर्गिकं तात्पर्यम्। तदनुकूला च शक्तिः संकेताभावादेव न सम्भवति इति न शक्त्या तादृशतीरस्य बोधः। नापि लक्षणया। लक्षणा हि तत्रैव भवति यत्र मुख्यार्थबाधादि तत्र भवति। अत्र तु नैकस्यापि सम्भवः। तदुक्तम्---मम्मटेन काव्यप्रकाशे---
	लक्ष्यं न मुख्यं२ नाप्यत्र बाधः फलेन नो। 
	न प्रयोजयेदस्मिन् न च शब्दः स्खल इति।।इति।।
अतएवेदमपि सूपपन्नम्-- 
	यस्य प्रतीतिमाधातुं लक्षणा३ समुपास्यते।। 
	फले शब्दैकगम्यsत्रव्यञ्जनान्नापरा क्रिया।। 
   नाभिधासमयाभावात् हेत्वभावान्न लक्षणा इति। इयं हि व्यञ्जना प्रथमतो द्विविधा शब्दशक्तिमूला अर्थशक्तिमूला च। अद्यापि द्विविधा---अभिधामूला, लक्षणामूला चेत्यादि। 
F.N.
	१.सा० दि० य० २--१२।।
	२.का० प्र० २।१६।।
	३.का० प्र० २।१९।१५।।
	
	परन्तु अभिधामूलायाः अन्तर्भावः शक्तावेव। तत एवार्थान्तरप्रतीतेः सम्भवात्। तात्पर्यानुपपत्तेश्चलक्षणाबीजस्यावश्यमेव वक्तव्यतया लक्षणामूलाया अपि लक्षणयैव गतार्थता। अर्थशक्तिमूलायास्तु अनुमाने एवान्तर्भावः इति महिमभट्टादिभिरपि स्वीकृतैवेति। 
	एवञ्च व्यञ्जना वृत्त्यन्तरं नास्तीति नैयायिकाः। नापि तात्पर्याख्यं वृत्यन्तरं स्वीकर्तव्यं--विरम्य  व व्यापाराभावे मानाभावात्। शक्त्युपकृतसंसर्गमर्यादयैवान्वयप्रतिपादनसम्भवात्। तदुक्तं व्युत्पत्तिवादगादाधर्याम्---	
	शाब्दबोधे चैकपदार्थेsपरपदार्थसंसर्गः संसर्गमर्यादययैव भासते इति।। 
	नापि गौणी वृत्त्यन्तरं स्वीकर्त्तव्यम्--
	शक्यसाक्षात्सम्बन्धस्येव परम्परासम्बन्धस्यापि लक्षणा स्वीकारे क्षतिविरहात्। 
	तस्माद् द्विधैव वृत्तिः--शक्तिः लक्षणा च। इयं च शक्तिः नैयायिकानां प्राचां मते ईश्वरेच्छारूपा। नव्यानां तु मतेच्छा रूपैव। 
	शक्तिश्च मीमांसकानां मते जातावेव। न व्यक्तौ व्यभिचारादानन्त्याच्च। तदुक्तं कुमारिलभट्टैः--
	आनन्त्यव्यभिचाराभ्यां शक्त्यनेकत्व दोषतः। 
	न व्यक्तावाकृतौ तु स्यात् सर्वमेतत्साञ्जसम्। 
F.N.
	१.श० श० पु० पृ १४४ इत्यादि
	२.व्यु० पा० पृ० १।
	३.तण्जवा० पृ० १।३।३५।
	
	आकृतेः प्रथमं ज्ञाने तस्या एवाभिधेयता। 
	व्यक्त्या कृत्योरभेदाच्च व्यवहारोपयोगिता। 
	लिंगसख्यादिसम्बन्धः सामानाधिकरण्यधीः। 
	सर्वोपपन्ना च यतः तस्मात्तत्रैवकल्पयेत्।। इति। 
     शाब्दबोधव्यक्तेर्भानं तु लक्षणया इतमण्डन मिश्रादयः प्रभाकरोक्ताक्षेपपक्षे व्यक्तिः प्राधान्य न स्यादिति हेतोः। 
	नैयायिकास्तु व्यक्तेर्लक्षणया सर्वथापि भानं न सम्भवति गौरस्तीत्यादौ अन्वयानुपपत्तेः तात्पर्यानुपपत्तेश्च अभावात्। व्यक्तिबोधस्तु अत्रापि सिद्धः। आक्षेपे प्राधान्यव्याघात इति तूक्तमेव। 
	तस्माज्जात्याकृतिविशिष्ट व्यक्तौ एकैव शक्तिरिति प्राचीननैयायिकानां मतम्। 
	जातिविशिष्टव्यक्तौ शक्तिरित्यपि अन्ये नैयायिका व्यक्तावेवेति दीधितिकृतां मतम्। इयं च शक्तिः योगरूढिभेदात् द्विधा। आद्या पाटकादिशब्दे द्वितीया कृष्णसर्पादिशब्दे, तृतीया पङ्कजादिशब्दे।
	क्वचित् यौगरूढोsपि स्वीकुर्वन्ति---तदुदाहरणम्--
	उद्भिदादिपदम्। एतेभ्यः पदेभ्यः स्वातन्त्रेण यौगिकार्थमुप्यर्थयोः प्रतीतेः यौगिकरूढिप्रवर्तमाना शक्तिरितिभावः। 
	इदं सर्वमपि उपोद्घातरूपेणोक्तम्---
इदानीं प्रकृतं लाक्षणिकं पदं नानुभावकमिति विषयमधिकृत्य उच्यते। प्रायशः सर्वेषां दार्शनिकानां मते लक्षणायाः वृत्यन्तररूपत्वं सुप्रसिद्धम्। 
	लक्षणा हि न पदे अर्थबोधिका मुख्यावृत्तिः किन्तु गौण्येव। 
     मीमांसकास्तु गौणीमपि लक्षणातो भिन्नां स्वीकुर्वते। अपरे नैयायिकादयस्तु लक्षणातोsभिन्नां लक्षणप्रभेदस्वरूपा वा मन्यन्ते। 
	सर्वथाsपिक्षणायाः वृत्तित्वं शक्त्यपेक्षणैवेति स्थिते गौणीवृत्तिर्लक्षणेति प्राकथनानुचितम्। सेयं लक्षणा बहुभिर्विदुषा परिभाषिता। 
	"नैयायिकास्तु शक्यसम्बन्धो लक्षणा" इति वदन्ति। यथा गङ्गायां घोषे इत्यादौ शाब्दबोधविषयमतस्य तीरपदार्थस्य गंगापदशक्यार्थेन प्रवाहविशेषेण सामीप्यरूपसम्बन्धः सैव लक्षणा इति शक्यसम्बन्धो लक्षणा" इतरस्य भावः। अतएव यस्यार्थः शक्यार्थेन न कथमपि सम्बन्धो विविक्षितः तस्मिन्नर्थे लक्षणाsपि सिध्यति। 
	इदं सर्वं पूर्वमुक्तमपि प्रकृतसंगमनायोक्तम्।।
	अथ लक्ष्यार्थानुमानकत्वमेवपदानां लाक्षणिकत्वमिति नेयायिकाः। शक्यार्थसम्बन्धार्थमेवपदानां लाक्षणिकत्वमिति नैयायिकाः। शक्यार्थसम्बद्धार्थबोधकत्वमेवपदानां लाक्षणिकत्वमिति प्राभाकरादयः। 
	तस्यायं भावः--शाब्दबोधस्थले इयं गतिः। अमिहितान्वयवादः अन्विताभिधानवादश्च। आद्यः भाट्टनैयायिकादीनाम्, अन्त्यस्तु प्रभाकराणाम्। इदं सर्वं पूर्वमुक्तमेव। 
	लाक्षणिकार्थबोधे प्रति शक्यार्थबोधः कारणम्। शक्यार्थबोधश्च शक्तपदमन्तराsनुपपन्नः। प्राभाकराणां मते ज्ञाने पदानां शक्तिः नत्वर्थे। तच्छाब्दानुभवजनककत्वमेव तच्छक्तत्वम्। गामानयेत्यादौ आनयनकार्यान्वितगोपदार्थप्राणिविशेषबोधजनकत्वमेव गोपदे गोपदार्थशक्तत्वम्। एवं च यदि लाक्षणिकं गङ्गापदमपि तीरपदार्थविषयकशब्दानुभवजनकं, तर्हि तस्यापि तीरपदार्थे शक्तत्वमेव स्यात्। न तु लाक्षणिकत्वम् इति सर्वसिद्धलक्षणाविघटनमापद्येत। अतः लाक्षणिकं पदं नानुभावकं "न शाब्दबोधजनकम्" इति मन्तव्यमेव। नन्वत्र यदि लाक्षणिकं पदं नानुभावकं तर्हि लाक्षणिकार्थस्य तीरादेः कथं गंगायां घोषः इत्यादिवाक्यजनितशाब्दबोध विषयत्वमिति चेत्? अत्रोच्यते--प्रभाकरैः अस्माकं मते शक्तिः द्विविधा--आनुभाविकी। स्मारिका चय़ साक्षणिके हि पदे स्मारिकैव शक्तिः नानुभाविकी। तथा च लाक्षणिकार्थस्य शाब्दबोधभानाय शक्ते एव पदे लाक्षणिकार्थस्याप्यनुभावकत्वं मन्तव्यम्। शक्तिसम्बन्धेन लक्षणासम्बन्धेन वा उपस्थितो यः तीरादि पदार्थः तदन्वितो यो घोषादिः तादृशार्थस्य शाब्दबोधे मानप्रयोजकं सामर्थ्यमस्माभिरन्विताभिधानवादिभिः शक्तेषु घोषादिपदेषु स्वीक्रियते। 
	अतः गङ्गायां घोष इत्यादौ घोषादि पदादेव तीरादिपदार्थस्यापि शब्दानुभवः, गङ्गादिपदं तु तात्पर्यग्राहकमिति न कोsपि दोषः। 
	यत्र तु वाक्ये सर्वमेव पदं लाक्षणिकमेव स्वीक्रियते यथा "कुमतिः पशुः" इत्यादि वाक्ये। तत्र वाक्य शक्तपदाभावानैव वाक्यार्थबोधः कथमपि सम्भवति, कार्यताबोधकलिङादौ नामन वाच्येति प्राभाकरमते लाक्षणिकस्य नानुभावकत्वं सिद्धम् ।
	यथोक्तम्---विश्वनाथेन मुक्तावल्यां पूर्वपक्षे---
	लाक्षणिकं पदं नानुभावकं लाक्षणिकस्य शाब्दबोधे तु पदान्तरं कारणमिति।। 
	तथा शक्तिवादगादाधार्यामपि पूर्वपक्षत्वेनायं पक्ष उपस्थापितः, 
	तथाहि यस्तु ज्ञाने पदानां शक्तिः, नत्वर्थे, तथा च तज्ञानशक्तत्वे तद्वाचकत्वम्, तच्च तद्विषयकशाब्दबोधो जनकतावच्छेदकधर्मवत्वं स च धर्मो वह्न्यादिनिष्ठ दाहानुकूलशक्तिरिव पदार्थन्तरमेव लाक्षणिकं च नानुभावकमेवेति। न तत्र शक्तिः, घटादिपदस्य मितिमातृ विषयकधीजनकत्वेsपि न तद्वाचकत्वं, तद्विषयकत्वावच्छिन्नज्ञानशक्तपदस्यैव तद्वाचकत्वाद्" मितिमातृविषयकत्वेन ज्ञानस्य न किञ्चत्पदशक्यता, ज्ञानसामान्यसामग्र्या एव मिति मातृभासकतया पदान्तरस्य च तदर्थं भासकतया तद्विषयकत्वस्य तत् पदजन्यतावच्छेदकत्वे मानाभावात्। कार्यान्वितस्वार्थे पदानां शक्तिरिति वादिनां गुरूणां साक्षात्पम्परासाधारणकार्यत्व विषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्वेsपि न घटादिपदस्य कार्यतावाचकत्वम्, अपितु लिङादिपदस्यैव, तद्विषयकत्वावच्छिन्नेत्यत्र साक्षात् परम्परा-साधारण-निरूपितत्वांशे विशेषणतयाsवच्छेदकत्वस्यैव निवेशाद्। 
	न च कार्यानुकूलशक्तेः स्वरूपसत्या एव कार्यानुकूलतया पदार्थोपस्थितौ शाब्दबोधे च ज्ञातोपयोगिनेsर्थे पदस्य  वृत्तिरूपशक्त्यन्तरस्य स्वीकार आवश्यक इति वाच्यम्। दाहादिकार्ये वह्न्यादिनिष्ठशक्तेः स्वरूपवत्या एवोपयोगित्वेsपि शाब्दबोधानुकूलशक्तेः शाब्दबोधे पदार्थोपस्थितौ च ज्ञातोपयोगित्वोपगमे बाधकाभावात्, अतीतानागतपदज्ञानादपि शाब्दबोधोत्पत्या पदानाम् अहेतुत्वेन तन्न हेतुतावच्छेदकशक्त्यसम्भव इति तु न शङ्क्यम्, तन्मते पदानां नित्यत्वात्। अस्तु वा तज्ज्ञानशक्त्या तस्य वाचकत्वमिति मीमांसकमतविशेषः। 
	इदं च मतं नैवसमीचीनमिति नैयायिकाः। 
     यतो हि मीमांसकमते लाक्षणिकस्याननुभावकत्वं दुरुपपादम्। पदार्थोपरिस्थितिद्वारेण शक्यार्थानुभवे शक्तपदस्येव लक्ष्यार्थबोधो लाक्षणिकस्यापि हेतुत्वं दुर्वारम्। अन्यथा तत्रापि शक्तेरावश्यकतया वाचकतापत्तेः, पदार्थोपस्थित्याsन्यथासिद्धत्वे शक्तस्याप्यवाचकत्वापत्तेः। न चानुभावकतावच्छेदकशक्यवल्लाक्षणिकस्यानुभावकत्वं नैव सम्भवति, मीमांसकैर्हि वाक्यार्थघटकार्थान्तरवाचकमेव पदं स्वार्थस्येव तदन्वय प्रतियोगि लक्ष्यार्थस्याप्यनुभावकं स्वीक्रियते इति वाच्यम्? तथा सति गङ्गायां घोषः इत्यादौ घोषादिपदस्यापि गङ्गातीरादिरूपार्थानुभावकतावच्छेदकशक्तिमत्वेन तद्वाचकत्वापत्तेः, लाक्षणिकस्याननुभावकत्वे शक्तपदाघटितधूमादित्यादि हेतुवाक्यादन्वयाबोधश्च। तत्र धूमादिपदस्य ज्ञाने विभक्तेश्च ज्ञाप्यत्वे लाक्षणिकत्वात् अन्वयबोधो न स्यात्। अत्र मतिरित्यस्य कुत्सितमूर्तिमल्लाक्षणिकत्वेन कुमतिरिति पदस्यापि लाक्षणिकत्वम्, मनुष्यपशुशक्त पशुपदमपि लाक्षणिकम्, अतः उभयोरपि लाक्षणिकत्वे शक्तपदस्याभावात् शाब्दबोधो न स्यात्। भवति च शाब्दबोधः, अतः लाक्षणिकस्यापि शाब्दबोधजनकत्वमिति सर्वलोकप्रसिद्धिमनुसृत्य स्वीकर्तव्यम्। उक्तस्थले शाब्दबोधो न भवतीति कथनं सर्वलोकविरुद्धम्। सिद्धार्थस्थलेsपि 'पुत्रस्ते जात' इत्यादौ शाब्दबोधदर्शनेन कार्यान्विते शक्तिरित्यस्य व्यभिचारात्। 
	ननु लक्ष्यार्थस्य न शाब्दबोधे प्रवेशः अपि तु स्मृतस्य तस्य समभिव्याहृतपदार्थैरसंसर्गाग्रहमात्रे तथा च नानुपपत्तिः, न च लक्ष्यार्थस्य शाब्दबोधविषयत्वानुपगमे तदुपरागेण शृणोमीत्यनुव्यवसायानुपपत्तिरिति वाच्यम्। शाब्दज्ञानस्य अनिष्टत्वात्, विधेयप्रकारकत्वेनैव व्यवसीयमानत्वात्। लक्ष्यार्थस्य शाब्दबोधविषयत्वेsपि तस्य विधेयतया भानास्वीकारात्। तदुक्तम्--जैमिनिना "न विधौ परः शब्दार्थः" ।। इति।। 
	अयं भावः--अत्र भावसाधनेन विधिशब्देन विधेयित्वं बोध्यते, स प्रत्यर्थो निरूपकृत्वं, परः शक्यभिन्नो लक्ष्यार्थः इति यावत्, तथा च लक्ष्यार्थो न विधेयितानिरूपकः, न विधेय इति भावः। इति चेन्न?
	"मञ्चाः क्रोशन्तीत्यादौ लक्ष्यार्थमञ्चस्थपुरुषादेः शाब्दबोधविषयताया आवश्यकत्वाद्, अन्यथा पूर्वाननुभूतस्य पुरुषयोः प्रतीत्यनिर्वाहाद्, अननुभूतस्य स्मरणासम्भवात् समानप्रकारकत्वमात्रेण शाब्दबोधपदार्थोपस्थित्यादेः कार्यकारणभावमभ्युपगच्छतां मीमांसकानां शाब्दबोधे योग्यताबलादपूर्वपदार्थस्य भानेन लक्ष्यार्थस्य शाब्दोपगमे पूर्वस्थापितस्य प्रतीतिरुपपद्यते। 
	तद्विषयकशाब्दत्वावच्छिन्नं प्रति शक्तिविशेषपुरुस्कारेण तद्वाचकपदस्य तज्ज्ञानस्य वा न हेतुता सम्भवति, विशिष्यतत्तत्पदार्थान्विततत्तदर्थबोधे तत्तत्पदसाकांक्षतत्तत्पदज्ञानत्वेनावश्यक्लृप्तकारणतयैवोपपत्तावीदृशकार्यकारणमावस्यानिर्युक्तित्वात्। इदन्तु सारम्--तीरादौ गङ्गादिपदजन्यबोधविषयत्वसत्वेsपि तदंशे शुद्धबोधविषयत्वत्वादिनैव "तीरं बोधविषयो भवतु" इत्याकारकेण तादृशविषयत्वादिप्रकारकत्वमीश्वरेच्छया स्वीक्रियते। न तु गङ्गादिपदजन्यबोधविषयत्वत्वादिनैव तत् प्रकारकत्वभानाभावात्, तदनभ्युपगमेsपि तस्य तु सर्वविषयकत्वव्याघाताभावात्। 
	न च तथासति बोधांशे गङ्गापदजन्यत्वानवर्गाहितयासर्वविषयकत्वानुपपत्तिरिति वाच्यम्।
	तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकघटकतयातदनवगाहित्येsपि बोधांशे स्वातन्त्र्येण तदवगाहित्वोपगमात्, तथा च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता सम्बन्धेनेश्वरेच्छावत्त्वस्येश्वरेच्छानिरूपिततादृशविशेष्यतावत्त्वस्य वा तत्पदशक्यतारूपतया नातिप्रसङ्गः। उक्तरीत्यैव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्वान्वितानयनादेर्घटादिसंसर्गस्य यतादृशबोधविषयत्वप्रकारकेश्वरे च विषयत्वेsपि घटादि पदवाच्यत्वमुपपादनीयम्। एवं च लाक्षणिकस्याननुभावकत्वं न विधौ पराः शब्दार्थ इत्यस्य च सर्वथा निर्युक्तकत्वं सिद्धम् इति। 
	
		अभिहितान्वयवादः
	इदानीं भाट्टमीमांसकसम्मतोsभिहितान्वय वादः प्रभाकरसम्मतोsन्विताsभिधानवादश्चोपपाद्य निराक्रियेते। 
	तत्र वाक्यार्थविषये वादिनां विप्रतिपत्तिर्दृश्यते। तत्र वैयाकरणास्तावद् विभागशून्यमेव वाक्यं व्यञ्जकध्वनिभेदेन तेन तेन वर्णपदविभागेन बुध्यमानं तस्य तस्य वाक्यार्थस्य प्रतिपादकमिति मन्यते। 
	बौद्धास्तु अविभक्तं ज्ञानमेव वाक्यं तदनन्तरञ्चानेकजातिगुणद्रव्यक्रियाविषयं ज्ञानमेव वाक्यार्थः। 
	कार्यकारणभाव एव च वाक्यवाक्यार्थयोः सम्बन्ध इति स्वीकुर्वन्ति। 
	उभयोरपि पक्षयोः काल्पनिकपदपदार्थ-सम्बन्धव्युत्पत्तिरभ्युपाय इति स्वीकारः। 
	नैयायिकास्तु पदमिव वाक्यमपि पूर्वपूर्ववर्णानुभवजनित संस्कार सहकृतोsन्त्यो वर्णो वाचक इत्यादिना मार्गेण सावयवमेव प्रतिलब्धसम्बन्धावयवभूतपदजनितपदार्थसंविदुपायं वाक्यार्थस्य वाचकं वदन्ति। 
	प्राभाकरास्तु पदान्येव पदार्थान्तरान्वितं स्वार्थ प्रतिपादयन्ति इति प्रतिपादयन्तो दरीदृश्यन्ते। कौमारिलास्तु पदैरभिहिताः पदार्था एव लक्षणाया वाक्यार्थ प्रतिपादयन्तीत्याहुः। तथा च भाष्यम्--"पदानि१ स्वस्वसमर्थमभिधाय निवृत्तव्यापाराणि अथ पदार्था अवगताः सन्तो वाक्यार्थ प्रतिपादयन्तीति। तेषु बौद्धसम्मतज्ञानात्मक-वाक्यवाक्यार्थवादस्तावदात्मनि क्रियाविरोधाद्वहिः पदार्थानामवयवसायाच्च शून्यवादनिराकरण प्रक्रियोयैव निरस्तो वेदितव्यः। कौमारिलमते पदाद्भिन्नमभिन्नं वाक्यम्, एवं पदार्थादभिन्नो भिन्नो वाक्यार्थ इति विकल्पस्तु भेदाभेदवादस्वीकारेण निराक्रियते। 
	अतः वाक्यमेव विशिष्टार्थप्रतिपादनराणि पदान्येव भवन्ति। वाक्यार्थोsपि पदार्थ एवैकार्थान्तरान्वितस्वरूपे इति। यद्यपि अत्यन्ताभेदोभेदो वा न शक्यते वक्तुं तथाप्यवान्तरस्थित्युपपत्तेर्बहिभूतौ तौ अभिधातुं न शक्यते। अतो हेतोर्ज्ञानात्मकवाक्यवाक्यार्थवादो बौद्धसम्मतो नैव समीचीनः। एवमेवानवयववाक्यवादाsपि वौयाकरणसम्मतः अवयवस्यावंगमादेव निरस्तो भवति। पदमिवानवयवत्वं भविष्यतीत्यपि  वाच्यम्? पदेनावयवत्वस्य असिद्धत्त्वात्। अयं भावः--यथा पदे वर्णात्मकभागस्य ज्ञाने सत्त्वेप्येकपदावभासादर्थप्रतिपत्तेश्च वर्णेभ्योsनुपपन्नत्वात् भागज्ञानस्य मिथ्यात्वेन भागशून्यमेवपदं पदार्थस्य वाचकमाश्रितं भवति, तथैव वाक्यमपि। तत्रापि एकमिदं वाक्यमिति प्रतीतेर्विद्यमानत्वेन नानात्वस्य निराकरणं भवति, नानात्वैकत्वयोर्विरोधात्। वाक्यार्थप्रतीतेश्चान्यस्य उपायस्याभावेन निर्भागं वाक्यमेव कल्पयतीति निर्भागवाक्यवादिनामाशयः। तन्नैव समीचीनतायाकल्पयति दृष्टान्तस्यासिद्धत्वात्। न ह्यस्माकं मते वर्णातिरिक्तोsनवयवः पदात्मा विद्यते। यतः बहूनामपि एककार्यप्रयुक्तमेकत्वं यथा सेनेति यथा वा राजसूय इति। तथा पदेsपि एकत्वविशिष्टार्थप्रतिपादकत्वेनैकत्वप्रतीतेः सिध्यति। एतस्मादेवकारणादर्थैकत्वमविदूषामेकपदेsर्थो न भवति। अतः वार्णातिरिक्तस्य पदस्य निर्भागस्याsसिद्धत्वात् दृष्टान्तस्याsसिद्धत्वान्नैतद्दृष्टान्तेन वाक्यस्य विभागत्वं भवितुमर्हति। तदुक्तं न्यायरत्नमालायां पार्थसारथिमिश्रैः(पृ० ७४ श्लोक २)--
	न चार्थप्रतिपत्याsपि पदमन्यत् प्रसिद्ध्यति। 
	वर्णानन्तरजाता हि सा तत्कारणिकैव नः।। 
   अयं भावः--यदा वर्णा एव प्रत्यक्षेणोपलभ्यमानादन्यदिति सिद्धं तथा वर्णोच्चारणानन्तरं जायमानाsर्थप्रतीतिरपि वर्णनिमित्तैव नान्यनिमित्तेति विज्ञातं भवति। वर्णातिरिक्तस्य तु तत्त्वान्तरस्य प्रत्यक्षानुपलब्धिनिरस्तसत्त्वस्य वाचकत्वमपि दूरनिरस्तमेवातोsन्यथानुपपत्यापि कल्पयितुं नैव शक्यते। अतो वर्णानामेवैकवक्तृ-उच्चारणापादितानन्तर्याणां स्वविशेषयुक्तानां संहतानामानुपूर्वीविशेषयुतामनन्तरमर्थावगमदर्शनातादृशानामेवार्थाभिधायकत्वं, निश्चीयते। यतः पूर्वपूर्ववर्णानुभवेन संस्कारापरनाधेयो व्यापारो जन्यते। तत् सहितस्यान्त्योवर्णाsर्थप्रतीतिः जनयति। न च बहूनां संस्काराणां कल्पनायां गौरवात्मकं शब्दतत्वं कल्पनीयमिति वाच्यम्। प्रत्यक्षानुपलब्धिनिरूपितस्य एकस्य शब्दतत्त्वस्य कल्पयितुमशक्यत्वात्। 
	संस्कारस्य तु दृष्टोपपत्त्यै कल्पनीयत्वेन गौरवं नैव दोषमावहति। अनेकस्यापि दृष्टोपकारस्य कल्पनायुक्ता, दृष्टविरुद्धस्य त्वेकस्यापि कल्पना युक्तैव। किञ्च नैवात्राक्लृप्तसंस्कारान्तरस्य कल्पना, किन्तु निश्चिता एव स्मृतिहेतवः संस्कारा अत्रापि सन्ति। न चात्र यद्विषयकानुभवजन्याः संस्काराः भवन्ति तद्विषयिकामेव स्मृतिं जनयेयुर्न त्वर्थान्तरज्ञानमिति वाच्यम्? स्मृतावेष संस्काराणां जनकत्वस्वीकारात्। स्मृतिजनयन्त एव संस्काराः अर्थप्रतिपत्तौ उपायीभवन्ति स्मृतानामेव वर्णानामेव वर्णानां वाचकत्वात्। नन्वनुभववत् स्मृतयोपि वर्णेषु क्रमेण जायमाना अर्थज्ञाने समर्थाः नैव भविष्यन्ति। यदि क्रमेणानुभूतानामपि युगपदेव स्मरणमित्युच्येत तर्हि व्युत्क्रमेणाप्युच्चारितानि वाचकता स्यात्। तत्रापि स्मृतिहेतुसंस्कारोत्पादनात्। भ्रममनादृत्य स्मरणस्य सर्वेषु युगपदेवोत्पद्यमानत्वात् अथ तूच्चारणक्रमोप्यङ्गमिष्यते तर्हि अदृष्टकल्पना संस्कारकल्पना च स्यात्। यदि वर्णा एव पदं तर्हि राजजराशब्दयोर्वर्णभेदाभावात् अनुच्चारितावस्थायां चोच्चारणतज्जन्यानुभवक्रमयोरविद्यमानत्वात् स्मरणस्य चैकस्यैव युगपदनेकवर्णगोचरस्योत्पद्यमानस्याक्रमत्वात्कुतः पदभेदनिश्चयः कुतस्तत्रराजजरार्थभेदनिश्चयः। अतः वर्णेभ्यः पदतत्वमन्यदेवेति शब्दविदो वैयाकरणाः प्रतिपन्नाः। 
	अत्रोच्यते मीमांसकैः---
	व्यञ्जकध्वनिधर्मस्य वर्णेष्वारोपितस्य च। 
	क्रमस्यार्थाभिधांगत्वं दैर्घ्यादेरिव सम्मतम् ।।३।।
   तन्न यदुक्तं क्रमेण स्मरणेषु युगपदनुभववत् संभ्रमकारित्वं न संभवतीति तदस्तु युगपदेन तु सर्वेषु स्मरणमर्थान्तरेष्विव घटपदादिषु क्रमादनुभूतेष्वपि भवति। 
	यत्त्वेवं व्युत्क्रमेणाsप्यर्थावगमः। स्यादिति तदयुक्तं क्रमस्याप्यङ्गत्वात् यद्यपि स्मरणस्य युगपदुत्पद्यमानस्य क्रमो नास्ति वर्णेषु विभुषु नित्येषु वस्तुगत्या क्रमो नास्ति तथापि व्यञ्जकानां ध्वनीनां क्रमवर्तित्त्वात्तेषुवर्णेष्वभिव्यज्यमानेषु तदीयक्रमो व्यङ्ग्येषु वर्णेषु दीर्घत्वादिवदादर्शाल्पमहत्त्वे इव मुखे समारोपितः प्रतीयते। ततश्च स्मरणमपि पश्चाज्जायमानं विशिष्टानुपूर्वीसमालिङ्गितशरीराधायेव वर्णान् विषयीकरोतीति क्रमभेदात्पदभेदः। एवमनुच्चारितावस्थायामपि स्मृत्या रूपेणैव क्रमविशेषेण जराराजशब्दयोर्भिन्नपदत्वसिद्धिः। तस्माद् ध्वनिधर्माणामेव दीर्घोदात्तक्रमादीनां वर्णेषु समारोपितानां स्मृत्यारूढानामर्थाभिधानाङ्गत्वान्न किञ्चिदनुपपन्नम्। उक्तञ्च---
	तद्वेशेन च वर्णानां व्यापित्वेsपि क्रमग्रहः। 
	एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः।
	वर्णा अनुपतन्तः स्युरर्थभेदावबोधका इति।।पृ० ७६, श्लो० ३।। 
	
	तस्माद् वर्णातिरिक्तमनवयवं पदं नास्तीति सिद्धम्। भागस्य प्रतीयमानत्वादेव वाक्यमपि निरवयवं न सिध्यति वाक्यार्थावगतिश्च पदार्थवदेव सिध्यति। यथा वर्णेभ्य एव संहितेभ्यः पदार्थोsवगम्यते तथा तेभ्य एव वाक्यार्थोsपि प्रतीयते वाक्यार्थप्रतीत्येककार्यकरणाध्र बहवोsपि वर्णा एवैकं वाक्यमित्युच्यते। उक्तञ्च---
	अपेक्षते न वा वाक्यं स्वार्थगतिसंविदम्। 
	परस्मिन् सर्व संवितिः पूर्वस्मिन्न तु कस्यचिदिति।।--पृ० ८०६,
	नन्वगृहीतसम्बन्धस्य वाक्यस्य वाक्यार्थाभिधायकत्वे सर्वेषामपि वाक्यश्रोतृणां वाक्यार्थज्ञानं स्यात्। न चाव्युत्पन्नपदपदार्थसंगीतानां वाक्यार्थज्ञानं जायते। यदि तु पदमिव वाक्यमपि स्वार्थेन संबद्धसंविदमपेक्षते तर्हि--अपूर्णवाक्याश्रयणे न कस्यचिदपि वाक्यार्थावगतिः स्यात्। यदि च पदपदार्थव्युत्पत्तिरङ्गवाक्यार्थप्रतीतावपीत्युच्यते तन्न समीचीनम्। यतः पूर्वपूर्ववर्णजन्यसंस्कारसहितो वाक्यार्थवर्णः स्मृत्यारूढावर्णावा पदार्थेभ्योsर्थान्तरं प्रतिपादयन्ति तरहि पद-पदार्थज्ञानं तत्रकथमुपकुर्यात्। पदार्थज्ञानं तत्रोपकुर्यादिति न च वाक्यम्? तेनाप्युपकाराद्दर्शनात्। यतो वाक्याद् वाक्यार्थप्रतीतौ पदजन्यपदार्थज्ञानेन कश्चिदुपकारो न भवति। कश्चिद् यदि कल्पयति तर्हि--अदृष्टकल्पनैव दोषः। किञ्चाल्पैरेव पदैरावापोद्वापभेदेन बद्धान् वाक्यानीह रच्यन्ते तत्र सर्वेषामेव शक्तिं कल्पयतां महान् क्लेशः स्यादिति चेत्। अत्रोच्यते--वाक्यार्थप्रतीतेरनुपपत्तौ स्यादयं क्लेशः। न च वाक्यार्थनुपपत्तिः लोकसिद्धार्थाभिधायिभिरेव पदौः तस्योपपत्तेः। पदेभ्यो पूर्ववाक्यार्थावगतिप्रकारं प्राभाकरा एवं वर्णयन्ति--तदुक्तं शालिकाचार्येण---
	पदार्थानेव वाक्यार्थं मिथः संगतिशालिनः। 
	आचक्षतेsभिधीयन्ते पदैस्ते च तथाविधाः।।
			प्र० पं० ३७७।।
	पदार्था एव तावत् परस्परान्विता वाक्यार्थ इत्युच्यते। तेनान्विता एव स्वपदैरभिधीयते। तेन पदमेव वाक्यार्थस्य प्रामाण्यामितिप्राभाकराः। 
	न चार्थस्वरूपमेव पदाभिधेयं नान्वितमिति वाच्यम्?"
	पदानन्तरजाता हि संविदन्वितगोचरा।
	अन्वितार्थाभिधायित्वं पदानामुपकल्पयेत्।।
			न्या० २। मा०४।।
		विशिष्टार्थविषयदर्शनेन अपदकारणस्य विशिष्टविषयैव व्युत्पत्सुना ज्ञानमनुमीयते। सा च पदश्रवणान्तरं जायमानापदकारणकमेव निश्चीयते। 
	यद्यपि च पदसंघातश्रवणान्तरं विशिष्टज्ञानं जायते तथापि--
	न संघातात्मना वाक्यं वाक्यार्थस्याभिधायकम्। 
	अन्वयव्यतिरेकाभ्यां भागशस्तत्तु वाचकम्।।५।।
			न्या० रत्न० मा०।
	अयं भावः। गामानयेत्यादौ गवादिपदावापे गवादि पदार्थावापात् तदुद्धापे चोद्धापाद्वाक्यभागानामेव वाक्यार्थभागवाचकत्वाSवगमात् न संघातस्य वाचकत्वं वाच्यत्वं वा संभवति व्यभिचारात् संबन्धग्रहणासंभवाच्च। 
	आनन्त्याद्वाक्यवाक्यार्थानां न संगत्यवगमः संभवति। न च भवत् पक्षे कथमनन्तानामेकपदाभिधेयत्वम् अन्विताभिधायि हि पदम्। अन्यच्च गवान्वितादानयनादश्वान्वितयानयनं तस्मात् कथमत्र संबन्धग्रहणव्यभिचारो वेति वाच्यम्। 
	सांनिध्यपेक्षा योग्यत्वैरुपलक्षणलाभतः। 
	आनन्त्येप्यन्वितानां स्यात् संबंधग्रहण मया।।६।न्या० र०।।
	अयं भावः--आकांक्षितं संनिहितं योग्यं च पदार्थान्तरं तेनान्वितं स्वार्थमभिदधति पदानीति एकेनैवोपलक्षणेनानन्तानामपि वाच्यत्वं सुज्ञानमेव। अत्र च अव्यभिचार एवान्यादृशे प्रयोगप्रतिपत्योरसंभवात्। एवं तर्ह्यनेनैव प्रकारेण संघातस्यैव संबन्धग्रहणं सम्भवति। येषां पदानां यदन्विताभिधायित्वं भवते इष्यते तत् पदसंघातस्तदर्थसंघातस्याभिधायक इति शक्यत एव सङ्गतिसंघातवादिभिरपि अवगन्तुमतो न कश्चिद्विशेषः। उक्तं तत् सत्यं किन्त्वस्मिन् पक्षे शक्तिकल्पनाश्रयात्तु नैतदुपपद्यत इत्युक्तम्। न चैवमन्विताभिधानमपि तर्ह्यनुपपन्नं गौरवादेव स्वरूपमापद्यमेव तु लाघवात् पदानामभिधेयमिति वाच्यम्? अन्वितप्रतीतेर्निर्मूलत्वप्रसङ्गात्। न हि तस्यामूलान्तरमुपलभ्यते। ननु पदैः स्वरूपेणैवाभिहिताः पदार्थाः परस्परसम्बद्धमालानां प्रतिपादयन्तीति चेत्? न अदृष्टत्वात्। 
	प्रमाणान्तरविज्ञातैः पदार्थैर्न हि दृश्यते। 
	वाक्यार्थवेदनं शब्दप्रतीतैः कारणन्त्वथ।।७।। न्या० र० मा।।
शक्तिमात्रं प्रकल्प्य स्यात् पदानामर्थगोचरा। 
	अर्थानामन्विते शक्तिस्तदाधापकता पदे। ८।।न्या० र० मा०।।
	अयं भावः---प्रमाणान्तरावगतानां प्रतिलब्धाकांक्षादि त्रितयसहायानां पदार्थानां व्यतिषङ्गप्रतिपादकत्वं न दृश्यते। यतः देवदत्तमुपलभ्य कोSस्य पितेत्यपक्षमाणः सन्निहितमपि यज्ञदत्त योग्यमपि सहसैव पितरं नाध्यवस्यति। न चान्यत्राविदितमपि शब्दप्रतीतानामेवार्थानामन्वितप्रतिपादकत्वं कल्प्ये इति वाच्यम्? अदृष्टशक्तित्रयकल्पनायां गौरवात्। पदानान्तावत् पदार्थाभिधानशक्तिः, अर्थानाञ्चान्वितप्रतिपादनशक्तिः, पदानाञ्च पुनस्तच्छक्त्याधायकत्वशक्तिरिति कल्पनागौरवाद्वस्येकैव पदानामन्वितगोचरा शक्तिः स्वीकर्त्तव्येति। 
	न च पदानामन्वितशक्तिवादिनामपि अन्वितविषयकं शक्तिद्वयं कल्पनीयमेव तथा च कथमेकाशक्तिरिति वाच्यम्?--
	तथापि शक्तित्रयकल्पनातो लाघवात्। 
	किञ्चान्वये पृथक् शक्तिः न कल्पनीया। एकैव तु शक्तिरन्वितपर्यन्ता कल्प्यते अतः कल्पनालाघवादन्विताभिधायित्वमेव युक्तम्।  
	यद्यपि कथञ्चिच्छक्तिकल्पना समाना भवेत्तथापि प्रथमावगतानां स्वीकृततात्पर्याणाञ्च पदानामेवान्विताभिधायकत्वमङ्गीकर्तुं युक्तम्।
	एवञ्च शाब्दत्वमपि वाक्यार्थस्य संभवं भवति। अन्यथा क्लिष्टः स्यात्। ननु सामान्यं पदार्थस्तच्च विशेषं विना आत्मानं न लभते अतः तद्विशेषमाक्षेपस्थितिविशेष एवं च वाक्यार्थ इत्युच्यते निर्विशेषं न सामान्यमिति न्यायात्। पदार्थस्वरूपं हि सर्वावस्थायां सामान्यमन्वितता चास्यावस्था विशेष इतिपदार्थ एव वाक्यार्थे प्रमाणमिति चेत्? न यद्यपि सामान्यं विशेषमाक्षिपति तथापि कश्चिद्विशेषोSस्ति इत्येतावन्मात्रमाक्षिप्येत नियतैकविशेषविषयाक्षेपस्तु। दुर्लभ एव प्रमाणाभावात्। तेन गामानयेति गवैवान्वितमानयनं न प्रतीयते। पदानामन्विताभिद्यायित्वपक्षे तु आकाङ्क्षाद्युपलक्षणशालिनैवार्थान्तरेणान्वितं  पदस्याभिधेयमिति युक्तं यद्गवान्वितमानयनं प्रतीयते गौर्हि स्वपदेन सन्निहितो नार्थान्तरमिति नियतज्ञानं सिध्यति। 
	न चैवं यदि सन्निहितेनार्थान्तरेणान्वितं स्वार्थमभिधत्ते ततो गामानयेत्यत्र गोशब्देन तावत्स्वार्थो नाभिधातव्यः यावदानयति ना न स्वार्थोsभिहितः, तेनापि हि स्वार्थो गो शब्देनाभिहितेन स्वार्थोsभिधेयः स्यादिति व्यक्तमेवान्योन्याश्रयत्वमिति वाच्यम्? न ह्यवश्यमभिधानसन्निहिते नैवार्थेनान्वितं शब्देनाभिधेयं यतश्चायं दोषः स्यात् सन्निधिमात्रस्य तदुपलक्षणत्वात्। सन्निधिश्चाभिधानं विनाsपि स्मृत्या सम्भवति। यतः सर्वाणि पदानि प्रतियोगिसन्निधेः प्राक् निमित्तभूत्यर्थस्वरूपं स्मारयन्ति तवो न्यायावधारितवचव्यक्तीनिःस्वार्थमभिक्षतीति  कश्चिद्दोषः। 
	नन्वसन्निहितेनापिनियोज्येवान्विताभिधानं विश्वजिदादौ दृष्टमिति चेत्? न तत्राय्यध्याहारेण सन्निधिलाभात्। यतोsवश्यं शाब्द एव सन्निधिस्तदुपलक्षणमिति नास्ति नियमः। द्वारं द्वारमित्यादावशाब्दैरेव संवरणादिभिरन्विताभिधानस्य लोकदृष्टत्वात्। 
	न चैवं सति प्रत्यक्षेणाश्वेसन्निहिते गौरानीयतामित्यज्ञानपतिर्गवाश्वयोसययोरपि शब्दप्रत्यक्षाभ्यां सन्निहितत्वान्न गवैव केवलमन्वितमानयनमभिदध्यात् सन्निध्यपेक्षायोग्यत्वानामुभयन्नाविशेषादिति वाच्यम्? गवान्येनैवायतेराकांक्षोपरमात् अश्वान्वये प्रमाणाभावात्। न चोभयोः सन्निधाने सति गवैव कथं नैराकांक्ष्यं नाश्वेन विपरीतमेव कथं न भवति अश्वेन नैराकांक्ष्यान्न गवान्वय सम्भवतीति  वाच्यम्? अश्वान्वये गोपदस्याकांक्षानुपरमात् विपर्ययासंभवात् ।ननु तस्यापि प्रत्यक्षाद्यवगताभिः स्थित्यादिभिरेव क्रियाभिराकांक्षाविरमेत्तेन प्रमाणान्तरेण स्थितावश्वे च सन्निहिते गौरानीयतामित्युक्ते गौस्तिष्ठत्यानीयतामश्व इति वाक्यद्वयं प्रतीयेन तन्न एकवाक्यत्याभावात्। यावन्ति हि पदानि संहत्य प्रयुज्यन्ते तावतां सति सम्भवे संहत्यैकविशिष्टार्थ प्रतिपत्तिपरत्वं लोकेदृष्टम्। तच्च श्रुतयोरेवान्वये निर्वहति। अन्यथा बाधितो भवेत्। 
	किञ्चैकेनैवान्वयेनोभयोरकांक्षापरमसम्भवे अनेकान्वय कल्पनमयुक्तं गौरवात्। तस्मात् पदान्येवान्विताभिधायीनि वाक्यार्थस्य प्रमाणमिति।
	भाट्टैः---अत्रोच्यते नैतत् प्रभाकरमतं समीचीनमिति। 
	तदुक्तम्--
	अदृष्टकल्पनैतस्मिन् मतं हि स्याद् गरीयसी। 
	दृष्टबाधप्रसङ्गश्च तस्मादभिहितान्वन्यः। 
	दृष्टानुगुण्यं तत्र स्यात् कल्पना च लघीयसी।। 
	अयमर्थः--अन्विताभिधायित्वे हि पदानामवश्यमेव विशेषणभूतोsन्वयोsभिधातव्यः अन्यथाsन्वित प्रतीतेरुत्पत्तिर्न स्यात्। एवं चान्वितान्वयशक्तिद्वयकल्पनाददृष्टकल्पना गुरुतरा भवेत्। न च पूर्वमेवोक्तं न पृथगन्वये शक्तिः कल्प्यते एकैवशक्तिरन्वितपर्यन्ते कल्प्यते इति? तन्न समीचीनम्। 
	शक्त्यैकया कथं हि स्यादुभयोरभिधेयता। 
	एक एव विशिष्टोsर्थः सत्यमन्यद्विशेषणम्।।न्या० र० ८२।।
    अयं भावः--यद्यपि विशिष्टरूपोsर्थ एक एव तथापि विशिष्टाद्विशेषणमन्यदेव विशेषणेsगृहीते विशेषणविशिष्टं विशेष्यं गृहीतुं न शक्यते। विशेषणस्य ग्राहकमन्यन्नास्ति शब्देनैव विशेषणाभिधानपुरःसरं विशिष्टस्याभिधानं कर्त्तव्यमिति शक्तिद्वयकल्पनाद्गौरवं स्यात्। तस्मात् पदैः पदार्थानां स्वरूपमात्रमभिधानीयम्। न चैवं वाक्यार्थज्ञानस्यानुपपत्तिरिति वाच्यम्? सर्वास्ववस्थासु सामान्यस्वरूपे पदार्थे पदशक्याभिहिते पदार्थैरेवान्वितस्वरूपावस्थाविशेषरूपवाक्यार्थप्रतीतेः सिद्धत्वात्। अतोsनुपपत्यापि नान्विते शक्तिः कल्पयितुं शक्यते। 
	तदुक्तं पार्थसारथिमिश्रेण न्यायरत्नमालायाम्--
	स्यात् स्वरूपाभिधानेsपि धीर्विशिष्टार्थगोचरा। 
	विशेषधीर्हि सामान्यादनायासेन सिद्ध्यति।।१२।।
यदुक्तमभिहितान्वयवादे गौरनीपातामित्यवकारके क्रियया च क्रियाकारकमात्राक्षेपात् नियमेन गौरानयनेनानयनं च गवान्वयं न लभेत इति? तत्तु--अन्वयस्याभिधानवादेsपि समानम्। तथाहि प्रत्यक्षादिप्रमाणान्तरेण स्थितादिरूपे क्रियान्तरेsश्वादिके कारकान्तरे सन्निहिते सति गौरानीयतामित्येतत्  पदद्वयमुच्चारितं सन्निध्यपेक्षा योग्यत्वानामविशेषात् स्थित्यन्वितां गामनय न चाश्वान्वितमभिध्यान्ननियमेन गवानयनान्वपसिद्धिरिति प्रश्नेsन्विताभिधानवादे यदुक्तम्--एवं सति एकवाक्यत्वं वाध्येतेति तदाभिहितान्वयवादेsपि तुल्यम्। 
	तुल्योभिधानपक्षेsपि स दोषः शब्दगोचरः। 
	य त्तै ततैकवाक्यत्वं पदार्थेष्वपि तत्समम्।।१३।।
		सारथि--न्या० र० मा० पृ० ८२।
    यद्यपि गोपदार्थेन क्रियामात्रान्वय आक्षिप्यते आनयेत्यर्थेनापि कारकमात्रान्वयः, तथापि ततः प्रतिपादकयोः पदयोरेकविशिष्टर्थप्रतीतपरत्वैकलक्षणैकवाक्यत्वावगमेन, तस्य बाधो माभूतदिति श्रुतयोरेव परस्परनियमः कल्प्यते। यत एवायं नियमः पदान्तरसमभिव्यारात्मकाद्वाक्यादेव सिध्यति न पदार्थमात्रादत एव शब्दस्य प्रमाणान्तरत्वमन्यथानुमानं स्यात्। तेन पदार्थसामार्थ्यादनियमेनानेकवाक्यार्थपरिप्लवे सत्वेsपि वाक्यार्थविशेषव्याप्तावसत्यामपि परस्परसमभिव्याहारादेव विशिष्टवाक्यार्थावगतिः सिध्यति। उक्तं च--
	तत्रानैकान्तिकानेकवाक्यार्थोपप्वे सति। 
	अन्यो न्यात्मव्यवच्छेदादेकत्र स्थाप्यते मतिः।
	अतोsन्वयातिरेकाभ्यामनुमाने यदिष्यते। 
	एकार्थैकाsन्तिकत्वं तदन्यथैवात्र लभ्यते।।
		श्लो० वा० वृ० ९२०-२१, २७१-७२।।
   अयं भावः--यदनुमाने व्याप्तेः फलमेकार्थनिर्णयस्वरूपं तदवान्यत एव पदान्तरसमभिव्याहारलक्षणाद्वाक्यात् सिध्यतीति। तेनैतदुक्तं भवति यदुभयोरपि वादिनोरनेकसाधारणान्वित प्रतिपादकशक्तिरेकवाक्यतया मिथो नियम्यते इत्येतावदवश्यं कल्पनीयम्। तत्र प्रमाणान्तरेण क्रियान्तरे सन्निहिते पदान्तरेण चानयने गोपदमाकांक्षाद्यविशेषादुभयान्वितगोप्रतिपादनसमर्थमप्यानयत्येकवाक्यतया तदन्वितमेव स्वार्थमभिधत्ते इति कल्प्यम्। अभिहितान्वयवादिनस्तु गोपदार्थः स्वभावादेव येन केनचिदन्वितं स्वमात्मानं प्रतिपादयितुं समर्थः पदान्तरेकवाक्यतया तदार्थान्वितमेवात्मानं प्रतिपादयतीति कल्प्यम् इत्येतावदावयोस्तुल्यम्। पदस्य तु अन्विताभिधानवादी विशिष्टे शक्तिं कल्पयति अभिहितान्वयवादिनस्तु स्वरूपमात्रे इति महान् विशेषः। 
	नन्वपेक्षायावान्नैषदोष इति चेन्न सत्यामय्यपेक्षायामदर्शनात्। अयमर्थः--अभहितान्वयवादिनः साधारणीपदशक्तिवाक्यतया नियम्यत इति न कल्पयन्ति। कथान्तर्ह्यर्थान्तरेणान्विताभिधानं न भवतीतिचेदपेक्षाभावात्। सा ह्यन्विताभिधानोपलक्षणम्। न च प्रमाणान्तरप्रतीतयोः क्रियाकारकयोपेक्षा विद्यते श्रुतयोस्तु अपेक्षा भवति सा परस्परसम्बन्धादपि निवर्तते इति नार्थान्तरान्वयप्रसङ्ग इति, तन्नैवं सत्यामपेक्षायामन्वयादर्शनात् भवति हि कदाचिदियमवस्था यदैकस्मिन् देशे हेवाशब्देनाश्वमनुमापतस्य क्रियाविशेषं जिज्ञासते किमश्वोगच्छति तिष्ठिति वेति। प्रदेशान्तरे च पदनिक्षेपशब्देन गतिमनुमाय कारकविशेषं जिज्ञासते किमत्र गौरश्ववो वा गच्छतीति। तस्यामवस्थायां गौस्तिष्ठतीति पदद्वयं कश्चिदुच्चारयति। तत्र यद्येकवाक्यत्वं नियमाकं नेष्यते ततो देशादि शब्दाण्डमितस्याश्वस्य क्रियाविशेषापेक्षत्वात्तिष्ठति पदादवगतायाः क्रियायाः कारकविशेषापेक्षत्यात् परस्परान्वयः स्यात् तिष्ठत्यश्व इति। 
	तथैव पदविक्षेपशब्दानुमितस्य गमनस्य कारकापेक्षत्वाद् गोपदावगतायाश्च गोः क्रियापेक्षत्वादन्योन्यान्वयः स्यात्। गोर्गच्छतीति न नियमेन गौस्तिष्ठत्यन्वयः स्यात्। सन्निध्यपेक्षायोग्यत्वानामविशेषात्। एवं च दृश्यते। न च पदसामर्थ्यमेव पदान्तरस्मारितान्वितरवार्थ विषयावबोधनाय व्यवस्थापकमिति वक्तव्यम्। अथाष्टैरप्यन्विताभिधानस्येष्टत्वात्। तस्मात् पदसामर्थयान्नियमसिद्धिर्न स्यात्। अत एक वाक्यतैवशरणत्वेनार्थनीयानियतैकान्वयबोधनाय पदैरप्यन्विताभिधायिः सा च पदार्थैरपि स्वभावसिद्धान्वयबोधनसामर्थ्यैस्तन्नियमायापेक्षितुं क्षम्यत इति अलमन्विताभिधानपरिकल्पनव्यसनेन। किञ्च धवखदिरावित्यादिषु युगपदधिकरणे द्वन्द्व इत्यभ्युपगमाद्वाचकत्वानभ्युपगमाच्च अवश्यं खदिरो द्विवचनान्वयाय स द्वितीयमात्मानं लक्षयति नाभिधत्ते येन केनापि स द्वितीयस्य तदन्वयोपपत्तौ किमर्थं धव स द्वितीयमेवात्मानं लक्षयति। तदेकवाक्यत्वादिति चेत्तर्हि तदेव सर्वत्र पदार्थानामन्याsत्वितात्मकलक्षणायां कारणं भवतीति न कदाचिदक्लृप्त कल्पनम्। शक्तिकल्पनातुल्यैव स्यात् तथापि पदार्था एव वाक्यार्थे प्रमाणं युक्तमङ्गीकर्तुं न पदान्यानन्तर्यव्यवधानाभ्याम्। 
	अयं भावः--अन्विताभिधाने वादेsपि हि पदैः पदार्थेष्ववगतेषु पश्चाद्वाक्यार्थज्ञानं जायतेsन्यथा सन्निधेर्दुर्लभत्वात्। ते तु तैरभिहिता स्मारिता वेत्यवविवादः सर्वथा तावत् पदग्रहणान्तरं पदार्थेषु प्रतीतेषु वाक्यार्थावगतिरित्यविवादम्। ततश्चानन्तरानुभूतपदार्थातिक्रमेण व्यवहितानि पदानि वाक्यार्थावगतेः कारणं भवन्तीति कल्पयितुं न युक्तम्। पुनः पदानामनुसन्धाने च नकिञ्चन प्रमाणमस्ति। किञ्च दीर्घतमेषु वाक्येषु पदानुसंधानमशक्यमपि वर्तते। असत्यपि च पदानुसन्धाने पदार्थानुसन्धानमात्रेण वाक्यार्थः प्रतीयत इति सार्वजनीनयेतत्। तस्मात् दृष्टानुगुण्यादपि पदार्थनिमित्तक एव वाक्यार्थो न पदनिमित्तकः दृष्टबाधस्य प्रसङ्गात्--
	पदार्थानाञ्च सामर्थ्य गम्यमानमपह्नवम्। 
	आनन्तर्याद्धिवाक्यार्थस्तद्धेतुत्वं न मुञ्चतीति।। 
   एतेन यत् पदानामेवान्विते सामर्थ्यभिव्यक्तकारणमुक्तं प्राथम्यादिति तद्विपर्ययस्यैव साधकमिति वेदितव्यम्। 
	यत्तु पदानामेव तात्पर्यात् साक्षादन्वितप्रतिपादकत्वं युक्तमित्युक्तं तत् काष्ठानामनपेक्षितज्वालानां पाकसाधनत्वमाग्नेयादीनाञ्चाविवक्षिवान्तरव्यापाराणां परमकार्यसाधनत्वमापादमेत। अथ यदि तन्नाग्नेयादिस्वरूपेषु तिरोहितेषु जायमानं परमापूर्वं न तैः साक्षाज्जनयितुं शक्यते तात्पर्यश्चावालान्तरव्यापारद्वारेणापि साधयतामविरुद्धमित्युच्यते तदत्रापि समानम्। 
	अत्रापि हि तिरोहितेष्वेव पदेषु पदार्थानुसन्धानानन्तरमवगम्यमानस्य वाक्यार्थस्य पदार्था एव साक्षात् साधनं पदानि तु तद्वारेणैव साधनं न स्यादिति। न चैवयमभिधायकत्वं पदानां न स्यात् पदार्थस्वरूपावगतेः स्मरणादविशिष्टत्वात्। 
	केचित्तु स्मारकत्वेवास्तु नाभिधायकत्वमितीच्छन्ति। 
तथा चाहुः--
	भावनावचनस्तावतां स्मारयति लोकवत्। 
	पदमप्ययधिकाभावात् स्मारकान्न विशिष्यते।। 
	तेsपि नैवास्मृता यस्माद्वाक्यार्थ गमयन्ति नः। 
	तस्मात् तत् स्मरणेष्वेव सङ्गतेषु प्रमाणता।।इति।।
		--पृ०९१४ श्लो०२४८
   अन्ये त्वाहुः--प्रत्यासत्तिनिमित्तं स्मारकत्वं भवति। पदपदार्थयोश्च संयोगसमवायादिलक्षणा प्रत्यासन्तिर्नास्ति यतः स्मारकत्वं स्यात्। वाचकत्ववदिति चेन्न तस्य स्वाभाविकत्वात्। अत्र यद्युच्येत यथासम्बन्धराभावेsपि वाचकत्वं एवं स्मारकत्वमपि भविष्यति इति तन्न समीचीनम्। स्वाभाविकत्वाद्वाचकत्वस्य प्रत्यायकत्वं हि वाचकत्वं तच्च स्वभावशक्त्याप्युपपन्नं यथा चक्षुरादीनां रूपादिषु। 
	ननु तत्रापि संयोगसंयुक्तसमवायत वत् समवापलक्षणः सम्बन्धो विद्यते। सत्यं वर्तते, किन्तु स रसादि साधारणोsस्ति। शक्तिरेवत्वसाधारणं शक्त्या प्रत्यायकत्वे कारणम्। तद्वच्छब्दस्यापि स्वाभाविकयैव शक्ताय  प्रतिपादकत्वं भविष्यति स्मारकत्वं तु संस्कारोद्बोधेन भवति। न च सम्बन्ध्यन्तिरादर्शनेनासाबुद्बोधयितुं शक्यते क्वचिदप्यदर्शनात्। ननु प्रत्यायकत्वमप्यसम्बन्धिनो नैव दृष्टम्। स्वाभाविकशक्तिशालिनामपि चक्षुरादीनां सम्बध्यैव प्रतिपादकत्वात्। अन्यथा दविष्ठाव्ययपिग्रहणप्रसङ्गात्। शब्दस्य तु न कश्चिदर्थेन सम्बन्धोsस्ति तत्कथमस्य प्रत्यायकत्वं भवेत्। 
	अथान्यत्राsदृष्टमपि तदिदैव कल्प्यते तर्हि स्मारकत्वमेव किमिति  न कल्प्यते। वक्तव्यो वा विशेषः कश्चित् स तर्हि उच्यते सर्वथा तावदन्यत्रासम्बन्धिनो दृष्टमपि स्मारकत्वं प्रत्यायकत्वशब्दस्य वा कल्प्यम्। तत्र प्रत्यायकत्वकल्पनमेव ज्यायः। शब्दानन्तरमर्थप्रत्ययदर्शनात्तस्यैव तत्र कारणत्वं कल्पयितुमुचितं न तु शब्दात् संस्कारस्योद्बोधः। ततश्चार्थप्रतीतिरिति युक्तं परम्पराया प्रमाणाभावात्। तस्यादभिधायकमेव पदं न स्मारकमिति। ननु गृहीतग्राहित्वात् स्मरणमेव पदजन्यविज्ञानमिति चेन्न स्मृतेः भिन्नलक्षणत्वात्। गृहीतग्राहित्वं स्मरणस्य लक्षणं नास्ति किन्तु संस्कारमात्रजन्यत्वम्। प्रत्युत्पन्नकारणजनितं तु यद्गृहीतग्राहिज्ञानं तदनुवाद इत्युच्यते न स्मृतिरुच्यते। 
	ननु पूर्वोक्तवार्तिकघटना कथं स्यादिति चेत्? न अनुवादस्यापि गृहीतग्राहित्वेन स्मरणादविशिष्टत्वात्। 
	"भावनावचनस्तावतां स्मारयति लोकवद्ध"त्मादिष्वैपचारिकस्मरणव्यवहारो वर्तते। तथा च परमभ्यधिकाभावात्स्मारकानां विशिष्यते इत्युक्तम्। न तु स्मारकमिति दर्शयति तेनार्थस्वरूपमात्रेsपि वाच्येभिधायकत्वपदस्य युक्तमिति। 
	तथा चोक्तस्य संग्रहश्लोकः--
	प्राथम्यं कारणं यत्तु तद्विपर्ययसाधनम्। 
	ये तात्पर्याभिधातृत्वे तेsप्यनैकान्तिको कृते।।१४।।
		--न्या० र० मा० पृ० ८७ श्लो० १४।।
 किञ्च यद्यभिधानतः एवान्वितप्रतीतिः तर्हि गङ्गायां घोष इत्यादिषु लाक्षणिकस्य तीरीदेर्घोषान्वितस्य कथं प्रतिपत्तिः, नहि तत् स्वरूपमपि गङ्गाशब्दस्याभिधेयं प्रागेव। अथोच्यते--गङ्गाशब्देन निमित्तभूतेsर्थस्वरूपे स्मारिते सति तेन यत्संबन्धात् स्मारितं तीरस्वरूपं तेनान्वितं स्वार्थ घोष शब्दो भिद्यते गंगाशब्दस्तु तीरस्मरणमात्रोपयोगीति। 
	यत्र तर्हि सर्वपदानामेव लाक्षणिकार्थत्वं कस्यचिदपि मुख्योsर्थो न विद्यते तत्कथमन्वितप्रतीतिः स्यात्। यथोक्तम्--
	अस्ति वा तादृशं वाक्यं सत्यं यत्र  विद्यते। 
	कार्य तदन्वितं वापि यथागच्छति भूमिपः।।१५।।
		न्या० र० मा० पृ०८८ श्लो० १५।।
   अयं भावः--सर्वेषामेव पदानां कार्यं  तदन्वितं वाsभिधेयम्। लिङ्गादीनां कार्यमन्येषां तु कार्यान्वितमभिधेयम्। यस्तु लोके कुतूहलप्रश्नप्रतिवचनरूपः सिद्धार्थविषयः शब्दप्रयोगः कार्यशून्यो दृश्यते। यथा कोsयं गच्छति भूमिपो गच्छतीत्यादिः। कवीनां वाsर्थविशेषवर्णनारूपः यथा--
	नीलोत्पलवनेष्वद्य चरन्तश्चारुसखाः। 
	रामाः कौशेयसंवीताः कादम्बा इव शोभनाः।।
 इत्यादित लाक्षणिक इति हि अन्विताभिधानवादिना समयोsस्ति। तन्नाप्यन्वितसंविदस्त्यैव। असौ चान्वितप्रतीतिः पदैरुदेतुं नार्हति तेषामतदभिधार्यकत्वात्। न हि भूमिपशब्दस्य कार्यान्वितस्वार्थाभिधायित्वादाकांक्षान्नयशालिनाsपि गच्छत्यर्थेनान्वितः स्वार्थोsभिधेयःतथा गच्छतेरपि तदन्वितोsनभिधेय एवेति तस्मान्न पदमभितान्वयप्रतीतिर्भवेत्। 
	तस्मादवश्यं परस्मारितनिमित्तभूतार्थस्वरूपाभ्यामेवाकांक्षा योग्यत्वैकवाक्यत्वसनाथाभ्यां भियमन्वितसंविदुदयमासाद्य तीव्यकायेनाय्यनुज्ञातव्यम्। ततश्च सर्वत्रैव तथास्तु किमन्विताभिधान कल्पनया। अत्रयद्युप्येतसिद्धार्थेषु पदनिमित्तावाक्यार्थसंवित्तथा पदार्थनिमित्ताsपि न भवति किन्त्वनुमाननिमित्ता वाक्यरचना यतः पौरुषेविशिष्टार्थविवक्षापूर्विका तामनुमापयति। सा च स्वकारणभूतं विशिष्टविज्ञानं तेन च विषयभूतार्थानुमानसिद्धौ सर्वपदार्थानामन्वितत्वप्रतिपादनसामर्थ्यमुपकल्पयितुं  शक्यते इति। 
	तन्न समीचीनम्--यद्येवं स्यात् तर्हि गामानयेत्यादिस्वपि तदुक्तयैव नीत्यानुमानपरम्परया विशिष्टकार्यावगम् सिद्धेः पदानामय्यन्विताभिधायित्वं सुकज्व्यं न स्यात्। तदुक्तम्--
	यत्रापि कार्यसंवितिस्तत्राप्येवं प्रसज्यते। 
	पदानामपि सामर्थ्यमन्वितेsतो न सिध्यति।।
			१७।न्या० र० मा०।।
    अत्र यदुच्यते--विशिष्टार्थविषयव्यवहारदर्शनेन हि व्यवहरमाणस्य तद्विषयमेवविज्ञानमुत्पन्नमित्यवश्यङ्गीकर्तव्यम्। न च तद्वाक्यमात्रात् सिध्यति किन्तु विशिष्टवाक्यावगमात्। तस्य चार्थाभिधायित्वमेव विशेषः। विशिष्टवाक्यार्थप्रतिपादकेन हि वाक्येन तद्विषयविवक्षं वक्तुरनुमाय ततो विशिष्टार्थविषयविज्ञानानुमानद्वारमर्थविशेषमनुमाय प्रयोज्य वृद्धो विशिष्टार्थव्यवहाराय घटते नान्यथा। तस्मादवश्यं विशिष्टार्थप्रतिपादकत्ववाक्यस्याभ्युपगन्तव्यम्। तच्चान्वयव्यतिरेकाभ्यामवयवशक्तावेवेति सिद्धं पदानामन्विताभिधायित्वमिति। 
	यदुक्तम्--
	यदर्थविषयं वाक्यं तेनासावनुमीयते। 
	नान्यस्तेनान्विते सिध्येत् पदानां शक्तिनिर्णयः।। 
		१८।।इति न्या० र० मा० पृ० १९।।
 इति तन्नैव युक्तम्--
	यतः सिद्धर्थेभ्योsपि वाक्येभ्यः पार्थिवो गच्छतीत्यादिभ्यो राजगमनादिरूपविशिष्टार्थविषयमेवविज्ञानमुपजायते तच्च वक्तुर्विशिष्टज्ञानानुमानात्। विशिष्टवाक्यरचनया च तादृशज्ञानानुमानं भवति। 
	वाक्यस्य यः विशेषस्तदर्थ प्रतिपादकतया स्यान्नान्यथा। 
	तेन विशिष्टार्थ प्रतिपादकत्वं वाक्यस्याभ्युपगन्तव्यम्।
	तत्र च पदानां कार्यान्वितस्वार्थाभिधायिनामतादृशे सामर्थ्याभावात् पदार्थद्वारेणैव विशिष्टार्थ प्रतिपादकत्वमभ्युपेतव्यम्। तदुक्तम्--
	सिद्धार्थेभ्योsपि वाक्येभ्यो विशिष्टार्थविवोधनात्। 
	पदानाञ्चासमर्थत्वात् पदार्थानां निमित्तता।।१९।।
  यद्युच्चेत नावश्वयमन्वितप्रतिपादकेनैव वाक्येन तद्विषयविज्ञानानुमानं अर्थविशेषस्मारकपदसंघातविशेषादेव विशिष्टानुमानलाभात्। तथा हि ईदृशीव्याप्तिसंवित् यो येषां पदार्थानामितरेतरान्वययोग्यानां प्रतिपादकानि पदान्याप्तः समुच्चारयन्ति तस्य तेषामन्वये ज्ञानमस्तीति एवञ्चान्तरेणापि पदार्थानामन्वितप्रतिपादकत्वं पदविशेषरचनयैव ज्ञानानुमानद्वैरेण सिद्धार्थेषु विशिष्टलाक्यार्थानुमानसंभवात् न पदार्थनिमित्तत्ववाक्यार्थस्य सिध्यतीति। एवन्तर्हि--गामानयेत्यादिवाक्येष्वपि पदानां पदार्थस्वरूपाभिधायकत्वमात्रेणापि विशिष्टज्ञानानुमानं पुरस्सरं विशिष्टवाक्यार्थानुमान-संभवान्नान्विताभिधायित्वं सिध्येत्। विनाप्यन्विताभिधायित्वं स्वरूपाभिधाय कृत्वमात्रेणापि येषां पदार्थस्वरूपाणामन्वययोग्यानां त्रिधायकानि पदानि येनाप्तेनोच्चारितानि सतदन्वयविदतीदृश्यैव व्याप्त्यादिविशिष्टज्ञानानुमानसंभवात्। 
	तदुक्तम्--
	कार्यार्थेभ्योsपि वाक्येभ्य एवमेव प्रसिध्यति। 
	वाध्यार्थवेदनं तेन न सिध्येदन्वितार्थता इति।।
		न्या० र० मा० पृ०९० श्लो०२०।।
    किञ्च स्वरूपमात्रमपि नाभिधेयं पदविशेषस्यैव वाचकत्ववदविशिष्टार्थविषयेणैव विज्ञानेनव्याप्तिग्रहासम्भवात्। यथा हि वाचकत्वं प्रतिपदमर्थविक्षेपं प्रतिगृह्यते गोपदं सास्नादिमतो वाचकम् अश्वपदं वाजिवाचकमिति तथा तदन्वितार्थविषयविज्ञानव्याप्तिस्तस्य तस्य पदस्य ग्रहीतुं शक्यते। आप्तस्य गोपदरचनाकांक्षित संनिहित योग्यतार्थान्तरान्वितसास्नादिमद्विज्ञानपूर्विकेति। ततश्च पदानाम्--
	अर्थ स्वरूपवाचित्वमपि नैव प्रसिध्यति। 
	प्रागेवान्वितवाचित्वमतो वेदाप्रमाणता।। २१।।
		न्या० र० मा०
	यतः अपौरुषेयस्य वक्तृज्ञानानुमानदवारवाक्यार्थप्रतिपादकत्वं वेदवाक्यस्य सम्भवतीत्यप्रामाण्यं स्यात्। यदुच्येत-शब्दश्रवणसमनन्तरभाविनी प्रयोज्य वृद्धस्य चेष्टामुपलभ्य विशिष्टार्थविषयाप्रतीतिस्तस्य कल्प्यते। सा च शब्दानन्तर्यातत्कारणिकैवेति शब्दस्य तद्वाचकता शक्तिः कल्प्यते पश्चात्तु कस्यचिदयथार्थपदरचनामुपलभ्य कथं व्यभिचारिणो वाक्यात् प्रयोज्य वृद्धस्यार्थनिश्चय संजात इति विचिकित्स्यैवमवधारति। 
	नूनमनेनैवायं वक्तैवमवधारितः नायमन्वितार्थानि पदानि प्रयुङ्क्ते तेन नूनमेतन्नैषान्वयो ज्ञात इति ज्ञानानुमानपुरःसरमर्थं निश्चितवामिति कल्पयति। पूर्वावगतन्तु वाचकत्वं मिथ्या न मन्यते तस्यादिति वाचकत्वमिति ।
	नैतत् सारं यतः प्रयोज्यवृद्धस्य शब्दानन्तरभाविनीप्रतिपत्तिः शब्दजन्या नास्ति यत्तस्य शक्तिं कल्पयेत्। शब्दानुमितवक्तृज्ञानलिङ्गजन्यत्वात्। अन्यतो निष्पन्नं कार्यमन्यस्य शक्तिं न कल्पयति अतिप्रसङ्गात्। यद्यपि च तस्यामवस्थायामजन्यत्वानवधारणाच्छब्दानन्तर्याच्छब्दजन्यत्वभ्रान्त्याsवगम्य शब्दस्य शक्तिभ्रान्त्यावगम्यते तथापि पश्चादतज्जन्यत्वमवगत्य तज्जन्यत्वभ्रान्तौ निवृत्तायां तन्निमित्ता शक्तिः भ्रान्तिरपि निवर्तिष्यत एवेति। 
	धूमायमानधूममहिषजनितधूमध्वजविज्ञानवत्। तद्धि स्वरूपेणाबाधितमपि लिङ्गबाधादेव निवर्तते। तथा शब्दस्यापि वाचकत्वकल्पना कार्यस्यातज्जन्यत्वावधारणात् निवर्तितुमर्हति। तदुक्तं सारथिना मालायाम्--
	न हि कार्यात्तज्जन्याच्छक्तिः शब्दस्य कल्प्यते। 
	स्यात्तु तज्जन्यताभ्रान्तेर्भ्रान्तिः सा च निवर्त्स्यते।।२२।। 
	नन्वनुमितमप्यर्थं पश्चानुवदद्वाक्यं वाचकं शक्तं स्यादिति चेन्न। अनुवादकत्वे प्रमाणाभावात्। यतोsनुवादकत्वमन्तरेण किञ्चिदनुपपन्नं नास्ति यतस्तत् कल्प्येत। ननु शक्तत्वादनुवाजकत्वमिति चेत्? न अन्योन्याश्रयात्। शक्तेरनुवादस्ततश्च शक्तिरिति। तस्मादस्य वाचकत्वेनैव सिध्यति यदि परमर्थविशेषविषयज्ञानानुमानसिद्ध्यर्थं पुनर्वाचकत्वमवस्थाप्येत तच्चान्तरेणापि वाचकत्वशब्दविशेषस्यज्ञानविशेषेणैव व्याप्तिग्रहणसम्भवादनुपपन्न तस्याल्लोकसामनुमानत्वेन प्रामाण्याङ्गीकरणे पदानां वाचकत्वायोगादप्रतिपादकत्वेनैप्रामाण्यं वेदस्यस्यादिति तत् प्रामाण्यसिद्ध्यर्थं लोकेपि शब्दानां शब्दतयैव प्रामाण्यमभ्युपगन्तव्यम्। 
	ननु मा भूतस्य प्रामाण्यं न तु तावताप्रमाणामन्तरेण वाचकत्वकल्प्येत। न हि किञ्चित् प्रमाणमस्ति यतः शब्दस्य वाचकत्वं कल्प्येत। तदभावेsपि पूर्वोक्तन्यायेनानुमानत एव लोके शब्दानन्तरमर्थावगमसम्भवात्। उक्तं सर्वं स्याद् यदि--आप्तवाक्यश्रवणादेवार्थसिद्धिः सम्पद्येत। न चैवमस्ति--अनन्यमनस्कानां स्तिमितान्तरात्मनां वक्तुर्धी त्रिशेषं तस्य चाप्तानाप्तत्वमनाकल्पतामेव यतः कुतश्चिदुच्चरन्ति पदानि सहसैव संविदमर्थ गोचरामुत्पादयन्तीति सार्वजनीनमेतत्। न चानुमानं सम्भवतीति शब्दानामेव वाचकत्वशक्तिरवश्यकल्पनीयाते नाभिहितान्वयवादिनां नास्ति किञ्चिद्दूषणम्। ये तु सर्वजनसिद्धमय्येतदपह्नुत्यानुमानत्वमेव लौकिकवचसां सङ्गिरन्ते तेषामेव प्रामाण्यस्यात्। 
	यतो तदुत्पन्नाद्वाक्यार्थ विद्यानाच्छब्दस्याभिधायकत्वं कल्पयितुं न शक्यते प्रागेवान्विताभिधायित्वमन्वितप्रतीतेरसिद्धत्वात्। यतः शब्दश्रवणानन्तरं प्रयोज्य वृद्धस्यान्वितसेविदुश्चेकिञ्चनप्रमाणमस्ति यदन्वितार्थविषयताशब्दस्य सिध्येत्। 
तदुक्तम्--
	जन्मतुल्यन्तु बुद्धीनामाप्तानाप्तगिराश्रुतौ। 
	न चानाप्तोक्ति जाता धीर्लिङ्गादुत्पत्तुमर्हति।।२३।।
	शब्दशक्तिरतः कल्प्या तदुत्पत्तिप्रसिद्धये। 
	येत्वनाप्तोतितो बुद्धेरनुत्पत्तिं प्रचक्षते।।२४।।
	लिङ्गत्वं चाप्तवाक्यस्य तेषामेव तु दूषणम्। 
	एतावानेन भेदः स्यादाप्तानाप्तगिरामम।।२५।।
	यन्नानाप्तोक्तिजातायाः प्रामाण्यं स्थाप्यते धियः। 
	वक्तृदोषेण दुष्टत्वादाप्तोक्तेर्या तु जायते।।२६।।
	प्रामाण्यं स्थाप्यते तस्या वक्तृ धी हेतुसम्भवात्। 
	बुद्धिजन्योभयश्चापि विद्यते अतो न दूषणमिति।२७।।
  नन्वनुमानेन प्रयोज्य वृद्धस्यान्वितप्रतीतिरवगम्यत इति चेत्? न अनुमानस्य लिङ्गादर्शनात्। ननु प्रवृत्तिरेव लिङ्गं सा हि विशिष्टावगतिपूर्विका तामनुमापयतीति चेत्? न प्रवृत्तेरनैकान्तिकत्वात्। तदुक्तम्--
	प्रमाणामनुमानञ्चेन्नतद्धेतोरदर्शनात्। 
	अथ प्रवृत्तिलिङ्गत्वं तन्नानैकान्तिका हि सा।। २८।।
   अयं भावः--प्रवृत्तिर्हि अन्विताभिधानवादिनां मते  शुक्तिकायामिव रजतार्थिनो विवेकाग्रहणादपि सिध्यति। तेन गामानयेत्यत्रगोप्रातिपदिकेन द्वितीयया धातुना विधिप्रत्ययेन च चतुर्ष्वर्थेषु स्वरूपमात्रेणाभिहितेषु अनभिहितेप्यन्वये नन्वयाग्रहादेव प्रवृत्तिसिद्धेर्नान्वितप्रतीति कल्पयितुं शक्यते। 
	यो रजतमिदमिति पुरः, स्थितवस्तुगोचरां संविदुदीयमानां साक्षात् कुर्वाणोsपि क्लृप्तकारणानुपलब्ध्याsपहनुत्यान्यया दृष्टमपि भेदाग्रहणस्य प्रवृत्तिहेतुत्वम्--अदृष्टकल्पनाविशेषेsपि दोषसहितेन्द्रियादेरयथार्थज्ञानजनकत्वमवगत्यनुसापिकल्पयित्वा कल्पयति स कथं क्लृप्तप्रवृत्तिहेतुभावभेदाग्रहणादपि सिध्यन्त्या प्रवृत्या नैकान्तिक्यान्वितसविदं परस्यानुमाय तत् कारणत्वेन चान्यज्ञा क्लृप्तमपि शब्दस्य सामर्थ्यं कल्पयञ्च लञ्जते। 
	यद्युच्यते भेदाग्रहणनिबन्धनस्य व्यवहारस्य विसंवादो भवति यथा तस्यैव शुक्तिकायां रजतव्यवहारस्य गामानयेत्यादिषु च विसंवादो न समस्ति तस्मानाभेदाग्रहणनिबन्धन इति। तन्न समीचीनम् अग्रहणनिबन्धनस्यापि ज्वालैकत्वव्यवहारस्य उष्णजलव्यवहारस्य चाविसंवाददर्शनात्। तथा--
	विधूमपावकाद्देशादूर्ध्वं वाष्पं विलोकयन्। 
	अग्निसत्ताभिमानेषु प्रवृत्तो न विहन्यते।।२९।।
		न्या० र० मा० पृ०९४।
	इदं चापरमुदाहरणं यदेकस्मिन् देशे विधूमोsग्निखस्थितः तस्य चोपरिवाष्पोद्गमो भवति तं च कश्चिद्धूमं मत्वाsस्याधस्तादग्निरस्तीत्यभिमन्यमानोरन्यर्थी तदा जिहीर्षयाsग्निप्रतिलम्भान्न विसंवादमृच्छति तदा तत्राग्रहणनिबन्धनस्यापि व्यवहारस्याविसंवाददर्शनाद नैकान्तिको व्यवहाराविसंवादो नान्वितज्ञानोत्पत्ति कल्पनायां प्रमाणं भवितुमर्हति। 
	तस्यापरिकल्पनाच्च नान्वितार्थत्वं शब्दस्य सिद्ध्यतीत्यप्रमाण्यं वेदस्य वाक्यार्थ प्रति स्यात्। तस्मादेवमन्वितज्ञानस्यासिद्धत्वात् सिद्धत्वेsपि तस्य शब्दशक्तिमन्तरेणैव वक्तृज्ञानानुमानद्वारेणात्मलाभसम्भवात् वाक्यजन्यत्वेsपि सिद्धार्थपरेष्विव वाक्येषु पदावगतपदार्थसामर्थ्यप्रमावितत्वसम्भवाद् अन्विताभिधानावादिमते तु यद्यप्यग्रहणाधीनव्यवहारासंभवादनुमानत्वेन प्रमाण्यानङ्गीकारात् सिद्धर्थेत्वपि वाक्येषु शब्दानां श्रुतिवृत्तन्वादित्यादिभिर्हेतुभिरन्विताभिधायित्वनिराकर्तुं न शक्यते तथापि दृष्टबाधात् कल्पनागौरवाच्च निरासः क्रियते। न च कल्पना गौरवं नास्ति, यतः एतावतीशक्तिरस्माकम् अन्विताभिधानवादिनां कल्पनीया--पदानाम् आकांक्षितयोग्यात्मकवाक्यभूतपदप्रतीतञ्च यर्दाभन्तरं तेनान्वितं स्वार्थमभिदधति पदानीति। न चैवमध्याहृतैः संवरणादिभिर्द्वारादेरनन्वयप्रसंगः तत्रापि अस्मन्मते संनियतमित्यादिकस्य पदस्यैवैक वाक्यभूतस्याध्याहारात् तत् प्रतिपादितैः संवरणाभिरन्वयसंभवात् एतावती च  पदार्थानामपि कल्पनीयैवेति न शब्दशक्तिकल्पना, गौरवमस्माकमन्विताभिधानवादिनामिति चेद् अत्रोच्यते क्लृप्तमन्वितसामर्थ्यपदार्थानां स्वभावता। 
	एव वाक्यतया तत्र कल्प्यं नियमात्रकम्। ३०।। न्या० र० मा० 
	अक्लृप्तमेव सामर्थ्यं पदानामन्वितेsर्थवत्। 
	कल्प्यं स्वरूपक्लृप्तिश्च गुर्वीनियमकल्पनात्।।३१।।न्या० र० मा०।। 
	अयं भावः--पदानां तावदर्थस्वरूपे शक्तिकल्पनमुभयोरपि पक्षयोः समानम्। अभिहितान्वयपक्षे पदार्थानामन्वितप्रतिपादकत्वसामर्थ्यक्लृप्तमेव। नियममात्रमेकवाक्यतया कल्पनीयम्।
	तच्च लघीय दृष्टानुभोग्यं च प्रागेवोक्तम्। यत्तु सन्निध्यपेक्षायोग्यत्वाविशेषे अपि प्रमाणान्तरावगतारावगतानामर्थानां नियतान्वयनिमित्तत्वं न दृष्टं शब्दावगतानाश्च तत् कल्पेन शक्तियं कल्पनीयमित्युक्तम्--तत् सन्निधिमात्रस्याङ्गता नाङ्गीकारात् परिहृतं भवति। स्वाभिधायकपदैकवाक्यभूत पदान्तराधीनो हि सन्निधिः पदार्थानां नियतैकान्वितबोधेsङ्गं न चासौ प्रमाणान्तरावगतेष्वस्तीति न तत्र नियतैकवाक्यार्थाsवगतिरस्ति। यतश्चैकवाक्यभूतपदान्वयाधीन एव सन्निधिः पदार्थानामन्वितबोधेsङ्गं न तु सन्निधिमात्रम्, अतएवापरिपूर्णेषु विश्वजिदादिवाक्येष्वाकांक्षितस्यार्थस्य शाब्दसन्निध्यर्थ शब्दस्यैवकल्पनाच्छ्रूतार्थापत्तेः शब्दगोचरत्वं सिध्यति। एव चातिदिष्टेषु मन्त्रादिषु प्रावृतेsग्न्यादिपदेsर्थलोपान्निवृत्ते निर्वापादिषु सूर्यादिपदाध्याहारादूहः सिध्यति। अन्यथाsसौ न स्यादित्यलमति विस्तरेण। यद्यपि पदानां पदार्थानां चोभयेषामपि सामर्थ्यमपूर्वमेव कल्पयितव्यं तथापि पदार्थानामेव कल्पयितुं युक्तं नपदानाम् इति। तथाहि यत्रन्तावेदकं पदमेकश्च पदार्थः तत्रान्विताभिधानपक्षे पदस्य द्वे शक्ती कल्पये अभिहितात्वयपक्षेपि पदस्यैका पदार्थस्य चैकेति द्वे एवेति तुल्यम्। 
	यत्राप्येकशब्दस्यानेकार्था वाच्याः यथाक्षशब्दस्य विदेवनादि त्रयं तत्राप्यन्विताभिधायित्वं प्रत्यर्थं शब्दस्य शक्तिद्वयकल्पनात् षट्शक्तयः स्युः अभिहितान्वेsपि शब्दस्य प्रव्यर्थमेकैक शक्ति कल्पना तिस्र पदार्थानाच्च त्रयाणां तिस्र इति षडेवेतिसमानम्। यत्र तु बहवः शब्दाः एकस्यार्थस्य वाचकाः यथा पाणिकरहस्तशब्दास्त्रान्विताभिधानपक्षे प्रतिशब्दं शक्तिद्वयकल्पनात् षट्शक्तयः स्युः। अभिहितान्वयपक्षे तु त्रयाणां शब्दानामर्थस्य चैकैकशक्तिकल्पनाच्चतस्र इति लाघवमस्ति। एवं चतुःपञ्चाषडादिषु शक्तुपचयो दर्शयितव्यः। चतुर्षु त्रयाधिक्यं पञ्चासु चतुस्काधिक्यं षट्सुपञ्चकाधिक्य मित्यूघ्नीयम्। 
	शक्तिकल्पना तुल्यत्वेsपि चानन्तर्यात् पदार्थानामेव वाक्यार्थ निमित्तत्वयुक्तं न पदनामिति पूर्वमेवोक्तम्। तस्मादभिहितान्वयवाद एव ज्यायान्। तथा च सूत्रकारः अर्थस्य तन्निमित्तत्वादिति स्पष्टनेव पदार्थ निमित्तकत्वं वाक्यार्थस्य दर्शयति। मी० द० पृ० ३८ सू०१।१।२५।। भाष्यकारोsपि पदोनित्यं स्वमर्थमभिधाय निवृत्तव्यापाराणि अथेदानीं पदार्थाः अभिहितासन्तो वाक्यार्थमवबोधयन्तीत्याह। पत्त्वस्य व्याख्यानं क्रियते व्यतिषक्ताभिधायिपदं नव्यतिङ्गाभिधायि व्यतिषक्तोयतिषङ्गस्यावगतत्वात्। 
	तस्य तावदयमर्थः यथैवा क्रिया शब्देनाभिधीयमानया सह प्रतीयमाना व्यक्तिः शब्दजप्रतीतिगोचराप्याकृतिगम्येत्युच्यते, तत्र आकृति प्रत्ययो हि व्यक्ति प्रत्ययस्य निमित्तमिति। यतः तत्राकृतिमात्रं शब्देन नावगम्यते तथाव्यक्तिरपीत्युक्तम्। केवलाया जातेः प्रत्येतुमशक्यत्वात्। आकृतेः खलु स्वभावः यदसौ नान्तरेण व्यक्तिं प्रतीतिमारोढुं क्षमते रूपम् हि साव्यक्तेः न च रूपशून्या रूपेबुद्धिरस्ति। यदि स्यात् रूपितैव न स्यात्। तस्मात् व्यक्त्यैव सहजातिः प्रतीयते।  अथवाकृति प्रत्ययो व्यक्तिप्रत्ययस्य निमित्तमित्युच्यते। तत् कस्य हेतोरिति जिज्ञासायामुच्यते शब्दोहि स्वशक्त्या जातिमेवाभिद्येत तस्यास्तु व्यक्तिमन्तरेण प्रत्यायितुमशक्यत्वाद्व्यक्तिमपि प्रत्यायति। तस्मात् स्वाभाविकं शब्दस्य आकृतिप्रत्यायकत्वमस्ति। तन्निमित्तं तु व्यक्तिप्रत्यायकत्वमिति आकृतिप्रत्ययो व्यक्तिप्रत्यस्य निमित्तमित्युच्यते नतु शब्देन प्रथमवगताsदकृतिः पश्चाद्व्यक्तिमवबोधयतीति। तथैवन्विताभिधायिनाशब्देनाsन्वयं विना अन्वितस्य बोधयितुमशक्यत्वात् अन्वयोsवबोध्यमानः पदार्थ निमितक इत्युच्यते। भाष्येव पदार्थशब्देनान्वित इत्युच्यते वाक्यार्थ शब्देना पदार्थाः वाक्यार्थमवसेधायन्ती अन्विता अन्वयमवबोधयन्तीत्यर्थ। अन्वितप्रतिप्रतिपादकत्वं निमित्तमन्वयप्रतिपादकत्वमिति यावत्। तन्न समीचीनम्--तथाचोक्तम् सारथिना--
	सेयं क्लिष्टेन मार्गेण ग्रन्थव्याख्या न शोभते। 
	पदार्थानां हि वाक्यार्थे स्पष्टोक्ताsवनिमित्तता।।३२।।
	यद्यन्विताभिधायित्वं पदानां युक्तिमिर्द्वदम् ।
	क्लिष्टेनापि प्रकारेण ग्रन्थव्याख्या ततो भवेत्।।३३।।
	पदैरभिहिताः स्वार्थाः वाक्यार्थस्यावबोधका। 
	प्रसाधितापदादुक्त्या  तदा नैषोपपद्यते।।३४।। 
	अन्वितप्रतिपत्तेश्च निमित्तं पूर्वपक्षिणा। 
	आक्षिप्तं तेन तन्मूलं भास्येणानेन कथ्यते।।३५।।
	अभ्युपेयान्विते मूलं यदि स्यात् पूर्वपक्षिणा। 
	आक्षिप्तमन्वये मूलं समाधीयेत तत्त्वतः।।३६।।
	न त्वेतदस्ति तेनेयं व्याख्यानं नोपपद्यते। 
	यत्तु व्यक्तिवदित्युक्तं तदयुक्तं न शब्दतः।।३७।।
	व्यक्तिप्रतीतिरस्माकं जातिरेव तु शब्दतः। 
	प्रथमावगता पश्चाद्व्यक्तं यां क्वञ्चिदाक्षिपेव।।३८।।
	अयमर्थः--जात्यभिधायी हि शब्दजातिमेव बोधयति व्यक्तिं न बोधयति सामर्थ्याभावात्। असमर्थाच्च कार्योत्पत्तावतिप्रसङ्गात्। जात्यवगतेरपि असमर्थावोत्पत्तिसंभवात्। अथव्यक्तावपि शब्दस्य सामर्थ्यमस्तीत्युच्यते तर्हि साsप्यभिधेया स्यात्। यदि तु यत्र स्वाभाविकी शक्तिस्तदभिधेयं जातिश्च तथा तदभिधायकत्वं निमित्ता च व्यक्तौ शक्तिरस्ति ततो नासावामधेयेत्युच्यते तन्न समीचीनं प्रमाणाभावात्। यदि तस्यार्थ द्वयेsपिशक्तिद्वयं शब्दस्यकल्पितं ततः केन प्रमाणेनायमवान्तरविभागोsवगम्यते स्वाभाविक्याकृतौ शक्तिर्व्यक्तौ तु तन्मूलिकैवेति ननु न व्यक्तौ शब्दस्य शक्तिः किन्तु जातावेवसा तु शब्दे नैवप्रतीयमाना वस्तु स्वभावाद्व्यक्तया सहप्रतीयत इति चेत्? न व्यक्तिप्रतीते कारणाभावात्। अप्रतीयमान च व्यवत्या सहजातेः प्रत्येतुमशक्यत्वात्। 
	कथं व्यक्तिप्रतीतेः कारणं नास्तीतिजिज्ञासायामुच्यते शब्दस्य तत्राशक्तत्वेनाकारणत्वात् ।जाति प्रतीतेश्चततः पूर्वमनिष्पन्नत्वेन तत्कारणत्वायोगात्। तस्यातत्पूर्वावगतिर्जातेरङ्गीकर्त्तव्यास्यात्। ननु जातिः केवला प्रत्येतुं न शक्यते इति चेत् जातेरप्रतीतिरेव प्रसज्येत। व्यक्तितावत् प्रत्यायकाभावान्न प्रतीयते तस्यां चाप्रतीयमानायां तया सह जाति प्रत्येतुं न शक्यते केवला च न प्रतीयत इत्यप्रतीतिरेव जातेः स्यादिति। तस्माज्जातिरेव शब्दा प्रतीयते इति स्वीकार्यम्। तथाचोक्तं सारथिना--
	रूपिशून्याच रूपेषु बुद्धिरस्त्येव तद्यथा। 
	हिमवर्तिनि हेमन्ते शैत्यसंवित् त्वगिन्द्रियात्।।३९।।
	तथा गन्धवति द्रव्ये नासाग्रमधिरोहति। 
	न द्रव्ये जायते संविद्गन्ध एव तु जायते।।४०।। 
	तस्मानात्यभिधायित्वाच्छब्दस्तामेव बोधयत्। 
	सा तुशब्देन विज्ञाता पश्चाद्व्यक्तिं प्रबोध्यते।।४१।।
 भवतु वा जातिमात्राभिधानशक्तेनापि शब्देनापर्यवसाना देवावगम्यमाना व्यक्तिः पृथक् शब्दशक्तिं न प्रकल्पयतीति। वाक्यार्थ विषये तथा नास्ति पृथक् शब्दशक्तिं विना अन्वयप्रतीत्य संभवात्। जातिर्हिव्यक्तेरर्थान्तररूपा अतो युक्तं यत् तस्यायभिधीयमानायामपि व्यक्तिरभिधानानुप्रविशति। यतः व्यक्तिमतैव जाते रूपं नास्ति येनाभिधेयानुप्रवेशाद्वव्यक्तेरप्यभिधेयत्वंस्यात्। अन्वितस्य चान्वयतैवरूपमिति तेस्मिन्नाभिधीयमानेsन्वयस्याभिधानानुप्रवेशः स्यादेव। अतस्तत्रापि शक्तिः कल्पनीया। अथान्वितशब्देन पदार्थानां स्वरूपमुपलक्ष्यते तच्चानभिधाय अन्वयभीभधातुं शक्यत इत्युच्यते तर्हि शब्देनान्वयप्रतीति न सिद्धा। नहि जातबद्धव्यक्तिमन्वयमन्तरेणपदार्थ स्वरूपमनिरूप्यं येन तदपर्यवसानाच्छब्देन प्रत्याय्यैत। 
	ननु यथा जातिर्नक्वचिदपि व्यक्तिविकला वगता तथा पदार्था अपि नव्यतिषङ्गविकलाः क्वचिदप्युपलभ्यन्ते। अन्ततो अस्यांर्थेनापि सर्वत्रसर्वपदार्थानामन्वितत्वम्। तस्याप्यपर्यवसानादेव सिद्धेनाभिधेयत्वमिति सत्यम्। अन्वयमात्रयपर्यवसानाद्गम्यते तद्धिशेषस्तु नान्तरेणाभिधानशाब्दौ प्रतीतिमारोपिता तस्मादन्विताभिधायित्वे शब्दस्य शक्तिकल्पनागौरवात् स्वरूपमात्रभिधेयम्। ननु तर्हि भाष्यकारेण प्रातिपदिकादुच्चरन्ती द्वितीयाविभक्ति प्रातिपदिकार्थे विशेषक इत्यादेति प्रत्ययस्यान्विताभिधायत्वमुच्यते। तत्रोच्यतेsदिन्विताभिधानवान्यमते कथं सर्वशब्दानामविवताभिधायित्वेसतिविशेषेण तत प्रत्ययस्य कथ्यते तेन ग्रन्थानुगुण्याच्छब्दान्तराणां स्वरूपमानाभिधायित्वं प्रत्ययस्य त्वन्विताभिधायित्वमितिव्यवस्थापनीयम्। 
	यद्वा अनेनापि अन्विताभिधायित्वे प्रत्ययस्य नैवप्रतिपाद्यते किन्तर्हि प्रत्ययेन स्वार्थोsभिधीयमानः प्रथमावगतप्रकृत्यर्थानुरक्त एवावगम्यते इति। तत्रान्वयव्यतिरेकाभ्यां प्रकृतेः प्रत्ययस्य च स्वेस्वेsर्थेsनुरागांशे च प्रकृतिप्रत्ययसमभिव्याहारस्यैव पदार्थान्तरानुराग निमित्तत्वं विविच्यते। 
	यथा ग्रहणस्मरण स्वरूपे प्रत्यभिज्ञाने ग्रहणांशस्येन्द्रिय निमित्तत्वेस्मरणांशस्य च संस्कम् निमित्तत्वं, यथा च वस्त्यन्तराभाषविशिष्टे वत्स्त्यन्तरे गृह्यमाणे विशेष्यस्य भावाशस्य प्रत्यक्षादि विषयत्वं विशेषणस्य चाभावांशस्य अभावविषयत्वं विविच्चते। तथैवात्राय्यनुरागांशस्य प्रकृति प्रत्ययसमभिव्याहारदेवप्रतीतिसिद्धेर्न प्रत्ययस्य तदभिधायकत्वं स तु स्वार्थमेवाभिधत्ते तथा चोक्तम्--प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थ सहेति यत्। 
	भेदेनैवाभिधानेsपि प्राधान्येन तदुच्यते।। 
	पाकं हि पचिरेवाह कर्तारं प्रत्ययोsप्येकः। 
	पाकयुक्तः पुनः कर्त्ता वाच्यो नैकस्य कस्यचिदिति।। 
मत्वर्थीयास्तु विशिष्टमेवाभिदधति, यतः तेषां वाच्यान्तरं न निरूप्यते। हिरण्यमालिनऋत्विज इत्यत्र विशेषणभूता हिरण्यमाला तावत् प्रकृत्यैवाभिहिता ऋत्विजोsपि हि विशेष्याः स्वपदेनैवाभिहिताः मत्वर्थीपश्वविशिष्टादन्यत् किमभिदध्यात्। तस्मात् मत्वर्थीयः विशिष्टाभिधायकत्त्वेति। अन्येषां तु येषां युगपदनेकार्थाभिधायित्वं विभक्तेरिव लिङ्गसंख्याकारकाणो तेषामय्यन्विताभिधापित्वम् एतच्च सर्वमङ्गनिर्णये न्यायरत्नमालायां पार्थसारथिना निरूपितमिति। 
	इतरेषां तु शब्दानां स्वार्थरूपमेवाभिधेयमन्वितरूपस्तु वाक्यार्थः पदार्थगम्य इति। अतएव वाक्यार्थो लाक्षणिक इति मीमांसकाः। अभिहितार्थरूपशक्यार्थसम्बन्धेन गम्यमानत्वात् ।
	नन्वविनाभावमितित्ता लक्षणाभवति पदार्थाश्च वाक्यार्थविशेषणा विनाभूता न सन्ति, अतो लक्षणा कथं स्यादिति चेत्? उच्यते नावश्वयमविनाभावनिमित्तैव लक्षणा एकवाक्यताsपि लक्षणायां निमित्तं भवति। अत एवासत्यप्यविनाभावे व्रीहीनवहन्तीत्यज्ञ दर्शपूर्णमासैकवाक्यतया तत्साधनत्वलक्षणोपपद्यते। एकवाक्यता च क्वचित् प्रत्यक्षा यथा सोमेन यजेति। क्वचित् प्रकरणाद्यनुमेया यथा दर्शपूर्णमायाभ्यां यजेत्, समिधो यजतीत्यनमोः सर्मिsपेता दर्शपूर्णमासभावनाकर्तव्येत्येवं रूपैकवाक्यता कल्पयते एवमन्यत्रापि द्रष्टव्यम्। 
	तदेवं वाक्यं पदानि वा साक्षात् वाक्यार्थं न प्रतिपादयितुं समर्थाः किन्तु पदाभिहितैः पदार्थैः वाक्यार्थसंलक्ष्यते इति भाट्टसंप्रदायः। 
	तदुक्तं न्यायरत्नमालायां पार्थसारथिना--	
	तस्मान्न वाक्येन पदानि साक्षा-
	द्वाक्यार्थबुद्धिं जनयन्ति किन्तु। 
	पदस्वरूपाभिहितैः पदार्थैः 
	संलक्ष्यते sसावितिसिद्धमेतत्।।

		अन्विताभिधानवादः 
	तत्रकार्यरूपो वाक्यार्थ इति वैयाकरणाः, भाट्टमीमांसकाः प्राभाकराश्च स्वीकुर्वन्ति। तत्र कार्यक्रियेतिपर्यायः। धात्वर्था क्रियास एव वाक्यार्थ मुख्यविशेष्यतया भासत इति वैयाकरणाः मन्यन्ते। यथोक्तं भूषणसारे--
	फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
	फलेप्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।पृ० ११।।
   भट्टमीमांसकास्तु धात्वर्थो न क्रिया, किन्तु करणकारकम्, कर्मकारकं वा भवति। धात्वर्थे क्वचित् क्रियाव्यवहारो लाक्षणिका मुख्या किया तु भावना सा चाख्यातप्रत्ययार्थः न तु प्रकृतेरर्था सैव वाक्यार्थ मुख्यविशेष्यतया भासत इति सङ्गिरन्ते--
	भावनैव हि वाक्यार्थस्सर्वज्ञाख्यातवत्तया। 
	अनेकगुणजात्यादिकारकार्थानुरञ्जितेति।।तं० वा० ४४५।।
	प्राभाकरास्तु--कार्यलिङ्गादेरर्थः, तच्च सामान्यरूपेण लिङ्गादिनाभिधीयते। विशेषतस्तु तत्तद्धात्वर्थो लोके। यथापाकः गममिति। अतो लोके एतन्मते क्रियैवकार्यशब्देनाभिधीयते। वेदवाक्यविमर्शजं तु तत्तद्धात्वर्थातिरिक्तं कालान्तरावस्थायि भागादिक्रियातो भिन्नस्वर्गकामपदसमभिव्याहारान्यथानुपपत्तिगम्यमपूर्वमेव कार्यमिति तस्यैव वैदिकलिङ्गादिवाच्यत्वम्, वाक्यार्थेमुख्यविशेष्यतया भानञ्च इत्याक्षिप्यते। तन्मूलञ्च पदानामन्विताभिद्यापिता अतस्तायेवेदानीमन्यपक्षदूषणपुरःसरविशदीकुर्मः-अत्र ये वैयाकरणाः पदविभागशून्यमेव वाक्यं वाक्यार्थस्य वाचकमिति वदन्ति। ये च नैयायिकाः वाक्यान्त्यवर्ण एव वाक्यार्थस्य वाचकमिति वदन्ति तन्नसमीचीनम्। ये च भाट्टमीमांसकाः पदैरन्विताः पदार्थाः अभिहिताः परस्परान्वयमात्यवोवगमयन्ति इति वदन्ति तन्नसमीचीनमिति। तन्निरासप्रकारश्च प्राभाकरै स्थिमुपवर्ण्यते। तथा चोक्तं शालिकाचार्येण प्रकरणपञ्चिकायाम्---
	पदैरेवान्वितस्वार्थमात्रेपक्षीणशक्तिधियः। 
	स्वार्था श्चेद्बोधिताबुद्धौ वाक्यार्थोsपि तथा सति। 
		।।२।। प्र० प० पृ०३७७।।
	अयं भावः--यतः वाक्यार्थप्रतिपत्तौ पदानामनुपायत्वे तदन्यथानुपपत्या वाक्यमेकं तदुपायभूतं कथ्यते। यद्यपि व्यत्पत्तिविना शब्दमात्रादर्थो नावगम्यते। एवं आनन्त्याद्वाक्यानां, वाक्याकर्मणाञ्च, वैदिकस्य चार्थस्यानन्योपयत्वात् व्युत्पत्तिः न सम्भवति। तथापि काल्पनिक पद-पदार्थव्युत्पत्तिसंस्कृतात् वाक्याद्वाक्यार्थोवगम्यते इत्याश्रीयते। इति वैयाकरणाः। यदि काल्पनिकत्वे पदपदार्थानां प्रमाणाभावादेकैक वर्णोच्चारणेर्थानवबोधात्, क्रमेणोच्चारितानाञ्च युगपच्छ्रवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोन्त्योवर्णा प्रव्यापकः तस्य च पारमार्थिक पदपदार्थव्युत्पत्तिस्सहकारिणीतिपक्ष नैयायिकैः स्वीक्रियते। 
	यदि वा पदैस्सुकरव्युत्पत्तयो नन्विता एव स्वार्थाः अभिहिता वाक्यार्थमवबोधयन्तीव्यङ्गीक्रियते भाट्टमीमांसकैः। यदि तु पदान्येवान्वितस्वार्थानभिदधतीति शक्यते साधयितुं तदा वाक्यार्थत्यावबुद्धत्वात् पूर्वोक्ता कल्पना त्रयी न सम्भवति। सम्भवति च पदैरेवान्वितस्वार्थमात्रबोधकैः वाक्यार्थस्यावगमः। तथाचोक्तम्--
	प्रधानगुणभावेन लब्धान्योन्यसमन्वयात्। 
	पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चिताः।।३।।
		--पृ० ३७७।।
 इति न च तेषामनेकत्वात् अनेकेवाक्यार्थाः अनेकानि च पदानि स्युदिति अन्योक्तम् उत्तरम्--
	संयोगादि-शक्तिज्ञाने संयोगादन्यतमत्वरूपसम्बन्धत्वेन मानस्वीकारे वार्तनैन प्रकारेण तज्जन्योपस्थित्या तेनैव रूपेण शाब्दबोधे भानापत्तेः संयोगत्वादिना भानानुपपत्तेश्च नापि द्वितीयः--घटवद्भूतलं पचति चैत्र इत्यादौ सर्वत्र संयोगत्वानुकूलत्वादिधर्मेण सम्बन्धानां शाब्दबोधात् प्रागुपस्थित्यसम्भव तादवस्थ्यादिति चेद्? न घटवद् गृहे गां नये इत्यादिवृद्धव्यवहारतः संयुक्तघटादावनुकूलकृत्यादौ च शक्तग्रहीदनेन पश्चादपि तथैवोपस्थितिसम्भवाद्? 
	नन्वेवमपि संयोगत्वादिभेदेन घटादिपदानामपि शक्त्यानन्त्यप्रसङ्ग इति चेत्? मैवं--बुद्धिस्थितावच्छेदकत्वोपलक्षणवत् संसर्गतावच्छेदकत्वोपलक्षणेन तेषामुगमात्। न चान्वयस्य पदवाच्यत्वे तदंशे शक्तिग्रहस्य शाब्दबोधो प्रयोगित्वे च मानाभाव इति वाच्यम्? तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञान-जन्य तदुपस्थितिहेतुता एव निश्चिततया कृति ज्ञानादन्वयानुपस्थितौ तस्य शाब्दबोधविषयत्वासम्भवाद् अन्वयांशे शक्तिग्रहस्य शाब्दबोधेsवश्यापेक्षणीयत्वात्, संसर्गता भिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे गौरवात् अयंभावः-शरेण सर्युनक्ति परसमवेतो रक्तं इत्यादितः वृत्या संयोगादेरनुपस्थितिकाले शाब्दबोधवारणाय संयोगादिविषयशाब्दबोधं प्रति वृत्तिज्ञानजन्यसंयोगादिविषियकोपस्थितित्वेनापि हेतुत्वं वाच्यमिति न च मीमांसकमते सामान्यलक्षणाविरहेण वृत्तिज्ञानजन्योपस्थितौ पूर्वानुभूताव्यक्तिरेव भासते शाब्दबोधे त्वपूर्वव्यक्तिरेवातो नोक्तकार्यकारणभावकल्पनसम्भव इति वाच्यम्। सामान्यतो विषयतासम्बन्धेन तत्तत्पुरुषीयशाब्दबोधं प्रति विषयत्वस्वप्रकाराश्रयत्वान्यतरसम्बन्धेन तत्तत्पुरुषीयवृत्तिज्ञानजन्योपस्थितित्वेन कार्यत्वं कारणत्वं च कल्पनीयम्। पूर्वोक्तोक्तेश्चत्रैव तात्पर्याद्, गोत्वघटत्वादौ व्यभिचारत्वारकं प्रथमदलं, सम्बन्धे स्वीयप्रकाराश्रयस्वविवेशाद् पूर्वव्यक्तिसंग्रहः। 
	न चैवमपि विषयतासम्बन्धेन कार्यकारणभावकल्पने पुरुषभेदेन तस्यानन्त्यापत्तिरतां समवायप्रत्यासत्या तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मप्रकारकोपस्थितित्वेन तत् कल्पनमुचितमिति वाच्यम्। अत्रापि धर्मधर्मिभेदेन कार्यकारणभावभेदाद् महागौरवापत्तेरिति गदाधरीत्यान्विताभिधानमतोपपादनम्। तद्रीत्यैव च इदानीं खण्डयते--
	सामान्यतः तद्विषयशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायां पशुपदं लोनिशक्तं लाङ्गूलवतिचशक्तमिति धेनुपदं धानधर्मत्वे शाक्तं गवि च शक्तमित्यादि वृत्तिज्ञानाद् विशेष्य विशेषणभावानापन्नेत्वोमोपस्थितयोरपि पदार्थपदार्थतावच्छेदकयोः पदार्थतावच्छेदकप्रकारकताकपदार्थनिष्ठविशेष्यता च शाब्दबोधापत्तिः स्यादतस्तेन प्रकारेण न हेतुता किन्तु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्य तच्च भविच्छिन्न तद्विषयकोपस्थितित्वेन हेतुता वाच्या। 
	एवञ्च तत् संसर्गकबोधस्य किञ्चिद्धर्मप्रकारेण तद्विषयकत्वाभावाद् वृत्तिज्ञानातदनुपस्थितावपि तत् संसर्गकशाब्दबोधः सम्भवत्येव। अतोन्वयांशे शक्तिकल्पनं निरर्थकं गौरवग्रस्तम्। संसर्गे संसर्गतावच्छेदके च प्रकाराख्यविषयत्वेन स्वीक्रियते अपि तु विशेषणातात्मरविषयतेति भावः। 
	ननु पार्थस्वेत्यादानेव शब्दात् खण्डश उपस्थितानामिति। सम्बन्धाभावादीनां कथं विशिष्ट बोध इति चेत्? न अगत्यातज्ञवत्तादृशबोधस्पष्टत्वाद्, स्वादिपदानां वा पार्थान्ययोजव्यवच्छेदकार्थकत्वं वाच्यम्। 
	ननु दण्डमानयेत्यादित आधेपत्पादौ निरूपितत्वसम्बन्धेन दण्डप्रकारके बोधो जायते स च न सम्भवति तत्र दण्डादिप्रकारकोपस्थितिविरहाद्, न च तादृशकार्यकारणभावस्य विशेष्यवक्तव्यत्वेन तत्राफल्यनेन न तदनुपपत्तिरिति वाच्यम्? 
	यो दण्डी पुरुषस्तया नयेत्यादौ दण्डादेः पृथगुपस्थितिकाले तच्छिष्येन दण्डप्रकारेण पुरुषस्य शाब्दबोधवारणाय दण्डप्रकारकशब्दं प्रति दण्डप्रकारकोपस्थितित्वेन कारणत्वस्यावश्यकतया दण्डीपुरुष इत्यादितः शाब्दबोधानुपपत्ते दुर्वारत्वादिति। 
	किञ्चोक्तदोषवारणाय विशेषरूपेण तादृशकार्यकारणभाव आवश्यकश्चेदस्तु तथापि सामान्यतो विषयतासम्बन्धेन शाब्दबोधं प्रतिविषयतासम्बन्धेन वृत्तिज्ञानजन्योपस्थितित्वेन हेतुत्वस्यान्वयव्यतिरेकसिद्धस्य सत्त्वेन संसर्गज्ञानार्थ वृत्तिरावश्यकी, तत्र पृथगुपस्थितयोरपि तयोर्विशेषणविशेष्यभावेन शाब्दबोधे भानन्त्वाकांक्षाज्ञाननियम्यं विशेषकार्यकारणभावेनैव वा वारणीयमिति वा यदि कथ्यते, तन्नोच्यते--तथाहि--शक्त्या लक्षणया चोपस्थितस्य तत्तदर्थस्य शाब्दबोधे भानादुभयविधतदर्थपस्थितेरेव तत्तद्विषयक शाब्दबोध हेतुता वाच्या, तादृशोपस्थित्योश्यानुगतानतिकसक्तकारणतावच्छेदकस्य। मधोर्दुर्वचतया व्यभिचारवारणाय शक्यत्यादि लानजन्य तदुपस्थितेर्जन्यतावच्छेदककोटौ तत्तत् कारणाव्यवहितोत्तरत्वनिवेश आवश्यका। एवं च वृत्यनुपस्थितस्यापि संसर्गस्य शाब्दबोधोपगमे व्यभिचारस्य प्रसक्त्यभावेन न किञ्चिद्बाधकमिति तत्र वृत्तिकल्पनं निष्फलमेवेति बोध्यम्। नन्वत्र कृत्यनुपस्थितस्यापि पदार्थ इयसंसर्गस्य शाब्दबोधविषयत्वोपगमे सम्बन्धमाने नियामकाभावेन सर्वत्राबाधित यावत् संसर्गमानापतिरिति चेद्? न कयोश्चित् पदयोः केनचित् सम्बन्धेन स्वार्थान्वयबोधसाकांक्षाज्ञानस्यैव पदार्थसंसर्गमाननियामकत्वाद् ययोः पदयोर्नानासम्बन्धेन स्वार्थान्वयबोध आकांक्षावज्जन्यशाब्दबोधे संसर्गविशेषतात्वपर्यज्ञानरूपकारणबलादेव सम्बन्धमान नियमोपपत्तेः, अन्वयांशे शक्त्युपगमेप्येकैकस्यैव पदार्थस्य संसर्गविधया क्वचित् कस्यचिद्मानं क्वचित् कस्यचिद् भानमेकैस्यैव संसर्गस्य भानमिति--अनियमेन सामान्यरूपेणैवान्वयस्य शक्यकोटावन्तर्भावणीयतयोक्तस्यैव संसर्गमान नियामकत्वात्। 
	न च संसर्गविशेषानुपस्थितौ तात्पर्यज्ञानासम्भवेन तदुपस्थितेरावश्यकतया तद्गोचरसंस्कारोद्बोधार्थमेव तत्र वृत्तिज्ञानमपेक्षितमिति वाच्यम्?
	उद्बोधकान्तरोपस्थितेsपि संसर्गे तात्पर्यग्रहसम्भवात्, तत्र वृत्तिग्रहस्यानपेक्षितत्वात् तस्माद् घटत्वगोत्वादिविशिष्टे घट जवादिपदस्य शक्तिः, पदार्थद्वयं संसर्गस्त्वाकांक्षादिष्वलभ्य एवेति स्थितम्। 
	घटादिपदस्य पदार्थताsवच्छेदकीभूतघटत्वादिविशिष्ट एव शक्तिर्न तु तदुपलक्षिते घटत्वादेशपलक्षणत्वे तस्य द्रव्यत्वाद्यविशेषेण घटादिपदात् द्रव्यत्वादिना न बोधः, अपि तु घटत्वादिनैवेति नियमानुपपत्ते। 
	एवं चोक्तरीत्या संसर्गांशे शक्तिं विनाsपि शाब्दबोधे भानसम्भवे तज्ञ शक्तिकल्पनं निरर्थकं गौरवग्रस्तश्च। अतः प्राभाकरसम्मतः अन्विताभिधानवादः अनुपयुक्त एवेति शक्तिवाद गादाधर्यां विष्पष्टम्। विशेषतस्तु तत्रैव विमर्शनीयः स्यात्। इदानीं जगदीशतर्कालङ्काररीत्या अन्विताभिधानव्ययः खण्डयते। तथाहि शब्दशक्तिप्रकाशिकायां जगदीशतर्कालङ्कारेणान्विताभिधानवाद इत्थयाशंक्य खण्डितः तथा च शब्दशक्ति प्रकाशिकाया सन्दर्भः--
	ननु व्यवहारानुमिते गवाद्यानयन धर्मिककार्य्यन्वस्यान्वयज्ञाने पदानां प्रथमतः कारणत्वं साकांक्षपदत्वावच्छेदेन गृहीतमुपस्थितत्वादतस्तदुपपत्तये शाब्दसामान्यप्रत्यवश्यकार्यतावाचिपदस्य तत् साकांक्षपदस्य वा हेतुत्वमुपगन्तव्यम्, तथा--च कथं केवलकोषादित शक्तिग्रहस्तस्य विध्यनाकांक्षत्वेनार्थवादतया शाब्दबोधानर्जकत्वादिति प्राभाकराशङ्का निरस्यति। 
	कार्यत्त्वस्यान्वयज्ञाने प्रागृहीतापि हेतुता। 
	पदानामर्थवादेभ्यः पश्चाद्बोधादुपेक्ष्यते।।२१।।
 अयमर्थः--साकांक्षपदत्वावच्छेदनकार्यताधीजनकत्वं पूर्वगृहीतमप्युत्तरकालमर्थवादेभ्यः शाब्दबोधानुरोधायुपेक्ष्यते, पूर्वगृहीतस्यापरिधर्मत्वानियमेत प्रतिबिम्बिते वस्तुनि व्यभिचारात्। नवोपस्थितधर्मावच्छेदेनैव जनकत्वस्य ग्रहनियमः। परजनकं देयद्रव्यमित्यादौ तत् सामानाधिकरण्ये नापि ग्रहात्। अन्यथान्यथाख्यात्यापत्तेस्तत्रैव दुर्वारतायतेः। न च कार्यता साकांक्षपदान्तर्भावेणैव शब्दानामन्वयानुभवहेतुत्वस्य क्लृप्तत्वादर्थवादस्थले न शाब्दधीः, परत्वसंसर्गाग्रहमात्रजमाकांक्षान्तरकल्पने गौरवादिति वाच्यम्। 
	कार्यतानिराकांक्षपदान्तर्यावेणैव शाब्दबोधहेतुत्वस्य कल्पनया विधिस्थले न शाब्दधीरित्यस्यापि सुवचत्वात्। उभयवाप्यन्वयमतेरानुभविकत्वेनैकशेषस्य दुस्करत्वादितिदिक्। एवं च अन्विताभिधानवादो नैव युक्त इति नैयायिकानामाशयः।  
			---------