Book Name 		: न्यायसार
Author			: Bhasarvajna, Apararkaveda
commentator		: Bhattacharya anandanu
Published by		: madras  Government of madras
Year of Publishing	: 1961
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: सेशावतारम्
Proofcheck by		: सनल् विक्रम् और शिवरामकृष्णा
Sandhichecked by	: शिवानन्द शुक्ल और शिवरामकृष्णा
Sandi Matched by	: शिवानन्द शुक्ल
Samaasa Tagged by	: शिवानन्द शुक्ल



न्यायसार OF आचार्य भासर्वज्ञ 
WITH THE न्यायसारपदपञ्चिका
	OF	 
	वासुदेव OF काश्मीर
	आचार्यभासर्वज्ञप्रणीतो न्यायसारः काश्मीरिकसूर्यसूनुवासुदेवविरचितया 	न्यायसारपदपञ्चिकया समेतः
	Critically Edited with notes including translation
	BY
महामहोपाध्याय पण्डितवासुदेव शास्त्रि अभ्यङ्कर्
AND PROF.C.R.DEVADHAR M.A
Fergusson College, Poona.
 
	THE ORIENTAL BOOK SUPPLYING AGENCY-1922.	

शुद्धिपत्रम् 
पृष्ठम्		पंक्तिः		अशुद्धम्				शुद्धम्	

10		22 		भेदधर्माभावस्य			भेदकधर्माभावस्य
24		2 		पदार्थान्वरूप  	 		पदार्थान्वयरूप 
29		14		आकाशविशषेगुणः 			आकाशविशेषगुणः 	
29		21		सुप्तिगन्तं	 			सुप्तिङन्तम् 	
35		2	 	द्रूपादित्यनयोः			द्रूपादिवदित्यनयोः
35		4		अनैकान्तिकत्वात् तुल्य 		अनैकान्तिकत्वादतुल्य
43		6		विजिगी-				विजिगीषु-
46		26		प्रत्युक्ते 				प्रयुक्ते 
49		1		अनित्यो वर्ण्यते			अनित्यो न वर्ण्यते 
53		12		इदानिं				इदानीम्
55		14		अन्यं न 				अन्यन्न
56		12		प्रज्ञानं 				अज्ञानं
60		1 		त्रिरभितिम -			त्रिरभिहितम-
67		6		अयमभिसान्घिः			अयमभिसन्धिः
72		20		भूयोऽवयवसारोप्यं 			भूयोऽवयवसारूप्यं 
74		13		शब्दादौ	 			शक्रादौ
77		21 		मणिमन्तादीनां 			मणिमन्त्रादीनां
79		6		भावभावित्वस्य 			भावभावितस्य
80		14		शास्त्रादीप्यादेश-			शास्त्रादीत्यादेश-
86		10		प्रतिपद्यमानं 			विप्रतिपद्यमानं
87		1		भिन्नत्वादत्वादस्मरणम्			भिन्नत्वादस्मरणम्
87		21		संस्कारायाः 			संस्काराणाम् 
91		16		न त्वादिवचनं	 		मन्वादिवचनम्
92		2 		सर्वकर्मणां 			सुपर्वणां 
96		9		सुखार्थ एव 			सुखार्थैव
98		20 		न्यायासार 			न्यायसार 
 
      


	न्ययसार OF आचार्य भासर्वज्ञ WITH THE	न्यायसारपदपञ्चिका
OF वासुदेव OF काश्मीर
	आचार्यभासर्वज्ञप्रणीतो न्यायसारः काश्मीरिकसूर्यसूनुवासुदेवविरचितया न्यायसारपदपञ्चिकया समेतः
	Critically Edited BY 
	महामहोपाध्याय पण्डितवासुदेव शास्त्रि अभ्यङ्कर्
	AND 
	 PROF.C.R.DEVADHAR. M.A
	Fergusson College, Poona.
 	R.S.Gondhalekar's BOOK .Deopt. 1922.	






					विषयानुक्रमणिका


(1)प्रत्यक्षपरिच्छेदः			1-25
	(1)मङ्गलाचरणम्		1
	(2)प्रमाणलक्षणम् 		2
	(3)प्रत्यक्षलक्षणम्		7
	(4)अयोगिप्रत्यक्षम्		7
	(5)योगप्रत्यक्षम्		12      
(2)अनुमानपरिच्छेदः			16-65
	(1)अनुमानलक्षणम्		16
	(2)प्रतिज्ञा		19	
	(3)हेतुः 			20
	(4)हेत्वाभासाः		25
	(5)उदाहरणम्		35
	(6)उदाहरणाभासाः		36
	(7)उपनयः		39
	(8)निगमनम्		40
	(9)कथा			41
	(10)वादः			42
	(11)जल्पः		43
	(12)वितण्डा     	43
	(13)छलः		43
	(14)जातयः		46
	(15)निग्रहस्थानानि 		56
(3)आगमपरिच्छेदः	 		66-98
	(1)आगमलक्षणम्		66
	(2)प्रमेयम्		81
	(3)आत्मविवेचनम्		84
	(4)मोक्षविवेचनम्		95 
	----------

				  ||श्री||
				भासर्वप्रणीतन्यायसारः,
         	   वासुदेवकृतपदपंचिकया समेतः |
 |
	 

(1) 	ॐ देवदेवमभिवंद्य शाश्वतम्, योगिवृन्दहृदयैकमन्दिरम्||
 	वासुदेवविदुषा विरच्यते,	न्यायसारपदपञ्चिका परम्||
तत्र तावच्चिकीर्षितग्रन्थस्य निष्प्रत्यूहपरिपूरणायाभिमतदेवताप्रणतिपुरःसरं श्रोतृजनमनःसमाधानार्थं सप्रयोजन मभिधेयं प्रतिजानीते |

	प्रणम्य शम्भुं जगतः पतिं परम्,	समस्ततत्त्वार्थविदं स्वभावतः||
	शिशुप्रबोधाय मयाभिधास्यते, प्रमाणतद्भेदतदन्यलक्षणम्||
  शं सुखं भवत्यस्मादिति शम्भुः तम् |
 कम् |
 विशिष्टं जगतस्त्रैलोक्यस्य पतिं स्वामिनम् |
 देवेन्द्रादीनामपि जगत्पतित्वमस्तीति तद्व्यवच्छेदायाह परमिति |
   उत्कृष्टमित्यर्थः |
 अनन्यप्रेष्यमिति यावत् |
 इन्द्रादयः पुन रीश्वरप्रेष्यत्वेन नपरा इति भावः |
 परत्वं ब्रह्मादीनामप्यस्तीति तद्व्यवच्छेदार्थमाह समस्ततत्त्वार्थविदमिति |
 प्रमाणोपपन्नं स्वरूपं तत्त्वं |
 तेन विशिष्टा अर्थास्तत्त्वार्थाः |
 समस्ताश्च ते तत्त्वार्थाश्चेति समस्ततत्त्वार्थास्तान्वेत्तीति समस्ततत्त्वार्थवित् |
 तं तथाभूतं सर्वज्ञमित्यर्थः |
 सर्वज्ञत्वं योगिनामप्यस्तीति तेभ्यो विशेषं दर्शयति स्वभावत इति सर्वदैवेत्यर्थः |
 योगिनस्तु योगाभ्यासप्रसादसमासादिततत्त्वज्ञानवशादेव समस्ततत्त्वार्थविद इति न स्वाभाविकसर्वज्ञा इति भावः |
 तमित्थंभूतं प्रणम्य प्रकर्षेण भक्तिपुरःसरम् नत्त्वा प्रमाणं च तद्भेदाश्च प्रत्यक्षादयः तदन्ये च प्रमे यादयः प्रमाणतद्भेदतदन्ये, तेषां लक्षणमितरेतरव्यावर्तको धर्मः |
 स मयासर्वज्ञेनाभिधास्यते कथयिष्यते |
 किमर्थं शिशुप्रबोधाय |
 शिशव इव शिशवः प्रमाणादिपदार्थलक्षणज्ञानशून्याः शास्त्रश्रवण योग्या विवक्षिता न पुनः स्तनंधयाः |
 तेषां प्रबोधाय तत्त्वज्ञानोत्पादनायेति शास्त्रस्यास्य प्रयोजनकथनम् |
 तत्राबालानामपि शिशुशब्दाभिधानं शुश्रूषयोपपन्नः शिशुवत्सस्नेहं व्युत्पादनीय इति ज्ञापनार्थम् |

	ॐ प्रमेयादिपरिज्ञानस्य प्रमाणाधीनत्वात् प्रथमोद्दिष्टस्य प्रमाणस्य सामान्यलक्षणमाह |

        सम्यगनुभवसाधनं प्रमाणम् ||
      सम्यक् चासावनुभवश्चेति सम्यगनुभवस्तस्य साधनं करणम् |
 प्रमीयते येन तत्प्रमाणमिति प्रमितिकरणभूतस्य प्रमाणस्य लक्षणाभिधानमतो नाव्याप्तिः |
अन्यथा प्रमितिः प्रमाणमिति फलभूतस्य 
ज्ञानस्य सम्यगनुभवसाधनत्वाभावादव्याप्तिः स्यात् |
 अत्र च सम्यक्त्वमनुभवत्वं च संशयविपर्यत्ववद्ज्ञानावान्तरजातिविशेषः |
अबाध्यमानाध्यवसायात्मकत्वं सम्यक्त्वम् |
 स्मरणविलक्षणज्ञानस्वरूपत्वं पुनरनुभवत्वम् |
 विशेषणस्यातिप्रसङ्गापाकरणार्थत्वात् सम्यगित्यस्य विशेषणस्य व्यवच्छेद्यं दर्शयति |

    	सम्यग्ग्रहणं संशयविपर्ययापोहार्थम्||
	संशयविपर्ययोरपोहः प्रमाणफलादनुभवाद्व्यावर्तनम् |
 संशयविपर्ययाभ्यां वापोहो व्यवच्छेदः प्रमाणफलस्य |
 स एवार्थः प्रयोजनं यस्य तत्तथोक्तं |
 यदा तु संशयविपर्ययोरनपोहस्तदा तत्साधनं न भवतीत्यर्थः |

	अज्ञातस्वरूपयोः संशयविपर्यययोरपोहो ज्ञातुं न शक्यत इति तदवगमार्थं तल्लक्षणमाह |
 
			तत्रानवधारणज्ञानं संशयः |
 |

  तत्र तयोर्मध्ये,अनवधारणं च तद् ज्ञानं चेति विग्रहः |
 न चावधारणाभाववाचकत्वादनवधारणशब्दस्य कथं ज्ञानपदेन सामानाधिकरण्यमिति वाच्यम्, तस्य निश्चयत्वजातिरहितव्यक्तिवाचकत्वात् |
 तस्यावान्तरभेदानाह |
 
	स च समानधर्मानेकधर्मविप्रतिपत्त्युलब्ध्यनुपलब्धिकारणभेदात् पञ्चधा भिद्यते||
 समानधर्मानेकधर्मविप्रतिपत्त्युलब्ध्यनुपलब्धयश्च ताः कारणानि च तेषां भेदात् |
अत्रासाधारणकारणभूतानां समानधर्मादीनां भेदात्संशयस्य भेदो(3)ऽभिहितः |
 न पुनः कारणमात्रभेदात् |
 अनेककारणजन्यस्यापि घटस्यैकत्वदर्शनात् |
 एवं च समानधर्मादसाधारणकारणाद्विशेषाग्रहादितरकारणसहिताज्जायमानः संशयोsनेकधर्मादिकारणजनितसंशयेभ्यो भिद्यत इति योज्यम् |
 एवमुत्तरत्रापि |
 तेषां संशयानां स्वरूपमाह |

 		तद्यथा समानधर्मात् किमयं स्थाणुः स्यात् पुरुषो वेति |

   स्थाणुपुरुषयोः समानः साधारणो धर्म ऊर्ध्वत्वम् |
 तस्मात्सः |
 तच्चोर्ध्वत्वमूर्ध्वव्यवहारकारणं सामान्यमवयवरचनाविशेषो वा |
 इति शब्दः प्रकारार्थः |
 एवं प्रकारः संशय उत्पद्यत इत्यर्थः |
 एवमुत्तरवाक्येष्वपीति शब्दो व्याख्येयः |

	          द्वितीयसंशयमाह |

	अनेकधर्मादाकाशविशेषगुणत्वात्किमयं शब्दो नित्यः स्यादनित्यो वेति ||
    समानासमानजातीयमनेकमिहाभीष्टम् |
 अनेकस्माद् व्यावर्तको धर्मोऽनेकधर्म इति मध्यमपदलोपी समासः, असाधारणधर्म इति भावः |
 ननु स्थाणुत्वादिपुरुषत्वादिविरुद्धोभयविशेषैः सह समानधर्मस्योर्ध्वत्वस्य पूर्वमुपलम्भात् पश्चाद्‌ दूरत्वादिनिमित्तेन विशेषद्वयाग्रहेण समानधर्मः केवल एवोपलभ्यमानस्तत्स्मृतिद्वारेण संशयहेतुरिति युक्तम् |
 असाधारणस्तु धर्मो विरुद्धोभयविशेषैः सहादृष्टः कथं तत्स्मृतिहेतुस्तदहेतुश्च कथं संशयोपाय इति व्यतिरेकमुखेनेति ब्रूमः |
 तथाहि नित्येभ्यो व्यावृत्तधर्मयोगी खल्वनित्यो दृष्टः, अनित्येभ्यश्च व्यावृत्तधर्मयोगी खलु नित्यः |
 शब्दस्तु नित्यानित्यव्यावृत्तेनाकाशविशेषगुणत्वधर्मेण युक्तः |
 तस्मादनित्यव्यावृत्तधर्मत्वान्नित्यः स्यादुत नित्यव्यावृत्तधर्मत्वादनित्यः स्यादिति सन्देहः |
नन्वेवमपि समानधर्मासाधारणधर्मविप्रतिपत्तीत्यादि वाक्यं क्रियतां, किमनेकधर्मत्वग्रहणेनाप्रसिद्धाप्रकृतार्थेनेति |
 सत्यम् |
 अनेकश्चासौ धर्मोऽनेकधर्मः, सोऽपि संशयहेतुरिति ज्ञापनार्थत्वाददोषः |
 तथाहि विरुद्धार्थद्वयाविनाभूतधर्मद्वयस्यैकत्रोपलम्भाद्विशेषाग्रहणादिसहकारिणि च सति संशयः, यथा क्रियावत्त्वान्मूर्तमनः किं वा स्पर्शशून्यत्वादमूर्तमिति |
 अनेकधर्मस्य तु विप्रतिपत्तिवदेव संशयहेतुत्वम् |

(4)विरुद्धार्थद्वयप्रतिपादकवचनद्वयी विप्रतिपत्तिः |
विरुद्धार्थाविनाभूतधर्मद्वयं ह्यनेकधर्म इति नानयोरत्यन्तभेदोऽस्तीति |

	 इदानीं विप्रतिपत्तिजनितं संशयं दर्शयितुकामो विप्रतिपत्तिस्वरूपं तावदाह |

	 	विप्रतिपत्तेरेक भौतिकानीन्द्रियाण्याहुः, अन्ये त्वभौतिकानीति|| 
	एवंरूपाया विप्रतिपत्तेः सकाशात्किमिन्द्रियाणि भौतिकान्याहोस्विदभौतिकानीति |
 संशयोsयं मध्यस्थस्य विशेषमजानानस्य जायते इति शेषः |
 चतुर्थपंचमौ संशयौ दर्शयति |

	उपलब्धेः, किं सदुदकमुपलभ्यत उतासदिति |
 अनुपलब्धेः किमविद्यमानः 
	पिशाचो नोपलभ्यते किं वा विद्यमान इति||
  विधिमुखेन ज्ञानमुपलब्धिः |
उपलब्ध्यभावोऽनुपलब्धिः |
न चात्र केवलमुपलब्धिरनुपलब्धिर्वा संशयकारणं येनातिप्रसङ्गः स्यात् किंतु विशेषाग्रहणादिसहकारिसहिताऽतो नातिप्रसंगः |
यद्यप्यनयोः समानधर्मान्नैव भेदस्तथापि प्रयोजनवशात्सूत्रकारेण पृथगभिहित इति तदनुसारिणा संग्रहकृता पृथगुक्त इति |
 प्रयोजनं च परपक्षप्रतिक्षेपः |
 तथाहि शब्दे स एवायमिति स्थायितोपलंभादविनाशित्वमदृष्टेश्वरादेश्चानुपलब्धेरसत्त्वं केचित्प्रतिपन्नाः तदयुक्तम् |
 विशेषग्रहणाभावे हि खलूपलब्धिमात्रस्यानुपलब्धिमात्रस्य च संशयहेतुत्वात् |
 प्रत्यभिज्ञानं तु प्रतिपादिष्विव |
 अनुपलब्धिस्तु भूतलान्तर्गतजालादाविवान्यथाप्युपपद्यमानत्वान्न निर्णयकारणमिति |

	सम्यग्ग्रहणेन चेत्संशयविपर्यययोरपोहस्तदूहानध्यवसाययोः केन पदेनापोह इत्याशंक्याह |

 	अनवधारणत्वाविशेषादूहानध्ययवसाययोर्न संशयादर्थान्तरभावः||
	अनिश्चयात्मकत्वमेवानयोराह |

	तद्यथा |
 वाह्यालीप्रदेशेऽनेन पुरुषेण भवितव्यमित्यूहः |
 किंसज्ञकोऽयं वृक्ष इति ह्यनध्यवसायः|| 	
	(1ग.,ङ, च.Readपुरुषेणानेन)
	(5)प्रायेणानेन पुरुषेण भवितव्यमनिश्चयरूप ऊहः |
 न पुनः पुरुष एवेति निश्चयरूपः |
 अनध्यवसायो हि का संज्ञास्यासौ किंसंज्ञक इत्यनिश्चयात्मक एवोपपद्यत इति, तस्मादनयोः संशयात्मकत्वात्सम्यग्ग्रहणेनैव व्यवच्छेद इत्यर्थः |
 ममात्र संशयोऽस्तीत्यशेषपुरुषहृदयसाक्षितया संवेद्यमानस्य निराकरणं परेषामज्ञत्वमेव प्रकाशयति |

सप्रपंचं संशयमभिधाय विपर्ययस्य लक्षणमाह-
		मिथ्याध्यवासायो विपर्ययः||
  अध्यवसायः समीचीनोऽप्यस्तीति तद्‌व्यवच्छेदाय मिथ्याग्रहणम् |
मिथ्यात्वं चातस्मिंस्तदिति ज्ञानरूपत्वम् |
 तत्संशयेऽप्यस्तीति तन्निरासायाध्यवसायग्रहणम् |
 उदाहरणमाह -
		तद्यथा |
 द्वौ चन्द्राविति |
 सुप्तस्य गजादिदर्शनं चेति ||
	(1 ङ.,reads गजादिदर्शनम् |
) 
  सकलविपर्ययप्रभेदावबोधार्थमुदाहरणद्वयमुक्तम् |
 परपक्षप्रतिक्षेपार्थं च |
 वैशेषिकाः खलु संशयविपर्ययप्रमि तिस्मरणेभ्यो विलक्षणं स्वप्नज्ञानं मन्यन्ते |
 तदयुक्तम् |
सुप्तस्याविद्यमाना असन्निहिता वाश्वगजादयो विद्यमानत्वेन सन्निहितत्वेन च गृह्यन्त इति तद्विषयं ज्ञानं विपर्यय एव यस्तु गजो वा महिषो वेति प्रत्ययः, सः संशयः |

स्वप्ने बन्धुदर्शनजनितसुखानुभवस्तु प्रामा |
 सुप्तस्यैवातीतस्वप्नानुसन्धानं स्मरणं |
 अतो न प्रमेयान्तरं पश्यामः |

अधिगतशुक्तिशकलमेव रजतमित्येतावन्तं कालं गृहीतमिति तद्विषयो रजतमिति प्रत्ययो विपर्ययः |
 तत्सद्भावे प्रमाणमनुमानम् |
 तथाहि विवादपदं शुक्तिशकलं रजतज्ञानविषयः |
रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात् |
 सम्यग्रजतवत् |

	प्रमाणलक्षणान्तर्गतानुभवग्रहणव्यावर्त्यमाह |

	स्मरणग्रहणव्यवच्छेदार्थमनुभवग्रहणम् (ft.2 ग., ड., च. ज्ञानव्य.) 
	(6) सम्यक्‌साधनं प्रमाणमित्युक्ते, स्वर्गादेरज्ञातरूपस्यापि साधनं यागाद्यपि प्रमाणं स्यात् |
 तथापि सम्यग्ज्ञानसाधनं प्रमाणमिति सिद्धेऽक्षराधिकस्यानुभवशब्दस्योपादानं स्मरणस्यापि व्यवच्छेदार्थमित्यर्थः |
 स्मरणविलक्षणं हि ज्ञानमनुभवः |
 अथ साधनग्रहणापोह्यमाह |

	प्रमातृप्रमेयव्यवच्छेदार्थं फलाद्भेदज्ञापनार्थं च साधनग्रहणम्|| 
  सम्यगनुभवः प्रमाणमित्युक्ते, फलभूतस्यानुभवस्य प्रमाणत्वप्रसंगः |
तथापि सम्यगनुभवहेतुरिति सिद्धे, साधनमिति गुरुकरणं प्रमातृप्रमेयव्यवच्छेदार्थम् |
 साध्यते येन तत्साधनमिति करणव्युत्पत्तेरिह विवक्षितत्वात् , कर्मकर्तृ विलक्षणस्य क्रियाहेतोः करणत्वात् |

 साधनग्रहणव्यवच्छेद्यत्वेन प्रस्तुतयोः प्रमातृप्रमेययोर्यल्लक्षणं तत्तयोर्लक्षणभूतायाः प्रमाया लक्षणाभिधानद्वारेणाह |
 
	सम्यगनुभवः प्रमा |
 प्रमाश्रयः प्रमाता |
 प्रमाविषयः प्रमेयमिति||
  तत्र प्रमाया आश्रयः प्रमोत्पत्तौ समवायिकारणम् |
 प्रमाया विषय आलम्बनं प्रमेयं प्रतिभासमानोऽर्थ इति यावत् |
 इतिशब्दः प्रामाणसामान्यलक्षणपरिसमाप्तिसूचकः|| 
	तद्भेदमाह |

      	तत् त्रिविधम्||
	(1 च. क. add प्रमाणम् |
)
	तिस्रो विधाः प्रकारा यस्य तत् त्रिविधम् |
 प्रकारत्रयमाह |

     	प्रत्यक्षमनुमानमागम इति||
  इतिशब्दः प्रकारार्थः, अनेन प्रकारेण त्रिविधम् |
 अन्यथा तु सप्तविधत्वादिकमपि संभवत्येव |
 तथाहि निर्विकल्पकसविकल्पकभेदेन योग्ययोगिप्रत्यक्षभेदेन वा द्विविधं प्रत्यक्षम् |
 कार्यकारणानुभयात्मकभेदेन त्रिविधमनुमानम् |
 दृष्टादृष्टविषयत्वेन द्विविध आगम इति सप्त प्रकाराः |

	(7पृष्ठम्) इतरप्रमाणमूलत्वेन ज्येष्ठत्वात्प्रथमोद्दिष्टस्य प्रत्यक्षस्य सामान्यलक्षणमाह |

      	तत्र सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम्||
  अत्रापि सम्यगनुभवसाधनशब्दानां व्यवच्छेद्यं पूर्ववत् |
अपरोक्षग्रहणेन पुनरनुमानादेर्व्यवच्छेदः |
 अपरोक्षत्वं हि ज्ञानत्वावान्तरजातिः |
 अनुमानादिकं तु परोक्षत्वजातिमतोऽनुभवस्य साधनमतोऽस्य निरासः |
 भेदमाह |

      तद्‌द्विधं |
 योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति||
    चकारो निर्विकल्पकसविकल्पकभेदेनापि द्वैविध्यं वक्ष्यमाणं समुच्चिनोति |
 विशिष्टत्वेन प्रथममुद्दिष्टस्यापि योगिप्रत्यक्षस्यास्मदादिप्रत्यक्षदृष्टान्तबलेन वेद्यत्वादादौ तदेव लक्षयति |

  	तत्रायोगिप्रत्यक्षं प्रकाशदेशकालधर्माद्यनुग्रहादिंद्रियार्थसंम्बन्धविशेषण1 स्थूलार्थग्राहकम्||
	(1 ग. reads विशेषणस्थूला)
   प्रकाश आलोको मनसः समाधिश्च |
 देशः समीपपुरोवर्त्यादिः |
 कालो वर्तमानादिः |
 धर्म इष्टज्ञाने |
 आदिशब्दादनिष्टोपलब्धावधर्मः |
 ईश्वरेच्छापि सर्वकार्यनिमित्तत्वात् स्वीक्रियते |
 रसादिज्ञाने दन्तान्तर्गतोदकादिः |
 
 तेषामनुग्रहः साहाय्यं तस्मात् |
इन्द्रियाणि चक्षुरादीनि |
 अर्थाः पृथिव्यादयो रूपादयश्च |
तेषां मिथः सम्बन्धविशेषः संयोगसंयुक्तसमवायादिः |
 तेनासाधारणकारणेन सह |
 स्थूल इव स्थूल अस्मदादिप्रत्यक्षयोग्यः |
 तस्य ग्राहकं ग्रहणकरणभूतं यत्तदयोगिप्रत्यक्षम् |
 करणस्यापि कर्तृतोपचारो ण्वुल् प्रत्ययः |
न चेदृशं योगिप्रत्यक्षमिति ततोऽस्य भेदः |
 न तु स्थूलस्यैव ग्राहकमिति व्याख्येयमस्थूलस्यापि रूपादेर्ग्रहणात् |
 इन्द्रियार्थसम्बन्धे च प्रमाणं, चक्षुः श्रोत्रे प्राप्तमेव प्रकाशयतः, बाह्येन्द्रियत्वात् त्वगिन्द्रियवत्, प्रकाशत्वे सति व्यवहिताप्रकाशकत्वाद्वा प्रदीपवत् |
 प्रत्यक्षप्रमाणस्य प्रायेणातीन्द्रियत्वात्तत्फलमेव सम्बन्धविशेषोपदर्शनद्वारेणोदाहरति |

	(8पृष्ठम्)तद्यथा |
 चक्षुः स्पर्शनसंयोगाद्‌घटादिद्रव्यज्ञानम्||
  चक्षुषा स्पर्शनेन च संयोगाद् घटादिद्रव्यज्ञानमुत्पद्यत इति शेषः |
 सम्बन्धान्तरात् प्रत्यक्षज्ञानं दर्शयति |

	संयुक्तसमवायात्ताभ्यां घटत्वसंख्यापरिमाणादि ज्ञानम्||
	(1 घ ङ् घटत्वसं.)
 	ताभ्यां चक्षुस्पर्शनाभ्यां संयुक्ते द्रव्ये समवायः संयुक्तसमवायस्तस्मात् संयुक्तसमवायात् |
 आदिशब्दस्य प्रत्येकमभिसंबंधात् घटत्वसत्त्वपृथिवीत्वादीनि, संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वकर्माणि, द्वीन्द्रियग्राह्याणि गृह्यन्ते |
 हस्तवलनं प्रत्यक्षम्, प्रत्यक्षाश्रितत्वे सति संयोगासमवायिकारणत्वात्, संयोगवत् |
 कर्मत्वं वा प्रत्यक्षम्, प्रत्यक्षाश्रितसंयोगासमवायिकारणाश्रितत्वात्, संयोगत्ववत् |
 न चाश्रयसिद्धं साधनम् |
जातिरूपस्य कर्मत्वस्य परैरनभ्युपगमेऽप्युपाधिरूपस्याभ्युपगमात् नाश्रयाद्धीनमुदाहरणम् |
 एतस्मादेव संबंधादेकैकेन्द्रियग्राह्येषु ज्ञानान्याह |

 चक्षुषैव रूपज्ञानम् |
 स्पर्शनेनैव स्पर्शज्ञानम् |
 घ्राणेनैव गन्धज्ञानम् |
 रसनेनैव रसज्ञानम् |
 मनसैव सुखादिज्ञानमिति||
   सर्वत्र संयुक्तसमवायादित्यनुवर्तते |
 चक्षुषैवेत्यादावेवकारो बाह्येन्द्रियान्तरनिषेधार्थः |
 रूपादिज्ञानेषुमनसोऽपि हेतुत्वान्मनसैवेत्यत्रैवकारो बाह्येन्द्रियाणां प्रतिषेधपरः |
 न पुनरदृष्टादेः |
 इतिशब्दः संयुक्तसमवायपरिसमाप्तौ||
अधुना संबंधान्तराज्‌ज्ञानोत्पत्तिमाह |

	एतेषु संख्यादिष्वाश्रितानां सामान्यानां स्वाश्रयग्राहकैरिंन्द्रियैः संयुक्तसमवेतसमवायाद्‌ग्रहणम्||
  संख्यादिष्वित्यादिग्रहणेन घटादित्वनिरासः |
 सामान्ये सामान्यान्तराभावात् |
 सामान्यानामिति सत्त्वसंख्यात्वपरिमाणत्वादीनाम् |
 स्वाश्रयग्राहकैरिन्द्रियैरिति तत्र संख्यात्वादिकर्मत्वान्तानां द्वाभ्यां चक्षुःस्पर्शनाभ्यां (9पृष्ठम्) ग्रहणम् |
 रूपादीनां त्वेकैकेन्द्रियेण |
 सत्तासामान्यस्य तु षडिन्र्दियग्राह्येष्वविशेषेण ग्रहणात् सर्वेन्द्रियैर्ग्रहणम् |
 इन्द्रियेण संयुक्ते द्रव्ये समवेता ये संख्यादयस्तेषु समवायः सामान्यानां तस्मात् || पुनः सम्बन्धद्वयात् ज्ञानोत्पत्तिं दर्शयति |

	श्रोत्रसमवायाच्छब्दग्रहणं, तदाश्रितसामान्यज्ञानं समवेतसमवायात् |

	(1 ड. readsश्रवणेनैव शब्दज्ञानम् |
 after श्रोत्रसमवायात् |
)
	(2 च. reads ग्रहणम् |
)
  शब्दो गुणः |
 सामान्यत्वास्पर्शवत्त्वे सति बह्यैकेंन्द्रियग्राह्यत्वात्,कर्मव्यतिरिक्तत्वे सति सामान्यवत्त्वे सति सामान्यवतामानाधारत्वाद्वा,




*********
 रूपादिवदिति |
 गुणत्वे सिद्धे, गुणत्वाच्चाश्रयवत्त्वे सति, य आश्रयः स पारिशेष्यादाकाशः |
 तथाहि शब्दः स्पर्शवतां गुणो न भवति |
 घ्राणरसनचक्षुस्त्वगिन्द्रियैरग्राह्यत्वे सति अस्मदादिप्रत्यक्षत्वात्सुखादिवदिति |
 शब्द आत्ममनसोर्गुणो न भवति, अस्मदादिबाह्येन्द्रियप्रत्यक्षत्वाद्रूपादिवत् |
 भूतात्ममनोऽतिरिक्तदिक्कालसद्भावेऽपि शब्दोदिक्कालगुणो न भवति, विशेषगुणत्वाद्, रूपादिवत् |
 श्रोत्रं वा स्वग्राह्यविशेषगुणेनात्यन्तसजातीयगुणवद्‌, बाह्येन्द्रियत्वात् चक्षुरादिवत् |
 अतः श्रोत्रस्याकाशात्मकत्वात् तद्गुणस्य शब्दस्य तेन सह समवायः सम्बन्धः, इति स्थितम् |
 न चाकाशात्मकश्रोत्रसंयुक्त एवाकाशान्तरे समवायच्छब्दस्य ग्रहणमिति युक्तम् |
 ततो भेदे प्रमाणाभावात् |
 एवं तीव्रादिभेदभिन्नास्तु शब्दास्तीव्रादिभेदभिन्नाभिघाताद्यन्वयव्यतिरेकानुविधायित्वान्नाश्रयभेदसाधकाः |
 अभेदे तु विवादाध्यासिताःशब्दाः श्रूयमाणशब्देनैकाश्रयाः, शब्दत्वाच्छ्रूयमाणशब्दासमवायिकारणशब्दवत् |
 असमवायिकारणशब्दः स्वकार्येणैकाश्रयः, अस्पर्शद्रव्यगुणविशेषस्यासमवायिकारणत्वादात्मान्तःकरणसंयोगवदित्यर्थः |
 तदाश्रितेति तं शब्दमाश्रितानि(10पृष्ठम्)तदाश्रितानि सामान्यानि सत्त्वशब्दत्ववर्णत्वादीनि तेषां ज्ञानम् |
षष्ठसम्बन्धाज्‌ज्ञानोत्पत्तिमाह |

	एतत्पञ्चविधसम्बन्धसंबद्ध1विशेषणविशेष्याभावाद् दृश्यभावसमवाययोर्ग्रहणम्||
	(1 च. reads संबंधसंबंधि)
  एते च ते पञ्चविधा एतत्पञ्चविधाः |
एतत्पञ्चविधाश्च ते संबन्धश्चैतत्पञ्चविधसम्बन्धाः, संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवाय इति |
 एतैः सम्बन्धैः पञ्चविधैः समन्वये तैः सह विशेषणविशेष्यभावो नाम सम्बन्धः |
 तस्मादत्र सन्निधिविशेष एवेतरसम्बन्धवैलक्षण्यज्ञापनार्थं विशेषणविशेष्यभावशब्देनोक्तः |
न पुनर्विशेषणविशेष्यभावो नाम कश्चित् सम्बन्धः |
 विशेषणविशेष्यभावयोः प्रतिनियताश्रयवृत्तित्वेन द्विष्टसम्बन्धरूपत्वानुपपत्तेः |
 तत्सत्त्वे किं प्रमाणमिति चेत्, घटशून्यं भूतलमित्यादिज्ञानं, विशेषणविशेष्यभावसम्बन्धनिबन्धनं, विशिष्टप्रत्यक्षप्रत्ययत्वाद्दण्डीत्यादिप्रत्ययवत् |
ग्रहणस्वरूपमाह |

	तद्यथा, घटशून्यं भूतलम् |
 इह भूतले घटो नास्तीति||	2
	(2 ङ adds तथाहि तंतवः पटसमवायवंतः तंतुषु पटसमवाय इति.)
	इदमिन्द्रियसंयुक्ते भूतले विशेषणतया विशेष्यतया चाभावस्य ग्रहणं दर्शितम् |
 
		एवं 3 सर्वत्रोदाहरणीयम्||
	(3 ङ. reads इत्येवं सर्वांश उदाहरणीयम्.)
   इन्द्रियसंयुक्तसमवेतादौ विशेषणविशेष्यभावसम्बन्धेनाभावस्य ज्ञानमुदाहरणीयमित्यर्थः |
 तथाह्यशुक्लं कृष्णरूपं, कृष्णरूपे शुक्लत्वं नास्तीति संयुक्तसमवेते कृष्णरूपे शुक्लत्वाभावस्य ज्ञानम् |
 अभिन्नं शुक्लत्वसामान्यं, शुक्लत्वसामान्ये भेदो नास्तीति संयुक्तसमवेतसमवेते शुक्लत्वसामान्ये विशेषणविशेष्यभावेन भेदधर्माभावस्य ज्ञानमिति |
 अकारः ककारो(11पृष्ठम्) न भवति, अकारे ककारत्वं नास्तीति श्रोत्रसमवेताकारे विशेषणविशेष्यभावसम्बन्धेन कत्वाभावज्ञानम् |
 अभिन्नमत्वम्, अत्वे भेदो नास्तीति श्रोत्रसमवेतसमवेतेऽत्वसामान्ये भेदधर्माभाव ज्ञानमिति |
 दृश्यस्य द्रष्टुं योग्यस्य घटादेरभावः |
 युक्तं तस्य प्रत्यक्षत्वं, न पुनः पिशाचाद्यभावस्येत्यर्थः |
 नन्वेवं सत्यभाववत्समवायेऽपि विशिष्टप्रत्ययदर्शनात्समवायिभिः सह सम्बन्धान्तरं स्यात्, ततस्तस्यापि संम्बन्धिभिः सह सम्बन्धान्तरमित्यनवस्थाप्रसङ्ग इत्याशङ्क्याह |

	समवायस्य तु क्वचिदेव ग्रहणं, यथेह घटे रूपसमवायः, रूपसमवायी घट इति||
   क्वचिदेव शास्त्राभ्यासविपर्ययासितबुद्धौ समवायस्य विशेषणतया विशेष्यतया वा विषयत्वं न पुनरभाववल्लौकिकबुद्धावपीत्यर्थः |
 न च प्राक्तनहेतो रूपसमवायी घट इति विशिष्टप्रत्ययत्वेन व्यभिचारः |
 प्रत्यक्षात्मकविशिष्टप्रत्ययत्वस्य हेतुत्वेनोपादानात् |
 न चायं प्रत्यक्षरूपः प्रत्यय इति |
 कथं तर्हि समवायस्य प्रत्यक्षत्वमिति चेद्‌ अनुमितिरूपनिर्विकल्पविषयत्वात् |
 तथाहि शुक्लः पट इत्यादिप्रत्यक्षप्रत्ययो ज्ञायमानसम्बन्धपूर्वकः प्रत्यक्षविशिष्टप्रत्ययत्वात् दण्डीतिप्रत्ययवत् |
 अन्ये पुनरिमं ग्रन्थमन्यथा योजयन्ति |
 समवायस्य तु क्वचिदेव संयुक्ते संयुक्तसमवेते समवेते च विशेषणविशेष्यभावेन ग्रहणं न त्वाभाववत्पञ्चविधसम्बन्धेष्वपीति, तदयुक्तम् |
 क्वचिदपि समवायस्य विशेषणतया विशेष्यतया वा प्रत्यक्षत्वानभ्युपगमात् |
 अभ्युपगमे हि, समवायस्यापि सम्बन्धान्तरप्रसङ्गः |
 तच्चानिष्टम् |
 विशेषणविशेष्यभावात् दृश्याऽभावसमवाययोर्ग्रहणमिति ग्रन्थस्तर्हि कथमिति चेदुपचाराद्भेदव्यवहारः |
 तथाहि रूपरूपिणोर्विशेषणविशेष्यभूतयोर्विशिष्टप्रत्ययहेतुत्वात् तत्समवायेऽपि विशेषणविशेष्यभाव इत्युच्यते |
 स्वविषयालोचनहेतुश्च स एवेति भेद उपचरितः |
 किमुक्तं भवति |
 विशेषणविशेष्यभावसम्बन्धत्वात्समवायोऽपि निर्विकल्पत्वेन गृह्यत इति |
 न चेयं यन्निर्विकल्पत्वेन गृह्यते तत्सविकल्पत्वेनापि ग्राह्यमिति व्याप्तिरस्ति, पथि गच्छतो गृह्यमाणतृणादिभिर्व्यभिचारात् |
 योगिप्रत्यक्षं लक्षयति |

	(12पृष्ठम्)योगिप्रत्यक्षं तु देशकालस्वभावविप्रकृष्टार्थग्राहकम्||
  देशेन विप्रकृष्टा दूरा मेर्वादयो, नागभुवनादयश्च कालेन विप्रकृष्टा रामादयः, स्वभावविप्रकृष्टा परमाण्वादयः, तेषां ग्राहकं तद्विषयसाक्षात्कारि सम्यगनुभवकारणं यत्तद्योगिप्रत्यक्षम् |

    	तद्द्विधम्||
	(1 ङ, च, ग. add after this युक्तावस्थायां वियुक्तावस्थायां चेति च has अयुक्तावस्थायां) 
युक्तावस्थायामयुक्तावस्थायां चेति वाक्यमध्याहरणीयम् |
 अवस्थाद्वयेऽपि योगिप्रत्यक्षफलोत्पत्तिप्रकारमाह |
  
	तत्र युक्तावस्थायामात्मान्तःकरणसंयोगादेव धर्मादिसहितादशेषार्थग्रहणम्|| 
  युक्तावस्थायां तु सकलबाह्येन्द्रियव्यापारविरमे केवलमनोविलोक्यमानतत्वात् |
 आत्मान्तःकरणसम्बन्धादेवेत्येवकारेण संयोगं मनसः, अर्थसन्निकर्षं च निरस्यति, न पुनः कारणान्तरं धर्मादिसहितादित्यभिधानात् |
 धर्मश्चात्र योगाभ्यासप्रसादसमासादितो विशिष्टो निर्दिष्टः |
 आदिशब्दादीश्वरेच्छादेर्ग्रहणम् |
 अशेषार्थग्रहणमित्युपलक्षणं, कतिपयातीन्द्रियार्थग्रहणस्यापि योगिप्रत्यक्षरूपत्वात् |

	अयुक्तावस्थायां तु चतुष्टयत्रयद्वयसन्निकर्षाद् ग्रहणम् |
 युक्तावस्थायां तु द्वयसन्निकर्षात्||
	(2 ड. च. ग. drop this line ) 
  युक्तावस्थायां समाध्यवस्थायाम् तु शब्दः प्राक्तनज्ञानादस्य कारणाधिक्यलक्षणातिशयसूचने |
सन्निकर्षशब्देन तु संयोगो विवक्षितः |
 तत्र घ्राणरसनचक्षुस्त्वगिन्द्रियैरर्थग्रहणे चतुर्णामात्मान्तःकरणबाह्येन्द्रियगन्धाद्याश्रयाणां संयोगः, यदा शब्दग्रहणं तदात्ममनःश्रोत्राणां त्रयाणां संयोगः, 
(13पृष्ठम्)यदाऽवान्तरधर्मादीनां ग्रहणं तदात्ममनसोर्द्वयोः संयोगः कराणमिति |
 एतदेवाह |

	इति यथासंभवं योजनीयम्||
	(1 ग. यथासंभवेन.च. यथासम्भावनं.)
  यद्यप्यस्मदादिचाक्षुषज्ञाने प्रकाशस्यापि पञ्चमस्य संयोगः कारणं, तथापि योगिनां तदपेक्षाऽभावात्स नाभिहितः |
 आर्षं नाम प्रमाणान्तरं केचिदाचक्षते तथा चोक्तम् 'प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणाविद्येति ' तन्निरस्यति |

	अत्रैवार्षमन्तर्भूतम् |
प्रकृष्टधर्मजत्वाविशेषात्||
  आर्षे प्रमाणं, फलभूतस्य ज्ञानस्येति शेषः |
 अस्मदाद्यतीन्द्रियार्थविषयसाक्षात्कारिप्रमाविशिष्टादृष्टजनितं योगिप्रत्यक्षफलमुच्यते |
आर्षज्ञानमप्यतीन्द्रियेऽर्थे विशिष्टधर्मजनितम् |
 धर्मस्तु समाधिजनितो वास्तु, तपोविशेषजनितो वा, नैतावता प्रमाणभेदः |
 नन्वस्मदादिष्वपि क्वचिदार्षं ज्ञानं दृश्यते |
 तथा च कन्यका ब्रवीति, श्वो मे ज्यायामानागन्ता हृदयं मे कषयतीति |
 एतद्वचनानुमितभाविभ्रात्रागमनालम्बनस्य ज्ञानस्य संवादेन प्रामाण्यमप्यस्तीति |
 नैतदेवम् |
 काकरुतादिवत्कन्यकावचनस्य शकुनत्वेन लिङ्गत्वात् |
 अतो न कन्यकाया अतीन्द्रियार्थज्ञानसम्भवे प्रमाणमस्तीति |
 योगिप्रत्यक्षे चानेकागमवचनानि प्रमाणम् |
 अनुमानं च अस्मदादिप्रत्यक्षज्ञानं सर्वविषयेणातीन्द्रियार्थविषयेण च केनचित्तज्‌ज्ञानेनात्यन्तसजातीयम्, प्रमाणजत्वाच्छब्दज्ञानवत् |
 न च सर्वविषयेण ज्ञानेनात्यन्तसजातीयत्वे साध्ये लैङ्गिकेन व्यभिचारः, तस्यापि शब्देनैव परोक्षत्वजात्यात्यन्तसजातीयत्वात् |
 न च तेनैव प्रकृतस्याप्यत्यन्तसजातीयत्वमस्तीति वाच्यम्, प्रकृतज्ञानस्य साक्षात्कारित्वेन विजातीयत्वात् |
प्रत्यक्षमात्रस्य पुनरपि द्वैविध्यमाह |

	तच्च पुनर्द्विविधम् |
 सविकल्पकं निर्विकल्पकं च|| 
 तच्छब्देन योगिप्रत्यक्षं परामृश्यते, चकारेणायोगिप्रत्यक्षमपि |
 द्वितीयस्तु चकार उक्तसमुच्चये |
 लक्षणमाह |

	(14पृष्ठम्)तत्र संज्ञादिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकमिति||
  संज्ञादीत्यादिशब्दाद्‌द्रव्यगुणकर्मसामान्याभावाः स्वीकृताः |
 संज्ञादीनां सम्बन्धः संज्ञासम्बन्धः, तस्योल्लेखस्तद्विषयं ज्ञानं, तेन सहकारिणा सह विशिष्टज्ञानोत्पत्तौ निमित्तं कारणं यत्तत्सविकल्पकं प्रमाणम् |
आवृत्त्याऽन्योऽप्यर्थः |
 संज्ञादिसम्बन्धस्योल्लेखः प्रतिभासविषयत्वम्, तेन सहिता ज्ञानोत्पत्तिस्तस्या निमित्तं कारणं यत्तत्सविकल्पकमिति व्याख्येयम् |
विशेषणं संज्ञादि,दण्डादेः पूर्वं ज्ञाने सति तत्सहकारिणेन्द्रियेण विशेषणविशेष्यविषयस्यैकस्य विशिष्टज्ञानस्योत्पत्तिः |
 अत एवाग्निमान्पर्वत इति ज्ञानमनुमानफलम् |
 व्याप्तिस्मरणकाले प्रतीतेनाग्निना विशिष्टस्य पर्वतस्यानुमेयत्वात् |
अन्यथा निराधारस्याग्नेः कथमनुमेयत्वमिति |
 प्रमाणस्यातीन्द्रियत्वात्तत्फलमुदाहरति |
 
		देवदत्तोऽयं दण्डीत्यादि|| 
  अत्र देवदत्त इति संज्ञासम्बन्धोल्लेखि ज्ञानं, दण्डीति द्रव्यसम्बन्धोल्लेखि ज्ञानम् |
आदिशब्देन शुक्लः पट इति गुणोल्लेखि, गच्छति नर इति कर्मोल्लेखि, गौरश्च इति सामान्यशब्दोल्लेखि,घटरहितं गृहमित्यभावोल्लेखि ज्ञानं गृह्यते |
 अत्र विशेषणविशेष्ययोर्बाह्यैकेन्द्रियग्राह्ययोस्तु विशिष्टज्ञानं बाह्येन्द्रियजं, यथा दण्डी, शुक्लः पट इत्यादि |
 भिन्नेन्द्रियग्राह्ययोस्तु विशिष्टज्ञानं मानसमेव, यथा देवदत्तोऽयं, सुरभिकुसुममित्यादि |
 अन्ये तु सर्वस्यापि सविकल्पकज्ञानस्य संज्ञासम्बन्धोल्लेखेनोत्पाद्यमानत्वात्, संज्ञादेश्च विशेषणत्वेन विशिष्टप्रत्यायालम्बनत्वाच्च तद्विषये चक्षुरादीनां व्यापारसम्भवान्मानसो व्यापार इति मानसमेव सविकल्पकमित्याचक्षते |
 संज्ञायाश्च विशेषणत्वं व्यावर्तकत्वात्, यथैतेषु पुरुषेषु दण्डिनमाह्वयेति दण्डेन पुरुषः पुरुषान्तराद्‌व्यावर्तते तथैतेषु पुरुषेषु देवदत्तमाह्वयेति संज्ञयापि |

	वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम्||
	(1 ङ. स्वभाव.) 
 मात्रग्रहणेन संज्ञादिसम्बन्धनिरासः |
 अवभासकमिति तद्विषयावभास (15पृष्ठम्)कारणमित्यर्थः |
 अत्रापि प्रमाणस्यातीन्द्रियत्वात्तत्फलमेवाह |
 
	यथा प्रथमाक्षसन्निपातजं ज्ञानम् |
 युक्तावस्थायां योगिज्ञानं चेति |

  प्रथमाक्षसम्बन्धवेलायां संज्ञादिसम्बन्धस्मरणाभावात् तदनन्तरमुत्पद्यमानं ज्ञानं निर्विकल्पकमेवोच्यते |
उत्पन्ने च तस्मिन्संकेतग्रहणकाले साहचर्येणानुभूतयोःशब्दार्थयोर्मध्येऽन्यतरस्यार्थस्य दृष्टत्वात् तत्संस्कारोद्बोधेन संज्ञया स्मरणस्योत्पादे च पश्चात्सविकल्पकं ज्ञानमित्यभ्युपगन्तव्यं युक्तमेव |
 अत एव हि निर्विकल्पकमित्यभ्युपगन्तव्यम् |
 तदभावे हि संज्ञास्मरणाभावे सविकल्पकाभावप्रसङ्गात्, तदभावेन भानादेश्चानुत्थानमिति |
 युक्तावस्थायां च समाध्यवस्थायां योगिज्ञानं निर्विकल्पकं, तस्यां दशायां पदार्थस्वरूपमात्रावलोकनात् |
 इतिशब्दः प्रत्यक्षलक्षणपरिसमाप्तिसूचकः |

इति काश्मीरिकसूर्यसूनुवासुदेवविरचितायां न्यायसारपदपञ्चिकायां प्रत्यक्षलक्षणपरिच्छेदः समाप्तः||	(16पृष्ठम्)	
		|| द्वितीयः परिच्छेदः ||
	ॐ श्रीगणेशाय नमः|| 
	ॐ सकलप्रमाणज्येष्ठं प्रत्यक्षं लक्षयित्वेदानीमनुमानं प्रपञ्चयति |

	सम्यगविनाभावेन परोक्षानुभवसाधनमनुमानम्||	
	सम्यक् इति भिन्नपदं साधनविशेषणम् |
 इहाविनाभावविषयं स्मरणमविनाभावः |
 उपचारात् |
 साधकतमार्थे तृतीया |
अविनाभावविषयस्मरणेनासाधारणकारणेन जनितस्य परोक्षानुभवस्य यत्सम्यक्‌साधनं लिंगज्ञानादिकं तत्सर्वमनुमानमित्यर्थः |
 सम्यगित्यादिविशेषणानां प्रयोजनं पूर्ववद्‌ वाच्यम् |
परोक्षग्रहणं प्रत्यक्षव्यवच्छेदार्थम् |
 शब्दोऽपि परोक्षानुभवस्य साधनमिति तेनातिप्रसंग: |
 तद्‌व्यवच्छेदार्थमविनाभावेनेतिपदम् |
 शब्दस्य समयबलेनार्थप्रतीतिहेतुत्वात् |
 ननु तथापि अविनाभावग्रहणेनैव प्रत्यक्षस्यापि व्यवच्छिन्नत्वाद् व्यर्थं परोक्षग्रहणमिति चेत्, सत्यम् |
 परोक्षत्वापरोक्षत्वजाती बाह्यविषयाश्रिते इति केषांचिद्दर्शनं तन्निरासार्थमनुमानफलस्वरूपकथनार्थं चानुभवविशेषणत्वेनोक्तमिति केचित् परिहरन्ति |
 वयं तु ब्रूमः |
 वह्निधूमयोः सहचरितयोर्भूयोग्रहणे सति दहनाविनाभूतो धूम इति ज्ञानमपरोक्षं मानसं जायते |
ततस्तत्साधनमप्यनुभवसाधनमविनाभावेनानुमानमिति तद्‌व्युदासाय परोक्षग्रहणमिति |
 केनाप्यर्थेनाविनाभावः कस्यापि तात्त्विकसम्बन्धो नास्तीत्यतोऽनुमानलक्षणं न सम्भवतीति मतं निरस्यति |

  	स्वभावतः साध्येन साधनस्य व्याप्तिरविनाभावः||	 
  प्रत्यक्षेण प्रतीयमानो निराकर्तुं न शक्यत इति शेषः |
 तथाहि बालादयोऽपि धूमं दृष्ट्वा वह्निं प्रतिपद्य तदर्थं प्रवर्तमाना दृश्यन्ते |
 न चान्यदर्शनेनान्यस्य प्रतीतिर्दहनं विना धूमो नोपपद्यत इत्येवंविधाऽविनाभावग्रहणमन्तरेण संभवति |
साध्येन साधनस्य व्याप्तिरिति यदिदं साध्यस्य वह्न्यादेर्व्यापकत्वं साधनस्य च धूमादेर्व्याप्यत्वं यत्र यत्र धूमस्तत्र तत्राग्निरग्न्यभावे तु न क्वचिद्‌दृष्टो धूम इति सोऽविनाभाव इत्यर्थः |
तथाहि शब्दनित्यत्वे साध्ये
(17पृष्ठम्) पक्षसपक्षयोरन्यतरत्वादीनां कल्पिता व्याप्तिरस्ति |
 न चासावविनाभाव इति तद्‌व्यवच्छेदार्थमाह स्वभावत इति |
अकल्पनयेत्यर्थः |
 पक्षसपक्षयोरन्यतरत्वादीनां तु शब्दनित्यत्वे न स्वाभाविकी व्याप्तिरस्ति |
 अनियतसाध्यवृत्तित्वात् |
 यथाहि नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात्, आकाशवदिति प्रयोगस्तद्वदनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद्‌ घटवदित्यपि सम्भवत्येव |
 न च स्वाभाविकाविनाभावो धूमो धूमध्वजमिव तदभावमपि साधयति इति युक्तम् |
 
	    	 द्विष्ठं (?) भेदमाह |

	 स द्विविधः |
 अन्वयव्यतिरेकभेदात्|| 
  अन्ये तु विना केनचित्कस्यचिदभावो ह्यविनाभाव इत्यविनाभावशब्दार्थं पश्यन्तो व्यतिरेकरूपमेवाविनाभावं मन्यन्ते |
तदयुक्तम् |
 न हि व्युत्पत्तिरेव शब्दार्थं व्यवस्थापयति, अपि तु लौकिकप्रसिद्धिरपि |
 सा चाविनाभावस्योभयरूपत्वेऽप्यस्ति |
 व्युत्पत्तिमात्रनिमित्तत्वे तिष्ठन् गौर्गौर्न स्याद् गच्छतीति गौरिति व्युत्पत्ते: |

		 उभयरूपस्यास्य लक्षणमाह |

	साध्यसामान्येन साधनसामान्यस्य व्याप्तिरन्वयः |
 साधनसामान्याभावेन तु साध्यसामान्याभावस्य व्याप्तिर्व्यतिरेकः |

    साध्यमेवाविवक्षितावान्तरविशेषं सामान्यं साध्यसामान्यं तार्णत्वपार्णत्वमाहानसादिविशेषविवक्षाशून्यमग्निमात्रमित्यर्थः |
 तेन कर्तृभूतेन साधनमेवाविवक्षितावांतरविशेषं सामान्यं साधनसामान्यं तस्य कर्मभूतस्य व्याप्तिः साहचर्यं यत् सोऽन्वयः |
यो यो विशिष्टधूमः स स मूल एव प्रदेशे वह्निमान् यो यो धूमवान्भूप्रदेशः स स वह्निमानिति व्याप्तिः सोऽन्वयः |
 एतेन
    	विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात्
    	तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः||
   इति दूषणं प्रत्युक्तम्, अवान्तरविशेषेणान्वयाभिधानात् |
 सामान्ये सिद्धसाधनादित्यपि निरस्तम् |
 न हि यत्रक्वचिदग्निरस्तीति साध्यते |
 किं तर्हि यत्र पर्वतादौ धूमोपलब्धिस्तत्र मूलप्रदेशे वह्निरिति प्रदेशस्यापि
(18पृष्ठम्)सामान्याकारेणाविनाभावग्रहणमुपदर्शितमेव |
 अथवा द्वयमनुमानाङ्गं व्याप्तिः पक्षधर्मता चेति |
 तत्र व्याप्त्याऽग्निसत्वसिद्धिः पक्षधर्मताबलाच्च नियतधर्मिसम्बन्धलक्षणविशेषसिद्धिरित्यलम् |
 तथा साधनमेव सामान्यं साधनसामान्यं तस्याभावेन साध्यमेव सामान्यं तस्याभावः साध्यसामान्याभावस्तस्य व्याप्तिः साहचर्यं यत्सव्यतिरेकः |
 यत्र साध्यस्याग्न्यादेरभावस्तत्र साधनस्य धूमादेरप्यभाव इति यः साध्याभावसाधनाभावयोर्व्याप्यव्यापकभावः स व्यतिरेक इत्यर्थः |

      	साधनं लिङ्गम्||
	इति पर्यायतो लक्षणम् |
 
	तद्विविधम् |
 दृष्टं सामान्यतो दृष्टं च||
   भेदनिरूपणे च शब्दः स्वार्थपरार्थभेदेन द्वैविध्यसूचने |
तत्र दृष्टादृष्टविषयत्वात्साधनमपि दृष्टमुच्यते |
 साध्यं च क्वचित्पूर्वदृष्टमप्यनुमीयते यथा कुड्यादिव्यवहितस्वपित्रादिध्वनिलिङ्गेन |
 क्वचित्पूर्वमदृष्टोऽप्यनुमीयमानो दहनादिः दृष्टसजातीयत्वाद् द्रष्टुं शक्यत्वाद्वा दृष्ट इत्युच्यते |
 अतस्तद्विषयमपि साधनं दृष्टमेव |
 अथोभयस्यापि साधनस्य लक्षणमाह |
 
	तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम् |
 यथा धूमोऽग्निरिति |
स्वभावविप्रकृष्टार्थानुमापकं सामान्यतो दृष्टम् |
 यथा रूपादिज्ञानं चक्षुरादेः||
  प्रत्यक्षप्रमाणस्य योग्यः प्रत्यक्षयोग्यः |
 स चासावर्थश्च प्रत्यक्षयोग्यार्थः |
तस्यानुमापकमिति कारणस्यापि कर्तृतोपचारादयं ण्वुल्‌प्रत्ययः |
 प्रत्यक्षयोग्यत्वं च पूर्वं दृष्टत्वेनास्मदादिभिर्द्रष्टुं शक्यत्वेन वा |
 स्वभावेन च स्वरूपेण विप्रकृष्टार्था अस्मदादिप्रत्यक्षायोग्याः परमाण्वादयः |
 तेषामनुमापकं लिङ्गं सामान्यतो दृष्टमित्युच्यते |
 व्याप्तिग्रहणवेलायां सामान्यतो दृष्टार्थस्यानुमापकत्वात् |
 यद्यपि सर्वमनुमानं सामान्यतो गृहीतव्याप्तिकार्थविषयं तथापि दहनाद्यनुमानं येन सामान्येन व्यपदिश्यते तस्य प्रत्यक्षविषयत्वात् तद्विषयमनुमानं दृष्टमित्युच्यते |
 न चैवं चक्षुराद्यनुमानं येन सामान्येन नयनत्वादिना व्यप(19पृष्ठम्)दिश्यते तस्य प्रत्यक्षत्वमिति |
 तथाहि क्रिया कारणपूर्विकेति सामान्यव्याप्तिबलात् प्रवर्तमानत्वात्सामान्यतो दृष्टमित्युच्यते |
   
  तत्पुनर्द्विविधम् |
स्वार्थं परार्थं चेति |
 तत्र परोपदेशानपेक्षं स्वार्थंम् |
 परोपदेशापेक्षं परार्थम्|| 
  पर उपदिश्यते येन पदसमूहेनासौ परोपदेशः |
 तस्य स्वरूपमाह |

 	परोपदेशस्तु पञ्चावयवं वाक्यम्||
	तुशब्दो द्व्यवयवत्र्यवयवादि परपक्षनिरासे |
 पदकदम्बात्मकत्वाद् वाक्यस्य तदवयवा: पञ्च किं पदान्येव |
 नेत्याह |
 
   	प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः||
  वाक्यात्मका अपि प्रतिज्ञादयो महावाक्यापेक्षयावयवाः |
 यथावयविनः पादादयः कायापेक्षयावयवा उच्यन्ते तद्वदित्यर्थः |
 आद्यावयवस्य लक्षणमाह |
 
	तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा |
यथाऽनित्यः 1 शब्द इति ||
	(1 ङ. reads यथा शब्दोऽनित्यः |
 च. has यथा नित्यः शब्द इति)
  तत्र तेष्ववयवेषु मध्ये साध्यधर्मविशिष्टो धर्मी पक्ष इति वक्ष्यति तस्य पक्षस्य वचनं हेत्वाद्यवयवशून्यं यथाऽनित्यः शब्द इति |
केवलं पक्षवचनं प्रतिज्ञा मा भूदित्येतदर्थमुक्तं प्रतिपिपादयिषयेति पदम् |
परं प्रति प्रमाणेन सिसाधयिषयेत्यर्थः |
न च प्रतिज्ञा निरर्थिका, तदभावे हेत्वादिविषयापरिज्ञानात् |
केवलहेत्वभिधायिनोऽप्रस्तुताभिधायित्वसङ्गात् |

शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् |

साध्याभिधानात्पक्षोक्तिः पारंपर्येण नाप्यलम्||
इति वदता बौद्धेन स्वप्रवृत्तिः स्ववचनेन विडम्बिता |
 पक्षोक्तिः 
(20)पारंपर्येण नाप्यलमित्यस्य वचनस्य प्रतिज्ञारूपत्वात् |
 द्वितीयावयवस्य लक्षणमाह |

	साधनत्वख्यापकं लिङ्गवचनं हेतुः |
 यथा 1 तीव्रादिधर्मोपेतत्वादिति||(1. ङ. Omits this)
  लिङ्गवचनं हेतुरित्युच्यमाने यो यो धूमवानित्यादिवचनस्यापि हेतुत्वप्रसंगस्तन्निवृत्त्यर्थं साधनत्वख्यापकमिति विशेषणम् |
धूमवत्वाद्‌धूमवत्त्वेन वा सधूमो यस्माद्भवतीत्यादिवचनमेव हेतुरित्यर्थः |
 भेदमाह |

	 स त्रिविधः |
अन्वयव्यतिरेकी केवलान्वयी केवलव्यतिरेकी चेति|| 
   चकारः कारणानुमानं कार्यानुमानं अकार्यकारणानुमानमिति सूत्रोक्तत्रैविध्यसूचने |
अत्र लिङ्गस्यान्वयव्यतिरेक्यादिरूपेण त्रैविध्यात्तद्वाचकः शब्दरूपो हेतुरपि तथोक्त उपचारात् |
 उपचारे च प्रयोजनं लिङ्गस्य दृष्टत्वे हेतुरपि दृष्टो भवत्यदृष्टत्वे चादृष्टत्वमिति ज्ञापनम् |
 आद्यं हेतुं लक्षयति |
 
	तत्र पञ्चरूपोऽन्वयव्यतिरेकी |
रूपाणि तु प्रदर्श्यन्ते 2 |
(2 ग. घ. ङ. drop प्रदर्श्यन्ते) पक्षधर्मत्वं सपक्षे सत्वं विपक्षाद् व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति|| 
 तत्र तेषु त्रिविधेषु हेतुषु पञ्चरूपाणि यस्यासौ पञ्चरूपो हेतुरित्यत्राप्युपचारः |
 तु शब्दस्त्रिरूप एव हेतुरिति मतस्य निरासे |
अबाधितः प्रमाणाविरुद्धो विषयः साध्योऽर्थो यस्यासावबाधितविषयस्तस्य भावस्तत्त्वम् |
असन् प्रतिपक्षः साध्यत्वेन यस्यासावसत्प्रतिपक्षस्तस्य भावस्तत्त्वम् |
 पञ्च रूपाणि व्याचष्टे |

तत्र साध्यधर्मविशिष्टो धर्मी 3 पक्षः |
 तत्र व्याप्यवृत्तित्वं हेतोः पक्षधर्मत्त्वम्|| (3. ङ. drops धर्मी |
 )
 तेन व्याप्यपक्षे वृत्तिर्यस्यासौ व्याप्यवृत्तिस्तस्य भावो व्याप्यवृत्तित्वं पक्षधर्मत्वमुच्यते |
न पुनः पक्षैकदेशवृत्तित्वमित्यर्थः |

(21)साध्यसमानधर्मा धर्मी सपक्षः |
 तत्र सर्वस्मिन्नेकदेशे वा होतो:1 वृत्तिः सपक्षे सत्त्वम् |

(1 क drops हेतोः)
   समानो धर्मो यस्यासौ समानधर्मा |
 धर्मादनिच् केवलात् (पा.5-4-124) इति बहुव्रीहौ धर्मशब्दादनिच् |
 साध्येन समानधर्मा साध्यसमानधर्मेति पश्चात्तत्पुरुषः |

साध्यव्यावृत्तधर्माधर्मी विपक्षः |
 तत्र सर्वस्मिन् विपक्षे हेतोरवृत्तिर्विपक्षाद्‌ व्यावृत्तिः|| 
  साध्याद् व्यावृत्तः साध्यव्यावृत्तः |
 स एव धर्मो यस्यासौ साध्यव्यावृत्तधर्मा साध्यशून्य इत्यर्थः |
धर्मीति पदेन 
     तस्माद् वैधर्म्यदृष्टान्ते नेष्टो धर्मी समाश्रयः |

     तद्‌भावे च तन्नेति वचनादेव तद्गति:||
  इति बौद्धमतं निरस्यति |
 न हि धर्मिणमन्तरेण वचनमात्राद् व्यतिरेकप्रतीतिर्भवितुमर्हति |
 धूमे सति वह्निरवश्यमस्तीति वचनमात्रादेवान्वयसिद्धौ साधर्म्यदृष्टान्तेऽपि धर्मिणो वैयर्थ्यप्रसंगात् |
 यद्यपि हेतुरूपाभिधानप्रस्तावादेव हेतोरिति लभ्यते तथापि स्पष्टार्थं पुनरभिधानम् |

प्रमाणाऽविरोधिनि प्रतिज्ञातेऽर्थे हेतो: 2 वृत्तिरबाधितविषयत्वम्||(2 क drops हेतोः)
   प्रमाणेन प्रत्यक्षादिनाऽविरोधः प्रमाणाऽविरोधः स विद्यते यस्यासौ प्रमाणाविरोधी तस्मिन् प्रतिज्ञाते नित्यत्वादिधर्मके शब्दादौ वृत्तिः |
हेतोरित्यधिकारात् प्रस्तावाच्च लभ्यते |

साध्यतद्विपरीतयोः साधनस्याऽत्रिरूपत्वमसत्प्रतिपक्षत्वम् |
 
   साध्यं शब्दानित्यत्वादि तद्विपरीतं शब्दनित्यत्वादि तयोरुभयोरपि साध्यमानयोः सतोः साधनस्य 
कार्यत्वादेरत्रिरूपत्वं पक्षधर्मत्वसपक्षेसत्त्वविपक्षाद्‌ 
(22)व्यावृत्तिलक्षणरूपरहितत्त्वम् |
 किन्त्वेकस्मिन् साध्य एव त्रिरूपत्वमिति भावः |
अन्वयव्यतिरेकिणोऽवान्तरभेदं सोदाहरणमाह |

स द्विविध: सपक्षैकदेशवृत्तिभेदात् 1||(1 ग. ङ. च. read सपक्षवृत्तिभेदात् |
)
सपक्षे सर्वस्मिन्नेकदेशे वा या वृत्तिस्तस्या भेदात् |

तद्यथाऽनित्यः शब्द: कार्यत्वादिति सपक्षव्यापकः||
   नन्वनित्यत्वं नाम विनाशित्वं तस्मिन् साध्ये प्रागभावोऽपि सपक्षः |
 न च तत्र कार्यत्वमस्ति |
अतः
कथमयं सपक्षव्यापको हेतुः |
नैष दोषः |
विनाशी खल्वनित्य उच्यते विनाशश्चाभावः |
 न च प्रागभावस्याभावान्तरमस्ति |
 भावोत्पादेनैव प्रागभावो नष्ट इति व्यवहारोपपत्तेर्भावाभावयोः सहानवस्थानलक्षणो विरोध इति |
 अन्ये त्वनित्यत्वं नाम वस्तुत्वे सति विनाशित्वम् |
अस्मिंश्च साध्ये 
न प्रागभावस्य सपक्षत्वमिति परिहरन्ति |
 ननु तथापि कार्यत्वं नाम प्रागसतः पश्चादात्मलाभो विधीयते तच्चानित्यत्वशून्ये प्रध्वंसाभावेऽप्यस्तीति चेत् सत्यम्, सामान्यवत्त्वे सतीति वक्ष्यमाणविशेषणस्यात्र स्मरणाददूषणमेतत् |
 अथवा स्वकारणसमवायित्वं कार्यत्वं, तच्च प्रध्वंसे नास्ति |

सामान्यवत्वे सति अस्मदादिबाह्येन्द्रियग्राह्यत्वादिति सपक्षैकदेशवृत्तिः|| 
  इन्द्रियग्राह्यत्वादनित्य: शब्द इत्युक्ते मनोग्राह्येणात्मना नित्येन व्यभिचार इति तन्निवृत्त्यर्थं बाह्यग्रहणम् |
तथापि परमाणूनां योगिबाह्येन्द्रियग्राह्यत्वमस्ति, न चात्रानित्यत्वं तन्निरासायास्मदादिग्रहणम् |
 सत्तासामान्ये व्यभिचारस्तन्निरासाय सामान्यवत्वे सतीति विशेषणम् |
 अत्र सकलशब्दपक्षीकारेऽपि बाह्येन्द्रियग्राह्यत्वं नाम ग्रहणयोग्यत्वं विवक्षितं, तच्च सर्वशब्दानामस्ति |
 ब्रह्मभाषितानां तु दूरत्वेन श्रोत्रसम्बन्धाभावादग्रहणं न पुनरयोग्यत्वादतो न सपक्षैकदेशवृत्तिरयं हेतुः किन्तु सुखादावनित्येऽपि सपक्षे न वर्तत इति सपक्षैकदेशवृत्तिः केवलान्वयिनो लक्षणमाह |
 
(23)पक्षव्यापकः सपक्षवृत्तिरविद्यमानविपक्षः केवलान्वयी |

   अबाधितविषयत्वे च असत्प्रतिपक्षत्वे च सतीति विशेषणमत्रोत्तरलक्षणवाक्ये चार्थाल्लभ्यत इति संग्रहेणोक्तम् |

		स च पूर्ववद्‌ द्विविधः|| 
सपक्षव्यापकसपक्षैकदेशवृत्तिभेदाद् द्विविध इत्यर्थः |
उभयोरप्युदाहरणमाह |

	तद्यथा विवादास्पदीभूतान्यदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात्करतला 1 मलकवत् 2 |
 (1 ग. घ ङ reads करतलादिवत् |
) (2 घ.ङ add इति सपक्षव्यापकः |
)सैव प्रतिज्ञा मीमांसकानामप्रत्यक्षत्वादस्मत्सुखादिवदिति3||(3 ग. ङ. च. add सपक्षैकदेशवृत्तिः )
  अत्राद्यो हेतुः सपक्षव्यापकः |
 द्वितीयस्तु सपक्षैकदेशवृत्तिः |
घटादावभावात् |
 ननु मीमांसकानामप्रत्यक्षत्वं नाम विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वान्मीमांसकव्यतिरिक्तपुरुषप्रत्यक्षत्वं यदि हेतुस्तदा साध्यहेतुत्वेऽविशिष्टे, अथ निषेधमात्रं हेतुस्तदा शशविषाणादिना व्यभिचारः |
 तत्र मीमांसकानामप्रत्यक्षत्वसंभवेऽपि कस्यचित् प्रत्यक्षत्वाभावादिति |
 चेन्मैवम् मीमांसकानां प्रत्यक्षातिरिक्तप्रमाणग्राह्यत्वस्य हेतुत्वेन विवक्षितत्वात् |
 केवलान्वयी प्रमाणं अबाधितविषयत्वासत्प्रतिपक्षत्वपक्षव्यापकत्वे सति सपक्ष एव सत्वात्, अन्वयव्यतिरेकिवत् |

केवलव्यतिरेकिणो लक्षणमाह |

पक्षव्यापकोऽविद्यमानसपक्षो विपक्षाद्‌व्यावृत्तः केवलव्यतिरेकी 4||(4 ङ. adds स चाप्रसङ्गोन्नेयी प्रसङ्गोन्नेयी च ;)
	तस्योदाहरणमाह |

	यथा सर्ववित्कर्तृकं सर्वं कार्यं कादाचित्कत्वात् |
 यत् 5 (5 ङ drops this sentence.)सर्ववित्कर्तृपूर्वकं न भवति तत् कादाचित्कमपि न भवति |
 यथाकाशम् |

(24)  न चाप्रसिद्धविशेषणः पक्ष इति दूषणं, सर्वविदादिपदार्थानां प्रसिद्धत्वात् |
 पदार्थान्वरूपवाक्यार्थेस्याप्रसिद्धत्वादप्रसिद्धः पक्ष इति चेत् तर्हि पर्वतो वह्निमानिति वाक्यार्थस्यानुमानात्पूर्वमप्रसिद्धत्वादप्रसिद्धविशेषणत्वेन धूमानुमानस्याप्यप्रामाण्यप्रसंग: |
 नन्वेवं 
शशविषाणपूर्वकत्वमपि साध्यधर्मः स्यात् |
 सर्वं कार्यं शशविषाणपूर्वकं कदाचित्कत्वादिति तन्न |
 विपक्षे बाधकप्रमाणसहितस्य केवलव्यतिरेकिणः प्रमाणत्वाभ्युपगमात् सर्वविकर्तृपूर्वकत्वाभावे हि कार्यत्वमेव न स्यात् |
 तथाहि कार्यवैचित्र्यात् कारणवैचित्र्यमनुमीयते |
 कारणानां च दृष्टानां जलभूमिबीजादीनां क्वचिदवैचित्र्येऽपि कार्यस्य फलस्य वैचित्र्योपलम्भाद्‌ विचित्रमदृष्टरूपं कारणं सिध्यतीति सर्वस्यापि कार्यरूपस्यादृष्टपूर्वकत्वं सिद्धम् |
 तच्चादृष्टरूपं कारणमचेतनत्वाच्चेतनानधिष्ठितं दण्डादिवत्स्वकार्ये न व्याप्रियते |
 न च तदजानन्नस्मदादिस्तत्प्रेरयतीति युक्तम् |
अतोऽदृष्टादिकारणविषयविशिष्टज्ञानवानेव कर्ता भवितुमर्हतीति तर्कसहितमेवेदं प्रमाणम् |
 शशविषाणपूर्वकत्वाभावे च विपक्षे न किंचिद्‌बाधकमस्ति |
तथाहि शशविषाणं नाम यदि शून्यमेव तदा कथं कारणं स्यात् |
अथातुच्छं सकलकार्यकारणभूतादृष्टाद्यभिज्ञं तत्प्रेरकं वाऽङ्गीक्रियते तदा संज्ञाभेदमात्रं स्यादिति |
 केवलव्यतिरेकिण उदाहरणान्तरमाह |

	प्रसंगद्वारेण वा यथा नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसंगाल्लोष्ठादिवदिति|| 
 प्रसंगशब्द एव द्वारमुपायः प्रसंगद्वारं तेन प्रसंगशब्दोच्चारणेनेत्यर्थः |
केवलव्यतिरेकी प्रामाणमबाधितविषयत्वाऽसत्प्रतिपक्षत्वे पक्षव्यापकत्वे च सति विपक्षादेव सर्वस्माद् व्यावर्तमानत्वादन्वयव्यतिरेकिवत् |
 इदानीमनुमानपरिशुद्धावन्यत्रोपयोगिनां हेत्वाभासानां स्वरूपं निरूपयितुकामस्तेषां प्रसंगं तावद्दर्शयति |

	एतेन हेत्वाभासानामहेतुत्वमुक्तं भवति|| 
एतेन हेतुस्वरूपवर्णनेन तदाभासानामहेतुत्वमुक्तं भवति हेतुलक्षणरहितत्वादिति भावः |
 तल्लक्षणमाह |

(25)हेतु 1 लक्षणरहिता हेतुवदाभासमाना हेत्वाभासा इति 2 ||(1. ङ has हेतुत्वलक्षण.) (2 घ. adds ते चानेकप्रकाराः |
)
   सम्यग्घेतुरपि कस्यचिदज्ञस्याहेतुवदवभासते न पुनर्हेतुरेवेति |
 न चासौ हेत्वाभास इति तन्निरासायोक्तं हेतुलक्षणरहिता इति |
 हेतुलक्षणरहिता घटादयो भवन्ति न च ते हेत्वाभासा: |
 अत उभयं संमिलितं हेतुलक्षणम् |
 
हेतुलक्षणरहितानामपि हेतुवदवभासमानत्वं पक्षधर्माद्यन्यतमवत्वेन विभजते |

असिद्धविरुद्धानैकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरणसमाः|| 
तेषां क्रमेण लक्षणमाह |

	तत्रानिश्चितपक्षवृत्तिरसिद्धः||
 अनिश्चिता संदिग्धा नस्तीति निश्चिता वा पक्षे वृत्तिर्यस्यासावनिश्चितपक्षवृत्तिः |

	पक्षविपक्षयोरेव वर्तमानो 3 विरुद्धः||(3 क and च add हेतुः)
 न सपक्षे इति भावः |
साध्यं विरुणद्धीति विरुद्धः |

	 पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः||
एकस्मिन्नर्थे साध्ये न नियतो न चैकान्तिकोऽनैकान्तिकः |
 न त्वनेनाश्रयासिद्धोऽनूक्तः |

	साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः||
पक्ष एव वर्तमानः केवलव्यतिरेक्यपि भवति |
 न चासौ हेत्वाभास इत्यतस्तद्‌व्यवच्छेदार्थं साध्यासाधक इति पदम् |

	प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्टः||
   कालस्यात्ययोऽतिक्रमस्तस्मिन्सत्यपदिष्ट उक्तः कालात्ययापदिष्टः |
सन्देहयोग्यपक्षोपन्यासानन्तरं हेतूपन्यासस्य कालः |
 प्रमाणान्तरेण सन्देहयोग्यतानिश्चये विपरीतनिश्चये च सन्देहो नास्तीत्यर्थः |

(26)स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः||
   प्रकरणयोः पक्षप्रतिपक्षयोः साधने समः प्रकरणसमः पक्षधर्मत्वं सपक्षे सत्वं विपक्षाद्‌व्यावृत्तिरिति त्रिरूपत्वेन |
 अथैषामवान्तरभेदं सोदाहरणं प्रपञ्चयितुकामोऽशक्यत्वं तावन्निरस्यति |
 
यद्यप्येषां सूक्ष्मा भेदा अनन्तत्वान्न शक्यन्ते वक्तुं तथापि स्थूलां दृष्टिमाश्रित्य कियन्तो भेदालक्षणोदाहरणाभ्यां 1 प्रदर्श्यन्ते||
(1 ग. घ. ङ. च. drop लक्षणोदाहरणाभ्याम्‌ |
 ) 
  शिष्यव्युत्पत्त्यर्थमिति शेषः |
 दृश्यते इति दृष्टिः |
 आद्यं हेत्वाभासं प्रपञ्चयति |
 
असिद्धभेदास्तावत् |
 स्वरूपासिद्धो यथा अनित्यः शब्दश्चाक्षुषत्वादिति||
  स्वरूपेणासिद्ध: स्वरूपासिद्ध: |
 स्वरूपमसिद्धं वा यस्यासौ स्वरूपासिद्धः |
 यद्यपि चाक्षुषत्वं स्वरूपेण रूपादावस्ति तथापि शब्दे धर्मिणि निर्दिष्टं चाक्षुषत्वं नास्तीति स्वरूपासिद्धं न तु व्यधिकरणासिद्धम् |

व्यधिकरणासिद्धो यथाऽनित्यः शब्दः पदस्य 2 कृतकत्वादिति||(2 ग. घ. च. घटस्य |
)
पक्षविलक्षणमधिकरणं यस्यासौ व्यधिकरणः स चासावसिद्धश्चेति विग्रहः |

विशेष्यासिद्धो यथाऽनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वादिति||
विशेष्यं चाक्षुषत्वमसिद्धं यत्र हेत्वाभासे सोऽयं विशेष्यासिद्धः |

विशेषणासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वे सति सामान्यवत्वादिति||
चाक्षुषत्वं नित्ये गोत्वादावस्तीति तद्‌व्यवच्छेदार्थमुभयत्रापि सामान्यवत्वग्रहणम् |

(27)भागासिद्धो1 यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्||(1 ङ. has विभागासिद्धो)
  यद्यपि वायवीयादिशब्दानामीश्वरप्रयत्नपूर्वकत्वमस्ति तथापि प्रयत्नमन्दतीव्रादिभावानुविधायित्वलक्षणं प्रयत्नानन्तरीयकत्वमत्र विवक्षितम् |
तच्च वायवीयादिशब्दे नास्तीति भागासिद्धत्वम् |

आश्रयासिद्धो यथाऽस्ति प्रधानं विश्वपरिणामित्वादिति||
आश्रयस्य प्रधानस्यासिद्धत्वात् सिद्धत्वानुमानवैयर्थ्यमिति भावः |

 आश्रयैकदेशासिद्धो यथा नित्याः प्रधानपुरुषेश्वरा: अकृतकत्वादिति||
पक्षीकृतानां मध्यात् प्रधानस्यैकदेशस्यासिद्धत्वात् |

व्यर्थविशेष्यासिद्धो यथाऽनित्यः शब्दः कृतकत्वे सति सामान्यवत्वादिति |
व्यर्थविशेषणासिद्धो यथाऽनित्यः शब्दः सामान्यवत्वे सति कृतकत्वादिति||
   व्यर्थं विशेष्यं यस्मिन् हेत्वाभासेऽसौ व्यर्थविशेष्यः |
 व्यर्थविशेष्यश्चासावसिद्धश्चेति व्यर्थविशेष्यासिद्धः |
 एवमितरत्रापि |
 प्रागसतः सत्तासम्बन्धः कृतकत्वम् |
तच्च प्रध्वंसे नास्तीति व्यभिचारात्तत्र सामान्यवत्वं व्यर्थमित्यर्थः |
असिद्धत्वं हेतोः कृतकत्वस्य मीमांसकाभिप्रायेण |

संदिग्धासिद्धो यथा धूमबाष्पादिविवेकानिश्चये कश्चिदाहाऽग्निमानयं प्रदेशो धूमवत्वादिति||
बाष्पादीत्यादिशब्देन मषकवर्तिस्वीकारः |

	संदिग्धविशेष्यासिद्धो यथाऽद्यपि रागादियुक्तः कपिलः पुरुषत्वे सत्यद्याप्यनुत्पन्न2तत्त्वज्ञानत्वादिति |
 संदिग्धविशेषणासिद्धो यथाऽद्यापि रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादिति1||
	(2 च. drops अद्यपि |
 घ. reads सति सर्वदानुत्पन्न) (1 घ and च. add विरुद्धविशेष्यासिद्धो यथाऽनित्यः शब्दः, अमूर्तत्वे सति अकृतकत्वात् |
 विरुद्धविशेषणासिद्धो यथाऽनित्यः शब्दः, अकृतकत्वे सति अमूर्तत्वात्)
  कपिलस्यापि कदाचिद्रागादियोगोऽस्तीति सिद्धसाधनता स्यादतस्तत्परिहारप्रतिज्ञायामद्यापीति पदम् |
 अनुत्पन्नतत्वज्ञानत्वादित्युक्ते महायोगिभिर्व्यभिचारः |
 तेषां कदाचिदनुत्पन्नतत्वज्ञानत्वेऽप्यद्यापि रागादियोगाभावात् अतोऽद्यापीति सर्वदेति च हेतुविशेषणं कृतम् |
 पाषाणादिना व्यभिचारपरिहारार्थं पुरुषत्वे सतीति विशेषणम् |
 ननूभयथासिद्धान्यतरासिद्धप्रकारेणापि कस्मादसिद्धभेदौ नोदाहृतावित्याशंक्याह |

	त एतेऽसिद्धभेदा यदोभयवाद्यसिद्धत्वेन विवक्षितास्तदोभयवाद्यसिद्धा भवन्ति |
 
	यदात्वन्यतरवाद्यसिद्धत्वेन विवक्षितास्तदाऽन्यतरवाद्यसिद्धा भवन्ति||
	(2. and ग. ङ.read तदोभयासिद्धा भवन्ति |
)
	(3 ग. घ. ङ. omit वादि.)
	विरुद्धभेदास्तु |
सति सपक्षे चत्वारो विरुद्धभेदाः |
 पक्षविपक्षव्यापको 
	यथा नित्यः शब्दः कार्यत्वात्|| 
  उभयान्तोपलक्षितस्य सत्त्वमनित्यत्वम् |
न पुनर्विनाशित्वम् |
तद्विपरीतमनित्यत्वमतः प्रागभावप्रध्वंसाभावयोरपि नित्यत्वात्सपक्षत्वम् |
 स्वकारणसमवायस्तु कार्यत्वम् |
 तच्च प्रागभावादिषु नास्तीति विरुद्धत्वम् |
 यदि पुनरादिमत्त्वं कार्यत्वमिष्यते तदा प्रध्वंसेऽपि गतत्वादनैकान्तिकस्यापि विरुद्धत्वम्+इति |
	विपक्षैकदेशवृत्तिः पक्षव्यापको यथा नित्यः शब्दः सामान्यवत्त्वे सत्यस्मादादि	बाह्येन्द्रियग्राह्यत्वात्||
(29)योगिनां परमाणवोऽपि बाह्येन्द्रियग्राह्यास्ततः सपक्षवृत्तित्वान्न विरुद्धत्वं स्यादित्यस्मदादि ग्रहणम् |
 तथापि सामान्ये नित्येऽप्यस्तीति सामान्यवत्वे सतीति पदम् |
ग्राह्यत्वं ग्रहणयोग्यत्वं विवक्षितम् |
तच्च सर्वशब्देऽप्यस्तीति पक्षव्यापकत्वम् |

	पक्षविपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः प्रयत्नानन्तरीयकत्वात्||
	प्रयत्नातारतम्यानुविधायित्वं प्रयत्नानन्तरीयकत्वम् |
 तद्वाय्वादिशब्दे नास्तीति पक्षविपक्षैकदेशवृत्तिरिति |

	पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा नित्या पृथिवी कृतकत्वात्||
	व्याख्यातप्रायमेतत् |

	असति सपक्षे चत्वारो विरुद्धाः |
 पक्षविपक्षव्यापको यथाऽऽकाशविशेषगुणः शब्दः प्रमेयत्वात्||
	आकाशविशेषगुणत्वं साध्यं शब्दव्यतिरेकेणान्यत्र नास्तीति सपक्षाभावः |
 एवमुत्तरानुमानेष्वपीति बोध्यम् |

	पक्षविपक्षैकदेशवृत्तिर्यथाऽऽकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात् |
पक्षव्यापको विपक्षैकदेशवृत्तिर्यथाऽऽकाशविशेषगुणः शब्दो बाह्येन्द्रियग्राह्यत्वात् 1 |
 
	(1ङ.readsकार्यत्वात् |
)
	ग्रहणयोग्यत्वं सर्वशब्देष्वस्तीति पक्षव्यापकत्वम् |
अन्यत्र तु क्वचित्सुखादौ नास्तीति विपक्षैकदेशवृत्तित्वम् |

	विपक्षव्यापकः पक्षैकदेशवृत्तिर्यथाऽऽकाशविशेषगुणः शब्दोऽपदात्मकत्वात्||
	सुप्‌तिगन्तं[तिङन्तं?] पदम् |
अपदात्मकत्वं भेर्यादिशब्द एवास्तीति पक्षैकदेशवृत्तित्वम् |
अत्र चोदयति |

	(30पृष्ठम्)ननु चत्वार एव विरुद्धभेदा नान्ये तेषामसिद्धलक्षणोपनतत्वा1दिति||
	(1.ङ. reads उपपन्नत्वेनासिद्धत्वात्, ग.घ.च.read.उपपन्नत्वात्||)
  चत्वार इति ये पक्षव्यापकास्ते |
 नान्ये इति ये पक्षैकदेशवृत्तयः |
 कस्मात् तेषामसिद्धलक्षणोपनतत्वात् |
 तदुक्तम् |
अपक्षधर्मस्य हि त्रयीगतिः |
 असिद्धो हेतुर्विरुद्धोऽनैकान्तिको वेति |
 परिहरति |

	नैष दोषः |
उभयलक्षणोपनतत्वेनोभयव्यवहारविषयत्वात् तुलायां प्रमाणप्रमेयव्यवहारावत्|| 	(2.ग.घ.ङ. च.readउपपन्नत्वेन)
	यथा सुवर्णादिद्रव्य इयत्तावधारणे कारणत्वात् तुला प्रमाणं, तुलान्तरतुलितद्रव्येण प्रमीयमाणं प्रत्यक्षेण गृह्यमाणं स्वरूपं प्रमेयं च भवति तथेत्यर्थः |

	अनैकान्तिकभेदास्तु |
 पक्षत्रयव्यापको यथाऽनित्यः शब्द: प्रमेयत्वात्||	
	स्पष्टमेतत् |

	पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिर्यथाऽनित्यः 3 शब्दः प्रत्यक्षत्वात्||
	(3.ङ.readsनित्य)
	अत्र अस्मदादिबाह्येन्द्रियग्रहणयोग्यत्वं विवक्षितं,तच्चात्र पक्षीकृते शब्दे सर्वत्रास्तीति न पक्षैकदेशवृत्तित्वम् अस्य,नापि पक्षत्रयव्यापकत्वमिति |

	पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा गौरयं विषाणित्वात्||
	विषाणिन एव गोपिण्डस्य पक्षीकृतत्वात्पक्षव्यापकत्वम् |
 सपक्षे गोपिण्डे सर्वत्र सद्भावः सद्योजातस्यापि वत्सस्य विषाणयोग्यत्वादिति |

	पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तिर्यथा नायं गौर्विषाणित्वात्||
	प्राक्तनानुमानसपक्षविपक्षयोरत्र वैपरीत्यमिति पक्षविपक्षव्यापकत्वमस्य |

	(31)पक्षत्रयैकदेशवृत्तिर्यथा नित्या 1 पृथवी प्रत्यक्षत्वादिति||
	(1.ग.घ.ङ.च readअनित्या)
	अत्राप्ययोगिबाह्येन्द्रियग्राह्यत्वमेव प्रत्यक्षत्वं विवक्षितं वेदितव्यम् |

पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा द्रव्याणि दिक्कालमनांसि, अमूर्तत्वात्|| 
  पक्षैकदेशे मनसि द्रव्यत्वेन पृथिव्यादौ सपक्षे चामूर्तर्त्वं हेतुर्नास्ति |
आत्माकाशयोस्तु सपक्षयोरपि विपक्षे च गुणादौ सर्वत्रअल्पपरिमाणरहितत्वं ह्यमूर्तत्वम् |

	पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा न द्रव्याणि दिक्कालमनांस्यमूर्तत्वात्|| 
  अत्रापि प्राक्तनानुमानसपक्षो विपक्षीभूत इति विपक्षैकदेशवृत्तित्वमस्य |
अद्रव्यत्वेन सपक्षे गुणादौ व्यापकत्वममूर्तत्वस्य होतोः |

	सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् ||
  आश्रये सत्याशुतरविनाशित्वं क्षणिकत्वम् |
 क्षणिकविशेषगुणरहितत्वं पक्षीकृतेषु दिक्कालमन:स्वेव वर्तते 
नाकाशात्मनोः |
 अद्रव्यत्वेन सपक्षे गुणादौ विपक्षेषु पृथिव्यप्तेजोवायुषु सर्वत्रास्तीति |
यद्यपि तेजोद्रव्यस्य कस्यचिद्‌ विद्युदादेराशुतरविनाशित्वात्तद्‌विशेषगुणावपि रूपस्पर्शौ शीघ्रतरविनाशिनौ तथापि तस्मिन्सत्याश्रये विनाशाभावान्न क्षणिकत्वमिति विपक्षव्याप्तिः |
 
	अनध्यवसितभेदास्तु |
 अविद्यमानसपक्षविपक्षः पक्षव्यापको यथा सर्वमनित्यं सत्त्वात्||
  सत्त्वादिति विद्यमानत्वादित्यर्थः |

	अविद्यमानसपक्षविपक्षः पक्षैकदेशवृत्तिर्यथा सर्वमिनित्यं कार्यत्वात् |
विद्यमानसपक्षविपक्षः 
	पक्षव्यापको यथाऽनित्यं शब्द:आकाशविशेषगुणत्वात् |

	 |
स्पष्टम् |

	(32 पृष्ठम्)विद्यमानसपक्षविपक्षः पक्षैकदेशवृत्तिर्यथा सर्वं द्रव्यमनित्यं क्रियावत्वात्||
  पक्षीकृतेष्वाकाशादिषु क्रियावत्त्वास्याभावादिति पक्षैकदेशवृत्तित्वम् |
पक्षीकृताच्च द्रव्यादन्यत्राभावादसाधारणत्वमिति |

	अविद्यमानविपक्षो विद्यमानसपक्षः पक्षव्यापको यथा सर्वं कार्यं नित्यमुत्पत्तिमत्त्वादिति||
	(1.ग,घ,ङ , and च,readउत्पत्तिधर्मकत्वात् |
) 
  सर्वकार्यस्य पक्षीकारेण नित्यत्वस्य साध्यस्य सपक्षा आकाशादयः सन्ति न तु विपक्षा सर्वस्य पक्षी कृतत्वादिति||
	अविद्यमानविपक्षो विद्यमानसपक्षः पक्षैकदेशवृत्तिर्यथा सर्वं कार्यं नित्यंसावयवत्वात् 2||
	(2.घ.adds अविद्यमानसपक्षः विद्यमानविपक्षः पक्षव्यापको यथा सर्वं कार्यं अनित्यं उत्पत्तिधर्मकत्वात् |
 अविद्यमानसपक्षः विद्यमानविपक्षः पक्षैकदेशवृत्तिर्यथा सर्वं कार्यमनित्यं सावयवत्वात्||)[?]
 अत्रापि पूर्ववत् प्रागभावप्रध्वंसाभावयोः सपक्षत्वं न पुनर्विपक्षत्वम् |
 अविद्यमानसपक्षो विद्यमानविपक्षः पक्षव्यापकस्तु केवलव्यतिरेकी, नासाधारणो व्याप्तिमत्वात् |
अव्याप्तस्तु भवत्यासाधारणो यथा सर्वं प्रधानान्वितं कार्यत्वादिति |
 नहि प्रधानान्वितत्वेन किंचिद्‌बाधकमस्तीत्यव्याप्तिः |
अत्रैव च साध्ये कुपितत्वादिति भागासिद्धो वेति |

	कालात्ययापदिष्टभेदास्तु |
 प्रत्यक्षविरुद्धो यथाऽनुष्णोऽग्निः कृतकत्वात्||
  सर्वथैव गृहीतस्य निषेद्धुमशक्यत्वादुष्णत्वग्रहणमङ्गीकार्यम् |
ग्रहणं च प्रत्यक्षेणाग्न्यादावेवेति प्रत्यक्षस्य बलीयस्त्वम् |

	(33पृष्ठम्)अनुमानविरुद्धो यधा परमाणूनामनित्यत्वं मूर्तत्वात्||
	(1.ग.ङ. andच. read अनित्याः परमाणवः मूर्तत्वात् |
)
   यद्यप्यनुमानमात्रेणानुमानस्य बाधो न सम्भवति तथापि बलवता दुर्बलो बाध्यते प्रत्यक्षेणैव |
नहि प्रत्यक्षमेवानुमानस्य बाधकम् |
अन्यथा विवादे पदेऽलातचक्रे प्रत्यक्षमपि बाधकं स्यात् |
तथाह्यत्र विवादपदमलातचक्रं न भवति विशिष्टालातत्वात् |
 अभ्रमणावस्थालातवदिति |
 अनुमानमेव बाधकं, प्रत्यक्षं चाशुतरभ्रमणवशाद् भ्रान्तम् |
 एवमिहापि परमाणुसाधकस्याप्रामाण्ये धर्मिण एवाभावान्मूर्तत्वानुमानमाश्रयासिद्धं स्यात् |
प्रामाण्ये वा तस्य पारंपर्येण नित्यत्वसाधकत्वात्तेन बाधितविषयत्वमिति |
तथाहि अल्पपरिमाणतरतमभावः क्वचिदाश्रये विश्रान्तः अल्पपरिमाणतरतमभावत्वं महत्परिमाणतरतमभाववदिति निरतिशयाल्पपरिमाणवस्तुसिद्धौ तस्य उपादानकारणाभावात् अनुत्पत्तिः |
 कार्यापेक्षयाल्पपरिमाणानि खलूपादानानि, यथा पटस्य तन्तवः |
 न च परिमाणुभ्योऽल्पपरिणामं किंचिद् अस्ति |
अतः कारणशून्यवस्तुसिद्धावनित्यं धर्मिग्राहकप्रमाणबाधितमिति |

	आगमविरुद्धो यथा ब्राह्मणेनसुरापेया द्रवद्रव्यत्वात्क्षीरवदिति||
	(1.ग.redasब्राह्मणेनपेयं सुरादि)
	गोडी पेष्टी च माध्वी विज्ञेया त्रिविधा सुरा |

	यथैवेका तथैवान्या न पातव्या द्विजोत्तमैः||
	सुरा वैमलमन्नानां पाम्पा च मलमुच्यते |

	तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न पिबेत्सुराम्||
  इत्यादिरागमः |
 न चागमस्यैवानुमानेन बाध इति वाच्यम् |
 पेयत्वं हि सुरायाः पीताया अपापहेतुत्वं साध्यम् अन्यथा सिद्धसाधनत्वप्रसंङ्गः |
अस्मदादेः तदप्रामाण्ये च दृष्टान्तस्यासिद्धावनुमानस्यानुस्थानप्रसंङ्गात् |
तस्मादत्र आगमस्यैव बलवत्वमिति |
 
	प्रत्यक्षैकदेशविरुद्धो यथा सर्वं तेजोऽनुष्णं रूपित्वादिति|| 
	(34पृष्ठम्)सर्वस्य तेजसोऽनुष्णत्वसाधने परमाणुषु ज्योत्स्नायां वास्मदादीनां प्रत्यक्षेण विरुद्धो न सम्भ वति |
 प्रत्यक्षेणैकदेशविरुद्धो प्रत्यक्षैकदेशविरुद्धः इत्यर्थः |

	अनुमानैकदेशविरुद्धो यथा नित्याश्रया द्रवत्वरूपरसगंधस्पर्शा नित्या अप्रदेशवृत्ति
	समानजात्यारम्भकत्वे सति परमाणुवृत्तित्वात् तद्गतैकत्वादिति|| 
   परमाणुवृत्तित्वादियुक्ते संयोगेन व्यभिचारः तन्निवृत्त्यर्थमप्रदेशग्रहणम् |
 तथापि द्वित्वादौ व्यभिचारस्तत्प रिहाराय समानजात्यारम्भकत्वे सतीति विशेषणमूह्यम् |
अत्र च नैमित्तिकद्रवत्वपार्थिवपरमाणुरूपादिष्वेव नित्यत्वमनुमानेन विरुद्ध्यते न सांसिद्धिकद्रवत्वसलिलादिपरमाणुरूपादिष्विति |
 तथाहि पार्थिवपरमाणुरूपपरगंधस्पर्शा अग्निसंयोगजाः पार्थिवविशेषगुणत्वाद्‌ घटरूपादिवत् पार्थिवतैजसपरमाणुद्रवत्वं पाकजं पार्थिवतैजसद्रवत्वात् सर्पिः सुवर्णादिद्रवत्ववत् |
 
	आगमैकदेशवृद्धो यथा सर्वेषां देवर्षीणां शरीराणि पार्थिवानि शरीरत्वादस्मदादिशरीरवदिति||
	केचिद्देवानामृषीणां च शरीराणि आप्यतैजसवायवीयानि श्रूयन्ते तस्मादागमैककदेशविरुद्धोऽयं हेतुः |

	प्रकरणसमस्योदाहरणं यथाऽनित्ये शब्दः पक्षसपक्षरन्यतरत्वात्सपक्षवत्|| 
	(1.च.omits अनित्यः शब्दः ...सपक्षवत् |
) 
	 एक एवायं हेतुरनित्यत्व इव नित्यत्वेऽपि समान इति |

	नित्यः शब्दः पक्षसपक्षरन्यतरत्वात्सपक्षवत् |
एकत्र तुल्यलक्षणविरुद्धहेतुद्वयोपनिपातो 
	विरुद्धाऽव्यभिचारीत्येके||
	 (2.च,readsगगनवत् |
)
  एक इति वयमित्यर्थः |
 अन्ये तु प्रकरणसमोऽयमित्याहुः |
 भिन्नविषयो हेतुसन्निपातो विरुद्धाऽव्यभिचारी
माऽभूदित्येकत्रेतिपदम् |
 तथापि नित्यः(35पृष्ठम्) शब्दः कार्यत्वाद् घटवद्,गुणः शब्दः कर्मव्यतिरिक्तसामान्यवत्वे सति सामान्यवतामनाधारत्वाद्रूपादित्यनयोर्विरुद्धाव्यभिचारित्वं स्यात्,तन्निषेधाय विरुद्धग्रहणम् |
एवमपि नित्यःशब्दः प्रमेयत्वात्,अनित्यः शब्दः स्यादित्यतस्तुल्यलक्षणग्रहणम् |
प्रकृतप्रमेयस्यानैकान्तिकत्वात् तुल्यलक्षणत्वं त्रिरूपाऽऽत्मकतुल्यलक्षणाभावादुदाहरति-
	यथा नित्यमाकाशममूर्तद्रव्यत्वादात्मवत्, 2 अनित्यमाकाशम् अस्मदादि बाह्येन्द्रियग्राह्य 3 गुणाधारत्वाद् घटादिवत् ||
	(1.ङ. readsअमूर्तत्वात् |
)
	(2.ग,घ,ङand.च एवं beforeअनित्यं)
	(3.च.reads ग्राह्यविशेषगुणः)
  ननु वस्तुनो द्वैरूप्यासम्भवादवश्यमन्यतरानुमानं सुनष्टमेव, ततश्चासिद्धादिदूषणदुष्टत्वात्तेष्वेवन्तर्भावो भविष्यति, किं हेत्वाभासाऽभ्युपगमेनेत्याऽऽशंक्याहऽऽह |

	स खलु पुरुषविशेषमपेक्षमाणो हेत्वाभासो भवत्यन्यतरासिद्धवदिति||
   यथा परं प्रति असिद्धं हेतुं यः समर्थयितुमशक्तस्तदपेक्षयाऽन्यतरासिद्धो हेत्वाभासो भवति, यथा वा दूषणान्तरोद्भावनासमर्थस्य प्रकरणसमः दूषणान्तरोद्भावनायां विकलशक्तेविरुद्धाव्यभिचारीति |
यदा त्वन्यतरानुमानस्य धर्मिग्राहकप्रमाणबाधमुद्भावयति तदा कालात्ययापदोषदुष्टं भवत्येकमन्यतरत्प्रमाणमिति |
 अत्र पुनरनित्यत्वसाधकानुमानमेव धर्मिग्राहकप्रमाणबाधितम् |
तथाहि व्यापकमेवाऽऽकाशमिति प्रत्यक्षपरिच्छेदे समर्थितम् |
अतः समान जातीयोऽपादानकारणाभावादाकाशमनुत्पत्तिधर्मकं सिद्धमिति कथं तदनित्यं भविष्यतीति |
हेतुप्रसंङ्गेन हेत्वाभासानभिधायोदाहरणाऽऽख्यमवयवमाह -
	सम्यग्दृष्टान्ताभिधानमुदाहरणम् |

	सम्यगितित्यभिधानविशेषणं भिन्नं पदम् |
 तच्चाव्याप्त्यभिधानादेर्निरासार्थम् |
 उदाहरणमाह -
	(36पृष्ठम्)तद्‌द्विधम् |
 1 साधर्म्यवैधर्म्यभेदात्||
	(1.घ,and च.read साधर्म्येणं,वैधर्म्योदाहरणं चेति)
	साधर्म्यवैधर्म्ये एव भेदस्तस्माद्द्विविधस्यापि लक्षणोदाहरणे दर्शयति |

	तत्रान्वयमुखेन दृष्टान्ताभिधानं साधर्म्योदाहरणं यथाऽनित्यः शब्दस्तीव्रादिधर्मोपेतत्वात् |
 	यद्यतीव्रादिधर्मोपेतं तत्तदनित्यं दृष्टिं यथाऽऽ सुखादीति |
 व्यतिरेकमुखेन दृष्टान्ताभिधानं वैधर्म्योदाहरणं यथा यदनित्यं न भवति तत्तीव्रादिधम्रोपेतमपि न भवति यथाऽऽकाशमिति |

	2 एतेन उदाहरणाभासानामुदाहरणत्वमुक्तं भवति||
	(2.क.omits एतेन....भवति |
)
दृष्टान्तग्रहणव्याप्तेः प्रमाणोपपन्नत्वं सूचयितुं न पुनरवश्यमुदाहरणं वाच्यमिति नियमयितुं |
 शेष स्पष्टम् |
उदाहरण लक्षणाभिधानादुदाहरणाभासा निरस्ता भविष्यन्2तीत्यभिप्रायेण तल्लक्षणमवान्तरभेदं च सोदाहरणाह |

	उदाहरणलक्षणरहिता उदाहरणवदाभासमाना उदाहरणाभासास्ते चानेकप्रकाराः तथा चाऽनित्यं 	मनो मूर्तत्वादित्येतस्मिन्प्रयोगे सर्व उदाहरणाभासा उच्यते इति || 
	विस्तारभीत्येति शेषः |

	
	यन्मूर्तं तदनित्यं 3 यथा परमाणुरिति साध्यविकलः ||
	(ग,घ,ङ,चread अनित्यं दृष्टिं)
	साध्यस्य अनित्यत्वस्य परमाणावभावात्||
	यथा कर्मेति साधनविकलः||
	साधनस्य मूर्तत्वस्य कर्मण्यभावात् |

	यथाऽऽकाशमित्युभयविकलः||
	उभाभ्यां साध्यसाधनाभ्यां विकलः दृष्टान्ताभास इति सर्वत्र संम्बन्धः |
 स्पष्टम् |

	(37पृष्ठम्) यथा खर 1 विषाणमित्याश्रयविकलः 2|| स्पष्टम् |

	(1.ग.reads शशविषाणं; ङ readsखपुष्पं)
	(2.क, घ, ङ, च read हीनः)
	घटवदित्यव्याप्त्यभिधानम्|| 
  न व्याप्त्यभिधानमव्याप्त्यभिधानम् |
यन्मूर्तं तदनित्यमिति वचनमन्तरेण व्याप्तेरप्रतीतेः |

	यदनित्यं तन्मूर्तंदृष्टं यथा 3 घट इति विपरीतव्याप्त्यभिधानमिति||
	(3. ग,ङ,च omitयथा घटः)
   यत्र साधनजातीयमस्ति तत्र साध्यजातीयमवश्यमस्तीति हि वक्तव्यम् |
अन्यथाभिधानं तु विपरीत व्याप्त्यभिधानम् |

 	एतौ वचनदोषौ|| 
	अव्याप्त्यभिधानविपरीतव्याप्त्यभिधानरूपौ वचनदोषौ |
 आद्याश्चत्वारोऽर्थदोषा इति भावः |

	यदनित्यं न 4 तन्मूर्तमपि न भवति यथा परमाणुरिति साधनाव्यावृत्तः||
	(4.ङ,च read न भवति)
  साधनं मूर्तत्वं यस्माद्‌दृष्टान्ताभासाद्‌व्यावृत्तमसौ साधनव्यावृत्तः |
साधनाव्यवृत्तं यस्मिन्निति वासाधनाव्यावृत्तः |
 उदाहरणाभास इति सम्बन्धात् सर्वत्र पुंलिङ्गनिर्देशः |
 
	यथा कर्मेति साध्याऽव्यावृत्तः, यथा घट इत्युभयऽव्यावृत्तः, 
	यथा खपुष्पमित्याश्रयहीन इति||
  व्यक्तमेतत् |

	(38 पृष्टम्) 1 आकाशवदिव्याप्त्यभिधानम्||
	(1.चreads यथाकाशं )
	यदनित्यं न भवति तन्मूर्तंमपि न भवतीत्यभिधानमन्तरेण व्याप्तेरप्रतीतेः |

	यद् मूर्तं न भवति तदनित्यमपि न भवति 3यथाकाशमिति विपरीतव्याप्त्यभिधानम्||
	 	(2.andगreadयदमूर्तं) 
	(3.क.omitsयथाकाशं)
	यत्र साध्यं नास्ति तत्र साधनमपि नास्तीति खलु व्यतिरेके वक्तव्येऽन्यथाभिधानं साधनात्सिद्धावङ्गं न भवतीति दोष एव |

	   	एतौ च वचनदोषाविति|| 
 	अव्याप्त्यभिधानविपरीतव्याप्त्यभिधनलक्षणौ |

	अत्राद्याः षट् साधर्म्योदाहरणाभासाः, इतरे षड्वैधर्म्योदाहरणाभासाः |
 अन्ये तु 
	सन्देहद्वारेणापरानष्टावुदाहरणाभासा वर्णयन्ति|| 
	सन्देह एव द्वारमुपायस्तेन |

	संदिग्धसाध्यो यथा माहाराज्यं करिष्यत्ययं सोमवंशोद्भूतत्वाद्विवक्षितराजपुत्रवदिति||
	सोमवंशोद्‌भूतत्वेन निश्चित एव राज्यमकुर्वाणो दृष्टान्तीकृतः |
न चासौ राज्यं करिष्यतीति निश्चयोऽस्ति अतः संदिग्धसाध्य एव दृष्टान्ताभासः |

	संदिग्धसाधनो यथा नायं सर्वज्ञो रागादिमत्त्वादन्य 4 पुरुषवदिति||
	(4.ग.घ.ङ.च read रथ्यपुरुष) 
	अत्रापि येन केनचित् प्रकारेण निश्चितोऽसर्वज्ञो रागादिमत्त्वेनानिश्चितो दृष्टान्तीकृतः |
 
	संन्दिग्धोभयो यथा गमिष्यत्ययं स्वर्गं विवक्षितः पुरुषः समुपार्जित
	शुक्लधर्मत्वोद्देव 5 दत्तवदिति|| 
	(5.घ.ङread अपरिचितदेवदत्तपुत्रवत्.)
	(39 पृष्ठम्) अत्र तु संदिग्धमुभयं स्वर्गगमनं समुपार्जितशुक्लधर्मत्वं च यस्य स संदिग्धोभयः पुरुषो दृष्टान्तीकृतः |

	संदिग्धाश्रयो यथा नायं सर्वज्ञो बहुवक्तृत्वाद्भविष्यद्देवदत्तपुत्रवदिति|| 
	भविष्यद्देवदत्तपुत्रे प्रमाणाभावात्संदिग्धाश्रय उदाहरणाभासः |

	संदिग्धसाध्याव्यावृत्तो यथा यो महाराज्यं न करिष्यति स सोमवंशोद्भूतोऽपि न भवति 
	यथाऽन्यो राजपुरुष इति|| 
	साध्यमव्यावृत्तं यस्मादसौ साध्यव्यावृत्तः संदिग्धश्चासौ साध्यव्यावृत्तश्च संदिग्धसाध्यव्यावृत्तः सोमवंशात् अन्यत्रोद्‌भूतस्याऽपि महाराज्यकरणे प्रमाणाभावात् |

	संदिग्धसाधनाव्यावृत्तो यथा यस्तु सर्वज्ञः स रागादिरहितो यथा समस्तशास्त्राभिज्ञः पुरुष इति||
  समस्तशास्त्राभिज्ञस्य रागादिरहितत्वे प्रमाणाभावात् संदिग्धसाधनव्यावृत्त इत्यर्थः |

	संदिग्धोभयव्यावृत्तो यथा यः स्वर्गं न गमिष्यति स समुपार्जितशुक्लधर्मोऽपि न भवति
	यथा दुःस्थःपुरुष इति||
	दुःस्थस्याऽपि पुरुषस्य स्वर्गागमने शुक्लधर्माभावे च प्रमाणाभावादिति भावः |

	संदिग्धाश्रयो यथा यः सर्वज्ञः स बहुवक्ताऽपि न भवति यथा भविष्यद्देवदत्तपुत्रः||
	(1.क reads संदिग्धाश्रयाव्यावृत्तो यथा) 
	स्पष्टमेतत् |
 चतुर्थावयवस्य लक्षणमाह |

	दृष्टान्ते प्रसिद्धाऽविनाभावस्य साधनस्य दृष्टान्तोपमानेन पक्षे व्याप्तिख्यापकं वचनमुपनयम्||
	(40)साधनस्य च पक्षे व्याप्तिख्य[ख्या?]पकं वचनमुपनय इत्युक्ते हेतुरूपवचनस्याप्युपनयप्रसंगस्तन्नि वृत्यर्थं दृष्टान्तोपमानेनेति पदं, तच्चोपलक्षणम् |
 तेन दृष्टान्तोपमानेन वा दृष्टान्तवैधर्म्येण वा सहेत्यर्थः |
 शेषं स्वरूपकथनार्थम् |

	स द्विविधः||
	द्वैविध्यं दर्शयति |


	तथा च तीव्रादिधर्मोपेतः शब्द इति साधर्म्योपनयः |
 न च 1 तथा तीव्रादिधर्मोपेतः 
	शब्दो न भवतीति वैधर्म्योपनयः||
	(1.च.om न च)
  यद्यपि द्वौ नञौ प्रकृतमर्थं गमयत इति न्यायेनार्थभेदो नास्ति तथाप्युक्तिः भेदादुपनयभेदः, उक्तिभेदोऽप्युदाहरणभेदादिति |

	उपनयानन्तरम्||
	निगमनं व्याख्यायत इति शेष: |
 तदाह |

	सहेतुकं प्रतिज्ञावद्वचनं2 निगमनं 3 तस्मादनित्य एवेति 4||
	(2.ग,घ ड.चread प्रतिज्ञावचनं,घ.reads प्रतिज्ञायाः पुनर्वचनं)
	(3.after this च addsतदपि द्विविधम्-- साधर्म्यवैधर्म्यभेदात्)
	(4.च.reads साधर्म्यनिगमनं.)
	सहेतुकमिति तस्मादित्यनूद्यमानहेतुकमित्यर्थ:, प्रतिज्ञावद्वचनमिति तत्समानं न तु प्रतिज्ञैव |
 परेणानिश्चितस्य सिसाधयिषितस्याभिधानं हि प्रतिज्ञा |
 निगमनं तु प्रतिज्ञातार्थसाधकहेत्वभिधानेन निश्चितस्यार्थस्याभिधानमिति |
 एवं तर्हि व्याप्तिलिंगाभिधानादेव साध्यसिद्धेर्व्यर्थं निगमनमित्याशंक्याऽऽह |

	न चेदमनर्थकम् |
 साध्यविरुद्धाभावप्रतिपादकप्रमाणसूचकत्वादस्य|| 
  साध्यमनित्यत्वादिस्तस्य विरुद्धो यो नित्यत्वादिस्तस्याभावोऽनुपपन्नत्वं तस्य प्रतिपादकं यत् प्रमाणं तस्य सूचकत्वात् |
तस्मादनित्य इत्युक्तम् |
 सिद्धे सत्यारम्भो नियमार्थ इति न्यायान्नित्यो न भवति, तत्र प्रमाणाभावाद्‌ बाधकसद्भावाच्चेति प्रतीतिः |
तदपि किमर्थमित्याशंक्याऽऽह |

	(41 पृष्ठम्) न च तदन्तरेण साध्यावधारणमुपपद्यते||
	तदन्तरेण विपक्षबाधकप्रमाणमन्तरेण साध्यस्यावधारणं निश्चयो नोपपद्यत इत्यस्मिन्नर्थे सूत्रसंवादमाह |

	तथा चोक्तम् |
 'विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' 
	(गौ.सू. 1-1-41) इति||[?]
   विमृश्य संशयं कृत्वा निर्णयः पुरुषेण क्रियते |
 काभ्यां पक्षप्रतिपक्षाभ्यां,पक्षविषयं साधनं 
प्रतिपक्षविषयं दूषणमुपचारेण पक्षप्रतिपक्षशब्देनोक्तम् |
किञ्च निगमनमसाधनांगमिति चत्वरो(?)बौद्धस्य स्ववृत्तिविरोधा इत्याह |

	निगमनाभिधानमसाधनाङ्गमित्यभ्युपगम्य बाधकं||प्रमाणमभ्युपगच्छतो 
	निग्रहस्थानं प्रसज्यते निगमनार्थत्वाद्‌ बाधकस्येति||
	निगमनार्थत्वादिति निगमनप्रयोजनत्वादित्यर्थः |
 क्षणिकत्वादौ सत्त्वादिति साधनमभिधाय पश्चात् " असन्तोऽक्षणिकास्तस्य क्रमाक्रमविरोधत.."इत्यादिना बाधकं प्रमाणं कुर्वतो बौद्धस्य स्ववृत्तिविरोधान्निग्रहः स्यादित्यर्थः |

	ननु सत्यपि निगमनवचने विप्रतिपद्यमानस्य परितोषाभावाद्‌ बाधकमेवाभिधीयतां किमनेनेत्याशंक्याह-
	निगमनार्थविप्रतिपत्तौ हि बाधकप्रामाणोपन्यासो युक्तः, हेत्वर्थविप्रतिपत्तौ
 	तत्साधकप्रामाणोपन्यासवदिति ||
	इदानीं पंचावयवरूपानुमानस्तुतिद्वारेण कथालक्षणं प्रपंचयति |

 	सोऽयं परमो न्यायो विप्रतिपन्नपुरुषप्रतिपादकत्वात्कथाप्रवृत्तिहेतुत्वाच्च ||
	सोऽयं पंचावयवरूपो न्यायः परम उत्कृष्टः |
 का पुनरियं कथेत्याशंक्याह |

	
	वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा||
	साधनदूषणरहितपक्षप्रतिपक्षपरिग्रहमात्रं कथा मा भूदिति वादिप्रतिवादिग्रहणम् |
 यथायोगं साधनदूषणैर्वादि प्रतिवादिनोरित्यर्थः |
 भेदमाह -
	(42पृष्ठम्) सा द्विविधा वीतरागकथा विजिगीषुकथा चेति||
	तयोर्लक्षणमाह	 |

	यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थं साधनोपलम्भौ करोति सा वीतरागकथा 
	वादसंज्ञायैवोच्यते ||
  यथा विजिगीषुकथायां वाद इति सामान्यसंज्ञा जल्प इति च विशेषसंज्ञा दृष्टा न तथात्र विशेषसंज्ञांतरम् अस्तीत्यर्थः |
वादसंज्ञा च सकलकथासाधारणीति लोकव्यवहाराद्विज्ञायते तथा जल्पे च क्रियमाणे वादं कुरुत इति व्यवहरन्ति |
 वीतरागकथा वादसंज्ञयैवोच्यत इत्यत्र सूत्रकारवचनं दर्शयति |

	तथा चोक्तम्, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः 
	पक्षप्रतिपक्षपरिग्रहो वादः(गौ . सू.1-2-1) इति||
   साध्यते पक्षोऽनेन साधनं, उपालभ्यते दूष्यते प्रतिपक्षसाधनं येन स उपालंभ इति प्रमाणैस्तर्केण वा विषयीकृतसामर्थ्यौ साधनोपलंभौ यत्र स प्रमाणतर्कसाधनोपालभ: |
पक्षप्रतिपक्षात्मकत्वं कथात्रयेऽप्यस्तीति तत्रातिव्याप्तिर्माभूदिति प्रमाणेत्यादिपदम् |
तत्र साधनोपलंभग्रहणेन वितण्डातो व्यवच्छेदः |
नहि वितण्डायामुभाभ्यामपिसाधनमुपालंभश्चोच्यते |
जल्पव्यवच्छेदस्तु प्रमाणतर्कग्रहणेन |
कथमनेन साधनेन स्वपक्षः साधयितुं शक्यः, अनेन वोप लंभेन प्रतिपक्षसाधनं दूषयितुं शक्यमिति प्रमाणेन निश्चितसामर्थ्यौ तर्केण वा विषयीकृतसामर्थ्यौ साधनोपलभौ वादे कार्यौ नान्यथेति शुद्धाभिसंधित्वं पुरुषयोर्नियम्यते |
 न चैवं जल्पे तत्र ह्येकान्तपराजयावस्थायां छलादिप्रयोग स्यापि सूचकत्वात् |
 तथा च वक्ष्यति |
सिद्धान्ताविरुद्ध इत्यादि पदं तु शिष्यशिक्षार्थम् |
 सिद्धान्ताविरुद्ध एव वादः कार्यो न पुनः शुष्कतार्किकवदीश्वरस्य शरीराभ्युपगमेन |
 तथा स्वपक्षसाधनंपरपक्षदूषणं साधनसमर्थनं दूषणसमर्थनं शब्ददोषवर्जनमित्येतैः पंचभिरवयवैरुपपन्नः कार्यो येनाभिमतसिद्धि: स्यात् |
 शब्ददोषास्तु निरर्थकातिद्रुतोच्चारणाप्रसिद्धप्रयोगादय: |
 स वादो द्विविधः सप्रतिपक्षोऽप्रतिपक्षश्चेति |
तत्रापि सूत्रं दर्शयति |

	(43) तं प्रतिपक्षहीनं वा कुर्यात्प्रयोजनार्थमर्थित्वे सति 
	(गौ.सू.4-2-49)इति|| 
  तं वादं प्रतिपक्षविषयसाधनं प्रतिपक्ष उपचारात् |
तेन हीनमपि वा कुर्यात् प्रयोजनार्थं तत्त्वज्ञानार्थमर्थित्वे सति |
 अस्य सूत्रस्य तात्पर्यार्थमाह- 
	प्रयोजनार्थित्वेन 1 यथा शिष्यो गुरुणा सह प्रश्नद्वारेणैवेत्यर्थः||
	(1.क.omitsप्रयोजनार्थित्वेन)
 	वादं करोति न पुनः प्रतिपक्षसाधनाभिधानद्वारेणेति शेषः |
 विजिगी(गीषु?) कथालक्षणमाह-
	यत्र विजगीषुर्विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थं प्रवर्तते सा विजिगीषुकथा |
 	वीतरागो वा परानुग्रहार्थं ज्ञानांकुरसंरक्षणार्थं च प्रनर्तते,सा चतुरंङ्गा वादिप्रतिवादि
	सभापतिप्राश्नि काङ्गा विजिगीषुकथा जल्पवितण्डासंज्ञायोक्ता||
  जयपराजयार्थमिति स्वस्य जयार्थं परस्य पराजयार्थं परानुग्रहार्थमिति परेषां शिष्यादीनां वेदप्रामाण्यमोक्षादौ निश्चयोत्पादनद्वारेण मोक्षशास्त्रादावाचार्यादौ श्रद्धोत्पत्तिद्वारेण वाऽनुग्रहः ज्ञानांकुरस्यात्मस्थस्य शिष्यात्मस्थस्य संरक्षणार्थे च बौद्धादिवृकेभ्यः |
 सा जल्पसंज्ञया वितंडासंज्ञया च उक्तेत्यर्थः अत्र सूत्रसंवादमाह |
 
	तथा चाह |
 तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितंडे बीजप्ररोहसंरक्षणार्थं 
	कंटकशाखावरणवद् (गौ.सू. 4-2-50)इति||
	उभयरूपाया अपि विजिगीषुकथाया लक्षणं सौत्रमेवेत्याह |

	यथोक्तो 2 पपन्नछलजातिनिग्रहस्थानसाधनोपलंभो जल्पः(गौ.सू. 1-2-2)इति||
	(2.ग.घ addलक्षणafter यथोक्ता)
	(44 पृष्ठम्) यथोक्ते वादलक्षणे यदुपपन्नं योग्यं यथोक्तोपपन्नं तेनोपपन्नः सन्नद्धो यथोक्तोपपन्न इत्येकस्योपपन्नशब्दस्य लोपो द्रष्टव्यः सूत्रत्वात् |
उपपन्नं च साधनोपालंभवान्पक्षप्रतिपक्षपरिग्रह इति |
प्रमाणतर्कग्रहणं त्वनुपपन्नं शुद्धाभिसंधिनैव जल्पः कार्य इति नियमाभावात् |
 सिद्धिः साधनं,उपालंभनमुपलम्भः, छलजातिनिग्रहस्थनैस्तु साधनोपलम्भौ यत्र स तथोक्तः |
यद्यपि छलादीनामसदुत्तरत्वात्परमार्थतस्तैः स्वपक्षसाधनं प्रतिपक्षोपलंभश्च कर्तुं न शक्यते तथापि भ्रांतानां साधनोपलम्भबुद्धिजननात्साधनोपलंभहेतुत्वमुक्तमिति |
अथवा प्रमाणेनैव साधन उपालम्भे च क्रियमाणे तद्विघाताय परप्रयुक्तानां छलादीनामनुद्भावने प्रमाणेषु दूषितत्वबुद्ध्या साधनमुपालंभनं च न स्याद् , उद्भावने तु छलादीन्येवासद्‌दूषणत्वेन प्रतीतानि साधनोपलंभहेतूनां प्रमाणानामंगभावं भजन्त इति पारंपर्येण छलादीनां तद्धेतुत्वम् |

	स प्रतिपक्षस्थापानाहीनो वितंडा|| 
  स वादो जल्पश्च प्रतिपक्षः स्थाप्यते यथा सा प्रतिपक्षस्थापना प्रमाणं तया विहीनो वितंडा, न पुनः प्रतिपक्ष एव नास्तीत्यर्थ एवं च वीतरागवितंडा विजिगीषुवितण्डेति द्विविधा वितंडा |
 एतच्च तं प्रतिपक्षहीनमपि वा कुर्यात् (गौ.सू.4-2-49)इति सूत्रेणापि सूचितम् |
 अज्ञातस्वरूपाणां छलादीनां न साधनोपालंभहेतुत्वेनापि स्ववाक्ये पार[परि? ]वर्जनं परवाक्येषूद्भावनं वा कर्तुं शक्यमिति तेषां लक्षणमाह |

 	वचनविघातोऽर्थविकल्पोपपत्त्या छलम्||(गौ. सू.1-2-10)
  अर्थस्य विरुद्धत्वेन कल्पनमर्थविकल्पस्तस्योपपत्तिः संभवस्तस्य वचनस्य विघातो दूषणं यत्तच्छलम् |
 उदाहरणं तु विशेषलक्षणे भविष्यति |
 विभागमाह |
 
	तत्रिविधम् |
 वाक्छलं सामान्यछलमुपचारछलं चेति ||(गौ.सू.1-2-11)
त्रैविध्यं लक्षणत्रैविध्यादत आह |

	तत्र यथा'ऽविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थांतरकल्पना वाक्छलम्|| (गौ.सू.1-2-12)
	अनेकार्थाभिधायि पदं वाक्यं चात्र विशेषः तस्यार्थाभिधानाय प्रयोग
(45पृष्ठम्)एवोपचारादविशेषाभिहितेऽर्थे इत्युक्तम् |
तस्मिन्सति वक्तुरभिप्रायादर्थांतरकल्पना यत्र वचनविघातेतद्वाक्छलं वाङ्निमित्तत्वात् |
 यद्यपि वाङ्‌निमित्तं सर्वमपि छलं तथाप्यन्यत्र सामान्योपचारयोः प्रधानत्वात्तेन व्यपदेशः |
 उदाहरणमाह-
	नवकम्बलोऽयं माणवक इत्युक्ते, छलवाद्याह कुतोऽस्य नवकम्बला इति || 
	नूतनकम्बलत्वमत्र वक्तुर्विवक्षितम्, प्रतिवादी तु नवसंख्याककम्बलवत्वं विवक्षितमित्यारोप्यासम्भवेन दूषयति |
 तस्य परिहारमाह |

	तस्याप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यम् |
 नवः कम्बलोऽस्येति वक्तुरभिप्रायापरिज्ञानादिति||
नवकम्बलवत्त्वस्य प्रत्यक्षत्वान्न वक्तुरभिप्रायापरिज्ञानमिति तत्राह-
	" उत्तरापरिज्ञानाद्वेति"
	अप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यमित्यनुवर्तते |
 दूषणान्तरमाह सत्यम् |
सिद्धसाध्यतेत्युत्तरस्यापरिज्ञानात् |

	विप्रतिपत्तेर्वा विपरीतज्ञानात्||
	विपरीतस्य वक्तुरभिप्रायादन्यस्यार्थस्य नवसंख्यासंबंधित्वस्य परिज्ञानात् |

	संभवतोऽर्थस्यातिसामान्ययोगादसद्‌भूतार्थकल्पना सामान्यच्छलम्||(गौ. सू 1-2-13)|| 
  ब्राह्मणादेश्चतुर्वेदाभिज्ञत्वलक्षणो धर्मः प्रायेण संभवतीति ससंभशद्वे[शब्दे? ]नोक्तः |
 
तस्यातिव्याप्ति सामान्यमतिसामान्यं तेन योगादसद्‌भूतार्थकल्पना यत्र वचनविघाते निमित्तं तत्सामान्यनिमित्तत्वात्सामान्यच्छलमिति |
 अत्रोदाहरणमाह |
[ ?]
	अहो नु खल्वयं ब्राह्मणश्चतुर्वेदाभिज्ञः इत्युक्ते केनचिन्न्यायावाद्याह,किमत्राश्चर्यं संभवति हि 	ब्राह्मणे चतुर्वेदाभिज्ञत्वमिति |
 अत्र छलवाद्याह |
न |
 व्रात्येनानैकान्तिकत्वात्||
	चतुर्वेदाभिज्ञत्वे ब्राह्मणत्वं लिङ्गं विवक्षितमिति मत्वानेनानैकान्तिको दर्शितः परिहरति |

	(46 पृष्ठम् ) तस्यापि पूर्ववन्निग्रहस्थानं वाच्यम्||
अप्रतिपत्तिलक्षणमभिप्रायापरिज्ञानादुत्तरापरिज्ञानाद्वा |
 विप्रतिपत्तेश्च विपरीतहेतुत्वस्य परिज्ञानादिति |
चोदयति |
 
कस्मात् |
 परिहरति |

	हेतुत्वेनाऽविवक्षितत्वात् |
 किं तर्हि |
ब्राह्मणत्वे सति चतुर्वेदाभिज्ञत्वमाश्चर्यकारणं 
	न भवतीत्यभिप्रायः सुक्षेत्रे शालिसम्पत्तिवदिति|| 
 	क्षत्रियादावेवाश्चर्यकारणं विद्याचरणसम्पन्नः पुनर्ब्राह्मण इति सर्वापि ब्राह्मणजातिः स्तूयते तत्र श्रद्धोत्पादनार्थमवज्ञापरिहारर्थं चेत्यर्थः |

	उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलम्, यथा मञ्चाः क्रोशन्तीत्युक्ते 
	च्छलवाद्याह पुरुषाः क्रोशन्ति न मञ्चास्तेषामचेतनत्वादिति||
	क्षेत्रपरिरक्षणार्थं कृतः काष्ट[ष्ठ?]मयश्चतुःस्तम्भरूपो मञ्चः |
 छलवादिनो दूषणमाह- 
 	तस्यापि पूर्ववन्निग्रहस्थानं वाच्यम् |
 उभयथाऽपि लोके शास्त्रे च शब्दप्रयोगदर्शनादिति||
	पराभिप्रायापरिज्ञानादुत्तरापरिज्ञानाद्वाऽप्रतिपत्तिलक्षणं निग्रहस्थानं विप्रतिपत्तिर्वा परेणाविवक्षितस्य मुख्यार्थस्य स्वीकारेण दूषणात् |
 उभयथा मुख्यप्रकारेण गौणप्रकारेण लोके शास्त्रे च प्रयोगदर्शनात् |
अतोगौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य प्रतिषेधात्स्वमनीषिकाप्रतिषेधोऽसौ न परोपालम्भ इति |
 जातिनिग्रहस्थानयोर्लक्षणमाह-
	प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसंगो जातिः |
 पराजयनिमित्तं निग्रहस्थानम्||
  प्रसंगः प्रतिषेधः |
 स च प्रत्यक्षाभासादावस्तीति न चासौ जातिरतः प्रयुक्ते हेताविति पदम् |
 तस्याप्यसिद्धत्वादिप्रसंगः प्रयुक्ते हेतौ भवतीति(47 पृष्ठम्)तद्‌व्यवच्छेदाय समीकरणाभिप्रायेणेति पदम् |
असिद्धत्वादिचोदनं तु परपक्षप्रतिषेधाय, न तु स्वपक्षस्य परपक्षेण समीकरणाभिप्रायेण |
यद्यपि प्राप्त्यप्राप्तिसमादिष्वेतल्लक्षणं नास्तितेषां परपक्षेण समीकरणाभिप्रायेणाप्रवृत्तेस्तथापि बाहुल्यापेक्षयेदं लक्षणं विवक्षितम् |
 अपक्षव्याप्त्यतिप्रसंगो जातिरिति तु निर्दिष्टं सूत्रकारेण |
 उक्तानामनुक्तानां च अनयोर्भेदानां निरवशेषेणानभिधानहेतुमाह - 
	बहवश्चानयोः सूक्ष्मा भेदास्तेषां कियन्तो भेदा लक्षणोदाहरणाभ्यां प्रदर्श्यन्ते|| 
	तेषामिति निर्धारणे षष्ठी तेषां मध्ये इत्यर्थः |

	साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ||(गौ. सू 5-1-2)||
	साधर्म्यवैधर्म्याभ्यामन्वयव्यतिरेकाभ्यामुपसंहारे साध्यस्येति शेषः |
 तद्धर्मस्य साध्यधर्मस्यानित्यत्वादे र्विपर्ययो नित्यत्वादिस्तस्योपपत्तिः सिद्धिस्तदर्थे तद्धर्मविपर्ययोपपत्तेरिति तादर्थ्ये षष्ठीविधानात्साधर्म्यवैधर्म्याभ्यामेवसमीक्रियमाणौ प्रसंगौ साधर्म्यवैधर्म्यसमौ |
 अनयोरुदाहरणमाह-
	यथाऽनित्यः शब्दः कृतकत्वाद्‌ घटवदित्युक्ते जातिवाद्याह यद्यनित्यघटसाधर्म्यात्कृतकत्वात् 
	अनित्यः शब्दः इष्यते नित्याकाशसाधर्म्यादमूर्तित्वान्नित्यस्तर्हि प्राप्नोति, यदि च नित्याकाशवैधर्म्यात् कृतकत्वादनित्य इष्यते, अनित्यघटवैधर्म्यात् अमूर्तत्वात्तर्हि नित्यः प्राप्नोति विशेषाभावादिति |

	 अनयोरुत्तरम्||
	अत्रैव विकल्पोऽमूर्तत्वं यथा नित्यत्वसाधकं न भवति तथा सर्वमपि साधर्म्यं वैधर्म्यं च साध्य साधकं न भवतीत्युच्यते किंवा कृतकत्ववत्सर्वमपि साधर्म्यं वैधर्म्यं च साधकं स्यादिति |
आद्ये पक्षे जातेरनुत्थानं तस्या अपि साधर्म्याद्वैधर्म्याद्वा समुत्थानात् |
 द्वितीये पक्षे परिहारमाह-
	अविनाभाविनः साधर्म्यस्य वैधर्म्यस्य च हेतुत्वाभ्युपगमादप्रसंगो धूमादिवदिति|| 
	(48पृष्ठम् )यथा अग्निमत्साधर्म्यादनग्निमद्वैधर्म्यादविनाभूताद्‌धूमादेर्वाऽग्निमत्त्वं सिध्यति न पुनरमग्नि [रनग्नि? ]मत्साधर्म्यमात्रादनग्निमद्वैधर्म्याद्वा केवलात्सिध्यति तथा चेत्यर्थः |
 अविनाभाविन इत्यनेन विशेषाभावोऽसिद्ध इति सूचयति |

साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः(गौ.सू.5.1.4)इति||
 	(1.क.omitsवर्ण्यावर्ण्य)  
 	साध्यः पक्षो विवक्षितः |
साध्यदृष्टान्तयोर्धर्मविकल्पादुत्कर्षापकर्षविकल्पसमा इत्युभयसाध्यत्वाच्चसाध्यसमा इति सम्बन्धः |
 उत्कर्षापकर्षविकल्पशब्देषु भावे घञ्, साध्यशब्देषु भावे कृत्यः |
तदयमर्थः पक्षदृष्टान्तयोर्धर्मस्य विकल्पाद्वैचित्र्याद्यदोत्कर्षं प्रसंजयतितदोत्कर्षसमः,
 यदा चापकर्षं तदापकर्षसमस्तथा साध्यदृष्टान्तयोर्धर्मस्य मूर्तत्वामूर्तत्वादेर्विकल्पनान्नित्यत्वानित्यत्वविकल्पं यदा प्रसंजयति तदा विकल्पसमः यदा च साध्यदृष्टान्तयोर्धर्मविकल्पादुभयस्य साध्यत्वमपि प्रसज्यत इत्यभिधाय ततो दृष्टान्तस्य साध्यत्वे को हेतुः को वा दृष्टान्त इति प्रसंजयाते [याति?]तदा साध्यसमः |
उभयसाध्यात्वाच्चेति चकारेण धर्मविकल्पः समुच्चीयते हेतुहेतुमद्‌भावने च संबंध: |
 सूत्रं विवृणोति |

	साध्ये दृष्टान्तादनिष्टधर्मप्रसंग उत्कर्षसमः इष्टधर्मनिवृत्तिरपकर्षसमः इति||  
	दृष्टान्तात्सकाशात्साध्ये शब्दादौ अनिष्टस्याविद्यमानस्य धर्मस्य सावयवत्वादेः प्रसंग परेणापाद्यमानउत्कर्ष समः |
 इष्टधर्मनिवृत्तिरित्यापाद्यमानेति शेषः |
 अनयोः स्वरूपमाह -
	यदि कृतकत्वादनित्यः शब्दस्तदा घटवदेव सावयवः स्यात् |
 अथ नैवमनित्योऽपि तर्हि न स्यात् अविशेषात् |
 अश्रावणश्च घटो दृष्टः शब्दोऽपि श्रावणो न स्यादविशेषात् |
शब्दो यदि1 कृतकत्वानुमानेन अनित्यो वर्ण्यते तदा घटोऽपि कृतकत्वानुमानेनानित्यो वर्ण्यः स्यात् |
(49पृष्ठम्) अथानवस्थाभयाद् 1 घटस्तेनैवानुमानेनानित्यो वर्ण्यते ततः शब्दोऽप्यवर्ण्यः स्यादविशेषादिति वर्ण्यावर्ण्यसमौ||
	(1.कomits यदि...वर्ण्यावर्ण्यसमौ) (1.ङ omitsअथानवस्थाभयात्)
	स्पष्टम् |
 
	अथ विकल्पसमः कृतकत्वाविशेषे यथा मूर्तत्वामूर्तत्वादिधर्मविकल्पस्तथा नित्यत्वानित्यत्वविकल्पोऽपि स्यादविशेषादिति||
	साध्यदृष्टान्तयोरिति वाक्यशेषः |

	अथ साध्यसमो यदि कृतकत्वादुभयोरनित्यत्वं तर्हि साध्यत्वमप्युभयोः स्यात् |

	 न वा कस्यचिदविशेषादिति ||
	ततश्च साध्यत्वे को हेतुर्दृष्टान्तस्य को वा दृष्टान्त इति प्रसंग: साध्यसमः इति भावः |

	एतेषामुत्तरं किंचित्साधर्म्यादुपसंहारे सिद्धे वैधर्म्यादप्रतिषेधः (गौ.सू.5-1-5)||
	किंचित्साधर्म्यादीषत्साधर्म्यादुपसंह्रियते यस्मिन् स उपसंहारो दृष्टान्तस्तस्य सिद्धेर्वैधर्म्यात्सर्वथा साधर्म्यात् आपाद्यमानादप्रतिषेधः साधर्म्यस्येति शेषः |
 अथवा किंचित्साधर्म्यादविनाभूतकृतकत्वादिलक्षणादुपसंह्रियत इत्युपसंहारः ,
साध्यं तस्य सिद्धेर्वैधर्म्यादविनाभावशून्यादप्रतिषेधः साध्यस्य |
 सूत्रार्थं संक्षेक्षेपणाह-
	किंचित्साधर्म्याद्‌ धूमवत्त्वादिलक्षणात्साध्यदृष्टान्तयोर्धर्मविकल्पेऽपि व्यवस्था दृष्टा |
 
	तदपलापे लोकादिविरोधः सर्वानुमानाप्रामाण्यप्रसंगश्चेति|| 
	व्यवस्था वह्निमत्त्वस्यैव सिद्धिर्दृष्टा न पुनर्यस्य कस्यापि दृष्टान्तधर्मस्य सिद्धिः |
 नापि तदसिद्धौ 
वह्निमत्त्वस्याप्यसिद्धिः |
 
	(50पृष्ठम्)प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वाद्‌ 1 अप्राप्त्या
	ऽसाधकत्वाच्च प्राप्त्यप्राप्तिसमौ (गौ.सू 5-1- 7) 
	(1.ग.घ. read प्राप्त्यविशिष्टत्वाद्)
  साध्यं ज्ञाप्यं शब्दादिकार्यं च तद्विषयं ज्ञानं |
 हेतोरित्यस्यानन्तरं साधकत्वमंगीकृतमित्युपसंहारः |
 विकल्पस्त्वयं जात्युत्थाननिदाननिरूपणार्थं प्राप्त्याविशिष्टि[शिष्ट?]त्वादप्राप्त्यासाधकश्चेति |
अत्र हेतुरसाधक इति प्रतिषेधोऽध्याहार्यः |
 सूत्रार्थमाह |

यद्ययं हेतुः प्राप्य साध्यं साधयेदुभयोः प्राप्त्यविशिष्टत्वादङ्गुल्योरिव किं कस्य साधनं साध्यं चेति||
  प्राप्तिः संयोगरूपा तस्या अविशिष्टत्वं साधारणत्वं तस्मात् |

	अप्राप्य साधको नास्तिकाष्ठाग्निवदिति|| 
	नहि काष्ठमप्राप्य वह्निर्दहति प्रकाशयति वेत्यर्थः |
 परिहरति |
 
	घटादि 2 निष्पत्तिदर्शनात्पीडने चाभिचारादप्रतिषेधः(2.गौ.सू.5-1-8)इति|| 	(2.ग.घ.ड.[ङ?]readअनयोरुत्तरंbeforeघटादि |
) 
   निष्पत्तिरुत्पत्तिर्ज्ञप्तिरिति च पीडन इति निमित्तसप्तमी पीडनार्थमभिचारदर्शनात् |
 प्राप्त्यविशेषेऽपि कुलालादिना मृत्प़िड एव घटीक्रियमाणः प्रदीपादिना च प्राकाश्यमानो दृश्यते न पुनर्विपर्ययस्तथात्रापीत्यर्थ: |
 तथाऽप्राप्त्यविशेषेऽप्यभिचारकर्मपीडनं शत्रोः कुर्वद्दृश्यते न विपर्यस्तथोभयथापि हेतुत्वोपपत्तेरयुक्तो निषेधः |
 सूत्रस्य तात्पर्यार्थमाह |

	प्राप्त्याप्राप्त्यविशेषेऽपि प्रतिनियतार्थवृत्तय एवैते साध्यसाधनत्वादयो धर्मास्ते 
	निराकर्तुमशक्याः सर्व प्रमाणविरोधादिति||
	किंचायं प्रसंगोऽपि हेतुं प्राप्तःप्रतिषेधत्यप्राप्तो वेत्यादिदोषःसमानस्ततस्तेनैव स्वस्य दुष्टत्वे हेतुरदुष्टएव |

जात्युत्तरान्तरमाह-
	प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः(गौ.सू.5-1-12)||
	(51 पृष्ठम्) सोदाहरणमस्यार्थमाह |

	अनित्यः शब्दः कृतकत्वाद् 1 इत्युक्ते प्रागुत्पत्तेरनित्यत्वे कारणं नास्तीति नित्यः 
	प्रसक्तस्तस्योत्पत्तिरनुपपन्नेति||(1.ग.घ.ङ.कार्यत्वात् |
)
 	अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः |
 परिहरति |

	तथाभावादुत्पन्नस्य कारणोपपत्तेरप्रतिषेधः||
   उत्पन्नस्य शब्दस्य तथाभावादुत्पत्तिसद्‌भावात्कारणोपपत्तेरनित्यत्वसाधकहेतूपपत्तेरप्रतिषेधः |
अन्यथा प्रतिवादिवचनात्प्रागदुष्टो हेतुरदुष्टे च दूषणानुपपत्तिरिति जातिप्रयोगव्याघातात् |
 तात्पर्यर्थमाह-
	अनुत्पन्नः शब्द एव नास्तीति कस्य नित्यत्वादिधर्माश्चिन्त्यंते||
	आदिशब्दादनित्यपरिग्रहः |
 जात्यन्तरमाह |

	त्रैकाल्यासिद्धेर्हेतोरहेतुसमः(गौ.सू.5-1-18)||
	त्रैकाल्येऽसिद्धिस्त्रैकाल्यासिद्धिरिति विग्रहः |
एतदेव विवृणोति |

	यदि पूर्वं साधनमसति साध्ये कस्य साधनम् |
 2 अथ पश्चादविद्यमानं कथं साधनम् |
 
	अथ युगपत्तथापि किं कस्य साध्यं साधनं वेति द्वयोस्तुल्यकालत्वात्||
	(2 ङ. omits अथ पश्चात्......साधनम् |
)
	अविद्यमानमिति साध्यकाल इति शेषः |
हेतोरहेतुत्वापादनाय प्रतिषेधो हेतुसम इति |
परिहरति |

	न हेतुतः साध्यसिद्धेः ||
  साध्यस्य कार्यस्य ज्ञाप्यस्य च हेतुत एव सिद्धेरुत्पत्तेर्ज्ञप्तेश्च लोके दर्शनं न युक्तःप्रतिषेधः |
यदि पुनरत्रहेतुतः साध्यसिद्धिर्नाङ्गीक्रियते तदा प्रवृत्तिनिवृत्तिभ्यामपि कस्यचिद्धर्मस्य साधनात् तयोर्वैयर्थ्यप्रसंग: |
 
एतदेवाह |
 
	प्रवृत्त्यादिविरोध इति सूत्रार्थः||
	(52 पृष्ठम् ) इतोऽपि हेतोः प्रतिषेधो नोपपद्यत इत्याह |

	प्रतिषेधानुपपत्तिश्च त्रैकाल्यासिद्धेः||
	यो यं परेण प्रतिषेधः क्रियते स किं प्रतिषेध्यात्पूर्वमुत पश्चादथ युगपत् |
 यदि पूर्वं तदाऽसति प्रतिषेध्ये कस्यायं प्रतिषेधः स्यात् |
अथ पश्चादसति प्रतिषेधे कथं प्रतिषेध्यं |
 युगपच्चेत् सव्येतरगोविषाणयोरिव किं कस्य प्रतिषेधकं प्रतिषेध्यं वां[वा?] स्यात् |
 एककालत्वाविशेषात् |
 नन्वेवमस्यापि प्रतिषेधस्य त्रैकाल्यासिद्धेरिति दूषणे सत्यनवस्थायां कस्यापि सिद्धिर्न स्यादित्याशंक्याह -
	स्ववचनेनैव प्रतिषेधासिद्धौ हेतुसिद्धिरिति||
 	स्वरूपनाशकत्वाच्च दोष एव न भवतीति भावः |
 एतेन सर्वोऽप्ययं साधर्म्यवैधर्म्यादिजातिप्रयोगः स्वरूपमपि न प्राप्नोतीति तच्छिष्यैरूहनीयमिति सूचयति |
जात्यन्तरमाह |

	  एकधर्मोपपत्तेरविशेषे सर्वाऽविशेषप्रसंगात्सद्भावोपपत्तिरविशेषसमः||(गौ.सू.5-1-23)
  एतदेव विवृणोति |

	यदि घटशब्दयोरेकस्य कार्यत्वस्योपपत्तेरनित्यत्वेनाऽविशेष इष्यते सर्वभावानां तर्हि सद्भावो 	पपत्तेरविशेषः प्रसज्यत इति||
	परिहरति |

	तत्रेदमुच्यते |
सर्वथाऽविशेषे प्रत्यक्षविरोधः, अनित्यत्वेनाऽविशेषे त्वनुमानागमविरोधः |

	केनचिदविशेषे प्रमेयत्वादिना सिद्धसाधनम्|| 
  सर्वथाऽविशेषे प्रतिषेधानुपपत्तेश्च प्रतिषेध्यप्रतिषेधयोर्भेदासिद्धेरित्यूह्यम् |
आत्मादिर्नित्योऽनादिवस्तुभूतत्वाद्यनित्यं न भवति तदनादि वस्त्वपि न भवति |
 यथा घटादीत्यनुमानम्,"अविनाशी वा अरेऽयमात्मा" (बृहदा. उ. 4-5-14)इत्यागमस्ताभ्यां विरोधः |

	निर्दिष्टकारणाभावेऽप्युपलंभादुपलब्धिसमः (गौ.सू.5-1-27)||
 	हेतुरयुक्त इति प्रतिषेध इति शेषः |
 सूत्रं विवृणोति |

	(53 पृष्ठम्) पृथिव्यादिषु कार्यत्वसिद्धये निर्दिष्टस्य सावयवत्वस्याभावेऽपि बुद्ध्यादौ कार्यत्वमुपलब्धम्||
  इत्यप्रयोजकोऽयं हेतुरिति |
उपलब्ध्या प्रतिषेध उपलब्धिसम इति |
 परिहरति-
	सपक्षैकदेशस्यापि धूमादेर्गमकत्वदर्शनादप्रतिषेधः||
   सपक्षैकदेशे वर्तमानो हेतुरत्र सपक्षैकदेश इत्युक्तः, उपचारात् , मञ्चशब्देन पुरुषवत् |
सपक्षैकदेशो यस्यासौ सपक्षैकदेश इति भिन्नाधिकरणो वा बहुर्वीहिः |
 अथ सपक्षव्यापको हेत्वंतरे सत्यव्यापकस्याप्रयोजकत्वं नाव्यापकमात्रस्य धूमादेः |
 इहाभूत्वा भावित्वस्य सपक्षस्य व्यापकत्वमिति तदप्ययुक्तम् |
 द्रव्यत्वसाधने सपक्षव्यापकस्य गुणवत्वस्य समवायिकारणत्वस्य वा सद्भावेऽपि वायोः क्रियावत्वादेरपि द्रव्यत्वसिद्धेः |
 नापि कार्यत्वेऽभूत्वाभावित्वमिति वाच्यं |
 तयोः पर्यायत्वादिति |
 इदानीं आशङ्कापूर्वकं सूत्रोक्तं परिहारमाह-
कथं तर्हि बुध्यादौ कार्यत्वसिद्धिरित्यत आह कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः (गौ.सू.5-1-28)||
	तद्‌व्याचष्टे |

	प्रमाणान्तरादपि कार्यत्वसिद्धिरित्यर्थः||
	यथा धूमाभावेऽयोगोलकादौ प्रमाणान्तरादग्निसिद्धिस्तथेत्यर्थः |
 प्रमाणान्तरमेव दर्शयति |

	प्रमाणं चानुपलब्धिकारणेष्वसत्सु प्रागूर्ध्वं चानुपलम्भादिति
	(ग.ड.addघटवत् afterअनुपलम्भात्)||
	तथाहि बुद्ध्यादिकार्यमनुपलब्धिकारणेष्वसत्सु प्रागूर्ध्वं चाऽनुपलभ्यमानत्वात्, घटादिवत् |
 येष्वावरणादिषु सत्सु बुद्धिघटादयो विद्यमाना अपि न गृह्यन्ते तान्यनुपलब्धिकारणानीत्युच्यन्ते |
अस्मिन्ननुमाने जात्युत्तरं सौत्रं दर्शयति |

	(54 पृष्ठम्) तदनुपलब्धेरनुपलम्भादभावसिद्धौतद्विपरीतोपपत्तेरनुपलब्धिसमः (गौ.सू.5-1-29)||
	तद्विपरीतोपपत्तेरित्यस्मादसिद्धो हेतुरिति प्रतिषेधोऽध्याहार्यः |
 सूत्रमाचष्टे |

 	तस्य बुद्ध्यादिकार्यस्यानुलब्धेरनुपलम्भादभावसिद्धावनुपलब्धिविपरीतोपलब्ध्युपपत्तेः 
	प्रागूर्ध्वमपि बुद्ध्यादेः सद्भावः सेत्स्यतीति भावः||
 अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमः, उपलभ्यमानत्व उपलब्धिरेव स्यान्नानुपलब्धिरिति भावः |
 परस्योत्तरमाह |

	अनुपलंभात्मकत्वादनुपलब्धेरहेतुः||[ ?]
	अनुपलब्धिरनुपलंभकत्वादनुपलंभरूपेण प्रतीयमानत्वादहेतुः |
बुद्ध्याद्युपलब्धेर्नाभावसाधकानुपलब्धिरिति भावः |
 अमुमेवार्थमाह -
नास्तीति ज्ञानमनुपलब्धिः |
 सा च तत्स्वभावतया प्रत्यात्मवेद्या |
अतस्तदनुपलब्धिरसिद्धेत्यभिप्रायः|| 
  यदाऽपि उपलब्ध्यभावोऽनुपलब्धिस्तदाऽपि तस्याः प्रत्यात्मवेद्यत्वादनुपलब्धिरसिद्धा |
तथापि शास्त्रज्ञानमपि पूर्वं नास्तीदीनीं चास्ति शास्त्रज्ञानमपि नोपलभ्यत इत्यनुपलंभरूपेण जायते |
 एतेनोपलप्स्यमानत्वादुपलब्धिः स्यादित्येतत्प्रत्युक्तम् |
 विधिमुखेनोपलब्धिर्यथा प्रतीयते तथाऽनुपलब्धेः प्रतीत्यभावात् |
 किञ्च परवचनस्य स्वरूपाप्रतिषेधात्मकत्वे हेतोरप्रतिषेधः स्यात् स्वरूपप्रतिषेधकत्वे स्वयमेव स्यादित्यलम् |

नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः |
(गौ. सू.5-1-35)इति||
	अस्यार्थमाह |

	अनित्यत्वस्य धर्मस्य नित्यं सर्वदा सद्भावे धर्मिणोऽपि शब्दस्य सर्वदा सद्भावः |

अथानित्यत्वं सर्वदा नास्ति तथाप्यनित्यत्वाभावान्नित्यः शब्द इति||
	धर्मिणोऽपि शब्दस्य सर्वदा सद्भावः इति धर्मिणमंतरेण धर्मस्यावस्था (55पृष्ठम्) नाभावादिति भावः |
 
नित्यत्वस्य प्रसंगो नित्यसमः |
 परिहरति |

	अनित्यत्वस्य सर्वादाऽभ्युपगमे नित्यत्वविरोधः |
 अनभ्युपगमे चासिद्धो हेतुः||
	नित्यंसर्वदा नित्यत्वस्य भावादित्ययमसिद्ध इत्यर्थः |
यत्तु धर्मस्यावस्थानाद्धर्मिणोऽप्यवस्थानप्रसंग इति दूषणंतत्राऽह-
	प्रध्वंसश्चानित्यत्वं न च तस्मिन्सति शब्दसद्भाव इति||
 भावात्मको हि धर्मो निराश्रयो न भवति न त्वभावात्मक इति भावः |
 ननु सूत्रकारेणोक्तानामन्यासां विद्यमानानामिह कस्मादनभिधानमित्याशंक्याऽऽह- 
	एतेनान्यत्वस्याऽऽत्मनोऽनन्यत्वादन्यत्वं नास्तीत्यसदुत्तराणि प्रत्युक्तानि||
	(1.घ.adds पृथक् before नास्ति )
  एतेन कतिपयजातीनां स्वरूपदर्शनपरिहाराभिधानेन प्रत्युक्तानि तत्समानन्यायतयेति भावः |
 यदिदमन्यदुच्यते तत्स्वरूपादन्यदुतानन्यत्, यदि स्वरूपादन्यत्तदात्मज्ञानादसदेव स्यात् |
 अथानन्यत्तदाप्यनन्यत्वादेवान्यं न भवति इत्यन्यताया अभाव इतीयमनन्यसमा जातिः |
 कथमियं निराकृतेत्यत आह- 
	निमित्तान्तरात्संज्ञान्तरे योज्यमानेऽप्यर्थे तथा भावस्य निराकर्तुमशक्यत्वात्||
  निमित्तान्तरात्स्वरूपापेक्षया भेदाभावलक्षणात्संज्ञान्तरेऽनन्यशब्दे योज्यमाने परेणाप्यर्थे तथाभावस्य वस्त्वंतरापेक्षयान्यशब्दवाच्यत्वस्य निराकर्तुमशक्यत्वात् |
 यदि वा घटादौ निमित्तान्तरात्पदार्थान्तरापेक्षया भेदशून्यत्वस्य निराकर्तुमशक्यत्वात्पुत्रादिवदित्यर्थः |
ननु तथापि वचनवृत्या संगृह्य जात्युत्तराणि सर्वाणि कस्मान्नोक्तानीत्याह-
	(56पृष्ठम्)आनन्त्यान्न सर्वाणि जात्युत्तराण्युदाहर्तुं शक्यन्ते सूत्राणामप्युदाहरणार्थत्वात्||
   सूत्राणामुदाहरणार्थत्वं च चतुर्विंशतिव्यतिरिक्तजात्यन्तरेणाप्यनन्यसमादिना स्थानान्तरे सूत्रकारेण प्रत्यवस्थानकरणाद्विज्ञायते |
 उपसंहरति-
	उक्ता जातिभेदाः |
 अथेदानीं निग्रहस्थानान्युच्यन्ते |
तान्यपि विप्रतिपत्त्यप्रतिपत्त्यो 
र्विकल्पानन्त्यादसंख्यातानीत्यतः संक्षपेण व्युत्पाद्यन्ते||
  सूत्रोक्तानि द्वाविंशतिनिग्रहस्थानानीह लक्षणोदाहरणाभ्यां प्रदर्श्यन्त इत्यर्थः |
 तथा च सूत्रम् |

 प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः,प्रतिज्ञासन्यासः,हेत्वन्तरं, अर्थान्तरं, निरर्थकं, अविज्ञातार्थं,
 अपार्थकं, अप्राप्तकालं, न्यूनं, अधिकं, पुनरुक्तं, अननुभाषणं, प्रज्ञानं, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानि |
(गौ.सू.5-2-1)||
  सूत्रे वाक्यात्मकानामपि विप्रतिपत्त्यप्रतिपत्तिसूचकत्वेन पराजयनिमित्तत्वान्निग्रहस्थानमयुक्तम् |
असमासकरणमन्योन्यनिरपेक्षाणामेषां स्वकार्यकरणसामर्थ्यप्रकटनार्थम् |
सूत्रक्रमेण लक्षणमाह
	तत्र साध्ये प्रतिदृष्टान्तधर्मानुज्ञा प्रतिज्ञाहानिः||
	अस्या उदाहरणमाह -
	यदि कृतकत्वादनित्यः शब्द इष्यते तर्हि आकाशवदमूर्तत्वान्नित्यः किं नेष्यते |
 
	एवं प्रतिवादिनोक्ते वाद्याह,भवतु किं नो बाध्यते 1||
	(1.ग.बोध्यते.ङ.बाधते |
)
	(57पृष्ठम्)तस्य नित्यत्वाभ्युपगमेनानित्यत्वप्रतिज्ञा हीयतेऽतः प्रतिज्ञाहेतुर्नाम निग्रहस्थानं भवतीति||
  उपलक्षणमेतत् |
 हेतुहान्यादीनामप्यनेन संग्रहः |
तथाह्यनित्यः शब्दः प्रमेयत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रतिषेधे कृते सत्यमस्तु तर्हि कृतकत्वादिति ब्रुवतो हेतुहानिः |
 वाङ्‌मनसे कार्यत्वादित्यस्य भागासिद्‌ध्या प्रतिषेधे भाग एव तर्हि पक्षीकृत इति वदतः पक्षहानिः |
 एवं प्रतिज्ञाविशेषहान्यादयोऽस्माभिर्न्यायभूषणेऽभिहिता इति तत्रैव ज्ञातव्याः |

	प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थानिर्देशः प्रतिज्ञान्तरम्||(गौ.सू.5-2-3)
	लक्षणसूत्रमुदाहरणप्रदर्शनमुखेन व्याचष्टे |

 सर्वमनित्यं सत्त्वादित्यस्य दृष्टान्ताभावेन प्रतिज्ञातार्थस्य प्रतिषेधे धर्मो विवादास्पदीभूतत्वादिलक्षणस्तस्य विकल्पः,प्रतिज्ञातार्थस्य विशेषणत्वेन योजनं |
तदर्थ इति प्रतिषेधानिवृत्यर्थो यथा मशकार्थो धूम इति निर्देशः |
 विवादास्पदीभूतं सर्वमनित्यमित्येतत्प्रतिज्ञान्तरं निग्रहस्थानं हेत्वन्तरवदिति|| 
  दृष्टान्ताभावेन साधारणत्वेनेत्यर्थः |
 प्रतिषेधनिवृत्त्यर्थ इत्येतेन तच्छब्दः प्रतिषेधपरामर्शी, अर्थश्च निवृत्ति गर्भित प्रयोजनवाचीति सूचितम् |
 ननु निर्विशेषप्रतिज्ञायाः ग्रहणात्प्रतिज्ञाहानितोऽस्य को विशेषः |
 न स्वरूपमात्र परित्त्यागात्तस्यैव विशेषणान्तरं समर्थयितुं प्रवृत्तत्वात् |
 [ ?]
	प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः |
 यथा गुणव्यतिरिक्तं द्रव्यं,भेदेनानुपलम्भादिति 1|| 	(1.ग.ङ.addघटवत् after अनुपलंभात्)
  न च वक्तव्यं विरुद्धि [द्ध?] हेत्वाभास एवायमतो न पृथग्वाच्य इति |
 व्याप्ति(58 पृष्ठम् )ग्रहणवशाद्विरुद्धहेत्वाभासे विरोधोपगमः, इह हेतुप्रतिज्ञावचनश्रवणमात्रादेवेतीयता भेदेन पृथगभिधानम् |

 पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः(गौ.सू. 5-2-5)पक्षप्रतिषेधेऽनुष्णोऽयमग्निरित्यस्य
  प्रत्यक्षविरोधत्वेन प्रतिषेधे वाद्याह संपश्यध्वं संपश्यध्वमहो मध्यस्था: साक्षिणो नाहमग्निमनुष्णं ब्रवीमीत्यनुक्तोपालंभोयमित्येतत्प्रतिज्ञासंन्यासलक्षणं निग्रहस्थानमिति||
  अत्र प्रतिज्ञासंन्यासस्योपलक्षणत्वाद्धेत्वादिसन्यासा अपि निग्रहहेतवो वेदितव्याः |
यथाऽनित्यः शब्दः प्रमेयत्वात् इत्यस्यानैकान्तिकत्वेन प्रतिषेधे कृते नाहमनित्यत्वे प्रमेयत्वं हेतुं ब्रवीमीति ब्रुवाणस्य हेतुसंन्यास इत्यादिः |
 समो गर्म्यृच्छिप्रच्छिस्वरतीत्यादिसूत्रे(पा. 1-3-29) दृशेश्चेति वक्तव्यमित्यनेन संपश्यध्यमित्यात्मनेपदम् |
 
	अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् (गौ.सू.5-2-6)||
  विशिष्यते येनासौ विशेषो विशेषणं न विद्यते यस्मिन्नसावविशेष: |
स चासावुक्तश्चेत्यविशेषोक्तः |
 तस्मिन् हेतुशब्दश्च परार्थानुमानवाक्यगतसाधनभागोपलक्षकः |
वचनशब्दस्याध्याहारः |
तेन चाविशिष्टसाधमभिधाय तद्दूषणे च परोद्भाविते पश्चाद्विशिष्टमभिदधतो वचनं हेत्वन्तरमित्यर्थः |
 अस्योदाहरणमाह |

	यथा नित्या वेदा अस्मर्यमाणकर्तृकत्वादित्यस्य जीर्णकूपाऽऽरामादिभिरनैकान्तिकत्वेन प्रतिषेधे 
	सम्प्रदायाविच्छेदे सतीति विशेषणमिच्छतो हेत्वतर[तर?]मिति निग्रहस्थानम्||
	संभवतीति शेषः |
 कथमित्याशंक्याह-
	पूर्वस्यासाधकस्योपादानात्||
  ननु प्रतिज्ञाहान्या हेतुहान्यादीनामुपलक्षणवत्प्रतिज्ञान्तरेण हेत्वन्तरस्याप्युपलक्षणं भविष्यतीति किमस्य पृथगुपादानेनान्यथोदाहरणान्तरादीनामपि पृथगुपादानप्रसंग: यथा गुणः शब्दः सामान्यवत्तास्पर्शवत्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपादिवदित्यत्र रूपमात्रस्यास्मदादिप्रत्यक्षत्वाभावात्साधनविकले दृष्टान्ते दूषिते घटरूपादिवदिति वदत उदाहरणान्तरं तथोपनयान्तरं निगमनान्तरमप्युदाहरणीयम् |
सत्यम् |
 तथापि परार्थानुमानवाक्यस्य साध्यसाधनरूपतया तद्‌भेदविवक्षया पृथगभिधानम् |
 तेनात्र प्रतिज्ञान्तरं निगमनान्तरं च प्रतिज्ञान्तरशब्देन गृह्यते |
 हेत्वन्तरमुदाहरणान्तरमुपनयान्तरं च हेत्वन्तरग्रहणेन गृह्यत इति |
 
	प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् (गौ.सू. 5-2-7)|| 
 अत्रान्यदित्यध्याहार्यं, अर्थान्तरमिति लक्ष्यपदमेव वा लक्षणेऽप्यावृत्या संबन्धनीयम् |
 तेन प्रकृतात्प्रस्तुतादर्थात्साध्यसाधनात् तद्दूषणाद्वा यदर्थान्तरं प्रकृतेनासम्बद्धार्थमनुपयोगि तदर्थान्तरमित्यर्थः |
 एतदेव सोदाहरणमाह- 
	यथा नित्यः शब्दोऽस्पर्शवत्वादिति हेतोः |
 हेतुश्च हिनोतेर्धातोस्तुन्प्रत्यये कृते सति कृदन्तं पदमित्यादि प्रसक्त्यानुप्रसक्त्या प्रकृतार्थानुपयोगिशास्त्रान्तरपदिशतोऽर्थान्तरं निग्रहस्थानमिति||
	(1.ग.adds after पदं-पदं च नामारव्यातोपसर्गनिपातभेदाश्चतुर्विधिमित्यादि |
)
	अस्पर्शत्वादिति हेतुमज्ञात्प्रयुज्यानन्तरमेव स्वयमनैकान्तिकत्वमेव जानानस्तदाच्छदानार्थमेव प्रवर्तत इति भावः |
 
 वर्णक्रमनिर्देशवन्निरर्थकम् (गौ.सू.5-2-8)यथानित्यः शब्दः कचटतपानां गजडदबानां घझढधभवत्|| 	वर्णक्रमनिर्देशो वर्णानां पाठक्रमः,अआइई इत्यादिः,स इव तद्वत् |
सादृश्यं चात्रार्थशून्यत्वम् |
यत्र पदार्थोऽपि नास्ति तन्निरर्थकम् |
वर्णक्रमनिर्देश एवास्ति न पुनरर्थो यत्र तद्वर्णक्रमनिर्देशवदिति मत्वर्थीयो वा |

	परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्||(गौ.सू.5-2-9) |
(60 पृष्ठम्) यद्वाक्यं वादिना त्रिरपितिमप्यप्रतीतप्रयोगाऽतिद्रुतोच्चारणादिना निमित्तेनपरिषत्प्रतिवादिभ्यां न ज्ञायते तदज्ञानसंवरणायोक्तमविज्ञातार्थं नाम निग्रहस्थामिति||
	न ज्ञायते इति विद्यमानार्थमेवार्थतो न ज्ञायत इत्यर्थः |
 न पुनः स्वरूपत इत्यर्थः |

	पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् (गौ.सू.5-2-10)||
  पूर्वं विशेषणमपरं विशेष्यं तयोर्भावः पौर्वापर्यं विशेषणविशेष्यभावस्तेनायोगोऽसंबंध: तस्मात्कारणादप्रति संबद्धेऽनन्वितोऽर्थो यस्य तदसंबद्धार्थम् |
तत्र वाक्ययोरनन्वितत्व उदाहरणमाह -
	यथा दश दाडिमानि षडपूपा इति || 
	पदयोरनन्वितत्वे निदर्शनमाह -
	कृण्डमजाजिनमित्यादीनीति||	अवयवविपर्यासवचनमप्राप्तकालम्||(गौ.सू.5-2-11)
विपर्यासेन व्यत्ययेन वचनं विपर्यासवचनम् |
 अवयवानां विपर्यासवचनमवयवविपर्यासवचनम् |
सूत्रस्यार्थमाह-
	प्रतिज्ञादीनामर्थवशात्क्रमस्तेषां विपर्ययेणाभिधानं निग्रहस्थानमिति||
	स्पष्टम् |
 एतच्च नियमकथायां निग्रहस्थानमकथायां तु न विरोधः |

	हीनमन्यतमेनाप्यवयवेन न्यूनम्(गौ.सू.5-2-12)||साधनाभावे साध्यासिद्धेरिति||
	(1.ग.अन्तिमेन.)
	उक्तमेतत् |

	हेतूदाहरणादिकमधिकम्(गौ.सू.5-2-13)||
	हेतूदाहरणग्रहणं सर्वस्याधिकस्योपलक्षणम् |
 अस्य निग्रहस्थानत्वे कारणमाह |

	(61 पृष्ठम्) एकेन कृतार्थत्वादितरानर्थक्यमिति||
  एक एव हेतुर्दृष्टान्तो वा मयोच्यत इति नियमपूर्विकायामेतद्दूषणम् |
 न सर्वत्र |
असंभववादिनां तु सर्वदा |
 
एतच्च न्यूनाधिकलक्षणद्वयमपि स्वस्वमताभ्युपगतावयवापेक्षया न्यूनत्वे चाधिकत्वे च दूषणं विज्ञेयम्‌ |
	शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्(गौ.सू.5-2-14)||
	एतद्वयाचष्टे |

	सार्थकं पुनरभिधानमनुवादः |
तद्व्यतिरेकेण पुनरभिधानं पुनरुक्तम् |
नित्यः शब्दो नित्यःशब्द इति 
	 शब्द पुनरुक्तम् |
 नित्यो 1 ध्वनिरविनाशी शब्द इत्यर्थपुनरुक्तमिति||
	 (1.घ.ङ.omit नित्यो ध्वनिः......पुनरुक्तमिति )
	सार्थकं पुनरभिधानं यथा गौर्गौः कामदुघेत्यादि |
 पुनरुक्तान्तरमाह-
	अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम्(गौ.सू.5-2-16)|| यथा साधर्म्योदाहरणे
	ऽभिहिते वैधर्म्योदाहरणाभिधानम्||
 व्याप्तिख्यापनार्थं ह्युदाहरणमुच्यते तच्चैकेनाप्युदाहरणेन कृतमिति व्यर्थमुभयाभिधानम् |
यथा यद्यत्कृतकं तत्तदनित्यं यथा घटादीत्यभिधाय यदनित्यं न भवति तत्कृतकमपि न भवति यथा गगनम् इति |
अन्वयव्यतिरेकज्ञापनार्थमुभयाभिधानमिति चेन्नैवम् |
 तज्ज्ञापने प्रयोजनाभावाद् व्याप्तिप्रतीत्यैवानुमानसिद्धेः |
 चोदयति |

	कथं तन्निग्रहस्थानमिति||
	तदिति पुनरुक्तमात्रम् |

	कथावसानविरोधित्वादेकेन कृतार्थत्वादितराऽऽनर्थक्यादिति||
  उक्तस्यापि पुनरभिधानेऽव्यवस्थावैयर्थ्यं चेत्यर्थः |
 एतदपि नियमकाथायामेव निग्रहस्थानम्, अनियमकथायां तु साक्षिप्रतिवादिनोरपेक्षायां सत्यां(62पृष्ठम्)
 स्पष्टार्थं पुनरभिधानेऽपि विरोधाभावात् त्रिरभिधाननियमाच्च नातिप्रसंगः |
 तथाप्यधिकाच्चेदं न भिद्यत इति चेत् सत्यम् |
 पुनरुक्तमप्यधिकं दर्शितमेव अधिकात्तु क्रियाभेदेन पुनरुक्तं पृथगुक्तं शिष्यव्युत्पादनार्थमित्यदोषः |

	विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम्(गौ.सू.5-2-17)
	प्रतिवादिनो निग्रहस्थानम्||
	उपलक्षणमेतत्,यत्प्रतिवादिदूषणस्याननुवादे वादिनोऽपि सद्‌भावात् |
 कथमेतन्निग्रहस्थानमित्याशंक्याह -
	अप्रत्युच्चारयन्किमाश्रयः परपक्षप्रतिषेधं ब्रूयादिति||
क आश्रयो विषयो यस्यासौ किमाश्रयः |
 एतेन दूषणमात्रानुवादेऽप्यसमर्थस्यैतद्दूषणमिति सूचितं न पुनः सर्वानुवादः कर्तव्य इति |
 त्रिरभिहितस्येत्येतदपि परिषदभ्युपगमस्योपलक्षणं यावत् प्राश्निका अन्यतरस्यासासामर्थ्यं [सामर्थ्यं?]निश्चिन्वन्ति तावद्वक्तव्यमिति भावः |

	अविज्ञातार्थं चाज्ञानम्(गौ.सू.5-2-18)||
	चकारेण पूर्वसूत्राद्विज्ञातस्य परिषदा त्रिरभिहितस्यापीत्येतदाकृष्यते, तदेवाह |

	यद्वाक्यं त्रिरभिहितमपि परिषदाऽवगतार्थं प्रतिवादी प्रत्युच्चारयन्ना[न्न?]पि नार्थतः 	सम्यगधिगच्छति तदज्ञानं नाम प्रतिवादिनो निग्रहस्थानमिति|| 
	अत्रापि प्रतिवादिग्रहणमुपलक्षणम् |

	कथामभ्युपेत्य तूष्णीं भावोऽप्रतिभावादिप्रतिवादिनो निग्रहस्थानमिति||
	अननुभाषणे तु न तूष्णीमास्ते किंत्वप्रत्युच्चारयन्नपि दूषणादिकमभिदधाति |
अतो नानयोरभेदः |

	कार्यव्यासंगात्कथाविच्छेदो विक्षेपः(गौ.सू.5-2-20)||
	अस्यार्थमाह |

	(63 पृष्ठम्)कथामभ्युपगम्य सभ्येषु मिलितेषु ब्रवीत्यद्य मे महत्प्रयोजनमस्ति 
	तस्मिन्नवसिते पश्चात्कथयिष्यामीति||
   यदि पुनस्तदानीमेव महत्प्रयोजनं सभ्या अभ्युपगच्छन्ति तद्दर्शिनः कथाविच्छेदो न पराजय इति |
 न चेदमर्थान्तरेऽन्तर्भवतीति वाच्यम् |
हेतुप्रयोगान्तरं तदनुपयोगिवचनमर्थान्तरम् |
अत्र हेतूपन्यासमपि पश्चात्कथयिष्यामीति वदत्यतोऽस्ति भेदः |
 

	स्वपक्षदोषाभ्युपगमात्परपक्षदोषप्रसंगो मतानुज्ञा (गौ.सू.5-2-21)||
	पक्षोऽत्र सिद्धान्तो विवक्षितः, न पुनः सिसाधयिषतधर्माविशिष्टधर्मिमात्रम् |
अभ्युपगमोऽपरिहरणम् |
 तेन स्वसिद्धान्ते परोक्तदूषणमपरिहृत्य परसिद्धान्ते दोषप्रसंजनं मतानुज्ञेत्यर्थः |
 तदेवाह- 
	यः स्वपक्षे मनागपि दोषं न परिहरति केवलं परपक्षे दोषं प्रसंजयति भवांश्चोर इत्युक्ते 
	त्वमपि चोर इति तस्येदं निग्रहस्थानम्||
	कस्मादित्याऽऽशंक्याह |
 
	स्वयं दोषाभ्युपगमात्परेणानभ्युपगमात्||
	अप्रतिषिद्धमनुमतं भवतीति न्यायेनेति भावः |

	निग्रहं प्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम्(गौ.सू.5-2-22)||
	एतद्‌व्याचष्टे |

 पर्यनुयोज्यो नाम निहग्रोपपत्त्या[निग्रहोपपत्त्या?] चोदनीयस्तस्योपेक्षणं निग्रहं प्राप्तोऽसीत्यननुयोग इति 1||	(1.ग.घ.ङ.एतदुभाभ्यामनुक्तया परिषदा वक्तव्यम् |)
	एतच्च निग्रहस्थानं कतरस्यात्र पराजय इति पृष्टया परिषदा समुद्‌भावनीयम् |
 निग्रहं प्राप्तस्य स्वदोषो द्‌भावानुपपत्तेः |

(64 पृष्ठम् )अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः((गौ.सू.5-2-23)||      	अदोषे दोषोद्‌भावनमित्यर्थः |
 एतदेवोदाहरति |

	यथा सावयवत्वेन पृथिव्यादौ कार्यत्वसाधने परो ब्रूयादप्रयोजकोऽयं हेत्वाभास इति तस्येदं 	मिथ्याभियोगलक्षणं निग्रहस्थानमिति||
  द्रव्यत्वे सति द्रव्याश्रितत्वं सावयवत्वं न चास्य कार्यत्वस्य साधनेऽसिद्धत्वाद्यन्यतमदूषणतास्ति |
बुद्ध्यादौ सावयवत्वाभावे कार्यत्वोपालंभाद्व्याप्त्यभावेनाप्रयोजकमिति चेन्न सपक्षैकदेशवृत्तेर्धूमादेरप्यप्रयोजकत्वप्रसंगात् |
अथ सपक्षव्यापके हेत्वान्तरे सत्यव्यापकस्य हेतोरप्रयोजकत्वेनाव्यापकमात्रस्य धूमादेः |
अत्र तु कादाचित्कत्वंसकलकार्य व्यापकं प्रयोजकं न सावयवत्वमिति चेन्न कार्यत्वकादाचित्कवयोः पर्यायत्वात् |
 अव्यापकस्याप्यसिद्धत्वादि दोषरहितत्वेन प्रयोजकत्वं केन वार्यत इत्यलम् |
 
 सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसंगोऽपसिद्धान्तः(गौ.सू.5-2-24)||
यथा मीमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गसाधनमित्याह |
 कथं पुनरग्निहोत्रक्रिया प्रध्वस्ता सती स्वर्गसाधिका भविष्यतीत्यनुयुक्तः प्राह |
अनया क्रिययाऽऽराधितः परमेश्वरः फलं ददाति राजादिवदिति	तस्येश्वरानभ्युगमादपसिद्धांतो निग्रहस्थानम्||
  इति वाच्यमिति शेषः |
अन्ये त्वन्यथा सूत्रमाहुः 'सिद्धान्तमुपेत्य कांचिदर्थं प्रतिज्ञाय नियमात्तद्विरोधेन कथा प्रसंगः कथाकरणमपसिद्धांत ' इति तदयुक्तमित्याह- 
 प्रतिज्ञातार्थविपर्ययस्तु प्रतिज्ञाहानिर्नापसिद्धांत इति |
 हेत्वाभासाश्च यथोक्ताः(गौ.सू.5-2-25)||
	यथा येन प्रकारेण हेत्वाभासा उक्तास्तेन प्रकारेण निग्रहस्थानानि न पुनः प्रमाणस्य प्रमेयत्ववल्लक्षणान्तरेण |
 हेत्वाभासलक्षणेनैव यथोक्तेन हेत्वाभासा उक्तास्तेन प्रकारेण निग्रहस्थानानि तदेवाऽऽह -
	(65 पृष्ठम् )हेत्वाभासलक्षणेनैव यथोक्तेन लक्षिता हेत्वाभासा निग्रहस्थानानीत्यर्थः|| 
  चकारो दृष्टान्ताभासानन्वयविपरीतान्वयादिसमुच्चये, तेषामपि निग्रहहेतुत्वात् |
 सूत्रोक्तानि द्वाविंशतिर्निग्रह स्थानानि न नियमार्थानि किंतूपलक्षणार्थानीति चाह-
	एतेन दुर्वचनकपोलताडनवादित्रादीनां साधनानुपयोगित्वेन निग्रहस्थानत्वं वेदितव्यम् |
 
	नियमकथायां त्वपशब्दादीनामिति||
  एतेनेति केषांचिल्लक्षणोदाहरणप्रपंचनेन |
 नियमकथायां तु संस्कृतेन मया वक्तव्यम् 
वर्मत्यागेन वा श्लोकबंधेन वेत्येवंरूपायाम् |

इति न्यायसारे पदपंचिकायामनुमानपरिच्छेदो द्वितीयः|| 

 (66)    	|| तृतीयः परिच्छेदः ||
अवसितमनुमानमागमस्येदानीं लक्षणमुच्यते||
  अवसितं निश्चितमनुमानमिति वृत्तानुकीर्तनेनागमस्यानुमानपूर्वकत्वात्तल्लक्षणानन्तरमेवास्य लक्षणावसर इति सूचयति |
तथाहि समयग्रहणबलात्‌शब्दानामर्थबोधनसाधनत्वम् |
 समयग्रहणं च प्रायेण वृद्धव्यवहारादनुमानरूपादेवेति |

समयबलेन सम्यक्परोक्षानुभवसाधनमागमः||
  समयः संकेतः पुरुषकृतो न पुनरविनाभाववत्स्वाभाविकः, स्वाभाविकत्वे हि अविनाभाविधूमादिलिङ्ग
वन्नियतमेवार्थं बोधयेन्न तद्विपरीतम् |
न हि धूमो दहनमिव तदभावं जलादिकमनुमापयति दहनादिशब्दस्तु पुरुषेण यत्र यत्र संकेत्यन्ते तत्र तत्र यथार्थामेव प्रतीतिं कुर्वन्ति,अतोऽविनाभावात्समयो भिन्नः स एव बलं सहकारी तेन समयबलेन |
 अत्र च समयविषयग्रहणं स्मरणं वोपचारात्समयः समयविषयज्ञानसहकारिणेति यावत् |
 समीचः संशयादिविलक्षणस्य परोक्षस्य परोक्षत्वजातियुक्तस्यानुभवस्य स्मरणविलक्षणज्ञानस्य साधनं कारणं शब्दात्मकमशब्दात्मकं चेष्टालिप्यक्षरादि तत्सर्वमागमः |
 तस्य भेदमाह |
 
स द्विविधः दृष्टादृष्टार्थभेदात्||
अर्थः प्रयोजनं तत्र दृष्टप्रयोजन आगमो यथा नद्यास्तीरे फलानि सन्ति गृहान्तर्मोदकानीत्यादि, अदृष्टार्थस्तु स्वर्गकामो यजेतेत्यादि |
 अर्थाऽसंस्पर्शित्वात् सर्वशब्दानामप्रामाण्यमिति बौद्धो मन्यते तं प्रत्याह |
 
तत्र दृष्टार्थानां वाक्यानां प्रायेण प्रवृत्तिसामर्थ्यात्प्रामाण्यं गम्यते||
 प्रवृत्तिः कायिकी चेष्टेष्टप्राप्त्यर्था चानिष्टपरिहारार्था च,तस्याः सामर्थ्यं तत्प्रयोजनप्रापकत्वं,तस्मात् |
अयमभिसन्धिः, स्वप्रतिज्ञापितमर्थं प्रापयत्प्रत्यक्षमनुमानं च प्रमाणमिति लोके प्रसिद्धत्वाद्यथा स्वीक्रियते तद्वदागमोऽपि स्वप्रत्ययप्रापितमर्थं प्रापयत् प्रमाणमित्यङ्गीकार्यम् |
अन्यथा सर्वशब्दानामङ्गुल्यग्रे करियूथशतं वर्तत इति वाक्यसमत्वे शास्त्रीयलौकिकवचनानामर्थ(67) शून्यत्वेन व्यर्थप्रयोगत्वान्मौनशरणमेव वाक्यं स्यात् |
 विवादाध्यासितानि वाक्यानि प्रमाणानि |
 समर्थप्रवृत्तिकारणत्वात् , प्रत्यक्षादिवदिति स्थितम् |

अदृष्टार्थानां पुनरुक्तोक्तत्वेन||
पुनः शब्दः प्राक्तनवाक्यप्रामाण्यसमर्थनप्रकारवैलक्षण्यज्ञापने |
 चोदयति |

कथम्||
  अदृष्टार्थानां प्रामाण्यनिश्चय इति |
अयमभिसन्धिः,न तावत् प्रवृत्तिसामर्थ्येनार्थप्रामाण्यनिश्चयः,अदृष्टा र्थत्वादेव |
 न हि स्वर्गादय इदानीमेव केनापि कृतयागेन प्राप्यन्ते |
नाप्याप्तोक्तत्वेन, तस्यैव निश्चेतुमशक्यत्वात् |
                    अतः कथमदृष्टार्थानां प्रामाण्यनिश्चय इति |
 परिहरति |

पुत्रकामो1 यजेतेत्यादिवाक्यानां प्रवृत्तिसामर्थ्यात् प्रामाण्यनुमाय [ण्यमनुमाय?],तत्प्रणेतुरतीतार्थदर्शित्वेन 
परमाप्तत्वमवधार्य,तत्प्रणीतानां सर्ववाक्यानामप्रामाण्ये कारणाभावात्, प्रामाण्यमनुमीयते|| (1.ग.घ.read before पुत्रकामो-कारीरीं निर्वपेत् वृष्टिकामः)
   यद्यपि सर्ववेदवाक्यानां प्रवृत्तिसामर्थ्यं न घटते तथापि तदेकदेशभूतानां पुत्रकामो यजेत,पशुकामो यजेत,कारीर्या वृष्टिकामो यजेतेत्यादिवाक्यानां तावत् प्रवृत्तिसामर्थ्यात्प्रामाण्यमनुमीयते |
न च वक्तव्यं वर्तितायामपीष्टौ पुत्रादर्शनात्तेषामप्रामाण्यं युक्तमिति |
 बाहुल्येन फलोपम्भात् |
क्वचिदनुपलम्भे तु कर्मकर्तृवैगुण्यमेव कल्प्यतांम्, न पुर्वाक्यस्याप्रामाण्यम् |
 किञ्च शान्तिकपौष्टिकादिकर्मणां वैदिकानां प्राचुर्येण फलोपम्भात्तदभिधायिवाक्यानां प्रमाण्यसिद्धेस्तत्प्रेरणतुरतीन्द्रियार्थद्रष्टृत्वमपि सिद्ध्यति |
 न तत्तत्कर्मणां तत्फलानां वाऽपरिमितानां साध्यसाधनभावमस्मदादिरसर्वज्ञः प्रतिपत्तुमुपदेष्टुं वा समर्थः |
 ननु बौद्धाद्यागमनामप्येकदेशसंवादोऽस्तीति प्रामाण्यप्रसंग इति |
तत्परिहारायोक्तमप्रामाण्ये कारणाभावादिति |
बौद्धादिवाक्यानां तु सर्वं क्षणिकं शून्यमित्येवमादीनां भूयसां बाधकमुपलभ्यत इत्यप्रामाण्यमेव युक्तमिति भावः |
तत्रातीन्द्रयैकदेशसंवादस्तु वेदमूलत्वादभ्युपपद्यत इति |
 न च वैपरीत्यमाशङ्कनीयम् |
 तत्रानभिहितानां शान्तिकपौष्टिकादिजातिविभाग कर्मणामनन्तानां वेद एवोपलम्भात् |
 
(68)आपणे क्रियमाणानां रत्नानामुपलम्भनात्‌ |

  नहि तन्मूलताशङ्का रत्नाकरमहानिधेः||
  नन्वेवं पौरुषेयत्वात् प्रामाण्यप्रतिपादने |

  रागद्वेषादिकालुष्यं पुरुषेषूपलभ्यते||
  अतोऽप्रामाण्यशङ्काऽपि निष्कलङ्का प्रसज्यते |

  वेदे प्रमाणता तस्मिन्नित्यत्वेनाभ्युपेयताम्||
इत्याशङ्क्याह |

न नित्यत्वेन||
   नहि नित्यत्वाद्वेदः प्रमाणमिति वक्तुं शक्यते |
श्रोत्रान्तःकरणादीनां नित्यत्वेऽपि संशयविपर्ययोत्पादन दशायामप्रामाणत्वेनानैकान्तिककत्वात् |
 नित्यत्वे सति, पुरुषदोषादीनामननुप्रवेशादप्रामाण्यशङ्कानिवृत्तौ, वेदप्रामाण्यं स्वत एवेति चेत्,न |
वेदस्य विशिष्टज्ञानसाधनत्वं प्रमाण्यं |
तच्च न स्वतः,समयग्रहणापेक्षणात् |
 अन्यथा व्याकरणादिव्युत्पत्तिरहितानां वेदश्रवणमात्रादर्थप्रतिपत्तिप्रसंग: |
अथ तज्जनितस्य ज्ञानस्य प्रामाण्यं स्वतस्तत्रापि स्वत इति कोऽर्थः किमुत्पत्त्यपेक्षया ज्ञप्त्यपेक्षया वा |
 न तावत्कार्यस्य कस्यापि स्वतः उत्पत्तिर्दृष्टा |
अथ सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तानपेक्षया जायमानत्वं स्वतस्त्वं, न |
प्रमाणाभावात् |
विपर्यये तु प्रमाणं, सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तकारणसहिताज्जायते |
 साधारणेषु सत्स्वप्यनुत्पद्यमानत्वात् |
न चाऽसिद्धो हेतुः |
मिथ्याज्ञानोत्पत्तिसमये साधारणकारणसद्भावेऽपि प्रमाणानुत्पादनात् |
नापि स्वत एव ज्ञप्तिः, ज्ञानस्य स्वसंवेद्यत्वासिद्धेः, भाट्टैरनभ्युपगमाच्च,अर्थप्राकट्यान्यथानुपपत्त्या बोधः सिध्यति |
अथ यया ज्ञायते ज्ञानं तयैव सामग्र्या प्रमाणमित्येव ज्ञायमानत्वात्स्वतःप्रामाण्यमिति,तन्न, असिद्धत्वात् |
न हि यथा कथंचिदपि ज्ञायमानो बोधः प्रमाणं जायते, मिथ्याबोधस्यापि तथा प्रतीति प्रसङ्गात्, क्वचिद्बोधे सम्यङ्मिथ्या वेति संशयाच्च |
 प्रामाण्यं परतो ज्ञायते |
अनभ्यस्तदशायां सशय विषयत्वात्,अप्रामाण्यवत् |
अथ नित्यत्वेनाप्रामाण्यशंकाया निवृत्तौ पश्चाप्रवृत्तिसामर्थ्येन महाजनपरिगृहीतत्वेन वा वेदस्य प्रामाण्यं सिद्ध्यतीति चेत् |
एतत्पौरुषेयत्वेऽपि समानम् |
न चाप्रामाण्यशंकानिरासार्थं प्रमाणान्तरयोग:, प्रामाण्यसाधकादेवाप्रमाण्यशंकाया अपि निराससिद्धेरित्यलम् |
नापि नित्यत्वे प्रमाणमस्तीत्याह |
 (69)वाक्यानां हि नित्यत्वे प्रमाणाभावात् |
 अनित्यत्वे पुनर्वाक्यात्वाद्यनेकमनुमानम्|| 
  हि शब्दश्चार्थे दूषणान्तरसूचने |
 पदरचनात्मकं हि वाक्यं |
न च तन्नित्यत्वे प्रमाणमस्ति |
 नित्यानि वेद वाक्यानि |
 संप्रदायाविच्छेदकत्वे सति,अस्मर्यमाणकर्तृकत्वादाकाशवादिति चेन्न, साधनविकलत्वाद्‌ दृष्टान्तस्य |
 संप्रदायाविच्छेदो हि वृद्धपरंपरया यावद्वाक्यस्यानुवर्तनम्, न च तादृशमाकाशस्य संभवति |
किंच
'यो धर्मशीलो जितमानरोष' इत्यादिवाक्यानां बहूनामपि संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वमस्ति न च नित्यत्वम्, इति व्यभिचारः |
 ननु नेदमनुमानं किंत्वर्थपत्तिः |
 तथाहि यदि वेदः पौरुषेयः स्यात्तदा तदभिहित कर्मणां संध्यावंदनादीनां बहुवित्तव्ययायाससाध्याग्निहोत्रादीनां चानुष्ठानकाले कर्तुः स्मरणे सति तत्प्रत्ययादेव प्रवृत्तिः स्यात्, न च तदस्ति,अतोऽवश्यं स्मरणयोग्यस्याप्यस्मरणान्यथानुपत्त्या [नुपपत्त्या?] वेदानां नित्यत्वमिति |
तन्न |
विशिष्टवृद्धपरंपरानुष्ठानप्रत्ययादेव कर्त्रस्मरणेऽपि भविष्योत्तरादिष्टवृत्तेष्विव प्रकृत ईक्षणार्था प्रवृत्तिः |
 वेदवाक्यानि पौरुषेयाणि |
 वाक्यत्वात्कालिदासवाक्यवत्, रचनारूपत्वाद्वा तन्त्ररचनावत् |
 पौरुषेयत्वं साक्षात्परम्परया वा स्वतंत्रपुरुषपूर्वकत्वं साध्यमतो न सिद्धसाधनम् |
स्वातत्र्यं च तादृशरचनान्तरानुसन्धन शून्यस्य विशिष्टरचनाहेतुत्वम् |
 तच्च 'सर्वथा प्रतिषेध्या न [न:/हि?] पुरुषाणां स्वतन्त्रता 'इति वदद्भिः श्रोत्रियैरप्यङ्गीकृतमन्यत्रेत्यलम् |

दूषणान्तरमाह |

सर्वदोपलब्ध्यनुपलंब्धिप्रसंगश्च |
 विपर्यये नियामकाभावादिति||
  वैदिकवाक्यानां सर्वपदानां च नित्यत्व इति शेषः |
 यदीन्द्रियग्रहणयोग्यत्वं,तदा सर्वशब्दानां नित्यत्वे व्यापकत्वेनेद्रियसबांधानां सर्वदोपलब्धिप्रसंगः |
 अयोग्यत्वेन वा परि [पर?]माण्वादीनामिव सर्वदा नुपलब्धि प्रसंगः, विपर्यये कदाचिदुपलंभलक्षणे नियामकस्य कराणस्याभावात् |
परमतमाशङ्कते |
 
अभिव्यञ्जकाभावात् तदनुपलब्धिरिति चेत्||
सद्‌भावे तु कदाचिदुपलब्धिरित्यर्थः |
 दूषयति |

न |
 तदनिर्देशात्||
(70)तस्याभिव्यञ्जकस्यानिर्देशादकथनाद्विशेषेणेति शेषः |
 पुनः परमतशाङ्कते |

वायुसंयोगविभागाविति चेत् ||
  वक्तुस्ताल्वोष्ठपुटादिव्यापारात्प्रेरितो विशिष्टो वायुरागत्य श्रोतुः श्रोत्रदेशेन यदा संयुज्यते तदा शब्दोप लब्धिः, यदा तु न संयुज्यते तदा शब्दानुपलब्धिः |
 अथवा व्यञ्जकवायूनां संयोगः शब्दवारकस्तिमितवायुना च विभागस्तदभिव्यञ्जकत्वादित्यर्थः |

परिहरति |
 
न सर्वशब्दानां युगपद्‌ग्रहण1प्रसंगात्||(1.घ. उपलब्धि |
)
प्रत्यवतिष्टते |

कथम्||
   न हि रूपाद्यभिव्यञ्जकतेजःसंयुक्तेन चक्षुषा सर्वेषां रूपाणां युगपद्‌ग्रहणं दृष्टमिति भावः |
 युगपच्छब्दानां ग्रहणप्रसंगं समर्थयितुमाह |

श्रोत्रं तावत्समानेन्द्रियग्राह्यसमानदेशार्थ 2 ग्रहणाय प्रतिनियतसंस्कारसंस्कार्यं न भवति, इन्द्रियत्वाच्चक्षुर्व दिति||(2.क.ग.घ.ङ.च.readसमानदेशसमानधर्मापन्नम् |
)
  इन्द्रियत्वादिति हेतुर्घ्राणरसनादावनैकान्तिकः |
अतः समानेन्द्रियग्राह्येति विशेषणम् |
तथापि भिन्नदेशा वस्थितरूपादिग्रहणाय चक्षुः प्रतिनियतप्रदीपादिसहकारणमपेक्षत इत्यनैकान्तिकः, तन्निरासाय समानदेशग्रहणम् |
 समानदेशत्वं च युगपदिन्द्रियसम्बन्धत्वं विवक्षितम् |
ननु तथापि शुक्लकृष्णरूपग्राहकचक्षुषा व्यभिचारः शुक्लरूपं हि मन्दालोकवता चक्षुषा गृह्यते कृष्णं तु प्रचुरालोकवतेति, तन्न, प्रचुरालोकसहितेन चक्षुषा शुक्लकृष्णयोरुभयोरपि ग्रहणात् प्रतिनियतसंस्कारसंस्कार्यत्वासिद्धेः |
अन्ये त्वस्य चोद्यस्य परिहारार्थसमानधर्मापन्नानामिति विशेषन्ति |
तत्त्वयुक्तम् |
 सर्वशब्दानां समानधर्मत्वाभावेन सिद्धसाध्यत्वप्रसंगात् |
एतच्च श्रोत्रसंस्कारपक्षेऽनुमानमुक्तं, विषयभूतशब्दसंस्कारपक्षे तु दूषणमाह |

(71)शब्दा वा प्रतिनियतसंस्कारसंस्कार्या न भवन्ति |
 समानेन्द्रियग्राह्यत्वे1 सति, युगपदिन्द्रियसंबद्धत्वात् घटवत् ||(1. ग.reads समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नत्वे सति |)
  युगपदिन्द्रियसंबद्धत्वादित्युच्यमाने रूपरसगन्धस्पर्शैर्व्यभिचारस्तेषामेकद्रव्यसमवेतानां युगपच्चक्षुःसम्बद्धत्वेऽपि प्रदीपपदार्थान्तर्गतोदकतैलवायुविशेषैर्यथासंख्यं संस्कार्यत्वाद्, अतः समानेन्द्रियग्राह्यग्रहणम् |
 समानधर्मग्रहणं यदि(हेतुविशेषणम्?)स्याद्विशेषणासिद्धो हेतुः स्यात्,यदि पुनः शुक्लकृष्णरूपवदुज्वलानुज्वलरूपरहितत्वमेव समानधर्मापन्नत्वं विवक्षितं न पुनः सर्वथा साम्यमिति तदा निर्दिष्टो हेतुरिति |
 एतच्चानुमानं परैः प्रसंगसाधनस्याङ्गीकरणादुक्तं, अन्यमते युगपदिन्द्रियसंबद्धत्वमासिद्धमेव |
 परमतमाशङ्कते |

उत्पत्तिपक्षेऽप्ययं समानो दोष इति चेत्||
  वायोः शब्दोत्पादकत्वाभ्युपगमेऽप्येकोत्पादकः सर्वोत्पादकः स्यात् |
 अथ नियतैकवर्णेच्छया 
प्रेरितो वायुस्तमेव करोति नान्यमिति चेत्, व्यंजकत्वेऽपि समानम् |
 तदुक्तं भट्टाचार्यैः |
 " अन्यर्थं प्रेरितो वायुर्यथान्यं न करोति वः |

 तथान्यवर्णस्स्कारशक्तोऽन्यं न करिष्यति"|| परिहरति |

न |
 मृत्पिण्डप्रदीपदृष्टान्ताभ्यां कारक2 व्यञ्जकवैधर्म्यसिद्धेरित्यलमतिप्रसंगेन||(2.च संस्कार.)
  एको हि मृत्पिण्डः कर्तुरिच्छावशेन घटाद्यन्यतमकार्यमारभते व्यञ्जकस्तु प्रदीपो घटप्रकाशेच्छया प्रेरितः स्वसंयुक्तं पटादिकमपि प्रकटयत्येवातो न कारकव्यञ्जकयोः साम्यमिति |
इदानीं प्रागुक्तसकलशास्त्रार्थमुपसंहर्तुं प्रमाणानामन्तर्भावं दर्शयति |
 
एवमेतानि त्रीण्येव प्रमाणानि |
 एतेष्वेवोपमानार्थापत्तिसंभवैतिह्याभावादीनामन्तर्भावः||
(72)आदिशब्देन चेष्टालिप्यक्षरयोः स्वीकारः |
 वृद्धनैयायिकाभिमतमुपमानमन्तर्भावयति |
 
तत्र यथा गौरेवं गवय इत्युपमानं शब्देऽन्तर्भूतम्||
 अदृष्टगवयेन गवयार्थिना नागरिकेण कीदृग्गवय इति पृष्टो वनेचरः प्राह यथा गौरेवं गवय इति |
 एतत्किल वाक्यं गवोपमानेन गवयं ज्ञापयत् पृथक्‌प्रमाणमिति |
तच्चायुक्तम् |

	दीर्घग्रीव: प्रलम्बोष्ठश्चतुष्पाद्विकृताकृतिः |

	उष्ट्र इत्यादिवाक्यस्य पृथक्प्रामण्यसक्तित:||
मीमांसकाभिमतमुपमानमाशङ्कते |

अनेन सदृशी मदीया गौरित्युपमानमिति चेत्||
 अटव्यामटतः पुरुषस्य गोसदृशपिण्डोपलम्भान्मदीया गौरनेन सदृशीति ज्ञानमुपजायमानं न तावत्प्रत्यक्षं गोपिण्डस्य तदेन्द्रियासन्निकृष्टत्वात्, नापि स्मरणं गवयसादृश्यावच्छेदेन पूर्वं ग्रहणाभावात्, नाप्यनुमानं लिङ्गा भावात् |
इयं गौरनेन सदृशी,अस्य तत्सदृशत्वादित्युच्यते तदा व्यधिकरणासिद्धहेतुः |
अनुपपद्यमानार्थाऽसंभवाच्च नार्थापत्तिः |
 शब्दाभावयोश्चासंभवादुपमानमेवेति भावः |
परस्य दूषयति |

न |
तस्य स्मृतित्वात् |
 पूर्वमेव हि सादृश्यविशिष्ट उपलब्धो गोपिण्डः |
 कस्मात्, उपलब्धियोग्यत्वात्1 |
 
अयोग्यत्वे वा न कदाचिदुपलभ्येतादृष्टवत्||(1.ग.adds सादृश्यस्य after योग्यत्वात्.)  
   भूयोऽवयवसारोप्यं हि गोर्गवयेन सादृश्यं |
तच्चेन्द्रियग्रहणयोग्यत्वादाश्रयग्रहहणकाल एव गृहीतम् |
 प्रतियोगिग्रहणप्रतिबुद्धसंस्कारस्य स्मरणमेवेत्पद्यते |
पूर्वमेव च गवयसदृशी गौरुपलब्धा |
किमिति तथा निश्चयो न भवतीत्याशङ्क्याह |

निर्विकल्पकेन तु पूर्वं सादृश्यमुपलब्धं, तेन तदोपलब्ध्यभिमानो न भवति 2|| (2.ग.घ.addप्रथमगोपिण्डोपलम्भकलिङ्गत्वोपलम्भात् |) 
(73)तर्हि निश्चयात्मिका कथं पश्चात्स्मृतिः स्यादनुभवाकारधारित्वात्स्मृतेरित्यत्राह |

 निर्विकल्पोपलंभाच्च संस्कार 1सहकारिसामर्थ्यादभावादिषु सविकल्पिका स्मृतिदृर्ष्टेति||(1ग.and घ . drop संस्कार)
इदानीं जरन्नैय्यायिकोपमानमनूद्य दूषयति |

संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरप्याप्तवचनकार्या||
  गोसदृशो गवय इत्यतिदेशवाक्यं श्रुतवतोऽटव्यामटतो गोसदृशपिण्डदर्शनानन्तरमयं गवयनामेति संज्ञासंज्ञिसंबंधप्रतिपत्तिरुहपपद्यमानोपमानफलं,
 गोसादृश्यविशिष्टपिण्डदर्शनं च प्रमाणमित्याचार्या उद्योतकारादयो मन्यन्ते |
तच्चायुक्तम् |
आप्तवचनादेवातिदेशरूपात्पूर्वमेव संज्ञासंज्ञिसंबन्धज्ञानस्योत्पद्यमानत्वात् |
अत्रार्थे प्रमाणमाह |
 
तथा प्रश्नोत्तराभिधानादन्यप्रमाणानिर्देशाच्च||
   कथं त्वं जानीषे गवननामोऽयमिति केनचिदुक्तः, स तु वनेचरवचनादिति ब्रूते न पुनरुपमानेन जानामीति प्रमाणान्तरं निर्दिशति |
तत्रापरमतमाशङ्कते |

अस्य गवयशब्द: संज्ञेति प्रतिपत्तावुपमानसिद्धिस्तथा शब्दाश्रवणादिति चेत्||
   गोसदृशो गवय इति वनेचरवचनाद्गवयस्य गोसादृश्यमात्रं प्रतीयते, पश्चात्तत्सादृश्यविशिष्टपिण्ड दर्शने सत्यस्य पिण्डस्य गवयशब्दः संज्ञेति प्रत्तिपत्तौ प्रमाणान्तरभावादुपमानमेव द्रष्टव्यं |
कस्मात् |
 तथास्य गवयशब्दः संज्ञेति प्रकरेण शब्दस्य पूर्वमश्रवणात् |
परिहर्तुमतिप्रसंगं तावद्दर्शयति |

एवं तर्हि गौरयमित्येव संकेते कृतेऽस्य गोशब्दः सज्ञेति प्रतिपत्तौ प्रमाणान्तरं वाच्यं |
समानन्यायत्वाद् |

गोपिण्डोत्तरेऽपि संकेतग्रहणे प्रमाणान्तराभिधानप्रसंग इति|| 
(74)यस्मिन्पिण्डे संकेतोऽन्यवचनाद्‌गृहीतः ततोऽन्यो गोपिण्डो गोपिण्डान्तरं तस्मिन् |
इदानीमतिप्रसंगे परेणाभिधीयमानं परिहारं स्वपक्षेऽपि समीकर्तुमाशङ्कते |

तथाशब्दानभिधानेऽपि प्रतिपादकप्रतिपत्रोरेवमेवाभिप्रायः, ईदृशस्य सर्वस्य गोशब्दः संज्ञेति सामार्थ्यात्त्वेवं प्रतिपत्तिरिति चेत्||
  तथाशब्दानभिधानेऽपि एवंजातीयस्य गोशब्दः सज्ञेति शब्दानुच्चारणेऽपि सामर्थ्य मूहनशक्तिरदष्टविशेषे |
 परोक्तं परिहारं स्वपक्षेऽपि योजयति |

न |
 समानमेतदत्रापि, गोसदृशो गवय इति शब्दादुभयोरेवमोवाभिप्रायः, गोसदृश्यार्थस्य गवयशब्दः संज्ञेति सामर्थ्यादेव प्रतिपत्तिरिति||
 ननु वनेचरवचनोच्चारणकाले गवयस्याप्रत्यक्षत्वात्कथं तत्र संज्ञाकरणं "प्रत्यक्षे संज्ञा कर्म " इति सूत्रविरोधादित्याशंक्याह |
 
न च प्रत्यक्ष एवार्थे संज्ञासंज्ञिप्रतिपत्तिः, अप्रत्यक्षे शब्दादौ संज्ञासंज्ञिसंबन्धप्रतिपत्तिदर्शनात्||
  देवानामधिपतिः सहस्राक्षो यः स शक्र इति संज्ञाऽप्रत्यक्षेऽपि शक्रादौ दृष्टा |
 तथा पुत्रादौ प्रमाणावगते दूरस्थेन पित्रा संज्ञाकरणमपि दृष्टम् |
 "प्रत्यक्षे संज्ञा कर्म "प्रत्यक्षशब्दो दृढप्रमाणोपलक्षणपर इति वैशेषिकैरेव व्याख्यातम् |
 तर्हि प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति प्रमाणविभागसूत्रविरोध इत्याह |

 सूत्रविरोध इति चेत्|| 
परिहरति |

न |
प्रमाणनिग्रहस्थानाभ्यां दृष्टान्तहेत्वाभासादीनामिव प्रयोजनवशेन पृथगभिधानादिति|| 
 प्रमाणप्रमेयेत्यादिप्रथमसूत्रे प्रमाणान्तर्भूतस्य दृष्टान्तस्य, निग्रहस्था
(75)नान्तर्भूतहेत्वाभासानां यथा प्रयोजनविशेन[वशेन?]पृथगभिधानं तथा शब्दान्तर्भूतस्याप्युपमानस्य प्रयोजनवशेन पृथगभिधानमिति |
 पृच्छति |

तर्हि प्रयोजनं वाच्यं |
 उच्यते |
 शब्दप्रमाण्यसमर्थनं प्रयोजनम्||
पुनः प्रत्यवतिष्ठते |

कथम्||
   अयमभिसंधिः, "तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः "(गौ.सू.2-1-56)इति पूर्वपक्षसूत्रे "न कर्तृकर्मसाधनवैगुण्यात् "(गौ.सू.2-1-57),
"अभ्युपेत्य कालभेदे दोषवचनात्"(गौ.सू.2-1-58), "अनुवादोपपत्तेश्चेति"
(गौ.सू.2-1-59), सूत्रेषु वा शब्दप्रामाण्यसमर्थनार्थेषु नोपमानस्योपयोगः श्रूयते तत्कथं पृथगभिधानस्यैतत्प्रयोजनं स्यादिति |
प्रकारान्तरेण शब्दप्रामाण्यसमर्थनार्थत्वमुपमानस्य दर्शयिष्यन्पराशङ्कां तावद्दर्शयति |

केचिदाहुः प्रत्यक्षानुमाविषयत्वे शब्दस्यानुवादकत्वमेव1 |
तदविषयत्वे संबंधाग्रहणादवाचकत्वमिति|| (1ग. ड. addअनुवादकं चाऽप्रमाणम् afte rएव)
  प्रत्यक्षानुमानस्य विषय एव विषयो यस्यासौ प्रत्यक्षानुमानविषयः |
एकस्य विषयशब्दस्य लोपेन समासः |
 अनुवादकत्वं प्रमाणान्तरगृहीतविषयत्वं |
तच्च स्मृतिवदप्रमाणं स्यादित्यर्थः |
पदेनैवार्थाभिधायित्वे पदसंकेत उच्यतामित्याशंक्याह |
 
पदार्थस्याप्रसिद्धत्वात् |
 न च पदेन सम्बधग्रहणमितरेतराश्रयत्वप्रसंगात्||
  पदेनार्थाभिधाने संबंधग्रहणं तद्‌ग्रहणे च पदेनार्थाभिधानमिति |
नान्यो वापि संबंधो, ग्रहीतुमशक्यत्वादिति दर्शयति |
 
वाक्यार्थस्तु प्रसिद्धानां पदार्थानामन्वयमात्रमिति|| 
पद्यन्ते ज्ञायन्ते इति पदार्थास्तेषां पदार्थानामित्यर्थः,किंविशिष्टानां, प्रसि
(76)द्धानां पदैरभिहितानां अन्वयमात्रं वाक्यार्थः |
 एवं च संबंधाग्रहणे पदार्थाप्रसिद्धिः तदप्रसिद्धौ वाक्यार्था प्रसिद्धिरिति कथं वाक्येन संबंधग्रहणमित्यर्थः |
 एवं परोक्तदूषणमनूद्येदानीं तत्परिहार उपमानस्योपयोगमाह |
 तन्निराकरणार्थमुपमानं निदर्शनार्थत्वेन पृथगुक्तम् |
यथा कार्यार्थिनोऽप्रसिद्धगवयस्य प्रसिद्धगोसादृश्यमुपादायोपमानाख्येन वाक्येन संज्ञासंज्ञिसंबंधप्रतिपत्तिः क्रियते तथा किंचिन्निमित्तमुपादाय शक्रादिपदपदार्थयोरपीति तस्मादन्यार्थत्वान्न सूत्रविरोधमाह||
 किञ्चिन्निमित्तं सहस्राक्षत्वं देवानामधिपतित्वमुपादाय शक्रादिपदपदार्थयोरपि संज्ञासंज्ञिसंबंधप्रतिपत्तिः क्रियते इत्यनुवर्तते |
 ननूपमास्य पृथक्‌प्रमाण्याभावे " अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः",(गौ.सू.2-1-42) "प्रसिद्धिसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः "(गौ.सू.2-1-43)इति सूत्राभ्यां सूत्रकारेणाप्रामाण्यशङ्का पूर्वकं प्रामाण्यसमर्थनं किमर्थं कृतमित्याशङ्क्याह |

परीक्षा त्वर्थापत्तिवत्प्रमाणस्य सतः प्रमाणेष्वन्तभावज्ञापनार्थमिति||
   ननूपमानस्यप्यन्तर्भावमाशङ्क्य परिजहार सूत्रकारः |
उपमानमनुमानं "प्रत्यक्षेणाप्रत्यक्षसिद्धेः"(गौ . सू.2-1-44)परार्थमनुमानमिति चेन्न स्वयमप्यध्यवसायात्," तथेत्युपसंहारादुपमानासिद्ध [द्धे?] र्नाविशेषः"(गौ.सू.2-1-46)इति तस्मात्कथमन्तर्भावसूत्रविरोधो न भवतीत्याशङ्क्याह |

अन्तर्भावस्त्वनुमान एवास्य यथाश्रुतोऽपि निराकृतो नागम इति||
   यथाश्रुतोऽपि निराकृतोऽपीति संबन्धः |
"ननु [न?]चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्याद्" (गौ.सू.2-2- 1)इत्यादिसूत्रेषु प्रमाणचतुष्ट्वश्रवणास्त्रित्वं[त्त्रित्वं?] सूत्रविरुद्धमित्याशङ्क्याह |

चतुष्ट्वभिधानं सूत्रेषु पञ्चत्वादिनिराकरणार्थं न त्रित्वप्रतिषेधार्थं, प्रमाणसिद्धत्वादन्तर्भावस्य||
(77)परमतमाशङ्कते |

त्रित्वानभिधानादयुक्तमिति चेत्||
यदि सूत्रकारः प्रमाणत्रित्वमेवाभ्युपागमिष्यत्तदा क्वचिदभ्यधास्यत् |
 न चाभ्यधात्तस्मादयुक्तमेतदिति |
 परिहरति |
 
न अस्य सूत्रकारस्यैवंस्वभावत्वाद्यत्सिद्धान्तमपि क्वचिन्नाभिधत्ते |
 यथा कृत्स्नैकदेशविकल्पादिनावय विनिराकरणे||
कुत एवमभिधानमित्यत्राह |

शिष्याणामूहनाशक्त्त्यतिशययुक्तानामधिकार इति ज्ञापनार्थम्||
उपसंहरति |
 
तस्मात्स्थितमुपमानं शब्देऽन्तर्भूतमिति |
अर्थापत्तेरप्यनुमानेऽन्तर्भावः |
अविनाभावबलैनैवार्थप्रतिपत्तिसाधनात्|| 
अनुमापकधूमवदिति शेषः |
अविनाभावमेव दर्शयति |
 
अन्यथा नोपपद्यत इत्युक्ते सत्येवमुपपद्यत इति लभ्यते |
अयमेवाविनाभाव इति||
परमतमाशङ्कते |

यत्र समान्याकारेणान्वयग्रहणं नास्ति यथा मुख्यकारणत्वाप्रतिबन्धशक्त्योस्तत्रार्थापत्तिः पृथक्‌प्रमाणमिति चेत्||
  मुख्यकारणत्वं नाम सकलसहकारिसाकल्यं यदनन्तरमेव कार्योत्पत्तिः |
 सहकारिणो दृष्टादृष्टरूपाः |
न च तेषां साकल्यं क्वचिदप्यस्मदादिप्रत्यक्षं, किन्तु कार्यैकसमधिगम्यम् |
तथा वह्न्यादीनां दाहकत्वादिशक्तेः प्रतिबन्धकाभावेऽपि न प्रत्यक्षः |
प्रतिबन्धकानां मणिमन्ता[मन्त्रा?]दीनामनन्तत्वेन तदभावस्याप्यसंख्यातत्वात् |
अतो मुख्यकारणत्वाप्रतिबन्धकशक्त्योः सामान्याकारेणा न्वयग्रहणाभावादनुमानासंभवेऽर्थापत्तिरेव प्रमाणमित्यर्थः |
 परिहरति |

न तत्रापि केवलव्यतिरेक्यनुमानाव्यतिरेकात् |
 केवलव्यतिरेकी अर्थापत्तिरिति संज्ञाभेदमात्रम्||
(78)  प्रयोगस्तु, कार्योत्पत्तेः पूर्वक्षणे कारणानि सकलसहकारिसमवेतानि 
सकलप्रतिबन्धशून्यानि वा, अनन्तरमेव कार्योत्पादकत्वात् |
यानि पुनरेवं न भवन्ति न तान्यनन्तरमेव कार्योत्पादकानि, यथा केवलतन्तवो मणिप्रतिबद्धो वह्निर्वा |

अन्वयाभावान्नैतदनुमानमिति चेत् |
 न |
 केवलान्वयिनो हि व्यतिरेकाभावेन प्रमाणान्तरत्वप्रसंगादिति||
स्पष्टम् |

अपि च प्रत्यक्षादिभेदानां केनचिद्वैधर्म्येण भेदात्प्रामाणान्तरत्वप्रसङ्गादिति||
  सविकल्पकनिर्विकल्पकभेदेन योग्ययोगिप्रत्यक्षभेदेन वा द्विविधं प्रत्यक्षम् |
कार्यकारणानुभयात्मकं त्रिविधमनुमानम् |
 दृष्टादृष्टार्थभेदेन द्विविधः शब्द इति |

उपसंहरति |

तस्मादविनाभाववशेनार्थप्रतिपादकत्वादर्थापत्तिरनुमानमिति||
 केनचित्सहस्रमेतदिति कथिते, शतमत्र संभवतीति ज्ञाने संभवाख्यं प्रमाणमिति केचिदाहुः |
 तन्निराकरोति |
 
बहुत्वसंख्याविषयत्वे सति अल्पसंख्याविषयस्य सर्वत्रोपलम्भान्नानुमानात्संभवो भिद्यत इति||
  प्रयोगस्तु विवादपदं सहस्रं स्वसमुदायिशतवृत्तं |
सहस्रत्वात्पूर्वगणितसहस्रवत् |
 
अभावस्य तु त्रिष्वपि यथासंभवमन्तर्भावः |
तथाहि कौरवाद्यभावप्रतिपत्तिरागमादिति||
व्यासाद्याप्तवचनात् |
 अभावप्रत्यक्षत्वे वक्तव्ये विप्रतिपत्तेर्बहुवक्तव्यतया व्यत्ययेनान्तर्भावो निरूपितः |

आत्मादिषु रूपाद्यभावप्रतिपत्तिरनुमानादिति|| 
(79)आत्मारूपरहितो नियमेनाचाक्षुषप्रत्यक्षत्वाद्वायुवत् |
गन्धरसरहितो,रूपरहितत्वाद्वायुवत् |
स्पर्शरहितोऽस्मदादिमानसप्रत्यक्षत्वात्सुखादिवत् |
 आकाशं रूपरसगन्धशून्यं स्पर्शरहितत्वादात्मवदित्याद्यूह्यम् |

भूतलादिषु घटाद्यभावप्रतिपत्तिः प्रत्यक्षात् |
 इन्द्रियव्यापारभावभावित्वादिति||
 इन्द्रियव्यापारस्य भाव एव भवतीत्येवंशीलमिन्द्रियव्यापारभावभावित्वस्य भावस्तत्त्वम् तस्मात् |
तथाहि घट शून्यं भूतलमित्यदिज्ञानमिन्द्रियजम्, इन्द्रियान्वयव्यतिरेकानुविधायित्वात्, रूपादिज्ञानवत् |
 चोदयति |

अन्यत्र तद्भावभावित्वं पर्यवसितमिति चेत्||
अन्यत्रेत्याधारभूतलादिग्रहणम् |
तथा चोक्तम् |

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् |

मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया||
इति परिहरति |

न |
रूपादिष्विव बाधकाभावादिति||
  न हि रूपाद्याश्रयग्रहण एवेन्द्रियव्यापारः पर्यवसितो, न रूपादिष्विति युक्तम् |
 घ्राणव्यापारे सत्येव निर्गन्धं कुसुममिति ज्ञानमुत्पद्यते |
न च तत्रेन्द्रियव्यापारोऽन्यत्र पर्यवसित इति युक्तं वक्तुम् |
 द्रव्यस्य चाक्षुषज्ञानविषयत्वात् |

संबंधाभावो बाधक 1 इति चेत्||(1.घ.readsबोधक)
न ह्यभावेन इन्द्रियसंयोगः समवायो वा संभवतीति भावः |
परिहरति |

न |
 स्वपक्षपरपक्षयोरसिद्धत्वात्||
मीमांसकस्य पक्षोऽत्र स्वपक्षः |
 एतदेव विवृणोति |

स्वपक्षे तावद्रूपादिष्विवापरोक्षानुभवकार्यानुमेयो योग्यताख्यः संबंधः |
 परपक्षेऽपि संयुक्तविशेषणभावादिरिति||
आदिशब्देन संयुक्तविशेष्यभावादीनां प्रत्यक्षपरिच्छोदोक्तानां स्वीकारः |

(80)संयोगसमवायरहितस्य विशेषणविशेष्यभावानुपपत्तिरिति चेत् |
न |
विशिष्टप्रत्ययेन तत्सिद्धेरिति||
गोमान्धनवानित्यादिष्विवेति भावः |
 ऐतिह्यमन्तर्भावयति |

अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यमागमेऽन्तर्भूतम्||
अनिर्दिष्टोऽनिश्चितः प्रवक्ता द्रष्टृत्वेन मूलभूतो यत्र तदनिर्दिष्टप्रवक्तृकं प्रवादपारंपयम् सत्यं चेरदिति शेषः |
असत्यं चेदं प्रमाणम् |
एतदुदाहरति |

यथेह वटे यक्षः प्रतिवसतीति||
चेष्टा नाम प्रमाणान्तरमिति केचित् |
 अनुमानेऽन्तर्भूतेति चापरे |
तदुभयमपि चेष्टालक्षणपूर्वकं निषेधयति |

प्रयत्नजनिता शरीरतदवयवक्रिया चेष्टा |
 सा च नाट्यशास्त्रादिसमयबलेन पुरुषाभिप्रायविशेषमर्थविशेषं च गमयतीति नागमाद्‌भिद्यते, लिप्यक्षरादर्थप्रतिपत्तिवदिति||
  प्रयत्नजनितेत्यनेन वाय्वादिविकारजनितहस्तादिकम्पव्यवच्छेदः |
 नाट्यशास्त्रादीत्यादिशब्दाल्लोकव्यवहार परिग्रहः |
 क्रियेत्युपलक्षणम् |
संयोगेनाप्यर्थप्रतीतिदर्शनात् |
हस्तमुखसंयोगविशेषाभ्यां पिपासाबुभुक्षाप्रतिपत्तिः |
 लिपिरेवाक्षरं तस्मादिति चेष्टायाः प्रमाणान्तराभ्युपगमे लिप्यक्षराणामपि प्रमाणान्तरत्वप्रसंग इति सूचितम् |
न च वक्तव्यम् लिप्यक्षरानुमिताक्षरेष्वर्थप्रतिपत्तिरिति क्रमेण प्रमाणाभावात्, चेष्टातो वा तथा प्रसंगात् |
 उपसंहरति |

तदेवं व्यवस्थितम् |
 एतानि त्रीणि प्रमाणानीति 1||(1.ग.adds after thisइति तृतीयोऽयमागमपरिच्छेदः |)
प्रमाणज्ञानमात्रमेव नापूर्वसाधनं किंतु तेन प्रमेयं किंचिद्वस्तुतत्वम् तच्च किं स्यादित्यभिप्रायेण पृच्छति |

किं पुनरेभिः प्रमाणैः प्रमातव्यमिति||
उत्तरमाह |

(81)उच्यते |
प्रमेयमिति |
 किंलक्षणमिति||
 यद्यपि पूर्वं प्रमाविषयः प्रमेयमिति लक्षणमुक्तं तथापि न प्रमेयसामान्यापेक्षयाऽयं प्रश्नः किंतु तद्विशेषापेक्षयेति न विरोधः |
 उत्तरमाह |

यद्विषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेयससाधनं भवति तत्प्रमेयम् |
तदेव तत्वतो ज्ञातव्यं सर्वदा भवितव्यं च |
न तु तत्वतो ज्ञातव्यं सर्वदा भवितव्यं च |
न तु कटिकसंख्यादि |
 तज्ज्ञानस्यानुपयोगित्वादिति||
   अन्यज्ञानानुपयोगित्वेनेत्यनेन प्रमाणाद्व्यवच्छेदः |
 प्रमाणज्ञानस्यात्मादिज्ञानोपयोगित्वेन निःश्रेयससाधनत्वात् |
प्रमेयं विभजते |

तच्चतुर्विधं |
 हेयं ,तस्य निर्वर्तकं, हानमात्यन्तिकं, तस्योपाय इति||
  यद्यपि सूत्रकारेणात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं(गौ.सू.1-1-9)इति द्वादशविधं प्रमेयमुक्तं तथापि तस्य चतुर्धा भाव्यमानस्यैव निःश्रेयसनिमित्तत्वमिति ज्ञापयितुं संग्रहेण चातुर्विध्यमुक्तम् |
 चातुर्विध्यस्यापि स्वरूपमाह |
 
तत्र हेयं दुःखमनागतम्(यो.सू.2-16)||
   हेयं नामावश्यं दुःखत्वेन परित्याज्यम् |
तच्चानागतमेव, अतीतस्योपभुक्तत्वाद्वर्तमानस्याप्युपभोगं विना प्रकारान्तरेण परिहर्तुमशक्यत्वाद् |
 हेयमपि विभजते |

एकविंशतिप्रकारम् |
 शरीरं ष़डिन्द्रियाणि षड्विषयाः षड्‌बुद्धय: सुखं दुःखं चेति||
  घ्राणरसनचक्षुस्त्वक्‌श्रोत्रमनांसि षडिन्द्रियाणि,गन्धरसरूपस्पर्शशब्दा बहिर्विषया ज्ञायमानतया 
सुखदुःखहेतुत्वात्, मनोविषयस्तु स्मृतिसंकल्पादिरित्येके, निद्रालस्यकामादिरित्यपरे विषयाणामिन्द्रियाणां च षड्‌विषयत्वाद्‌बुद्धयोऽपि षडित्युच्यन्ते |
 शरीरादीनां सुखदुःखादत्यन्तविलक्षणत्वात्कथं दुःखशब्दवाच्यत्वमित्याशंक्याऽऽह |

(82)तत्र शरीरं दुःखायतनत्वाद्‌दुःखम्||
  दुःखस्यायतनं गृहं, शरीरावच्छिन्नप्रदेशे हि दुःखमुत्पद्यते नान्यत्र |
 एतेनैव च विशेषेण ज्ञायमानतया दुःख हेतुभ्यो विशेषकं शरीरं पृथगुक्तम्‌ |

इन्द्रियाणि विषया बुद्धयश्च तत्साधनभावात्||
दुःखमित्यनुवर्तते |

सुखं दुःखानुषंगाद्दुःखम्||
  दुःखेनानुषंगोऽविनाभावः सुखहोतावप्यवश्यं दुःखहेतुत्वम् |
एतेनोपचारादेव शरीरादिषु दुःखशब्दः प्रयुक्त इति दुःखस्वरूपतया हि भाव्यमानाः शरीरादयः स्वविषये वैराग्यहेतवो भवन्ति |
 
दुःखं तु बाधनापीडासंतापात्मकं मुख्यतयैव भवति||
दुःखशब्दवाच्यमिति शेषः |

तस्य निर्वर्तकमसाधारणकारणं अविद्यातृष्णे धर्माधर्मौ चेति||
  तस्य गौणमुख्यभेदभिन्नस्य दुःखस्य |
 निर्वर्तकमित्यस्य व्याख्या असाधारणकारणमिति |
यद्यपि धर्मः सुखस्यैव कारणं तथापि सुखस्य दुःखानुषंगेण दुःखवर्गान्तःपातित्वाद्दुःखहेतुरुक्तः |
 प्रवर्तकस्य तस्यापि हेयत्व परिज्ञानार्थामिति |
 अविद्यादीनां लक्षणमाह |

सम्यगध्यात्मविद्‌भिः प्रदर्शितार्थे विपरीतज्ञानमविद्या सह संस्कारेण||
  आत्मन्यधिकृत्य वर्तत इत्यध्यात्मं शरीरादि |
सम्यग्यथा भवति तथाऽघ्यात्मं विदन्तीति सम्यगध्यात्मविदः, तैः प्रदर्शिते प्रकटीकृतेऽर्थे--
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं |

चर्मावनद्धं दुर्गान्धि पूर्णं मूत्रपुरीषयोः||
जराशोकसमाविद्धं रोगायतनमातुरं |

रजस्वलमनित्यं च भूतावासामिमं त्यजेत्||
इत्यादिना तस्मिन्विपरीतज्ञानम् |

(83 "अमृतस्यैव कुंडानि सुखानामिव राशयः
  रतेरिव निधानानि योषितः केन निर्मिताः||"
 इत्येवंरूपाऽविद्या |
 प्रलयाद्यवस्थायां विपरीतज्ञानाभावेऽपि पुनः शरीराद्युत्पत्तिश्रवणात् शास्त्राभ्यासजनितत्व ज्ञानवतामपि रागद्वेषाद्यभिभवदर्शनादविद्याऽस्तीत्याह सहसंस्कारेणेति |

पुनर्भवप्रार्थना तृष्णा||
पुनर्भवस्य विशिष्टशरीरादिलाभस्य प्रार्थना याञ्चा |

सुखदुःखयोरसाधारणहेतू धर्माधर्मौ||
सुखस्यासाधारणो मुख्यो दुःखस्याकारणभूतो हेतुर्धर्मः |
दुःखस्य पॣडात्मकस्यासाधारणो सुखस्यानिमित्तभूतो हेतुरधर्मः |

हानं दुःखविच्छेदः||
 दुःखस्यैकविशतिभेदभिन्नस्य विच्छेदो हानिः |

आत्यन्तिकं न कदाचित्कथंचिद्दःखसंबध इत्यर्थः||
   न कदाचित्कथंचिद्दुःखविच्छेदसद्‌भावेऽपिप्या[ऽप्या?]त्यंतिकं हानमुच्यते |
विनष्टाया अपि दुःखव्यक्तेरुत्पत्त्यभावेऽपि तज्जातीयस्य व्यक्त्यन्तरस्योत्पादात् |

तस्योपायस्तत्त्वज्ञानमात्मविषयम्||
  यद्यपि द्वादशविधप्रमेयविषयं सूत्रेऽभिहितं तथाप्यात्मनः प्राधान्यज्ञापनार्थमात्मविषयमित्युक्तम् |
 तथाहि पूर्वं शरीरादिषु हेयत्वेन ज्ञानोत्पादे ततस्तद्व्यतिरिक्तात्मनि च श्रुत्यादिप्रमाणनिश्चिते पश्चात्तत्रैव ज्ञानोद्‌भासो निःश्रेयससाधनम् |
 अत्र संवादिकां श्रुतिं वदति |
 
तथा चोक्तं " आत्मा वारे द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यः"(बृ.उ.2-4-5)इति||
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः |

ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः||
  वा शब्दोऽवधारणे |
 एते श्रवणमननध्नरूपा दर्शनस्यात्मविषयसाक्षात्कारज्ञानस्य हेतवः |
 आत्मज्ञानं च निःश्रेयसकारणमित्यत्र श्रुतिं दर्शयति |

(84)तरतिशोकमात्मविदिति (छां. उ. 7-1-3)||
आत्माद्वैतज्ञानमेव निःश्रेयससाधनमिति मतनिरासार्थमाह |

 स द्विविधः परश्चापरश्चेति||
उभावप्येतौ मुमुक्षुणा ज्ञातव्यौ |

तथा चोक्तम् "द्वे ब्राह्मणी वेदितव्ये परं चापरं च||"
 आदिग्रहणाद् द्वा सुपर्णा सयुजा सखाया(मुं.3-1-1) इत्यादि श्रुतिः
"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते||
उत्तमः पुरुषस्त्वन्यः परमाप्ते[त्मे?]त्युदाहृतः |

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः||"
इति स्मृतिश्च स्वीक्रियते |
 तत्र परापरयोर्लक्षणं तत्र प्रमाणं चाह |

तत्रैश्वर्यविशिष्टः संसारधर्मैरीषदप्यसंस्पृष्टः परो भगवान्महेश्वरः सर्वज्ञः सकलजगद्विधाता||
  ऐश्वर्यं सकलपुरुषार्थाधिष्ठातृत्वं तेन विशिष्टो युक्तः |
 संसारधर्मैरागद्वेषमोहदुःखादिभिरीषदपि सर्वदाप्य संस्पृष्टः सर्वज्ञोऽनादिरिति शेषः |
 गच्छति विनश्यति तच्छीलं जगत्सकलस्य विनश्यतो वस्तुनो विधातेति लक्षणम् |
प्रश्नपूर्वकं प्रमाणमाह |

स कथं ज्ञातव्यः |
अनुमानादागमाच्च |
तथाहि विवादाध्यासितमुपलब्धिमत्कारणकम् 1, अभूत्वाभावित्वाद्वस्त्रादिवदिति||(1.ग.कर्तृकम् |
 घ.कर्तृपूर्वकम् |
)
  उपलब्धिः कारणसाक्षात्कारः |
 न च धर्मिविशेषस्यानिर्देशात्संदिग्धाश्रयो हेतुरिति वाच्यं |
 साध्यविशेषाभि धानेन यत्र बुद्धिमत्पूर्वकत्वेन विवादस्तस्यैवांकुंरादेः[कुरादेः?]पक्षीकारात् |
अथेश्वरकारणत्वे साध्ये साध्यविकलो दृष्टान्तः, वस्त्रादावीश्वरकारणत्वासिद्धेः व्याप्त्यसिद्धिश्च |
बुद्धिमन्मात्रकारणत्वे च साध्ये विवक्षितविशेषासिद्धिः सिद्धसाध्यता च |
 संसारिणामेव धर्मद्वारेणाङ्कुरादिकारणत्वादित्याशङ्क्याह |

(85)  सामान्यव्याप्तेरनवद्यत्वेन निराकर्तुमशक्यत्वात् |
 ततः सामान्यसिद्धौ पारिशेष्यात्कार्य विशेषाच्च कर्तृविशेषसिद्धिः|| चित्रादिकार्यविशेषात्कर्तृविशेषसिद्धिवदिति||
   सामान्यव्याप्तेः यत्कार्यं तत्स्वकारणसाक्षात्काराधारकारणकमित्येवंरूपायाः |
परिशिष्यते येनासौ परिशेषः प्रसक्तप्रतिषेध: |
 न ह्यचेतनस्यासर्वज्ञस्य शरीरिणो वाङ्कुराद्यशेषकार्ये नैरन्तर्येण हेतुत्वं घटते,अतो विवादाध्यासितं कार्यमशरीरसर्वज्ञपूर्वकमस्मदाद्यजन्यत्वात् |
 यदेवंविधं साध्यं न भवति तदस्मदाद्यजन्यकार्यं न भवति यथा घटादीति व्यतिरेकी |
 कार्यविशेषाच्चेत्यनेनान्वयं सूचयति |
 तथाहि विवादपदं स्वोत्पादनप्रवीणज्ञातृकारणकं विशिष्टकार्यत्वाच्चित्रवत् |
 यैस्तु कैश्चिच्छरीरस्यापि व्याप्तावनुप्रवेशात्सिद्धिः स्यात्तदसिद्धौ कर्तुरप्यसिद्धिरित्युच्यते तत्र यद्यङ्कुरादिकं शरीरकर्तृकं कार्यत्वाद्वस्त्रादिवदित्युच्यते तदा प्रत्यक्षेणैकदेशविरुद्धो हेतुः |
 अङ्कुराद्युत्पत्तिसमये शरीरस्यानुपलब्धिबाधितत्वात् |
न च तदसिद्धौ कर्तुरप्यसिद्धिर्बाधकाभावात्, न हि कार्यत्वेन वह्न[ह्ना?] वनुष्णत्वासिद्धौ विनाशित्वस्याप्यसिद्धिरस्ति |
अथ क्षित्यादिकमकार्यमकर्तृकं वा शरीराद्यजन्यत्वाद्गगनवदित्युच्यते, तत्राद्ये साध्येऽङ्कुरादिभिनैकान्तिकत्वाद् 
द्वितीये तु साध्ये विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् शरीराद्यजन्यत्वं नाम शरीरव्यतिरिक्तहेतूजन्यत्वं हेतुः स्यात् |
 ततश्च साधनविकलो गगनदृष्टान्तः |
 किं च नदीस्रोतःपतितचम्पककर्मणोऽपि पक्षीकारात् शरीराजन्यत्वं भागासिद्धम् |
 अथेश्वर: शरीरी कर्तृत्वादस्मदादिवत् |
 तन्न,आश्रयासिद्धत्वात् तत्सिद्धौ तद्‌ग्राहकप्रमाणबाधः |
 ईश्वरः कर्ता न भवति,अशरीरत्वात् मुक्तात्मवदित्युच्यमाने व्याप्यत्वासिद्धो हेतुः, आश्रयसिद्धो वा, प्रतिज्ञापदयोर्व्याघातो धर्मिग्राहकप्रमाणबाधश्च |
 किञ्च चम्पकः कम्पत इत्यादावशरीरस्यापि वृक्षादेः कर्तृत्वाभ्युपगमात्परैरनैकान्तिक इत्यलम् |

एको हि रुद्रो न द्वितीयाय तस्थुः |
 य इमाँल्लोकानीशत ईशनीभिः (श्वे.3.2)इत्याद्यागमाच्च||
ईश्वरो ज्ञातव्यः इति शेषः |
 व्दितीयायेति सहार्थे तृतीयास्थाने चतुर्थी 
(86)ईशानीभिरिच्छादिशक्तिभिरिमाँल्लोकानीशतेऽधितिष्ठति |
अपरात्मनो लक्षणमाह |
[?]
संसारफलोपभोक्ताऽपरः||
  न विद्यतेऽन्तः कालतो देशतः संख्यातश्चेत्यनन्तः नित्यो व्यापकोऽसंख्यश्चेत्यर्थः |
 तत्सद्‌भावे च प्रत्यक्षं प्रमाणम् |
तथा हि मनोव्यापारे सति प्रत्यात्ममहं सुखी, अहं दुःखीति प्रत्ययो दृष्टः, न चासौ शरीराद्यालम्बनः, शरीराद्यप्रतीतावप्यन्धकारेऽहमिति प्रत्ययोत्पादात्सुखादीनां शरीराद्यनाश्रयत्वात् |
 स्थूलोऽहं कृशोहमिति तु प्रत्ययस्य चक्षुषा स्पर्शनेन वा शरीरग्रहणे सत्येव भावाद्यद्यपि शरीरालम्बनत्वं तथाप्यहमित्यभेदप्रत्ययस्तत्र भ्रान्त एवमशरीरमिति भेदावभासेन बाधितत्वात् |
 प्रत्यक्षसिद्धेऽपि प्रतिपाद्यमानं परे प्रत्यनुमानमाह |

स खलु बुद्ध्यादिकार्याणामाश्रयभूतोऽनुमातव्यः||
 बुद्ध्यादिकं क्वचिदाश्रितं भावरूपकार्यत्वाद्‌ गुणत्वाद्वा रूपादिवत् |

व्याप्तिं दर्शयति |

न हि कार्यमनाधारकं किचिदुपलब्धम्||
सिद्धसाध्यतापरिहाराय भूतचैतन्यं निषेधति |

न चेन्द्रियाणामाश्रयत्वं युक्तम् |
 उपहतेन्द्रियस्य विषयस्मरणायोगात् ||
उपहतमिन्द्रियमुपहतेन्द्रियं,उपहतस्येन्द्रियस्य विषये स्मरणयोगप्रसङ्गात् |
कस्मादित्यत्राह |

अन्यानुभूतेऽर्थेऽन्यस्मरणादर्शनात् ||
  इन्द्रियमनुभवितृ न भवति संस्कारसद्‌भावेऽपि सर्वदैवास्मर्तृत्वात्पाषाणादिवदस्मर्तृत्वाच्चक्षुराद्यभावेऽपि रूपादिविषये स्मरणदर्शनात् |
किञ्चेन्द्रियाणां ज्ञानाद्याधारत्व एकस्मिन्नपि शरीरे नानाचेतनानां कदाचिद् विप्रतिपत्तिः स्यात् तर्हि शरीरमेव चेतनमस्त्वित्यशङ्क्याह |


(87)अत एव शरीरस्यापि बाल्यकौमारयौवनादिभेदभिन्नत्वादत्वादस्मरणम्||
यतोऽन्यानुभूतेऽर्थेऽन्यस्मरणं न भवति, अत एव शरीरस्य स्मरणं न संभवति, अतश्चानुभवितृत्वमपि नास्तीत्यर्थः |
शरीरस्यपि बाल्यकौमारयौवनादिभेदभिन्नत्वात् |
 न च तत्रावस्थाभेदमात्रं नावस्थावद्‌भिन्नमिति वाच्यम् |
 महत्वभेदस्याश्रयभेदाव्यभिचाराद् महत्वभेदस्याश्रयभेदमूलत्वात्कुवलयामालकबिल्वादिषु परिमाणभेदवत् |
 बौद्धाराद्धान्तेऽपि स्मरणं नेपपद्यत इत्याह |

एतेन पूर्वबुद्ध्यनुभूतेऽर्थे उत्तरबुद्धेः कार्यकारणभावात्स्मरणमपास्तमन्यत्वाविशेषात्||
अनुभवितृस्मर्त्रोर्भेदेऽपि परस्परं कार्यकारणभावस्य विद्यमानत्वात् कारणबुद्ध्यनुभूतं चेत्कार्यबुद्धिः स्मरति तदोपाध्यायानुभूतं च शिष्यः स्मरेत् |
 एतद्दूषणपरिहारायापर आह |

कार्पासे रक्ततावदिति चेत् ||
यथा कार्पासबीजे लाक्षादिना कृता रक्तता भेदाविशेषेऽपि तद्बीजसन्तान एव पुष्पे फले वा रक्ततामुत्पादयति न पुनर्बीजान्तरसन्ताते तद्वदुपाध्यायबुद्धिजनितसंस्कारस्तस्मिन्नेव सन्ताने स्मृतिं जनयति न पुनः शिष्ये तस्य सन्तानान्तरत्वात् |
 तदुक्तं यस्मिन्नेव हि सन्ताने आहिता कर्मवासना |

फलं तत्रैव बध्नाति कार्पासे रक्तता यथा||
कर्म पुण्यापुण्यरूपं:[ रूपं? ] कर्म चासौ वासना चेति कर्मवासना तच्चोपलक्षणमनुभवजनितसंस्कारायाः परिहरति |

न |
 साधनदूषणासम्भवात्||
एतद्विवृणोति |

अन्वायाद्यभावान्न साधनमप्रसिद्धत्वाद्यनुद्‌भावनाच्चादूषणम्||
 न तावत्स्वपक्षसाधनमिदं स्मृतिः कार्यकारणभावात्संभवतीति |
 कार्पासे रक्ततावदित्यत्रान्वयाभावात् यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकाभावात् |
 नापि परपक्षदूषणं पूर्वबुद्ध्यनुभूतार्थमुत्तरबुद्धिर्न स्मरति, अनुभवितुरन्यत्वात्सन्तानान्तरबुद्धिवदित्यस्य हेतोः कार्पासे रक्ततावदित्यनेनासिद्धत्वाद्यन्यतमदोषस्यानुद्भावनात् |
 किञ्च समानानां कार्यकारणभाव एव सन्तान इति बौद्धानां कृतान्तः |
तादृशश्च कार्यकारणभावः शिष्योपाध्यायबुद्धीनामस्तीति प्राक्तनमेव दूषणम् |
 दूषणान्तरमाह |

न च कार्पासेऽपि निरन्वयनाशोत्पादे रक्ततोपपद्यते कार्पासान्तरवत्||
निर्गतोन्वयः कारणपरम्परा यत्रासौ निरन्वयः स चासौ नाशश्च निरन्वयनाशः |
 तस्मिन्सत्युत्पादो यस्य कार्य कारणभावस्य स निरन्वयनाशोत्पादः, तस्मिन्सति कर्पासे[कार्पासे? ] न रक्ततोपपद्यते तद्वत्वं नार्हति यथा कर्पासा[कार्पासा? ]न्तरे तस्मात्तत्रापि बीजावयवानां रक्तानामनुवृत्तावेव कर्पासे[कार्पासे? ]रक्ततोपपद्यते |
 न च क्षणिकवादिन: पक्षेऽनुभवितुः संस्कारस्य वानुवृत्तिरस्ति तदभावे स्मरणमपि न स्यादिति भावः |

 एतेनैव क्षणिकत्वं निरस्तं||
अनुभवितुर्विनाशेऽन्यस्य स्मरणं सर्वथा नोपपद्यते |
 एतेनेत्यनेन "यत्सत्तक्षणिकं यथा जलधरः सन्तश्च भावा अमी" इत्यनुमानस्य तर्कबाधा दर्शिता |
 तथाहि सर्वस्य पक्षीकारे दृष्टान्ताभावादसाधारणो हेतु: |
 विवादाध्यासित इति पक्षीकारे जलधरस्यपि द्वित्रिक्षणावस्थायित्वात्साध्यविकलो दृष्टान्तः |

एकदेशे प्रतयक्षबाधं दर्शयति |

प्रत्यभिज्ञाख्येन च प्रत्यक्षेण स्फटिकादिष्वक्षणिकत्वं गृह्यते||
स एवायं स्फटिको यो मया वत्सरात्पूर्वं दृष्ट इति पूर्वापरकालकलितवस्तुग्राहि प्रत्यक्षज्ञानमुत्पद्यत इति प्रत्यक्षैकदेशविरुद्धमनुमानम्, तथा यस्याहं तत्पुत्रमद्राक्षं तस्य पौत्रं पश्यामीत्यात्मन्यपि प्रत्यभिज्ञानमुत्पद्यते |
 परमतमाशङ्कते
प्रदीपादिष्विव भ्रान्तमिति चेत्||[ ][ ? ]
 पूर्वप्रज्वलिते विनष्टे पुनरन्येन प्रज्वलिते प्रदीपे स एवायं प्रदीप इति प्रत्यभिज्ञानं भेदग्राहिपुरुषेण 
प्रत्यक्षेण बाध्यमानत्वाद्यथा भ्रान्तं तथात्रापीत्यर्थः |
 यदि वैकस्मिन्नेव प्रदीपसन्ताने विवादाध्यासितः प्रदीपो नैको भिन्नकालेन्धनजन्यत्वत्संप्रतिपन्नानेकप्रदीपवदित्यनुमानेन बाध्यमानत्वात्प्रत्यभिज्ञानं यथा भ्रान्तं तथा क्षणिकत्वानुमानबाधितमक्षणिकत्वप्रायभिज्ञानं भ्रान्तम् |
 दूषयति |

न एकत्र बाध्यत्वेन भ्रान्तत्वे सर्वत्र भ्रान्तत्वकल्पनायामतिप्रसंगात्||
एकत्र नीलादिज्ञानस्य बाध्यत्वेन भ्रान्तत्वे सर्वत्रापि तथाभावप्रसंग इत्यर्थः |
 न च सर्वमपि प्रत्यभिज्ञानं क्षणिकत्वानुमानबाधितमिति वाच्यम् |
 अनुमानस्य प्रागुक्तयुक्त्याऽदृष्टान्तत्वात् |
 भ्रान्तमपि प्रत्यभिज्ञानं बौद्धस्य न संभवतीत्याह |

अनभ्युपगमाच्च |
 सादृश्यस्य क्षणिकत्वे भ्रान्तिबीजाभावः||
भ्रान्तमपि प्रत्यभिज्ञानं प्रदीपादौ पूर्वोत्तरप्रदीपक्षणानां सादृश्ये स्थिरे सत्येव भवति, न चास्ति क्षणिकत्ववादिनः किंचित्स्थिरम् |
 अतो निमित्ताभावे नैमित्तिकस्य प्रत्यभिज्ञानस्याप्यभावः स्यादित्यर्थः |
 स्थायित्वे तु प्रमाणं क्रमकार्याण्येककारणजन्यानि कार्यत्वात्संप्रतिपन्नैककालकार्यवत् |
 उपसंहरति |

तस्मात्सिद्धमेतच्छरीरादिव्यतिरिक्त आत्मा व्यापको नित्य इति नित्यत्वं कुत इति चेद्‌ भावत्वे 
सत्यनादित्वाद् गगनवदिति||
परः पृच्छति |

तदेव कथं |
 जातमात्रे जन्मान्तरानुभवसूचकस्मरणलिंगस्य हर्षमोहभयशोकस्तन्याभिलाषादेरुपलंभात्||[ ]
जातमात्र प्राणिनीति शेषः |
 तदानीमेव जातस्य मृगशावादेः स्तन्यापानानुभवो नास्तीति जन्मान्तरानुभवो ज्ञायत एवं सद्योजातानां मुखप्रसादाद्यनुमिता हर्षादयः सुखदुःखसाधनदर्शनाज्जायमानस्तज्जातीयलिंगसुखदुःखसाधनयोर्व्याप्तिस्मरणादेव भवन्तीत्यनुमातव्याः |
 व्यापकत्वे प्रमाणमाह |

धर्मादेराश्रयसंयोगापेक्षस्य गुरुत्वादिवदाश्रयांतरे वाय्वादौ क्रियाकर्तृकत्वादणिमाद्युपेतस्य युगपदसंख्यत शरीराधिष्ठातृत्वाच्च व्यापकत्वसिद्धिः||
(90)प्रयोगस्तु धर्माधर्मौ स्वाश्रयसंयुक्त एवाश्रयान्तरे क्रियां जनयतः, एकद्रव्यत्वे सति क्रियाहेतुगुणत्वाद्‌गुरु त्ववत् |
 युगपदनेकशरीराधिष्ठातृत्वे प्रमाणमाह |

तथा चोक्तं पुराणे--
आत्मनो वै शरीराणि बहूनि मनुजेश्वर 1 |
(1. मनुजेश्वर)
प्राप्य योगबलं कुर्यात्तैश्च सर्वां महीं चरेत्||
भुंजीत विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् |
 
संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव||इति||
श्लोके युगपदिति सम्प्रदायाद्‌गम्यते |
 उपसंहरति |

तदेवमपरात्मतत्त्वज्ञानं परलोकसद्‌भावेन परलोकप्रवृत्त्युपयोगित्वादधर्मक्षयहेतुत्वाच्च निःश्रेयसांगमिति||
एतेन नित्यत्मज्ञानमात्मनि शाश्वतस्नेहजननद्वारेण संसारकारणमिति वदन्तो बौद्धा अपि प्रत्युक्ताः |
 
नित्यपर लोकाभावे हि
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः |

भस्मीभूतस्य देहस्य पुनरागमनं कृतः||
इति वदतो लौकायिकस्येव यथेष्टचेष्टाप्रसंगाद् अधर्मक्षयहेतुत्वे च 'तरति शोकमात्मविद्‌ 'इत्यागमः प्रमाणम् |

परमात्मज्ञानस्य निःश्रेयसहेतुत्वं दर्शयति |
 
परमात्मतत्त्वज्ञानं च तदुपासनांगत्वेनापवर्गसाधनम्||
तस्य परमात्मन उपासनमाराधनं तदुपासनं परमात्माऽऽराधनं तस्यांगत्वेनोपायत्वेन |

स चोपासनविधिः||
आराधनप्रकारः |

क्लेशक्षयसमाधिलाभार्थमनुष्ठानम्||
(91) क्लेशकर्मक्षयार्थं समाधिलाभार्थं चेत्युभयत्राप्यर्थशब्दसम्बन्धः |
 येन केनचिदनुष्ठानेन रागद्वेषमोहाख्याः क्लेशाः क्षीयन्ते परमात्मनि च चित्तैकाग्र्यलक्षणः समाधिः प्राप्यते तदनुष्ठानं परमेश्वरोपासनविधिरिति |

अत्र पतंजलिसूत्रसंवादं दर्शयति |

तथा चोक्तम् |
 तपः स्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगः (यो.सू.2-1) |
 क्लेशतनूकरणार्थः समाधिलाभार्थश्चेति (यो.सू. 2-2)||
यद्यपि पतंजलिसूत्रे समाधिभावनार्थः क्लेशतनूकरणार्थश्चेति पाठस्तथापीहार्थक्रममाश्रित्यान्यथापाठ: कृतः |
 सूत्रार्थं कथयति |

तत्रोन्मादकामादिदोषव्यपोहार्थमाध्यात्मिकादिदुःखसहिष्णुत्वं तपः||
एवमेतानि विविधानि दुःखानि शान्तचित्तेन नियमपूर्वकं सहमानस्य यद्‌दुःखसहिष्णुत्वं निवर्तकधर्मसंचयमधर्मविनाशं च कुरुते तत्तप इत्युच्यते |
 चान्द्रायणाद्यपि चानशनादिजनिततद्‌दुःखसहरूपत्वात्तपः |
 निवर्तकधर्मसंचयाच्च योगप्रवृत्तिहेतुः श्रद्धातिशयो भवति, अधर्मनाशाच्चोन्मादकामव्याध्यादीनां योगान्तरायाणां प्रलयः, ततश्चित्तसमाधिः |
 तपो धर्माधर्मसंचयक्षयहेतुरित्यत्र 
प्रमाणं न त्वादिवचनम् |
 तथाहि
तमोमूलमिदं सर्वं यद्दैवं मानुषं सुखम् |

तपोमुख्यं बुधैः प्रोक्तं तमोन्तं वेददर्शिभिः||
महापातकिनश्चैव शेषाश्चाकार्यकारिणः |

तमसैव तु मुच्यन्ते तप्तेन किल्विषात्ततः||
यत्किंचिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः |

 तत्सर्वं निर्दहत्त्या[त्या?]शुस्तपस्यैव तपोधनाः||इति |

स्वाधायस्वरूपमाह |

प्रशान्तमन्त्रस्येश्वरवाचिनोऽभ्यासः स्वाध्यायः||
ईश्वरवाचिन इति क्षुद्रसिद्धिहेतुनिरासाय |
 प्रशान्तग्रहणं परमात्मनिष्ठेन भवितव्यमिति ज्ञापनार्थम् |
 ईश्वरग्रहणा द्गीतादियोगशास्त्राभ्यासो वा स्वाध्यायः |
 ईश्वरप्रणिधानमाह |

(92)परमेश्वरतत्त्वस्य प्रबन्धेनानुचिन्तनमीश्वरप्रणिधानम्||
   प्रबन्धेन नैरन्तर्येणानुचिन्तनं स्मृतिः |
पुष्पादिभिर्वाऽऽराधनं सर्वकर्मणां परमगुर्वाचार्याणां वा |
 सोऽयं तपःस्वाध्यायेश्वरप्रणिधानादिक्रया योगसाधनत्वाद्योग इत्युक्तः स च क्लेशतनूकरणार्थ इत्युक्तः |
 अतः क्लेशस्व रूपमाह |

समासतो रागद्वेशमोहाः क्लेशाः |
समाधिप्रत्यनीकसंसारापत्तिद्वारेण क्लेशहेतुत्वात्||
  आसक्तिलक्षणो रागः, कोपो द्वेषः, मिथ्याज्ञानं मोहः |
समाधिप्रत्यनीकेत्यादिना क्लेशशब्दवाच्यत्वे निमित्तमुक्तम् |
मुख्यस्तु क्लेशो दुःखमेव |
 रागादयो हि समाधिवरोधित्वेन संसारापादनद्वारेण पुरुषं क्लेशयन्तीति क्लेशा उक्ताः |
समसत इति पदं तु सांख्यमतनिरासाय |
 ते हि अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः (यो.सू.2-3) इति ब्रुवाणाः पंच क्लेशानभ्युपागमन् |
 तच्चायुक्तम् |
अस्मिताभिनिवेशयोरेष्वेवान्तर्भावात् |
 तथाहि |
 दृग्दर्शनशक्त्योरेकात्मतेवास्मिता (यो.सू.2-6)दृच्छक्तिः पुरुषः, दर्शनशक्तिर्बुद्धिः, तयोर्भिन्नयोरेकात्मकतयाऽभेदने [ऽभेदेन? ] प्रतिपत्तिर्मोह एव |
 तथा स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः (यो.सू.2-9)मरणत्रासजनितः सर्वदाहं भूयासमिति योऽयं संकल्पः स चाभिनिवेशः स चानादिमरणजनित दुःखानुभवारूढवासनाजन्यत्वात् स्वरसवाही युक्तः |
 सोऽपि यथात्यन्तमूढानां दृश्यते तथा ज्ञातपरस्य विदुषोऽपि रूढः प्रतीयते स च मोह एव |
 अवश्यं भाविनि मरणे सदा मया भूयासमित्येवं ज्ञानस्यान्यथाप्रत्ययत्वाद्विदुषामप्यान्तरदोषान्मोहो दृष्टः |
 यथा सूर्योदयादिलिंगानुमितदिग्भागस्यापि दिङ्मोह इति |
 यथा तपः स्वाध्यायेश्वरप्रणिधानादिक्रिया योगः क्लेशविनाशहेतुस्तथा योगांगान्यपीति तानि दर्शयति |

तथा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि(यो.सू.2-29)
 अनुष्ठेयानीति शेषः |
अंगानि कारमानि |
 यमादीनां योगहेतुत्वेन 
(93)कारणत्वात् |
समाधेस्तु योगात्मकस्याप्युत्तरोत्तरस्य समाधिनिचयस्य हेतुत्वादंगत्वमिति |
आदावुद्दिष्टान्यमानाह |

तत्र देशकालावस्थाभिरनियताः पुरुषस्य शुद्धिवृद्धिहेतवो यमा अहिंसाब्रह्मचर्यास्तेयादयः||
आदिशब्देन सत्यापरिग्रहयोः परिग्रहः शुद्धिरधर्ममदमानादिक्षयः |
वृद्धिर्धर्मोपचयः |
 तद्धेतवो ये देशादिभिरनियता अहिंसादयः, सर्वस्मिन्देशे सर्वस्मिन्काले सर्वस्यामवस्थायां न हिंस्यामि ब्रह्मचर्यं चरामि न चोरयामि नासत्यं वदामि नापि परेभ्यो गृण्हामीति संकल्पपूर्वकास्ते यमाः |
 यदि पुनस्तीर्थादौ नो हिनस्मि ब्रह्मचर्यं चरामीति देशादिनियतास्तदा नियमा एव न यमाः |

देशकालाद्यवस्थाद्यपेक्षिणः पुण्यहेतवः क्रियाविशेषा नियमा देवताप्रदक्षिणसन्ध्योपासनजपादयः||
देशविशेषापेक्षि देवताप्रदक्षिणम् |
 कालविशेषापेक्षि सन्ध्योपासनम् |
 जपक्रिया तु शुद्धावस्थामात्रापेक्षिणी |
 पुण्यविशेषं प्रति तु देशविशेषापेक्षिणी च,अनन्तं शिवसन्निधावित्यादिवचनात् |
अन्येऽपि देशादिविशेषापेक्षिणः
 क्रियाविशेषा नियमा वेदितव्याः |
पातञ्जलास्तु निवृत्तिलक्षणा यमा इत्याहुः |
 तथा चोक्तम् |
 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमाः (यो.सू.2-30) |
 शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानिनियमाः(यो.सू.2-32) |
 असत्यवचननिवृत्तिरिह सत्यं विवक्षितम् |
आसनं लक्षयति |

योगकर्मविरोधिक्लेशजयार्थः करणबन्ध आसनं पद्मकस्वस्तिकादि||
  करणानां शरीरावयवानां पदादीनां बन्धः संयमः पद्मस्वस्तिकाद्यनेरप्रकारः |
 प्राणायामोपयोगी यस्तदासनं स्थिरं सुखं चोपवेशनमित्यर्थः |
स च योगक्रियाविरोधिनो ये क्लेशाः क्लेशहेतवो व्याधयस्तेषां जयार्थो विनाशार्थ इति प्रयोजनोपन्यासः |
 प्राणायामं लक्षयति |

कोष्ठ्यस्य वायोर्गतिविच्छेदः प्राणायामो रेचकपूरककुंभकप्रकारः||
(94) कोष्ठे शरीरान्तर्देशे भवः कोष्ठ्यो वायुः श्वासप्रश्वासरूपः, तस्य यो गतिविच्छेदः स प्राणायामः स च त्रिविधो रेचकादिभेदेन |
 तत्रान्तर्गतस्य वायोर्बहिर्निःसारणं रेचकः |
 बाह्यस्य शरीरपूरणं पूरकः |
 पूरितस्य शरीरा न्तर्धारणं कुंभकः |
 वायुवशीकरणोपायमाह |

स च शनैः शनैर्जेतव्यो वनगजेन्द्रवत्||
 यथा गजेन्द्रः शनैः शनैरुपायेन वशीक्रियमाणो महान्तमुपकारं करोति बलादप्रयोगेण गृह्यमाणस्तं विनाशयति तथा वायुरपि शनैर्घ्रियमाणो महान्तमुपकारं निःशेषं रागादिमत्वं विनाश्य समाधिं प्रापयति |
 अप्रयोगेण बलाद्ध्रियमाणस्तु वातो गुल्माद्यनर्थमेव जनयतीति |
 प्रत्याहारमाह |

समाधिप्रत्यनीकार्थेभ्यश्चेतसः समन्ताद्व्यावर्तनं प्रत्याहारः|| 
 समाधेः प्रत्यनीका विरोधिनो ये पुत्रकलत्रादयस्तेभ्यः समन्तात्सर्वेभ्यश्चेतसो व्यावर्तनं व्यावृत्तिः प्रत्याहारः |

प्रत्याहृते चेतसि बाह्येन्द्रियाण्यपि प्रत्याहृतानि भवन्ति चेतोऽधीनत्वात्प्रवृत्तेः |
 प्रत्याहारेणैव च धारणलाभः |
 
देशबन्धश्चित्तस्य धारणा (यो.सू. 3-1)
 शरीरावयवो नाभ्यादिर्देश इत्येके, बाह्यसूर्यमण्डलादिरित्यपरे, परमात्मा चात्र देशो विवक्षितः, तदाराधनप्रवृत्तत्वान्मोक्षार्थिन इत्याचार्याः |
 तत्र देशे चित्तस्य मनसो बन्धः प्रयत्नेन धारणं निश्चलीकरणं यत्साधारणेति |

तत्र प्रत्ययैककतानता ध्यानम्(यो.सू. 3-2)||
तत्र धारणादेशे प्रत्ययस्य ध्येयालंबनस्यैकतानतासदृशप्रवाहो मध्ये प्रत्ययान्तरेणापरामृष्टो ध्यानम् |

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः(यो.सू.3-3)|| 
तदेव ध्यानमेव ध्येयाकारमात्रनिर्भासं स्वरूपेण प्रत्ययात्मकेन शून्यमिवेदं ध्येयमहं ध्यायामीति भेदेन ज्ञानशून्यं यदा भवति तदा समाधिरित्युच्यते |
 एवदेव यद्वा--
(95) ध्यानोत्कर्षान्निवाताचलप्रदीपावस्थानमिवैकत्रैव चेतसोऽवस्थानं समाधिरभिधीयते|| 
उपसंहरति |

एवमेतानि योगांगानि मुमुक्षुणा सर्वेषु ब्रह्मादिस्थानेष्वनेकप्रकारदुःखभावनयाऽनभिरतिसंज्ञितं परं वैराग्यं महेश्वरे च परां भक्तिमाश्रित्यात्यन्ताभियोगेन सेवितव्यानि|| 
अनेकप्रकारेण स्वविभवातिशयितविभवदार्शित[दर्शित?]क्षयभावनया जनितानि दुःखानि तेषां भावनया ब्रह्मादिस्थानेष्वभिरतिरपेक्षाभावस्तत्संज्ञितं तत्स्वरूपं यत्तत्परं वैराग्यम् |
 योगांगसेवायाः 
फलमाह |

ततोऽचिरेणैव कालेन भगवन्तमनौपम्यस्वभावं शिवमवितथं प्रत्यक्षतः पश्यति |
 तं दृष्ट्वा निरतिशयं श्रेयः प्राप्नोति||
निर्गतोऽतिशयो यस्मात्तन्निरतिशयं श्रेयो मोक्षं, शिवज्ञानादेव मोक्ष इत्यत्र प्रमाणं दर्शयति |

तथो चोक्तम् 
यदा चर्मवदाकाशं वेष्टायिष्यन्ति मानवाः |

तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति||
(श्वे.उ.6-20)तमेव विदित्वाऽतिमृत्युमेति (श्वे.3-8,6-15) |
 तरति शोकमात्मविदिति||(छां) 
 चर्मेव चर्मवत् |
 यथा चर्म वेष्टयन्ति तथाऽऽकाशं यदा वेष्टयन्ति मानवास्तदा शिवं परमात्मानमविज्ञाय 
सर्वस्य दुःखस्यान्तो भविष्यति |
 उपसंहरति |

तस्माच्छिवदर्शनान्मोक्ष इति|| 
मोक्षस्वरूपे विप्रतिपत्तेर्विद्यमानत्वात्प्रश्नपूर्वकं वैशेषिकमतमादो दर्शयति |

कः पुनरयं मोक्षः |
 एके तावद्वर्णयन्ति समस्तविशेषगुणोच्छेदे संहारावस्थायामाकाशवदात्मनोऽत्यन्तावस्थानं मोक्ष इति||
(96)अत्यन्तं सर्वदावस्थानमित्यनेन प्रलयावस्थाने विशेषकथनम् |
 वैशेषिकं प्रति कश्चिच्चोदयति |

कस्मात्||
सुखार्थैव प्रेक्षावतां प्रवृत्तिर्न स्यात्, अतः सुखमात्रानुभवोंऽगीकार्य इति भावः परः परिहरति |

सुखदुःखयोरविनाभावित्वेन विवेकहानानुपपत्तेरिति||
सुखहेतूनामवश्यं दुःखजनकत्वमविनाभावित्वम् |
मोक्षे प्रवृत्त्यनुपपत्तेरित्यस्य परिहारमाह |

न च सुखार्थ एव प्रेक्षावतां प्रवृत्तिः |
 कंटकादिजनितदुःखपरिहारार्थत्वेनापि प्रवृत्तेरुपलंभात्||
इदानीमाचार्यः स्वपक्षं दर्शयितुकामो वैशेषिकमतं दूषयति |

मोहावस्थात्वान्मूर्च्छाद्यवस्थावदत्र विवेकिनां प्रवृत्तिर्न युक्तेत्याहुरन्ये||
वैशेषिकेभ्योऽन्ये वयमिति भावः |
 दुःखपरिहारार्थमेव प्रवृत्तिर्नोपपद्यते इति दर्शयति |

दुःखे सति सुखोपभोगस्यासंभवात्कटंकादिदुःखपरिहारोऽपि सुखोपभोगार्थ एवेत्यसमो दृष्टान्तः||
स्वमते यद्यपि मुमुक्षूणां प्रवृत्तिः सुखानुभवार्थविवेकप्रवृत्तित्वात्संप्रतिपन्नप्रवृत्तिवदित्यनुमानमुक्तं तथापि प्रश्नपूर्वकमागमप्रमाणमाह |

कुतो मुक्तस्य सुखोपभोगबुद्धिरिति चेत् |
आगमात् |
उक्तं हि |
सुखंमा[खमा]त्यन्तिकं यत्र बुद्धिर्ग्राह्यमितीन्द्रियम् |
 तं वै मौक्षं विजानीयाद्दुष्प्रापमकृतात्मभिरिति||
(97)तथा--आनंदं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते |

विज्ञानमानंदं ब्रह्मेति(बृ.3-9-28)||
दुःखाभावेऽत्र सुखानन्दंशब्दावुपचारेण प्रयुक्तौ, यथा भाराक्रान्तस्य वाहिकस्य तदभावे हि सुखी जातोऽहमिति प्रत्यय इत्याशंकायामाह |

मुख्येऽर्थे बाधकाभावान्नोपचारकल्पना||
किञ्च भाराक्रान्तस्य तदपाये वाय्वादिसंपर्कवशात्सुखोत्पादे सत्येव सुखशब्दप्रयोगः |
 न पुनर्दुःखाभावेन चासंवेद्यमानो दुःखाभाव: प्रवृत्यंगमिति मुख्यसुखस्याभावे मोक्षप्रवृत्तिर्न स्यात् |
 सुखं परोक्तमाशंकते |

सुखसंवेदनयोर्नित्यत्वान्मुक्तसंसारावस्थयोरविशेषप्रसंग इति चेत्||[ ]
परिहरति |

न |
 चक्षुर्घटयोः कुड्यादेरिव सुखतत्संवेदनयोर्विषयविषयिभावसंबंधप्रत्यनीकस्याधर्मदुःखादेः संसारावस्थायां सद्‌भावात् |
 तन्नाशे च मुक्तावस्थायां भवति सुखसंवेदनयोः संबंधः कुड्यादिनाशे चक्षुर्घटसंबंध वदित्यतो नाविशेष:||
संबंधप्रतिबंधकत्वमात्रेण कुड्यादिकमात्रोदाहृतम् |
 न पुनः कुड्यादेरिवाधर्मादेर्व्यवधायकत्वं संभवति, अमूर्त त्वात् |
 पुनः परमतमाशंकते |
 
संबंधस्य कृतकत्वेन कदाचिद्विनाशप्रसंग इति चेत्||
सुखतत्संवेदनसंबंधस्य विनाशे मुक्तस्य संसारित्वप्रसंग इति चेत् |
 
परिहरति |
 
न |
 प्रध्वंसानैकान्तिकत्वात् ||
विवादाध्यासितः संबंधः कदाचिद्विनश्यति कादाचित्कत्वाद्‌घटवदित्यस्य हेतोः प्रध्वंसेनानैकान्तिकत्वादित्यर्थः |
 परमतमाशंकते |

वस्तुत्वे सतीति चेत्|| 
(98)संबंधो द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यो बहिर्भूतस्तदन्तर्भूतो वेति विकल्प्य पक्षद्वये दूषणमाह |

न |
 द्रव्यादिष्वनन्तर्भावेन तदसिद्धत्वात्||
तस्य वस्तुत्वस्यासिद्धत्वात् |
 
तदन्तर्भावे वा समवायादिभिः सह तत्सवेदनस्य संबंधो न स्यादिति||     
द्रव्यादिषट्पदार्थान्तर्भूतो हि न समवायस्याभावस्य वा संबंध इति भावः |
पुनः परमतमाशंकते |
 
अदृष्टादिवशात्कर्मकारकं विषयस्तज्जनितं ज्ञानं विषयीति चेत्||
परहरति |

न |
ईश्वरज्ञानस्य नित्यस्यार्थैः सह संबंधाभावप्रसंगात्||
अस्मदादिज्ञानस्याप्यतीतानागतादिपदार्थैः सह संबंधो न स्यात् |
अतीतादिपदार्थस्य कारकत्वसंभवात् इत्यपि ज्ञेयम् |
 
उपसंहरति |

तस्मात्कृतकत्वेऽपि नित्यसुखसंवेदनसंबंधस्य विनाशकारणाभावान्नित्यत्वं स्थितम् |
 तत्सिद्धमेतत् |
 नित्य संवेद्यमानसुखेन विशिष्टाऽऽत्यंतिकीकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति||
इति काश्मीरिकसूर्यसूनुवासुदेवविरचितायां न्यायसारपदपञ्चिकायामागमपरिच्छेदः 
समाप्तः |

	न्यायभूषणमहाम्बुधौ बुधा येऽलमाविचरितुं न जानते |
 
	तत्कृते कृतिरियं मया कृता न्यायसारपदपञ्चिकाभिधा||
 	भद्रं पश्येम प्रचरेम भद्रम्||
 

=========================================================
	
 सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तानपेक्षया जायमानत्वं स्वतस्त्वं , न |
प्रमाणाभावात् |
विपर्यये