Project Name	: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center		: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name	: Shaabda Taranginii
Author		: पण्डितराज-शास्त्ररत्नाकर-वे.मुब्रह्मण्यशास्त्रिणः
Publisher           : श्री ति.वे. विश्वनाथार्थः, मुद्रपुरी-संस्कृत-विद्यासमितिसचिवः,मद्रास
Year of Publishing : 1969
Typed by		: Lakshmi Narayana
Proofcheck by	: Sanal Vikram and Preeti Shukl
Sandhi Split by	: Sivarama Krishna and Pradeep Sinha
Sandhi Verification by: Dr. Tirumala Kulakarni, Poornaprajna Vidyapeetha, Bangalore-28. tkulakarni@gmail.com
Proof Verification by: Dr. Tirumala Kulakarni
Samasa Tgging	: Dr. Tirumala Kulakarni and Vidvan Pradeepasimhacharya
Samasa-tags verification : Dr. Tirumala Kulakarni


                                                          श्रीगुरुभ्यो  नमः
                                                                      
                                                         शाब्दतरङ्गिणी 
			
			          प्रस्तावना	
		प्रारम्भाः फलिनः प्रसन्नहृदयः+ यः+चेत्+तिरश्चाम्+अपि
	                नो चेत्+विश्वसृजः+अपि+अलम्+ विफलताम्+आयान्तु+उपायोद्यमाः ।
 
                                विश्वैश्वर्यम्+अतः+ निरङ्कुशम्+अभूत्+यस्य+एव विश्वप्रभोः 
                                सः+अयम्+ विश्वहितः+ रतः+ विजयते विघ्नेश्वरो विश्वकृत्॥
                 
                          प्रमाणेन+अर्थजातम्+ परिच्छिद्य,   हेयम्+ हित्वा उपादेयम्+उपादाय लोकयात्राम्+ निर्वहति सर्वः+ लोकः ।
  प्रमाणेन प्रकासितम्+अर्थम्+उपजीव्य+एव दार्शनिकाः विचारणाम्+ कुर्वन्ति ।
  प्रमाणम्+ प्रमाता प्रमेयम्+ प्रमितिः+इति चतुर्वर्गे प्रमाणम्+एव प्राधान्यम्+आवहति ।
  प्रमाणम्+ व्युत्पादयन्ती न्यायविद्या सर्वासाम्+ विद्यानामुपकारित्वात् राजा+इव भृत्यानाम्+आश्रयः ।
  अतः इयम्+ प्रमाणविद्या राजविद्या+इत्यपि वक्तुम्+ युक्तम् ।
  तदुक्तम्+ न्यायवार्तिके------"सर्वासाम्+ विद्यानामियम्+उपकरोति ।
  उपकारित्वात्+आश्रयः राजभृत्यवत् ।
 "इति  ।
  इयम्+ आन्वीक्षिकी, तर्कविद्या, न्यायविस्तरः, इत्यादिभिः+अभिधानैः व्यवह्रियते ।
  नैयायिकाः प्रमाणविदः इति निर्दिश्यन्ते ।
 
                              नैयायिकसंतानि प्रत्यक्षम्+अनुमानम्+उपमानम्+ शब्दः+च+इति चत्वारि प्रमाणानि ।
  तेषाम्+ निर्देशे पौर्वापर्यपर्यालोचनावसरे शब्दस्य महाविषयत्वमुन्यस्तम्+ न्यायवार्तिके ।
  संज्ञासंज्ञिसंबन्धरूपाल्पविषयकम्+उपमानम् ।
  तदपेक्षया स्थूलबहुविषयम्+ प्रत्यक्षम् ।
  प्रत्यक्षागोचरसूक्ष्मवस्तूनि+अपि विषयीकरोति+अनुमानम् ।
  प्रत्यक्षानुमानयः+अगोचरान्+अपि बहून् धर्माधर्मब्रह्मादीन् प्रतिपादयति शब्दः+ वैदिकः ।
  अतः शब्दः+ बहुविषयकः ।
  वेदस्य शब्दस्य प्रामाण्यव्यवस्थापनप्रधानत्वादियम्+ प्रमाणविद्याविद्यास्थानेषु अग्रिमम्+ स्थानम्+अवरोहति ।
 वेदः+ यजमानः ।
  तत्परिजनभूतानि अन्यानि विद्यास्थानानि ।
  शाक्यादिभिः विदस्य प्रामाण्ये विप्लाविते वेदवाक्यार्थविचाररूपमीमांसादिपरिजनस्य कृत्यम्+एव नास्ति ।
 
                  अतः वेदप्रामाण्यव्यवस्थापनाय प्रवृत्ता प्रमाणविद्या प्रकृष्टा गीयते ।
  तदुक्तम्+ न्यायमञ्जर्याम्--- 
	"न्यायविस्तरः+तु मूलस्तम्भभूतः सर्वविद्यानाम्+ वेदप्रामाण्यहेतुत्वात्  ।
  वेदेषु हि कुतार्कितरचितकुतर्कविप्लावितप्रामाण्येषु, शिथिलितास्थाः कथम्+इव बहुवित्तव्ययायाससाध्यम्+ वेदार्थानुष्ठानम्+आद्रियेरन् साधवः ।
  किम्+ वा तदानीम्+ स्वामिनि परिम्लाने तदनुयायिनाम्+ मीमांसादिपरिजनेन कृत्यम्+इति ।
  तस्मात्+अशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रमाण्यप्रत्ययाधायिन्यायोपदेशक्षमम्+इदम्+अक्षपादोपदिष्टम्+ न्यायविस्तराख्यम्+ शास्रम्+ प्रतिष्ठाननिबन्धनम्+इति विद्यास्थानम् ।
 " इति ।
  
                   भगवान्+अक्षपादः न्यायसूत्रेषु , शब्दः पृथक् प्रमाणम् ,
शब्दस्य+अर्थेन संबन्धः समयः , न स्वाभाविकः तादात्म्यादिः,
जात्याकृतिविशिष्टव्यक्तिः पदस्य+अर्थः,
मन्त्रायुर्वेदप्रामाण्यत्वात्  आप्तप्राण्यत्वात् वेदस्य प्रामाण्यम्+इत्यादिकम्+उपदिदेश ।

आकांक्षादिसहकृतानाम्+ पदानाम्+ पदार्थस्मरणद्वारा शाब्दबोधात्मकवाक्यार्थावगमहेतुता भाष्यवार्तिकटीकासु प्रतिपादिता+अस्ति ।

"पदसमूहः+ वाक्यम्+अर्थपरिसमाप्तौ" ।
  इति न्यायभाष्यम् ।
  "इन्द्रियसंबद्धासंबद्धेषु अर्थेषु या शब्दोल्लेखेन प्रतिपत्तिः,  सा आगमार्थः ।
 "  इति न्यायवार्तिकम् ।
  आचार्यवाचस्पतिमिश्राः न्यायवार्तिकतात्पर्यटीकायाम्--------
                   'उपदेशः शब्दः इति+उक्तम् ।
  उपदेशः+ इति च कारकपदम्, उपदिश्यते प्रयोजनवान्+अर्थः+अनेन+इति ।
 .......तेन+उपदेशपदात्+एव+आगमस्य वाक्यार्थप्रतिपत्तिः फलम्+उक्तम् ।
  तत्+इदम्+उक्तम्+, या शब्दोल्लेखेन---- पदार्थस्मरणावान्तरव्यापारात् शब्दात्+एव+अर्थम्+ प्रत्येमीत्यनेन+उल्लेखेन प्रतिपत्तिः सा आगमार्थः फलिम्+इति ।
 'इति,  'तस्मात्पदानि कृतसंकेतानि स्वार्थम्+ स्मारयित्वा आकांक्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वम्+ वाक्यार्थम्+ बोधयन्ति न संगतिग्रहणम्+अपि प्रतीक्षन्ते इति दूरे+अनुमानात्+भवन्ति ।
 " इति च निरूपयन्ति ।
  लिङादिविधिप्रत्ययस्य इष्टसाधनत्वार्थकता व्युत्पादिता टीकायाम्+ 'विधिर्विधायकः (न्या--सू . 2-1-63) इति सूत्रार्थविवेचननावसरे ।
 
                  न्यायाचार्यः न्यायकुसुमाञ्जलौ, आख्यातस्य न कर्ता शक्यः, अपि तु अनुकूलयत्नः, भावनान्वयिनि प्रथमान्तार्थे आख्यातार्थसंख्या अन्वेति, मीमांसकाभिमतनियोगादिकम्+ इष्टसाधनत्वम्+च न लिङर्थः वक्तुः+अभप्रायः+ एव तदर्थः, वाक्यार्थज्ञानोपयोगिनी आकांक्षा जिज्ञासविषयत्वयोग्यत्वम् , इत्यादिकम्+ सविमर्शम्+ व्यवस्थापयन्ति ।
  
	नव्यन्यायमार्गद्रष्टारः श्रीगङ्गेशोपाध्यायाः  प्रमाणतत्वमात्रविवेचकम्+ सकलदार्शनिकागदृतम्+ खण्डचतुष्टयात्मकम्+ प्रौढम्+ तत्वचिन्तामणिनामानम्+ प्रबन्धम्+ रचयामासुः ।
  तत्र शब्दानुमानखण्डौ विस्तृतौ ।
  तयोः शब्दखण्डः, शाब्दबोधःपयोगिनाम्+आकांक्षादीनाम्+, प्रवर्तकज्ञानविषयस्य, लिङाद्यर्थस्य,  पदतदर्थयोःसंबन्धस्य सामान्यतः+ धात्वर्थस्य, उपसर्गादिद्योतकतायाः, समासे एकार्थीभावनिराकरणाय तत्तत्पदार्थान्वयनिरूपणपूर्वकम्+ समासजन्यशाब्दबोधस्य, तदुपयोगिव्युत्पत्तिविशेषाणाम्+च विचारैः गहनः शाब्दबोधविषये महतीम्+ व्युत्पत्तिमादधानः+ विलसति ।
  नव्यन्यायप्रवर्तनानन्तरम्+एव शाब्दविचारः महतीम्+अभिवृद्धिम्+अवाप ।
 
                यद्यपि 'कर्मणि द्वितीया', 'लः कर्मणि' इत्यादिव्याकरणसूत्रैः विभक्तीनामर्थनिर्धारणस्य करणीयतया, पदसादुत्वविषयतया पदशब्देन व्यपदिश्यमाने व्याकरणशास्रे शाब्दबोधःपयोगिनः+अर्थाः+चिन्तिताः ।
  एवम्+ वेदवाक्यार्थविचाररूपे अतः+ एव वाक्यापदेन व्यवह्रियमाणे मीमांसाशास्रे आख्यातार्थभावनायाम्+ धात्वर्थादीनाम्+अन्वयप्रकारादिकम्+ चिन्तितम् ।
  तथापि साक्षेपनिरासं शाब्दबोधःपयोगिव्युत्पत्तिविशेषाणाम्+ निरूपणम्+,
सनिष्कर्षम्+ तत्तपदार्थान्वनिरूपणपूर्वकम्+ तत्तत्प्रयोगाणाम्+ प्रामाण्याप्रामाण्यव्यवस्थापनम्+च यथा नव्यन्यायग्रन्थेषु लक्ष्यते,
न तथा पदवाक्यग्रन्थेषु उपलभ्यते ।
  पदैः पदार्था अभिधीयन्ते, पदार्थैः वाक्यार्थानुभव-+ जायते ।
  भावना वाक्यार्थः, तत्र धात्वर्थः करणत्वेन+अन्वेति इत्यादिकम्+ मीमांसका वदन्ति ।
  कर्मादिकम्+ द्वितीयाद्यर्थः, धात्वर्थः प्रधानम् , इति वदन्तः+ वैयाकपरणाः ग्रामम्+ गच्छति चैत्रः इति वाक्यात् ग्रामकर्मकम्+ चैत्रकतृकम्+ गमनम्+इति स्थूलम्+ शाब्दबोधम्+ वर्णयन्ति ।
  नव्यन्यायग्रन्थानाम्+ प्रचारानन्तरकालिकेषु व्याकरणमीमांसानिबन्धेषु नव्यनैयायिकानाम्+ शाब्दबोधविचारपद्धतिरेवानुसृता लक्ष्यते ।
                                 
	शिरोमणिभट्टाचार्याः अनुमानान्तम्+ चिन्तामणिम्+ व्याख्याय, शब्दमणावप्रतिपादितम्+ प्रमेयजातमधिकृत्य, नञर्थवादः, आख्यातवादः, एवकारवादः इत्यादीन् स्वतन्त्रग्रन्थान् रचयामासुः ।
  तेषाम्+ मणिव्याख्यानदीधितौ+अपि तत्तद्व्युत्पत्तिविशेषनिरूपणपूर्वकम्+ शाब्दबोधवर्णनम्+ बहुलम्+उपलभ्यते ।
  धात्वर्थानुरोधेनाख्यातार्थस्य निर्णेतव्यतया तेषामख्यातवादः धातुवादे पर्यवसितः इत्यपि वक्तुम्+ शक्यते ।
  तस्य मथुरानाथभट्टाचार्यकृतम्+ व्याख्यानम्+ मुद्राप्य प्रकाशितमास्ते ।
  गदाधरभट्टाचार्यरचितम्+ तद्व्याख्यानम्+ तु न मुद्रापितम् ।
  तत्र मूलार्थस्पष्टीकरणम्+एव कृतम्+, न  पुनः स्वतन्त्रविचारः इति बोध्यम् ।
  नञ्वादगाधाधरी मुद्रापितास्ते ।
  तत्र भूतले घटः+ नास्ति इत्यत्र घटविशेष्यकभूतलवृत्तित्वाभावप्रकारबोधवादिनाम्+, घाटाभावविशेष्यकभूतलवृत्तित्वप्रकारकबोधवादिनाम्+च+आशयविशेषादिकम्+ सुनिरूपितम्+आस्ते॥
          अत्र+इदम्+ बोध्यम् ।
  नीलः+ घटः इत्यत निलाभिन्नोघटः  इति शाब्दबोधः ।
  नीलपदस्य नीलरूपवान्+अर्थः ।
  तस्य अभेदसंबन्धेन घटपदार्थे अन्वयः ।
  अभेदो न कस्य+अपि पदस्य+अर्थः ।
  परन्तु प्रथमान्तनीलपदोत्तर-प्रथमान्तघटपदत्वरूपाकांक्षया शाब्दबोधे भासते ।
  तन्निष्ठविषयता  ।
 सांसर्गिकविषयता ।
  अयम्+अभेदसंसर्गकः+ बोधः अभेदान्वयबोधः इत्युच्यते ।
  धान्येन धनवान्+इत्यत्र तृतीयायाः+ अभेदः+अर्थः ।
  तत्र प्रकृत्यस्य, धान्यस्य प्रतियोगितासंबन्धेन+अन्वयः ।
  अभेदस्य आश्रयतासंबन्धेन धनपदार्थे+अन्वयः ।
  धान्याभिन्नधनवान्+इति शाब्दबोधः ।
  तत्र धने तृतीयार्थाभेदः आश्रयतासंबन्धेन प्रकारतया भासते ।
  अतोऽमयभेदप्रकारकबोधः इत्युच्यते ।
 
	एवम्+, पचति चैत्रः इत्यत्र धात्वर्थस्य पाकस्य अनुकूलतासंबन्धेन आख्यातार्थकृतावन्वयः ।
  कृतिः+च+आश्रयतासंबन्धेन प्रथमान्तार्थे चैत्रे अन्वेति ।
  पाकानुकूलकृतिमान् चैत्रः इत्यन्वबोधः ।
  अत्र आश्रयतासंबन्धः अपदार्थः कृतेः चैत्रे संसर्गतया भासते ।
  अयम्+आश्रयतासंसर्गकबोधः ।
 
            जानाति चैत्रः इत्यत्र आख्यातार्थः आश्रयत्वम् ।
  तत्र धात्वर्थस्य ज्ञानस्य निरूपितत्वसंबन्धेन+अन्वयः ।
  आश्रयत्वम्+च स्वरूपसंबन्धेन प्रथमान्तचैत्रपदार्थे अन्वेति ।
  ज्ञानाश्रयतावान् चैत्रः इत्याकारकः+अन्वयबोधः ।
  आख्यातोपस्थापितस्य+आश्रयत्वस्य प्रकारतया भानादयमाश्रयत्वप्रकारकः+ बोधः ।
  एवम्+अत्र बोधे ज्ञानस्य आश्रयत्वे पदानुस्थापितम्+ निपरूपितत्वम्+ संसर्गतया भासते ।
  अतः+अयम्+ निरूपितत्वसंसर्गकः+ बोधः ।
  ज्ञाने घटः+ भासते इत्यादौ सप्तम्यर्थः निरूपितत्वम्+आश्रयतया धात्वर्थेभाने विषयतायाम्+अन्वेति ।
  विषयतान्वितस्य+आख्यातार्थाश्रयत्वस्य प्रथमान्तघटपदार्थे अन्वयः ।
  ज्ञाननिरूपितविषयताश्रयः+ घटः इत्याकारकः निरूपितत्वप्रकारकः+ बोधः जायते ।
  अभेदातिरिक्तः सर्वः+अपि संबन्धः भेदसंबन्धपदेन परिभाषितः ।
  अतः अभेदातिरिक्तसंसर्गकः+ बोधः भेदान्वयबोधः इति व्यवह्रियते ।
  
	परन्तु नीलः घटः इत्यत्र नीलविशिष्टः+ घटः इति, पचति चैत्रः इत्यत्र पाकविशिष्टकृतिविशिष्टः+चैत्रः इति च बोदोल्लेखः+ युक्तः  ।
  नीलाभिन्नः+ घटः इत्युल्लेखे अभेदस्य,पाकानुकूलकृतिमान्+इत्युल्लेखे अनुकूलत्वस्य च संसर्गतया भानस्य+अस्फुटत्वात् ।
  तथैव च मथुरानाथभट्टाचार्याः बोधम्+उल्लिखन्ति आख्यातवादव्याख्याने ।
 वचनलाघवनुरोधेन नीलाभिन्नो घटः इति+एवम्+ बोधम्+उल्लिखन्ति इति ध्येयम् ।
  
	अथ+इदानीम्+ प्रौढान् शाब्दबोधग्रन्थान्+अधिकृत्य किञ्चित्+चिन्तयामः ।
  
                श्रीजगदीशतर्कालंकाराः,  शाब्दबोधःपयोगिप्रमेजातम्+ निखिलम्+ विशदीकुर्वन्तम्+ सुबर्थतिङर्थसमासार्थादेः विविधोदाहरणप्रदर्शनेन प्रतिपादकम्+अतीव व्युत्पादकम्+ शब्दशक्तिप्रकाशिकाभिधानम्+ निबन्धम्+ विरचय्य शाब्दबोधसरणिम्+ सर्वदार्शनिकहृदयहारिणीम्+अकार्षुः ।
  "जगदीशस्य सर्वस्वम्+ शब्दशक्तिप्रकाशिका ।
 ' इति प्रथितः आभाणकः ।
  
	तत्र निबन्धे, साकांक्षैः सार्थकशब्दैः अनुम्+इतिविलक्षणा शाब्दप्रमितिः+जायते इति व्यवस्थाप्य, सार्थकशब्दप्रभेदनाम्+ निरूपणमुखेन अतिविस्तीर्णा शाब्दपध्दतिः परिष्कृता चकास्ति ।
  
	सार्थकशब्दविभागः+ यथा---
	सार्थकशब्दः प्रकृतिः, प्रत्ययः, निपातः इति त्रिविधः ।
  प्रकृतः नामधातुभेदेन द्विविधा ।
  रूढलक्षकयोगरूढयौगिकभेदात् चतुर्विधम्+ नाम ।
  रूढम्+ संज्ञा+इति+अभिधीयते ।
  सा त्रिविधा नैमित्तिरी, पारिभाषिकी, औपाधिकी च+इति ।
  लक्षकम्+च जहत्स्वार्थाजहत्स्वार्थनिरूढाधुनिकादिलक्षणाभेदेन+अनेकप्रकारम् ।
  सामासिकतद्धितान्तभेदेन द्विविधम्+ योगरूढम् ।
  यौगिकम्+ तु समासः, तद्धितान्तम्+, कृदन्तम्+इति त्रिविधम् ।
  आत्मनेपद्यादिभेदेन धातुः+अपि त्रिविधः ।
  एतावता प्रकृतिः विभज्य दर्शिता ।
  प्रत्ययः+तु विभक्तिः, तद्धिताः, कृदिति चतुर्विधः ।
  विभक्तिः+तु सुप्तिङभेदेन द्विविधा ।
  सुब्विभक्तिः प्रथमादिभेदेन सप्तविधा ।
  यत्+वा कारकार्था तदितरार्था च+इति द्विविधः ।
  तद्धितः+तु अपत्याद्यर्थभेदेन बहुविधः इति ।
 
	स्वयम्+ कारिकया लक्षणानि निरूप्य, संक्षिप्तया गभीरया सरण्या विचारान् प्रवर्तयन्ति तर्कालंकाराः ।
  विभक्त्यर्थनिरूपणावसरे अनुशासनप्रस्तावे, केवलम्+ पाणिनिव्याकरणसूत्राणि प्रमामयन्ति, अपि तु भागुरिस्मृतिम्+ शर्ववर्मकृतकातन्त्रसूत्रादिकम्+च प्रमाणयन्ति ।
  कौमार--कालापादि मतभेदम्+अपि वर्णयन्ति ।
  
                 स्थालीपुलाकन्यायेन पाणिनीयेतरानुशासनोद्धारः प्रदर्श्यते ।
  स्तोकम्+ पचति इत्यादौ क्रियाविशेषणस्थले 'अपृथग्रूपक्रियाविशेषणम्+ कर्म 'इत्यनुशासनेन कर्मसंज्ञाम्+, शरदि पुष्प्यन्ति सप्तच्छदाः, गोषु दुह्यमानासु गतः इत्यादौ "कालभावयोः सप्तमीम्+, वल्मीकाग्रात् प्रभवति इत्यत्र "यत्र प्रकाशनम्+ प्रभुवः"इतिसूत्रेण+अधिकरणार्थे पञ्चमीम्+,   पशुना रुद्रम्+ यजते इत्यत्र "करणम्+ कर्म यजेः कर्म च संप्रदानम्" इति+अनुशासनेन कर्मणः पशोः करणसंज्ञाम्+ संप्रदानस्य रुद्रस्य कर्मसंज्ञाम्+च निरूपयन्ति ।
  "कुत्सिते+अङ्गे" इति कालापसूत्रम्+, बहुषु स्थलेषु कारिकात्मिकाम्+ भागुरिस्मृतिम्+ क्वचित् भर्तृहरिपद्यानि, अन्यत्र---
																																									    			सदृशत्वम्+ तृणादीनाम्+ मन्यकर्मणि+अनुक्तके ।
 
		द्वितीयावाच्चतुर्थ्यापि, बोध्यते बाधितम्+ यदि॥ 
इति आपिशलिकारिकाञ्चोद्धरन्ति तर्कालङ्काराः ।
 
	इदम्+तु+इह+अवधेयम् ।
  दुहधातुघटितवाक्यस्य+अर्थविचारणायाम्+ विलक्षणासरणिरादृता शब्दशक्तिप्रकाशिकायाम् ।
  
                द्विकर्मकधातूत्तरकर्मार्थकलकारेण प्रधानकर्माभिधीयते ।
  साक्षात् धात्वर्थतावच्छेदकफलाश्रयः प्रधानकर्म ।
  अन्यादृशमप्रधानकर्म ।
  नीधातोः प्रापणार्थकस्य द्विकर्मकस्य अजा, ग्रामश्चेति द्वयम्+ कर्म ।
  तत्र अजा प्रधानकर्म ।
  ग्रामः अप्रधानकर्म ।
  अजानिष्ठम्+एव कर्मत्वम्+ नीधातूत्तरकर्मलकारेण अभिधीयते ।
  अतः+च+अजापदोत्तरम्+ प्रथम्+एव+इति अजा ग्रामम्+ नीयते इति वाक्यम्+ साधु ।
  गाम्+ पयः+ दोग्धि इत्यत्र दुहधात्वर्थे पयः प्रधानकर्म ।
  गौः अप्रधानकर्म ।
  दुहधातूत्तरकर्मलकारेण अप्रधानकर्मत्वम्+अभिधीयते ।
  अतः गोपदात् प्रथमा+एव+इति गौःपयः+ दुह्यते इति वाक्यम्+ साधु ।
  गोः कर्मत्वम्"अकथितम्+च" इति सूत्रेण सिद्धम् ।
  इयम्+च व्यवस्था शाब्दिकानाम्+ "अप्रधाने दुहादीनाम्+ प्रधाने नीहृकृष्वहाम् ।
 "इति हरिकारिकानुसारिणी ।
  व्युप्तत्तिवादे+अपि इत्थम्+एव व्यवस्था प्रत्यपादि ।
 
	जगदीशभट्टाचार्यः+तु,मोचनानुकूलव्यापारः+ दुहेः+अर्थः ।
  साक्षात् धात्वर्थतावच्छेदकीभूतमोचनात्मकफलाश्रयस्य गोः प्रधानकर्मता ।
  पयसः+तु परम्परया दुहधात्वर्थतावच्छेदकीभूतहबहिः क्षरणरूपरफलशालित्वेन कर्मसंपत्त्यर्थम्+ "अकथितम्+च" इति सूत्रम्+ पाणिनिना कृतम् ।
  "दुहादिभ्यः प्रत्ययेन मुख्यम्+ कर्मत्वम्+उच्यते ।
  एवम्+च गोनिष्ठमुख्यकर्मत्वस्याभिधानात् गोपदोत्तरम्+ प्रथमा+एव+इति गौः दुह्यते क्षीरम् इति प्रयोगः साधुः ।
  "दुहादेर्गौणकम्+ कर्म नीवहादेः प्रधानकम् ।
 " इति भेदेन विधिद्वयम्+ शाब्दिकानामनादेयम्+इति विलक्षणाम्+ सरणिम्+ प्रतिपादयन्ति ।
  
                अनुशासनाभावे+अपि प्रयोगानुसारेण विधिः कल्पनीयः इति ते मन्यते ।
  तथाहि---कारकाणाम्+एव क्रियान्वयनियमावलम्बनेन," धात्वर्थांशे प्रकाशे यः सुबर्थः सः+अत्र कारणम् ।
 " इति कारकलक्षणम्+अभिधाय, 
                    "गुरुविप्रतपस्विदुर्गतानाम्+ प्रतिकुर्वीत भिषक् स्वभेषजैः ।
 "
                    "पद्मस्य+अनुकरोति+एषः+ कुमारी मुखमण्डलः ।
 "
                    "सा लक्ष्मीः+उपकुरुते यया परेषाम् ।
 "
इत्यादौ+अपि, मातुः स्मरति, चौरस्य हिनस्ति जलस्य+उपकुरुते, इत्यादौ+इव क्रिया विशेषयोगे कारकार्थैव षष्ठी ।
  प्रयोगदृष्ट्या प्रति+अनूपेभ्यः करोतेः कर्मणि+अपि वैकल्पिकस्य  षष्ठीविधेः+वक्तव्यत्वात् ।
  न हि गुरून् प्रतिकरोति+इत्यादौ+इव उक्त वाक्येभ्यः गुर्वादिकर्मकत्वम्+ प्रकतीकारादिक्रियायाम्+ न+अवगम्यते ।
 " अतः+ एव सामान्यवत्त्वे सति बाह्यकरणकप्रत्यक्षत्वादित्यादावनुशासनाभावे+अपि सतिसप्तम्याः सामानाधिकरण्यम्+अर्थः चिन्तामणौ चिन्तितः ।
 "इति निरूपयन्ति ।
   तत्र चिन्तितः इति प्रतीकम्+उपादाय, "शब्दमण्यालोके पक्षधरमिश्रैः+इति शेषः ।
 " इति व्याचक्षते कृष्णकान्तभट्टाचार्याः ।
 
                   विशेषणपदोत्तरविभक्तीनामभेदार्थकता, भावेविहितानाम्+ घञादीनाम्+ स्वरूपबोधकता, न्यायकौस्तुभादृतः नामार्थयः+अभेदान्वयव्युत्पत्तेः समासस्थले संकोचम्+उपेत्य राजपुरुषः इत्यादौ पुरुषनाम्+अर्थे राज्ञः स्वत्वसंबन्धेन+अन्वयः, कारकविभक्त्यर्थानाम्+एव क्रियान्वयः, आख्यातवादे शिरोमणिभट्टाचार्योक्तायाः कर्मप्रत्यये परसमवेतत्वार्थकतायाः+ दूषणम्+, प्रकारान्तरेण स्वम्+ गच्छति, स्वम्+ गम्यते इति प्रयोगयोः वारणम्+इत्यादिकमसाधारणम्+ प्रमेयजातम्+ तर्कालंकाराणाम्+ शाब्दसरणौ विलसति ।
     	                                                                   
                  एते च अनुमानादीधितिव्याख्याने+अपि प्रसङ्गात् शाब्दबोधौपयिकान् व्युत्पत्तिविशेषान् अन्वयबोधाः+च सोदाहरणम्+ वर्णयन्ति ।
  तद्यथा---व्याप्तिवादेः पञ्चलक्षणीप्रकरणे "अत्र+अन्योन्याभावस्य साध्यत्त्वावच्छिन्नप्रतियोगिताकत्वम्+ व्युत्पत्तिबललभ्यम्  ।
 " इतिदीधितिम्+ व्याख्याय, तत्प्रसङ्गात् , समवायेन घटः+ नास्ति, घटान्+अधिकरणम् , प्रतियोगितानवच्छेदकम्, पीतः शङ्खः+ नास्ति इत्यादिवाक्यानाम्+अन्वयबोधविशेषाः सविमर्शम्+ निरूपिताः ।
  एवम्+ तत्र तत्र द्रष्टव्यम् ।
  किम्+ बहुना, संक्षिप्ते तर्कामृतनामके प्रकरणग्रन्थे+अपि शाब्दबोधप्रक्रियाम्+ निरूपयन्तः तर्कालङ्काराः स्वीयाम्+ शाब्दबोधवर्णनकुतूहलिताम्+ महतीम्+ व्यञ्जयन्ति॥ शब्दशक्तिप्रकाशिका कृष्णकान्ततर्कवागीशविरचितव्याख्यानेन व्याख्यानान्तरेण च भूषिता मुद्रिता समुपलभ्यते ।
 
                    श्रीगदाधरभट्टाचार्याः, शब्दमणेः, पक्षधरमिश्रकृतस्य शब्दमण्यालोकस्य शिरोमणिविरचितानाम्+ आख्यातवादानुवादानञूवादादीनाम्+ च व्याख्यानानि   विधाय, व्युत्पत्तिवाद --शक्तिवाद-विधिस्वरूपविचारादीन्  स्वतन्त्रप्रबन्धाः+च निर्माय शाब्दबोधपद्घतिम्+ सुपरिष्कृताम्+ सर्वदार्शनिकचित्तविनोदिनीम्+ चक्रुः ।
  
	अभेदान्वयबोधः भेदान्वयबोधः+च+इति द्विविधः+अपि बोधः सपरिकरम्+ निरूपितः+ व्युत्पत्तिवादे ।
  नामार्थयोः नामार्थधत्वार्थयोः+च+अभेदान्वयबोधम्+ समभिव्याहाराकांक्षाप्रतिपादनपूर्वकम्+ निरूप्य, 'अभेदान्वयबोधः+च विरूपोपस्थितयोः+एव' इति व्युत्पत्तिम्+ निर्वाह्य, अभेदान्वयविचारः समापितः ।
  ततः प्रातिपदिकार्थस्य प्रत्ययार्थेन निपातार्थेन च सह, धात्वर्थस्य धातूत्तरप्रत्ययार्थेन च सह, भेदान्वयम्+उपक्षिप्य, कार्यकारणभाव--प्रतिबन्ध्यप्रतिबन्धकभावलाघवगौरवविचारमुखेन विभक्त्यर्थसंसर्गक  बोधम्+ निराकृत्य, विभक्त्यर्थप्रकारबोदसमर्थनेन प्रातिपदिकार्थप्रत्ययार्थयोः भेदान्वयबोधम्+ द्रढीचक्रुः ।
  ततः प्रातिपदिकप्रकृतिकानाम्+ प्रथमाविभक्तीनाम्+अर्थस्य, स्रीपत्ययार्थस्य, कतिपयद्धितप्रत्ययार्थस्य च प्रातिपदिकार्थेन भेदान्वयबोधम्+ निरूप्य, अन्ते धातुप्रकृतिकलकारार्थनिरूपणपूर्वकम्+ धात्वर्थलकारार्थयोः भेदान्वयबोधम्+ वर्णयित्वा व्यत्पत्तिवादः समाप्तिम्+ नीतः ।
  ।
  	
	प्रयोगातिप्रसङ्गवारणाय विषयविचारमुखेन तत्तद्वाक्यानाम्+ शाब्दबोधम्+ निष्कर्षयन्ति भट्टाचार्याः ।
  नञूघटितवाक्यस्यार्थपर्यालोचनया+एव प्रायः वाक्यार्थम्+ निर्धारयन्ति ।
  लाघवतर्कावष्टम्भेन+अनुशासनारूढम्+ प्रत्ययानाम्+अर्थम्+ स्वीकृत्य आकाक्षाभास्यसंसर्गविशेषेणान्वयम्+उरीकृत्य प्रयोगातिप्रसङ्गम्+ वारयन्ति ।
  
	तद्यथा -पटम्+ शुक्लीकरोति इत्यत्र शुक्लपदोत्तरच्विप्रत्ययस्य, 'अभूततद्भावे च्विः' इत्यनुशासनात्, पूर्वकालावच्छेदेन स्वस्मिन+अविद्यमानः वर्तमानकालावच्छेदेन विद्यमानः शुक्लत्वधर्मः अर्थः इति भाति ।
  तत्र अभूततद्भावपर्यन्तस्य वाच्यत्वकल्पने गौरवम् ।
  अतः लघुः धर्मः+ एव प्रत्ययार्थः ।
  तत्र प्रकृत्यर्थशुक्लस्य, पूर्वकालावच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहिताधेयताविशेषसंबन्धेन+अन्वयः ।
  तस्य+अनुकूलतया धात्वर्थकृतावन्वयः इति निरूपयन्ति भट्टाचार्याः ।
 शाब्दबोधे च पूर्वम्+ तत्र+अविद्यमानस्य+इदानीम्+ विद्यमानस्य शुक्लत्वधर्मविशेषस्य भानात् प्रयोगातिप्रसङ्दीनाम्+ न+अवकाशः ।
 
	एवम्+ नराणाम्+ क्षत्रियः शूरः इत्यत्र "यतः+च निर्धारणम्"इति सूत्रेण षष्ठी भवति ।
  जात्यादिविशेषणविशिष्ठयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्घर्मावच्छिन्नव्यावृत्तविधेयवत्तया प्रतिपादनम्+ तद्धर्मावच्छिन्नवाचकपदात् षष्ठीसप्तम्यौ भवतः इति सूत्रस्य निष्कृष्टः+अर्थः ।
 अस्मात्+वाक्यात् क्षत्रियान्यनरावृत्तिः नरात्मकक्षत्रियवृत्तिः शौर्यविशेषः+ बोधनीयः विभक्तेः+च न गुरुभूतः+अर्थः+ वक्तव्यः इत्यभिसन्धिना, भट्टाचार्याः, शूरान्वयि भेदप्रतियोगित्वमात्रम्+ विभक्त्यर्थः, तदेकदेशे भेदे प्रकृत्यर्थस्य नरस्य क्षत्रियत्वावच्छिन्नान्यत्वविशिष्टनरत्वव्यापकाधिकरणतानिरूपिताधेयतासंबन्धेन+अन्वयः, भेदप्रतियोगित्वान्वितशूरस्य नरत्वविशिष्टतादात्म्यसंबन्धेन क्षत्रिये अन्वयः, इति निरूपयन्ति ।
  एवम्+च+अत्र विवक्षितार्थबोधः संपन्नः+ भवति, विभक्त्यर्थः+अपि लघुः+इति बोध्यम् ।
 
               मतभेदविमर्शनावसरे तत्त्वनिर्णयोद्देशेन+एव विचारःप्रवर्त्यते, न पुनः कः+चन मतविशेषः स्थापनीयः इत्यभिमानेन ।
  तद्यथा ---द्वितीयार्थविचारोपक्रमे द्वितीयार्थविशेषनिरूपणोपयोगितया धात्वर्थविचारः प्रक्रान्तः ।
  व्यापारमात्रम्+ धात्वर्थः इति प्राचीनमतम्+, फलावच्छिन्नव्यापारः+ धात्वर्थः इति नवीनमतम्+, फलम्+ व्यापारः+च धात्वर्थः इति खण्डशक्तिवादिमतम्+च सुनिरूपितम्+आस्ते ।
  तत्र संभवत्सकलाक्षेपपरिहारवर्णनपूर्वकम्+, प्रचीनपथपरिष्कारम्+ निरूप्य, किम्+अत्र तत्त्वम्+इति विचार्य, नवीनमतस्य युक्तता प्रतिपादिता ।
  तत्रत्यविचारपद्धतिपर्यालोचनायाम्+, केवलम्+ तत्त्वमनिर्णयफलकः+ विचारः इति दृढा बुद्धिः विमृशताम्+उदेति ।
  
	एते प्रायः पाणिनीयानुशसनम्+एव प्रमाणीकुर्वन्ति ।
  क्वचित् शर्ववर्मकृतम्+ कातन्त्रतव्याकरणम्+उद्धरन्ति ।
  चतुर्थीविचारे, "यूपाय दारू इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्ये सूत्रान्तरेण ।
 " इति ग्रन्थे सूत्रान्तरपदेन 'तादर्थ्ये' इति कातन्त्रम्+एव विवक्षितम् ।
  पाणिनिव्याकरणे 'तादर्थ्ये चतुर्थी वाच्या' इति वार्तिकस्य+एव दर्शनात् ।
  
	एवम्+ तृतीयाविचारे, शरदि पुष्प्यन्ति सप्तच्छदाः इति वाक्यार्थविमर्शावसरे, "अतः+ एव तत्र कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरम्+ स्वान्त्र्येण सप्तमी शर्ववर्मणा अनुशिष्टा ।
 " इति ग्रन्थेन कालभावयोःसप्तमी" इति कातन्त्रानुशासनम्+अभिसंहितम्+ भट्टाचार्यैः ।
 
	एवम्+ द्वितीयाविचारे, "धिशीङ्स्थासाम्+ कर्म" इति सूत्रार्थनिरूपणप्रसङ्गे, "तदप्रणीतवताम्+ शर्ववर्मप्रभृतीनाम्+ मुख्यार्थपराणाम्+ स्थाल्याम्+अधिशेते इत्यादिप्रयोगाणाम्+ साधुताया दुर्वात्वात्+च ।
 "इति ग्रन्थे शर्ववर्माणम्+ स्मरन्ति ।
  प्रथमाविचारे, कृदन्तपाकादिपदशक्तिनिरूपणावसरे, कातन्त्रपरिष्टकारम्+ दुर्गसिंहम्+अपि स्मरन्ति, तदुक्तम्+ कातन्त्रपरिशिष्टकृता, कथम्+ स्तोकः पाकः, कृदन्तविशेषणत्वात् ।
 " इति ग्रन्थेन ।
  
	द्वितीयविचारे, कालाध्वदेशानाम्+अकर्मकक्रियायोगे कैः+चित् कर्मप्रत्ययार्थम्+ विभाषया कर्मत्वम्+अनुशिष्यते ।
 "
इति ग्रन्थे भागुरिस्मृतिरुद्धृता लक्ष्यते ।
  पाणिनीयव्याकरणे, अकर्मकधातुभिर्योगे देशः कालः+ भावः+ गन्तव्यः+अध्वा च कर्मसंज्ञकः+ इति वाच्यम् ।
  इति वार्तिके कर्मताविकल्पस्य+अनिरूपनणात्, 
                                कालानामध्वमानानाम्+ क्रियाणाम्+ नीवृताम्+अपि ।
  
		आधारता ध्रौव्यधातोः कर्मता स्यात्+विभाषया॥
इति भागुरिस्मृतिरभिसंहिता+इति प्रतीमः ।
 
	अन्यत्र सर्वत्र पाणिनिव्याकरणानुबन्धीनि+अनुशासनानि प्रमाणीकुर्वन्ति ।
  "क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिः+उत्पद्यते, क्रियाविशेषणानाम्+ कर्मत्वम् इत्यनुशासनेन कर्मत्वातिदेशात् ।
 " इति ग्रन्थे, अनुशासनपदेन सीरदेवकृतपरिभाषावृत्तौ ठक्पादे ज्ञापकसिद्धिपरिभाषात्वेन निरूपितम्+एव व्यवहरन्ति भट्टाचार्याः ।
  स्पष्टीकृतः+च+अयम्+अर्थः अस्माभिः षष्ठे तरङ्गे ।
 
	पाणिनीयानुसारेण+एव गाम्+ दोग्धि पयः इत्यादौ पयसः प्रधनकर्मत्वम्+, गः+अप्रधानकर्मत्वम्+, गोः कर्मसंज्ञा 'अकथितम्+च' इति सूत्रेण, दुहादिसमभिव्याहृतकर्मलकारस्य अप्रधानकर्मत्वार्थकता, इति निरूपयन्ति ।
 
	 एवम्+अनुशासनानुरोधेन+एव विभक्तीनाम्+अर्थम्+ निर्धारयन्ति, न तु प्रयोगदर्शनेन विधिम्+ कल्पयन्ति ।
  तद्यथा---
	"सतिसप्तमीबलात् सामान्यवत्त्वस्य बाह्यकरणकप्रत्यक्षत्वस्य च समानाधिकरण्योपस्थितौ विशिष्टे हेतुत्वान्वयात् तथैव व्युत्पत्तेः ।
  न हि+अयम्+अर्थः+अस्मात्+न+अधिगम्यते ।
 " इति अवयवप्रकरणे मणिग्रन्थः ।
  तत्र, 'सामानाधिकरण्ये सप्तम्या अननुशासनात् कथमेतत्, सतीत्यस्य वा कः+अर्थः?' इति स्वयम्+उद्भावितः अक्षेपः, भावस्य-असधात्वर्थाधारतारूपसत्तायाः सामानाधिकरण्यसंबन्धेन अध्याहृतसत्तारूपे भवे अन्वयप्रदर्शनपूर्वकम्+ 'यस्य च भावेन भावलक्षणम्' इति  सूत्रेण सप्तमीम्+ साधयित्वा सुविशदम्+ परिहृतः भट्टाचार्यैः ।
  व्युत्पत्तिवादे+अपि 'यस्य च भावेन भावलक्षणम्' इति सूत्रार्थविचारे, "गुणान्यत्वे सति सत्तवादित्यादौ सतीत्यनन्तरम्+ सतः इति+अध्याहार्यम् ।
  अन्यथा लक्षणीयक्रियाभावेन+उक्तसूत्राविषयतयासप्तम्यनुपपत्तेः ।
  तत्र च+असधातोः+अर्थ आधारता, गुणान्यत्वाद्याधारतायाः+च सत्ताधारतायाम्+ तद्वन्निष्ठत्वम्+ संबन्धतया भासते इति चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः ।
 " इति प्रतिपादयन्ति ।
 
	अत्र+इदम्+ बोध्यम् ।
  गोषु दुह्यमानासु गतः इत्यत्र दुह्यमानपदोत्तरसप्तमी भावार्थिका ।
  भावः+च दुह्यमानपदबोध्यतावच्छेदकम्+ वर्तमानकालवृत्तित्वम् ।
  अभेदेन गोपदार्थान्वितदुह्यमानपदार्थस्य सप्तम्यर्थे वर्तमानकालवृत्तित्वे, तस्य च धात्वर्थगमने+अन्वयः ।
  तथा च गवाभिन्नानाम्+ वर्तमानदोहनकर्मणाम्+ संबन्धिनि वर्तमानकाले गतः इति+आकारकः तत्र बोधः, भावसप्तम्याम्+ "कालभावयोः सप्तमी" इति कातन्त्रानुशासनम्+ प्रमाणम्+इति च निरूपयन्ति तर्कालकाराः ।
 
	गदाधारभट्टाचार्यास्तु, "यस्य च भावेन भावलक्षणम्" इति पाणिनिसूत्रम्+ सप्तम्याम्+ प्रमाणीकृत्य, वैयाकरसरण्या भावपदस्य क्रियार्थताम्+उपगम्य, गोपदोत्तरसप्तम्याः दोहनक्रियार्थताम्+, जातितद्भिन्नप्रवृत्तिनिमित्तकानाम्+ शब्दानाम्+  मध्ये जातिप्रवृत्तिनिमित्तकस्य विशेष्यवाचित्वम्+इति नियमानुसारेण गोपदस्य विशेष्यबोधकताम्+ दुह्यमानपदार्थाभेदान्वयम्+च+अङ्गीकृत्य, सप्तम्यर्थक्रियायाः समानकालीनत्वसंबन्धेन धात्वर्थगमने+अन्वयेन, दुह्यमानाभिन्नगोदोहनसमानकालीनगमनाश्रयः इति बोधम्+ वर्णयन्ति॥
	दुह्यमानपदस्य गोपदार्थविशेष्यबोधकत्वम्+, तदुत्तरसप्तम्याः भावार्थकत्वम्+च न स्वारसिकम्+इति मन्यमानाः विना+एव दूषणोक्तिम्+ व्युत्पत्तिवादे , "गोषुदुह्यमानासु गतः इत्यादौ "यस्य च भावेन" इति+अनेन गवादिपदात्सप्तमी ।
  तत्समानाधिकरणदुह्यमानादिपदात्+च नीलम्+ घटम्+आनय इत्यादौ नीलादिपदात् द्वितीयावत् विशेषणपदस्य 
विशेष्यपदसमानविभक्तिकत्वनियमात् सप्तमी ।
  विधायकसूत्रे च भावपदम्+ क्रियापरम् ।
 " इति ग्रन्थेन गम्भीरया सरण्या तर्कालंकारमतम्+ कटाक्षयन्ति॥
	एवम्+ ऋतौ स्वदारानुपेयात् इति नियमविधौ, प्रत्यावायहेतुत्वाभावाः+च लिङर्थः ।
  तत्र+अभावे धात्वर्थगमनस्य प्रतियोगितया, सप्तम्यन्तार्थस्य ऋतुकालावच्छेद्यत्वस्य आश्रयतया, लिङर्थप्रत्यवायहेतुत्वस्य+अपि व्युत्पत्तिवैचित्र्यात् आश्रयतया अन्वयः ।
  तथा च ऋतुकालावच्छेद्यस्वदारगमनाभावः प्रत्यवायहेतुः+इति तत्र शाब्दबोधः ।
  पञ्च पञ्चनखा भक्ष्याः इति परिसंख्याविधौ च पञ्चपदस्य शशकादिपञ्च भिन्ने लक्षणा, प्रत्यवायहेतुत्वम्+ लिङर्थः शशकादिपञ्चभिन्नपञ्चनखभक्षणम्+ प्रत्यवायहेतुः+इति वाक्यार्थः इति वर्णयन्ति तर्कालङ्काराः॥
	भट्टाचार्याः+तु, विधिनिमन्त्रण+इति सूत्रात् विधिः लिङर्थः ।
  प्रवर्तकचिकीर्षाहेतुधीविषयः विधिः इत्युक्तत्वात् इष्टसाधनत्वम्+ लिङर्थः ।
  प्रत्यावायस्य+इष्टत्वाभावात् प्रत्यवायहेतुत्वस्य लिङर्थताभ्युपगमः न स्वारसिकः ।
  व्युप्तत्तिवैचित्र्याश्रयणम्+च क्लिष्टम्+इति मन्यमानाः, ऋतौ+उपेयात्+इत्यत्र सप्तम्यन्तार्थान्वितधात्वर्थे  ऋतुकालावच्छिन्नस्वदारगमने लिङा नरकाभावासाधनत्वम्+ बोध्यते ।
  शाब्दानन्तरजातात् ऋतुकालीनगमनाभावे नरकसाधनत्वबोधात् मानसात् नियमनिर्वाहः ।
  पञ्च पञ्चनखान् भुञ्जीत इति परिसंख्याविधौ च पञ्चपदम्+ शशकादिपञ्चभिन्ने, धातुपदम्+ भक्षणाभावे च लाक्षणिकम्  ।
  तत्र च लिङा नरकाभावसाधनत्वम्+ बोध्यते ।
  ततः पञ्चभिन्नपञ्चनखभक्षणे नरकसाधनत्वस्य मानसोःबोधः इति वर्णयन्ति ।
 
	दुःखविशेषाभावारूपस्य नरकाभावस्य इष्टत्वाक्रान्तत्वात् तत्साधनत्वम्+ लिङर्थः इति वर्णनम्+अनुशासनसरति+इति ज्ञेयम् ।
  कर्मणि विहितद्वितीयायाः+ आधेयत्वार्थकत्वम्+, तण्डुलानोदनम्+ पचति इत्यत्र नाशकत्वस्य उत्पादकत्वस्य च द्वितीयार्थत्वम्+, दाने कर्णसमः इत्यत्र अभेदस्य सप्तम्यर्थत्वम्+च अनुशासनानुरोधीति व्युत्पादितम्+अस्माभिः षष्ठे तरङ्गे इति न+इह प्रतन्यते ।
 
	भट्टाचार्याः+च+इमे शाब्दिककृते कर्मकारकविभजने अस्वरसं मन्वानाः प्रकारान्तरेण विभागम्+ कुर्वन्ति ।
  "निर्वर्त्यम्+च विकार्यम्+च प्राप्यम्+च+इति त्रिधा मतम् ।
 " इति हरिकारिका ।
  ग्रामम्+ गच्छति+इत्यादौ ग्रामादिकम्+ प्राप्यम्+ कर्म ।
  काष्ठम्+ भस्म करोति, सुवर्णम्+ कुण्डलम्+ करोति इत्यादौ काष्ठसुवर्णादिकम्+ प्रकृतिकर्म ।
  भस्मकुण्डलादिकम्+ विकृतिकर्म ।
  भस्मादिकम्+ प्रकृतिकर्मवाचकपदस्य समभिव्याहारे विकार्यम्+इति, समभिव्याहाराभावे निर्वर्त्यम्+इति च व्यवह्रियते ।
 
		सती वा+अविद्यमाना वा प्रकृतिः परिणामिनी ।
 
		यस्य न+आश्रीयते तस्य निर्वर्त्यत्वम्+ प्रचक्षते॥ इति हर्युक्तेः ।
 
	एवम्+एव विकार्यम्+ कर्म, निर्वर्त्यम्+, विकार्यम्+इति च प्रधान्येन द्वेधा विभक्तम् ।
  प्रकृतिकर्म च वक्तव्यम्+ पृथक् न+उक्तम् ।
  परन्तु विकार्यपदेन संगृहीतम् ।
 
		यत्+असज्जायते सत्+वा जन्मना यत्प्रकाशते ।
 
		तन्निर्वर्त्यम्+, विकार्यम्+ तु कर्म द्वेधा व्यवस्थितम्॥
		प्रकृत्युच्छेदसंभूतम्+ किञ्चित्काष्ठादि भस्मवत् ।
 
		किञ्चिद्गुणान्तरोत्पत्त्या सुवर्णादि विकारवत्॥
इति कारिकाविवरणावसरे,"यद्यपि विकार्यम्+ द्वेधा, प्रकृतिः विकृतिः+च+इत्येव वक्तुम्+उचितम् ।
  तथापि विकृतिद्वैविध्ये अवगते प्रकृतौ+अपि विकार्यत्वम्+ ज्ञातप्रायम्+ भवति+इत्याशयेन तदनुक्त्वा+एव विकृतिकर्म विभजते--प्रकृत्युच्छेदेति ।
  एतेन क्रियानिर्वाहभावप्रतियोगितावच्छेदकधर्मवत्त्वम्+ प्रकृतिकर्मत्वम्+इति ध्वनितम् ।
 ..........संभूतम्+इति ।
  प्रकृतिनाशप्रयोज्योत्पत्तिमदित्यर्थः ।
  इदम्+च भस्मवत्+इत्यन्वयि ।
  काष्ठादीति पृथक्पदम् ।
  अन्यथा काष्ठसुवर्णादेः  तुरीयतापत्तेः ।
  भस्मवत्+इति ।
  तत्तौल्येन वर्तमानम्+अन्यत्+अपि विकारजातम्+इत्यर्थः ।
  सादृश्यम्+च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेन+एव ।
  एवम्+अग्रे+अपि ।
  तथा च प्रकृतिविकृतिभावापन्नकाष्ठभस्मादि विकार्यम्+इत्यर्थः॥" इति वैयाकरणाः हरिवल्लभट्टाचार्याः+ निरूपयन्ति ।
 
	अत्र पृथक् वक्तव्यस्य प्रकृतिकर्मणः विकार्यपदेन संग्रहणम्+, विकार्यस्य+एव प्रकृतिकर्मासमभिव्याहारे निर्वर्त्यपदेन व्यवह्रियमाणस्य प्राधान्येन विभजनम्+च न स्वारसिकम्+इति मन्वानाः भट्टाचार्याः "कर्म त्रिविधम्+, प्राप्यम्+ प्रकृतिविकृती च  ।
 "इति विभज्य, विकृतिकर्मणः+ एव प्रकृत्यसमभिव्याहारे पारिभाषिकम्+ निर्वर्त्यत्वम्+इति निरूपयन्ति॥  एवम्+, अपादानप्रभेदनिरूपणे वैयाकरणप्रदर्शितरीतिवैलक्षण्यम्+उपलभ्यते व्युत्पत्तिवादे ।
  निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियम्+इति त्रिविधम्+अपादानम्+उक्तम्+ वाक्यपदीये ।
 
	विषयः ----अवधितानिरूपकः  ।
  यत्र अवधितानिरूपकक्रिया उच्चरितशब्देन बोध्या तत्राद्यम्  ।
  यथा अश्वात् पतति इति  ।
  धात्वन्तरार्थाङ्गम्+ स्वार्थम्+ धातुः+आह तदुपात्तविषयम् ।
  यथा वलाहकात् विद्योतते विद्युत् इति ।
  अत्र द्योतनम्+ न सावधिकम्  ।
  द्युतिधातुः+लक्षणया निस्सरणपूर्वकद्योतने वर्तते ।
  निस्सरणस्य विभागात्मकस्य सावधित्वम्+ बोध्यम् ।
  यत्र क्रिया अपेक्षिता तत्र अन्त्यम् ।
  यथा कुतः+ भवान् ?  पाटलीपुत्रात् इति ।
  अगमनक्रियामध्याहृत्यान्वयः इति प्रतिपादितम्+ वैयाकरणैः ॥
	भट्टाचार्याः+तु, उपात्तत्वम्+-अध्याहृतत्त्वम् ।
  वलाहकात् विद्योतते विद्यत् इत्यत्र निस्सृत्य इत्यध्याहृतक्रियावधित्वम्+ वलाहकस्य ।
  माथुराः स्रौघ्नेभ्यःआढ्यतराः इत्यत्र भवन्ति इति क्रियाध्याहारः ।
  आढ्यतरत्वपर्यवसितायाम्+ आढ्यतरभवनक्रियायाम्+ अवधिभूतस्रौघ्नाम्+अपादानता अपेक्षितक्रियापादानता  ।
  यद्यपि उपात्तविषये+अपि क्रियाध्याहारः  ।
  तथापि यत्र अपादानतानिर्वाहार्थम्+एव क्रियाध्याहारः तत्र+उपात्तविषयता, 
यत्र वाक्यपरिसमाप्त्यर्थमध्याहृतक्रियया अपादानतानिर्वाहः तत्रापेक्षितक्रियता+इति  वैलक्षण्यम्+इति निरूपयन्ति॥
	सिध्दान्तकौमुद्याम्+ तु मथुराः पाटलीपुत्रकेभ्यः आढ्यतराः इत्यत्र पञ्चमी "पञ्चमी विभक्ते" इति सूत्रोदाहरणतया प्रतिपादिता+इति ज्ञेयम्॥
	एते च दीधितिकृदुक्तम्+ परसम्+एवतत्वस्य द्वितीयार्थत्वम्+अनुमोदमानाः द्वितीयाविचारे लकारार्थविचारे च प्रसक्ततत्तद्दोषपरिहारपूर्वकम्+ विभिन्नस्य निष्कृष्टशाब्दबोधस्य वर्णनेन शाब्दविचारकुशलताम्+ स्फुटीकुर्वन्ति ।
  नीलः+ घटः इत्यादौ विशेषणविभक्तेः साधुत्वार्थताम्+उपगम्य अभेदसंसर्गकबोधम्+एव रोचयन्ते ।
  राजपुरुषः इत्यादौ प्राचीनाभिमतम्+ राजसंबन्ध्यभिन्नपुरुषबोधम्+एव प्रतिबध्यप्रतिबन्धकभावलाघवादिप्रदर्शनेन समर्थयन्ति ।
  अनभिहिते  कर्तरि  तृतीया इति+अनुशासनविवरणावसरे अनभिधानपदार्थम्+ विमृश्य, प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तृतीया इति निष्कर्षम्+अभिधाय,"यथाश्रुतसूत्रार्थानुरोधेन कर्तरि लकारतृतीयाविभक्त्योः शक्तिवादिभिः वैयाकरणैः+अपि, प्रातिपदिकार्थविशेष्यतया कर्तरि विवक्षिते तृतीया इति+एव सूत्रार्थः+ वाच्यः अन्यथा चैत्रेण पच्यते इत्यादौ कर्तुः+अनभिधानस्य+उक्तक्रमेण कर्तुत्वानभिधानवत् दुर्वचत्वापत्तेः ।
 " इत्युपसंहरन्ति ।
  अयम्+च निष्कर्षः वैयाकरभूषणसारकाशिकायाम्+ प्रदर्शितः+अस्ति॥
	एवम्+, वैयाकरणाः+ अपि भट्टाचार्यप्रदर्शितसरण्या शाब्दबोधनिष्कर्षम्+ कुर्वन्ति ।
  लकारार्थनिर्णये, क्रियानिष्ठम्+ वर्तमानत्वम्+ प्रारब्धापरिसमाप्तत्वम्+इति भूषनणसारोक्तम्+ विमृशन्तः हरिवल्लभभट्टाचार्याः, शब्दप्रयोगाधिकरणत्वोपलक्षिततत्तत्क्षणदिनादिकाले लटः तदादिन्यायेन शक्तिः, तदर्थस्य कालस्य च क्रियायाम्+, क्रियारम्भात्पूर्वम्+ क्रियासमाप्य+उत्तरम्+ च पचति इति प्रयोगवारणाय, स्ववृत्तिप्रागभावप्रतियोगित्व--स्ववृत्तिध्वम्+ साप्रतियोगिप्रकृतिक्रियानुयोगिकत्वाभ्याम्+ विशेषितेन आधेयतासंबन्धेन+अन्वयः इति व्युत्पत्तिवादाभिहिते पर्यावसानम्+ वर्णयन्ति ।
  परन्तु आख्यार्थकृतौ न्यायमते कालान्वयात् संबन्धमध्ये प्रकृतक्रियाकर्तृनिष्ठत्वम्+ प्रवेशितम्+ भट्टाचार्यैः ।
 वैयाकरणनये धात्वर्थक्रियायाम्+ कालान्वयात् प्रकृतक्रियानुयोगिकत्वम्+ प्रवेशितम्+ हरिवल्लभैः+इति बोध्यम् ।
  दिङ्मात्रम्+इह दर्शितम् ।
  
	कालोपनामकहरिराममहोदयाः सुबर्थनिर्णयावसाने मूलानुक्तानि वाक्यानि+उद्धृत्य, स्वीयसिद्धान्तविरोधेन भट्टाचार्यसरण्या तेषाम्+ शाब्दविचारप्रचुरम्+ विस्तृतम्+ सन्दर्भम्+ रचयामासुः॥
	घटः आकाशम्+ न पश्यति ।
  इति वाक्यस्य प्रमाणिकत्वेन लोकाभिमतस्य कथमतपि प्रमाजनकत्वम्+ न युज्यते इति भट्टाचार्यानणाम्+ निरूपणम्+ कस्य वा न विस्मयम्+आदधाति॥
	पदवृत्तिनिरूपणाय शक्तिवादः+ निर्मितः स्वातन्त्र्येण ।
  काण्डत्रयात्मके तस्मिन् प्रथमे काण्डे, मीमांसकमतनिरापूर्वकम्+ शक्तिस्वरूपम्+ निरूप्य तज्ज्ञानस्य कारणता विचारिता ।
  आकाशपुष्पवत्पदादीनाम्+ केषाञ्चित् शब्दानाम्+ अर्थविशेषः+ निर्धारितः द्वितीये ।
  मीमांसकानाम्+अवान्तरमतभेदेन जातिशक्तिवादस्वरूपम्+ तस्य दूषणम्+च विशदीकृतम्+ तृतीये परिशिष्टकाण्डे ।
  पदम्+ गाम्+ वक्ति, गौः उच्यते, इति वाक्यादीनशाब्दबोधनिरूपणेन शक्तिवादस्य+उपक्रमः तेषाम्+ शाब्दविचारकुतूहलिताम्+ व्यनक्ति ।
  सव्यभिचारपकरणे, साध्यसंशयजनककोटिद्वयोपस्थापकेत्यादिकात् मणिवाक्यात् साध्यसंशयजनककोटिद्वयोपस्थितिजनकेत्यादेः दीधित्युक्तार्थस्य लाभप्रकारः शाब्दविचारपद्धत्या निरूपितः+ भट्टाचार्यैः ।
  दीधितव्याख्याने अनुमानखण्डे न कोऽपि भागः+अस्ति, यः शाब्दबोधविचारविरहितः ।
 
	किम्+ बहुना  ।
  स्वातन्त्र्येण निर्मितस्य मुक्तिवादस्य+अवसाने वा शब्दार्थान्वयम्+असाधारणरीत्या निरूपयन्ति ।
  वा शब्दस्य अन्यतरार्थकत्वे, व्रीहिभिः यवैः+वा यजते इत्यत्र यवव्रीह्युभयकरणकयागात्+अदृष्टापत्तिः+अपरिहारर्या ।
  उभयकरणकयागस्य+अपि अन्यतरकणकत्वानपायात् ।
  अतः वापदस्य अभावार्थकताम्+, तृतीयान्तार्थस्य वारद्वयम्+अन्वयम्+च स्वीकृत्य, व्रीहिकरणकत्वाभावविशिष्टे यागे यवकरणकत्वस्य, यवकरणकत्वाभावविशिष्टे यागे व्रीहिकरणत्वस्य च+अन्वयमुपगम्य, शास्रकारैः सामान्यतः+ व्यवह्रियमाणस्य विकल्पस्थले पक्षान्तरप्रतिक्षेपकत्वस्य निर्वाहःरमणीयसरण्या कृतः इति ज्ञेयम् ।
 
	एतावता गदाधरभट्टाचार्याणाम्+ शाब्दनिरूपनणपद्धतिः किञ्चित्+इव चिन्तिता॥
	सर्वदार्शनिकैरादृतस्य व्युत्पत्तिवादस्य, रामरूद्रभट्टाचार्यैः रमणीयव्यख्या तृतीयाविचारोपक्रमपर्यन्ता मुद्रिता लभ्यते  ।
  मिथिलामण्डलमण्डनायमानैः बच्चा-झा इति विश्रुतैः सर्वतन्त्रस्वतन्त्रैः धर्मदत्तसूरिभिः विरचितम्+, न्यायकौस्तुभादिप्रौढग्रन्थोक्तार्थसाधुत्वादिविमर्शकम्+ भाट्टरहस्य-लघुमञ्जूषादिग्रन्थोदीरितदूषणपरिहारेण नैयायिकसिद्धान्तव्यवस्थापकम्+ स्वतन्त्रविचारजटिलम्+ प्रौढपण्डितैकवेद्यतत्त्वर्थम्+ गूढार्थतत्त्वालोकाभिधानम्+ व्याख्यानम्+ चकास्ति ।
  तदनुसारिणी प्रकाशाख्या व्यख्या मैथिलैः जानकीनाथशर्मभिःनिर्मिता ।
  वैयाकरणमूर्धन्यैः जयदेवमिश्रैःकृता जया नाम्नी टीकाऽसंपूर्णास्ते ।
 
	व्युत्पत्तिवादाद्यभागस्य, कृष्णभट्टैःसाहजीपुराभिजनाश्वत्थनारायणशास्रिभिः, अनन्तराचार्यैः देशिकाचर्यैः+च
विरचितानि व्याख्यानानि, कालसीमादिविचारम्+, हेतुतृतीयाविचारम्+, धात्वर्थविचारम्+, पौषपदार्थविचारम्+ च+अधिकृत्य तैः+तैः विद्वत्+विनिर्मितानि क्रोडापत्राणि च विलसन्ति ।
  अन्तिमभागस्य लकारार्थविचारस्य साहजीराजपुराभिजन-सुब्रह्मण्यशास्रिरचितम्+ विवरणाभिधम्+ व्याख्यानम्+ अण्णामलैविश्वविद्यालये मुद्रापितम्+आस्ते ।
  बालबोधाय निर्मिता अतिविस्तृता समग्रभागानाम्+ व्याख्या आदर्शनाम्नी मुद्राप्य प्रकाशिता वर्तते  ।
  परन्तु ततः+ मूलार्थावगतिर्न भवति+इति बहवः+ मन्यते ।
  शक्तिवादस्य कृष्णभट्टीय-माधवीय-हरिनाथीयादर्शादिषु व्याख्यानेषु, हरिनाथीयम्+ शाब्दबोधे व्युत्पन्नानाम्+अपि अतिशयितव्युत्पत्त्याधायकम्+ विराजते॥
	श्रिमहादेव-पुणतामकर महोदयैर्निर्मिताः न्यायकौस्तुभः खण्डचतुष्टयात्मकः ।
  तत्र शब्दखनण्डः शाब्दबोधःपयोगिविचारबहुलः समुल्लसति ।
  तत्र+अभिहितम्+ प्रमेयजातम्+उद्धृतम्+ गूढर्थतत्त्वालोके ।
  सः+ न मुद्रितः प्रत्यक्षखण्डमात्रम्+ मुद्रापितम्+ वर्तते ।
 
	मैथिलाः फणदहवम्+शोद्भवाः न+एकग्रन्थनिर्मातारः गोकुलनाथोपाध्यायाः स्वीयकारिकाभिः संगृहीतम्+अर्थम्+ विशदीकुर्वन्तम्+ पदवाक्यरत्नाकराभिधम्+ शाब्दबोधग्रन्थम्+ रचयामासुः ।
 
	पदस्वरूपम्+, तज्ज्ञानोत्पत्तिप्रकारम्+, पदस्य+अर्थे संकेतस्य+एव+अभिधात्वम्+, संकेतज्ञानस्य कारणत्वम्+च व्युत्पाद्य, सोदाहरणम्+ भेदान्वयमभेदान्वयम्+च प्रदर्श्य, वैयाकरणसंमतः स्फोटवादः+ निरस्तः ।
  ततः प्रथमादीनाम्+ विभक्तीनाम्+अर्थम्+निरूपणपूर्वकम्+ शाब्दबोधम्+उपवर्ण्य, ग्रन्थः+अयम्+ समाप्तिम्+ नीतः ।
  
	ग्रन्थे+अस्मिन् व्युत्पत्तिवाद-शब्दशक्तिप्रकाशिकादिभिरनवगता बहवः+अर्थाः+ विवेचिताः ।
  सुबर्थनिरूपणावसरे शाब्दिकानाम्+ मीमांसकानाम्+ नैयायिकानाम्+च+आशयभेदः सपरिकरम्+ निरूप्यते ।
  स्थालीपुलाकन्यायेन तदुक्तम्+ किञ्चित्+चिन्तयामः ।
  क्रियाविशेषणस्थले वैयाकरणाभिमताम्+ स्तोकादेः कर्मसंज्ञाम्+ सुखम्+आस्ते इति कर्मणि लकारापत्त्या दूषयित्वा, "ततः+अन्यत्र+अपि दृश्यते इति वार्तिकात् क्रियाविशेषणपदात् द्वितीयाविभक्तिम्+एव व्यवस्थापयन्ति ।
  
		प्रायेण क्लीबलिङ्गम्+ यद् धात्वर्थस्य विशेषणम् ।
 
		आनुशासनिकी तत्र द्वितीयाऽन्यत्र दर्शनात्॥
इति तदीया कारिका ।
  इयम्+ रीतिः भाट्टरहस्य+अनुसारिणी ।
  
	चैत्रः चैत्रम्+ गच्छति  इति प्रयोगवारणाय धात्वर्थफलान्वयिनः आधेयत्वस्य+एव , व्यापारान्वयिनः भेदपर्यवसितस्य परसमवेतत्वस्य द्वितीयार्थत्वम्+ नैयायिकावदन्ति ।
  तत्र द्वितीयापत्तौ कर्मसंज्ञा+एव प्रयोजिका ।
  संज्ञाद्वयसमावेशः+ न, "आकडारादेका संज्ञा" इति+अनुशासनात् ।
  परत्वात् कर्तृसंज्ञया बाधात् चैत्रम्+ गच्छति+इति द्वितीयापत्तेः+असंभवात् परसमवेतत्वस्य द्वितीयार्थत्वम्+ न+आवश्यकम्+इति शाब्दिकानाम्+ दूषणम्+ जागर्ति ।
  तस्य परिहारोऽभ्यधायि, भूमिम्+ प्रयाति विहगः+ विजहाति महीरुहम् ।
 
		न तु स्वम्+इति निर्देशे भेदः+ एव निषिध्यते॥ इति  ।
  ।
 
धात्वर्थस्य मुख्यविशेष्यतया भाने प्रमाणतया शाब्दकोपन्यस्तायोः "भावप्रधानमाख्यातम्" इति निरुक्तस्मृतेः नैयायिकसंमतार्थविशेषः,
		भावप्रधानमाख्यातम्+इति निर्वचनस्मृतेः ।
 
		आख्यातार्थेषु भावस्य प्राधान्यम्+अनुशिष्यते ।
  ।
 
इति कारिकया विशिदीकृतः ।
 
		प्रयाति पुरुषस्तस्य पादयोः+अभिवादय ।
 
		इत्यादौ प्रथमान्तार्थः प्राधान्यान्मृश्यते तदा ।
  ।
 
इति कारिकया प्रथमान्तार्थस्य मुख्यविशेष्यतागमकम्+अपि+उक्तम् ।
  भू सत्तायाम्, पचति-पाकम्+ करोति, पचति+इति पाकम्+ करोति+इत्यर्थः इत्यादिवाक्यानाम्+ शाब्दबोधवर्णनम्+इतरापरामृष्टम्+ विजयते ।
  रसनविद्याविदः रसिकाः इति च आलंकारिकान्, दार्शनिकाःइति नैयायिकान्+च व्यवहरन्ति ।
  प्रौढस्य+अस्य पदवाक्यरत्नाकरस्य भावावबोधे, न्याये इव व्याकरणे+अपि व्युत्पत्त्यतिशयः+अपेक्ष्यते ।
 
	गोकुलनाथोपाध्यायानाम्+अन्तेवासिनः मैथिलाः गिरिधरोपाध्यायाः तत्तत्सूत्रवार्तिकार्थनिरूपणपूर्वकम्+ सप्तानाम्+ विभक्तीनाम्+अर्थविशेषनिर्धारकम्+ विभक्त्यर्थनिर्णयाभिधानम्+ बोधग्रन्थम्+ प्रणैषुः ।
  तत्र विभक्त्यर्थम्+ कारकारकभेदेन विभिज्य कारकत्वम्+,विभक्तित्वम्+, प्रत्ययत्वम्+च पक्षान्तरप्रतिक्षेपपुरस्सरम्+ सदसप्रयोजनम्+ परिष्कृत्य, प्रथमादीनाम्+ सप्तानाम्+ विभक्तीनाम्+अर्थाः+ निर्णीताः ।
  आदौ कारकविभक्त्यर्थनिर्णयः ततः कारकेतरविभक्त्यर्थनिर्णयः इति क्रमः समवलम्बितः ।
  
	एते विचारे, पदवाक्यरत्नाकरारूढम्+ विचारम्+ साकल्येन+अनुवदन्ति ।
  "पदवाक्यरत्नाकरे अस्मत्+गुरुचरणाः ।
  इति च तन्मतम्+ निर्दिशन्ति ।
  ततः युक्त्या तन्मतम्+ महीकुर्वन्ति ।
  काशिकावृत्तिमनुसृत्य सर्वणि पाणिनिसूत्राणि वार्तिकानि च+आनुपूर्व्येण विवृतानि ।
  तदुक्तानाम्+  सर्वेषाम्+उदाहरणवाक्यानाम्+ शाब्दबोधः+ वर्णितः ।
  न+अन्यस्मिन् प्रौढे नैयायिकानाम्+ बोधग्रन्थेएतावताम्+  वाक्यानाम्+ बोधवर्णनम्+, अनुशासनार्थवर्णनम्+च लक्ष्यते ।
 
	एतेषाम्+ शाब्दबोधवर्णनसरणिः गदाधरभट्टाचार्यसरणोर्विलक्षणा ।
 क्वचित् "क्वश्चित् " इति भट्टाचार्यान् निर्दिशन्ति ।
  "भीत्रार्थानाम्+ भयहेतुः" इति सूत्रार्थवर्णनप्रस्तावे कण्ठोक्त्या गौडशब्दनिर्देशपूर्वकम्+ व्युत्पत्तिवादग्रन्थम्+अनूद्य दूषयन्ति ।
 
	स्तोकम्+ पचति इत्यत्र स्वगुरुचरणमार्गेणादौ, ततः+अन्यत्र+अपि दृश्यते इति+अनुशासनसिद्धाम्+ द्वितीयाम्+ वर्णयन्ति ।
 
ततः चैत्रम्+ यावच्छीतम्+ भवति, पुरुषाराधनमृते, इत्यादिकम्+ निरुक्तानुशासनोदाहरनणतया प्रतिपाद्य "क्रियाविशेषणानाम्+ कर्मत्वम्+ नपुंसकलिङ्गत्वम्+च इति परिभाषणात् स्तोकम्+ पचति+इत्यादौ द्वितीया ।
  ....न च क्रियाविशेषणस्य कर्मत्वे कर्मलकारापत्त्या स्तोकः पच्यते इति प्रयोगः स्यात्+इति वाच्यम् ।
  यतः अनुशासनेन क्रियाविशेषणवाचिप्रातिपदिकानाम्+ कर्मत्ववाचिद्वितीयाप्रकृतित्वम्+ प्रत्याय्यते ।
 " इति निरूपयन्ति ।
  तद्विचारावसाने च "तस्मात् दर्शितपरिभाषणात् फलव्यापारोभयविशेषणवाचिपदात् द्वितीया+एव साधुः ।
 " इति निर्धारयन्ति ।
 
	दार्शिनिकानाम्+ घटकत्व ,व्यापकत्व,  वाचकत्वादीनाम्+ सप्तम्यर्थतावर्णनम्+ अनुशासनानुरोध्येवेति निर्वहन्ति ।
  गुणान्यत्वे सति सत्त्वादीत्यत्र सति सप्तमीस्थले "यस्य च भावेन भावलक्षणम् "इति सूत्रेण सप्तमीम्+उपपाद्य, सामानाधिकरण्यलाभोविशदीकृतः ।
  परन्तु तत्सूत्रार्थस्य,अन्वयबोधस्य च वर्णनसरणिः भट्टाचार्यसरणेर्विलक्षणा ।
  सूत्रे भावलक्षणम्+इत्यत्र भावः, स्वभावः, स्वरूपम्+इति यावत् ।
  स्वरूपस्य लक्षणम्+---विशिष्टतया ज्ञापनम्+इत्यपि सूत्रार्थः ।
  गुणान्यत्वे सति सत्त्वात्+इत्यत्र गुणान्यत्वसामानाधिकरण्येन विशेषणेन विशिष्टतया सत्तायाः+ ज्ञापनम्+इति सप्तमी साधुः ।
  शत्रन्तासधात्वर्थस्य वर्तमानकालवृत्तिसत्ताविशिष्टस्य तादात्म्येन गुणान्यत्वे, तस्य सप्तम्यर्थे अधिकरणवृत्तित्वे, तस्य च सत्त्वे इति निरूपयन्ति ।
  
	सर्वथा+अपि शाब्दबोधे व्युत्पत्सुभिः व्युत्पन्नैः+च विमर्शनीयः+अयम्+ प्रौढः+ विभक्त्यर्थनिर्णयः॥
	सिद्धान्तमुक्तावलीप्रभाकाराणाम्+ श्रीरायनरसिंहशास्रिणाम्+अन्तेवासिनः श्रीपट्टाभिरामशास्रिणः इतरापरिशीलितार्थविशेषनिरूपणेन शाब्दबोधवर्णनेन च विपश्चिताम्+ बहुमानपात्रभूताः दक्षिणदेशमलम्+अकार्षुः ।
  तैः+विरचितः स्वकृतटीकोपेतः कारिकात्मकः त्रिंशच्छ्लोक्यभिधानः+ बोधग्रन्थः+ विलसति ।
  पाठानावसरे येषाम्+ शब्दानाम्+अर्थविशेषान् वाचा विवरीतुम्+अशक्नुवन्तः+ विद्वांसः अभिनयेन निरूपयन्ति, तेषाम्+, न च वाच्यम्, यदि तदा, ननु, चेत्, इत्याकारकम्+, परन्तु, मध्ये इत्यादीनाम्+अर्थविशेषम्+ निष्कृष्य, तत्तत्पदघटितानि सिद्धान्तमुक्तावलीवाक्यानि+एव प्रायः उदाहरनणानि कृत्वा, सापेक्षपनिरासं व्युत्पत्तिविशेषादिप्रदर्शनपूर्वकम्+ शाब्दबोधवर्णनमकारि तत्र निबन्धे ।
  तत्र+अयाम्+आदिमः श्लोकः---
**********************************************************page 9
       स्वानुभूत्येकशरणाः विषयाः पूर्वपक्षणाम् ।

      उच्यते तत्र तत्र+अर्थाः श्लोकैः+द्वात्रिंशता मया ।
।
 इति ।
।

     'निर्धारशणविभक्त्यर्थः मध्येशब्दार्थः+ इष्यते ।
'  इति+उक्त्वा, गदाधरभट्टायार्यसरणि वैलक्षण्येन, भेदः अभेदः+च निर्धारणविभक्त्यर्थः इति व्यवस्थापितम्+ वर्तते ।
 एतदीयेषु मुक्तावलीव्याख्यानादिग्रन्थेषु शाब्दसरणिः पूर्वान्+अधिगता विद्वज्जनह्रुदयहारिणी च विलसति ।
।

            एतावता न्यायदर्शनानुबन्धिनः बोधग्रन्धः यथामति किञ्चित्+इव चिन्तिताः ।
।

      नव्यमीमांसकाः श्रीखण्डदेवमिश्राः नव्यनैयायिकपद्धतिम्+अनुसृत्य वैयाकरणनैयायिकमतनिरासपूर्वकम्+ स्वमतसिद्धाम्+ शाब्दसरणिम्+ परिष्कृताम्+ चक्रुः भाट्टरहस्य+अभिधनिबन्धस्य रचनेन ।
    
         निबन्धे तस्मिन् शास्त्रप्रमेयस्य धर्मस्य वेदबोधितेष्टसाधनताकत्वम्+ लक्षणम्+ निरूप्य, वेदेन+इष्टसाधनताबोधनप्रकारप्रतिपादनमुखेन नैयायिकमतम्+ लिङर्थम्+ सपरिकरम्+ दूषयित्वा, स्वमतेन च तम्+ निर्धार्य, प्रथमान्तार्थः शाब्दबोधे मुख्यविशेष्यतया भासते इति नैयायिकपक्षम्+ निराकृत्य, आख्यातार्थभावनायाः+ मुख्यविशेष्यत्वम्+ व्यवस्थापितम् ।
 ततः लकारार्थानाम्+ धात्वर्थस्य च भावनायाम्+अन्वयम्+ व्यवस्थाप्य, प्रथमादिसुब्विभक्तीनामर्थचारेण भाट्टरहस्यग्रन्थः समाप्तिम्+ नीतः ।
 लिङर्थसुबर्थादीनाम्+ भावनान्वयव्यसनितया परम्परासंबन्धवगाहिनम्+एव शाब्दबोधम्+ वर्णयन्ति ।
 परम्परासंबन्धः संबन्धत्वेन शाब्दबोधे भासते ।
 संसर्गविशेषलाभः+तु प्रमाणान्तरेण इति प्रतिपादयन्ति ।

                 
                            यजेत स्वर्गकामः इत्यादौ लिङर्थः व्यापारः (प्रवर्तना)प्रवृत्तिप्राक्कालीनतत्तल्लिङादिजन्यखज्ञानप्रयोज्येष्टसाधनत्वानुम्+इतिप्रयोजत्वेन  (तत्त्वेनानुपस्थितेन) संबन्धेन भावनायाम्+अन्वेति ।
 न कलञ्जम्+ भक्षयेत्+इत्यत्र च लिङर्थः खविषयज्ञानविशेषजन्यानुम्+इतिप्रयोज्याभावप्रतियोगित्वसंबन्धेन भावनायाम्+अन्वेति ।
 शाब्दबोधानन्तरकालीकः संसर्गविशेषबोधः प्रमाणान्तराधीनः ।
 अखण्डस्वीकारव्यसनिनः एते प्रत्ययत्वादिकम्+इव कर्मत्वकर्तृत्वकरणत्वादिकम्+ सर्वखण्डम्+अभ्युपगच्छन्ति ।
 परसमवेतक्रियाजन्यफलशालित्वसमनियतमखण्डम्+ कर्मत्वम्+ मन्यन्ते ।
 ग्रामम्+ गच्छति+इत्यादौ द्वितीयार्थसंख्यायाः  सामानधिकरण्येन परम्परासंबन्धेन द्वितीयार्थे कर्मत्वे अन्वयः, न तु साक्षात्संबन्धेन प्रकृत्यर्थे ।
 धात्वर्थः+अपि अनुगतप्रतीतिसिद्धम्+ पाकत्वादिकम्+अखण्डधर्मः+ एव ।
 सुबर्थकर्मत्वादिकम्+ खनिरूपकधात्वर्थकरणकत्वादिपरम्परासंबन्धेन भावनायाम्+एव+अन्वेति, न तु निरूपकतासंबन्धेन  (साक्षात्संबन्धेन) धात्वर्थे ।
 धात्वर्थः कर्मत्वकरणत्वान्यतरसंबन्धेन तत्र+एव+अन्वेति ।
 चैत्रः काष्ठैः स्थाल्याम्+ओदनम्+ पचति इत्यत्र धात्वर्थः तत्तद्विभक्त्यर्थभावनयोः संसर्गेषु घटकतया विशेषणतया च भासते ।
 एतादृशकल्पनायाम्+ मूलम्+ तु प्रातिपदिकार्थप्रकारकान्वयबोधम्+ प्रति सुब्जन्योपस्थितिः कारणम्+, लिङ्गसंख्याव्यतिरिक्तप्रातिपदिकार्थव्यतिरिक्तार्थप्रकारान्वयबोधम्+ प्रति आख्यातजन्यभावनोपस्थितिः कारणम्+इति च कार्यकारणभावकल्पनालाघवम्+एव ।


प्रकृतिप्रत्ययौ सहार्थम्+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन इति वचनात् धात्वर्थविशेष्यतया आख्यातया सिद्धः ।
 
कालादीनाम्+अनेकेषाम्+ आख्यातार्थानाम्+ मध्ये कस्य विशेष्यत्वम्+ कस्य विशेषणत्वम्+इति+अपेक्षायाम्+, भावप्रधानमाख्यातम्,
इति स्मृतिः भावनातिरिक्ताख्यातार्थम्+ प्रति भावनायाः प्राधान्यम्+ नियमयति ।
  क्रियाविशेषणपदात् "ततः+अन्यत्र+अपि दृश्यते" इति+अनुशासनेन द्वितीयामात्रम्, न तु तत्र कर्मसंज्ञा, कर्मणिलकारापत्तेः ।
  कृतिशक्तस्य+अपि आख्यातस्य आनुशासनिकी कर्तरि निरूढलक्षणा, इत्यादिकम्+असाधारणम्+ प्रमेयजातम्+ व्युत्पादयन्ति भाट्टरहस्ये श्रीखण्डदेवमिश्राः॥
अद्वैतशास्रव्यवस्थापनलब्धवर्णानाम्+ श्रीरङ्गोजिभट्टानाम्+ तनूजाः श्राकौण्डभट्टाः, शब्दकौस्तुभे निर्णीतान् वैयाकरणसिद्धान्तान् संक्षेपेण प्रतिपादयन्तिनाम्+ श्रीभट्टोजिदीक्षितविरचिकारिकाणाम्+ व्याख्यानरूपे विस्तृते वैयाकरणभूषणाभिधाने तत्सारसंग्रहात्मके भूषणसाराभिधाने च निबन्धे, नव्यनैयायिकपद्धत्यनुसारिण्या तत्त्वविवेचनशैल्या नैयायिकैः मीमांसकैः+च+उक्तानि दूषणानि दूरीकृत्य वैयाकरणसिद्धान्तान् व्यवस्थापयामासुः ।
  
तद्ग्रन्थोपक्रमे स्थितः+अयम्+ श्लोकः--
पाणिन्यादिमुनीन् प्रणम्य पितरम्+ रङ्गोजिभट्टाभिधम्+,
द्वैतध्वान्तनिवारणादिफलिकाम्+ पुंभाववाग्देवताम् ।
 
ढुण्ढिम्+ गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान्,
सिद्धान्तानुपपत्तिभिः प्रकटये तेषाम्+ वचः+ दूषये॥इति॥
सुप्तिङन्तचयः वाक्यम् ।
  तत्र तिङन्तम्+ प्रधानम् ।
  अतः+ एव धात्वर्थमुख्यविशेष्यकः+ बोधः+ जायते ।
  अतः प्रथमम्,+ धातोः फलव्यापारोभयार्थकताम्,+ तिङः+च+आश्रयपर्यवसितकर्तृकर्मार्थकताम्+, धात्वर्थे व्यापारे तिङर्थस्य विशेषणतयान्वयम्+, दशानाम्+ लकाराणार्थम्+च निर्णीय तिङन्तनिरूपणम् समापितम् ।
  ततः सुबर्थान्, सुप्प्रकृतिनाम्नः+अर्थम्,+ नामसमुदायात्मकसमासस्य एकार्थीभावम्+ च निर्णीय, शक्तिस्वरूपम्+ निरणायि ।
  ततः नञर्थम्,+ प्रादीनाम्+इव चादीनाम्+अपि द्योतकताम्+ , क्त्वादिप्रत्ययार्थम्+च निर्णीय शास्रसिद्धः स्फोटः+ निरूपितः ।
  वर्णस्फोटादीनष्टविधान् स्फोटान् विशदीकृत्यान्ते अखण्डवाक्यजातिस्फोटम्+ ब्रह्मरूपिणम्+उक्त्वा, तन्नमस्काररूपमङ्गलेन समीचीनया रीत्या निबन्धम्+उपसमाहार्षुः॥

अथ वैयाकरणानाम्+ नैयायिकानाम्+च बोधानुबन्धिनः सिद्धान्तभेदाः प्रदर्श्यन्ते ।
 
१. धात्वर्थमुख्यविशेष्यकः शाब्दबोधः ।
 
२.सकर्मकाणाम्+इव+अकर्मकाणाम्+अपि धातूनाम्+ फलव्यापारोभयार्थता ।
 
३.कर्तृकर्मादयः+ धर्मिणः प्रत्ययवाच्याः ।
 
४.लडाद्यर्थकालः धात्वर्थभावनान्वयी ।
 
५.समासे एकार्थीभावः ।
 
६.बोधकत्वम्+ शक्तिः न सङ्केतः ।
 
७.अपभ्रंशाः+ वाचकाः ।
 
८.लक्षणाख्यम्+ वृत्त्यन्तरम्+ नास्ति ।
 
९प्रादीनाम्+ च+आदीनाम्+च वैषम्यम्+ नास्ति ।
 
१०.वाक्यार्थबोधकः स्फोटः ।
 
इत्येते वैकारणसिद्धान्ताः ।
 
१. प्रायः प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः ।
 
२.सकर्मकाणाम्+एव धातूनाम्+ फलव्यापारोभयार्थकता, नाकर्मकधातूनाम् ।
 
३.कर्तृत्वकर्मत्वादिः धर्मः+ एव प्रत्ययवाच्यः, न धर्मी ।
 
४.आख्यातार्थकालः आख्यातार्थकृत्यन्वयी, यत्र+आख्यातेन कृतेः+न बोधः तत्र जानाति, नश्यति इत्यादौ  धात्वर्थान्वयी ।
 
५.समासे वाक्यवत् व्यपेक्षा+एव, न+एकार्थीभावः ।
 
६.ईश्वरसंकेतः शक्तिः ।
 
७अपभ्रंशा न वाचकाः, शक्तिभ्रमात् तेभ्यः शाब्दबोधः ।
 
८.लक्षणा नाम वृत्त्यन्तरम् ।
 
९.प्रादयः+ द्योतकाः, चादयः+ वाचकाः ।
 
१०.स्फोटः न प्रमाणसिद्धः ।
 
 सिद्धान्ताः ।
 
नव्यवैयाकरणसिद्धान्तानपेक्ष्य पाचीनवैयाकरणसिद्धान्ताः नैयायिकसिद्धान्तसंनिकृष्टा वर्तन्ते ।
  तथाहि---
१. धातोः फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च शक्तिद्वयम्+ स्वीकृर्वन्ति नव्यवैयाकरणाः ।
  प्राचीनाः+तु फलम्+ व्यापारः+च धात्वर्थः इति नैयायिकसंमतम्+ खण्डशक्तिपक्षम्+ रोचयन्ते ।
  परन्तु फलव्यापारयोः सामानाधिकरण्ये धातः+अकर्मकत्वम्+, वैधिकरण्ये तु सकर्मकत्वम्+इति वैयाकरणनयः ।
  अकर्मकधातोः केवलव्यापारार्थकत्वम्+, फलार्थकत्वम्+अपि ।
  सकर्मकधातोः+एव फलव्यापारोभयार्थकत्वम्+इति न्यायनयः ।
 
२.  क्रियाजन्यफलाश्रयत्वात् कर्मत्वम्+इति व्यवहारदर्शनात् स्वस्य स्वप्रयोज्यत्वासंभवात् क्रियाजन्यफलाश्रयत्वातिरिक्तम्+ कर्मत्वमखण्डः+ धर्मः इति नवीनाः ।
  नैयायिकमतवत् क्रियाजन्यफलाश्रयत्वम्+ सखण्डम्+एव कर्मत्वम् ।
  निरुक्तव्यवहारे कर्मत्वपदम्+ कर्मसंज्ञापरम्+इति प्राचीनाः+ वदन्ति ।
 
३. द्वितीयार्थः कर्म ।
  तत्र क्रियायाः फलस्य च धातुतः, जन्यत्वस्य आकांक्षया च लाभात् अनन्यलभ्यः आश्रयः इति फलितम् ।
  शक्तिपक्षे आश्रयत्वम्+अर्थः इति प्राचीनानाम्+ निरूपणम्+, कर्मत्वार्थकद्वितीयायाः आधेयत्ववाचितावादिनैयायिकपद्धतिम्+अध्यास्ते ।
 
४. जातिः, द्रव्यम्+, संख्या, लिङ्गम्+, कारकम्+इति पञ्चकस्य नामार्थतापक्षम्+ परमसिद्धान्ततया आद्रियन्ते नव्याः ।
 
प्रत्ययवाच्यतापक्षम्+ रोचयन्ते प्राचीनाःभूषणसारकाराः"प्रत्ययस्य+एव वाचकताया युक्तत्वात् " इति ग्रन्थेन ।
 
५. लिङर्थः प्रेरणा ।
  तेनेष्टसाधनत्वमनुमाय पुरुषः प्रवर्तते इति नव्याः ।
  प्राचीनाः+तु नैयायिकवत् इष्टसाधनत्वम्+ लिङर्थः इति प्रतिपादयन्ति ।
  परन्तु नैयायिकसंमतम्+ बलवत्+अनिष्टाननुबन्धित्वम्+ कृतिसाध्यत्वम्+च न लिङर्थः शाब्दिकमते नव्यनैयायिकाः केचन इष्टसाधनतामात्रस्य लिङर्थताम्+ स्वीकुर्वन्ति ।
 
६. आरोपितत्वम्+ नञा द्योत्यते ।
  चैत्रः+ न पचति इति वाक्यात् आरोपितः चैत्रकर्तृकः पाकः इति बोधः इति नव्याः ।
 प्राचीनाः+तु आरोपितत्वस्य नञ्  द्योत्यातापक्षम्+उपन्यस्य, 'निवृत्तपदार्थकः+ नञ्' ।
  इति भाष्यप्रामाण्यात् नैयायिकाभिमतमम्+ नञः अभावार्थकत्वम्+ सिद्धान्तपक्षतया निरूपणयन्ति ।
 
                            अभावः+ वा तदर्थः+अस्तु भाष्यस्य हि तदाशयात् ।
 
                            विशेषणम्+ विशेष्यः+ वा न्यायतः+तुअवधार्यताम्ष॥
इति कारिका ।
  वैयाकरसिद्धान्तानाम्+ व्यवस्थापकः भूषणग्रन्थः+अयम्+ सर्वथा विदुषाम्+ हृदयहारी विजयते ।
 
                             हरिवल्लभभट्टाचार्याः, शाब्दविचारोपयोगिनिखिलतत्त्वप्रतिफतलनवता दर्पणेन व्याख्यानेनालम्+चक्रुर्भूषणसारम् ।
 दर्पणकाराः+च+इमे न्यायव्याकरणयोः पारदृश्वानः ।
  मूलवाक्यावतरणम्+, तदर्थाविष्करणम्+, तदुपरिप्रसक्ताक्षेपसमाधाननिरूपणम्+च+एतेषाम्+ गदाधरभट्टाचार्यसरणिम्+अनुसरति ।
  व्युत्पत्तिवादादिनव्यनैयायिकप्रबन्धेषु अकृतश्रमाणाम्+ न सुलभावगाहम्+इदम्+ दर्पणम् ।
  एकैकस्मिन्+अपि प्रकरणे वैयाकरणसिद्धान्तम्+ संनिष्कर्षम्+ सप्रमाणम्+ निरूप्य,अन्ते नैयायिकानामाशयविशेषम्+ निरूपयन्ति ।
  न कस्य+अपि ग्रन्थकर्तृः+नामोल्लिखिन्ति ।
  गदाधरभट्टाचार्यादर्वाचीनपण्डितरचितग्रन्थेषूक्तम्+अपि न्यायसिद्धान्तिम्+ प्रतिपादयन्ति ।
 
नैयायिकमतनिरूपणावसरे, घाटादीनाम्+ जानातिकर्मत्वम्+ गौणम्+इति शिरोमण्युदीरितम्+अनभिधाय, विषयत्वम्+ ज्ञानम्+च धात्वर्थः+ इति+अभ्युपगम्य धात्वर्थतावच्छेदकविषयतारूपफलाश्रयत्वात् मुख्यम्+एव घटादीनाम्+ जानातिकर्मत्वम्+इति पदवाक्यरत्नाकरोक्तम्+ निरूपयन्ति ।
 
                                         समासे एकार्थीभावम्+ व्यवस्थाप्य, अन्ते एकार्थीभावानङ्गीकारे मीमांससकानामधिकरणत्रयस्यासांगत्यम्+ भवति इति निरूप्य, "तस्मात् समासशाक्तिपक्षः जैमिनीयैः+अवश्याभ्युपेयः इति+आस्ताम्+ विस्तरः" ।
  इति+उपसंहृतम्+ निरूपयन्ति ।
 
                                तत्र "जैमिनीयैः+इति वदता नैयायिकमतस्य सयुक्तिकत्वम्+  ध्वन्यते ।
" इति व्याचक्षाणाः दर्पणकाराः न्यायमते+अभिनिवेशम्+ प्रकटयन्ति ।
 
                                परन्तु, शक्तिनिर्णये, "अत्र वदन्ति ।
 "  इत्यादिना ग्रन्थेन मूलोक्त बोधकत्वस्य, नैयायिकोक्तायाः ईश्वरोच्छायाः+च शक्तित्वम्+ निराकृत्य, वाच्यवाचकभावव्यवहारनियामकः संबन्धः पदार्थान्तरम्+इति व्यवस्थापयन्ति ।
  तत्र प्रघट्टके, परिष्कारविशेषाश्रयणेन गङ्गापदस्य न तीरवाचकत्वम्+इति नैयायिकोक्तिः शिष्यप्रतारणमत्रम् इत्युक्तम्+ बोध्यम् ।
  
                                एवम्+ सुबर्थनिर्णये, यूपाय दारु इत्यत्र चतुर्थ्यम्+ व्युत्पत्तिवादोक्तम्+अनूद्य, तत्+न मनः+अमम्, तादर्थ्योक्तरूपत्वे हरिम्+ भजति+इत्यत्र चतुर्थ्यनिपपत्तेः ।
  न हि भजनस्य मक्तीच्छाधीनेच्छाविषयव्यापारवत्ता ।
 नापि मुक्तेः+  संप्रदानता कर्मजन्यफलभागितयानुद्देश्यत्वात् ।
  तस्मात् तदिच्छाधीनेच्छाविषयत्वम्+एव तादर्थ्यम् ।
  स्वर्गाय पुण्यम्+इत्यादयः+तु इष्यन्त एव ।
  वार्तिकम्+ दृष्ट्वा सूत्रकृतः+अप्रवृत्तेः न तुमर्थात्+इति सूत्रानुपपत्तिः+अपि ।
  इति सन्दर्भेण दूषयन्ति ।
 
                                व्युत्पत्तिवादे, "तादर्थ्यार्थे सूत्रान्तरेण" इत्यत्र "तादर्थ्ये" इति कातन्त्रसूत्रम्+, तुमर्थात्+इति सूत्रेत्यत्र "तुमर्थात्+च भाववाचिनः" इति कातन्त्रसूत्रम्+च+अभिसंहितम्+ भट्टाचार्यैः+इति व्युत्पादितम्+अस्माभिः षष्ठेतरङ्गे ।
  अतः 'वर्तिकम्+ दृष्ट्वा' इत्यादिवचनस्य न+अवसरः ।
  मुक्तये हरिम्+ भजति+इत्यत्र भट्टाचार्योक्तस्य तादर्थ्यस्य संभवे+अपि मुक्तिम्+ प्राप्तुम्+इत्यर्थे 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति सूत्रेण चतुर्थीसंभवति+इति चिन्तनीयम्॥
                              शाब्दविचारकैः पण्डितैरवश्यम्+ परिशीलनीयः+अयम्+ प्रौढः+ दर्पणग्रन्थः इत्यविवादम् ।
 
                            नैयायिकाग्रेसरैः वैयाकरणैः कालोपनामकहरिराममहोदयैः विरचिताः+ काशिकाभिधाना भूषणसारटीकाः+ते ।
  तत्र+अपि अतिसमीचीनया पद्धत्या मूलार्थः+ विशदीकृतः ।
  सुबर्थनिर्णयावसाने, शाब्दिकमर्यादया बहूनाम्+ वाक्यानाम्+ प्रमाणिकतत्तद्ग्रन्थानुरोधेन नव्यनैयायिकसरण्या शाब्दबोधवर्णनगर्भितः स्वतन्त्रः विस्तृतः+ विचारः, तेषाम्+ न्यायव्याकरणयोः निरतिशयम्+ पाण्डित्यम्+अभिव्यनक्ति ।
 परन्तु हरिवल्लभवत् न+एते नैयायिकपक्षपातिनः इति बोध्यम्॥                       
                              सर्वतन्त्रार्थतत्वज्ञाः सर्वत्र शास्त्रे निबन्धप्रणेतारः वैयाकरणनागेशभट्टाः महाभाष्यम्+ मुख्यम्+ प्रमाणम्+ स्वीकृर्वन्तः वैयाकरणसिद्धान्तानाम्+ पेटिकाम्+इव विस्तृताम्+ लघुमञ्जूषाम्+ निबबन्धुः ।
 'अन्यत्र विस्तरः' इति मञ्जूषाग्रन्थे व्याख्यातृणाम्+ गुरुमञ्जूषायाम्+इति वचनात् गुरुमञ्जूषापि निर्मिता+इति अवगच्छामः ।
  परन्तु सा न+उपलभ्यते ।
 
                                शक्तिलक्षणाव्यञ्जानानाम्+ वृत्तीनाम्+ स्वरूपस्य, पदवाच्यस्य बौद्धार्थस्य, वाचकस्य स्फोटस्य च निरूपणेन वाच्यवाचकशक्तिनिर्णयम्+ परिसमाप्य, वाक्यार्थबोधःपयोगिनामाकांक्षायोग्यतासत्तितात्पर्याणाम्+ विचारः प्रवर्तितः ।
 
ततः निखिलशब्दमूलस्य धातोः+अर्थः, निपातार्थः+च निर्णीतः ।
  ततः तिङर्थम्+ सनाद्यर्थम्+, कृदर्थम्+च निर्णीय धातु+अनुबन्धी विचारः समाप्तिम्+ नीतः ।
  ततः प्रातिपदिकस्य, तत्प्रकृतिक सुब्विभक्तीनाम्+चर्थम्+ विचार्य, सुबन्तप्रकृतिकसमासादिवृत्तीनामर्थनिरूपणेन मञ्जूषाग्रन्थम्+उपसमाहार्षुः ।
 
                       महर्षिपतञ्जलिभक्ताः+च+एते स्वेन निरूपिते सर्वस्मिन्+अपि+अर्थे महाभाष्यम्+ प्रमाणीकुर्वन्ति ।
  तदनु हरिविरचितम्+ वाक्यपदीयम्+, कैयटग्रन्थम्+च+उद्धरन्ति ।
  बहुषु स्थलेषु आयुर्वेदीयपतञ्जलिग्रन्थम्+अपि  चरके पतञ्जलिः इति प्रमाणतया+उपन्यस्यन्ति ।
  अद्वैततत्वविचारे+अपि पतञ्जलिबहुमानात् शेषकृतपरमार्थसारात्+उद्धृताः कारिकाः व्याचक्षते ।
  महाभाष्यविरोधेन+अस्रेण सर्वान् पक्षान् निराकुर्वन्ति ।
  वैयाकणभूषणोदितानाम्+ सिद्घान्तानाम्+ नीराकरणे महान्+अभिनिवेशः+तेषाम्+ लक्ष्यते ।
 
                                               नञर्थवादे , निवृत्तपदार्थकः+ नञ् इति भाष्यस्य भूषनणाभिहितार्थनिराकरणावसरे दीक्षितादीनाम्+ भ्रान्तत्वम्+  भाष्यार्थानभिज्ञत्वम्+च वदन्ति, " यत्+तु निवृत्तेतिभावे क्तः , निवृत्तम्+ अभावः पदर्थः+ यस्य+इति एतद्भाष्यार्थः इति ।
  तत् भ्रान्त्या+एव+इति स्पष्टम्+ भाष्यविदाम् ।
 " इति ग्रन्थेन ।
 
                                          वाक्यपदीय कारिकाणाम्+ भूषणाभिमतात्+अर्थदन्यस्मिन्नर्थे तात्पर्यम्+ वर्णयन्ति ।
  दिङ्मात्रम्+उदाह्रियते ।
 
                         इन्द्रियाणाम्+ स्वविषयेषु+अनादिर्योग्यता यथा  ।
 
                         अनादिः+अर्थैःशब्दानाम्+ संबन्धः+ योग्यता तथा॥
इति कारिका, शब्दे अनादिभूतस्य बोधकत्वस्य शक्तित्वम्+ बोधयति+इति प्राचीनाः, बोधजनकतावच्छेदकीभूतवाच्यवाचकभावख्यातिरिक्तसंबन्धपरेयम्+इति मञ्जूषाकारः+च निरूपयन्ति ।
 
संबन्धिशब्दे संबन्धः+ योग्यताम्+ प्रति योग्यता  ।
 
समयाद्योग्यतासंविन्मातापित्रादियोग्यवत्॥
इति कारिकाम्+, इदम्+अत्र योग्यम्+इति व्यवहारे योग्यता विषयः ।
  अतः समयात् तद्व्यवहारात् योग्यतायाः बोधकतारूपशक्तेः संवित् ज्ञानम्+ भवति+इति प्राचीनाः+ व्याचक्षते ।
  अयम्+एतत्संबन्धीतिव्यवहारे योग्यताम्+ प्रति बोधजनकतावच्छेदकधर्मवत्त्वरूपयोग्यताव्यवहारनिरूपितः यः तादात्म्यलक्षणः संबन्धः सः+ एव योग्यता  परपर्यायः विषयः ।
  स च+अनादिः वृद्धव्यवहारापरपर्यायास्मदादिसमयात् निश्चीयते, न तु बोधकत्वम्+एव शक्तिः, एतद्बोधजनने+अयम्+ योग्यः इति व्यवहारात्+इति विवृण्वन्ति मञ्जूषाकृतः ।
  एवम्+अन्यत्र+अपि बोध्यम् ।
 
                                    भावप्रधानम्+आख्यातम् इत्यत्र आख्यातापदम्+ धातुम्+अभिधत्ते, आख्यायते सर्वप्रधानीभूतः+अर्थः अनेन+इति व्युत्पत्तेः+इति प्राचीनाः ।
  तिङन्तम्+एव+आख्यातपदेन विवक्षितम्+इति मञ्जूषाकाराः ।
 
एते च+अभिनवाम्+ सरणिम्+आश्रयन्ते ।
  तथाहि........
१. इच्छतेः इच्छानुकूलज्ञानम्+, नशधातोः अदर्शनानुकूलव्यापारः, पतेः विभागपूर्वकसंयोगः+च+अर्थः इत्यादिकम्+ वर्णयन्ति ।
 
२. बाधज्ञानम्+ न कुत्रापि ज्ञाने प्रतिबन्धकम् ।
  तत्काले+अपि सत्याम्+ सामग्र्याम्+ जायते एव ज्ञानम् ।
  तत्र स्वस्वसामग्रीवशात् द्वयोः+अपि ज्ञानयोः जातयोः, यत्र ज्ञाने सदोषसामग्रीजन्यत्वग्रहः तत्र+अप्रामाण्यग्रहः+ जायते इत्येव मर्यादा ज्यायसी+इति व्युत्पादयन्ति ।
 
३.  आशुसञ्चारदलातचक्रम्+ प्रत्यक्षेण दृश्यते, अनुमानात्+गम्यते न+एतत्+अस्ति+इति ।
  इति महाभाष्यप्रामाण्यात् बाधज्ञानकाले+अपि अनुम्+इतिम्+ स्वीकुर्वन्ति ।
 
४.  नीलम्+उत्पलम्+इत्यादौ सर्वदर्शनसिद्धः अभेदः न संसर्गः संभवति द्विनिष्ठत्वाभावात् ।
  अपितु , यथा रूपघटयोः समवायाधीनः विशेषणविशेष्यभावः न तथा नीलोत्पलयोः+इति संबन्धान्तरानवच्छिन्नविशेषणविशेष्यभावसमभेदस्थाने+अभिषिम्+चन्ति ।
           
५.तार्किकादिभिः+अभिधीयमानम्+,एकविधज्ञानम्+  प्रति  अन्यादृशज्ञानसामग्र्याः प्रतिबन्धकत्वम्+ नैव संभवति ।
  विभिन्नज्ञानद्वयघटितसामग्रीद्वयसमावेशे सति, तद्दशायाम्+एकविधज्ञानस्य+एव जननात् प्रबलायाः तत्सामग्र्याः प्रतिबन्धकत्वकल्पनेन+अन्यादृशज्ञानम्+ वारणीयम्+ स्यात् ।
  ज्ञानानाम्+ यौगपद्यविरहेण तद्धटितसामग्रीद्वयस्य समावेशः+ एव न संभवति ।
  अतः तार्किकाणाम्+ तथा प्रतिबन्धकत्व कथनम्+असंगतम्+एव  ।
  एवम्+ , एतादृशप्रतिबन्धकताज्ञानस्य+अनुपयुक्तत्वात् , शाब्दस्य+अधिकविषयत्वाभ्युपगमे, भिन्नविषयकप्रत्यक्षे शाब्दसामग्रीप्रतिबन्धकताकल्पनालाघवोपन्यासःकाकदन्तपरीक्षावन्निरर्थकः इति  घोषयन्ति ।
 
६.  यजेत स्वर्गकामः इति वाक्यजन्यशाब्दबोधानन्तरम्+ स्वर्गम्+अनुभावमि+इति प्रत्ययाभावात् शाब्दबोधस्य न+अनुभरूपता ।
  शाब्दत्वम्+ ज्ञानत्वव्याप्यधर्मः इति+उल्लिखन्ति ।
 
७. प्राचीनमार्गविलक्षणमार्गेण स्फोटम्+ प्रतिपादयन्ति ।
 
                            अपि च, स्वसिद्धान्तस्य नव्यनैयायिकैरनङ्गीकृतत्वे+अपि न्यायसूत्र  तद्भाष्यवार्तिकादिप्राचीनन्यायग्रन्थरूढम्+अस्ति+इति प्रदिपादने महानभिनिवेशः+तेषाम्+ लक्ष्यते ।
  तथाहि.....
१." ते विभक्त्यान्ताः पदम् " इति न्यायसूत्रे वर्णनाम्+एव पदत्वोक्त्या स्फोटः++ नास्ति+इति प्रतिपादितम्+ न्यायवार्तिकात्पर्यटीकायाम् ।
  अथापि वाक्यस्फोटस्य वाक्यार्थबोधकतायाम्+ , न्यायभाष्यवचनम्+एव प्रमाणतया ग्रन्थोपक्रमे निरूपयन्ति ।
  " तत्र वाक्यस्फोटः+ मुख्यः  ।
  लोके तस्य+एव+अर्थबोधकत्वात्, तेन+एव+अर्थसमाप्तेः+च ।
  तदुक्तम्+ न्यायभाष्यकृता   पदसमूहः+ वाक्यम्+अर्थपरिसमाप्तौ इति ।
  " इति लघुमञ्जूषाग्रन्थः ।
 
२. असत्कार्यवादव्यवस्थापनावसरे किञ्चिच्छङ्कोत्तरदानाय प्रकृत्तम्+ बुद्धि सिद्धम्+ तु तदसत् इति न्यायसूत्रम्+ स्वभिमतबौद्धार्थे प्रमाणतया योजयन्ति ।
 
३. नव्यनैयायिकानभिमतम्+अपि अपभ्रंशानाम्+ वाचकत्वम्+ न्यायसूत्रभाष्यकारयः+अभिमतम्+एव ।
  आप्तोपदेशः शब्दः इति न्यायसूत्रे प्रमाणशब्दसामान्यम्+ लक्षितम् ।
  तत्र आप्तत्वम्+  ऋष्यार्यम्लेच्छानाम्+ समानम्+इति भाष्ये निरूपितम् ।
  म्लेच्छः अपभ्रंशवक्ता  ।
 "सामयिकत्वादर्थसंप्रत्ययस्य" इति सूत्रे प्रमाणतया लक्षितशब्दसामान्यजन्यप्रत्ययस्य तुल्यम्+एव सामयिकत्वम्+ प्रतिपादितम्+इति अपभ्रंशानाम्+ वाचकत्वम्+ सूत्रभाष्याभिमतम्+इति निरूपयन्ति ।
 
४. तिङर्थस्य कारकस्य धात्वर्थे विशेषणत्वम्+इति पक्षे साधकतया अपार्थकनिग्रहस्थानलक्षणसूत्रभाष्ये स्थितम्+ क्रियाकालयोगाभिधायि आख्यातम्+ धात्वर्थमात्रम्+ च कालाभिधानविशिष्टम् ।
   इति वाक्यम्+उपन्यस्य, शाब्दबोधे प्रथमान्तर्थस्य मुख्यविशेष्यत्वम्+इति नव्यानाम्+ कल्पना कुकल्पना+इति वदन्ति, प्रथमान्तविशेष्यकः+ बोधः
इति ग्रन्थेन  ।
  एवम्+एव मीमांसाधिकरणानि स्वसिद्धान्तानुसारेण योजयन्ति ।
 
                                         स्फोटनिरूपणप्रसङ्गेन वेदान्तिनाम्+ मते काम्+चनाभिनवाम्+ सरणिम्+ कल्पयन्ति ।
  भ्रमस्थले अनिर्वचनीयपदार्थः न+उत्पद्यते ।
  अनिर्वचनीयम्+इत्यस्य सदसद्विलक्षणत्वम्+ न+अर्थः ।
    सांख्यसूत्रोक्तरीत्या आरोपितम्+ सत्त्वम्+असत्त्वम्+च+इति+उभयवदिर्थः ।
  मिथ्याज्ञानम्+एव अविद्या स्थूला ।
  तत्संस्कारः सूक्ष्माविद्या ।
  संस्कारसमुदायातिरिक्ता वासनाश्रयीभूता दण्डायमाना अविद्या नास्ति इति+एवम्+ , व्याससूत्राणि शांकरभाष्यवाक्यानि परमार्थसारकारिकाः+च प्रमाणीकृत्य निरूपयन्ति ।
 
सांख्यमतानुसारेण यागीयहिंसायाः अधर्मत्वम्+ महताभिनिवेशेन स्थापयन्ति ।
 वत्समालभेत इत्यत्र+इव पशुम्+आलभेत इत्यत्र+अपि आलम्भनम्+ स्पर्श एव ।
  ततः+च यागीयहिंसा न विहिता  अपि तु आर्थी इति वदन्ति ।
 
                                        मीमांसावार्तिकसरणिवैलक्षण्येन, अपत्नीकस्य नैष्ठिकस्य+अपि भीष्मस्य अग्निहोत्राधिकारम्+ बहवः+च ब्राह्मणप्रमाणोन्यासेन दर्शयन्ति ।
  मासम्+अधीते इति वाक्यार्थरूपणे व्युत्पत्तिवादोक्तस्य सारर्थम्+ वर्णयन्ति ।
 
ग्रन्थावसाने,
              दृढः+तर्के+अस्य न+अभ्यासः+ इति चिन्त्यम्+ न पण्डितैः ।
 
              दृषदः+अपि हि संतीर्णाः पयोधौ रामयोगतः॥                                     
इति श्लोकेन , रामरामभट्टचार्यादधीतम्+ न्यायशास्रम्+ मया ,न मम तर्क दृढः+अभ्यासः इति पण्डितैः+न मन्तव्यम्+इति+अभिधानात्, सर्वतन्त्रेषु अप्रतिहतमतीनाम्+ नूतनसरणि प्रदर्शकानाम्+एषाम्+ मेधाविशेषमसहमानैः मत्सरिपण्डितैरभियोगः आसीत्+इति गम्यते ।
 दृश्यते च+ईदृशः+ वृत्तान्तः चिरात्  मेधाविनाम्+ विषये ।
 
                                         सर्वथा शाब्दबोधःपयोगिबहुप्रमेयव्युत्पादकः प्रौढः+ लघुमञ्जूषाग्रन्थः पण्डितरूपैरास्वादनीयः इति ध्येयम् ।
 
                                             मञ्जूषा कुञ्चिका कला इति व्याख्याद्वयेन भूषिता ।
  आद्या अपरिपूर्णा द्वितीया पूर्णा पायुगुण्डे वैद्यनाथभट्टनिर्मिता ।
  कलाकाराः तिङर्थनरूपणावसरे स्वयम्+ खण्डनयुक्तिभिः भेदप्रपञ्चस्य मायिकत्वम्+ विस्तरेण निरूप्य, अद्वैततत्त्वम्+ निरूपयन्ति ।
  परन्तु भूषणसारस्य व्याख्याद्वयम्+इव न+इदम्+ व्याख्यानद्वयम्+उत्कर्षपदवीम्+आरोहति ।
 
भूषणसारव्याख्यायाम्+ काशिकायाम्+ , शाब्दिकरत्नाकरः, तार्किकरत्नाकरः, तर्करत्नाकरः, कारकवादः इति+एते बोधग्रन्थाः+ उद्धृताः ।
  परन्तु एते न मुद्रिताः समुपलभ्यन्ते ।
  मथुरानाथीयात्  आख्यातवाददीधितिव्याख्यानात्  तत्कृतम्+ सुबर्थविचाराभिधानम्+ बोधग्रन्थम्+, विश्वनाथन्यायपञ्चाननविरचितन्यायसूत्रवृत्तितः तत्कृतम्+ सुबर्थतत्वालोकनामकम्+च बोधग्रन्थम्+अवगच्छामः ।
 
                                            अलंकारशास्रे पण्डितराजनिर्मिते रसगङ्गाधरे सन्दृब्धः रूपकपरिणामोपमादिस्थलेषु नव्यनैयायिकरीत्या शाब्दबोधविचारः अतीव हृदयङ्गमः+ विलसति ।
 
                                   एवम्+ पदवाक्यप्रमाणविद्भिः विद्वदग्रोसरैः सागरैः+इव+अयम्+ शाब्दबोधविचारमहाम्बुधिः+अतिगभीरः संवर्धितः+ विजयते ।
  तत्र महोदधाववगाहम्+ कर्तृम्+अपारयमाणः+अहम्+ तद्वेलासञ्चारी समीपागतकतिपयतरङ्गान् संकलय्य काम्+चनाल्पीयसीम्+ तरङ्गिणीम्+ निर्माय तत्र+एव विचारमहोदधै संयोजयितुमनाः शाब्दतरङ्गण्यभिधानामभिनवाम्+ कृतिम्+इमाम्+ व्यरचयम् ।
 
                                                 परोक्तम्+ वाक्यम्+ शृण्वन्तः तदर्थम्+अवगम्य तत्र तत्र कार्ये प्रवर्तन्ते प्रेक्षावन्तः ।
  वाक्यार्थवगमः+ एव अन्वयबोधः, शाब्दबोधः इति च+आख्यायते ।
          
                                           तत्र श्रूयमाणपदैः+अभिव्यक्तः स्फोटः वाक्यार्थबोधम्+ जनयति+इति वैयाकरणाः+ मन्यन्ते  ।
  
पाकानुकूलम्+ ज्वालाम्+ काष्ठानि+इव श्रूयमाणपदानि वाक्यार्थावगमानुकूलम्+ पदार्थावगमम्+ जनयन्ति ।
  पदाभिहिताः पदार्थाः सामर्थ्यात् तेषाम्+अन्वयबोधम्+ जनयन्ति इति अभिहितान्वयवादिनः मीमांसावार्तिककारभट्टमतानुयायिनः प्रतिपन्नाः व्यवहारेण पदानाम्+इतरान्विते+अर्थे शक्तेः+अवधारणात् अन्वितशक्तानि श्रूयमाणपदानि, शिषिकावाकाः 
एकम्+ कवहनकर्म्+एव, वाक्यार्थबोधमेकम्+ जनयन्ति+इति अन्विताभिधानवादिनो गुरुमतानुयायिनः+ मीमांसकाः संगिरन्ते ।
 व्यवहारेण पदानाम्+एव वाक्यार्थावगमकारणतावधारणात् पदानि+एव शाब्दबोधम्+उत्पादयन्ति  ।
  परन्तु आकांक्षादिसहकारेण पदानाम्+ वाक्यार्थावगमहेतुता+इति नैयायिकाः प्रतिपादयन्ति ।
 
                                           पदेन पदार्थस्मृतिजनने उपयुज्यमानः पदतदर्थयोः संबन्धः वृत्तिः ।
  सा मुख्या जघन्या च+इति द्विविधा ।
  आद्या शक्तिः+इति+अभिधीयते ।
  शक्तिः+च पदपदयोः स्वाभाविकः नित्यः संबन्धः इति जैमिनीया वदन्ति ।
  शब्दार्थयोः+तादात्म्येन+उपकृतः वाच्यवाचकभावाख्यः अतिरिक्तः संबन्धः इति नव्यवैयाकरणाः संगिरन्ते ।
 
प्राचीना वैयाकरणाः+तु बोधकत्वम्+एव शक्तिम्+  मन्यन्ते ।
  सर्वमते+अपि अवश्यम्+ ज्ञेयः संकेतः+ एव समयापरपर्यायः शक्तिः ।
  सा च अस्मात्पदादयर्थः+ बोद्धव्यः इति+ईश्वरसंकेतरूपेति नैयायिकाः+ विवेचयन्ति ।
 
                                 
                                       न केवलम्+इयम्+ शक्तिः पदे, किन्तु पदसमुदाये समासे+अपि ।
  कथम्+अन्यथा चित्रगुः इत्यादिसमासात् विवक्षितार्थबोधः, समासस्य प्रातिपदिकसंज्ञा च स्यात्+इति एकार्थीभाववादिनः वैयाकरणाः प्रतिपादयन्ति ।
 
समासघटकपदस्य वृत्त्या+एव विवक्षतार्थबोधसंभवात् "कृत्तद्धितसमासाः+च" इति सूत्रेण प्रातिपदिकसंज्ञासंभवात्+च न+अनन्तसमासपदानाम्+ शक्तिः कल्पनीया+इति व्यपेक्षावादिनः+ नैयायिकाः+ वदन्ति ।
 
                                      जघन्या वृत्तिः लक्षणा ।
  सर्वेषाम्+ सर्वार्थवाचकत्वात् शक्यत्वेन प्रसिद्धान्वयबोधौपयिकशक्तिविशेषः सा+इति नवीनवैयाकरणाः संप्रचक्षते ।
  लक्षणाख्यम्+ वृत्त्यन्तरम्+ नास्ति+एव+इति प्राचीनाः+ वैयाकरणाः+ निरूपयन्ति ।
  गङ्गादिपदार्थः लक्ष्यम्+ तीरम्+ स्मारयति ।
  
अतः पदार्थनिष्ठः लक्षणाव्यापारः पदे आरोप्यते  इति केचन वदन्ति ।
  अशक्ये तात्पर्यम्+ शक्यादशक्योपस्थितिम्+ , शक्यसंबन्धेन प्रतिपादकत्वम्+च विभिन्नाः प्रबन्धारः लक्षणाम्+ मन्यन्ते ।
  बोधसंबन्धः+ लक्षणेति मीमांसकाः ।
  शक्यसंबन्धः लक्षणा ।
  गङ्गात्वेन तीरस्य शाब्दबोधः इति+आलंकारिकाः प्रतिपन्नाः ।
  शक्यसंबन्धः साक्षात्परम्परासाधरणः लक्षणा ।
  गङ्गापदात् तीरत्वेन लक्षणया स्मृतस्य तीरत्वेन+एव शाब्दबोधः इति नैयायिकाः+ निष्कर्षयन्ति ।
  
                    
                               व्यञ्जना नाम वृत्तिः न स्वीकरणीया ।
  शब्दशक्तिमूलध्वनिविषयस्य शब्दशक्त्या+एव बोधसंभवात्, अर्थशक्तिमूलध्वनिविषयस्य मानसबोधसंभवात्, प्रयोजनस्य शैत्यादेः लक्षणया+एव प्रतीतिसंभवात्+इति नैयायिकाः संगरन्ते ।
  काव्यजीवातुरस्य वाच्यत्वासंभवात्  तत्प्रतीतेः  व्यञ्जनाव्यापारेण+एव निर्वाहात् व्यञ्जनावृत्तिरावश्यकी+इति रसिका वर्णयन्ति ।
 

                                     एवम्+ पदार्थस्मृतिद्वारा पदैकृर्जायमानः वाक्यबोधः मुख्यविशेष्यतया आख्यातार्थभावनाम्+ विषयीकरोति ।
  तिङन्तम्+ विना वाक्यपरिसमाप्तेः+अभावात् सुबन्तापेक्षया तिङन्तस्य प्राधान्यम् ।
  तत्रापि प्रकृति भूतधातोः+अर्थापेक्षया प्रत्ययार्थभावनायाः प्राधान्यम्+इति तद्भूतानाम्+ क्रियार्थेन समाम्नायः इति सूत्रसिद्धः भावनामुख्यविशेष्यकः+ बोधः जायते  इति मीमांसकाः प्रतिपादयन्ति ।
  क्रियाप्रधानमाख्यातम् इति महाभाष्यात्  भावप्रधानमाख्यातम्  "यत्रोमे भावप्रधाने भवतः इत्यादिनिरुक्तवाक्यात्+च महर्षिसंमतः  धात्वर्थमुख्यविशेष्यकः+ एव बोधः समुचितः न प्रथमान्तार्थविशेष्यकः ।
 
तथा सति पश्य मृगो धावति+इत्यत्र एकवाक्यतानुपपत्तेः+इति वैयाकरणाः+ वदन्ति ।
  क्रियापदम्+ विनापि पण्डितः+चैत्रः इत्यादौ प्रथमान्तार्थविशेष्यकबोधस्य  क्लृप्तत्वात् , चैत्रः पचति+इत्यादौ+अपि संख्यातिरिक्तार्थशून्यप्रथमाप्रकृत्यर्थस्य निर्व्यापारत्वेन व्यापारकांक्षणात् आख्यातार्थकृतिरूपव्यापारस्य व्यापार्याकांक्षणात् उभयाकांक्षया आख्यातार्थस्य प्रथमान्तार्थे+अन्वयस्य युक्तत्वात् प्रयाति पुरुषः तस्य पादयोः+अभिवादय इत्यत्र प्रकृतप्रधानवाचकतच्छब्देन प्रथमान्तार्थपुरुषस्य परामर्शच्च+अनुभवसिद्धः प्रथमान्तार्थमुख्यविशेष्यकः+ एव बोधः स्वीकर्तुम्+उचितः इति नैयायिकाः  व्युत्पादयन्ति ।
 

                                       वक्तव्यबाहुल्यात् गहनम्+ स्फोटवादम्+ विहायान्ये दार्शनिकानाम्+ निरुक्ताः सिद्धान्तभेदाः स्वमतिशोधनम्+ परमम्+ प्रयोजनम्+अभिसन्धाय पक्षान्तराकरणपूर्वकम्+ विवेचिताः शाब्दतरङ्गिण्यम् ।
  प्रयतितम्+च न्यायवासनया यथामति , न्यायसिद्धान्ते वैयाकरणमीमांसकादिभिः+उदीरितावद्यानाम्+ दूरीकरणे ।
  अत्र स्थितम्+ दोषजातम्+ दूरीकृत्य , स्याच्चेद्गुणलेशः तदनुमोदनेन+अनुग्राह्यः+अयम्+ जनः इति सहृदयान् पण्डित प्रकाण्डान्+अभ्यर्थये ।
 

                                         सर्वदार्शमनिकादृतायाम्+ रमणीयायाम्+ शाब्दसरणौ तत्तद्विषयविचारेणाप्रतिबद्धसञ्चारे लेखने च विशेषतः+अभिरुचिम्+ निरन्तरप्रश्नोत्तरधः+अण्या महतीम्+आपादितवन्तः इदम्+ ग्रन्थप्रणयननिदानभूताः प्रियसुहृदः गोश्रीमहाराजाश्रिताः पण्डितराज सहृदय तिलक बिरुदभूषिताः राम्+अपिषारकमहोदयाःदिवम्+ गताः+ अपि मदीयहार्दधन्यवादान्+अर्हन्ति ।
 

                                             एतन्निबन्धप्रमेयजातम्+ लेखद्वारा समक्षम्+ च येषाम्+ साधुवादेन परिशुद्धमभूत्, यैः+च+एवम्+ प्रमेयसंकलनेन ग्रन्थप्रणयने प्रोत्साहितः+अयम्+ जनः, प्रतिभाप्रसरविस्मापितनिखिलान्तर्वाणिकुलाः मादृशविद्वज्जनवत्सलाः ते गोश्रीजनपदेश्वराः श्रीपरीक्षिन् महाराजाः दिवम्+अलंकुर्वाणाः मदीयम्+ ग्रन्थम्+इमम्+ प्रकाशितम्+ बुध्वा निर्भरानन्दभरिता भवेयुः+इति दृढः+ मे विस्रम्भः ।
 
                               
                               आबाल्यात् जनमिमम्+ सर्वथा रक्षन्तः पादचारिणः+ महेश्वरमूर्तयः श्रीमूर्तयः श्रीकाञ्चीकामकोटिपीठाधिपाः जगद्गुरवः परमहम्+सपरिव्राजकाचार्य शङ्कराचार्य श्रीचरणाः मयैतत्प्रबन्धप्रकाशनानुग्रहकरणायाभ्यर्थिताः स्वीयापाङ्गवर्धितेन मद्रपुरी संस्कृत समाजेन तत्प्रकाशनम्+ विधाय कृपया श्रीमुखम्+च प्रदाय मामन्वगृह्णन् ।
 
तेषाम्+उदारचरितानाम्+ परमाचर्याणाम्+  चरणकमलयोः पादपातैः प्रणामपरम्पराम्+ वितनोमि ।
 
                                                   
                                                      भूमिकालेखनेन ग्रन्थम्+इमम्+ महीकृतवताम्+ , शास्ररक्षकाणाम्+ , अध्यात्मदर्शनार्थविचारसुखानुभवनिरतानाम्+ अण्णामलै 
विश्वविद्यालयाद्विश्रान्तम्+ माम्+ स्वकीयसंस्कृतकलाशालायाम्+अध्यापकपदे नियोजनेन शारीरकार्थचारकुतूहलिनम्+ कृतवताम्+ मद्रपुरी संस्कृतसमाजाध्यक्षाणाम्+ ब्रह्मश्रीसंपन्नानाम्+ पद्मभूषण के.  बालसुब्रह्मण्यार्य वर्याणाम्+ संनिधौ न+एकान् नमोवाकान् सप्रश्रयम्+ समर्पयामि ।
 
         महातादरेण  लिबर्टिमुद्रणालये मुद्राप्य ग्रन्थस्य+अस्य प्रकाशनेन बहूपकृतवद्भ्यः,संस्कृतसमाजसामाजिकेभ्यः परमाचार्यकैङ्कर्यनिरतेभ्यः ब्रह्मश्रीयुत नीलकण्ठार्येभ्यः मदीयाम्+     कृतज्ञताम्+ निवेदयामि  ।
 
             संस्कृतसमाजाय, विशिष्य प्रस्तावनापरिशीलनादि प्रकाशने बहूपकृतवद्भ्यः पद्मभूषण डाक्टर् वे .राघवमहोदयेभ्यः , विना विलम्बम्+ ग्रन्थस्य+अस्य समाजेन प्रकटीकरणे बद्धपरिकरेभ्यः संस्कृतसमाजकार्यदर्शिभ्यः ब्रह्मश्रीयुत टि  . वि . विश्वनाथार्यवर्येभ्यः+च हार्दान्+अनेकान् धन्यवादान् समर्पयामि ।
 
		फ्रूफ्  पत्रशोधकेषु दुर्लभायाः शास्रीयव्युत्पत्तेः+बलेन सावधानम्+ पत्राणि परिशोध्य मुद्रापणस्य शोभनताम्+आपादितवद्भ्यः का . श्री . श्रीनिवासाचार्येभ्यः मदीयानि हार्दाभिनन्दनानि वितरामि ।
 
		इदम्+ ग्रन्थप्रकाशने परमनिदानभूततानाम्+ जगद्गुरूणाम्+ चरणनलिनयोः  पुनः साष्टाङ्गप्रणामपरम्परा विधाय विरमति लेखनदैर्ध्यकरणात्  ।
 
		    	संस्कृतकलाशाला	                                       	सुधीजनविधेयः,
			मद्रपुरी                                                          वि. सुब्रह्मण्यशास्त्री
			13-4-1969  
 						
	      श्रीः
		श्रीगुरुभ्यः+ नमः
		शाब्दतरङ्गिणी 				
		प्रथमतरङ्गः
		श्रीगणेशाय नमः			 				 				
						
विद्याधिपम्+ विश्वगुरुम्+ विश्वाराध्यम्+ महेश्वरम् ।
 
ब्रह्मविद्यासमाश्लिष्टम्+ कलये हृदि सन्ततम्॥
गभीरे शाब्दविज्ञानविचारणमहाम्बुधौ ।
 
सर्वतीर्थकरैर्धीरैः सादरम्+ सुनिषेविते॥
स्रवन्तीम्+ चापलात् स्वैरम्+इमाम्+ शाब्दतरङ्गिणीम् ।
 
संयोजयितुम्+इच्छामि बालभावसमुत्सुकः॥
अन्तर्वाणिकुलम्+ याचे सह्यताम्+ साहसं मम ।
 
स्नेहपूरितादृष्ट्या मत्कृतिः+च विभाव्याताम्॥

  इह खलु स्वानधिगतमर्थम्+ परेभ्यः+ बुध्वा समीहितसाधने प्रवर्तन्ते, अनिष्टसाधनात्+च निवर्तन्ते  ।
  लौकिकाः परीक्षकाः+च बुभुत्सितम्+ श्रोतृपुरुषान्+अवगतम्+अर्थवगमयिमनसः वाक्यम्+उच्चारयन्ति ।
  प्रतिपित्सितिम्+च प्रमेयम्+ पृच्छन्ति बोद्धारः ।
  एवम्+ लोकयात्राम्+ निर्वर्तयति शब्दः ।
  अतः एव शब्दः सर्वार्थप्रकाशकत्वात् ज्योतिः+इत्यभिधीयते ।
 
   	यत्+आह आचार्यदण्डी------
		इदम्+अन्धम्+ तमः कृत्स्नम्+ जायेत भुवनत्रयम् ।
 
		यदि शब्दाह्वयम्+ ज्योतिरासंसारम्+ न दीप्यते॥ इति ॥
न हि भूयः+ भूयःसमधिगतम्+ पदार्थमात्रम्+ बुभुत्सन्ते बोद्धारः, न वा प्रतिपादयन्ति प्रेक्षावन्तः ।
 तथा सति अबुभुत्सितावबोधने अनधेयवचनतया ते न लौकिकाः न+अपि परीक्षकाः इति+उन्मत्तवतक्+उपेक्षणीया भवेयुः ।
  अतः अनधिगतम्+ वाक्यार्थम्+एव बुभुत्सन्ते बोधयन्ति च वाक्यार्थः+च पदार्थानाम्+ संसर्गः अनेकगुणभूतपदार्थविशिष्टः एकः प्रधानपदार्थे वा, पदार्थानाम्+अन्वितावस्था वा ।
  तद्बोधः वाक्यार्थबोधः, अन्वयबोधः , शाब्दबोधः इति च+आख्यायते ।
  सः+ च शाब्दबोधः केन करणेन कैः सहकारिभिः किम्+आकारः+ जायते इत्यत्र विविच्यते ।
 
                                   तत्र वाक्यार्थः+ लाक्षणिकः+ इति व्यवस्थापयन्तः मीमांसावार्तिककारमिश्राः तदनुयायिनः+च "पदानि स्वम्+ स्वमर्थम्+अभिधाय निवृत्तव्यापाराणि, अथ+इदानीम्+ पदार्थाः+  अवगताः+सन्तः वाक्यार्थम्+अवगमयन्ति" (शा .भा.1-1-25)इति वाक्यविदाम्+  वचनम्+ प्रमाणीकुर्वन्तः पदसमुदायात्मकवाक्यघटकपदेभ्यः अभिहितैः पदार्थैः आकांङ्क्षादिसहकृतैः वाक्यार्थबोधे जायते,न पदम्+ वाक्यार्थबोधः कारणम्+इति स्वकुर्वन्तः, अभिहितेन पदार्थेन करणेन अन्वयः संसर्गबोधः इत्यभिहितान्वयवादम्+उररीकुर्वन्ति ।
 तेषाम्+अयम्+अभिसन्धि----
                          पदकदम्बश्रवणानन्तरम्+अपि व्युत्पत्तिग्रहाभावरूपान्मानसापराधादविदितपदार्थः कोऽपि न वाक्यार्थम्+अधिगच्छति, अधिगच्छति तु पदकदम्बजनितस्वार्थोपस्थित्यनन्तरम् ।
  अतः+अन्वयव्यतिरेकाभ्याम्+ पदार्थज्ञानस्य ज्ञायमानपदार्थस्य+एव वा वाक्यार्थबुद्धौ कारणता स्वीकरणीया ।
 
  ननु गुणभूतपदार्थान्तरान्वितप्रधानपदार्थः+ वाक्यार्थः ।
  तम्+च वाक्यार्थपदान्येवावगमयितुम्+ शक्तानि ।
  पदानाम्+इतरान्वितस्वार्थे शक्तत्वात् ।
  आकांङ्क्षिता सन्नयोग्यार्थान्तरान्वितार्थाभिधायीनि पदानि वाक्यम्+इति तद्वाक्यार्थबोधजनकम् ।
 
तत्+उक्तम्----
 पदान्याकांक्षितासन्नयोग्यार्थान्तरसंगतान् ।
 
स्वार्थानभिदिन्ति+इह वाक्यम्+ वाक्यार्थगोचरम्॥ इति॥
तथा च पदानाम्+एव वाक्यार्थबुद्धिकारणता स्वीकर्तुम्+उचिता+इति चेत्-   
न वाक्यघटकानाम्+ सर्वेषाम्+ पदानाम्+इतरान्वितार्थाभिधानशक्तिस्वीकारे, अस्य पदस्य जातिः+अर्थः अस्य द्रव्यम्+, अस्य गुणः, अस्य क्रिया अर्थः इति पदार्थविभागः+ एव दुरधिगमः  स्यात्, सर्वस्मात् पदात् कदम्बाकारार्थप्रतीतेः ।
  एवम्+अभिनवविरचितश्लोकात्+वाक्यार्थप्रतीतिः+न स्यात्, तत्र+अन्वितपदार्थः+ व्युत्पत्तेः,ग्रहीतुम्+अशक्यत्वात् ।
 
                                       किम्+च, वाक्यघटकपदानाम्+ सर्वेषाम्+अपि  इतरान्वितार्थाभिधायकत्वात् यावन्ति पदानि तावन्तः+ वाक्यार्थाः संपन्ना इति सर्वत्र वाक्यभेदः प्रसज्येत ।
 
                                     अपि च, पदम्+ किम्+अनभिहितेन+अर्थान्तरेण+अन्वितम्+अर्थम्+अभिधत्ते, उत+अभिहितेन ।
   आद्ये पदान्तरवैयर्थ्यम्  ।
 वाक्यघटकेन+एकेन पदेन पदार्थान्तरान्वितार्थरूपवाक्यार्थबोधनात् ।
  द्वितीये, तण्डुलम्+ पचति+इत्यत्र तण्डुलपदम्+ पचतिपदाभिहितपाकक्रियान्विततण्डुलाभिधायकम्+ ,पचतिपदम्+च तण्डुलपदाभिहितार्थान्वितपाकक्रियाभिधायकम्+इत्यायातम् ।
  तथा च तण्डुलपदेन अन्वितस्वार्थाभिधानम्+ पचतिपदेन+अभिधानम्+अपेक्षते पचतिपदेन+अन्वितार्थाभिधानम्+ च तण्डुलपदेन+अर्थाभिधानम्+अपेक्षते इति+अन्योन्याश्रयः+ दोषः ।
 
                                             न च अभिधानम्+ स्मरणात्+अन्यत्+एव, तण्डुलादिपदम्+ श्रवणवेलायाम्+ न पाकान्वितम्+ तण्डुलम्+अभिधत्ते, अन्वयप्रतियोगिपाकस्य+अनुपस्थितेः ।
  अपि तु साहचर्यात् तण्डुलस्वरूपम्+ स्मारयति न पदशक्त्या ।
  ततः+च तत्तत्पदार्थस्वरूपस्मरणे सति अन्वयप्रतियोगिज्ञानसंभवात् तण्डुलादिपदम्+ इतरान्वितम्+ स्वार्थभिधत्ते इति न+अन्योन्याश्रयः+ इति शङ्क्यम् ।
  
स्मरणम्+ हि स्वकारणनुभवसमानकारम्+एव जायते ।
  पदार्थमात्रेण पुरुषप्रवृत्त्यादिव्यवहारानिर्वर्तनात् इतरान्वितार्थ एव गाम्+आनय+इत्यादिवाक्यप्रयोगः दृश्यते  ।
  तस्मात् गोशब्दस्य+आनयनान्वितगोरूपार्थेन सहचरितत्वात् गाम्+ पश्येत्यत्रापि गोशब्दः आनयनान्वितगाम्+एव स्मारयेत् न गोमात्रम् ।
  एवम्+च स्मृतानयनान्वयेन+एव शान्ताकांक्षत्वात् गोपदम्+ न पश्यपदेन+अन्वियात् ।
  एवम्+ पश्य+इति पदम्+अपि प्रासादम्+ पश्येत्यत्र प्रासादान्वितदर्शनसहचरितम्+इति प्रासादान्वितदर्शनम्+एव स्मारयेत्+इति स्मृतप्रासादान्वयेन शान्ताकांक्षम्+ पश्य+इति पदम्+ गाम्+इति पदेन न+अन्वियात्  ।
 तथा च सर्वत्र वाक्यार्थप्रतीतिः+एव दुर्लभा भवेत्  ।
 
                                     न च गाम्+ पश्येत्यत्र गोपदम्+ गाम्+एव स्मारयति न तु+आनयनादिकम्+अपि, गाम्+ बधान+इत्यदौ आनायनाप्रतीत्या व्यभिचारात् , गाम्+ बधान, गाम्+आनय इत्यादिषु गोपदघिटतवाक्येषु प्रयुक्तेषु गोरूपार्थो नियमेन भासते इत्यव्यभिचारातक्+गोप गाम्+एव स्मारयति न+आनयान्वितगाम्+इति वाच्यम्  ।
 
                                       पट्वभ्यासादरप्रत्ययाहिता हि भावना स्मृतिम्+ जनयति+इति नियमः+अस्ति  ।
 तथा च साहचर्याधीनोद्बोधवती भावना आनयनान्वितगाम्+एव स्मारयेत्+इति निराकांक्षम्+ गोपदम्+ न पश्य+इति पदेनान्वियात्+इति वाक्यार्थबुद्धिः+एव न+उन्मेषम्+ लभते  ।
 
                             किम्+च.......पदानाम्+इतरान्विते शक्तिवादिनाम्+ पदशक्तेः+अन्वयमात्रविषयत्वे तस्य+अविशेषात् सर्वशब्दानाम्+ पर्यायताप्रसङ्गः ।
  
                                 न च अन्वितगवादिरूपार्थवाचकम्+ गवादिपदम्+ न+अन्वयस्य वाचकम् ।
  व्यक्तेः+अवाचकैः जातिवाचकगवादिपदैः जातौ बुध्यमानायाम्+ व्यक्तिः+अपि बुध्यते ।
  व्यक्तिम्+ विना जातेः+भानासंभवात् जातिज्ञानम्+ व्यक्तिम्+अपि विषयीकरोति  ।
 तथैव अन्वितार्थज्ञानमन्वयम्+अपि विषयीकरोति ।
  अन्वितार्थानाम्+च स्वरूपतः+ भेदात्+न सर्वपदानाम्+ पर्यायतापत्तिः+इति वाच्यम्  ।
  
                                 आकारिणम्+ विना आकारस्य दुर्निरूपत्वात् आकारवाचिशब्दजन्यबुद्धौ आकार्यपि भासेत, अर्थस्वरूपम्+तु न तथा अन्वयमन्तरेण दुर्निरूपम्+, विनाप्यन्वयम्+ अर्थस्वरुपप्रतिभासात्  ।
 तस्मातक्+न+अन्वितार्थशक्तरप्रयोज्यज्ञाने अन्वयः+अपि  भासते इति युक्तम्+ वदितुम् ।
  यदि च अन्वयम्+ विना पदार्थस्वरूपम्+ क्वचित्+अपि न विद्यते, अतः+अन्वयविनाभावित्वादर्थस्य शक्तिप्रयोज्यार्थज्ञाने अन्वयः+अपि भासते इत्युच्यते, तदा धूमः+अपि वह्नि विना न तिष्ठति+इति धूमज्ञानम्+एव वह्न्यवगाहि भवेत् ।
 अतः+च धूमेन  लिङ्गेन वह्नेः+अनुमितिः+जायते इत्यस्य+अभावात्+अनुमानप्रमाणम्+एव+उत्सन्नम्+ स्यात् ।
 
                                  वस्तुतः+तु रूपिणम्+ विना रूपस्य (धर्मस्य) प्रतिपत्तिः+नास्ति+इत्येव न हेमन्तकाले त्वगिन्द्रियेण शैत्याश्रयहिममविषयीकृत्यापि शैत्यप्रत्यक्षोदयात्, नासिकया गन्धाश्रयपुष्पमविषयीकृत्य तद्गतगन्धविषयकप्रत्यक्षननात्+च ।
 
तदुक्तम्+ पार्थसारथिमिश्रैः------------ 
          रूपिशून्या च रूपेषु बुद्धिः+अस्ति+एव तद्यथा ।
 
         हिमवर्तिनि हेमन्ते शैत्ये संवित् त्वगिन्द्रियात् ॥

          तथा गन्धवति द्रव्यः+ नासाग्रम्+अधिरोहति  ।
 
          न द्रव्ये जायते संवित् गन्धः+ एव तु जायते॥ इति ॥

जातिवाचकेन शब्देन जाताभिधीयमानायाम्+  व्यक्तिः+अनभिधेयापि यथा भासते तथेति दृष्टान्तोपन्यासः+ न संगच्छते  ।
  जात्याभिधानशक्तात् व्यक्तावशक्तात्पदात्  व्यक्तेः+भानम्+ न युज्यते असमर्थादशक्तात्कार्योत्पत्तावतिप्रसङ्गात्  ।
  यदि शब्दस्य व्यक्तौ+अपि सामर्थ्यम्+अभ्युपगम्यते, तदा जातिवत् व्यक्तिः+अपि तव मते+अभिधेया स्यात्  ।
  न हि तदिष्टमन्विताभिधानवादिनः+ मीमांसकस्य  ।
  न च पदस्य यत्र स्वाभाविकी शक्तिः तदभिधेयम्+इत्युच्यते , सा च जातौ+इति जातिः+अभिधेया, जात्याभिधायकत्वनिमित्ता पदस्य व्यक्तौ शक्तिः , अतः व्यक्तिः न+अभिधेय+इति वाच्यम्  ।
  जातौ व्यक्तौ च शक्तिद्वये कल्पते सति जातौ स्वाभाविकी शक्तिः व्यक्तौ तन्निबन्धना शक्तिः+इति स्यात्  तथा कल्पनायाम्+ तु प्रमाणाभावः ।
  न च पदस्य व्यक्तौ न शक्तिः ,
अपि तु जातौ+इव ,जातिः+च प्रतीयमाना वस्तुस्वभावात् व्यक्त्या सह भासते इति वाच्यम् ।
  व्यक्तिप्रतीतिः++न हि संभवति कारणाभावात्  ।
  न तावच्छब्दः कारणम्+ , शब्दस्य व्यक्तावशक्तत्वात्  ।
  जातिप्रतीतिः कारणम्+इति चेत्, तस्याः पूर्वम्+अभावात् कथम्+ व्यक्तिः प्रतीयात् , अप्रतीयमानया च व्यक्त्या सह कथम्+ जातिः प्रतीयात् ,  तस्मात् शब्दाज्जातेः+एव प्रतीतिः+भवति, ततः आक्षेपात् आनयनकर्मत्वाद्यनुपपत्त्या व्यक्तिः+भासते इति न व्यक्तिः शाब्दबोधविषयः इति+एव+अङ्गीकर्तव्यम् ।
  तस्मात्+अन्विते शक्तिः न+अन्वयपर्यन्तेति अन्वये पदार्थे च शक्तिद्वयम्+ कल्पनीयम्+इति गौरवम्+आपतति  ।
  पदानाम्+ स्वार्थमात्रे शक्तिकल्पनायाम्+ लाघवम्+च भवति  ।
  
                             तस्मात् पदैः पदार्था अभिधीयन्ते  ।
  ते च+आकांक्षादिसहकृताः परम्परमन्वयगमयन्ति+इति युक्तम् ।
 
                             ननु पदाभिहितानामर्थानाम्+ वाक्यार्थज्ञानकारणतास्वीकार शक्तित्रयकल्पनागौरवम्+आपतति ।
  एका पदानाम्+ पदार्थाभिधानशक्तिः ,अन्या पदार्थानाम्+ वाक्यार्थावगमशक्तिः , अपरा पदानाम्+ पदार्थेषु वाक्यार्थावगमशक्त्याधानशक्तिः कल्पनीया ।
  शब्दान्येन प्रत्यक्षादिप्रमाणेनोपस्थितानाम्+ परम्परान्वयबोधजनकता न दृश्यते  ।
 अतः शब्दाभिधेयानाम्+ पदार्थानाम्+ वाक्यार्थावगमशक्तिः कल्पनीया ।
  पदार्थेषु तादृशशक्त्युत्पत्तौ च शब्दसंबन्ध एव हेतुः+इत्याश्रयणीयम् ।
 शब्दः+ हि विशिष्टार्थः प्रतिपत्तिपरतया लोके प्रयुज्यमानः+ दृश्यते  ।
 तत्+आहुः मण्डनमिश्राः ....."विशिष्टार्थप्रयुक्ताः+ हि समभिव्याहृतिर्जने" इति ।
  शब्दः+च साक्षाद्वाक्यार्थप्रतिपादने न समर्थः इति पदार्थानवान्तरव्यापारीकरोति ।
  ते च पदार्थाः+  यद्यन्योन्यान्वयबोधनसमर्थाः तदा+एव तेषाम्+ व्यापारता स्यात्+इति विशिष्टार्थबोधतात्पर्यकशब्दबोध्यत्वात्+एव पदार्थानाम्+ वाक्यार्थावगमशक्तिराविर्भवति  ।
 इत्थम्+च शक्तित्रयकल्पनया गौरवम्+ भवति  ।
 
तदाहुः.........
किम्+ तु तेषाम्+अदृष्टैषा शक्तिर्मानान्तरोद्गतौ ।
 
कल्प्या विशिष्टार्थपरपदसंस्पर्शभाविता॥ (वा ..मा.)॥इति ॥
पदानाम्+एव वाक्यार्थबोधशक्तिवादिमते तु पदानाम्+अन्वितार्थे एका+एव शक्तिः कल्पनीया पूर्वोक्तदिशा शक्तद्वयम्+ वा कल्पनीयम्+इति लाघवम्+इति चेत् न अन्विताभिधानमते+अपि  शक्तित्रयकल्पनायाः+तुल्यत्वात् ।
  पदेन हि स्वार्थः स्मार्यते  ।
  निर्विभक्तिकघटादिपदात्+अपि घटत्वस्मरणम्+अङ्गीक्रियते ।
  अन्त्यपदोच्चारणानन्तरम्+ तावत्पदविषयकम्+एकम्+ स्मरणम्+ जायते  ।
  तादृशस्मरणविषयीभूतानि पदानि अन्वितार्थप्रतिपादनशक्तिः+अपरा, सकलपदविषयकस्मरणविषयीकृतस्य+एव पदकदम्बस्य अन्वितार्थप्रतिपादनसामर्थ्यम्+इति पदगतान्वितार्थप्रतिपादशक्त्याधानशक्तिस्या तावत्पदविषयकस्मरणेकल्पनीया  ।
  तथा च न शक्तिकल्पनागौरवमस्मन्मते इति बोध्यम्  ।
 
   अपि च पदार्थानाम्+एव परस्परान्वयार्हत्वात्तेषु परस्परान्वयरूपवाक्यार्थबोधसामर्थ्यम्+ क्लृप्तम्+एव  ।
  परन्तु नियतान्वयप्रतीतिः एकवाक्यताबलेन कल्पनीया+इति नियममात्रम्+ कल्पनीयम्  ।
 पदानानम्+तु अन्वितार्थप्रतिपादनशक्तिः+अत्यन्ताक्लृप्ता कल्पनीया ।
  तथा च धर्मिकल्पनातः+ धर्मकल्पनायाः+ लघीयस्त्वात् पदार्थानाम्+एव वाक्यार्थावगमहेतुतोचिता  ।
 
                                किञ्च ....पदानाम्+ पदार्थानाम्+च+उभयेषाम्+अपि वाक्यार्थावगमसामर्थ्यमपूर्वम्+एव कल्पनीयम्+इत्यङ्गीकारे+अपि पदार्थे एव तत्कल्पनम्+उचितम्+ लाघवात्  ।
 यद्यपि यत्र एकम्+ पदम्+ एकः+च पदार्थः तत्र घटवद्भूतलम्+इत्यादौ अन्विताभिधानवादे अभिहितान्वयवादे च शक्तिकल्पनम्+ तुल्यम्  ।
 अन्विताभिधानवादे प्रागुक्तसरण्या घटपदस्य अन्वये अन्विते च शक्तिद्वयम् अभिहितान्वये च घटपदे अर्थाभिधानशक्तिः पदार्थे वाक्यार्थावगमशक्तिः+इति शक्तिद्वयम्+ कल्पनीयम्  ।
 एवम्+ यत्र एकस्य पदस्य त्रयः+अर्थाः , यथा अक्षपदस्य इन्द्रियविभीतकम्+ विदेवनम्+च+अर्थः ,अक्षैः पश्यति+इत्यत्र+इन्द्रियाणाम्+ 'अक्षम्+आरोहति+इ'त्यत्र कविभीतकस्य अक्षैः+दीव्यति+इत्यत्र विदेवनस्य च बोधात् , तत्रापि स्थले अक्षशब्दस्य प्रत्यर्थम्+ अन्वये अन्विते च शक्तिकल्पनाच्छक्तिषट्कम्+अन्विताभिधानमते ।
  अभिहितान्वयमते+अपि अक्षशब्दस्य त्रिषु अर्थेषु शक्तित्रयम्+ त्रयाणाम्+ पदार्थानाम्+ वाक्यार्थबुद्घिशक्तित्रयम्+इति शक्तिषट्कम्+इति शक्तिकल्पन तुल्यम्+एव तथापि यत्र नानाशब्दानामेकः+अर्थः , यथा.......पाणिकरहस्तशब्दास्त्रयः+अपि+एकार्थबोधकाः, तत्रान्विताभिधानमते त्रिषु+अपि शब्देषु प्रत्येकम्+अन्वितान्वयभेदेन शक्तिद्वयकल्पनेन आहत्य शक्तिषट्कम्+ कल्पनीयम्  ।
  अभिहितान्वयवादे तु त्रयाणाम्+ शब्दानाम्+ एकार्थबोधनशक्तित्रयम्+ अर्थस्य+एकस्य वाक्यार्थबोधशक्तिः०+इति चतस्त्रः+ एव शक्तयः कल्पनीयाः+ इति शक्तिकल्पनालाघवम्+अक्षुण्णम्+एव  ।
 
                                 अपि च ........ विनापि पदम्+ पदार्थमात्रात् वाक्यार्थबुद्धिः+उदेति ।
  स्वयमुत्प्रेक्षितम्+अर्थम्+ कवयः काव्ये निबन्धन्ति  ।
 वाक्यरचनायाम्+ वाक्यार्थज्ञानम्+ हेतुः  ।
 अर्थम्+ बुध्वा शब्दरचना इति  हि वदन्ति  ।
  काव्यहेतुवाक्यार्थज्ञानम्+ कवेः पदानि जनयन्ति+इति न युज्यते  ।
  परन्तु चिन्तावशेनोपस्थिताः पदार्थाः+ एव परम्परमन्वयरूपवाक्यार्थमवगमयन्ति+इति वक्तव्यम्  ।
  एवम्+ येन पुरुषेण अज्ञातकर्तृकम्+ धावनम्+च+अनुमितम्+, तस्य पुरुषस्य श्वेतः+अश्वः+ धावति+इति वाक्यार्थबुद्धिः+उदेति  ।
  न च तत्र पदम्+ श्रूयते  ।
  तस्मात्+अत्र+उपस्थिताः पदार्थाः+ एव+अन्वयम्+अवगमयन्ति+इत्यकामेन+अपि अङ्गीकरणीयम्  ।
  
आहुः+च वार्तिककाराः ............
पश्यतः श्वेतम्+आरूपम्+ हेषाशब्दम्+च शृण्वतः ।
 
खुरविक्षेपशब्दम्+च श्वेतः+अश्वः+ धावति+इति धीः॥
दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित्  ।
 इति॥
आरूपम्+इत्यस्य अव्यक्तरूपम्+ अव्यक्ताश्रयम्+त्यर्थः  ।
  केचित् श्वेतम्+ आ.....ईषत् पश्यतः इति आ.....ईषत् श्वेतम्+ पश्यतः इति च द्व्यर्थम्+ वर्णयन्ति  ।
 तस्मात् पदार्था एव वाकार्थबुद्धौ करणम्+ न पदानि  ।
 
                       अपि च अन्विताभिधानमते+अपि पदैः पदार्थस्मरणानन्तरम्+एव वाक्यार्थज्ञानम्+ जायते इति स्वीकरणीयम्  ।
     अन्यथा सन्निधेः+दुलभत्वापातात्  ।
  एवम्+च वाक्यार्थावगमाव्यवहितपूर्ववर्ति पदार्थावगमः+ एव करणम्+ न पदम्  ।
 
वाक्यार्थबोधपूर्वक्षणे पुनः पदस्मरणकल्पनायाम्+ न किम्+अपि प्रमाणम्+ पश्यामः  ।
  दीर्घतमेषु वाक्येषु पुनः पदानुसन्धामशक्त्याम्+एव  ।
  असत्यपि तस्मिन् पदार्थानुसन्धामात्रेण वाक्यार्थः प्रतीयते इति सार्वजनीनम्+एतत् ।
 
तस्मात् दृष्टानुगुण्यात् पदार्थनिमित्तक एव वाक्यार्थबोधः न पदनिमित्तकः ।
 
यत्+आहुः........
पदार्थानाम्+च सामर्थ्यम्+ गम्यमानम्+अपह्नुतम्  ।
 
आनन्तर्याद्धि वाक्यार्थः+तद्धेतुत्वम्+ न मुम्+चति॥ इति॥
अत्र वाक्यार्थपदम्+ तदवगमपरम्+  तद्धेतुत्वपदम्+च पदार्थहेतुकत्वपरम्+ बोध्यम्  ।
 
                                        किम्+च+अन्यत् अन्विताभिधानवादिनापि पदार्थनिमित्तकः वाक्यार्थावगमः इति स्वीकरणीयम्+एव ते किल कार्यान्विते पदानाम्+ शक्तिम्+अभ्युपगच्छन्ति  ।
 
कार्यतास्मारकलिङादितवाक्यात्+एव कार्यान्वितविषयकः शाब्दबोधः+ जायते  ।
  कुतूहलप्रश्नप्रतिवचनरूपाण्यपि वाक्यानि प्रयुज्यते  ।
  कः+अयम्+ गच्छति इति प्रश्ने, राजा+असौ गच्छति इति+उत्तरम्  ।
  एवम्+एव कवीनाम्+अर्थविशेषर्णनारूपः वाक्यसन्दर्भः+अपि दृश्यते........
'नीलोत्पलवनेषु+अद्य चरन्त+चारुसंरवाः ।
 
रामाः कौशेयसंवीताः प्रनृत्यन्तीव सारसाः' ॥
अस्ति किल ब्रह्मगिरिनामा गिरिवरः ।
 
त्रैय्यम्बकजटाजूटकलनाय विनिर्मिता ।
 
पाण्डरेव पटी भाति यत्र गोदावरी नदी॥ इत्यादिः ।
 
इदम्+ लाक्षणिकम्+इति तेषाम्+समयः अत्रापि पदार्थानाम्+अन्योन्यसंसर्गप्रत्ययः+ भवति+एव  ।
  न च पदानाम्+अन्वितार्थाभिधायिता शक्या वक्तुम् ।
  कार्यतावाचिपदाभावेन कार्यान्विताभिधायकताया असंभवात्  ।
  तस्मात्+अत्र राजा गच्छति+इत्यादौ राजपदस्मारितराजपदार्थात् गच्छतिपदस्मारितात् गमनपदार्थात्+च आकांक्षादिसहकृतात् राजगमनयोः संसर्गवगाहिबुद्धिः+उदेति इत्यकामेन+अपि स्वीकरणीयम्  ।
  तथा च पदार्थस्य वाक्यार्थावगमनिमित्तत्वे सिद्धे सर्वत्र+अपि तस्य+एव निमित्तत्वकल्पनम्+उचितम्+इति पदानाम्+अन्विताभिधायकत्वम्+अनुचितम्  ।
  यदि च सिद्धार्थबोधकवाक्येषु पदेन पदार्थेन वा न+अन्वयावगतिः परन्तु+अनुमानेन  ।
  आप्तवाक्यरचना पौरुषेयी विशिष्टार्थविवक्षापूर्विका विवक्षाम्+अनुमापयति, विवक्षा च स्वकारणम्+ विशिष्टज्ञानम् , तेन स्वविषयीभूतार्थानुमानसिद्धिः+इति न पदार्थानाम्+अन्वितप्रतिपादनसामर्थ्यम्+ कल्प्यते इत्युच्यते,  तदा गाम्+आनय+इत्यादौ+अपि पूर्वोक्तानुमानपरम्परया विशिष्टार्थावगतेः पदानाम्+अन्विताभिधायित्वम्+ न कल्पनीयम्+इति+अन्विताभिधानम्+ न सिद्ध्येत्  ।
 यदि च तत्र संसर्गग्रहः+ एव न जायते परन्तु+असंसर्गाग्रहः+ एव+इत्युच्यते, तदा अनुभवापलापः  ।
  गाम्+आनय+इत्यत्र+अपि संसर्गावगमस्वीकारः+ व्यर्थः, असंसर्गाग्रहसंभवात्  ।
 
        अपि च ,पदानाम्+अन्विताभिधायित्वम्+ व्यवहारात्किल व्यवस्थापनीयम्  ।
  तत्+न संभवति  ।
  गाम्+आनय+इति प्रयोजकवृद्धवाक्यश्रवणान्तरम्+ प्रयोज्यवृद्धो गवानयने प्रवर्तते  ।
  तत्र प्रयोज्यवृद्धस्य वाक्यश्रवणानन्तरमन्वितार्थज्ञानम्+उत्पन्नम्+इत्यत्र न किम्+अपि प्रमाणम्+ , येन शब्दस्यान्वितार्थाभिधायकता सिद्ध्येत्  ।
  न च+अनुमानेन प्रयोज्यवृद्धस्य+अन्वितप्रतीतिः+अवगम्यत इति वाच्यम्  ।
  प्रवृत्त्या हि लिङ्गेन अन्वितज्ञानम्+अनुमेयम्  ।
  न चैतत् संभवति अन्विताभिधानानुरोधिनामख्यातिवादिनाम्  ।
 शुक्तौ इदम्+रजतम्+इति ज्ञानम्+  न शुक्तिविशेष्यकम्+ रजतत्वप्रकारकम्+एकम्+ ज्ञानम्  ।
  परन्तु इदम्+इति ग्रहणात्मकम्+ ज्ञानम्+, रजतम्+इति स्मरणात्मकम्  ।
 दोषमहिम्ना इदमि रजतभेदः+ विद्यमानः+अपि न गृह्यते  ।
  रजतार्थी पुरुषःपुरोवर्तिनि इष्टरजताभेदज्ञानविरहे+अपि इष्टरजतभेदग्रहाभावमात्रात् पुरोवर्तिनि प्रवर्तते इति ते मन्यन्ते  ।
  एवम्+च गाम्+आनय+इत्यत्र गोपदेन द्वितायाविभक्त्या धातुना विधिप्रत्ययेन च तत्तदर्थेषु अभिहितेषु सत्सु तेषाम्+अन्वये+अगृहीते+अपि तदनन्वयाग्रहात्+अपि प्रवृत्तिः संभवति  ।
 
तस्मात् मध्यमवृद्धः विशिष्टार्थावगमवान् प्रवृत्तिमत्त्वादित्यनुमानम्+ न संभवति , विनापि विशिष्टज्ञानम्+ प्रवृत्तेः तन्मते संभवेन व्यभिचारात्  ।
  न च .........भेदाग्रहनिबन्धना प्रवृत्तिः विसंवादनी दृष्टा शुक्तिरजतादिस्थले , गाम्+आनय+इत्यतादिवाक्यप्रयोगस्थले मध्यमवृद्धस्य प्रवृत्तिःसंवादिनी दृश्यते , इत्थम्+च संवादिप्रवृत्तेः विशिष्टज्ञानाव्यभिचारात् तया विशिष्टज्ञानानुमानम्+ संभवति+इति वाच्यम्  ।
  विवेकाग्रहणनिबन्धनः+अपि व्यवहारः अविसंवादी दृश्यते  ।
  यथा उष्णम्+ जलम्+इति व्यवहारः ।
  जले उष्णभेदाग्रहः+ एव , न तूष्णाभेदग्रहः, भ्रमस्वीकारापत्तेः  ।
 तत्प्रयुक्तः+अपि व्यवहारः अविसंवाद्येवानुभूयते  ।
 किम्+च यस्मिन् देशे विना+अपि धूमम्+अग्निः+अस्ति तदुपरिदेशे बाष्पोद्गमः+ भवति तम्+च बाष्पम्+ धूमम्+ मत्वा तेन तत्र देशे वह्निम्+अनुमाय वह्न्यर्थी प्रवर्तते च वह्निम् , वह्निव्याप्यधूमवान्+अयम्+इतिज्ञानम्+ न तत्र देशे धूमसंसर्गमवगाहते भ्रमस्वीकारापत्तेः ।
 अपि तु धूमासंसर्गाग्रहः+ एव  ।
 तत्प्रयुक्ता प्रवृत्तिः सफला भवति  ।
  वस्तुतः तत्र वह्नेः सत्त्वात्  ।
  तथा च अग्रहणनिबन्धनाया अपि सफलप्रवृत्तेः दर्शनात् न संवादित्वविशेषणदानेन+अपि व्यभिचारवारणसंभवः  ।
  तस्मात्+अन्विताभिधायित्वम्+एव तन्मते न सिद्ध्यति  ।
 
         ननु ........पदानाम्+ विशिष्टार्थान्वयप्रतिपत्तितात्पर्यकत्वात् साक्षात्+अन्वितार्थवाचकत्वम्+अभ्युपगन्तुम्+ युक्तम्+इति चेत् .......
न .......तथा सति गङ्गायाम्+ घोषःइत्यत्र गङ्गापदस्य+अपि तीराभिधायित्वम्+ स्यात् , तीरतात्पर्यवत्वात्  ।
  यदि च गङ्गापदेनोपस्थितः प्रवाहः स्वसंबन्धितीरम्+ लक्षयति+इति पदस्मारितार्थसंसर्गेण+अपि तीरप्रतीतेः+उपपत्तेः तीरपरस्य+अपि गङ्गापदस्य न तीराभिधायित्वम्+इति मन्यते , तदा शब्दस्य+अपि स्वबोधितपदार्थसंसर्गेण वाक्यर्थप्रतीतेः+उपपत्तेः वाक्यार्थपरत्वसमभवात् अन्विताभिधायित्वम्+ न सिद्ध्यति  ।
  तत्कार्यतात्पर्यवत्वम्+ न तत्र शक्तत्वव्याप्यम्  ।
  पाकपराण्यपि काष्ठानि न साक्षात् पाकसमर्थानि अपि तु ज्वलन एव , तद्द्वारा तु पाके उपयुज्यन्ते  ।
  काष्ठवत्+एव पदानि स्वार्थानभिदधति, ते तु+अर्था वाक्यार्थमवगमयन्ति  ।
  पदार्थप्रतिपादनम्+ काष्ठानाम्+ ज्वालास्थानीयम्  ।
 
यत्+आहुः ..........
साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम्  ।
 
वर्णाः+तथापि न+एतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषाम्+ प्रवृत्तौ न+अन्तरीयकम्  ।
 
पाके ज्वालेव काष्ठानाम्+ पदार्थप्रतिपादनम् ॥इति ॥
पूर्वमीमांससूत्रकारः+अपि अर्थस्य तन्निमित्तत्वात् (१.१.१५) पूर्वमीमांसकारः+अपि अर्थस्य तस्मिन्नित्यत्वात् (१.१.१५) इति स्पष्टम्+एव  पदार्थस्य वाक्यर्थावगमहेतुताम्+आचष्टे ।
 

ननु प्रातिपदिकात्+उच्चरन्ती द्वितीयाविभक्तिः प्रातिपदिकार्थः+ विशेषकः+ इत्याह इति भाष्ये प्रत्ययस्य प्रकृत्यर्थान्विताभिधायित्वम्+उक्तम्  ।
 एवम्+च किम्+ प्रत्ययमात्रास्य+अन्विताभिधायित्वस्यीकारेणर्धजरतीयन्यायविषयेण ,
सर्वेषाम्+अपि पदानाम्+अन्विताभिधायित्वम्+एव स्वीक्रियताम् इति चेत् ---
                                 न+इदम्+ भाष्यम्+ प्रत्ययस्य प्रकृत्यर्थान्वितार्थाभिधायकत्वम्+अभिधत्ते ।
  यथा सः+अयम्+ देवदत्तः+ इति  प्रत्यभिज्ञानम्+ ग्रहणस्मरणात्मकम् स्मृतित्वानुभवत्वादीनाम्+ जातित्वानङ्गीकारोण तत्सांकर्ये+अपि+अदोषात् , तत्र अयम्+ देवदत्तः+ इति ग्रहणांशः इन्द्रियनिमित्तकः सः+ इति स्मरणांशःसंस्कारनिमित्तकः इति विविच्यते,यथा वा घटाभाववद् भूतलम्+इतिज्ञानेन घटाभावविशिष्टे भूतले गृह्ममाणे सति विशेष्यस्य भावाम्+शस्य भूतलस्य प्रत्यक्षविषयता, विशेषणस्य+अभावांशस्य+अनुपलब्धिप्रमाणविषयता च विविच्यते तथा प्रत्ययेन स्वार्थः+अभिधीयमानः प्रथमावगतप्रकृत्यर्थासंबद्ध एव+अवगम्यते , तत्र+अन्वयव्यतिरेकाभ्याम्+ प्रकृतेः प्रत्ययस्य च स्वस्वार्थांशे निमित्तत्वम्+ पदान्तरसमभिव्याहारस्य पदार्थान्तरसंसर्गः+ इव प्रकृतिप्रत्ययसमभिव्याहारस्य प्रकृत्यर्थप्रत्ययार्थायोः संसर्गांशे निमित्तत्वम्+ च विविच्यते ।
  प्रकृतिप्रत्ययसमभिव्याहारात्+एव संबन्धांशस्य प्रतीतिसिद्धेः न प्रत्ययस्य तदभिधायकत्वम्  ।
 
यत्+आहुः---
पाकन्तु पचिरेवाह कर्तारम्+ प्रत्ययः+अपि+अकः ।
 
पाकयुक्तः पुनः कर्ता वाच्यः+ न+एकस्य कस्यचित् ॥इति ॥
तथा च न प्रत्ययस्यन्विताभिधायित्वम्+इति न+अर्धजरतीयदोषः ।
 
तत् सिद्धम्+ वाक्यार्थावबोधाव्यवधानात् , अव्यभिचारात्, क्लृप्तवाक्यार्थावगमसामर्थ्यत्वात् ,शक्तिकल्पनालाघवात्+च पदाभिहिताः पदार्था एव वाक्यार्थमवगमयन्ति इति  ।
 
पदम्+च शुद्धम्+ पदार्थस्वरूपम्+अभिधत्ते  ।
  तावता पदम्+ चरितार्थम् ।
  घटादिपदात्+जायमानम्+ घटत्वादिरूपाभिधेयज्ञानम्+ स्मरणरूपम्+, ज्ञातपदार्थमात्रविषयत्वेन+अधिगतार्थगोचरत्वात्  ।
 
अतः+ एव --
भावनावचनस्तावत्ताम्+ स्मारयति लोकवत्  ।
 
पदमभ्यधिकाभावात् स्मारकात्+न विशिष्यते ॥
ते+अपि नैव+अस्मृता यस्मात्+वाक्यार्थम्+ गमयन्ति नः ।
 
तस्मात्+तत्स्मरणेषु+एव संगतेषु प्रमाणता॥
इति वार्तिककाराः+ निरूपयन्ति ।
  आचार्यवाचस्पतिमिश्रः+च अभिहितान्वयप्रस्तावे "तदमूषाम्+एव(मानसीनाम्+)स्वार्थस्मृतीनाम्+ आकांक्षायेग्यतासत्तिसहकारिणीनाम्+ कारणत्वम्+ वाक्यार्थप्रत्ययम्+ प्रत्यध्यवस्यामः" इति ग्रन्थे वाक्यार्थप्रत्ययकारणम्+ पदजन्यपदार्थज्ञानम्+ स्मृतिपदेन व्यवहरन्ति ।
  युक्तम्+च+एतत्--प्रमाणसंशयविपर्ययस्मृतिषु पदाज्जायमाना पदार्थप्रतिपत्तिः कतमेति पर्यालोचनायाम्+, न तावत्+इयम्+ प्रमाणज्ञानम्  ।
 अनधिगतार्थविषयकम्+ हि प्रमाणम्  ।
  पदार्थः+च व्युत्पत्तिसंवेदनसमयः+ एव+अधिगतः+ इति    तद्गोचरेयम्+ प्रतिपत्तिः न प्रमाणज्ञानम्+ भवितुम्+अर्हति ।
   संशयविपर्यहेतुत्वम्+ शब्दस्य दूरापेतम् ।
  पञ्चमी च ज्ञानविधा नास्ति+इति पदार्थज्ञानम्+ स्मृतिः+एव ।
  अर्थसंस्कारस्य पदम्+उद्बोधकम्+इति  ।
  
                                             वस्तुतः+तु पदजन्यम्+ पदार्थज्ञानम्+ स्मृत्यनुभवविलक्षणम्+एव स्वीक्रियते ।
  न हि पदात् पदार्थस्य स्मृतिः+इति वक्तुम्+ शक्यते ।
  हस्तिहस्तिपालकयोः संयोगादि संबन्धे सति एकस्य संबन्धिनः+ हस्तिनः ज्ञानमपरसंबन्धिनः+ हस्तिपालकस्य स्मरणम्+ जनयति इति संबन्धापेक्षम्+ स्मारकत्वम्+ लोके दृश्यते ।
  तथा अत्र पदस्य पदार्थेन संयोगादिकस्य संबन्धस्याभावात् पदस्य+अर्थस्मारकत्वम्+ न संभवति ।
 न च अर्थान्वयानुभावकत्वम्+ पदे+अर्थस्य संबन्धः+अस्ति+इति  वाच्यम्  ।
  पदे+अन्वितार्थावगमहेतुत्वस्य+अङ्गीकारात्  ।
  न च स्मारकत्वम्+एव संबन्धः+अस्ति+इति शङ्कनीयम्  ।
 लोके स्मारकत्वातिरिक्तेन+एव संयोगादिना स्मारकत्वम्+ दृष्टम्+इति स्मारकत्वातिरिक्तस्य+एव संबन्धस्य+अपेक्षणात्  ।
  न च+अर्थाभिधायकत्वम्+एव संबन्धः+अस्ति+इति वाच्यम्  ।
  तथा सति पदेन+अर्थागौरवात्भिधानसंभवात् स्मृतिजनकत्वम्+ पदस्य न संभवति ।
 
                                         किम्+च, सः+ घटः इति तत्तावगाहि स्मरणम्+ जायते इति+अनुभवसिद्धम्  ।
  न हि पदादुत्पद्यमानम्+ घटत्वादिज्ञानम्+ तत्तामवगाहते ।
  तस्मिन्+न स्मरणम्+ तत्  ।
  न च सर्वत्र प्रमोषकल्पनात् प्रमुष्टतत्ताकम्+एव पदार्थस्मरणम्+ जायते इति वाच्यम्  ।
  सर्वत्र प्रमोषकल्पनायाम्+ महागौरवात्  ।
  पदार्थमात्रावगाहि च ज्ञानम्+अज्ञानविषयत्वाभावानत्+न+अनुभवरूपम्  ।
 
परन्तु स्मृत्यनुभवविलक्षणम्+ प्रमाणबलादङ्गीक्रियते  ।
  न च तर्हि वार्तिकादौ पदार्थज्ञाने स्मरणव्यवहारः तत्र तत्र कथम्+उपपद्यत इति वाच्यम्  ।
  गृहीतग्राहित्वेन स्मरणाविशिष्टत्वात्  ।
 "भावनावचनस्तावत्ताम्+ स्मारयति लोकवत् "
इति व्यवहार औपचारिको बोध्यः  ।
  अतः एव "पदभ्यधिकाभावात् स्मारकानत्+न विशिष्यते "इति स्मारकादविशेष उक्तः , न तु स्मारकतैवाभिहिता   ।
  न च ज्ञातपदार्थमात्रविषयकज्ञानमात्रजनकस्य शब्दस्य अनधिगतागोचरप्रमात्मकज्ञानजनकत्वरूपम्+ प्रमाणत्वम्+ स्यात्+इति वाच्यम्  ।
  यतः प्रमाकरणत्वाभावे+अपि प्रमाप्रयोजकत्वलक्षणम्+ प्रमाणत्वम्+अस्ति+एव शब्दस्य  ।
  
                     पदजनिताभिधाननामकविलक्षणज्ञानविषयीभूताः पदार्था अभिहिताः+ इत्युच्यन्ते ।
  ते च परस्परान्वयानुभवम्+ जनयन्ति  ।
  न च नलः+ राजा+आसीत्+इत्यादौ पदार्थस्य+अतीतस्य नलादेः इदानीम्+असत्त्वेन संसर्गानुकारण्त्वम्+ न संगच्छते इति वाच्यम्  ।
  आकृत्यधिकरणन्यायेन जातेः+एव पदार्थत्वात् तस्याः+च नित्यत्वात् न शाब्दानुभवकारणत्वे विरोधः  ।
  पदजन्यानुभवस्य वाक्यार्थानुभवहेतुत्वात् तद्विषयतया पदार्थेषु करणत्वव्यवहारः+ इत्यपि बोध्यम्  ।
 
पदजन्यम्+च पदार्थस्वरूपमात्रविषयकम्+ ज्ञानम्+ निर्विकल्पकम्+ भवति ।
  सांसर्गिकविषयत्वानिरूपिततन्निष्ठविषयताशालिबोधहेतुः+आसत्तिः  ।
  कारणत्वम्+ बोध्यम्  ।
  पदजन्यमभिधानम्+एव संसर्गावगाहिशाब्दबोधहेतुः+आसत्तिः ।
  आकाशपदादाश्रयाश्रयिभावसंबन्धेन+आकाशोपस्थितौ सत्यामाकाशम्+एकम्+इति बोधः+ न जायते  ।
  अतः वृत्त्या साकाक्षपदजन्यम्+ ज्ञानम्+ हेतुः+इति वक्तव्यम्  ।
  वृत्त्या तादृशपदजन्यत्वम्+च तदर्थवृत्तिज्ञानजन्यसंस्कारसहकृतपदजन्यत्वम्  ।
  तथा च+उक्तसंस्कारपदाभ्याम्+ जनितस्य पदार्थज्ञानस्य वाक्यार्थबुद्धिहेतुता पर्यवसिता बोध्या ।
 एवम्+अभिहिताः पदार्थाः स्वसंबन्धिनीम्+अन्वितावस्थाम्+ लक्षयन्ति ।
  एवम्+च+अनन्यलभ्यः शब्दार्थः इति न्यायात्  लक्षणया बुध्यमानवाक्यार्थस्य न शब्दार्थता युक्तति पदानामन्विते शक्तिः+न सिद्ध्यति  ।
  अतः+ एव+आख्यातस्य+अपि न वाच्यः तस्य+आक्षेपलभ्यत्वेन+अनन्यलभ्यत्वाभावात्+इति वदन्ति ।
   सर्वावस्थानाम्+ सामान्यात्मनि पदार्थस्वरूपे पदेनाभिहिते आकांक्षादिसहकारिबलेन तत एव+अन्वितरूपावस्थाविशेषप्रतीतिः सिद्ध्यति  ।
 
तदुक्तम्...........स्यात् स्वरूपाभिधाने+अपि धीर्विशिष्टार्थगोचरा ।
 
विशेषधीः+हि सामान्यात्+अनायासेन सिद्ध्यति ॥इति ।
 
यथा गङ्गायाम्+ घोषः इत्यत्र गङ्गापदस्मृतेन प्रवाहेण तीरम्+ स्मार्यते  इति तीरम्+ लक्ष्यम्+इत्युच्यते तथा पदजन्याभिधानविषयेण पदार्थेन+अन्वयः+अनुभूयते इति अन्वयरूपः वाक्यार्थः लक्ष्यः+ इत्युच्यते  ।
  पदबोध्यः शक्यः ,पदार्थबोध्यः+ लक्ष्यः इति तान्त्रिकमर्यादा  ।
  इयाम्+तु विशेषः------गङ्गायाम्+ घोषः इत्यत्र लाक्षणिकम्+ तीरम्+ स्मृतिविषयः, वाक्यार्थः+तु लाक्षणिकः अनुभवविषयः+ इति  ।
 
                                एतेन ........ पदानाम्+अन्विते शक्तिकल्पनाम्+अपेक्ष्य अभिहितान्वयवादे पदे अर्थबोधनशक्तेः पदार्थे वाक्यार्थबोधनशक्तेः+च कल्पनया गौरवम्+इति+अपास्तम्  ।
  वाक्यार्थस्य लक्ष्यत्वाभ्युपगमात्  ।
 
यतरक्+आहुः ......
न विमुम्+चन्ति सामर्थ्यम्+ वाक्यार्थे+अपि पदानि नः  ।
  
वाक्यार्थः+ लक्ष्यमाणो हि सर्वत्र+एव+इति नः स्थितिः॥इति  ।
 
अत्र वाक्यार्थबोधप्रयोजकत्वरूपम्+एव सामर्थ्यम्+ विवक्षितम्+ बोध्यम्  ।
 
ननु वाक्यार्थे लक्षणाभिधानमसंगतम् , गङ्गायाम्+ घोषः इत्यादौ गङ्गापदलक्ष्ये तीरे शक्यार्थप्रवाहस्य प्रवेशः+ नास्ति, अत्र पदार्थसंसर्गरूपलक्ष्ये शक्यस्य पदार्थस्य प्रवेशः+अस्ति अतः+ न+अत्र लक्षणा ।
  यदि च ....लक्षणास्थले न शक्यार्थपरित्यागः , जहल्लक्षणायाम्+एव तत्स्वीकारात् छत्रिणः+ यान्ति+इत्यत्र छत्रिपदस्य छत्रिघटितसमुदाये लक्षणा+आश्रीयते, न हि तत्र शक्यार्थस्य परित्यागः+अस्ति, एवम्+एव काकेभ्यः+ दधि रक्ष्यताम्+इत्यत्र काकपदलक्ष्ये दध्युपघातकत्वावच्छिन्ने शक्यकाकस्य+अपि प्रवेशः+अस्ति, तस्मात् पदार्थसंसर्गरूपवाक्यार्थे लक्ष्ये पदार्थस्य शक्यस्य+अनुप्रवेशे+अपि लक्षणोक्तिः+न विरुद्ध्यते, इति मन्यते , तदाऽपि न+अत्र लक्षणा संभवति तल्लक्षणाभावात्  ।
  शक्यार्थसंबन्धेन अनुपपत्त्या च लक्षणा भवति  ।
  गङ्गायाम्+ घोषः+ इत्यत्र गङ्गापदाशक्यार्थस्य प्रवाहस्य वाक्यार्थान्वयः+ न+उपपद्यते ।
  अतः प्रवाहसंबन्धवशात्+ज्ञातस्य तीरस्य घोषादौ+अन्वयः स्वीक्रियते ।
 
तदुक्तम्+ ----
वाच्यस्य+अर्थस्य वाक्यार्थे संबन्धानुपपत्तितः ।
 
तत्सबन्धवशप्राप्तस्य+अन्वयाल्लक्षणोच्यते॥ इति  ।
 
न हि चैत्रः पिठरे ओदनम्+ पचति इत्यत्र चैत्रपिठरादिपदार्थानाम्+ वाक्यार्थे संबन्धानुपपत्तिः+अस्ति ।
  न+अपि लक्ष्यस्य तीरस्य घोषादौ+इव लक्ष्यान्वितावस्थायाः अन्यत्र+अन्वयः+अनुभूयते  ।
  न+अपि लक्ष्ये तीरे गङ्गापदावाच्यप्रवाहसंबन्धरूपलक्षणाज्ञानम्+इव वाक्यार्थे पदार्थसंबन्धज्ञानम्+ भवितुम्+अर्हति, वाक्यार्थस्य+अपूर्वत्वेन पूर्वम्+अनुपस्थितत्वात्  ।
  यदि कारकपदबोध्यः कारकपदार्थः स्वाविनाभूतक्रियासंबन्धमवगमयति+इत्येव विवक्षितम्+इत्युच्यते , तदा संसर्गावगमः अनुम्+इतिस्वरूप इति+उक्तम्+ भवति , अविनाभावबलेन जातत्वात्  ।
   इत्थम्+च संसर्गानुभवस्य शाब्दत्वम्+एव+अपलपितम्+ भवति+इति कथम्+ लक्षणोक्तिः संगच्छते इति चेत् .........
                                         न वाक्यार्थे लक्षणा न भवति+इति+एतावता पदानाम्+ वाक्यार्थे (अन्वितार्थे) शक्तिः+न सिद्ध्यति  ।
  अन्यलभ्यत्वात्+वाक्यार्थस्य  ।
  कुण्डपायिनामयनगते "मासंअग्निहोत्रम्+ जुहोति" इति वाक्ये  अग्निहोत्रशब्दः न लाक्षणिकः इति+एतावता किम्+ नैयमिकाग्निहोत्रवाचकः+ भवति  ।
  न च तत्र नित्याग्निहोत्ररूपवाच्यार्थसादृश्येन गौण्या वृत्त्या कर्मविशेषे अग्निहोत्रशब्दप्रवृत्तेः+उपपत्तेः न तत्र शक्तिः कल्प्यते इति वाच्यम्  ।
  तर्हि अत्रापि शक्तिमन्तरेण+अपि पूर्वोक्तसरण्या वाक्यार्थावगमसंभवात् न वाक्यार्थे पदानाम्+ शक्तिः सिद्ध्यति  ।
 यदीयम्+ लक्षणा लक्षणलक्षिता न भवति+इति मन्येत तदा शक्तिलक्षणा गौणीव्यतिरिक्ता चतुर्थीयम्+ पदवृत्तिः+भवतु ।
  दृष्टत्वेन दोषाभावात्  ।
 
                               वस्तुतः+तु इयम्+ लक्षणा+एव  ।
  पूर्वोक्तलक्षणालक्षणम्+ च+अव्याप्तम्+ भवति  ।
  न हि सर्वत्र लक्षणास्थले वाच्यार्थान्वयानुपपत्तिः+अस्ति ।
  काकेभ्यः+ दधि रक्ष्यताम्+इत्यादौ वाच्यार्थान्वयानुपपत्तेः+अभावात्  ।
  एवम्+ वेदे+अपि  वायुः+वै क्षेपिष्ठा देवता  इत्यादेः+अर्थवादस्य प्राश्स्त्ये लक्षणा सर्वसंप्रतिपन्ना ।
  न च  तत्र वायुक्षेपिष्ठत्वादीनाम्+अन्वये काचनानुपपत्तिः+अस्ति ।
  वाच्यार्थसंबन्धवशप्राप्तस्य वाक्यार्थे अन्वयः+अपि न सार्वत्रिकः  ।
  शत्रुगृहभोजननिवृत्तिपरम्+ विषम्+ भुङ्क्ष्व इति वाक्यम्+ प्रयुज्यते तत्र वाक्यलक्ष्यस्य शत्रुगृहभोजननिवृत्तिरूपस्य पुनः वाच्यार्थे वा अन्यत्र वा+अन्वयः+ न दृश्यते ।
  तस्मात् अनुपपत्तितः वाच्यसंबन्धवशप्राप्तस्य प्रतीतौ लक्षणा इति+एव सर्वलक्षणानुगतम्+ लक्षणम्  ।
 तदुक्तम्+आचार्यवाचस्पतिमिश्रैः ........"मृष्यामहे वाच्यानुपपत्तित इति , संबन्धवशप्राप्तस्य इति च ,न पुनः वाक्यार्थे संबन्धेति, अन्वयात्+इति च "इति ।
 
                                     न हि केवलम्+ ज्ञातचरपदार्थमात्रबुबोधयिषया पदानि समभिव्याहरन्ति प्रेक्षावन्तः ,बोद्धारः+ वा पदार्थमात्रम्+ बुभुत्सन्ते ।
  अपि तु अनधिगतपदार्थसंसर्गबुबोधयिषया पदानि प्रयुञ्जते, अनगतसंसर्गम्+ च बुभुत्सन्ते बोद्धारः  ।
  तस्मात् पदानाम्+अनधिगतार्थप्रत्यायनप्रयुक्तः समभिव्याहारः संसर्गप्रत्यायनमन्तरेण+अनुपपद्यमानः स्वाभिधेयसंबन्धिनीम्+अन्वितावस्थाम्+ लक्षयति ।
  संसर्गाबोधने अनधिगतार्थबोधकत्वलक्षणप्रामाण्यानुपपत्त्या लक्षणा अक्षिप्यते ।
 इयम्+च+अनुपपत्तिः सर्वलाक्षणिकानुगता ।
  वायुः+वै क्षेपिष्ठा देवता इत्यादौ वाच्यार्थानुपपत्त्यभावे+अपि,  तत्र कैमर्थ्याकांक्षायाः सत्त्वात् ,निष्प्रयोजनार्थबोधकत्वे अज्ञातप्रयोजनवदर्थबोधकत्वलक्षणप्रामाण्यानुपपत्त्या प्राशस्त्ये लक्षणाङ्गीक्रियते  ।
 गङ्गायाम्+ घोषः इत्यादौ प्रवाहबोधकत्वे घोषे प्रवाहवृत्तित्वस्य बाधितत्वेन अबाधितार्थबोधकत्वलक्षणप्रामाण्यानुपपत्तिः+अस्ति+एव काकेभ्यः+ दधि रक्ष्यताम्+इत्यत्र तात्पर्यविषयान्वयप्रतिपादकत्वरूपप्रामाण्यानुपपत्त्या काकपदस्य दध्युपघातके लक्षणा  ।
 
                                 यद्यपि गङ्गायाम्+ घोषः इत्यादौ तीरे गङ्गापदशक्यसंबन्धज्ञानम्+अपेक्ष्यते  ।
 यत्+वा गङ्गापदात् प्रवाहोपस्थित्यनन्तरम्+ तदधीनतीरोपस्थितिः+अपेक्ष्यते ।
  न च+अत्र तथा पदार्थसंसर्ग पदार्थप्रतियोगिकत्वरूपसंबन्धज्ञानम्+ वा पदार्थप्रतीत्यधीनसंसर्गोपस्थितिः+वा वाक्यार्थावगमात् पूर्वम्+अस्ति ।
  
                                 तथापि यत्र बोध्यप्रमापूर्वम्+ बोध्योपस्थितिः+अपेक्ष्यते तत्र+एव बोध्यबोधकसंबन्धज्ञानम्+ कारणम् ।
  तीरदिसंबन्धावगाहिशाब्दबुद्धौ तीरोपस्थितेर्हेतुत्वात्  ।
  तस्याः+च गङ्गापदबोध्यप्रवाहेण तीरस्य संबन्धज्ञानम्+ विना असंभवात्  ।
  यत्र तु बोध्यप्रमापूर्वम्+ प्रमायाम्+ बोध्यः+उपस्योपस्थितिः+न+अपेक्षिता ,तत्र स्वरूपसन्+एव चक्षुः+संयुक्तसमवायसंबन्धः अपेक्ष्यते  ।
  एवम्+अत्र वाक्यार्थः संसर्गरूपः अपूर्वः  ।
  अतः तद्विषयकशाब्दप्रमायाम्+ तस्य संसर्गस्योपस्थितिः+न+अपेक्ष्यते  ।
  अतः+च बोध्यसंसर्गे बोधकपदार्थस्य संबन्धज्ञानम्+ न+अपेक्षितम्  ।
  किन्तु स्वरूपसन्+एव पदार्थप्रतियोगिकत्वरूपः संबन्धः प्रयोजकः  ।
 अन्यथा शाब्दबुद्धेः प्रमात्वानुपपत्तेः  ।
  
                                    तत्+अयम्+ निष्कर्षः.......... शब्दार्थधीबोध्यनिष्ठशब्दार्थप्रतियोगिकः संबन्धोलक्षणा ।
  गङ्गायाम्+ घोषः इत्यादौ गङ्गाशब्दार्थप्रवाहधीबोध्यतीरनिष्ठः प्रवाहप्रतियोगिकः संयोगादिः संबन्धः+ लक्षणा ।
  प्रवृत्तेः+ च शब्दार्थज्ञानबोध्यसंसर्ग(वाक्यार्थ) निष्ठः शब्दार्थप्रतियोगिकः निरूपकत्वादिः समबन्धः+ लक्षणा ।
  शाब्दधी प्रयोजकः बोध्यबोधकसंबन्धः+ वृत्तिः  ।
  वाक्यार्थे लक्षणा स्वरूपसती उपयुज्यते इति  ।
  संसर्गनिष्ठाया लक्षणायाः पदार्थप्रतियोगिकत्वात्मकसंबन्धरूपाया अज्ञातायाः संसर्गबोधे प्रमाणप्रमेयसंबन्धविधया प्रयोजकत्वम्  ।
 भूतलम्+ घटवदित्याकारके घटप्रकारके संयोगसंसर्गके प्रत्यक्षे संयोगगतस्य इन्द्रियसंयुक्तसमवायस्य संबन्धस्यापेक्षणात् सामान्यतः प्रमेयबोधे प्रमाणाप्रमेयसंबन्धस्य प्रयोजकत्वात्  ।
 
	यदि तु लक्षणाज्ञानम्+आवश्यकम्+ शाब्दधीविषयतासामान्यस्य वृत्तिज्ञानविषयताप्रयोज्यत्वनियमात्+इति मन्यते, तदापि न क्षतिः  ।
  घटप्रयोगिककर्मतानिष्ठसंबन्धविशेषत्वेन संबन्धस्याभाने+अपि तात्पर्यज्ञान इव लक्षणाज्ञाने+अपि घटादिपदार्थत्वादिना घटादिपदार्थभानसंभवात्  ।
  अज्ञातायाः+ लक्षणायाः संसर्गशाब्दबोधप्रयोजकत्वप्रतिपादकग्रन्थेषु अज्ञातपदम्+ उक्तविशेषपेणाज्ञातार्थकम्+ बोध्यम्  ।
 
	ननु वाक्यार्थावगमम्+ प्रति अभिधीयमानपदार्थस्य करणत्वे पदार्थस्यातिरिक्तप्रमाणत्वापत्तिः ।
  एवम्+ वाक्यार्थज्ञानस्य शब्दजन्यत्वाभावात् वाक्यार्थस्य शाब्दत्वम्+ न स्यात्+इति चेत् --
	न -पदार्थस्य शब्दप्रमाण एव+अन्तर्भावात्+न+अतिरिक्तप्रमाणाभ्युपगमापातः ।
  अङ्गताग्राहकाणि श्रुतिलिङ्गादीनि  ।
  तत्र श्रुतिः वाक्यम्+ समाख्या च शब्दरूपत्वाच्छब्दताप्रमाणे+अन्तर्भवति ।
  लिङ्गम्+ प्रकरणम्+ स्थानम्+ च श्रुतिकल्पनया+एव+अङ्गताम्+ ग्राहयन्ति+इति शब्दप्रमाण एव+अन्तर्भवन्ति  ।
  तथैव पदाभिहितागौरवात्नाम्+ पदार्थानाम्+ अन्वयबोधकत्वे+अपि शब्दप्रमाण एव+अन्तर्भावः+ मन्तव्यः ।
 
अन्वयप्रतीतेः शब्दजन्यत्वभावे+अपि शब्दावगतपदार्थजन्यत्वादत्वम्,+ तद्विषयत्वात् वाक्यार्थस्य+अपि शाब्दत्वम्+ सिद्ध्यति  ।
 न च शब्दावगतपदार्थजन्यत्वादन्वयज्ञानस्य शाब्दतास्वीकारे चक्षुः+इन्द्रियावगतधूमरूपानुमानप्रमाणजन्यायाः पर्वतः+ वह्निमान्+इति+अनुमितेः+अपि चाक्षुषत्वम्+ स्यात्+इति वाच्यम्  ।
 वाक्यार्थावगमपराणि पदानि पदार्थज्ञानमवान्तरव्यापरिकृत्य अन्वयावगमम्+ जनयन्ति ।
 
	यथा+ उक्तम्+ ----"पाके ज्वालेव काष्ठानाम्+ पदार्थप्रतिपादनम्"इति  ।
  न च तथा चक्षुषः लिङ्गज्ञानमवान्तरव्यारः  ।
  चक्षुषा लिङ्गे अवगते+अपि अविनाभावज्ञानानुदये वह्निज्ञानानुदयात्, विना+अपि चक्षुषा धूमज्ञानम्+ व्याप्तिज्ञानेनानुम्+इत्युत्पत्तेः+च ।
 तथा च वैषम्यात् न चक्षुः+अवगतधूमजन्यवह्निज्ञानस्य चाक्षुषत्वमापादयितुम्+ शक्यते  ।
  
                               अभिहितेन पदार्थेन करणेन अन्वयः पदार्थसंसर्गरूपान्वयधीः इति अभिहितान्वयशब्दार्थघटना बोध्या  ।
 
          अत्र वादे पक्षत्रयम्+ विद्यते  ।
  
                    तत्र घटम्+आनय+इत्यादौ घटपदेन घटत्वं पदेन कर्मत्वम्+ च+अनुभाव्यते , प्रकृतिप्रत्ययजन्यानुभवाभ्याम्+ प्रकृतिप्रत्ययार्थयोः संसर्गशब्दधीर्जायते  ।
 न तु प्रकृतिप्रत्ययाभ्याम् , घटत्वनिष्ठकर्मत्वप्रतीत्या आनयनक्रियायाम्+ घटत्वनिष्ठकर्मत्वस्य निरूपकत्वरूपसंसर्गविषयकः क्रियाकारकसंबन्धावगाहिशाब्दबोधः+ जायते इत्याद्यः पक्षः ।
  प्रत्ययपूर्ववृत्तित्वविशिष्टप्रकृतेः कर्मत्वविशिष्टघटत्वानुभावकत्वम्+इति द्वितीयः पक्षः  ।
  प्रकृत्युत्तरत्वविशिष्टप्रत्ययस्य घटत्वविशिष्टकर्मत्वानुभावकत्वम्+इति तृतीयः पक्षः ।
  दध्नेन्द्रियकामस्य जुहुयात्+इत्यत्र द्वितीयपक्षावलम्बनेन करणत्वविशिष्टम्+ दधि विधीयते इति, तृतीयपक्षमवलम्ब्य दधिकरणत्वम्+ विधीयते इति च , प्रामाणिकाः+ व्यवहरन्ति ।
 
द्वितीय-- तृतीयपक्षवादिनाम्+अयम्+आशयः--
प्रथमपक्षे हि पदात् पदार्थस्वरूपमात्रविषयकनिर्विकल्पकज्ञानम्+ जायते  ।
  तत्+च नागृहीतग्राहीति शब्दस्य प्रमाणस्य अगृहीतग्राहिधीयनकत्वभङ्गः  ।
 न च प्रमाणत्वावच्छेदेन अगृहीतग्राहिधीप्रयोजकत्वनियमः+ एव न+अगृहीतग्राहिधीजनकत्वनियमः, शब्दे च पदार्थजन्यागृहीतग्राहिवाक्यार्थानुभवप्रयोजकत्वम्+ वर्तते इति वाच्यम्  ।
 साक्षात्तद्वीजनकत्वसंभवे परम्परया तज्जनकत्वाकल्पनात्  ।
 
                      न च प्रमाणजन्यज्ञाने अगृहीतविषयकत्वनियमे मानाभावः+ इति वाच्यम्  ।
 
प्रमाणेन हि विषयः व्यवस्थाप्यते  ।
 अतः प्रमाणजन्यज्ञानस्य विषयव्यवस्थापकत्वम्+आवश्यकम्  ।
  तत्त्वम्+ च स्वविशेष्ये विशेषणाभावज्ञानाभावप्रयोजत्वम्  ।
 ज्ञानान्तरेणविशेष्ये विशेषणस्य पूर्वम्+ गृहीतत्वे ज्ञानान्तरस्य विपरीतज्ञानाभावप्रयोजकतया क्लृप्तत्वेन तत्र ज्ञाने तत्कल्पने मानाभावः+ इति अगौरवात्गृहीतग्राहिज्ञानस्य+एव विषयव्यवस्थापकत्वम्+इति प्रमाणजन्यस्य+अगृहीतग्राहित्वम्+अवश्याभ्युपेश्रीःयम्  ।
  तस्मात्+अगृहीतसंसर्गविषयकज्ञानस्य शब्दजन्यता सिद्ध्यति  ।
  पदेन पदार्थविषयकनिर्विकल्पकम्+ जन्‍ते इत्यपि न समञ्जसम्  ।
  निर्विकल्पकस्य शाब्दत्वे मानाभावात्  ।
  परन्तु घटत्वनिष्ठतुरीयविषयताशालिशाब्दम्+ प्रति घटपदस्य कारणत्वाङ्गीकारे, घटत्वांशे निर्विकल्पकप्रत्यक्षात्माकम्+ वाक्याजन्यम्+ श्वेतः+अश्वः+ धावति+इति+आकारकम्+ शाब्दज्ञानम्+ पदम्+ विनापि जायते इति व्यतिरेकव्यभिचारः स्यात्  ।
 प्रत्यक्षत्वशाब्दत्वादेः जातित्वानङ्गकारेण ग्रहणस्मरणात्मकस्यप्रत्यभिज्ञानस्य+एव आंशिकप्रत्यक्षात्मकस्य+अपि शाब्दस्य संभवात्  ।
  स्तद्धारणायघटत्वनिष्ठतुरीयविषयत्वावच्छिन्नशाब्दत्वविशिष्टम्+ प्रति घटपदस्य कारणता स्वीकरणीया ।
  सा च  न संभवति, 
अनधिगतविशेषणविशेष्यसंबन्धविषयतायाः+ एव शाब्दत्वावच्छेदकत्वेन  अधिगतपदार्थविषयतायाः शाब्दत्वावच्छेदकत्वाभावात्  ।
 कर्मतायाम्+ घटत्वम्+ शृणोमि ।
 घटत्वविशिष्टम्+ कर्मत्वम्+ शाब्दयामि इति+एव+अनुभवः+ उदेति ।
  अनुमानस्थले+अपि पर्वते वह्निसंयोगमनुमिनेमि इति वा अनुभवः  ।
  अतः+तत्र पक्षसाध्यसंसर्गविषयतैवानुम्+इतित्वावच्छेदिका भवति  ।
 तस्मात्+अज्ञातस्य विशेषणविशेष्यसंसर्गस्य विषयता+एव प्रमाणप्रयोज्या भवति+इति न प्रमाणजन्यम्+ ज्ञानम्+ 
ज्ञातपदार्थस्वरूपमात्रगोचरम्+ भवितुम्+अर्हति ।
  तथा च निर्विकल्पके शाब्दत्वस्याप्रामायदाहुःणिकत्वेन पदार्थसंसर्गानुभावकत्वस्य+एव पदानाम्+उचितत्वात् स्मृत्यनुभवविलक्षणानन्तबेधकल्पनापेक्षया स्मृतिद्वारकसंसर्गानुभावकल्पनस्य+एव लघुत्वात् ,भवन्मते+अपि निर्विभक्तिकघटादिपदात् घटत्वस्मृतेः स्वीकारेण घटपदे 
स्मारकत्वस्य क्लृप्तत्वेन तुरीयविषयत्वावच्छिन्नशाब्दत्वविशिष्टम्+ प्रति शब्दस्य हेतुत्वकल्पनवैयर्थ्यात् पदार्थद्वयविषयतानिरूपितसंसर्गविषयत्वावच्छिन्नशाब्दत्वाविशिष्टम्+ प्रति+एव पदानाम्+ कारणत्वस्वीकरणम्+उचितम्+इति ।
 
एतत्पक्षे घटम्+इत्यत्र घटपदाद्धटत्वस्य अम्पदात्कर्मत्वस्य च स्मृतिः+जायते ।
  स्मृरणद्वारा घटम्+इति पदम्+ घटत्वनिष्ठम्+ कर्मत्वम्+ इत्याकारकम्+ संसर्गबोधम्+ जनयति ।
 प्रकृत्यर्थान्वितकारकविभक्त्यर्थस्य आनयनरूपक्रियायाम्+ निरूपकत्वरूपसंबन्धः+तु घटम्+इतिपदबोध्येन घटत्वनिष्ठकर्मत्वेन लक्ष्यते  ।
  अमुम्+एव पक्षम्+अभिप्रेत्य सर्वज्ञात्ममुनिभिः संक्षेपशारीरके---
   प्रत्ययप्रकृतिशब्दतः+ बहिर्विद्यते+अभिहितसंगतिः+च नः ।
 
  प्रत्ययप्रकृतिशब्दयोः पुनः+नित्यमन्वितधियः+ निमित्तता॥ 
इति पद्येनाभिहितान्वयसरणिः प्रत्यपादि ।
  
शब्दार्थधीबोध्यनिष्ठः शब्दार्थप्रतियोगिकः संबन्धः+ लक्षणा ।
  अत्र शाब्दार्थघटत्वकर्मत्वधीबोध्य आनयनक्रियानिष्ठे संसर्गे विद्यमानः शब्दार्थघटत्वकर्मत्वप्रतियोगिताकत्वरूपः संबन्धः+ लक्षणा  ।
  शब्दार्थस्य प्रवाहस्य लक्षकत्वम्+ तीरस्मरणद्वारा लक्ष्यतीरशाब्दबोधजनकज्ञानविषयत्वम्  ।
 घटत्वकर्मत्वस्य तु लक्ष्यक्रियानिष्ठसंसर्गानुभवम्+ प्रति साक्षात्+जनकज्ञानविषयत्वरूपम्+ लक्षकत्वम्+ बोध्यम् ।
  घटम्+इति पदार्थबोधाननन्तरम्+एव क्रियाकारकसंसर्गावगाहिबोधजननात् ।
 महावाक्यार्थबोधः विशिष्टवैशिष्ट्यावगाह्येव जायते, विशेषणतावच्छेदकप्रकारकज्ञानरूपकारणस्य संपत्तेः  ।
अस्मिन् पक्षे,अभिहितेन घटम्+इति पदार्थेन घटत्वनिष्ठकर्मत्वादिना अन्वयः क्रियाकारतसंबन्धबोधः इति अभिहितान्वयशब्दयोजना वेदितव्या ।
 
तस्मात्+वाक्यार्थः लक्ष्य एव+इति ॥
  			इति+अभिहितान्वयवादनिरूपणम्  ।
 
				-------------------
गुरुमतानुयायिनः+तु--
पदानाम्+अन्विताभिधानम्+आचक्षते  ।
तथाहि --दीपः+ इव व्युत्पत्तिनिरपेक्षः शब्दः न+अर्थम्+अवगमयति  ।
  व्युत्पत्तिः+च वृद्धव्यवहारात्+भवति ।
  वृद्धाः+च संसृष्टार्थविवक्षया वाक्यम्+ प्रयुञ्जते  ।
  श्रोतारः+अपि संसृष्टार्थम्+एव बुध्यन्ते  ।
  वाक्यम्+ च पदानि+एव न+अतिरिक्तम्  ।
  पदार्थः+ एव गुणभूतानेकपदार्थविशिष्टो वाक्यार्थः  ।
 यथा शिबिकायाः+ उद्यन्तारः सर्वे शिबिकाम्+उद्यच्छन्ति , यथा वा त्रायः+अपि ग्रावाणः उखाम्+ बिभ्रति, तथा वाक्यघटकानि सर्वाणि पदानि वाक्यार्थम्+अवगमयन्ति ।
 पदानाम्+अर्थान्तरान्वितस्वार्थे शक्तिः ।
  प्रथमम्+ व्युत्पत्तिग्रह इत्थम्+ जायते ।
  उत्तमवृद्धः गाम्+आनय+इति वाक्यम्+ प्रयुङ्क्ते ।
  ततः+ मध्यमवृद्धः गवानयने प्रवर्तते  ।
  तदानीम्+ तटस्थः+ व्युत्पित्सुरेवम्+ मन्यते ।
  अस्य पुरुषस्य प्रवृत्तिः ज्ञानजन्या प्रवृत्तित्वात् मदीयप्रवृत्तिवत् , तत्+च प्रवृत्तिजनकम्+ ज्ञानम्+ गाम्+आनय+इतिवाक्यजन्यम्+ तदानन्तरभावित्वात्+इति  ।
  एवम्+असकृत्प्रयोगेन गाम्+आनय+इति वाक्यस्य गोकर्मकानयने वाक्यार्थे व्युत्पत्तिः संमुग्धा जायते ।
  ततः कदाचित् अश्वम्+आनय+इति प्रयोगे अश्वानयनप्रवृत्तौ सत्याम्+ अश्वपदावापे तदर्थान्वयात् गोपदोद्वापे तदर्थानन्वयात् अश्वपदस्य+अर्थान्तरान्वितहयरूपार्थे गोपदस्य+अर्थान्तरान्वितसास्नादिम्+अर्थे च प्रत्येकम्+ शक्तिम्+ गृह्णाति  ।
 इत्थम्+ शक्तिग्राहकप्रमाणमूर्धन्येन व्यवहारेण पदानामितरान्वितार्थे शक्तिः इतरान्वितार्थानुभवजनकत्वरूपा सिद्ध्यति  ।
  इयम्+एव पदानाम्+आनुभाविकि शक्तिः+इति+उच्यते  ।
 
                       न च ---गुरूणाम्+ मते न सर्वत्र ज्ञानपूर्वकः+ व्यवहारः अख्यातिवादिभिः+एतैः इदम्+ रजतम्+इतिभ्रमस्थले इदम्+ विशेष्यकरजतत्वप्रकारकज्ञानास्वीकारेण इष्टरजतभेदाग्रहेण+एव व्यवहारसमर्थनात्  ।
  एवम्+च व्यवहारेण न तत्कारणम्+ संसृष्टार्थज्ञानम्+अनुमातुम्+ शक्यते इति वाच्यम्  ।
  गावानयनप्रवृत्त्या मध्यमवृद्धस्य संसृष्टार्थज्ञानम्+अनुमिनोति तटस्थः ।
  विसंवादिप्रवृत्तौ+एव+इव+इष्टभेदाग्रहणम्+ कारणम् ।
  संवादिप्रवृत्तौ संसृष्टार्थज्ञानम्+एव कारणम्  ।
  मध्यमवृद्धप्रवृत्तिः+च संवादीनी+इति तया संसृष्टार्थज्ञानम्+अनुमातम्+ शक्यत एव, अनैकान्तिकताविहात् ।
 
                        न च ----वस्तुतः+ वह्निम्+अति देशे धूमरहिते अपरिदृश्यमानबाष्पम्+ धूमम्+ मत्त्वा वह्निम्+अनुमाय वह्न्यर्थी तत्र प्रवर्तमानः+ न विसंवदते  ।
  पर्वते तत्र न धूमवैशिष्ट्यज्ञानम्+ गुरुमते , भ्रमस्वीकारापत्तेः, किन्तु धूमासंसर्गाग्रहणम्+एव  ।
 तथा च संवादिप्रवृत्तिः+अपि अग्रहणनिबन्धना दृष्टेति व्यभिचारस्तदवस्थ इति वाच्यम् ।
 यतः परोवर्तिदेशे वह्निम्+अनुमायैव वह्न्यर्थी प्रवर्तते ।
  तस्य च पुरोवर्तिदेशे वह्निसंसृष्टत्वज्ञानम्+अनुम्+इतिरूपम्+अस्ति+एव  ।
  तत्+च प्रमात्कम्+एव, पुरोवर्तिदेशे वह्निसंबन्धस्य+अबाधितत्वात्  ।
 तादृशानुम्+इतिकारणम्+ न धूमसंसृष्टत्वज्ञानम्  ।
 तथा च निरूक्तसंवादिप्रवृत्तौ संसृष्टज्ञानपूर्वकत्वम्+अस्ति+एव+इति न व्यभिचारः+ उद्भावयितुम्+ शक्यते  ।
  तस्मात् व्यवहारात् अर्थान्तरान्वितार्थे पदानाम्+ शक्तिः सिद्ध्यति  ।
  
                       न च व्युत्पत्सुः अर्थान्तरान्वितार्थज्ञानम्+ पदप्रयोज्यमवगच्छति+इति पदाभिहितानाम्+ पदार्थानाम्+एव+अन्वयबोधशक्तिः कल्प्यताम्+इति वाच्यम्  ।
  प्रथमभावीनि पदान्यतिलक्ष्यम्+ पदार्थेषु वाक्यार्थबोधनशक्तिस्वीकारस्य+अयुक्तत्वात् ।
  पदेषु अन्वितार्थबोधकारणत्वग्रहस्य+उत्सर्गसिद्धत्वेन पदेषु बोधप्रयोजकत्वग्रह एव+उत्पद्यते इत्यत्र मानाभावात् ।
 
                       किञ्च --पदार्थाः वाक्यार्थम्+अनुभावयन्ति+इति वादिभिः+अपि पदानाम्+अभिधानशक्तिः संप्रतिपन्ना वर्तते  ।
  तस्या अन्वयपर्यन्ततामात्रम्+ कल्पनीयम्+अस्माभिः ।
 पदार्थानाम्+ वाक्यार्थावगमशक्तिस्वीकारे शक्तिरेव कल्पनीया ।
  तस्मात्? धर्मिकल्पनातः+ धर्मकल्पनायाः+ लघीयस्त्वात् पदार्थेषु शक्तिकल्पनाक्षया पदनिष्ठभिधानशक्तेः क्लृप्तायाः अन्वयपर्यन्तताकल्पनम्+एव+उचितम्  ।
 
	अपि च , यदि पदानि घटादिस्वरूपमात्रविषयिणीम्+ बुद्धिम्+ जनयेयुः तदा पदानाम्+ स्वाभिमताभिधायकता ह्रीयेत ।
  पदार्थबुद्धेरुद्बुद्धसंस्कारप्रभवत्वेन स्मृतित्वात् ।
 तस्मात् पूर्वानभिधातृत्वम्+अङ्गीकुर्वता अन्विताभिधायकता अवश्यम्+ स्वीकरणीया ।
 
यदि -----
पदम्+अभ्यधिकाभावात् स्मारकात्+न विशिष्यते  ।
 
भावनावचनस्तावत्ताम्+ स्मारयति लोकवत् ।
  इत्यादिभट्टाचार्यवार्तिकदर्शनात् पदानाम्+ पदार्थस्मारकत्वम्+एव+अभिधायकत्वम्+इति मन्यते , तदापि पदानाम्+अन्वितार्थबोधनशक्तिः+अङ्गीकरणीया  ।
  वाक्यस्य वाक्यार्थप्रतिपत्तौ तात्पर्यम्+आवश्यकम्  ।
 अन्यथा वाक्यार्थस्य शाब्दत्वम्+एव न स्यात्  ।
 परम्परया शब्दावगतपदार्थजन्यज्ञानविषयत्वेन शब्दप्रयोज्यत्वाद्यदि शाब्दत्वम्+ वाक्यार्थस्य+इष्यते ,तदा शब्दग्राहकश्रोत्रस्य+अपि वाक्यार्थबुद्धिप्रयोजकत्वाद्वाक्यार्थस्य श्रोत्रत्वम्+अपि व्यवह्रियेत ।
  तथा च 
वाक्यार्थप्रतिपत्तितात्पर्यवत्वस्वीकारे पदानाम्+ साक्षात्+वाक्यार्थबोधजनकत्वशक्तिः+एव+उचिता  ।
  न परम्पराश्रयणम्+ युज्येत ।
 
यदाहुः ---
प्राथम्यादेभिधातृत्वात्तात्पर्योपगमात्+अपि  ।
 
पदानाम्+एव सा शक्तिः+वरमभ्युपगम्यताम् ॥ इति ।
 
पदानाम्+एव+इत्यत्र एवेन पदार्थानाम्+ व्यवच्छेदः ।
 
पदानाम्+ न स्मारकत्वम्+अपि त्वभिधायकत्वम्+इति मते तु , पदानाम्+ पदार्थाभिधानशक्तिः , पदार्थानाम्+ वाक्यार्थावगमशक्तिः, पदानाम्+ पदार्थगतवाक्यार्थावगमशक्त्याधान शक्तिः+च+इति शक्तित्रयकल्पनया गौरवम् ।
 अस्मन्मते तु पदानाम्+अन्वितार्थे एका+एव शक्तिः कल्प्यत इति लाघवमित्यतः+अपि अन्विताभिधानम्+ युज्यते ।
 न च-अन्विताभाधाने+अपि शक्तित्रयकल्पनम्+अस्ति ।
 एका पदानाम्+ स्वार्थस्मारकशक्तिः, अन्या तेषाम्+अन्वितानुभवजनशक्तिः, एकस्मृत्यारूढानाम्+एव सर्वेषाम्+ पदानाम्+अन्वितानुभवजनकत्वेन पदगतान्विताभिधानशक्तिः तावत्पदविषयकस्मरणे अपरा इत्युक्तम्+इति वाच्यम् ।
 एकस्मात्+एव पदाद्वाक्यार्थबोधम्+ न कोऽपि मन्यते ।
 तत्र निर्विभक्तिकघटादिपदात् घटत्वस्मरणम्+एव जायते ।
 तत्+उक्तम्+ लघुचन्द्रिकायाम्+ अभिहितान्वयवादद्वितीयतृतीयपक्षवादिनाम्+आशयनिरूपणावसरे ब्रह्मानन्दसरस्वतीभिः "त्वया+अपि हि निर्विभक्तिकघटादिपदात् घटत्वादिस्मृतिः स्वीक्रियत एव" इति ।
 तत्र युष्मच्छब्देन प्रथमपक्षावलम्बी अभिहितान्वयवादी परामृश्यते ।
 अभिहितान्वयवादिनः+अपि यावत्पदान्तरमर्थान्तरम्+ न+उपस्थापयति, तावत्+अन्वयावगमः+ नास्ति ।
 अन्वयावबोधजनकस्य पदार्थस्य पदार्थान्तरापेक्षणात् अन्वयस्य प्रतियोगिसापेक्षात्वात् ।
 एवम्+च तन्मते+अपि सर्वपदैः+अनन्वितस्वार्थाः+ अभिधीयन्ते ।
 ततः तावत्पदार्थविषयकस्मरणम्+ जायते ।
 एकस्मृत्यारूढेभ्यः सर्वेभ्यः पदाभिहितेभ्यः पदार्थेभ्यः+ वाक्यार्थप्रतिपत्तिः+अङ्गीकरणीया ।
 तथा च वार्तिकम्-
             ते+अपि नैवास्मृता यस्मात्+वाक्यार्थम्+ गमयन्ति नः ।

      तस्मात्तत्स्मरणेषु+एव संहतेषु प्रमाणता ।
।
 इति ।
।

                ते इत्यस्य पदार्था इत्यर्थः ।
 तथा च पदे (१) स्वार्थाभिधानशक्तिः, (२) स्वार्थस्मरणशक्तिः, (३) पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः, (४) पदार्थे वाक्यार्थावगमशक्तिः, (५) एकस्मृत्यारूढानाम्+एव पदार्थानाम्+अन्वयबोधकत्वात् तावत्पदार्थविषयकस्मरणे पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः+इति शक्तिपञ्चकम्+अभिहितान्वयवादे कल्पनीयम् ।
 अन्विताभिधाने तु शङ्कितदिशा शक्तित्रयम्+एव+इति शक्तिकल्पनालाघवम्+अक्षुण्णम्+एव ।
।

            ननु पदेषु न पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः पदार्थेषु वाक्यार्थावगमशक्तिः+च कल्पनीया ।
 पदगन्धम्+ विनाऽपि केवलम्+ पदार्थः अन्वयः+अवगम्यते इति नियमाभावात् पदेषु पदार्थगतशक्त्याधानशक्तिः+अपि न कल्पनीया ।
 अनवधारिताश्रयविशेषस्य श्वैत्यस्य प्रत्यक्षदृष्टस्य, ह्रेषाशब्दानुमितस्य+अश्वस्य+अनवगतगुणविशेषस्य, पदविक्षेपशब्दानुमितस्य अज्ञातकर्तृविशेषस्य धावनस्य च+अर्थस्य, श्वेतः+अश्वः+ धावति+इति वाक्यार्थावगमकत्वदर्शनात् ।
 काव्यरचनाहेतुभूतवाक्यार्थावगमम्+ प्रति चिन्तोपनीतपदार्थमात्रे कारणत्वस्य दर्शनात्, पदार्थानाम्+ संसर्गयाग्यत्वेन संसर्गावगमसामर्थ्यस्य क्ळृप्तत्वात्+च+इति चेत्-
          न--न तावत्पदम्+ विना पदार्थमात्रेण श्वेते+अश्वः+ धावति+इति अन्वयधीः+भवितुम्+अर्हति ।
 तत्र यदि श्वैत्याधिकरणे ह्रेषाध्वनिः खुरविक्षेपशब्दः+च+अवगतः, तदानुमानेन+एव+अश्वप्रतीतिः, श्वेतः+अयम्+अश्वः ह्रेषाशब्दवत्वात्+इति लिङ्गसामर्थ्यजन्य एव+आगमः न पदार्थसामर्थ्यजः ।
 यदि श्वैत्यम्+ ह्रेषाशब्दः खुरविक्षपशब्दः+च स्परूपत एव+अवसिताः, न तेषाम्+ सामानाधिकण्यम्+अपि+अवगतम्, तदा तत्र स्थले अश्वातिरिक्तद्रव्यस्याभावनिः+चये, देवदत्तस्य गृहाभावज्ञानात् बहिस्सत्त्वज्ञानम्+इव अर्थापत्तिप्रमाणजन्याश्वेतः+अश्वः+ धावति+इति प्रतिपत्तिः ।
 यदि च द्रव्यान्तराभावनिः+चयः+ न जातः, तदा न+उदेति+एव तादृशधीः ।
 किम्+च श्वेतः+अश्वः+ धावति+इति धीः यदि पदार्थसामर्थ्यात्+एव जायते, तदा अस्य कस्मिन् प्रमाणे+अन्तर्भावः ? न तावच्छब्दे, शब्दस्य+एव+अभावात् ।
 न+अपि प्रमाणान्तरम्+, प्रमाणपरिगणनावसरे भाष्यकारदिभिः+अनुक्तत्वात् ।
 तथापि प्रमाणान्तरत्वे शब्दावगतपदार्थस्थले+अपि शब्दप्रमाण्यविलोपप्रसङ्गात् ।
 अपि च न+अयम्+अवगमः शाब्दः ।
 तदनन्तरम्+ धावन्तम्+ श्वेतम्+अन्तम्+ श्रृणोमि इति शाब्दयामि इति वा अनुव्यवसायाभावात् ।
 न हि वस्तुसंसर्गावगाहि ज्ञानम्+ सर्वम्+अपि शाब्दम्+इति वक्तुम्+ युक्तम् ।

            काव्यरचनाहेतुभूतम्+अपि पदार्थसंसर्गज्ञानम्+ मानसंएव भवति ।
 न पुनः शाब्दरूपम्+इति न पदार्थस्य वाक्यार्थावगमसामर्थ्यम्+ क्ळृप्तम्+इति वक्तुम्+ शक्यते ।
 
      यदपि पदार्थानाम्+अन्वयार्हत्वादन्वयावगमसामर्थ्यम्+ क्ळृप्तम्+इति ।

          तत्+न बुध्यामहे ।
 पर्वतस्य वह्नेः+च संबन्धयोग्यत्वात् वह्निपर्वतयोः संसर्गावगाहिन्याम्+ पर्वतः+ वह्निमान्+इत्याकारिकायाम्+अनुमितौ कारणत्वम्+ संभवति ।
 अतः पदार्थानाम्+ संसर्गयोग्यत्वात्+अन्वयानुभावकत्वम्+ क्लृप्तम्+इति रिक्तम्+ वचः ।

                 न च कः+ गच्छति राजा गच्छति+इत्यादौ कवकृतस्वभाववर्णनादौ च पदार्थानाम्+ अन्वयबोधजननसामर्थ्यम्+ क्ळृप्तम् ।
 न हि तत्र पदानामन्वितानुभावकता संभवति, कार्यतावाचकलिङादिपदाभावेन कार्यान्वितार्थबोधजनकताया अभावत्+इति वाच्यम् ।

             शक्तिग्राहकप्रमाणमूर्धन्येन व्यवहारेण कार्यान्वित एव+अर्थे पदानाम्+ शक्तेः+एव धारणात् उपजीव्यविरोधेन कार्यांशस्यात्यागात् कार्यान्वितार्थविषयकः+ एव सर्वत्र वाक्यार्थबोधः ।
 यत्र कार्यवाचिपदम्+ न श्रूयते तत्रापि लिङादिपदम्+अध्याह्रत्य+एव बोधः ।
 चैत्र पुत्रः+ते जातः इत्यत्र तम्+ पश्य+इति+अध्याहारेण+अन्वयबोधः ।
 जातः+ मृतः+च+एतत्युक्तौ पश्य+इति क्रियाध्याहारासंभवे+अपि जानीहि इति योग्यक्रियाध्याहारेण कार्यान्वितार्थानुभवस्य+एव+उपगमात् पदानाम्+एव सामर्थ्यम्+इति न क्वचित्+अपि पदार्थानाम्+ वाक्यार्थावगमसामर्थ्यम्+ क्ळृप्तम्+इति बोध्यम् ।

                 तथा च पदार्थेषु वाक्यार्थावगमशक्तिः, पदाभिहितैः+एव पदार्थैः वाक्यार्थावगमात् पदेषु पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः+च कल्पनीय+एव+इति गौरवम्+एव+अभिहितान्वयवादिनाम् ।

ननु वाक्यार्थो लाक्षणिकः पदार्थबोध्यत्वात् ।
 पदबोध्यः शक्यः, पदार्थबोध्यः लक्ष्यः ।
 गङ्गायाम्+ घोषः इत्यत्र गङ्गापदार्थप्रवाहेण तीरम्+ स्मार्यते ।
 पदार्थेन तु संसर्गरूपः+ वाक्यार्थः+अनुभाव्यते ।
 तथा च वाक्यार्थः+ लक्ष्यः न पदशक्यः अन्यलभ्यत्वात्।
 लक्षणास्थले वाच्यार्थपरित्यागनियमः+ नास्ति ।
 काकेभ्यः+ दधि रक्ष्यम्+इत्यत्र काकपदस्य दध्युपघातके लक्षणायाम्+अपि शक्यकाकस्यापरित्यागात्  ।
 नापि वाच्यार्थसंबन्धानुपपत्तिः सर्वत्र+अपेक्षिता  ।
  उक्तस्थल एव तदभावात् ।
 वाक्यप्रामाण्यानुपपत्तिः+एव सर्वानुगता लक्षणाक्षेपिका  ।
  नापि लक्ष्यस्य वाक्यार्थे+अन्वयः सर्वत्र+अपेक्ष्यते  ।
  विषम्+ भुङ्क्ष्व+इति वाक्यलक्ष्यस्य शत्रुगृहभोजनाकर्तव्यत्वस्य+अन्वयान्तराभावात्  ।
  पदार्थबोध्यनिष्ठः पदबोध्यप्रतियोगिकः संबन्धो लक्षणा  ।
  तथा च पदार्थे न+अन्वयानुभवशक्तिः कल्प्यते इति चेत् .........
                              न .......... शक्यसंबन्धिनः+ लक्ष्यस्य वाक्यार्थे+अन्वयः+अपेक्ष्यते  ।
  न हि+अत्र लक्ष्यस्य संसर्गस्य+अन्यः+अन्वयः+अस्ति ।
  विषम्+ भुङ्क्ष्व+इत्यत्र+अपि एकपदस्य द्विषदन्नभोजने , अपरपदस्य अकर्तव्यत्वे ...अनिष्टसाधनत्वे लक्षणा ।
 तयोः संसर्गो बोध्यते इति लक्ष्यस्यान्वितत्वम्+एव वर्तते  ।
  अद्वैतसिद्धावखण्डार्थवादे , अपर्यायशब्दानाम्+ पदवृत्तिस्मरितातिरिक्तागोचरप्रमाजनकत्वम्+इत्यखण्डार्थत्वलक्षणस्य द्विषदन्नभोजननिषेधके विषम्+ भुङ्क्ष्व इति वाक्ये शङ्कितायाः+ अतिव्याप्तेः नापि द्विषन्नभोजननिषेधके+अतिव्याप्तिः, तत्र+अनिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारितस्य प्रतिपाद्यत्वात्  ।
 इति ग्रन्थेन+अभिहितः परिहारः+अपि+अमुम्+अर्थम्+उपोद्बलयति ।
 
                     शाब्दबोधानुकूलस्मारकत्वप्रयोजकमूलसंबन्धः+ वृत्तिः  ।
 पदवृत्तिः शक्तिः  ।
  पदार्थवृत्तिर्लक्षणा ।
  पदे अनुभावकत्वम्  ।
  पदार्थे शक्यरूपे लक्ष्यार्थसंबन्धः  ।
  पदार्थनिष्ठस्य अपूर्ववाक्यार्थसंबन्धस्य स्मारकत्वप्रयोजकत्वाभावात्+न निरुक्तलक्षणाया वृत्तित्वम्+उपपद्यते  ।
   तस्मात्+वाक्यार्थे लक्षणा+इत्युक्तिः+उपचरितार्थैव मन्तव्या ।
 
                                 किम्+च ............ अभिहितान्वयवादे सर्वाणि+अपि पदानि लाक्षणिकानि  ।
  पदसमूहरूपवाक्यज्ञानम्+च एवम्+च लाक्षणिकम्+अपि+अनुभावकम्+इति+आयातम् ।
  अतः+ एव वेदान्तिनः+अपि अभिहितान्वयवादे लाक्षणिकानाम्+अनुभावकत्वस्वीकारात्  "सत्यम्+ ज्ञानम्+अनन्तम्+ ब्रह्म" इत्यत्र सर्वपदानाम्+ लाक्षणिकत्वे+अपि न+अन्वयानुभावकत्वानुपपत्तिः+इति वदन्ति  ।
  अनुभवजननसामर्थ्यम्+एव शक्ति  ।
  यदि लाक्षणिकस्य+अपि अन्वयानुभावकत्वम्+  स्वीक्रियते , तदा लाक्षणिकस्य+अपि शक्तित्त्वात्  ।
  मुख्यजघन्यविभागः+ न स्यात् ।
  तथा च लिङ्गाधिकरणविरोधः  ।
  तत्र हि बर्हिर्देवसदनम्+ दामीतिमन्त्राणाम्+ मुख्ये जघन्ये च+अर्थे लिङ्गाद्विनियोगः उत मुख्य एव+इति संशय्य, शाब्दत्वादुभयत्र+अपि विनियोगः+ इति पूर्वपक्षे, मुख्य एव त विनियोगः+ इति सिद्धान्तितम्  ।
  मुख्यसंभवे लक्षणा न+उपादेया इति सर्वतन्त्रसिद्धान्तः  ।
  तस्मात्+लाक्षणिके अनुभावकत्वस्वीकारस्य+अयुक्तत्वात्+वाक्यार्थः लक्ष्यते इत्युक्तिः न साधीयसी ।
  
                       इत्थम्+च पदानाम्+अन्वितार्थे शक्तिः स्वीकर्तुम्+उचिता  ।
  अन्वये शक्तेः+अस्वीकारे अन्वयविशेषजिज्ञासा जायमाना कथम्+ घटेत , सामान्यज्ञानरूपकारणाभावात्  ।
  
                      अपि च .......प्रमेये प्रमाणस्य संबन्धः+अपेक्षितः , प्रमाणानाम्+ ,स्वप्रमेयसंबद्धानाम्+एव प्रमेयावभासकत्वात्  ।
 भूतलम्+ घटवदित्याकारभूतलविशेष्यकसंयोगसंसर्गकघटप्रकारप्रत्यक्षप्रमेयानाम्+ भूतलादीनाम्+ चक्षुरादीप्रमाणेन संबन्धः+अस्ति घटभूतलयोः संयोगस्य तयोः संयोगे संयुक्तसमवायस्य च संबन्धस्य सत्त्वात्  ।
 तस्माद्वाक्यार्थे प्रमेये शब्दरूपप्रमाणस्य संबन्धः अनुभावकत्वरूपम्+ आवश्यक एव ।
  तस्मादन्वित एव पदानाम्+ शक्तिः सिद्ध्यति ।
 ननु अन्वयवानन्वित उच्यते  ।
  अन्वयः+ विशेषणमितरः+तु विशेष्यः ।
 एवम्+च+अन्विते शक्तिः+इत्युक्तौ विशेषणे विशेष्ये च+उभयत्र शक्तिः+अवर्जनीय+इति गौरवम्+इति चेत् ..................
                           न अन्वयवत्तैवान्वितत्वम्  ।
  न+अन्वयम्+अन्तरेण+अन्वितत्वस्य पृथक्+आत्मलाभः  ।
  यथा घटमन्तरेण पटः पृथगवतिष्ठते न तथा+अन्वयम्+अन्तरेणान्वितत्वम्+ पृथक्+अवतिष्ठते  ।
  तस्मात्+अन्वयमन्तरेणान्वितत्वस्य प्रत्येतुमशक्यत्वादन्वयप्रतीतेः एका+एव शक्तिः+अन्वयपर्यन्ता ।
  यथा जातिशक्तात्पाज्जातौ प्रतीयमानायाम्+ व्यक्तिः+अपि भासते व्यक्तिम्+ विना जातेः+अप्रतीतेः ।
  जातिः+हि व्यक्तेः+आकारः  ।
  न हि+आकारिणम्+ विनाकारस्य प्रतीतिः संभवति  ।
 तदाहुः..............
                   अन्वितेषु पदैः+एव बोध्यमानेषु शक्तिभिः ।
 
                   अन्वयः+अर्थगृहीतत्वान्नान्याम्+ शक्तिम्+अपेक्षते ॥
                 प्रतीयन्नन्वयम्+ यस्मात् प्रतीयादन्वितम्+  पुमान ।
 
                  व्यक्तिम्+ जातिम्+इव+अर्थः+असौ+इति संपरिकीर्त्यते॥ इति  ।
 
                        अन्वयम्+ विनापि पदार्थस्वरूपमात्रम्+ प्रतीयते  ।
  तथा तन्नान्वितम्  ।
  अतः+ एव+अन्वयम्+ विना अन्वितत्वस्य न पृथक्+आत्मलाभः न वा प्रतीतिः+इत्युक्तम् ।
         
                          एतेन ...... विनापि+अन्वयम्+ पदार्थस्वरूपम्+ प्रतीयत एव  ।
  अन्वयम्+ विना स्वरूपस्य+अनवस्थानात्+अन्वयाविनाभावादर्थस्य अन्वयः+अपि प्रतीयत इत्युक्तौ वह्निम्+ विना धूमस्य+अनवस्थानात् धूमज्ञानम्+एव वह्निम्+अपि गोचरयेत्+इति अनुमानप्रामाण्यविलोपप्रसङ्गः इति ....परास्तम्  ।
  
                          न च .....व्यक्तिवत्+इति दृष्टान्ते न संगच्छते व्यक्तेः पदानभिधेयत्वादन्वयस्य च पदाभिधेयत्वात्  ।
  एवम्+ व्यक्तिमन्तरेण जातेः+अप्रतीतेः जातिगोचरा शक्तिः व्यक्तिम्+अपि+अनुप्रविशेत्  ।
  अन्वितगोचरा शक्तिः+अन्वयम्+इव+इति....वाच्यम्  ।
 
                           अन्वयवत्तैवान्वतस्वरूपम् ।
  तस्मात्+अन्वितगोचरा शक्तिः+अन्वयम्+ गोचरयति ।
  जातिस्वरूपम्+ न व्यक्तिमत्ता+एव  ।
  व्यक्तेः पृथग्भूता तदाकारभूता जातिः ।
  तस्मात्+न जातिशक्तिः व्यक्तिम्+ गोचरयति  ।
  तर्हि व्यक्तिवत्+इति दृष्टान्तः कथम्+ संगच्छते इति चेत् .......इत्थम् .....शक्तिम्+ विना जातिस्वभावात् व्यक्त्या सह जातिः+भासते  ।
  अन्यलभ्यत्वेन व्यक्तिः+न शक्या ।
  तत्प्रतीतौ+एव तत्प्रतीतिः तदप्रतीतौ तदप्रतीतिः+इत्यंशम्+आदाय दृष्टान्तः संगच्छते  ।
  दृष्टान्तः+च न सर्वसाम्यम्+अपेक्षते  ।
 
                          न च ....... दृष्टान्त एवासंगतः रूपिणम्+ विना रूपस्य प्रतीतेः+दर्शनात्  ।
  गन्धाश्रयपुष्पविषयीकृत्या+अपि गन्धमात्रस्य घ्राणेन ग्रहणात्+इति .....वाच्यम्  ।
  
                          न हि गन्धः पुष्पस्य+आकारः ,उत्पत्तिक्षणे गन्धम्+ विनापि पुष्पस्य द्रव्यस्य+अवस्थानात् ।
  न हि गन्धवत्त्वम्+एव पुष्पस्वरूपम्+, येनम्+ गन्धः सह पुष्पेण प्रतीयात्  ।
  तस्मात् स्वरूपतः+ जातिभाने व्यक्तिः+अवश्यम्+ भासते निरवच्छिन्नजातिविषयताया व्यक्तिविषयतानिरूपितत्वयमात्  ।
  जातिभासिका सामग्री न तु जातिज्ञानम्+इति जातौ भासमानायाम्+ व्यक्तिः+अपि भासते  ।
   
                           एतेन .......कारणाभावात्+न व्यक्तिप्रतीतिः संभवति  ।
  शब्दः+तत्र न कारणम्+, तस्य व्यक्तौ+अशक्तत्वात्  ।
  जातिप्रतीतिः+एव कारणम्+इति चेत् , तस्याः पूर्वमभावात्  कथम्+ व्यक्तिः प्रतीयेत ।
  अप्रतीयमानया च व्यक्त्या कथम्+ प्रतीयात्+इति निरस्तम्  ।
  जातिस्वभावपर्यालोचनया जातिभागौरवात्सकसामग्र्याः+ एव व्यक्तिज्ञान जनकत्वाङ्गीकारात् कारणाभावोक्तेरसंगतत्वात्  ।
  
                            अपि च नैयायिकैः घटत्वविशिष्टे घटपदस्य शक्तिः स्वीक्रियते  ।
  घटत्वतदाश्रयवैशिष्ट्येषु त्रिषु एका शक्तिः+इति विवृण्वयिकाः  ।
  स्पष्टम्+च+एतत्+शक्तिवादे गदाधरीये  ।
  तथैवान्वयविशिष्टे शक्तिस्वीकारे अन्वये पृथक् शक्तिः+न+आवश्यकी ।
  
                          तस्मात् पदानाम्+अन्विते शक्तिः अन्वयपर्यन्ता भवति+इति सिद्धम्  ।
  
                         एतेन .....यत्र पदस्य+एकः+अर्थः तत्र शक्तिकल्पनायाः+ अभिहितान्वयवादान्विताभिधानवादयोः+तुल्यत्वे+अपि , यत्र त्रयाणाम्+ पाणिहस्तकरशब्दानाम्+एकः+अर्थः तत्र अभिहितान्वयवादे त्रयाणाम्+ शब्दानाम्+ कररूपार्थे तिस्रः शक्तयः एकस्य+अर्थस्य वाक्यार्थावगमशक्तिः+इति चतस्रः शक्तयः कल्पनीयाः , अन्विताभिधानवादे तु त्रयाणाम्+ पदानाम्+ इति गौरवम्+इति .........परास्तम्  ।
  
                   अन्विते एकस्याः+ एव शक्तेः स्थापितत्वेन अन्वयांशे पृथकशक्तेः+अकल्पनात् त्रयाणाम्+ पदानाम्+ अन्वितार्थे तिस्रः+ एव शक्तयः कल्पनीयाः+ इति+अन्विताभिधानवादे  शक्तिकल्पनालाघवस्य+एव स्फुटम्+ प्रतिभासात्  ।
  तृणारणिमणिषु त्रिषु+अपि दाहानुकूला एका शक्तिः स्वीक्रियते ।
  तथा पर्यायशब्देषु त्रिषु+अपि एका+एव करानुभावकत्वशक्तिरभिहितान्वयमते  ।
 एवम्+अन्विताभिधानमते+अपि पदानाम्+अन्वये अर्थे च न पृथक्शक्तिः, अर्थम्+ विनान्वयमास्य अन्वयम्+ विना+अर्थमात्रस्य च पदात्+अननुभवेन अन्वितार्थानुभवरूपकार्यस्य+एकत्वेन तदनुकूलशक्तिः+अपि+एका+एव इति श्रीब्रह्मानन्दसरस्वत्यः मतयतत्त्वम्+ स्फुटीकुर्वन्ति ।
  
                              ननु अन्विताभिधानम्+ न सिद्ध्यति  ।
 अन्वयप्रतियोगिनाम्+आनन्त्यात्+अन्वयस्य+अनन्तत्वम्  ।
  ततः+च+अन्वितानाम्+अपि+आनन्त्यात्  ।
  तेषु पदानाम्+ संबन्धग्रहणम्+एव दुश्शकम्  ।
  सामान्यतः अन्वयाभिधानम्+ न+अशङ्कितुम्, वाक्यात् विशेषान्वयस्य+एव+अवगमात्  ।
  किम्+च पदम्+ पदान्तरानभिहितेन+अन्वितम्+अर्थम्+अभिधत्ते , उत पदान्तरेणाभिहितार्थान्वितम्+अर्थम्  ।
    
आद्ये पदान्तवैयर्थ्यम् ,एकेन+एव पदेन सर्वान्वयप्रतीतिसंभवात्  ।
 द्वितीये अन्योन्याश्रयः ।
  प्रथमपदमन्वितस्वार्थाभिधानाय द्वितीयपदाभिधानम्+अपेक्षते  ।
  द्वितीयपदम्+अपि अन्वितस्वार्थाभिधानाय प्रथमपदाभिधानम्+अपेक्षते  ।
  किम्+च सर्वेषाम्+ पदानाम्+इतरान्वितवाचकत्वे पदभेदेन वाक्यार्थभेदात् सर्वत्र वाक्यभेदापत्तिः+इति चेत्.........न.........
                             आकांक्षासंनिधियोग्यतानाम्+ व्युत्पत्तौ+उपलक्षणत्वम्+अङ्गीक्रियते ।
  आकांक्षितम्+ संनिहितम्+ योग्यम्+ पदार्थान्तरम्+ तदन्विते शक्तिग्रहणम्+ संभवति ।
  अयम्+एति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्+इत्यत्र राजपुरुषयोः+नान्वियः  ।
 अन्वयप्रतियोगिजिज्ञासा आकांक्षा ।
  संनिधिः न शब्देन+एव+अपेक्षितः  ।
 अध्याहृतेन+अपि+अन्विताभिधानसंभवात् ।
 अन्विताभिधानानुपपत्तिवशात्खलु अध्याहारः  ।
 सा च+अनुपपत्तिः योग्यप्रतियोग्यर्थोपस्थापनेन शान्ता+इति न शब्दकल्पनायाम्+ प्रमाणम्+अस्ति ।
  अतः+ एव घटेन जलम्+आहरेत्यत्र छिद्रेतरत्वस्य+अपि शाब्दबोधे भानम्+ स्वीक्रियते ।
 योग्यत्वम्+ संबन्धार्हत्वम्  ।
  यस्य योग्यत्वम्+अवधारितम्+ तेनान्वियः  ।
  अतः+ एव वह्निना सिम्+चति+इत्यत्र वह्निसेकयोः+न+अन्वयबोधः ।
 
तदुक्तम् ..............
आकांक्षासन्निधिप्राप्तयोग्यर्थान्तरसंगतान्  ।
  
स्वार्थानाहुः पदानीति व्युत्पत्तिः संश्रियता मया॥
आनन्त्यव्यभिचाराभ्याम्+ तथा दोषो न कः+चन ।
  इति ।
 
                              एकम्+ पदम्+ नान्विताभिधायकम्+ , प्रतियोगिनः अनुपस्थापनात् ।
 प्रतियोग्यपेक्षत्वादन्विताभिधानस्य  ।
  अतः पदश्रवणे प्रथमम्+ अनन्वितस्वार्थस्मरणम्+ जायते  ।
  न च व्यवहारेण संसृष्टे एव शक्तिग्रहात् संसृष्टस्यैव स्मरणम्+ स्यान्न केवलस्यार्थस्य,  अव्यभचारस्य स्मरणानियामकत्वादिति वाच्यम्  ।
  अन्वितार्थे  अनन्विताम्+शस्य+अपि विद्यामानत्वात्तत्स्मरणमुपपद्यते ।
 विशिष्टानुभवादपि कचित्कारणवशात् विशेष्यमात्रस्मरणम्+ लोके बहुलम्+ दृश्यते ।
 अभ्यासातिशयः संस्कारातिशयम्+आधत्ते ।
  सः+ च झटिति+एव+उद्बुद्धः स्फुटतरम्+ स्मरमणम्+ जनयति ।
  गवादिपदस्य स्वार्थेन गोत्वादिना साहचर्यानुभवः यथाभ्यासवान् न तथा+अर्थान्तरेण साहचर्यानुभवः+अभ्यासवान् दृश्यते ।
 
                      तथा च अभ्यासातिशयप्रयुक्तसंस्कारातिशयरूपकारणवशात् स्वार्थस्वरूपमात्रस्मरणम्+उपपद्यते ।
  स्वार्थेन सह पदस्य स्वार्थान्वयानुभावकत्वम्+ स्मरण प्रयोजकमूलसंबन्धः इति श्रीब्रह्मानन्दसरस्वत्यः+ निरूपयन्ति ।
  एवम्+च
एकैकपदश्रवणानन्तरमनन्विततत्तदर्थोपस्थितौ सत्याम्+ एकस्मृत्यारूढेभ्यः पदेभ्यः आकांक्षितयोग्यसन्निहितार्थान्तरान्वितप्रतीतिर्जायते इति न+अन्योन्याश्रयः ।
  तदुक्तम् .........
स्मृतिसंनिहितैः+एवम्+अर्थैः+अन्वितम्+आत्मनः ।
 
अर्थम्+आह पदम्+ सर्वम्+इति न+अन्योन्यसंश्रयः॥इति ।
 
न च घटम्+आनय+इत्यत्र वाक्यभेदापत्तिः घटपदेनानन्वितघटस्य आनयपदेन घटान्वितानयनस्य च विशेष्यविशेषणभावभेदभिन्नस्य बोधात्+इति वाच्यम्  ।
 यत्र एकस्मिन् वाक्यार्थे पर्यवसन्ने वाक्यार्थान्तरबोधः तत्र+एव वाक्यभेदः ।
  प्रकृते तु न तथा ।
  विशेष्यविशेषणमात्रभेदे+अपि घटानयनात्मकस्यार्थस्याभेदात् न वाक्यभेदः न च+आकांक्षादिकस्योपलक्षणस्याश्रयणे गौरवम्+इति शङ्क्यम्  ।
  अभिहितान्वयवादे+अपि नियतान्वयसिद्ध्यर्थम्+ तेषाम्+अङ्गीकारात्  ।
  
ननु उपलक्षपक्षे+अपि उपलक्षितानाम्+आनन्त्यात् गाम्+आनय, बधान, मुम्+च इत्यादावेकस्य+एव गोपदस्य+अनन्ताः शक्तयः स्युः ।
  अभिहितान्वयवादे तु गोपदस्य स्वार्थे एकस्मिन्+एव शक्तिः+इति लाघवम्+इति चेत् .....
न .............यथा चक्षुः एकया+एव रूपरूपत्वरूपवद्वस्त्वादिगोचरया दर्शनशक्त्या प्रतियोगिभेदभिन्नतत्तद्दर्शनकार्यभेदहेतुः ,तथा शब्दः+अपि तत्तत्प्रतियोगिबोधनकार्यभेदे हेतुः ।
 अन्वितघटत्वादिविषयकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति घटपदम्+ कारणम्+इति कार्यकारणभावः ।
  शाब्दत्वावच्छेदकविशेष्यतानिरूपितसंसर्गतानिरूपितघटत्वप्रकारताशालित्वम्+ घटपदकार्यतावच्छेदकम् ।
 
अज्ञातज्ञापकत्वात् प्रमाणस्य अज्ञातविषयता+एव प्रमाणप्रयुक्ता वाच्या ।
  प्रमाणप्रयुक्तत्वम्+च तत्कार्यतावच्छेदकत्वम्  ।
  घटत्वनिष्ठप्रकारतानिरूपितसंसर्गतानिरूपितविशेष्यताशालिशाब्दबोधम्+ प्रति घटपदम्+ कारमित्युक्तौ, घटत्वीयकर्मत्वांशे अनुमित्यात्मकस्य पटत्वकरणत्वांशे शाब्दस्य घटपदम्+ विनापि+उत्पत्तेः+व्यभिचारः ।
  मीमांसकमते जातिः ।
  द्रव्य एव संभवति न गुणादौ ।
 अतः ज्ञानगतम्+ प्रत्यक्षत्वानुम्+इतित्वादिकम्+ न जातिः ।
  अपित्वखण्डः+ धर्मः विषयताविशेषः+ वा ।
  अतः पूर्वोक्तानुमित्यात्मतशब्दबोधःजायते इति  व्यभिचारः ।
  तद्वारणाय विषयतायाम्+ शाब्दत्वावतच्छेदकम्+त्वम्+ विशेषणमुपात्तम्  ।
  घटत्वकर्मताम्+ शाब्दयामि+इत्यनुभवात् घटत्वान्वतविषयतायाम्+ शाब्दवच्छेदकत्वम्+ स्वीक्रियते ।
 निरुक्तज्ञानीयपटकरणत्वीयविषयतायाः शाब्दत्वावच्छेदकत्वम्  ।
  न घटत्वान्वितकर्मत्वस्वीकारात्  ।
  इत्थम्+च घटत्वान्वितकर्मत्वादिविषयतावच्छिन्नशाब्दत्वम्+ घटपदकार्यतावच्छेदकम्  ।
  अन्वितकर्मत्वादिविषयतावच्छिन्नशाब्दत्वम्+ अमादिपदकार्यतावच्छेदकम्+इति बोध्यम्  ।
 
                     ननु घटुम्+ इत्यानुपूर्वीविशेषज्ञानत्वेन घटत्वकर्मताशाब्दबोधम्+ प्रति कारणत्वम्+अवश्यकल्पनीयम्  ।
  अन्यथा अम्+ घट  इत्यानुपूर्वीज्ञानात्+अपि तादृशशाब्दबोधापत्तेः  ।
  तथा च घटपदत्वेन घटत्वान्वितशाब्दबोधत्वेन च कार्यकारणभावकल्पनम्+ व्यर्थम्+इति चेत्....न ......घटम्+ घटेन इत्याद्यानुपूर्वीविशेषाणमेकस्य+अपि+अभावे , घटत्वान्तवितशाब्दसामान्याभावः+ उपलभ्यते  ।
  तादृशाभावे घटत्वान्वितकर्मतादिशाब्दविशेषहेतुभूतघटमित्याद्यानुतपूर्वीशेषाभावकूटस्य प्रयोज्यकत्वकल्पने गौरवात् ।
  
घटपदज्ञानत्वावच्छिन्नाभावस्य+एकस्य तत्प्रयोजकत्वकल्पने लाघवात्  ।
  तत्कल्पनम्+च घटत्वान्वितशाब्दत्वावच्छिन्नम्+ प्रति घटपदत्वेन (घटपदज्ञानत्वेन)कारणताङ्गीकारे  एव संभवति, कारणतावच्छेदकावच्छिन्नाभावस्य+एव कार्यतावच्छेदकावच्छिन्नाभावेन प्रयोजकत्वात् ।
  अतः घटत्वान्वितशाब्दत्वावच्छिन्नम्+ प्रति घटपदत्वेन कारणत्वम्+आवश्यकम्  ।
 
                        न च निर्विभक्तिकघटादिपदश्रवणे घटस्य स्मरणमात्रम्+ जायते न+अन्वयानुभवः+ इति सर्वसंप्रतिपन्नः+अर्थः ।
  तत्र घटत्वान्वितशाब्दत्वावच्छिन्नभावः न घटपदज्ञानसामान्याभावप्रयुक्तः घटपदस्य+एव सत्त्वात्  ।
  परन्तु घटत्वान्वितकर्मत्वकरणत्वादिशाब्दविशेषहेतुभूतघटम्+ घटेन+इत्याद्यानुपूर्वीविशेषाभावकूटस्य+एव प्रयोजकत्वम्+ वक्तव्यम्  ।
  तथा च घटपदज्ञानसामान्याभावकाले+अपि उक्तानुपूर्वीविशेषाभावकूटस्य+एव घटत्वान्वितशाब्दसामान्याभावप्रयोजकत्वसंभवेन निरुक्तकार्यकारणभावकल्पनम्+ व्यर्थम्+इति ........वाच्यम्  ।
  
                       निर्विभक्तिकघटादिपदज्ञानकाले घटत्वान्वितशाब्दसामान्याभावे घटादिपदज्ञानसामान्याभावस्य प्रयोजकत्वासंभवे+अपि घटपदज्ञानसामान्याशून्ये पुरुषविशेषे विद्यामानायाम्+ घटत्वान्वितशाब्दत्वावच्छिन्नाभावधिकरणतायाम्+ स्वरूपसंबन्धरूपायाम्+ लाघवेन घटादिपदज्ञानत्वावच्छिन्नाभावस्य+एकस्य+एव प्रयोजकत्वकल्पनात् तदनुरोधेन निरुक्तकार्यकारणभावकल्पनायाः+ आवश्यकत्वात्  ।
  
                         यत्+वा, घटत्वान्वितशाब्दत्वावच्छिन्नम्+ प्रति सविभक्तिघटपदज्ञानत्वेन कारणता स्वीक्रियते  ।
  एवम्+च निर्विभक्तघटादिस्थले+अपि सविभक्तिकघटादि पदज्ञानत्वावच्छिन्नाभावस्य प्रयोजकता संभवति बोध्यम् ।
 परन्तु घटपदम्+ घटत्वस्य वाचकम्+इति व्यह्रियते , न+अन्वितघटत्वस्य वाचकम्+इति , न वा अन्वितघटत्वम्+ घटपदवाच्यम्+इति व्यह्रियते  ।
  यादृशार्थनिरूपितत्वेन शक्तेर्ग्रहः शाब्दबोधहेतुः सः+ एव+अर्थः+ वाच्यतया व्यह्रियते ।
   क्रियाकारकसंबन्धशाब्दबोधानुकूला शक्तिः  पदे स्वीक्रियते  ।
  शक्तम्+ पदम्  ।
  तादृशशक्तिनिरूपिका घटत्वकर्मतादिविषयकशाब्दधीः ।
  तस्याम्+ घटशाब्दधीत्वस्य सत्त्वात् घटत्वधीनिरूपितशक्तित्वेन+एव शक्तिज्ञानम्+ कारणम्+ लाघवात् न तु संबन्धादिनिरूपितशक्तित्वेन गौरवात्  ।
  घटत्वनिरूपितत्वेन शक्तिज्ञानस्य शाब्दधीप्रयोजकत्वाद्धटत्वम्+एव वाच्यतया व्यवह्रियते  ।
  एवम्+च+अन्वयस्य नानात्वे+अपि न घटादिपदस्य नानार्थत्वापत्तिः ।
  यत्र नानाधर्माणाम्+ प्रत्येकनिरूपितत्वेन पदे शक्तिग्रहाः शाब्दबोधहेतवः तत्रैव पदस्य नानार्थता ।
  यथा हर्यादिपदस्य ।
  तत्र विष्णुत्वसूर्यत्वादिप्रत्येकनिरूपितत्वेन हरिपदे शक्तिज्ञानस्य विष्ण्वादिविषयकशाब्दबोधहेतुतास्वीकारात्  ।
 अन्वयनिरूपितत्वेन शक्तिहेतुताया अनङ्गीकारेण तद्भेदेन नानार्थत्वापत्तेरसंभवात्  ।
 अन्यान्वितघटत्वम्+ शक्यम्+इति प्रमाणिकग्रन्थस्य च शाब्दत्वावच्छेदकविशेष्यतानिरूपितसंसर्गतानिरूपितघटत्वप्रकारत्वम्+ घटपदकार्यतावच्छेदकम्+इत्यत्र तात्पर्यम्+अवसेयम्  ।
 अनुभावत्वम्+एव गङ्गापदस्य तीरवाचकतापत्तेः  ।
  किन्तु गङ्गापदसमभिव्याहृतम्+ शक्तम्+ घोषपदम्+एव+अनुभावकम्  ।
  वाक्ये च न सर्वाणि पदानि लाक्षणिकानि  ।
  येन गौरवात्तादृशवाक्यस्थले अनुभावकविरहाच्छाब्दबोधः+ न स्यात्  ।
 
                         एतेन वाक्यघटकानाम्+ सर्वेषाम्+ पदानाम्+ लाक्षणिकत्ववादः दूरपास्तः+ वेदितव्यः ॥ 
                        मते+अस्मिन् नावान्तरवाक्यार्थबोधपूर्वकः महावाक्यार्थबोधः आद्यव्युत्पत्तिग्रहानुरोधेन शाब्दसामान्यस्य कार्यान्वितविषयत्वम्+ नियतम्  ।
  घटम्+आनयति+इत्यत्र घटम्+इति सुबन्तात् न घटनिष्ठम्+ कर्मत्वम्+इति  शाब्दबोधः ।
 तज्ज्ञानीयघटादिविषयतायाः कार्यताविषयतानिरूपितत्वाभावात् ।
  परन्तु क्रियाकारसंसर्गावगाही शाब्दबोधः कार्यताविषयकः  ।
  स च न विशिष्टवैशिष्ट्यावगाही ।
  तत्कारणस्य विशेषणतावच्छेदकप्रकारकनिर्णयस्य पूर्वमभावात् ।
  तस्मात् खलेकपोतन्यायेन+एव शाब्दबोधः+ इति बोध्यम्  ।
        
                        यद्यपि अभिहितान्वयवादद्वितीयतृतीयपक्षयोः घटम्+इत्यत्र घटपदस्य घटत्वकर्मत्वादिसंसर्गानुभावकत्वम्+ स्वीक्रियते  ।
  क्रियाकारकसंसर्गावगाहिमहावाक्यार्थबोधहेतुता पदे न+अङ्गीक्रियते  ।
 अन्विताभिधानवादिनः+तु तत्स्वीकुकर्वन्ति ।
  तथापि अभिहितान्वयवादे प्रकृतिप्रत्ययार्थान्वयबोधःत्तरम्+एव तादृशबोधरूपकारणेन  क्रियाकारकसंसर्गावगाह्येव भवति+इति ज्ञेयम् ।
  
                      ननु तथापि "पदानि स्वम्+ स्वमर्थम्+अभिधाय निवृकत्तव्यपाराणि ।
  अथ+इदानीम्+ पदार्था अवगतास्सन्तः वाक्यार्थमवगमयन्ति" इति शाबरम्+ भाष्यम्+ पदार्थनाम्+ वाक्यार्थावगमसामर्थ्यप्रतिपादकम्+ कथम्+ इति चेत् ......
                       इत्थम् ....पदानाम्+अन्विताभिधायित्वे अन्वयस्य प्रतीतये अन्वये शक्त्यन्तरम्+ पदानाम्+ कल्पनीयम्+इति शङ्कायाम्+उत्तरम्+ पदानि+इत्यादिभाष्यम्  ।
  गवादिपदानामाकृतिः (जातिः) शक्या ।
  जातिः+च व्यक्तिमन्तरा दुर्निरूपा ।
 अतः शब्देन प्रतीयमाना जातिः व्यक्त्या सहैव प्रतीयते  ।
 शब्दस्य+आकृतिप्रत्ययकत्वम्+ स्वाभाविकम्+ तन्निमित्तकम्+ व्यक्तिप्रत्ययाकत्वम्+इति आकृतिप्रत्ययः व्यक्तिप्रत्ययस्य निमित्तम्+इति व्यवह्रियते, न तु शब्देन प्रथमम्+ जातिप्रत्ययः तदनन्तरम्+ व्यक्तिप्रत्ययः इति  ।
  तद्वत् ।
 स चान्वयः अन्वितार्थनिमित्तक इत्युच्यते  ।
  न+अन्वितबोधानन्तरमन्वयावगमः  ।
  भाष्ये वाक्यार्थपदेन अन्वयः+ विवक्षितः ।
 वाक्यतात्पर्यविषयः वाक्यार्थः ।
 पदार्थस्वरुपञ्च संगतिग्रहणसमयः+ एव विदितम् ।
 गाम्+ पश्य+इत्यादिवाक्यान्तरे च संबन्धान्तरम्+एव प्रतिपन्नम्+इति प्रकृतान्वयः+ एव वाक्यतात्पर्यविषयः ।
  अर्थशब्देनान्वितार्थः+ विवक्षितः  ।
  तथा च पदानि अन्वितम्+अर्थम्+अभिधाय निवृत्तव्यापाराणि भवन्ति  ।
  न+अन्वयम्+ पृथक्+अभिदधति ।
 अथ+इदानीम्+ प्रतिपन्नाः पदार्थाः अन्वितार्थाः वाक्यर्थम्+ अन्वयम्+अवगमयन्ति ।
  अन्विता अन्वयम्+अवगमयन्ति  ।
 पदानाम्+अन्वितप्रतिपादकत्वनिमित्तम्+अन्वयप्रतिपादकत्वम्+इति, भाष्यस्य पर्यवसितः+अर्थः  ।
  अन्वये पृथक्शक्त्यनङ्गीकारकथनेन पृथक् शक्तिस्वीकारशङ्का परिहृता भवति ।
  पदानाम्+अन्विताभिधायित्वस्य युक्तिभिः व्यवस्थापितत्वेन+इयम्+एव व्याख्या शोभते  ।
  "अर्थस्य तन्निमित्तत्वात् "(1-1-25) इति सूत्रम्+अपि अर्थस्य पदार्थस्य तन्नित्तत्वम्+ वाक्यर्थनिमित्तत्वमाचष्टे ।
  अन्वितः पदार्थः  ।
  वाक्यार्थः+च+अन्वयः  ।
  तथा च निरुक्तसरण्या अन्वितार्थस्यान्वयप्रतीतिनिमित्तत्वम्+उक्तम्+ भवति ।
 
       तत्सिद्धम्+ .......यद्यदाकांक्षितम्+ योग्यम्+  संनिधानम्+ प्रपद्यते ।
   
तेन तेन+अन्वितः स्वार्थः पदैः+एव+अवगम्यते॥इति॥
इति+अन्विताभिधानवादविवरणम्+ समाप्तम्  ।
 
प्रमाणिकाः+तु.........अलक्ष्यम्+अशक्यम्+च वाक्यार्थंम्+ पदानि आकांक्षादिसहकारेण पदार्थस्मृतिद्वारा अवगमयन्ति+इति निरणैषुः ।
  तेषाम्+अभिसन्धिः ....व्युत्पत्तिग्रह विधुरो न वाक्यार्थम्+अधिगच्छति  ।
 वाक्यार्थबोधायावश्यापेक्षितव्युत्पत्तिग्राहजनकेषु मूर्धन्यः+ वृद्धव्यवहारः ।
  अविदितकिम्+चत्पदशक्तिकस्य पुंसः कर्मणि द्वितीया इत्यादिव्याकरणेन , गुणे शुक्लादयः इत्यादिकोशेन प्रसिद्धार्थकपदसाम्+निध्येन विवरणेन वा व्युत्पत्तिग्रहोदयासंभवात्  ।
  अतः प्राथमिकशक्तिग्रहः व्यवहाराद्भवति ।
 व्यवहारः+च उत्तमवृद्धवाक्यश्रवणान्तरजातप्रवृत्त्यादिः ।
  उत्तमवृद्धोक्तम्+ गाम्+आनय+इति ।
  वाक्यम्+उपश्रुत्य मध्यमवृद्धः गाम्+आनयति   ।
  तद्दर्शी व्युत्पित्सुः यथाहं संसृष्टार्थज्ञानात्प्रवर्ते तथा+अयम्+अपि मध्यमवृद्धः संसृष्टार्थज्ञानात्+एव प्रवर्तेत ।
  तत्+च ज्ञानम्+अस्य वाक्येन+एव जातम्+ वाक्यश्रवणात्पूर्वम्+अप्रवृत्तेः ततः परम्+ प्रवृत्तेः कारणान्तरस्यानुपलम्भात्+च ।
  ततः+च गाम्+आनय+इतिवाक्ये गोकर्मकानयनरूपार्थज्ञानजनकताम्+अवगच्छति न तु प्रयोजकताम्+ जनकत्वग्रहे बाधकाभावात्  ।
 
पदानाम्+  गृहीतसंसृष्टार्थज्ञानहेतुतानुपपत्त्या अवान्तरव्यापारविधया पदार्थोपस्थितिहेतुताम्+ कल्पयति  ।
  ततः आवापोद्वापाभ्याम्+ गवादिपदानाम्+ गवादिरूपर्थे शक्तिम्+ गृह्णाति  ।
  तस्मात्+अवश्यापेक्षितव्युत्पत्तिग्रहजनकप्रमाणमूर्धन्येन व्यवहारेणसंसृष्टार्थहेतुतायाः पदे गृहीतत्वात् पदानाम्+एव वाक्यार्थधीजनकाश्रयणम्+ समुचितम्+ न पदाभिहितपदार्थानाम्  ।
  यद्यप्यगृहीतपदार्थस्य वाक्यार्थबुद्धिर्नोदेति+इति पदार्थज्ञानम्+अवश्यापेक्षितम् , तथापि पदार्थज्ञानद्वारा पदम्+एव वाक्यार्थबुद्धिकारणम्  ।
 
                       न च वाक्यार्थबुद्ध्यव्यवहितपूर्वकाले पदार्थज्ञानम्+एव+अस्ति , न पदज्ञानम्+इति तादृशानुभवविषयपदार्थस्य+एव करणत्वम्+उचितम्+आनन्तर्यात्+इति वाच्यम्  ।
  नलः+ राजासीत्+इत्यादिवाक्यार्थज्ञानोत्पत्तेः पूर्वमनुभवविषयस्य नलादिपदार्थस्यातीतत्वेनासत्त्वात् पूर्ववृत्तित्वरूपकारणत्वस्य+एव+अभावेन करणत्वस्य दूरापास्तत्वात् ।
 
                          न च .......पदार्थकरणतावादिनाम्+अभिहितान्वयवादिनाम्+ भाट्टानाम्+ मते  आकृतिः+एव शब्दार्थः ।
  गाम्+आनत्यादौ गोत्वकर्मकमानयनम्+इत्येव शाब्दबोधः+ जायते  ।
 ततः गोत्वजात्या आक्षेपात्+एव व्यक्तिधीः ।
 जातेः+च सदातनत्वेन न  पदार्थानाम्+अतीतानागतस्थले वाक्यार्थबोधानुपपत्तिः+इति वाच्यम्  ।
 
                         गवादिपदाद्व्यक्तेः+बोध आवश्यकः ।
 अन्यथा गौः+आनीयताम्+इति वाक्यश्रणानन्तरम्+ गवानयनादौ प्रकृत्तेः+अनुपपत्तेः ।
 न च गोत्वजात्या व्यक्तेपराक्षेपः संभवति ।
  आक्षेपो हि अनुमानमर्थापत्तिः+वा ।
  व्याप्यतावच्छेदकप्रकारेण व्यप्यज्ञानम्+एव व्यापकम्+अनुमापयति ।
 गोपदात्+च स्वरूपत एव जातिरूपस्थिता लाघवेन तादृश्याम्+एव शक्तिस्वीकारात् ।
  तथा च गवादिपदात्स्वरूपतः+ गोत्वज्ञाने+अपि व्याप्यतावच्छेदकगोत्वत्वादिना अनुपस्थितेः व्यक्तेरनुमानम्+ ततः+ न संभवति ।
 
                         न च गाम्+आनय+इत्यत्र द्वितीयार्थकर्मत्वे गोपदार्थगोत्वस्य सामानाधिकरण्येनान्वयः ।
  सामानाधिकरण्येन गोत्वविशेषितकर्मत्वेन हेतुना आनयने गोकर्मकत्वमनुमेयम्  ।
 कर्मत्वम्+ तु कर्मत्वत्वेन+एव+उपस्थितम्+इति वाच्यम्  ।
 
   	एतादृशानुमितेः पूर्वम्+ गोकर्मकत्वग्राहकाभावेन साध्यग्रहस्यासंभवात्  ।
 
 यदि च शब्देन गोत्वकर्मकत्वज्ञाने+अपि गवादेः+उपस्थितिसहकारेण मनसा गोकर्मकत्वग्रहसंभवः+ इत्युच्यते, तदापि गौः+आनीयताम्+इति वाक्ये गोपदार्थस्य गोपदात्स्वरूपत उपस्थितस्य गोत्वस्य विशेष्यतया भानानुपपत्तिः ।
 बाधज्ञानकाले+अपि निर्धर्मितावच्छेदकज्ञानस्य संभवेन गौः+न+आनीयताम्+इति वाक्यजन्यज्ञानकाले गौः+आनीयताम्+इति निर्धर्मितावच्छेदकशाब्दापत्तेः ।
 
	न च नैयायिकमते प्रथमान्तार्थस्य वाक्यजन्यबोधमुख्यविशेष्यत्वे+अपि भाट्टमते आख्यातार्थभावनाया एव 
मुख्यविशेष्यत्वात् तत्र प्रथमान्तार्थस्य विशेषणतया+एव भानम्+इति न+उक्तदोषः+ इति वाच्यम्  ।
 
         तथापि गवादावानयनकर्मत्वम्+ न+अनुमातुम्+ शक्यते ।
  गौः आनयनकर्मतावती, सामानाधिकरण्यसंबन्धेन 
आनयनकर्मताविशेषितगोत्वादित्यनुमाने हेतोः गोत्वस्य+आनयनकर्मतारूपसाध्यशून्यगोवृत्तित्वेन व्यभिचारात्  ।
  
सामानाधिकरण्येनानयनकर्मताविशिष्टगोत्वस्य विशेषणाभावेनानयनकर्मताशून्यगोवृत्तित्वाभावेनाव्यभिचारे+अपि, पक्षे साध्यसन्देहदशायाम्+ पक्षे सामानाधिकरण्येनानयनकर्मताविशिष्टगोत्वरूपहेतोर्निः+चयासंभवात्  ।
 तस्मात्+गौः+आनीयताम्+इति वाक्यजन्यबोधे व्यक्तेः+भानम्+आवश्यकम्+इति तदनुरोधेन व्यक्तौ गवादिपदानाम्+ शक्तिस्वीकारस्यावश्यकतया जातिविशिष्टव्यक्तीनाम्+एव पदार्थतया नल आसीत्यादौ पदार्थस्य नलादिव्यक्तेः वाक्यार्थबोधात्पूर्वमसत्त्वेन कारणत्वस्यासंभवात् ॥
		न च पदार्थज्ञानम्+एव पूर्ववर्ति करणम्+, तादृशज्ञानविषयतया अभिहितानाम्+ पदार्थानाम्+ करणत्वव्यवहारः+ इति वाच्यम्  ।
 
                              व्यपारवत्कारणस्य+एव करणत्वेन पदार्थज्ञानस्यावान्तरव्यापारतभावेन करणत्वासंभवात्  ।
  पदस्य तु पदार्थज्ञानम्+एव+अवान्तरव्यापारः+ इति करणत्वम्े+उपपद्यते ।
 
                             यदि च नव्यनैयायिकैः फलायोगव्यवच्छिन्नम्+ कारणम्+ करणम्+इत्यङ्गीकारात् वाक्यार्थबुद्ध्यव्यवहितपूर्ववर्तिपदार्थज्ञानस्य करणत्वम्+ संभवति+इति मन्यते, तदापि पदस्यान्वयानुभवम्+ प्रति कारणत्वम्+आवश्यकम् ।
आकांक्षादिमत्पदज्ञान एव संसर्गधीः तदभावे तदभावः इति स्वतन्त्रान्वयव्यतिरेकयोः सत्त्वात् ।
  
                  न च+अन्वयव्यतिरेकौ पदार्थस्मरणेन+अन्यथासिद्धौ+इति वाच्यम्  ।
 
                    पदार्थसंसर्गबुद्धौ विशेषणज्ञानविधया पदार्थज्ञानस्य हेतुत्वे+अपि, शाब्दबोधात्मकसंसर्गबुद्धिविशेषम्+ प्रति पदस्य हेतुम्+अवश्यकल्पनीयम्  ।
 अन्यथा मानसोपनीतभानत्मकपदार्थज्ञाने+अपि शाब्दयामि+इति+अनुव्यवसायापत्तेः  ।
 स्वीकृते च पदहेतुत्वे मानसोपनीतभनास्थले न तादृशानुव्यवसाय आपादयितुम्+ शक्यते  ।
 
                       न च शाब्दसंसर्गधियम्+ प्रति शब्दजन्यपदार्थोपस्थितिः कारणम्+इति निरुक्तस्थले शब्दजन्याया उपस्थितेरभावात्+न शाब्दयामि+इति+अनुव्यवसायापत्तिः+इति वाच्यम्  ।
 गौः कर्मत्वमानयनम्+ कृतिः+इत्यत्र शब्दजन्यगवाद्युपस्थितेः सत्त्वे+अपि शाब्दगवादिसंसर्गबुद्धेः+अनुदयेन गाम्+आनय+इतिपदविशेषजन्योपस्थितित्वेन  हेतुत्वम्+ वाच्यम्  ।
  एवम्+च पदविशेषस्यावश्यकत्वात् तस्य+एव संसर्गशाब्दबुद्धिजनकत्वम्+उचितम्  ।
 
	न च ....वृत्त्या पदजन्यपदार्थोपस्थितिम्+ विना पदज्ञानमात्रात् अन्वयधीर्नोदेति ।
  अतः पदजन्यार्थोपस्थितेः हेतुत्वकल्पनम्+आवश्यकम्  ।
 क्लृप्तायाः पदार्थोपस्थितिकारणताया अवच्छेदककोटौ पदविशेष्स्य निवेशः+ एव+उचितः ।
 न तु स्वातन्त्र्येण पदविशेषस्य+अन्वयानुभवः+ कारणत्वम्+ कल्पयितुम्+ युक्तम्+इति वाच्यम्  ।
 
                           घटम्+आनय कलशम्+आनय+इत्यादिविभिन्नानुपूर्वीर्व्यवच्छिन्नशब्दविशेषजन्योपस्थितित्वेन कारणतास्वीकारे आनुपूर्वीभेदेन, एवविधशाब्दबोधम्+ प्रति गुरुधर्मावच्छिन्नकारणतानन्त्यप्रसङ्गेन गौरवात्  ।
  तत्तदानुपूर्व्यवच्छिन्नपदविशेषस्य संसर्गबुद्धिम्+ प्रति स्वातन्त्र्येण कारणत्वाङ्गीकारे आनुपूर्वीभेदेन कारणताभेदे+अपि गुरुधर्मावच्छिन्नकारणतानन्त्यम्+ नास्ति ।
  पदार्थोपस्थितेः+च विविधानुपूर्वीसाधारणशब्दजन्यपदार्थोपस्थित्वेन+एका+एव कारणता+इति लाघवम्  ।
  किम्+च, वृत्तिज्ञानसहकृतस्वजन्यपदार्थोपस्थिसंबन्धेन पदविशेषस्य कारणत्वकल्पनभेवोचितम्+ लाघवात्+इति बोध्यम्  ।
 
                      न च एवम्+ पदविशेषस्य+एव+अन्वयबुद्धिहेतुत्वे, कवेः काव्यकरणप्रयोजकम्+ संसर्गज्ञानम्+ कथम्+ भवेच्छब्दस्य+अभावात् ।
 अतः चिन्तावशेन+उपस्थितपदार्थैः+एव तज्ज्ञानम्+ स्वीकर्तुम्+उचितम्  ।
  एवम्+ विनापि पदम्+ अज्ञाताश्रयस्य श्वैत्यस्य ह्रेषाशब्दस्य खुरविक्षेपशब्दस्य च ज्ञानेन श्वेतः+अश्वः+ धावति+इति संसर्गधीः पदार्थकरणताम्+ विना न युज्यते इति वाच्यम्  ।
 
	उत्प्रेक्षासहकृतम्+ मनः एव चिन्तोपनीपदार्थज्ञानावान्तरव्यापरद्वारा काव्यकरणप्रयोजकम्+ पदार्थसंसर्गज्ञानम्+ जनयति  ।
 मानसे च तस्मिन् संसर्गज्ञाने मनः+ एव करणम्+ न पदार्थः  ।
  न च+उत्प्रेक्षायाः पृथक् प्रमाणत्वम्+ स्यात्+इति वाच्यम्  ।
  उत्प्रेक्षया कदाचित् भ्रमस्य जननात् प्रमाजनकत्वनैयत्याभावेन प्रमाणतावच्छेदकानतिप्रसक्तानुगतरूपाभावात्  ।
 उत्प्रेक्षाया अवान्तरव्यापाराभावेन व्यापारवदसाधारणकारणत्वाभावेन  करणत्वासंभवात्+च ।
 परन्तु प्रमाणस्य मनसः सहकारिणी उत्प्रेक्षा ।
 पदज्ञानम्+ विना यद्यपि श्वेतः+अश्वः+ धावति+इति संसर्गधीः+उदेति, तथापि न  सा शाब्दरूपा  ।
  पदार्थसंसर्गज्ञानमात्रस्य वाक्यर्थबुद्धित्वाभावात्   ।
 अन्यथा चक्षुषा जायमानस्य भूतलम्+ घटवदित्याकारकस्य घटभूतलसंयोगज्ञानस्य+अपि वाक्यार्थबुद्धित्वापत्तेः  ।
  न चेष्टापत्तिः ।
  तत्र भूतले घटसंबन्धम्+ पश्यामि+इत्येव+अनुव्यवसायः, न शृणोमि+इति वा, शाब्दयामि+इति वा ।
  अतः घटभूतलसंयोगः तत्र प्रत्यक्षार्थः, न अश्वः, ह्रेषावत्वादिति ।
  न च ह्रेषायाः श्रवणे+अपि पक्षे श्वेते ह्रेषाज्ञानम्+ नास्ति+इति स्वरूपासिद्धिः+इति वाच्यम्  ।
 श्रूयमाणह्रेषाशब्दस्यवच्छेदकरूपाश्रयविशेषाकांक्षायाम्+ उपस्थितश्वेत एव मनसा ह्रेषावत्त्वज्ञानम्+ संभवति+इति नासिद्धिः ।
  एतदनुमानानन्तरम्+ अयम्+ श्वेतः+अश्वः, धावति, खुरविशेपशब्दवत्त्वादित्यनुमितिः+भवति ।
  अत्रापि हेतोः पक्षधर्मताज्ञानम्+ पूर्ववद्बोध्यम्  ।
  अयम्+ श्वेतः , धावदश्वः ,ह्रेषावत्त्वे सति  खुरविक्षेपशब्दवत्त्वादित्यप्यनुमानम्+ संभवति  ।
  क्वचित् मनसापि तादृशधीः संभवति ।
  
	एवम्+च पदम्+ विना न क्वचित्+अपि वाक्यर्थबोधः इति वाक्यर्थबोधे पदविशेषस्य+एव हेतुता स्वीकरणीया ।
 पदार्थापेक्षया प्रथमगृहीतत्वात्+अपि पदानाम्+ बोधजनकत्वम्+उचितम् ।
  
	अपि च,नानार्थस्थले सैन्धवम्+आनय+इत्यादौ भोजनप्रकरणे लवणान्वयतबोधस्य, प्रकरणान्तरे च+अश्वानयनबोधस्य चोपपत्तये शाब्दबोधे तात्पर्यज्ञानस्य कारणत्वम्+ सर्वसमप्रतिपन्नम्  ।
  तात्पर्यम्+ ..तदर्थप्रतीतिच्छयोच्चरितत्वम्  ।
 तात्पर्यज्ञानः+च पदविशेष्यकम्+इति तात्पर्यवत्त्वेन पदज्ञानस्य शाब्दबोधकारणता क्लृप्ता+एव ।
 
 एतेन तात्पर्यवत्त्वम्+ न शब्दस्य वाक्यार्थबोधजनकत्वे हेतुः पाकपराणाम्+अपि काष्ठादीनाम्+ ज्वालमात्रनिष्पादकानाम्+ पाककरणत्वाभावेन व्यभिचारादीति परास्तम्  ।
  
                             पाकप्रयोजकज्वालाजनकत्वरूपस्य काष्ठगतपाकपरत्वस्य, वाक्यार्थप्रतीतिच्छयोच्चरितत्वरूपस्य शब्दगतवाक्यार्थपरत्वस्य चान्यादृशत्वेन काष्ठे व्यभिचारस्य दुर्निरूपत्वात्  ।
  नानार्थस्थलानुरोधेन तात्पर्यवत्त्वेन पदज्ञानहेतुताया आवश्यकत्वात्+च ।
 
	तस्मात् पदानि पदार्थप्रतिपत्तिमात्रपर्यवसायीनि, वाक्यार्थबोधः+तु अभितहितपदार्थनिमित्तकः+ इति वादः+ न समीचीनः ।
  
	एवम्+ वाक्यार्थस्य शाब्दत्वम्+अपि तज्ज्ञानस्य शब्दजन्यताम्+ गमयति ।
  न च शब्दावगतपदार्थजन्यत्वादन्वयप्रतीतेः शाब्दत्वम्+,   तद्विषयस्य च वाक्यार्थस्य शाब्दबोधविषयत्वरूपम्+ शाब्दत्वम्+इति वाच्यम्  ।
  तथा सति चक्षूरूपप्रत्यक्षप्रमाणावगतधूमजन्यवह्न्यनुमितेः+अपि चाक्षुषत्वम्+ , तद्विषयस्य वह्नेः चाक्षुषत्वम्+च स्यात्  ।
  ज्ञायमानलिङ्गस्यानुम्+इतिकरणत्वे धूमलिङ्गजन्यत्वादनुमित्तेः ।
  न च चक्षुः न धूमः ज्ञानमवान्तरव्यापारीकरोति, व्याप्तिज्ञानाभावे धूपज्ञानादप्यनुमितेरदर्शनात्  ।
  गौरवात्
	 व्याप्तिज्ञानसत्त्वे चक्षुर्जन्यधूमज्ञानाभावे+अपि अनुमितेः+दर्शनात् ।
 अतः+ न+अनुमितेः+चाक्षुषत्वम्  ।
 अत्र तु पदार्थज्ञानमवान्तरव्यापारः ।
  
		साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपदानम् ।
  
		वर्णाः+तथापि न+एतस्मिन् पर्यस्यन्ति निष्फले॥
		पाके ज्वालेव काष्ठानाम्+ पदार्थप्रतिपादनम् ॥
 इति वार्तिकोक्तेः+इति वैषम्यम्+इति वाच्यम्  ।
  तर्ह्यायातम्+ मार्गेण  ।
  न हि पदज्ञानस्य वाक्यर्थबोधकारणत्वाभावे पदार्थज्ञानमवान्तरव्यापार इति संभवति , तज्जन्यत्वे सति तज्जन्यजनकत्वस्यैव तदीव्यापारत्वरूपत्वात्  ।
  अतः+ एव पदार्थज्ञानेन पदाज्ञानस्य न+अन्यथासिद्धिः ।
  व्यापारेण व्यापारिणो न+अन्यथासिद्धिः+इति न्यायात्  ।
  अन्यथा आवश्यकेनापूर्वेण स्वर्गेत्पत्तिसंभवे  तज्जनकयागस्य स्वर्गम प्रत्यन्यथा सिद्धत्वापत्तेः  ।
  न च प्रमाणान्तरावगतकारमत्वनिर्वाहाय यत्रत व्यापारकारणता स्वीक्रियते तत्रैव व्यापारेण व्यापारिण नान्यथासिद्धिः  ।
  "यजेत स्वर्गकामः" इति श्रुतिप्रमाणावगतयागनिष्ठस्वर्गसाधनतानिर्वाहायापूर्वकारणतायाः कल्पनात्+इति वाच्यम्  ।
  व्यवहारप्रमाणवगतपदज्ञाननिष्ठवाक्यार्थबोधकारणतानिर्वाहाय+एव पदार्थोपस्थितिकारणतायाः कल्पनेन+अत्रापि पदज्ञानस्य+अन्यथासिद्धिविरहात्  ।
 
	किम्+च, प्रमाणत्वम्+ प्रमाकरणत्वरूपम्+एव प्रत्यक्षादीनाम्+ क्लृप्तम् ।
  न हि प्रत्यक्षादिस्थले+अपि पदार्थस्वरूपमात्रविषयकालोचनम्+एव+इन्द्रियफलम्+, न गौरवात्तु विशिष्टज्ञानम्+इति कल्पनम्+ युक्तम्  ।
  अनुमानस्य प्रमाकरणत्वेमेवोचितम्+ न तु प्रमाप्रयोजकत्वम्+इति विभावनीयम्  ।
 
                  शब्दात्+अमुम्+अर्थम्+ प्रत्येम्+इति प्रतीतेः बाधकिभावेन शब्दजन्यत्वागाहितया वाक्यार्थबुद्धेः शब्दजन्यता+एव प्रामाणिकी ।
 
न च शाब्दबोधपूर्वक्षणे अविद्यमानस्य पदाज्ञानस्य कथम्+ कारणता+इति शङ्क्यम्  ।
 तदीयव्यापारस्य पदार्थज्ञानस्य सत्त्वेन+एव कारणत्वनिर्वाहात्  ।
  कार्याव्यवहितपूर्ववृत्तिस्वव्यापारान्यतरकत्वस्य+एव कारणतारूपत्वात्  ।
  अन्यथा यागस्य+अपि स्वर्गसाधनत्वानुपपत्तेः  ।
  फलबलेन पदानुसन्धानस्य कल्पयितुम्+ शक्यत्वात्+च ।
 
                 न च पदार्थानाम्+ संसृष्टतया संसर्गानुभवजनकत्वम्+ क्लृप्तम्+इति वाच्यम् ।
अन्वययोग्यतामात्रेण+अन्वयानुभवजनकत्वस्याक्लृप्तत्वात् ।
  अन्यथा वह्निपर्वतयोः संबन्धयोग्यत्वात्  ।
 वह्न्यादीनापि संयोगानुभवरूपानुम्+इतिहेतुता स्यात्  ।
   न हि कश्चित्+अभ्युपैति वह्नेः+अनुम्+इतिहेतुताम्  ।
  न हि वयम्+ कार्यान्वितशक्तिवादिनः, "येन पाण्डुः+एव पटी भाति यत्र गोदावरी नदी" ," राजा+असौ  गच्छति "इत्यादौ लिङाद्यसमभिव्याहारे पदानामन्वयबोधजनकत्वासंभवेन पदार्थानाम्+एव+अन्वयानुभवजनकत्वम्+इति शङ्कितुम्+ शक्यते ।
  तस्मान्त्+न पदार्थः वाक्यार्थबोधे करणम्  ।
  
        किम्+च, पदार्थस्य प्रमाकरणत्वे तस्य+अतिरिक्तप्रमाणत्वापत्तिः  ।
   न हि मीमांसाभाष्यकारः+अपि तम्+अतिरिक्तप्रमाणम्+ ब्रूते ।
  न कच तस्य लिङ्गादीनाम्+इव शब्दप्रमाणे+अन्तर्भावात्+न प्रमाणान्तरता+इति वाच्यम्  ।
 अङ्गताग्राहकलिङ्गादीनि  श्रुतिकल्पनयाऽङ्गताम्+ बोधयन्ति ।
  श्रुतिः+च शब्दः  ।
  सः+ एव+अङ्गताम्+ बोधयति  ।
   लिङ्गादिकन्तु तदुत्थापकम्+इति लिङ्गादीनाम्+ शब्दे+अन्तर्भावः मीमांसकैः+व्यवह्रयते  ।
 एवम्+ चेष्टा न  मानान्तरम्+ अनुमाने शब्दे वाऽन्तर्भावादिति प्रमाणिकाः+ व्यवहरन्ति ।
  तत्र चेष्टा  द्वित्वानुमापकम्+ लिङ्ग, द्वाविति शब्दम्+ वा+उपस्थापय+इति ।
 अनुमानम्+ शब्दः+ वा द्वित्वम्+ बोधयति  ।
  प्रकृते यदि पदार्थः शब्दमुत्थापयेत् उत्थापितः+च शब्दः वाक्यार्थम्+अवगमयेत् , तदा पदार्थस्य शब्दे+अन्तर्भावकथनम्+ समञ्जसं भवेत्  ।
  नतु+एवम्  ।
 प्रत्युत शब्दोपस्थापितः अर्थ एव वाक्यार्थमवबोधयति+इति शब्दस्य+एव  पदार्थे+अन्तर्भावः वक्तुमुचितः ।
  न च तथैव+अस्ति+इति शङ्कनीयम्  ।
  प्रमाणपरिगणनावसरे प्रत्यक्षानुमानोपमानशब्देति कथनस्यायुक्तत्वात् , प्रत्यक्षादितुल्यकक्षत्वेन शब्दपदस्थाने पदार्थपदस्य+एव प्रयोक्तुम्+उचितत्वात्  ।
  पश्यतः श्वेतम्+आरूपम्+इत्युक्तरीत्या प्रत्यक्षाद्युपस्थितपदार्था वाक्यार्था वाक्यार्थप्रमाम्+ जनयन्ति  ।
  तथा  पदोपस्थापिता अपि  ।
  अतः पदार्थ एव प्रमाणगणनायाम्+ निर्देशमर्हति  ।
 न हि वर्णपरिगणनायाम्+ ब्राह्मणराजन्यौ इतिवत् , ब्राह्मणयुधिष्ठिरौ,वसिष्ठराजन्यौ इति वा निर्दिशन्ति प्रामाणिकाः  ।
  
तस्मात्पदार्थस्य शब्दप्रमाणेऽन्तर्भावोक्तिः+न रमणीयेति बोध्यम्  ।
  
 	किम्+च,पदात् घटत्वादिपदार्थमात्रविषयकनिर्विकल्पकशाब्दबोधः+ जायते इति+अनुपपन्नम्  ।
  निर्विकल्पके शाब्दत्वसत्त्वे प्रमाणाभावात्  ।
  पदजन्यपदार्थज्ञानकाले हि स्मरामीत्येवानुव्यवसायः+ जायते  न तु शाब्दयामि+इति  ।
  पदस्य स्मरणजनकत्वन्तु भट्टमते+अपि स्वीकृतम्+एव निर्विभक्तिकघटपदाच्छाब्दबोधाभावेन घटत्वमात्रस्मृतेः+अङ्गीकारात्  ।
 न च .......पदे अर्थस्य स्मरणप्रयोजकः संबन्धः+ नास्ति,  स्मरकत्वम्+च न तादृशः संबन्धः,तदतिरिक्तसंयोगादिसंबन्धस्य+एव हस्तिहस्तिपालकादिस्थले  स्मरणप्रयोजकत्वेन दृष्टत्वात्  ।
  तदनुभावकत्वम्+ न संबन्धः , तदनुभावकत्वे स्मरणजनकत्वकल्पनावैयर्थ्यात्  ।
  अतो नार्थस्मरणम्+इति वाच्यम्  ।
 वृद्धव्यवहाराधिगततत्संसर्गानुभावकत्वस्य+एव  स्मरणप्रयोजकत्वसंभवात्  ।
  अन्यथा अप्रामाणिकस्मृत्यनुभवविलक्षणानन्तज्ञानकल्पनायाम्+ महागौरवात्  ।
 निर्विभक्तिकघटादिपदे घटत्वस्मरणप्रयोजकस्येव सर्वत्रापि तादृशस्य संभवात्  ।
 
	वस्तुतः+तु पदपदार्थयोः संकेतस्य संबन्धतायाः+ व्यवस्थापयिष्यमाणत्वेन न स्मरणप्रयोजकसंबन्धानुपपत्तिलेशः+अपि ।
 
	अपि च, येन रूपेण विशिष्टे यद्रूपविशिष्टस्य संबन्धः+ गृहतः, तद्रूपविशिष्टे संकेतरूपसंबन्धज्ञानात् घटपदेन ज्ञातेन घटत्वविशिष्टस्य+एव स्मृतिः+भवति न घटत्वमात्रस्य  ।
  व्यक्तिबोधासंभवेन जातिमात्रे पदानाम्+ शक्तिः+निराकृतेति  न पदात्+निर्विकल्पकशाब्दबोधः प्रमाणपदवीम्+अधिरोहति ।
  
	यदप्यभ्यधायि अन्विताभिधानदूषणावसरे, वाक्यार्थः+ लाक्षणिकः पदबोध्यपदार्थेन बोध्यत्वात् तीरवत् ।
 तीरम्+ गङ्गापदबोध्यप्रवाहेण स्मार्यते; वाक्यार्थस्तु पदबोध्येन पदार्थेनानुभाव्यते न स्मार्यते अपूर्वत्वात्  ।
 तथा च+अनन्यलभ्यः शब्दार्थः इति न्यायेन लक्षणालभ्यस्य वाक्यार्थस्य न शब्दार्थता  ।
 
लक्ष्यस्य च न वाक्यार्थे+अन्वयनियमः, विषम्+ भुङ्क्ष्वेत्यादौ लक्ष्यस्य  शत्रुगृहभोजनानिष्टसाधनत्वस्यान्वयाभावात्  ।
  प्रमाण्यानुपपत्तिरेवानुगतम्+ लक्षणाबीजम्  ।
  पदार्थबोध्यनिष्ठः पदार्थप्रतियोगिकः संबन्धो लक्षणा इति निष्कर्षः ।
  वाक्यघटकानि सर्वाणि पदानि वाक्यार्थे लाक्षणिकानि इति ।
 
                        तदपि चिन्तनीयम्+एव  ।
  यतः मीमांसकानामन्वयानुभवजननसामर्थ्यम्+एव शक्तिः ।
  तच्चेत्सामर्थ्यम्+ लाक्षणिकस्य+अपि+इष्यते, तदा लाक्षणिकस्य+अपि शक्तिमत्त्वात्  मुख्यजघन्यविभागः+ न घटते  इति लिङ्गाधिकरणविरोधः  ।
  मुख्यसंभवे लक्षणा नउपादेय+इति सर्वतन्त्रसिद्धान्तः+च  विरूद्ध्यते  ।
  
                          यदि च ........ पदोपस्थापिनार्थेनान्वयबोधः  ।
  गङ्गायाम्+ घोषः इत्यत्र तु गङ्गापदेन+उपस्थिपितः प्रवाहः स्वसंबन्धितीरम्+ स्मारयति  ।
  स्मृतेन तीरेण तीरान्वयबोधः  ।
  स्वजन्यार्थोपस्थितिमात्रद्वारकानुभावकत्वम्+एव शक्तिः  ।
  तद्वच्च पदम्+ मुख्यार्थकम्+इत्युच्यते  ।
  गङ्गापदम्+ तु स्वजन्यप्रवाहोगौरवात्पस्थितिजन्यतीरोपस्थितिद्वारानुभावकम्+इति  निरुक्तस्वजन्यार्थोपस्थितिमात्रद्वारकानुभावकत्वरूपशक्त्यभावादमुख्यार्थकम्+इत्युच्यते इति न लिङ्गाधिकरणविरोध इति मन्यते ।
  
		तदापि..............वाक्यार्थो लक्ष्य इति+अभिधानम्+असमञ्जसम्  ।
  तथा हि घटमानयेत्यादिवाक्यजन्यान्वयबोधे अपदार्थस्य भानाभावात् पदजन्यपदार्थोपस्थितिः शाब्दबोधहेतुः  ।
  घटपदात्समवायेनोपस्थितस्याकाशस्यान्वबोधाभावात् वृत्त्या पदजन्यार्थोपस्थितिः अन्वयहेतुः+इति स्वीक्रियते  ।
  वृत्तिः+नाम पदपदार्थयोः संबन्धः  ।
  स च शक्तिलक्षणाभेदेन द्विविधः  ।
  लक्षणापि पदवृत्तिः+एव  ।
  एवम्+च शक्त्या लक्षणया वा पदेनोपस्थिताः+ अर्थाः+ भासन्ते  ।
  अतः+ एव शाब्दबोधौपयिकस्मरणप्रयोजकपदपदार्थसंबन्धो वृत्तिः+इति गीयते  ।
   पदाभिहिता अर्था अऩ्वयमनुभावयन्ति+इति पक्षे न वाक्यार्थे लक्षणा नाम वृत्तिः संभवति  ।
  न हि वाक्यार्थस्यान्वयस्य पदात् 
स्वार्थप्रतियोगिकत्वसंबन्धेन स्मृतिः  ततः शाब्दबोध+च जायते  ।
  तस्मात्+शब्दबोधौपयिकस्मरणप्रयोजकमूलसंबन्धत्वाभावान्नेयम्+ लक्षणा  ।
  न च .........विशिष्टबुद्धौ विशेषणज्ञानस्य+एव जनकत्वात् संसर्गज्ञानस्याहेतुत्वात् वाक्यार्थबोधऽन्वयोपस्थितिः+न+अपेक्षिता , वाक्यार्थत्वेनपूर्वत्वात्पूर्वम्+उपस्थितिरसंतभविनी चेत् शाब्दबोधौपयिकस्मरणप्रयोजकत्वम्+ न+अस्य+अन्यनिष्ठसंबन्धस्य ।
  परन्तु स्वरूपसतस्तस्यान्वयबोधनियामकत्वम्+इति वाच्यम्  ।
 तथापि निरुक्तवृत्तित्वानुपपत्तेः+तदवस्थत्वात्  ।
 
एतेन ...............
वाच्यस्य+अर्थस्य वाक्यार्थे संबन्धानुपपत्तितः ।
 
तत्संबन्धवशप्राप्तस्यान्वयात्+लक्षणा+इष्यते॥
इत्युक्तलक्षणाभावे+अपि पदानाम्+ वाक्यर्थे अन्वयादृशी वृत्तिः+अस्तु ।
  तदुक्तम्+ तत्त्वबिन्दौ एवम्+च न चेत्+इयम्+ पदवृत्तिः+लक्षणम्+अन्वेति , "भवतु तर्हि चतुर्थी दृष्टत्वात् इति इत्यापास्तम्  ।
  
	वृत्तिसामान्यलक्षणानाक्रान्तत्वेन वृत्तिविशेषत्वेस्य दूरापास्तत्वात् विलक्षणवृत्तिकल्पनायाम्+ गौरवात्+च ।
  
		यदि च .........शाब्दधीप्रयोजकः शाब्दधीबोध्यबोधकयोः संबन्धः वृत्तिः+इति+अभिधीयते ।
  घटपदपदार्थघटयोः शक्तिरूपः संबन्धः+ वृत्तिः  ।
  गङ्गायाम्+ घोषः इत्यादौ गङ्गापदोपस्थापितः प्रवाहःस्वसंबन्धि तीरम्+ स्मारयति  ।
  शाब्दधीबोध्यतीरस्य बोधकप्रवाहस्य च संबन्धः संयोगादिः लक्षणा ।
  अतः+ एव पदार्थवृत्तिर्लक्षणा+इति प्रवादः ।
  "शक्यादशक्योपस्थितिः+लक्षणा" इति प्राचीनतार्किकोक्तिः+अपि अशक्योस्थितिप्रयोजकः शक्यनिष्ठः संबन्धः+ लक्षणा+इत्यर्थकतया व्याख्याता  ।
 लक्षणायाः पदवृत्तित्वम्+एव+इति स्वीकारे+अपि , गङ्गापदस्य तीरे स्वशक्यार्थप्रवाहसंयोगादिः निरुक्तबोध्यबोधकसंबन्धः+ वृत्तिः ।
  स च तीरस्मृतिद्वारा तीरान्वयबोधप्रयोजकः  ।
  वाक्यार्थे अन्वये बोध्ये बोधकस्यार्थस्य संबन्धः तत्प्रतियोगिकत्वादिः वृत्तिः ।
  स च स्वरूपसन्+एव शाब्दधीप्रयोजकः  ।
  एवम्+च शाब्दधीप्रयोजकबोध्यबोधकसंबन्धत्वरूपम्+ वृत्तित्वमस्मदभिमतलक्षणायाम्+उपपन्नम्+एव+इति मन्यते ।
 
 तदापि न+इयम्+ लक्षणा  ।
  तीरस्य+इव लक्ष्यत्वाभिमतस्य वाक्यार्थस्य+अन्वयान्तराभावात्  ।
  
                               न च....... विषम्+ भुङ्क्ष्व इत्यादिवाक्यम्+ शत्रुगृहभोजनानिष्टसाधनत्वे लाक्षणिकम्+ दृश्यते  ।
  न च तत्र लक्ष्यस्य+अन्वयान्तरम्+अस्ति  ।
  अतः+च लक्ष्यस्य वाक्यार्थे+अन्वयः लक्षणायाम्+अप्रयोजकः+ इति वाच्यम्  ।
  शक्यसंबन्धः+ हि लक्षणा  ।
  शक्तिः+च पदानाम्+एव न तत्समुदायस्य वाक्यस्य  ।
  ततः+च वाक्येत शक्त्यभावेन शक्य्संबन्धरूपा लक्षणा+एव नास्ति  ।
  तस्मात् विषपदस्य शत्रुगृहभोजने क्रियापदस्यानिष्ठसाधनत्वे च लक्षणाम्+ स्वीकृत्य तयः+अन्वयबोधः+ वाच्यः+ इति तत्रापि लक्ष्यस्यान्वयः+ वर्तत एव ।
 
                                   किम्+च, यथा वह्नितात्पर्येण प्रयुक्ते धूमः+अस्ति+इति वाक्ये धूमपदस्य न वह्निर्लक्ष्यः ।
  अवगतेन धूमेन लिङ्गेन वह्नेरनुमानसंभवेनान्यलभ्यत्वात् अनन्यलभ्यः शब्दार्थः इति न्यायात् ।
 तथा+अत्र+अपि शत्रुगृहभोजने प्रसक्ते अप्तेन विषम्+ भुङ्क्ष्व इति वाक्यम्+ प्रयुज्यते  ।
  तस्य च विषभोजने इष्टसाधनत्वम्+अर्थः  ।
 सः+ च मरणहेतौ तस्मिन् बाधितः  ।
 प्रयोक्तर्याप्ते विरुद्धार्थोपदेष्टत्वेन हेतुना  कोपः+अनुमीयते  ।
  कोपहेतुतया च प्रसक्तम्+ शत्रुगृहभोजनम्+अनुमीयते ।
  ततः तादृशभोजनस्याकर्तव्यत्वम्+ बलवदनिष्टानुबन्धित्वरूपमनुमिनोति इति+अनुमानपरम्परया शत्रुगृहभोजननिवृत्तितात्पर्यकत्वम्+, न तु लक्षणया तद्बोधकत्वम्+ वाक्यस्य ।
 अनन्यलभ्यः शब्दार्थः+ इति न्यायत्  ।
 तस्मात्+वाक्यर्थे लक्षणाकथनगौरवात्समञ्जसम् ॥
	अपि च, विहाया+अपि सर्वसंप्रतिपन्नलक्षणरीतिम्+ वाक्यर्थे प्रमाणसंबन्धः प्रयोजकः, लक्षणाङ्गीकारे निमित्तम्+ किम्+इति वक्तव्यम्  ।
 प्रमाणेन प्रमेये बोधनीये  प्रमेये प्रमाणसंबन्धः प्रयोजकः, यथा प्रत्यक्षेन प्रमाणेन घटवद्भूतलम्+इति ज्ञानम्+ जायते, तत्र भूतलम्+ विशेष्यः ,घटः प्रकारः, संयोगः संसर्गः त्रिषु+अपि प्रमेयेषु इन्द्रियाख्यप्रमाणसंबन्धः+अस्ति, घटभूतलयोः संयोगस्य , संयोगे संसर्गे संयुक्तसमवायस्य च संबन्धस्य सत्त्वात् , इत्थम्+च+अन्वयबोधे संसर्गतया भासमाने+अन्वये प्रमेये प्रमाणस्य शब्दस्य संबन्ध आवश्यकः ।
 शक्तिरूपसंबन्धः+च निराकृत इति लक्षणाख्यः संबन्धः कल्प्यते इति न मन्तव्यम्  ।
 अज्ञातकरणस्थले संसर्गांशे प्रमेये प्रमाणसंबन्धस्य सत्त्वे+अपि ज्ञातकरणस्थले संसर्गे प्रमेये प्रमाणसंबन्धानपेक्षादर्शनेन ज्ञायमानकरणेन शब्देन प्रमाणेन बोध्ये संसर्गे शब्दसन्धानपेक्षणात्  ।
  ज्ञायमानलिङ्गेन धूमेनानुमानप्रमाणेन पर्वतः+ वह्निमान्+इति+अनुमुतिः+जायते  ।
   तत्र प्रमेये वह्नौ प्रमाणेन धूमेन व्याप्तिलक्षणः संबन्धः+अस्ति ।
  संबन्धे प्रमेये न प्रमाणसंबन्धः+अस्ति ।
  न च पर्वते वह्निसंबन्धम्+ विना हेतोः पक्षधर्मत्वम्+अनुपपन्नम्+इति पक्षधर्मताबलात् संसर्गः+अनुमितौ भासते इति वाच्यम्  ।
  तथैव+अत्रापि आकांक्षाबलेन+एव विनापि वृत्तिम्+ संसर्गभानसंभवात्  ।
  तदुक्तम्+ मणौ......." दृष्टम्+च ज्ञातकरणे सामान्यसंबन्धितया ज्ञातस्य+अपि विशेषबुद्ध्यापायत्वम् , यथा वह्निसामान्यव्याप्ततया गृहीतस्य धूमस्य वह्निविशेषबुद्धिजनकत्वम् " इति ।
 "सामान्यसंबन्धितया+इति .......व्यक्तिसंबन्धितयेत्यर्थः ।
  विशेषबुद्धीति.......संसर्गबुद्धीत्यर्थः ।
  वह्निविशेषबुद्धिजनकत्वम् ..........वह्निसंसर्गबुद्धिजनकत्वम् ॥" इति मथुरानाथभट्टाचार्य मणिग्रन्थम्+ विवृण्वन्ति ।
 
	                 वाक्यार्थः+ न शब्दशक्यः किन्त्वन्यलभ्यः+ इति मृष्यामहे ।
  अवश्यापेक्षिताकांक्षाभास्यत्वात्  ।
  लाक्षणिकः+ इति तु न मृष्यामहे ।
 
                               अभिहितान्वयवादद्वितीयपक्षवादिनस्तु  घटम्+इतिसुबन्तस्य प्रकृतिप्रत्ययार्थस्मरणद्वारा घटत्ववृत्तिकर्मतारूपार्थबोधजनकत्वम्+ स्वीकुर्वन्तः+अपि क्रियाकराकयोः संसर्गरूपमहावाक्यार्थबोधः न पदकरणकः ,अपि तु सुबन्तार्थघटत्ववृत्तिकर्मतारूपार्थेन+अनुभाव्यते इति मन्यन्ते ।
 
	तत्र यथा वृद्धव्यवहारेण पदानाम्+ वाक्यार्थबोधे हेतुता स्वीक्रियते , तथा तेन+एव प्रमाणेन अवान्तरवाक्यार्थबोधद्वारा महावाक्यार्थबोधहेतुता+अपि स्वीकर्तुम्+उचिता+इति बोध्यम् ।
  
		तस्मात् पदानि+एव पदार्थस्मृतिद्वाराऽन्वयबोधम्+ जनयन्ति ।
  
तत्रापि वृद्धव्यवहारद्व्युत्पत्तिः+इति सत्यम् ।
  शिबिकावाहकपुरुषवत् सर्वाणि पदानि अन्वयबोधे कार्ये संहत्य व्याप्रियन्ते इति च सत्यम्  ।
 परन्तु पदानाम्+ न+अन्विते शक्तिः किन्तु तत्तदर्थमात्रे ।
 
 	ननु वृद्धव्यवहारेण मध्यमवृद्धनिष्ठतयानुमिते संसृष्टार्थविषयके इतरान्वित ज्ञाने पदानाम्+ जनकत्वम्+अवधारयति बालः ।
  एवम्+च+इतरान्वितज्ञानस्य+उपस्थितत्वात्+तत्रैव  पदशक्तिम्+ गृह्णाति  ।
 न तु केवलतत्तदर्थविषयकशाब्दमात्रे  ।
  तथा चेतरान्वितार्थानुभवजनकत्वेन पदमवधारितम्+इति अन्विताभिधानम्+एव संपन्नम्+इति चेत् .........
                             न .....व्यवहारेण इतरान्वितज्ञानस्य+उपस्थितौ सत्याम्+ तत्तदर्थज्ञानरूपविशेष्यस्याप्यपस्थितत्वम्+एव  ।
  न हि विशेष्यम्+अविषयीकृस्य विशिष्टबुद्धिः+उदेति  ।
  तथा च+उपस्थिते तत्तर्थज्ञान एव पदस्य कारणताम्+अवधावयति, तत्तर्थे  एव शक्तिम्+ गृह्णाति लाघवात् नत्वन्वयाम्+शेऽपि गौरवात् इति प्राथमिकशक्तिग्रहः नान्वितविषयकः ।
 
                          अथवा, भवतु प्रथमतः इतरान्वितज्ञानकारणत्वग्रहः इतरान्विते शक्तिग्रहपर्यवसितः ।
 तथापि पश्चात् अन्वयस्यान्यलभ्यत्वप्रतिसन्धानात् प्रथमगृहीतायाः+ अपि अन्विते शक्तेः+त्यागः संभवति ।
  अन्वितशक्तिवादिमते, प्रथमतः गवानयनादिकार्यलिङ्गेन कार्यान्विते शक्तौ गृहीतायाम्+अपि कार्यस्य लिङ्गादिपदलभ्यतया अन्यलभ्यकार्यांशत्यागवत्  ।
 न च कार्यस्य पदान्तरशक्यत्ववदन्वयस्य न पदान्तरशक्यत्वम्+ , तत्त्वस्वीकारे वा विवादपर्यवसानम्+इति वाच्यम्  ।
  सर्वैः+अपि अन्वयविशेषबोधनिर्वाहायाकाक्षावश्यम्+अपेक्षणीया ।
  स्वीकृतञ्चाभिहितान्वयवादिभिः अन्विताभिधानवादिभिः+च+आकांक्षायाः+ वाक्यार्थबोधःपयोगित्वम्  ।
  तथा च तत्तत्संसर्गविशेषविषयकशाब्दबोधम्+ प्रति तत्तत्पदसमभिव्याहारज्ञानकारणतायाः क्लृप्तात्वात् तादृशाकांक्षया+एव संसर्गलाभादन्यलभ्यत्वेन पदान्तरशक्तिलभ्यत्वानावश्यत्वात्  ।
  तस्मात् प्रथमगृहीता अन्वते शक्तिः अन्यलभ्यत्वलाघवतर्काभ्याम्+ त्यज्यते  ।
 
                              न च+अन्वितः+ शक्तिग्रहस्य प्रथमम्+ जातत्वेन बलवत्त्वात् न तस्य पश्चात्तनेन तत्तदर्थशक्तिग्रहेण बाधो युज्यते इति वाच्यम्  ।
 
                                 न प्रथमजातत्वमात्रम्+ बलवत्त्वे  च प्रयोजकम्  ।
  यतः शक्तौ प्रथमम्+ जातः+अपि रजतभ्रमः विशेषदर्शनजन्येन पश्चात्+अनेन बाध्यते  ।
  प्रत्युत अनन्यलभ्यत्वलाघवतर्काभ्यामनुगृहीतः तत्तदर्थे शक्तिग्रहः+ एव युक्त्यननुगृहीतप्राथमिकशक्तिग्रहबाधकः दृष्टः+च विशेषशास्त्रत्वेन प्रबलस्य+अपि शास्त्रस्य तर्कानुगृहीतेन सामान्यशास्त्रेण बाधः ।
  तथाहि , कर्मफलमनित्यम्+ वा नित्यम्+ वा+इति विचारः ।
  तत्र "अक्षय्यम्+ ह वै चातुर्मास्ययाजिनः सुकृतम्+  भवति " इति श्रुतिः कर्मफलविशेषस्य चातुर्मासस्यफलस्याक्षय्यम्+त्वम्+ ब्रूते  ।
    तद्यथेह कर्मचितो लोकः क्षीयते ,एवम्+एव+अमुत्र पुण्यचितो लोकः क्षीयते, इति श्रुतिः कर्मफलसामान्यस्य नश्वरत्वम्+ बोधयति  ।
  सामान्यशास्त्रम्+अपि यत्कृतकम्+ तदनित्यम्+इति न्यायानुगृहीतम्+ प्रबलम्+ सत् विशेषशास्त्रम्+अपि  "अक्षय्यम्+ ह वै चातुर्मास्ययाजिनः सुकृतम्+ भवति "इति श्रुतिम्+ बाधते इति कर्मफलसामान्यस्य नश्वरत्वम्+एव+इति वेदान्तिनः प्रतिपादयन्ति ।
  तस्मात्तर्कावष्टब्धः शक्तिग्रहः+ एव बलीयान्  ।
 
	न च सर्वैः+अपि प्रथममन्वितज्ञानजनकतया प्रतीयमानत्वात् अन्विते शक्तिग्रहस्य प्राबल्यम्+इति वाच्यम्  ।
 
  शरीरे+अहम्+इति प्रत्ययः कृशे+अहम्+, श्यामः+अहम्+इत्यादिः सर्वेषाम्+ प्रथमतो जायते  ।
  एवम्+ ज्योतिश्शास्त्रबोधितलक्षयोजनविस्तीर्णः अर्कः सर्वैः प्रथममल्पपरिमाणतया प्रतीयते ।
  न हि प्रत्यया यथार्था इति कश्चित्+उपैति  ।
  परन्तु ते पश्चात्+अनेन प्रमाणेन बाध्यन्ते  ।
  तस्मात्+न सर्वैः प्रथमम्+ प्रतीयमानत्वम्+ प्राबल्यप्रयोजकम्  ।
  
	न च+उपजीव्यत्वेन तस्य प्राबल्यम्+इति वाच्यम् ।
  
	सामग्रीसमवधानेन दैवात्प्रथममुत्पन्नत्वे+अपि उपजीव्यत्वाभावात् ।
  तथात्वे+अपि वा उपजीव्यस्य+अपि प्रबलेन+उपजीवकेन  बाधः संभवति ।
  तथा हि निर्णीतम्+ पूर्वतन्त्रे तृतीयाध्याये  ।
 कुण्डपायिनामयने श्रूयते "यो होता सः+अध्वर्युः "इति  ।
  अत्र प्रथमश्रुतः होतृशब्दः+ मुख्यार्थकः  ।
  चरमश्रुतः अध्वर्युशब्दः अध्वर्युकर्मलाक्षणिकः ।
  तथा च+अध्वर्युकर्मणि होता विधीयते  ।
  तेन+अत्र प्रकृतितः होतुः+अध्वर्योः+च प्राप्तौ सत्याम्+अपि होत्रैवाध्वर्यवम्+ कर्तव्यम्+इति व्यवस्था ।
  प्रकृतौ हि यूपपरिव्याणकाले क्रियमाणानुवादी "परिवीरसि " इति मन्त्रः अध्वर्युणा "युवा सुवासा" इति मन्त्रः होत्रा च प्रयोक्तव्यः ।
  विकृतौ कुण्डपायिनामयने तयोः प्राप्तौ एकेन होत्रा एकस्मिन्+एव यूपपरिव्याणकाले द्वयोर्मन्त्रयोः प्रयोगः+ न संभवति  ।
 अतः+अवश्यम्+अन्यतरस्य बाधे+अङ्गीकरणीयः ।
 "यः+ होता सः+अध्वर्युः " प्रत्यक्षश्रुत्या अध्वर्यवकर्मणि होतुर्विधीयमानत्वादाध्वर्यवस्य बाधायोगात् , प्रकृतिवत्कर्तव्या इति प्रकृतितः प्राप्तहोतृकर्मणः+ बाधः  ।
  अत्र " यः+ होता "इति प्रत्यक्षवचनम्+ होतृप्राप्तिम्+उपजीवति ।
 अन्यथा यो होता+इति सिद्धवद्धोतृनिर्देशानुपपत्तेः  ।
  विकृतौ पदार्थप्राप्तिरुपकार मुखेन+एव+इति होतृकर्मप्राप्तिः+अपि वचनस्य+उपजीव्या  ।
  एवम्+उपजीवकस्य प्रत्यक्षवचनत्वेन प्रबलत्वादुपजीव्यस्य+एव होतृकर्मणः+ बाधः सिद्धान्तितः ।
 एवम्+अत्र+उपजीवकस्य अन्यलभ्यत्वलाघवतर्कसहकृतत्वेन प्रबलत्वात्तेनोपजीव्यस्य+अपि  प्राथमिकान्वितशक्तिग्रहस्य बाधः+ युज्यते  ।
 
	न च प्रथममन्वितार्थज्ञाने साक्षात् कारणत्वम्+ गृहीतम्+इति तद्विरोध इति वाच्यम्  ।
  बालः साक्षात्परम्परासाधरणम्+ कारणत्वम्+ गृह्णाति  ।
  कारणताग्राहकान्वयव्यतिरेकादेः+उभयसाधारणत्वात्  ।
  ततः बाधकाभावानि ः+चयसहकृतः अन्वयव्यतिरेकग्रहः साक्षात्कारणत्वनिर्णायकः  ।
  अतः+ एव स्वतः प्रामाण्यवादिनाम्+ मीमांसकानाम्+ मते प्रामाण्यस्यौत्सर्गिकत्वे+अपि बाधाभावनिः+चयसहकृतसामान्यसामग्र्या+एव प्रामाण्यनिर्णयः+ भवति  ।
  अतः+च+उत्पन्ने ज्ञाने इदम्+ प्रमा नव+इति सन्देह उपपद्यते  ।
  बाधाभावानिर्णयेन प्रामाण्यस्य पूर्वमनिर्णीतत्वात्  ।
  इत्थम्+च बालः अन्यलभ्यत्वादेः बाधकस्य+अभावम्+  न निश्चिनोति  ।
  अतः+च बाधकाभावरूपसहकाराभावात् न साक्षात्कारणतानिर्णयः पूर्व जातः, परन्तु सामान्यतः कारणतानिर्णयः+ एव जातः  ।
 
                            तस्मात् , कार्यान्वितशक्तिवादिमते, घटम्+आनय+इत्यादौ बालेन प्रथमतः+ गृहीतानयनकार्यविशेषान्विते शक्तिग्रहे+अपि पश्चात्कार्यविशेषे ,अन्वितशक्तिवादिमते प्रथमतः कार्यान्विते शक्तिग्रहे+अपि  पश्चात् कार्यस्यन्यलभ्यत्वेन कार्यांशे च यथा शक्तेः+त्यागः, तथा प्रथमतः अन्विते शक्तिग्रहे+अपि जाते लाघवान्यलभ्यत्वप्रतीसन्धानात् 
पश्चात् अन्वये+अपि शक्तिस्त्यज्यते इति पदानाम्+अन्वये न शक्तिः प्रामाणिकी॥
                      ननु शब्दवृत्तिविषयः+ एव शब्दबोध्यः इति नियमः स्वीकरणीयः , अन्यथा घटम्+आनय+इति वाक्यच्छब्दवृत्त्यविषयस्य पटस्य+अपि बोधापत्तेः  ।
 यद्यपि  ज्ञायमानकरणस्थले प्रमाणेन धूमेन लिङ्गेन संबन्धम्+ विनापि पर्वते वह्निसंबन्धः+अनुमितौ भासते , तथापि ज्ञातकरणम्+ शब्दः वह्निसंबन्धम्+ शब्दवृत्तम्+अपेक्ष्य+एव बोधयति  ।
 
पर्वतो वह्निमान्+इति वाक्यम्+एव वह्निसंसर्गम्+ बोधयति , न पर्वतः+ वह्निः+इति वाक्यम्  ।
  स च संसर्गः मतुप्प्रत्ययशक्तिविषयः तस्य संबन्धिशक्तत्वात्  ।
 तथा च शाब्दबोधे  भासमानस्य संसर्गस्य शब्दवृत्तिविषयत्वमावश्यकम्+इत्यन्विते शक्तिः+आवश्यकी+इति चेत्+न   ।
  घटः पटः+ न+इत्यत्र पटप्रतियोगिकभेदः, घटे पटः+ न इत्यत्र पटप्रतियोगिकात्यन्ताभावः+च बुध्यते  ।
  समानविभक्तिकप्रतियोगिग्यनुयोगिवाचकपदसमभिव्याहृतनञः , अन्योन्याभावबोधकतायाः , सप्तम्यान्तानुयोगिवाचकपदसमभिव्याहृतनञः , अत्यन्ताभावबोधकतायाः+च व्युत्पत्तिसिद्धत्वात्  ।
 तत्र नञर्थे  अभावे घटपदार्थः प्रतियोगितासंबन्धेनान्वेति  ।
  न च प्रतियोगित्वशक्तम्+ किम्+अपि पदम्+अस्ति  ।
  तस्मात् शब्दवृत्त्यविषयस्य+अपि प्रतियोगिसंबन्धस्य प्रतियोगित्वस्य  शाब्दबोधे भानात् शब्दवृत्तिविषयस्य+एव शाब्दबोधविषयत्वम्+इति नियमः+अप्रामाणिकः  ।
  न+अपि+अतिप्रसङ्गः शङ्कनीयः , वृत्त्यविषयस्य शब्दबोध्यत्वे शक्यप्रतियोगिकान्वयत्वस्य नियामकतास्वीकारात्  ।
  
	न च नञ्पदवृत्तिविषय एव प्रतियोगिसंबन्धः  ।
  तदन्यवाचि तदभाववाचि च नञ्पदम् ।
  तदन्यशरीरे प्रतियोगिनः+ भेदस्य च संबन्धः+अपि प्रविष्टः  ।
  अतः+च तद्वाचिनञः शक्यकोटौ+अपि प्रतियोगिसंबन्धः प्रविशति+एव+इति वाच्यम्  ।
 घटात्+अन्यः इत्यादौ अन्यशब्दस्य भेदवानर्थः  ।
  भेदे घटस्य संबन्धः प्रतियोगित्वम्+ घटपदोत्तरपञ्चम्या बोध्यते नान्यशब्देन  ।
  अनन्यलभ्यः शब्दार्थः इति न्यायात्  ।
  एवम्+एव घटस्य+अभावः इत्यत्र अभावपदशक्यार्थः अभावः+ एव ।
 तत्र घटीयसंबन्ध+तु घटपदोत्तरषष्ठीविभक्त्या बोध्यते  ।
  तस्मादन्याभावशब्दयोः शक्यकोटौ प्रतियोगिसंबन्धस्याप्रविष्ठत्वेन तत्समानार्थकनञः शक्यकोटौ+अपि प्रतियोगिसंबन्धस्याप्रवेशात् ।
  न च घटात्+अन्यः इत्यत्र+अन्यपदसमभिव्याहारे संबन्धबोधकपञ्चमी+इव, घटस्य+अभावः इत्यत्र संबन्धबोधकाष्ठीव च भेदार्थकनञ्प्रयोगे संबन्धबोधकपञ्चमी, अभावार्थकनञ्प्रयोगे तादृशी  षष्ठी च स्यात्+इति , घटात्+न, घटस्य न , इति प्रयोगापत्तिः+इति वाच्यम्  ।
 घटात्+न+इति प्रयोगमापादयता  केन सूत्रेण पञ्चमी भवति+इति वक्तव्यम्  ।
  न तावत् " अन्यारा"दिति सूत्रेण ।
  अन्यशब्दस्येतरशब्दस्य च+अप्रयोगात्  ।
  न च तत्सूत्रे अन्यशब्दः अन्यार्थकपदपरः, इतरपदोपादानम्+च स्पष्टार्थम्+इति अन्यार्थकनञयोगे+अपि तेन सूत्रेण पञ्चमी स्यात्+इति वाच्यम्  ।
  तत्र+अन्याशब्देन+अन्यार्थकपदस्य विवक्षित्वे  घटात्+एकः इति प्रयोगापत्तिः ।
 एकशब्दस्यान्यार्थकत्वात्  ।
  न च+एकपदस्य न+अन्यत्वेन+अन्यार्थकता  ।
  परन्तु समभिव्याहृतपदार्थान्यत्वोपलक्षितनिष्ठवक्तृबुद्धिविषयतावच्छेदकघटत्वादिना+एव  ।
  चैत्र एकम्+आनयति मैत्रश्चापराम्+इत्यत्र घटत्वपटत्वादिना+एव आनयनकर्मत्वान्वयबोधः  ।
  न तु पटघटानयत्वादिना , अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्यहारात्  ।
 तथा च न+एकपदसमभिव्याहारे पञ्चम्यापत्तिः+इति वाच्यम्  ।
  
तच्छब्दस्य बुद्धिस्थवाचकत्वेनान्यार्थकतच्छब्दयोगे घटात् सः इति प्रयोगापत्तेः+दुर्वारत्वात्  ।
  एवम्+च+अन्यारादिति  सूत्रे अन्यशब्दः शब्दपर एव नान्यार्थकपदपरः  ।
  इत्थमेवान्यशब्दस्य शब्दपरत्वम्+ व्यवस्थापितम्+ नव्यवैयाकरणैः ।
  तस्मात्+न नञयोगे पञ्चमी अन्यारादिति सूत्रेणापादयितुम्+ शक्यते ।
  
	अन्यपदस्यार्थपरतापक्षे+अपि अन्यार्थकतदादिपदव्यावर्तकविशेषणस्य+इव प्रयोगानुसारेण निपातातिरिक्तत्वस्यान्यार्थकपदे विशेषणात्+न पूर्वप्रयोगातिप्रसङ्गः ।
  
	एवम्+ घटस्य न+इति प्रयोगापत्तिः+न संभवति  ।
  षष्ठ्याम्+ प्रतियोगित्वरूपसंबन्धार्थकत्वस्य क्लृप्तत्वे+अपि,प्रातिपदिकार्थविशेष्यतया संबन्धविवक्षायाम्+एव " षष्ठी शेषे" इति सूत्रेण षष्ठीविधानात्  ।
  न चात्र प्रतिपदिकार्थविशेष्यतया विवक्षितः परन्तु ससंर्गतया+इति न+उक्तापत्तिः ।
 न च घटविशेष्यतया प्रतियोगित्वविवक्षायाम्+ घटस्य न+इति प्रयोगापत्तिः+इति वाच्यम् ।
  प्रतियोगित्वस्य नञर्थतायाम्+अपि  तदर्थैकदेशप्रतियोगित्वान्वय्यधेयत्वस्य संबन्धस्य घटप्रातिपादिकार्थविशेष्यतया विवक्षायाम्+ घटस्य न इति प्रयोगापत्तेः दुर्वारत्वात्  ।
  घटस्य विषत्वम्  इत्यादिप्रयोगेन स्वरूपसंबन्धावच्छिन्नधेयत्वार्थकतायाः षष्ठ्याम्+ क्लृप्तत्वात्  ।
  
	यदि च घटस्य रूपमित्यादिप्रयोगेन समवायसंबन्धावच्छिन्नाधेयत्वस्य षष्ठ्यर्थतायाः क्लृप्तत्वे+अपि शाखासमवेतवृक्षतात्पर्येण "शाखाया वृक्षः" इति न  प्रामाणिकः प्रयोगो दृश्यते पूर्वप्रयोगाभावात् ।
  अत एवानभिधानेन बहवः प्रयोगावार्यन्ते वैयाकरणैः  ।
  तथा च पूर्वप्रयोगाभावात् न , नञर्थैकदेशप्रतियोगित्वान्वय्याधेयत्वविवक्षया "घटस्य न " इति प्रयोगापत्तिः+इति मन्यते  ।
  तदा प्रतियोगित्वस्य (संबन्धस्य) नञर्थताविरहे+अपि पूर्वप्रयोगाभावेन+एव घटस्य न इति प्रयोगो वारयितुम्+ शक्यते  ।
 
 	तस्मात् शब्दबोध्यस्य वृत्तिविषयत्वनियमाभावात्  न तदनुरोधेनान्विते शक्तिः सिद्ध्यति ॥
	न च पदश्रवणानन्तरमन्वयविशेषे जिज्ञासोदेति  ।
 विशेषजिज्ञासायाम्+च सामान्यज्ञानम्+ कारणम्  ।
  अतः सामान्यतः+अन्वयवति पदार्थे पदानाम्+ शक्तिः स्वीकरणीया  ।
  अतएव , राजपुरुषः इति वाक्यजन्यप्रत्ययानन्तरम्+ , किम्+ राज्ञः पुरुषः ,उत राज्ञाम्+ पुरुषः इति संख्याविशेषजिज्ञानसोदयात् , समासजन्यबोधे अभेदैकत्वसंख्यापि भासते इति शाब्दिका वदन्ति इति शङ्कनीयम्  ।
  पदात्पदार्थमात्रप्रत्यये+अपि पदार्थत्वेनान्वयस्य+अनुमानसंभवेनान्वयविशेषे जिज्ञासायाः+ उपपत्तेः नान्विते शक्तिः+आवश्यकी ।
  अन्यथा आम्रादिफलविशेषदर्शनानन्तरम्+ तत्र रसविशेषजिज्ञासा जायते इति तत्कारणम्+ रससामान्यविशेषयकम्+ फलविषयकम्+ चाक्षुषज्ञानमपद्येत  ।
  न हि फलविशेषचाक्षुषस्य रससामान्यविषयकत्वम्+ कश्चित्+अभ्युपैति ।
 
  	ननु पदम्+अन्वयतात्पर्यकतयान्वयप्रतिपादकम्+इत्यविवादम्  ।
  तात्पर्यनिर्वाहिका च वृत्तिः  ।
  पदतात्पर्याधीनबोधे पदवृत्तिज्ञानापेक्षाया दर्शनात्  ।
  अन्वयांशे न गौणी वृत्तिः , नापि लक्षणा पूर्वोक्तयुक्तेः  ।
  अतः+तत्र शक्तिः+एव तात्पर्यनिर्वाहिका ।
  तथा च प्रयोगः, अन्वयः पदशक्य, वृत्त्यन्तरम्+ विना पदप्रतिपाद्यत्वात्+इति इति चेत्+न ।
  
	अवश्यकल्पनीयकारणभावेनाकांक्षाज्ञानेन+एव+अन्वयबोधसंभवात् वृत्तिम्+ विनापि तात्पर्यनिर्वाहेणान्वये वृत्तिः+न कल्पनीया  ।
  यदि क्वचित् तात्पर्यज्ञानाधीनबोधस्य वृत्तिज्ञाननिर्वाह्यत्वदर्शनात् सर्वत्र तथा कल्प्यते  ।
  तदा क्वचित्तात्पर्यधीनशाब्दबोधस्य शक्तिनिर्वाह्यत्वदर्शनात् गङ्गायाम्+ घोषः इत्यत्र+अपि तीरतात्पर्याधीनबोधनिर्वाहाय गङ्गापदस्य तीरे शक्तिः स्यात्  ।
  यदि च शक्तिम्+ विनापि शक्यसंबन्धरूपलक्षणया तात्पर्याधीनतीरबोधनिर्वाह इति न तीरे शक्तिः+इत्युच्यते , तदा वृत्तिम्+ विनापि आकांक्षाबलेन तात्पर्यज्ञानान्वयबोधनिर्वाहात्  न+अन्वये वृत्तिः कल्प्यते  ।
  अतः+ एव, पदशक्यः , वृत्त्यन्तरम्+ विना पदप्रतिपाद्यत्वादित्यनुमानमप्रयोजकम् ॥
	विनापि वृत्तिम्+ तात्पर्यज्ञानाधीनबोधः बहुषु स्थलेषु दृष्टः ।
  तथाहि , वह्नितात्पर्येण धूमः+अस्ति+इति वाक्यम्+ प्रयुज्यञ्जते प्रामाणिकाः ।
  तत्र धूमशाब्दबोधे जाते धूमेन+अनुमीयते वह्निः न ह्यत्र धूमपदस्य वह्नौ लक्षणामभ्युपगच्छन्ति ।

 एवम्+.............
		गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः  ।
 
		ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥
	इति पद्यम्+ प्रियगमनाकर्तव्यत्वतात्पर्यकम्  ।
  अत्र तात्पर्यनिर्वाह्यः गमनाकर्तव्यत्वबोधः न वृत्तिज्ञाननिर्वाह्यः ।
 
परन्तु, जन्म भूयात्+इति वाक्यजन्यबोधे वृत्ते , मरणम्+ विना पुनर्जन्माभावात् जन्मना मरणम्+आक्षिप्यते ।
  तदनन्तरम्+ मरणहेतुत्वमुपस्थितस्य गमनस्य मनसा बुध्यते  ।
  ततः मानसज्ञानविषयीभूतेन प्रियामरणहेतुत्वेन  हेतुना गमने अकर्तव्यत्वम्+अनुमीयते , मया गमनम्+ न कर्तव्यम्+ प्रियामरणहेतुत्वात्+इति  ।
 
	अवयवग्रन्थे न्यायस्य विशिष्टैकार्थबोधजनकत्वम्+ दूषयित्वा, एकवाक्यताव्यहारस्तु "विशिष्टैकार्थप्रतिपत्तिपरतामात्रेण"  इति ग्रन्थेन दीधितिकाराः एकवाक्यताव्यवहारम्+ समर्थयन्ति  ।
  तत्र " तत्परता  च तामजनयतोऽपि उत्तरोत्तरवाक्यप्रयोजिकामाकांक्षामुत्थापयतः प्रतिज्ञादेः इह धूमः इत्यादिवचसामानुमानिकवह्न्यादिधीपरतावन्नर्वहत्येव तत्प्रयोजकतया  ।
 " इति गौरवात्श्रीगदाधरभट्टाचार्याः+ विवृण्वन्ति ।
  लघुचन्द्रिकायाम्+ द्वितीयमिथ्यात्वविचारे " न+इह नानास्ति किम्+चन " इति  श्रुतिजन्यबोधनिरूपणावसरे  " विनाशिदृश्यत्वावच्छेदेनाप्रातिभासिकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वनिः+चयस्यानुम्+इतिद्वारोक्तश्रुतितात्पर्यविषयत्वसंभवात्"
इति श्रीब्रह्मानन्दसरस्वत्यो निरूपयन्ति ।
  तथा च विनापि वृत्तिम्+ तात्पर्यनिर्वाहस्य बहुषु स्थलेषु दृष्टत्वान्न तात्पर्यनिर्वाहायान्वये वृत्तिः कल्पयितव्या ॥
	ननु घटम्+आनय+इत्यत्र समवायेन घटपदादुपस्थितस्याकाशस्यान्वयबोधवारणाय तद्विषयकशाब्दबोधम्+ प्रति वृत्तिज्ञानजन्यतदुपस्थितेः कारणत्वम्+ वक्तव्यम्  ।
  अन्वये वृत्त्यस्वीकारे वृत्तिज्ञानजन्यदुपस्थितेः कारणस्याभावात् तस्य शाब्दानुभवविषयता न संभवति  ।
  न च सांसर्गिकविषयताभिन्नताद्विषयताशालिशाब्दबुद्धिम्+ प्रत्येव वृत्तिज्ञानजन्यतदुपस्थितेः कारणत्वम्+ कल्प्यते  ।
 अन्वयविषयतायाः+च सांसर्गिकविषयतात्वात्+न दोष इति वाच्यम्  ।
 कार्यतावच्छेदककोटौ सांसर्गिकविषयताभिन्नत्वनिवेशे गौरवात्  ।
   तथा च+अन्वयस्य शाब्दानुभवः कथम्+उपपद्यते इति चेत्+न ।
  
	सामान्यतः तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितेः हेतुत्वस्वीकारे, यत्र पदार्थतावच्छेदकगोत्वे 
पदार्थे गवि च स्वतन्त्रशक्तिरज्ञानात् विशेषणविशेष्यभावानापन्नयोर्गोगोत्वयोरुपस्थितिः ,तत्र गोत्वप्रकारेण गोविषयकशाब्दभोधापत्तिः ।
   अतः तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतद्धर्मावच्छिन्नतद्विषयकोपस्थितिः+हेतुः+इति स्वीकरणीयम्  ।
  एवम्+च वृत्त्यनुपस्थाप्यस्य+अन्वयस्य बोधे न किम्+अपि बाधकम्+ , संसर्गांशे विशेषणस्य प्रकारताख्यविषयता न स्वीक्रियते  इति तद्धर्मप्रकारकतद्विषयकबोधपदेन अन्वयविषयकस्योपादानासंभवेन वृत्तिज्ञानजन्यतद्धर्मावच्छिन्नतद्विषयकोपस्थितेरनपेक्षणात्  ।
  
	न च+उक्तदोषवारणाय निरुक्तविशेषकार्यकारणभावस्यावश्यकत्वे+अपि , सामान्यतः विषयतासंबन्धेन शाब्दबोधम्+ प्रति विषयतासंबन्धेन वृत्तिज्ञानजन्योपस्थितित्वेन हेतुताया अन्वयव्यतिरेकसिद्धत्वात् अन्वये+अपि शक्तिः+आवश्यकी+इति वाच्यम्  ।
 शक्त्योपस्थितस्य+इव लक्षणयोपस्थितस्य+अपि शाब्दबोधः+ जायते  ।
  शक्तिज्ञानजन्योपस्थितिरूपकारणाभावे+अपि तीरदिलक्ष्यार्थविषयकशाब्दबोधस्य, लक्षणाज्ञानजन्योपस्थित्यभावे+अपि शक्यार्थविषयकशाब्दबोधस्य चोदयेन व्यतिरेकव्यभिचार इति तद्वारणाय, तत्तद्वृत्तिज्ञानजन्योपस्थित्यव्यवहितोत्तरशाब्दबोधम्+ प्रति तत्तद्वृत्तिज्ञानजन्योपस्थितेः हेतुत्वम्+ वक्तव्यम्  ।
  तथा च शक्तिलक्षणारूपवृत्तिज्ञानजन्यतदुपस्थित्यव्यवहितोत्तरत्वस्यान्वयविषयकबोधे+असत्त्वेन कार्यताच्छेदकानाक्रान्तत्वात् तत्र न वृत्तिज्ञानजन्यतदुपस्थितिः+अपेक्ष्यते  ।
  
	न च शक्तिलक्षणान्यतरज्ञानजन्योपस्थितित्वेन+अनुगतरुपेणोभयविधोपस्थितेः हेतुत्वम्+ संभवति+इति निरुक्ताव्यवहितोत्तरत्वम्+ न निवेशनीयम्+इति वाच्यम्  ।
  अन्यतरत्वस्याखण्डोपाधित्वे मानाभावात् भेदद्वयावच्छिन्नभेदरूपत्वात् शक्तिभेदविशिष्टलक्षणाभेदावच्छिन्नभेदरूपान्यतरत्वस्य कारणतावच्छेदककोटौ निवेशे, अन्यतरत्वघटकशक्तिभेदलक्षणाभेदयोः मिथः विशेष्यविशेषणभावे विनिगमनाविरहेण लक्षणाभेदविशिष्टशक्तिभेदावच्छिन्नभेदरूपान्यतरत्वघटितरूपेण+अपि कारणतापत्त्या द्विविधगुरुधर्मावच्छिन्नकारणतापत्तिः  ।
 
                             न च शाब्दबोधौपयिकोपस्थितिजनकसंबन्धत्वरूपेण वृत्तित्वेन शक्तिलक्षणे अनुगतीकृत्य तादृशसंबन्धज्ञानजन्यतदुपस्थितित्वेन कारणताङ्गीकारे न व्यभिचारः+ इति न+अव्यवहितोत्तरत्वनिवेशः+ इति वाच्यम् ।
  शाब्दबोधजनकत्वघटितधर्मेण शाब्दबोधजनकतास्वीकारे आत्माश्रयात्  ।
  
	 न च शक्तिविषयकज्ञानजन्यतदुपस्थितित्वेन+एव शक्त्यधीनपदार्थोपस्थितेः लक्षणाधीनपदार्थोपस्थितेच्छानुगमः संभवति  ।
  घटशक्तम्+  घटपदम्+इति शक्तिज्ञानजन्योपस्थितेः+इव घटसंबन्धि पटशक्तम्+ पटपदम्+इति  लक्षणाज्ञानजन्योपस्थितेः+अपि घटसंबन्धिपटनिरूपितशक्तिविषयकनिरुक्तलक्षणाज्ञानजन्यत्वात्  ।
  इत्थम्+च न  परस्परव्यभिचारः+ इति न+अव्यवहितोत्तरत्वनिवेश इति वाच्यम्  ।
  घटत्वाश्रयवाचकात् द्रव्यपदाभ्रान्तस्य  घटत्वप्रकारशाब्दबोधवारणाय तद्धर्मप्रकारकशाब्दबोधे तद्धर्मविशिष्टनिरूपितत्वेन शक्त्यवगाहिज्ञानस्योपयोगितया तद्धर्मविशिष्टनिरूपितत्वेन शक्त्यवगाहिज्ञानजन्योपस्थितित्वस्य कारणतावच्छेदकत्वात्  ।
  घटसंबन्धि पटशक्तम्+ पटपदम्+इति लक्षणाज्ञानस्य संबन्धिनिरूपितत्वेन शक्त्यवगाहित्वे+अपि घटत्वविशिष्टनिरूपितत्वेन शक्त्यनवगाहित्वात् तादृशशक्तिज्ञानजन्योपस्थितित्वस्य लक्षणाधीनोपस्थितिसाधारण्याभावात् ।
  
	एवम्+ पदे अर्थवाचकत्वावगाहि , अर्थे पदवाच्यत्वावगाहि चेति द्विविधम्+अपि शक्तिज्ञानम्+ विनिगमनाविरहात् शाब्दबोधप्रयोजकम्  ।
  शक्तिप्रतियोगित्वशक्त्याश्रयत्वरुपयोः वाच्यत्ववाचकत्वयः+अनुगमकरूपम्+  नास्ति ।
  ततः+च+अर्थवाचकत्वज्ञानधीनोपस्थितिम्+ विनापि पदवाच्यत्वज्ञानधीनोपस्थित्या शाब्दबोधत्पत्त्या व्यभिचारात् 
तत्तदुपस्थित्यव्यवहितोत्तरत्वनिवेश आवश्यकः ।
  एवम्+ लक्षणाज्ञानम्+अपि, पदे लक्ष्यार्थसंबन्धवाचकतावगाहि ,
अर्थे पदवाच्यसंबन्धावगाहि च+इति द्विवधम्+अपि विनिगमनाविरहात् शाब्दबोधप्रयोजकम्  ।
  तदधीनोपस्थित्योः+अपि अनुगमकरूपाभावात्  परस्परजन्यबोधे व्यभिचारः इति तत्तदुपस्थित्यव्यवहितोत्तरत्वनिवेश आवश्यकः  ।
 
तस्माद्वृत्त्यानुपस्थितस्य+अपि+अन्वयस्य शाब्दबोधे न किम्+अपि बाधकम् ॥
 ननु पदानाम्+अन्वितपदार्थविषयकशाब्दानुभवजनकता भवन्मते+अपि सिद्धा  ।
  शक्तिरहितस्य च न जनकता संभवति ।
  अतः+च+अन्वयांशे+अपि पदानाम्+ शक्तिरवचनसिद्धा ।
  यद्यप्यतिरिक्तः शक्तिपदार्थः न नैयायिकसंमतः, तथापि ईश्वरसंकेतः शक्तिः  ।
  ईश्वरेच्छा च विद्यमानसर्वविषयिणी अन्वयविषयकबोधस्य पदजन्यत्वात् पदजन्यबोधविषयत्वेनान्वयमवगाहते इति घटादिपदानाम्+ घटादाविवान्वये+अपि शक्तिः+अस्ति+एव+इति अन्वयस्य वाच्यत्वम्+ सिद्ध्यति+इति चेन्न ।
  
	व्यक्तेः भवन्मते जातिवाचकपदावाच्यत्ववदुपपत्तेः तथा हि-जातिशक्तिवादिनाम्+ मते जातिशक्तत्वेन ज्ञातम्+ पदम्+ जातिविशिष्टव्यक्तेः स्मारकम्+अनुभावकम्+च स्वीक्रयते  ।
  पदस्य जातिव्यक्त्युभयज्ञानजनकत्वादुभयत्रापि शक्तिः  ।
  परन्तु जात्यंशे सा ज्ञाता हेतुः  ।
  व्यक्त्यंशे स्वरूपसती हेतुः लाघवात्  ।
  एवम्+च ज्ञातशक्तिकपदजनितज्ञानविषयत्वरूपम्+ वाच्यत्वम्+ व्यक्तेः+नास्ति ।
  अपि तु जातेः+एव+इति स्वीक्रियते  ।
  तथैव+अस्माभिः+अपि एकैव शक्तिः पदार्थांशे  ज्ञाता अन्वयांशे स्वरूपसती व्याप्रियते इत्यङ्गीक्रियते ।
  घटनिरूपिततत्वेन शक्त्यवगाहिज्ञानादेव शाब्दबोधः इति शक्तिज्ञाननिष्ठकारणतायाम्+ विषयतयावच्छेदकत्वम्+ घटादेः+एव न+अन्वयस्य ।
   न च व्यक्तिम्+ विना शुद्धः+अजातिभानम्+ नास्ति+इति जातिव्यक्त्योः समानसंवित्संवेद्यतया जातिशक्तिज्ञानात् व्यक्तिज्ञानसंभवे+अपि, पदार्थशक्तिज्ञानात्+अन्वयस्य बोधः न संभवति  ।
  विनापि+अन्वयम्+ पदार्थमात्रस्मरणस्य जायामानत्वेन तयोः समानसंवित्सवेद्यत्वाभावात्  ।
   ततः+अन्वयाशे+अपि शक्तिज्ञानम्+उपयुज्यते इति वाच्यम्  ।
  घटस्मरणम्+ प्रति घटपदस्य संबन्धिविधया हेतुता, न घटपदत्वेन  ।
  घटपदत्वेन तु घटविषयकशाब्दबोधम्+ प्रत्येव हेतुता ।
 घटपदत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयीभूतम्+ शाब्दबोधलक्षणम्+ ज्ञानम्+ अन्वयमनवगाह्य न जायते इति घटशक्तिज्ञानादेवान्वयस्य भानम्+ संभवति  ।
  तस्मादन्वयाशे कुब्जशक्तिः+अस्ति ।
 ज्ञातशक्तिपदजन्यज्ञानविषयत्वाभावात्+अन्वयः+ न वाच्यः॥
	अथवा , ज्ञानस्वप्रकाशत्ववादिनाम्+ प्राभाकरमीमांसकानाम्+ मते घटादि पदाधीनम्+अपि ज्ञानम्+ म्+इतिमातृघटादिविषयकम्+ जायते  ।
  घटविषयकानुभवजनके घटपदे म्+इतिमातृविषयकानुभवजनकत्वम्+अपि+अस्ति  ।
  
तथापि  सर्वत्र ज्ञाने स्व.. स्वाश्रयघटादिविषयत्वनैयत्यात् म्+इतिमातृविषयतयोः न घटपदजन्यतावच्छेदकता ।
  परन्तु घटादिविषयतायाः+ एव  ।
 तद्विषयकत्वावच्छिन्नजन्यतानिरूपितजनकत्वम्+एव घटादिपदे शक्तिः ।
  ततः+च घटपदस्य न म्+इतिमातृवाचकत्वमितीष्यते  ।
 
	तथैव+अस्माभिः+अपि तद्विषयकत्वावच्छिन्नबोधनिष्ठजन्यतानिरूपितजनताप्रकारकेच्छाविषयत्वम्+एव तद्वाचकत्वम्+ , तत्पदजन्यतावच्छेदकविषयत्वप्रकारतानिरूपितभगवदिच्छाविशेष्यत्वम्+एव तत्पदवाच्यत्वम्+इति स्वीक्रियते  ।
  यद्यपि अन्वयविषयकम्+ पदार्थबोधम्+ जनयति पदम्+ , तथापि अन्वयविषयकत्वम्+ न पदाजन्यतावच्छेदकम्+ गौरवात् , तस्य च+आकांक्षाज्ञानकार्यतायाम्+एव+अवच्छेदकत्वात्  ।
  तदुक्तम्+ मणौ......" घटज्ञानत्वम्+ शक्यतावच्छेदकम्+ न तु+अन्वितघटज्ञानत्वम्+ गौरवादन्यलभ्यत्वात्+च" इति  ।
  अत्र शक्यतावच्छेदकत्वस्य बाधात् सन्मात्रग्राहिणी भगवदिच्छा न बाधितम्+ घटपदजन्यतावच्छेदकत्वमवगाहते इति घटपदजन्यतावच्छेदकविषयत्वप्रकारतानिरूपितभगवदिच्छाविशेष्यतायाः+ अन्वये विरहान्नान्वयस्य घटादिपदवाच्यत्वापत्तिः  ।
 
	वस्तुतः+तु , तीरम्+ बोधविषयः+ भवतु बोधः गङ्गापदजन्यः+ भवतु इत्याकारकत्वे+अपि भगवदिच्छायाः सन्मात्रविषयकत्वोपपत्तेः गङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छाविशेष्यतायाः तीरेऽसत्त्वाद्यथा तीरस्य गङ्गापदवाच्यत्वाभावः , तथा , अन्वयः बोधविषयः+ भवतु, बोधः घटादिपदजन्यः+ भवतु इत्याकारिकायाः+ एव+ईश्वरेच्छायाः स्वीकारेण तावता+एव तस्याः सन्मात्रग्रहित्वोपपत्तेः घटादिपदजन्यबोधविषयतात्वेन तादृशबोधविषयतायाः अन्वयांशे भगवदिच्छया नवगाहनात् घटादिपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छा विशेष्यतायाः अन्वये विरहान्न तस्य घटादिपदवाच्यता+इति बोध्यम् ॥
                                      तत्+अयम्+ निर्गलितः+अर्थः ...........वाक्यार्थावगमतात्पर्येण प्रयुक्तानि पदानि स्वार्थ स्मरणद्वारा अन्वयबोधम्+ जनयन्ति ।
  ये तु वादिनः पदानि पदार्थप्रतिपादनावसितव्यापाराणि इति वदन्ति, तैः+अपि " पाके ज्वालेवकाष्ठानाम्+ पदार्थप्रतिपादनम् "इति वदद्भिः भङ्ग्यन्तरेण पदानाम्+ वाक्यार्थानुभवकारणता स्वीकृता+एव  ।
  पदार्थप्रतिपादनस्य व्यापारत्वमभ्युपगम्यान्वयस्य शाब्दत्वम्+ निर्व्यूढम्+ तैः  ।
  पदार्थज्ञानस्य+अवान्तरव्यापारत्वोक्तिः+एव वाक्यार्थावगमम्+ शब्दजन्यम्+अङ्गीकारयति  ।
  
	अन्विताभिधानवादिनः+तु अन्वितार्थबोधशक्तिम्+ स्वीकृर्वाणाः कण्ठरवेणैव  पदानाम्+ शाब्दान्वयानुभवकारणताम्+अभ्युपगच्छन्ति ।
  अभिहितान्वयवादिनः पदेन स्वार्थजातिविषयकनिर्विकल्पकम्+ ज्ञानम्+ स्मृत्युपभविलक्षणमभिधाननामकम्+ जायते इति मन्यन्ते  ।
  तत्र विलक्षणनिर्विकल्पकशाब्दज्ञानकल्पनम्+ न समञ्जसंइति पदेन स्वार्थस्मरणम्+ जायते इति तदीयपक्षान्तरमेवास्मभ्यम्+ रोचते  ।
  न केवलम्+ पदानाम्+ शाब्दान्वयानुभवकारणतास्वीकारेणान्विताभिधानवादिनः+अस्माकम्+ संनिहिताः ।
  अपि तु पदजन्यपदार्थस्मरणाङ्गीकारेण+अपि  ।
  यद्यपि+अन्विते शक्तिवादिनाम्+ तेषाम्+ मते अन्वये+अपि पदशक्तिः+अस्ति,तथापि सा आनुभाविकी शक्तिः न स्मारकशक्तिः ।
  पदैः इतरान्वितार्थविषयकशाब्दानुभवः+ जायते  ।
  पदानि स्वार्थजातिस्मारकाणि ।
  शुद्धाया जातेः व्यक्तिम्+ विना भानासंभवात् पदजन्यम्+ जातिस्मरणम्+ व्यक्तिविषयकम्+अपि भवति  ।
  तदधीनः शाब्दबोधः+अपि  व्यक्तिविषयकः  ।
  परन्तु व्यक्तिविषयता पदशक्तिप्रयोज्या न वेत्यन्यदेवतत् ।
  अभिहितान्वयवादिभिस्तु प्रथमम्+ पदात्  जातिविषयकनिर्विकल्पकशाब्दबोधः , ततो वाक्यर्थबोधः , तदनन्तरमेवाक्षेपात् व्यक्तिविषयकबोधः  स्वीक्रियते  ।
  वयम्+ तु जातिविशिष्टशक्तिवादिनः पदेन जातिविशिष्टव्यक्तिस्मरणम्+अङ्गीकुर्मः ।
  
	संसर्गे+अपि प्रमेये प्रमाणसंबन्धस्य प्रत्यक्षादिस्थले दृष्टत्वात् सर्वत्र प्रमेयस्य प्रमाणसंबन्धावश्यकताम्+  मन्यमानाः अभिहितान्वयवादिनः , पदबोध्यः श्क्यार्थः , पदार्थबोध्यः+ लक्ष्यार्थः+ इति व्यवस्थामनुरुन्धानाः अन्वयम्+ पदाभिहितपदार्थबोध्यम्+ लक्ष्यम्+ स्वीकुन्ति ।
  शब्दवृत्तिज्ञानविषयस्य+एव शाब्दानुवविषयत्वम्+इति नियममुररीकुर्वाणा अन्विताभिधानवादिनः अन्वितशक्तेरन्वपर्यन्ततामभ्युपगच्छन्ति  ।
 उभयेषाम्+अपि मते अन्वयस्य वाक्यार्थस्य+अपूर्वत्वात् शाब्दबोधात्पूर्वम्+उपस्थितिः+नास्ति  ।
  पदार्थस्मरणानन्तरमेवान्वयबुद्धिर्जायते ।
  तत्र  च+आकांक्षादिकम्+ सर्वैः+उपजीव्यते  ।
  अतः विनैव वृत्तिम्+ शक्तिम्+ लक्षणा वा अन्वयस्य संसर्गस्याकांक्षया भानम्+ वयम्+ वदामः  ।
  
	अनधिगतार्थविषयकत्वम्+ ज्ञानस्य प्रमात्वम्+ , अनधिगतार्थबोधकत्वम्+ प्रमाणत्वम्+इति स्वीकुर्वाणा मीमांसकाः , अनधिगतार्थविषयतायाम्+ प्रमाणप्रयोज्यत्वस्य प्रमाणजन्यतावच्छेदकत्वस्यावश्यकताम्+ मन्यमानाः संसर्गविषयतायाः पदजन्यतावच्छेदकत्वम्+अभ्युपगच्छन्ति ।
  तद्वति तत्प्रकारकत्वरूपप्रमात्ववादिनः लाघवपक्षपातिनः+ वयम्+ तु संसर्गविषयतायाः पदजन्यतावच्छेदकत्वम्+ न+अङ्गीकुर्मः  ।
  
	अयम्+च+अपरो विशेषः, यत् , कार्यान्वितशक्तिवादिनः+ मीमांसकाः कार्यतास्मारकशक्तिमल्लिङादिसमभिव्याहारभावे अन्वयबोधमपलपन्ति, असंसर्गाग्रहमन्वयबोधस्थाने स्थापयन्ति  ।
  अतः+ एव+अवान्तरवाक्यार्थबोधस्य शाब्दत्वम्+ न+अभ्युपगच्छन्ति कार्याविषयकत्वाभावात्  ।
  अपि तु खलेकपोतन्यायेन वाक्यर्थबोधम्+ वदन्ति  ।
  वयम्+ तु न कुत्रापि शाब्दबोधमपलपामः इति  ।
  
	अभिहितान्वयवादे द्वितीयतृतीयपक्षयोः खण्डवाक्यार्थबोधस्य विशेषणतावच्छेदकप्रकारकज्ञानस्य संपन्नत्वात् महावाक्यार्थबोधः विशिष्टवैशिष्ट्यावगाही जायते ।
  परन्तु तन्मते खण्डवाक्यार्थबोधे एव पदानाम्+ हेतुता  ।
  महावाक्यार्थबोधे तु अवान्तरवाक्यार्थबोध एव हेतुः  ।
 अस्माकम्+ तु अवान्तरवाक्यार्थबोधद्वारा महावाक्यार्थबोधे+अपि पदानाम्+ कारणता+अस्ति ।
  अन्वयबोधस्य पदजन्यत्वाविशेषे+अपि अन्वयविशेषयतायाः पदजन्यतावच्छेकत्वतदभावाभ्याम्+ मतयोः+अनयोः+भेदः+अवसेयः  ।
  
	तस्मात् पदानि स्वार्थस्मरणद्वारा आकांक्षादिसहकारेण अन्वयबोधम्+ जनयन्ति , अन्वयः+च न पदलक्ष्यः ,न वा पदशक्यः अपितु आकांक्षालभ्यः इति सिद्धम्  ।
  
				इति पण्डितराजेन सुब्रह्मण्यशास्त्रिणा विरचितायाम्+ 
						शाब्दतरङ्गिण्याम्+ प्रथमस्तरङ्गः ।
  

###############अथ द्वितीयः+तरङ्गः
  अथ वृत्तिः+निरूप्यते ।
  शाब्दबोधजनकपदार्थस्मरणानुकूलपदतदर्थसम्बन्धः+ वृत्तिः ।
  व्यापारपदेन+अपि इमाम्+ व्यपदिशन्ति प्रबन्धारः ।
   मुख्या जघन्या च+इति द्विविधा वृत्तिः  ।
  तत्र मुख्या वृत्तिः अभिधा शक्तिः+इति च+आख्यायते ।
  
	वाक्यपदः "औत्पत्तिकः+तु शब्दस्य+अर्थेन संबन्धः"( पू.सू.1-1-5)इति पारमर्षम्+ सूत्रम्+ प्रमाणयन्तः स्वाभाविकः संज्ञासंज्ञिलक्षणः वाच्यवाचकभावापराभिधानः अर्थप्रतीतिजननसामर्थ्यपर्यवसितः संबन्धः अभिधा+इति प्रतिपन्नाः ।
  षट्पदार्थातिरिक्तसामर्थ्यलक्षणाम्+ शक्तिम्+अभ्युपगच्छन्तः+ते शब्दः+अपि अतिरिक्तम्+ तादृशसामर्थ्यपर्यवसितम्+ संबन्धम्+ स्वीकुर्वन्ति ।
  
	अन्विताभिधानवादिनः तदन्वयानुभावकत्वम्+एव स्मरणप्रयोजकसंबन्धम्+ वदन्ति ।
  
		समयम्+एव शब्दार्थयोः संबन्धम्+मन्यन्ते प्रामाणिकाः  ।
  नव्यवैयाकरणाः+तु समयस्य संबन्धत्वम्+ निराकुर्वाणाः वाच्यवाचकभावाख्यातिरिक्तसंबन्धम्+ स्वीकुर्वन्तः स्वयम्+ संकेतपदेन संकेतितस्य शब्दार्थतादात्म्यस्य तद्ग्राहकताम्+ प्रतिपादयन्ति ।
 प्राचीनवैयाकरणाः समयस्य संबन्धत्वम्+ निराकृत्य, अनादिभूतस्यार्थबोधकत्वस्य अभिधारूपत्वम्+ स्वीकुर्वन्ति ।
  
		वैयाकरणानाम्+ पक्षद्वयम्+अपि वाक्यविदाम्+ राद्धान्तम्+एव+अनुसरति ।
  परन्तु , अनुभावकत्वम्+ शक्तिः+इति वादिनः प्राभाकराः गङ्गापदस्य तीरानुभावकत्वे तीरवाचकत्वापत्तिमनिवार्याम्+ मन्यमानाः , लाक्षणिकस्यानुभावकत्वम्+एव न+अभ्युपगच्छन्ति ।
  लक्षणाख्यामतिरिक्ताम्+ वृत्तिमनङ्गीकुर्वाणाः वैयाकरणाः लाक्षणिकगङ्गापदस्य+अपि तीरानुभावकताम्+ स्वीकुर्वन्ति ।
  शक्यतया प्रसिद्धेतरार्थबोधम्+ निमित्तीकृत्य गङ्गादिपदे लाक्षणिकत्वव्यवहारम्+ च निर्वहन्ति ।
  
		तस्मात् नव्यवैयाकरणानाम्+ प्राचीनवैयाकरणानाम्+ नैयायिकानाम्+ च मतभेदेन अभिधास्वरूपम्+ विविच्यते॥
			नव्यवैयाकरणाः
	पदपदार्थयोः वाच्यवाचकभावाख्यः क्लृप्तपदार्थातिरिक्तः संबन्धः शक्तिः+इति ,अभिधा+इति च+उच्यते ।
  न च+अतिरिक्तसंबन्धस्य कल्पनाम्+अपेक्ष्य क्लृप्तस्य इदम्+ पदमेतदर्थबोधकम्+ भवतु+इति ईश्वरसंकेतस्य+एव पदपदार्थसंबन्धात्मकशक्तित्वम्+उचितम्+इति वाच्यम् ।
  इच्छारूपसंकेतस्य पदपदार्थसंबन्धत्वासंभवात्  ।
                                                        तथाहि ---संबन्धः+ नाम संबन्धिभ्याम्+ भिन्नः द्विनिष्ठः विशिष्टबुद्धिनियामकः+च भवति ।
  यथा घटभूतलयोः संबन्धः संयोगः  ।
  स च संबन्धिभ्याम्+ घटभूतलाभ्याम्+  भिन्नः , समवायेन घटभूतलोभयनिष्ठः, घटवद्भूतलम्+इतिविशिष्टबुद्धिनियामकः+च ।
   बोधकत्वेन ईश्वरेच्छा न पदार्थोभयवृत्तिः  ।
  इच्छाविषयबोधविषयतायाः घटादिरूपे+अर्थे सत्त्वे+अपि  तस्याः+ इच्छाश्रयतानियामकत्वाभावात् ।
  एव घटादिविषयः+ निरुक्तेच्छावान्+इति प्रमाणिकव्यवहारमूलबुद्धिः+अपि नास्ति ।
  अतः संकेतस्य संबन्धत्वम्+एव न संभवति ।
 
		अपि च , बोधकत्वान्यथानुपपत्त्या कल्प्यमानः संबन्धः न बोधकताघटितः+ युज्यते  ।
  प्रयोजकवृद्धो घटम्+आनयइ+ति ब्रूते ।
  तच्छ्रुत्वा प्रयोज्यवृद्धो घटम्+आनयति ।
  तच्च पश्यन् व्युत्पित्सुर्बालः ---घटानयनकर्तुः प्रवर्तकम्+ कार्यताज्ञानम्+ वर्तते, तच्च शब्देन+एव जातम् , तदन्यस्य कारणस्य+अनुपलब्धेः , अर्थेगौरवात्नासंबद्धस्य च शब्दस्य तद्बोधकारणत्वमनुपपन्नम्+इति--बोधकत्वान्यथानुपपत्त्या शब्दार्थयोः संबन्धम्+ कल्पयति  ।
  बोधजनकत्वस्य अनुपपद्यमानत्वेन ज्ञानदशायाम्+ तद्धटितसंबन्धज्ञानम्+ न संभवति+इति व्यवहारेणागम्यमानः संबन्धः न बोधकत्वघटितनिरुक्तसंकेतात्मकः+ युज्यते  ।
 
		किम्+च,  बोधकत्वप्रकारकेश्वरेच्छा शक्तिः ,उत बोधकत्वप्रकारकेश्वरज्ञानम्+ शक्तिः+इत्यत्र विनिगमनविरहः  ।
  तथा च विनिगमनाविरहेण सिद्धम्+ चेत्+उभयम्+अपि सिद्धम्+एव इति न्यायेन ईश्वरेच्छाज्ञानयोः+उभयोः+अपि शक्तित्वम्+अङ्गीकरणीयम्+इति गौरवम् ।
  
	अपि च , अर्थबोधजनकत्वेन इच्छाविषयत्वम्+ यदि पदस्य स्वीक्रियते , तदा दण्डस्य+अपि  घटजनकत्वम्+ घटजनकत्वप्रकारकेश्वरेच्छाविषयत्वरूपम्+ स्यात्+इति बहूपप्लवः ।
  
                             किम्+च, चक्षुरादिप्रमाणानि बोधजनकत्वघटितसंबन्धभिन्नेन संयोगादिना घटादिप्रमेयसंबद्धानि घटादिकम्+  बोधयन्ति ।
  एवम्+ शब्दः+अपि  प्रमाणम् ।
  अतः+च शब्दः बोधजनकत्वघटितसंबन्धभिन्नसंबन्धेन प्रमेयसंबद्धः प्रमेयम्+ बोधयति प्रमाणत्वात्+इति कल्प्यते  ।
 अन्यथा वह्निधूमयोः व्याप्तिरूपः संबन्धो मास्तु , धूमाद्वह्निज्ञानम्+ जायताम्+इति+ईश्वरेच्छाविषयत्वम्+एव संबन्धः+अस्तु इति व्याप्तिः+अपि+उच्छिद्येत ।
 तस्मात् क्लृप्तायाः बोधकत्वेनेश्वरेच्छायाः पदतदर्थसंबन्धत्वासंभवात् वाच्यवाचकभावाख्यासंबन्धान्तरम्+एव कल्प्यते ।
  सा+एव शक्तिः  ।
  तादृशशक्तिग्राहकम्+ शब्दार्थयोः+तादात्म्यम् ।
  सः+ एव संकेतः  ।
  शक्त्युपकारकत्वात् तादात्म्यम्+अपि शक्तिः+इति व्यवह्रियते ।
  न च शब्दार्थयोस्तादात्म्ये,अन्नमित्युक्ते पूरणापत्तिः, पूरणहेतोः+अर्थस्य  अन्नस्य शब्दाभिन्नत्वेन तत्र सत्त्वात्+इति वाच्यम् ।
  शब्दार्थयोः+अत्यन्ताभेदान्+अङ्गीकारात् भेदसमानाधिकरणाभेदरूपतादात्म्यस्य+एव स्वीकारात् उक्तापत्तेः+असंभवात्  ।
 
	ननु शब्दार्थयोः+तादात्म्ये किम्+ मानम्+इति चेत् --उच्यते ।
  
	अयम्+ घटः इत्यादिप्रत्यये घटादिरूपः+अर्थः तत्तद्वाचकशब्दानुविद्ध एव भासते ।
 अतः+ एव पुरोवर्तिपदार्थदर्शी तद्वाचकशब्दमजानानः किमिदम्+इति न जानामि इति ब्रूते  ।
  वाचकशब्दोपदेशानन्तरम्+ ज्ञातम्+इति वदति ।
  प्रत्ययेषु अर्थमात्रस्य भाने न जानामि+इति कथम्+ ब्रूयात् ।
 अर्थस्य ज्ञातत्वात्  ।
  अतः शब्दानुविद्धः+अर्थो भासते  ।
 
	अपि च, कोकिलरूपार्थस्य पिकपदे एव शक्तिम्+ जानतः कोकिलपदे तामजानतः पुंसः कोकिलदर्शने सति अयम्+ कोकिलः इति+अनुव्यवसायापत्तिः  ।
  ज्ञाने अर्थमात्रस्य भानात् अर्थस्य च तेन ज्ञातत्वात्  ।
  अतः वाचकपदम्+अपि तत्र भासते इति स्वीकारणीयम् ।
  कोकिलपदस्य वाचकस्य तेनाज्ञानात् न तस्य तथा+अनुव्यवसायापत्तिः ।
  
		किम्+च ,अयम्+ घटः इति प्रत्यक्षे घटस्य विशेष्यता घटत्वस्य प्रकारता इति विषयताभाननियमनिर्वाहार्थम्+अपि पदभानम्+आवश्यकम् ।
  पदभाने सति , यत् ज्ञानम्+ यत्पदविषयकम्+ तत् तज्जन्यबोधीयविषयतासमानविषयताकम् , इति नियमात् घटविशेष्यकत्वादिनियमः+ निर्वहति ।
  
		घटादिपदानाम्+अपि घटत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ने शक्तिः ।
  अतः घटपदजन्यबोधे विशेष्यत्वादिकम्+ भासते  ।
  तस्मात् घटपदविषयकप्रत्यक्षे+अपि तत्समानविषयतादिकम्+ भासते ।
  व्यवसाये विषयता भासते इत्यकामेनापि अङ्गीकार्यम् ।
  कथम्+अन्यथा घटम्+अहम्+ जानामि+इत्यनुव्यवसाये विषयत्वम्+ भासते  ।
  व्यवसायविषयस्यैवानुव्यवसाये भानात्  ।
 व्यसायाविषयस्य+अपि व्यवसायविषये विद्यमानस्य अनुव्यवसाये भानोपगमे अयम्+ गुडः व्यवसायानन्तरभावी अनुव्यवसायः व्यवसायविषयगुडे विद्यमानम्+ माधुर्यम्+अवगाहेत ।
  विषयतायाः+च भानम्+ न विषयत्वान्तरम्, अपि तु स्वम्+एव+इति नानवस्था  ।
  तस्मात् प्रत्यक्षादौ+अपि विषयताभाननियमनिर्वाहाय पदभानम्+आवश्यकम् ।
 
	न्यायसूत्रकर्तुः गोतमस्य+अपि शाब्दबोधे पदभानम्+ संमतम् ।
  इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम्+अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम् (न्याय .सू 1-1-4)इति प्रत्यक्षलक्षणसूत्रम् ।
  तत्र अव्यपदेश्यम् इत्यस्य वाचकशब्दाविषयकम्+इत्यर्थः ।
  एवम्+च प्रत्यक्षम्+ शब्दाविषयकम्+ वदन् शाब्दबोधम्+ वाचकशब्दविषयम्+ मन्यते सूत्रकारः ।
 
	तस्मिन्नेव सूत्रे 'शब्दविषयकत्वेन प्रत्यक्षस्य शाब्दत्वापत्तिः' इति वदतः+ न्यायभाष्यकारस्य+अपि अभिमतः+अयम्+अर्थः  ।
  व्यवस्थिते हि शाब्दे पदाभाने शब्दविषयकत्वात् प्रत्यक्षस्य शाब्दत्वमापादयितुम्+ शक्यते ।
  शब्दविषयकत्वम्+एव शाब्दत्वम्+ न तु शब्दजन्यत्वम् , इति तत्रैव वाचस्पतिमिश्रैः+उक्तम् ।
  तथा च नैयायिकैः शाब्दे पदभानाङ्गीकारात् अन्यत्र प्रत्यक्षादौ तैषाम्+ तदभानाग्रहो मुधैव ॥ 
	तस्मात् अयम्+  इत्यादिप्रत्यये तत्तद्वाचकशब्दानुविध्द एव+अर्थः+ भासते इति सिध्दम् ।
  ।
 किम्+च यत् यत्सामानाधिकारण्येन प्रतीयते तत् तादत्मकम् ।
  यत् यदत्मकम्+ न भवति तत् न तत्सामानाधिकरण्येन प्रतीयते ।
  यथा गौः न+अश्वात्मकः ,गौः+अश्वः इत्यश्वसामानाधिकरण्येन न प्रतीयते  ।
  अर्थः+तु वाचकशब्दसामानाधिकरण्येन प्रतीयते इति शब्दात्मकः ।
  न च गवि अश्वसामानाधिकरण्येन प्रतीत्यभावः  तयोः+उपायोपेयभावाभावात् , न तु तादात्म्याभावात् , शब्दर्थयोः+तु उपायोपेयभावावसत्वात् सामानाधिकरण्येन प्रतीतिः+इति वाच्यम् ।
  उपायोपेयभावसत्त्वे+अपि रूपचक्षुषोः वह्निधूमयोः+च सामानाधिरण्येन प्रतीतेः+अदर्शनात्  उपायोपेयभावस्य सामानाधिकरण्येन बुद्धिनियामकत्वाभावात्  ।
  किम्+च, उपायोपेयभावस्य सामानाधिकरण्येन बुद्धिप्रयोजकत्वे शाब्दे एव प्रत्यये तयोः सामानाधिकरण्यम्+ भासेत,  न तु+अनुमित्यादौ ।
  तत्र+अर्थस्य शब्दोपेम्यत्वाभावात्  ।
  साधितम्+ च सर्वत्र ज्ञाने पदभानम् ।
  तस्मात् अत्यन्तभिन्नयोः घटपटयोः घटः पटः इति सामानाधिकरण्येनाप्रतीतेः अत्यन्ताभेदे+अपि घटः+ घटः इति सामानाधिकरण्येन बुद्धेरदर्शनात् , नीलो घटः इति  सामानाधिकरण्येन प्रतीतेः नीलघटयोः+इव शब्दार्थयोः+अपि सामानाधिकरण्येन प्रतीतेः भेदसमानाधिकरणाभेदरूपम्+ तादात्म्यम्+ सिद्ध्यति ॥
	अपि च ,अतदुपायकः अतद्विषयकः+च न तत्पुरःसरो दृष्टः  ।
  सर्वः+अपि सविकल्पप्रत्ययः  शब्दपुरसरः ।
  अतः+च सविकल्पकप्रत्ययः शब्दविषयकः शब्दोपायकः+ वा वाच्यः  ।
  आद्ये अर्थज्ञानस्य शब्दज्ञानात्मकत्वे सिद्धम्+ शब्दार्थयोः+तादात्म्यम्  ।
  द्वितीये किम्+ शब्दः अज्ञातः सन्नुपायः , उत ज्ञातः  ।
  न+अद्यः निर्विकल्पकस्यैवासिद्धिप्रसङ्गात्  ।
  विशिष्टबुद्धौ विशेषणज्ञानस्य उपायत्वे एव निर्विकल्पकम्+ सिद्ध्यति  ।
  अज्ञातस्य+अप्युपायत्वे अज्ञातस्य+अपि घटत्वस्य अयम्+ घटः इति विशिष्टबुद्धिनकत्वसंभवात् ,घटत्वज्ञानानपेक्षणेन निर्विकल्पकाङ्गीकारस्य व्यर्थत्वात् ।
  द्वीतीयपक्षे च सिद्धम्+ नः समीहितम्  ।
  
	असंनिहितस्य न ज्ञानम्+ संभवति ।
  शब्दः+च न संनिहितः  ।
  अतः अर्थतादात्म्यादर्थसंनिधानम्+एव शब्दसंनिधानम्+इति संनिहितस्य शब्दस्य ज्ञानम्+ भवेत्  ।
  तथा च सिद्धम्+ शब्दार्थयोः+तादात्म्यम्  ।
 
	एवम्+ कः शब्दः इति प्रश्ने+अपि घटम्+ इत्ययम्+ शब्दः इत्युत्तरयन्ति ।
  कोऽर्थःइति प्रश्ने+अपि घटः+ इत्ययम्+अर्थः इत्युत्तरयन्ति ।
  तथा च शब्दार्थप्रश्नयोः एकाकारोत्तरदर्शनात् तन्मूलतादात्म्यप्रतीतिः तया च शब्दार्थयोः तादात्म्यम्+ सिद्ध्यति ।
   
                अपि च,पदम्+ श्रुतम्, अर्थम्+  शृणु इति व्यवहरन्ति  ।
  अत्र च अर्थपदम्+ न शब्दपरम् ।
  पदम्+ श्रुतम्+इति पृथक्+अभिधानात्  ।
  अपि तु अर्थपरम्+एव ।
 अर्थस्य च श्रावणप्रत्यक्षकर्मत्वम्+ न संभवति ।
  अपि तु शब्दस्य+इव  ।
  तस्मात् शब्दार्थयोः तादात्म्यम्+अभिसन्धाय+एव "अर्थम्+ शृणु"इति व्यवहरन्ति इति निरुक्तप्रयोगमूलप्रतीत्या+अपि शब्दार्थयोस्तादात्म्यम्+ सिद्ध्यति  ।
  
 	किम्+च, वाच्यम्+ आदैच (अर्थम्+ ) वाचकम्+ वृद्धिशब्दम्+ च सामानाधिकण्येन वृद्धिरादैच् (पा . सू .1-1-1)इति प्रयुञ्जानः पाणिनिः+अपि वाच्यवाचकयोस्तादात्म्यम्+अभिप्रैति  ।
  प्रणववाच्यम्+ ब्रह्म, वाचकम्+ प्रणवम्+ च सामानाधिकरण्येन निर्दिशन्ती "ओम्+इत्येकराक्षरम्+ ब्रह्म" इति श्रुतिः+अपि वाच्यवाचकयोः+तादात्म्यम्+ द्रढयति  ।
  एवम्+ पिनाकिनो मानभञ्जकः रामः (अर्थः) न तु तद्वाचकः शब्दः ।
  रामेति नाम्न्नि मानभञ्जकत्वम्+  प्रतिपादयन्नयम्+ "रामेति द्व्यक्षरम्+ नाम मानभङ्गः पिनाकिनः इति  प्रयोगः शब्दार्थयोः+अभेदाध्यासमूलक इति तेन तादात्म्यम्+ सिद्ध्यति  ।
  
 अतः+ एव' हिरण्यपूर्वम्+ कशिपुम्+ प्रचक्षते' इति प्रयोगः+अपि संगच्छते  ।
  अत्र परुषविशेषम्+ हिरण्यपूर्वम्+ कशिपुम्+ प्रचक्षते इत्युक्तम् ।
  हिरण्यपूर्वम्+त्वम्+  कशिपुपदस्य+एव  ।
  तथा च अर्थस्य हिरण्यपूर्वकशिपुशब्दस्य च सामानाधिकरण्येन प्रयोगः तयोस्तादात्म्यम्+ द्रढयति ॥
	वस्तुतः+तु बौद्धयोः+एव शब्दार्थयोर्वाच्यवाचकभावः  ।
  तादृशयोः+एव शब्दार्थयोः+तादात्म्यम्  ।
 न+अतःअन्नम्+इत्युक्ते पूरणापत्तिः बाह्यस्य+एव+अन्नस्य पूरकत्वात्+इति बोद्ध्यम् ॥ 
	आवश्यकः+च बौद्धार्थस्य वाच्यतास्वीकारः  ।
  कथमन्यथा घटः+अस्ति, घटः+ नास्ति इति प्रयोग उपपद्यते  ।
  यदि घटशब्दस्य बाह्यसत्ताविशिष्टः+ घटः+ वाच्यःतदा घटशब्देनैव बाह्यसत्ताया बोधनात् उक्तार्थानाम्+अप्रयोगः इति  न्यायेन अस्ति+इति प्रयोगः+ न स्यात्  ।
  एवम्+ घटशब्देन घटे बाह्यसत्तायाः+ बोधितत्वात् तद्विरुद्धः बाह्यसत्ताभावः तत्र+अनुपपन्न इति तत्र सत्ताभावबोधकः नास्ति इति प्रयोगः+अपि+अनुपपन्नः स्यात्  ।
  यदि बुद्धिसत्ताविशिष्टघटः+ वाच्यः , तदा घटशब्देनाबोधितबाह्यसत्तायाः+ बोधनाय अस्तिपदप्रयोग उपपद्यते  ।
  घटशब्दबोध्यबौद्धघटे अबाधितम्+ बाह्यसत्ताभावम्+  बोधयितुम्+ नास्ति+इति प्रयोगः+अपि+उपपद्यते ।
  तस्माद्बौद्धार्थ एव वाच्यः ।
 
                अपि च, बौद्धार्थानङ्गीकारे शशशृङ्गम्+ नास्ति+इति वाक्यात् शब्दबोधः+ न स्यात् बाह्यस्य शशशृङ्गस्य+असत्त्वात् ।
  एवम्+ अङ्कुरः+ जायते इति  वाक्यात्+अपि बोधः+ न स्यात्  ।
  यः+अङ्कुरः उत्पत्त्याश्रयः सः+ एव तत्र शाब्दबोधे भासते इति वक्तव्यम्  ।
  तत्+च न संभवति ।
   ज्ञानसामान्ये विषयस्य कारणत्वेन विद्यमानस्य+एव शाब्दबोधात् शाब्दकाले बाह्यस्योत्पत्त्याश्रयस्य+अङ्कुरस्य+अभावात्  ।
   बौद्धार्थाङ्गीकारे तु शशशृङ्गपदबोध्ये बौद्धे शशशृङ्गे बाह्यसत्ताभावः शशशृङ्गम्+ नास्ति+इति वाक्येन बोध्यते  ।
 एवम्+ तत्काले बुद्धिसिद्धाङ्कुरे उत्पत्तिः जायते  इति वाक्येन बोध्यते इति न कोऽपि दोषः ।
 
	किम्+च,ज्ञानसामान्ये विषयः कारणम्  ।
 समानाधिकरणयोरेव कार्यकारणभावात् बाह्यघटादिः स्वानधिकरणमनोगतज्ञानस्य न कारणम्+ भवितुम्+अर्हति  ।
  बौद्धार्थस्वीकारे तु बौद्धो विषयः घटादिः मनोनिष्ठः स्वाधिकरणे मनसि ज्ञानम्+ कार्यकारणभावः+ उपपद्यते  ।
 
न च विषतासंबन्धेन ज्ञानम्+ प्रति तादात्म्येन विषयस्य विषयनिष्ठप्रत्यासत्त्या कारणत्वसंभवात्+न बौद्धार्थः स्वीकरणीयः+ इति  वाच्यम्  ।
  तादात्म्यसंबन्धस्य वृत्तिनियामकत्वेन, तेन संबन्धेन विषयस्य कारणस्य कार्यभूतज्ञानाधिकरणस्व वृत्तित्वासंभवेन , विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावासंभवात्  ।
  एवम्+ अतीतघटविषयकस्मरणज्ञाने अतीतघटस्य निरुक्तरीत्या कारणत्वम्+ न वक्तुम्+ शक्यते ।
  विषयस्य अतीतघटस्य बाह्यस्य स्मरणकाले असत्त्वेन तत्र स्मरणस्य विषयतासंबन्धेन असत्त्वात्  ।
  विद्यमानयोः+एव घटभूतलाद्योः संयोगादिसंबन्धादिर्शनेन अविद्यमाने अतीतघटे विद्यमानस्मरणस्य संबन्धसंभवात्  ।
  बौद्धार्थस्वीकारे तु बाह्यस्य घटस्यातीतत्वे+अपि बौद्धस्य विद्यमानत्वात् स्मरणसंबन्धः , मनोनिष्ठप्रत्यासत्त्या ज्ञानविषययोः कार्यकारणभावः+च+उपपद्यते  ।
  
 	एवम्+ नलरावणादिपदात् शाब्दबोधनिर्वाहाय+अपि बौद्धार्थस्वीकरणम्+आवश्यकम्  ।
 
घटत्वादिव्यञ्जकघटसंस्थानानाम्+इव नलत्वादिव्यञ्जकनलादिसंस्थानानामस्माकमप्रत्यक्षत्वात् घटादिपदानाम्+ घटत्वादिजातिविशिष्टे इव नलादिपदानाम्+  नलत्वादिजातिविशिष्टे शक्तिग्रहो न संभवति  ।
  फलबलात् अनादीन् नलादिविषयकसंस्कारान् कल्पयित्वा , तादृशसंस्कारेणोपस्थिते शक्तिग्रहात् नलादिपदात् विशिष्य नलत्वादिप्रकारको बोधः इत्यपि न शक्यते  वक्तुम्  ।
  अप्रसिद्धार्थकनलादिपदश्रवणे  कः एतदर्थः इति प्रश्नस्य उपमानादिना तत्प्रतिवचनस्य च+अनुपपत्तेः  ।
  तस्मात् तदीयगुणसमृद्धिश्रवणोत्तरम्+ सामान्यतः बुद्ध्या गृहीताकारे शक्तिग्रहः ।
  बौद्ध एव+अर्थः शाब्दबोधे भासते इति बौद्धार्थस्वीकार आवश्यकः  ।
 
	किम्+च, 'स भूः+इति व्याहरत् स भूमिमसृजत् ' इति श्रुत्या सृष्टेः प्राक् हिरण्यगर्भः भूरादिशब्देभ्यः तदर्थम्+ ज्ञात्वा भूरादीन् लोकान् ससर्ज इति  गम्यते  ।
  यदि बाह्य एवार्थः तदा बाह्याया भुवः तदानीम्+अभावेन भूशब्दस्य शक्तिग्रहासंभवात् तच्छब्दात् भुवः+ बोधः+ न स्यात् ।
 बौद्धार्थस्वीकारे तु , हिरण्यगर्भस्य सर्वज्ञात्वात् भगवादनुग्रहात्+च वेदलाभवत् , तदैव स्वबुद्धिपरिवर्तिपदार्थस्य स्थूलरूपेण भानम्+ ,तत्र संबन्धग्रहः .शाब्दबोधः+च संभवति+इति+उपपद्यते ।
 अतः+अपि बौद्धार्थः स्वीकरणीयः ।
 

अपि च ,"उपदेशे+अजनुनासिक इत्" (पा.सू.१-३-२) इति सूत्रे भाष्ये को देवदत्तः  इति प्रश्ने , 'अङ्गदी कुण्डली व्यूढः+अस्कः वृत्तबाहुः ईदृशो देवदत्तः' इत्युक्तम्  ।
  तत्र ईदृशपदम्+ एतत्सदृशार्थकम्  ।
  यदि बाह्य एव+अर्थः, तदा देवदत्तव्यक्तेः+ऐक्यात् भेदघटितसादृश्यस्यासंभवात् ईदृशः+ देवदत्तः इति वाक्यमपार्थकम्+ स्यात्  ।
  बौद्धार्थस्वीकारे तु एतैः शब्दैः यादृशोऽर्थः बुद्धौ प्रतिभासते तादृशो बाह्यदेवदत्तः इत्यर्थकम्+ पूर्वोक्तवाक्यम्+ बौद्धबाह्यदेवदत्तव्यक्त्योः भेदघटितसादृश्य संभवात्+उपपद्यते  ।
 
	असत्कार्यवादनिरूपणावसरे "बुद्धिसिद्धम्+ तु तदसत्  "(न्या. सू. 4-1-50)
इति सूत्रकर्तुः गोतमस्य+अपि संमतो बौद्धार्थः ।
  कर्तुत्वम्+ कार्यनियतपूर्ववृत्तित्वरुपकारणत्वाच्याप्यम् ।
  उत्पत्तेः प्राक्+असत्+च् कार्यम्+ कथम्+उत्पत्तिकर्तु भवेत् ,तत्त्वाभावे च घटो जायते इति कर्त्राख्यातप्रयोगः कथम्+उपपद्यते इति+आशङ्कापरिहाराय तत्सूत्रम्+ प्रवृत्तम्  ।
  तत्--कार्यम्+ उत्पत्तेः प्राक् नाशोत्तरम्+च असत्+अपि बुद्धिविषयतया सिद्धम् इति सूत्रार्थः  ।
  बौद्धस्य घटस्य पूर्ववृत्तित्वात् कर्तुत्वम्+उपपद्यते इति परिहाराशयः  ।
  ततः+च बौद्धार्थः न्यायदर्शनकर्तुः गोतमस्य+अपि संमतः ।
  
                 एवम्+च बौद्ध एवम्+अर्थः+ वाच्यः , बौद्धः+ एव शब्दः+ वाचकः  ।
  गौरवात्तयोः+एव तादात्म्यम्+इति नान्नम्+इत्युक्ते पूरणापत्तिः  ।
 
	शब्दार्थतादात्म्योपकृतः+च वाच्यवाचकभावः अतिरिक्तः संबन्धः शक्तिः  ।
  तस्य अर्थः+अनुयोगी ।
  पदम्+ प्रतियोगि ।
  तादृशसंबन्धानुयोगित्वम्+ शक्यत्वम्  ।
  तादृशसंबन्धप्रतियोगित्वम्+ शक्तत्वम्+ वाचकत्वम्  ।
  अनुयोगितावच्छेदकम्+ शक्यतावच्छेदकम् ।
  शक्यतावच्छेदकताभेदात्  शक्तिभेदः, न तु श्क्यतावच्छेदकखभेदात् ।
  अतः+च दिवाकरत्वनिशाकरत्वरूपशक्यतावच्छेदकभेदे+अपि न पुष्पवत्पदस्य शक्तिभेदः इति निरूपयन्ति ।
   ।
 
प्राचीनवैयाकरणाः -------
यथा चक्षुरादीन्द्रियेषु घटादिचाक्षुषकारण्त्वम्+ अनादि , तथा घटादिपदे घटादिशाब्दबोधकारणत्वम्+ अनादि वर्तते  ।
  सा+एव शक्तिः  ।
  बोधकत्वे अनादित्वम्+च  स्वप्रयोज्यशाब्दबोधसमानाकारपूर्वपूर्वबोधध्वम्+सकालीनत्वम्  ।
  बोधकत्वम्+ शक्तिरित्यभिधानम्+,ज्ञायमानम्+ पदम्+ शाब्दकारणम्+इति मतेन  ।
  यदा तु पदज्ञानम्+एव बोधकारणम्+इति निष्कृष्टमतमाद्रियते , तदा बोधजनकज्ञानविषयत्वम्+ शक्तिः  ।
  न च यत्र 
घटपदगजोभयविषयकसमूहालम्बनस्मरणात् घटशाब्दबोधः जातः तत्र घटबोधकारणसमूहालम्बनज्ञानविषयत्वम्+ गजेऽपि वर्तते इति गजस्य+अपि घटवाचकत्वापत्तिः+इति वाच्यम्  ।
  बोधजनकतावच्छेदकविषयिताकत्वस्य विवक्षितत्वात्  ।
  प्रकृते च समूहालम्बनस्य घटपदविषयकत्वेनैव घटशाब्दबोधकारणत्वम्+इति बोधजनकतावच्छेदिका पदनिरूपितैव विषयितेति नातिप्रसङ्गः  ।
  तथा च निष्कृष्टमते बोधजनकतावच्छेदकविषयिताकत्वम्+ शक्तिः+इति सिद्धम् ।
  
	ननु अनादिबोधकारणत्वम्+ न शक्तिः  ।
  आधुनिकसंकेतितदेवदत्तादिपदे बोधकत्वसत्त्वेऽपि अनादिबोधकत्वाभावात्  ।
  न च वस्तुतः अनादिभूतबोधकत्वस्य 
तत्राभावेऽपि न शाब्दबोधानुपपत्तिः केवलबोधकत्वत्वावच्छिन्नविषयकज्ञानत्वेन शक्तिज्ञानस्य शाब्दबोधहेतुत्वात् तस्य चाक्षतत्वादिति वाच्यम्  ।
 देवदत्तादिपदम्+ पित्रा व्यक्तिविशेषे संकेतितम्+इति संकेतज्ञानाभावे देवदत्तपदे 
व्यक्तिविशेषबोधकत्वज्ञानानुदयेन संकेतज्ञानमवश्यापेक्षणीयम् ।
  तथा च "तद्धेतोरेवास्तु हेतुत्वम्+  मध्ये किम्+ तेन"इति न्यायात्? संकेतज्ञानम्+एव शाब्दबोधहेतुः न बोधकत्वज्ञानम्  ।
  तस्मादावश्यकः संकेत एव शक्तिः  ।
  स च संकेतः  आधुनिके नाम्नि पित्रादेः  ।
  गवादिपदे तु ईश्वरस्य  ।
  तथा च बोधकत्वम्+ न शक्तिः 
इति चेत् ,न ।
  
	किम्+ संकेतः शाब्दबोधकारणम् , उत संकेतज्ञानम्  ।
  द्वितीयेऽपि सामान्यतः 
संकेतज्ञानम्+ ,ईश्वरसंरकेतत्वेन ज्ञानम्+ वा नाद्यः , घटपदे संकेतमजानतोऽपि वस्तुतः संकेतस्य सत्त्वेन शाब्दबोधप्रसङ्गात्  ।
 न द्वितीयः  घटपदे संकेतमजातः 
प्रमेयम्+इति ज्ञानवतोऽपि शाब्दबोधापत्तेः  ।
  प्रमेयत्वेन संकेतज्ञानस्याक्षतत्वात्  ।
  न 
तृतीयः , ईश्वरानङ्गीकर्तृणाम्+ मीमांसकादीनाम्+ ईश्वरसंकेतत्वेन संकेतज्ञानाभावेऽपि 
शाब्दबोधःदयेन व्यतिरेकव्यभिचारात् ।
  न च अर्थबोधजनकतावच्छेदकत्वेन संकेतज्ञानम्+ कारणम्  ।
  इदम्+ पदमेतदर्थबोधजनकतावच्छेदकवदिति ज्ञानम्+ मीमांसकादीनाम्+अपि सम्भवति+इति न व्यभिचारः इतिवाच्यम्  ।
 ततोऽपि लाघवेन अर्थबोधजनकतावच्छन्नविषयकज्ञानत्वेन कारणत्वस्यचितत्वात् ।
 तथा च शाब्दबोधकारणज्ञानविषयबोधकत्वम्+एव शक्तिः॥
	न च आधुनिकसंकेतितदेवदत्तादिपदे बोधकत्वज्ञानाभावेऽपि संकेतज्ञानादेव 
शाब्दबोधःत्पत्त्या बोधकत्वज्ञानस्य शाब्दबोधहेतुत्वे व्यतिरेकव्यभिचार इति 
वाच्यम् ।
  संकेतज्ञानस्यैव बोधकत्वज्ञनारूपत्वेन व्यभिचारानवकाशात्  ।
 इदम्+पदमेतदर्थबोधकम्+ भवतु इति संकेते बोधकत्वम्+ विषयः  ।
  संकेतज्ञ़ाने च संकेतविषयबोधकत्वम्+अपि विषयः  ।
  इच्छादिज्ञानस्य इच्छाविषयविषयकत्वनियमात् ।
  एवम्+च संकेतज्ञानम्+अपि बोधकत्वज्ञानम्+एवति न व्यभिचारः  ।
  न च इतरविशेषणतया बोधकत्वज्ञानम्+एवे शाब्दबोधकारणम्  ।
  संकेतज्ञानम्+च संकेतविशेषणतयैव बोधकत्वमवगाहते , न तु इतराविशेषणतयेति 
व्यभिचारः+ दुर्वारः+ इति वाच्यम्  ।
 इतराविशेषणत्वेन बोधकताज्ञानस्य कारणत्वे मानाभावात्  ।
   न च घटपदम्+ न घटधीजनकम्+इति ज्ञानम्+ पदे बोधकत्वावगाहिम्+एव प्रतिबध्नाति , न तु अर्थे तत्पदजन्यपुरुषान्ततरीयज्ञनाविषयत्वावगाहिज्ञानम्+अपि  ।
 
तथा च इतरविशेषणतया+अपि बोधकत्वज्ञानस्य शाब्दबोधकारणत्वे घटपदम्+ न घटधीजनकम्+इति जानतः घटपदजन्यमैत्रज्ञानविषयो घटः इति ज्ञानात् शाब्दबोधापत्तिः+इति वाच्यम्  ।
  घटपदजन्यमैत्राज्ञानविषयः+ घटः इति ज्ञानस्य घटपदे घटबोधकत्वाप्रकारकत्वेन शक्तिज्ञान रूपत्वाभावेन तेन शाब्दबोधापादनासंभवात्  ।
 न च पदजन्यबोधविषयत्वस्य+अर्थे भाने तुल्यवित्तिवेद्यतया पदे अर्थबोधकत्वम्+ भासते इति निरुक्तज्ञानस्य शक्तिज्ञानत्वम्+ संभवति+एव+इति वाच्यम्  ।
 न+इदम्+ पदम्+ तद्धिजनकम्+इति बाधज्ञानस्य जागरूकत्वेन पूर्वोक्तज्ञानस्य पदे बोधकत्वागाहित्वासंभवात्  ।
  
	न च बोधकत्वज्ञानात्+इव अर्थे पदबोध्यत्वज्ञानात्+इव शाब्दबोधःदयेन बोदृधकत्वम्+इव , अर्थनिष्ठम्+ बोध्यत्वम्+अपि शक्तिः  ।
 एवम्+च घटपदजन्यमैत्रज्ञानविषयः+ घटः इति ज्ञानम्+ बोध्यत्वरूपशक्तिविषयकम्+इति तेन शाब्दबोधापादनम्+ संभवति+इति वाच्यम्  ।
 तथा सति न+इदम्+ तद्धीजनकम्+इति बाधग्रहोपन्यासस्य व्यर्थत्वात्  ।
  शक्तिज्ञानप्रतिन्यस्तम्  ।
 यदि अर्थे बोध्यत्वम्+अपि शक्तिः तदा बोध्यत्वरूपशक्तिज्ञानम्+ प्रति पदे  बोध्यत्वाभावगाहिज्ञानस्य ग्राह्याभावनगाहित्वेनाप्रतिबन्धकत्वात् तदुपन्यासः+अनर्थकः ।
 यदि च ग्राह्याभावानवगाह्यपि बोधत्वाभावज्ञानम्+ बोध्यत्वबोधकत्वरूपोभयविधशक्तिज्ञानम्+ प्रतिबध्नाति+इति तदुपन्यासः+अर्थवान्+इत्युच्यते, तदा तादृशबाधज्ञानदशायाम्+ घटपदजन्यमैत्रज्ञानविषयो घटः इति ज्ञानस्यासंभवेन तेनापत्तेः+असंभवात् न कोऽपि दोषः ॥ 
	ननु गङ्गापदे तीरबोधकत्वसत्त्वात् तीरवाचकत्वापत्त्या गङ्गापदस्य तीरे लक्षणाया उच्छेदप्रसङ्गः चेत् न  ।
  शक्तिग्राहकस्य व्यवहारस्य लक्ष्यार्थे+अपि सत्वेन  लक्षणोच्छदस्य+इष्टत्वात्  ।
  
	अपि च , चक्षुरादिनोपस्थितघटादेः शाब्दबोधाभावेन तद्विषयकशाब्दबोधे शक्त्या पदजन्यतदुपस्थितिः कारणम्+इति वाच्यम्  ।
  लक्षणायाः स्वीकारे तद्विषयकशाब्दबोधे शक्त्या पदजन्यतदुपस्थितिः, लक्षणया पदजन्यतदुपस्थितिः+च कारणम्+इति  कार्यकारणभावद्वयकल्पनया गौरवम्  ।
  एवम्+ लक्षणाजन्योपस्थितेः+अभावे+अपि शक्तिजन्योपस्थित्या  शाब्दबोधजननेन प्रसक्तव्यतिरेकव्यभिचारवारणाय अव्यवहितोतरत्वसंबन्धेन तत्तदुपस्थितिविशिष्टशाब्दबोधम्+ प्रति तत्तदुपस्थितिः कारणम्+इति  अनन्तकार्यकारणभावकल्पनया गौरवम्  ।
  एवम्+ पदार्थोपस्थितिम्+ प्रति शक्तिज्ञानस्य लक्षणाज्ञानस्य च पृथक् कारणत्वम्+ कल्पनीयम्+इत्यपि गौरवम्  ।
  
	न च शाब्दबोधे वृत्तिज्ञानजन्योपस्थितिः कारणम्  ।
  पदार्थोपस्थितौ च 
वृत्तिज्ञानम्+ कारणम्+इति एकैक एव कार्यकारणभावः ।
 वृत्तित्वम्+च शक्तिलक्षणोभयानुगतम्+इति वाच्यम्  ।
  वृत्तित्वम्+ हि शक्तिभिन्नः लक्षणाभिन्नः+च यः तद्भिन्नत्वपर्यवसितम्+ शक्तिलक्षणान्यतरत्वम्+ ,शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलसंबन्धत्वम्+ न वृत्तित्वम् ,अन्योन्याश्रयात् ।
 निरुक्तवृत्तित्वम्+ उपस्थितिनिष्ठशाब्दबोधहेतुत्वघटितम्  ।
   हेतुत्वज्ञाने हेतुतावच्छेदकज्ञानम्+ कारणम्  ।
  अवच्छेद्यज्ञाने अवच्छेदकज्ञानस्य कारणत्वात्  ।
  उपस्थितिनिष्ठकारणतावच्छेदकम्+ वृत्तिज्ञानजन्योपस्थितित्वम्+ वृत्तित्वघटितम्  ।
 एवम्+च ,वृत्तित्वज्ञाने सति शाब्दबोधपदार्थोपदार्थोस्थित्योः कार्यकारणभावज्ञानम्+, कार्यकारणभावज्ञाने च कारणताघटितवृत्तत्वाज्ञानम्+इति अन्योन्याश्रयः  ।
 तस्मात्+न शाब्दबोधहेतुत्वघटितम्+ वृत्तित्वम् ।
  
	न च लक्षणायाः शक्यसंबन्धरूपत्वेन शक्तिघटित्वात् लक्षणाजन्योपस्थितिः+अपि शक्तिप्रयोज्येति लक्ष्यार्थोपस्थितिसाधारणेन शक्तिप्रयोज्योपस्थितित्वेन एकः+ एव कार्यकारणभावः इति न गौरवम्+इति वाच्यम् ।
  
प्रयोज्यत्वस्य जन्यजन्यत्वरूपत्वे  घटपदजन्यशाब्दबोधे भूतलस्य भानापत्तिः  ।
 
घटपटशक्यवद्भूतलम्+इत्युपस्थितौ घटजन्यशक्तिज्ञानस्य विशेषणतावच्छेदकप्रकारकज्ञानविधया कारणत्वेन पूर्वोक्तोपस्थितेः शक्तिज्ञानप्रयोज्यत्वात्  ।
  प्रयोज्यत्वस्य जन्यत्वरूपत्वे लक्षणाजन्यतीरोपस्थितेः शक्तिज्ञानजन्यत्वाभावेन न लक्ष्यार्थोपस्थितिसाधारणः एकः कार्यकारणभावः  ।
 
तस्मात् लक्षणायाः स्वीकारे अधिककार्यकारणभावकल्पनागौनवम्+ दुर्वाम्+एव ॥
	एवम्+च गङगापदस्य+अपि तीरकबोधकत्वात् तीरे शक्तिरेव यथा हर्यादिपदप्रयोगे किम्+अत्र विष्णुर्विवक्षितः ,उत सूर्यः इत्यर्थसन्देहः प्रकरणादिना तात्पर्यज्ञाने तु अर्थविशेषविषयकः शाब्दबोधः, तथा गङ्गापदे नानार्थबोधकत्वम्+ जानतः पुरुषस्य भवति+एव+अर्थसन्देहः अन्वयानुपपत्त्यादिना तीरतात्पर्यकत्वनिः+चये तीरविषयकः शाब्दबोधः+ जायते  ।
 अतः+ एव सर्वे सर्वार्थाः इति वैयाकरणप्रवादः संगच्छते  ।
  तथा च बोधकत्वम्+एव शक्तिः इति निरूपयन्ति॥
	नैयायिकाः+तु-----
	आधुनिकसंकेतस्थले संकेतज्ञानात्+एव शाब्दबोधस्य सर्वानुभवसिद्धित्वात् वाच्यवाचकभावाख्यातिरिक्तसंबन्धग्रहणार्थम्+अपेक्षणीयस्य संकेतज्ञानस्य+एव तद्धेतोः+एव+अस्तु हेतुत्वम्+ मध्ये किम्+ तेन इति न्यायेन शाब्दबोधकारणताया उचितत्वात्+च अवश्यम्+ ज्ञातव्यः क्लृप्तः संकेत एव समयापरपर्यायः पदस्य+अर्थे संबन्धः  ।
  न तु अतिरिक्तः वाच्यवाचकभावः तत्र प्रमाणाभावात्, पारिभाषिकपदानाम्+ अङ्गुल्याद्यभिनयानाम्+च बोध्यार्थेनातिरिक्तसंगतिसिद्धिप्रसङ्गात्+च ।
  तथा च पारमार्ष सूत्रम् " सामयिकत्वाच्छब्दादर्थसंप्रत्ययस्य"(न्या .सू .2-1-55)इति  ।
 
                 संकेतो द्विविधः आधुनिकः नित्यः+च+इति  ।
  आधुनिकसंकेतः परिभाषा ।
 
नित्यः ईश्वरसंकेतः शक्तिः  ।
  घटपदम्+ घटरूपार्थबोधकम्+ भवतु इत्याकारिका , घटः घटपदजन्यबोधविषयः+ भवतु इत्याकारिका वा ईश्वरेच्छा बोध्या ।
  विशेष्यता संबन्धेन तत्पदजन्यबोधविषयत्वप्रकारकेश्वरेच्छावत्त्वम्+ तत्पदवाच्यत्वम्  ।
  न च विद्यमानसर्वविषयिण्याम्+एकस्याम्+ईश्वरेच्छायाम्+ पटः+अपि विशेष्यः, तथा  च
घटपदबोद्धव्यत्वप्रकारकेश्वरेच्छाविशेष्यत्वम्+ पटस्य+अपि+इति पटस्य घटपदवाच्यत्वम्+ स्यात्+इति वाच्यम्  ।
  पटादिविषयिणी+अपि+ईश्वरेच्छा न पटे घटपदजन्यबोधविषयत्वम्+अवगाहते तथा सति स्यात् विसंवादित्वप्रसङ्गात्  ।
  अपि तु घटे एव घटपदबोद्धव्यत्वमवगाहते  ।
  तत्पदजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वम्+एव तत्पदशक्यत्वम्  ।
  ईश्वरेच्छीयपटविशेष्यतायाम्+ न घटपदबोद्धव्यत्वप्रकारतानिरूपितत्वम्+इति न पटस्य घटपदवाच्यत्वमापादयितुम्+ शक्यते॥
	न च द्विनिष्ठत्वादिसंबन्धलक्षणायोगात् संकेतस्य संबन्धत्वम्+एव न+उपपद्यते इत्युक्तम्+इति वाच्यम्  ।
  
                नीलः+ घटः इति विशिष्टबुद्ध्या सिद्धे अभेदसंबन्धे द्विनिष्ठत्वाभावेन तस्य संबन्धलक्षणत्वायोगात्  ।
  न च द्विनिष्ठत्वाभावात्+एव+अभेदस्य न संबन्धत्वम्+इति वाच्यम्  ।
  अभेदसंबन्धम्+ निराकृत्य तत्स्थाने नव्यवैयाकरणाभिषिक्तस्य संबन्धान्तरानवच्छिन्नविषेणविशेष्यभावस्य+अपि द्विनिष्ठत्वाभावेन+अनुपपत्तेः  ।
  अपि च आधाराधेयभावादयः संबन्धा न द्विनिष्ठाः  ।
  आधाराधेयभावः+ नाम आधारता, आधेयता , उभयम्+ वा स्यात्  ।
  सर्वथापि न द्विनिष्ठः  ।
  आधारतायाः आधारमात्रवृत्तित्वात् , आधेयतायाः+च आधेयमात्रवृत्तित्वात्  ।
  यदि चाधारता स्वरूपसंबन्धेनाधारे, निरूपकतासंबन्धेन च+आधेये वर्तते इति द्विनिष्ठेत्युच्यते , तदा संकेतः+अपि द्विनिष्ठः ।
  घटशब्दः घटबोधकः+ भवतु इति+इच्छायाम्+ शब्दः+ विशेष्यः, तत्र जनकत्वम्+, तत्र च बोधः, तत्र च विषयितासंबन्धेन घटः प्रकारः  ।
  एवम्+च  इच्छा विशेष्यतासंबन्धेन शब्दे प्रकारताविशेषसंबन्धेन च घटे (अर्थे )वर्तते ।
  
विषयतासंबन्धस्य वृत्त्यनियामकत्वात् न तेन संबन्धेन संबन्धिनिष्ठत्वम्+ संकेतस्य+इति  चेत्, किम्+ निरूपकतासंबन्धो वृत्तिनियामकः ,येन तेन+आधेयसंबन्धिनः आधारत्वस्य द्विनिष्ठत्वम्+ भवेत्  ।
  तस्मात् संबन्धस्य द्विनिष्ठत्वम्+ न+अपेक्षितम्, अपि तु द्विसंबन्धत्वम्+एव ।
  तच्च सर्वत्र न+अपेक्षितम्, अभेदसंबन्धस्वीकारात्+इत्यपि+उक्तम् ।
 
                      एवम्+ संबन्धत्वम्+ न विशिष्टबुद्धिनियामकत्वम् ।
  नियामकत्वस्य जनकत्वरूपत्वे अतीन्द्रपरमाणवोः संयोगो अव्याप्तिः ।
  विशिष्टबुद्धेः प्रत्यक्षत्वे संयोगस्य विषयविधया तज्जनकत्वम्+  भवेत्  ।
  अतीन्द्रियपरमाण्वोः विशिष्टबुद्धिः+तु अनुमित्यादिरूपेति तद्विषयसंयोगो तज्जनकत्वम्+ नास्ति+इति+अव्याप्तिः ।
  नियामकत्वम्+ यदि विषयत्वम्+ तदा वस्तुमात्रे अतिव्याप्तिः  ।
  न च प्रकारतानिरूपिता या विशेष्यताभिन्नविषयता तद्वत्त्वम्+ संबन्धत्वम्+इति न वस्तुमात्रे+अतिव्याप्तिः+इति वाच्यम्  ।
  संयोगेन द्रव्यत्वप्रकारकभ्रमीय-द्रव्यत्वनिष्ठप्रकारतानिरूपित विशेष्यताभिन्नविषयतावत्त्वम्+  संयोगे वर्तते इति संयोगो द्रव्यत्वस्य संबन्धः इति व्यवहारापत्तेः  ।
 अथ तद्वारणाय प्रमात्मकज्ञाननिरूपितनिरुक्तविषयतावत्त्वम्+ संबन्धत्वम्+इत्युच्यते इति चेत् , तदा अन्योन्याश्रयः  ।
  तेन संबन्धेन तद्विशेष्यकत्वे सति तेन संबन्धेन तत्प्रकारकत्वरूपप्रमात्वस्य संबन्धघटितत्वात् निरुक्तस्य च संबन्धत्वस्य प्रमात्वघटितत्वात्  ।
  
                      तस्मात् तस्य संबन्धत्वम्+ तत्प्रतियोगिकत्वविशेषः ।
  तस्मिन् संबन्धत्वम्+ च तदनुयोगिकत्वविशेषः  ।
  स्पष्टम्+च+इदम्+अभिहितम्+ सिद्धान्तलक्षणविचारशेषे "दर्शितम्+च नियमाघटितम्+ संबन्धत्वम्" इति दीधितिव्याख्यानावसरे श्रीगदाधरभट्टाचार्यैः ॥ 	
                      न च निष्प्रतियोगिकस्य संकेतस्य कथम्+ पदप्रतियोगिकत्वरूपम्+ पदसंबन्धत्वम्+इति वाच्यम्  ।
  
	अर्थे पदस्य स्वजन्यज्ञानविषयतत्वप्रकारकेश्वरेच्छाविषयत्वम्+ संबन्धः ।
  तत्र च  स्वत्वम्+ परिचायकम्, न संबन्धकोटिप्रविष्टम्  ।
  जन्यत्वम्+च पदप्रतियोगिकम्+इति जन्यत्वघटितस्य तस्य पदसंबन्धत्वम्  ।
 संयोगस्य इन्द्रियप्रतियोगिकत्वेन तद्धटितस्य  संयुक्तविशेष्यकज्ञानप्रकारीभूतधूमत्वस्य इन्द्रियसंबन्धत्वम्+इव+इति न कोऽपि दोषः ॥
	न च वृद्धव्यवहारदर्शिनो बालस्य शब्दो बोधकारणत्वमनुपपन्नम्+इति ज्ञानदशायाम्+ तद्घटितसंकेतरूपसंबन्धज्ञानम्+ न संभवतीत्युक्तम्+इति वाच्यम्  ।
  
                देवदत्तः पुरोवर्तिनम्+ रजतम्+ जानाति  ।
  तस्य ज्ञानम्+ भ्रमः रजतत्वशून्ये पुरोवर्तिनि रजतत्वप्रकारकत्वात्  ।
  यज्ञदत्तस्तु अभ्रान्तः परोवर्तिनः+ रजतत्वम्+अनुपपन्नम्+इति जानन्+अपि पुरोवर्ती रजतत्वप्रकारकदेवदत्तज्ञानविषयः इति प्रत्येति  ।
  पुरोवर्तिनः+ रजतत्वम्+अनुपपन्नम्+इति ज्ञानम्+ पुरोवर्तिनि रजतत्वप्रकारकम्+एव ज्ञानम्+ प्रतिबध्नाति  ।
  पूर्वोक्तज्ञानम्+ तु न पुरोवर्तिनि रजतत्वावगाहि  ।
  अपि तु तत्प्रकारकान्यदीयज्ञानविषयत्वावगाही+इति न अनुपपद्यमानत्वज्ञानेन प्रतिबध्यते  ।
  अत एव भ्रान्तिज्ञज्ञानस्य तच्छून्ये तत्प्रकारकत्वरूपम्+ भ्रमत्वम्+ नास्ति ।
  अभिहितम्+च+इदम्+ सर्वज्ञस्य+ईश्वरस्य सविषयभ्रमज्ञातृत्वेन प्रसक्तम्+ भ्रान्तत्वम्+ परिहरद्भिः न्यायाचार्यैः न्यायकुसुमाञ्जलौ चतुर्थस्तबके , प्रकाशे च तत्र वर्धमानोपाध्यायैः  ।
  प्रकृते च शब्दे अर्थस्य बोधजनकत्वप्रकारकेश्वरेच्छाविषयत्वम्+ संबन्धः ।
  शब्दस्य बोधकारणत्वमनुपपन्नम्+इति ज्ञानम्+ शब्दे बोधकारणत्वप्रकारकम्+एव ज्ञानम्+ प्रतिबध्नाति ।
  न तु बोधकारणत्वप्रकारकेश्वरेच्छाविषयत्वप्रकारकम्+अपि ज्ञानम्  ।
  तस्मात् बोधकारणत्वस्य अनुपपद्यमानत्वज्ञ़ानदशायाम्+अपि अस्मदभिमतसंबन्धज्ञानम्+  संभवति+एव+इति न दोषः ॥
	 न च विनिगमनविरहेण ईश्वरेच्छाज्ञानयोः+उभयोः+अपि शक्तित्वकल्पनया गौरवम्+इति वाच्यम्  ।
 
	शक्तिज्ञानस्य पृथक् कारणत्वाकल्पनात्मकलाघवरूपविनिगमकसद्भावेन ईश्वरेच्छायाः+ एव शक्तित्वात्  ।
  तथाहि नद्यादिपारिभाषिकपदेभ्यः शाब्दबोधः+ जायते  ।
  तत्र परिभाषाज्ञानम्+ कारणम्  ।
  परिभाषा च अधुनिकसंकेतः  ।
  ईश्वरसंकेतस्य शक्तित्वे+अपि संकेतत्वेन+एव तद्ज्ञानम्+ कारणम् , ईश्वरानङ्गीकर्तृणाम्+ मीमांसकादीनाम्+अपि शाब्दबोधस्य जायमानत्वात्  ।
  एवम्+च शक्तिज्ञाननिष्ठकारणता परिभाषाज्ञानसाधारणी ।
  परिभाषाज्ञानस्य च कारणत्वम्+ सर्वसंप्रतिपन्नम्+इति , शक्तिज्ञानस्यातिरिक्तकार्यकारणभावः+  न कल्प्यते इति लाघवम्  ।
  ईश्वरेज्ञानस्य शक्तित्वे तु शक्तिज्ञानस्य अतिरिक्तम्+ कारणत्वम्+ कल्पनीयम्+इति गौरवम्॥
	न  च आधुनिकसंकेतस्येव आधुनिकज्ञानस्य+अपि परिभाषात्वाङ्गीकारात् ईश्वरज्ञानरूपशक्तिविषयकज्ञानस्य+अपि परिभाषाज्ञानव्यावृत्तकारणत्वान्तरम्+ न कल्पनीयम्+इति न गौरवम्+इति वाच्यम्  ।
  आधुनिकज्ञानस्य परिभाषात्वासंभवात्  ।
  नदीशब्दः पाणिनिनैव ईदूदन्तस्रीलिङ्गशब्दे परिभाषितः नास्मदिभिः,इति प्रामाणिको शब्दः ईदूदन्तस्रीलिङ्गश्ब्दबेधकः इति ज्ञानसंभवात् , नदीशब्दः निरुक्तार्थे अस्मादिभिःपरिभाषितः इति  प्रमाणिकव्यवहारः स्यात्  ।
  न च तथा व्यवहारः प्रमाणिकानाम्+ दृश्यते ।
 एवम्+ वाचकानाम्+ घटादिशब्दानाम्+अपि पारिभाषिकत्वापत्तिः ।
  अस्मदादीनाम्+ घटशब्दः+ घटबोधकः इति ज्ञानसंभवात्  ।
  तस्मात्+आधुनिकसंकेत एव परिभाषा  ।
  ईश्वरज्ञानस्य शक्तित्वे तज्ज्ञानस्य परिभाषाज्ञानव्यावृत्ता अतिरिक्ताकारणता कल्पनीया+इति गौरवम्+एव  ।
  तथा च निरुक्तरीत्या विनिगमनासत्त्वेन ईश्वरेच्छायाः+ एव शक्तित्वम्+इति न गौरवानवकाशः ॥
		न च इदम्+अस्माद्भवतु इतीच्छाविषयत्वम्+एव जनकत्वम्+ स्यात्+इति बहूपप्लव इत्युक्तम्+इति वाच्यम्  ।
  
	                पदस्य+अर्थबोधजनकत्वम्+ बोधकत्वेन+इच्छाविषयत्वम्+इति वादिनः संभवति+अयम्+ दोषः  ।
  न हि नैयायिकाः+तथा मन्यन्ते ।
  अपि तु पदगतस्य अर्थबोधकत्वस्य निर्वाहकः तत्त्वेन+ईश्वरेच्छाविषयत्वम्+इति  ।
  अथ पदस्य अर्थबोधजनकत्वनिर्वाहकः संबन्धः+ यदि तत्त्वेन+इच्छाविषयत्वम्+ तदा घटजनकत्वेन+इच्छाविषयत्वम्+एव कपालस्य घटजनकतानिर्वाहकः संबन्धः स्यात्+इति दूषणाशयः इति चेत् , न  ।
  कपाले घटस्य समवायः , संबन्धः प्रत्यक्षसिद्धः+ इति तस्य+एव जनकतानिर्वाहकत्वम् ।
  न तु जनकत्वप्रकारकेच्छाविषयत्वस्य ताद़ृशसंबन्धत्वम्+ कल्प्यम्+ गौरवात्? ।
  शब्दे चार्थस्य न समवायादिः संबन्धः सिद्धः , अग्निः+इत्युक्ते वाचि दाहाभावात् ।
  अतः+ बोधजनकतानिर्वाहकसंबन्धः तत्त्वेन+इच्छाविषयत्वम्+इति न कोऽपि दोषः ॥ 
	न च शब्दः+अपि प्रमाणम्+ चक्षुरादिवत् बोधकत्वघटितसंबन्धभिन्नसंबन्धेन प्रमेयसंबद्धः सन्नर्थबोधकः  ।
  अन्यथा वह्निधूमयः+अपि धूमाद्वह्निज्ञानम्+ जायताम्+इति+इच्छाविषयत्वम्+एव संबन्धः+अस्तु इति व्याप्त्युच्छेद इति वाच्यम्  ।
 
	शब्दः बोधकत्वघटितसंबन्धभिन्नसंबन्धेन प्रमेयसंबद्धः सन् बोधकः प्रमाणत्वात्+इति प्रयोगे प्रमाणत्वहेतुप्रयोजकः व्यभिचारशङ्कावारकतर्काभावात् ।
  किम्+च, अनुमानोपमानशब्दाः परमर्श-अतिदेशवाक्यार्थस्मरण- पदार्थस्मरण-रूपज्ञान-द्वारैव प्रमितिजनका इति प्रत्यक्षम्+अपि (चक्षुरादि)ज्ञानद्वारैव  प्रम्+इतिजनकम्+ भवेत् ।
  तथा च प्रत्यक्षप्रमाणम्+ ज्ञानद्वारा प्रम्+इतिजनकम्+ प्रमाणत्वात् अनुमानादिवत् इत्याभाससाम्यम्  ।
  अपि च वह्निधूमयोः व्यप्त्यच्छेदः इत्यत्र कः+असौ व्यप्त्युच्छेदः ।
  न तावत् साहचर्यनियमस्य+उच्छेदः, तस्य सर्वानुभवसिद्धत्वेन तदभावस्यापादयितुम्+अशक्यत्वात् ।
  न+अपि व्याप्त्युज्ञानस्य अनुमितिहेतुत्वोच्छेदः तस्मिन् सती+अनुमितिः तदभावे न+इति अन्वयव्यतिरेकयोः  कारणताग्राहकयोः सत्त्वेन हेतुत्वाभावस्य+अपि+आपादयितुम्+अशक्यत्वात्  ।
  
                वह्निधूमयोः धूमाद्वह्निज्ञानम्+ जायताम्+इति+इच्छाविषयत्वम्+एव संबन्धः+अस्तु इत्यपि+असंगतम्  ।
 ईश्वरेच्छा सन्मात्रविषयिणी (वस्तुत्वव्यापकविषयताका) ।
  धूमाच्च वह्निज्ञानम्+ जायते  ।
  तस्मात् सा धूमाद्वह्निज्ञानम्+ जायताम्+इत्याकारिकापि  ।
  परन्तु तादृशेच्छाविषयत्वस्य संबन्धत्वकल्पने न प्रमाणम्+अस्ति ।
  शप्दर्थयोः+तु संयोगसमवायसामानाधिकरण्यादयः संबन्धा न संभावन्ति ।
  शाब्दबोधकादाचित्कत्वान्यथानुपपत्त्या च कः+चन संबन्धः+ वाच्यः ।
  अतिरिक्तसंबन्धरूपधर्मिकपल्पनाम्+अपेक्ष्य, अवश्यज्ञेयस्य क्लृप्तस्य संकेतस्य सबन्धत्वकल्पने लाघवम्  ।
  तथा च निरुक्तलाघवज्ञानसहकृतशाब्दबोधकादाचित्कत्वान्यथानुपपत्तेः+एव संकेतस्य संबन्धत्वे प्रमाणम्+इति ॥
	वाच्यवाचकभावाख्यातिरिक्तसंबन्धरूपसंगतिग्राहकम्+ शब्दार्थयोः+तादात्म्यम्  ।
  तदपि शक्त्युपकारकत्वात् शक्तिः+इति व्यवह्रियते, इत्यपि न संगतम्  ।
  मानाभावेन शब्दार्थयोः+तादात्म्यस्य+एव+असिद्धेः  ।
 ।
  
	न च अयम्+ गौः+इत्यादेः सविकल्पप्रत्ययस् वाचकशब्दसामानाधिकरण्येनार्थावगाहित्वात् शब्दार्थतादात्म्यम्+ सिद्ध्यति+इत्युक्तम्+इति वाच्यम् ।
  
	अस्य+अर्थस्य+अयम्+ शब्दः+ वाचकः इति शब्दार्थसंबन्धमगृहीतवताम्+ बालमूकादीनाम्+अपि अर्थज्ञानम्+ जायते  ।
  मूकादिभिः+च शब्दगन्धः+अपि+अनाघ्रात इति कथम्+ तेषाम्+अर्थज्ञानम्+ शब्दसामानाधिकरण्यम्+अवगाहेत ।
  कथम्+ वा तत्तादात्म्यम्+अर्थानाम्+ सिद्ध्येत्  ।
  तेषाम्+ शब्दभावनासत्त्वे प्रमाणाभावात् ।
  
	अथ शब्दार्थसंबन्धमजानताम्+ शब्दसामानाधिकरण्येन अर्थप्रतीतिः उत न+इति सन्देहः+ एव+अस्तु ।
  व्युत्पन्नानाम्+ जायमानः सविकल्पकप्रत्ययः शब्दसामानाधिकरण्यमवगाहते इति शब्दार्थयोः तादात्म्ये सिद्धे बालादिज्ञाननानाम्+अपि अर्थविषयकत्वेन तदात्मकशब्दविषयकत्वम्+ सिद्ध्यति+इति चेत्, न  ।
  व्युत्पन्नानाम्+ तथा प्रतीतेरेवासिद्धेः  ।
  ते हि सास्नादिमद्रूपस्य+अर्थस्य गोशब्दः+ वाचकः इति प्रतियन्ति ।
  न तु अयम्+ गोशब्दः+ इति ।
  यत्र च अयम्+ गौः+इति अभेदेन संबन्धबोधनम्+, तत्र गोशब्दः गोशब्दप्रतिपाद्ये निरूढलाक्षणिकः  ।
  यथा गौर्वाहीकः इत्यत्र गोत्वम्+ समवायात् गोतादात्म्यात्+वा न बाहीकोपाधिः  ।
  अपि तु गोगुणलक्षकत्वेन  ।
  बाहीके गौः+इति प्रतीरेरभावात् ।
  तथा गवि अयम्+ गोश्ब्दः इति प्रतीतेरभावात् गोशब्दः वाच्यत्वोपलक्षकतया इदम्+पदार्थोपाधिः॥
		 
	न च+अज्ञातवाचकस्य पुरुषस्य अर्थे ज्ञाते+अपि किमिदम्+इति न जानामि+इति व्यवहारात् , वाचकपदोपदेशे किम्+इदम्+इति ज्ञातम्+इति व्यवहारात्+च शब्दानुविद्ध एव+अर्थः+ सविकल्पके भासते इति वाच्यम्  ।
  
	अयम्+ कः इत्यादौ विधेयवाचककिम्+शब्दस्य , समभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकत्वेन वक्तृजिज्ञासितः यः+ विशेषधर्मः, तदवच्छिन्ने शक्तिः ।
  धर्मे विशेषत्वम्+च  विधेयतावच्छेदकत्वेन वक्तृज्ञानविषयत्वम्  ।
  स च विशेषधर्मः प्रकरणादिना ज्ञायते ।
  यदा प्रष्टा इमम्+ प्राणिनम्+ जानाति न मनुष्यम्+इति प्रकरणात् ज्ञायते, तदा अयम्+ कः इति प्रश्ने अयम्+ मनुष्यः इत्युत्तरम्+ दीयते  ।
  यदा तु इमम्+ मनुष्यम्+ जानाति न ब्राह्मणम्+इति ज्ञायते , तदा अयम्+ ब्राह्मणः इत्युत्तरम्+ दीयते ।
  अयम्+ क इति न जानामीत्यादौ इतिशब्दः समभिव्याहृतवाक्यप्रतिपाद्यजिज्ञासाविषयधर्मविशेषविषयकाभिन्नज्ञानाभाववाहनम्+इति बोधः+ भवति+इति वस्तुस्थितिः ।
  प्रकृते च अज्ञातवाचकः अर्थदर्शी पुरुषः , अयम्+ कः इति पृच्छति, अयम्+ कः+ इति न जानामि+इति च व्यवहरति ।
 प्रष्ट्रा पुरोवर्ती पदार्थः सम्यक्+अनुभूयते , परन्तु तस्य+अर्थस्य पदविशेषवाच्यत्वम्+ न+अवगतम्  ।
  तस्मात् पदविशेषवाचकत्वप्रकारकः+ बोधः तस्मै जननीयः इत्यभिसन्धिना,अयम्+ एतच्छब्दवाच्यः इति वाचकशब्दम्+उपदिशति पार्श्वस्थः पुरुषः ।
  ततः स्वेन जिज्ञासितस्य धर्मविशेषणस्य ज्ञातत्वात् अयम्+ कः+ इति ज्ञातम्+इति व्यवहरति  ।
  एवम्+च सति सविकल्पकप्रत्यये वाचकपदभानम्+ न+आवश्यकम्+ भवति  ।
 
	
	यदि पदभाने आग्रहः , तदा चैत्रादिज्ञाने तदीयपाचकत्वदिधर्मविशेषाः+ अपि भासन्ते इति स्वीकरणीयम्+ भवेत् ।
  नामधेये ज्ञाते+अपि अर्थगतविशेषधर्मान्तराज्ञानात् अयम्+ चैत्रः क इत्यपि पृच्छ्यते , अयम्+ चैत्रः क इति न जानामीति व्यह्रियते च ।
  अयम्+ चैत्रः पाचकः इत्युत्तरेण तद्गते पाचकत्वधर्मविशेषे ज्ञाते अयम्+ चैत्रः क इति ज्ञातम्+इति व्यवह्रियते ।
  तथा न पाचकत्वाज्ञानेन चैत्रे अज्ञातत्वव्यवहारस्य , तज्ज्ञानेन तत्र ज्ञातत्वव्यवहारस्य च तुल्यत्वात् चैत्रज्ञाने+अपि पाचकत्वादि भासते इति+आपद्येत ।
  तस्मात् पूर्वोक्तप्रकारः+ एव साधुः  ।
  तत्र च न कार्यकारणभावकल्पनागौरवम् ।
  तथा च सर्वत्र ज्ञाने पदभानम्+ न+आवश्यकम्॥
	न च कोकिलम्+अर्थम्+ जानतः कोकिलपदे च  तद्वाचकत्वमजानतः पुरुषस्य अयम्+ कोकिलः इत्यनुव्यवसायायवरणाय पदभानम्+आवश्यकम्+इति वाच्यम् ।
 
                अयम्+ कोकिलः इति जानाति+इत्यादौ इति शब्दः तत्तद्वाक्यजन्यबोधसमानाकारकपरः ।
  इतिपदार्थः+च+अभेदेन धात्वर्थज्ञानान्वयी  ।
  
                स्पष्टम्+च+इदम्+अभिहितम्+ गदाधरभट्टचार्यैः शक्तिवादे विशेषकाण्डे युष्मदर्थनिरूपणावसरे ।
  एवम्+च अयम्+ कोकिल इति+अनुव्यवसायः इत्यस्य अयम्+ कोकिलः इति वाक्यजन्यबोधसमानाकारकानुव्यवसायः+ इत्यर्थः ।
  तस्य च न+आपत्तिः संभवति ।
  शाब्दबोधविषयकोकिल रूपार्थविषयकज्ञानस्य सत्त्वात्  ।
  न च इतिज्ञानम्+इत्यस्य पूर्वोक्तार्थाभिन्नज्ञानम्+इत्यर्थः, अर्थज्ञानयोः+च तादात्म्याध्यासः+ इति वाच्यम् ।
  आन्तरत्वबाह्यचक्षुग्राह्यत्वतदग्राह्यत्वादिविरुद्धधर्मप्रत्यक्षे जागरूके सति अर्थज्ञानयः+अभेदज्ञानस्य+असंभवात्  ।
  अन्यथा" सुखम्+ भवतु इति इच्छा  " इति प्रतीतिबलात् सुखभवनरूपस्य+अर्थस्य इच्छायाः+च+अभेदाध्यासः, तयोः तादात्म्यम्+च सिद्ध्येत्  ।
  अथ तत्पुरुषीयम्+ ज्ञानम्+ अयम्+ कोकिलः इत्याभिलप्येत इत्यत्र दूषणतात्पर्यम्+इति चेत् ,न  ।
  कोकिलपदे तच्छक्तिम्+ जानद्भिः+अस्माभिः तदीयज्ञानस्य कोकिलशब्देन+अभिलापस्य+इष्टत्वात् ।
  अथ तेन+एव स्वीयप्रतीतिः कोकिलशब्देन+अभिलप्येत+इति चेत्, न  ।
  तस्य कोकिलपदे शक्तिग्रहाभावेन तेन तथा अभिलपितुम्+अशक्यत्वात् ।
  तस्मात्+न किञ्चित्+एतत् ॥
	
       न च प्रत्यक्षादौ विषयताभाननियमनिर्वाहाय पदाभानम्+आवश्यकम्+इति वाच्यम् ।
	यस्मिन् भासते सः+ विशेष्यः  ।
 तस्मिन् यः+ भासते सः+ प्रकारः  ।
  अयम्+ घटः इति ज्ञाने घटत्वम्+ भासते इति घटः+ विशेष्यः घटत्वम्+ प्रकारः ।
  घटनिष्ठा विशेष्यता घटत्वनिष्ठप्रकारता च ज्ञाननिरूपिता ।
  न तु ज्ञानविषयः  ।
  यतः , व्यवसायः यद्विशेष्यकः+ यत्प्रकारकृः+च , सः तद्विशेष्यकत्वेन  तत्प्रकारकत्वेन च+अनुव्यवसाये भासते इत्येव नियमः  ।
  न तु व्यवसाये यद्भासते तदेव अनुव्यवसाये भासते इति ।
  तथा च व्यवसायाविषयस्य+अपि विषयत्वस्यानुव्यवसाये  भानम्+ संभवति ।
  अयम्+ गुडः इति व्यवसायस्य माधुर्यप्रकारकत्वाभावेन , तदनुव्यवसाये  न माधुर्यम्+ भासते  ।
  अपि तु गुडत्वप्रकारकत्वेन+एव व्यवसायः+ भासते ।
  यदि च व्यवसायविषय एव+अनुव्यवसाये भासते इति नियमः , तदा व्यवसायाविषयः+ व्यवसायः कथमनुव्यवसाये भासते इति वक्तव्यम् ।
  न च ज्ञानस्वप्रकाशत्ववादिनाम्+अस्माकम्+ मते व्यवसायः+अपि व्यवसायविषय एव+इति न पूर्वोक्तदोषः इति वाच्यम् ।
  तथा सति व्यवसायातिरिक्तानुव्यवसायाभावेन, अनुव्यवसाये विषयताभानाय व्यवसाये विषयताभानम्+इत्युक्तेः+असंगतत्वात् ।
   अस्तु वा प्रत्यक्षादौ+अपि विषयताभानम् ।
  तथापि न पदविषयकत्वम्+ प्रत्यक्षादीनाम्+आवश्यकम् ।
  पूर्वोक्तनियमशरीरे यत्पदविषयकम्+इत्यंशम्+अपहाय, तत्स्थाने यत्पदाभिलप्यम्+इति निवेशेन सर्वसामञ्जस्यात्  ।
  तथा च 'यत् ज्ञानम्+ यत्पदाभिलप्यम्+ तत् तत्पदजन्यबोधविषयतासमानविषयताकम्' ।
  इति नियमेन+एव विषयताभाननियमनिर्वाहः संभवति+इति न तदर्थम्+ पदविषयकत्वम्+ प्रत्यक्षादीनाम्+ कल्पनीयम्॥
		
"इन्द्रियार्थसंनिकर्षोत्पन्नम्" इति न्यायसूत्रे अव्यपदेश्यपदम्+ निर्विकल्पकपरम्  ।
  तेन प्रत्यक्षज्ञानस्य सविकल्पकनिर्विकल्पकभेदेन द्वैविध्यम्+ सूचितम् ।
  न तु शाब्दबोधे अतिव्याप्तिवारणाय अव्यपदेश्यपदम्  ।
  येन शाब्दतबोधस्य शब्दविषयकत्वम्+ सूत्रकाराभिमतम्+इति कल्प्येत ।
  
		
	तत्सूत्रभाषकारस्य+अपि न शाब्दबोधस्य शब्दविषयकत्वम्+अभिमतम् ।
 "अर्थवन्नामधेयशब्देन व्यपदिश्यमानम्+ सच्छाब्दम्+ प्रसज्यते" इति अव्यपदेश्यपदावतरणिकास्थम्+ भाष्यम् ।
  प्रत्यक्षस्य शाब्दबोधत्वापत्तौ न+एतद्भाष्यस्य तात्पर्यम्  ।
  अपि तु प्रत्यक्षम्+अपि शब्दविषयकम्+इति शब्दरहितविकल्पकम्+ नास्ति+इत्यत्र  ।
  स्पष्टः+च+अयम्+अर्थः तात्पर्यटीकायाम् ।
  तस्मात् शाब्दबोधे शब्दभानम्+ न न्यायभाष्यकारसंमतम्+इति बोध्यम् ॥
 	एवम्+च अयम्+ घटः इत्यादिप्रत्यये पदभानाभावात् न शब्दसामानाधिकरण्ये न+अर्थस्य प्रतीतेः+बलात् शब्दार्थयोः+तादात्म्यम्+ सिद्ध्यति ॥
	न च शब्दपुरःसत्वाद्विकल्पस्य शब्दोपायकत्वम्+ शब्दविषयकत्वम्+ वेत्युभयथापि सिद्धम्+ तयोः+तादात्म्यम्+इत्युक्तम्+इति वाच्यम् ।
  
	सविकल्पकप्रत्ययोत्पत्तेः पूर्वम्+ नियमेन शब्दस्याभावात्  ।
  अस्तु वा शब्दस्मरणम्  ।
  तथापि न तत्पूर्वकस्य अर्थज्ञानस्य शब्दतादात्म्यापन्नार्थविषयकत्वम् ।
  तथा सति घटस्मरणपूर्वकम्+ घटाभावज्ञानम्+अपि घटतादात्म्यापन्नाभावविषयकम्+इति घटतदभावयोः+तादात्म्यम्+ सिद्ध्येत्  ।
  परन्तु व्युत्पन्नस्य प्रथमतः इन्द्रियार्थसंनिकर्षेण अर्थविषयकम्+ निर्विकल्पकम्+ जायते  ।
  तेन च शब्दविषयकः संस्कार उद्बुद्धः शब्दस्मरणम्+ जनयति  ।
  अतः सविकल्पप्रत्ययः शब्दस्मरणपुरःसरो जायते  ।
  न च+एतावता शब्दस्मरणसविकल्पकयोः+उपायोपेयभावः, शब्दस्य विकल्पविषयत्वम्+ वा सिद्ध्यति ।
   न हि धूमविषयकाविकल्पेन+उद्बोधितः महानसीयवह्नसंस्कारः वह्निस्मरणम्+ जनयति,ततः धूमसविकल्पकः+ जायते स इति वह्निस्मरणधूमसविकल्पयोः उपायोपेयभावः, वह्नेः+वा धूमविकल्पविषयकत्वम्+ भवति ।
  शब्दस्मरणस्योपायत्वे+अपि असंन्निहिते अतीतादौ स्मरणसंभवेन,शब्दस्मरणम्+ न शब्दसंनिधानम्+अपेक्षते ।
  येन अर्थसांनिध्यम्+एव शब्दसांनिध्यम्+इति तयोः तादात्म्यम्+ सिद्ध्येत्॥
                  न च शब्दप्रश्नस्य+अर्थप्रश्नस्य च+एकाकारोत्तरदर्शनात् तयोः+तादात्म्यम्+इति वाच्यम् ।
 शब्दानाम्+अर्थपरत्वम्+एव स्वाभाविकम् ।
 "घटः+ इत्ययम्+अर्थः"इत्युत्तरवाक्ये च घटपदस्य घटः(वस्तु) अर्थः  ।
  इतिशब्दस्य अभेदः+अर्थः  ।
  तथा च अयम्+अर्थः घटाभिन्नः इति तद्वाक्याधीनः+ बोधः  ।
  शब्दप्रश्ने "घट इति+अयम्+ शब्दः"इत्युत्तरम्+ दीयते  ।
  तत्र घटशब्दः शब्दपरः  ।
  तस्य शब्दपरत्वम्+ द्योतयति इतिशब्दः ।
  तथा च अयम्+शब्दः घटा(आनुपूर्वीविशिष्टा) भिन्नः इति  बोधः  ।
  एवम्+च+उत्तरयतः पुंसः न शब्दार्थयोः+तादात्म्याध्यासः  ।
  अपि च शब्दः आकाशनिष्ठः श्रोत्रग्राह्यः, अर्थः+च भूतलनिष्ठः चक्षुर्ग्राह्यः+च+इति विरुद्धधर्मप्रत्यक्षस्य कम्बुग्रीवादिमानर्थः न घटशब्दः  इति विपरीतप्रतीतेरबाधितायाः+च सार्वजनीनत्वात् शब्दार्थयोः+तादात्म्याध्यासः+ एव न संभवति ।
     
               न च पदम्+ श्रुतम्+ अर्थम्+ श्रृणु इति व्यवहारमूलप्रतीत्या तादात्म्यसिद्धिः+इति वाच्यम् ।
       

                तत्रत्यार्थपदस्य  पूर्वोक्तपदवाच्यार्थप्रतिपदाके, पर्यायान्तरे, वाक्ये वा लाक्षणिकत्वात्  ।
  न च तत्र तद्धटकार्थपदम्+ न शब्दपरम्+इति द्योतनाय+एव पदम्+ श्रुतम्+इत्युक्तम्+इति वाच्यम् ।
  
                यतः पदम्+ पूर्वम्+ श्रुतम् ।
  तथापि विस्तरेण तत्प्रतिपाद्यार्थप्रतिपादकवाक्यम्+, तत्प्रतिपाद्यर्थबोधकपदान्तरम्+ वा न श्रुतम् ।
  तस्मात्+अर्थपदस्य निरुक्तार्थकथने न कोऽपि विरोधः  ।
  अपि च "आत्मा श्रोतव्यः"इत्यादौ श्रुधातोः शाब्दबोधार्थकत्वम्+अभिहितम्+ मुक्तिवादे गदाधरभट्टाचार्यैः ।
  रामरुद्रभट्टाचार्याः+च शाब्दबोधानुव्यवसायम्+ "श्रृणोमि"इति+अभिलपन्ति ।
  एवम्+च+अर्थम्+ श्रृणु इत्यत्र+अपि श्रुधातोः शाब्दबोधार्थकत्वम्+एव न श्रावणप्रत्यक्षार्थकत्वम् ।
  अर्थस्य च शाब्दबोधविषयत्वम्+अस्ति+एव+इति क्व तादात्म्याध्यासः?॥
        ''वृध्दिरादैच्''(पा.सू.१-१-१) इत्यत्र वृध्दिशब्दः तत्पदबोध्यः+ निरूढलक्षणिकः ।
  तथा च आदैच् वृद्धिपदबोध्य इत्यर्थः  ।
  'ओमित्येकाक्षरम्+ ब्रह्म' इत्यत्रापि एकाक्षरशब्दः तत्प्रतिपाद्ये निरूढलाक्षणिकः  ।
  अतः+ न तादृश्प्रयोगः  तादात्म्याध्यासमूलकः ।
  वस्तुतः+तु "ओम्+इत्येकाक्षरम्+ ब्रह्म" इति श्रुतिः प्रणवे ब्रह्मदृष्टिविधानार्था ।
  उपासाप्रकरणात् ।
  अन्यथा "असौ वाव लोको गौतमाग्निः"(छा.5-4-1) इति श्रुत्या अग्निद्युलोकयः+अपि तादात्म्यम्+ सिद्ध्येत् ।
  ।
 	
         "रामेति द्व्यक्षरम्+ नाम मानभङ्गः पिनाकिनः "इत्यत्र, रामशब्दार्थः+ यथा पिनाकिनः+ मानभङ्गप्रयोजकः तथा रामनामापि स्ववाच्यार्थद्वारा मानभङ्गप्रयोजकमित्याशयेन शब्दस्य मानभञ्जकत्वमभिहितम्+इति न तादात्म्याध्यासः ॥
	न च "हिरण्यपूर्वम्+ कशिपुम्+ प्रचक्षते" इति प्रयोगमूलतादात्म्याध्यासात् तयोः+तादात्म्यसिद्धिः+इति वाच्यम् ।
 
 		यथा गभीरायाम्+ नद्याम्+ घोषः इत्यत्र नदीपदम्+ गभीरनदीतीरलक्षकम् ।
  तत्तात्पर्यग्राहकम्+च गभीरपदम् ।
  तथा, प्रकृते कशिपुपदम्+ हिरण्यशब्दपूर्वककशिपुपदप्रतिपाद्ये लाक्षणिकम् ।
  हिरण्यपूर्वपदम्+ तत्तात्पर्यग्राहकम् ।
  संमतः+च+अयम्+ बोधः+तादात्म्यवादिनाम्+अपि  ।
  अन्त्ये हिरण्यकशिपुनामानम्+इति प्रतीतेः सर्वानुभवसिद्धत्वात् इति स्वयमभिधानात्  ।
  तस्मात्+अत्रापि तादात्म्याध्यासः ॥
	बौद्ध एवार्थः शक्यः बोद्धः+ एव शब्दः+ वाचकः ।
  बौद्धयोः+एव शब्दार्थयोः+तादात्म्यम्+इति न अन्नमित्युक्ते पूरणापत्तिः इत्यपि बौद्धार्थासिद्ध्या न संगच्छते ।
  
	न च घटः+अस्ति,घटः+ नास्ति इति प्रयोगोपपत्तये बौद्धार्थः स्वीकरणीयः इत्युक्तम्+इति वाच्यम्  ।
  
                बाह्यघटस्य घटपदशक्यत्वे+अपि तन्निष्ठम्+ बाह्यसत्त्वम्+ न तत्पदशक्यतावच्छेदकम् ।
  अतः+ एव घटपदजन्यबोधे बाह्यसत्त्वम्+ न भासते ।
  एवम्+च घटपदेनानवगतसत्ताया बोधनाय अस्तिपदम्+ प्रयोक्तव्यम्+एव  ।
 यदि घटपदेन घटत्वविशिष्टस्य  बोधे+अपि घटत्वेन तत्र बाह्यसत्त्वम्+अनुमातुम्+ शक्यम्+इति 
अन्यलभ्यत्वात् अस्तिपदप्रयोगानर्थक्यम्+इत्युच्यते ।
  तदा घटत्वेन द्रव्यत्वप्रमेयत्वादेः+अनुमातुम्+ शक्यत्वेन अन्यलभ्यत्वात् घटः+ द्रव्यम्,घटः प्रमेयः इत्यादिप्रयोगः+अपि+अनर्थकः स्यात्  ।
  एवम्+ घटः+ नास्ति इति वाक्यात् शाब्दबोधः+ न जायते ।
  अनुयोगिविनिर्मोकेण नञः अभावबोधकत्वस्य+अव्युत्पन्नत्वात्  ।
  परन्तु भूतले घटः+ नास्ति इत्येव प्रयोगः  ।
  तत्र च सप्तम्यर्थो निरूपितत्वम् ।
  असधात्वर्थः+च+आधेयत्वम् ।
  तथा च भूतलनिरूपितवृत्तित्वाभाववान् घटः इति बोधः+ जायते ।
  सति तात्पर्ये घटाभावः+ भूतलवृत्तिः+इति ,भूतलवृत्त्यभावप्रतियोगी घटः इति बोधः+ जायते ।
  घटपदबोध्यस्य बाह्यसत्तावत्त्वे+अपि भूतलवृत्तित्वाभावः संभवति ।
  बाह्यसत्तायाः प्रदेशविशेषवृत्तित्वाभावेन विरोधाभावात् ।
  तस्मात् न तद्वाक्यप्रयोगानुपपत्तिः  ।
 
		प्रत्युत पदबोध्यः बौद्धसत्ताविशिष्ट एव+इति वादिनाम्+एव घटः+अस्ति, घटः+ नास्ति इति प्रयोगः+अनुपपन्नः  ।
  अस्तिपदम्+अपि बौद्धसत्ताम्+एव बोधयेत्, न बाह्यसत्ताम् ।
  पदत्वाविशेषात् ।
  एवम्+च घटपदेन+एव तन्निष्ठबुद्धिसत्तायाः+ बोधितत्वात् उक्तार्थानाम्+अप्रयोगः  इति न्यायेन अस्तिपदप्रयोगः+अनर्थकः  ।
  एवम्+ घटः+ नास्ति+इत्यत्र+अपि घटे बौद्धसत्ताभावः+ बोधनीयः ।
  सः+ च+अभावः घटपदबोध्यबौद्धसत्ताविरोधी ।
  नास्तिपदेन बाह्यसत्ताभावः+ न बोधयितुम्+ शक्यते ।
  सर्वपदानाम्+ बौद्ध एव+अर्थः शक्यः इति+अङ्गीकारात् ।
 
         तस्मात् घटः+अस्ति घटः+ इति प्रयोगोपपादनाय न बौद्धार्थः स्वीकार्यः ॥
	न च शशश्रृङ्गम्+ नास्ति अङ्कुरो जायते इति वाक्यजन्यशाब्दबोधान्यथानुपपत्त्या बौद्धार्थः सिद्ध्यति+इति वाच्यम् ।
  
	केवलशशश्रृङ्गपदम्+अपार्थकम्+एव+इति प्रतिपादितम्+उदयनाचार्यैः  ।
  शशश्रृङ्गम्+ नास्ति+इति वाक्यात्+च शशविशेष्यकः श्रृङ्गाभावप्रकारकः बोधः+ जायते  ।
  बोधविषयस्य  शशस्य श्रृङ्गस्य, तदभावस्य च प्रसिद्धत्वात् कथम्+ बोधानुपपत्तिः ।
  यद्यपि अत्यन्ताभावविषयकशाब्दबोधे सप्तम्यन्तानुयोगिवाचकपदसमभिव्याहारः कारणम्, प्रकृतवाक्ये च शशपदम्+ न सप्तम्यन्तम् ।
 तथापि शश-श्रृङ्गादिपदजन्यपदार्थोपस्थितिमूलकः शशे श्रृङ्गाभावः इत्याकारकः मानसबोधः+ जायते  ।
  तादृशमानसबोधजननेच्छया+इव  व्युत्पन्नाः शशश्रृङ्गम्+ नास्ति+इति प्रयुञ्जते ।
  स्पष्टम्+च+इदम्+अभिहितम्+ व्यधिकरणधर्मावच्छिन्नाभावखण्डने शशश्रृङ्गम्+ नास्ति+इति च शशे श्रृङ्गाभाव इत्यर्थः इति मणिविवरणावसरे गदाधरभट्टाचार्यैः ।
 एवम्+,अङ्कुरः+ जायते इति वाक्यात् अङ्कुरः उत्पत्त्याश्रयः इति बोधः  ।
  यद्यपि बोधविषयः+अङ्कुरः बोधकाले नास्ति,तथापि न बोधानुपपत्तिः ।
  प्रत्यक्षः+ एव विषयस्य  कारणत्वात्  ।
  शाब्दबोधे विषयस्य+अकारणत्वात्  ।
  न च ज्ञानसामान्ये विषयः कारणम्+इति वाच्यम्  ।
  अतीतानागतादिविषयकपरोक्षज्ञानोदयेन तथा कार्यकारणभावस्य वक्तुमशक्यत्वात् ।
  न च अतीतादिस्थले+अपि बौद्धार्थस्य सत्त्वात्+न कार्यकारणभावानुपपत्तिः+इति वाच्यम् ।
 बौद्धैर्थसाधनावसरे सिद्धवत्तथा कथनस्य+असंगतत्वात् ।
  तस्मात् शशश्रृङ्गम्+ नास्ति, अङ्कुरः+ जायते इत्यादिवाक्यजन्यबोधानुपपत्त्या न बौद्धार्थः सिद्ध्यति ॥
	ज्ञाने विषयः कारणम्+इत्यस्य विद्यमानस्य+एव ज्ञानम्+ जायते इति सारर्थः  ।
  अविद्यमानपदार्थस्मरणस्य तथाविधानुमितेः तथाविधशाब्दबोधस्य च+अनुभवसिद्धत्वेन तादृशः कार्यकारणभावः+ एव नास्ति  ।
 अस्तु यथाकथञ्चित् कार्यकारणभावः ।
  तथापि न तदनुपपत्त्या बौद्धार्थः स्वीकार्यः  ।
  विषयतासंबन्धेन ज्ञानम्+ प्रति तादात्म्यसंबन्धेन विषयः कराणम्+इति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावसंभवात्  ।
  न च तादात्म्यसंबन्धस्य वृत्त्यनियामकत्वेन कराणे कार्याधिकरणवृत्तित्वम्+ न निर्वहति+इति वाच्यम् ।
  कारणस्य कार्यधिकाणसंबन्धित्वमेवापेक्षितम्+ , न तु वृत्तित्वम्+इति तथा कार्यकारणभावे दोषविरहात्  ।
  यद्यपि संयोगः संबन्धः विद्यमानयोः+एव, तयोः+एव संयोगप्रतीतेः ,तथापि  विषयत्वलक्षमसंबन्धः अतीतपदार्थ-विद्यमानस्मरणज्ञानयः+अपि  ।
 न+इदानीम्+ देवदत्तः+अस्ति, परन्तु स्मर्यते (स्मरणविषयः) इति+अबाधितप्रतीतेः तत्साधिकायाः सत्त्वात्  ।
  स्पष्टः+च+अयम्+अर्थः वैयाकरणभूषणसारे, दर्पणे च सुबर्थनिर्णये अतीतादेः जानातिकर्मत्वोपपादनावसरे  ।
 एतेन अतीतानागतस्थले  संबन्धस्य वक्तुम्+अशक्यात्वात्+च इति दूषणम्+अनवकाशम् ।
  तथा च ज्ञानविषययोः कार्यकारणभावनिर्वाहकसामानाधिकरण्योपपादनाय न बौद्धार्थः स्वीकरणीयः ॥
                  न च पुराणादितः गुणसमृद्ध्यादिश्रवणानन्तरम्+ नलादिपदात् सामान्यतः+ बुद्ध्या गृहीताकारविशेषे शक्तिग्रहपूर्वकम्+ तस्य+एव बोधः इति नलादिपदात् शाब्दबोधनिर्वाहाय बौद्धार्थः स्वीकरणीयः+ इति वाच्यम् ।
  
			नलः+ राजा इत्यादौ नलपदस्य नलपदबोध्ये लक्षणा ।
  इत्थम्+च नलपदबोध्यः कश्चिद्राजा इति+अनुभवसिद्धः शाब्दबोधः+ उपपद्यते  ।
  न च नलपदस्य 
शक्तिग्रहाभावे शक्यसंबन्धरूपलक्षणाज्ञानम्+अपि न संभवति+इति वाच्यम् ।
  यत्पदम्+ साधु व्युत्पन्नैः प्रयुक्तम्+ तत्पदम्+ किञ्चित्+वाचकम्+इति सामान्यतः तत्पदशक्तिग्रहसंभवात्  ।
  लक्षणाग्रहे विशिष्य शक्यतावच्छेदकभानस्यापेक्षितत्वात् ।
  अयम्+च बोधः बौद्धार्थवादिनाम्+अपि संमत एव ।
  अतः+ एव,नलत्वादिप्रकारकान् संस्कारान् कल्पयित्वा, विशिष्य नलत्वप्रकारकबोधमुपवर्णयतः कस्यचिन्मतम्, "पदप्रकारकबोधस्यैवानुभवात्+च" इति स्वयम्+ दूषितम्+ संगच्छते  ।
  पदप्रकारकेति  ।
  नलपदवाच्यः कश्चिदासीदित्याकारकेत्यर्थः  ।
  इति तद्ग्रन्थव्याख्या ।
  नलरावणादिपदेभ्यः तत्तत्पदबोध्यत्वेन+एव बोधः इति स्पष्टमुक्तम्+ गदाधरभट्टाचार्यैः शक्तिवादे  ।
  तस्मात् न नलादिपदेभ्यः शाब्दबोधनिर्वाहाय बौद्धार्थः स्वीकार्यः ॥
		यत्तु, 'स भूः+इति व्याहरत्' इति श्रुत्या भूरादिशब्दार्थज्ञानपूर्वकम्+एव हिरण्यगर्भसृष्टिः+इति लाभेन ,तदानीम्+ बाह्याया भुवः+अभावेन बौद्धपृथिव्याम्+एव शक्तिग्रहपूर्वकम्+ हिरण्यगर्भस्य बौद्धपृथिवीबोध इति  ।
  
		तत्+न निरुक्तश्रुत्या तत्तद्वाचकशब्दोच्चारणपूर्वकम्+ तत्तत्पदार्थान् ससर्जेति लभ्यते ।
  न तु शब्दादर्थम्+ ज्ञात्वा ससर्जेति  ।
  न हि स्वस्य+एव शाब्दतबोधजननार्थम्+ शब्दम्+ प्रयुञ्जानः+ दृश्यते  ।
  वर्णयन्ति च भगवत्पादाः निरुक्तश्रुतेः तत्तद्वाचकशब्दानुसन्धानपूर्वकतत्तत्सृष्टिपरत्वम्+ देवताधिकरणे ।
 
		यदि च "शिल्पी यथा शिल्पशास्त्रवचनेभ्यः+ मरुत्वताम्" इत्यादिना न्यायरक्षामणौ प्रतिपादितसरण्या हिरण्यगर्भस्य वेदवाक्यात्+शाब्दबोध आवश्यकः इत्युच्यते  ।
  तदापि न बौद्धः+अर्थः स्वीकार्यः ।
  हिरण्यगर्भस्य जन्मान्तरानुभूतभूम्यादिविषयकः संस्कारः+ वर्तते  ।
  सृज्यमानप्राणिकर्मभिः+उद्बुद्धेन तेन स्मृते भूम्यादौ शक्तिग्रहः ततः+च शाब्दबोधः संभवति+इति न बौद्धार्थापेक्षा  ।
  न च ज्ञानसामान्ये विषयस्य कारणत्वात् शाब्दबोधादिसमये बाह्याया भुवोऽभावेन कथम्+ शाब्दबोध इति वाच्यम् ।
  बौद्धार्थसिद्धावेव ज्ञानसामान्ये विषयस्य कारणत्वसंभवात् तत्साधनावसरे सिद्धवत् तादृशकार्यकारणभावोपन्यासस्यासंगतत्वात्  ।
  ।
 
	 न च कीदृशो देवदत्तः इति प्रश्नोत्तरवाक्यघटकस्य ईदृशपदस्य स्वारस्यात् बौद्धार्थसिद्धिः+इति वाच्यम् ।
  
	ईदृशपदात् समभिव्याहृतवाक्यप्रतिपाद्यधर्मविशिष्टविषयक एव बोधःऽनुभवसिद्धः इति तत्पदस्य समभिव्याहृतवाक्यप्रतिपाद्यत्वोपलक्षितधर्मविशिष्टे शक्तिः ।
  न तु एतत्सदृशे तथा बोधाभावात् ।
  न च प्रकृतिप्रत्ययविवेचनेन, एतत्सदृशार्थकत्वम्+ प्रतीयते इति वाच्यम् ।
  घट चेष्टायाम्+इति धातोर्निष्पन्नो घटशब्दः चेष्टावद्वाचक इति भाति  ।
  परन्तु घटपदात् घटत्वजातिविशिष्टस्यैव  बोधात् तस्य घटत्वविशिष्टे शक्तिः  ।
  न तु चेष्टाविशिष्टे  ।
  एवम्+एव 'मय ज्ञाने' इति धातोर्निष्पन्नः मायाशब्दः अज्ञानवाचकः  ।
  स्पष्टश्चायमर्थः अद्वैतसिद्धौ अम्+ज्ञानवादे ।
  एवम्+च देवदत्तव्यक्तेरैक्येऽपि ईदृशपदाधीनबोधदयात् न तदनुरोधेन  बौद्धार्थः स्वीकरणीयः॥ 
	"बुद्धिसिद्धम्+ तु तदसत्(न्या . सू. 4-1-50) "इति न्यायसूत्रकर्तुः गोतमहर्षेर्न संमतो बौद्धार्थः ,पूर्वपरसन्दर्भपर्यालोचनया भाष्यतात्पर्यटीकादिपर्यालोचनया च अन्यादृशार्थे तत्सूत्रतात्पर्यावधारणात् ।
 
	तथा हि ---फलपरीक्षायाम्+ अग्निहोत्रादेः कालान्तरभाविस्वर्गफलकत्वम्+ व्युत्पाद्य, तन्निर्वाहकम्+ चापूर्वम्+ निरुप्य, निष्पद्यमानम्+ प्राङ्निष्पत्तेः नासत् उपादाननियमात् न सत् विद्यमानस्य+उत्पत्त्यभ्युपगमे उत्पन्नस्य पुनः+उत्पत्त्यापत्तेः,न सदसत् विरुद्धयोः सत्त्वासत्त्वयोः+एकत्रायोगात् इति+आशङ्क्य, उत्पादव्ययदर्शनात्  (न्या,सू,4-1-49) इति सूत्रेण असत्कार्यवादः स्थापितः  ।
  उत्पन्नः+ घटः नष्टः+ घटः  इति प्रतीतेः निष्पद्यमानम्+ प्रागसत् इति तत्सूत्रर्थः  ।
  उपादाननियमात्+च हेतोः निष्पद्यमानम्+ प्रागसत् न सम्भवति+इति शङ्कितम् ।
  सा च शङ्का अवश्यम्+ परिहरणीया ।
  तस्याः परिहारम्+आह---"बुद्धिसिद्धम्+ तु तदसत्"(न्या, सू. 4-1-50)इति ।
  कार्यमुत्पत्तेः प्राक्+असत्+अपि नियतकारणकत्वेन ज्ञातम्+इति पटार्थिनः तन्तूनेवोपाददते,न मृदम्+इति सूत्रर्थः ।
  तस्मात् असतः उत्पत्तिकर्तृत्वोपपादनपरम्+ तत्सूत्रम्+इति कथनम्+  न पूर्वोक्तसन्दर्भानुगुणम् ।
  नापि तथा व्याख्यानमुपपद्यते बौद्धस्य पूर्ववृत्तित्वे+अपि बाह्यस्य तदभावेन उत्पत्तिकर्तृत्वासंभवस्य तदवस्थत्वात्  ।
  यद्यपि बौद्धबाह्ययः+अभेदाध्यासः बौद्धार्थवादिभिः स्वीकृतः, तथापि बाह्यस्य वस्तुभूतम्+उत्पत्तिकर्तृत्वम्+ न संभवति  ।
  तस्मात् पूर्वोक्तरीत्या अर्थान्तरे एव सूत्रतात्पर्यावधारणात् न सूत्रकर्तृः गोतमस्य संमतः+ बौद्धार्थः  ।
  एवम्+च बौद्धार्थस्य विचारसहत्वात् न बौद्धयोः शब्दार्थयोः तादात्म्यम्+ वाच्यवाचकभावापरपर्यायशक्त्युपकारम्+इति सिद्धम्॥ 
                  ननु वाच्यवाचकभावाख्यस्यातिरिक्तसंबन्धस्य शक्तित्वाभावे+अपि, क्लृप्तम्+अनादि बोधकत्वम्+एव पदतदर्थसंबन्धरूपशक्तिः+तु इति चेत् ---
	न  ।
  बोधकत्वज्ञानार्थम्+  संकेतज्ञानस्य+आवश्यापेक्षणीयत्वात् आवश्यकज्ञानविषयसंकेतस्य+एव तादृशशक्तित्वम्+उचितम् ।
  न च ---संकेतः+ न स्वरूपतः, न+अपि सामान्यतः+ ज्ञातः+ हेतुः अपि तु ईश्वरसंकेतत्वेन ज्ञात इति वक्तव्यम् ।
  तत्+च न संभवति, ईश्वरानङ्गीकर्तृणाम्+ मीमांसकादीनाम्+ शाब्दबोधानापत्तेः+इत्युक्तम्+इति वाच्यम् ।
  ईश्वरसंकेतस्य शक्तित्वे+अपि तज्ज्ञानस्य परिभाषज्ञानसाधारणसंकेतज्ञानत्वेन कारणत्वम्+ लाघवात्  ।
  इत्थम्+च ईश्वरसंकेतस्य तत्त्वेन ज्ञानम्+ न+अपेक्षितम्+इति पूर्वोक्तदोषानवकाशात् ॥
	आधुनिकसंकेतस्थले बोधकत्वज्ञानाभावे+अपि संकेतज्ञानात्+एव शाब्दबोधःत्पत्त्या व्यभिचारेण बोधकत्वज्ञानस्य कारणत्वासंभवात् न बोधकत्वम्+ शक्तिः  ।
  न च संकेतविषयबोधकत्वविषयकत्वात् संकेतज्ञानम्+एव बोधकत्वज्ञानम्+इति न व्यभिचारः+ इति वाच्यम् ।
  देवदत्तपदम्+ व्यक्तिविशेषम्+ बोधयतु इति संकेतः ।
  संकेतज्ञाने च संकेतो विशेष्यः  ।
  तत्र पदविशेष्यकत्वम्+ व्यक्तिविशेषबोधजनकत्वप्रकारकत्वम्+ च+इति+उभयम्+ प्रकारः  ।
  न तु पदे बोधजनकत्वम्+ प्रकारः  ।
  तस्मात् संकेतज्ञानम्+ न पदे बोधकत्वावगाहीति पूर्वोक्तव्यभिचारः+ दुर्वारः  ।
  
	यत् ज्ञानम्+ यद्विशेष्यकम्+ यत्प्रकारकम्+च तज्ज्ञानज्ञानम्+ तज्ज्ञानविषयविषयकम्+अपि  न तस्मात् विशेष्ये तत्प्रकारावगाहि ।
  अतः+ एव शब्दचिन्तामणौ पदार्थसंसर्गरूपवाक्यर्थाज्ञानमनुम्+इतिरेवेति वैशेषिकमतव्युत्पादनावसरे "एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि इति अनुमानाकारम्+ प्रदर्श्य ,  "एते पदार्थाः  मिथः संसृष्टाः ,इति पदार्थपक्षकानुमानान्तरम्+ प्रदर्शितम् ।
  तत्र प्रथमानुमानम्+ पदे संसर्गज्ञानपूर्वकत्वमवगाहमानम्+अपि , एकपदार्थो अपरपदार्थसंसर्गम्+ न+अवगाहते इति एकपदार्थे अपरपदार्थम्+संसर्गिविषयकमनुमानान्तरम्+ प्रदर्शितम्+इति ,व्याख्यातारः द्वितीयानुमनवतारयन्ति ।
  तथा च+आधुनिकसंकेतस्थले बोधकत्वज्ञानस्य व्यभिचारात् न बोधकत्वम्+ शक्तिः ।
   ।
  
	अपि च घटबोधजनकत्वम्+ न घटवाचकत्वम्  ।
  घटविषयकमहावाक्यार्थबोधजनके घटम्+आनय+इति वाक्ये घटकस्य आनयपदस्य+अपि घटवाचकत्वापत्तेः  ।
 घटकर्मकानयनविषयकमहाशाब्दबोधे घटम्+आनय+इति वाक्यस्य कारणत्वात् , वाक्यस्य पदसमूहत्वात् , समूहस्य  च प्रत्येकानतिरिक्तत्वात् घटविषयकत्वावच्छिन्नशाब्दबोधनिष्ठजन्यतानिरूपितजनकत्वम्+ शक्तिः  ।
  शाब्दबोधनिष्ठा आनयपदनिरूपिता 
घटविषयकत्वावच्छिन्नजन्यतानिरूपितजनकतावत्त्वम्+ तु घटपद एव वर्तते इति  नातिप्रसङ्ग इति वक्तव्यम्  ।
  तत्+च न संभवति  ।
  कलशपदात् कुम्भपदात् घटपदात्+च घटविषयकः शाब्दबोधः+ जायते  ।
  एवम्+च घटपदाभावे+अपि कुम्भपदात् घटविषयकशाब्दबोधस्य जायमानत्वेन व्यतिरेकव्यभिचारवारणाय, अव्यवहितोत्तरत्वसंबन्धेन घटादिपदविशिष्टशाब्दबोधे घटादिपदस्य कारणत्वम्+ वक्तव्यम् ।
  तत्र च कार्यतावच्छेदककोटौ विषयविषयकत्वम्+ न निवेशनीयम्,प्रयोजनविरहात्  ।
  तथा च घटविषयकत्वावच्छिन्नायाः शाब्दबोधनिष्ठजन्यतायाः+ अप्रसिद्धत्वात् जन्यतायाम्+ तत्तद्विषयकत्वावच्छिन्नत्वावगाहि शक्तिज्ञानम्+ भ्रम एव  ।
  एवम्+  च सर्वत्र जन्यतायाम्+ तत्तद्विषयकत्वावच्छिन्नत्वावगाहिशक्तिभ्रमात् शाब्दबोधकल्पनमसमञ्जसम्  ।
  तस्मात्+न बोधकत्वम्+ शक्तिः ॥
	यदि च कृञ्धातुसमानार्थकत्वात् यतेः, घटम्+ करोति+इतिवत् घटम्+ यतते इति प्रयोगस्य , शाखासमवेतत्वेन वृक्षस्य शाखायाम्+ वृक्षः  इति  प्रयोगस्य च पूर्वप्रयोगाभावेन साधुतावारणम्+इव घटपदम्+ चैत्रस्य घटवाचकम्+इति प्रयोगवारणम्+ सुशकम्+इति मन्यते ।
  तदापि बोधकत्वस्य पदतदर्थसंबन्धरूपशक्तित्वम्+ न संभवति  ।
  प्रयोज्यप्रयोजकवृद्धव्यवहारम्+ दृष्ट्वा , शब्दस्य बोधकारणत्वमवगत्य, असंभबद्धस्य बोधकारणत्वानुपपत्त्या पदे अर्थसंबन्धम्+ कल्पयति व्युत्पित्सुर्बालः ।
  पदे बोधकारणत्वानुपपन्नम्+इति ज्ञानदशायाम्+ पदे बोधकत्वरूपशक्तिज्ञानम्+ न संभवति  ।
  तस्मात् पदपदार्थयोः न बोधकत्वम्+ संबन्धः ॥
	अपि च वृत्तिज्ञानम्+ शाब्दबोधे कारणम्+इति सर्वसंप्रतिपन्नम् ।
  शक्तिज्ञानस्य बोधकारणत्वे विषयतासंबन्धेन शक्तिः+अवच्छेदिका  ।
  बोधकत्वस्य शक्तिरूपत्वे बोधकारणतायाम्+  बोधकारणत्वस्यावच्छेदकत्वात् आत्माश्रयः ।
  अवच्छेद्यज्ञाने अवच्छेदकज्ञानस्यापेक्षितत्वेन बोधकारणत्वस्यैवावच्छेद्यत्वादकत्वात्+च स्वाज्ञाने स्वज्ञानापेक्षणात्  ।
  तस्मात्+अपि बोधकत्वम्+ न शक्तिः ।
  
	एवम्+ नानार्थकस्थल इव घटादिपदप्रयोगे+अपि तात्पर्यरज्ञानदेवार्थविशेषविषयकः शाब्दबोधः इति सर्वत्र तात्पर्यरज्ञानकल्पने गौरवम्+अपि ।
  
	किम्+च शक्यार्थः लक्ष्यार्थः इत्यसंकीर्णव्यवहारः सर्वतान्त्रिकाणाम् ।
  तादृशव्यवहारान्यथानुपपत्त्या च लक्ष्यार्थव्यावृत्तैव शक्तिर्वाच्या  ।
  एवम्+च गङ्गापदात् तीरोपस्थितये लक्षणावृत्तिरप्यङ्गीकरणीया अन्यथा तीरबोधकत्वस्य गङ्गापदे सत्त्वात् गङ्गापदम्+ तीरवाचकम्+इति प्रामाणिकव्यवहारापत्तिः॥
	यदपि , लक्षणाङ्गीकारे शाब्दबोधे शक्तिज्ञानजन्योपस्थितित्वेनेव लक्षणाजन्योपस्थितित्वेनापि कार्यकारणभावकल्पनेन परस्परम्+  व्यभिचारवारणाय कार्यतावच्छेदककोटौ तत्तदव्यवहितोत्तरत्वनिवेशेन अनन्तकार्यकारणभावकल्पनया च गौरवम्+इति॥
	तदपि न ।
  पदनिष्ठस्य बोधकत्वस्य शक्तिरूपत्वसंभव एव, लक्षणाप्रयुक्तकार्यकारणभावाद्यकल्पने लाघवम्, लक्षणाङ्गीकारे च अधिककार्यकारणभावकल्पने गौरवम्+इति विचारस्य+अवसरः  ।
  बोधकत्वम्+च न शक्तिः+इति व्यवस्थापितम् ।
  एवम्+च लक्षणावृत्तेः+अपि+अङ्गीकरणीयतया कार्यकारणभावादिकल्पनागौरवस्य फलमुखत्वेन+अदोषात्  ।
  अन्यथा शाब्दबोधाख्यप्रम्+इत्यन्तरकल्पने तद्ध्वंसतत्प्रागथभावादिकल्पने पादार्थोपस्थित्यादीनाम्+ शाब्दबोधकारणत्वकल्पने च गौरवात् शाब्दबोधाख्यविलक्षणप्रम्+इतिरेव न सिद्ध्येत्  ।
  
	वस्तुतः, लक्षणाया अङ्गीकारे+अपि न कार्यकारणभावान्तरकल्पनागौरवम् ।
  लक्ष्योपस्थितिसाधारणेन शक्तिप्रयोज्योपस्थितित्वेन शाब्दबोधकारणत्वाङ्गीकारात् ।
  न च प्रयोज्यत्वम्+ जन्यत्वरूपम्+ जन्यजन्यत्वरूपम्+ वा न संभवति+इत्युक्तम्+इति वाच्यम् ।
  अन्यथासिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवृत्तितावच्छेदकधर्मवत्त्वरूपशक्तिज्ञानप्रयोज्यत्वस्य जन्य- जन्यजन्योभयसाधारणस्य सुवचत्वात्  ।
  एवम्+च शक्तिप्रयोज्योपस्थितित्वेन शक्यलक्ष्योपस्थित्योः संग्रहः संभवति ।
  
	एवम्+ वृत्तिज्ञानजन्योपस्थितित्वेन शाब्दबोधकारणत्वाङ्गीकारात् न+अधिककार्यकारणभावः कल्प्यते ।
  न च शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलसंबन्धत्वम्+  न वृत्तित्वम् ।
  अन्योन्याश्रयादित्युक्तम्+इति वाच्यम् ।
  विजातीयतपदार्थोपस्थित्यनुकूलसंबन्धत्वम्+ वृत्तित्वम् ।
  पदार्थोपस्थितौ वैजात्यपरिचयायैव शाब्दबोधहेतुत्वमुपस्थितावुक्तम् ।
  न तु तस्य+अपि लक्षणे प्रवेशः ।
  उपस्थितौ वैजात्यानिवेशे घटपदाकाशयोः संबन्धस्य समवायस्य वृत्तित्वापत्तिः  ।
  घटपदाकाशयोः समवायसंबन्धज्ञाने सति घटपदश्रवणे आकाशस्योपस्थितेः ।
  अतः उपस्थितौ वैजात्यमुक्तम् ।
  घटपदात् समवायेनोपस्थितस्याकाशस्य शाब्दबोधे भानाभावात् आकाशोपस्थितिः+न विजातीया+इति न+अतिव्यप्तिः  ।
  एवम्+च वृत्तित्वस्य 
उपस्थितिनिष्ठशाब्दबोधहेतुत्वाघटितत्वात् न पूर्वोक्तान्योन्याश्रयः ।
 
	न च तथापि शक्तित्वापेक्षया वृत्तित्वम्+ गुर्विति तद्धटितवृत्तिज्ञानजन्योपस्थितित्वेन न कारणत्वम्+इति वाच्यम् ।
  शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलसंबन्धत्वरूपवृत्तित्वस्य बोधजनकत्वरूपशक्तित्वापेक्षया गुरुत्वे+अपि शाब्दबोधहेतुत्वाघटितविजातीयपदर्थोपस्थित्यनुकूलसंबन्धत्वस्य+अगुरुत्वात्॥
	अपि च, शक्यसंबन्धः+ लक्षणा ।
  सा च नास्ति+इति न वक्तुम्+ शक्यते ।
  गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे सत्त्वात्  ।
  तज्ज्ञानात् न लक्ष्यार्थोपस्थितिः  इत्यपि वक्तुम्+ न शक्यम् ।
  येन पुंसा गङ्गापदेन तीरस्य शक्यसंबन्धरूपः संबन्धः+ गृहीतः , तस्य एकसंबन्धिनः पदस्य ज्ञानेन अपरसंबन्धिनः तीरस्य स्मरणम्+ भवति+एव+इति अनुभवसिद्धत्वात् ।
  न+अपि लक्षणाज्ञानस्य लक्षणाजन्योपस्थितेः+वा शाब्दबोधहेतुत्वम्+ नास्ति+इति युक्तम् ।
  यत्र गङ्गापदात् शक्यसंबन्धग्रहात्+एव तीरम्+उपस्थितम् ।
  न तु प्रवाहोपस्थित्यनन्तरम्+उपस्थितम् तत्र तीरविषयकः शाब्दबोधः सर्वानुभवसिद्धः इति शक्यसंबन्धज्ञानस्य तज्जन्योपस्थितेः+च शाब्दबोधकारणत्वस्य क्लृप्तत्वात्  ।
  न च तत्र गङ्गापदम्+ तीरम्+ बोधयतु इति इत्याकारकवक्तृतात्पर्यस्य ज्ञानम्+ शक्तिज्ञानरूपम् ।
  तस्य गङ्गापदे तीरबोधकत्वावगाहित्वात् बोधकत्वस्य+एव शक्तिस्वरूपत्वात् ।
  ततः+ एव च शाब्दबोधः+ जायते इति लक्षणाज्ञानस्य ------------------------------------वक्तुः+इच्छा ।
 
तस्याम्+ यद्यपि पदम्+ विशेष्यः, बोधकत्वम्+ प्रकारः,तथापि तस्याज्ञाने  न पदे विशेष्ये बोधकत्वम्+ प्रकारः  ।
  किन्तु इच्छायाम्+ विशेष्यभूतायाम्+ पदविशेष्यकत्वम्+ बोधकत्वप्रकारकत्वञ्चेत्युभयम्+ प्रकारः  ।
  तथा च तात्पर्यज्ञानस्य पदे बोधकत्वावगाहित्वाभावात् न शक्तिज्ञानरूपत्वम्+इति लक्षणाज्ञानस्य कारणत्वम्+ क्लृप्तम्+एव ।
 
	अपि च , पदस्य येन येन सह वृत्तिः गृहीता, तेषाम्+ सर्वेषामुपस्थितिः+जायते ।
  तेषु च यस्य बोधे वक्तुस्तात्पर्यम्+ ज्ञायते , तस्य शाब्दबोधः+ भवति ।
  तस्मात् तात्पर्यज्ञानात् पूर्वम्+ पदार्थोपस्थितिरपेक्षिता  ।
  पदात् पदार्थोपस्थितये च वृत्तिज्ञानमपेक्ष्यते  ।
  स्पष्टम्+च+इदम्+अभिहितम्+ तात्पर्यस्य वृत्तित्वम्+ परिहरद्भिः गदाधरभट्टाचार्यैः शक्तिवादे सामान्यकाण्डे  ।
  तस्मात् तात्पर्यज्ञानात् पूर्वम्+एव वृत्तिज्ञानजन्यपदार्थोपस्थितेरपेक्षितत्वात् तात्पर्यज्ञानस्य शक्तिज्ञानत्वकथनम्+ न समञ्जसम् ।
 
	एतेन-- यत्र शक्यसंबन्धादेव तीरमुपस्थितम्+ तत्रापि बोधकत्वज्ञानम्+ कल्प्यते ।
  तदनन्तरम्+एव शाब्दबोधः ।
  न  च ज्ञानव्यक्त्यन्तरकल्पनया गौरवम्+ दोषः ।
  फलमुखत्वेनादोषत्वात्  ।
  वस्तुतः+तु सुषुप्त्यपगमक्षणमारभ्य पुनस्तदुत्पत्ति क्षणपर्यन्तम्+ प्रत्यक्षात्मविशेषगुणोत्पाद आवश्यकः  ।
  अतः+ एव सुषुप्तिभिन्नः प्रत्यक्षात्मविशेषगुणशून्यः कालः मूर्च्छेत्युच्यते ।
  तथा  च तावत्कालमन्तरा ज्ञानादेरावश्यकतया ज्ञानान्तरम्+अपेक्ष्य बोधकत्वज्ञानम्+एव कल्प्यते इति गौरवस्यैवाभावात् , इत्यपि समाहितम् ।
 
	शक्तिज्ञानस्य पदार्थोपस्थितावेवोपयोगेन ,तस्याः+च शक्यसंबन्धग्रहात्+एव जातत्वेन, तात्पर्यज्ञानान्तरम्+  बोधकत्वज्ञानस्योपयोगाभावेन तत्कल्पनस्यासंगतत्वात् ।
  तथा च शक्यसंबन्धज्ञानस्य तज्जन्योपस्थितेः+च शाब्दबोधकारणत्वमुभयवादिसंप्रतिपन्नम्+एवति न लक्षणाया अकल्पनप्रयुक्तम्+ लाघवम्+अपि  ।
  तस्मात् बोधकत्वम्+ शक्तिः+इति न समञ्जसंइति बोध्यम्॥
	ननु समयस्य शक्तित्ववादिनाम्+ मते लक्षणा उच्छिद्येत ।
  गङ्गायाम्+ घोषः इत्यादौ गङ्गापदेन तीरबोधात् विद्यमानसर्वविषयिणी ईश्वरेच्छा तीरे+अपि गङ्गापदजन्यबोधविषयत्वमवगाहते इति अङ्गीकरणीयम् ।
  एवम्+च गङ्गापदजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वस्य तीरे सत्त्वात् तीरस्य+अपि गङ्गापदवाच्यत्वापत्तेः+इति चेत् ---
	न ।
  तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वम्+एव तत्पदवाच्यत्वम् ।
  अस्माकम्+अप्रत्यक्षायाः ईश्वरेच्छायाः लोकव्यवहाराविरोधनाकारः कल्पनीयः  ।
   तीरम्+ गङ्गापदाच्यम्+इति व्यवहारः+ नास्ति ।
  अतः विषयता गङ्गपदजन्यबोधनीया भवतु विषयतावत्तीरम्+  भवतु इत्याकारः तस्याः कल्प्यते  ।
  तावतापि तस्याः विद्यमानसर्वविषयकत्व तस्याम्+ च तीरे गङ्गापदजन्यबोधविषयत्व विषयतात्वेनैव प्रकारः, न तु तादृशविषयतात्वेन तथा च गङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारता निरूपितविशेष्यत्वस्य तीरे अभावात् न तीरस्य निर्वाहात् ।
  गङ्गपदवाच्यत्वापत्त्या लक्षणोच्छेदप्रसङ्गः॥
	ननु तथापि आयुर्जनकस्य वैदिकायुःपदवाच्यत्वापत्तिः+दुर्वारा ।
  ईश्वरकर्तृके वेदे "आयुर्घृतम्"इति श्रूयते  ।
 तत्र आयुः पदात् आयुर्जनकस्य बोधः+ भवति  ।
  ततः+च तत्कर्तुरीश्वरस्य "आयुः पदम्+इदम्+ आयुः+जनकम्+ बोधयतु"इत्याकारिका आयुर्जनकः एतदायुः पदजन्यकबोधविषयो भवतु इत्याकारिका वा बुबोधयिषा वाच्या ।
  तस्याम्+च आयुर्जनकांसे आयुः पदजन्यबोधविषयतात्वेन तादृश विषयत्वाम्+ प्रकार इति आयुपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः  
आयुर्जनके सत्त्वात्+इति चेत्--
	न  ।
  एतदनुरोधेन इदन्त्वानवच्छिन्नपदविषयताघटितनिरुक्तविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः+ एव पदशक्यत्वरूपत्वम्+ स्वीक्रियते ।
  घटः घटपदजन्यबोधविषयः+ भवतु इति+इच्छायाम्+ घटपदम्+इदन्त्वेन न भासते इति इदन्त्वानवच्छिन्नपदविषयताघटितनिरुक्तविषयतात्वावच्छिन्नप्रकारतामादाय घटादेः  घटादिपदवाच्यत्वम् ।
  वेदे सर्वत्र आयुः पदात् आयुर्जनकस्य+अबोधात् (आयुर्जनका इति वाक्यघटकम्+) 'आयुः पदम्+इदम्+आयुर्जनकम्+ बोधयतु' इत्याकारिका बुबोधयिषा वाच्या ।
   एवम्+च तदीयायुःपदविषयता इदन्त्वावच्छिन्नेति इदन्त्वानवच्छिन्नपदविषयताघटितनिरुक्तविशेष्यत्वस्य आयुर्जनके विरहेण न+आयुर्जनकस्य वैदिकायुः पदवाच्यत्वापत्तिः ।
  
	एवम्+च सर्वस्मिन्+अपि पक्षे अवश्यज्ञेयः क्लृप्तः संकेत एव समयापरपर्यायः पदतदर्थसंबन्धः  ।
  आधुनिकसंकेतः परिभाषा  ।
  नित्यः ईश्वरेच्छारूपः संकेतः शक्तिः इति व्यवस्थापयन्ति॥
	इति पण्डितराजेन सुब्रह्मण्यशास्त्रिणा विरचितायाम्+ 
	           शाब्दतरङ्गिण्याम्+ द्वितीयस्तरङ्गः ।
   	
____________________________________________________
  		      अथ तृतीयस्तरङ्गः
            सा+इयम्+अभिधाशक्तिः पदवृत्तिः+एव, न पदसमुदायात्मकसमासादिवृत्तिः+अपि ।
  तद्धटकपदैः+एव वृत्त्या विवक्षितार्थबोधसंभवेन अनन्तसमासपदानाम्+ तत्तदर्थे शक्तिकल्पनायाम्+ मानाभावात् गौरवात्+च ।
 
	अत्र+आहुः एकार्थीभाववादिनो वैयाकरणाः ---
	चित्रगुः इत्यादेः समासस्य चित्रगोस्वामिनि शक्तिम्+ विना तद्बोधः+ न संभवति  ।
  तथाहि ---अत्र गोपदस्य गोस्वामिनि लक्षणा, गवि चित्रपदार्थस्य अभेदेनान्वयः इति न संभवति ।
 पदार्थस्य पदार्थैकदेशेन (पदजन्योपस्थितिप्रकारेण) अन्वयस्य+अव्युत्पन्नत्वात्  ।
  न+अपि गोपदस्य शक्त्या गौः, लक्षणया स्वामी च+अर्थः  ।
  गोः पदार्थत्वात् न तत्र चित्रपदार्थस्य+अभेदान्वये व्युत्पत्तिविरोधः इति युक्तम् ।
  युगपत् वृत्तिद्वयविरोधात् ।
  अतः गोपदस्य चित्रगोस्वामिनि लक्षणा, चित्रपदम्+ तात्पर्यग्राहकम्+इति वक्तव्यम् ।
  तत्+च न युक्तम् ।
  यतः चित्रपदस्य तात्पर्यग्राहकत्वे बहुव्रीहिसमासस्य+एव+असंभवः ।
 "अनेकम्+अन्यपदार्थे"(पा.सू .2-2-24)इति बहुव्रीहिविधायकम्+  सूत्रम्  ।
  अन्यपदार्थे विद्यमानमेकम्+ सुबन्तम्+  समस्यते, सः+ बहुव्रीहिसंज्ञकः इति तदर्थः ।
  अत्र विद्यमानत्वम्+ प्रतिपादकत्वम् ।
  चित्रपदस्य चित्रगोस्वामिरूपान्यपदार्थप्रतिपादकत्वाभावे अनेकसुबन्तस्य तत्प्रतिपादकत्वाभावेन तत्सूत्राप्रवृत्तेः ।
  समासप्रयोजकसामर्थ्याभावाच्च ।
  एकार्थीभावानङ्गीकारे तत्पदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वरूपमेकवाक्यत्वम्+एव सामर्थ्यम्+ वक्तव्यम् ।
  तच्च न संभवति ,चित्रगुपदजन्यबोधीयचित्रविषयतायाः चित्रपदप्रयोज्यत्वाभावेन गोपदस्य चित्रपदेन एकवाक्यत्वविरहात् ।
  
	चित्रगुः इत्यत्र गोपदस्य+एव चित्रस्वाम्यर्थकत्वे, घटः इत्यत्र+अपि अन्त्यवर्णस्य+एव घटादिरूपार्थवाचकतापत्तिः+च  ।
   न च केवलाकारश्रवणे घटबोधः+ न जायते इति न तन्मात्रस्य वाचकत्वम्+इति वाच्यम्  ।
  घकारादिपूर्वपूर्ववर्णानाम्+ तात्पर्यग्राहकत्वाङ्गीकारेणादोषात्  ।
  तस्मात् चित्रगुः इत्यादौ गोपदस्य चित्र ...........................................................................................
एवम्+ प्राप्तोदकः+ ग्रामः इत्यत्र विना शक्तिम्+ उदककर्तृकप्राप्तिकर्मरूपार्थबोधः+ न संभवति ।
  न च उदकशब्दस्य+एव निरुक्तार्थे लक्षणायाः स्वीकारान्नानुपपत्तिः+इति वाच्यम्  ।
  तात्पर्यग्राहकपदस्य स्ववाच्यार्थघटितार्थे लक्षणातात्पर्यग्राहकत्वम्+इति नियमः ।
  चित्रगुः इत्यत्र चित्रपदस्य स्ववाच्यचित्रघटिते चित्रगोस्वामिनि गोपदलक्षणातात्पर्यग्राहकत्वदर्शनात्  ।
  तस्य नियमस्य भङ्गापत्तिः उदकपदलक्ष्यार्थे उदककर्तृकप्राप्तिकर्मणि, तात्पर्यग्राहकप्राप्तपदार्थस्य प्राप्तिकर्तुरघटकत्वात्  ।
  प्रकृतस्थले व्युत्पत्त्यन्तरकल्पने च समासशक्तिकल्पस्यैवोचितत्वात्  ।
  एवम्+ पञ्चगवधनः इत्यत्र धनशब्दस्य+एव पञ्चगवाभिधनस्वामिनि लक्षणाम्+ स्वीकृत्य, पूर्वतनभागस्य तात्पर्यग्राहकत्वाङ्गीकारे , पञ्चपदार्थगोपदार्थरभेदान्वयबोधविरहेण पञ्चगोपदयोः सामानाधिकरण्याभावेन कर्मधारयत्वाभावात् टच् न स्यात्, अतःसमुदायशक्तिः स्वीकरणीया॥
	एवम्+ राजपुरुषः इत्यत्र शक्तिम्+ विना गतिविरहः  ।
  तथाहि राजपदलक्ष्यार्थस्य राजसंबन्धिनः अभेदेन पुरुषनाम्+अर्थे अन्वयः+ न संभवति  ।
  तण्डुलस्य स्वकर्मकत्वसंबन्धेन पाके अन्वयतात्पर्येण तण्डुलः पचति+इति प्रयोगवारणाय प्रातिपदिकार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिम्+ प्रति विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेः कारणतायाः स्वीकरणीयतया, धात्वर्थे पाके इव नामार्थे पुरुषे+अपि विशेष्यतासंबन्धेन प्रत्यजन्योपस्थितिरूपकारणबाधात्  ।
  प्रातिपदिकार्थः सर्वः+अपि प्रत्ययार्थे एव+अन्वेति  ।
  शुभ्रेण तण्डुलेन इत्यत्र+अपि शुभ्रपदार्थः प्रथमार्थे अभेदे एव+अन्वेति  ।
  न+अभेदेन तण्डुलनाम्+अर्थे  ।
  चैत्रः इत्यत्र+अपि नामार्थः चैत्रः प्रथमार्थे प्रातिपदिकार्थे एव+अन्वेति  ।
  
	एवम्+ राजपदलक्ष्यस्य राजसंबन्धिनः पुरुषपदार्थे अभेदान्वये राजपुरुषपदयोः समानाधिकरण्त्वेन कर्मधारयत्वापत्तिः राज्ञः पुरुषः इति विवरणवाक्यसमानार्थकत्वाभावापत्तिः+च  ।
  विवरणवाक्येन राजस्वत्ववान् पुरुषः इत्येव बोधःदयात् ।
  न चेष्टापत्तिः ।
  विग्रहवाक्यस्य समासशक्तिनिर्णायकत्वानुपपत्तेः 
	राजपदस्य राजसंबन्धे लक्षणा इति मणिकारमताश्रयणे च , 
विरुद्धविभक्तिरहितप्रतिपादिकार्थयोः अभेदान्वयस्य व्युप्तत्तिसिद्धत्वेन राजसंबन्धाभिन्नः  ......................
	एवम्+ ,उपकुम्भम् इत्यत्र कुम्भपदस्य कुम्भसमीपे लक्षणा ।
  उपपदम्+ तात्पर्यग्राहकम्+इति न युज्यते  ।
  प्रणमतीत्यादौ प्रशब्दद्योत्यस्य प्रकर्षस्य धात्वर्थनमनविशेषणतया अन्वयबोधात् ,द्योत्यार्थविशेषणकशाब्दबुद्धावेव द्योत्यार्थोपस्थितेः हेतुत्वात् उपशब्दद्योत्यस्य सामीप्यस्य कुम्भविशेष्यतया बोधसंभवात्  ।
  द्योत्यार्थविशेष्यकबोधे द्योत्यार्थोपस्थितेः हेतुत्वान्तरकल्पने गौरवात्  ।
  
	तथा च विवक्षितार्थबोधान्वयानुपपत्त्?या समासे शक्तिः सिद्ध्यति ॥
किम्+च, समासस्य अशक्तत्वे चित्रगुमानयेत्यादौ द्वितीयार्थकर्मत्वेन चित्रगोस्वामिन अन्वयः+ न स्यात्  ।
  प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः प्रकृतित्वम्+ प्रत्ययविधानावधितापर्याप्त्यधिकरणत्वम्  ।
  नतु स्वरूपसंबन्धेन तादृशावधिताश्रयत्वम्  ।
  तथा सति दण्डिनम्+ पश्य इत्यत्र द्वीतीयार्थविषयत्वस्य दण्डिपदार्थेनान्वयापत्तेः  ।
  दण्डिपदस्य+अपि स्वरूपसंबन्धेन निरुक्तप्रकृतित्वाश्रयत्वात्  ।
  प्रकृतर्थत्वम्+ च न केवलम्+ प्रकृतिजन्योपस्थितिविषयत्वम्  ।
  तथा सति "घटम्+ पश्य"इति वाक्यात् आकाशविषयकदर्शनान्वयबोधापत्तेः  ।
  द्वितीयाप्रकृतिघटपदात् विषयत्वम्  ।
  घ़टपदात् वृत्त्या आकाशस्यानुपस्थितत्वान्न दोषः  ।
   तथा च प्रकृते द्वितीयाप्रकृतिः चित्रगुपदम्+एव, न गोपदम्  ।
  चित्रगोस्वामी च गोपदस्यार्थः न वृत्त्या प्रकृत्यर्थः इति तेन द्वितीयार्थान्वयानुपपत्तिः ।
  
	न च संनिहितपदार्थनिष्ठविषयतानिरूपितविषयतासंबन्धेन शाब्दबुद्धिम्+ प्रति प्रत्ययजन्योपस्थितेः विशेष्यतासंबन्धेन कारणतायाः स्वीकारात् द्वितीयाविभक्तिसंनिहितगोपदार्थेन द्वितीयार्थान्वयसंभवः इति वाच्यम्  ।
  उपकुम्भम्+ पश्य इत्यादौ प्राचीननैयायिकमते कुम्भपदलक्ष्यकुम्भसंबन्धिना अभेदेनान्वितस्य उपपदार्थसमीपस्य द्वितीयार्थान्वयेन, उपपदस्य कुम्भपदेन व्यवधानात्  व्यभिचारात् निरुक्तकार्यकारणभावासंभवात्  ।
  न च समासोत्तरप्रत्ययस्य समस्यमानपदार्थान्वितस्वार्थबोधकत्वव्युत्पत्तिः स्वीक्रियते इति समासघटकगोपदस्यार्थेन विभक्त्यर्थान्वयः संभवति+एव+इति वाच्यम् ।
  प्रत्ययानाम्+इति क्लृप्तव्युत्पत्तिम्+ परित्यज्य, समासोत्तरेत्यादि ...............................................................................................
चित्रगुः इति सुबन्तपदसाधुत्वायापि समासे शक्तिस्वीकारः आवश्यकः  ।
  प्रातिपदिकोत्तरम्+एव सुप् विधीयते  ।
  अर्थवत एव शब्दस्य प्रातिपदिकत्वम्  ।
  "अर्थवत्+अधातुः+अप्रत्ययः प्रातिपदिकम् "(पा.सू. 1-2-45) इति सूत्रात्  ।
 अर्थवत्त्वम्+ च वृत्तिमत्त्वम्  ।
  चित्रगुपदस्य शक्त्यनङ्गीकारे अर्थवत्त्वाभावेन प्रातिदिकसंज्ञाया अभावेन तदुत्तरम्+ सुबुत्पत्तिः+न स्यात्  ।
  न च शक्त्याभावे+अपि लक्षणया अर्थवत्त्वम्+ सम्भवति+इति वाच्यम्  ।
  बोध्यसंबन्धः+ लक्षणेति स्वीकुर्वताम्+ मीमांसकानाम्+ मते तत्संभवे+अपि शक्यसंबन्धः+ लक्षणा+इति वादिनाम्+ नैयायिकानाम्+ मते तदसंभवात्  ।
  वाक्ये शक्तेः+अभावेन समासात्मकवाक्यस्य शक्याप्रसिद्ध्या शक्यसंबन्धरूपलक्षणाया अप्रतसिद्धेः  ।
  तस्मात् समासस्य प्रातिपदिकसंज्ञासिद्धये   शक्तिस्वीकार आवश्यकः ॥
	अपि च ,समासस्याशक्तेत्वे पङ्कजपदस्य+अपि पद्मत्वावच्छिन्ने शक्तिः+न स्यात् , तद्धटकपदैः+एव पङ्कजनिकर्तृः पद्मस्य बोधसंभवात्  ।
  न च अवयवशक्त्या पङ्कजनिकर्तृत्वेन बोधसंभवे+अपि पद्मत्वेन रूपेण बोधः विना समुदायशक्तिम्+ न निर्वहति+इति वाच्यम्  ।
  समासे इव तत्रापि लक्षणया पद्मत्वविशिष्टबोधसंभवात्  ।
  तस्मात् पङ्कजपदात् पद्मत्वविशिष्टोपस्थितये तत्पदस्य तत्र शक्तिः+इव समासपदनाम्+अपि तत्र तत्रार्थे शक्तिः+आवश्यकी  ।
  तदुक्तम् समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्  ।
  इति ॥
	किम्+च, ब्राह्मणः पण्डितः इति वाक्यात् ब्राह्मणोद्देश्यकाभेदसंसर्गकपण्डितविधेयकः+ बोधः+ जायते  ।
  उद्देश्यस्य विधेयस्य च पदाभ्याम्+ पृथक्+उपस्थितेः ।
  यदि न समासे शक्तिः तदा पण्डितब्राह्मणः इति समासात्+अपि तथा बोधापत्तिः  ।
  तथान्वयबोधप्रयोजिकायाः तयोः 
पृथक्+उपस्थितेः सत्त्वात्  ।
  समासशक्तिस्वीकारे तु तयोः संसृष्टतयैवोपस्थितत्वात् , 
पृथक्+उपस्थितेः+अभावात्  ।
  न तथान्वयबोधः ॥ 
	अतः+ एव  वषट्कर्तुः प्रथमभक्षः, इत्यत्र भक्षोद्देशेन प्राथम्यविधानम्+ न संभवति एकप्रसरताभाङ्गापत्तेः इति मीमांसकानाम्+ सिद्धान्तोऽपि संगच्छते ।
  समासस्यावाचकत्वे उद्देश्यविधेययोः भक्षप्राथम्ययोः पृथगुपस्थितेः सत्त्वेन भक्षोद्देश्यकप्राथम्यविधेयकबोधसंभवेन तथा विधानसंभवात्  ।
  समासशक्तिस्वीकारे तु पृथगुपस्थितेः तथान्वयबोधप्रयोजिकायाः विरहेण, तादृशबोधासंभवात् प्राथम्यविशिष्टभक्षविधानमुक्तम्+ संगच्छते॥
	अपि च ,राज्ञि ऋद्धाभेदान्वयतात्पर्येण ऋद्धस्य राजपुरूषः इति प्रयोगो न प्रामाणिक ।
  तदप्रामाणिकत्वम्+ च एकार्थीभाववादिमते , घटपदार्थैकदेशघटत्वे नित्यत्वान्वयताप्तर्येण नित्यो घटः इति प्रयोगवारणाय अवश्यम्+ स्वीकरणीयायाः पदार्थः पदार्थेनान्वेति न तदेकदेशेन इति व्युप्तत्तेर्विरोधादेव सिद्धम् , राज्ञः राजपुरुषपदार्थैकदेशत्वेन तत्र ऋद्धपदार्थाभेदान्वयासंभवात्  ।
  तथा च न्यायसिद्धस्यार्थस्यानुवादकम्+एव सविशेषणानाम्+ वृत्तिर्न ,वृत्तस्य वा विशेषणयोगो न इति वार्तिकम्  ।
  न च समासशक्त्यनङ्गीकारेऽपि राजपुरुषः इत्यत्र निरुक्तव्युत्पत्तिविरुद्धत्वात् तद्वाक्याप्रामाणिकत्वम्+ सिद्धम्+एवति वाच्यम्  ।
  अलुक्समासे विभक्तेः श्रूयमाणत्वेन तदर्थान्तर्भावेण पूर्वपदलक्षणायाम्+ प्रमाणाभावात् , शोभने वनेचरः , विरूपाया दास्याः पुत्रः , मिताया वाचस्पतिः इत्यादौ वनादीनाम्+ पदार्थैकदेशत्वाभावात् तत्र शोभनाद्यभेदान्वये निरुक्तव्युत्पत्तिविरोधविरहेण सविशेषणानाम् , इति वार्तिकबलेनैव निरूक्तवाक्यानामप्रामाण्यस्योपपादनीयतया तद्वार्तिकस्य विधित्वकल्पने गौरवम्+ व्यपेक्षापक्षे ।
  एकार्थाभावपक्षे तु अलुक्समासेऽपि शक्तिरेवेति न्यायसिद्धार्थानुवादकम्+एव तत् वार्तिकम्+इति लाघवम्  ।
   
	एवम्+ एकार्थीभावानङ्गीकारे, कदाचित् राज्ञः पुरुषः इति कदाचिच्च राजपुरुषः इति समासः+च विभाषा (पा.सू.2-1-11) सूत्रेणैवोपपादनीयः व्यपेक्षायाः 
समासव्याससाधारणत्वादिति तत्सूत्रस्य विधित्वकल्पनागौरवम् ।
  वैयाकरणनये तु एकार्थीभावविवक्षायाम्+ समासस्य  ,व्यपेक्षाविवक्षायाम्+ व्यासस्य च सिद्धत्वेन विभाषासूत्रस्य अनुवादत्वम्+एवति लाघवम् ।
  अतोऽपि समासे शक्तिः   स्वीकरणीयेति ।
  ।
 

व्यपेक्षावादिनो नैयायिकास्तु----
	समासे शक्तिग्राहकप्रमाणाभावेन अनन्तसमासपदानाम्+ अप्रामाणिकानन्तशक्तिकल्पना न युक्ता  ।
  न च अर्थविशेषे द्वन्द्वादिविधायकम्+ -चार्थे द्वन्द्वः -(पा .सू.2-2-29) इत्यादि सूत्रम्+एव शक्तिग्राहकमस्तीति वाच्यम्  ।
  
अर्थविशेषबोधकत्वम्+ द्वन्द्वसंज्ञा चेत्युभयविधाने वाक्यभेदापत्तेः , न तत्सूत्रेण अर्थविशेषबोधकत्वम्+अपि विधीयते  ।
  अपितु द्वन्द्वादिसंज्ञामात्रम्+इति वैयाकरणैरेव प्रपञ्चितत्वात् ॥
	न च शक्यभावे विवक्षितार्थबोधानुपपत्तिः शङ्कनीया, तद्धटकपदवृत्त्यैव तत्संभवात्  ।
            चित्रगुः  इत्यादौ गोपदस्यैव चित्रगोस्वामिलक्षकत्वे बहुव्रीहिसंज्ञैव न स्यादिति न युज्यते  ।
  यतः अन्यपदार्थबोधप्रयोजकत्वरूपम्+ अन्यपदार्थे विद्यमानत्वम्+ चित्रपदस्य+अपि संभवति , चित्रगोस्वामिविषयकशाब्दबोधे चित्रपदगोपदयोः समभिव्याहारस्य आकांक्षात्वेन चित्रपदस्य अन्यपदार्थबोधौपयिकाकांक्षाघटकत्वात्  ।
  समुदायस्यैव वाचकत्वेन चित्रपदस्य तदवाचकत्वात् ।
  अतः अन्यपदार्थवाचकघटकत्वात् अनेकसुबन्तानाम्+ अन्यपदार्थे वर्तमानत्वमुपपादनीयम्  ।
  अस्माभिस्तु तद्बोधौपयिकाकांक्षाघटकत्वात्तदिति को विशेषः ।
   ।
 
	चित्रपदस्य गोपदलक्षणातात्पर्यग्राहकत्वे चित्रपदगोपदयोः एकवाक्यता लक्षणस्य व्यपेक्षासामर्थ्यस्याभावेन समास एव न स्यादित्यपि न  ।
  
	चित्रपदजन्यचित्रोपस्थितिः समासजन्यचित्रगोस्वामिविषयकशाब्दबोधः न कारणम्+इति, यद्यपि शाब्दबोधीयचित्रविषयता चित्रपदजन्योपस्थितिद्वारा न चित्रपदप्रयोज्या ।
 
तथापि चित्राभिन्नगोस्वामिविषयकशाब्दबोधस्य चित्रपदगोपदयोः समभिव्याहाररूपाकांक्षाज्ञानजन्यतया तादृशशाब्दबोधीयचित्रविषयता बोधौपयिकाकांक्षाघटचित्रपदप्रयोज्या  ।
  एवम्+ गोविषयतापि गोपदप्रयोज्य+इति, चित्रुपदप्रयोज्यविषयतानिरूपिताविषयताप्रयोजकत्वम्+ गोपदे वर्तते इति न सामर्थ्यस्य+अनुपपत्तिः ॥
	यत्तु घटादिपदे+अपि चरमवर्णस्य+एव वाचकत्वात् वाचकत्वापत्तिः+इति  ।
 तत्+न ।
 
            चरमवर्णमात्रस्य	घटरूपार्थे संकेतित्वभावेन घटावाचकत्वात् ,घटपदस्य+एव 
तत्र+अर्थे संकेतितत्वेन घटवाचकत्वात् ।
  समासघटकचित्रराजादिपदानाम्+ तु स्वस्वार्थे संकेतितानाम्+ वाचकत्वेन क्लृप्तानाम्+ लक्षणाकल्पनम्+, तत्रापि प्रत्ययार्थान्वयसौलभ्यायचरमपदे तत्कल्पनम्+इति विशेषात्  ।
  किञ्च, अन्त्यवर्णस्य वाचकत्वम्+ पूर्वपूर्ववर्णानाम्+ तात्पर्यग्राहकत्वम्+इति कोऽर्थः  ।
 चित्रगुः+इत्यादौ चित्रपदशक्यार्थोपस्थित्यनन्तरम्+ गोपदलक्षणातात्पर्यग्रहवत् घकारादिवर्णजन्योपस्थित्यनन्तरम्+ चरमवर्णवाचकतात्पर्यज्ञानादिनामसंभवात् ।
  घकारादिशक्याप्रसिद्ध्या तदुपस्थितेः+अभावात् ।
  अपितु घकोरोत्तराकारोत्तरटकारोत्तराकारस्य वाचकत्वम्+ न केवलाकारस्य+इत्यर्थः+ वाच्यः तत्+च न+अनिष्टम्  ।
  पौर्वापर्यविशिष्टचरमवर्णस्य+एव पदत्वेन तस्य+एव+अर्थवाचकत्वात्  ।
  
	न च प्राप्तोदकः+ ग्रामः इत्यत्र प्राप्तपदस्य उदककर्तृकप्राप्तिकर्मणि उदकपदलक्षणातात्पर्यग्राहकत्वे ,स्ववाच्यार्थघटितार्थे लक्षणातात्पर्यग्राहकत्वव्युत्पत्तिविरोधः इति वाच्यम्  ।
  
      उदकपदलक्ष्यार्थे धात्वर्थप्राप्तेः क्तप्रत्ययार्थकर्तृः+च घटकत्वेन व्युत्पत्तिविरोधविरहात्  ।
  न च प्राप्ता+इति भागस्य पदसमुदायत्वेनावाचकत्वात् स्ववाच्यार्थाप्रसिद्ध्या निरुक्तव्युत्पत्तिविरोध इति वाच्यम्  ।
  दीर्घबहुव्रीहिसमासादावपि प्रत्ययाव्यवहितपूर्वपदे लक्षणाम्+, तत्पूर्वतनपदसमुदायस्य तात्पर्यग्राहकताम्+ च स्वीकुर्वाणानाम्+ नैयायिकानाम्+  मते , तात्पर्यग्राहकभागस्य स्ववाच्यार्थघटितार्थे लक्षणातात्पर्यग्राहकत्वव्युत्पत्तेः+असिद्धेः ।
  अपितु  तात्पर्यग्राहकस्य स्वबोध्यघटकार्थघटिते+अर्थे लक्षणातात्पर्यग्राहकत्वनियमः  ।
  स चाव्यभिचरितः ।
  प्रकृते प्राप्तेति भागबोध्यप्रप्तिकर्तृः उदकपदलक्ष्यार्थाघटकत्वे+अपि बोध्यार्थघटकप्राप्तेः तादृशकर्तुः+च तत्र घटकत्वात्  ।
  चित्रगुः इत्यादौ+अपि चित्रपदबोध्यार्थघटकत्वस्य चित्रत्वविशिष्टसाधारण्येन तद्धटिते, बोध्यघटकचित्रत्वघटिते वा चित्रगोस्वामिनि लक्षणातत्पर्यग्राहकत्वात्  ।
  एवम्+अनुगतव्युत्पत्तिसंभवे चित्रगुः इति स्थलमात्रसाधारणव्युत्पत्तिम्+ परिकल्प्य तस्य+इतरसाधारण्याभावेन व्युत्पत्त्यन्तरकल्पनाप्रयुक्तगौरवापादनम्+अङ्गतम्  ।
  
	न च पञ्चगवधनः इत्यादौ पञ्चगोपदयोः सामानाधिकरण्यम्+ न स्यात् , तदर्थयः+अभेदान्वयविरहादिति वाच्यम्  ।
  
	अभेदेन तत्पदार्थान्वितस्वार्थबोधकत्वम्+ स्वस्य तत्पदसामानाधिकरण्यम्  ।
  तत्पादर्थत्वम्+च तत्पदप्रयोज्यविषयताश्रयत्वम्  ।
  एवम्+ स्वार्थत्वम्+अपि  ।
  निरूक्तशाब्द बोधीयपञ्चादिविषयतायाम्+ तात्पर्यग्रहद्वारा, साक्षादेव आकांक्षाघटकतया वा चित्रादिपदानाम्+ प्रयोजकत्वात् निरुक्तसामानाधिकरण्यस्य तत्पदयः+अबाधितत्वात् ॥
	न च राजपुरुषः इत्यत्र राजपदलक्ष्यार्थराजसंबन्धिनः अभेदेन  पुरुषपदार्थे अन्वयो न संभवति, प्रातिपदिकार्थप्रकारकशाब्दबोधे प्रत्ययजन्योपस्थितेर्हेतुत्वादिति वाच्यम्  ।
  तण्‍डुलः पचति इत्यत्र निरुक्ताकांक्षाया अभावात्+एव तादृशबोधापत्तेरसंभवेन तद्वारणाय निरुक्तकार्यकारणभावकल्पनस्य+अनावश्यकत्वात् ॥
	अस्तु वा तादृशः कार्यकारणभावः  ।
  तथापि तत्र कार्यतावच्छेदककोटौ भेदसंबन्धावच्छिन्नप्रकारता निवेशनीया ।
  अन्यथा नीलो घटः इत्यत्र घटपदार्थे नीलपदार्थस्य अभेदान्वयबोधःदयेन व्यभिचारात्  ।
  न च तत्रापि नीलपदोत्तरप्रथमार्थे अभेदे एव नीलान्वयः इति अभेदप्रकारकस्यैव बोधस्योपगमेन न व्यभिचारः+ इति वाच्यम्  ।
   अभेदस्य प्रकारतया भाने अभेदीयसंबन्धयः+अपि शाब्दबोधे भानेन अधिकावगाहियोग्यतातात्पर्यज्ञानादीनाम्+ तादृशशाब्दबोधसामग्रीकुक्षौ निवेशनीयतया , तत्सामग्र्याः भिन्नविषयकप्रत्यक्षादिप्रतिबन्धकतायाम्+अवच्छेदकगौरवम्  ।
  
	न च नीलतादत्म्याभावान् घटः सुन्दरः इति विशिष्टे वैशिष्ट्यावगाहि प्रत्यक्षे विशेष्यतावच्छेदकप्रकारकज्ञानविधया नीलतादात्म्याभाववान् घटः इति ज्ञानम्+ कारणम्  ।
  तच्च नीलतादात्म्यवान् घटः इत्याकारकाभेदप्रकारकशाब्दबोधे बाधज्ञानविधया प्रतिबन्धकम्  ।
  अतः निरुक्तज्ञानाभावघटिता शाब्दसामग्री  ।
  निरुक्तज्ञानघटिता च निरुक्तप्रत्यक्षसामाग्री ।
  अतः तयोः समावेशः+ न संभवति  ।
  एवम्+च नीलतादात्म्यवान् घटः इति शाब्दबोधसामग्रीकाले निरुक्तप्रत्यक्षसामग्र्या अभावात्+एव तादृशप्रत्यक्षापत्तेः+असंभवात् निरुक्तप्रत्यक्षे अभेदप्रकारकशाब्दसामग्र्या प्रतिबन्धकत्वम्+ न कल्पनीयम्+इति लाघवम् ।
  अभेदसंसर्गकबोधाङ्गीकारे तु नीलतादात्म्याभाववान् घटः इति ज्ञानस्य तादृशबोधम्+ प्रति बाधज्ञानत्वाभावात् शाब्दप्रत्यक्षसामग्र्योः समावेशेन अभेदसंसर्गकशाब्दसामग्रीकाले ताद़ृशप्रत्यक्षापत्तेः संभवेन तद्वारणाय शाब्दसामग्र्याः निरुक्तप्रत्यक्षबन्धकत्वम्+ कल्पनीयम्+इति गौरवम् ।
  अतः अभेदप्रकारकबोधः+ एव स्वीकर्तुम्+उचितम्+ इति  वाच्यम् ।
  अभेदस्य विशेषणविभक्त्यर्थत्वे प्रतियोग्यभावान्वयौ तल्ययोगक्षमौ इति न्यायेन घटः+ न नीलः  इति वाक्यात् नीलतादात्म्याभावस्य+एव घटे बोधः स्यात् , न नीलभेदस्य ।
  नञ् घटितनिरुक्तवाक्यानाम्+ च नीलादिभेदबोधकत्वम्+ सर्वानुभवसिद्धम् ।
  अतः निरुक्तलाघवम्+अपि बाधित्वा नञ्युक्तवाक्यजन्यभेदानुभवः+ एव विशेषणविभक्तेरभेदार्थकत्वम्+अपाकरोति ।
  तादात्म्येन नीलाभावः न नीलः इति वाक्यात् बोध्यते ।
  सः+ एव+अन्योन्याभावः इति भेदबोधकत्वम्+ निर्वहति ।
  अयम्+ च पक्षः वैयाकरणानाम्+अपि संमत एव , अनभिहितसूत्रे यथा ईश्वरसुहृदः स्वयम्+ निर्धना अपि तदीयधनेन+एव तत्फलभाजः , एवम्+ गुणाः+ अपि कैयटोक्तेः  ।
  ईश्वरः - राजा, गुणाः - विशेषणपदानि ।
  ईश्वरस्थानापन्नघटपदसुहृत्वम्+ नीलपदस्य अभेदेन तदर्थान्वयित्वम् ।
  तस्य निर्धनत्वम्+ स्वार्थान्वय्यर्थकविभक्त्यप्रकृतित्वम् ।
  चैत्रः इत्यादौ च प्रातिपदिकार्थस्य चैत्रस्य प्रथमार्थे चैत्रे अभेदेन+अन्वयः+ न संभवति, तथान्वयप्रयोजिकायाः विरूपोपस्थितेः+अभावात्  ।
  
	तथा च प्रातिपादिकार्थप्रकारकेति कार्यकारणभावस्य नीलः+ घटः इत्यत्र व्यभिचारात् कार्यतावच्छेदककोटौ भेदसंबन्धावच्छिन्नप्रकरता निवेशनीया ।
 
एवम्+च प्रातिपादिकार्थनिष्ठभेदसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबूद्धिम्+ प्रति प्रत्ययजन्योपस्थितिः विशेष्यतासंबन्धेन कारणम्+इति फलम् ।
  राजपुरुषः इत्यत्र च राजपदलक्ष्यार्थराजसंबन्धिनः अभेदेन+एव पुरुषनाम्+अर्थे अन्वयोपगमेन तत्र प्रत्ययजन्योपस्थितेरनपेक्षणान्नानुपपत्तिः ॥
	न च राजपादर्थपुरुषपदार्थयः+अथभेदान्वयबोधःपगमे राजपुरुषः इत्यस्य कर्मधारयत्वापत्तिः+इति वाच्यम् ।
  विना लक्षणामभेदान्वयबोधजनकत्वस्य+एव कर्मधारयप्रयोजकसामानाधिकरण्यरूपत्वाङ्गीकारात् तत्पुरुषस्थले च पूर्वपदलक्षणयै वाभेदान्वयबोधोपगमात्  ।
  न च नीलघटः इति कर्मधारये+अपि , नीलरूपः+ शक्तस्य नीलपदस्य तद्विशिष्टे  लक्षणाम्+ स्वीकृत्य+एव+अभेदान्वयबोधनिर्वाहः इति नोक्तस कर्मधारयप्रयोजकत्वम्+इति वाच्यम् ।
  नीलः घटः इति व्यासे+अपि नीलपदस्य  लाक्षणिकत्वेन लक्षणायाः सामासिकत्वाभावात्, विना सामासिकलक्षणामभेदान्वयबोधजनकत्वस्य+एव कर्मधारयप्रयोजकत्वात् ॥ 
	अथवा , तत्तद्विभक्त्यन्तार्थविशिष्टे लक्षणाम्+ विना अभेदान्वयबोधप्रयोजकत्वम्+एव कर्मधारयप्रयोजकसामनाधिकरण्यम्  ।
  
	नीलघटः इत्यत्र नीलपदस्य नीलविशिष्टे लक्षणायाम्+अपि विभक्त्यन्तार्थविशिष्टे लक्षणायाः+ अभावेन समाञ्जस्यात्  ।
  विशेषणपदोत्तरविभक्तेः साधुत्वमात्रार्थकत्वात्  ।
  राजपुरुषः इत्यादौ तत्पुरुषे तु राजपदस्य षष्ठ्यन्तराजपदार्थराजस्वत्वविशिष्टे लक्षणायाः स्वीकारात् ।
  
	यद्यपि घनश्यामः इत्यादौ घनशब्दस्य घनवृत्त्यसाधारणधर्मे लक्षणा ।
  तस्य च+अभेदेन श्यामपदार्थैकदेशश्यामरूपे अन्वयः घनशब्दस्य लक्षकत्वे तस्य उपमानबोधकत्वाभावेन "उपमानानि सामान्यवचनै"(पा.सू.2-1-55)इति समासो न स्यात्+इति तु न शङ्कनीयम्  ।
  प्राधान्येनोपमानबोधकत्वाभावे+अपि असाधारणधर्मनिष्ठाधेयत्वनिरूपकत्वेन उपमानघनबोधकत्वात् घनशब्दस्य ।
  स्पष्टा च+इयम्+ रीतिः पुत्रीयति+इति वाक्यजन्यबोधनिरूपणावसरे व्युत्पत्तिवादे ।
  तथा च घनश्यामः इत्यत्र+अपि लक्षणया+एव+अभेदान्वयबोधः ।
  तथापि घनवृत्त्यसाधारणधर्मलक्षकस्य विभक्त्यन्तार्थविशिष्टे लक्षणायाः+ अभावेन कर्मधारयप्रयोजकम्+ सामानाधिकरण्यम्+अस्ति+एव+इति बोध्यम्  ।
  
	एवम्+च राजपदलक्ष्यार्थभेदान्वयोपगमे+अपि न तत्पुरुषस्य कर्मधारयत्वमापादयितुम्+ शक्यते॥
	न च राजपदस्य संबन्धिलक्षकत्वे राज्ञः पुरुषः इति विग्रहवाक्यजन्यबोधसमानाकारबोधजनकत्वम्+ समासस्य न स्यात्+इति वाच्यम् ।
 
               चित्रगुः इत्यादिबहुव्रीहिस्थले व्यभिचारेण समासविग्रहवाक्ययोः समानकारबोधजनकत्वनियमाभावात्  ।
  तत्र चित्राः गावः यस्य इति विग्रहवाक्येन यादृशविशेषणविशेष्यभावापन्नविषयकः शाब्दबोधः जायते , 
तद्विपरीतविशेषणविशेष्यभावापन्नपदार्थविषयकशाब्दबोधस्य+एव समासेन जायमानत्वात्  ।
  
		विवरणविव्रियमाणवाक्ययः+अपि समानाकारबोधजनकत्वनिममः नैकार्थीभाववादिनाम्+ मते, व्याकरणमधीयते यः, वैयाकरणः इत्यत्र व्यभिचारात्  ।
  तत्र विवरणवाक्यात् वैयाकरणनये धात्वर्थाध्ययनविशेष्यकबोधस्य विव्रियमाणपदात् व्याकरणाध्ययनकर्तृविशेष्यकबोधस्य च जायमानत्वात् ।
  यदि,
		आख्यातम्+ तद्धितकृतोर्यत्रार्थपदर्शकम् ।
  
		गुणप्रधानभावस्य तत्र दृष्टः+ विपर्ययः॥
	इति हर्युक्तेः विवरणवाक्यादपि अध्ययनकर्तुः+एव बोधः इत्युच्यते  ।
  तदा तदीयसिद्धान्तद्धस्य वाक्यमात्रे धात्वर्थमुख्यविशेष्यकबोधजनकत्वनियमस्य भङ्गः एवम्+ कृष्णसर्पः , गीष्पतिः ,धनाधिपः , इत्यादौ समासव्यासयोरेकाकारबोधजनकत्वम्+ नास्ति ।
  कृष्णसर्पपदात् कृष्णसर्पत्वरूपजातिविशेषावच्छिन्नस्य , कृष्णः सर्पः इति  वाक्यात् कृष्णाभिन्नसर्पस्य च बोधात्  ।
  तस्मात् निरुक्तनियमे मानाभावात्  न तदनुपपत्त्या राजपदस्य राजसंबन्धिलक्षकत्वानुपपत्तिः ॥
	राजपदस्य राजसंबन्धे लक्षणापक्षे तस्य पुरुषे अभेदेन+अन्वयः स्यात् इत्यपि न ।
 
	नामार्थयोः+इति व्युत्पत्तेः समासस्थले संकोचेन राजसंबन्धवान् पुरुषः इति भेदान्वयबोधे बाधकाभावात्  ।
  इदम्+ तु बोध्यम्  ।
  नामार्थयः+अभेदान्वयव्युत्पत्तेः राजपदस्य राजसंबन्धिनि लक्षणाम्+ स्वीकृत्य तस्य पुरुषनामार्थे अभेदान्वयः गदाधरभट्टाचार्यसंमतः समीचीनः  ।
  समासस्थले निरूक्तव्युत्पत्तेः सकोचाङ्गीकारे विना+एव राजपदे लक्षणाम्+, राजपदशक्यार्थस्य स्वत्वसंबन्धेन पुरुषनाम्+अर्थे अन्वयः नव्यनैयायिकसंमतः साधीयान् ।
  न तु राजपदस्य राजसंबन्धे लक्षणाम्+ स्वीकृत्य, नामार्थयोः+इति व्युत्पत्तिसंकोचेन राजसंबन्धस्य पुरूषे भेदान्वयः इति ।
  ।
 
                 न च उपकुम्भम्+इत्यादौ कुम्भपदस्य कुम्भसमीपे लक्षणायाम्+ द्योत्यार्थोपस्थितेः द्योत्यार्थविशेषणकबोधजनकत्वनियमभङ्गः+ इति वाच्यम् ।
   
	प्रतिष्ठते इत्यत्र व्यभिचारेण तथा नियमाभावात्  ।
  तत्र हि स्थाधातोः गत्यभावः+अर्थः  ।
  प्रशब्देन तु गतिर्द्योत्यते  ।
  द्योत्यगतिः+च विशेष्यतया भासते ।
  तथा च तत्र द्योत्यगतेः+इव अत्र उपद्योत्यसामीप्यस्य कुम्भविशेष्यतया बोधे बाधकाभावात् ।
  किञ्च द्योतकत्वम्+ तात्पर्यग्राहकत्वम् ।
  तात्पर्यम्+च विषयविशेषघटितशाब्दबोधघटितम्+इति+अननुगतम् ।
  एवम्+ द्योत्यत्वम्+अपि  ।
  एवम्+च द्योत्यार्थविशेषणकबोधे द्योत्यार्थोपस्थितिः कारणम्+इति न अनुगतकार्यकारणभावः संभवति ।
  अपि तु पृथक् पृथक्+एव, प्रकर्षविशिष्टनमनविषयकशाब्दबोधम्+ प्रति प्रशब्दसमभिव्याहृतनम्+अधातुलक्षणाग्रहजन्यप्रकर्षविशिष्टनमनोपस्थितिः कारणम्, कुम्भसमीपोपस्थितिः कारणम्+इति रीत्या , इति न+अपूर्वकार्यकारणभावकल्पनागौरवम् ।
  
       तस्मात् समासघटकपदानाम्+ वृत्तैव विशिष्टार्थबोधसंभवात् न विशिष्टार्थबोधान्यथानुपपत्त्या समासशक्तिः सिद्ध्यति॥ 
	यत्तु,चित्रगुमानयेत्यादौ द्वितीयार्थान्वयानुरोधात् समासे शक्तिः सिद्ध्यति+इति,तत्+न ।
 
	प्रत्ययानाम्+  प्रकृतित्वाश्रयार्थान्वितस्वार्थबोधकत्वम्+एव स्वीक्रियते ।
  गोपदस्य स्वरूपसंबन्धेन प्रत्ययविधानावधिरूपकृतित्वाश्रयत्वात् तदर्थेन चित्रगोस्वामिना द्वितीयार्थकर्मत्वान्वयः संभवति ।
  न च दण्डनम्+ पश्य+इत्यत्र दण्डे दर्शनकर्मत्वान्वयापत्त्या न+अयम्+ पक्षो युक्तः इत्युक्तम्+एवति वाच्यम् ।
  संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थस्य प्रकृत्यर्थविशेष्यतया भाननियमात् , दण्डिनम्+ पश्य इत्यत्र दण्डस्य+एव द्वितीयार्थकर्मत्वे विशेषणतया अन्वयः आपादनीयः ।
  तच्च न संभवति, दण्डपदार्थस्य इनिप्रत्ययार्थसंबन्धिविशेषणत्वेनोपस्थित्वेन एकत्र विशेषणतयोपस्थितस्य अन्यत्र विशेषणतया अन्वयः+ न इति व्युत्पत्तिविरोधात् ।
  तथा च निरूक्तव्युत्पत्तिबलेन द्वितीयार्थान्वयः संभवति ।
 
		अथ वा प्रत्ययानाम्+ संनिहितपदार्थन्वितस्वार्थबोधकत्वव्युत्पत्तिः स्वीक्रियते ।
  निरूक्तस्थले गोपदस्य द्वितीयाविभक्तिसंनिहितत्वात् तदर्थेन चित्रगोस्वामिना विभक्त्यर्थकर्मत्वान्वयो न विरुध्यते ।
  उपकुम्भम्+इत्यत्र नवीनमते विभक्तिसंनिहितकुम्भपदस्य+एव कुम्भसमीपे लक्षणास्वीकारान्न तत्र व्यभिचारः ॥
		वस्तुतः+तु,प्रकृतित्वम्+ प्रत्ययत्वम्+ च+अनुगतानतिप्रसक्तम्+ दुर्वचम् ।
  तथाहि न 
तावत् प्रकृत्युत्तरत्वम्+ प्रत्ययत्वम् , प्रकृतिपूर्वबहुजादिप्रत्ययेष्वव्याप्तेः  ।
  न+अपि उत्तरवृत्तित्वपूर्ववृत्तित्वान्यतरसंबन्धेन प्रकृतिविशिष्टत्वम्, प्रकृतिमध्यवर्तिनि अकच् प्रत्यये अव्याप्तेः ।
  प्रत्ययविधानावधित्वरूपप्रकृतित्वस्य प्रत्ययत्वघटितत्वेन प्रत्ययत्वस्य च प्रकृतित्वघटितत्वेनान्योन्याश्रयात्+च ।
  न+अपि प्रत्ययपदवाच्यत्वम्+ तत्, तत्र ईश्वरसंकेते मानाभावात्  ।
  न+अपि पाणिनिसंकेतसंबन्धेन प्रत्ययपदवत्त्वम्, व्याकरणान्तरप्रणेतृपुरुषान्तरीयसंकेतसंबन्धेन प्रत्ययपदवत्त्वम्+ पुरुषविशेषीयसंकेत संबन्धेन घटादिपदत्त्वम्+ च+आदाय विनिगमनविरहात्  ।
  तथा च प्रत्ययत्वस्य+अनुगतस्य+अभावात् प्रकृत्यर्थेत्यादिकस्य अनुगतकार्यकारणभावस्य+असंभवेन , अर्थविशेषम्+ निवेश्य, घटपदार्थविषयतानिरूपितसंबन्धेन शाब्दबोधम्+ प्रति अम्?प्रत्ययजन्यकर्मत्वोपस्थितिः कारणम्+इति रीत्या, विशिष्य तत्र तत्र कार्यकारणभावः+ वाच्यः इति, चित्रगुम्+इति स्थले गोपदार्थचित्रगोस्वामिनिष्ठविषयतानिरूपितविषयतासंबन्धेन शाब्दबोधे अम्जन्यकर्मत्वोपस्थितिः विषयतासंबन्धेन कारणम्+इत्यङ्गीकारे  गौरवस्य+अभावात् ।
  तस्मात्+न प्रत्ययार्थान्वयानुरोधात् समासे शक्तिः सिद्ध्यति॥
	न च समासस्य प्रातिपदिकसंज्ञासिद्धये शक्तिस्वीकार आवश्यकः+ इति वाच्यम् ।
  
	अनन्तसमासपदानाम्+अप्रामाणिकानन्तशक्तिकल्पने गौरवात्, अर्थवत्सूत्रे अर्थवत्पदम्+ वृत्तिमदविषयप्रतीत्यविषयार्थकम्+ स्वीक्रियते  ।
  तथा च प्रातिपदिकसंज्ञाप्रयोजकमर्थवत्त्वम्+ वृत्तिमदविषयकप्रतीत्यविषयत्वम्+ वृत्तिमत्तद्धटितोभयसाधारणम्+इति वृत्तिमद्धटितसमासस्य प्रातिपदिकसंज्ञा सिद्ध्यति  ।
  
	अथवा , समासस्य अर्थवत्त्वाभावेन अर्थवत्सूत्राप्रवृत्तो+अपि कृत्तद्धितसमासाः+च (पा, सू , 1-2-46) इति सूत्रेण प्रातिपदिकसंज्ञा सिद्ध्यति  ।
  अर्थवत्+शब्दस्वरूपस्य प्रातिपदिकसंज्ञाम्+उक्त्वा, 'कृत्तद्धितसमासाः+च' इति सूत्रकरणेन+एव समासः+ न वृत्तमान्+इति स्पष्टम्+ ज्ञायते  ।
   न च कृत्तद्धितसूत्रस्य विधायकत्वे वाक्यस्य प्रातिपदिकसंज्ञाव्यवच्छेदः न स्यात्+इति वाच्यम्  ।
  पदार्थसंसर्गरूपवाक्यार्थस्य आकांक्षालभ्यत्वात् , वाक्ये तच्छक्तिग्राहकप्रमाणाभावात्+च ,वाक्यस्य+अर्थवत्त्वाभावेन अर्थवत्सूत्राप्रवृत्त्या प्रातिपदिकसंज्ञाया अप्राप्तेः तदव्यवच्छेदस्य+अनावश्यकत्वात्  ।
  एवम्+ कृदन्ततद्धितान्तसमासानाम्+ पदमुदायत्वेन+अर्थवत्त्वाभावात् पूर्वसूत्रेण प्रातिपदिकसंज्ञायाः+ अप्राप्तौ, कृत्तद्धितः+इति सूत्रेण प्रातिपादिकसंज्ञा विधीयते  ।
  न च कृत् इयान् इत्यादीनाम्+ अर्थवत्त्वेन संज्ञा प्राप्तैव+इति वाच्यम्  ।
  तयः+अर्थवत्त्वे+अपि प्रथमस्य धातुत्वेन ,द्वितीयस्य न प्रत्ययत्वेन , अधातुः अप्रत्ययः इति पर्युदासकरणेन संज्ञाया अप्राप्तत्वात् ।
  न च कृत्तद्धितसूत्रस्य संज्ञाविधायाकत्वे संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणम्+ न  इति परिभाषया कृत्तद्धतान्तलाभः+ न सम्भवति+इति वाच्यम् ।
  परिभाषाया   असार्वत्रिकत्वात् ।
  न च+एवम्+अपि तद्धितान्तग्रहणे तद्धितपूर्वकस्य बहुपटुशब्दस्य संज्ञा न स्यात्+इति तद्धितविशिष्टस्य संज्ञा विधीयते इति वक्तव्यम्  ।
  तथा च मध्यस्थिततद्धितस्य पचतकि इति भागस्य प्रातिपदिकसंज्ञा स्यात्+इति वाच्यम् ।
  सूत्रस्थतद्धितपदेन स्वाव्यवहितोत्तरत्वसंबन्धेन तद्धितविशिष्टप्रकृतिघटितसमुदायतद्धितान्तान्यतरस्य  विवक्षणेन सामञ्जस्यात् ।
  अकचूप्रकृतिभूतस्य पचति+इति भागस्य तत्प्रयोगत्तरत्वाभावेन प्रथमदलस्य, तद्धितान्तत्वाभावेन द्वितीयदलस्य चाभावेन पचतकि इत्यत्रातिव्याप्तेरनवकाशात् ।
  न च कृदन्तस्य संज्ञाविधाने "कृद्ग्रहणे गतिकारकपूर्वस्य+अपि ग्रहणम् इति परिभाषया कारकपूर्वकृदन्तस्य मूलकेन+उपदंशेति भागस्य प्रतिपदिकसंज्ञापत्तौ "सुपो धातुप्रातिपदिकयोः"(पा.सू.2-4-71)इति तद्धटकसुपः+ लोपापत्तिः+इति वाच्यम् ।
  परिभाषाया असार्वत्रिकत्वेनादोषात् ।
  आकरादौ कृत्तध्दितसूत्रस्य नियमपरत्ववर्णनम्+ तु वाक्यशक्तिपक्षाभिप्रायेण तस्मात् कृत्तध्दितसूत्रेण समासस्य प्रातिपदिकसंज्ञासिध्देः न सुबन्तपदसाधुत्वाय शक्तिः स्वीकार्या ।
  लापि पङ्कजप्रतिबन्द्या समासशक्तिः सिद्ध्यति  ।
  पद्मत्वेन रुपेण+उपस्थितये समुदायश्क्तेत्रावश्यकत्वात् ।
  लक्षणया तन्निर्वाहसंभवात् ।
  तथाहि --न तावत् पङ्कजेति समुदायस्य पद्मत्वविशिष्टे लक्षणा,समुदायस्यावाचकत्वेन शक्याप्रसिद्ध्या तत्संबन्धरूपलक्षणायाः+ असंभवात् ।
  न+अपि डप्रत्ययस्य प्रत्ययानाम्+ प्रकृत्यर्थानन्वतस्वार्थबोधकत्वस्य+अव्युत्पन्नत्वेन डप्रत्यये प्रकृतिभूतपदार्थानन्वितपद्मत्वविशिष्टार्थबोधकत्वस्य+असंभवात्  ।
  
	यदि च नैयायिकमते ,यथा कृतपाकः इति समासे पाककृतिम्+अति न पाकपदस्य लक्षणा , घञन्तस्य+अवाचकत्वात् ।
  न+अपि घञ् प्रत्ययस्य प्रकृत्यर्थानन्वितार्थबोधकत्वस्य+अव्युत्पन्नत्वात् ।
  अपि तु पचधातोः+एव तादृशार्थे लक्षणा प्रत्ययानाम्+ प्रकृत्येकदेशार्थान्वितस्वार्थबोधकत्वस्वीकारात्+न तत्र सुबर्थान्वये विरेधः  ।
  तथा पङ्कजेत्यत्र पङ्कपदस्य तदुत्तरजनेः+वा पद्मत्वविशिष्टे लक्षणा संभवति+इत्युच्यते ।
 
	तदापि तत्र समुदायशक्तिः+अङ्गीकरणीया ।
  पङ्कादिपदशक्तिज्ञानाभावे+अपि पङ्कजपदात् जायमानायाः पद्मत्वविशिष्टोपस्थितेः लक्षणया निर्वाहासंभवात्, शक्यार्थज्ञानाभावेन शक्यसंबन्धरूपलक्षणाग्राहासंभवात्  ।
  समासे तु समासघटकपदशक्तिग्रहसत्त्वे एव  विशिष्टार्थबोधः जायते इति लक्षणया निर्वाहः संभवति ।
  समासशक्तिवादिमते+अपि समासघटकप्रत्येकपदशक्तिज्ञानम्+अपेक्षितम् ।
  राजपुरुषः इति समासघटकराजपदस्य चन्द्रार्थकत्वज्ञानदशायाम्+ नृपपुरुषबोधानुदयात्  ।
 
	अतएव एकार्थीभाववादिनाम्+ निषादस्थपत्यधिकरणविरोधपरिहारः+अपि संगच्छते ।
  तथाहि--- समासस्य शक्तत्वे,निषादस्थपतिशब्दस्य निषादाभिन्नस्थपतौ  च शक्तत्वात् लक्षणाकल्पनादिगौरवानवकशात् लाघवात् कर्मधारयाश्रयणम्+इति सिद्धान्तविरोधः, इति+आशङ्कायाः परिहारः,
	पर्यवस्वच्छाब्दबोधाविद्रूरप्राक्क्षणस्थिते ।
 
	शक्तिग्रहे+अन्तरङ्गत्वबहिरङ्गत्वचिन्तनम्॥
इति कारिकया अभिहितः  ।
  निषादस्थपतिशब्दस्य हर्यादिपदवत् नानार्थकत्वेन विधिवाक्यागततच्छब्दस्य तात्पर्यसन्देहे सति , समासघटप्रत्येकपदशक्त्युपस्थापितार्थातिरिक्ताविषयकत्वादन्तरङ्गः कर्मधारीययशक्तिग्रहः ।
  तदतिरिक्तार्थविषयकत्वेन तत्पुरुषीयशक्तिग्रहः 
बहिः+अङ्गः ।
  अन्तरङ्गशक्तिग्रहे लाघवात् कर्मधारयसमासः स्वीक्रियते इति परिहाराशयः  ।
  पदघटकवर्णानाम्+इव समासघटकपदानामानर्थकत्वे उक्तपरिहारसंगतिः स्पष्टैव॥ 
	अतः+ एव भूतपूर्वगत्याश्रयणक्लेशम्+ विनः+एव महाबाहुः इत्यत्र आत्वम्+ सिद्ध्यति ।
 अन्यथा समासघटकपदस्य+अनर्थकत्वे "अर्थवद्ग्रहणे नानार्थकस्य "इति परिभाषया "आन्महतः समानाधिकरणजातीययोः"(पा. सू. 6-3-46)इति सूत्रे अर्थवत् एव महत्पदस्य गृहीतत्वात् समासघटकमहत्पदस्यात्वम्+ न स्यात् ।
 "जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी ।
 "इति उक्तत्वात् विरोधरूढ्यभावे अजत्स्वार्थैव च वृत्तिः स्वीकृता ।
 
	तथा च समासघटकपदशक्तिज्ञानम्+ विना विशिष्टार्थबोधात् लक्षणया विशिष्टार्थबोधनिर्वाहः संभवति ।
  पङ्कजपदे तु प्रत्येकपदशक्तिज्ञानम्+ विनापि पद्मत्वविशिष्टोपस्थितिः+जायते इति विशेषः ।
  तस्मात् न पङ्कजपदप्रतिबन्द्या समासशक्तिः सिद्ध्यति ॥
	यदपि, पण्डितब्राह्मणः इति समासात् ब्राह्मणपण्डितयोरुद्देश्यविधेयभावेनान्वयबोधवारणाय समासे शक्तिः स्वीकरणीयेति, तदपि न ।
 
	पृथक्+उपस्थितेः उद्देश्यविधेयभावेन+अन्वयबोधप्रयौजकत्वे नानार्थकहर्यादिपदात् पृथक्+उपस्थितानाम्+ अश्वसूर्यादीनाम्+ उद्देश्यविधेयभावेन+अन्वयापत्तिः ।
  न च हरिपदात् एकदा एकस्य+एव+अर्थस्य+उपस्थितिः+इति संभवति ।
  तत्पदस्य यावत्सु अर्थेषु शक्तिर्गृहीता तावताम्+अर्थानाम्+ स्मरणस्य पदज्ञाने सत्यवर्जनीयत्वात्  ।
  परन्तु तात्पर्यानुरोधेन एकैकस्य+अर्थस्य शाब्दबोधे भानम्+ भवति ।
  न च विभन्नपदजन्योपस्थितिः+एव पृथक्+उपस्थितिपदेन विवक्षिता+इति वाच्यम् ।
  एकार्थीभाववादिनाम्+अपि समासघटकप्रत्येकपदशक्तिज्ञानस्य पूर्वोक्तरीत्या आवश्यकत्वेन पदज्ञानस्य च एकसंबन्धिज्ञानविधया+एव पदार्थस्मारकतया प्रत्येकपदार्थोपस्थितेः पृथक्+उपस्थितिरूपायाः अवर्जनीयत्वात् तथान्वयबोधापत्तेः+दुर्वारत्वात्  ।
 यदि च समुदायशक्त्यधीनविशिष्टार्थोपस्थित्यसमानकालीनायाः+ एव पृथक्+उपस्थितेः 
तादृशशाब्दबोधहेतुत्वोपगमेन न समासात् उद्देश्यविधेयभावेनान्वयबोधापत्तिः+इत्युच्यते ।
  तदा ब्रह्मणोद्देश्यकाभेदासंसर्गकपण्डितविधेयकशाब्दबोधे प्रथमान्तब्राह्मणपदप्रथमान्तपण्डितपदसमभिव्याहारः आकांक्षा ।
  तादृशाकांक्षाज्ञानभावात्+च न समासात् तादृशबोधः इति कृतम्+अनन्तसमासानाम्+ शक्तिकल्पनया॥
	एवम्+एव वषट्कर्तुः प्रथमभक्षः इत्यत्र भक्षोद्देश्यकप्राथम्यविधेयकबोधः न सम्भवति+इति प्राथम्यविशिष्टभक्षविधानोक्तिः+अपि संगच्छते ।
  एकप्रसरताभङ्गापत्तिः इत्यस्य समासघटकपदयोः उद्देश्यविधेयभावेन+अन्वयाबोधकत्वनियमभङ्गापत्तिः+इत्यर्थः ।
  सः+ च नियमः पूर्वोक्ताकांक्षाज्ञानाकारणतामूलः ।
  एवम्+ समासघटकपदजन्योपस्थितेः यतानिरूपितोद्देश्यतासंबन्धेन शाब्दबोधम्+ प्रति समासघटपदजन्योपस्थितेः विशेष्यतासंबन्धेन स्वातन्त्र्येण प्रतिबन्धकत्वात् न तत्र तथान्वयबोधः संभवति ।
  न च+एवम्+ सति तादृशप्रतिबध्यप्रतिबन्धकभावकल्पनया गौरवम्+इति वाच्यम् ।
  अनन्तसमासपदनाम्+अनन्तशक्तिकल्पनापेक्षया  गौरवविहात्॥ 
	यत्++अपि, विभाषासूत्रस्य , 'सविशेषणानाम्+ वृत्तिः+न' इति वार्तिकस्य च विधित्वकल्पने गौरवम्+इति तदपि न ।
  राजसंबन्धभिन्नः पुरुषः इति , नव्यपक्षे स्वत्वसंबन्धेन राजवान् पुरुषः इति च बोधतात्पर्ये  राज्ञपुरुषः इति समासस्य राजनिरूपितस्वत्ववान् पुरुषः इति बोधतात्पर्ये राज्ञः पुरुषः इति व्यासस्य च सिद्धत्वेन व्यपेक्षावादिनाम्+ मते+अपि विभाषासूत्रस्य+अनुवादकत्वात्  ।
  सविशेषणानाम्+इति  वार्तिकस्य+अपि समर्थसूत्रभाष्यस्थेन 'सापेक्षमसमर्थवद्भवति' इति वचनेन सिद्धस्य+एव+अर्थस्य+अनुवादकत्वात् न विधित्वकल्पनागौरवम् ।
  वस्तुतः+तु अनन्तसमासपदानामनन्तशक्तिकल्पनापेक्षया स्थितस्य सूत्रस्य वार्तिकस्य च विधित्वकल्पने न गौरवम्+इति बोध्यम् ।
 
	तस्मात् शक्तिः पदमात्रवृत्तिः, न पदसमुदायसमासादिवृत्तिः+इति व्यवस्थापयन्ति॥ इति शिवम्॥
	इति पण्डितराजेन सुब्रह्मण्यशास्त्रिणा विरचितायाम्+
	               शाब्दतरङ्गिण्याम्+ तृतीयः+तरङ्गः ।
 
                                        अथ चतुर्थस्तरङ्गः
	अथ जघन्या वृत्तिर्निरूप्यते ।
  ताम्+ लक्षणः+इति भक्तिः+इति च व्यवहरन्ति तान्त्रिकाः ।
  
       	अत्राहुः लघुमञ्जूषाकृतः ----
	आरोपितशक्यतावच्छेदकरूपेण शक्त्या+एव तत्पदवाच्यत्वेन प्रसिद्धान्यव्यक्तिबोधे व्यक्तिविशेषबोधे वा लक्षणा+इति व्यवहारः ।
  छत्रिणो यान्ति+इत्यादौ अच्छत्रिषु साहचर्यात् छत्रित्वारोपः ।
  काकेभ्यः+ दधि रक्षताम्+इत्यत्र दध्युपघातकामात्रे काकत्वारोपः ।
  कमलानि कमलानि+इत्यादौ कमलत्वेन+एव व्यक्तिविशेषबोधः ।
  गङ्गायाम्+ घोषः इत्यत्र शक्यतावच्छेदकगङ्गात्वेन तीरबोधः ।
  
	युज्यते च+एतत् ।
  कथम्+अन्यथा गङ्गायाम्+ मीनघोषौ स्तः इत्यत्र द्वन्द्वस्य साधुता ।
  तथाहि -- देवदत्त अजधनत्वस्य यज्ञदत्ते अविधानत्वस्य च+अन्वयतात्पर्येण अजाविधनौ देवदत्तयज्ञदत्तौ इति प्रयोगो न प्रामाणिकः ।
  एवम्+ नीधात्वर्थे व्यापारे अजायाः, संयोगे ग्रामस्य च+अन्वयतात्पर्येण अजाग्रामौ नयति इति प्रयोगे+अपि न प्रामाणिकः ।
  अनयोः+च प्रयोगयोः प्रामाण्यवारणाय द्वन्द्वार्थस्य एकधर्मावच्छिन्नान्वये एव द्वन्द्वस्य साधुता इति नियमः स्वीकरणीयः ।
  एवम्+च गङ्गायाम्+ मीनघोषौ स्तः इत्यत्र गङ्गाशब्दात् लक्षणया तीरत्वेन तीरबोधे, मीनस्य गङ्गात्वावच्छिन्नेन, घोषस्य तीरत्वावच्छिन्नेन च+अन्वयात् द्वन्द्वस्य एकधर्मावच्छिन्नान्वयाभावात् द्वन्द्वस्य साधुता न स्यात् ।
  गङ्गात्वेनैव तीरस्य+अपि बोधे उभयः+अपि द्वन्द्वार्थयोः गङ्गात्वरूपैकधर्मावच्छिन्नान्वयात् समाससाधुता निर्वहति ।
  
	न च लक्ष्यस्य+अपि शक्यतावच्छेदकरूपेणैव बोधस्वीकारे 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा ।
 ' इत्यभियुक्तोक्तिविरोध इति वाच्यम् ।
  तादृशोक्तेः प्रामादिकत्वात् ।
  तस्याः प्रामाणिकत्वाभिनिवेशे, शक्यादन्येन रूपेण ज्ञाते ---- शक्यतावच्छेदकभिन्नरूपवत्त्वेन गृहीते तीरत्वविशिष्टतीरादौ, लक्षणा -- शक्यतावच्छेदकारोपः इति तदर्थस्वीकारेणाविरोधात् ।
 
	महाभाष्यकारोऽपि ईदृशम्+ बोधम्+अनुमन्यते ।
  'पुंयोगात्+आख्यायाम्'(पा0. सू. 4-1-48) इति सूत्रे भाष्ये 'चतुर्भिः प्रकारैः अस्मिन् सः इत्येतत्+भवति, तत्स्थ्यात् 
तद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात्, मञ्चा हसन्ति, सिंहः+ माणवकः, गङ्गायाम्+ घोषः, यष्टीः प्रवेशय ।
 )' इत्युक्तेः ।
  कैयटः+अपि+आह स्पष्टम्+एव+आरोपम्, 'आरोप्यते तद्रूप्यम्+ न तु मुख्यम् ।
  बालेषु मम्+चत्वारोपात् मम्+चपदप्रवृत्तिः हसन्ति+इति पदान्तरप्रयोगात् विज्ञायते 'इति ।
  
   न्यायसूत्रकारः+अपि'सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यः ब्राह्मणवालकटराजसक्तुचन्दनगङ्गाशकटान्नपुरुषेषु+अतद्भावे+अपि तदुपचारः' (न्या. सू. 2-2-61) इति सूत्रयामास ।
 'तस्य भावः तद्धर्मः ।
  तदभावेऽपि तदुपचारः तच्छब्दव्यवहार इत्यर्थः ।
  स च तद्धर्मारोपेण ।
  आरोपनिमित्तानि च सहचरणादीनि ।
  यष्टीः प्रवेशय इत्यादीनि उदाहरणानि ।
  यष्टित्वारोपो ब्राह्मणे साहचर्यात् ।
  मम्+चत्वारोपो बालेषु तात्स्थ्यात् ।
  गङ्गायाम्+ तीरधर्मधारत्वारोपः तत्सामीप्यात् ।
 ' इत्यादिकम्+ तद्व्याख्यातारः+ वदन्ति ।
 
	एवम्+च शक्यार्थप्रवाहेणात्यन्तसामिप्ये गङ्गायाम्+ तीरधर्मम्+ घोषाधारत्वमारोप्य गङ्गायाम्+ घोषः इति प्रयोगः ।
  व्यवहितसामीप्ये तु तीरे गङ्गात्वमारोप्य गङ्गायाम्+ घोष इति प्रयोगः ।
  गोतमसंमतः+अपि+आरोपः पतञ्जलिसंमतः ।
  'स्वरितेनाधिकारः' (पा.सू.1-3-11) इति सूत्रे भाष्ये तथात्विधस्य+अपि+आरोपस्य कथनात् ।
  न्यायवार्तिककारः+अपि 'यष्टिकायाम्+ तावदयम्+ यष्टिकाशब्दः यष्टिकात्वजातिनिमित्तकः ।
  तत्र संयुक्तसमवेताम्+ जातिम्+ ब्राह्मणे समवायेन+अध्यारोप्य ब्राह्मणम्+ यष्टिकेत्याह ।
 ' इति सहचरणसूत्रव्याख्यानावसरे निरूपयन्, शक्यतावच्छेदकरूपेण लक्ष्यार्थबोधम्+अङ्गीकरोति॥
	न च गङ्गायाम्+ घोषः इत्यादौ आरोपितगङ्गात्वेन तीरस्य बोधेऽपि तस्य ज्ञानस्य भ्रमत्वात्, शास्त्रज्ञानवताम्+ सर्वथा भ्रमत्वेन ग्रहाच्च, तद्बोधात् गङ्गागतशैत्यपावनत्वादिप्रतीतिरूपम्+ फलम्+ न सिद्ध्येति वाच्यम् ।
  गङ्गायाम्+ घोषः इति वाक्यात् प्रथमम्+ प्रवाहवृत्तिर्घोषः इति शाब्दबोधः जायते ।
  ततः तत्र अनुपपत्तिप्रतिसन्धानम् ।
  ततः तादृशबोधे वक्तृतात्पर्याविषयत्वज्ञानम् ।
  ततः+च गङ्गात्वेन लक्ष्यतीरशाब्दबोधः ।
  ततो व्यञ्जनया तीरे मुख्यगङ्गाऽभेदप्रतीतिः ।
  तया च+उक्तप्रयोजनम्+ सिद्ध्यति ।
  बाधग्रहः+च व्यञ्जनाजन्यबोधे अप्रामाण्यज्ञानम्+ न जनयति ।
  वस्तुतः+तु, बाधग्रहः शाब्दे अनुपपत्तिमूलकारोपितार्थबोधे अप्रामाण्यज्ञानम्+ न जनयति इति स्वीक्रियते ।
  तथा च मध्ये गङ्गाऽभेदप्रतीतेरनङ्गीकारे+अपि न क्षतिः ।
  लक्ष्यार्थबोधे अप्रामाण्यज्ञानानुदयात् तेन+एव पूर्वोक्तप्रयोजनस्य सिद्धेः ।
 
	सा लक्षणा द्विविधा गौणी शुद्धा च+इति ।
  स्वसादृश्याधिकरणत्वसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी ।
  सादृश्यभिन्नसम्बन्धेन शक्यसंबन्ध्यर्थप्रतिपादिका शुद्धा ।
  गौर्बाहीकः इति गौणीस्थले+अपि बाहीकस्य शक्यतावच्छेदकगौत्वेन+एव बोधः ।
  न च तत्र जाड्यादिगुणानाम्+ लक्ष्यतानवच्छेदकत्वे, 'लक्ष्यमाणगुणैर्योगात् वृत्तेः+इष्टा तु गौणता ।
 ' इत्यभियुक्तोक्तिविरोधः+ इति वाच्यम् ।
 
	लक्ष्यमाणेत्यस्य वाहीके गोशब्दप्रयोगहेतुज्ञानविषयः+अर्थः ।
  गुणैः+इत्यत्र तृतीयार्थः अभेदः योगशब्दार्थसम्बन्धान्वयी ।
  एवम्+च वाहीके गोवृत्तिगुणज्ञानात् गोशब्दप्रयोगः, तादृशगुणत्वात् सम्बन्धात् वृत्तेः गौणता इति+एवम्+परत्वात्तदुक्तेः ।
 
	गौणीस्थल एव परम्परासम्बन्धस्य लक्षणानियामकत्वम्+, न शुद्धायाम् ।
  शैत्यपावनत्वादौ गङ्गापदशक्यप्रवाहनिरूपितपरम्परासम्बन्धस्य सत्त्वे+अपि 'प्रयेजनम्+ न लक्ष्यम्+, सम्बन्धाभावात्' इति काव्यप्रकाशोक्तेः ।
  अत एव द्विरेफपदात् स्ववाच्यरेफद्वयवद्भ्रमरपदवाच्यत्वरूपपरम्परासम्बन्धेन लक्षणया भ्रमरबोधः इत्यसंगतम् ।
  गौण्यतिरिक्तस्थले परम्परासम्बन्धस्य लक्षणानियामकत्वाभावात् ।
  अपि तु द्विरेफपदस्य भ्रमरे रूढिशक्तिः+एव ।
  त्वचा ज्ञातम्+इत्यत्र चर्मणि शक्तस्य त्वक्पदस्य त्वगिन्द्रिये निरूढलक्षणा ।
  निरूढलक्षणाव्यतिरिक्ता सर्वापि लक्षणा प्रयोजनवती ।
  अत एव रूढिप्रयोजनान्यतरस्य लक्षणानियामकत्वमुक्तम्+ तत्र तत्र॥
	इयम्+ लक्षणा प्रकारान्तरेण द्विविधा, जहत्स्वार्था अजहत्स्वार्था चेति ।
  न च सर्वत्र लक्ष्यार्थबोधे स्वार्थस्य शक्यतावच्छेदकस्य प्रकारतया भानात् लक्षणाया जहत्स्वार्थत्वादिविभागौ न सम्भवति+इति वाच्यम् ।
  यत्र शक्यार्थस्य धर्मिणः केन+अपि रूपेण लक्ष्यार्थान्वयिना अनन्वयः, तत्र जहत्स्वार्थलक्षणा गङ्गायाम्+ घोषः इत्यादौ ।
  शक्यार्थस्य धर्मिणः येन केनापि रूपेण लक्ष्यार्थान्वयिना अन्वये अजहत्स्वार्था, काकेभ्यः+ दधि रक्ष्याताम्, छत्रिणः+ यान्ति इत्यादौ, इति॥
		अथ एतन्मते लक्षणावृत्तेः स्वरूपम्+ विचार्चते ।
 
	'बोधे लक्षणा व्यवहारः' इत्युक्तेः न बोधस्य लक्षणात्वम्, शाब्दबोधौपयिकवृत्तिः+एव लक्षणात्वात् ।
  तस्मात् बोधे सति लक्षणाव्यवहारः इति तदुक्तिः व्याख्येया ।
 
	'शक्यतावच्छेदकारोपो लक्षणा+इति वैयाकरणाः' इति ग्रन्थान्तरे दर्शनात्, इहापि 'अन्नम्+ प्राणाः, चन्दनम्+ तुला इत्यादौ आहार्यारोपस्यैव लक्षणात्वात्' इत्युक्तेः, 'शक्यात्+अन्येन रूपेण ज्ञाते भवति लक्षणा' इति श्लोकघटकलक्षणापदस्य शक्यतावच्छेदकारोपार्थकतया व्याख्यानात्, आरोप्य प्रयोगः, इत्युक्तेः+च शाब्दबोधसमानाकारः शाब्दप्रयोगहेतुः वक्तृनिष्ठः तीरे गङ्गात्वारोपः गङ्गापदस्य तीरे लक्षणा+इति प्रतिभाति ।
 काकेभ्यः+
	परन्तु, शक्यतावच्छेदकारोपाख्यविलक्षणवृत्तिस्वीकारे सर्वेषाम्+ शब्दानाम्+ सर्वार्थवाचकत्वस्वीकारः+ व्याहन्येत ।
  न च+एतत्पक्षे सर्वेषाम्+ शब्दानाम्+ सर्वार्थवाचकत्वम्+ नास्ति+इति शङ्कनीयम् ।
  'परे तु' इत्यादिना लक्षणास्वरूपनिरूपणोपक्रमे 'शक्त्यैव बोधे लक्षणाव्यवहारः' इत्युक्तेः, उपसंहारे+अपि, हरिः+अपि+आह ---
		एकम्+आहुः+अनेकार्थम्+ शब्दमन्ये परीक्षकाः ।
 
		निमित्तभेदादेकस्य सर्वार्थ्यम्+ तस्य भिद्यते॥
		सर्वशक्तेः+तु तस्य+एव शब्दस्य+अनेकधर्मणः ।
 
		प्रसिद्धभेदाद्गौणत्वम्+ मुख्यत्वम्+ च+उपचर्यते॥ इति ।
  
इत्यभिधानात्, सर्वेषाम्+ शब्दानाम्+ सर्वार्थवाचकत्वस्य+अङ्गीकृतत्वात् ।
  तस्मात् लक्षणाख्यवृत्त्यन्तरस्वीकारः+ व्यर्थः ।
  
                किम्+च,'अन्वयानुपपत्तिज्ञानपूर्वकम्+ शक्यत्वेन गृहीतार्थसंबन्धज्ञानेन उद्बुद्धशक्तिसंस्कारतः+ बोधे लक्षणेति व्यवहारः' इति मञ्जूषाग्रन्थम्+ 'बोधे' इति प्रतीकम्+उपादाय, 'तस्मिन् सति तज्जनकतादृशसंस्कारे तच्छक्तौ वा लक्षणेति व्यवहार इत्यर्थः' इति व्याचख्युः वैद्यनाथभट्टाः ।
  अतः+ ज्ञायते अप्रसिद्धार्थे शक्तिः+एव लक्षणा+इति ।
  न च निरूक्तग्रन्थः परे तु कल्पात् प्राक्तनः न तत्कल्पतात्पर्यनिर्णायकः इति वाच्यम् ।
  पूर्वकल्पादत्र कल्पे लक्ष्ये शक्यतावच्छेदकारोपस्य+एव विशेषणात् ।
  तीरे शक्तेः कण्ठरवेणाभिधानात् ।
  'परे तु' कल्पे+अपि 'शक्त्या+एव' इति ग्रन्थव्याख्याने 'एतेन तस्या अतिरिक्तत्वनिरास इति भावः' इति टीकादर्शनात्+च स्पष्टम्+ ज्ञायते, शक्त्यतिरिक्ता न लक्षणेति ।
 
	अपि च, इयम्+ लक्षणा इत्यनभिधाय, अप्रसिद्धार्थबोधे व्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः इत्यभिधानेन+एव अतिरिक्ता लक्षणा नास्ति+इति गम्यते ।
  
	वैयाकरणमते सर्वेषाम्+ शब्दानाम्+ सर्वार्थवाचकत्वात् तान्त्रिकाणाम्+ लक्षणाव्यवहारः कथमुपपद्यते, इति शङ्कानिरासाय लक्षणानिरूपकग्रन्थावतारश्वैतम्+अर्थम्+उपोद्बलयति ।
 
	किम्+च, व्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः इति निरूपिता ग्रन्थकृता 'कमलानि कमलानि' इत्यत्र कमलपदस्य सौरभविशिष्टकमलव्यक्तिविशेषे लक्षणा स्वीकृता ।
  न च तत्र शक्यतावच्छेदककमलत्वस्य कमलव्यक्तिविशेषे आरोपः सम्भवति ।
  समवायेन+एव कमलत्वस्य सत्त्वात् ।
  न च तत्रापि कमलत्वे व्यक्तिविशेषमात्रवृत्तित्वमारोप्य+एव प्रयोगः+ इति वाच्यम् ।
  निरूक्तारोपः कमलत्वे व्यक्तिविशेषभिन्नकमलावृत्तित्वारोपे पर्यवसितः ।
  शक्यतावच्छेदकविशेष्यकस्य+अपि तस्य न शक्यतावच्छेदकारोपपदव्यपदेश्यता, शक्यतावच्छेदकप्रकारकारोपस्य+एव शक्यतावच्छेदकारोपशब्देन व्यवहारात् ।
  अतः+च निरुक्तस्थले लक्षणाव्यवहारो न स्यात् ।
  
		तस्मात् शक्तिविशेषः+ एव लक्षणाव्यवहारविषयः ।
 
	एवम्+च लक्षणास्थले शाब्दबोधः शक्यतावच्छेदकरूपेण लक्ष्यार्थविषयकः ।
  प्रयोक्तुः+अपि तत्समानविषयकः प्रयोगहेतुभूतः शक्यतावच्छेदकारोपः इत्याशयेन 'शक्यतावच्छेदकारोपः+ लक्षणा' इति ग्रन्थान्तरे व्यवहारः+ उपपद्यते ।
 
	एवम्+ ऐदम्पर्येण लक्षणानिरूपकग्रन्थात् पूर्वोक्तार्थावगतौ सत्याम्+ शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा इति श्लोकघटकलक्षणापदस्य शक्यतावच्छेदकारोपार्थकतया व्याख्यानात् आरोपस्य लक्षणावृत्तित्वकथनम्+ न युज्यते ।
  तत्र लक्षणापदाल्लक्षणया तादृशार्थलाभसम्भवात् ।
  न च लक्षणास्थले सर्वत्र शाब्दबोधः न शक्यातावच्छेदकारोपात्मकः, 'कमलानि कमलानि' इत्यत्र तदसम्भवात्+इति वाच्यम् ।
  तत्रारोपस्य+अनावश्यकत्वात् ।
  न च+एवम्+ सति आरोपितशक्यतावच्छेदकरूपेण बोधे लक्षणाव्यवहारः इति ग्रन्थासङ्गतिः+इति वाच्यम् ।
  आरोपितशक्यतावच्छेदकरूपेण शक्त्या+एव तत्पदवाच्यत्वेन प्रसिद्धान्यव्यक्तिबोधे, शक्त्यैव व्यक्तिविशेषबोधे  वा लक्षणाव्यवहारः इति ग्रन्थो योजनीयः ।
  न तु व्यक्तिविशेषेत्यत्रापि आरोपितेत्यादितृतीयान्तस्यान्वयः+ विवक्षितः ।
  तथा च शक्यत्वेन प्रसिद्धान्यव्यक्तिबोधौपयिकी शक्तिः, व्यक्तिविशेषबोधौपयिकी च शक्तिः लक्षणापदेन व्यवह्रियते इति तदाशयः ।
  न च गङ्गापदस्य तीरवाचकत्वे तीरत्वस्य+अपि गङ्गात्ववदेवषक्यतावच्छेदकत्वात् गङ्गात्वमात्रस्य शक्यतावच्छेदकत्वकथनम्+ न सङ्गच्छते इति वाच्यम् ।
  आरोपितशक्यतावच्छेदकरूपेण इत्यस्य आरोपितम्+ यत् शक्यतावच्छेदकत्वेन प्रसिद्धम्+ रूपम्+ तेन+इति व्याख्याने दोषाभावात् ।
  तथा च अप्रसिद्धार्थबोधौपयिकशक्तेः+एव लक्षणापदेन व्यवहृतायाः शक्यतावच्छेदकारोपमूलशक्यसम्बन्धभेदात् गौणीत्वादिना विभागः कृतः इति बोध्यम्॥
	इदम्+ पुनः+अत्र चिन्त्यते, एतन्मते गङ्गायाम्+ घोषः इति वाक्यात् किमारोपितगङ्गात्वेन तीरशाब्दबोधः, उत गङ्गात्वेन+इति ।
 
	आरोपितशक्यतावच्छेदकरूपेण शक्यत्वेन प्रसिद्धन्यव्यक्तिबोधे  इति न च+एवम्+आरोपितगङ्गात्वेन  बोधे इति च ग्रन्थपर्यालोचनायाम्+ आरोपितगङ्गात्वेन तीरबोधः इति प्रतिभाति ।
  
                 परन्तु, शक्त्या बोधविशेषे लक्षणाव्यवहारः इति+उपक्रान्तम् ।
  आरोपितत्वविशिष्टम्+ च गङ्गात्वम्+ न गङ्गापदशक्यतावच्छेदकम्+इति तेन रूपेण शक्त्या बोधः न सम्भवति ।
  आरोपितत्वबोधकम्+ च पदम्+ नास्ति, येन गङ्गात्वे आरोपितत्वस्य बोधः भवेत् न च+आरोपितत्वस्यप्रकारतया भानासम्भवे+अपि गङ्गात्वसंसर्गतया भानम्+ स्यात्+इति वाच्यम् ।
  समवायातिरिक्तसम्बन्धेन जातेः स्वरूपतः प्रकारतया भानासम्भवात् ।
  न च प्रकारितांशे निरूपितत्वसम्बन्धेन स्वरूपतः+ गोत्वावागाहिनः अनुभवव्यवसायस्यानुरोधात् समवायातिरिक्तनिरूपितत्वसम्बन्धेन+अपि स्वरूपतः+ भानात्, लाक्षणिकस्थलीयानुभवानुरोधात् आरोपसम्बन्धेन+अपि गङ्गात्वस्य (जातेः) स्वरूपतः+ भानम्+ सम्भवति+इति वाच्यम् ।
  समवायसंसर्गकगङ्गात्वप्रकारकशाब्दबोधस्य+एव गङ्गापदशक्तिज्ञानप्रयोज्यत्वेन आरोपसंसर्गकगङ्गात्वप्रकारकबोधस्य शक्तिप्रयोजनत्वाभावेन शक्त्या+एव बोधे लक्षणाव्यवहारः इति ग्रन्थासंङ्गतेः ।
  तादृशबोधस्य भ्रमत्वानापत्तेः+च ।
  तीरे समवायेन गङ्गात्वस्यासत्त्वे+अपि आरोपसम्बन्धेन सत्त्वात् ।
  न च+इष्टापत्तिः ।
  लक्ष्यार्थबोधे भ्रमत्वज्ञानानुदयप्रयोजककथनस्यासंगतत्वापत्तेः ।
  तस्मात् समवायेन+एव गङ्गात्वम्+ तीरे भासते ।
  एवम्+च बोधस्य शक्तिप्रयोज्यत्वम्+ भ्रमत्वम्+च+उपपद्यते ।
 
	स्वमतोपष्टम्भकतयोपन्यस्तः समवायेन यष्टिकात्वम्+आरोप्य ब्राह्मणम्+ यष्टिकेत्याह ।
  इति न्यायवार्तिकग्रन्थः+अपि एकम्+अर्थम्+ उपोद्बलयति ।
  एवम्+च गङ्गात्वे आरोपविषयत्वसत्त्वात् वास्तवारोपितत्वाभिप्रायकः आरोपितगङ्गात्वेन इति ग्रन्थः अत एवाग्रे कमलत्वेन व्यक्तिविशेषबोधः, कचतस्त्रस्यति वदनम्+इत्यत्र कचत्वेन राहुत्वविशिष्टबोधः , भावप्रधाननिर्देशस्थले घटत्वप्रकारकघटत्वबोधः लक्षणया 
इत्यादिग्रन्थः सङ्गच्छते॥
	न च तीरत्वेन+उपस्थिते शक्यसम्बन्धज्ञानस्यावश्यकत्वेन नियतोपस्थितिकस्य तीरत्वस्याभाने किम्+ नियामकम्+इति वाच्यम् ।
  लक्षणास्वभावस्य+एव नियामकत्वात् ।
  न च विशेषदर्शिनः काकेभ्यः+ पुंसः गङ्गायाम्+ घोषः इति वाक्यात् गङ्गात्वे तीरावगाही शाब्दबोधः न सम्भवति, आहार्यपरोक्षाप्रसिद्धेः+इति वाच्यम् ।
  आहार्यम्+ परोक्षज्ञानम्+ नास्ति+इत्यस्य नैयायिकवासनामात्रविजृम्भितत्वात् ।
  अनुभवानुरोधेन+आहार्यशाब्दबोधस्य+अङ्गीकारात् ।
 .
	ननु गङ्गायाम्+ घोषः इत्यत्र गङ्गापदार्थे प्रवाहे तीरधर्मस्य घोषाधारत्वस्याप्यारोपः स्वीकृतः ।
  तत्र पक्षे, किम्+ पदशक्यतावच्छेदकस्य कुत्र+आरोपः ।
  न तावत् गङ्गापदशक्यतावच्छेदकगङ्गात्वस्य, गङ्गात्वेन प्रवाहस्य+एव तत्र बोधात् ।
  न च धोषान्वितसप्तम्यर्थाधारत्वस्य प्रवाहे आरोप इति वाच्यम् ।
  घोषान्विताधारत्वस्य किञ्चित्पदशक्यतावच्छेदकत्वाभावात् ।
  न च गङ्गानिष्ठाधारतायाम्+ घोषाधारतात्वस्य सप्तमीशक्यतावच्छेदकस्य+आरोपः इति वाच्यम् ।
  घोषाधारतात्वेन आधारतायाः सप्तम्यवाच्यत्वेन तादृशाधारतात्वस्य सप्तमीशक्यतानवच्छेदकत्वात् शक्यतावच्छेदकरोपस्य+असम्भवः इति चेत्, न ।
  
	यत्र यत्र लक्षणाव्यवहारः प्रामाणिकः, तत्र सर्वत्र यथाकथञ्चित्+आरोपः+ वर्तते इत्यत्र+एव ग्रन्थकारतात्पर्योपगमात्॥
                न च आयुर्घ्रुतम् इति वेदवाक्यात् आयुष्ट्वेन घृतविषयकशाब्दबोधस्य वाच्यतया वेदकर्तुः+ईश्वरस्य तादृशबोधसमानाकारकारोपस्वीकारापत्तिः+इति वाच्यम् ।
  तन्मते वेदस्य+अपौरुषेयत्वेन ईश्वरकर्तृकत्वभावात्  ।
  न च तथापि आयुर्घुतम्+इति  वेदवाक्यस्य भ्रमजनकत्वेनाप्रामाण्यम्+ स्यात्+इति वाच्यम् ।
  'प्रजापतिरात्मनो वपामुदखिदत्' इत्याद्यर्थवादानाम्+इव+अस्य+अपि स्वार्थे प्रामाण्याभावस्य+इष्टत्वात्  ।
 
	ननु वृक्षः --'महीरुहः' इति व्याख्यानावाक्यात् वृक्षत्वावच्छिन्ने 
महीरुहत्वावच्छिन्नाभेदान्वयबोधः न संभवति, उद्देश्यतावच्छेदकविधेयतावच्छेदकयोः+ऐक्ये अभेदान्वयबोधस्य+अव्युत्पन्नत्वात्  ।
  अतः वृक्षपदस्य वृक्षपदप्रतिपाद्ये लक्षणया वृक्षपदप्रतिपाद्यः महीरुहाभिन्न इति बोधः वक्तव्यः  ।
  शक्यतावच्छेदकरूपेण लक्ष्यार्थभाने वृक्षत्वेन+एव तत्पप्रतिपाद्यस्य बोधात् , उद्देश्यतावच्छेदककाकेभ्योविधेतावच्छेदकयोः+ऐक्यापरिहारेण , निरुक्तव्याख्यानावाक्यस्य घटः+ घटः इति निराकांक्षवाक्यतुल्यता स्यात्+इति चेत् न ।
 
	सर्वस्मिन्+अपि ज्ञाने तत्तद्वाचकशब्दानुविद्ध एव+अर्थः+ भासते ।
  तदुक्तम्+ हरिणा--
	न सः+अस्ति प्रत्ययः+ लोके यः शब्दानुगमदृते ।
  
	अनुविद्धम्+इव ज्ञानम्+ सर्वम्+ शब्देन भासते ॥इति ॥
	एवम्+च वृक्षविशेषणतया वृक्षशब्दस्य महीरुहविशेषणतया च महीरुहशब्दस्य भानेन , वृक्षमहीरुहशब्दयोः उद्देश्यतावच्छेदकविधेयतावच्छेदकयोः भेदेन न तद्वाक्यस्य निराकांक्षता  ।
   न च+एवम्+ घटः+ घट इत्यपि न निराकांक्षम्+ स्यात् , उद्देश्यतावच्छेदकघटशब्दव्यक्तिभेदस्य विधेयतावच्छेदकघटशब्दव्यक्तौ सत्त्वात्+इति वाच्यम् ।
  शब्दव्यक्त्योर्भिन्नत्वे+अपि समानापूर्वीकत्वात्  ।
  असमानानुपुर्वीकविभिन्नशब्दोपरागेण एकार्थबोधस्य संमतत्वात्  ।
  न च+अयम्+अपसिद्धान्तः  ।
  घटः+ कुम्भः इति  सामानाधिकरण्येन प्रतीतेः वैयाकरणसंमतत्वत्  ।
  श्रीविट्टलमिश्राः लघुचन्द्रिकाव्याख्याने गुणगुण्यादीनाम्+ भेदाभेदविचारावसरे मूले घटः कुम्भः इत्यत्र घटः+ घट इति वक्तव्ये कुम्भपदम्+ सर्वम्+ शब्दानुविद्धम्+ भासते इति+उपगम्य घटकुम्भादिपर्यायपदानाम्+अपि स्वात्मकविभिन्नप्रकारकबोधजनकत्वम्+इति शाब्दिकमतानादरसूचनाय ।
  इति निरूपयन्ति ।
  तेन स्पष्टम्+ ज्ञायते घटः कुम्भः इति सामानाधिकरण्येन प्रतीतः वैयाकरणसंमतेति ।
   ।
 
	अथ कमलानि कमलानि इति वाक्यात् शाब्दबोधः न स्यात् , लाक्षणिककमलपदेन+अपि कमलत्वेन+एव व्यक्तिविशेषबोधोपगमे उद्देश्यतावच्छेदकविधेयतावच्छेदकयोर्भेदाभावात् , समानानुपूर्वीकमलपदस्य+एव उद्देश्यकोटौ विधेयकोटौ च भानेन वृक्षो महीरुहः इत्यत्र+इव तत्तद्वाचकपदरूपावच्छेदकभेदस्य+अपि+असंभवात्+इति चेत् न ।
 
	चैत्रस्य गूरुः इत्यादिस्थले गुरुपदार्थैकदेशेन गुरुत्वेन षष्ठ्यर्थनिरूपितत्वान्वयबोधस्यानुभवसिद्धत्वात् यथा पदार्थः पदार्थेन+अन्वेति न 
तदेकदेशेन इति व्युत्पत्तिः ।
  ससंबन्धिकार्थकस्थले संकोच्यते ।
  तथा तद्धर्माविच्छिन्नाभेदसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धिम्+ प्रति तद्धर्मभेदः  कारणम्+इति  कार्यकारणभावः+अपि कमलानि इत्यादौ कमलत्वावच्छिन्ने कलमत्वेन व्यक्तिविशेषाभेदान्वयबोधस्य+अनुभवसिद्धत्वात् संकोचनीयः  ।
  तथा च निरुक्तकार्यतावच्छेदककोटौ लाक्षणिकव्यक्तिविशेषाभेदबोधभिन्नत्वम्+ देयम्+इति ग्रन्थकृताम्+ तात्पर्यात् ॥
	अथ 'उपकृतम्+ बहु नाम' इत्यत्र उपकारशब्दः अपकारे लाक्षणिकः  ।
  तत्र शक्यार्थेन+उपकारेण लक्ष्यस्य+अपकारस्य स्वनिरूपितविरोधाधिकरणत्वम्+ परम्परासंबन्धः ।
  तदुक्तम्+ वृत्तिवार्तिके , नहि साक्षात्संबन्धे सत्येव लक्षणेति नियमः, व्यतिरेकलक्षणास्थले तन्निरूपितविरोधाधिकरणत्वादिपरम्परासंबन्धमात्रेण तादृशेन लक्षणाक्लृप्तेः+च  ।
  इति  ।
  एवम्+ इन्द्रार्थायाम्+  स्थूणायाम्+ इन्द्रशब्दो लाक्षणिकः  ।
  तत्र  स्थूणायाम्+ इन्द्रशब्दशक्यार्थसंबन्धः तादर्थ्यम्  ।
  तच्च तत्कर्मकपूजायोजनकत्वम् ।
  तदपि परम्परासंबन्धः+ एव  ।
  तथा च गौण्यतिरिक्तस्थले परम्परासंबन्धस्य लक्षणानियामकत्वाभावकथनम्+ न संगच्छते इति चेत् न ।
 
	विरुद्धत्वम्+ च तादर्थ्यम्+च अखण्डः संबन्धः न परम्परासंबन्धः इत्याशयात्  ।
  न चैत्रम्+  सादृश्याधिकरणत्वम्+अपि अखण्डसंबन्धः+ इति गौणीस्थले परम्परासंबन्धस्य लक्षणानियामकत्वस्वीकारः+ व्यर्थः+ इति  वाच्यम्  ।
  तस्य अखण्डत्वेन ग्रन्थकारानुभवविरहात् ,अखण्डत्वसखण्डत्वादीनाम्+  तत्तद्ग्रन्थकारानुभवानुरोधित्वात् ।
 ।
 ननु निरूढेतरलक्षणास्थले सर्वत्र प्रयोजनम्+ न संभवति  ।
   अयमर्थः इति वाक्यम्+ अयम्+आशयः इति विवृण्वन्ति व्याख्यातारः  ।
  तत्र अर्थशब्दः आशये लाक्षणिकः  ।
  नहि तत्र किमपि प्रयोजनम्+अस्ति  ।
  एवम्+ भावप्रधाननिर्देशस्थले+अपि तदर्थवाचकपदस्य अन्यत्र प्रयोगः तद्धर्मप्रतिपत्त्यर्थः इत्युत्सर्गः इत्युक्तत्वात्+च सर्वत्र लक्षणायाम्+ प्रयोजनम्+ न+इति गम्यते ।
  यदि आयुः+एव+इदम् इत्यत्र घृते आयुषु अत्यन्ताभेदप्रतीतिः+इव  निरुक्तस्थलेषु+अपि तत्तत्पदशक्यार्थात्यन्ताभेदप्रतितिः प्रयोजनम्+ संभवति+इत्युच्यते  ।
  तदा त्वचा ज्ञातम् इत्यादिनिरूढलक्षणास्थले+अपि त्वक्शब्द शक्यचर्मणा अत्यन्ताभेदाप्रतीतेः प्रयोजनस्य संभवात् तत्र प्रयोजनाभावकथनमसंगतम्+इति चेत्  ।
 
		सत्यम्+ वर्तन्ते प्रयोजनविरहे+अपि लाक्षणिकाः प्रयोगाः  ।
  तेषु स्थलेषु काव्यदोषः+ एव  ।
  आयुः+एव+इदम्+इत्यत्र प्रयोजनान्तराभावेन श्क्यार्थत्यन्ताभेदप्रतीतिः+एव प्रयोजनत्वेन विवक्ष्यते  ।
  त्वक्+इन्द्रिये शक्यार्थचर्मात्यन्ताभेदप्रत्ययम्+ प्रयोजनम्+अनभिसन्धाय+एव त्वचा ज्ञातम्+इत्यादीन् निरूढलाक्षणिकान् शब्दान् प्रयुञ्जते ।
  अतः तत्र प्रयोजनम्+ नास्ति+इत्युच्यते इति रसिकानुभवसिद्धः पन्थाः ।
  
तम्+अनुसरन्ति एते ग्रन्थकाराः इति बोध्यम्॥
	प्राचीवैयाकणाः+च स्पष्टम्+एव लक्षणा नाम वृत्त्यन्तरम्+ नास्ति+इति वदन्ति ।
  तेषामयमभिसन्धिः  ।
  व्यवहारो मुख्यः शक्तिग्राहकः ।
  स च लक्ष्यत्वाभिमते+अपि तुल्यः  ।
  प्रवाहे गङ्गाव्यवहारः स्वाभाविकः तीरे  तु औपाधिकः इति व्यवहारस्य न+उभयसाधारण्यम्+इति वाच्यम् ।
  गङ्गायाम्+ घोषः प्रतिवसति तमानयेत्युक्तौ तीरान्वितघोषानयनरूपव्यवहारेण व्युत्पित्सोः तीरे+अपि गङ्गापदशक्तिज्ञानसंभवात् ।
 तस्मात् शक्तग्राहकव्यवहारस्य मुख्यलाक्षणिकोभयसाधारणत्वात् लाक्षणकत्वाभिमते+अपि शक्तिः+एव ।
  लक्षणाख्यवृत्त्यन्तरकल्पने गौरवात्  ।
  न च गङ्गायाम्+ घोषः इत्यत्र गङ्गापदशक्यप्रवाहसंबन्धरूपलक्षणा तीरे क्लृप्तैव+इति वाच्यम् ।
   यतः  न लक्षणानास्तित्ववादिनः शक्यसंबन्धम्+एव निषेधन्ति ।
  अपितु तस्य  पदपदार्थसंबन्धत्वम्+ तज्जन्योपस्थितेः शाब्दबोधानुकूलत्वम्+च+इति  ।
 
	ननु शक्यसंबन्धरूपा लक्षणा क्लृप्ता  ।
  तस्याम्+च तीरादिरूपसंबन्धिस्मृतिजनकत्वम्+अपि  ।
  परन्तु ,लक्षणावादिना शक्यसंबन्धप्रयोज्यतीरोपस्थितेः शाब्दबोधानुकूलत्वरूपः+ धर्मः कल्प्यते ।
  शक्तिवादिना तु गङ्गापदस्य तीरे शक्तिः (धर्मी) कल्पनीया ।
  एवम्+च धर्मिकल्पनातः+ धर्मकल्पनायाः ज्यायस्त्वात् तदेव+उचितम् ।
  किञ्च शक्तिवादिनः+अपि गङ्गापजन्या तीरस्मृतिः तीरशाब्दबोधानुकूलेति संमतम् ।
  तादृशतीरस्मृतिजनकत्वम्+च क्लृप्तस्य शक्यसंबन्धस्य+एव कल्पयितुम्+उचितम्,न तु अक्लृप्तायाः शक्तेः  ।
  एवम्+ गङागापदस्य लक्षणीयतीरादिषु अनेकार्थेषु शक्तिकल्पनया गौरवाम्+इति चेत् न  ।
 
	इन्द्रियाणाम्+ स्वविषयेष्वनादिर्योग्यता यथा  ।
 
	अनादिः+अर्थेः शब्दानाम्+ संबन्धः+ योग्यता तथा॥
	इति हर्युक्तेः बोधकत्वम्+एव शक्तिः गङ्गापदम्+च तीरबोधकम्+इति तवापि संमतम्? ।
  ततः+च गङ्गापदे तीरबोधकत्वरूपायाः तीरे शक्तेः क्लृप्ततया तत्र शाब्दबोधानुकूलतीरोपस्थितिजनकत्वकल्पनम्+अपि+उचितम्+एव  ।
  एवम्+ लक्षणीयानाम्+ सर्वेषामर्थानाम्+ बोधकत्वस्य गङ्गादिपदे क्लृप्तत्वात् नानेकार्थेषु शक्तिकल्पनागौरवम् ।
  न च अस्मात्पदादयमर्थो बोद्धव्यः इति ईश्वरेच्छायाः शक्तित्वस्वीकारे , गङ्गापदस्य अनेकार्थेषु शक्तिकल्पनायाम्+ गौरवम्+एवति वाच्यम् ।
  
गङ्गापदात्तीरानुभवस्य जायामानत्वात् , सन्मात्रविशिषयिण्याम्+ईश्वरेच्छायाम्+ तीरादौ गङ्गापदबोद्धव्यत्वावगाहितायाः+ अपि क्लृप्तत्वेन गौरवविरहात् ।
 
	ननु गाव्यादयः अपभ्रंशा न वाचकाः ।
  अतः तेषु शक्तिज्ञानम्+ भ्रम इति निरूपणीयम् ।
  तच्च न संभवति , गाव्यादिशब्दात् गोबोधस्य जायमानत्वेन विद्यमानसर्वविषयिण्या ईश्वरेच्छायाः , गौः गावीशब्दजन्यबोधविषयः+ भवतु  इति+आकारिकायाः संभवेन गावीशब्दे शक्तेः सत्त्वात्  ।
  अतः संबन्धत्वगर्भा ईश्वरेच्छा शक्तिः  ।
  ईश्वरेच्छायाः+च न+अपभ्रंशसंबन्धत्वम्+ कल्प्यते इति  , अपभ्रंशे निरुक्तशक्तिज्ञानस्य भ्रमत्वम्+उपपादनीयम् ।
  तथा च शक्तिवादिना ईश्वरेच्छायाम्+ तीराद्यनन्तलक्ष्यपदार्थसंबन्धत्वम्+ कल्पनीयम् ।
  एवम्+ संबन्धत्वगर्भतादृशसंकेतप्रयोज्यायाः तीराद्युपस्थितेः शाब्दबोधानुकूलत्वम्+अपि कल्पनीयम्+इति गौरवम्+इति चेत् , न  ।
  
	अपभ्रंशानाम्+अपि वाचकत्वस्य वैयाकरणसिद्धान्तसिद्धतया तत्र शक्तिज्ञाने भ्रमत्वोपपादनस्यानावश्यकत्वेन नानापदार्थसंबन्धत्वादिकल्पनागौरवस्य+अनवकाशात्  ।
  
	एवम्+ लक्षणास्वीकारे, शाब्दबोधे शक्तिजन्योपस्थितिलक्षणाजन्योपस्थित्योः कार्यकारणभावस्य कल्पेन , परस्परम्+ व्यभिचारवारणाय तत्तदुपस्थित्यव्यवहितोत्तरत्वस्य तत्तदुपस्थितिकार्यतावच्छेदके प्रवेशेन , पदार्थोपस्थितौ शक्तिज्ञानलक्षणाज्ञानयः+अपि प्रत्येकम्+ कारणत्वकल्पनया च गौरवम् ।
  तस्मात् लक्षणाख्यम्+ वृत्त्यन्तरम्+एव नास्ति ।
  अतएव  "सर्वे सर्वार्थाः"
इति वौयाकरणप्रवादः संगच्छते इति॥
	तत्र+इदम्+ बोध्यम् ।
  वाचकः, लक्षकः इत्यसंकीर्णः प्रामाणिको व्यवहारः सर्वतान्त्रिकाणाम्+अस्ति ।
  गङ्गापदस्य तीरे+अपि शक्तिस्वीकारे यः शब्दः यस्मिन्+अर्थे प्रचुरप्रयोगेण प्रसिद्धः स शब्दः तदर्थवाचकत्वेन व्यवह्रियते ।
  यस्मिन्+अर्थे न प्रसिद्धः तत्र लक्षकत्वेन व्यवह्रियते तीरादौ गङ्गापदस्य प्रचुरप्रयोगाभावात् , क्लेशः इति॥
	अपि च,बोधत्वस्य शक्तित्वसंभवः+ एव गङ्गापदे तीरबोधकत्वसत्त्वेन तीरे शक्तिः सिद्धा भवेत् ।
  पदे बोधजनकत्वान्यथानुपपत्त्या कल्प्यमानः संबन्धः न बोधकत्वम्+इत्यादिना बोधकत्वम्+ न शक्तिः+इति व्युत्पादितम्+ द्वितीयतरङ्गे  ।
  एवम्+च 
लक्ष्यव्यावृत्तस्यैव शक्तिस्वरूपस्य धर्मिग्राहकमानसिद्धत्वात् , लक्ष्योपस्थितये लक्षणावृत्तिः  स्वीकरणीया+एव ।
  न च वाच्यवाचकभावाख्यस्य पदार्थान्तरस्य शक्तित्वम्+ स्वीकुर्वताम्+ मते तथा  संभवे+अपि, ईश्वरसंकेतस्य शक्तित्वमते गङ्गापदस्य तीरे शक्तिः सिद्धैव गङ्गापदात्  तीरबोधोदयेन सन्मात्रविषयकेश्वरेच्छायाः तीरे गङ्गापदबोद्धव्यत्वावगाहित्वात्+इति वाच्यम् ।
  गङ्गायाम्+ घोषः इत्यादौ 
गङ्गापदसमभिव्याहृतघोषपदात्+एव तीरान्वितविषयकः शाब्दबोधः जायते इति पक्षे , गङ्गापदजन्यस्य तीरबोधस्यालीकत्वेन तद्विषयकत्वस्य+ईश्वरेच्छायाम्+अक्लृप्तत्वात् ॥
	ननु कुमतिः पशुः इति सर्वलाक्षणिकस्थले+अपि शाब्दबोधस्य+अनुभवसिसद्धत्वात् लाक्षणिकस्याप्यनुभावकत्वपक्षः+ एव साधुः  ।
  तत्पक्षे च ग्ङ्गापदजन्यतीरबोधस्य प्रसिद्धत्वात् ईश्वरेच्छायाम्+ तीरे गङ्गापदजन्यबोधविषयत्वावगाहित्वम्+ सिद्धम्+एव+इति न शक्तिः कल्पनीयेति चेत् , न ।
 
	अस्मात्पदात्+अयम्+अर्थः+ बोद्धव्यः इति+इच्छया ईश्वरोच्चरितत्वम्+ शक्तिः+इति मिश्रमते गङ्गापदात्तीरबोधः भवतु इति+इच्छया ईश्वरोच्चरितत्वस्य गङ्गापदे , तत्प्रयोज्यतीरोपस्थितौ शाब्दबोधानुकूलत्वस्य च कल्पनाम्+अपेक्ष्य, क्लृप्तशक्यसंबन्धप्रयोज्योपस्थितेः शाब्दबोधानुकूलत्वमात्रकल्पने लाघवात् ॥
	यदि च निरुक्तेच्छया ईश्वरोच्चरितत्वम्+ न शक्तिः अस्मादाद्युच्चरितघटादिपदस्य पित्रादिभिः संकेतितदेवदत्तादिनाम्नाः+च ईश्वरोच्चरितत्वाभावेन अवाचकत्वापत्तेः  ।
  अतः निरुक्तसंकेत एव शक्तिः ।
  सा च सिद्धा+एव+इत्युच्यते ।
 
	तदापि लक्षणा स्वीकरणीया+एव  ।
  तथाहि ---एकैकस्य संस्कृतशब्दस्य सन्ति+अनेके अपभ्रंशाः  ।
  गवादिवाचकत्वस्य अनेकेषु कल्पनायाम्+ गौरवम्+इति ,संस्कृतशब्दः+ एव शक्तिः- न+अपभ्रंशेषु  ।
  तदुक्तम्+ जौमिनिना , 'अन्याय्यः+च+अनेकशब्दत्वम्',इति  एव़म्+च अपभ्रंशा न वाचकाः  ।
  न च+एवम्+ सति घटपदस्य+एव घटवाचकत्वम्+ न कलशादिपदानाम्, अनेकत्र घटवाचकत्वकल्पनायाम्+ गौरवात्+इति पर्यायोच्छेद इति वाच्यम् ।
  तत्र विनिगमनाविरहात् कलशादिपदेषु+अपि शक्तिः सिद्ध्यति ।
  अत्र तु संस्कृतस्य सर्वदेशेषु  एकत्वम्+ , अपभ्रंशानाम्+ तु देशभेदेन नानात्वम्+इति अस्ति विनिगमकम् ।
  अतः संस्कृतशब्दे एव शक्तिः ।
  अतएव शक्तिग्राहककोशेषु अपभ्रंशाः 
पर्यायतया न परिगण्यन्ते  ।
  अन्यथा साधूनाम्+एव कोशादौ परिगणनम्+इति नियमकल्पनेन गौरवम्+ स्यात्  ।
 
       अथ अपभ्रंशानाम्+अवाचकत्वे कथम्+ तेभ्यः शाब्दबोधः इति चेत् न  ।
  
व्युत्पन्नस्य गाव्यादिशब्दश्रवणे साधोः गोशब्दस्य स्मरणम्+ जायते  ।
  तेन+एव तस्य शाब्दबोधः ।
  असंस्कृतज्ञानाम्+ देशभाषामात्रविदाम्+च अपभ्रंशेषु शक्तत्वभ्रमात् शाब्दबोधः ।
  कथम्+ तेषाम्+ अपभ्रम्+शेषु शक्तत्वभ्रमः+ जात इति चेत् , इत्थम् ।
  केनचित् गौः+इति शब्दे प्रयोक्तव्ये प्रमादात्  गावीशब्दे प्रयुक्ते , व्युत्पन्नः तेन गावीशब्देन 
गोशब्दमुन्नीय ततो गाम्+ प्रतीत्य व्यवहृतवान्  ।
  पार्श्वस्थः+च व्युत्पत्सुः , गावीशब्दादेवायम्+ गाम्+ प्रतीतवानित्यवगम्य गावीशब्दम्+एव गौशक्तत्वेन प्रतीत्य अन्येषाम्+ व्युत्पादको बभूव ।
  ततः+अन्येषाम्+ तेषु शक्तत्वभ्रमो जातः ।
  
	एवम्+च अपभ्रंशे ईश्वरसंकेतस्य भ्रमः+ वाच्यः  ।
  तथा च लक्षणाया अनङ्गीकारे गङ्गापदसंकेतस्य तीरादिनानापदार्थसंबन्धत्वम्+ , तत्प्रयोजतीराद्युपस्थितेः शाब्दबोधानुकूलत्व़म्+च कल्पनीयम् ।
  लक्षणास्वीकारे तु क्लृप्तसंबन्धभावशक्यसंबन्धप्रयोज्यतीरोपस्थितेः शाब्दबोधानुकूलत्वमात्रम्+ कल्पनीयम्+इति लाघवम् ।
  तस्मात् गङ्गापदस्य तीरे लक्षणैवोचिता ॥
		अथवा, अपभ्रंशात् गवादिरूपार्थबोधे+अपि गावीशब्दात् बोधः भवतु , बोधविषयः+ गौः+भवतु, इत्याकारक एव+ईश्वरसंकेतः , तावता+एव तस्य सर्वविषयकत्वनिर्वाहात्  ।
  तथा च गवांशे गावीशब्दजन्यबोधविषयत्वस्य बोधविषयतात्वेन प्रकारत्वे+अपि मानाभावेन गावीशब्दजन्यबोधविषयतात्वेनाप्रकारत्वात् ईश्वरसंकेतीयगावीशब्दजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वस्य गवि अभावेन, तत्र तदवगाहिज्ञानस्य भ्रमत्वम् ।
  एवम्+च गङ्गापदस्य तीरशक्तत्वे गङ्गापदजन्यबोधविषयः तीरम्+ भवतु इत्याकारिका ईश्वरेच्छा वाच्येति, गङ्गापदजन्यबोधविषयतात्त्वे ईश्वरसंकेतीयनानापदार्थनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकत्वम्+, तत्प्रयोज्यतीराद्युपस्थितेः शाब्दबोधानुकूलत्वम्+ च कल्पनीयम् ।
  गङ्गापदस्य तीरलक्षणत्वे तु, गङ्गापदात् बोधः भवतु, बोधविषयः तीरम्+ भवतु इत्याकारिकैव ईश्वरेच्छा कल्प्यते ।
  तावतापि तस्याः सर्वविषयकत्वनिर्वाहात् ।
  एवम्+च गङ्गापदजन्यबोधविषयतात्वे न 
नानापदार्थनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकत्वम्+ कल्प्यते ।
  अपि तु क्लृप्तशक्यसम्बन्धप्रयोज्यतीराद्युपस्थितेः शाब्दबोधानुकूलत्वमात्रम्+ कल्प्यते इति लाघवम् ।
  तस्मात् लक्षणा स्वीकरणीया ।
  इत्थम्+च लक्षणा सिद्धौ 
तन्निबन्धनकार्यकारणभावकल्पनाधिक्यम्+ न दोषः, फलमुखत्वात्॥
	  शक्तिज्ञानस्य पदनिष्टप्रकारतानिरूपितशक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपितार्थनिष्ठविशेष्यताशालिज्ञानत्वेन लक्षणाज्ञानसाधारणरूपेण 
शाब्दबोधे कारणत्वम् ।
  कारणतावच्छेदककोटौ शक्तित्वपर्याप्तावच्छेदकताकसांसर्गिकविषयता न निवेश्यते ।
  शक्यसम्बन्धसंसर्गकपदप्रकारकार्थविशेष्यकज्ञाने+अपि शक्तेः संसर्गतया भानात् निरूक्तकारणतावच्छेदकम्+ लक्षणाज्ञानसाधारणम्+इति दीक्षितश्रीकण्ठभट्टाटार्याः ॥ 
		अथ अतिरिक्तयाः लक्षणावृत्तेः स्वरूपम्+ चिन्त्यते ।
  
	केचित् प्राचीननैयायिकाः, लक्ष्यार्थबोधे लक्षणाज्ञानकारणतायाः सर्वसंप्रतिपन्नत्वात्, गङ्गायाम्+ घोषः इत्यादौ तीरविषयकशाब्दबोधे शक्यप्रवाहसम्बन्धितीरतात्पर्यज्ञानस्य कारणत्वेन क्लृप्तत्वात्, लक्ष्यार्थबोधकारणज्ञानविषयस्य तात्पर्यस्य लक्षणात्वकल्पनम्+उचितम्+इति, शक्यसम्बन्धिप्रतीतीच्छयोच्चरितत्वपर्यवसितम्+ शाब्दबोधे कारणत्वम् ।
  कारणतावच्छेदककोटौ शक्तित्वपर्याप्तपर्यवसितम्+ शक्यसम्बन्धिनि तात्पर्यम्+ लक्षणा+इति वदन्ति॥ 
	अन्ये तु शक्ये तात्पर्यस्य लक्षणात्वाभावात् अशक्ये तात्पर्यम्+ लक्षणेति निरूपयन्ति ।
  
	अपरे तु प्रयोक्तुः+अभिप्रायविशेषज्ञाने लक्ष्यतीराज्ञानात् अवश्यम्+ ज्ञेयः, स्वार्थसम्बन्धेन गङ्गापदम्+ तीरम्+ बोधयिष्यति+इति प्रयोक्तुः+अभिप्रायः+ लक्षणा+इति प्रतिपन्नाः ।
 
	अन्ये जरन्नैयायिकाः --- शक्यादशक्योपस्थितिः लक्षणा ।
  गङ्गायाम्+ घोषः इति वाक्यश्रवणे गङ्गापदात् शक्यस्य प्रवाहस्य स्मृतिः+जायते ।
  ततः तत्र घोषाधारत्वान्वयानुपपत्तिप्रतिसन्धानम् ।
  ततः स्मृतगङ्गापदात् पुनः शक्यप्रवाहस्य स्मृतिः ।
  स्मृतेन तेन स्वसम्बन्धिनः तीरस्य स्मृतिः ।
  सा लक्षणा ।
  ततः तीरान्वयबोधः ।
  न च वारद्वयम्+ शक्यप्रवाहोपस्थितिकल्पनायाम्+ गौरवात् शक्यसम्बन्धाख्यसम्बन्धेन गङ्गापदम्+एव तीरस्मारकम्+ स्वीक्रियताम्+इति वाच्यम् ।
  सम्बन्धिज्ञानम्+ तत्तत्सम्बन्धिज्ञानत्वेन अपरसम्बन्धिस्मारकम्+इति, गङ्गापदस्य शक्तिसम्बन्धेन प्रवाहस्मृतिप्रयोजकत्वम्+, प्रवाहस्य स्वसम्बन्धितीरस्मृतिप्रयोजकत्वम्+ च क्लृप्तम् ।
  एवम्+च स्मारकत्वेन क्लृप्ताभ्याम्+ गङ्गापदप्रवाहाभ्याम्+एव शाब्दबोधःपयोगिन्याः तीरोपस्थितेः सम्भवात्, गङ्गापदस्य शक्यसम्बन्धेन तीरस्मारकत्वम्+ न कल्प्यते गौरवात् ।
  इत्थम्+च लाक्षणिकम्+ पदम्+ नानुभावकम् इति प्रवादः+अपि सङ्गच्छते ।
  पदम्+ हि वृत्त्या स्वजन्योपस्थितिद्वारा शाब्दबोधे कारणम् ।
  गङ्गापदम्+च न शाब्दबोधविषयसंसर्गप्रतियोगितीरस्मारकम्+इति न तीरीनुभावम्+इति प्रतिपादयन्ति ।
  
	केचन मीमांसकाः, शक्यनिष्ठः अशक्यसम्बन्धः+ लक्षणा ।
  सा च पदार्थवृत्तिः ।
  शक्त्या गङ्गा पदेन स्मृतृः प्रवाहः स्वसम्बन्धि तीरम्+ स्मारयति ।
  अतः शक्यार्थः लक्ष्यार्थस्मारकः ।
  अत एव शक्यादशक्योपस्थितिर्लक्षणा+इति  वृद्धतार्किकाः ।
  तत्र शक्यात्+इति ल्यब्लोपे पञ्चमी ।
  शक्यम्+आश्रित्य+इत्यर्थः ।
  अशक्यस्य+उपस्थितिः येन+इति बहुव्रीहिणा अशक्योपस्थितिपदात् अशक्योपस्थितिप्रयोजकः सम्बन्धः+ लक्षणा+इति फलितम् ।
  अन्यथा यथाश्रुते वृत्तिज्ञानप्रयोज्यपदार्थज्ञानस्य शाब्दबोधहेतुत्वम्+, न तु शाब्दहेतुपदार्थज्ञानस्य+एव वृत्तित्वम्+इति असंगत्यापत्तेः ।
  एवम्+च गङ्गापदार्थप्रवाहनिष्ठः तीरसंयोगः+ लक्षणा+इति वदन्ति ।
  
	वृत्तिवार्तिककृतस्तु, मुख्यार्थसम्बन्धेन शब्दस्य प्रतिपादकत्वम्+ लक्षणा ।
  प्रतिपादकतामात्रम्+ च+अभिधायाम्+अतिप्रसक्तम्, शक्त्या प्रतिपादकत्वस्याभिधात्वात्, इत्याहुः ।
 	
	अपरे तु मीमांसकाः, वाक्ये लक्षणायाः स्वीकारानुरोधेन बोध्यसम्बन्धो लक्षणेति वदन्ति ।
 
	तेषाम्+अयम्+अभिसन्धिः ---- गभीरायाम्+ नद्याम्+ घोषः इत्यत्र गभीरनदीतीरवृत्तिर्घोषः इति शाब्दबोधः+अनुभूयते ।
  स च पदलक्षणया न निर्वहति ।
  तथाहि -- न तावत् नदीपदस्य नदीतीरे लक्षणा+इति युक्तम् ।
  गभीराभेदस्य तीरे बोधेनान्वयापत्तेः ।
  नदीपदलक्ष्यार्थैकदेशनद्याम्+ गभीरपदार्थस्य+अभेदान्वये, पदार्थः पदार्थेन+अन्वेति न तदेकदेशेन इति व्युत्पत्तिविरोधः ।
  न+अपि गभीरपदस्य तीरे लक्षणा ।
  नदीपदार्थस्यान्वयापत्तेः ।
  न च विशेष्यवाचकनदीपदस्य गभीरनदीतीरे लक्षणा, तत्पदस्य तादृशार्थे लक्षणातात्परयग्राहकम्+च गभीरपदम्+इति वाच्यम् ।
  विनिगमनाविरहेण गभीरपदम्+एव गभीरनदीतीरलक्षकम्+, नदीपदम्+ तात्पर्यग्राहकमित्यस्य+अपि सुवचत्वात्, विनिगमनाविरहेण सिद्धम्+ चेत्+उभयम्+अपि सिद्धम्+एव इति न्यायेन उभयोः पदयोः लक्षणाद्वयम्+ स्यात् ।
  अतः गभीरायाम्+ नद्याम्+इति पदसमुदायरूपवाक्यस्य+एव गभीरनदीतीरे एका लक्षणा स्वीकर्तुम्+ युक्ता ।
  तादृशपदसमुदायेन बोध्यायाः गभीराभिन्ननद्याः सम्बन्धस्य तत्तीरे सत्त्वात् ।
  
	न च नदीपदशक्यार्थस्य तीरे साक्षात् सम्बन्धः+अस्ति ।
  गुणवाचकगभीरपदार्थगाम्भीर्यस्य तु तीरे नदीद्वारकः परम्परासम्बन्धः ।
  तेन गभीरपदात् लक्ष्यार्थोपस्थितिमपेक्ष्य, नदीपदात् साक्षात्सम्बन्धेन तादृशार्थोपस्थितिः शीघ्रम्+एव सम्भवति+इति विनिगमकमस्ति नदीपदे लक्षणायाम्+इति वाच्यम् ।
  'निम्नम्+ गभीरम्+ गम्भीरम्' इति कोशात् गभीरशब्दस्य गम्भीर्यविशिष्टवाचकत्वेन गभीरपदार्थतीरयोः साक्षात्सम्बन्धस्य+एव सत्त्वेन उक्तविनिगमनानवकाशात् ।
  न च लाघवात् नीलपदादिपदानाम्+इव गभीरपदस्य+अपि गम्भीर्ये धर्मे शक्तिः+इति वाच्यम् ।
  गुणे स्वारसिकस्य नीलो वर्णः इत्यादेः प्रयोगस्य+इव, गाम्भिर्ये गभीरपदस्य स्वारसिकप्रयोगाभावेन तस्य गाम्भिर्यवाचिताविरहात् ।
  अन्यथा घटादिपदानाम्+अपि लाघवात् नैयायिकमते घटत्वमात्रवाचकतापत्तेः ।
  	
	न च विशेषणवाचकपदोत्तरविभक्तेः प्रयोगसाधुत्वमात्रार्थत्वात्, विशेष्यवाचकनदीपदोत्तरसप्तम्येव आधेयत्वाबोधिका ।
  सा च न गभीरपदार्थगभीरनदीतीरान्विताधेयत्वावगाहिशाब्दबोधम्+ जनयेत् ।
  प्रत्ययानाम्+ स्वप्रकृत्यार्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः, गभीरपदस्य च तदप्रकृतित्वात् ।
  अतः आधेयत्वार्थकसप्तमीप्रकृतौ नदीपदे एव लक्षणोचिता+इति वाच्यम् ।
  गभीरपदस्य  तादृशनदीतीरलक्षकत्वे तस्यविशेषणपदत्वाभावेन तदुत्तरसप्तम्या आधेयतार्थकतासम्भवात् ।
  प्राथम्यात् गभीरपदस्य सलक्षषणाङ्गीकारे, अन्यत्र विशेषणपदोत्तरविभक्तेः साधुतासम्पादकत्वे+अपि, अत्र विशेष्यवाचकपदोत्तरविभक्तेः साधुता सम्पादकत्वकल्पनसम्भवात्, विशेषणपदोत्तरविभक्तित्वेन सामान्यतः साधुत्वार्थकताकल्पनायाम्+ मानाभावात्+च॥  	
	ननु, कीदृशवाक्ये लक्षणा स्वीक्रियते ।
  न तावत् गभीरायाम्+ नद्याम्+इति वाक्ये ।
  तदुत्तरम्+ सप्तम्या विरहेण लक्ष्यगभीरनदीतीरन्विताधेयत्वबोधासम्भवात् ।
  न च तादृशवाक्यलक्ष्यस्य आधेयता सम्बन्धेन+एव घोषपदार्थे अन्वयः सम्भवति+इति वाच्यम् ।
  तादृशसमुदायस्य अर्थवत्त्वे नामत्वात् तदर्थस्य आधेयतासम्बन्धेन घोषनामार्थे अन्वयस्य नामार्थयोः+इति व्युत्पत्तिविरुद्धत्वात् ।
  न+अपि गभीरायाम्+ नदी+इति भागे लक्षणा ।
  अभेदान्वयबोधे समानविभक्तिकत्वस्य तन्त्रत्वात्, गभीरायाम्+ नदीति भागे गभीराभिन्ननदीबोधासम्भवेन तादृशसमुदायबोध्याप्रसिद्ध्या तत्सम्बन्धात्मकलक्षणाया असम्भवात् ।
  यदि, समानविभक्तिकत्वम्+ न+अभेदान्वयबोधे तन्त्रम्+, स्तोकम्+ पचति+इत्यत्र स्तोकपदासमानविभक्तिकपचधातूपस्थापिते पाके द्वितीयान्तस्तोकपदार्थाभेदान्वयबोधात् ।
  अपि तु विरुद्धविभक्तिराहित्यम्+एव ।
  
गभीरपदोत्तरविभक्तिविरुद्धविभक्तिराहित्यम्+च नदीपदे वर्तते इति तद्भागबोध्यः प्रसिद्ध्यति+इति मन्यते ।
  तदापि, गभीरनदीतीरान्विताधेयत्वबोधः न स्यात्, प्रत्ययानाम्+ स्वप्रकृत्यार्थन्वितस्वार्थबोधकत्वव्युत्पत्तेः, गभीरायाम्+ नदी+इति भागस्य च सप्तमीप्रकृतित्वाभावादिति चेत्, न ।
    
	गभीरायाम्+ नद्याम्+ नदीति भागस्य लक्षकत्वे तस्यार्थवत्त्वेन नामत्वात्, तदुत्तरविभक्तेः तदर्थान्वितस्वार्थबोधकत्वे विरोधाभावात् ।
 
	एवम्+ गभीरायाम्+ नद्याम्+इति भागस्य गभीरनदीतीरवृत्तौ लक्षणा स्वीक्रियते ।
  स च नामार्थः अभेदेन घोषनामार्थे अन्वेति ।
  नामार्थयोर्भेदेनान्वयस्य+एव व्युत्पत्तिविरुद्धत्वात्+इति॥	
नवीना आलङ्कारिकाः ----
	शक्यतावच्छेदकारोपविषयनिष्ठः शक्यसम्बन्धः+ लक्षणा ।
  गङ्गापदश्क्यप्रवाहसामीप्यम्+ गङ्गापदस्य तीरे लक्षणा ।
  तथा च गङ्गापदात् तीरत्वविशिष्टस्य स्मृतिः+जायते ।
  यद्रूपविशिष्टतया गृहीते सम्बन्धग्रहः जातः, एकसम्बन्धिज्ञाने सति तेन+एव रूपेणापरसम्बन्धिनः स्मरणस्य+अनुभवसिद्धत्वात् ।
  परन्तु पदजन्यतीरत्वविशिष्टोपस्थित्या गङ्गात्वेन तीरविषयकः, गङ्गावृत्तिर्घोषः इत्याकारकः शाब्दबोधः जायते ।
  तीरे घोषः इति प्रयोक्तव्ये सति गङ्गापदशक्यार्थप्रवाहगतशैत्यपावनत्वादिप्रतिपत्तये हि गङ्गायाम्+ घोषः इति प्रयुज्यते ।
  गङ्गात्वेन तीरशाब्दबोधे सत्येव तीरे गङ्गावृत्तिधर्मविशेषप्रतिपत्तिः+जायते ।
  तदुक्तम्+ काव्यप्रकाशे, ''तटादीनाम्+ गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः ।
  '' इति ।
  
	इत्थम्+च+अनुभवानुरोधात् शक्यतावच्छेदकप्रकारकलक्ष्यार्थविषयकशाब्दबोधे 
लक्षणाज्ञानस्य कारणत्वम्+ कल्प्यते ।
  न च पदार्थोपस्थितिशाब्दबोधयोः समानप्रकारकयोः+एव कार्यकारणाभावात्, तीरत्वप्रकारकतीरस्मृतेः गङ्गात्वप्रकारकतीरशाब्दबोधः न सम्भवति+इति वाच्यम् ।
  लाक्षणिकबोधातिरिक्तशाब्दबोधे एव समानप्रकारकपदार्थोपस्थितेः हेतुत्वम्+ कल्प्यते, निरुक्तानुभवानुरोधात्+एव ।
  न च गङ्गात्वेन रूपेण घोषाधारत्वानन्वयनिश्चयस्य सत्त्वात् गङ्गात्वेन घोषाधारत्वावगाही शाब्दबोधः न सम्भवति+इति वाच्यम् ।
  समानप्रकारकत्वे सति समानविशेष्यकस्य+एव+आयोग्यताज्ञानस्य प्रतिबन्धकत्वात्, गङ्गात्वेन प्रवाहे घोषाधारत्वानन्वयनिश्चये+अपि गङ्गात्वेन तीरे घोषाधारत्वशाब्दबोधे बाधकाभावात् ।
  तस्मात् लक्षणया गङ्गापदात् तीरत्वेनोपस्थितस्य+अपि तीरस्य गङ्गात्वेन+एव शाब्दबोधः, इति वदन्ति॥
नव्यनैयायिकाः+तु ------
	सर्वेषाम्+ शब्दानाम्+ सर्वार्थवाचकत्वे मानाभावात् गङ्गापदस्य तीरे न शक्तिः ।
  गङ्गापदोपस्थापिततीरस्य शाब्दबोधे भानात्, शाब्दबोधौपयिकतीरस्मृतिप्रयोजकः गङ्गापदतीरयोः कश्चन सम्बन्धः+ वाच्यः ।
  पदज्ञानस्य एकसम्बन्धिज्ञानविधया+एव पदार्थोपस्थितिजनकत्वनियमात् ।
  यत्र शक्यसम्बन्धज्ञानादेव तीरमुपस्थितम्+ तत्र तीरान्वितशाब्दबोधस्य सर्वानुभवसिद्धत्वात् शाब्दबोधौपयिकपदार्थस्मृत्यौपयिकत्वेन संप्रतिपन्नः स्वतः सिद्धसम्बन्धाभावः शक्यसम्बन्धः तादृशः सम्बन्धः+ इति सा+एव लक्षणा ।
  गङ्गायाम्+ घोषः इत्यत्र गङ्गापदस्य स्वशक्यप्रवाहसामीप्यम्+ लक्षणा ।
 
	यथा विशेष्यस्य धूमानुयोगिकत्वात् संसर्गविशेषणसंयोगस्य 
चक्षुः+इन्द्रियप्रतियोगिकत्वात्+च, संयुक्तविशेष्यकज्ञानप्रकारीभूतम्+ धूमत्वम्+ चक्षुः+इन्द्रियव्यवहितधूमयोः सम्बन्धः ।
  तथा सामीप्यस्य विशेष्यस्य लक्ष्यतीरानुयोगिकत्वात्, विशेषणीभूतायाः शक्तेः पदप्रतियोगिकत्वात्+च शक्यसम्बन्धः गङ्गापदतीरयोः सम्बन्धः ।
  स च स्वप्रतियोगिवाचकत्वरूपपरम्परासम्बन्धेन शब्दनिष्ठत्वात् शब्दव्यापारः इति व्यवह्रियते ।
 
	शक्यसम्बन्धिप्रतीतीच्छयोच्चरितत्वपर्यवसितम्+ शक्यसम्बन्धिनि तात्पर्यम्+ तु न लक्षणा ।
  यतः वृत्त्या पदोपस्थापितार्थे प्रकरणादिना वक्तृतात्पर्यज्ञानम्+ जायते ।
  लक्ष्यार्थस्मृतये लक्षणाया वृत्तेर्ज्ञानमपेक्षितम् ।
  
शाब्दबोधानुकूलपदार्थस्मृत्यौपयिकसम्बन्धस्य वृत्तित्वात् ।
  तात्पर्यस्य लक्षणात्वे तज्ज्ञानम्+ पदार्थस्मृतेः पूर्वम्+ न सम्भवति+इति सा वृत्तिः+न स्यात्? ।
  शक्यसम्बन्धस्य+एव लक्षणात्वसम्भवेन तदतिरिक्तांशस्य वैयर्थ्यम्+च ।
  एवम्+ तात्पर्यानुपपत्तेः लक्षणाबीजत्वम्+ न स्यात्, स्वानुपपत्तेः स्वबीजत्वासम्भवात् ।
  अपि च, प्रवाहे तात्पर्यम्+ गङ्गापदस्य शक्तिः स्यात् ।
 
	न चेष्टापत्तिः, शक्त्त्यतिरिक्ताया लक्षणायाः+ एव+असिद्धिप्रसङ्गात् ।
  यदि तात्पर्यनिर्वाहकतया तात्पर्यातिरिक्ता शक्तिः स्वीकरणीया, स्वस्य 
स्वनिर्वाहकत्वानुपपत्तेः+इति मन्यते ।
  तदा लक्ष्यार्थतात्पर्यनिर्वाहकतया तात्पर्यातिरिक्ता+एव लक्षणावृत्तिः स्वीकरणीयेत्युक्तम्+एव ।
  
		एतेन, अशक्ये तात्पर्यम्+ लक्षणा+इत्यपि निरस्तम् ।
 
	किञ्च, घटम्+आनय+इति वाक्यजन्यशाब्दबोधे भासमाने घटकर्मत्वयोः पदार्थयोः संसर्गे (आधेयत्वे) वक्तुस्तात्पर्यमस्तीति अशक्ये संसर्गे लक्षणा स्यात् ।
  न च शक्यसम्बन्धः+ लक्षणा+इति मते+अपि आधेयत्वरूपसंसर्गे घटपदशक्यघटस्य प्रतियोगित्वादिः सम्बन्धः+अस्ति+इति संसर्गस्य लक्ष्यत्वम्+ दुर्वारम्+इति वाच्यम् ।
  लाक्षणिकव्यतिरिक्ते+अपि गङ्गायाम्+ मीनः इत्यादौ गङगापदशक्यप्रवाहसम्बन्धः तीरे वर्तते ।
  परन्तु तदुपस्थितिः तज्जन्यतीरोपस्थितिः+वा न शाब्दबोधोपयोगिनी+इति अत्र लक्षणा मूका+इत्युच्यते ।
  तदुक्तम्+ मणौ, 'लक्षणायाम्+ तात्पर्याभावेन लक्षणाया मूकत्वात् ।
 ' इति ।
  एवम्+ संसर्गांशे लक्षणायाः सत्वे+अपि सा मूका+एव ।
  तस्याः शाब्दबोधौपयिकत्वाभावात् ।
  तात्पर्यस्य लक्षणात्वे तु संसर्गांशे तात्पर्यस्य शाब्दबोधप्रयोजकत्वेन मुकत्वासम्भवात् शाब्दबोधानुकूला लक्षणा दुर्वारैव ।
  पदार्थसंसर्गः+च, आकांक्षाभास्यः न लक्ष्यः इति च निरूपितम्+ प्रथमतरङ्गे ।
  
	इत्थम्+च स्वार्थसम्बन्धेन गङ्गापदम्+ तीरम्+ बोधयिष्यति+इति प्रयोक्तुः+अभिप्रायः+अपि न लक्षणावृत्तिः ।
  यथा गङ्गायाम्+ मीनः इत्यत्र गङ्गापदम्+ शक्त्या प्रवाहम्+ बोधयिष्यति+इति वक्तुः+अभिप्रायः+ निमित्तम्+ तथा प्रयोगे, न तु सः+ एव गङ्गापदस्य शक्तिः ।
  तथा स्वार्थसम्बन्धेन गङ्गापदम्+ तीरम्+ बोधयिष्यति+इति वक्तुः+अभिप्रायः+अपि गङ्गायाम्+ घोषः इति प्रयोगे निमित्तम्+, न तु स एव लक्षणा ।
  किम्+च मते+अपि+अस्मिन् शक्यसम्बन्धेन तीरस्मारकत्वस्य गङ्गापदे सिद्धत्वात्, क्लृप्तशक्यसम्बन्धस्य+एव लक्षणाख्यवृत्तित्वम्+ स्वीकर्तुमुचितम्॥			
	       न+अपि शक्यादशक्ययोपस्तिथितिर्लक्षणा ।
 
	तथा सति घटपदजन्यघटोपस्थितिरेव घटपदस्य शक्तिः किम्+ न स्यात्?यदि, शाब्दबोधनुकूलोपस्थित्यौपयिकः पदतदर्थसम्बन्धः+ एव वृत्तिः ।
  तदुक्तमभियुक्तैः, उपस्थितिहेतुर्हि वृत्तिः, न तु सा+एव ।
  इति ।
  अतः+ न शक्यतोपस्थितिः शक्तिः+इत्युच्यते ।
  तदा अशक्यतीराद्युपस्थितिः+अपि लक्षणावृत्तिः+इति न युज्यते ।
 
	किञ्च प्रत्यक्षादिमानान्तरोपस्थितस्य शाब्दबोधे भानाभावेन तद्विषयकशाब्दबोधे पदजन्यतदुपस्थितेः हेतुताया वाच्यत्वात्, तीरस्य गङ्गापदादनुपस्थितत्वेन शाब्दबोधे भानम्+एव न स्यात् ।
 
	एवम्+ गङ्गापदात् तीरस्यानुपस्थितौ तीरम्+ न सप्तमीप्रकृतिगङ्गापदजन्योपस्थितिविषयः+अर्थ इति तीरान्विताधारतान्वयबोधजनकत्वम्+ सप्तम्या न स्यात्, प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः ।
  न च प्रत्ययानाम्+ प्रकृत्यर्थोपस्थापितार्थान्वितस्वार्थबोधकत्वव्यत्पत्तिः+अपि स्वीक्रियते  इति, गङ्गापदार्थप्रवाहोपस्थापिततीरान्वितसप्तम्यर्थाधारताबोधः सम्भवति+इति वाच्यम् ।
  तथा सति शब्दम्+ जानाति+इति वाक्यात् आकाशविषयकत्वावगाहिशाब्दबोधोपपत्तेः ।
  आकाशस्य द्वितीयाप्रकृत्यर्थशब्देन समवायेन+उपस्थापितत्वात्, तदन्वितविषयत्वबोधकतायाः द्वितीयायाम्+ सम्भवात् ।
  समवायेन प्रकृत्यर्थोपस्थापितार्थान्वितस्वार्थबोधकतायाः प्रत्यये स्वीकाराभावे, यत्र लक्ष्यार्थे शक्यस्य सम्बन्धः समवायः, तत्र घटादितात्पर्येण प्रयुक्ते नीलम्+आनय+इत्यादौ नीलरूपविशिष्टघटाद्यन्वितकर्मतादिविभक्त्यर्थविषयकः शाब्दबोधः न स्यात्  ।
  नीलपदशक्यार्थनीलरूपेण समवायेन+एव तद्विशिष्टघटस्य+उपस्थापितत्वात् ।
 	
	न च प्रत्ययानाम्+ प्रकृतितात्पर्यविषयार्थान्वितस्वार्थबोधकत्वम्+इति व्युत्पत्तिः स्वीक्रियते ।
  तीरस्य गङ्गापदतात्पर्यविषयत्वात् तेन विभक्त्यर्थान्वयः ।
  शब्दम्+ जानाति+इत्यत्र आकाशस्य शब्दतात्पर्यविषयत्वाभावात् न तेन विभक्त्यर्थान्वय इति वाच्यम् ।
  स्वोपस्थापकप्रकृतिकत्वरूपप्रकृत्यर्थत्वापेक्षया स्वप्रतिपादनेच्छयोच्चरितप्रकृतिकत्वरूपस्य प्रकृतितात्पर्यविषयत्वस्य गुरुत्वेन प्रत्ययजन्योपस्थितिजन्यतावच्छेदकस्यातिगुरुत्वेन+अयुक्तत्वात् ।
  
	न च प्रकृत्यर्थत्वम्+ वृत्त्या प्रकृतिजन्योपस्थितिविषयत्वम् ।
  वृत्तित्वम्+ च शाब्दबोधानुकूलपदार्थोपस्थितिप्रयोजकपदतदर्थसम्बन्धत्वम् ।
  एवम्+च निरुक्तवृत्तिज्ञानसहकृतप्रकृतिज्ञानजन्योपस्थितिविषयत्वम्+ प्रकृत्यर्थत्वम्+इति पर्यवसितम् ।
  तदपेक्षया च न प्रकृतितात्पर्यविषयत्वम् गुरुभूतम्+इति वाच्यम् ।
  वह्नितात्पर्येण धूमः+अस्ति इति प्रयुञ्जते ।
  तत्र धूमपदस्य न वह्नौ लक्षणा, धूमपदोपस्थितधूमेन वह्नेः+अनुमातुम्+ शक्यत्वेन अन्यलभ्यत्वात्, अनन्यलभ्यस्य शब्दार्थत्वात् ।
  तत्र धूमपदतात्पर्यविषयवह्निना प्रत्यायर्थान्वयबोधः स्यात् ।
  तस्मात् प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिः+एव स्वीकरणीया ।
  तत्र च तीरान्विताधारताबोधः न स्यात्+इत्युक्तम्+एव ।
 
	व्युत्पत्त्यन्तरकल्पनापेक्षया, स्मृतिप्रयोजकत्वेन क्लृप्तसम्बन्धभावस्य शक्यसम्बन्धस्य, शक्तिः+इव पदवृत्तित्वकल्पनम्+एव लाघवादुचितम्+इत्यपि बोध्यम्॥ 
	एतेन, शक्यनिष्ठः अशक्यसम्बन्धः लक्षणा पदार्थवृत्तिः इत्यपि परास्तम्+ वेदितव्यम् ।
  निरुक्तसरण्या तीरान्वितप्रत्यायार्थाधारताबोधानुपपत्तेः॥
	'मुख्यार्थसम्बन्धेन शब्दस्य प्रतिपादकत्वम्+ लक्षणा ।
 'इति वृत्तिवार्तिकम्+ तु समालोच्यते ।
 
	मुख्यार्थसम्बन्धेन+इति तृतीयान्तार्थस्य मुक्यार्थसम्बन्धप्रयोजकत्वस्य, शब्दस्य+इति षष्ठ्यन्तार्थस्य शब्दनिष्ठत्वस्य च प्रतिपादकत्वे अन्वयात्, मुख्यार्थसम्बन्धाधीनम्+ शब्दनिष्ठम्+ प्रतीतिजनकत्वम्+ लक्षणा+इति वाक्यार्थः सम्पद्यते ।
  
	तत्र गङ्गाशब्दस्य तीरप्रतीतिजनकतायाम्+ मुख्यार्थसम्बन्धः कथम्+ प्रयोजकः+ इति वक्तव्यम् ।
  सम्बन्धिनः+ गङ्गापदस्य अपरसम्बन्धितीरस्मृतिजनकतायाम्+ सम्बन्धविधया मुख्यार्थसम्बन्धः प्रयोजकः इति यद्युच्यते ।
  तदा शाब्दबोधानुकूलपदार्थोपस्थित्यौपयिकसम्बन्धत्वरूपम्+ वृत्तित्वम्+ मुख्यार्थसम्बन्धस्य क्लृप्तम्+इति तस्य+एव लक्षणात्वमुचितम्, न तु तत्प्रयोज्यप्रतीतिजनकतायाः, मानाभावात् गौरवात्+च ।
  न च मुख्यार्थसम्बन्धेन+इति तृतीयार्थः अवच्छिन्नत्वम्+ प्रतिपादकत्वे+अन्वेति+इति मुख्यार्थसम्बन्धावच्छिन्ना प्रतिपादकता लक्षणेति वाक्यार्थः+ इति वाच्यम् ।
  लक्ष्यनिष्ठस्य मुख्यार्थसम्बन्धस्य शब्दनिष्ठायाम्+ प्रतीतिजनकतायाम्+अवच्छेदकत्वासम्भवात् ।
  स्वप्रतियोगिवाचकत्वसम्बन्धेन तस्य पदनिष्ठत्वे+अपि, जनकतावच्छेदकत्वस्य मुख्यार्थसम्बन्धस्य+एव वृत्तित्वसम्भवे, निरुक्तपरम्परया तदवच्छिन्न प्रतीतिजनकतायाः लक्षणात्वकल्पने गौरवात् ।
 
	न च प्रातिपदिकत्वम्+ प्रतिपत्त्यनुकूलो व्यापारः ।
  तृतीयान्तार्थः मुख्यार्थसम्बन्धप्रयोज्यत्वम्+ प्रतिपत्तावन्वेति ।
  एवम्+च मुख्यार्थसम्बन्धप्रयोज्यप्रतीत्यनुकूलव्यापारः लक्षणेति वाक्यार्थः इति वाच्यम् ।
  क्लृप्तसम्बन्धभावस्य मुख्यार्थसम्बन्धस्य लक्ष्योपस्थितिप्रयोजकतया, तस्य+एव लक्षणाव्यापारत्वसम्भवेन व्यापारान्तरकल्पनायाम्+ मानाभावात्, मुख्यार्थसम्बन्धः+ लक्षणा इति+एव+अभिधातुम्+उचितत्वात् ।
 
	यदि च धान्येन धनवान्+इत्यत्र+इव मुख्यार्थसम्बन्धेनेत्यत्र तृतीयार्थः अभेदः ।
  स च व्यापारान्वयी ।
  मुख्यार्थसम्बन्धाभिन्नः प्रतिपत्त्यनुकूलव्यापारो लक्षणेति वाक्यार्थः इति मन्यते ।
  तदा लक्षणायाम्+ सम्बन्धनिमित्तकत्वप्रतिपादकेन ''तस्मात् सादृश्यगर्भतदन्यसम्बन्धनिमित्ततया गौणी शुद्धा चइ+ति लक्षणायाः+ एव द्वैविध्यम् ।
 '' इत्यग्रिमग्रन्थेन न+अनुकूलता इति॥
	वाक्ये लक्षणानुरोधात् बोध्यसम्बन्धः+ लक्षणा+इत्यपि न समञ्जसम् ।
  
    
	पदविशेषघटितानुपूर्व्याः लक्षकतावच्छेदकत्वकल्पने गौरवात्, उभयवादिसंप्रतिपन्नया पदलक्षणयैव निर्वाहसंभवाच्च ।
  तथाहि --- गभीरायाम्+ नद्याम्+ घोषः इत्यत्र गभीराभिन्ना नदीति बोधानन्तरम्+ नदीपदम्+ गभीरपदम्+ वा गभीरनदीतीरम्+ लक्षयति न वाक्यम् ।
  विनिगमनाविरहात् पदद्वये लक्षणस्वीकारे+अपि न+अन्यतरपदवैयर्थ्यम् ।
  नदीपदेन गभीरनदीतीरबोधे जननीये गभीरपदसमभिव्याहारो नियामकः  गभीरपदेन तादृशबोधे जननीये नदीपदसमभिव्याहारः+ नियामकः इति परस्परतात्पर्यग्राहकत्वात् ।
  
	वस्तुतः+तु, नदीपदस्यैव गभीरनदीतीरे लक्षणा ।
  गभीरपदम्+ तात्पर्यग्राहकम् ।
  नीलायाम्+ यमुनायाम्+ घोषः, शुक्लायाम्+ गङ्गायाम्+ घोषः, इत्यादौ नीलशुक्लादिविशेषणपदशक्यार्थरूपेण लक्ष्यस्य तीरस्य परम्परासम्बन्धः, विशेष्ययमुनागङ्गादिपदार्थेन तु साक्षात्सम्बन्धः इति विनिगमकसद्भावेन विशेष्यवाचकपदे एव लक्षणायाः  क्लृप्तत्वात्, गभीरायाम्+ नद्याम्+ घोषः इत्यत्रापि विशेष्यवाचकनदीपदे एव तत्कल्पनाया उचितत्वात् ।
  तस्मात् पदलक्षणयैवोपपत्तः वाक्ये लक्षणा न+आवश्यकी ।
 
	गभीरायाम्+ नदीति भागस्य गभीरननदीतीरलक्षकत्वे गभीरायाम्+ नदीम्+ व्रजेत् 
इति वाक्यादपि गभीरनदीतीरकर्मकव्रजनादिशाब्दबोधः स्यात् ।
  एवम्+, लक्षकस्य गभीरायाम्+ नदीति भागस्य नामकत्वात् तदन्तर्गतगभीरपदोत्तरसप्तमी लुप्येत ।
  'सुपो धातुप्रातिपदिकयोः'(पा. सू. 2-4-71)इति+अनुशासनात् ।
  न च तस्य प्रातिपदिकसंज्ञा+एव नास्ति,'कृत्तद्धितसामासाः+च'(पा. सू. 1-2-46)इति नियमकरणात्, पदसमुदायरूपस्य निरूक्तस्य समासत्वाभावादितिवाच्यम् ।
  तथा सति गभीरायाम्+ नदीति भागोत्तरम्+ सप्तम्या एवासंभवात् ।
  प्रातिपदिकात्सुबुत्पत्तेः+एव 'ङ्याप्प्रातिपदिकात्' (पा. सू. 4-1-1)इत्यनुशासनसिद्धत्वात् ।
  गभीरायाम्+ नद्याम्+इति भागस्य गभीरनदीतीरवृत्तिलक्षकत्वे लक्ष्यार्थस्य घोषपदार्थे अभेदान्वयः+ न सम्भवति ।
  तत्प्रयोजकस्य पदयोः समानविभक्तिकत्वस्य विरहात् ।
  तस्मात् वाक्ये लक्षणा न सम्भवति ।
  
	किम्+च, स्वबोध्यसंबन्ध इत्यत्र स्वबोध्यत्वम्+ स्वजन्योपस्थितिविषयत्वम्+, स्वजन्यशाब्दबोधविषयत्वम्+ वा विवक्षितम् ।
  आद्ये समवायेन 
घटपदजन्यस्मृतिविषयाकाशसम्बन्धस्य पटे सत्त्वात् पटस्य घटपदलक्ष्यत्वव्यवहारापत्तिः ।
  द्वितीये गङ्गायाम्+ घोषः इत्यत्र गङ्गापदस्य लाक्षणिकत्वानुपपत्तिः बाधज्ञानपर्यवसितस्य अन्वयानुपपत्तिज्ञानस्य प्रतिबन्धकस्य सत्त्वेन तत्र गङ्गापदात् प्रवाहान्वितविषयकशाब्दबोधाजननात् प्रवाहस्य गङ्गापदबोध्यत्वाभावात् तत्सम्बन्धस्य लक्षणात्वानुपपत्तेः ।
  अतः शक्त्या स्वजन्योपस्थितिविषयसंबन्धापेक्षया लाघवात् शक्यसंबन्धस्यैव लक्षणात्वम्+उचितम्+ बोध्यम्॥
	तथा च गङ्गापदस्य तीरे शक्यसंबन्धः (लक्षणा) सम्बन्धः इति, एकसम्बन्धिनः गङ्गापदस्य ज्ञाने अपरसम्बन्धिनः तीरस्य स्मृतिः+जायते ।
  गङ्गापदस्य येन येन+अर्थेन सम्बन्धग्रहो जातः तस्य सर्वस्य+अपि स्मरणे, स्मृतशक्यार्थप्रवाहस्य घोषपदार्थान्वयानुपपत्तिप्रतिसन्धाने सति, वृत्त्युपस्थापिते तीरे प्रकरणादिना तात्पर्यज्ञानम्+उदेति ।
  ततः तीरान्वितविषयकः शाब्दबोधः भवति ।
  न च प्रवाहवृत्तिर्घोषः इति बोधाजनने कथम्+ तत्रानुपपत्तिप्रतिसन्धानम्+ सम्भवति+इति वाच्यम् ।
  वाक्यार्थस्यापूर्वत्वे+अपि शाब्दबोधात्पूर्वम्+ तात्पर्यज्ञानस्य+इव, तत्तत्पदार्थस्मरणे सति अनुपपत्तिप्रतिसन्धानस्य+अपि सम्भवाविरोधात् ।
 
	यद्रूपवत्त्वेन गृहीते सम्बन्धज्ञानम्+, एकसम्बन्धिज्ञानेन तेन+एव रूपेण अपरसम्बन्धिनः स्मृतिः+अनुभवसिद्धा ।
  तीरत्वविशिष्टे सम्बन्धज्ञानम्+ जातम्+इति गङ्गापदात् तीरत्वेन+एव तीरस्य स्मृतिः ।
  समानप्रकारकयोः+एव पदार्थोपस्थितिशाब्दबोधयोः कार्यकारणभावात् तीरत्वेन+एव तीरशाब्दबोधः ।
  
	इत्थम्+च शक्यतावच्छेदकप्रकारकलक्ष्यार्थबोधे लक्षणाज्ञानस्य कारणत्वम्+, समानप्रकारतया पदार्थोपस्थितिशाब्दबोधयोः कार्यकारणभावस्य लाक्षणिकबोधापत्तिरिक्तविषयकत्वम्+ च न कल्पनीयम् ।
  न च गङ्गात्वेन तीरस्याभाने गङ्गागतशैत्यपावनत्वादीनाम्+  न तीरे प्रतीतिः+इति प्रयोजनम्+ न लभ्येत+इति वाच्यम् ।
  तीरस्य गङ्गापदप्रतिपाद्यत्वज्ञानात् मानसात् गङ्गागतशैत्यपावनत्वादीनाम्+ तीरे प्रतीतिः सम्भवति ।
  स्पष्टः+च+अयम्+अर्थः काव्यदर्पणे ।
 
	ननु देवदत्ते अजधनत्वस्य यज्ञदत्ते अविधनत्वस्य चान्वयतात्पर्येण अजाविधनौ देवदत्तयज्ञदत्तौ इति प्रयोगवारणाय समस्यमानपदार्थयोरेकधर्मावच्छिन्नान्वये एव द्वन्द्वसमाससाधुतायाः स्वीकरणीयतया, गङ्गापदलक्ष्यतीरस्य तीरत्वेन बोधे गङ्गायाम्+ मीनघोषौ स्तः इत्यत्र मीनघोषयोरेकधर्मावच्छिन्नान्वयाभावात् द्वन्द्वो न साधुः स्यात्+इति गङ्गात्वेन लक्ष्यतीरबोध आवश्यकः इति चेत् ।
  न ।
  
	समस्यमानपदार्थयोः+एकपदोपस्थाप्यान्वयित्वे द्वन्द्वसमाससाधुतास्वीकारे+अपि निरुक्तप्रयोगवारणसम्भवात् ।
  तत्र एकपदोपस्थाप्यान्वयाभावात् ।
  गङ्गायाम्+ मीनघोषौ 
स्तः इत्यत्र तीरत्वेन भासमानस्य+अपि तीरस्य मीनान्वयिप्रवाहोपस्थापकगङ्गापदेन+एव+उपस्थापितत्वात् तदन्वये+अपि द्वन्द्वसाधुतानिर्वाहात् ।
  न च+एवम्+ नियमस्वीकारे अजाग्रामौ नयति+इति साधुः स्यात्, नीधातुनोपस्थापितसंयोगे ग्रामस्य, तेन+एव+उपस्थापितायाम्+ संयोगावच्छिन्नक्रियायामजायाश्च+अन्वयविवक्षायाम्+ एकपदोपस्थाप्यान्वयित्वस्याक्षतत्विदिति वाच्यम् ।
  तुल्यतया एकपदोपस्थाप्यान्वयितायाः+ एव द्वन्द्वसाधुताप्रयोजकत्वोपगमात् ।
  नीधातोः संयोगावच्छिन्नक्रियानुकूलव्यापारे शक्तत्वात्, तेन धातुना संयोगस्य व्यापारविशेषणतावच्छेदकतया, क्रियायाः व्यापारविशेषणतया च+उपस्थितत्वात्, तयोः+तुल्यतया एकपदोपस्थाप्यत्वाभावात् निरुक्तान्वयविवक्षायाम्+ द्वन्द्वस्य+असाधुत्वात् ।
  गङ्गायाम्+ मीनघोषौ स्तः इत्यत्र लक्ष्यतीरस्य+अपि शक्यप्रवहास्येव विशेष्यतया गङ्गापदेनोपस्थापितत्वात् तुल्यतया एकपदोपस्थाप्यान्वयित्वसत्त्वेन द्वन्द्वसाधुतानिर्वाहात्+च ।
  
	अथवा गङ्गायाम्+ मीनघोषौ स्तः इत्यत्र गङ्गापदस्य गङ्गातीरोभयत्वावच्छिन्ने लक्षणा ।
  मीनघोषोभयत्वावच्छिन्नम्+ गङ्गातीरोभयत्वावच्छिन्नवृत्ति इति शाब्दबोधः ।
  तदुत्तरम्+ मीने प्रवाहवृत्तित्वस्य घोषे तीरवृत्तित्वस्य च मानसो बोधः जायते ।
  इत्थम्+च समस्यमानपदार्थयोः एकधर्मावच्छिन्नान्वयनियमस्वीकारे+अपि न दोषः ।
  गङ्गापदलक्ष्यतावच्छेदकोभयत्वरूपैकधर्मावच्छिन्नान्वयित्वस्याक्षतत्वात् ।
  तस्मात् शक्यतावच्छेदकरूपेण लक्ष्यार्थभानम्+ न+आवश्यकम्+इति बोध्यम् ।
  
	लाक्षणिकवाक्यजन्यः शाब्दबोधः न भ्रमः, तीरत्वादिना+एव लक्ष्यतीरावगाहनात् ।
  'आयुः+घृतम्' इति वेदवाक्यजन्यशाब्दबोधः प्रमा+एव+इति, शाब्दबोधसमानाकारज्ञानवतः वेदकर्तुः भ्रमवत्त्वम्+ न+आपादयितुम्+ शक्यते ।
  अन्यथा आयुष्ट्वेन घृतशाब्दबोधस्य भ्रमत्वात् प्रयोगहेतुभूततत्समानाकारज्ञानवतः वेदकर्तुरीश्वरस्य भ्रमवत्त्वम्+ आपद्येत ।
  
	कमलानि कमलानि इत्यत्र लाक्षणिककमलपदात् सौरभविशिष्टकमलत्वेन बोधः ।
  दण्डवान् रक्तदण्डवान्+इत्यत्र+इव विधेयांशे अधिकावगाहिबोधजननात् न व्युत्पत्तिविरोधः ।
  वृक्षः महीरुहः इति व्याख्यानवाक्ये वृक्षपदस्य तत्पदप्रतिपाद्ये लक्षणा ।
  वृक्षपदप्रतिपाद्यत्वमहीरुहत्वयोः उद्देश्यतावच्छेदकविधेयतावच्छेदकयोः भेदादभेदान्वयबोधः सम्यगुपपद्यते ।
  
	'अतद्भावेऽपि तदुपचारः' इति न्यायसूत्रावयवम्+, अतः+शब्दस्य तेन शब्देन+अभिधानम्+इति विवृण्वन्ति न्यायभाष्काराः ।
  "सहचरणात्, यष्टिकाम्+ भोजय+इति यष्टिकासहचरितब्राह्मणः+अभिधीयते" इत्यादिना तेन शब्देन+अभिधाने निमित्ततया सहचरणादिकम्+एव निरूपयन्ति, न तु+आरोपम् ।
  इत्थम्+च केषाम्+चित् प्राचिननैयायिकानाम्+ शक्यतावच्छेदकारोपस्वीकारोऽपि न+आदरणीयः ।
  तथैव सम्यगुपपद्यते 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा ।
 ' इति+अयभियुक्तोक्तिः॥
	केचित्, शक्याविनाभाव एव लक्षणा ।
  शक्यविनाभूतस्यार्थस्य लाक्षणिकस्थले शाब्दबोधाभावात् ।
  मञ्चाः क्रोशन्ति इत्यादौ+अपि पुरुषे मञ्चपदलक्ष्यार्थे शक्यार्थाविनाभावः क्रोशनकाले वर्तते इति न लक्षणानुपपत्तिः+इति मन्यते॥ 
	तन्न समञ्जसम् ।
  घटम्+उच्चारय इत्यादौ घटशब्दस्य स्वस्मिन् लक्षणायाः नैयायिकसिद्धया अनुपपत्तेः ।
  घटपदशक्यार्थेन घटपदस्य देशतः कालतो वा अविनाभावस्य+अभावात् ।
  यत्र+अन्वययोग्यौ शक्याविनाभूतौ द्वौ+अर्थौ सम्भवतः, तत्र एकः+ एव शक्याविनाभूतः+अर्थः शाब्दबोधे भासते इत्यस्य तात्पर्येण+एव निर्वाह्यत्वात्, शक्यसंबन्धमात्रस्य लक्षणात्वे+अपि, तात्पर्यविरहेण+एव शक्यविनाभूतस्य+अर्थस्य शाब्दबोधवारणसम्भवात्, शक्याविनाभावस्य लक्षणात्वस्वीकारस्य व्यर्थत्वात्+च॥
	तस्मात् शक्यसम्बन्धो लक्षणा ।
  सम्बन्धः+च साक्षात्परम्परासाधारणः ।
  गङ्गायाम्+ घोषः इत्यत्र तीरे शक्यप्रवाहस्य साक्षात्सम्बन्धः ।
  इन्द्रा स्थूणा इत्यादौ तत्कर्मकपूजाप्रयोजनकत्वादिकम्+ परम्परासम्बन्धः ।
  लक्षणयापि शैत्यपावनत्वादीनाम्+ प्रतीतिः सम्भवति+इति वादिनाम्+ 'प्रयोजनम्+ न लक्ष्यम्+ सम्बन्धाभावात्'इति ग्रन्थसङ्गमनस्य+अनावश्यकत्वात् ।
  
	उपचाराख्या लक्षणाव्यतिरिक्ता जघन्या वृत्तिः+अस्ति ।
  अनियतसम्बन्धेन अन्यत्र वृत्तिरुपचारः ।
  यथा मञ्चाः क्रोशन्ति  इत्यत्र  मञ्चपदस्य पुरुषे ।
  मञ्चपुरुषसम्बन्धस्यनियतत्वात् ।
  नियतसम्बन्धेनान्यत्र वृत्तिः लक्षणा ।
  यथा गङ्गायाम्+ घोषः इत्यत्र गङ्गापदस्य तीरे ।
  प्रवाहतीरयोः सम्बन्धस्य नियतत्वात्, इति एके वदन्ति ।
  
	तत्तु, सम्बन्धे अवान्तरवैलक्षण्यसत्त्वे+अपि शक्यसंबन्धस्य+उभयत्र तुल्यत्वात् उपचारस्य लक्षणायाम्+एव+अन्तर्भावस्य+उचितत्वात् न समञ्जसंइति मन्तव्यम् ।
  
	ननु तथापि लक्षणातिरिक्ता गौणी जघन्या वृत्तिरस्ति ।
  सिम्+हो माणवकः इत्यत्र सिम्+हशब्दस्य माणवके वृत्तिर्गौणी ।
  न च+अत्र शक्यसिंहसादृश्यसम्बन्धेन सिंहपदस्य माणवके वृत्तिः लक्षणैवेति शङ्कनीयम् ।
  यतः शक्यसंबन्घरूपा वृत्तिः सम्बन्धितीरादिकम्+उपस्थापयति ।
  तस्य शाब्दबोधे भानायैव लक्षणावृत्तेः स्वीकारात् ।
  न तु तस्यैव शाब्दबोधे भानम् ।
  स्वोपस्थापकत्वाभावात् ।
  ततः+च सिंहसादृश्यस्य लक्षणात्वे तस्य शाब्दबोधे भानम्+ न निर्वहति ।
  तस्मात् शक्यवृत्तिलक्ष्यमाणगुणसम्बन्धः गौणी वृत्तिः ।
  सिम्+हपदस्य सिम्+हवृत्तिशौर्यादिगुणलक्षणया तद्वति माणवके वृत्तिः ।
  तदुक्तम् -- 'लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता' इति ।
  अत एवेयम्+ गौणी वृत्तिद्वयात्मिका लक्षणापेक्षया दुर्बलेत्युच्यते इति चेत्, न ।
  
	सादृश्यविशिष्टानुयोगिकः शक्यसम्बन्धः गौणी वृत्तिः ।
  "सादृश्यलक्षणा गौणीति तल्लक्षणात्" इति माधवीयशक्तिवादविवृतेः ।
  सिंहशब्दस्य सादृश्यविशिष्टे लक्षणा ।
  सादृश्यम्+ च सिंहवृत्तिशौर्यादिगुणवत्त्वम् ।
  तच्च लक्षतावच्छेदकम् ।
  तदवच्छिन्नानुयोगिकः शक्यसम्बन्धः लक्षणैव ।
  सादृश्यपर्यवसितशौर्यादिगुणैः स्वावच्छिन्नानुयोगिकत्वसम्बन्धात् सा गौणीति व्यवह्रियते ।
  'लक्ष्यमाणगुणैर्योगाद् वृत्तेः+ष्टा तु गौणता' इत्यस्य+अयम्+एव+अर्थः ।
  गुणानाम्+ लक्ष्यमाणत्वकथनम्+ लक्ष्यतावच्छेदकत्वाभिप्रायकम् वृत्तौ स्वावच्छिन्नानुयोगिताकत्वरूपयोगविशेषपरिचयाय+एव ।
  इत्थम्+च लक्ष्यतावच्छेदकगुणानाम्+ शाब्दबोधे भानमुपपद्यते ।
  अतः गौणी न वृत्तिद्वयात्मिका अतिरिक्ता ।
  
	लक्षणा अनादितात्पर्यविषयीभूतार्थनिष्ठा निरूढलक्षणा ।
  तात्पर्ये अनादित्वम्+ च स्वप्रयोज्यशाब्दबोधध्वम्+सकालीनस्वप्रयोज्यशाब्दबोधसामान्यकत्वम् ।
  
	सादितात्पर्यवती लक्षणा आधुनिकलक्षणा ।
  सा आधुनिकलक्षणा, 
साम्+प्रतिकलक्षणा, स्वारसिकलक्षणा इत्येवम्+ व्यवह्रियते ।
  पराक्रान्तम्+ च लक्षणाविभागे सूरिभिः, विशिष्यालम्+कारिकैः ।
  
	सर्वथा मुख्येव जघन्या वृत्तिरपि पदमात्रवृत्तिः इति प्रतिपादयन्ति॥
		इति पण्डितराजेन सुब्रह्मण्यशास्त्रिणा विरचितायाम्+ 
		          शाब्दतरङ्गिण्याम्+ चतुर्थस्तरङ्गः ।
 

		               अथ पञ्चमस्तरङ्गः ।
 
	अथ, मुख्यजघन्याभ्याम्+ व्यतिरिक्ता व्यञ्जनापि वृत्तिः स्वीकरणीया ।
  कथम्+अन्यथा , "वयस्स्था नागरासङ्गादङ्गानाम्+ हन्ति वेदानम्,"अयम्+ गौरवितो महान् सुरभि" माम्+सं भक्षयति इत्यादौ नानार्थस्थले शक्त्या प्रकृतार्थान्वयबोधानन्तरम्+ अप्रकृतार्थान्वयबोधः घटते ।
  नानार्थशब्दात् यावत्सु अर्थेषु शक्तिर्गृहीता तावताम्+ सर्वेषामपस्थितिर्जायते  ।
  ततः प्रकरणादिभिः अर्थविशेषतात्पर्यनिर्णये तात्पर्यविषयार्थस्य  अन्वयबोधः जायते न+अन्यस्य+अर्थस्य ।
 शक्तिप्रयोज्यशाब्दबुद्धौ तात्पर्यज्ञानस्य हेतुत्वात् ।
  अतः प्राकरणिकार्थबोधानन्तरम्+ तस्मादेव शब्दात् जायमानः अप्राकरणिकार्थविषयकः शाब्दबोधः न शक्तिसाध्यः इति व्यञ्जनयैव निर्वाह्यः ।
 
	तदुक्तम्------
		अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
 
		संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम्॥ इति ।
 
	अत्र वाचकताया नियन्त्रणम्+ एकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबोधानुकूलत्वम् ।
  अवाच्यार्थः --अतात्पर्यार्थः ।
  तात्पर्यविषयातिरिक्तार्थबोधानुकूलः व्यापारः व्यञ्जनम्+इति तदर्थः  ।
 
	न च प्रकृतार्थान्वयबोधानन्तरम्+ पदज्ञानस्य नाशात् कथम्+ तेन+एव अप्रकृतार्थान्वयबोधः इति शङ्कनीयम्  ।
  प्रकृतार्थबोधरूपव्यापारद्वारा पदज्ञानस्य अप्रकृतार्थान्वयबोधकारणतायाम्+ दोषाभावात्  ।
 
	एवम्+ , 
		मुखम्+ विकसितस्मितम्+ वशितवक्रिम प्रेक्षितम्
		समुच्चलितविभ्रमा गतिरपास्तसंस्था मतिः ।
 
		उरो मुकुलितस्तनम्+ जघनमम्+सबन्धोद्धुरम्
		बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते॥
	इत्यत्र विकसितपदेन जायमानः कुसुमतुल्यसौरभवत्त्वबोधः अनुभवसिद्धः व्यञ्जनाम्+ विना न निर्वहति ।
  विकसितपदस्य प्रफुल्लः वाच्यार्थः  ।
  तस्य स्मितेन+अन्वयानुपपत्त्या लक्षणया विस्तृतरुपार्थस्य बोधः ।
  प्रकटितस्मितवत् मुखम्+इति बोधानन्तरम्+ कुसुमतुल्यसौरभवत्त्वबोधः जायते ।
  लक्षणाबीजान्वयानुपपत्तेरभावात् कुसुमतुल्यसौरभवत्त्वे लक्षणा नेति, व्यञ्जनव्यापारेण+एव स बोधः निर्वहणीयः ।
 
	एवम्+ ,'जगन्नाथस्यायम्+ सुरधुनि समुद्धारसमयः', इत्यत्र जगन्नाथशब्देन अनेकपापविशिष्टवत्त्वेन लक्षणया तस्य+एव बोधानन्तरम्+ पापानाम्+ पदान्तरेणानिर्वचनीयत्वस्य बोधः व्यञ्जनयैव भवति ।
 
	अपि च 
	गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।
 
	ममापि जन्म तत्र+एव भूयाद् यत्र गतः+ भवान्॥
इत्यत्र वाक्यर्थबोधानन्तरम्+ जायमानः तव गमने मम मरणम्+ भविष्यति इति बोधः+अनुभवसिद्धः व्यञ्जनया+एव निर्वाह्यः ।
 
	एवम्+, "गतः+अस्तमर्कः"इति वक्यप्रयोगे , मानिनी प्रति हठम्+ मा गाः इति ब्राह्मणान् प्रति सन्ध्योपस्यताम्+इति वणिजः, प्रति पण्यान्यपसार्यन्ताम्+इति च बहूनाम्+ 
बहुविधार्थप्रत्ययो भवति ।
  सः+ च शक्त्या लक्षणया वा न घटते व्यञ्जनावृत्तः स्वीकरणीयेति चेत्  ।
 
	अत्र+आहुः ----
		शाब्दबोधजनकपदार्थोपस्थितिजनकज्ञानविषयः पदतदर्थसंबन्धः+ हि वृत्तिः शाब्दविषयस्य पदार्थस्य पदात् शक्तिरूपसंबन्धज्ञानेन यथोपस्थितिः, न  तथा व्यञ्जनारूपपदतदर्थसंबन्धज्ञानेन शाब्दविषयतादृशपदार्थोपस्थितिः+भवति ।
  अतः वृत्तिलक्षणम्+एव न व्याप्नोति व्यञ्जनाम् ।
 
	सोऽव्यादिष्टभुजङ्गहारवलयस्त्वाम्+ सर्वदः+ माधवः ।
  इत्यादाविव नानार्थस्थले+अपि प्रकृताप्रकृतयः+अर्थयोः शक्त्यैव बोधे बाधकाभावात् , न प्रकारणिकार्थबोधानन्तरम्+ अप्रकारणिकार्थबोधानुरोधेन व्यञ्जनावृत्तिः स्वीकार्या ।
 
	अपि च , तत्तदर्थकशाब्दसामान्यम्+ प्रति तत्तदर्थनिस्तात्पर्यकत्वधियः प्रतिबन्धकत्वात्, शक्त्युपस्थितैकविधार्थान्वतयबोधानन्तरम्+ अन्यविधार्थान्वयबोधस्यासंभवात् न तदनुरोधेन व्यञ्जनावश्यकता  ।
  
	प्रकृतार्थान्वयमतेरनन्तरम्+ जायमान एव प्रत्ययः चमत्कारजनकः इत्यनुभवः+अपि उपनयेवशेन जायमानमानसविशिष्टप्रत्ययेनोपपद्यते ।
  चमत्कारजनकबोधेन शाब्देन+एव भवितव्यम्+इति नियमविरहात्  ।
 
	मुखम्+ विकसितस्मितम्, जगन्नाथस्य+अयम्+ सुरधुनि समुद्धारसमयः इत्यादौ न लक्षामूलव्यञ्जनया , विकसितपदेन कुसुमतुल्यसौरभवत्त्वस्य , जगन्नाथपदेन पापानाम्+ पदान्तरेणावाच्यत्वस्य च बोधः  ।
  किन्तु लक्षणया+एव  ।
  न  च+अन्वयानुपपत्तिरूपस्य लक्षणाबीजस्य+अभावात् न+अत्र लक्षणेति वाच्यम् ।
  लक्षणाजन्यान्वयानुभवम्+ सामान्यम्+ प्रति अन्वयानुपपत्तिज्ञानस्य हेतुतायाम्+ मानाभावात् ।
  यष्टीः प्रवेशय,काकेभ्यो दधि रक्ष्याताम्+इत्यादौ लाक्षणिकबोधात् पूर्वम्+ अन्वयानुपपत्तिज्ञानविरहेण व्यभिचाराच्च ।
 
	गच्छ गच्छसि चेत् कान्त, इत्यादावपि अनुमानेनैव ,तव गमने मम मरणम्+ भविष्यति इति प्रत्ययः मरणम्+ विना पुनर्जन्मासंभवात्  ।
  नियतम्+ संबन्धमवलम्ब्यैव शब्दः अर्थविशेषव्यञ्जकः इति व्यक्तिवादिनापि वक्तव्यम् ।
  स एव नियतः संबन्धः अनुमानसर्वस्वभूता व्याप्तिः+इति न व्यञ्जना कल्पनीया ।
  अवश्याश्रयणीयसंबन्धविशेषमूलकेनानुमानेन+एव विवक्षितप्रतीतिनिर्वाहात् ।
 
	एवम्+ व्यञ्जनास्थले सर्वत्र मानसबोधेनैव चमत्कारनिर्वाहात् न व्यञ्जना स्वीकरणीया  ।
  न च मानसस्य चमत्कारजनकत्वकल्पनायाम्+ गौरवम्+इति वाच्यम् ।
 
	व्यक्तिवादिना, व्यञ्जनाख्या अतिरिक्ता वृत्तिः, अज्ञाताया एव तस्याः शाब्दबोधकारणता च कल्पनीया ।
  एवम्+ तत्तत्पदार्थविषयकशाब्दबुद्धिम्+ प्रति पदवृत्तिज्ञानजन्यपदार्थोपस्थितेः कारणतायाम्+ ,व्यङ्ग्यार्थस्य पदवृत्तिज्ञानजन्योपस्थिति विरहेण व्यभिचारवारणाय, कार्यतावच्छेदककोटौ व्यञ्जनावृत्त्यजन्यत्वम्+ निवेशनीयम् ।
  एवम्+ व्यङ्ग्?यार्थबोधे व्यभिचारेण तात्पर्यज्ञानस्याकारणत्वात् तत्पर्यज्ञानकार्यतावच्छेदककोटौ+अपि व्यञ्जनावृत्त्यजन्यत्वम्+ निवेशनीयम्+इति  च गौरवम् ।
  ईदृशग्गौरवापेक्षया मानसज्ञानस्य चमत्कारजनकत्वकल्पनायाम्+ गौरवविरहात्॥
	तस्मात् शाब्दहेतुपदर्थोपस्थापकपदतदर्थसंबन्धरूपा वृत्तिःमुख्यजघन्यभेदेन द्विविधा+एव+इति ॥
	रसिकाः+तु---
	अर्थप्रतीतिक्रियायाः कारकः शब्दः  ।
  कारकेण क्रियानुकूलव्यापारवताभवितव्यम् ।
 शब्दे अर्थप्रतिपादनानुकूलव्यापारः+ एव वृत्तिः इत्यभिधीयते  ।
  सा च त्रिविधा अभिधा लक्षणा व्यञ्जना च+इति ।
  यथा वह्निनिष्टायाः दाहजननसामर्थ्यात्मकशक्तेः दाहजननेस्वरूपत उपयोगे+अपि पदगता बोधजननसामर्थ्यात्मिका शक्तिः ज्ञातैवोपयुज्यते, तथा पदवृत्तिषु अभिधाया लक्षणायाः+च ज्ञातायाः+ एव+उपयोगे+अपि व्यञ्जना स्वरूपसती अर्थप्रतीतौ+उपयुज्यते ।
  
	आवश्यकी च व्यञ्जनावृत्तिः  ।
  तथाहि --स्वाधीने+अपि वाचकशब्दप्रयोगे लाक्षणिकान् शब्दान् प्रयुञ्जते व्युत्पन्नाः ।
  अतः गङ्गातटे घोषः इत्यनुक्त्वा गङ्गायाम्+ घोषः इत्यभिधानम्+ किम्+अपि प्रयोजनम्+ प्रतिपादयितुम्+एव+इति निश्चीयते ।
 तच्च प्रयोजनम्+ शैत्यपावनत्वादिकम् ।
  तत्प्रतीतिः+च व्यञ्जनाव्यापारदृते न संभवति ।
 
	गङगापदस्य हि न शैत्यादौ अभिधा नापि संकेतग्रहसापेक्षायाः+ एव तस्याः लक्षणात् संकेतस्य च तत्र विरहात् ।
  न+अपि लक्षणा  ।
  गङ्गाशब्देन तटलक्षणाया, मुख्यार्थप्रवाहस्य घोषान्वयबाधः तटस्य मुख्यार्थप्रवाहसंबन्धः गङ्गागतशैत्यपावनत्वादिविशेषप्रतिपादनम्+ प्रयोजनम्+ च+इति त्रितयम्+ हेतुः  ।
  न च  शैत्यपावनत्वादौ लक्षणायाम्+ तन्निमित्तम्+अस्ति ।
  यदि तटम्+ मुख्यम्+ स्यात् , तदा तस्य बोधः भवेत् ।
  तटस्य मुख्यत्वम्+एव न  ।
  तटेन संबन्धः+अपि गङ्गागतशैत्यपावनत्वादिविशेषस्य नास्ति ।
  लक्षणया शैत्यपावनत्वदिप्रतिपादनस्य प्रयोजनान्तरम्+ च नास्ति ।
  अतः लक्षणाहेतुविरहात् न प्रयोजनम्+ लक्षणाया बोधयितुम्+ शक्यते ।
 यदि तु वैयात्यात् शैत्यपावनत्वादिप्रतिपादनस्य+अपि प्रयोजनान्तरम्+उच्यते  ।
  तदा तस्य प्रयजनस्य प्रतिपत्तिः लक्षणया ।
  तथा प्रतिपादनस्य च प्रयोजनान्तरम्+ वक्तव्यम् ।
  एवम्+ तस्य तस्यापि+इति मूलक्षयकारिणी अनवस्था स्यात्  ।
  
	ननु शैत्यपावनत्वादिविशिष्टम्+एव गङ्गापदेन लक्ष्यते ।
  न च प्रयोजनस्य+अपि लक्ष्यकोटौ प्रवेशात् न लक्षणाप्रयोजनमस्ति+अति शङ्कनीयम् ।
  गङ्गातटे घोषः इत्यतोऽधिकस्यार्थस्य प्रतीतेरेव प्रयोजनत्वादिति चेत् ।
 
	न गङ्गागतशैत्यपावनविशिष्टम्+ तटम्+ लक्ष्यम्+ भवेत्, तदा तद्विशिष्टत्वम्+ लक्ष्यतावच्छेदकम्+ भवेत् ।
  न च+एवम्+ संभवति ।
  गङ्गागतशैत्यपावनत्वादिविशिष्ट्यस्य   तटे प्रमाणान्तरागोचरत्वात्  ।
  पावनत्वादिसामान्यविशिष्टस्य लक्ष्यतायाम्+, पावनत्वादिविशेषस्य प्रतीतिः+न स्यात्  ।
 
	तस्मात् यादृशप्रयोजनप्रतिपादनाय लक्षणा आश्रीयते , तादृशप्रयोजनस्य प्रतीतिः व्यञ्जनाव्यापारम्+ विना न सम्भवति+इति व्यञ्जनावृत्तिः+आवश्यकी॥
	नानार्थदिस्थले प्रकृतार्थबोधानन्तरमप्रकृतार्थस्य शक्त्या+एव बोधोपगमे+अपि प्रकृताप्रकृतयोः+उपमा व्यञ्जनया+एव प्रतीयते॥
	काव्यस्य हि जीवितम्+ रसः तत्प्रतीतिः+च चमत्कारकारिणी ।
  रसप्रतीतिः+च व्यञ्जनया+एव नाभिधया  ।
  रसः श्रुङ्गारः इति वा पदेनाभिधाने+अपि विभावानुभावादीनामप्रतीतौ चमत्कारः ।
  एवम्+अन्वयव्यतिरेकाभ्याम्+ विभावादिमुखेन रसप्रतीतिः+एव चमत्कारिणीति निश्चिनुमः ।
  तदुक्तम्--रसः स्वप्ने+अपि न वाच्यः ।
  इति  ।
  न  च विभावादिवाचकपदम्+ विना तदप्रतीतेः तत्पदेन रसः+ लक्ष्यताम्+ ,किम्+ व्यञ्जनया+इति वाच्यम् ।
  मुख्यार्थबाधादीनाम्+ लक्षणानिमित्तानाम्+असंभवात् ।
  रसादीनाम्+आनन्दमयसंविद्विश्रान्तिरूपतया प्रयोजनान्तरस्य सुतरामसंभवेन लक्षणायाः+ दुर्वचत्वात्  ।
 अतः+ व्यञ्जनावृत्तिः+आवश्यकी ॥
	यत्तु, शब्दश्रवणानन्तरम्+ यावानर्थः प्रतीयते , सर्वत्र+अपि शब्दः+ एव निमित्तम् ।
  शब्दस्य च व्यापारः अभिधा ।
  सा दीर्घदीर्घतरा  ।
  यथा बलवता प्रेरितः इषुः एकेन+एव वैगाख्येन व्यापारेण वर्मच्छेदम्+ , उरोभेदम्+ ,प्राणहरणम्+ च रिपोः विधत्ते ।
  तथा शब्दः एकेन+एव अभिधाव्यापारेण पदार्थस्मरणम्+ , वाक्यार्थानुभवम्+, व्यङ्ग्यत्वाभिमतार्थप्रतीतिम्+ च विधत्ते ।
  अतः व्यङ्ग्यत्वाभिमतोऽप्यर्थः वाच्यः+ एव॥ तात्पर्यविषयस्यैव शब्दार्थत्वात्  ।
   अतः+ व्यञ्जनावृत्तिः+नास्ति+इति ।
  
	तत्+न ।
  वाक्यार्थानुभवस्य+एव अभिधासाध्यत्वविरहेण तदनन्तरभाविव्यङ्ग्यार्थप्रतीतेः सुतराम्+ तदसाध्यत्वात् ।
  वेगव्यापारस्य स्वरूपत एव जनकतया दीर्घतरसंभवे+अपि, अभिधाया ज्ञातायाः+ एव+अर्थप्रतिपत्त्यनुकूलत्वात् व्यङ्ग्यत्वाभिमतनिष्ठत्वेन पूर्वम्+ तज्ज्ञानाभावेन तया तथा बोधसंभवात् , संकेतग्रहसापेक्षाया एवाभिधायाः उपयोगात् व्यङ्ग्ये संकेतग्रहाभावेन सुतराम्+ अभिघया निर्वाहासंभवात्॥
	अपि च काव्यज्ञदृष्ट्या व्यञ्जनावृत्तिरवश्यम्+ स्वीकरणीया  ।
  अन्यथा कष्टत्वादयः अनित्यादोषाः असाधुत्वादयः नित्यदोषाः इति विभागः+ न स्यात् ।
  वाच्यार्थस्याविशेषेण कष्टत्वादीनाम्+ सर्वत्र दुष्टत्वस्य अदुष्टत्वस्य वा प्रसङ्गात् ।
  व्यञ्जनाभ्युपगमे तु व्यञ्जनीयस्य बहुविधत्वेन रौद्रादौ व्यञ्जनीये कष्टत्वस्यानुकूलता श्रुङ्गारादौ व्यञ्जनीये प्रतिकूलता इति विभागव्यवस्था युज्यते  ।
   एवम्+ पर्यायेषु मध्ये कस्यचिदेव कुत्रचित्+एव  काव्यानुगुणत्वम् ।
  यथा 'द्वयम्+ गतम्+ संप्रति शोचनीयताम्+ समागमप्रार्थनया कपालिनः' ।
  इत्यत्र कपालिपदस्यैव व्य़ञ्जनीयजुगुप्सानुकूलत्वम्+, न पिनाकिपदस्य,  इति व्यवस्थानिर्वाहायापि  व्यञ्जनावृत्तिः स्वीकरणीया ।
  
	गतः+अस्तमर्कः इत्यत्र वाच्यर्थः सर्वान् प्रत्यविशिष्टः+ एकः+ एव ।
  व्यङ्ग्यार्थः+तु तत्तत्पुरुषभेदेन अनेकः इति संख्याभेदेन , वाच्यार्थस्य व्याकरणकोशादि मात्रेणावगमः व्यङ्ग्यस्य तु प्रतिभानैर्मल्येनाप्यधिकेन+इति ज्ञापकभेदेन, वाच्येन व्युत्पन्नसामान्यस्य प्रतीतिमात्रम्+ जायते, व्यङ्ग्येन तु विदग्धपदवाच्यस्य सहृदयस्य  चमत्कृतिः इति कार्यभेदेन च वाच्यव्यङ्ग्ययः+अर्थयोः भेदः+अवसेयः॥
	ननु शब्दव्यापारजन्यशाब्दबोधानन्तरम्+ व्यङ्ग्यत्वभिमततत्तदर्थविषयकमानसप्रत्ययो जायते ।
  स एव चमत्कारकारकणम् ।
  तथा च चमत्कारजनकप्रतीतिविषयस्य न शब्दव्यापारबोध्यतेति न तद्भानाय व्य़ञ्जनावृत्तिरपेक्षणीयेति चेत् ।
 
	न ।
  व्यङ्ग्यत्वाभिमतार्थविषयकस्य अनेन वाक्येन+इमम्+अर्थम्+ अवगच्छामि+इति अबाधितानुभवस्य सर्वसिद्धत्वेनापलपितुम्+अशक्यत्वात् , तदर्थस्य शब्दव्यापारगम्यत्वध्रौव्यात् व्यञ्जनाव्यापारस्यावश्याभ्युपेयत्वात्  ।
 
	अन्यथा गौरस्ति इत्यादौ+अपि गवि अस्तित्वान्वयबोधस्य मासत्वम्+एव,न शाब्दत्वम् ।
 शाब्दबोधाख्यविलक्षणप्रमाङ्गीकारे गौरवात् ।
  गवादिपदाच्च गवादिपदार्थस्मृतिमात्रम्+एव इति स्वीकर्तुमुचितत्वात् ,शाब्दानुभवलक्षणविलक्षणप्रमित्यसिद्ध्या शब्दप्रामाण्यस्य+एव विलोपापत्तिः ।
 
	न च शाब्दबोधाख्यविलक्षणप्रमानङ्गीकारे, पदस्मृतानामर्थानाम्+ मानसान्वयधीकाले अपदार्थानाम्+अपि स्वसामग्रीबलेन प्रत्यक्षस्यापत्तिः ।
  प्रत्यक्षमान्ये शाब्दसामाग्रर्याः प्रतिबन्धकत्वकल्पनया तद्वारणम्+ च अन्वयबोधस्य मानसप्रत्यक्षत्ववादिना न वक्तुम्+ शक्यते ।
  शाब्दस्य+अपि प्रत्यक्षत्वेन तत्र सामग्र्याः प्रतिबन्धकत्वायोगात्  ।
  अतः विलक्षणः शाब्दानुभवः स्वीकार्य इति वाच्यम् ।
  शब्दान्यप्रत्यक्षत्वावच्छिन्नम्+ प्रति शाब्द सामग्र्याः प्रतिबन्धकत्वकल्पनेन मानसन्वयधीकाले अपदार्थप्रत्यक्षवारणसंभवात्  ।
  शाब्दबोधाख्यविलक्षणप्रमितीनाम्+ शब्दप्रामाण्यस्य च कल्पनापेक्षया निरूक्तशाब्दसामग्रीप्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वनिवेशे गौरवविरहात् ।
 
	यदि च गो अस्ति+इति शब्दात् गौ अस्ति ताम्+ श्रृणोमि , शाब्दयामि इत्यबाधितानुव्यवसायबलात् अन्वयानुभवः विलक्षण एव शाब्दबोधात्मकः  ।
 शब्दजन्यपदार्थस्मरणजन्यत्वेन मानसम्+एव+अन्वयज्ञानम्+ शाब्दतया तत्र भासते इत्युक्तेः स्वारसिकत्वाभावात्, अनुभवस्य व्याख्यानानपेक्षत्वात्+च इत्युच्यते ।
  तदा चमत्कारकारणीभूतस्य व्यङ्ग्यत्वाभिमतार्थज्ञानस्य+अपि शाब्दत्वेन अबाधितसकलानुभवसिद्धस्य शाब्दत्वम्+एव+इति तदर्थप्रतिपत्तये व्यञ्जनावृत्तिः स्वीकाणीया+एव॥
	ननु व्यङ्ग्यव्यञ्जकभावः अनुमेयानुमापकभावः+ एव पर्यवस्यति ।
  वाक्यात् असंबद्धः+ न प्रतीयते ।
  सर्वस्मात् सर्वोपलब्धिप्रसङ्गात् ।
  संबन्धेन च नियतेन भाव्यम् ।
  नियतसंबद्धम्+अपि स्वाधिकरणत्वेनाज्ञाते न व्यङ्ग्यम्+ प्रतिपादयति ।
  सर्वत्र तत्प्रतीतिप्रसङ्गात् ।
  इत्थम्+च व्यञ्जकस्य व्यङ्ग्येन व्येप्तत्वम्+ पक्षधर्मत्वम्+ च+आवश्यकम्+इति अनुमानेन+एव व्यङ्ग्यत्वाभिमतार्थस्य प्रतीतिः ।
 
	तथाहि-- 
	भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण ।
 
	गोलाणईकच्छकुडङ्गवासिणा दरिअसीहेण॥
	भ्रम धार्मिक विस्रब्धः स शुनकः+अद्य मारितः+तेन  ।
 
	गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन॥(छाया)
संकेतनिकेतनीभूतम्+ गोदावरीतीरनिकुञ्जम्+ पुष्पापचयहेतोः कदाचित् संचरतः धार्मिकस्य तत्र संचरणनिवारणाय अविनयवत्याः कस्याश्चित्+इयम्+उक्तिः ।
  निकुञ्जवासिसिंहकृतया श्वनिवृत्त्या गृहे भ्रमणविधिर्वाच्यः ।
  तेन निकुञ्जे भ्रमणायोग्यत्वमनुमीयते  ।
  भीरुभ्रमणस्य भयकारणभावपूर्वकत्वात् निकुञ्जे भयकारणसिंहस्य सत्त्वात् तस्य भीरुभ्रमणयोग्यता यिध्यति ।
  इदम्+ गोदावरी निकुंचं भीरुभ्रमणायेग्यम्+ सिंहवत्त्वात् इति+अनुमानम् ।
 
	एवम्+एव, 
		निःशेषच्युतचन्दनम्+ स्तनतटम्+ निर्मृष्टरागोऽधरः
		नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयम्+ तनुः ।
 
		मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
		वापीम्+ स्नातुमितः+ गतासि न पुनस्तस्याधमस्यान्तिकम्॥
इत्यत्र नायकसमीपम्+ प्रेषिताम्+ प्रातः नायकसकाशादागच्छन्तीम्+ दूतीम्+ प्रति विदग्धाया नायिकायाः+ वचने+अपि , संभोगचिह्ने स्तनतटे चन्दनच्यवनादिना रन्तुम्+एव नायकसमीपम्+ गतासीति अनुम्+इतिर्जायते ।
  तथा च व्यङ्गत्वाभिमतस्यार्थस्य अनुमानेन प्रतीतेः न व्यञ्जनावृत्तिः स्वीकरणीय+इति चेत् ।
 
	न, इदम्+ गोदावरीनिकुञ्जम्+ भीरुभ्रमणयोग्यम्+ सिंहवत्त्वात्+इत्यत्र यदि श्वभीरोः अवीरस्य भ्रमणायोग्यत्वम्+ साध्यते, तदा व्यभिचारः ।
  तादृशस्य+अपि पुंसः प्रभुनिदेशेन आचार्याज्ञया प्रियायाम्+अनुरागेण, निधिलाभादिशङ्कया वा सिंहवत्यपि देशे भ्रमणदर्शनात्  ।
  वीरस्भावस्य श्वभीरोः भ्रमण योग्यत्वस्य साध्यतायाम्+ हेतोर्विरोधः ।
  स्पर्शङ्कया श्वतः+ बिभ्यतः+अपि वीरस्य मृगयाकुतूहलिनः सिंहवति देशे भ्रमणदर्शनेन हेतोः साध्यसामानाधिकरण्यविरहात्  ।
  एवम्+ पक्षे निकुञ्जे सिंहवत्त्वहेतोः न निश्चयः इत्यसिद्धिः+च ।
  न च अविनयवत्या वाक्यादेव सिंहवत्त्वस्य हेतोः+निश्चयः इति वाच्यम् ।
 तदीयवाक्यस्यानिश्चायकत्वात् अर्थेन समम्+  संबन्धानियमात्  ।
  
	एवम्+ स्तनतटे चन्दनच्यवनादीनि न संभोगानुमापकानि ।
  तेषाम्+ स्नानसाधारण्येन संभोगप्रतिबद्धत्वाभावेन+अनैकान्तिकत्वात्  ।
  तस्मात् तत्तदर्थबोधायव्यञ्जनावृत्तिः  स्वीकरणीया ।
 
	न च+अनैकान्तिकानाम्+ चन्दनच्यवनादीनाम्+ कथम्+ व्यञ्जकत्वम्+इति वाच्यम् ।
 तस्य+अधमस्यान्तिकम् इति+अधमपदसाहित्यात् तथात्वसंभवात् ।
  न चाधमपदर्थपर्यालोचनया अनुमापकत्वम्+अपि सम्भवति+इति वाच्यम् ।
  निर्धारितस्यैवाधमत्वस्यानुमितावुपयोगात् , नायके अधमत्वस्य प्रमाणान्तरेण+अनवधृतत्वात् अनुमानासंभवात् ।
  व्यञ्जनायाम्+ तु व्याप्तेः पक्षधर्मतायाः+च निर्धारणम्+ न+अङ्गम् ।
  परन्तु संभावितात्+अपि व्यङ्ग्यम्+ प्रतीयते ।
  तस्मात् न+अनुमानेन व्यङ्ग्यत्वाभिमतार्थस्य प्रतीतिः+इति व्यञ्जना वृत्तिः स्वीकरणीया+एव॥
	व्यञ्जनया प्रतीयमानः व्यङ्ग्यः+ इति+उच्यते ।
  सः+ च वक्तृप्रकरणादिवशादनियतः ।
  तथाहि---गतः+अस्तमर्कः इति वाक्ये, राज्ञः सेनापतीन् प्रति शत्रूणाम्+ हठेनामर्दनावसर इति दूतिनाम्+ अभिसारिकाः प्रति अभिसरणमुपक्रम्यताम्+इति, सख्याः वासकसज्जिकाम्+ प्रति प्राप्तप्रायः+ते प्रेयानिति, कर्मकरस्य सह कर्म कुर्वतः प्रति कर्मकरणात् निवर्तामहे इति भृत्यस्य  धार्मिकम्+ प्रति सान्ध्यः+ विधिरुपक्रम्यताम्+इति, आप्तस्य कार्यवशेन बहिः गच्छन्तम्+ प्रति  दूरम्+ मागा इति गृहिणः गोपालकम्+ प्रति सुरभयः गृहम्+ प्रवेश्यन्ताम्+इति दवसे अतिसंतप्तस्य बन्धून् प्रति संतापः+अधुना न भवति+इति, आपणिकानाम्+ भृत्यान् प्रति विक्रेयवस्तूनि संह्रियन्ताम्+इति , नायका गमनप्रस्तावे प्रोषितभर्तृकायाः तत्कथम्+क प्रति नागतः+अद्य प्रेयान्+इति , एकस्य+एव वा वक्तुः बहून् प्रति तत्तत्प्रकरणवशादेवमादिरनधिव्यङ्ग्यः+अर्थः प्रकाशते ।
  तथापि प्रतीयमानार्थभेदात् न वाक्यभेदः+ दोषः ।
  व्यङ्ग्यार्थबुद्धौ न बाधज्ञानम्+ प्रतिबन्धकम् ।
   अतः+ एव गङ्गागतशैत्यपावनत्वादीनाम्+ व्यञ्जनया बोधः जायते ।
  एवम्+ व्यङ्ग्यार्थबोधे न तत्पर्यज्ञानम्+ हेतुः  ।
  अतएव नानार्थके प्राकरणिकार्थविषयकशाब्दबोधानन्तरम्+ व्यञ्जनया अप्राकरणिकार्थबोध उदेति ।
  एवम्+ व्यञ्जनया वृत्त्या प्रतीयमानस्य वाच्यादेरिव पदार्थान्तरन्वयनियमः+ न  ।
  क्वचित् वाच्यार्थेनान्वयः+अपि भवति ।
  "अयम्+ऐन्द्रीमुखम्+ पश्य रक्तः+चुम्बति चन्द्रमाः ।
 " इति समासोक्त्युदाहरणे , प्राचीप्रारम्भसंबन्धाश्रयः चन्द्रः जारसंबन्धिपरनायिकावदनचुम्बनाश्रयः इति बोधजननात्  ।
  तात्पर्यज्ञानकार्यतावच्छेदके बाधज्ञानप्रतिबध्यतावच्छेदके च व्यञ्जनावृत्त्यजन्यत्वनिवेशगौरवम्+ तु फलमुखत्वात्  न दोषः॥
	परब्रह्मानन्दसब्रह्मचारी रसास्वादः कविवाक्यात् व्यञ्जनया+एव जायते ।
  आज्ञादिकम्+ विना कर्तव्योपदेशम्+ व्यङ्ग्यमर्यादया कुर्वती कविभारती श्रुतिपुराणादिभ्यः+ विशिष्यते  ।
  व्यङ्ग्यार्थगर्भितत्वात्+एव महाकवीनाम्+ वाणी सर्वतः+ विजयते ।
 
	तदुक्तम्--
	प्रतीयमानम्+ पुनः+अन्यत्+एव वस्तु+अस्ति वाणीषु महाकवीनाम् ।
 
	यत्तत् प्रसिद्धावयवातिरिक्तम्+ विभाति लावण्यमिवाङगनासु॥
इति ।
 तस्मात् कविभारतीनाम्+ समुत्कर्षकारिणी व्यञ्जनावृत्तिः+अवश्यम्+अङ्गीकरणीय ।
  सा च न केवलम्+ पदवृत्तिः अपि तु पदार्थवृत्तिः वाक्यादिवृत्तिः+अपि  ।
  उदाहरणप्रपञ्चः+तु आकारे द्रष्टव्यः ।
  इति प्रतिपदायन्ति॥
	इदम्+ तु बोध्यम् ।
  नव्यवैयाकरणाः लघुमञ्जषायाम्+ वृत्तिनिरूपणावसरे व्यञ्जनाम्+ वृत्तिम्+ विवृण्वन्ति ।
  वेदान्तिनः व्यञ्जनानिराकरणे निर्भररहिताः ।
  यतः श्रीमधुसूदनसरस्वत्यः वेदान्तकल्पलतिकायाम्+ 'व्यञ्जनाख्या अपरा वृत्तिरित्यालम्+कारिकाः' इत्यादिना तन्मतमुन्यस्य 'तन्न, तस्या अर्थापत्तावन्तर्भावस्य व्यक्तिविवेके महिम्ना दर्शितत्वात्  ।
  इत्यादिना दूषयित्वा, पुनरन्ते , यदि  च नार्थापत्तावन्तर्भवति , तर्हि अस्तु सापि शब्दवृत्तिः+इति न काप्यस्माकम्+ क्षतिः ।
  इत्युसंहरन्ति ।
  
	नैयायिकैः व्यञ्जना निरस्ता ।
  तथापि शक्तिवादमाधवीयविभवृतिः व्य़ञ्जनाप्रस्तावे पक्षद्वयम्+ निरूप्य, पक्षयः+अनयोः+युक्तता सुधीभिर्विवेचनीया इति ब्रूते ।
 	
                 अनेन व्यञ्जनानिराकरणे निर्भराभावे गम्यते  ।
 
              एवम्+ व्यञ्जनाविचारावसाने यदि पुनरानभुवाविको लोकानाम्+ स्वरसवाही शब्दात्+अमुम्+अर्थम्+ प्रत्येमीत्यनुभवः, तदा वैयञ्जनिकी वृत्तिः गीर्वाणगुरुणामप्यशक्यवारणेति व्यञ्जनावृत्तिसिद्धिः निष्प्रत्यूहा+एव+इति मन्तव्यम् ।
  इति नीलकण्ठीयग्रन्थः स्पष्टम्+एव व्यञ्जनानिराकरणे निर्भरविरहम्+ प्रतिपादयति ।
  अतः प्रायः सर्वदार्शनिकसंमता अनुभवारूढा व्यञ्जनावृत्तिः सर्वथा स्वीकरणीया+इति॥
                            इति पण्डितराजेन सुब्रह्मण्यशास्त्रिणा विरचितायाम्+
                                        शब्दस्तरङ्गिण्याम्+ पञ्चमः+तरङ्गः
	                                                                                                                                                 
			षष्ठः+तरङगः ।
 
                         अथ षष्ठः+तरङ्गः ।
 
        अथवाक्यार्थबोधः चिन्त्यते ।
 
        पदैः वृत्त्या स्मृतानाम्+ पदार्थानाम्+ संसर्ग वाक्यार्थाभिधम्+अवगाह्य जायमानः विशेषणविशेष्यभावापन्ननानापदार्थविषयकः शाब्दबोधः वाक्यार्थवोधः इति+अभिधीयते ।
 
          तत्र प्राथमिकशाब्दबोधकारणतालाधवम्+ मूलयुक्तिम्+अवलम्बमानाः केचन दार्शनिकाः, आख्यातार्थविशेष्यकम्+एव सर्वत्र शाब्दबोधम्+ मन्यन्ते ।
  अन्ये 
तु, निरुक्तमहाभाष्यादिवचनम्+ प्रमाणीकुर्वन्तः, तदुपोद्वलकयुक्तिजातम्+ च निरूचयन्तः, धात्वर्थमुख्यविशेष्यकम्+ बोधम्+ प्रतिपन्नाः ।
  परे तु, व्यवहारातिप्रसङ्गाप्रसङ्गवारणे बद्वद्दष्ट्यः, पदोपस्थापितानाम्+ अनेकधा एकशाब्दबोधीयसांसर्गिकविषयतायाम्+ विद्वेषिणः, योग्येन साक्षात् संबन्धेन तत्तत्पदार्थस्य तत्र तत्रान्वयम्+ स्वीकुर्वन्तः, अनुभवम्+ च प्रमाणीकुर्वन्तः, प्रथमान्तपदसमभिव्याहारे प्रायः प्रथमान्तार्थमुख्यविशेष्यकम्+, क्कचित् निपातार्थमुख्यविशेष्यकम्+, अन्यत्र धात्वर्थमुख्यविशेष्यकम्+, अपरत्र आख्यातर्थमुख्यविशेष्यकम्+ च बोधम्+उपपादयन्ति ।
  वर्णयन्ति च तात्पर्यम्+ तदनुसारेण+अनुशासनानाम् ।
 
         तदेतत् पक्षत्रयम्+अपि विविच्य प्रदर्श्यते॥
अत्र मीमांसकाः--
         तण्डुलमित्यादीनि द्वितीयाद्यन्तपदानि विना क्रियापदम्+ निराकाक्षम्+ बोधम्+ न जनयन्ति+इत्यविवादम् ।
 
         अतः+ ज्ञायते क्रियापदम्+ द्वितीयान्तातिपदार्थस्य विशेष्यसमर्पकम्+इति ।
  द्वितीयाद्यर्थः+च प्रातिपदिकार्थस्य विशेष्यः, प्रकृतिप्रत्ययौ सहार्थम्+ ब्रुतः, तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तेः ।
  तिङ्न्तघटकधातः+अर्थस्य आख्यातार्थः+ एव विशेष्यः, निरुक्तव्युत्पत्तेः ।
  आख्यातस्य च कालः संख्या कृत्यपरपर्यायभावाना कर्तृत्वम्+ (अखण्डम्+) इति सन्ति बहवोः+अर्थाः ।
  तेषु+अपि भावना+एव विशेष्यः ।
  तत्रैव आख्यातार्थकालसंख्यादिकम्+ विशेषणतया भासते ।
  'भावप्रधानमाख्यातम्' इति
निरुक्तस्मृतेः ।
 

         इयम्+ च प्रत्ययार्थभावनायाः भावशब्दितधात्वर्थनिरूपितविशेष्यत्वम्+ बोधयितुम्+ प्रवृत्ता ।
  'प्रकृतिप्रत्ययौ सहार्थम्+ ब्रूतः तयोः+तु प्रत्ययः प्राधान्येन'  
इत्यनेन+एव सिद्धत्वात् ।
  न+अपि 'धात्वर्थः केवलः शुद्धः भावः+ इत्यभिधीयते'
इत्युक्तभावपदार्थस्य धात्वर्थस्य तिङर्थापेक्षया  प्राधान्यम्+ बोधयितुम्+ प्रवृत्ता ।
 
तयोः+तु प्रत्ययः प्राधान्येन इत्येतद्विरुद्धार्थकल्पनायाः+ अयुक्तत्वात् ।
 
         भावपदम्+ च वैयाकरणैः+एव धात्वर्थे परिभाषितम् ।
  सापि परिभाषा व्याकरणशास्त्रे एव 'भावे (घञ्)' (पा. 3-3-18) इत्यत्र प्रवर्तते, न तु 'तस्य
भावः+तु+अतलौ' (पा.सू. 5-1-119) इत्यत्र ।
  निरुक्तस्मृतिगतम्+ च भावपदम्+ धात्वर्थपरम्+इत्यत्र नास्ति प्रमाणम् ।
  तस्मात् णिजन्तभूधातः+अचूप्रत्ययान्तत्वव्युत्पत्त्या भवनानुकूलव्यापाररूपा भावनैव भवपदेनोच्यते ।
  आख्यातार्थेषु भावनाकालसंख्यातिषु कस्य प्राधान्यम्+, कस्य गुणत्वम्+इति विचिकित्सायाम्+, 'भावप्रधानम्' इति निरुक्तस्मतिः भावनातिरिक्ताख्यातार्थम्+ प्रति आख्यातार्थभावनायाः+ एव प्राधान्यम्+ ब्रूते ।
  एवम्+ च 
धात्वर्थादीनाम्+ विशेष्यभूता भावना+एव वाक्यजन्यबोधे मुख्यविशेष्यतया भासते॥
 
         ननु द्वितीयाद्यन्तपदस्य क्रियापदसाकांक्षत्वे+अपि प्रथमान्तपदस्य तदाकांक्षायाम्+ प्रमाणाभावेन प्रथमान्तार्थस्य क्रियाविशेषणत्वम्+ नास्ति+इति चेत्, न.
         चैत्रः इत्येतावनमात्रोक्तौ न निराकांक्षशाब्दबोदः+ जायते ।
  किम्+ करोति इत्याद्याकांक्षाया नियमेन+उत्पादात् ।
  न च चैत्रः इत्येतावन्मात्रस्य तादृशबोधाजनकत्वे+अपि चैत्रः पण्डितः इति वाक्यात् पण्डिताभिन्नः चैत्रः इति निरकांक्षशाब्दबोधःदयात् प्रथमान्तार्थस्य क्रियासाकांक्षत्वे प्रमाणभावः इति वाच्यम् ।
  अस्तिभवन्तिपरः प्रथमपुरुषः अप्रयुज्यमानोऽप्यस्ति'  इति कात्यायनस्मरणस्यैव प्रथमान्तपदस्य क्रियापदसाकांक्षत्वे प्रमाणत्वात् ।
  न च तत्र तत्र योग्यतानुसारेण अस्तिव्यतिरिक्ततत्तत्क्रियापदाध्याहारस्यावश्यकत्वात् 'अस्तिभवन्तीपरः' इति व्यर्थम्+इति वाच्यम् ।
  वेदे अस्ति+अध्याहारनियमार्थत्वात् ।
  सर्वत्र वाक्ये क्रियापदम्+अस्ति ।
  प्रथमान्तपदम्+अपि क्रियापदसाकांक्षम्+एव ।
  अतः+ न प्रथमान्तार्थः वाक्यार्थबोधे विशेष्यः इति सूचनेन, प्रथमान्तार्थमुख्यविशेष्यकत्वभ्रमनिरासस्य+एव तदनुशासनफलत्वात्+च ।
 

         न च+उक्तानुशासनबलात् चैत्रः इत्यादिप्रथमान्तपदानामस्तिपदसाकांक्षत्वे+अपि 'अहम्+ पण्डितः त्वम्+, पण्डितः'इत्यादौ प्रथमपुरुषभिन्नस्थले प्रथमान्तस्य क्रियापदसाकांक्षत्वे प्रमाणाभावः+ इति वाच्यम् ।
  प्रातिपदिकार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति विशेष्यतासंबन्धेन सुबूजन्योपस्थितिः कारणम्, लिङ्गसंख्याव्यतिरिक्तसुबर्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति क्रियापदजन्योपस्थितिः कारणम्+इति क्लृप्तकार्यकारणभावयोः+एव तत्र क्रियारदसाकांक्षत्वे प्रमाणत्वात् ।
  

         प्रथमाप्रकृत्यर्थः प्रथमार्थे, प्रथमार्थः+च क्रियायाम्+ विशेषणतया भासते ।
  न च प्रथमायाः संख्यातिरिक्तार्थवत्त्वाभावात्, संख्यायाः+च प्रकृत्यर्थविशेषणतया+एव+अन्वयात्, प्रथमाप्रकृत्यर्थः कस्मिन् प्रथमार्थे  विशेषणतया+अन्वेति+इति वाच्यम् ।
  'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' (पा.सू.2-3-46) इति+अनुशासनेन प्रथमायाः संख्यातिरिक्तार्थवत्त्वात् ।
  संख्यावाचिका प्रथमा, प्रातिपदिकार्थे प्रातिपदकेन विवक्षिते तदुत्तरम्+ प्रथमा भवति इति चार्थवर्णने वैरूप्यापत्तेः ।
  तस्मात् प्रातिपदिकार्थ एव प्रथमार्थः ।
   न च तस्य प्रातिपदिकेनैव लाभात् प्रथमायाः तदर्थे साधुत्वार्थम्+ तदर्थानुवागकता+इति युक्तम् ।
  चैत्रपदस्य स्वोत्तरप्रथमायाः चैत्ररूपार्थविशेषतात्पर्यग्राहकत्वात् ।
  प्रकृतिप्रत्ययार्थयोः+च न भेदेनान्वयः, बाधितत्वात् ।
  न+अपि+अभेदेन, तयोः+अभेदान्वयस्याव्युत्पन्नत्वात्, उद्देश्यतावच्छेदकविधेयतावच्छेदकयोर्भेदाभावेन तथा बोधासंभवात्+च ।
  एवम्+च प्रथमार्थ एव चैत्रादिः आख्यातार्थभावनायाम्+ प्रकारतया भासते ।
 

         अपि च, प्रातिपदिकस्य व्यर्थत्वापरपर्यायतातपर्यग्राहकत्वकल्पनममृष्यमाणः+ वार्तिककारः 'अभिहिते प्रथमा' इत्यनुशासन ।
  अभिहितकारकवाचिनी प्रथमा+इति तदर्थः ।
  एवम्+च, चैत्रः पचति इत्यादौ कर्तृत्वम्+ प्रथमार्थः ।
  आधेयतासंबन्धेन प्रकृत्यर्थचैत्रत्वावच्छिन्नान्वितम्+ तत् आख्यातार्थभावनायाम्+अन्वेति ।
  न च कर्तृत्वादेराख्याताभिहितस्य भावनायामन्वितत्वात् पुनः प्रथमया कर्तृत्वबोधनम्+ व्यर्थम्+इति वाच्यम् ।
  आख्यातेन चैत्रत्वावच्छिन्नवृत्तित्वेन कर्तृत्वस्य+अबोधनात् तथा कर्तृत्वबोधाय प्रथमया कर्तृत्वाभिधानस्य+आवश्यकत्वात् ।
 
   
         न च प्रथमान्तपदेन चैत्रत्वावच्छिन्नवृत्तित्वेन कर्तृत्वबोधनात् आख्यातेन सामान्यतः कर्तृत्वबोधः विफलः+ इति वाच्यम् ।
  आख्यातेन कर्तृत्वाभिधाने एव चैत्रादिपोत्तरप्रथमायाः 
साधुत्वात् ।
  'यद्वृत्तिकारकत्वम्+ स्वान्वयिक्रियाप्रतिपादकेन पदेन वृत्त्या प्रतिपद्यते तत्त्वम्+ प्रथमाप्रयोजकमभिहितत्वम्' इत्युक्तम्+ भाट्टदीपिकायाम् ।
  अतः+च प्रथमायाः
साधुत्वाय आख्यातेन सामान्यतः कर्तृत्वाभिधानम्+आवश्यकम् ।
 

        कर्तृत्वञ्चाखण्डः+ धर्मः, न+आनुकूलकृतिमत्त्वम् ।
  तथा सति चैत्रेण पाकः क्रियते इत्यत्र चैत्रेण पाकः इति+एतावता+एव पाके चैत्रकर्तृकत्वबोधसंभवात्
क्रियते इति पदप्रयोगः+अनर्थकः स्यात् ।
  अखण्डस्य कर्तृत्वस्य तृतीयाबोधकत्वे तु कृतिसाध्यत्वबोधनाय क्रियते इति प्रयोगः सार्थकः ।
  कृत्यभिधानम्+च न प्रथमाप्रयोजकम्+, चैत्रेण सुप्यते इत्यत्रापि चैत्रपदात् प्रथमापत्तेः ।
  चैत्रेण खापः क्रियते इति विधरणानुसारेण तत्र+अपि+आख्यातस्य कृतिरूपभावनाबोधकत्वात् ।
  अतः अखण्डकर्तृत्वाद्यभिधानम्+एव प्रथमाप्रयोजकम् ।
  आख्यातबोधितम्+ कर्तृत्वम्+ प्रथमार्थः ।
  सुबर्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति क्रियापदजन्योपस्थितिः 
विशेष्यतासंबन्धेन कारणम्+इति कार्यकारणभावबलात् तदपि भावनायाम्+अन्वेति ।
 

         एवम्+च सुबन्तपदानाम्+ स्वार्थविशेष्यसमर्पकम्+ क्रियापदम् ।
  तत्रापि धात्वर्थस्य आख्यातार्थो विशेष्यः, तयोः+तु प्रत्ययः प्रधान्येन+इति व्युत्पतेः ।
 
आख्यातार्थेषु भावना+एव विशेष्यः, 'भावप्रधानम्+आख्यातम्' इति निरुक्तस्मृतेः ।
 
अतः वाक्यजन्यशाब्दबोधे भावना+एव मुख्यविशेष्यतया भासते॥

        अपि च,ओदनम्+ पचति इत्यत्र प्रथमान्तपदाभावेन भावनाप्रकारकशाब्दबोधासंभवेन सामग्रीवशात् भावनाविशेष्यकबोधे बाधकाभावः ।
  एवम्+च भावनायाः कुत्रचित् मुख्यविशेष्यतया भानस्य सिद्धत्वात् सर्वत्र+एव बोधे तस्याः+ एव मुख्यविशेष्यतया भानम्+ युक्तम् ।
 

       'तद्भुतानाम्+ क्रियार्थेन समाम्नायः' (पू. सू. 1-1-24) इति सूत्रयन् महर्षिः जैमिनिः+अपि क्रियापदबोध्यभावनामुख्यविशेष्यकम्+ बोधम्+ स्वनुभवसिद्धम्+ ब्रूते॥ 
       ननु तिङुपात्तसंख्यायाः प्रथमान्तपदोपस्थाप्ये चैत्रादौ+अन्वयात्, चैत्रः+ इव मैत्रः+ गच्छति  इत्यादौ इवशब्दार्थसाद्दश्यविशेषणीभूते चैत्रादौ अन्वयभावात्+च, तिङुपात्तसंख्या अन्याविशेषणीभूतप्रथमान्तपदोपस्थाप्ये अन्वेति+इति फलितम् ।
   एवम्+च आख्यातार्थभावनायाः+ अपि आश्रयतासंबन्धेन तत्र+एव+अन्वयः+ युक्तः ।
  कालादिवियतिरिक्ताख्यातार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+
प्रति अन्याविशेषणीभूतप्रथमान्तपदजन्योपस्थितिः विशेष्यतासंबन्धेन कारणम्+इति कार्यकारमभावकल्पने लाघवात् ।
  इत्थम्+च चैत्रः पचति  इति वाक्यात् पाकानुकूलकृतिमानेकत्वविशिष्टः चैत्रः इति पथमान्तार्थमुख्यविशेष्यक एव बोधः स्वीकर्तृम्+उचितः ।
  अपि च, पण्डितश्चैत्रःइत्यत्र पण्डिताभिन्नः चैत्रः इत्याकारः प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः अकामेनापि स्वीकरणीयः ।
  न हि+अत्र+आख्यातम्+अस्ति, यस्य+अर्थः+ मुख्यविशेष्यतया भासते ।
  चैत्रादिपदोत्तरप्रथमा च न विशेष्यतया प्रातिपातिकर्थान्वययोग्यम्+अर्थमभिधते ।
  एवम्+च प्रथमान्तार्थमुख्यविशेष्यकबोधस्य सिद्धत्वात् सर्वत्र+एव तस्य मुख्यविशेष्यतया भानम्+उचितम्+इति चेत्, न ।
 
         आख्यातार्थकृतौ, आधेयतासंबन्धेन आख्यातार्थवर्तमानादिकालान्वयस्य+इव, प्रथमान्तार्थचैत्रादेः+अपि तेन संबन्धेन+अन्वयस्य+अपि वक्तुम्+ शक्यतया, आख्यातार्थकृतेः प्रथमान्तार्थे 
विशेषणतया+एव भाने नियामकाभावात् निरुक्तकार्यकारणभावः+ निष्प्रमाणकः ।
  न च+अस्माकम्+अनुभवः+ एव नियामकः+ इति वाच्यम् ।
  जैमिन्यादिमहर्ष्यनुभवविरुद्धनुभवस्य शपथैकनिर्णेयत्वात् ।
  न हि न्यायदर्शनकारः+ महर्षिः प्रथमान्तार्थमुख्यविशेष्यकबोधस्य खानुभवसिद्धताम्+ सूचयति+अपि ।
 
         किञ्च, तिङुपात्तसंख्या प्रथमान्तार्थे अन्वेति इति+एव+असंगतम् ।
  चैत्रः
इति सुबेकवचनात् एकत्वस्य शीघ्रमुपस्थितत्वात् तस्य चैत्रे अन्वयेन+एव निराकांक्षात्वात्, तिङुपस्थितसंख्यान्वये आकांक्षाविरहात् न च चैत्रः+ मैत्रः+च
गच्छतः इत्यत्र सुपा द्वित्वस्य+अनुपस्थितेः आख्यातोपात्तद्वित्वस्य प्रथमान्तार्थे 
 अन्वयः आवश्यकः+ इति वाच्यम् ।
  तत्र आख्यातेन द्वित्ववत् चैत्रपदोत्तरसुपा एकत्वम्+अपि बोध्यते ।
  एकत्वान्वयानुभवस्य द्वित्वान्वयानुभवस्य वा अशाब्दत्वम्+ वक्तव्यम् ।
  तत्र च सुबुरात्तैकत्वान्वयबोधः+ एव शाब्दः, न पदान्तरोपस्थापितद्वित्वान्वयानुभवः इत्येव कल्पयितुम्+उचितम् ।
  
       वस्तुतः, आख्यातार्थसंख्यायाः निरूढलक्षणया आख्यातबोध्ये कर्तर्येवान्वयः, एकपदोपात्तत्वात् इति न कुत्रापि आख्यातार्थसंख्यायाः प्रथमान्तार्थे+अन्वयः इति बोध्यम् ।
  अपि च आख्यातार्थसंख्याभावनोभयसाधारण्येन कालाद्यतिरिक्ताख्यातार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन आख्यातपदजन्यशाद्धित्वावच्छिन्नम्+ प्रति प्रथमान्तनामपदजन्यान्याविशेषणी- भूतार्थविशेष्यकोपस्थितिः विशेष्यतासंबन्धेन कारणम्+इति कर्यकारणभावः+ न संभवति ।
  चैत्रः+ न पचति+इत्यत्र भवद्भिः पाकानुकूलकृत्यभाववान् एकत्वविशिष्ठः+चैत्रः इत्यकारकबोधस्य स्वीकारात्, तत्र च नञर्थाभावस्य भावनाविशेष्यत्वात्
प्रथमान्तार्थस्य संख्याविशेष्यत्वात्+च ।
  न च कालादिव्यतिरिक्तानिपातासमभिव्याहृताख्यातार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिम्+ प्रति तादृशप्रथमान्तपदजन्योपस्थितिः कारणम्+इति स्वीकारात्, चैत्रो न पचति इत्यत्र प्रथमान्तार्थस्य भावनाविशेष्यत्वविरहे+अपि न क्षतिः+इति वाच्यम् ।
  एवम्+ सति निपातसमभिव्याहृताख्यातार्थसंख्यायाः प्रथमान्तार्थे अन्वयः+ न स्यात्, तत्स्थलीयसंख्यान्वयबोधस्य प्रथमान्तपदजन्योपस्थितिकार्यतावच्छेदकानाकान्तत्वेन सामग्रीविरहात् ।
  न च निपातसमभिव्याहृताख्यातार्थसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधे प्रथमान्तपदजन्योपस्थितिः कारणम्+, तादृशाख्यातार्थभावनाप्रकारतानिरूपातविशेष्यतासंबन्धेन शाब्दबोधे निपातजन्योपस्थितिः कारणम्+इति कल्पनया, संख्याविशेष्यत्वम्+ प्रथमान्तर्थस्य, भावनाविशेष्यत्वम्+च+अभावस्य+उपपादयितुम्+ शक्यम्+इति वाच्यम् ।
 
तथा सति अनेककार्यकारणभावकल्पनया गौरवात् ।
 
        
        निपातसमभिव्याहारस्थले सर्वत्रस्य रीतेः+संभवात्+च ।
  चैत्रः+ एव पचति इत्यत्र निपातसमभिव्याहारे आख्यातार्थसंख्याभावनयोरुभयः+अपि प्रथमान्तार्थे चैत्रे+अन्वयात् एवम्+च तत्तत्स्थलानुरोधात् अन्यादृशकार्यकारणभावकल्पनायाः+ आवश्यकत्वेन अनेककार्यकारणभावकल्पनागौरवम्+ न कथम्+अपि परिहर्तुम्+ शक्यते ।
 
        अस्मन्मते तु नामार्थभिन्नः सुबर्थलिङ्गसंख्याव्यतिरिक्तः सर्वोऽपि भावनायाम्+एव+अन्वेति+इति लाघवम्+ बोध्यम् ।
 
         अपि च, अन्याविशेषणीभूतप्रथमान्तपदार्थे कालाद्यतिरिक्तख्यातार्थान्वयः इति न संगच्छते ।
  भवताम्+ मते चैत्र एव पचति+इत्यत्र आख्यातार्थसंख्याभावनयोः+उभयः+अपि चैत्रे+अन्वयस्वीकारात्, चैत्रस्य च एवकारार्थन्ययोगव्यवच्छेदैकदेशे भेदे प्रतियोदितया विशेषणत्वात् ।
  न च विशेष्यत्वाभावविशिष्टविशेषणत्वाभाववत्त्वम्+एव अन्याविशेषणत्वम्+ विवक्षितम् ।
  निरुक्तवाक्यात्+च चैत्रः पाकानुकूलकृतिमान्, चैत्रान्यः पाकानुकूलकृत्यभाववान्+इति बोधः जयते ।
  
तत्र  च विशेषणत्वविशेष्यत्वाभ्याम्+ चैत्रस्य भानात् विवक्षितान्याविशेषणत्वम्+अस्ति+इति तत्र संख्याभावनयः+अन्वयः+ न+अनुपपन्नः इति वाच्यम् ।
  तथा सति मुख्यविशेष्यस्य चैत्रस्य तदन्यस्य च भेदेन वाक्यार्थभेदात् वाक्यभेदापत्तेः ।
 
चैत्रे पचति सति मैत्रे चापचति, कीद्दशौ चैत्रमैत्रौ इति प्रश्ने, 'चैत्र एव पचति' इत्युत्तरापत्तेः+च ।
  न च उक्तवाक्यात् मैत्रत्वेन तद्बोधाभावात् कथम्+ तस्य+उत्तरत्वापत्तिः+इति वाच्यम् ।
  तथापि कीद्दशौ चैत्रतदन्यौ इति प्रश्नस्योत्तरत्वापत्तेः दुर्वारत्वात् ।
 

  टीप्पणी--
          एवकीरस्य अन्यः अभावः+च खण्डशः अर्थः ।
  धात्वर्थान्विताख्यातार्थकृतेः प्रतियोगितया एव+अर्थे अभावे अन्वयः ।
  प्रथमान्तार्थस्य+अपि एवार्थैकदेशे अन्वत्वे प्रतियोगितया अन्वयः ।
  व्युत्पत्तिवैचित्र्यात्+च एवकारार्थभावस्य तदर्थान्यस्मिन्+अन्वयः ।
  धात्वर्थान्विताख्यातार्थस्य प्रथमान्तार्थस्य च वारद्वयम्+ बोधे प्रवेशः इति नैयायिकप्रक्रिया ।
 
         चैत्रान्यावृत्तिपाकानुकूलकृतिमान् चैत्रः इति बोधात् एवकारस्थले न वाक्यभेदः इत्यपि पक्षान्तरम्+अस्ति+इति बोध्यम्॥

          किम्+च, ओदनम्+ पचति इत्यत्र भावनाप्रकारकबोधप्रयोजकस्य प्रथमान्तपदस्याभावात् कथम्+ प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः ।
  न च+अनुभवानुसारेण भावप्रकारकबोदत्वावच्छिन्नम्+ प्रत्येव आख्यातपदज्ञानस्य कारणत्वात्, ताद्दशबोधनिर्वाहाय तत्र प्रथमान्तपदमध्याह्रियते इति वाच्यम् ।
 
भावनाप्रकारकबोधस्य शपथैकनिर्णेयत्वेन तादृशकार्यकारणभावस्यैवाकल्पनात् ।
  तथा कार्यकारणभावकल्पने 'चैत्रेण सुप्यते' इति भावख्यातस्थले+अपि प्रथमान्तपदाध्याहारापत्तेः+च ।
  यदि च तत्र आख्यातार्थविशेष्यक एव बोधः, भावनाप्रकारकबोधम्+ प्रति च भावख्यातभिन्नाख्यातपदज्ञानम्+ कारणम्+इत्युच्यते, तदा कारणत्वान्तरकल्पनागौरवम्+ दुर्वारम् ।
  

       किम्+च, प्रथमान्तार्थविशेष्यकबोधस्वीकारे, चैत्रः कीद्दशः इति प्रश्ने ,
चैत्रः पचति इति वाक्यमुत्तरम्+ स्यात् ।
  तेन चैत्रविशेष्यकस्य पाकभावनाप्रकारकस्य बोधस्य जननात् ।
 

        न च भावनाविशेष्यकबोधपक्षे+अपि चैत्रः पचति इति वाक्यम्+ कीद्दशी कृतिः इति प्रश्नस्य+उत्तरम्+ स्यात्, चैत्रकर्त्तृकपाककृतेबोधकत्वात्+इति वाच्यम् ।
 
स्त्रीलिङ्गविशिष्टकृतिविषयकप्रश्नस्य  स्त्रीलिङ्गविशिष्टकृतिबोधकपदधटितम्+एव+उत्तरवाक्यम्+ भवितुम्+अर्हति ।
  आख्यातोपात्ता कृतिः+तु लिङ्गानन्वयिनी+इति न तादृशम्+ वाक्यम्+उत्तरम्+ भवति  ।
 
अनया च सारण्या प्रथमान्तार्थविशेष्यकबोधपक्षे चैत्रः कीदृशः इति प्रश्नोत्तरत्वापत्तिवारणम्+ न संभवति ।
  मुख्यविशेष्यस्य चैत्रस्य लिङ्गसंख्यादिविशिष्टस्यै+एव चैत्रः पचति+इति वाक्येन बोधात् ।
  तस्मात् आख्यातार्थभावनाप्रकारकप्रथमान्तर्थमुख्यविशेष्यकः+ बोधः न संगच्छते ।
 

         अपि तु आख्यातार्थभावनामुख्यविशेष्यक एव बोधः समुचितः ।
 

         आख्यातार्थसंख्यापि सामानाधिकरण्यसंबन्धेन तस्याम्+एव+अन्वेति ।
  एवम्+ कालः+अपि आधेयतासंबन्धेन तत्र+एव+अन्वेति ।
  नश्यति+इत्यत्र तु निरूढलक्षणया
आख्यातोपस्थापिते प्रतियोगित्वे (भावनायाम्+) वर्तमानः कालः स्ववृत्त्युत्पत्तिकनाशनिरूपितत्वसंबन्धेन+अन्वेति, न तु स्ववृत्तिनाशनिरूपितत्वेन संबन्धेन ।
  चिरध्वस्ते घटे, नश्यति इति प्रयोगापत्तेः ।
  एवम्+ संबन्धभेदे+अपि कालः सर्वत्र भावनायाम्+एव+अन्वेति ।
 

       न च सर्वत्र विशेष्यभावनायाः+ एकत्वे+अपि तत्र तत्र संबन्धानाम्+ विलक्षणत्वात्, तत्तत्संसर्गकबोधे तत्तत्समभिव्याहारज्ञानस्य कारणतानाम्+ कल्पनीयतया कार्यकारणभावानन्त्यम्+ दुर्वारम्+इति वाच्यम् ।
  यथा घटवत् द्रव्यम्+इति वाक्यात् मत्वर्थद्रव्यविशेष्यकः घटप्रकारकः शाब्दबोधः जयते ।
  तत्र च संबन्धः संबन्धत्वेन संसर्गमर्यादया भासते  ।
  न तु विशेष्य संयोगत्वसमवायत्वादिना ।
  अतः+ एव संयोगेन घटाभावात् द्रव्यम्+इति ज्ञानदशायाम्+अपि घटवत् द्रव्यम्+इति वाक्यजबुद्धिरनुभवसिद्धोपपद्यते ।
  संबन्धसामान्यसंसर्गकशाब्दबोधे जाते, संबन्धस्य विशेष्य जिज्ञासायाम्+, प्रमाणान्तरेण संबन्धविशेषतात्पर्ये अवधृते, तत्र तत्र संबन्धे शाब्दबोधः पर्यवस्यति ।
  एवम्+च संबन्धसामान्यसंसर्गककालप्रकारकभावनाविशेष्यकबोधे 
तादृशतिङ्समभिव्याहारज्ञानम्+ कारणमित्येक एव कार्यकारणभावः+ इति न तदानन्त्यम् ।
 

         एवम्+ कर्त्राख्यातस्य कर्तरि, कर्माख्यातस्य कर्मणि च निरूढलक्षण ।
 
पचतीत्येतावन्मात्रश्रवणे+अपि, पाककर्ता एकः+ न वेति संशयो नोदेति ।
  उदेति 
च पाककर्ता कः इति जिज्ञासा ।
  पचतीत्यतः पाककर्तृबोधम्+ विना नैतदुभयमुपपादयितुम्+ शक्यते ।
  अतः कर्तृबोधाय आख्यातस्य कर्तरि लक्षणास्वीकार आवश्यकः ।
  कर्तरि लकारविघायकमनुशासनम्+अपि संगतम्+ भवति ।
 
        कर्तृत्वम्+च अखण्डो धर्मः, न कृत्याश्रयत्वम्+इति पूर्वम्+एव निवेदितम् ।
 
अतः+ एव दम्पत्योः कर्तृत्वम्+ व्यासज्यवृत्ति इति सिद्धान्तः संगच्छते ।
  अन्यथा कृत्याश्रयत्वस्य पतिनिष्ठस्य पत्नीनिष्ठस्य च भिन्नभिन्नत्वात् व्यासज्यवृत्तित्वम्+ न+उपपद्यते ।
  अनेकनिष्ठस्य+एकस्य द्वित्वादेः व्यसज्यवृत्तित्वदर्शनात् ।
 
         आख्यातलक्ष्यः धात्वर्थः पाकः कर्मतासंबन्धेन भावनायाम्+अन्वेति, नतु अनुकूलतासंबन्धेन ।
  पचति इत्यस्य 'पाकम्+ करोति' इति विवरणदर्शनात् ।
  ओदनम्+ पचति इत्यादौ च ओदनस्य कर्मत्वेन+अन्वितत्वात् पाकः करणत्वेन भावनायाम्+अन्वेति, पाकेन+ओदनम्+ करोति इति विवरणात् ।
  न च
पाकम्+ प्रति कृतेः कारणतया कृतिनिरूपितकरणत्वस्य  पाके अयोगात् तस्य करणतया भावनान्वयः+ न युज्यते इति वाच्यम् ।
  स्वनिष्ठकरणतानिरूपकौ-
 दनोद्देश्यकत्वसंबन्धेन पाकस्य भावनायामन्वयस्वीकारात्, करणत्वस्य संसर्गघटकत्वात् संसर्गत्वव्यवहारोपपत्तेः ।
 
        एवम्+च धात्वर्थः यथायथम्+ कर्मत्वकरणत्वान्यतरसंसर्गेण भावनायाम्+अन्वेति ।
  
        ओदनम्+ पचति इत्यत्र द्वितीयार्थः कर्मत्वम् ।
  तत्+च परसमवेतक्रियाजन्यफलशालित्वसमनियतमखण्डम् ।
  तत्रैव द्वितीयार्थसंख्यापि सामानाधिकरण्यसंबन्धेन+अन्वेति समानपदोपात्तत्वात् ।
  कर्मत्वे च प्रकृत्यर्थः आधेयतया अन्वेति ।
  तच्च कनिरूपकपाकानुकूलत्वसंबन्धेन भावनायाम्+एव+अन्वेति ।
 

         न च द्वितीयार्थकर्मत्वम्+ निरूपकत्वेन साक्षात्संबन्धेन धात्वर्थे एव+अन्वेतु इति वाच्यम् ।
  पाकम्+ करोति, पाकेन+उदनम्+ करोति इत्यादिविवरणात् धात्वर्थः करोत्यर्थभावनाकारकम् ।
  धात्वर्थसाधारण्येन कीरकप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति भावनाविशेष्यतासंबन्धेन 
लिङ्गानन्वयीपदजन्योपस्थितिः कारणमित्येककार्यकारणभावकल्पने लाघवात् कर्मत्वादीनाम्+अपि भावनायाम्+एव योग्येन संबन्धेन+अन्वयः+ युक्तः ।
  अन्यथा अनेककार्यकारणभाव- कल्पनागौरवात् ।
  एवम्+ धात्वर्थपाकान्वयार्थम्+उपस्थितम्+ भावनाविशेष्यत्वम्+इति तस्य+एव कर्मत्वादिप्रकारतानिरूपितत्वम्+ कल्पयितुम्+उचितम् ।
  न तु+अनुपस्थितस्य धात्वर्थविशेषत्वस्य ।
  एवम्+, काष्ठैः+ओदनम्+ पचति इति वाक्यम्+, काष्ठैः पाकेन ओदनम्+ करोति इति विवृण्वन्ति ।
  तत्र काष्ठकरणत्वादीनाम्+ करोत्यर्थान्वयित्वम्+ 
सम्प्रतिपन्नम्+इति विव्रियमाणवाक्ये+अपि विभक्त्यर्थकरणत्वादीनाम्+ करोत्यर्थभावनायाम्+अन्वयः+ युज्यते ।
  एवम्+एव तत्तद्विभक्तिबोध्यम्+ कर्तृत्वसंप्रदानत्वादिकम्+अपि अखण्डम्+एव स्वनिरूपकधात्वर्थानुकूलत्वसंबन्धेन भावनायाम्+अन्वेति॥
       न चानुभवानुसारेण व्युत्पत्तिभेदम्+अङ्गीकृत्य तस्य तस्य पदार्थस्य योग्येन साक्षात्संवन्धेन स्वस्वविशेष्ये अन्वयः+ एव समीचीनः+ इति वाच्यम् ।
  तथा सति राजपुरुषः इति समासस्थले नामार्थयः+अपि भेदेनान्वयव्युत्पत्तिम्+ स्वीकृत्य राज्ञः+ एव स्वस्वामिभावसंबन्धेन पुरूषे अन्वयस्वीकारसंभवात्, नैयायिकैः तत्र पूर्वपदस्य राजसंबन्धिनि लक्षणा न स्वीक्रियेत ।
  एवम्+ यजेत स्वर्गकामः इत्यादौ यागे प्रतीयमानस्य स्वर्गसाधनत्वस्य मानसबोधविषयत्वम्+ स्वीकृत्य, क्लृप्तव्युत्पत्तिबलात् इष्टसाधनयागानुकूलकृतिमान् स्वर्गकामः इति शाब्दबोधस्वीकारः+अपि नैयायिकानाम्+ न संगच्छेत ।
  तस्मात् प्रथमक्लृप्तव्युत्पत्तिभङेगन व्युत्पत्यन्तरकल्पनम्+ न प्रामाणिकम्॥

        चैत्रः ओदनम्+ पचति इत्यत्र, चैत्रकर्तृका, सामानाधिकरण्यसंबन्धेन एकत्वविशिष्टम्+ यदोदनवृति कर्मत्वम्+ स्वनिरूपकपाकानुकूलत्वसंबन्धेन तद्विशिष्टा, स्वनिष्ठकरणतानिरूपकौदनोद्देश्यकत्वम्+संबन्धेन पाकविशिष्टा, सामानाधिकरण्येन एकत्ववती, वर्तमानकालिकभावना इति बोधः ।
  चैत्रेण ओदनः पच्यते इत्यत्र, समानाधिकरण्येन एकत्वविशिष्टम्+ यत् चैत्रवृत्तिकर्तृत्वम्+ 
स्वनिरूपकपाकानुकूलत्वसंबन्धेन तद्विशिष्टा, एकत्वविशिष्टम्+ यदोदनवृति कर्मत्वम्+ स्वनिष्ठकरणतानिरूपकौदनोद्देश्यकत्वसंबन्धेन पाकविशिष्टा, स्वाश्रयौदनवृत्तिविक्लृप्तिजनकपाकानुकूलत्वसंबन्धेन एकत्वविशिष्टा, वर्तमानकालिकभावना इति बोधः ।
  भावाख्यातेन+अपि भावना बोध्यते, चैत्रेण स्वापः क्रियते इति विवरणात् ।
  धात्वर्थस्वापः+अपि आख्यातार्थः ।
  'भावे च+अकर्मकेभ्यः' इति+अनुशासनात् ।
  सोऽपि भावनायाम्+अन्वेति ।
  द्वितीयवारम्+ स्वापबोधः साधुत्वार्थः ।
     
        चैत्रो न पचति इत्यत्र चैत्रकर्तृका पाकभावना अभावप्रतियोगिनी इति बोधः ।
  नञर्थः अभावः+अपि प्रतियोगितासंबन्धेन भावनायाम्+अन्वेति ।
  न च+एवम्+ सति पचति+अपि चैत्रे, न पचति+इति प्रयोगापत्तिः, चैत्रकर्तृकराकभावनायाः 
अन्यनिष्ठाभावप्रतियोगित्वेन विषयाबाधात्+इति वाच्यम् ।
  नञ लक्षणया चैत्रनिष्ठाभावः+ बोध्यते ।
  चैत्रकर्तृका पाकभावना चैत्रनिष्ठाभावप्रतियोगिनी इति बोधस्वीकारत्+न दोषः ।
  अथवा नञ्?समाभिव्याहारे आख्यातस्य कृत्यभावे लक्षणा ।
  नञ्?पदम्+ तात्पर्यग्राहकम् ।
  प्रथमान्तपदार्थः+अपि आधेयतासंबन्धेन अभावे अन्वेति ।
  चैत्रनिष्ठः वर्तमानपाकानुकूलकृत्यभावः इति बोध इति न+अतिप्रसङ्गः॥
        चैत्र एव पचति इत्यत्र चैत्रवृत्तिः चैत्रान्यावृत्तिः+च+एककर्तृका पाकभावना इति बोधः ।
  नीलो घटः इत्यत्र अस्ति+इति क्रियापदमध्याहरणीयम् ।
  आख्यातार्थः आश्रयत्वम् ।
  नीलपदार्थः घटपदार्थः+च स्वकर्तृकस्थितिनिरूपितत्वसंबन्धेन, भावनायाम्+ (आश्रयत्वे) अन्वेति ।
  नीलघटयः+अभेदबोधः मानसः ।
  यदि अभेदबोधस्य शाब्दत्वे आग्रहः,
तदा नीलस्य स्वाभिन्नघटकर्तृकस्थितिनिरूपितत्वसंबन्धेन भावनायाम्+अन्वयः ।
  नीलविशिष्टा घटविशिष्टा च स्थितिभावना+इति बोधः ।
 

        घटः पटः+ न इत्यत्र भवति+इति क्रियापदध्याह्रियते ।
  पटपदम्+ पटभिन्ने लाक्षणिकम् ।
 नञूपदम्+ तात्पर्याग्राहकम् ।
  पटपदाः+च स्वाभिन्नघटकतृकस्थितिनिरूपितत्वसंबन्धेन भावनायाम्+ (आश्रयत्वे)अन्वेति ।
 
घटः+अपि स्वनिष्ठकर्तृत्वघटितसंबन्धेन तत्र+एव+अन्वेति ।
 

       तस्मात् प्रातिपदिकार्थव्यतिरिक्तः सुबर्थलिङ्गसंख्याध्यतिरिक्तः+च सर्वोऽपि भावनायाम्+अन्वेति+इति व्युत्पत्तिकल्पनालाघवस्य केनाप्यपलपितुम्+अशक्यत्वात् सर्वत्र भावनामुख्यविशेष्यक एव बोधः महर्ष्यनुभवसिद्धो युज्यते इति निरूपयन्ति॥
वैयाकरणास्तु--
        वाक्यम्+ नाम सुबन्ततिङन्तचयः ।
  सुबन्तम्+ नामपदेन व्यवरह्रियते ।
  नमति-आख्यातार्थम्+ प्रति विशषणीभवति+इति नाम इति, 'वाक्ये हि आख्यातम्+ प्रधानम्+, तदर्थत्वात् गुणभूतम्+ नाम'  ।
  इति निरुक्तभाष्यकारः+ बभाषे ।
 सुबन्तार्थः+च आख्यातशब्दिततिङन्तार्थविशेषणम् ।
  तिङन्तजन्यबोधे च धात्वर्थः+ भावः+ एव विशेष्यः ।
  तिङर्थः+तु कर्त्रादिः तत्र विशेषणम् ।
 

         ननु प्रकृतिप्रत्ययौ सहार्थम्+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तेः तिङर्थ एव धात्वर्थविशेष्यः+ भवितुम्+अर्हति इति चेत् , न ।
 

        'भावप्रधानमाख्यातम्' इति निरूक्तस्मृतेः धात्वर्थस्य भावस्य+एव विशेष्यता सिद्ध्यति तथाहि ।
  'चत्वारि पदजातानि, नामाख्यातोपसर्गनिपाताः, इति+उपक्रम्य, 'सत्त्वप्रधानानि नामानि' इति नामलक्षणम्+, 'भावप्रधानमाख्यातम्' इति आख्यातलक्षणः+च निरूपयति निरूक्तकारः ।
  "प्रकृतिः प्रत्ययः+ विभक्तिः+इत्येतावन्नाम, सत्ता द्रव्यम्+ लिङ्गम्+ संख्या+इति नामार्थः ।
 '' इति तद्भाष्यात् सुबन्तम्+ नामपदेन बोध्यते इति गम्यते ।
  भावप्रधानम्+इति स्मृतौ आख्यातशब्दः तिङन्तम्+ बोधयति ।
  आख्यातमाखयातेन
क्रियासातत्ये (का. वा.) इत्यादौ तिङन्त एवाख्यातपदप्रयोगात् ।
  सर्वमाख्यातजम्+ नाम इत्यत्र तु आख्यातशब्दः लक्षणया तदर्थैकदेशे धातौ वर्तते ।
  न्यायवार्तिककारः+च ते विभक्त्यन्ताः पदम् (न्या. सू. 2-2-57) इति 
न्यायसूत्रविवरणे, 'द्वयी विभक्तिः खादयः तिबादयः+च ।
  तत्र स्वाद्यन्तम्+ नाम, 
तिबाद्यन्तमाख्यातम् इति+असन्दिग्धम्+ ब्रूते ।
  आख्यातलक्षणप्रतिपादकस्य तदाख्यातम्+ येन भावम्+ सधातुः' इति प्रतिशाख्यस्य विवरणावसरे, 'सधातुः+इति तृतीयार्थे प्रथमा' इति तद्भाष्यकारः+ निरूपयति ।
  ततः+च येन सधातुना भावम्+अभिदघाति (पुरुषः) तदाख्यातम् इत्यर्थलाभात् तिङन्तमाख्यातभावः प्रधानम् इति निरुक्तभाष्यात् कारककालसंख्याविशेषणकभावविशेष्यकबोधजनकत्वमाख्यातस्य लक्षणम्+इतिफलति ।
  सामान्यविषयः प्रत्ययार्थप्राधान्यन्यायः सुबर्थविषयत्वेन संकोचनीयः ।
  'भावप्रदानम् इति विशेषस्मृतेः ।
  न च धात्वर्थापेक्षया यत्र कृतिः भावना (भावः) प्रधानम्+, तदाख्यातम्+इति निरूक्तार्थ इति न+एतस्य धात्वर्थविशेष्यत्वे प्रमाणता+इति वाच्यम् ।
  प्रत्ययार्थः प्रधानम्+ स्यात् प्रकृत्यर्थो विशेषणम्+इति न्यायसाद्धत्वात् वचनस्य+अस्य वैयर्थ्यापत्तेः, भावाख्याते अव्याप्तेः+च ।
  सुप्यते इत्यादौ धात्वर्थविशेष्यतया भावनाया अबोधात् ।
  तस्मात् धात्वर्थप्रधान्यपरम्+एवदम्+ वचनम्+ बोध्यम्॥

        एवम्+ निरुक्तसमानार्थकम्+ 'क्रियाप्रधानमाख्यातम्' इति महाभाष्यम्+अपि धात्वर्थप्रधान्ये प्रमाणम्+ वेदितव्यम् ।
  न्यायभाष्यकारः+अपि पञ्चमाध्याये 'प्रकृतादर्थादसंवद्धार्थन्तरम्' (न्या. सु. 5-2-7) इति सूत्रे 'क्रियाकालयोगाभिधायि आख्यातम् धात्वर्थमात्रम्+ च कालाभिधानविशिष्टम्' इति आख्यातलक्षणम्+आचष्टे  ।
  कालेन अभिधानेन-कारकेण च विशिष्टम्+ धात्वार्थमात्रमाख्यातार्थः इति धात्वार्थमात्रम्+इति भाष्यार्थः ।
  न्यायवार्तिककारः
'ते विभक्त्यन्ताः पदम् (न्या.सु. 2-2-56) इति सुत्रे, क्रियाकालयोगाभिधायि
क्रियाप्रधानमाख्यातम्, यथा पचति इति निरूपयन् पञ्चमाध्यायस्थम्+ पूर्वोक्तभाष्यम्+ व्याचष्टे इव ।
  अत्र निरूक्तसमानार्थकमहाभाष्यसमानकारेण क्रियाप्रधानम् इति शब्देन निरूक्तभाष्यरीत्या प्रत्ययार्थकालकारकसंख्याद्यपेक्षया धात्वर्थस्य प्राधान्यम्+ सूचितम्+ भवति  ।
  अतः+च भावप्रावान्य प्राचीननैयायिकाभिमतम्+एव॥ 

        ननु आख्यातेन भावप्रधानशाब्दघजनने+अपि प्रथमान्तपदसमभिव्याहारे, एककर्तृविशिष्टपाकाश्रयः+ देवदत्तः इति प्रथमान्तार्थमुख्यविशेष्यकः+ एव बोधः उपेयताम्+इति चेत्, न--
        ताद्दशस्य बोधस्याननुभावात् ।
  'यत्रोभे भावप्रधाने भवतः' इति समनन्तरनिरूक्तविरोधाच्च ।
  अत्र निरूक्तभाष्यम्---''नामाख्यातयोः परस्परविनाभूतयोः स्वस्वपदार्थोक्तौ एकस्य भावप्राधान्यमन्यस्य सत्त्वप्राधान्यम् ।
  अथ पुनः यत्र वाक्ये हि आख्याते भवतः, तत्र वाक्ये भावप्रधाने-- आख्यातर्थप्रधाने ।
  वाक्ये हि आख्यातम्+ प्रधानम् ।
  तदर्थात्वात् गुणभूतम्+ नाम ।
  तदर्थस्य भावनिष्पत्तावङ्गत्वात् ।
  एवम्+ तावद्वाक्ये आख्यातम्+ प्रधानम् ।
 '' इति ।
   
        अतो ज्ञायते नामाख्यातसमुदायरूपवाक्यजन्यबोधे भावः+ धात्वर्थः प्रधानम्+ विशेष्यः इति ।
  एवम्+च धात्वर्थमुख्यविशेष्यकः+ बोधः महर्षिसंमतो युज्यते, न प्रथमान्तार्थमुख्यविशेष्यकः॥

        अपि च धात्वार्थस्य सर्वत्र प्रथमान्तार्थविशेषणतायाम्+, पाकक्रिया भवतीत्यर्थे पचति भवति इति प्रयोगो महाभाष्यसिद्धः+ न+उपपद्यत ।
 
        कीम्+च क्रियाविशेषणकप्रथमान्तार्थविशेष्यकबोधवादिनाम्+ पश्य मृगः+ धावति इत्यत्र एकवाक्यता न स्यात् ।
  धावति मृगः इत्यनेन धावनानुकूलकृतिमान् मृगः इति बोधः भवति ।
  धावनस्य चाख्यातार्थविशेषणत्वात् दर्शनक्रियायाम्+ कर्मतया अन्वयो न संभवति, एकत्र 
विशेषणतयेति व्युत्पत्तिविरोधात् ।
  अतः धावनानुकूलकृतिमान् मृगः, दर्शनाश्रयस्त्वम् इति बोधः वाच्य इति वाक्यार्थभादात् एकमुख्यविशेष्यकबोधकजनकत्वरूपमेकवाक्यत्वम्+ न स्यात् ।
  न च धावनानुकूलकृतिमन्मृगस्य विषयतापर्यवसतेन कर्मत्वेन दर्शनक्रियायाम्+अन्वयः
 ।
  धावनानुकूलकृतिमन्मगविषयकदर्शनाश्रयस्त्वम्+इति एकमुख्यविशेष्यकबोधजननादेकवाक्यत्वम्+ सम्भवति+इति वाच्यम् ।
  मृगस्य दर्शनकर्मत्वविवक्षायाम्+ मृगपदात् द्वितीयापत्तेः, 'कर्मणि द्वितीया' (पा.सू.2-3-2) इत्यनुशासनात् ।
  मृगस्य च कर्मतासंबन्धेन दर्शने अन्वयात् न मृगपदाद् द्वितीयापत्तिः+इति वाच्यम् ।
  तण्डुलस्य कर्मतासंबन्धेन पाके अन्वयतात्पर्येण तण्डुलः पचति इति प्रयोगवीरणाय स्वीकरणीयायाः नामार्थधात्वर्थयोः साक्षात् भेदेन+अनन्वयव्युत्पत्तेः+विरोधात्, मृगस्य नामार्थस्य कर्मतासंबन्धेन धात्वर्थे दर्शने अन्वयासंभवेन विशेष्यतया कर्मत्वविवक्षायाम्+ मृगपदोत्तरम्+ द्वितीयायाः+ दुर्वारत्वात् ।
  न च मृगपदोत्तरम्+ द्वितीयाप्रसङ्गे अप्रथमासमानाधिकरणत्वात् 'लटः शतृशानचावप्रथमासामानाधिकरणे' (पा.सू.3-2-124) इति सूत्रेण शतृप्रत्ययापत्तिः+इति वाच्यम् ।
  यतः शत्रापत्तिः
न द्वितीयाबाधिका ।
  अपि तु कर्मणः+अभिधानम्+एव ।
  तदभावादत्र द्वितीयापत्तिः+दुर्वारा ।
 

  टिप्पणी--
       प्रातिपदिकार्थविशेष्यतया+इति ।
  'अनभिहिते कर्मणि द्वितीया' इत्यस्य प्रातिपदिकार्थविशेष्यतया कर्मत्वे विवक्षिते द्वितीया भवति+इति निष्कृष्टार्थः निर्धारितः श्रीगदाधरभट्टाचार्यैः व्युत्पत्तिवदे इति बोध्यम् ।
   
       एवम्+च धावन्तम्+ मृगम्+ पश्य इति वाक्यम्+उचितम्+, न पश्य मृगः+ धावति इति ।
  तम् इत्यध्याहारे च वाक्यभेदप्रसङ्गः ।
 
       अपि च निरुक्तरीत्या बोधवर्णने, भाष्यसिद्धम्+ धावनस्य दर्शनक्रिययेप्सिता भवति ।
  कयाम्+ क्रियया ।
  सन्दर्शनादिक्रियया ।
 , इति ।
 
       ननु नात्र नामार्थः+ मृगः दर्शनक्रियाकर्म ।
  अपि तु धावनविशिष्टमृगः+ वाक्यार्थः ।
  कर्मबोधकम्+ च 'धावति मृगः' इति वाक्यम् ।
  तस्य प्रातिपदिकसंज्ञाविहात् न तदुत्तरम्+ द्वितीयाविभक्तेः+उत्पत्तिः ।
  नामार्थस्य+एव भेदसंबन्धेन साक्षाद् धात्वर्थान्वयः व्युत्पत्तिविरुद्धः, न वाक्यार्थस्य ।
  इत्थम्+एव कर्मबोधक द्वितीयाविभक्तिरहिताः जानामि सीता जनकप्रसूता ।
 ', 'श्रुत्वा ममैतन्माहात्मयम्+ तथा चोत्पत्तयः शुभाः ।
 ' इत्यादयः प्रयोगा उपपद्यन्ते ।
  धावनविशिष्टमृगस्य दर्शनकर्मत्वबोधे विशेषणीभीतधावनस्य+अपि दर्शनकर्मतया बोधः सिद्ध इति महाभाष्योक्तम्+ धावनक्रियाया दर्शनक्रियाकर्मत्वम्+ च+उपपद्यते, इति चेत् ।
 

       न ।
  एवम्+रीत्या वाक्यैकवाक्यताया उपपादने+अपि भाष्यसिद्धायाः पदैकवाक्यताया असंभवात् ।
  किम्+च नीलविशिष्टघटस्य दर्शनकर्मत्वे प्रतिपिपादयिषिते, नीलम्+ घटम्+ जानाति इति प्रयोगः+ न स्यात् ।
  विशिष्टस्य वाक्यार्थत्वात् तद्बोधकस्य पदसमुदायरूपवाक्यस्य अप्रातिपदिकत्वेन द्वितीयायाः+ अनुपपत्तेः ।
  तस्मात् प्रथमान्तार्थविशेष्यकबोधस्वीकारे पश्य मृगो धावति इत्यस्य एकवाक्यता न स्यात् ।
 

         अस्मिन्मते तु मृगः+ धावति इत्यतः+ मृगकर्तृकम्+ धावनम्+ बोध्यते ।
  धावनम्+च कर्मतासंबनधेन दर्शने अन्वेति ।
  मृगकर्तृकधावनकर्मकम्+ दर्शनम्+इति बोधः ।
  अत्र न कापि व्युत्पत्तिर्विरुध्यते ।
  कर्मबोधकस्य धातुत्वेन प्रातिपदिकसंज्ञाविरहात् न द्वितीयापत्तिः  ।
  न च मृगीयधावनस्य विशिष्टस्य 
कर्मत्वे विशेषणीभूतमृगस्य+अपि कर्मत्वात्, तद्बोधकमृगपदस्य प्रातिपदिकत्वात् तदुत्तरम्+ द्वितीयापत्तिः+इति वाच्यम् ।
  मृगस्य धावनविशेषणत्वेन तत्प्रयुक्तस्यान्तरङ्गसंस्कारस्य प्रथमारूपस्यानिवृत्तेः ।
  श्रुत्वा मम+एतन्माहात्म्यम्+ तथा च+उत्पत्तयः शुभाः ।
  इत्यादिप्रयोगाः+तु+आर्षाः ।
 

        एतेन, द्दशिधातोः धावनकर्तृमृगकर्मकदर्शने, मृगकर्तृकोत्कटधावने वा लक्षणा ।
  इतराणि पदानि तात्पर्यग्राहकाणि ।
  अत्र च न कोऽपि व्युत्पत्तिविरोधः इति परास्तम् ।
 

       उक्तरीत्या विना+एव लक्षणम्+ निर्वाहे लक्षणाश्रयमस्य+अनुचितत्वात्, अनेकेषाम्+ पदानाम्+ व्यर्थत्वापरपर्यायतात्पर्यग्राहकत्वकल्पनायाः+ अयुक्तत्वात्+च ।
 

       ननु भवन्मते आनय मृगो धावतीत्येकम्+ वाक्यम्+ न स्यात् ।
  मृगकर्तृकधावनस्य आनयनक्रियाकर्मत्वेन+अन्वयायोगात् ।
  अस्मन्मते तु धावनकर्तृमृगस्य आनयनकर्मतयान्वयसंभवात् 
भवति+एकवाक्यता+इति चेत् ।
 
       न ।
  शिखि ध्वस्तः इत्यत्र शिखायाम्+ ध्वस्तत्वपर्यवसानवत्, 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति
न्यायेन मृगविशिष्टस्य धावनस्य आनयनकर्मत्वान्वयबोधः मृगकर्मकानयने पर्यवस्यति ।
  तस्मात् प्रथमान्तार्थमुख्यविशेष्यकबोधः न समञ्जसः॥

        अपि च, स्वस्वामिभावसंबन्धेन राजविशिष्टः पुरुषः स्वस्वीमिभावसंबन्धेन भार्याविशिष्टः इति बोदतात्पर्येण राजपुरुषो भार्यायाः+च इति न प्रयुज्यते ।
  एवम्+ घटत्वविशिष्टे समवायेन द्रव्यत्ववैशिष्ट्यान्वयतातपर्येण घटो द्रव्यत्वस्य इत्यपि न प्रयुज्यते ।
  अतः एकविशेषणवैशिष्ट्येनोपस्थिते तज्जातीयसंबन्धेन विशेषणान्तरान्वयो न+इति व्युत्पत्तिः स्वीकरणीया ।
  स्वस्वामिभावसंबन्धेन राजविशिष्टे पुरुषे सजातीयस्वस्वामिभावसंबन्धेन भार्यावैशिष्ट्यम्+ बोधयितुम्+ न शक्यते इति न तादृशः प्रयोगः ।
  एवम्+च चैत्रः पचति इति वाक्यात् चैत्रत्वविशिष्टविशेष्यकः
पाकानुकूल कृतिप्रकारको बोधः न संभवति ।
  उक्तव्युत्पत्तिविरोधेन समवायेन
चैत्रत्वविशिष्टे सजातीयसमवायेन कृतिवैशिष्ट्यस्य बोधयितुम्+अशक्यत्वात् ।
  किञ्च धात्वार्थप्राधान्याभावे पचति प्रजति इति प्रयोगापत्तिः ।
  पाककर्तुः व्रजनकर्तृत्वात् ।
  अस्मन्मते तु पाककर्तृकव्रजनस्य बाधितत्वात्+न तथा प्रयोगः आपादयितुम्+ शक्यते ।
 
 
       तस्मात् निरुक्तमहाभाष्यकारादिमहर्षिसंमतः धात्वर्थमुख्यविशेष्यकः+ एव बोधः समञ्जसः॥
अत्र+इयम्+ प्राचीनवैयाकरणसंमता बोधसरणिः--
      चैत्रः तण्डुलम्+ पचति इत्यत्र तण्डुलपदोत्तरद्वितीयायाः+ आश्रयः+अर्थः ।
  कर्मणि द्वितीया (पा. सू. 2-3-2) इत्यनुशासनात् कर्म द्वितीयावाच्यम् ।
   फलम्+ च धातोः लभ्यते ।
  जन्यत्वम्+ च विनैव पदवाच्यताम्+ संसर्गमर्यातया  ।
     अतः अनन्यलभ्यः आश्रयः द्वितीयार्थः ।
  तत्र प्रकृत्यर्थः अभेदेन+अन्वेति ।
  देवतातद्धितस्थले आग्नेयम् इत्यादौ प्रकृतिप्रत्ययार्थयः+अभेदान्वयस्य सर्वसिद्धत्वात्  ।
  आश्रयः+च स्ववृत्त्याश्रयत्वनिरूपकत्वसंबन्धेन विक्लृप्तिरूपफले, तच्च जनकतासंबन्धेन धात्वर्थे कृतिपर्यन्तव्यापारे अन्वेति ।
  कर्त्राख्यातस्य पूर्वोक्तनयेन आश्रयः संख्या समानपदोपात्ताश्रये, वर्तमानकालः धात्वर्थव्यापारे, तिङर्थः+अपि धात्वर्थे अन्वति ।
  तथा च चण्डुलाभिन्नाश्रयकवक्लृप्त्यनुकूलः एकचैत्राभिन्नाश्रयकः वर्तमानः+ व्यापारः इति तद्वाक्याधीनः+ बोधः ।
 
         चैत्रेण तण्डुलः पच्यते इत्यत्र कर्माख्यातस्य कर्तृतृतीयायाः+चश्रयोऽर्थः, निरुक्तन्यायात् ।
  तृतीयार्थः धात्वर्थे व्यापारे, प्रथमान्ततण्डुलपदार्थान्विताख्यातार्थाश्रयः+च धात्वर्थे फले, फलम्+ च व्यापारे अन्वेति ।
  तण्डुलाभिन्नाश्रयकविक्लृप्त्यनुकूलः चैत्राभिन्नाश्रयकः वर्तमानव्यापारः इति शाब्दबोधः ।
 
        चैत्रेण सुप्यते इत्यत्र तिङ् धात्वर्थानुवादकः लटत्वादिना वर्तमानकालबोधकः ।
  चैत्राभिन्नाश्रयकः वर्तमानस्वापः इति+अन्वयबोधः ।
 
       चैत्रः+ न पचति इत्यत्र चैत्रकर्तृकपाकाभावः इति बोधः ।
  प्रकारतासंबन्धेन नञर्थविशेष्यकशाब्दबोधम्+ प्रति धातुजन्यभावनोपस्थितेः विशेष्यतासंबन्धेन हेतुत्वात् ।
 
टिप्पणी--
      धातुजन्यभावनोपस्थितेः+इति ।
  भावनापदेन धात्वर्थव्यापारम्+ व्यपदिशन्ति वैयाकरणाः ।
  भावः+ भावना सा+एवोत्पादना क्रिया इति तदुक्तेः॥
      अत्र+इदम्+ बोध्यम्--चैत्रः+ न पचति इति चैत्रकर्तृकपाकाभावबोधस्वीकारे पचति+अपि चैत्रे, न पचति चैत्रः इति प्रयागापत्तिः ।
  तादृशपाकाभावस्य अन्यनिष्ठवेन विषयाबाधात् ।
  अतः नञः चैत्रनिष्ठाभावे लक्षणा अङ्गीकरणीया ।
  चैत्रकर्तृकपाकप्रतियोगिकः चैत्रनिष्ठाभावः इति बोधः ।
  अथवा धात्वर्थस्य पाकस्य समभिव्याहृतप्रथमान्तपदोपस्थापितत्वोपलक्षि-- तानुयोगिकत्वविशिष्टाभावीयानुयोगिताविशेषसंबन्धेन नञर्थाभावे अन्वयः स्वीक्रियते इति विनैव लक्षणाम्+ अतिप्रसङ्गवारणम्+ संभवति ।
  अन्यनिष्ठपाकाभावे चैत्रपदोपस्थापितत्वोपलक्षितचैत्रानुयोगिकत्वविशिष्टाभावीयानुयोगिताविशेषस्य पाकसंबन्धत्वाभावात् ।
                      
        एवम्+अपि यादृशराजादिकर्तृकः पाक एवाप्रसिद्धः, तादृशः राजा न पचति इति वाक्यस्य प्रामाण्यम्+ न घटते ।
  राजकर्तृकपाकरूपप्रतियोगिनः अप्रसिद्ध्या तदभावस्य+अप्रसिद्धत्वेन बोधनासंभवात् ।
  अतः तत्र नञ्?समभिव्याहृतपचधातोः पाकाभावे लक्षणाम्+ नञः तात्पर्यग्राहकताम्+ च स्वीकृत्य राजाश्रयकः पाकाभावः इति बोधः वर्णनीयः ।
  पाकाभावस्य रज्ञि बाधाभावात्+च वाक्यप्रामाण्यम् इति॥

         नीलो घटः इत्यत्र नीलपदोत्तरप्रथमार्थः प्रातिपदिकार्थः अभेदेन घटपदार्थे अन्वेति इति॥
नव्यवैयाकरणानाम्+ बोधपद्?धतिस्तु--
         द्वितीयायाः कर्मत्वशक्तिमान्, विशेषणत्वम्+ क्रियाकारकभावसंबन्धः+च+अर्थः ।
  क्रियाजन्यफलाश्रयत्वातिरक्ता+एव कर्मत्वशक्तिः अखण्ड ।
  अतः+ एव क्रियाजन्यफलाश्रयत्वात् कर्मत्वम् इति प्रयोग उपपद्यते ।
  अन्यथा कर्मत्वात् कर्मत्वम्+इतिवत् अयोग्यम्+ ताद्दशवाक्यम्+ स्यात् ।
  'कर्मणि द्वितीया' (पा. सू. 2-3-2) इति सूत्रस्वरसात् कर्मत्वशक्तिमानर्थः ।
  'कष्टम्+ श्रितो भवति+इत्यत्र क्रियाकारकयः+अभिसंबन्धस्य द्वितीया वाचिका भवति' इति समर्थसूत्रभाष्यात्
क्रियाकारकभावसंबन्धः+अर्थः ।
  भेदसमानाधिकरणविशेषणत्वज्ञाने एव संबन्धाकांक्षा जायते इति विशेषणत्वम्+अपि+अर्थः ।
  कर्मत्वादिशक्तिः+च द्वितीयाद्योत्या प्रकृत्यर्थविशेषणम्+एव  ।
  पञ्चकम्+ प्रातिपदिकार्थः इति व्यवस्थापितत्वात् ।
  आख्यातस्य+अपि कर्तृत्वादिशक्तिमानर्थः  ।
  कर्मीभूततण्डुलविशिष्टः चैत्राभिन्नकर्तृकः+ वर्तमानः पाकः इति चैत्रः तण्डुलम्+ पचति+इति वाक्याधीनः+ बोधः  ।
  कर्माख्याते च धातुतः वायापारावच्छिन्नफलम्+उपस्थाप्यते ।
  धात्वर्थफलमुख्यविशेष्यकः+च बोधः जायते
 ।
  अतः+ एव , "इष्यते  पुत्रः इत्यर्थे  पुत्रीयति+इति न ।
  भिन्नार्थकत्वात् ।
  किन्तु पुत्रम्+इच्छति+इत्यर्थ एव ।
 " इति सुप आत्मनः (पा.सू. 3-1-8) इति सूत्रस्थम्+ भाष्यम्+उपपद्यते ।
  कर्माख्याते कर्त्राख्याते च व्यपारमुख्यविशेष्यकबोधस्वीकारे 
तयोः+भिन्नार्थकत्वाभावेन भाष्यासंगतेः स्पष्टत्वात् ।
 

   टिप्पणी--
         व्यापारावच्छिन्नफलम्+इति ।
  फलम्+ व्यापारः+च धात्वर्थः इति प्राचीनवैयाकरणाः ।
  फलावच्छिन्नव्यापारे, व्यापारावच्छिन्नफले च धातोः शक्तिद्वयम् ।
  कर्त्राख्याते आद्यस्य, कर्माख्याते द्वितीयस्य च बोधः इति नवीनवैयाकरणाः ।
 
         चैत्रो न पचति+इत्यत्र आरोपिता चैत्रकर्तृकपाकक्रिया इति शाब्दबोधः ।
  ततः पाकाभावबोधः मानसो जायते ।
 
         चैत्र एव पचति इत्यत्र एव+अर्थः अवधारणम् ।
  तत्+च ज्ञानविशेषः अवधारणत्वेन भासते ।
  
अवधारणविषयचैत्रकर्तृकः पाकः इति+अन्वयबोधः ।
 
         इति निरूपयन्ति॥
नैयायिकाः+तु--
            पण्डितः+चैत्रः इति वाक्यात् पण्डिताभिन्नश्चैत्रः इति बोधःऽनुभूयते ।
  न च+अत्र धात्वर्थः आख्यातार्थो वा मुख्यविशेष्यतया भासते इति वक्तुम्+ शक्यम् ।
  तिङन्तस्य+एव+अश्रवणात् ।
  द्दश्यन्ते च बहुलमाख्यातरहिताः प्रयोगः--
              'शशी दिवसधूसरः विगतयौवना कामिनी
               सरो विगतवारिजम्+, मुखमनक्षरम्+ स्वाकृतेः ।
 
               प्रभुर्धनपरायणः, सततदुर्गतः सज्जनः
               नृपाङ्गणगतः खलः, मनसि सप्त शल्यानि मे॥' 
इत्यादयः ।
  न च तत्र अस्तीति क्रियापदमध्याहर्तव्यम्, 'अस्तिर्भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः+अपि+अस्ति' इति कात्यायनस्मरणात् ।
  तदर्थ एव तत्र 
बोधे मुख्यविशेष्यतया भासते इति वाच्यम् ।
  त्वम्+ पण्डितः, अहम्+ पण्डितः इत्यादौ प्रथमपुरुषस्तिपदाधायाहारस्यायोग्यतया निरुक्तस्मरणाप्रवृत्तेः क्रियापदाध्याहारे मानाभावात् प्रथमान्तार्थमुख्यविशेष्यकस्य+एव बोधस्य+उदयात् ।
 
टिप्पणी--
        मिथः साकांक्षशब्दस्य व्यूहः+ वाक्यम् ।
  अस्तिर्भवन्तीपरः--लडन्तः असधातुः+इत्यर्थः ।
  
     न च प्रातिपदिकार्थप्रकारकशाब्दबोधम्+ प्रति विशेष्यतया सुब्जन्योपस्थितिः कारणम्+, सुबर्थप्रकारकशाब्दबोधम्+ प्रति क्रियापदजन्योपस्थितिः कारणम्+इति अनुगतकार्यकारणभावः+ एव तत्रापि योग्यस्य क्रियापदस्याध्याहारे प्रमाणम्+इति वाच्यम् ।
  सुप्त्वप्रातिपदिकत्वादीनामनुगतानतिप्रसक्तानाम्+ दुर्निर्वचतया, प्रातिपादिकार्थेत्यादेः+अनुगतस्य कार्यकारणभावस्यासंभवात् ।
  तथाहि सुप्त्वम्+ न जातिः अम्त्वादिना सांकर्यात् ।
  न+अपि सुप्पदवाच्यत्वम्+ तत्, तत्पदस्य ईश्वरसंकेते मानाभावात् ।
  नापि पाणिनिसंकेतसंबन्धेन सुप्पदवत्त्वम्, व्याकरणान्तरप्रणेतृपुरुषीयसंकेतसंबन्धेन तत्पदवत्त्वम्+, पुरुषविशेषीयसंकेतबन्धेन पदान्तरवत्त्वम्+ च+आदाय विनिगमनाविरहात् ।
  एवम्+ प्रातिपदिकत्वम्+अपि+अनुगतम्+ दुर्वचम् ।
  तथा च तत्तत्प्रातिपदिकार्थविभक्त्यर्थान् विशिष्योपादाय तत्तदर्थप्रकारकशाब्दबोधम्+ प्रति तत्तद्विभक्तिजन्योपस्थितिः कारणम्+, तत्तद्विभक्त्यर्थप्रकारकशाब्दबोधम्+ प्रति तत्तत्क्रियापदजन्योपस्थितिः कारणम्+इति विशिष्य+एव कार्यकारणभावः+ वाच्यः ।
  प्रकृते च प्रकृत्यर्थविशेष्यतया सुबर्थस्य+अभानात् तथा कार्यकारणभावकल्पनाया अनावश्यकत्वात् न क्रियापदाध्याहारः ।
 
        किम्+च, 'अस्तिर्भवन्तीपरः इति वचनम्+ न विधायकम् ।
  कल्की म्लेच्छान्तकः ।
  रामो रावणस्य हन्ता' इत्यादौ लडन्तासधातः+अयोग्यत्वात् ।
  त्रयः कालाः इति विभागपरे वाक्ये सन्तीत्यध्याहारस्य सुतरामयोग्यत्वाम्+च ।
  
त्रिषु+अपि कालेषु वर्तमानत्वबोधनासंभवात् ।
  न च अस्तिपदम्+ धातुमात्रस्य,  भवन्तीपदम्+ च लकारमात्रस्य+उपलक्षकम् ।
  अतः+च यथायोगम्+ क्रियापदाध्याहारः
इति वाच्यम् ।
  'न विधौ परः शब्दार्थः' इति न्यायेन विधायकवाक्ये लक्षणाया अयुक्तत्वात् ।
  अतः यत्र प्रयोक्तुरस्तित्वविवक्षा, तत्र तद्वोधाय अस्तिपदमध्याहार्यम्+इति कात्यायनवचनमनुवादकम्+एव ।
 
       व्यैयाकरणा अपि नीलम्+इदम्+ न रक्तम्+इति वाक्यम्+ इतरनिवृत्तितात्पर्यकमस्त्यादिरहितम्+अभ्युपगच्छन्ति ।
  "प्रायशः+ वाक्यस्य सुप्तिङन्तसमुदायत्वात्, सुबन्तानाम्+ च प्रायः क्रियाविशेषणत्वात्, धातोः+च क्रियावाचकत्वेन पुनःस्फुर्तिकत्वात्, 
इच्छावशाद्वा प्रथमतो धात्वर्थनिरूपणम्+ बोध्यम् ।
 " इति सन्दर्भेण धात्वर्थनिरूपणस्य प्राथम्ये निमित्तम्+ वर्णयन्तः वैयाकरणभूषणकाराः तिङन्तशुन्यम्+अपि वाकक्यम्+अभ्युपगच्छन्ति ।
  आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वस्वरूपत्वनिरासकः "तस्मिन् प्रयोगे य आख्यातार्थ इत्यस्य+आवश्यकत्वेन आख्यातशून्ये देवदत्तः पक्ता इत्यादौ देवदत्तस्याकर्तृत्वापत्तेः ।
 " इति भूषणसारग्रन्थः स्पष्टमेवाचष्टे तिङन्तरहितम्+अपि वाक्यम् ।
 
         न च प्राचीनवैयाकरणाभिमतमिदमसंगतम्, 'तिङ्समानाधिकरणे प्रथमा' इति वार्तिकात् तिङ्सामानाधिकरण्ये एव प्रथमायाः साधुत्वात् इतरनिवृत्त्यादिपरे+अपि वाक्ये अस्तिपदाध्याहारस्यावश्यकत्वात्+इति वाच्यम् ।
  चैत्रेण शयितव्यम्+इति सुबन्तचयात्मकम्+ वाक्यमिष्यते नवीनवैयाकरणैः ।
  'सुप्तिङन्तचयो वाक्यम्' इत्यस्य सुबन्तचयः, तिङन्तचयः, सुप्तिङन्तचयः इति तैः मञ्जूषायाम्+ विवरणात् ।
  शयितव्यम्+इति च प्रथमान्तपदम् ।
  न च तस्य तिङ्सामानाधिकरण्यम्+अस्ति ।
  यदि तत्र+अपि प्रथमासाधुत्वाय अस्तिपदमध्याहियते, तदा सुबन्तचयपर्याप्तत्वम्+ तद्वाक्यस्य न संभवति ।
  यदि
च तिङ्समानाधिकरणयोग्यत्वम्+एव वार्तिके विवक्षितम्+इति तत्र प्रथमा उपपाद्यते, तदा तथैव प्रकृतेऽपि प्रथमानिर्वाहः संभवति ।
  एवम्+ क्रियापदरहितस्थले नियमेन अस्तिपदाध्याहारवादिभिः+अपि, 'अस्तिर्भवन्तीपरः' इति+अनुशासनज्ञानाभावे निरूक्तस्थले पण्डिताभिन्नः+चैत्रः इति बोधः क्लृप्तः इति, सति संभवे प्रथमान्तार्थमुख्यविशेष्यक एव बोधः स्वीकर्तुम्+उचितः ।
 
       चैत्रः तण्डुलम्+ पचति इत्यत्र तण्डुलप्राप्तिपदिकार्थः द्वितायार्थे कर्मत्वे
अन्वेति  ।
  प्रातिपदिकार्थविशेष्यतया कर्मत्वादौ विवक्षित एव द्वितीयादीनामनुशासनसिद्वत्वात् ।
  ससंबन्धिकत्वेन नियमेन निरूपकसाकांक्षम्+ द्वितीयार्थकर्मत्वम्+ धात्वर्थे पाके अन्वेति ।
  पाकः+च+आख्यातार्थकृत्यन्वयी ।
  प्रकृतिप्रत्ययौ सहार्थम्+ ब्रूतः तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तिः ।
  आख्यातार्थकृतिः+च व्यापाररूपा शुद्धम्+ प्रातिपदिकार्थमात्रमाकाम्+क्षति, नतु व्यापारिणम् ।
  व्यापारिणमाकांक्षमाणः+च व्यापारः तेन+एव व्यापारेण व्यापारिणम्+आश्रयते, उतान्येन ।
  यदि तेन+एव, तदा आत्माश्रयः ।
  उतान्येन, तदा
अनवस्था ।
  शुद्धः+च प्रातिपादिकार्थः प्रथमान्तार्थ एव ।
  न च प्रथमाप्रकृत्यर्थस्य
प्रथमार्थे अन्वयः संभवति ।
  प्रथमायाः संख्यातिरिक्तार्थाभावात् ।
 
        न च प्रातिपदिकार्थसूत्रात् प्रातिपदिकार्थः+ एव प्रथमार्थः इति वाच्यम् ।
  तस्य प्रातिपदिकेन+एव लाभात् प्रत्ययस्य तत्र शक्तिकल्पनाया अयुक्तत्वात्, अन्वन्यलभ्यः शब्दार्थः इति न्यायात् ।
  तत्र प्रातिपदिकार्थस्यान्वयासंभवाच्च, अभेदान्वयप्रयोजिकायाः विरूपोपस्थितेः+अभावात् ।
  चैत्रादिपदोत्तरप्रथमाया एव चैत्रादिः+अर्थः, प्रातिपदिकम्+ प्रथमायाः तदर्थतात्पर्यग्राहकमित्युक्तौ च, अनन्तानाम्+ प्रातिपदिकानाम्+ व्यर्थत्वापरपर्यायतात्पर्यग्राहकत्वकल्पनाम्+अपेक्ष्य अल्पीयस्याः प्रथमायाः प्रयोगसाधुत्वसंपादकताकल्पनम्+एव युज्यते ।
  एवम्+ तटः, तटम् इत्यादौ लिङ्गस्य पुंस्त्वादेः बोध एव नास्ति, बाधितत्वात् ।
  बोधे+अपि तटान्, तटीः इत्यादौ प्रथमारहितस्थल इव तटः इत्यत्र+अपि+उपपत्तेः न प्रथमायाः तदर्थकता ।
 
द्रोणम्+ व्रीहिमानय इत्यादौ+इव द्रोणपरिमिते लक्षणया+एव द्रोणः+ व्रीहिः इति प्रयोगः सूपपाद इति परिमाणम्+अपि न प्रथमार्थः ।
  परन्तु अनन्यलभ्या संख्व्या+एव ।
  प्रातिपदिकार्थातिरिक्तेषु कर्मत्वादिषु अविवक्षितेषु प्रथमा भवति+इति 
प्रातिपदिकार्थसूत्रार्थः ।
  एवम्+च प्रयोगसाधुत्वाय प्रथमा प्रयुज्यते ।
  अर्थाभावे+अपि प्रथमामनुशासता सूत्रकारेण 'न केवला प्रकृतिः प्रयोक्तव्या' इति सूचितम् ।
  संख्या च न प्रकृत्यर्थविशेष्यतया भासते इति वक्तुम्+ युक्तम् ।
   तथा सति तस्याः धात्वर्थे परम्परासंबन्धेनान्वयस्य वाच्यतया गौरवात् ।
  अतः सा प्रकृत्यर्थे एव समवायेन साक्षात्संबन्धेन+अन्वेति ।
  एवम्+च प्रथमान्तचौत्रपदस्य 
एकत्वविशिष्टः+चैत्रः+अर्थः ।
 
        ननु 'अभिहिते प्रथमा' इति कात्यायनस्मरणात् आख्याताभिहितम्+ कर्तृत्वादिकम्+ प्रथमार्थः  ।
  तत्र+एव प्रकृत्यर्थः विशेषणतया अन्वेति+इति चेत् ।
 
         न ।
  उक्तार्थनामप्रयोगः इति न्यायेन, आख्याताभिहितकर्तृत्वावाचकत्वस्य प्रथमायाम्+ कल्पयितुम्+अयुक्तत्वात् ।
  न च+आख्यातेन सामान्यतः कर्तृत्वबोधने+अपि चैत्रवृत्तित्वेन कर्तृत्वबोधार्थम्+ प्रथमया
कर्तृत्वाभिधानम्+आवश्यकम्+इति वाच्यम् ।
  आख्यातार्थस्य कर्तृत्वस्य प्रथमान्तार्थे 
अन्वयेन+एव चैत्रवृत्तिकर्तृत्वस्य लाभात् ।
  न च+आख्यातोपात्तकर्तृत्वम्+ आख्यातार्थभावनायाम्+ (कृतौ) अन्वेति, न प्रथमान्तार्थे इति वाच्यम् ।
  कृत्यतिरिक्तस्य कर्तृत्वस्य+अप्रमाणिकत्वात् ।
  कृतिरूपकर्तृत्वाभिधानस्य+एव प्रथमाप्रयोजकत्वात् ।
 
        न च कृत्यभिधानस्य तत्प्रयोजकत्वे चैत्रेण सुप्यते इत्यत्र चैत्रपदोत्तरम्+
प्रथमा स्यात्, चैत्रेण स्वापः क्रियते इति विवरणानुसारेण भावाख्यातेन कृत्यभिधानादिति वाच्यम् ।
  चैत्रेण सुप्यते इत्यत्र स्वापनिरूपितम्+ कर्तृत्वम्+ कृतिपर्तवसितम्+ तृतीयया बोध्यते ।
  सा च कृतिः धात्वर्थे स्वापे अन्वति ।
  चैत्रेण स्वापः क्रियते इत्यत्र तु कृञर्थनिरूपितम्+एव कर्तृत्वम्+ आश्रयत्वरूपम्+ तृतीयया बोध्यते, न तु स्वापनिरूपितम् ।
  आश्रयत्वस्य कर्तृत्वरूपत्वे आधेयत्वपर्यवसितम्+ कर्तृमत्त्वम्+ तृतीयार्थः नवीनमते ।
  तच्च धात्वर्थकृतावन्वेति ।
 
चैत्रवृत्तिकृतिनिरूपितसाध्यताख्यविषयताश्रयः स्वपः इति विवरणवाक्याधीनो बोधः  ।
  एवम्+च कृञ्?धातोः आख्यातविवरणत्वाभावेनभावाख्यातस्य कृतिबोधकत्वे मानाभावात् कृतिरूपस्य कर्तृत्वस्यानभिधानात् चैत्रपदोत्तरम्+ तृतीया+एव, न प्रथमा ।
  प्रीतिपदिकार्थनिष्ठे कर्तृत्वादिके समभिव्याहृताख्यातादिना अभिहिते सति, तत्प्रातिपदिकोत्तरम्+ प्रथमा इति+एवम्+परम्+ 'अभिहिते प्रथमा' इति वार्तिकम् ।
   
        एवम्+च प्रथमान्तार्थः कुत्र विशेषणतया अन्वियात्॥
        आख्यातार्थभावना व्यापाररूपा व्यापारिणमाकांक्षते ।
  प्रथमान्तार्थः+च
प्रथमान्तार्थः+च निर्वापारः व्यापारमाकाम्+क्षते ।
  अतः उभयाकांक्षया उभयः+अन्वयः ।
  तत्र+अपि भावना प्रकारः, न प्रथमान्तार्थः ।
  पूर्वोक्तन्यायेन तस्य
विशेष्यभासकसामग्रीविरहात् ।
  ननु विशेष्यतया प्रकृत्यर्थान्वयिनः प्रथमार्थस्य+अभावे+अपि आख्यातार्थे एव प्रथमान्तार्थः अन्वेतु ।
  नामार्थस्य भेदसंबन्धेन धात्वार्थे अनन्वयात् न व्युत्पत्तिविरोधः+अपि+इति चेत् ।
 

        न ।
  तच्छब्दः पूर्ववाक्यार्थबोधे यः प्रधानम्+-- मुख्यविशेष्यः, तम्+ परामृशति ।
  'पुरुषः प्रयाति, तस्य पादयः+अभिवादय' इत्यत्र तच्छब्देन पुरुषस्य परामर्शः, पुरुषः प्रयाति इति वाक्यजन्यबोधे प्रथमान्तार्थस्य मुख्यविशेष्यतायाम्+एव युज्यते, न तु आख्यातार्थविशेषणतायाम् ।
  एवम्+एव, यो यः शूद्रस्य पचति द्विजः+अन्नम्+ सः+अतिनिन्दितः ।
 ' इत्यत्र तच्छब्दः पूर्ववाक्यार्थबोधप्रधानीभूतद्विजम्+ परामृशति ।
 
       एवम्+ आख्यातार्थस्य प्रथमान्तार्थविशेषणत्वे पचन् पचति इति वाक्यम्+ निराकांक्षाम्+ संपद्यते ।
  तद्वाक्यात् पाककृतिविशिष्टः पाककृतिमान्+इति बोधः भवन भवेत् ।
  तद्धर्मे तद्धर्मवतः आधेयतया अन्वयबोधस्य+इव, तदधिकरणे तद्वैशिष्ट्यबोधस्य+अपि अव्युत्पन्नतया तद्वाक्यम्+ न प्रामाणिकम्+इति आञ्जस्येनोपपादयितुम्+ शक्यते ।
 
       एवम्+ प्रथमान्तार्थविशेष्यकबोधाङ्गीकारे, व्याकरणम्+अधीते यः, वैयाकरणः इति विवरणव्रियमाणयोः विग्रहवृत्तिवाक्ययोः 
समानविशेष्यकसमामप्रकारकबोधजनकत्वमाञ्जस्येनोपपद्यते ।
 
       तथा चाख्यातार्थभावना+एव प्रथमान्तार्थे अन्वेति ।
  पाकानुकूलकृतिमान्+चैत्रः इति प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः ।
 
	तदुक्तम्+ न्यायकुञ्चमाञ्जलौ उदनाचार्यैः ------
	नह्यन्यतराकांक्षान अन्वयहेतुः  ।
  अपितु उभयाकांक्षा ।
 प्रातिपदिकार्थः+ हि फलेन+अन्वयमलभमानः क्रियासंबन्धमपेक्षते ।
  भायनापि व्यापारभूता सती व्यापारिणमित्युभयाकांक्षा अन्वयहेतु  ।
  इति अतः+ एव+अनुभवः+अपि यावदुक्तम्+ भवति पाकानुकूलवर्तमानयत्नवान् तावत्+उक्तम्+ भवति पचति+इति  ।
  इति च ।
 
	एवम्+उपपत्तिसिद्धः प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः सर्वानुभवसाक्षिकः ।
  
आलाङ्कारिकाः प्रायः प्रथमान्तार्थमुख्यविशेष्यकम्+एव बोधम्+ निरूपयन्ति ।
  बोधादिष्वभिनिवेशरहिताः वेदान्तिनः+अपि शाब्दबोधवर्णनप्रसङ्गे प्रथमान्तार्थमुख्यविशेष्यकम्+ बोधम्+ वर्णयन्ति ।
  
	एवम्+च चैत्रः पचति इत्यत्र पाकानुकूलकृतिमान्+चैत्रः इति अनुभवसिद्धः+ बोधः युज्यते  ।
  अतः+ एव अवगतनिरुक्तवाक्यार्थः पुरुषः ,चैत्रः पाकानुकूलतिमान्न वा+इति न संदिग्धे॥
	ननु भावप्रधानम्, इति निरुक्तस्मृतिः न भावशब्दितभावनारुपस्य प्रत्ययार्थस्य धात्वर्थनिरूपितविशेष्यत्वम्+ बोधयति ।
  तादृशार्थस्य तयोः+तु प्रत्ययः प्राधान्येन इत्येव सिद्धत्वादस्य वैयर्थ्यापत्तेः भावाख्यते अव्याप्तेः+च  ।
  तत्र, बोधे धात्वर्थस्य+एव विशेष्यतया भानेन तदपेक्षया
प्रधानीभूतप्रत्ययार्थबोधकत्वस्य+अभावात् ।
 अपितु भावपदार्थधात्वर्थस्य+एव प्राधान्यम्+ बोधयति+इति तद्विरुद्धः प्रथमान्तार्थविशेष्यकः+ बोधः स्वीकर्तुम्+ न शक्यते इति चेत् ।
 
	न  ।
  प्रत्ययः प्राधान्येन इत्यनेन+एव आख्यातार्थस्य धात्वर्थविशेष्यत्वे सिद्धे+अपि ,आख्यातार्थेषु कालसंख्याभावनारूपेषु कीदृशः आख्यतार्थः विशेष्यः इति जिज्ञासायाम्+,आख्यातार्थभावनायाः धात्वर्थपेक्षया प्राधान्यम्+ बोधयति भावप्राधानम्+अपि स्मृतिः ।
  भावपादर्थः+ भावना  ।
  कर्त्राख्याते कर्तृत्वम्+ , कर्माख्याते कर्मत्वम्+ , आश्रयत्वम्+ , प्रतियोगित्वम् इत्यादयः भावनापदव्यपदेश्याः  ।
  एवम्+च धात्वर्थनिष्ठप्रकारतानिरूपितभावनानिष्ठविशेष्यताशालिबोधजनकमाख्यातम्+इति फलितम् ।
  प्रत्यायार्थः प्रधानम्+इत्यपि न सुबर्थविषयतया संकोचयितव्यम् ।
 
	आख्यातार्थेषु कस्य गुणत्वम्+ कस्य प्रधान्यम्+इति विचिकित्सायाम्+ आख्यातार्थसंख्याद्यपोक्षया भावनायाः प्राधान्यम्+ बोधयति निरुक्तमितम् इति तु न युक्तम् ।
 तथा सति आख्यातार्थसंख्यायाः भावनायाम्+ ,कर्त्राख्याते स्वाश्रयसमवेतत्वसंबन्धेन कर्माख्याते स्वाश्रयौदनादिनिष्ठविक्लृप्तिजनकपाकानुकूलत्वसंबन्धेन च+अन्वयस्य वाच्यतया शाब्दबोधस्याधिकविषयतया गौरवापत्तेः ।
   
		तदुक्तम्+अभियुक्तैः ----पदवाक्यरत्नकारे---
	भावप्रधानमाख्यातम्+इति निर्वचनस्मृतेः ।
 
	आख्यातार्थेषु भावस्य प्राधान्यम्+अनुशिष्यते॥ इति॥
	न च+एवम्+अपि भावाख्याते अव्याप्तिस्तदवस्था+एव+इति वाच्यम् ।
  चैत्रेण सुप्यते 
इत्यत्र+अपि चैत्रकर्तृकस्वापाश्रयत्वम् इति+आकारकस्य धात्वर्थप्रकारस्य आश्रयत्वरूपभावनाविशेष्यकस्य बोधस्य जननेन लक्षणसंगमनात्  ।
  अयम्+च बोधः शिरोमणिसंमतः  ।
  चैत्रेण सुप्यते , गगनेन स्थीयते इत्यादौ प्रथमान्तपदाभावात् धात्वर्थस्य भावानाया विशेषणतया+एव+अन्वयस्य व्युत्पन्नत्वात् भावनायाः+ बाधितत्वात्+च, भावनाविशेष्यविरहादनन्विता+एव संख्या  ।
  एकवचनम्+ तु साधुत्वार्थम् ।
  इति आख्यातवादे शिरोमणिभट्टाचार्याः निरूपयन्ति ।
  भावनाविशेष्यविरहात् इत्यनेन भावनाविशेष्यको बोधः तत्र न तु भावनाविशेषणकेतरविशेष्यकः+ बोधः इति लभ्यते  ।
  अन्यथा भावनायाः+ अबोधात् इत्येव ब्रूयुः  ।
  युज्यते च+अयम्+ बोधः निरुक्तस्मृत्यनुसारात् ।
  एवम्+च न भावाख्याते अव्याप्तिः ।
 
	अथवा , भावप्रधानम् इत्यनेन न भावप्रधानबोधोपधायकत्वम्+ विवक्षितम्+ अजनितबोधाख्याते अव्याप्त्यापत्तेः  ।
  अतः तादृशबोधस्वरूपयोग्यत्वम्+ , तादृशबोधजनकतावच्छेदकीभूतानुपूर्वीमत्त्वरूपम्+एव विवक्षणीयम् ।
  अकर्मकस्वाप्यादेः यदा पाकगमनादौ शक्तिभ्रमः लक्षणाग्रहो वा तदा ततः धात्वर्थप्रकारकाख्यातार्थभावनाविशेष्यकबोधोदयेन तादृशकबोधजनकतावच्छेदकानुपूर्वीमत्त्वस्य तत्र सत्त्वेन भावख्याते न+अव्याप्तिः॥
	भावप्रधानम्+इति वचनम्+ प्रमाणीकुर्वद्भिः+अपि नव्यवैयाकरणैः वैयाकरणः इत्यादिवृत्तेः विवरणवाक्ये आख्यातस्य भावप्राधान्यम्+ न स्वीक्रियते  ।
  ते हि 
वृत्तिविग्रहयोः समानविशेष्यकसमानप्रकारकबोधजनकबोधजनकत्वानुभवेन, तथा  बोधकभाष्यप्रामाण्यात्, क्वचिद्गुणप्रधानत्वमर्थानामविवक्षितम् , इति+उपक्रम्य, 
		अख्यातम्+ तद्धितकृतोर्यत्रार्थस्य+उपदर्शकम् ।
 
		गुणप्रधानभावस्य तत्र दृष्टः+ विपर्ययः॥
	इति हर्युक्तेः तत्र विपर्यशब्दस्वार्सयाच्च व्याकरणम्+अधीते यः , विवरणवाक्यस्य  व्याकरणाध्ययनकर्तृबोधकत्वम्+ व्यवस्थापयन्ति ।
  तैः+च+अवश्यम्+ निरुक्तस्मृतेः तद्धितादिवृत्तिविवरणस्थले संकोचः स्वीकरणीयः ।
  एवम्+अस्माभिः+अपि भावाख्यतस्थले तस्याः संकोचः स्वीक्रियते इत्यपि वक्तुम्+ शक्यते॥
	ननु भावप्रधानमाख्यातम् इति वचनस्य+एवम्+अर्थवर्णने+अपि  यत्र+उभे भावप्रधाने भवतः इत्युत्तरग्रन्थपर्यालोचनया भावस्य+एव वाक्यजबोधविशेष्यत्वम्+ प्रतीयते , न प्रथमान्तार्थस्य+इति चेत् ।
   ।
 
	न  ।
  वाक्ये हि आख्यातम्+ प्रधानम्+ तदर्थत्वात् गुणभूतम्+ नाम ।
  तदर्थस्य 
भावनिष्पत्तावङ्गत्वात् ।
  एवम्+ तावत् वाक्ये आख्यातम्+ प्रधानम् ।
  इति निरुक्तभाष्यम्+ आख्यातार्थनिष्पत्त्यर्थम्+ कारकाणाम्+अपेक्षतत्वरूपम्+ आख्यतार्थप्राधान्यम्+ बोधयति ।
  किम्+च तस्य प्राधान्यम्+ विधेयत्वनिबन्धनम्+अपि स्यात्  ।
  चैत्रः पचति इति वाक्यजबोधे पाकानुकूलकृतेराख्यातार्थस्य विधेत्वात्  ।
  अतः न+उत्तरग्रन्थपर्यालोचनया आख्यातार्थविशेष्यकत्वम्+ वाक्यजन्यबोधस्य सिद्ध्यति॥
	क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातम् इति न्यायवार्तिके क्रियाप्रधानपदेन क्रियान्तरानाकाम्+क्षित्वरूपम्+ प्राधान्यम्+ विविक्षितम् ।
  स्पष्टीकृतः+च+अयम्+अर्थः तात्पर्यटीकायाम्+ वाचस्पतिमिश्रैः  ।
  तस्मात् न न्यायवार्तिककास्य 
भावविशेष्यकबोधः+अभिमतः ।
 
	अर्थान्तरसूत्रे न्यायभाष्यकारः क्रियाकारकसमुदायः कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम्+ , धात्वर्थमात्रम्+च कालाभिधानविशिष्टम् ।
  इति ग्रन्थेन आख्यातलक्षणम्+आचष्टे  ।
  क्रियाकारकसमुदायबोधकत्वम्+इत्येकम्+ , कारकसंख्याविशिष्टक्रियाकालयोगाभिधायित्वम्+इत्यपरम्+ , कालविशिष्टधात्वर्थबोधकत्वम्+इत्यन्यत्+च लक्षणम्+आख्यातस्य  ।
  अभिधीयते इति+अभिधानम्+इति व्युत्पत्त्या कालरूपाभिधानविशिष्टधात्वर्थबोधकत्वम्+इति तृतीयलक्षणबोधकः  धात्वर्थमात्रम्+ च कालाभिधानविशिष्टम् इति ग्रन्थः ।
  विस्तरेण चेममर्थम्+ निरूपयन्ति तात्पर्यटीकायाम्+ वाचस्पतिमिश्राः ।
  अतः सिद्धम्+ धात्वर्थमुख्यविशेष्यकः+ बोधः न प्राचीननैयायिकाभिमतः इति॥
	किञ्च  भावप्रधानम्+इति निरुक्तम्+ तद्भाष्यस्वरसात् सकलकारकसंख्याविशिष्टभावना धात्वर्थः इत्यभिप्रायेण प्रवृत्तिम्+इति  ज्ञायते  ।
  सुबन्तम्+ हि तत्र भाष्ये नामपदेन व्यवहृतम्  ।
  सत्ता द्रव्यम्+ लिङ्गम्+ संख्येति नामार्थः इति निरुक्तभाष्यम्+ कारकस्य नामार्थताम्+ न प्रतिपादयति  ।
 एवम्+च पञ्चकम्+ धात्वर्थः  इति पक्षः स्वीकृतः ।
  न च+अयम्+ पक्षः क्षोदक्षमः ।
  कारकादिविशिष्टक्रियाया धात्वर्थत्वे "लः कर्मणि"(पा, सू ,3-4-69)इत्यादिनाम्+ द्योतकताबोधकत्वम्+ कर्तरि कृत्(पा, सू , 3-4-67) इत्यादिनाम्+ कर्त्रादिवाचकताबोधकत्वम्+इति समानकारसूत्राणाम्+ विभन्नार्थकत्वस्वीकारापत्तिः  ।
  एवम्+ "एका क्रिया"	 इति भाष्यात् एकत्वसंख्यायाः क्रियायासत्वे+अपि द्वित्वादिसंख्यायाः क्रियायामारोपः+ वाच्यः  इति तद्वाक्याप्रमाण्यम्+ स्यात्  ।
  एवम्+ कारकविशिष्टक्रियायाः धात्वर्थत्वे प्रथमान्तार्थस्य कर्तरि अभेदान्वयः+ न स्यात् कर्तुः धात्वर्थैकदेशत्वेन पदार्थः पदार्थेन+इति व्युत्पत्तिविरोधात्  ।
  एवम्+ स्तोकम्+ पचति इत्यत्र स्तोकपदस्य+इव धात्वर्थ अभेदान्वय्यर्थकचैत्रादिपदानाम्+ नपुंसकतापत्तिः+च  ।
  तस्मात् वैयाकरणैः+एव+अयम्+ पक्षः न स्वीकर्तुम्+ शक्यते , किमुत नैयायिकैः महाभाष्यकाराः+तु पञ्चकस्य धात्वर्थताम्+इव कारकादिनाम्+ प्रत्ययवाचिताम्+अपि व्युत्पादयन्ति ।
  आकरग्रन्थव्युत्पादितेषु यः पक्षो सः+ एव ग्राह्यः  ।
  एवम्+च ये प्रत्ययानाम्+ कर्त्रादिवाचकत्वमभ्युपगच्छन्ति, तैः पक्षान्तराभिप्रायेण प्रवृत्तम्+ निरुक्तम्+ प्रत्ययार्थपेक्षया धात्वर्थस्य प्राधान्ये प्रमाणतयोद्भावयितुम्+ न शक्येत॥
		अपि च वैयाकरणभूषणसारकाराः विशेष्यत्वात् भावना प्रत्ययस्य+एव+अर्थः 
न धातोः इति पक्षस्य निराकरणावसरे उत्सर्गः+अयम् ।
 विशेष्यत्वादिना बोधः+तु तथा व्युत्पत्त्यनुरोधात्  ।
 अतः+एव नैयायिकानाम्+ प्रथमान्तविशेष्यकः+ एव बोधः  ।
  अतः+ एव प्रधानप्रत्ययार्थवचनम्+अर्थस्य+अन्यप्रमाणत्वात् (पा ,सू , 1-2-56) इति भगवान् पाणिनिः ।
  प्रधानम्+ प्रत्ययस्यार्थः इति वचनम्+ न कार्यम्, अर्थस्य तथा बोधः अन्यप्रमाणत्वात् व्युत्पत्त्यनुसारित्वात्+इति तदर्थः ।
  एवम्+ सत्यपि नियामकापेक्षणे च भावप्रधानमाख्यातम् इति  वचनम्+एव गृह्यताम् ।
  इति निरूपयन्ति ।
  अनेन स्पष्टम्+ ज्ञायते, तत्तद्विशेष्यकबोधे नियामकम्+ वचनम्+ नापेक्ष्यते इति  ।
  स्वानुभवसिद्धस्य बोधस्य  संवादकत्वात् एवम्+ सत्यपि निमाकापेक्षणे निरुक्तम्+ गृह्यताम्+इति निरुक्तम्+ प्रमाणीचक्रुः ग्रन्थकाराः ।
 न हि वैयाकरणाः निरुक्तमहाभाष्ययोर्विरोधे महर्षिप्रोक्तम्+अपि निरुक्तम्+ प्रमाणीकुर्युः  ।
  तस्मात् निरुक्तानुसारेण+एव बोधः वाच्यः इति न निर्बन्धः इति न कापि क्षतिः ।
 
	तत् सिद्धमुपपन्नः अनुभवसिद्धः प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः इति ॥
कालादिव्यतिरिक्ताख्यातार्थप्रकारकशाब्दबोधे अन्याविशेषणीभूतप्रथमान्तपदजन्योपस्थितिः कारणम्+इति आख्यातार्थसंख्याभावानासाधारण्येन एककार्यकारणभावकल्पनालाघवम्+च न प्रथमान्तार्थविशेष्यकबोधाङ्गीकारे मूलयुक्तिः ।
  निरुक्तन्यायेन आख्यातत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया तादृशानुगतकार्यकारणभावासंभवात् ।
  अपि च प्रथमान्तपदजन्योपस्थितिकार्यतावच्छेदकम्+ , किम्+ भावनान्वयबुद्धत्वम्+ उत संख्यान्वयबुद्धित्वम्+इति विचार्य, आख्यातार्थभावनानवगाहिनः 
आख्यातार्थसंख्याबोधस्य+अनुदयेन भावनान्वयबुद्धित्वम्+एव कार्यतावच्छेदकम्, प्रथमान्तपदानुपस्थाप्ये च न संख्यान्वयबोधः भवति ,व्याप्यधर्मावच्छिन्नजनकसामग्र्या कार्ये जननीये व्यापकधर्माविच्छिन्नजनकसामग्र्या अपेक्षणात् संख्यान्वयबोधत्वव्यापकभावनान्वयबुद्धित्वावच्छिन्नजनिकायाः+च प्रथमान्तपदजन्योपस्थितेरभावात्+इति निर्धारयन्ति, नैयायिकप्रबन्धारः॥
चैत्रः पचति इत्यादौ आख्यातैकवचनन्यैकत्वोपस्थितिः न शाब्दबोधे हेतुः मानाभावात् , आख्यातम्+ विनापि सुबेकवचनादेकत्वबोधसंभवादिति निष्कर्षानुसारिणामाशयः गदारधरभट्टाचार्यैः प्रपञ्चितो व्युत्पत्तिवादे ।
  चैत्रो मैत्रः+च इत्यत्र चैत्र मैत्र च प्रत्येकम्+एकत्वम्+ सुबेकवचनात् बोध्यते 
,आख्यातद्विवचनात् द्वित्वम्+अपि+इति उभयविधानुभवः+अपि शाब्दः+ एव नत्वन्यतरस्य+अपि अशाब्दत्वम्+ कल्पनीयम्॥
	चैत्रः+ न पचति इत्यत्र भावनायाः+ नञर्थे , संख्यायाः+च प्रथमान्तार्थे अन्वयेन कार्यकारणभावान्तरम्+ स्वीक्रियते  ।
  न च+एवम्+ तत्तत्स्थलानुसारेण तत्र तत्र+अन्वयस्वीकारे कार्यकारणभावकल्पनागौरवम्+इति वाच्यम्  ।
  निरुक्तवाक्यात् पाकानुकूलत्यभाववान् चैत्रः कार्यकारणभावान्तरम्+  कल्पनीयम्  ।
  परैः+तु पचति+अपि चैत्रे , न पचति+इति प्रयोगातिप्रसङ्गवारणाय नञः चैत्रनिष्टाभावे ,आख्यातस्य वा कृत्यभावे लक्षणा स्वीक्रियते ।
  एवम्+च तत्तत्पदजन्यलक्ष्यार्थोपस्थितेः शाब्दबोधहेतुत्वम्+ कल्पनीयम्  ।
  लक्षणाकल्पनस्य तादृशकारणताकल्पने एव पर्यवसानात्  ।
  द्वितीयकल्पे नञः व्यर्थत्वापरपर्यायतात्पर्यग्राहकतापि कल्पनीया ।
  एवम्+ नञा केवलशक्यार्थबोधस्य कुत्रापि+अजननात् नञो लक्षणाकथनम्+अपि+असमञ्जसम् ।
  नञ्समभिव्याहारस्थलेषु नञः लक्षकत्वपदान्तरगतलक्षणतात्पर्यग्राहकत्वयः+अन्यतरस्य+एव तैः प्रतिपादनात् इत्यादिकम्+अनुसन्धेयम्॥
	किञ्च सुबर्थलिङ्गसंख्याव्यतिरिक्तप्रातिपादिकार्थव्यतिरिक्तप्रकाकशाब्दबोधम्+ प्रति भावनानिष्ठविशेष्यतासंबन्धेन लिङ्गानन्वयिपदजन्योपस्थितिः कारणम्+इति अनुगतः कार्यकारणभावः+ न संभवति  ।
  जानाति+इत्यादौ आश्रयत्वम्+ , नश्यति+इत्यत्र प्रतियोगित्वम्+ पचति पच्यते इत्यादौ कृतिः न पचति+इत्यादौ कृत्यभावः+च मुख्यविशेष्यतया भासते परेषाम्+ मते  ।
  न हि+आश्रयत्वादिसाधारणमनुगतानतिप्रसक्तम्+ भावनात्वम्+ निर्वक्तुम्+अशक्यम् ।
  न च संख्याकालकारकातिरिक्ताख्यातार्थत्वम्+ 
भावनात्वम् ।
  आख्यातार्थत्वम्+ च शक्तिलक्षणान्यतरसंबन्धेन आख्यातप्रतिपाद्यत्वम्+इति वाच्यम् ।
  पूर्वोक्तन्यायेन आख्यतात्वस्य+एव+अननुगतत्वात् ।
  न च भावनात्वमखण्डोधर्मः इति वाच्यम् ।
  तत्साधिकायाः अभावादिसाधारण्याः भावना इत्युनुगतप्रतीतेः शपथैकनिर्णेयत्वात् ।
  न च तान्त्रिकैः भावनापदव्यपदेश्यत्वम्+एव तत्त्वम्+इति वाच्यम् ।
  तान्त्रिकसंकेतसंबन्धेन भावनापदवत्त्वम्+ पुरुषान्तरीयसंकेतसंबन्धेन पदान्तरवत्त्वम्+ च+आदाय विनिगमनविरहात् ।
 
		भावनात्वम्+इति निरुक्तकार्यतावच्छेदककोटिप्रविष्टम्+ सुप्तम्+ प्रातिपदिकत्वम्+ च न+अनुगतम्+इति क्वानुगतकार्यकारणभावस्य+अवकाशः॥
	एवम्+ प्रातिपदिकार्थव्यतिरिक्तः सुबर्थलिङ्गसंख्याव्यतिरिक्तः+च सर्वोऽपि 
भावनायाम्+अन्वेति इत्युक्तौ+अपि तत्तत्पदार्थस्य भावनायाम्+ भिन्नभिन्नसंबन्धेन+एव+अन्वयात् , लडर्थवर्तमानकालस्य पचति+इत्यादौ आधेयतासंबन्धेन , नश्यति+इत्यत्र स्ववृत्त्युत्पत्तिकनाशनिरूपितत्वसंबन्धेन च+अन्वयात् , तत्तसंसर्गकबोधे तादृशतादृशसमभिव्याहारज्ञानस्य हेतुत्वम्+ कल्पनीयम्+इति  अनन्ताः कार्यकारणभावाः प्रसज्यन्त एव शाब्दबोधे सर्वत्र संबन्धः विशेषरूपेण+एव संसर्गमर्यादया भासते, न संबन्धत्वेन सामान्यरूपेण ।
  स्पष्टम्+च+एतत् गदाधरीयचतुर्दशलक्षण्याम्+ प्रथमस्वलक्षणे  ।
  एवम्+चर शाब्दबोधः विशिष्य+एव संबन्धावगाहीति संसर्गभेदेन कार्यकारणभावभेदः अवर्जनीयः  ।
 घटवत् द्रव्यम्+इत्यत्र तु मतुबर्थः संबन्धी ।
  वैयाकरणैः+अपि तथैव+अर्थवर्णनात्  ।
 संबन्धस्य प्रकारतया संबन्धेन भाने न कापि क्षतिः पर्वतः+ वह्निमान्+इति वाक्यात् वह्निसंब्ध्यभिन्नः पर्वतः इति शाब्दबोधे जाते, तत्र संबन्धत्वेन संबन्धस्य प्रकारतया भानात् संबन्धविशेषस्याज्ञानात् , युक्त एव तदनन्तरम्+ केन संबन्धेन वह्नमान्+इति जिज्ञासोदयः ।
 
	अपि च सर्वत्र संबन्धसामान्यसंसर्गकशाब्दबोधानन्तरम्+ प्रवृत्त्यादितिर्वाहाय संसर्गविशेषावगाहिमानसबोधस्वीकारात् सर्वत्र प्रवृत्तिः विलम्बेन+इति कल्पनम्, सकलविभाक्त्यन्तपदघटितवाक्यस्थले सर्वेषाम्+ विभक्त्यार्थानाम्+ स्वनिरूपकधात्वर्थघटितपरम्परासंबन्धेन भावनायाम्+अन्वयात् धातूपस्थापितस्य+एव+अर्थस्य अनेकधा परम्परसंबन्धघटकतया भावनाकल्पनम्, सुबर्थसंख्यायाः सुबर्थे परम्परया अन्वयः इति+एवम्+रीत्या बोधस्य गुरुभूतपरम्परासंबन्धविषयकत्वकल्पनम्, चैत्रः सुन्दरः इत्यादौ 
प्रतिपिपादयिषिताभेदस्य मानसबोधविषयत्वात् शाब्दानन्तरक्षणे विषयान्तरसंचारानुभवविरोधः+च, इत्यतेषाम्+ पर्यालोचम्+एव तत्तदर्थे तत्तदर्थस्य साक्षात्संबन्धावगाहिनम्+ सति प्रथमान्तार्थमुख्यविशेष्यकम्+ बोधम्+अङ्गीकारयति॥
	अपि च , संबन्धत्वेन सबन्धसंसर्गकशाब्दबोधानन्तरम्+ जायमाने संसर्गविशेषावगाहिमानसबोधे संसर्गविशेषभाननियमनिर्वाहाय, तादृशसमभिव्याहारज्ञानस्य , तादृशवाक्यजन्यशाब्दबोधस्य वा कारणत्वम्+अवश्यकल्पनीयम् ।
  अतः+च अनिच्छयापि कार्यकारणभावनान्त्यम्+आपतति ।
 नहि शाब्दबोधकारणतानन्त्यम्+एव दोषः ,न तु मानसबोधकारणतानन्त्यम्+इत्यत्र नियामकम्+अस्ति ।
  न च 
कार्यकारणभावकल्पनालाघटवेन भावनामुख्यविशेष्यके बोधे सिद्धे , तदनुरोधिमानसबोधकारणतानन्त्यम्+ न दोषः फलमुखत्वात्+इति वाच्यम् ।
 प्रयोगातिप्रसङ्गाप्रसङ्गाप्रयोजकस्य साक्षात्संबन्धेन तत्र तत्र तत्तत्पदार्थन्वयावगाहिनः शाब्दबोधस्य अनुभवसिद्धत्वात् तद्बलायातकार्यकारणभावानन्त्यस्य+अपि  फलमुख्यत्वेन दोषताविरहात् ।
  अनुभवसिद्धबोधानुसारेण व्युत्पत्तयः कल्प्यन्ते ।
  नतु व्युत्पत्त्यानुसारेण बोधः शिक्ष्यते॥
	न च बोधानुरेधेन व्युत्पत्तिनानात्वस्वीकारे राजपुरुषः इत्यत्र+अपि विना+एव लक्षणाम्+ , नामार्थयोः+इति व्युत्पत्तिम्+ विहाय राजपदार्थस्य+एव स्वस्वामिभावसंबन्धेन पुरुषपदार्थे अन्वयः कुतः+ न स्वीक्रियते इति वाच्यम् ।
  यतः राजप्रकारकम्+,स्वत्वसंसर्गकम्+ पुरुषिविशेष्यकम्+ बोधम्+ राजपुरुषः इति समस्तपदादनुभवन्तः+ नव्यनैयायिकाः समासस्थले नामार्थयः+अपि भेदान्वयव्युत्पत्तिम्+ स्वीकुर्वन्ति ।
  स्पष्टः+च+अयम्+अर्थः शब्दशक्तिप्रकाशिकायाम्॥
	लिङः समाभिव्याहृतपदोपस्थापितकामनाविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नसाधानत्वे शक्तिस्वीकारेण यजेत स्वर्गकामः इत्यत्र लिङैव स्वर्गसाधनत्वबोधसंभवात् न स्वर्गपदार्थस्य लिङर्थैकदेशे इष्टे अभेदान्यव्युत्पत्तिः स्वीकर्तव्यता ।
 
	अभिहित़म्+च नागेशभट्टैः लघुमञ्जूषायाम्+ तिङर्थनिरुपणे--- तत्तद्व्युत्पतत्त्यनुसारेण तथा तथा बोधस्य तेषाम्+ तेषाम्+ जायमानत्वेन तथा तथा कार्यकारणभावानाम्+ सर्वेषाम्+आवश्यकत्वेन तल्लाघवगौरवविचारस्य+अयुक्तत्वात्  ।
  
इति॥
	चैत्र एव पचति+इत्यत्र चैत्रः पाकानुकूलकृतिमान् चैत्रान्यः पाकानुकूलकृत्यभाववनिति बोधः  ।
  इष्यते च मुख्यविशेष्यभेदात् वाक्यभेदः  ।
  चैत्रवृत्तिः चैत्रान्यावृत्तिः+च+एककर्तृका भावना इति बोधस्वीकारे चैत्रे चैत्रे न पचति सति चैत्र एव पचति इति प्रयोगापत्तिः  ।
  भावनायाः (कृतेः)चैत्रनिष्ठायाः मैत्रानिष्ठायाः+च भिन्नतया चैत्रनिष्ठायाम्+ पाकानुकूलकृतौ चैत्रान्यायवृत्तित्वस्य+अबाधितत्वात् ॥
	चैत्रः कीदृशः इति प्रश्नस्य चैत्रः पचति इत्युत्तरम्+ न संगच्छते ।
  घटः कस्मात् इति पृष्टे दण्डात् इति+उत्तरयन्ति ।
  न तु दण्डजन्यः+ इति  ।
 घटत्वावच्छिन्ने 
जिज्ञासितधर्मावच्छिन्नजन्यत्वप्रकारकम्+ बोधम्+ जनयति प्रश्नवाक्यम् ।
 उत्तरवाक्यम्+अपि घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्ननिरूपितपञ्चम्यर्थजन्यत्वप्रकारकबोधम्+ जनयति  ।
  दण्डजन्यः इति तु न+उत्तरम् ।
  तेन घटत्वावच्छिन्ने दण्डजन्यत्वावच्छिन्नप्रकारकाभेदसंसर्गकबोधजनने+अपि आश्रयतासंसर्गकजन्यत्वप्रकारकबोधाजननात्  ।
 एवम्+च प्रश्नवाक्यम्+ जिज्ञासितधर्मावच्छिन्नीययत्संबन्धसंसर्गकबोधम्+ जनयति,जिज्ञासितधर्मावच्छिन्नीयत्संबन्धसंसर्गकबोधजनकमेवोत्तरवाक्यम्+इति सिद्धम्॥
	जिज्ञासितपदार्थस्य संसर्गो येन गम्यते ।
 
	तदुत्तरम्+इति प्रोक्तमन्यदाभासशब्दितम्॥
इत्यस्य+अपि+अयम्+एव+अर्थः ।
  चैत्रः कीदृशः+ इति प्रश्नवाक्यम्+ हि चैत्रविशेष्यकम्+ जिज्ञासितधर्मावच्छिन्नप्रकारकमभेदसंसर्गकम्+ बोधम्+ प्रसूते ।
  उत्तरवाक्येन+अपि अभेदसंससर्गकबोधजनकेन+एव भाव्यम् ।
  चैत्रः पचति+इति वाक्यम्+ तु आख्यातार्थकृतिप्रकारकम्+ समवायसंसर्गकम्+ बोधम्+ जनयति ,इति न+उत्तरम् ।
 चैत्रः पाचकः इति वाक्यात् अभेदसंसर्गकः कृत्यवच्छिन्नप्रकारकः शाब्दबोधः जायते इति भवति तदुत्तरम्+ , कीदृशः चैत्रः इति प्रश्नस्य  ।
  नोचेत्+एवम् , भावनाविशेष्यकबोधस्वीकारे+अपि कीदृशी कृतिः इति  प्रश्नस्य चैत्रः  पचति+इत्युत्तरम्+ स्यात्  ।
  न च स्त्रीलिङ्गविशिष्टकृतिबोधकस्य प्रश्नस्य तादृशलिङ्गविशिष्टकृतिबोधकम्+एव+उत्तरम् ।
  आख्यातार्थकृतेः लिङ्गानन्वयित्वात् लिङ्गानास्कन्दितकृतिबोधकम्+ पचति+इति वाक्यम्+ न+उत्तरम्+इति वाच्यम् ।
  कीदृशी कृतिः 
इत्यत्र बाधेन स्त्रीत्वस्य कृतौ बोधाभावात्  ।
  शाब्दिकरीत्या शब्दनिष्ठस्य स्त्रीत्वस्य बोधस्वीकारे+अपि , प्रश्नवाक्ये लिङ्गस्याविवक्षितत्वे , लिङ्गबोधककस्याप्युत्तरवाक्यत्वे क्षत्वभावात् , कीदृशी कृतिः इत्यस्य पचति इति+उत्तरापत्तिः+दुर्वारैव ।
  अनया+एव सरण्या कीदृशौ चैत्रतदन्यौ इति प्रश्ने, चैत्र एव पचति इत्युत्तरापत्तिः+अपि परिहरणीया॥
	एवम्+च सति संभवे प्रथामन्तपदप्रयोगे प्रथामन्तार्थमुख्यविशेष्यकः+ एव बोधः संगच्छते॥
	ननु प्रथमान्तार्थस्य मुख्यविशेष्यत्वे, कथम्+ पश्य मृगः+ धावति, इति+एकम्+ वाक्यात् , कथम्+च मृगस्य दर्शनकर्मत्वे मृगपदात् न द्वितीया इति चेत् ।
  
	धावति मृगः इत्यवान्तरवाक्यबोध्यस्य धावविशिष्टमृगस्य कर्मतया दर्शने, तस्य च+आख्यतार्थाश्रयत्वे , तस्य च+अध्याहृतत्वम्+पदार्थे अन्वयः इति+एकमुख्यविशेष्यकबोधजनकत्वात् पश्य मृगः+ धावति+इति+एकम्+ वाक्यम् ।
  वाक्यार्थस्य कर्मतासंबन्धेन भेदसंबन्धेन दर्शनक्रियायाम्+अन्वयः+अपि न व्युत्पत्तिविरुद्धः ।
 व्यत्पत्तेः नामार्थविषयत्वात्  ।
  न च+एवम्+ सति नीलरूपविशिष्टेघटस्य ज्ञानकर्मत्त्वे प्रतिपादयिषिते सति , नीलो घटः+ जानाति इति प्रयोगः स्यात् , न स्यात्+च नीलम्+ जानाति+इति प्रयोगः ।
  नीलविशिष्टघटस्य वाक्यार्थत्वेन तद्बोधकात् द्वीतियायाः+ अप्रसक्तेः+इति वाच्यम् ।
  नीलविशिष्टघटस्य ज्ञानकर्मत्वतात्पर्येण नीलः+ घटः+ जानाति इति प्रयोगः इष्यते  एव ।
  नीलम्+ घटम्+ जानाति+इति वाक्यात् विशेष्ये विशेषणम्+ तत्र च  विशेषणान्तरम्+इति रीत्या+एव शाब्दबोधः  ।
  यदा तु अस्माद्वाक्यात् नीलविशिष्टघटकर्मकज्ञानशाब्दबोधः तदा घटपदस्य नीलविशिष्टघटे लक्षणा ।
 
नीलपदम्+ तात्पर्यग्राहकम् ।
  विशिष्टबोधकस्य पदत्वात् तदुत्तरम्+ द्वीतिया च+उपपद्यते  ।
  वाक्यार्थस्य कर्मतया अन्वयात्+च जानामि सीता जनकप्रसूता  ।
 श्रुत्वा मम+एतन्माहात्म्यम्+ तथा च+उत्पत्तयः शुभा  ।
  संगच्छन्ते ।
  देवाकर्णय संग्रामे च+उपेनासादिताः  शिराः  ।
  इत्यादयः प्रयोगाः साधु संगच्छन्ते ।
  कर्मबोधवाक्यस्य अप्रातिपदिकत्वेन तदुत्तरम्+ द्वितीयायाः+ अप्रसक्तेः एवम्+च पश्य मृगः+ धावति+इत्यत्र वाक्यैकवाक्यता सिद्धा॥
	यदि  च पदैकवाक्ययैवात्र महाभाष्यसिद्धेति ब्रूयात् तदा धावत्यर्थान्वितस्य मृगस्य प्रथमान्तार्थस्य विषयतापर्यवसितेन कर्मत्वसंबन्धेन दर्शनक्रियायाम्+ तस्याः+च+अध्याहृतत्वपदार्थे अन्वयः इति  पदैकवाक्यता सूपपादैव ।
 
	न च तण्डुलस्य कर्मतासंबन्धेन धात्वर्थपाके अन्वयतात्पर्येण , तण्डुलः पचति+इति प्रयोगवारणाय, नामार्थधात्वर्थयोः साक्षात् भेदानानन्वयव्युत्पत्तेः स्वीकरणीयतया, मृगस्य नामार्थस्य विषयतासंबन्धेन दर्शने+अन्वयः++ न सम्भवति+इति वाच्यम् ।
 आख्यातार्थाविशिषितनामार्थधात्वर्थयोः+एव भेदेन साक्षात्+अनन्वयः इति व्युत्पत्तिस्वीकारात्, आख्यातार्थविशेषितस्य तण्डुलस्य कर्मतासंबन्धेन पाके अन्वयः+ न सम्भवति+इति,न तण्डुलः पचति इति वाक्यम्+ प्रामाणिकम् ।
  धावति+इत्याख्यातार्थधावनकर्तृत्वान्वितस्य मृगस्य नामार्थस्य+अपि कर्मतया दर्शक्रियायाम्+अन्वयः+ युज्यते  एव  ।
  स्पष्टम्+च+एतत् गदाधरीयप्रतिज्ञालक्षणविवरणे कृष्णभट्टीये॥
	पश्य लक्ष्मण पम्पयाम्+ बकः परमधार्मिकः ।
  इत्यत्र+अपि अस्ति+इति क्रियापदस्य+अध्याहारात्, तादृशक्रियाकर्तृत्वान्वितस्य+एव बकस्य नामार्थस्य दर्शनक्रियायामन्वयात् ,न कोऽपि व्युत्पत्तिविरोधः  ।
  दृश्यते च व्युत्पत्तिवैचित्र्यैण प्रथमान्तार्थस्य+अपि कर्मतासंबन्धेन कर्मत्वान्तरविशेषणतापन्नक्रियायामन्वयः काष्ठम्+ भस्म क्रियते इत्यादौ ,कर्तृत्वान्तरविशेषणतापन्नायाम्+ च क्रियायाम्+ कर्तृत्वसंबन्धेनान्वयः नीलः+ घटः+ भवति , काष्ठम्+ भस्म भवति इत्यादौ॥
	अथवा पाकविशेष्यककर्मतासंसर्गकतण्डुलप्रकारकशाब्दबोधस्य+एव+अप्रसिद्ध्या तत्सामग्र्याः+ अकल्पनात् , आपादकाभावेन, तण्डुलः पचति+इति वाक्यात् तादृशबोधापादनासंभवात्, नामार्थधात्वर्थयोः+इति व्युत्पत्तिः+एव न कल्पनीया+इति, मृगस्य कर्मतासंबन्धेन दर्शने अन्वये न कोऽपि व्युत्पत्तिविरोधः  ।
  इत्थम्+च पश्य लक्ष्मण पम्पायाम्+ बकः परमधार्मिकः  ।
  इत्यत्र आस्तिपदाध्याहारः+अपि न+आवश्यकः॥
	मृगवृत्तिकर्मतायाः संसर्गतया भानात् न मृगपदात् द्वितीयापत्तिः  ।
  अनभिहिते, कर्मणि द्वतीया इत्यनेन प्रातिपदिकार्थविशेष्यतया कर्मत्वे विवक्षित एव द्वितीयानुशासनात्  ।
  अनभिहितसूत्रस्य च+अत्र+एव+अर्थे तात्पर्यम्+इति निपुणतरम्+उपपादितम्+ गदाधरभट्टाचार्यैः व्युत्पत्तिवादे प्रथमार्थविचारे लकारार्थविचारे च  ।
 एषा+एव सरणिरादृता भट्टाचार्यैः काष्ठम्+ भस्मम्+ क्रियते इत्यत्र भस्मपदत्तरम्+ द्वितीयावारणे ।
 
	इत्थम्+च पश्य मृगो धावति+इत्यत्र पदैकवाक्यतोपपादिता ॥
	 यदि च महाभाष्यसिद्धायाः पदैकवाक्यतायाम्+ उपपादितत्वे+अपि तत्सिद्धिम्+ धावनक्रियायाः दर्शनक्रियाकर्मत्वम्+ न+उपपादितम्+इति मन्यते ॥
	तदा प्रथमान्तार्थविशेषिताख्यतार्थधावनकृत्तेः, कर्मतया दर्शनक्रियायामन्वयस्वीकारेण पदैकवाक्यत्वम्+ धावनस्य दर्शनकर्मत्वम्+च+इति+उभयम्+अपि सिद्धम्+ भवति॥
	तथाहि---प्रथमान्तकर्तृवाचकपदसमभिव्याहारे प्रायः प्रथमान्तार्थमुख्यविशेष्यकः+ एव बोधः  ।
  क्वचित् पश्य धावति इत्यादौ  प्रथमान्तार्थस्य+अपि आख्यातार्थे विशेषणतयान्वयः व्युत्पत्तिचित्र्यात्  ।
  एवम्+च मृगस्य आधेयतासंबन्धेन , धावनान्वितकृतौ आख्यतार्थे, मृगान्वितधावनविशिष्टकृतेः कर्मतासंबन्धेन दर्शनक्रियायाम्+ तदन्विताख्यातार्थश्रयत्वस्य च+अध्याहृतत्वपदार्थे+अन्वयः  ।
  तथा च मृगनिष्ठधावनकृतिकर्मदर्शनाश्रयः त्वम् इति शाब्दबोधः 
एतत्स्थलानुरोधेन व्युत्पत्त्यन्तरकल्पनम्+ तु सर्वाभिमतम्+एव  ।
  धात्वर्थस्य+अपि धात्वन्तरार्थे अन्वययार्थम्+ वैयाकरणैः, धावनभावनायाः दर्शनभावनायाम्+अन्वयार्थम्+  मीमासकैः+च व्युत्पत्त्यन्तरस्य स्वीकारात् ।
  न च प्रथमान्तार्थस्य अविशेष्यत्वे अपसिद्धान्तः  ।
 व्युत्पत्तिवैचित्र्येण प्रथमान्तार्थस्य+अपि अन्यत्रान्वयस्य बहुषु स्थलेषु प्रदर्शितत्वात्  ।
  न हि  नैयायिकाः वाक्ये प्रथमान्तार्थः सर्वोऽपि मुख्यविशेष्यतया भासते इति प्रथमान्तपदासमभिव्याहारे+अपि, अध्याहृत्य प्रथमान्तपदम्+ तदर्थमुख्यविशेष्यकः+ बोधः ।
  इति  वा अभ्युपगच्छन्ति ।
  नीलः+ घटः इत्यत्र प्रथमान्तार्थस्य नीलस्य, भूतले घटः+ न+इत्यत्र घटस्य अर्घ्यम्+ नमः इत्यत्र अर्घ्यस्य न मुख्यविशेष्यतया भानानङ्गीकारात् ।
 
	स्पष्टम्+च+अयम्+अर्थः----
	अतः+ एव यत्र समानविभक्तिकम्+ विशेष्यवाचकपदम्+ नापातपदम्+ वा  नास्ति, तत्र प्रथमान्तार्थस्य विशेष्यभासकसामग्र्यभाववादसौ मुख्यविशेष्यतया भासते ॥इति व्युत्पत्तिवादे ॥
एवम्+ च अत्र पदैकविशेष्यः त्वपदार्थः एक एव+इति एतत्+एकम्+ वाक्यम् ।
  आख्यातार्थस्य दर्शने+अन्वयात्+च पदैकवाक्यता ।
  आख्यातार्थस्य+एव धात्वर्थे+अन्वयोपगमेन न नामार्थयोः+इति व्युत्पत्तिविरोधः ।
  कर्मबोधकाख्यातोत्तरम्+ द्वितीया शङ्कितुम्+अपि न शक्यते  ।
 कृतेरतीन्द्रियत्वात् धावनविशिष्टकृतेः दर्शनकर्मत्वमवगाहमानो बोधः सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्यबाधे इति न्यायेन विशेषणीभूतधावनस्य+एव दर्शनकर्मत्वे पर्यवस्यति  ।
  
इत्थम्+च धावनस्य दर्शनकर्मत्वम्+ महाभाष्योक्तम्+उपपद्यते ॥
	आवश्यकी च+इयम्+ रीतिः वैयाकरणानाम्+अपि  ।
 आनय मृगो धावति इत्यत्र मृगकर्तृकधावने आनयनकर्मत्वस्य बाधात् मृगविशिष्टधावनस्य बोधितम्+ आनयनकर्मत्वम्+ सविशेषणे ही इति न्यायेन मृगे पर्यवस्यति+इति तैर्वव्यत्वात्  ।
  एवम्+च नामस्माकम्+ मते , पश्य मृगः+ धावति इत्यत्र काचित् क्षतिः श्रृणु मेघः+ गर्जति इत्यत्र+अपि+एवम्+एव+उपपादनीयम् ।
 
	पचति भवति इत्यत्र भवनाश्रयत्वस्य पच्यर्थान्विताख्यातार्थकृतावन्वयः ।
 
पाकानुकूलकृतिः भावनाश्रयः इति बोधः  ।
  पाकविशिष्टकृतेर्भवनाश्रयत्वबोधे विशेषणीभूतपाकस्य+अपि  भावनाश्रयत्वम्+ भावनकर्तृत्वरूपम्+ बुद्धम्+ भवतीति पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यो भवन्ति,इति महाभाष्यम्+अपि संगच्छते ।
  चैत्रः पचति भवति इत्यत्र तु भवत्यर्थान्वितायाः पाकान्विताख्यातार्थकृतेः प्रथमान्तार्थे अन्वयः ।
  भवनाश्रयपाकानुकूलकृतिमान् चैत्रः इति प्रथमान्तार्थमुख्यविशेष्यकः+ बोधः एकवाक्यता च+अनायासेन निर्वहति॥
	न च राजपुरुषः+ भर्यायाः+च, घटः+ द्रव्यत्वस्य इत्यादिप्रयोगवारणाय एकसंबन्धेन एकविशेषणविशिष्टे तज्जातीयम्+बन्धेन विशेषणान्तरानन्वयव्युत्पत्तेः स्वीकरणीयतया, चैत्रः पचति+इति वाक्यात्, समवायेन चैत्रत्वविशिष्टे समवायेन पाकानुकूलकृतिवैशिष्ट्यावगाहिबोधः न संभवति+इत्युक्तम्+इति वाच्यम्? ।
  विभक्त्यर्थ
प्रकारकशाब्दबोधवादिभिः निरुक्तव्युत्पत्तिस्वीकारेण उक्तप्रयोगः+ वारयितुम्+ न शक्यते ।
  घटः+ द्रव्यत्वस्य इति वाक्यात् द्रव्यत्वप्रतियोगिकषष्ठ्यर्थसमवाय संबन्धप्रकारकबोधः भवन् भवेत् ।
   स च न+उक्तव्यत्पुत्तिविरुद्धः तस्य समवायेन घटत्वविशिष्टे विशेष्टे विशेषणान्तरद्रव्यत्वप्रतियोगिकतत्संबन्धसजातीयसमवायप्रकारकत्वेन, समवायेन द्रव्यत्वाप्रकारकत्वात्  ।
  एवम्+ राजपुरुषः+ भार्यायाः+च इत्यत्र+अपि भार्यानिरूपितषष्ठ्यर्थसंबन्धप्रकारकबोधः+ एव भवन् भवेत्  ।
  अतः निरुक्तप्रयोगवारणाय,  एकसंबन्धेन एकविशेषणविशिष्टे विशेषणान्तरनिरूपितत्सजातीयसंबन्धप्रकारकबोधः न+इति व्युत्पत्तिः+अङ्गीकरणीया ।
  चैत्रः पचति इति वाक्यजन्यबोधे समवायेन चैत्रत्वविश्ष्टे पाकानुकूलकृतेः 
समवायेन प्रकारत्वे+अपि, कृतिरूपविशेषणान्तरनिरूपिततत्सजातीयसमवायप्रकारत्वभावात् न+उक्तव्युत्पत्तिविरोधः  ।
 तथा च प्रथमान्तार्थविशेष्यकः आख्यातार्थकृतिप्रकारकः+ बोधः न+अव्युत्पन्नः  इति सिद्धम्॥
	पचति  व्रजति इति प्रयोगः+च येषाम्+ मते धात्वर्थविशेष्यः आख्यातार्थः कर्ता  तान्प्रत्येवापागयितुम्+ शक्यते , पाककर्ता व्रजनाश्रयः इति बोधसंभवात्  ।
  अस्मन्मते च कृतेरेवाख्यातार्थत्वात् ,पाकानुकूलकृतेः+च व्रजनाश्रयत्वबाधात् न तादृशप्रयोगापत्तिः ।
  आख्यातस्य कर्तरि निरूढलक्षणाम्+ स्वीकृर्वताम्+ मीमांसकानाम्+ मते+अपि न+आपत्तिः तैः कर्तुः भावनाविशेषतया भावनोपगमात्  ।
  
	तस्मात् असति बाधके प्रायः प्रथमान्तार्थमुख्यविशेष्यकः+ एव बोधः समुचितः॥ 
		चैत्रः तण्डुलम्+पचति+इत्यत्र द्वीतियार्थः आधेयत्वम् ।
  तथाहि --कर्मणिद्वितीया (पा.सू.2-3-2)इति+अनुशासनात् कर्मत्वम्+ द्वीतिया बोध्यते  ।
  तत्+च क्रियाजन्यफलशालित्वम्, न त्वखण्‍म् ।
  सखण्डस्य निर्वचनासंभवे एव इगतिकतया अखण्डपदार्थाङ्गीकारात्  ।
  क्रियाजन्यफलशालित्वात् कर्मत्वम् इति वाक्ये कर्मत्वपदम्+ कर्मसंज्ञायाम्+ कर्मपदव्यवहार्यत्वे लाक्षणिकम् ।
  न च लक्षणायाम्+ गौरवम्+इति शङ्कनीयम् ।
  आश्रयनिरूपिकभेदेन भिन्नानाम्+ अनेकेषाम्+अखण्डपदार्थानाम्+ कल्पनागौरवात् तस्य+अगुरुत्वात्  ।
  न च कर्मसंज्ञामजानतापि क्रियाजन्यफलाश्रयत्वात्  कर्मत्वम्+इति व्यवहारात् कर्मत्वपदम्+ न संज्ञापरम्+इति  वाच्यम् ।
  अखण्डकर्मत्वशक्तिमजानतापि तादृशव्यवहारात् अखण्डशक्तिपरत्वम्+अपि तस्य न+इति वक्तुम्+ शक्यत्वात् ।
  तद्वति तत्प्रकारकत्वात् याथार्थ्यम्, शब्दाश्रयत्वादाकाशत्वम् इत्यादिव्यवहारात् याथार्थ्यकाशत्वादीनामप्यखण्डतापत्तेः+च ।
  तस्मात् सखण्डम्+एव क्रियाजन्यफलशालित्वम्+ कर्मत्वम्  ।
  तत्+एव द्वितीयया बोध्यते ॥
	क्रियाकारकभावः+च न द्वितीयार्थः वाक्यजन्यबोधे तस्याभानात्  ।
  तस्य विभक्त्यर्थत्वे प्रमाणभावात्+च  ।
  न च कष्टम्+ श्रितः+ भवति+इत्यत्र क्रियाकारकयः+अभिसंबन्धस्य  द्वीतिया वाचिका भवति इति भाष्यम्+ प्रमाणम्+इति  वाच्यम्? ।
 तत्र क्रियाकारकयः+अभिसबन्धपदेन कर्मत्वस्य+एव+उक्तत्वात्  ।
  
निरूपकत्वाश्रयत्वाभ्याम्+ क्रियाकारकोभयनिष्ठत्वेन तस्य संबन्धत्वाक्षतेः  ।
  अतः+ एव अखण्डकर्मत्वस्य द्वितीयार्थत्ववादिनः मीमांसकाः स्वोक्ते+अर्थे, क्रियाकारकयः+अभिसंबन्धस्य द्वितीया वाचिका ।
  इति माहाभाष्यम्+ प्रमाणयन्ति भाट्टरहस्य ॥ 
	विशेषणत्वे  ज्ञाते एव तन्नियामकसंबन्धाकाम्+क्षणात् विशेषणत्वम्+अपि 
द्वितीयार्थः इति न युज्यते  ।
  क्रियाकारकभावसंबन्धस्यैव द्वितीयार्थत्वविरहात् ।
  व्यवसायातिरिक्तम्+अनुव्यवसायम्+अङ्गीकुर्वताम्+अस्माकम्+ मते शाब्दबोधे विशेषणत्वादीनाम्+ भानाभावात् अनुव्यवसायः+ एव तद्भानात्+च॥
	तथा च कर्मत्वम्+एव द्वितीयार्थः  ।
  शक्तेरुचितत्वात्+च ।
  तत्र क्रिया फलम्+च धातुत एव लभ्यते  ।
  फलम्+ व्यापारः+च  धात्वर्थः इति सिद्धान्तात्  ।
  फलस्य व्यापारजन्यता च विना+एव पदार्थताम्+ संसर्गमर्यादया भासते ।
  एवम्+च अनन्यलभ्यमाश्रयत्वम्+ द्वितीयार्थः इति वक्तव्यम् ।
  प्रकृत्यर्थतण्डुलान्वितस्य+आश्रयत्वस्य निरूपकतासंबन्धेन धात्वर्थफले अन्वयः स्वीकरणीयः  ।
  तथा च सति ,तेमनम्+ पचति न तण्डुलम् इत्यत्र द्वितीयार्थाश्रयत्वस्य निरूपकतासंबन्धावच्छिन्नाभावः फले नञा बोधनीयः स्यात् ।
  तच्च न संभवति वृत्त्यनियमाकस्य निरूपकत्वस्य प्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नतदभावाप्रसिद्धेः ।
 अतः आधेयत्वम्+एव+अर्थः ।
 
	निरूपितत्वसंबन्धेन तण्डुलान्वितम्+ तत् आश्रयतासंबन्धेन धात्वर्थफले+अन्वेति  ।
  धातोः फले पृथक् शक्यङ्गीकारात् न+एकदेशान्वयक्लेशः+अपि  ।
 आख्यातार्थभावनायाः करोत्यर्थत्वेन सकर्मत्वे+अपि भावनाकर्मणि न द्वितीया  ।
  अकर्मकशीङ्धात्वर्थभावनाकर्मबोधकात् द्वितीयायाः+ अदर्शनात्  ।
  अतः धात्वर्थकर्मत्वम्+एव द्वितीयाप्रयोजकम् ।
  एवम्+च द्वितीयार्थकर्मत्वस्य साक्षात्संबन्धेन धात्वर्थे एव+अन्वयः+ युक्तः, न तु धात्वर्थघटितपरम्परासंबन्धेन भावनायाम् ।
  संबन्धांशे गौरवात्  ।
  भावनात्वस्य+अनुगतानतिप्रसक्तस्य दुर्वचत्वेन कारकप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति भावनाविशेष्यतासंबन्धेन लिङ्गानन्वयिपदजन्योपस्थितिः कारणम्+इति एककार्यकारणभावकल्पनालाघवस्य+अपि+अभावात् ।
  न च काष्ठैः+ओदनम्+ पचति इति  वाक्यस्य काष्ठैः पाकेनोदनम्+ करोति इति विवरणात् , विवरणवाक्ये काष्ठादीनाम्+ करोति+अर्थे+अन्वयात् ,विक्रयमाणवाक्ये+अपि तेषाम्+ कृतौ+एव+अन्वयः+ युक्त इति वाच्यम् ।
  
नहि विवरणवाक्यात्,यद्विशेष्यकः यत्संसर्गकः यत्प्रकारको बोधः जायते तादृश एव बोधः विव्रियमाणवाक्याज्जायते इति मीमांसकैः+एव वक्तुम्+ शक्यते  ।
  पाकेन+ओदनम्+ करोति इत्यत्र आख्यातार्थाश्रयत्वरूपभावनायाम्+एव ओदनम्+इति द्वितीयान्तार्थस्य प्रकारतया भानात् , ओदनम्+ पचति इत्यत्र आख्यातार्थकृतौ (भावनायाम्+) तस्य प्रकारतया भानात्+च ।
  तस्मात् निरुक्तविवरणानुरोधात् कर्मत्वादीनाम्+ 
आख्यातार्थभावनान्वयित्वम्+ न+आवश्यकम् ।
  तण्डुलम्+इत्यत्र द्वितीयार्थसंख्या साक्षात्संबन्धेन समवायेन प्रकृत्यर्थे अन्वेति  ।
  न तु परम्परासंबन्धेन तदर्थकर्मत्वे, गौरवात्  ।
  तथा च द्वितीयार्थसंख्याविशषितप्रकृतत्यर्थतण्डुलान्वितम्+ द्वितीयार्थधेयत्वम्+ धात्वर्थे अन्वेति+इति सिद्धम् ।
  
	पचधात्वर्थः विक्लृत्त्यनुकूलव्यापारः रूपादिपरावृत्तिजनकतेजस्संयोगो वा  ।
  आख्यातार्थः कृतिः+एव, न कर्तृत्वरूपाखण्डधर्मवान् कर्तापि  ।
  न च पचति+इति वाक्याजन्यबोधे सति पाककर्ता एकः+ न वा+इति संशयानुदयात् ,पाककर्ता कः इति 
पाककर्तृत्वावच्छिन्नवशेष्यकजिज्ञासोदयात्+च आख्यातात् कर्तृर्बोधः आवश्यकः+ इति वाच्यम्  ।
   प्रथमान्तपदासमभिव्ययहृते पचति इत्यादौ आख्यातार्थसंख्यायाः स्वाश्रयसमेतत्वसंबन्धेन कृतावन्वयात् संस्गविधया कृत्याश्रये (कर्तरि) एकत्वभानात् न तज्जन्योबोधानन्तरम्+ पाककर्ता एकः+ न वा+इति संशयः+ उदेति  ।
  कृतेर्बोधे कृत्याश्रयस्य कर्तृरुपस्थितिसंभवात् पाककर्तृत्वावच्छिन्नोधार्मिकजिज्ञनासाप्युपपद्यते ॥
	 न च  शाब्दबोधानन्तरम्+ ज्ञानान्तरकल्पनया जिज्ञासोदयविलम्ब इति वाच्यम् ।
  आख्यताबोध्ये कर्तरि तदर्थसंखयायाः धात्वर्थस्य च विशेषणतयान्वय स्वीकारे, एकः पाककार्ता इति बोधसंभवात् विनापि क्षणविलम्बम्+ निरुक्तजिज्ञासोदयः एको न वेति संशयानुदयश्चोपपादयितुम्+ शक्यते  ।
  न च+एवम्+ स्वीकुर्वन्ति आख्यातात् कर्तुर्बोधवादिनः वैयाकरणाः मीमांसका वा  ।
  वैयाकरणैः आख्यतार्थैकत्वान्वितस्य तदर्थस्य कर्तुः धात्वर्थे विशेषणतया अन्वयात् एककर्तुकः पाकः इति बोध इष्यते  ।
 अनन्तरम्+ पाककर्तृत्वावच्छिन्नविशेष्यकमेकत्वप्रकारकम्+ मानसज्ञानमुपद्यते इति क्षणविलम्बेनैव निरुक्तसंशयानित्पादजिज्ञासोदयावुपपादनीयौ॥ मीमांसकमते+अपि धात्वर्थो  न कर्तर्यन्वेति  ।
  अपितु भावनायाम्+एव  ।
  धात्वर्थसाधारणकारकप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति भावनाविशेष्यता संबन्धेन 
लिङ्गानन्वयिपदजन्योपस्थितेः हेतुतास्वीकारात्  ।
 आख्यातार्थसंख्यापि कर्तृघटितपरम्परसंबन्धेन भावनायामन्वेति ,न कर्तरि  ।
  भावप्रधानमाख्यातम्, इति स्मृत्या भावनातिरिक्ताख्यातार्थम्+ प्रति पचति+इति वाक्यजन्यबोधे पाकर्तृत्वेन पाककर्तुः तद्गतत्वेन एकत्वस्यानवगाहनात् , पाककर्ता एकः इति मानसं बोधान्तरम्+ संपाद्यैव निरुक्तसंशयानुदयजिज्ञासोदयावुपपादनीयाविति क्षणविलम्बः 
मीमांसकानाम्+अपि आवश्यकः+ एव ।
 
	तस्मात् आख्यातात् कर्तुः निरूढलक्षणया बोधः न समञ्जसः  ।
 यदि लाघवेन कृतेः शक्यत्वेऽपि "लः कर्मणि"(पा .सू.3-4-69)इत्यनुशासनबलात्  कर्तापि निरूढलक्ष्यः इत्युच्यते ।
  तदा अनुशासनाक्षरार्थनतिलङ्घनेन कर्तुरेवाख्यातवाच्यतास्वीकारो युक्तः स्यात् ।
  तस्मात् न कर्ता आख्यातस्य लक्ष्यः न+अपि वाच्यः अनन्तकृतिव्यक्तीनाम्+ शक्यतावच्छेदकत्वे गौरवात्  ।
 इत्यम्+च कृतिः+एव+आख्यातार्थः ॥
 तत्र धात्वर्थः विषयत्वसहितानुकूलत्वसंबन्धेन+अन्वेति ।
 
	पचति+इति वाक्यम्+ पाकम्+ करोति इति वाक्येन विक्रियते  ।
  तेन च पाककर्मककृतिबोधः भवति ।
  कृतेः पाककर्मकत्वम्+ च पाककविषयकत्वम्  ।
  तच्च विषयत्वम्+ पचति+इत्यत्र पाकस्य कृतौ संसर्गतया भासते इति  पाकम्+ करोति इति वाक्येन विक्रियमाणत्वम्+ पचति+इत्यस्य+उपपद्यते ।
  विषयतामात्र संसर्गत्वे पाकानिष्पत्तिस्थले पचति+इति प्रयोगापत्तिः ।
  अतः उपधायकरूपानुकूलत्वस्य+अपि संसर्गतास्वीकारः ।
  
युक्तम्+च+एतत्  ।
  आख्यातेन हि पाककर्तृत्वम्+ प्रतीयते  ।
 तत्तत्क्रियाकर्तृत्वम्+च न+अखण्डपादर्थः इति  पूर्वम्+एव निवेदितम् ।
 
	न च तथानङ्गीकारे दम्पत्योः व्यासज्यवृत्तिकर्तृत्वम्+ न स्यात्  ।
  उभयादिपर्याप्तस्य+एकस्य व्यासज्यवृत्तित्वात् कृतिमत्तायाः+च पत्नीनिष्ठायाः पतिनिष्ठायाः+च भिन्नत्वादिति वाच्यम् ।
  प्रकृतयागक्रियाविषयकृत्याधारतात्वेन अनुगतरूपेण कृतिमत्तारूपकर्तृत्वस्य व्यासज्यवृत्तसंभवात्  ।
  न च+अयम्+अपिसिद्धान्तः ।
  संबन्धादिभेदेन भिन्नाया अपि महानसीयत्ववह्नित्वादिनिष्ठावच्छेदकतायाः महानसीयवह्न्यभावप्रतियोगितावच्छेदकतात्वेनानुगतरूपेण व्यासज्यवृत्तितायाः वह्नित्वे प्रतियोगितानवच्छेदकत्वसंगमनाय गदाधरभट्टचार्यैः सिद्धान्तलक्षणे प्रतिपादनात् ॥
 	 अतः+च तत्क्रियाकर्तृत्वम्+ तत्क्रियानुकूला तत्क्रियाविषयिणी च या कृतिः तद्वत्त्वम् ।
  एकक्रियाविषककृतिः यत्र नान्तरीयकक्रियान्तरनिष्पत्तिः तत्र कृतिमति पुरुषे तत्क्रियाकर्तृत्वम्+ नास्ति ।
  अतः+ एव मत्तो भूतम्+ , न तु मया कृतम्+इति व्यपदेशः संगच्छते ।
  अतः क्रियाविषयकत्वम्+अपि कर्तृकशरीरे प्रवेशनीयम्॥
	 न च ओदनम्+ पचति इत्यस्य पाकेन+ओदनम्+ करोति+इति विवरणात् धात्वर्थपाकस्य करणतासंबन्धेन+एव कृतावन्वयः+ युक्त इति वाच्यम् ।
  पाकम्+ प्रति कृतेः कारणतया न पाककरणकत्वम्+ कृतेः संभवति ।
   अपितु पाककरणकौदनोद्देश्यकत्वम्+एव  ।
  अतः विवरणवाक्ये पाकेन+इति तृतीया न करणे  ।
  अपि तु हेतौ  ।
  हेतौत्वः+च प्रयोजकत्वम् ।
  तत्+च फलसाधारणम् ।
  फलम्+अपि+इह हेतुः अध्यनेन वसति इति प्रामाणिकैः+अभिधानात्  ।
  पाकस्य ओदनविषयककृतिफलत्वमक्षतम् ।
   तद्वाक्यम्+च पाकप्रयोज्योदनाविषयककृतिमान्+इति बोधः जायते ।
  ओदनकृतेः पाकप्रयोज्यत्वम्+ पाकफकत्वम्+ पाकनुकूलत्वपर्यवसितम् ।
  एवम्+च धात्वर्थस्य कृतौ अनुकूलतासंबन्धेनान्वय एव पाकेनेत्यादिविवरणनुकूलम्+ भवति ।
  तत्? सिद्धम्+ धात्वर्थः पाकः विषयत्वानुकूलत्वोभयसंबन्धेन कृतावन्वेतीति ।
  अतएव यत्नमात्रम्+ शक्यम्+ विषयम्+त्वम्+ जनकत्वम्+ वा संसर्गमर्यादया भासते  ।
  इत्याख्यातवाददीधितौ वाकारः समुच्चयार्थः  ।
  इति मथुरानाथभट्टाचार्याः  निरूपयन्ति॥
	 आख्यातार्थवर्तमानकालः+च व्युत्पत्तिवैचित्र्यात् तदर्थकृतावन्वेति ।
  कृतिः प्रथमान्तार्थेऽन्वेति  ।
  आख्यातैकवचनार्थः एकत्वसंख्या प्रथमान्तार्थे न+अन्वेति+इति निष्कर्षानुसारिणः  ।
  इत्थम्+च तण्डुलनिरूपिताधेयताश्रयरूपपारवृत्तिजनकतेजस्संयोगानुकूलकृतिमानेकत्वविशिष्टः चैत्रः तण्डुलम्+ पचति इति वाक्याधीनो बोधः॥
	चैत्रेण तण्डुलः पच्यते इत्यत्र तृतीयार्थः कृतिः  ।
  तस्याः जन्यत्वविषयत्वोभयसंबन्धेन धात्वर्थव्यापारे , तस्य कर्माख्यातस्थलनियन्त्रितव्युत्पत्तिवैचित्र्यात् धातोर्थे फले जन्यतासंबन्धेन चान्वयः ।
  कर्माख्यातर्थः+च आश्रयत्वम्+ , तदतिरिक्तस्य कर्मत्वघटकस्यान्यलभ्यत्वात्  ।
  आश्रयत्वम्+ च स्वरूपसंबन्धेन प्रथमान्तार्थे अन्वेति ।
  स च वृत्तिनियामक एवेति नञ् समभिव्याहारे तत्संबन्धावच्छिन्नतदभावबोधनम्+  प्रथमान्तार्थे संगच्छते  ।
  एवम्+च चैत्रनिष्ठकृतिजन्यव्यापारजन्यरूपपरावृत्त्याश्रयः तण्डुलः इति तद्वाक्यार्थबोधः॥
	चैत्रेण सुप्यते इत्यत्र आख्यातस्य भावे विहितत्वात् भावस्य च धातोरेव लाभात् साधुतासंपादकत्वम्+एव  ।
  आख्यातार्थसंख्या न शाब्दबोधे भासते ,तदन्वयिनोऽभावात्  ।
  तथाच चैत्रकर्तृकः स्वापः इति धात्वर्थमुख्यविशिष्यको बोधः॥
	चैत्रो न पचति इत्यत्र पचतिप्रतिपाद्यपाकविशिष्टकृतेः नञर्थाभावे 
प्रतियोगिया , तस्य च+आश्रयतया प्रथमान्तार्थे अन्वयात् पाकानुकूलवर्तमानकृत्यभाववान् चैत्रः इति बोधः ॥ 
	चैत्रः+ एव पचति इत्यत्र एवकारस्य अन्यः अभावः+च+अर्थः ।
  प्रथमान्तपदोपस्थाप्यस्य+अपि प्रतियोगितया एवकारार्थे अन्यस्मिन् अन्वयो व्युत्पत्तिवैचित्र्यात्  ।
  एवम्+च चैत्रः पाकानुकूलकृतिमान् चैत्रान्यः  पाकानुकूलकृत्यखभाववान्+इति बोधः॥
	ननु प्रयोगातिप्रसङ्गवारणे दत्तदृष्टीनाम्+ नैयायिकानाम्+ शाब्दबोधवर्णनपद्धतिः वस्तु+अनुरोधिन्यपि नानुशासनानुरोधनी ।
  तथाहि  ---तण्डुलानोदनम्+ पचति इत्यत्र  
तण्डुलपदोत्तरद्वितीयायाः धात्वर्थपाकान्वयिनाशकत्वार्थकताम्, ओदनपदोत्तरद्वितीयायाः धात्वर्थान्वय्युत्पादकत्वार्थकताः+च व्युत्पादयन्ति भट्टाचार्याः व्युत्पत्तिवादे  ।
  असत्कार्यवादिनाम्+ तेषाम्+ मते मते पाकेन तण्डुलस्य नाशः ओदनस्य+उत्पत्तिः+च भवति+इति वस्तुतत्वानुरोधीदम्+ व्युत्पादनम्, न+अनुशासनानुरोधि  ।
  न हि नाशकत्वे उत्पादकत्वे वा द्वितीया केनाप्यनुशासनेन विहिता दृश्यते  ।
  एवम्+ कर्मणि द्वितीया, (पा,सू,2-3-2)इति सूत्रे सत्पम्याः वाचकत्वार्थकताम्+ , दाने कर्णसमः इत्यत्र दानदोत्तरसप्तम्याः साधारणधर्मात्मकसमशब्दार्थसाम्यान्वय्यभेदार्थकताम्+च निरूपयन्ति ।
  नहि वाचकत्वे , अभेदे वा सप्तमी अनुशिष्टा लक्ष्यते ।
  प्रत्युत अभेदे सप्तम्यनुशासनाभावात् इति  प्रामाणिकग्रन्थः लक्ष्यते तत्र तत्र॥
	एवम्+ नूतनानुशासनोल्लेखनम्+अपि दृश्यते भट्टाचार्याणाम्+ निबन्धे  ।
  क्रियाविशेषणस्थले न द्वितीयातिरिक्तविभक्तिरूपद्यते , क्रियाविशेषणानाम्+ कर्मत्वम्,इत्यनुशासनेन तत्र कर्मत्वातिदेशात्  ।
  इति व्युप्तत्तिवादः॥
	न हि पाणिनिव्याकरणे सूत्रेषु वार्तिकेषु वा क्रियाविशेषणानाम्+ कर्मत्वम् इत्यनुशासनम्+ समुपलभ्यते  ।
  परन्तु क्रियायामभेदेन विशेषणानाम्+ कर्मत्वम्+ निर्वहन्ति वैयाकरणाः ।
  स्तोकम्+ पचति शोभनम्+ पचति इत्यादौ 
धात्वर्थान्तर्गतविक्लृत्तिरूपफलम्+एव कर्म ।
  कव्यपदेशिवद्भावेन तादात्म्यसंबन्धपर्यवसितेन क्रियाजन्यविक्लृत्तिरूपफलाश्रयत्वात्  ।
  कर्मणि धात्वर्थफले स्तोकादेरभेदान्वयविवक्षणे कर्मसमानाधिकरणात् स्तोकादिपदात् "कर्मणि द्वतीया"(पा,सू, 2-3-2)इति सूत्रेण द्वितीया भवति ।
  "सामान्ये नपुंसकम्" (का .वा.) इति नपुम्+सकलिङ्गता च तत्पदस्य सद्ध्यति इति  ।
  एवम्+ वैयाकरणैः 
न्यायेन साधितम्+ क्रियाविशेषणानाम्+ कर्मत्वम्+ तादृशानुशासनसिद्धम्+ मन्यमाना इव लक्षन्ते भट्टाचार्याः ॥
	एवम्+ अनुशासनोदाहरणप्रसङ्गे प्रमादोऽपि दृश्यते भट्टाचार्याणाम् ।
  "यूपायदारु इत्यादौ न संप्रदान चतुर्थी ।
  अपितु तादर्थ्यार्थे सूत्रान्तरेण "इति व्युत्पत्तिवादः  ।
  यूपायेत्यत्र चतुर्थी "तादार्थ्ये चतुर्थी"इति वार्तिकनानुशिष्यते, न सूत्रेण  ।
   न चात्र सूचकत्वगुणयोगात्  वार्तिकम्+एव सूत्रान्तरपदेनाभिसंहितम्+इति वाच्यम् ।
  यतः तादार्थ्यघटकार्थपदार्थप्रयोजनत्वस्य  विचारे , जन्यतयेच्छाविषयत्वस्य तद्रूपतानिराकरणावसरे ,तथा सति पक्तुम्+ व्रजति+इत्यर्थे पाकाय व्रजतीति निर्वाहाय तुमर्थेतिसूत्रप्रणयनवैयर्थ्यात् ,पाकादेः निरुक्तव्रजनार्थतयैव तद्वाचकपदात् चतुर्थ्युपपत्तेः  ।
  इति ग्रन्थे , तादर्थ्ये इत्यनुशासनेन तुमर्थेतिसूत्रस्य वैयर्थ्यमापादयन्ति ।
  यदि "तादर्थ्ये चतुर्थी"इत्यनुशासनम्+ वार्तिकमित्यभिमतम्+ तेषाम्? , तदा तेन तुमर्थेतिसूत्रवैयर्थ्यापादनम्+ न घटेत  ।
  नहि वार्तिकम्+ दृष्ट्वा सूत्रकारस्य प्रवृत्तिः ।
  तस्मात् "तादर्थ्ये चतुर्थी" इत्यनुशासनम्+ सूत्रम्+ मन्यन्ते भट्टाचार्याः ।
  तथाच नैयायिकसरणिः नानुशासनानुरोधिनी+इति चेत्  ।
 न ॥
	तण्डुलानोदनम्+ पचति+इत्यत्र कर्मण्येव द्वितीया  ।
 क्रियाजन्यफलाश्रयत्वरूपकर्मत्वघटकक्रियाया धातुलभ्यत्वात् फलम्+ कर्मणि विहितद्वितीयार्थः इति पर्यवस्यति ।
  व्युत्पादितशः+च+अयम्+ पक्षो व्युत्पत्तिवादे "द्व्यर्थः पचिः"महाभाष्यात् , नाशः उत्पत्तिश्चेति फलद्वयावच्छिन्नव्यापारः पचधातः+अर्थः ।
  परक्रान्तम्+ च+अत्र हरिवल्लभभट्टाचार्यैः ।
 
	अत्र व्यापारजन्यनाशरूपफलाश्रयत्वात् तण्डुलस्य, उत्पत्तिरूपफलाश्रयत्वादोनस्य च कर्मता ।
  कर्मणि विहितद्वितीयायाः फलार्थकत्वमनुशासनसिद्धम् जनकतासंबन्धेन धात्वर्थान्तयिवाशोत्पत्त्योः द्वितीयार्थत्वे, नञ्समभिव्याहारे जनकताया वृत्त्यनियामकतया 
तत्संबन्धावच्छिन्नाभावाबोधनम्+ न सम्भवति+इति आश्रयतासंबन्धेन धात्वर्थान्वयि नाशकत्वम्(फलजनकत्वम्) उत्पादकत्वम्+ च द्वितीयार्थ इति व्युत्पादितम्+ भट्टाचार्यैः+इति नानुशासनाननुरोधः॥
	एवम्+ कर्मणि द्वितीया  इत्यत्र अधिकरणे एव सप्तमी ।
 कर्म च द्वितीयाया वाच्यतासंबन्धेनाधारः  ।
  वाच्यसंबन्धवाच्छिन्नाधारत्वम्+ वाच्यतारूपम्+एव , 
तत्तत्संबन्धावच्छिन्नाधारतायाः तत्तत्संबन्धरूपतायाः भट्टाचार्यैः  निरीपणात्  ।
  वाच्यत्वस्याधारतारूपत्वे वाचकत्वमाधेयत्वपर्यवसितम्+ सप्तम्यर्थः ।
  नव्यमते आधारसप्तम्या आधेयत्वार्थकत्वात् ।
  एवम्+ ,दाने कर्णसमः इत्यत्र सप्तम्यधिकरणे च (पा ,सू, 2-3-36) इत्यत्र चाकरात्सप्तमी  ।
 प्रकृत्यादिभ्य उपसंख्यानम्(का,वा) इत्यत्रेव अर्थविशेषनिर्देशाभावे+अपि यथासंभवमथभेदार्थकत्वम् ।
  चात् दूरान्तिकार्थेभ्यः  इति वैयाकरणनाम्+ व्यख्यानम्+इव इदम्+अपि व्यख्यानम्+ युज्यते  ।
  अयम्+च+अर्थः सप्तम्यर्थविचारे व्युत्पत्तिवादे अथवा सप्तम्यधिकरणे च इति चाकारेण अकारकाधारवाचिनोऽपि सप्तमी ।
    इति ग्रन्थेन सूचितः  ।
  कारकाधारवाचिभिन्नादपि दानादिपदात् 
सप्तमी साधुः इति तद्विवरणसंगतेः ।
 
	तस्मात् भट्टाचार्याणामर्थविशेषनिरूपणमनुशासनानुरोधीति सिद्धम्॥
	व्यपदेशिवद्भावाश्रयणेन कर्मीभूतधात्वर्थफलसमानाधिकरणस्तोकपदात् द्वितीया इति रीतिः स्तोकम्+ पचति+इत्यादौ सकर्मकस्थल एव संभवति  ।
  नतु स्तोकम्+ तिष्ठति , यतते इत्यादावकर्मकस्थले सर्वधातूनाम्+ फलव्यापारोभयार्थकत्वे+अपि फलस्य व्यापारसामानाधिकरण्यवैधिकरण्याभ्याम्+ सकर्मकत्वाकर्मकत्वव्यवस्था स्वीकृता  ।
 
 	तदुक्तम् ---
	फलव्यपारायोरेकनिष्ठतायाम्+अकर्मकः ।
  
	धातुः तयोर्धर्भिभेदे सकर्मक उदाहृतः॥इति॥
 एवम्+ च अकर्मकधातूपात्तफलस्य तदर्थव्यापारसमानाधिकरणत्वेन व्यापारव्यधिकरणफलात्वस्य कर्मत्वस्य व्यपदेशवद्भावेनापि तत्रोपपादनासंभवेन तत्समानाधिकरणस्तोकपदात् द्वितीयानिर्वाहायोगात्  ।
  कथञ्चित्+एवम्+ स्तोकस्य कर्मसंज्ञायाम्+ सत्याम्+ पच्यते इति कर्मणि लकारपत्तिः+च॥
	एवम्+ --उभसर्वतसोः कार्या धिक्+उपर्यादिषु त्रिषु  ।
 
		द्वितीयाऽम्रेडितान्तेषु ततः+अन्यत्र+अपि दृश्यते॥
इति अनुशासनघटकेन ततः+अन्यत्र+अपि दृश्यते इति भागेन क्रियाविशेषणवाचिपदात् द्वितीयामात्रम्+ भवति ।
  कर्मसंज्ञायाः+ विरहात् न कर्मणि लकारापत्तिः इति नव्यमीमांसकानाम्+ पद्धतिः+अपि न+अनुशासनस्वरसानुरोधिनी॥
	कानि चिदव्ययानि परिगणय्य तेषाम्+ योगे द्वितीयाम्+ विधायानन्तरम्+ प्रवृत्तः 
ततः+अन्यत्र+अपि दृश्यते(का.वा. )इति भागः परिगणितताव्ययभिन्नाव्ययोगे+अपि द्वितीया दृश्यत इत्येव स्वरसतो बोधयति  ।
  न तु क्रियायोगे क्रियाविशेषणवाचिपदोत्तरम्+ द्वितीया भवति+इति ।
  तेन च दशमीम्+ यावत्प्रपूजयेत् इत्यादौ यावच्छब्दयोगे द्वितीया सिध्यति  ।
  तस्मात् ततेऽन्यत्रापि दृश्यते  इत्यनेन क्रियायोगे स्तोकम्+ पचति+इत्यादौ द्वितीया भवति+इति न समञ्जसम्॥
	अतः+ एव , ततः+अन्यत्र+अपि दृश्यते, इत्यनेन कल्पितम्+ क्रियाविशेषणानाम्+ कर्मत्वम्, इत्यनुशासनम् ।
  तच्च धात्वर्थतावच्छेदकफलाश्रयभिन्नस्य+अपि स्तोकादेः 
कर्मत्वम्+अतिदिशति ।
  अतिदेशफलम्+ च द्वितीयाविभक्तिः+एव  ।
  आतिदेशिकम्+अनित्यम्, इति परिभाषया अतिदेशस्थले सर्वकार्याभावात् कर्मसंज्ञाप्रयुक्तः कर्मणः+ लकारः+ न भवति ---इति व्युत्पत्तिवादव्याख्यातृणाम्+ सरणिरपि न हृदयङ्गमा॥
	यतः कतिपयाव्ययोगे द्वितीयाम्+ विधाय प्रवृत्तस्य ततः+अन्यत्र+अपि दृश्यते (का ,वा) इत्यशस्य क्रियायोगे द्वितीयाविधायकत्वम्+एव यदा न स्वारसिकम्, तदा का स्वासकथा तस्य कर्मसंज्ञातिदेशबोधकानुशासनकल्पकतायाम् ।
 
	परन्तु , प्राचीनवैयाकरणेन सीरदेवेन कृतायाम्+ परिभाषावृत्तौ ठक्पादे तत्प्रत्यनुपूर्वमीतपलोकूलम् (पा. सू. 4-4-28) इति क्रियाविशेषणकर्मद्वितीयान्तात् ठग्विधानम्+ ज्ञापयति इत्यादिना , क्रियाविशेषणानाम्+ कर्मत्वम्+ नपुंसकलिङ्गता च  इति परिभाषा विवृता वर्तते ।
  ताम्+ परिभाषामानुशासनम्+ मन्यन्ते भट्टाचार्याः  ।
 सूत्रादीनाम्+एकदेशधारणस्य+एव भट्टाचार्यसंप्रदायसिद्धत्वात्, अत्र+अपि नपुंसकलिङ्गता च  इत्यंशम्+ विहाय क्रियाविशेषणानाम्+ कर्मत्वम् इति+उद्धृतम् भट्टाचार्याः  ।
 कोशधातुपाठादीनाम्+इव परिभाषाया अपि+अनुशासनत्वम्+अविरुद्धम् ।
  अस्य+अनुशासनस्य परिभाषात्वम्+उपेत्य , विभक्त्यर्थनिर्णये ,क्रियाविशेषणानाम्+ कर्मत्वम्+ नपुंसकलिङ्गत्वम्+ च इति परिभाषणात्  स्तोकम्+ पचति+इत्यादौ द्वितीया इति निरूपयन्तः श्रीगिरिधरोपाध्यायाः अमुम्+अर्थपोद्बलयन्ति ।
  पूर्वोक्तरीत्या कर्मत्वस्य स्तोकादाभवेन द्वितीयोपपत्त्यर्थम्+ कर्मसंज्ञामात्रम्+ विधत्ते इदम्+अनुशासनिम्+इति बोधनाय कर्मत्वादिदेशात् ,इत्यभिहितम्+ भट्टाचार्यैः  ।
 क्रियायाम् अभेदेन विशेषणतया विवक्षितस्य+एव कर्मत्वानुशासनात् ,न कर्मणि लकार आपादयितुम्+ शक्यते ।
  स्तोकस्य धात्वर्थविशेष्यत्वविवक्षायाम्+एव तत्प्रयोगापादनसंभवात्  ।
  न+अपि स्तोकस्य पक्ता इति कृद्योगे षष्ठ्यापत्तिः संभवति ।
  ज्ञापकसिद्धम्+ न सर्वत्र इति परिभाषया ज्ञापकसिद्धस्य क्रियाविशेषणानामित्यस्य सर्वत्राप्रवृत्तेः  ।
 तस्मात् 
प्राचीनवैयाकरणसंमतज्ञापकसिद्धपरिभाषारूपमनुशासनम्+एव क्रियाविशेषणानामित्यादिना ग्रन्थेन भट्टाचार्यैः प्रतिपादिम्+इति न तेषाम्+ नूतनानुशासनोल्लोखदोषो युज्यते॥नव्यनैयायिकप्रबन्धेषु न केवलम्+ पाणिनिसूत्राण्येव प्रमाणतया उदाह्रियन्ते ।
  अपि तु चान्द्रादिसूत्राणि+अपि  ।
  जगदीशभट्टाचार्या इव न बाहुल्येन  पाणिनीयेतरसूत्राणि प्रमाणीकुर्वन्ति गदाधरभट्टाचार्याः ।
 अपि तु प्रायेण पाणिनीयान्येव  ।
  क्वचित् शर्ववर्मकृतम्+ कातन्त्रम्+, क्वचित् भागुरिस्मृतिम्+ च प्रमाणयन्ति व्युत्पत्तिवादे तृतीयाविभक्त्यर्थविचारे शरदि पुष्प्यन्ति सप्तच्छदाः इत्यत्र शरदीति सप्तम्यर्थस्यान्वयविवेचानावसरे अत एव कारकविभक्तिरूपसप्तग्यनुपपत्त्या कालरूपविशेषणपदोत्तरम्+ स्वतन्त्र्येण सप्तमी शर्ववर्मणा सूत्रिता  ।
   इति ग्रन्थेन "कालभावयोः सप्तमी"(का,सू, 2-4-34)इति कातन्त्रसूत्रमुद्धृतम्+ दृश्यते॥
	स्थलीम्+अधिशेते इत्यत्र शाब्दबोधवर्णनावसरे धातोः+मुख्यार्थपरत्वे+अपि दर्शितप्रयोगनिर्वाहाय भगवता पाणिनिमुनिना तादृशसूत्रप्रणयनात् , तदप्रणीवताम्+ शर्ववर्मप्रभृतीनाम्+ मुख्यार्थपराणाम्+ स्थल्यामधिशेते इत्यादिप्रयोगाणाम्+ साधुताया दुर्वात्वात्+च  ।
  इति ग्रन्थे कातन्त्र्याकरणप्रणेता शर्ववर्मा परामृष्टो लक्ष्यते॥
	एवम्+ द्वितीयाविभक्त्यर्थविचारे, कालभावाध्वदेशानामकर्मकक्रियायोगे कैश्चित् कर्मप्रत्ययार्थम्+ विभाषया कर्मत्वम्+अनुशिष्यते  ।
  इति ग्रन्थः+अपि न पाणिनीयव्याकरणानुबन्धिवार्तिकाभिप्रायकः  ।
 अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्, इति वार्तिके कर्मसंज्ञाविकल्पस्याप्रतीतेः ।
  
अपितु -----
	कालानाम्+अध्वमानानाम्+ क्रियाणाम्+ नीवृताम्+अपि  ।
 
	आधारता ध्रौव्यधातोः कर्मता स्यात्+विभाषया॥
 	इति भागरिस्मृत्यभिप्रायकः ॥
	जाटिभिस्तापसः इत्यत्र विशेषणे तृतीया इति नैयायिकानाम्+ सुप्रसिद्धः+ व्यवहारः  ।
  स चकातन्त्रानुसारि ।
  कातन्त्रे द्वितीयाध्यायचतुर्थम्+पादे द्वात्रिंशे विशेषणे(का, सू, 2-4-32)इति सूत्र तृतीयाविधायकम्+अस्ति  ।
  जटाभिस्तापसः इति  तत्सूत्रोदाहरणम्+ वर्णयति दुर्गसिम्+हः कातन्त्रवृत्तौ ।
  न हि पाणिनीये विशेषणे तृतीया अनुशिष्टास्ति॥
	स्थलान्तरेषु+इव चतुर्थाविचारे+अपि तादर्थ्यार्थे सूत्रान्तरेण इति ग्रन्थेन तादार्थ्ये (का,2-4-27)इति कातन्त्रसूत्रम्+एव निर्दिशन्ति भट्टाचार्याः , न तादर्थ्ये चतुर्थी वाच्या, इति पाणिनिसूत्रवार्तिकम् ।
  तथानुपूर्व्या अनुल्लेखात्  ।
  अतः+ एव तादर्थ्यघटकार्थत्वपरिष्कारविचारे तेन सूत्रेण समनन्तरस्य तुमर्थात्+च भाववाचिनः (का.सू. 2-4-28)इति कातन्त्रसूत्रस्य वैयर्थ्यापादनम्+ साधुसंगच्छते ।
  तत्र तुमर्थात्+च भाववचनात् इति सूत्रवैयर्थ्यप्रसङ्गात् इति चेत् भट्टाचार्यग्रन्थोऽभविष्यत् , कारतन्त्रसूत्रमपराभृष्टभविष्यत् ।
  भाववचनात् इति सूत्रानुपूर्व्याः पाणिनिव्याकरणसिद्धायाः कातन्त्रे अदर्शनात्  ।
  अतः अनुशासनैकदेशोद्धरणव्यग्रैः भट्टाचार्यैः तुमर्थात्+च इति भागेन तुमर्थात्+च भाववाचिनः , (का,सू, 2-4-28)इति कातन्त्रसूत्रवाभिसंहितम्+इति निर्धारयामः॥
	तस्मात् चतुर्थ्यविचारे न भट्टाचार्याणाम्+ अनुशासनोल्लेखे प्रमादेशः+अपि+इति सिद्धम्॥
	इत्थम्+च सति संभवे प्रथमान्तपदसमभिव्याहारे प्रथमान्तार्थमुख्यविशेष्यकः , क्वचित् निपातार्थमुख्यविशेन्यकः , भावाख्यतस्थले धात्वर्थविशेष्यकः ,क्वचित्  आख्यातार्थविशेष्यकः+च शाब्द बोधः जायते ।
  प्रथमान्तार्थमुख्यविशेष्यक एव बोधः इति न निर्बन्धः इति अनुशासनमतिलङ्घ्य, वस्तुस्वाभावञ्चानुसृत्य, व्यवस्थापयन्ति ।
  इति शिवम्॥
			इति षष्ठः तरङ्गः समाप्तः ।
 
			---------0-----------
		ग्रमाः कवेरजातीरे पण्डितग्राममण्डितः ।
 
		साहजीयराजदत्तश्रीविशलूः+इति विश्रुतः॥1॥

		दर्भङ्गानृपमान्यश्रीवेङ्कट्रामतनूभवः ।
 
		छन्दोगवंशजः+तत्र सुब्रह्मण्याभिधः+ बुधः॥2॥

		जगद्गुरूणाम्+ करूणापूरितया दृशा ।
  
		आबाल्याद्रक्षितो, यस्मै प्रसीदति च सर्वदा॥3॥

		श्रीपरीक्षिन्महाराजः गोश्रीजनपेश्वरः ।
 
		अण्णामलै-विश्वविद्यानिलयाध्यापकः॥4॥

		तत्तद्दर्शनराद्वान्तान् समालोच्य यथामति  ।
  
		व्युत्पित्सुजनबोधाय तथा स्वमतिशुद्धये॥5॥

		निर्मिताम्+ सुमनोबृन्दप्रियाम्+ शाब्दतरङ्गिणीम् ।
  
		समर्पयामि भकूत्या च प्रह्वो विश्वेशितुः पदे॥6॥

		तेन विश्वसमाराधः प्रीणितो विश्वभावनः ।
 
		महेश्वरो देवदेवः विद्याधीशः प्रसीदतु॥7॥
		इति पण्डितराजेन वि. सुब्रह्मण्यशास्त्रिणा विरचिता 
				शाब्दतसङ्गिणी समाप्ता॥
					॥शुभम्+ भूयात् ॥

			            ------