Book Name 		:  मञ्जूषा
Author			:  श्री कृष्णभट्ट
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: लक्ष्मी नारायण
Proofcheck by		: शिवरामकृष्णा और श्रीमहालक्ष्मी
Sandhi Split by		: शिवानन्द शुक्ल


मञ्जूषेति प्रसिद्धाऽर्थदीपिका |

 |
 श्रीकृष्णाय नमः |

श्रीकृष्णचरणौ नत्वा शक्तिवादार्थदीपिकाम्॥
करोति संप्रदायेन कृष्णभट्टो मुदे सताम्॥1॥
सङ्‌केतोऽभिधारुपवृत्तिग्राहक इति मीमांसकमतं ; लक्षणा च शक्तिविशेष इति वैयाकरणमतं ; तदुभयं कटाक्षयन्नाह - सङ्‌केत इति |
 अत्र तीरं गङ्गापदार्थसम्बन्धि न गङ्गापदार्थ इति ज्ञानेऽपि गङ्गायां घोष इत्यादितः शाब्दबोधोदयात्सङ्‌केतमात्रेण नोपपत्तिरतो लक्षणाऽतिरिक्तवृत्तिः स्वीकार्येत्यभिप्रायवानाह - लक्षणा चेति |
 अर्थ इति पदव्यावृत्त्यर्थम् एवं - च गौणीव्यञ्जनयोः पृथग्वृत्तित्वमयुक्तं तयोर्लक्षणायामन्तर्भावसम्भवादिति बोध्यम्॥
	ननु घटोऽस्तीत्यादावाकाशो घटपदार्थ इत्यपि व्यवहारप्रसङ्गोघटपदेन समवायेनाकाशोपस्थितिसम्भवाद् ,

 न च लक्षणया तादृशव्यवहार इति कथं सम्बन्धान्तरेण स विषय इति वाच्यं,

 तथा सत्याकाशो न घटपदार्थ इति कदाऽपि व्यवहारो न स्यादित्यतोऽर्थव्यवहारविषयं निर्धारयति - वृत्त्येति |
 शाब्दबोधानुकूलार्थोपस्थित्यनुकूलः पदपदार्थयोः सम्बन्धः शक्तिलक्षणान्यतरा वृत्तिः,
 एतच्च घटादिपदेन समवायादिनाऽऽकाशआद्युपस्थितिर्न शाब्दबोधकारणं लक्षणाऽनधीनत्वादिति तामादायार्थव्यवहारवारणाय |
 ज्ञानजन्यत्वं प्रतिपत्तौ प्रत्युक्तत्वं विषयतायां वाऽन्वयि तृतीयार्थः,
 लक्ष्यस्यार्थत्वव्यवहारानुरोधेन शक्त्येति नोक्तम् |
 समभिव्याहारप्रतिपाद्यतात्पर्यार्थवारणाय-पदेति |
 वृत्तिमानर्थ इत्युक्तौ सर्वदा लक्षणासद्भावेन तीरं न गङ्गापदार्थ इति व्यवहारो न स्यादतः प्रतिपत्तिनिवेशः |
 न च लक्षणाऽधीनप्रतिपत्तेः सर्वदाऽसत्त्वेऽपि कदा चित्सत्त्वेन तथा व्यवहारानुपपत्तिरस्त्येवेति वाच्यम् |
 तादृशप्रतिपत्तेर्लक्षणाऽधीनार्थव्यवहारे विशेषणतया तदभावदशायां दर्शितव्यवहारोपपत्तेः |
  वस्तुतस्तु यद्यपि तीरं न गङ्गापदार्थ इति व्यवहारस्य विशिष्य गङ्गापदशक्त्यभाव एव विषयः सुवचः,
 तथाऽपीदानीं तीरं न गङ्गापदार्थ इति व्यवहारानुरोधेन प्रतिपत्तिनिवेशः शक्त्यभावस्य व्याप्यवृत्तितयेदानीमित्यस्यानन्वयाद् |
 एवं च कथंचिद् गङ्गाप्रतिपत्त्यसत्त्वदशायां गङ्गेदानीं न गङ्गापदार्थ इत्यपीष्यत एव |
 वाच्यत्वं मुख्यार्थत्वं,
 लक्षणानिर्वाहकतात्पर्यत्त्वं लक्ष्यत्वम्,
 प्रतिपत्तिद्वारा तयोः शाब्दबोधानुकूलत्वलाभाय प्रतिपत्तिपदम्॥
	आधुनिकसङ्‌केतस्य तात्पर्यवन्न वृत्तित्वमिति मतं निराचिकीर्षुः सङ्‌केतं विभजते-तत्रेति |
 पारिभाषिकमिति |
 अर्थस्तु परिभाषितः परिभाष्यो वा |
 सूचीकटाहन्यायेन परिभाषां व्युत्पाद्य शक्तिं निरूपयति ईश्वरेति |
 स एवेत्येवकारो लक्ष्यपरिभाषितयोर्व्यवच्छेदार्थः |
 विषयतामात्रस्य सम्बन्धत्वे पदस्य वाच्यत्वव्यवहारापत्तिरर्थस्य वाचकत्वव्यवहारापत्तिरतो वाच्यादिव्यवहारं विषयं निर्धारयति-वाच्येत्यादि |
 घटकत्वं धात्वर्थान्वयि सप्तम्यर्थः,
 तथा चेश्वरेच्छीया या बोधजनकत्वनिष्ठप्रकारतानिरूपिता पदनिष्ठविशेष्यता सैव वाच्यादिपदघटकवाचादिधात्वर्थ इत्यर्थः |
 कर्तृत्वमिति तिङमभिप्रेत्यः ; कृति त्वाश्रयरूपः कर्ता द्रष्टव्यः |
 बोधे बोध्यत इति |
 गोविषयकबोधजनत्वप्रकारतानिरबपितेच्छाविशेष्यताऽऽश्रयः पदमिति बोधः |
 तत्र गोनिष्ठप्रकारतानिरूपितविषयितानिष्ठप्रकारतानिरूपितबोधानिष्ठप्रकारतानिरूपितजनकतानिष्ठप्रकारता प्रकारताऽन्तार्थः |
 धात्वर्थीभूतेति |
 विपरीतस्य कर्मप्रत्ययार्थत्व आनुभविकत्वाय फलस्यैवात्मनेपदाद्यर्थत्वात् |
 बोधजनकत्वेत्यादिः कर्मप्रत्ययार्थः |
 बोधपदं सम्पातायातम् |
 अन्तः पातित्वंतदाश्रयजनकत्वे विशेषणताऽऽपन्नबोधनिष्ठत्वं निरूपकत्वं वा |
 वाच्यादिपदे तादृशप्रकारताऽऽश्रयरूपं कर्म द्रष्टव्यं,
 तदा च पदनिष्टेच्छीयविशेष्यतानिरूपितजनकत्वनिष्ठप्रकारतानिरूपकविषयितासम्बन्धावच्छिन्नप्रकारताऽऽश्रयो गौरिति बोधः |
 वैपरीत्यमिति |
 ईश्वरेच्छाया बोध्यत्वेन या विषयता सैव धात्वर्थः,
 तदाश्रयत्वं च कर्मत्वं कर्मप्रत्ययेन बोध्यते,
 बोधान्वयि जन्यत्वं तृतीयाऽर्थः |
 पदेन गौरुच्यत इत्यादौ च पदनिरूपितजन्यत्वाश्रयबोधविषयत्वप्रकारतानिरूपितेच्छीयविषयताऽऽश्रयो गौरिति बोधः |
 पदनिष्ठजन्यतासम्बन्धावच्छिन्नप्रकारतानिरूपिता पदनिष्ठप्रकारतानिरूपितजन्यनिष्ठप्रकारतानिरूपिता वा या बोधनिष्ठप्रकारता तन्निरूपितबोधविषयतानिष्ठप्रकारता प्रकारताऽन्तार्थः |
 पदं गां वक्तीत्यादौ च निरूक्तधात्वर्थेस्य परम्परयाऽऽश्रयत्वरूपं कर्तृत्वमाख्यातादिना बोध्यते,
 तच्च तादृशविषयतानिरूपकशाब्दबोधविषयत्वप्रकारताऽन्तर्गतबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताऽऽश्रयत्वम् |
 वृत्तित्वं द्वितीयार्थः |
 गोनिष्ठभगवदिच्छीयतादृशविषयतानिरूपकशाब्दबोधविषयत्वं प्रकारताऽन्तर्गतशाब्दबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताऽऽश्रयः पदमिति बोधः |
 
	ननु तस्य वाचकत्वइष्टापतिरित्यत आह-साधुत्वं चेति |
 तथा च साधूनेव प्रयुञ्जीत नासाधूनिति यज्ञे तत्प्रयोगे निषेधानुपपत्तिरिति भावः |
 एवमिति |
 इष्टापत्तौ लक्षणोच्छेदप्रसङ्गः |

	तादृशेच्छयेति |
 तत्तदर्थविषयकबोधजनकत्वप्रकारकत्वावच्छिन्नेच्छावृत्तिजनकताकभगवदुच्चारणजन्यत्वमर्थः |
 घटतीरादिबोधजनकत्वप्रकारकत्वस्य गगर्याद्यपभ्रंशगङ्गापदोच्चारणजनकताऽनधच्छेदकत्वान्न दोष इति भावः |
 एतेन तत्तत्पदोच्चारणजनकताऽवच्छेदकीभूतजनकत्वप्रकारतानिरूपितबोधप्रकारतानिरूपिताविषयतासम्बन्धावच्छिन्नप्रकारत्वं तत्तत्पदवाच्यत्वं फलितम् |
  
	ननु तादृशेच्छयोच्चरितजातीयत्वं तादृशेच्छात्वेन तदधीनानुपूर्व्याश्रयत्वं लाक्षणिकानुपूर्व्या न तत्वेनेच्छाऽधीनत्वमुपेयत इत्यत आह-सादीति |
 न त्वन्यबोधकत्त्वप्रकारकेच्छात्वावच्छिन्नाप्रयोज्यतद्बोधकत्वप्रकारकेच्छाप्रयोज्यानुपूर्व्या सत्त्वेनाव्याप्तेः,
 अन्यथाऽतिव्याप्तेः |
 द्वादशेऽन्हीति |
 अथास्यां नामकरणविधायकश्रुतौ नामपदस्य विशिष्य चैत्रदेवदत्तादिपदपरत्वे मानाभावो,

 न ह्येषा चैत्रादिपदशक्तिग्राहिका,
 एवं च पितृकृतनाम्न एवावाचकत्वं नान्यनाम्र इत्यपि नोपपद्यत इति चेत् ;
 पुत्रे पदविशेषसङ्‌केतविषयकं द्वादशेऽहनीत्यादिवाक्यं,
 पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकसङ्‌केतस्येष्टसाधनत्वबोधकं,

 तत्र च तादृशवाक्यार्थविषयकं वेदवक्तुर्भगवतो ज्ञानमिव तादृशवाक्यार्थवुबोधयिषाऽपि हेतुरन्यथा तात्पर्यानिर्वाहात् तद्बुबोधयिषा च वाक्यार्थोपरक्ततद्बोधमवगाहमाना वाक्यार्थमप्यवगाहत इति भगवदिच्छायाः
 पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकत्वेन सङ्‌केतविषयसिद्धौ पदविशेषंबोद्धव्यत्वविशिष्टपुत्रविषयकत्वेन सङ्‌केतविषयकत्वसिद्धौ पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकत्वमपि सिद्धं,

 तथा च चैत्रादिपदबोद्धव्यत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यतायाश्चैत्रादौ सत्त्वेन पितृसङ्‌केतितस्यादौ चैत्रादिपदस्य पुरुषविशेषवाचकत्वं सिध्यति,

 न चैवमपि चैत्रत्वादिजातेः कथं प्रवृत्तिनिमित्तत्वं  यद्विशिष्टे यत्पदबोध्यत्वमीश्वरसङ्‌केतेनावगाह्यते तस्यैव तत्पदप्रवृतिनिमितत्वाद् दर्शितेच्छायां च पुत्रत्वविशिष्टस्यैव बोध्यत्वेन भानं न तु जातिविशेषाणामिति वाच्यं,

 पुत्रसाधारणधर्मं पुरस्कृत्यैव पुत्रविषयकसङ्‌केतस्यैव विधेयतया तादृशधर्मविशिष्टावगाहित्वस्य सङ्‌केतविशेषणतया वाक्यार्थघटकतया वाक्यार्थविषयिण्यां भगवदिच्छायां
 पुत्रसाधारणधर्मत्वोपलक्षितजातिविशेषाणां बोद्धव्यत्वविशेष्यताऽऽपन्नधर्मिणि विशेषणतयाऽवगाहनध्रौव्याद्,
 एवमानुपूर्वीविशेषाणां वाचकताऽवच्छेदकत्वमप्युपलक्षणीभूतेन केन चिद्धर्मेणानानुपूर्वीविशेषाणामपि बोधविशेषणताऽवच्छेदकतया
 तदिच्छयाऽवगाहनस्योपगन्तव्यत्वाद्,
 यादृशसङ्‌केतस्य पदविशेषबोद्धव्यत्वविशिष्टवस्तुविशेषविषयकत्वेन वेदार्थत्वे मानाभावेन तद्विषयवस्तुनस्तत्तत्पदबोध्यतया
 भगवदिच्छाविषयत्वमप्रामाणिकमिति तादृशसङ्‌केतविषये पदमवाचकमेव,
 यद्यपि चैत्रत्वावच्छिन्नस्य पदबोध्यत्वं जातिविशेषवांश्चैत्रादिपदबोद्धव्यो भवत्विति पितृसङ्‌केते
 यथा प्राधान्येन भासते न तथा प्राधान्येन सङ्‌केतबोधविषयकभगवदिच्छायां भासते किन्तु सुखी स्यामित्यादौ सुखत्वादिवदुद्देश्यव्यवहारनियामकावच्छेदकतारूपतद्विषयताभासनमेव ;
 तथाऽपि तत्तत्पदबोध्यतायास्तत्तदर्थांशे भगवदिच्छाप्रकारतामात्रं तत्तदर्थस्य तत्तत्पदवाच्यतानियामकं,
 न तूद्देश्यव्यवहारप्रयोजकविषयतैवेत्यदोषः |

	दूषणान्तरमाह-एवमिति |
 तादृशेच्छाप्रयोज्योच्चारणजन्यवेदतात्पर्यविषयपदान्यतरत्वं वाचकत्वमित्यनुशयादाहेति तु नावतारणम् |
 अपभ्रंशादेर्वाचकत्वापत्तेरिदानीमुद्धरणीयत्वातद् वेदान्तर्गतापभ्रंशानां हेलय इत्यादीनां सत्त्वाच्च |

शाब्दबोधेति |
 ईश्वरीयत्वावगाहिसङ्‌केतज्ञानासम्भवाद्,
 विशेष्योपादानाद्वाच्यदिव्यवहारईश्वरीयत्वस्योपलक्षणत्वं सूचितम् |
 सिद्धान्तसिद्धमाधुनिकसङ्‌केतस्य वृत्तित्वमीश्वरीयत्वत्यागबीजत्वेन दर्शयति-एवं चेति |
 न चाधुनिकसङ्‌केतस्थले शक्तिभ्रम एव शाब्दबोधोपयोगीति तस्य वृत्तित्वे मानाभाव इति वाच्यं,
 सर्वत्र तत्सत्त्वे मानाभावात् |
 निर्वहतीति |
 लाघवेन सङ्‌केतज्ञानत्वेनैव हेतुत्वादिति भावः |
 
प्रसङ्गतस्तात्पर्यस्य वृत्तित्त्वं निराचिकीर्षुः प्रतिबन्द्या तस्य तथात्वं शङ्‌कते-न-चेति |
 प्रतिबन्दीं निरस्यति-यत-इति |
 पदार्थोपस्थितीति |
 पदज्ञानं करणं,
 वृत्तिग्रहाधीनपदार्थस्मृतिर्व्यापारः,
 शाब्दबोधः फलं,
 पदार्थस्मृतौ पदज्ञानं सम्बन्धिज्ञानविधया कारणं सम्बन्धश्च वृत्तिस्तदंश उद्बुद्धसंस्कारस्मरणं वा सम्बन्धिज्ञानमेव वा संबन्धावगाहि यथामतमुपादेयम् |
 प्रकरणादिनेति |
 घटो घटपदजन्यत्वेनेच्छाविषयतायां प्रतीतिनिष्ठायां विषयतयाऽवच्छेदकः जलाहरणार्थत्वेन वक्तृबुद्धिविषयत्वादिति,
 आधुनिकसङ्‌केतस्थले = सङ्‌केतकर्तृपुरुषोच्चरितस्थले,
 मुख्यार्थवाधादिनेति |
 तीरं गङ्गापदनिष्ठजनकताकत्वेनेच्छाविषयताऽवच्छेदकं गङ्गापदसमभिव्याहृतार्थघोषान्वयिप्रवाहकत्वाद्,
 यद्यत्पदसमभिव्याहृतपदार्थान्वयि तत्तत्पदशक्यार्थकं तत्तत्पदजन्यत्वेनेच्छाविषयताऽवच्छेदकमितिव्याप्तेः |
 सर्वेति |
 उपस्थित्यन्तरस्वीकारे गौरवात् प्रमाणान्तरेणोपस्थितिव्यतिरेकनिश्चयस्थले तत्कल्पनाऽसंभवाच्चेति भावः |
 नन्वेवमपि |
 यादृच्छिकसङ्‌केतस्य कथं वृत्तित्वं तादृशसङ्‌केतिततत्पदज्ञानेऽप्यनायत्याऽर्थविशेषे तात्पर्यज्ञानस्यैवार्थोपस्थापकत्वोपगमात्तात्पर्यस्य वृत्तिताया आवश्यकत्वादिति शङ्‌कामुद्धरति - आधुनिकेति |
 सम्बन्धविशिष्टज्ञानत्वेनैव स्मारकत्वमित्यभिप्रायेण दूषयति-एवमिति |
 सङ्‌केतस्य शक्तित्व ईश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिमुद्धरतां मतं दूषयति एतेनेति |
 सङ्‌केतस्य सम्बन्धत्वे मानाभावादित्यर्थः |
 ईश्वरानङ्गीकर्तृमीमांसकानां तदसंभवशङ्‌कामीश्वरानिवेशेन परिहरति-तच्चेति |
 
	मीमांसकानामिति |
 यद्यपि गुरूणामीश्वरसङ्‌केतः शक्तिः,
 न च ईश्वरत्वं नित्यज्ञानादिमत्त्वं,
 ज्ञाने नित्यत्वासत्त्वेन तेन रूपेण ज्ञानासम्भवोऽन्यथाख्यात्यनङ्गीकारादिति वाच्यं,
 नित्यत्वसाकाङ्क्षज्ञानस्य नित्यत्वप्रकारतानिरूपितज्ञानविषयताकत्वेन ज्ञानसम्भवात् तथाऽपि ईश्वरासत्त्वेन तत्सङ्‌केतस्यालीकतया शाब्दबोधौपयिकपदसामर्थ्यस्य शाक्तित्वाङ्गीकारः परम्परायां मुख्यपदार्थस्यैव सप्रतियोगिकत्वमित्यतस्यन्निराकरोति-यत्त्विति-विपरीत इति |
 स्वविषयकशाब्दबोधजनकत्वप्रकारकेच्छाविषयत्वमित्यर्थः |
 पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितविषयतानिष्ठप्रकारतानिरूपितविशेष्यताऽऽश्रयत्वमर्थे पदसम्बन्धः,
 तेन घटपदपटाद्योर्न परस्परसम्बन्धप्रसङ्गः |
 अन्यथेति |
 अर्थवत्प्रातिपदिकमितिव्यवहारात् |
 
	अक्लृप्तस्य ; सम्बन्धत्वेनेत्यादिः |
 ईश्वरेच्छाज्ञानयोर्विनिगमनाविरहेण सङ्‌केतात्मकत्वात्तद्विषयतयोः सम्बन्धत्व इष्टापत्तिरित्यतोऽस्मदादिज्ञानं संगृह्याह-समानेति |
   
	यस्त्विति |
 मतविशेष इत्यग्रिमेणान्वयः |
 गङ्गापदादेस्तीरादिबोधौपयिकसामर्थ्ये वाचकताप्रसङ्गं निरस्यति-लाक्षणिकमिति |
 मानाभावादिति |
 मितिमातृपदयोस्तमित्यादिविषयकत्वेन कार्यताया अर्वाच्छिन्नतया वाचकत्वइष्टापत्तिरिति भावः |
 कार्यान्वितेति |
 घटपदार्थः कार्यतावद्घटः तस्यैव ततो बोध इति तन्मते कार्यताभानस्यावश्यकतया घटपदादेः कार्यतावाचकत्वापत्तिरित्यर्थः |
 साक्षादिति |
 क्रियायां कार्यताऽन्वयः साक्षदन्यत्र तद्वारा |
 अथ विनिगमनाविरहेण घटादिविषयतानिरूपितकार्यताविषयताया अवच्छेदकत्वेन निरूपितत्वाविशेषणतयाऽवच्छेदकीभूतकार्यत्वविषयतामादाय घटादिपदस्य कार्यतावाचकत्वभयंनैव निरूपितत्वाविशेषणतया कार्यताविषयताया जन्यतावच्छेदकत्वस्वीकारात् |

	परे तु कार्यत्वविषयतानिरूपितत्वेन यद्धर्मावच्छिन्नविषयता कार्यताऽवच्छेदिका पदानां तद्धर्मावच्छिन्नबाचकता,
 कार्यत्वत्वविषयताया निरवच्छिन्नत्वाद् व्युदासः,
 न चैवमपि घटादिविषयतानिरूपितसांसर्गिकविषयतानिरूपितकार्यत्वविषयताया इव घटविषयतानिरूपितकार्यताविषयतानिरूपितसांसर्गिकविषयताया अप्यवच्छेदकत्वात् पदानां संसर्गवाचकत्वं दुर्वारमिति वाच्यं,
 यद्धर्मावच्छिन्नविषयतायाः संसर्गविषयताऽन्यत्वेन विशेषणीयत्वात् |
 नन्वेवमपि लिङादेः कार्यतावाचकत्वानुपपत्तिः,
 तत्र कार्यताबोधौपयिकसामर्थ्यसत्त्वेऽपि कार्यताविषयतानिरूपितकार्यताविषयतायास्तत्कार्यताऽवच्छेदकत्वात्,
 पूर्वमते तु नायं दोषः कार्यताविषयतायां निरूपितत्वविशेषताऽनापन्नत्वाक्षतेरिति चेद् ; एषा कार्यान्विते शक्तिः,
 लौकिकलिङादेस्त्वन्यैव कार्यतायां शक्तिः कार्यत्वविषयकत्वावच्छिन्नजनकतागर्भा,
 अवच्छेदकतापर्याप्तिप्रवेशाच्च न घटादीनां कार्यतावाचकत्वप्रसङ्गः,
 वैदिकलिङा तु कार्ये सा कार्यत्वविशिष्टविषयकत्वावच्छिन्नजनकतागर्भेति वदन्ति |
   
	ज्ञानमानपदस्य शक्ततामते तत्कालीनत्वतत्पुरुषीयत्वनिवेशे गौरवादाह-अस्तु वेति |
 यत्प्रकारकज्ञानं जनकताऽवच्छेदकीभूतशक्तिमत् तद्वत्त्वं वाचकत्वमित्यर्थः |

	लाक्षणिकस्याननुभावकत्वं प्रथमतो दूषयति-तन्मत इति |
 दुर्वारत्वात्तत्रापीति |
 गङ्गायां घोष इत्यादौ तीरवृत्तिर्घोष इति बोधादिति भावः |
 कथं तर्हि लक्ष्यार्थस्य शाब्दोऽनुभव इत्यत आह-तैरिति |
 वाक्यार्थेति |
 गङ्गायां घोष इत्यादौ वाक्यार्थघटकमर्थान्तरं घोषादि तद्वाचकं घोषादिपदं तत् स्वार्थस्येव तदन्वयप्रतियोगिनः लक्ष्यार्थस्य तीरादेरप्यनुभावकमित्यर्थः |
 सर्वशक्तघटितवाक्यानुरोधेन पदस्य शक्यार्थान्तरविषयताच्छाब्दबोधवारणायोपेयं,
 न तु तथाविधस्वलक्ष्यार्थविषयताशालिशाब्दबोधं प्रति,
 तदनुपगमेऽप्यक्षतेः,
 लाघवेन शक्यत्वस्यानिवेशेन लक्ष्यशक्यार्थान्यतरविषयतालाभादिति भावः |
 घटादिपदस्य कार्यतावाचकत्ववारकवर्त्मना घोषादिपदानां तीरादिवाचकत्ववारणसम्भवादाह-लाक्षणिकस्येति |
 तत्रेति |
 विभक्तेरेव ज्ञानज्ञाप्यत्वे लक्षणापक्षे नीलादिति हेतुर्बोध्यः |
 
	लक्ष्यार्थस्याननुभवमालम्ब्य शङ्‌कते-अथेति |
 न प्रवेश इति |
 एतेन लाक्षणिकस्यानुभावकत्वे शक्त्यभावरूपबाधकं गङ्गापदघोषपदयोस्तीरादिवाचकत्वापतिश्चोद्धृता |
 अपि त्विति |
 एतच्च विभिन्नज्ञानविषयतयोर्निरूप्यनिरूपकभावलाभाय,
 तेन बोधे तीरप्रकारतानिरूपिताधेयत्वप्रकारतानिरूपितघोषविशेष्यताकत्वलाभाद् घोषो गङ्गायां भवेदित्यादिसंशयनिवृत्तिः तीरप्रकारतायां न्यायमते शाब्दबोधीयत्त्वं,
 न तु मीमांसकमत इति विशेषः |
 लक्ष्यस्य स्मृतिरेव नानुभव इति पक्षे पूर्वाज्ञातं यत्तीरं स्मृतं तत्साकाङ्क्षघोषानुभवस्यानुपपत्तिरिति तु मिश्राः |
 न्यायमतेऽपि तीरं शृणोमीति न प्रत्यय इत्याह-लक्ष्यार्थस्येति |
 विधाविति जैमिनिसूत्रं परो मुख्यार्थभिन्नः लक्ष्यः परार्थो न विधेय इति तदर्थः |
 स्मरणेति |
 मीमांसकैः सामान्यलक्षणाऽनुपगमादिति भावः |
 ननु मीमांसकमतेऽपूर्वपुरुषादेः शाब्दबोधो दुर्घट एव कारणाभावादित्यत आह- समानेति |
 लाक्षिणकेतरस्य लक्ष्यार्थानुभावकत्वे गौरवात्तद्वाचकेतरस्यापि तदर्थानुभावकत्वप्रसङ्गाच्च लाक्षणिकस्यैव लक्ष्यार्थानुभावकत्वं वाच्यं तथा च लाक्षणिकस्य तद्वाचकताऽऽपत्तिर्दुर्वारैवेति भावः |
 इदानीं सामर्थ्यरूपशक्तिपदार्थं दूषयति-तद्विषयकेति |
 अवश्येति- तत्तत्पदधर्मिकनिराकाङ्क्षत्वज्ञानदशायां शाब्दबोधवारणायेत्यादिः |
 ईदृशेति |
 साकाङ्क्षपदज्ञानेन शाब्दबोधजनने वृत्तिज्ञानजन्यपदार्थोपस्थितेः सहकारितया पदार्थोपस्थितिं प्रति शक्तिज्ञानस्यावश्यं हेतुत्वेऽपि शक्तिमत्त्वपुरस्कारेण पदादेः शाब्दबोधहेतुत्वे युक्तिविरहात्कथ पदादावतिरिक्तशक्तिः स्यादिति भावः |
 एवं च वृत्तिज्ञानस्य शक्तिमत्त्वेन कारणत्वे 	मानाभावात्तद्विषयकशाब्दबोधजनकताऽवच्छेदकीभूतशक्तिमज्ज्ञानप्रकारताऽऽपन्नस्वावच्छिन्नवृत्तिज्ञानकधर्मवत्त्वं वाचकत्वमित्यपि प्रत्युक्तम् |
 अपभ्रंशादपि शाब्दबोधोदयाद्व्यभिचारवारणाय तत्र तज्ज्ञाने शक्तिस्वीकारे तस्यापि वाचकत्वापत्तिरित्यप्याहुः |
         
	लाक्षणिकापभ्रंशयोः सङ्‌केतशक्तिपक्षे वाचकत्वापत्तेरुक्तत्वात्तामुद्दिधीर्षुराह--इदं त्विति |
 तीरादाविति |
 तीरं गङ्गापदजन्यबोधविषय इतीच्छाकारो नोपगम्यते येन तीरादिविशेष्यतानिरूपितप्रकारताऽवच्छेदकघटकतया बोधांशे गङ्गापदजन्यताऽवगाहित्वेन गङ्गाऽऽदिपदस्य तीरादिवाचकत्वमाशङ्‌क्येत ;
 किन्तु तीरं बोधविषयोभवत्वित्याकार एवेत्यर्थः |
 एवमपभ्रंशेऽपि |
 मानाभावादिति |
 न च प्रवाहो गङ्गापदजन्यबोधविषयो भवत्वितीच्छाकारे किं मानमिति वाच्यं,
 पदानां कुत्र चिदेव शक्तिः कुत्र चित्तु नेति वाच्यावाच्यव्यवस्थासिद्धये यद्यदर्थे तत्तत्पदवाच्यत्वं तत्र तत्र पदजन्यबोधविषयतात्वेन ; अन्यत्र तु शुद्धबोधविषयतात्वेन विषयताप्रकारकत्वमीश्वरेच्छाया इति विशेषस्याश्रवणादर्थानामपभ्रंशवाच्यत्ववारणाय शुद्धबोधविषयतात्वेन विषयतायाअप्यावश्यकतया तद्रीत्योक्तव्यवस्थासिद्धेः सर्वे सर्वार्थवाचका इति मतमप्यनादेयं,
 तादृषविशेषपुरस्कारेण शक्तिग्राहकं च लाघवोपबृंहितं कोशाद्येव |
 यत्तु - एवं सति तात्पर्यज्ञानस्य शाब्दधीहेतुतया लोहितोष्णीषा ; यजमानः प्रस्तर इति वेदस्थलाक्षणिकानां वाचकत्वापत्तिरिति,
 तत्तुच्छं,
 शब्दस्वातन्त्र्यशेषे मणिकृतैव पदतात्पर्याप्रयोजकत्वोक्तेः |
 वस्तुतस्तु तात्पर्य्यज्ञानस्य साक्षात्कारणताया व्यवस्थापितत्वान्न वेदस्थलाक्षणिकानां वाचकत्वं प्रसज्यते पदार्थोपस्थितिप्रयोजकविषयताया एव शक्तिसम्बन्धत्वोपगमाद्,
 न चैवं लौकिकलाक्षणिकेष्वपि भगवदिच्छायास्तत्पदजन्यबोधविषयतात्वेन तादृशविषयताऽऽदिप्रकारकत्वं स्वीकर्तुं शक्यं लक्ष्यार्थवृत्तिविषयतायाः पदार्थोपस्थित्यप्रयोजकत्वोपगमेन सामञ्जस्यादिति वाच्यं,
 तेषां भगवदुच्चरितत्वेनेच्छायास्तात्पर्यत्वासम्भवात् शक्तित्वे च तादृशविषयतायाः पदार्थोपस्थितिप्रयोजकताया दुर्वारत्वात् |
 स्वातन्त्र्येणेति |
 तीरं बोधविषयो,
 गङ्गापदजन्यश्च बोध इति समूहालम्बनेच्छायां तरिबोधांशे गङ्गापदजन्यताऽनवगाहित्वेऽपि तीरांशे बोधविषयत्वस्य बोधांशे गङ्गापदजन्यत्वस्य च विषयत्वादित्यर्थः |
 तत्पदेति |
 न च तत्पदोत्तरकालीनबोधविषयत्वावच्छिन्नप्रकापरतागर्भसम्बन्धसम्भवाज्जन्यत्वनिवेशनं व्यर्थमिच्छाप्रकारताऽवच्छेदकताया अनतिप्रसक्तत्वादिति वाच्यम्,

 आधुनिकसंकेतस्थले ईदृशविशेष्यतायाः संबन्धत्वस्य क्लुप्तत्वाद्,

 निरूपितत्वान्तं संसर्गताऽवच्छेदकमिति नायं परम्परासंबन्ध इति बोध्यम् |
 विशेषणरूपेण संबन्धतायां मानाभावादाह- ईश्वरेच्छेति |
 तादृशविशेष्यतावत्त्वस्येति |
 तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावत्त्वस्येत्यर्थः |
 तन्निष्ठविशेष्यतानिरूपकविषयतात्त्वाऽवच्छिन्नप्रकारतानिरूपितबोधनिष्ठावच्छेदकतानिरूपितजन्यत्वनिष्ठावच्छेदकतानिरूपितत्वसंबन्धावच्छिन्नावच्छेदतासंबन्धेनेच्छावत्त्वमश्विरेच्छीयतादृशावच्छेदकत्वं वा घटादिवाचकत्वम् |
 नातिप्रसङ्गः = न लाक्षणिकापभ्रंशयोर्वाचकत्वातिप्रसङ्गः |
 सर्वे सर्वार्थवाचकाश्चेद् घटपदादेर्घटकर्मकानयवाचकत्वापत्तिं व्यञ्जयन् स्वमते तामुद्धरति- उक्तरीत्यैवेति अन्वितान्वयादेः तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वानुपगमेनेत्यर्थः |
 
	शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियममुपगच्छतां भट्टानांमतमुत्थापयति-अन्वितेति |
 तथात्वे = शाब्दबोधप्रयोजकत्वे,
 अन्वयांश इति |
 संसर्गताऽवच्छेदकत्वोपलक्षितधर्मपुरस्कारेणैवान्वयस्य शक्यताऽवच्छेदककोटौ निवेशो न तु सम्बन्धत्वेन ; तेन शाब्दबोधे न संसर्गताऽवच्छेदकभानानुपपत्तिः |
 भट्टमतं दूषयति - अत्रेति |
 स्वतन्त्रेति |
 घटत्वं घटपदवाच्यमिति ज्ञानाद् घटत्वोपस्थितिः,
 घटपदवाच्यो मेय इति ज्ञानान्मेयत्वादिना घटोपस्थितिर्विशृङ्खलोपस्थितिरित्यर्थः |
 घटे घटत्वे च निर्धर्मिताऽवच्छेदककशक्तिज्ञानादित्यर्थ इत्येके |
 व्युत्क्रमेणेत्यपपाठः क्रमेणैव तत्र बोधस्यानिष्टत्वात् |
 वाच्येति |
 वृतिज्ञानजन्यघटाद्यवच्छिन्नकर्मत्वोपस्थितेरलीकत्वेऽपि न क्षतिरित्याशयः |
 
	संसर्गताऽवच्छेदकस्य शाब्दबोधे भानमतेऽप्याह - वस्तुतस्त्विति |
 इत्थं च = कार्यताऽवच्छेदकेऽव्यवहितोत्तरत्वनिवेशे च,
 संसर्गतायाः कार्यताऽवच्छेदकत्वासम्भवात् |
 वृत्तित्वस्येति |
 शक्तिलक्षणाऽन्यतरत्वं न वृत्तित्वं तन्निवेशेऽन्यतरत्वघटकभेदयोर्मिथो विशेष्यविशेषणभावभेदेन कारणताभेदापत्तेः |
उरस्थितेः=घटोपस्थितेः  |
 कारणताऽ वच्छेदक इति  |
 शाब्दबोधीयेत्यादि पदे = घटपदे वा |
 तस्यापि भानस्वीकारे नानुपपत्तिरित्यत आह - वस्तुत इति |
 
	ननु शक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थविशेष्यताशालिज्ञानजन्योपस्थितित्वेनानुगमः शक्तिसंबन्धेन शक्यसंबन्धेन वा पदप्रकारकज्ञाने शक्तेः संसर्गत्वात् शक्तित्वनिष्ठावच्छेदकतायां पर्याप्तिः परं न निवेश्यत इत्यत आह - एवमिति |
 
	पदार्थान्यतरधर्मिकपदार्थान्यतरप्रकारकवाच्यत्ववाचकत्वान्यतरसंसर्गकज्ञानत्वेनानुगमे त्वाह - अर्थधर्मिकेति |

इति क्रोडपत्रम् |


	कयोरिति |
 यथा घटपदाद्यम्पदाद्योः |
 ययोश्चेति |
 ब्राह्मणो विद्येत्यादौ |
 कालिकादिसम्बन्धस्य चाकाङ्क्षातात्पर्यादिजन्यताऽवच्छेदककोटौ प्रायशोऽप्रवेशान्न तेन संम्बन्धेन बोधापतिः 
एवकारेणान्वयांशे शक्तिव्यवच्छेदः तदुपगमेऽपि सामान्यरूपेणैवान्वयस्य शक्यकोटावन्तर्भाव्यतया पदार्थसंसर्गविधया
 तत्रैकैकस्यैव भानात्क्वचित्कस्य चिद्भानमित्यनियमप्रसङ्गेनोक्तस्यैव तद्भाननियामकत्वावश्यकत्वादिति भावः |
 पदार्थताऽवच्छेदकसंसर्गस्य वृत्तिलभ्यत्वं सूचयित्वाऽऽह - पदार्थद्वयेति |
 यथा पार्थ एव धनुर्धर इत्यादावन्ययोगव्यवच्छेदयोः सम्बन्धः,
 तत्र पार्थविशेषितभेदस्यान्यत्रान्वयार्थं खण्डशक्तेः सिद्धान्तितत्वात् |
 तस्य = उपलक्षणत्वस्य |
 द्रव्यत्वाद्यविशेषेणेति नियमानुपपत्तौ हेतुः |
 घटत्वविशिष्टे शक्तिरित्यत्र सप्तम्या वृत्तित्वार्थकतया पर्यवसन्नं घटत्वसमानाधिकरणशक्तिरित्यर्थमालम्ब्य शङ्‌कते - अथेति |
 यत्तु घटत्ववैशिष्ट्याश्रयवृत्तिः शक्तिरित्यर्थनिराकरणमिति ; तन्न,
 घटत्वसमानाधिकरणरूपवैशिष्ट्यवदितिलेखविरोधात् |

	त्रिष्वेवेति |
 न च जात्याकृतिष्यक्तयः पदार्थ इतिसूत्र आकृतावपि शक्तिकथनात्तद्विरोध इति वाच्यम् |
 ग्रन्थकृतैतस्य समाधास्यमानत्वात् |
 शब्दाश्रयत्वोपलक्षिते गगनपदशक्तेः शब्दाश्रयत्ववारणाय वाच्यत्वे सतीति,
 अवयवसंयोगरूपाकृतिवारणाय वाच्यवृत्तित्वे सतीति |
 न च परम्परया कालिकादिसम्बन्धेन च तस्या अपि वाच्यवृत्तित्वमिति वाच्यम् |
 सर्वाधारतानियामकान्यसम्बन्धेन वृत्तित्त्वस्य निवेश्यत्वात् परंपरायाश्च वृत्यनियामकत्वात् |
 स्थले दधन्यतिव्याप्तिवारणाय तृतीयम् |
 न चैवमपि शक्तिभ्रमादिना वाच्योपस्थितिप्रकारत्वं तत्राक्षतमिति वाच्यम् |
 भ्रमानधीनप्रकारताया उपादानाद् |
 वस्तुतस्तु तत्पदवाच्यत्वे तत्पदवाच्यवृत्तित्वे च सति मुख्यविशेष्यतानिरूपिता या तत्पदशक्तिप्रयोज्यसांसर्गिकविषयता तन्निरूपितप्रकारताऽऽश्रयत्वं तत्पदप्रवृत्तिनिमित्तत्वं,

 शब्दस्य शब्दपदवाच्यतयाऽऽकाशपदप्रवृत्तिनिमित्तत्त्ववारणाय तत्पदवाच्यत्वनिवेशः,
 गवाद्याकृतेरपि द्रव्यादिपदवाच्यतदवयववृत्तित्वात्तद्वारणाय तत्पदवाच्यवृत्तित्वप्रवेशः,

 विशेष्यदलप्रवेशाद्दध्यादिपदवाच्यदधिद्व्यणुकादिवृत्तेर्दध्यादिपदवाच्यत्रसरेण्वादौ नातिव्याप्तिः,
 तत्र पश्वादिपदजन्यबोधे लोमत्वादेर्थर्मिविशेषणतया भासमानलोमाद्यंशे प्रकारतयाऽतिव्याप्तिरतोमुख्यविशेष्यतानिवेशः,
 लोमादिपदप्रयोज्यलोमादिरूपमुख्यविशेष्यांशे लोमत्वादिसंसर्गमानमादाय लोमत्वादावतिप्रसङ्गोऽतस्तत्पदशक्तिप्रयोज्यत्वं संसर्गविषयताविशेषणं पश्वादिपदलक्षणया लोमत्वादिना लोमादिमुख्यविशेष्यकबोधजननात्तत्पदप्रयोज्यतामात्रनिवेशे तत्रातिप्रसङ्गोऽतस्तत्पदशक्तिनिवेशः,
 तत्पदशक्तिप्रयोज्यमुख्यविशेष्यतानिरूपितप्रकारतानिवेशे दधि द्रव्यमितिवाक्यजन्यबोधे दधिपदशक्तितो मुख्यविशेष्यतया भासमाने दध्यादौ द्रव्यत्वादिना प्रकारे दध्यादावतिव्याप्तिरतस्तत्पदशक्तिप्रयोज्यसंसर्गविषयतानिवेशः,
 न च मुख्यविशेष्यतानिरूपितप्रकारतायां तत्पदशक्तिप्रयोज्यत्वनिवेशादेव तद्दोषवारणसमाभवात्संसर्गविषयतानिवेशनमफलमिति वाच्यम् |
 इदं दधीत्यादिवाक्यजन्यबोधीयमुख्यविशेष्यतानिरूपितप्रकारतायास्तावताऽप्यवारणाद्,
 न चैवंविधविशेष्यदलनिवेशे शक्यत्वविशेषणं व्यर्थमाकाशपदशक्यशब्दाश्रयत्वसंसर्गमानस्य तत्पदशक्तिप्रयोज्यत्वाभावेनैवानतिप्रसङ्गादिति वाच्यम् |
 शब्दाश्रयत्वतत्संसर्गविषयतयोस्तत्संसर्गेण तत्प्रकारकशक्तिज्ञानजन्यताऽवच्छेदकतया तत्पदशक्तिप्रयोज्यताया दुर्वारत्वाद्,
 न च स्वांशे या तत्पदशक्तिस्तत्प्रयोज्यत्वं निवेश्यतामिति वाच्यम् |
 तस्य लक्षणान्तरत्वात् |
 
	तल्लाभार्थं प्रथमविशेषणमित्याह - बोधविशेष इति पदजन्यतारूपविशेषणवैश्ष्ट्यसूचकम् |
 वस्तुमात्र इति लक्ष्याणां वाच्यत्वापत्तिसूचकम् |
 समवायेनेति |
 घटो घटपदजन्यवोधविषयतावान् भवत्वित्याकारकसङ्‌केते घटत्वावच्छिन्ने प्रकारीभवति घटपदजन्यशाब्दबोधविषयत्वे धर्मिपारतन्त्र्येण घटत्वस्यापि समवायसम्बन्धावच्छिन्नावच्छेदकतानिरूपकत्वावच्छिन्नत्वसम्बन्धेन भानमङ्गीकार्यमित्यर्थः |
 घटत्वं घटपदाद्वोद्धव्यमितीच्छायां घटत्वादाववच्छेदकतासम्बन्धेन बोद्धव्यत्वभाने घटत्वत्वविशिष्टस्य शक्यत्वापत्तिरतो घटविशेषणताऽऽपन्नेति |
 सङ्‌केतस्य विशेष्यताद्वयशालित्वभयेनाह - घटेति |
 एवञ्च घटत्वादेः शाब्दबोधप्रकारतायाः शाब्दबोधविषयताऽवच्छेदकत्वेन सङ्‌केतविषयत्वज्ञानं प्रयोजकं,
 तृतीयाऽर्थविषयत्वस्य सङ्‌केतविषयत्वज्ञानमित्यत्र विषयत्वेऽन्वयाद् घटादिपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतानिरूपितावच्छेदकत्वनिष्ठसांसर्गिकविषयतानिरूपिता या सङ्‌केतीयधर्मिताऽवच्छेदकीभूतघटत्वादिनिष्ठविशेष्यता तज्ञ्ज्ञानमिति यावद्,
 यद्वा घटत्वनिष्ठप्रकारतानिरूपितावच्छेदकत्वनिष्ठसांसर्गिकविषयतानिरूपितनिरूपकत्वनिष्ठसांसर्गिकविषयतानिरूपितविशेष्यत्वावच्छिन्नघटादिपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितसङ्‌केतीयविशेष्यतावान् घट इति ज्ञानं,
 तत्र च घटत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नसांसर्गिकविषयतानिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नसांसर्गिकविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्व - घटपदनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितवित्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नवि
शेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वजन्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्त्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपिपितविशेष्यत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावाच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वानष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नबोधनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वतदुभयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्त्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठपिरकारतानिरूपितविशेष्यत्वैवत्त्रितयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नसंकेतोयविशेष्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालित्वं तत्प्रयोजकमित्यभिप्रेत्यैव विषयताप्रयोजकसंबन्ध एवेति प्रतिज्ञायोपसंहरति - त्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यत इति |
 विषयतानामिति पूरणीयम् |
 ऐक्यादिति |
 नन्वाश्रयतासंबन्धावच्छिन्नाया बोधविषयत्वविषयताया अवच्छेदकत्वसंबन्धावच्छिन्नया तया कथमैक्यं न चेच्छीयत्वात्तदुभयैक्यं 
यथा हि ज्ञानस्थल आश्रयत्वावच्छेदकत्वादिसंबन्धावच्छिन्नविषयतानां भेद एवः अन्यथा घटत्वं घटपदजन्यबोधविषयतावदित्यादिज्ञानं प्रत्याश्रयतासंबन्धावच्छिन्नतादृशविषयताशून्यत्वज्ञानस्य प्रतिबन्धकत्वापत्तेः,
 तथेहापि तद्भेद एव ; अन्यथा घटत्वादेः पदार्थत्वस्य घटादेस्तदवच्छेदकत्वस्य प्रसङ्गात्,
 सत्यम् ; आश्रयतासंबन्धावच्छिन्नविषयताया एव शक्त्यैक्यव्यवहारनियामकत्वं नान्यस्या इत्यर्थाद्,
 यद्वा संकेतीययोराश्रयताऽवच्छेदकत्वसंबन्धावच्छिन्नविषयतयोरैक्येऽपि न क्षतिः,
 विषयताया आश्रयतासंबन्धावच्छिन्नविषयतात्वेन पदार्थत्वस्यावच्छेदकतासंबन्धावच्छिन्नविषयतात्वेन च तदवच्छेदकत्वस्य व्यवहारनियामकत्वात् |
 वस्तुतस्तु द्वितीयकल्पाभिप्रायेणैकविशेष्यतानिरूपितप्रकारताया अपरविशेष्यतानिरूपितविशेष्यतैक्यमतेनेदम् |
 वस्तुतस्तु घटत्वादिविषयतानिरूपकविशेष्यत्वावच्छिन्नघटादिविशेष्यतानिरूपितप्रकारताया एक्यादैक्यव्यपदेशो बोद्धव्यः |
 शक्तिभेदानुपपत्तेः घटपदादेर्घटत्वादेश्च सर्वस्यैकशक्यापतेः |
 नन्वेवं पशुरपशुरित्यादौ पदार्थैकदेशे पदार्थान्तरान्वयप्रसङ्गः तदंशे बोधविषयत्वप्रकारतानिरूपितसंकेतविषयताऽवगाहिज्ञानसंभवादित्याशङ्य ; तत्र तदनन्वयनियामकमाह - तदंश इति |
 पशुरपशुरित्यादौ शक्तिभ्रमेऽप्यपदार्थताऽवच्छेदकलोमादौ पशुभेदान्वयस्पष्टेत्वादाह - शक्तिभ्रममिति |
 लक्षणाग्रहोपलक्षणमिदम् |
 
	आश्रयतासम्बन्धावच्छिन्नवैयर्थ्यं वदतां मतमाह - यत्त्विवि |
 लोमादीति |
 घटो नित्य इति तु नोक्तघटत्वादेरन्वयिताऽवच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरान्वयाप्रसक्तेः |
 प्रकारत्वेऽपीति |
 अवच्छेदकतासम्बन्धेनेत्यादिः |
 संकेतेति |
 यदि लोम पशुपदजन्यबोधविषयो भवत्वित्यवच्छेदकतासंसर्गकः संकेतस्तदोक्तज्ञानं प्रमा,
 अन्यथा भ्रमः,
 अन्यादृशो लोमादिमुख्यविशेष्यकः |
 बोधेति |
 आश्रयतासम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वमित्यर्थः,
 न तु बोधत्वे संकेतमुखाविशेष्यत्वं,
 पदार्थताऽवच्छेदकस्य पदार्थत्वापत्तेः |
 बोधेति |
 अवच्छेदकतासम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वमित्यर्थः |
 अवच्छेदकतासम्बन्धाप्रवेशे पदार्थे पदार्थता |
वच्छेदकत्वापत्तिर्न तु बोधाविषयत्वेन संकेतमुख्यविशेष्यान्वयित्वे सति बोधविषयत्वेन संकेतविषयत्वं,
 पदार्थताऽवच्छेदके सत्यन्तार्थाभावात् |
 
	द्रव्यादिपदवाच्यताऽनवच्छेदकस्यापि घटत्वादेस्दवच्छेदकत्वभ्रमाच्छाब्दबोध इष्टापत्तेराह - उपलक्षित इति. तद्धर्मेति |
 स्वरूपतो घटत्वप्रकारकतसंसर्गकघटशाब्दबोधे घटांशे तत्पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितावृत्तिसंसर्गतानिरूपित विशेष्यत्वस्य ; घटत्वांशे तादृशप्रकारतानिरूपितावच्छेदकत्वसंसर्गतानिरूपितविशेष्यत्वस्य ; घटत्वांशे तथाविधावच्छेदकतावऽच्छेदकत्वसंसर्गतानिरूपितविशेष्यत्वस्य चावगाहि ज्ञनं कारणं यद्वा घटत्वांशे तत्पदजन्यबोधविषयत्वप्रकारतानिरूपितावच्छिन्नत्वसंसर्गावच्छिन्नप्रकारत्वस्य ; संसर्गांशे तन्निरूपितावच्छिन्नत्वसंसर्गावच्छिन्नप्रकारताऽवच्छेदकत्वस्य चावगाहि ज्ञानं कारणं,
 न चैतादृशावगाहित्वत्रयस्य कारणतावच्छेदकत्वे विशेष्यविशेषणभावे विनिगमनाविरहेऽवच्छेदकताया ब्यासज्यवृत्तित्वं चान्यत्र दूषितमिति वाच्यं कार्यकारणभावस्य दण्डचक्रन्यायेन परस्परसहकारित्वस्य चोपगमाद् |
 एतेन घटत्वनिष्ठावच्छेदकतायां स्वसामानाधिकरण्यस्वनिरूपकज्ञानविशिष्टज्ञानीयत्वोभयसम्बन्धेन घटत्वत्वावच्छिन्नविषयतावैशिष्ट्यं,
 निवेश्यमिति परास्तं,
 कारणताऽवच्छेदके गौरवाद् |
 एवमपि धटत्वादित्रितयांशे पदवाच्यत्वावगाहिज्ञानस्य हेतुत्वेऽपि न तु किंचिद्धर्मं धर्मिताऽवच्छेदकीकृत्यैतादृशज्ञानं वाच्यमित्यत आह - प्रमेयत्वादीति |
 वाच्यताऽनवच्छेदकस्यापि धर्मिताऽवच्छेदकत्वं निष्प्रत्यूहं,
 संसर्गांशे निर्धर्मिताऽवच्छेदककात्सधर्मिताऽवच्छेदककाद्वा वाच्यत्वज्ञानात्स्वरूपतः संसर्गाभानात्तत्त्यागः |
 घटत्वत्वावच्छिन्नधर्मिकेति |
 यत्तु घटत्वत्वेतरधर्मानवच्छिन्नविशेष्यताकेत्यर्थ इति तन्न निर्धर्मिताऽवच्छेदककवाच्यत्वज्ञानस्यावाच्यत्वज्ञानाप्रतिबन्धस्य हेतुत्वापत्तेः,
 न च स्वरूपतो घटत्वशाब्दबोधे जातित्वादिनेव धटत्वत्वेन घटत्वविशेष्यकज्ञानत्वेन न कारणत्वं युक्तमिति वाच्यं धर्मितावच्छेदककोटौ स्वरूपतो घटभानस्यैव शाब्दबोधे तथा तद्भानप्रयोजकत्वाद्,
 एतेन शाब्दबोधं घटत्वादे स्वरूपतो भानानुरोधेन स्वरूपतो घटत्वावच्छिन्नधर्मिकस्यैव वाच्यत्वज्ञानस्य हेतुता न तु घटत्वत्वविशिष्टधर्मिकस्येत्यपास्तं,
 घटभानप्रयोजकस्यास्य घटत्वभानानुपयोगित्वात् स्वरूपतः शक्तिविषयताया एव स्वरूपतस्तद्भासकत्त्वाच्च |
 वाचकत्वांश इति |
 तत्संसर्गावच्छिन्नतद्धर्मावच्छिन्नविषयताकबोधजनकत्वप्रकारतानिरूपितसंकेतीयविषयताऽऽश्रयत्वं तेन सम्बन्धेन घटत्वादिविशिष्टवाचकत्वं तत्रावच्छिन्नत्वांशे स्वरूपत एव घटत्वादिभानं,
 यद्वा घटनिष्ठविशेष्यता निरूपिताश्रयत्वनिष्ठसंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतया परम्परया निरूपितत्वं तत्,
 तत्र प्रकारतायां स्वनिष्ठप्रकारतानिरूपितावच्छिन्नत्वसंसर्गतानिरूपितत्वसम्बन्धेन घटपारतन्त्र्येण घटत्वविशिष्टत्वं स्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठसंसर्गतानिरूपितजन्यतासम्बन्धावच्छिन्नप्रकारताऽऽश्रयत्वम्,
 अथवा घटनिष्ठविशेष्यतानिरूपिताश्रयतासमाबन्धावच्छिन्नबोधविषयत्वप्रकारतायाघटत्वनिष्ठविशेष्यतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वाप्रकारतयासमवायनिष्ठविशेष्यतानिरूपितावच्छेदकताऽवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतया वा परम्परया निरूपितत्वं क्रमेण घटादिवाचकत्वं,
 तत्र विशेष्यतांशे स्वरूपतो घटत्वभानम् |
 स्वरूपत इति |
 जात्यतिरिक्तत्वादित्यादिः |
 उक्तसमवायभानेति |
 शाब्दबोधे स्वरूपतः समवायभानेत्यर्थः |
 
	केचित्तु वाचकतासंसर्गेण समवायप्रकारकपदधर्मिकज्ञानं कारणंवाचकता च स्वनिष्ठावच्छेदकतानिरूपकावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठसंसर्गतानिरूपकबोधविषयत्वप्रकारतानिरूपितबोधनिष्ठावच्छेदकतानिरूपितजन्यतानिष्ठावच्छेदकतानिरूपितनिरूपितत्वसंसर्गावच्छिन्नावच्छेदकतावत्त्वम् |
 एवं पदधर्मिकं घटप्रकारकं घटत्वप्रकारकं च ज्ञानं बोध्यं,
 तत्राद्ये समवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितस्ववृत्तिविशेष्यतानिरूपिताश्रयतासंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतेत्यादि ; द्वितीये स्ववृतिविशेषष्यतानिरूपिततत्संसर्गावच्छिन्नावच्छेदकत्वसंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतेत्यादि वाचकत्वं संसर्ग इत्याहुः |
 
	यद्यपि घटत्वप्रकारित्वावच्छिन्नघटविषयिताविशेषितबोधजनकत्वप्रकारकभगवत्संकेतविशेष्यत्वं तज्ज्ञानस्य हेतुत्वे च घटत्वांशे बोधविशेष्यताऽऽपन्नघटविशेषितविषयताविशेषणऽऽपन्नप्रकारतांशे विशेषणतया विषयत्वरूपवाच्यत्वभानं घटत्वस्य शाब्दधीप्रकारतानियामकमिति सम्भवति,
 तथाऽपि घटत्वावच्छेदेन घटपदवाच्यत्वज्ञानहेतुत्वे घटत्वांशे बोधविशेषणताऽऽपन्नविषयिताविशषणधर्मिविषयिताऽवच्छेदकत्वरूपशक्यताऽवच्छेदकत्वभानमेव तत्र तद्भाननियामकम्,
 इतरांशतौल्येऽपि त्वन्मते घटत्वविशिष्टशाब्दधीहेतुतायां विषयितायां घटविषयकत्वांशे निवेशाधिक्याद् गौरवं तदनिवेशे भवतां धर्म्यंशे शक्तिधियोऽनपेक्षाऽऽपत्तेः |
   
	एवं च बोधविषयत्वप्रकारकभगवत्संकेतविषयत्वरूपवाच्यत्वपक्षेऽप्यर्थधर्मिकवाच्यत्वज्ञानकारणत्वमालम्ब्य समाधते - तत्संम्बधेनेति |
 स्वं पदं,
 स्वजन्यत्वप्रकारतानिरूपितबोधप्रकारतानिरूपितविषयत्वप्रकारताप्रकारताऽन्तार्थः,
 तेन लक्षणास्थले तीरादेर्न गङ्गापदशक्तिप्रमाप्रसङ्गः,
 तादृशसंबन्धेन घटपदवद् द्रव्यमिति ज्ञानात्कालिकादिसंबन्धेन घटत्वधर्मिताऽवच्छेदकताकघटपदप्रकारकज्ञानाच्च |

	घटत्वप्रकारकशाब्दबोधविषयतायास्तत्यंबन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकत्वविशेषणाद् द्रव्यपदजन्यबोधविषयतावृत्तिप्रकारतानिरूपितसंकेतविषयतासंबन्धेन द्रव्यपदवान् घट इति प्रमातः घटत्वप्रकारकशाब्दबोधवारणं स्फुटयति - द्रव्यपदादिति |
 घटत्वाद्यवच्छिन्नवांश इति |
 आदिना विकल्पेन बोधविषयतीयत्वादिग्रहः |
 
	द्रव्येति |
 द्रव्यमिति शब्दाधीनाया एकं द्रव्यमितिबोधीयाया द्रव्यत्वावच्छिन्नविषयताया एकत्वावच्छिन्नविषयतयैक्यम्,
 अयं घट इत्यादिप्रत्ययानां घटत्वावच्छिन्नविषयताकत्वव्यवहारात् प्रकारावच्छिन्नत्वस्यापि हेत्वाभासादौ व्यक्तत्वाच्च |
 सा च द्रव्यमित्याकारकपदप्रयोज्येत्यर्थः |
 द्रव्येति |
 एकं द्रव्यपदवदिति प्रमातः शाब्दबोधप्रसङ्गादित्यर्थः |
 इष्टापत्तिं निरस्यति - पदान्तरानुपस्थितेति |
 पदान्तरजन्यैकत्वानुपस्थितिदशायां द्रव्यमेकमिति बोधस्य प्रतिबन्धकविशेषेण द्रव्याभानेऽपि ; एकमस्तीत्यादिबोधस्य च प्रसङ्ग इत्यर्थः |
 
	तद्धर्मेति |
 तद्धर्मावच्छिन्नत्वावच्छिन्नप्रकारतानिरूपिततादृशविषयत्वप्रकारताप्रकारताकेत्यर्थः |
 तादृशप्रकारतेति |
 तद्धर्मावच्छित्वावच्छिन्नप्रकारतेत्यर्थः |
 
	ये तु बोधविषयतायां तद्धर्मावच्छिन्नत्वमनिवेश्य विशेष्यतायां तन्निवेशेनोक्तपूर्वपक्षं समादधति; तन्मतं दर्शयति - यत्त्विति |

	एवं सतीति |
 सिद्धान्ते चोक्तस्थले विशेष्यताया द्रव्यत्वावच्छिन्नत्वेऽपि गुणवत्त्वाच्छिन्नाया द्रव्यपदजन्यबोधविषयतावृत्तिप्रकारताया द्रव्यत्वावच्छिन्नत्वानवच्छिन्नत्वात्तद्भ्रमं विना न द्रव्यत्वप्रकारकबोधापत्तिः,
 न वा गुणवत्त्वावच्छिन्नस्वजन्यशाब्दबोधविषयतानिरूपितसङ्‌केतीयविशेष्यतासंबन्धेन पदप्रकारकस्य गुणवत्त्वावच्छिन्नविशेष्यकशक्तिग्रहस्य सम्भवाद् गुणवत्त्वप्रकारकशाब्दबोधानुपपत्तिः |
 एवं च तत्र सङ्‌केतीयविशेष्यतायामधिकस्य द्रव्यत्वावच्छिन्नस्य भानेऽपि हेतुताऽवच्छेदकसत्त्वाद्भवत्येव शाब्दबोधो न तु तादृशसम्बन्धेन पदप्रकारकद्रव्यत्वावच्छिन्नधर्मिकज्ञानादहेतोरिति |

इति शक्तिवादव्याख्यायां मञ्जूषायां सामान्यकाण्डः |


    अथ टीकात्रयोपेते शक्तिवादे विशेषकाण्डः
	प्रकारीभूतेति |
 तद्धर्मप्रकारकशाब्दबोधे तद्धर्मांशे 
वृत्त्यवगाहितद्धर्मप्रकारकवृतिज्ञानजन्यतदुपस्थितित्वेन कारणता,
 तत्पदज्ञानजन्यतदशक्यार्थोपस्थिताश्च न तद्धर्मांशे वृत्तिविषयकज्ञानजन्येति भावः |
 प्राचीनैरिति |
 ननु तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मांशे वृत्त्यवगाहितद्धर्मप्रकारकवृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतामपेक्ष्य ; तद्धर्मप्रकारकवृत्तिज्ञानजन्यतदुपस्थितेः कारणत्वमुपेयं लाघवाद्,
 आकाशपदाशक्यशब्दाश्रयत्वनिष्ठतत्पदाधीनोपस्थितिविषयताया उपलक्षणीभूततद्धर्मप्रकारकशक्तिज्ञानजन्यताऽवच्छेदकतया वृत्तिप्रयोज्यत्वादिति कुत आकाशपदाधीनं शाब्दबोधस्य तदुपस्थाप्याप्रकारकत्वामति चेन्न,
 तथा सति गवादिपदेऽपि गोत्वादेरशक्यत्वप्रसङ्गात्,
 तथाऽपि शक्तिग्रहे प्रकारतारूपनियामकवशेन तदुपस्थितिसंभवाद्,
 अतो गुरूणाऽप्युक्तरूपेण कारणत्वमुपेत्याकाशपदजन्यशाब्दबोधस्य तथात्वमुपगतमिति भावः |
 नन्वाकाशपदादाकाशस्यविभक्त्या चैकत्वस्य समूहालम्बनशाब्दबोध एवास्त्वित्याशङ्‌क्याह - तेनेति |

	अत्राकाशपदाधीनशाब्दबोधस्य तदुपस्थाप्याप्रकारकत्वे तज्जन्यस्मरणस्य कुतः शब्दाश्रयत्वप्रकारकत्वमुपेयते तत्प्रकारत्वोपगमबीजफलसमानप्रकारकत्वायोगादित्यालोच्य तथैवाह- वस्तुतस्त्विति |
 प्रकारान्तरेति |
 स्वविरूद्धाप्रकारकस्मृतित्वेन कार्यतामुपेत्येत्यर्थः |
 स्वविरूद्धाप्रकारकत्वं च तद्धर्मांशे स्वप्रकारीभूतधर्मान्यप्रकारानवच्छिन्नतद्धर्मिविषयताकत्वं,
 तादृशी च निर्विकल्पकस्मृतिरपीति भावः |
 
	इदानीं निर्विकल्पकस्मरणमपि दूषयति - अत्र च मत इति |
 नन्वाकाशवासीत्यादावाकाशपदावाच्यत्वेनैवाकाशभानान्न शाब्दबोधयोरनुपपत्तिरित्यत आह - गोत्वादिनेति |
 पदान्नियतोपस्थितिर्वृत्तिसाध्यैवेति नियमः,
 तत्पदाधीनलक्षणाग्रहशक्तिभ्रमजन्यशाब्दबोधे नियमतः प्रकारत्वंस्वांशे केवलवृत्तिग्रहाधीनमेवेति तदर्थः |
 न चोपस्थितिपदं स्मृतिपरं,
 सास्नाऽऽद्युपलक्षणधर्ममात्रप्रकारकशक्तिग्रहाधीने गवादिपदजन्यस्मरणे सास्नाऽऽदिमात्रस्य प्रकारतया गवादिपदाधीनस्मृतौ गोत्वादेरपि प्रकारत्वनियमाद्,
 अयं च नियमो गोत्वादेः शक्यत्वनिर्वाहायावश्यकः,
 तथा चाकाशपदजन्यशाब्दबोधे नियमतः शब्दाश्रयत्वस्य भाननिर्वाहायावश्यके शक्यत्वे गोत्वादिनाऽविशेष इति |
 
	ये तु गोत्वादेर्नियतोपस्थितोपस्थितावपि न शब्दाश्रयत्वं तथेति ततो विशेषं वदन्ति,
 तन्मतं दर्शयति-यत्त्विति |

	मुख्यतेति |
 आकाशपदवाच्यत्वादिपरत्वे च न मुख्यतेति भावः |
 ननु शक्त्या चेदाकाशपदजन्यबोधः कदा चिच्छब्दाश्रयत्त्वेन कदा चिदष्टद्रव्यान्यद्रव्यत्वादिनां तथा च तथाविधनानाधर्मविशिष्ट एकस्मिन्नाकाशे नाना शक्तिरायाता,
 यदा यद्धर्मांशे यच्छक्तिग्रहस्तदा तच्छक्त्यधीनतद्धर्मप्रकारकबोध इत्युपगमान्नातिप्रसङ्ग इत्यतस्तादृशनानाशक्तिं दूषयति-प्रत्येकमिति |

	ननु शब्दाश्रयत्वादेरशक्यत्वे शाब्दबोधे भानं न स्यादित्यत आह - उपलक्षणस्यापीति |
 शक्त्यविषयस्यापीत्यर्थः |

	प्रकारांशे ; अष्टद्रव्यातिरिक्तद्रव्यत्वादिरूपेत्यादिः,
 तादृशधर्मप्रकारकशाब्दबोधे तद्धर्मं धर्मिताऽवच्छेदकीकृत्य पदप्रकारकजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गकशक्तिज्ञानं हेतुरित्यर्थः |
 नन्वेवं गोत्वादेर्गवादिपदाशक्यत्वप्रसङ्गः तथात्वेप्युक्तरीत्या शाब्दबोधे तद्भानसंभवादित्याङ्‌क्य ; तथा सति गवादिपदादुक्तशक्तिज्ञानवशाद्‌गोपदवाच्यत्वादिपदधर्मप्रकारकशब्दबोधापत्तिरिति विशिष्टवाचकत्वमुपेत्यात्रान्यादृशहेतुतां दर्शयति - विशिष्टेति |
 प्रकारांश इति |
 तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन तादृशप्रकारत्वावगाहिशक्तिज्ञानत्वेनैव हेतुत्वादित्यर्थः |
 विशिष्टवाचकभेदेन कार्यकारणभावभेदऽपि तदवाचकत्वभ्रमदशायां यादृशकार्यकारणभावबलादवाच्य धर्मप्रकारकबोधस्तद्बलात्तादृशभ्रमविरहदशायां तादृशबोधापत्तिमाशङ्‌क्य परिहारति - आकाशादिपदमिवेति |
 तद्धर्मेति |
 तद्धर्मं धर्मिताऽवच्छेदकीकृत्य वाच्यतासंसर्गेण पदप्रकारकेत्यर्थः |
 संसर्गघटकप्रकारतांऽशे तद्धर्मावच्छिन्नत्वावगाहित्त्वव्यवच्छेदाय मात्रपदम् |
 वाच्यत्वांश इति |
 वाच्यताघटकबोधविषयत्वप्रकारत्वांशे किंचिद्धर्मावच्छिन्नत्वानवच्छिन्नत्वावगाहित्वमपि कारणताऽवच्छेदककोटौ निवेश्यम्,
 एवं च गोपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारताया गोत्वावच्छिन्नत्वावच्छिन्नतया तदभावभाने भ्रमत्वमावश्यकम्,
 आकाशादिपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतायाश्च किंचिदवच्छिन्नतया तद्भाने न तथात्वमित्यर्थः |
 
	एवं चेति |
 स्वजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतायाः सम्बन्धघटकत्वे चेत्यर्थः |
 तत्र संकेतस्य ; बोधा द्रव्यपदजन्यः,
 सुवर्णं बोद्धव्यमित्याकारस्वीकारेण स्वजन्यत्वस्य शाब्दबोधविषयतात्वावच्छिन्नप्रकारतागर्भसंसर्गत्वासिद्धेरिति भावः |
 तत्संसर्गकपदप्रकारकशक्तिभ्रमोपलक्षणमिदम् |
 
	एवमिति |
 क्वचिच्छक्तिज्ञानस्य प्रमात्वं निराकरोति - लक्षणैवेति |
 तद्धर्मपर्याप्तप्रकारताकशाब्दबोधे तद्धर्मपर्याप्तावच्छेदकताकत्वावच्छिन्नप्रकारतात्वेन प्रकारताघटितसंबन्धावगाहिशक्तिज्ञानस्यैव हेतुता ; तेन शुद्धसुखत्वादिशाब्दबोधासंभवादिति भावः |
 ननु शुद्धतद्धर्मप्रकारकशाब्दबोधे शुद्धतद्धर्मावच्छिन्नत्वावच्छिन्नप्रकारतागर्भसंसर्गकस्वर्गादि पदप्रकारकशक्तिज्ञानस्य हेतुत्वेन तत्र कुतो लक्षणेत्यत आह - शक्त्येति |
 उक्तानुपपत्त्येति |
 द्रव्यपदाद् गुणवत्त्वादिना द्रव्यं बोद्धव्यमित्याकारकाधुनिकसंकेतस्थले केवलद्रव्यत्वप्रकारकबोधाप्रसङ्गेनेत्यर्थः |
 तत्र च तद्धर्मावच्छिन्नत्वावच्छिन्नत्वस्य संसर्गघटकतया शक्यताऽवच्छेदकतद्धर्मे शक्तिमनङ्गीकुर्वन्तो निरस्ता इति बोध्यम् |
 
	धानकर्मता = वत्सकर्तृकदुग्धपानकर्मता,
 "धेट् ,
 पाने" इति धातुस्मरणात् पानं च दुग्धविभागावच्छिन्नगलाधः संयोगानुकूलव्यापारः,
 कर्मत्वस्याश्रयानवच्छिन्नत्वरूपविशेषणगर्भत्वान्न दुग्धादेः कर्मतेति न स्तनं दुग्धं धयतीति द्विकर्मकता,
 न च जातिशक्तिवादिनामत्र विशिष्टे शक्तिकल्पने किं बीजमिति वाच्यं,
 तन्मते यद्येन विना न भासते तद्भासकस्यैव तद्भासकता,
 जातिश्चाश्रयं विना न भासत इति तत्र नाश्रये शक्तिः,
 धानकर्मतायाश्चाश्रयं विनाऽपि भानान्न तद्भासकस्य व्यक्तिभासकत्वमिति विशिष्टशक्तिरावश्यकी,
 न च धीयतेऽसौ धेनुरिति व्युत्पत्त्या धेनुशब्दस्य धानकर्मताविशिष्टे योगशक्तिरेव न तु रूढिः,
 पङ्‌कजपदस्येव पङ्‌कजनिकर्तरीति वाच्यम्,
 औणादिकानां योगार्थानुपगमाद्,
 रूढ्यैवार्थबोधकत्वाद्,
 अत एव भगवान् पाणिनिर"प्युणादयो बहुलमि"त्येकेनैव सूत्रेण कारुः वायुः धेनुरित्यादीन्सस्मरोति |
 शक्त्युपाधित्वेनेति |
 अशक्यः सन् शक्यताऽवच्छेदकः शक्त्युपाधिः,
 स च शाब्दबोधविषयः,
 	शक्यताऽनवच्छेदकः सन्प्रतियोगिनियन्त्रकः शाब्दबोधाविषयः प्रयोगोपाधिरित्यनयोर्भेदः,
 व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायेन यत्किंचिद्व्यक्तेर्विषयत्वेन महिष्यादिभानं स्यादित्यत्राह - शक्तिनियन्त्रकत्वादिति |
 गोनिष्ठशक्तिताविषयतायाः शाब्दबोधविषयत्वनियामकत्वादित्यर्थः |
 अनुभवे विवादादाह - धानेति |
 घटो नास्तीत्यादौ यत्किंचित्प्रतियोगिनो भानेऽप्यभानप्रतियोग्यधिकरणे तदप्रत्ययादिति भावः |
 गोत्वस्य शाब्दबोधे 	भानमिष्टमेव न च तावता वाच्यत्वापत्तिरिति समाधत्ते- अशक्यस्येति |
 
	शक्यताऽवच्छेदकत्वानुपपत्त्येति |
 जातिनिष्ठशक्यताव्यधिकरणत्वेनेति शेषः |
 क्वचित्तथैव पाठः |
 धानकर्मरुपधर्मिणोऽशक्यत्वेन धानकर्मत्वस्य न तदवच्छेदकत्वसंभव इति भावः |

	शक्तिज्ञानेति |
 धेनुपदाद्धानकर्म गौर्बोद्धव्येत्याकारकशक्तेर्गोपदाद्धानकर्मगोत्वेन गौर्बोद्धव्येत्याधुनिकसंकेतस्य च धानकर्मगोत्वावच्छिन्नत्वावच्छिन्नप्रकारतागर्भसंबन्धेन पदप्रकारकधानकर्मगोत्वावच्छिन्नविशेष्यकज्ञानस्यैकहेतुत्वानुरोधेन नैयायिकानां धानकर्मत्वगोत्वयोः शक्यत्वसिद्धिः |
 बोधविषयत्वप्रकारतानिरूपितसंकेतीयधर्मिताऽवच्छेदकत्वरूपशक्यताऽवच्छेदकत्वस्य शाब्दबोधप्रकारताप्रयोजकत्वमते शक्तिज्ञानाधनिकसंकेतज्ञानयोर्नैकरूपेण कारणत्वसंभवः,
 तथा सति घटपदाद् द्रव्यत्वेन घटो बोद्धव्य इत्याधुनिकसंकेतज्ञानादपि घटत्वप्रकारकशाब्दबोधापत्तेः |
 गुरूणां तु धेनुपदस्थले विशेषणीभूतगोत्वाद्यंशे शक्यनुपगमादुक्तशक्यताऽवच्छेदकत्वस्यैव शाब्दबोधप्रकारताप्रयजकत्वाभ्युपगमापत्त्या शक्तिज्ञानाधुनिकसंकेतज्ञानयोः कारणताभेदो दुर्वार इत्यर्थः |
 गुरूणां तद्बोधौपयिकसामर्थ्यं शक्तिरिति मते गोत्वशक्तित्वं दुर्वारमिति तु विचार्यम् |
 सामानाधिकरण्येनेति |
 सामानाधिकरण्यस्वरूपोभयगर्भेणेत्यादिः |
 शक्त्युपाधिरिति |
 सामानाधिकरण्यस्वरूपोभयगर्भेणेत्यादिः |
 शक्त्युपाधिरिति |
 नैयायिकनये शक्त्युपाधेरपि शक्यत्वं,
 तैरशक्यस्य संसर्गताऽन्यशाब्दबोधविषयत्वानुपगमाद्,
 अत एव तन्मते पङ्‌कजादिपदे रूढ्या पद्मत्वबोधः |
 
	प्रभाकरास्तु पद्मत्वं प्रयोगोपाधिः,
 तत्त्वं च तत्पदाधीनशाब्दबोधे भासमानत्वे सति 
तत्पदाधीनशाब्दबोधहेतुत्वं,
 पङ्‌कजमित्यादौ चावयवशक्तिज्ञानाधीनशाब्दबोधे हेतुः पद्मत्वादेः पङ्‌कजनिकर्तरि पद्म एव सत्त्वाच्छाब्दबोधो ; न तु तादृशेऽपि कुमुदादौ,
 पद्मान्वयानुपपत्तिज्ञानदशायां च कुमुदादौ लक्षणया पङ्‌कजपदप्रयोगः,
 तथा चोक्तं गुरुमतस्थतिन्तामणौ "यथा तत्त्वमहमित्यादिसर्वनामपदेषु बुद्धिस्थत्वबोध्यत्वोच्चारयितृत्वादीनि प्रयोगोपाधयस्तेन बुद्धिस्थत्वादिकं न बोध्यते ; तथा पङ्‌कजादिपदेष्वपि पद्मत्वादिकं प्रयोगोपाधिः,
 अतस्तत्र पद्मत्वादिकं न बोध्यत" इति |
 न च बुद्धिस्थत्वोपलक्षितधर्मविशिष्टे सर्वनामपदशक्तिरिति कल्पे कथं प्रयोगोपाधित्वं ? विषयताऽवच्छेदकतासंबन्धे शाब्दबुद्धिं प्रति धर्मानुगमकस्य बुद्धिस्थत्वादेर्हेतुत्वाद् |
 नन्वेवं सोऽयं न वेति संशयो न स्यात् ? चैत्रत्वादिधर्मविशिष्टस्य तादृशधर्मस्य वा बुद्धिस्थत्वेन तदिदंपदेनोपस्थापने चैत्रश्चैत्रो न वेत्युल्लेखे नियमत आहार्यत्वप्रसङ्गः स्याद्,
 तत्संशयस्येदं पदादिबोद्धव्यत्वप्रकारकत्वोपगमादित्याहुः |

	तन्न - तथा सति कुमुदादिमति पद्मं नास्तीतिशाब्दबोधानुपपत्तेः,
 एवं च धेनुपङ्‌कजपदादीनामविशेषाद् दर्शितव्युत्पत्त्या धानकर्मपङ्‌कजनिकर्त्रादौ यौगिकी शक्तिः गोत्वपद्मत्वादिकं तु शाब्दाप्रकारत्वेऽपि स्वाभाववत्तासंबन्धेन स्वशून्यविषयकशाब्दबोधप्रतिबन्धकं न तु शक्यमित्यपास्तम् |
 धेनुपपदस्यौणादिकतया योगाभावेन केवलरूढेरुपगमात् पङ्‌कजादिपदस्यानौणादिकतया योगसत्त्वेऽप्युक्तशाब्दबोधानुपपत्तिवारणाय रूढेरप्यावश्यकत्वाद् |
  
	नानाधर्मेत्यादि |
 यथा स्वर्गधेन्वादिपदं दुःखासंभेदसुखत्वोभयधानकर्मत्वगोत्वोभयादिविशिष्ठार्थकम् |
 नानाऽर्थतेति |
 विरुद्धनानाऽर्थधर्मवृत्तिनानाशक्यताऽवच्छेदकताकत्वेत्यर्थः |
 भ्रान्तस्येति |
 तत्र नानाशक्यताऽवच्छेदकनिष्ठव्यासज्यवृत्त्येकशक्यताऽवच्छेदकतांशे नानात्वज्ञानं भ्रमः |
 उत्पत्तेरिति |
 तथा च व्यभिचारात्तस्य सहकारित्वमेवासिद्धमित्याशयः |
 नानाऽर्थतेति |
 नानाशक्यताऽवच्छेदकताकत्वेत्यर्थः |
 
	उभयभावप्रतियोगितायामिति |
 घटपटौ न स्त इत्यादावभावप्रतियोगितायां घटत्वपटत्वोभयत्वानां प्रतियोगिताऽवच्छेदकत्ववत्प्रकृतेचन्द्रत्वसूर्यत्वोभयत्वानां शक्यताऽवच्छेदकत्वप्रसङ्गः इत्यर्थः |
 ननु व्यासज्यवृतिधर्मस्यावच्छेदककोट्यप्रवेशे तद्धर्मिताऽवच्छेदकतया भासमानयोस्तदप्रवेशप्रसङ्ग इत्यत आह - अस्तु वेति |
 ननूभयत्वेपि शक्यताऽवच्छेदकतास्वीकारे पुष्पवन्तावित्यादौ विभक्त्यर्थद्वित्वानन्वयप्रसङ्गः,
 उद्देश्यताऽवच्छेदकविधेययोरैक्यादित्यत आह - द्वावितीति |
 पुष्पवन्तावित्यत्र पदसाधुत्वार्थं द्विवचनं प्रत्येकं द्वित्वोपस्थितिरिति भावः |
 मतदूषणाय दृष्टान्तः,
 तथा सति द्वावित्यादावपि विभक्तेरशक्यत्वापातात् |
 केवलोभयत्व इति |
 अथ प्रयोगिताऽवच्छेदकतापर्याप्तिमप्रवेश्य प्रतियोगिताऽवच्छेदकावच्छिन्नतया विरोधोपगमे घटत्वपटत्वाद्येकतरप्रतियोगिताऽवच्छेदकावच्छिन्नवति तदुभयाभावासत्त्वप्रसङ्गः,
 तत्प्रवेशे चावच्छेदकतापर्याप्त्यधिकरणधर्मत्रयविशिष्टाप्रसिद्ध्या तदुभयाभावस्य केवलान्वयित्वं स्यादिति चेद् ? न,
 समानाधिकरणाधिकरणताद्वयनिरूपिताधेयतयोर्घटपटनिष्ठयोः प्रत्येकं घटत्वपटत्वावच्छिन्नत्ववदुभयत्वावच्छिन्नत्वमपि व्यासज्यवृत्त्युपेयते घटपटोभयवदिति प्रमाऽनुरोधात्,
 तथा च घटत्वपटत्वोभयावच्छिन्नवत्ताभ्यामेवाभावस्य विरोधः |
 शाब्दप्रतीतौ धर्मिपारतन्त्र्येण तत्तद्रूपाणां कथञ्चिदुभयत्वांशे भानोपगमेऽप्याह - अतिप्रसक्तधर्मेति |
 उभयत्वरूपेत्यादिः |
 घटत्वपटत्ववैशिष्ट्योपलक्षितोभयत्वस्यानतिप्रसक्तत्वेऽप्याह - तत्रेति |
 तथात्वे = शक्यताऽवच्छेदकताऽवच्छेदकत्वे |
 तदुभयस्य = चन्द्रत्वसूर्यत्वोभयस्य |
 तुल्य एवेति |
 यदि च ; "घटत्वपटत्वयोः,
 साक्षात्प्रतियोगिताऽनवच्छेदकत्वेऽपि शक्तिग्रहे शक्यचन्द्रसूर्यांशे भानमव्याहतं तुल्य एवेत्याहुरि"ति पाठस्तदा तल्य एवेत्यनन्तरम् "अथ द्वित्वान्तर्भावेण पुष्पवन्तपदशक्तौ विभक्त्युपस्थापितद्वित्वानन्वयप्रसङ्गः इति चेदेवमेव द्वावितिवद् द्विवचनस्य साधुत्वोपगमादि"ति पाठस्तु पूर्वोक्तं विस्मृत्योक्तमिति योज्यः |

	व्युत्पत्तिः = शक्तिग्रहः |
 शक्तिनिरूपकताऽवच्छेदकत्वं = शक्यवच्छिन्नजनकतानिरूपितजन्यताऽवच्छेदकत्वम् |
 भ्रमत्वनियमादिति |
 केवलचन्द्रत्वप्रकारकबोधत्वे शक्तिनिरूपकताऽवच्छेदकत्वपर्याप्त्यभावादिति भावः |

	स्वमतानुसारेणाह - ईस्वरेति |
 चन्द्रत्वावच्छिन्नविषयकेत्यादिः |
 पुष्पवन्तपदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकबोधत्वावच्छिन्नविषयतानिरूपितबिषयताप्रकारकसंकेतविषयताऽश्रयौ चन्द्रसूर्याविति शक्तिग्रहः,
 तस्य च तादृशबोधत्वपर्याप्तावच्छेदत्वप्रकारतानिरूपितविषयताप्रकारताशालित्वमक्षतम्,
 एतादृशरीत्या पुष्पवन्तपदवन्तौ चन्द्रसूर्यावितिशक्तिग्रहपक्षे,
 एकविषयतायां चन्द्रत्वसूर्यत्वावच्छिन्नत्वसम्भवेऽपि तद्विषयकबोधत्वावच्छिन्नप्रकारतानिरूपितविषयत्वप्रकारतागर्भसंसर्गो द्रष्टव्यः |

	अत्रेदं रहस्यं - वृक्षात्पतति वृक्षाद्विभजत इतिवद् वृक्षात्त्यजतीत्यादिप्रयोगप्रसङ्गः,
 विभागावच्छिन्नक्रियारूपत्यागे तद्धटकविभागो वा पञ्चम्यर्थस्य विभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिर्ङेतुः ; अवधिसत्त्वान्वयबोधे च विभागमुख्यविशेष्यकोपस्थितिः ; त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिसत्त्वे चैकतरकारणस्याप्यसम्भवान्नोक्तपञ्चम्यर्थान्वयसम्भव इति वाच्यम् |
 फलव्यापारयोः पृथग्धात्वर्थतामते त्यज्धातुतोऽपि प्राधान्येन विभागस्य तदनवच्छिन्नस्पन्दस्य चोपस्थितेः; तद्विषयतादृशार्थयोस्तत्तत्पञ्चम्यर्थान्वयसम्भवादतस्तयोः पृथग्धात्वर्थव्यापारविषयको बोधो भवति,
 तथा सति शक्तेः समूहालम्बनात्मकबोधनिष्ठतत्तद्विषयत्वावच्छिन्नविभिन्नविषयताकत्वापत्त्या नानाऽर्थवत्कदा चित् फलव्यापारयोरेकं परित्यज्याप्यपरबोधप्रसङ्गात्,
 तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्‌केतीयबोधनिष्ठविषयतांशे विभागेतरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तज्ञानं ; क्रियांशे पञ्चम्यर्थविभागजनकत्वान्वयबोधे च तादृशबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरूपेयत इति न त्यजधातोस्तादृशज्ञानमभ्रान्तस्य सम्भवतीत्यनतिप्रसङ्गाद्,
 वृक्षात्स्पन्दत इति प्रयोगमनभ्युपगच्छतां मते तादृशप्रयोगवारणाय तादृशविषयतांशे विभागविषयकत्वानवच्छिन्नत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिधातुशक्तिज्ञानमिति विशेषः |
 
ईदृशैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधः सम्भवति,
 विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासानिर्वाहात् |
 अथैवमपि पुष्पवन्तपदादिव शक्यविशेषेण सकर्मकधातोरपि विशेष्यविशेषणभावानापन्नयोरेव फलव्यापारयोरन्वयबोधः स्याद् न तु तदापन्नयोरिति चेत् ? तर्हि संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्वमपि निवेश्यं विशेषणविशेष्यभावेन भासमानयोरेव फलव्यापारयोर्विषयिताद्वयमप्यवच्छेद्यावच्छेदकभावापन्नमिति तथैव तयोर्भानं,
 पुष्पवन्तपदसंकेते भानमिति विशेषः |
 पुष्पवन्तपदस्य संकेतैक्ये चन्द्रसूर्ययोरेकं परित्यज्यापराबोधरूपे तत्फले च ग्राहकं कोशं दर्शयति - एकयेति |
 कोश उक्तिपदस्य शक्तिपरत्वे मानाभावान्न शक्तेरैक्यमिति वादिनं प्रति ;  उक्त्यैक्यस्य शक्त्यैक्ये पर्यवसायित्वमाह - अथ वेति |
 सकृदिति |
 एकानुसंधानावच्छिन्नात्पदादेकशक्यताऽवच्छेदकताऽवच्छिन्नबोध इत्यर्थः |

	यद्रूपं चैत्रत्वादि |
 व्यवहारः,
 प्रवृत्त्यौपयिकबोधः |
 प्रकृतस्यापीति |
 प्रकान्तस्यापीत्यपपाठः |
 अपूर्वधर्मस्यापूर्ववाक्यजन्यशाब्दबोधाविषयत्वात् |
 शक्तिग्रहेति |
 काश्यां गौरस्तीत्यादौ गवि गृहीतशक्तेर्देशान्तरस्थले गोबोधवदित्यर्थः तस्यापीति |
 बुद्धिस्थत्वस्य शक्यताऽवच्छेदकताऽवच्छेदकत्वेऽपि शक्यताऽवच्छेदककोटिप्रविष्टतया शक्यताऽवच्छेदकत्वं तस्यावच्छेदकताऽवच्छेदकसाधारण्यात् = साक्षात्परंपरया वा शक्यताऽवच्छेदकत्वाभावात् |
 बुद्धिविशेषः = इन्द्रचन्द्रादिमात्रसमूहालम्बनबुद्धिः |
 अन्यतमत्वसंग्रहायान्तत इति |

	भासत इति |
 घटत्वलोमत्वादीनां शाब्दबोधविषयत्वादिति भावः |
 उपलक्षणमिति |
 अत एव पूजाऽऽराधाना सा च गौरवितनिष्ठप्रीतिहेतुक्रिया,
 तत्र गौरवितवृत्तित्वमुपलक्षममिति मिश्रटिप्पण्याम् |
 संकेतशक्तिमते भगवदिच्छायां बोधविषयतयाऽभासमानत्वे सति भासमानविषयांशे प्रकारत्वमुपलक्षणत्वं,
 शाब्दानुभवजनकताऽवच्छेदकीभूतपदार्थान्तरं शक्तिरिति गुरुमते च विषयित्वाविशेषणतया विषयविशेषणतया पदजन्यताऽवच्छेदकनिष्ठत्वं तदिति स्वयमुक्तम् |
 अत्रोपलक्षणीभूतधर्मावच्छिन्नतयाऽनुगतनानाधर्मविशिष्टे सर्वनामपदस्यैकशक्तिस्वीकारे बुद्धिविशेषविषयत्वादिनाऽनुगतीकृतेन्द्रत्वचन्द्रत्वादिविशिष्टे हरिपदस्यैकशक्तिप्रसङ्ग इत्युक्तं,
 तत्र किं हरित्वसिंहत्वादिनिष्ठानां संकेतविषयतानां किंचिद्धर्मावच्छिन्नत्वं लोमादिव्यक्तिनिष्ठानां तासां लोमत्वावच्छिन्नत्ववदुपेयते ? उत किञ्चिद्धर्मोपलक्षितवृतित्वं ? तत्राद्यं निरस्यति - अनुगतेति |
 द्वितीयं निरस्यति - तत्रोपलक्षणीभूतेति |
 
	ननु सर्वनामपदे शक्यतावऽच्छेदकानामनुगमकं भासते न तु हर्यादिपद इति निर्युक्तिकं प्रवादं कुतः श्रद्दधीमहीति चेत् ? सर्वनामपदेऽपूर्वचैत्रत्वादेर्भानानुरोधेनावश्यानुगमनीयत्वादनायत्योपलक्षणे संकेतविषयतोपेयते,
 नानाऽर्थे च नापूर्वभानमिति न तत्र तदुपगमः |
 न च नानाऽर्थ उपलक्षणोपगमे संकेतविषयतैक्यसंपत्त्या लाघवमिति वाच्यं,
 फलाभावेनोपलक्षणासत्त्वे शक्तिभेदरूपतद्विषयतानानात्वस्यैव प्रामाणिकत्वादिति |
 एतदभिप्रेत्योपलक्षणीभूतकिंचिद्धर्मप्रकारेणाभासमानस्यैवेति पश्वादिपदेषु लोमादीनामननुगता या किञ्चिद्धर्मावच्छिन्ना संकेतविषयता न त्विह तथेति विशिष्य व्युत्पादनाय प्रथमतोऽनुगतेति चोक्तम् |
 तदादिपदजन्यबोधे बुद्धिविषयताऽवच्छेदकत्वभानं शङ्‌कते - यद्यपीति |
 अवच्छेदकत्वरूपेति |
 अवच्छेदकतासम्बन्धावच्छिन्ना संकेतविषयता तदात्मिकेत्याशयेन |
 तदवच्छिन्नत्वमपीति |
 बुद्धिविषयताऽवच्छेदकत्वं तदवच्छेदकमपीत्यर्थः |
 बोधविषयतयेति |
 बोधविषयतानिष्ठप्रकारतानिरूपितसंकेतविषयतेत्यर्थः |
 तत्र = बुद्धिविषयताऽवच्छेदकत्वादौ |
 तदभानेति |
 बुद्धिविषयताऽवच्छेदकत्वाभानेत्यर्थः |
 कदा चिदपि तस्य भानासम्भवान्नियमपदम्,
 अयमेव दृष्टान्ताद्विशेषः |
 बोधस्यापीत्यपिकारेण घटत्वादिबोधस्य नियमतस्तद्विषयत्वे तत्र संकेतविषयत्वं स्यान्न तथात्व इति सूचितं,
 बुद्धिविषयताऽवच्छेदकत्वविशिष्टघटत्वाद्यवच्छिन्नबोधश्च शक्तिभ्रमेण,
 बुद्धिविषयताऽवच्छेदकताऽवच्छेदकतोपलक्षितबुद्धिविषयताऽवच्छेदकताऽऽपन्नघटत्वावच्छिन्नसंकेतप्रमया वा,
 एतेनाकाशपदजन्यबोधे शब्दाश्रयत्वभानवत्सति तात्पर्ये तदादिपदजन्यबोधेऽपि बुद्धिविषयताऽवच्छेदकत्वं भासत इत्यावेदनायापिकार इत्यपास्तम् |
 स्वरूपतो घटत्वादिविशिष्टविषयताऽवच्छेदकत्वस्य शक्यतायां तदवच्छेदकतायां वाऽनवच्छेदकत्वं दर्शयितुं घटपश्वादिपदादौ घटत्वलोमत्वादेर्भानं सयुक्तिकमाह - घटादिति |
 आदिना पश्वादिपदग्रहः |
 न तथा = न यच्छब्दार्थो जातित्वादीति |
 
	यत्तु तदादेर्नानाऽर्थत्ववारणाय बुद्धिविषयताऽवच्छेदकतापर्याप्त्यधिकरणत्वोपलक्षितधर्मावच्छिन्नविषयकत्वावगाही एक एव संकेत उपेतव्यः तादृशधर्मानवच्छिन्नघटत्वं जातित्वादिविशिष्टघटत्वादिकं तथा च स्वरूपतो घटत्वांशे शक्तिग्रहात् स्वरूपतस्तद्बोधः जातित्वादिविशिष्टांशे तद्‌ग्रहाज्जातित्वादिना तद्बोध इति न फलभेदानुपपत्तिरिति,
 तदयुक्तं,
 बोधस्तदादिपदवान् भवत्विति संकेतैक्यस्य सम्बन्धभेदसहस्रैरपि वक्तुमशक्यत्वाद्,
 अन्यथा पर्याप्तिभेदेन शक्तिभेदस्य दुरुद्धरतया तवाप्यप्रतीकाराद्,
 अविशेषितघटत्वादिविशिष्टसविशेषितघटत्वादिविशिष्टादिभेदेन शक्तिभेदस्यावयोरिष्टापत्तिग्रस्तत्वाच्च,
 किञ्च शक्तिग्रहधर्मिताऽवच्छेदकविषयतायाः शाब्दबोधविषयतानियामकत्वस्य दूषितत्वाद् स्वरूपतो घटत्वशाब्दबुद्धित्वजातित्वादिना घटत्वशाब्दबुद्धित्वं च पृथक्कार्यताऽवच्छेदकीकृत्यानुगतशक्तिज्ञानकारणत्वं न युज्यते |
 
	नन्वेवं बुद्धिस्थप्रकारवांस्तत्पदशक्य इति शक्तिग्रहाद् बुद्धिस्थप्रकारत्वेनैवोपस्थितिप्रसङ्गः संबन्धग्रहे संबन्धिनो यादृशज्ञानं तादृशोपस्थितिभाननस्यैव तेनोचितत्वात् तथा च तदादिपदात्स्वरूपतो घटत्वादिना घटादिशब्दबोधो दुरुपपाद इत्यत आह - स्वरूपत इति |
 घटस्तदादिपदवानित्याकारक एवेत्यर्थः |
 तत्र स्वोच्चारणानुकूलबुद्धिविषयताऽवच्छेदकत्वं न भासति,
 तदगर्भ एव स्वजन्यशाब्दबोधीयघटत्वावच्छिन्नविषयतावृत्तिप्रकारतानिरूपितसंकेतीयविषयता पदसंबन्धः |
 व्यवहारदर्शनादिस्थल आनुमानिकं शक्तिग्रहं प्रदर्श्य तददर्शनस्थले मानसं तमाह - मानसे चेति |
 
	यद्धर्मः = अपूर्वचैत्रत्वादिः |
 दोषमिति |
 आनुमानिकशक्तिग्रहे व्यवहारदर्शनापेक्षासत्त्वान्न तदुच्छेदप्रसङ्ग इति भावः |
 
	इदानीमपूर्वविषयेऽपि शक्तिग्रहस्य व्यवहारदर्शनापेक्षामालम्ब्य विपरीतकोटिभानवारकं व्यावर्तकधर्मदर्शनमाह - यादृशधर्मेति |
 यद्रूपविशिष्टधर्मेत्यर्थः |
 तादृशधर्मेति |
 तद्रूपविशिष्टधर्मेत्यर्थः |
 तत्पदशक्यत्वरूपग्राह्याभावावच्छेदकत्वेन बुद्धिविषयताऽवच्छेदकताविशिष्टधर्मग्रहादिति भावः |
 
	ननु तदाद्यन्यपदस्थले शक्तिकल्पकस्य घटत्वावच्छिन्नस्तत्पदशक्य इत्येवावधारणं तत्र नोपस्थितविपरीतकोटेर्मानप्रसङ्गः,
 अमानसत्वात्,
 तदेव च स्वरूपतो घटत्वस्मारकं,
 न चैवं तदादिपद इत्यतस्तदादिपदे व्यावर्तकधर्मदर्शनेन चैत्रस्तत्पदवाच्य इति शक्तिनिश्चयो मानसो न तु तत्सन्देह इत्याह - एवं चेति |
 
	क्वचित्पुस्तके - अथैवमपि तत्पदे चैत्रत्यादिविशिष्टवाचकत्वसंदेहस्य दुरुच्छेदतया तत्पदाद् व्यवहारदर्शनाविषयचैत्रत्वाद्यवच्छिन्नविषयकशाब्दबोधो दुरुपपाद एव,
 तद्धर्मप्रकारकशाब्दे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वाद्,
 अन्यथा गवादिपदादभ्रान्तस्यापि शक्त्या सास्नाऽऽदिमत्त्वप्रकारेण शाब्दापत्तिरिति चेद् ? न तत्पदप्रयोजकबुद्धिप्रकारतया गृहीतघटत्वादिविशिष्टे व्यवहारदर्शनात्तत्पदस्य शक्तिं गृहीत्वा यद्यत्पदं यादृशयादृशधर्मावच्छिन्नविषयकबुद्ध्या प्रयुज्यते तत्तत्पदं तादृशतादृशधर्मविशिष्टशक्तमिति सामान्यतो व्याप्तिमवधारयति,
 तदनन्तरं च प्रत्यक्षेण गृहीतचैत्रत्वादि विशिष्टविषयकबुद्धिप्रयोजकत्वं प्रकरणादिना गृह्णाति तत्र पक्षे तादृशहेतुज्ञानाच्चैत्रत्वविशिष्टवाचकत्वस्य प्रागसिद्धस्यापि पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनावगाहनसंभवान्न काऽप्यनुपपत्तिरितिपाठो दृश्यते,
 अर्थधर्मिकशक्तिज्ञानस्यैव हेतुतायाः ग्रन्थकारसंमततया पदे वाचकत्वसंदेहस्याविरोधित्वमालोच्यान्यैरयमुत्तेलितः |

	बुद्धिः = घटत्वादिरूपयत्किंचिद्धर्मावच्छिन्नत्वावगाहितानिश्चयः |
 चैत्रत्वादौ बुद्धिविषयताऽवच्छेदकत्वग्रहेऽपि न संशयोच्छेद इत्यतो यावदिति |
 तच्च न यावत्त्वस्य भानपरं,
 तस्य शक्त्यघटकत्वाद्,
 नापि ताद्रूप्येण यावतामवच्छेदकत्वाभातेनाविरोधप्रसङ्गात् ; किं त्ववच्छिन्नत्वनिरूपकताऽवच्छेदकत्वेन बुद्धिविषयताऽवच्छेदकत्वमानपरम्,
 अग्रिमं च सामानाधिकरण्यनिरूपकताऽवच्छेदकत्वेन पृथिवीवृत्तित्वग्रहविशिष्टघटत्वधर्मिकपृथिवीवृत्तित्वग्रहरूपं व्यावर्तकधर्मदर्शनमेव |
 विशिष्येति |
 एवं 
च विशिष्य तदवच्छिन्नत्वगर्भशक्तिनिश्चयस्यैव स्वरूपतश्चैत्रत्वादिस्मारकतया विशिष्य तदवच्छिन्नत्वघटितवाच्यत्वाभावकोटिकश्चैत्रस्तत्पदवाच्यो न वेति संदेह एव प्राङ् निराकृतो,
 न तु शक्त्युपलक्षणबुद्धिविषयताऽवच्छेदकत्वस्य विशेषणतयाऽभावप्रतियोगिताऽवच्छेदककोटिप्रवेशसंभवेन तद्घटिततथाविधवाच्यत्वाभावसंदेह इति बोध्यम् |
 कदा चिज्जातिमान्घट इत्याकारकमिति त्वपपाठः |
 जातित्वांशे मोषामोषाभ्यां तथा स्मृत्यसम्भवात् |

	अस्माकमिति |
 प्रभाकराणां तु रामत्वादिविशिष्टबोधजनकशक्तिकल्पनया नानुपपत्तिः |
 मनस्त्वादीत्यादिना रामत्वादिपरिग्रहः |
 विलक्षणेति |
 सावच्छिन्नत्वनिरवच्छिन्नत्वाभ्याम् |
 तत्तत्पदार्थत्वादीति |
 अथ स्वरूपतो रामत्वादिना शक्तिज्ञानासत्त्वात्कुतो रामपदार्थत्वादिना लक्षणाग्रह इति चेद् ? जत्यवच्छिन्ने शक्तिघटितलक्षणासंभवाद् |
 अत्र तदानींतनानां - केषां चिन्नामकरणविधायकश्रुतिवशाद्रामादिपदे तदादिपदे चापूर्वतया चेन्द्रादाविवेदानींतनानां तु केषां चिद्रामादिपदे व्यासवाल्मीक्याद्युक्तरामप्रतिमाऽऽदिनिर्माणोपयोगिलक्षणकाण्डार्थग्रहात् स्वरूपतो रामत्वादिविशिष्टे शक्तिनिश्चयः चित्रलेखादिनेदृशो गवयपदवाच्य इतिवद्,
 अन्त्यवाक्यप्रसिद्धार्थकपदसान्निध्यादिना तु सर्वेषामपि रामादिपद इति बोध्यम् |

	संस्कारानुभवयोः प्रकारत्वाद्यनन्तर्भावेण हेतुत्वेन व्यवहारस्यापि स्वरूपतस्तत्प्रकारकस्मृतौ तादृशशक्तिग्रहापेक्षामाह - वस्तुतस्त्विति |
 स्वरूपतस्तत्प्रकारकस्मृतेरननुगतोद्बोधकसत्त्वे तादृशस्मरमापत्त्यनवकाशादुक्तम् - अनुगतेति |
 स्वरूपतस्तत्प्रकारसंस्कारसत्त्व इति शेषः |
 तादृशज्ञानस्य = स्वरूपतस्तत्प्रकारकशक्तिज्ञानस्य |
 तदेति |
 तदुच्चारिततत्पदादित्यादिः |
 व्युत्पत्तिविरोधः = सामान्यतः शक्तिग्रहासंभवः,
 तथा चापूर्वचैत्रत्वादिशाब्दबोधानुपपत्तिरिति भावः |

	संबोध्यत्वं = युष्मत्पदजन्यबोधाश्रयत्वेन वक्त्रिच्छाविषयत्वम् |
 उच्चारणकर्तृत्वम् = अस्मत्पदोच्चारणानुकूलकृतिमत्वम् |
 सम्बोध्यतेति |
 ज्ञानवच्छेदकत्वेनेच्छामात्रविषयः कृत्यवच्छेदकं वा यच्छरीरं तद्वत्येककालीनव्यक्तिद्वयावृतिजातित्वोपलक्षितधर्मविशिष्टावच्छिन्नात्मत्वं क्रमेण युष्मदस्मत्पदप्रवृत्तिनिमित्तमित्यर्थः |
 चैत्रश्च चैत्राद्यवच्छिन्नात्मादिः |
 तत्वं = चैत्रत्वादिकम् |
 स्वोच्चारणेति |
 प्रकारताऽवच्छेदकीभूतसम्बन्धावच्छिन्नत्वमवच्छेदकतायां विवक्षणीयं ; तेन समवायेन घटत्वविशिष्टबोधेच्छया प्रयुक्तस्य तत्पदस्य न कालिकादिना घटत्वादिविशिष्टवाचकत्वप्रसङ्गः |
 सम्बन्धघकतयेति |
 संबन्धमध्ये ससंबन्धिकस्योच्चारणस्यान्यसंबन्धित्वाभावान्न तत्र स्वपदार्थप्रवेशे काऽपि क्षतिरिति भावः |

	ननु स्वाप्रवेशेऽपि संबन्धप्रतियोगिभूतपदानां विशिष्य तत्तत्पदव्यक्तित्वेन निवेशाच्छक्तिभेदो दुर्वार इत्यत आह - तत्पदव्यक्तित्वेनेति |
 ननु शक्तिभेदासत्त्वेऽपि तत्तत्पदव्यक्तित्वादिरूपधर्मावच्छेदेनैव शक्तिग्रहस्य विशिष्य घटत्वादिशाब्दबोधोपयोगितायाः सामान्यतो व्युत्पत्त्यनुपपत्तेरपूर्वचैत्रत्वादिशाब्दबोधो दुरुपपाद इत्यत आह - सामान्यत इति |
 अस्य व्युत्पत्तिपदार्थे शक्तिग्रहेऽन्वयः,
 तथा पूर्वचैत्रत्वाद्यवच्छिन्नविशेष्यकतादृशव्युत्पत्तेर्नानुपपत्तिरिति भावः |
 तादृशानुपूर्वीविशेषं धर्मिताऽवच्छेदकीकृत्यैव तदुभयसम्बन्धावच्छिन्नतादृशप्रकारतारूपवाचकता ग्राह्यत्यर्थ इति केचित्,
 तथा सति स्वजनकत्वस्वप्रकारकबुद्धिप्रयोज्यत्वोभयसम्बन्धेन बोधप्रकारकतदादिविशेष्यकसंकेतमप्रदर्श्योक्तसंकेतप्रदर्शनं वक्राभिधानं स्यादतो ग्रन्थकारमते क्वापि पदधर्मिकवाचकताज्ञानस्य न हेतुत्वमिति तदुभयसंबन्धावच्छिन्नस्वनिष्ठप्रकारतानिरूपितलंकेतीयविषयतावत्त्वसंबन्धेन यादृशानुपूर्वीत्वावच्छिन्ना प्रकारता तन्निरूपितविशेष्यत्वावच्छिन्नबोधप्रकारकघटत्वावच्छिन्न विशेष्यकः संकेतग्रहोऽभिमत इति न कोऽपि दोषः |
 स्वोच्चारणानुकूलत्वनिवेशफलमाह - कालान्तरीणेति |
 एतेन पुरुषान्तरीयबुद्धेः पुरुषान्तरीयतदादिपदोच्चारणाननुकूलत्वं व्यञ्जितम् |
 तद्विषयतेति कालान्तरीणबुद्धिविषयताऽवच्छेदकम्  |
 दण्डत्वावच्छिन्नविषयताकत्वसत्त्वेपि बुद्धेः स्वोच्चारणानुकूलत्वाभावादिति भावः |
 न कालान्तरीणेति |
 घटोऽस्ति तमानयेत्यादाववच्छिन्नत्वविषयत्वविशेषणत्वेन विषयताया इति |
 अथ तादृशविषयत्वमवच्छिन्नत्वस्यैव न तु विषयताऽवच्छेदकवत इति चेत् ? तादृशविषयत्व आधेयतासंबन्धेन विशेषणत्वस्य वाच्यत्वात् तादृशविशेषणांशे विशेषणत्वेन विषयत्वादिकं वाच्यताऽवच्छेदत्वादिकं पूर्वोक्तं स्मर्तव्यम् |
 तदवच्छिन्नबोधः = कालान्तरीणबुद्धिविषयताऽवच्छेदकावच्छिन्नबोधः |
 तत्र शक्तिज्ञानस्य कथं भ्रमत्वमित्याकाङ्क्षायामाह - तद्धर्मेति |
 वाचकताया इति |
 तदादिपदवद्बोधवान्घट इतीत्यादिः |
 कालान्तरीणबुद्धिप्रकारस्य तदानींतन बुद्धिप्रकारैक्ये तदवच्छिन्नस्यैतत्तदादिपदवाच्यत्वादुक्तम् - अन्येति |
 
	ईदृश्येवेति |
 स्वसंबोध्यताऽवच्छेदकावच्छिन्नविषयताकत्वस्यजन्यत्वोभयसंबन्धे न युष्मत्पदप्रकारको बोधविशेष्यकः संकेतः |
 एवं स्वोच्चारयितृताऽवच्छेदकधर्मावच्छिन्नविषयताकत्वस्वजन्यत्वोभयसंबन्धेनास्मत्पदप्रकारकः बोधविशेष्यकः संकेत इत्यर्थः |
 
	स्वसंबोध्यत्वं = स्वजन्यबोधाश्रयतया वक्त्रभिप्रायविषयत्वम् |
 सामान्यप्रत्यासत्त्येति |
 सामान्यप्रत्यासत्त्यनुपगमेऽपि स कालो मयेत्याद्यानुपूर्वीविशिष्टपदवान् तदेतदन्यतरकालत्वादित्यनुमितौ देव्युच्चरितयुष्मदस्मत्पदयोर्भानं,
 तन्मत आनुपूर्वीप्रकारेण यत्किंचित्पदव्याप्तेः तदवच्छिन्नयावद्व्याप्तित्वात् |
 विभिन्नेति |
 त्वां हन्म्यहं ततोऽत्रैव गर्जिष्यन्त्याशु देवताइत्यादिवक्तृवाक्यम् |
 तद्व्यक्तित्वादिनेति |
 तद्व्यक्तित्वं धर्मिताऽवच्छेदकीकृत्य देव्युच्चरितत्वाभावनिश्चयेऽपीत्यर्थः |
 एवमग्रेऽपि |
 एतावता देवीप्रत्ययमुपपाद्य ; ॠषिप्रत्ययं वारयति - एवमिति |
 अन्यदीयत्वम् = अन्यकर्तृकत्वम् |
 अस्मदिति |
 ईदृशस्वतन्त्रोच्चारणानुकूलकृत्यवच्छेदकत्वोपलक्षित धर्मावच्छिन्ने शक्तिरित्यर्थः |
 स च धर्मश्चैत्रत्वादिः |
 अर्थप्रतिपादनद्वारेति वक्त्रनुवादकवाक्ययोर्विभिन्नानुपूर्व्यस्थलसंग्रहार्थम् |
 स्वार्थः = प्रकृतवाक्यघटकास्मच्छब्दतात्पर्यविषयः,
 प्रकृतमृष्याद्यनुवादकवाक्यमिति तत्तात्पर्यविषयो देवीति 
तदस्मच्छब्दादेव बोधः,
 एवं च शक्तिग्राहकवाक्यस्य स्वार्थतात्पर्यकत्वं दुर्वारं तद्धटकास्मच्छब्दस्य स्वरूपात्मकस्वार्थपरत्वादिति न शङ्‌क्यम् |

	यत्तु तत्र स्वपदं नास्मच्छब्दत्वावच्छिन्नपरं किन्तु विशिष्यास्मच्छब्दपरं,
 न चैवमननुगमः,
 तादृशानधीनत्वकूटस्य निवेश्यत्वादिति समाधानं,
 तद्वृथा तुच्छतरं च,
 स्वशब्दस्यानुगतार्थत्वाभावस्य सर्वनैयायिकसिद्धत्वात् ; स्वार्थेतिस्वपदस्यानुवादकऋष्यादिवाक्यघटकास्मच्छब्दपरत्वाच्च |
 देव्युच्चरितत्वभ्रमं विनैव तत्र देवीप्रत्ययः संभवतीत्याह - वस्तुतस्त्विति |
 इत्युवाचेति |
 मया त्वयीत्यादिवाक्याद्देवीकर्तृको महिषासुरकर्मको घात इति बोधः |
 महिषासुरमित्युवाच्येति वाक्याच्च महिषासुरनिष्ठतथाविधघातधौजनकवाक्यानुकूलकृतिमती देवीति बोधः |
 वाक्यार्थस्य कर्मताप्रत्यायनाय स्वमिति पदं प्रयुक्तं,
 ज्ञानानुकूलवाक्यं वचधात्वर्थः तदेकदेशे ज्ञाने  तादृशघातरूपवाक्यार्थस्य विषयत्वं संसर्गः,
 अत एव रूपं निरुपयतीत्यादौ ज्ञानानुकूलव्यापारो धात्वर्थो,
 विषयत्वं कर्मत्वं,
 न त्वाश्रयत्वं तथा सति चैत्रो रूपं निरूपयतीत्यादौ चैत्रादेरपि द्वितीयाऽऽपत्तेरित्युक्तं,
 मद्वाक्येन तथाविधदेवीप्रत्ययवान्सुरथोभवत्वितीच्छा तादृषप्रत्यायनेच्छा,
 पचन्तं त्वामहं जानामीत्याद्युच्चारणस्य स्वातन्त्र्यनिर्वाहाय स्वघटितेति |
 स्वपदमनुवादकोच्चारितास्मच्छब्दपरम् |
 एतेन स्वपदस्य नास्मच्छब्दसामान्यमर्थः ; अस्मच्छक्तमित्यहं जानामीत्याद्यस्मच्छब्दोच्चारणस्य स्वातन्त्र्यानुपपत्तेः,
 तदुच्चारणस्य घटितवाक्यार्थभूतशक्तिप्रत्यायनेच्छाऽधीनत्वात् किन्तु तत्तदस्मच्छब्द एवेत्यपाकृतं,
 तत्र वाक्यान्तरस्थास्मछब्दोच्चारणस्य तादृशेच्छाऽधीनभिन्नत्वात् |
 पूर्वकल्पेऽस्वरसमाह - एतेनेति |
 अव्यवहितोक्तस्थले = स्वपाण्डित्याभिमानिमौनिपरेऽयमहं पण्डित इति जानातीत्यादौ,
 तेन = अहं पदेन,
 अस्मदिति |
 उच्चारयितर्येवास्मच्छब्दशक्तेरिति भावः |
 तदेव नेति |
 सर्वेषामस्मच्छब्दानां स्वतन्त्रोच्चारयितर्येव शक्तिरिति नेत्यर्थः |
 स्वघटितेति |
 स्वमस्मत्पदम् |
 तादृशार्थकर्मकत्वेनेति |
 तादृशार्थावच्छिन्नकर्मतावृत्त्यवच्छेदकताकत्वं तृतीयाऽन्तार्थः |
 विद्वांसः = जानन्तं,
 तेन रूपेण = अस्मच्छब्दघटितवाक्यार्थविषयत्वेन |
 वाक्यान्तरेति |
 इतिपदास्मत्पदघटितवाक्यान्तरेत्यर्थः |
 तादृशवाक्यार्थज्ञानिकत्वेन दर्शनप्रत्ययादिति भावः |
 तस्य = स्वघटितवाक्यार्थस्य |
 इतिपदस्य प्रतीतोपस्थापकत्वादिति भावः |
 वाक्यान्तरप्रतिपाद्यतया =   वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया,
 क्वचित्तथैव पाठः |
 तादृशवक्तृबुद्धिस्थक्रियाकर्तरि शक्तिस्वीकारो न संभवति तद्बुद्ध्याऽस्मत्पदाप्रयोगादित्यालोच्याह - स्वार्थेति |
 धात्वर्थे धात्वर्थताऽवच्छेदके वा ज्ञाने वाक्यार्थस्य कर्मत्वाद्विषयपदम् |
 अयमहं पण्डित इति ; को गच्छतीत्यादौ स्वघटितवाक्यार्थस्य हेतुत्वेऽपि तद्घटितक्रियाकर्तरि शक्तिरूह्या |
 कर्तृतयेति |
 वाक्यान्तराधीनप्रतिपत्त्यन्वयिप्रकारता तृतीयाऽर्थः |
 वक्तृबुद्धिः = वाक्यान्तरप्रतिपतिविषयतावती देवीति स्वोच्चारणानुकूलबुद्धिः |
 एवं चेति |
 अतोऽपि स्वोच्चारणानुकूलतथाविधबुद्धिविषयताऽवच्छेदकधर्मावच्छिन्नविषयताकत्वस्वजन्यत्वोभयसम्बन्धेनास्मत्पदवान्बोधो भवत्विति संकेतः,
 तेन कालान्तरीणादिबुद्धिमादाय न दोषः |
 
	निरूक्तस्वतन्त्रोच्चारणकर्तृत्वेन वक्तृबुद्धिप्रकारत्वं निवेशयतां मिश्राणां मतं खण्डयति - उच्चारणेति |
 उच्चारयितृताष़वच्छेदके बुद्धिप्रकारत्वस्याव्यावर्तकत्वात् कालान्तरीणकृतेः खोच्चारणानुकूलत्वात्प्रतियोगिकोटौ प्रतिपत्तिप्रवेशेनान्योन्याश्रयाभावाच्चेति भावः |
   
 	तस्य = अनुवादकसंबोध्यस्य |
 "तस्यानुवादकपुरुषीयवाक्यार्थकर्मकोक्तिक्रियाघटितमहावाक्यार्थघटकयुष्मदर्थघटितावान्तरवाक्यार्थ प्रतीत्याश्रयत्वेनाभिप्रायविषयत्वेऽपि तादृशाभिप्रायेऽपि तादृशावान्तरवाक्यार्थस्योक्तिक्रियाकर्मत्वेनैव भानात्+इति क्वचित्पाठः |

	वाक्यान्तरस्थक्रियाकर्मत्वानवगाहिनीति |
तादृशकर्मत्वेन वाक्यार्थावगाहिन्याः प्रागुक्तविशेषणेनैव वारणादिदम् |
 स्वघटितेति |
 स्वं युष्मत्पदं वाक्यार्थो महिषासुरहननम् |
 नन्वत्राप्यन्योन्याश्रयः-इति पदघटितवाक्यान्तरस्थक्रियाप्रतिपत्तावेव तत्कर्मत्वग्रहेण तद्घटितानुगमकरूपग्रहाद्युष्मच्छब्दघटितवाक्यात् तदर्थप्रतीतिः; तस्यां च तस्या इति पदादुपस्थित्या वाक्यान्तरात् क्रियाप्रतिपत्तेः स्वघटितवाक्यार्थकर्मकत्वेन वाक्यान्तरप्रतिपाद्यतया वक्तृबुद्धिस्थक्रियाप्रवेशे तादृशबुद्धेर्न युष्मत्पदप्रयोगं इत्यत आह-अत्रापीति |
 प्रकृते तादृशक्रियाकर्मत्वेन स्वघटितवाक्यार्थानवगाहिस्वजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वेन च वक्तृबुद्धिविषयताऽवच्छेदकत्वेन |
 मिश्रोक्तमनुगमकरूपं खण्डयति-संबोध्यत्वेति |
 अव्यावर्तकत्ववादिति |
 कालान्तरीणेच्छावारणाय तत्रेच्छाया वक्त्रीयत्वस्य निवेश्यत्वात् प्रतियोगिकोटिनिविष्टप्रतिपत्त्याऽन्योन्याश्रयाभावादिति भावः |
 अनधीनत्वादीत्यादिना वाक्यान्तरस्थ क्रियेत्यादि विशेषणम् |
 संबोध्य एव युष्मद् उच्चारयितर्येव चास्मदः शक्तिं व्यवस्थापयितुं; तयोः शक्त्यन्तरं संबोध्यत्वोच्चारयितृत्वयोर्विशेषणान्तरं च त्याजयिष्यन्नाह-अथेति |
 
	नन्वेवमपि मया त्वयीत्यादौ तात्पर्यभ्रमस्य कल्पयितुमशक्यत्वेऽपि अयमहं पण्डित इति जानातीत्यादौ कस्य चिद् भ्रमसम्भवादस्मच्छब्दाद्वक्तृबोधापत्तिरित्याशङ्‌कामुद्धर्तुमिति पदस्थले वाक्यार्थनावमेव न ; कुतोऽनुवादकतत्सम्बोध्यमानप्रसङ्गः इत्याशयेन प्रथमतस्तस्य कर्मत्वं दूषयति- इदं त्विति |
 
	बाधितेति |
 मूर्खतात्पर्यकेऽयमहं पण्डित इति जानातीत्यादा आहर्यस्यासार्वत्रिकत्वादाह-विनाऽपीति |
 विशेषणं पण्डितत्वादि,
 विशेष्यमहमादि,
 विशेषणदर्शी = अयं न पण्डित इति ज्ञानवान्,
 धात्वर्थे  = जानातीत्यादौ,
 उवाचेत्यादौ त्वाह - धात्वर्थतावच्छेदकस्यापि धात्वर्थत्वादिति शब्दार्थस्य क्रियाविशेषणत्वम् |

	इतिपदेनेति |
 यद्वाक्यमुच्चार्यते तद्वाक्यश्रवणद्वारा तद्वाक्यजन्यज्ञानसमानाकारकमित शब्देन परामृश्यत इति नियमात्,
 तेन परामर्शार्थं तद्वाक्योच्चारणपेक्षेति भावः |

	सम्बोध्यत्वघटकप्रतिपत्त्याश्रयत्वम् ; उच्चारयितृत्वञ्च,
 द्विविधम् अवच्छेदकत्वाश्रयत्वरूपसम्बन्धभेदादिति तत्प्रयुक्तं शक्तिभेदमाह - त्वं स्थूल इत्यादि |
 
	इदमत्रावधेयं - बुद्धिप्रकारत्वेनेव क्वचित्तात्पर्यप्रकारत्वेन धर्मानुगमः,
 यथा पच्यतेऽथ भुज्यत इत्यादौ |
 
	यत्तु - अथशब्दस्यानन्तरे लक्षणा तच्च ध्वंसाधिकरणक्षमवृत्ति तस्य क्रियायामभेदान्वयः क्रियाविशेषमत्वाद् द्वितीयान्तत्वं च,
 ध्वंसे चावधितया पूर्ववाक्यस्थक्रियापदार्थान्वय इति,

	यदप्यनन्तरक्षणवृत्तित्वम् अव्ययान्यनाम्नः क्रियायामभेदेनैवान्वयात्तस्याश्रयत्वसम्बन्धेनान्वयः; ध्वंस एव वा तद् लाघवाद् अथपदोत्तरलुप्तसप्तम्या समानकालीनत्वमर्थः इति विशिष्टलाभ इति तदुभयमप्यसत् |

	एवमपि "अथ शब्दो निरूप्यत" इत्यादा उपमाननिरूपणोपस्थापकाभावात्तदानन्तर्य्यालाभापत्तेः,
 तदर्थं लक्षणोपगमे च तदनन्तर एव लक्षणाया न्याय्यत्वाद्,
 एवं चाव्ययातिरिक्तत्वमपि न देयम्,
 आविर्भवतीत्यादौ प्रकटताऽऽश्रयादेरेवाविराद्यर्थतोपगमात् |

	वस्तुतस्तु प्रकान्तक्रियाऽऽनन्तर्येऽथशब्दस्य शक्तिः,
 उपमाननिरूपणस्य चोपमानं निरूप्यत इति पूर्वग्रन्थेन प्रक्रम एव |
 
	अथोपमाननिरूपणाद्यात्मकावध्युपरक्तानन्तर्यस्याथशब्दवाच्यत्वे शक्त्यानन्त्यप्रसङ्गः; तदनुपरागेणानन्तर्यमात्रस्य तद्वाच्यत्व उपमाननिरूपणाद्युपरक्तानन्तर्यप्रत्ययानुपपतिः,
 
	न च पूर्वग्रन्थादिस्थोपमानं निरूप्यत इति वाक्यानुषङ्गात्तदुपस्थापितोपमाननिरूपणादेः प्रकृताथशब्दार्थीभूतानन्तर्येऽवधित्वेनान्वयादवधिविशेषोपरक्तानन्तर्यलाभसम्भव इति वाच्यम् |

	आख्यातार्थविशेषणतयोपस्थितस्य निरूपणदेरवधेरथशब्दार्थानन्तर्ये विशेषणत्वेनाऽन्वयासम्भवाद्  एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणत्वेनान्वय आकाङ्क्षाविरहाद् |

	उपमानं निरूप्यत इत्यादितो निरूपणकर्मत्वादिनोपमानादेर्बोधेऽप्युपमानकर्मत्वादि विशेषितनिरूपणाभानेन तादृशनिरूपणादेरानन्तर्यावधित्वेन भानासम्भवाच्चेति चेद् ? 
	न-अवधिभूतोपमाननिरूपणाद्यन्तर्भावेणैवाथशक्तिस्वीकारेण पूर्ववाक्यस्थ धातुतात्पर्यविषयताऽवच्छेदकत्वेनोपलक्षणीभूतानुगमकधर्मेण तत्तत्क्रियावृत्तिविशेषणामनुगमाच्छक्त्यैक्यसम्भवाद् बुद्धिविशेषविषयताऽवच्छेदकत्वरूपोपलक्षणीभूतानुगतधर्मेण घटत्वपटत्वादिरूपसर्वनामबोध्यताऽवच्छेदकविशेषाणां सर्वनामशक्यताऽवच्छेदकतया तदीयशक्त्यैक्यात् |

	अथैवमपि सामान्यतः पूर्वत्वस्याव्यावर्तकतया स्वपूर्वत्वमेवोक्तानुगमकधर्म निवेश्यमिति स्वपदार्थाननुगमात्मकं शक्त्यैक्यम् ?
	मैवं- स्वपूर्ववाक्यस्थधातुतात्पर्यविषयताऽवच्छेदकावच्छिन्नानन्तर्यविषयकत्वस्वजन्यत्वोभयसम्बन्धेनाथपदप्रकारकबोधविशेष्यकसङ्‌केतस्यैक्यात्,
 तदादिशक्तिस्थले सामान्यतो बुद्धिविषयताऽवच्छेदकत्वस्याव्यावर्तकतया स्वप्रयोगानुकूलबुद्धित्वेनैव निवेश्यतया स्वत्वाननुगमेन शक्तिभेदप्रसङ्गस्य शक्तेः स्वजन्यत्वस्वोच्चारणानुकूलबुद्धिविषयताऽवच्छेदकावच्छिन्नविषयताकत्वोभयसम्बन्धेन तदादिपदवद्बोधविशेष्यकत्वमुपगम्यैव परिहारवद् ; उपमाननिरूपणत्वादेरूपमानं निरूप्यत इति पूर्ववाक्यस्थधातुप्रतिपाद्यताऽनवच्छेदकत्वात्तात्पर्यपदं,
 तत्र शाब्दबोधानन्तरमर्थतस्तादृशरूपेण तत्तत्क्रियाबोधात्तादृशरूपस्य तत्तद्वाक्यस्थधातुतात्पर्यविषयताऽवच्छेदकत्वमक्षतम्,
 अनुमानलभ्यता |
वच्छेदवन्ह्यस्तित्वादेर्धूमोऽस्तीत्यादिवाक्यतात्पर्यविषयताऽवच्छेदकत्वाद्,

	निरूपणयोः पौर्वापर्यकथनं तु सिद्धसाध्यसमभिव्याहारलभ्यस्य तयोर्हेतुहेतुमद्भावस्य लभ्यलाभार्थं,
 सिद्धसाध्यसमभिव्याहारस्थले यस्य पदपेक्षया प्राक्कालीनत्वरूपसिद्धत्वं प्रतीयते ; असति बेधके तस्य तद्धेतुत्वं,
 यस्यपदपेक्षयात्तरकालोत्पत्तिकत्वरूपं यत्समानकालीनप्रागभावप्रतियोगित्वरूपसिद्धत्वं प्रतीयते असात बोधके तस्य तद्धतुत्वं यस्य यदपेक्षयोत्तरकालोत्पत्तिकत्वरूपं यत्समानकालीनप्रागभावप्रतियोगित्वरूपं वा साध्यत्व प्रतीयते तस्य तद्धेतुकत्वं प्रतीयत इति व्युत्पत्तेः |

	पत्त्का भुङ्‌क्ते पाथसि पीते तृषा शाम्यतीत्यादितः पाकभोजनपाथः पानतृषाशान्त्याद्योः पौर्वापर्यवन्मिथोहेतुहेतुमद्भावस्यापि लाभाद्,
 यत्र च चैत्रोऽपाक्षीदिदानीं भुङ्‌क्त इत्ययादौ पाकभोजनाद्योर्मिथः पौर्वापर्य साक्षाच्छब्दतो न लभ्यते निष्ठाक्त्वाऽऽदेरभावात् ; तथाऽपि पाककृतौ वर्तमानकालापेक्षयाऽतीतत्वस्य भोजनादौ वर्तमानकालवृत्तित्वस्यैव च शब्देन बोधनात्,
 तत्र यद्वर्तमानकृतिजन्यं तद्वर्तमानकालापेक्षया अतीता या कृतिस्तज्जन्योत्तरमिति व्याप्तेरर्थतो मिथः पौर्वापर्यलाभेन मिथो हेतुहेतुमद्भावस्यापि लाभः |
 
	यत्तु-मिश्रैरुक्तं निरूप्यत इत्यस्य वर्तमानार्थकलट् प्रत्ययान्तत्वेन शब्दनिरूपणस्य साध्यतयोपस्थितिरिति,

	तन्न-अनन्तर्यवाचकाथशब्देनैवोपमानशब्दनिरूपणयोः पौर्वापर्यरूपसिद्धत्वसाध्यत्वयोर्बोधनात्तत एव तयोर्हेतुहेतुमद्भावलाभसम्भवेन वर्तमानकालोत्तरकालीनत्वबोधस्यानर्थकतया वर्तमानार्थकलट्प्रत्ययान्यताया अनुपयोगाद् वर्तमानार्थकलट्प्रत्ययं विनाऽपि पक्त्वा भुक्तवानित्यादौ पाकभोजनाद्योर्हेतुहेतुमद्भावबोधाद्वर्तमानकालघटितसाध्यताबोधस्यासार्वत्रिकतया मिथो हेतुहेतुमद्भावबोधे सर्वत्र तदपेक्षाया असम्भवाच्च |

	यदपि च स्वध्वंसोत्पत्तिकत्वरूपानन्तर्येऽवधित्वप्रतियोगित्वमुपमाननिरूपणस्य लभ्यते,

	नन्वेवं शब्दनिरूपणापेक्षया सिद्धत्वं शब्दनिरूपणोत्पत्यधिरणध्वं सप्रतियोगित्वरूपं लब्धं; न तु वर्तमानकालापेक्षया सिद्धत्वम् ?
	न च तत्र शब्दनिरूपमापेक्षया सिद्धत्वलाभादेव शब्दनिरूपणहेतुलाभो निर्वाह्यतामिति वाच्यम् |

	तथा सति परस्परनिरूपितसिद्धसाध्यभावबोधकसमभिव्याहारादेव सिद्धसाध्ययोर्हेतुमद्भावलाभस्याभिप्रेतत्वे शब्दनिरूपण उपमाननिरूपणस्यानन्तर्यावधित्वलाभेनेव तद्रूपोपमाननिरूपणावधिकसाध्यत्वलाभनिर्वाहेण तज्जन्यतालाभोपपत्तेर्मिश्राणां वर्तमानार्थकलट्प्रत्ययाधीनवर्तमानकृतिजन्यत्वलाभेन वर्तमानप्रतियोगित्वरूपवर्तमानकालावधिकसाध्यत्वलाभाय वर्तमानार्थकलट् प्रत्ययान्तत्वकथनविरोधात् |

	न च वर्तमानकृतिजन्यतया भासमाने शब्दनिरूपणानन्तर्यलाभे वर्तमानकृतिजन्यनिरूपणनिष्ठानन्तर्यावधित्वेनोपमाननिरूपणे वर्तमानध्वंसप्रतियोगित्वरूपवर्तमानकालापेक्षया सिद्धत्वमनुमातुं शक्यत इति वाच्यम् |

	वर्तमानस्यानागतस्यापि वर्तमानकृतिजन्यनिरूपणनिष्टाऽऽनन्तर्यावधित्वसम्भवेन व्यभिचारात् |

	मैवं-लडुपस्थाप्यवर्तमानकृतावेवाथशब्दार्थस्यानन्तर्यस्यान्वयः,
 तथा च वर्तमानकृतिनिष्ठानन्तर्यावधित्वस्योपमाननिरूपणलाभात् तेन वर्तमानध्वंसप्रतियोगित्वमनुमातुं शक्यते
 वर्तमानकृत्युत्पत्त्यधिकरणध्वंसप्रतियोगित्वस्य तादृशसिद्धत्वव्याप्यत्वादिति
 वर्तमानकालापेक्षया सिद्धसाध्यभावबोधकसमभिव्याहारादेव हेतुहेतुमद्भावलाभ इति  |
 
	तदापि न-पक्ष्यत्यथ भोक्ष्यत इत्यादौ तदुपस्थापकपदाभावात् तथाऽपि सिद्धसाध्यसमभिव्याहारेणाभिधानस्य हेतुहेतुमद्भावपरताया औत्सर्गिकत्वात्तद्धेतुकत्वेन निर्दोषपुरुषाभिप्रायविषयत्वरूपतत्तत्परत्वलिङ्गकानुमानविषयोऽसाविति न दोषः,
 तदवाचकाल्लक्षणयैव वा तच्छाब्दबोधः |
 शब्दनिरूपणस्योपमाननिरूपणजन्यत्वबाधेऽपि सविशेषणे हीति न्यायाच्छाब्दप्रमाकरणस्य निरूप्यशब्दस्य निरूप्योपमानजन्यत्वान्वयपर्यवसानमिति |

	एवं यत्र लिङा पूर्ववाक्यस्थक्रियोत्तरत्वमुत्तरवाक्यस्थक्रियापूर्वत्वं च प्रतीयते,
 तत्रेदृश्येव रीतिः,
 यथा यो ब्राह्मणायावगुरेत्तं शतेन यातयेदित्यादौ अत्र गुरी उद्यमने इत्यस्य धातोरर्थ उद्यमः कृतिरेव "क्रियार्थोपपदस्य च कर्मणि स्थानिन" इति सूत्रेणोपायोपेयभावाप्नार्थयोर्धात्वोरुपायार्थकधातुप्रयोगे सति उपेयार्थकाप्रयुक्तधातुकर्मतया विवक्षितस्य वाचकाच्चतुर्थीत्यर्थकेन तुमुन्नन्तहन्धातुकर्मतया विवक्षितस्य वाचकाच्चतुर्थीत्यर्थकेन तुमुन्नन्तहन्धातुकर्मतया विवक्षितस्य वाचकाद्ब्राह्मणपदाच्चतुर्थीविधानाद्,
 वधोद्देश्यकत्वं च तदर्थः,
 आश्रयत्वमाख्यातसामान्यार्थः,
 "हेतुहेतुमतोर्लिङि"तिसूत्रेण हेतुत्वहेतुमत्त्वयोर्लिङो विधानाद् हेतुत्वं पूर्वत्वं हेतुमत्वमुत्तरत्वं च तदर्थः,
 पूर्वत्वं प्रकृते शतयातनापूर्वकालावच्छिन्नत्वम् उत्तरत्वं ब्राह्मणवधोद्यमोत्तरकालावच्छिन्नत्वम्,

	न च पूर्वकालावच्छिन्नत्वमात्रम्,
 उत्तरकालावच्छिन्नत्वमात्रं च लिङोरर्थोऽस्तु समभिव्याहृतधातुतश्चावधिलाभ इति वाच्यम् |

	समभिव्याहृतधातुना तत्प्रकृतिकलिङर्थाश्रयत्वरूपविशेष्यान्तरावरुद्धावधिरूपक्रियाया अन्यत्रान्वयितया बोधनासंभवात् ; पूर्ववाक्यस्थधात्वर्थे पूर्वत्वान्वयः उत्तरवाक्यस्थ धात्वर्थे उत्तरत्वान्वयः |

	न च प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वरूपव्युत्पत्तिभङ्गः? अपरप्रत्ययार्थ एकप्रत्ययार्थविशेषितप्रकृत्यर्थान्वयस्य ध्यातमावाहितं श्रीकृष्णं नमेदित्यादौ बहुशो दृष्टत्वात् तथा च यः शतयातनापूर्वकालावच्छिन्नब्राह्मणवधोद्देश्यककृत्याश्रयतावान् तं यमो ब्राह्मणवधोद्यमोत्तरकालावच्छिन्नशतयातनावन्तं कुर्योदिति बोधः,
 एवं च बोधविशेष्यकः स्वोत्तरवाक्यस्थधातुप्रतिपाद्यताऽवच्छेदकावच्छिन्नपूर्वकालावच्छिन्नत्वविषयकत्वस्वजन्यत्वोभयसम्बन्धेन लिङ्पदप्रकारकसङ्‌केत एकः; स्वपूर्ववाक्यस्थधातुप्रतिपाद्यताऽवच्छेदकावच्छिन्नोत्तरकालावच्छिन्नत्वविषयकत्वस्वजन्यत्वोभयसम्बन्धेन लिङपदप्रकारको बोधविशेष्यकः संकेतोऽन्य इति |
 ईदृशा दिशा सुकुशलमतिभिरन्यत्रापि सङ्‌केत ऊह्यः |

	सर्वपदार्थः = स्रवप्रवृत्तिनिमित्तम्  |
 यत्रेति |
 सर्वे घटाः प्रमेया इत्यादो यत्र वेति |
 सर्वे घटा जातिमन्त इत्यादौ |
 कथञ्चिद् = विधेयकोटावधिकावगाहितया |
 संशयः = घटत्वं रूपव्याप्यं न वेति संशयः |
 तदवच्छिन्ने = घटत्वादिव्यापकरूपावच्छिन्ने |
 व्यापकता=तत्तदुद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वम् |
 क्रियारूपेति |
 क्रियाविशेषणानां क्लीबत्वमित्यनुशासनात् |

	यत्तु पचतीत्यादावेव कृतिः प्रकारः,
 गच्छतीत्यादौ त्वाश्रयतासम्बन्धेन गमनं प्रकार इत्याशयेनेदमिति तन्न,
 आश्रयतारूपाख्यातार्थमानेऽपि क्रियारूपे विधेयकोटिस्थ इत्यर्थोपगमेनासंगत्यभावात् |

	स्वनिरूपकत्वस्वसामानाधिकरण्योभयसम्बन्धेन प्रतियोगिताविशिष्टान्यां य उद्देश्यताऽवच्छेदकसमानाधिकरणो भेदस्तत्प्रतियोगित्वमनेकत्वमित्युक्तौ त्वाह-अस्तु वेति |
 अत्र वैशिष्ठ्ये व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं प्रतियोगिताविशेषणमिति मुह्यन्तः प्रत्युक्ताः |

	अनुभवविरूद्धतयेति |
 नीलपर्वतत्वसामानाधिकरण्येन वह्न्यभावबुद्धिसत्त्वे नीलपर्वतो वह्निमानिति पर्वतत्वावच्छेदेन विशिष्टबुध्यापत्तिभयेनेत्यर्थ इति तु न सत् ; तादृशविशिष्टबुद्धेनीलपर्वतत्वसामानाधिकरण्येन विशिष्टबुद्धिरूपतयेष्टापत्तेः,
 तस्यां तदवच्छेदेन विशिष्टबुद्धइत्वाभावात् तस्मात्तादृशसंसर्गताया अप्रामाणिकत्वं हेत्वाभाससामान्यनिरुक्तौ ग्रन्थकृद्भिः प्रपञ्चितमिहादरणीयम् |

	यदि तु यथा शरदि पुष्यन्ति सप्तधदा इत्यत्र सप्तच्छदपुष्पोत्पत्तित्वरूपान्वयिताऽवच्छेदकस्यानुपस्थितावपि तदवच्छिन्नत्वविशिष्टस्वरूपसम्बन्धेन शरह्‌वृत्तित्वान्वयः ; पुष्पोत्पत्तित्वावच्छेदेन तदन्वये शरदि पुष्यन्ति चम्पका इत्यपि प्रयुज्येत ; तथा शुद्धघटत्वव्यापकताविशिष्टसमवायसम्बन्धेन शाब्दबोधे बाधकाभावः,
 
अनुमितावेवैकदेशव्यापकताया अप्रामाणिकत्वादिति मतान्तरमालम्ब्यते ? तदाऽप्याह-एवमिति |

	घटत्वव्यापकताविशिष्टरूपप्रतियोगिकसमवायत्वेन संसर्गतामतमनुरुन्धान आह-संसर्गतेति |
 तादात्म्येति |
 द्वेधा घटमानासहिष्णुतायां तु स्वनिष्ठाभावप्रतियोगिताऽनवच्छेदकीभूतरूपनिष्ठाधेयतात्ववत्त्वं घटस्य संसर्गः,
 वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिताऽनवच्छेदकत्वे तु यद्धर्मावच्छिन्नानधिकरणं स्वं तदन्यत्वं भूतान्तार्थः |
 नातिप्रसङ्गः = न सर्वेषु द्रव्येषु रूपमिति प्रसङ्गः |
 रूपनिष्ठाधयतात्वस्य संसर्गकोटौ निवेशबीजं स्वयमेवाह- रूपनिष्ठेति |
 मानाभावादिति |
 यत्र मासमधीत इत्यादावनुशासनं तत्रैव व्यापकतायाः संसर्गता न त्वन्यत्रेति भावः |
 पारतन्त्र्येणेति |
 तेन घटत्वत्वादिनोपस्थितिविरहेऽपि न क्षतिः |
 
	यत्र विधेयेति |
 काले सर्वे वृत्तिमन्तः,
 द्रव्ये सर्वाणि रूपाणीत्यादौ |
 विधेयताऽवच्छेदकांश इति |
 यथोद्देश्यसमानाधिकरणात्सर्वपदादुद्देश्यताऽवच्छेदकव्यापकत्वं विधेयाद्यंशे तथैव विधेयसमानाधिकरणात्तस्माद्विधेयताऽवच्छेदकव्यापकत्वमुद्देशयाद्यंश इति |
 तत्रानेकत्वमात्राभानोपगमेऽप्याह - एवमिति |
 बाधित एवेति |
 गुरुधर्मावच्छिन्नाभावोपगमेऽपीत्यादिः |
    
	तयोऽरपि = घटत्वरूपाद्योरपि |
 अर्थादिति |
 न तु स शाब्द इति भावः |
 विधेयव्याप्यत्वनिवेशफलमाह-द्रव्यत्वादिति |
 अत्रैवोद्देश्यताऽवच्छेदकव्यापकत्वनिवेशफलं द्रष्टव्यम्,
 अनवच्छेदकत्वमवच्छेदकतापर्याप्त्यनधिकरणत्वं,
 तेन सर्वे घटा रूपवन्त इत्यादौ रूपव्याप्यपर्याप्तिसौरभव्याप्यपर्याप्त्युभयवद्भेदमादाय न क्षतिः,
 रूपपर्याप्तेर्घटनिष्ठोभयाभावादिप्रतियोगित्वसत्त्वादुक्तमनवच्छेदकधर्मेति |
 व्यधिकरणेति |
 न चात्रान्वयिताऽवच्छेदकावच्छिन्नाभावगर्भव्यभिचाराप्रसिद्धिः,
 अन्वयिप्रतियोगिकाभावगर्भतत्प्रसिद्धावपि तत्सम्बन्धस्य न वैयधिकरण्यं नापि तेन सम्बन्धेन विधेयताऽवच्छेदकावच्छिन्नाभावसत्त्वमिति वाच्यं,
 स्वरूपसम्बन्धाद्यवच्छिन्नप्रतियोगिताकाभावेन मुख्यपदार्थेन यद्धर्मावच्छिन्नप्रतियोगिताकेन वा घटितो व्यभिचारः परम्परासम्बन्ध तदन्यधर्मावच्छिन्नस्याभावे व्यधिकरणतया प्रतियोगिताऽवच्छेदक इत्यनुपपत्त्यभावात्,
 स्वावच्छिन्नाभाववद्वृत्तित्वसंबन्धेन तत्तद्विधेयताऽवच्छेदकाभावनिवेशेऽपि दोषः सामान्यनिरुक्तिग्रन्थप्रसिद्धोबोध्यः |
 सर्व घटाः पटा वा रूपवन्तो जातिमन्तो वेत्यादौ घटत्वपटत्वादिव्यापकरूपवत्त्वजातिमत्त्वादिव्याप्यत्वेन पर्याप्त्युपादेन शक्तिभेदशङ्‌कां निराकरोति - अत्र चेति |
 विशेषणतयेत्युपेक्ष्योपलक्षणतयेत्युक्तेः फलमाह - न वेति |
 अव्यावर्तकमेवेति |
 उद्देश्यताऽवच्छेदकघटत्वादिव्यापकताया रूपव्याप्यपर्याप्तौ सत्वात् ; सर्वाणि द्रव्याणि रूपवन्तीत्यादिप्रयोगस्येत्यादिः,
 स्वपदं सर्वपरं,
 प्रागिति |
 तथा च स्वपदजन्यशाब्दबोधोत्तरमनुगमकरूपग्रहणे शक्तिग्रहे पश्चात्तादृसशाब्दबोध इत्यन्योन्याश्रय इत्यर्थः |
 पूर्ववदिति |
 स्वोच्चारणानुकूलोद्देश्यताऽवच्छेदकत्वेन स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन 
स्वसमभिव्याहृतपदप्रतिपादयत्वेन वक्तृबुद्धिः,
 तद्विषयधर्मावच्छिन्नव्याप्यश्च यो धर्मस्तवच्छिन्नविषयकत्वस्वजन्यत्वोभयसंबन्धेन सर्वपदप्रकारको बोधविशेष्यकः संकेतः,
 तत्र स्वपदार्थो न सम्बन्धे प्रविष्टः,
 सर्वपदत्वेन प्रवेशाश्च न शक्त्यानन्त्यमित्यादि प्राग्वत् |
 एवं च द्रव्येषु जातिः,
 सर्वाणि द्रव्याणि सत्त्वावन्तीत्यादौ जातिमद्द्रव्यत्वव्यापकत्वगर्भानुगमकनिर्वाहाय वक्तृतात्पर्योत्वीर्तनसंगतिः |
 येषु जातिस्तानि सर्वाणि द्रव्याणीत्यादौ तदादिपदशक्त्या द्रव्याद्यन्यतमतयोपस्थिते तद्घटितजातिमत्त्वस्योद्देश्यताऽवच्छेदकत्वमक्षतमेव |

	स्वार्थेति |
 स्वपदं सर्वपरं,
 सर्वाणि द्रव्याणि रूपवन्तीतिप्रयोगवारणायान्योन्याभावप्रतियोगिताऽनवच्छेदकेति |

	केचित्तु प्रमेयत्वव्यापकपर्याप्तिकं यावत्त्वमित्येवं वाऽत्र बोधः,
 अत एव सर्वे घटा इत्यपि प्रयोगो भवत्येवेत्याहुः |

	अतिप्रसञ्जकमिति |
 यो नीलं घटमेव वेत्ति नान्यं,
 तत्र सर्वं घटं वेत्तीतिप्रयोगापत्तिरित्यर्थः |
 व्युत्पत्त्यन्तरमिति |
 स्वोच्चारणानुकूला या स्वार्थान्वयिताऽवच्छेदकत्वे समभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिस्तद्विषयधर्मव्यापकः तद्धर्मावच्छिन्नकर्मकक्रियाकर्तृबोधकस्वसमभिव्याहृतवाक्यतात्पर्यविषयताऽऽवच्छेदकतादृशधर्मावच्छिन्नान्वयिवृत्तिधर्मावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नविषयकत्वस्वजन्यत्वोभयसम्बन्धेन सर्वपदवद्बोधे शक्त्यन्तरमित्यर्थः |
 अयं सर्वं घटं वेत्तीत्यादौ च घटत्वव्यापकैतदीयज्ञानविषयत्वरूपतादृशधर्मव्याप्यपर्याप्तिकयावत्त्वबोधः |

	अन्ये तु विषयता द्वितीयाऽर्थः,
 तत्रैतदीयज्ञानविषयतात्वाद्यवच्छिन्ननिरूपकतासम्बन्धावच्छिन्नव्यापकतासम्बन्धेन प्रकृत्यर्थान्वयः,
 सर्वपदं च तात्पर्यग्राहकमित्याहुः |

	स्वार्थेति |
 एवकारेण तादृशधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नव्याप्त्यंशव्युदासः |
 शक्तिभेदोद्धारोऽनुपदं द्रष्टव्यः |
 निरुक्तेति |
 रूपत्वसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वरूपेत्यर्थः |

	विशेषणान्तरं = व्यासज्यवृत्तिधर्मानवच्छिन्नानुयोगिताकत्वरूपं,
 न च प्रतियोगिवैयधिकरण्यं कुत उपेक्षितं ? प्रतियोगिमत्यपि सर्वत्वावच्छेदेन प्रतियोग्यनधिकरणत्वसत्त्वेनाव्यावर्तकत्वात् |
 
	खण्डश इति |
 स्वार्थान्वयिताऽवच्छेदकव्यापकपर्याप्तिकधर्मावच्छिन्न एकशक्तिः,
 स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नव्याप्यत्वे चापरशक्तिः,
 तत्राद्यसमभिव्याहृतविधेयवाचकपदसमभिव्याहृतसर्वपदाधीनशाब्दबोध एकशक्तिज्ञानस्यापरशक्तिज्ञानघटितसामग्र्याः सहकारित्वोपगमात् सर्वे घटाः; सर्वं द्रव्यं न रूपवदित्यादौ घटत्वद्रव्यत्वव्यापकपर्याप्तिकयावत्त्वमात्रभानम्,
 अत्र सर्वत्र पर्याप्तिकान्तमुपलक्षमं यावत्त्वमात्रं भासत इति तु न सत्,
 क्वचित्तदंशपरित्यागेन बोध इति ग्रन्थासङ्गत्यापत्तेः |
 सर्वमिति |
 गगनत्वव्यापकपर्याप्तिकधर्मयावत्वं प्रयोगप्रसञ्जकं न त्वेकत्वम्; एकत्वे लक्षणया सर्वपदप्रयोगवदत्रापीष्टापत्तेः सुकरत्वाद् घटाद्यन्तर्भावेण तत्पर्याप्तेर्गगने सद्भावात् समुदायस्य प्रत्येकानन्यत्वात् |
 
नन्वेवमप्यनेकत्वमात्रतात्पर्येण सर्वं द्रव्यं रूपवदिति प्रयोगापत्तिः,
 यावत्त्वमात्रतात्पर्येण च सर्वं गगनं शब्दवदितीत्यत आह-एतादृशेति |
 कतिपयेति-सर्वं द्रव्यमित्यादौ विधेयस्यायोग्यत्वशङ्‌कावारणार्थम् |

	यद्रूपं = भोजनत्वं भोजनकर्मतात्वं वा,
 पदान्तरं धातुपदं,
 द्वितीयपक्षे द्वितीयासहितधातुतात्पर्यार्थो बोध्यः |
 तथाविधेति |
 स्वसमभिव्याहृतपदतात्पर्यविषयताऽवच्छेदकावच्छिन्नान्वयितया वक्तृतात्पर्यविषयताऽवच्छेदकत्वोपलक्षितेत्यर्थः |

	नन्वेवमपि यत्र चैत्रो दधीत्यादिक्रमेण विष्णुमित्रो दधि विहाय सर्वमित्यादौ दधिभोदनबोधापत्तिः तत्र सर्वपदस्य दधन्यपि शक्तिस्ततोदध्युपस्थितेश्च ?
	मैवं-प्रकान्तक्रियाविरहार्थकहाधातुवशात् समानकालीनेन दधिभोजनत्यागभानेन प्रतिबन्धाद्दधिभोजनाभानाद्,
 दधि विना सर्वमित्यादौ तु बोध ऊह्यः |
 अत्रापि स्वत्वाननुगमः पूर्ववत्परिहरणीयः |
 योगसिद्धीति |
 अथ तत्र पुत्रत्वादिनैव फलोपस्थितिः न तु पश्वाद्यभावविशिष्टपुत्रत्वेन,
 कामनासत्त्वे पुत्रत्वाद्यवच्छिन्नकामनात्वेनाधिकारलाभात् सकृदनुष्ठानेनापि फलसमुच्चयो दुर्वार इति चेद् ? न-यतः- सर्वेभ्यो दर्शपूर्णमासाविति वाक्ये वाक्यभेद इष्ट इति प्रत्येकप्रकान्तफलान्वयो ; न पुत्रपश्वादिकामनायाः समूहालम्बन एकबोधो ज्ञायते,
 कामनायां च प्रकान्तस्य स्वेतरप्रक्रान्ताविषयकत्वस्वविषयकत्वोभयसम्बन्धेन,
 एवं पशोः,
 एवमन्यस्येति क्रमेण प्रकान्तफलान्वये योगसिद्धाधिकरणसिद्धान्ततात्पर्यं मिलितत्वेन फलानुपस्थापनादित्युक्तेः मिलितत्वं साहित्यमिति तदुपलक्षितफलानुपस्थितेरपि विवक्षितत्वात् |

कः पचतीति किंवान् पचतीत्यादौ च तादृशोद्देश्यताऽवच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो धर्मस्तद्वान् पचतीति बोधः,
 किंचिद्धर्मावच्छिन्नावच्छिन्नोद्देश्यतेत्यादिक्रमेण जिज्ञासा,
 कलायवान् पचतीत्याद्युत्तरं चेत्यादि बोध्यं,
 तादृशेच्छा = जिज्ञासा |

  स्वार्थेति स्वसमभिव्ययाहृतपदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्नविषयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नोद्देस्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वार्थभेदान्वयिताऽवच्छेदकधर्मन्यूनवृत्तिधर्मस्तद्वान् किंपदार्थः,
 को ब्राह्मण इत्यादौ च पाककृतित्वावच्छिन्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नाऽवच्छेदकत्वेन जिज्ञासितो यो ब्राह्मणत्वन्यूनवृत्तिधर्मतस्तद्वदभिन्नो ब्राह्मणः पचतीति बोधः,
 पाककृतित्वावच्छिन्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासा |
 	
	तदन्वयिताऽवच्छेदकेति |
 किंपदार्थान्वयिताऽवच्छेदकं प्रकृते संख्यात्वादि,
 
तदवच्छिन्नविशेषणताऽऽपन्नं किंपदार्थान्वयिताऽवच्छेदकसंख्यात्वादिन्यूनवृत्तिधर्मो दशत्वादिस्तदवच्छिन्नोद्देश्यताऽवच्छेदकताकेत्यर्थः,
 एवं च पूर्ववद्विधेयताऽन्तं निवेश्य तन्निरूपिततादृशधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकतानिरूपितस्वार्थभोदान्वयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकत्वेन जिज्ञासितो यः स्वार्थभेदान्वयिताऽवच्छेदकन्यूनवृत्तिधर्मस्तदवच्छिन्ने किंपदस्य शक्तेर्बोधोपयोगिनं तदर्थमाह-एवं चेति |
 सत्तानिष्ठेति |
 एतद्देशवृत्तित्वावच्छिन्नेत्यर्थः |
 घटवृत्तीति |
 घटत्वावच्छिन्नेत्यर्थः |
 प्रथमाऽवच्छेदकताऽभेदसंसर्गावच्छिन्ना बोध्या |
 संख्यात्वेत्यादेः संख्यात्वावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः संख्यात्वन्यूनवृत्तिधर्म इत्यर्थः |
 संख्यात्वावच्छेदकतायां निरूपितान्तार्थान्वयः |
 अन्वयादिति |
 एतद्देशवृत्तित्वावच्छिन्नविधेयतानिरूपितघटत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकतानिरूपितसंख्यात्वावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः संख्यात्वन्यूनवृत्तिधर्मस्तद्वदभिन्नसंख्यावदभिन्ना घटा एतद्देशवृत्तय इति बोधः |
 तादृशसंख्यात्वावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासा |
 दशसंख्याका इति |
 यदि दश घटाः सन्तीत्युत्तरं प्रयुज्यते तत्रापि दशेत्यस्य दशसंख्याकान्वयित्वेन स्वार्थभानात् |
 
	अन्ये तु दश घटाः सन्तीत्यादिसमख्यात्वाविषयकोत्तरानुरोधात् तादृशसंख्यानिष्ठकिंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासाऽऽदिकम्,
 अत एव संख्याग्रन्थे संख्यात्वव्याप्यं दशत्वत्वादिकं जातिः,
 कति भवतः पुत्रा इति प्रश्ने दशेत्युत्तरमित्युक्तमित्याहुः |

	न्यूनवृत्तित्वोपादानात् ससंख्याका घटा इत्यादि नोत्तरम् |
 कस्येति |
 यत्तत्पदे विभक्त्यर्थताऽवच्छेदकपरे,
 अत्र सुन्दरत्वावच्छिन्नविधेयतानिरूपितपुत्रत्वावच्छिन्नोद्देश्यतानिरूपितसम्बन्धत्वावच्छिन्नावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालिज्ञानं भवत्वितीच्छेत्यतस्तथाविधनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः पुत्रानुयोगिकाश्रयत्वप्रतियोगिजन्यत्वानुयोगिकनिरूपितत्वसम्बन्धप्रतियोगित्वस्य विशेषधर्मस्तद्वन्निरूपितसम्बन्धवत्पुत्रः सुन्दर इति बोधः |
विधेयताऽन्तं निवेश्य तन्निरूपितस्वसमभिव्याहृतपदोपस्थाप्यान्वयिताऽवच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितस्वार्थभेदानवयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकतानिरूपितस्वार्थभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वसमभिव्याहृतपदोपस्थाप्यान्वयिनिष्ठान्वयप्रतियोगिकस्वार्थान्वयिताऽवच्छेदकावच्छिन्नानुयोगिकान्वयप्रतियोगित्वस्य विशेषधर्मः तद्वति किं पदशक्तिः,
 विशेषधर्मपदात् प्रमेयस्य सुन्दर इति नोत्तरं,
 मनुष्यस्य सुन्दर इति तूत्तरं भवत्येव |
  

विशेषधर्म इति |
 समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकीभूतोद्देश्यताऽवच्छेदकन्यूनवृत्तिरित्यर्थः |
 इदं त्वं च ब्राह्मणतदन्यवृत्तितया सामान्यधर्मः,
 इदंत्वावच्छिन्नोद्देश्यतानिरूपित किंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासा,
 इदं किं द्रव्यमिति |
 उद्देश्यताऽन्तं निवेश्य तन्निरूपितस्वार्थाभेदान्वयिताऽवच्छेदकावच्छिन्नविधेयतानिरूपिताभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वार्थाभेदान्वयिताऽवच्छेदकस्य विशेषधर्मस्तदवच्छिन्ने किंपदशक्तिः,
 इदंत्वावच्छिन्नोद्देश्यतानिरूपितद्रव्यत्वावच्छिन्नविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यो द्रव्यत्वस्य विशेषधर्मस्तद्वदभिन्नद्रव्याभिन्नमिदमिति बोधः ; तादृशाभेदसंसर्गावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालिज्ञानं भवत्विति जिज्ञासा,
 किंधनमिति |

	केचित्तु कस्य धनमिति षष्ठीसमासः (1)किमीयत्वत्वावच्छिन्नो लक्षणया किंपदार्थः,
 इदंत्वावच्छिन्नविशेष्यतानिरूपितधनत्वावच्छिन्नविधेयतानिरूपितभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकतायाः सम्बन्धत्वनिष्ठायानिरूपितत्वसम्बन्धेनावच्छेदकतायामवच्छेदकतया जिज्ञासितो यः स्वामित्वन्यूनवृतिधर्मः तद्वतो धनमिति बोधः,
 जिज्ञासाऽऽदिकं तूह्यमिति पूर्वोदाहरणाद्विशेषमाहुः; तर्हि ; कस्य पुत्र इत्येतदनन्तरमेतत्पाठ उचित इति |
 
भवति इति |
 उद्देश्यताऽन्तं निवेश्य तन्निरूपितविधेयतानिरूपितस्वार्थाभेदान्वयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वार्थाभेदान्वयिताऽवच्छेदकस्य विशेषधर्मस्तद्वति शक्तिः,
 भवत्पुत्रत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतानिरूपितसंख्यात्वावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः संख्यात्वस्य विशेषधर्मस्तद्वदभिन्नसंख्यावदभिन्ना भवदीयपुत्रा इत्यन्वयबोधः,
 तादृशसंख्यात्वावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासा |
 भवानिति |
 तथाविधोद्देश्यतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नान्वयिताऽवच्छेदकानच्छिन्नविधेयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नावच्छेदकतानिरूपितभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वार्थभेदान्वयिताऽवच्छेकावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नानुयोगिताकान्वयप्रतियोगिस्वार्थभेदान्वयिताऽवच्छेदकतावच्छिन्नान्वयिताकान्वयप्रतियोगित्वस्य विशेषधर्मस्तद्वति किंपदशक्तिः,
 भवत्त्वावच्छिन्नोद्देश्यतानिरूपितपुत्रत्वावच्छिन्नविधेयतानिरूपितजन्यत्वत्वावच्छिन्नावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः पुत्रत्वावच्छिन्नानुयोगिताकाश्रयत्वसम्बन्धप्रतियोगिताकजन्यत्वानुयोगिकनिरूपितत्वसंबन्धप्रतियोगित्वस्य विशेषधर्मस्तद्वन्निरूपितजन्यतावत्पूत्राभिन्नो भवानिति बोधः |
 तादृशनिरूपितत्वसंसर्गावच्छिन्नकिंचिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानं भवत्विति जिज्ञासा |

	तत्र = संभावनायाम् |
 किमिन्दुरिति |
 किमिन्दुः किं पद्ममिति मूलोक्तपद्ये त्वेकस्यामनेकस्यां वेन्द्वादिसंभावनायां मुखस्य विशेष्यता,
 चरमं च किंपदं वाक्यलंकारे,
 अथ वा तत्रेन्द्वादिप्रकारिकेव मुखविशेष्यिका संभावना मुख्यविशेष्यतया बोधे भासते,
 एनां च निश्चयान्तसंभावनां व्यपदिशन्ति,
 दोषविशेषजन्यतया विशेष्यवृत्त्यसाधारणधर्मभानम् |
 तत्प्रयोजकेति |

पूर्णचन्द्रवदना रजनी किं वा विशालनयना हरिणी किम् |

मन्दमत्तगमना करिणी किं पश्य गच्छति सखे ! तरुणी किमित्यादावुपात्तसाधर्म्यप्रतीतिः शाब्देऽपि बोध्या |

	शक्तिपरिच्छेदः = शक्तिग्रहः |
 अभिसन्धिः = तात्पर्यम् |
 तच्छब्दजेति |
 तदपेक्षाया उपगमे यत्पदजन्यप्रतीतेः तत्पदशक्तिग्रहेऽपेक्षायामन्योन्याश्रय इति भावः |
 अत एव = प्रक्रम्यमाणपरामर्शकयच्छब्देनार्थप्रत्यायन एव तच्छब्दापेक्षणादेव |
 अधिक इति |

	उद्यता जयनि कामिनीमुखे तेन साहसमनुष्ठितं पुनरिति-
पश्चार्धः |
 तत्पदासत्त्वेऽपीति |
 प्रक्रान्तपरामर्शीययच्छब्दस्थल इत्यादिः |
 अभेदेनेति |
 साधुकरणाभिन्नं मिलनमिति बोधात् |
 यमिति |
 
यं सर्वशैला- परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे |

भास्वन्ति रत्नानि महोषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥
पूर्वेति |
 पूर्वप्रयुक्तपदोपस्थाप्यत्वेन या प्रयोजकवक्तृबुद्धिः तद्विषयताऽवच्छेदकत्वोपसक्षितधर्मावच्छिन्नाऽपीत्यर्थः,
 आदौ तदर्थज्ञानं ततस्तदर्थप्रत्यायनेच्छा ततस्तदर्थबोधकपदप्रयोग इति बुद्धेः स्वप्रयोजकत्वम् |

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः |

दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविवेति॥
	वैवस्वतादीति |
 यत्पदानुपस्थाप्यस्येत्यादिः |
 पूर्वेति |
 पूर्ववत् |
 उपस्थितिश्चेति |
 यत्पदशक्तावपीदं बोध्यम् |
 कला चेति |
 
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः |
 
कला च सा कान्तिमती कलावतस्त्वमस्य च नेत्रकौमुदीति॥
	चैत्रेति |
 न चेष्टापत्तिः |
,
 तात्पर्यसत्त्वे तथाऽनुभयवाद् |
 अवान्तरेति |
 स्वपुत्रकर्मकदर्शनाश्रयश्चैत्र इत्याकारकेत्यर्थः,
 स्वार्थस्य = स्वपदार्थस्य,
 साक्षादिति |
 स्वाधिकरणवृत्तिसाध्याभावको धूम इत्यादौ |
 वारणमपीति |
 तत्र समभिव्याहृतावलोकनक्रियाऽन्वयितृतीयाऽर्थकृतौ चैत्रस्य साक्षादन्वयादिति भावः |
 आद्ये चैत्रेणेति,
 द्वितीये चैत्रः स्वपुत्रमिति,
 एवं स्वव्यापकवन्हिसमानाधिकरणधूमवानित्यत्रापि धूमपदार्थस्य विशेषणकोटौ स्वपदार्थो निविष्ट इति धूमः स्वपदवाच्यः |

	ननु स्वपुत्रदर्शिचैत्रधनमित्यादौ चैत्रसम्बन्धिन एव पदार्थतया चैत्रस्यापदार्थत्वात् स्वशब्दशक्यत्वानुपपत्तिरित्यत आह-स्वपुत्रदर्शीति |
 चैत्रस्येति |
 चैत्रसम्बन्धवद्भ्रातृकर्तृकदर्शनविषय- स्वपुत्र इति बोधः,
 तत्र चैत्रपदार्थघटितविषयत्वरूपविशेषणविशेष्यताऽवच्छेदककोटौ स्वपदार्थनिवेशादिति भावः |
 
	साक्षादिति |
 पूर्ववत् |
 परम्परयेति |
 चैत्रः स्वपुत्रं पश्यतीत्यादौ,
 प्रथमाया अकारकत्वादिति भावः |
 इयं शक्तिरप्यावश्यकी स्वव्यापकेत्यादौ धूमे तदधिकरणवृत्तित्वव्याप्यवृत्तिध्वंसप्रतियोगिताकसमयेत्यादौ बहुव्रीह्यर्थतद्घटकाभिन्नसमये च परम्परया स्वार्थो विशेषणम् |
 यश्चेत्यादि |
 चैत्रेण स्वपुत्रो दृश्यत इत्यादौ,
 स्वं चैत्रपुत्रः पश्यति चैत्रभ्राता स्वपुत्रं पश्यति चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यत इत्यादौ न चैत्रस्य स्वशब्दशक्यत्वप्रसङ्गः,
 चैत्रस्य स्वार्थं प्रत्यविशेष्यत्वात् प्रकृतक्रियां प्रत्यकारकत्वाच्चेति भावः |
 
	नन्वेवं कलशे निजहेत्वित्यत्र स्वशब्दपर्यायनिजपदात्कलशबोधानुपपत्तिः,
 तस्य निजपदार्थं प्रत्यविशेष्यत्वात् प्रकृतक्रियाऽभावाच्येत्यत आह-कलश इति |
 
	"स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यदि"त्युत्तरार्द्धं चक्रवाकः प्रवाहे वसन्तीति रूढिः |
 न प्रयोगा इति |
 धूमस्याकारकत्वेन स्वपदाशक्यत्वादिति भावः |
 कदा चिदिति |
 एकमात्रवृत्तित्वादिना |
 दुरुपगमत्वादिति |
 तथा च महानससामान्यमात्रवृत्तितद्व्यक्तित्वावच्छिन्नोपस्थितिदशायां महानसादावपि तथा प्रतीत्यापत्तिरिति भावः |
 दुरपन्हवत्वादिति पाठे अङ्गीकार्यतयेत्यात्र च्छेदः,
 तथा चोक्तं दूषणं दुर्वारमिति भावः |
 कुत इत्यत आह = तादृशेति योज्यं,
 ब्राह्मणान्तरपुत्रदर्शनदशायामपि ब्राह्मणः स्वपुत्रं पश्यतीति प्रयोगवारणाय स्वनिरूपकेत्यादि,
 यदाऽन्यः ब्राह्मणपुत्रं पश्यति न तु ब्राह्मणस्तदा तादृशप्रयोगवारणाय स्वाश्रयत्वनिवेशः |
 एवमेव ऋतौ भार्यामुपेयादित्यादौ स्वपदं विनाऽपि भार्यागमनकर्तृत्वस्य स्वाश्रयत्वघटकभार्यात्वनिरूपकत्वोभयसम्बन्धेनान्वय इति बोध्यम् |

	कैवल्यघटकत्वेनेति क्वचित्पाठः |
 उक्तदिशेति |
 स्वार्थभेदान्वयिताऽवच्छेद्दकोद्देश्यताऽवच्छेदकावच्छिन्नविशेषणत्वोपलक्षितविधेयताऽवच्छेदकताऽवच्छेदकावच्छिन्ननिष्ठभेदाप्रतियोगित्व एकपदशक्तिः,
 यद्वा भेदे प्रतियोगित्वेऽभावे च शक्तिः विधेयान्वितोद्देश्यस्याधेयतासम्बन्धेन भेदेऽन्वयादिना विशिष्टलाभः,
 स्वाश्रयनिष्ठभेदाप्रतियोगित्वस्वाश्रयत्वोभयसम्बन्धेन विधेयान्वयस्तु न युक्तः तथा सत्येकपदार्थस्योद्देश्यविशेषणत्वभङ्गापत्तेः |
 यादृशार्थेति |
 कृत्यादिविशेषणताऽऽपन्नभोजनादिक्रियेत्यर्थः |
 यदवच्छिन्ने = विभक्त्यर्थताऽवच्छेदककर्मतात्बाद्यवच्छिन्ने,
 स्वार्थान्वयिनः = फलादेः,
 फलादाविति |
 अथ यत्र फलमेकंभुङ्‌क्त इत्यादि फलेतराभोजनपरं तत्र फलस्य बहुत्वादेकत्वबाध इति चेत् ? तत्रैकपदसमभिव्याहारवशात्फलनिष्ठकर्मताया इतराकर्मकत्वविशिष्टाश्रयतासम्बन्धेन भोजनेऽन्वयोपगमान्न दोषः |

इति शक्तिवादव्याख्यायां मञ्जूषायां विशेषकाण्डः |
  
	
		अथ टीकात्रयोपेते शक्तिवादे परिशिष्टकाण्डः 
	प्रागेवेति-द्रव्यपदाद्घटत्वावच्छिन्नबोधवारणाय |
 जातिविशेषमताया एव वाच्यतारूपत्वाद् विशेषणं गोत्वत्वादि |

	तादृशज्ञानस्येति |
 यत्तु..निर्धर्मिताऽवच्छेदकपरामर्शात्तादृशानुमितिरित्यर्थ इति ? तन्न निर्धर्मिताऽवच्छेदकानुमितेरलीकत्वात् तस्मात्तथाविधमानसज्ञानपरोऽयं ग्रन्थः; अनुपयुक्तत्वादित्यस्य वा स्वीकारासम्भवादित्यर्थः |
 भ्रमत्वमिति |
 अन्यथाख्यात्युपगन्तृमीमांसकमते,
 तदनङ्गीकर्तृगुरुमते त्वाह-विषयबोधेनेति |
  
	स्वरूपत इति |
 गोत्वे शक्तं पदमित्याद्याकारः; अत्र गोपदं शक्तिं,
 गवादि पदं वा गौरित्याकारमपि हरिदासभट्टाचार्यादयो दर्शयन्ति |
 अनुव्यवसाय इति |
 घटत्वप्रकारकं,
 घटत्वीयमिति मतभेदः |
 धर्मीति |
 अन्यथा प्रामाण्यस्य स्वतो ग्राह्यत्वापत्तेरिति भावः |
 स्वतो ग्राह्यत्वामत एवोक्तनियमेऽप्याह- अस्तु वेति |
 गवादिति |
 गोमती शक्तिर्गोपदं वा गोमदिति; स्वाश्रयप्रतियोगित्वसम्बन्धेन गोत्ववदित्यादि |

	तादृशबोधप्रपि निरस्यति-स्वीकुरु वेति |
 व्यक्तौ शक्तिस्वीकारे युत्त्यन्तरमाह-एवमिति |
 तदुपन्यासे = ईश्वरानङ्गीकारोपन्यासे,
 निरुत्तरत्वापातात् = असदुत्तरत्वात्,
 क्वचित्तथैव पाठः |
 
	कुब्जशक्तिमतमालब्म्य समाधत्ते-व्यक्तिशक्ताविति |
 हेतुतायामेवेति |
 तथा सत्यनन्त्यं व्यभिचारो वा स्यादिति भावः |
 अन्वयेति |
 अन्वयांशेऽपि कुब्जा शक्तिरिति भावः |
 अन्विताभिधानमते तु नायं ग्रन्थः पदार्थद्वयान्वयस्य तन्मते वाच्यत्वाद्,
 अन्वयांशे इत्यनुपदग्रन्थाच्च |
 गोत्वादिज्ञानेति |
 शक्तिघटकत्वेनेत्यादिः |
 न गवादिपदस्येति |
 गोत्वादिज्ञानविषयकत्वस्य तत्कार्यताऽवच्छेदकत्वादिति भावः |

	संकेतशक्तिपक्षेणाभिधाय सामर्थ्यशक्तिपक्ष साधारण्येनाह- यद्विषयकत्वेनेति |
 शक्यज्ञानेति |
 शक्तिज्ञानत्वेन शक्तिविषयकज्ञानेति |
 एतेन = ज्ञानविषयकत्वविशिष्टज्ञानविषयकत्वेन जन्याऽनवच्छेदकत्वेन,
 एवं च = गव्यपि शक्तेः सिद्धौ च |

	अत इति |
 यतो व्यक्तिशक्तेः कुब्जत्वं = जनकताऽवच्छेदकविषयतावत्त्वं; न च ज्ञातत्वमत इत्यर्थः |
 एतावता कुब्जशक्तिमतं परिष्कृत्य तत्र प्रोक्तकार्यकारणभावं दूषयति-वस्तुतस्त्विति |
 कथंचिदिति |
 यदुपरक्तविषयता जनकताऽवच्छेदिका स एव वाच्यः,
 व्यक्तेस्तु गम्या विषयता तथा; न तूपरक्तेति न तस्या वाच्यत्वापत्तिः |

	यत्तु जनकताऽवच्छेदकोभूतधर्मिताऽवच्छेदकतावत्त्वं वाच्यत्वमिति तत्तुच्छं-विनिगमनाविरहेण जनकताऽवच्छेदकधर्मितावत्त्वस्य वाच्यत्वस्य दुर्वारत्वात् |
 शक्त्यंश इति |
 तादृशभट्टमतापेक्षयेत्यर्थः |
 अधिकविषयता = व्यक्तिविषयता,
 संकेतशक्तिमते च व्यक्त्युपरक्ता विषयता जनकताऽवच्छेदिकेति महागौरवं कटाक्षितं,
 भट्टानां पदार्थान्तरं शक्तिः गुरूणां सामर्थ्यं शक्तिरियान्परं भेदोऽस्तु,
 कार्यकारणभावस्तु भट्टवदेव कार्य इत्याह-एवमिति |
 शक्त्यंश इति |
 न्यायमत एव दोषस्य प्रागुद्धृतत्वादिदं गुरुमते |
 शक्त्यंश इति |
 गोपदं गवि शक्तमित्याकारकम् |
 	
	इदानीं कुब्जशक्तिं खण्डयति-वस्तुत इति  |
 ईश्वरेति |
 न्यायमत उक्तदोषोद्धारप्रकारप्रदर्शनेऽपीश्वरानङ्गीकर्तॄणां तत्संकेतस्य शक्तित्वं व्याहतमिति भावः |
 न स्यादिति |
 तथा च गौर्नष्टा गौर्जातेत्यादावन्वयबोधानुपपत्तिरिति भावः |

		आक्षेपादेवेति |
 अनाक्षिप्तभानमर्थाध्याहारो न भट्टसम्मत इति बोध्यम् |
 नन्वाक्षेपकल्पने विलम्बापत्तिरित्यत आह - वस्तुतस्त्विति |
 एतन्मते गोनिष्ठकर्मत्वज्ञानस्योत्तरत्वं दर्शयति - तेन सम्बन्धेनेति |
 आक्षेपोत्तरं शाब्दबोधाय प्रकारान्तरेणाक्षेपं वदतां मतमाह-गोत्वमिति |
 गगनवारणाय धर्मपदम् |

	व्यक्त्यघटितेति |
 गोत्वत्वाद्यनात्मकं गोपदशक्यत्वगोत्वनिष्ठतद्व्यक्तित्वादि |
 आलोचनं = निर्विकल्पात्मकम् |

	इष्टापत्तौ त्वाह-तादृशबुद्धेरिति |
 "एवं गवादावि"त्यादिरधिकपाठः |
 केचित्तु- तत्र कर्मत्वस्य विशेषणत्वार्थमुपलक्षणत्वे दोषमाह - तादृशगोत्वादेरिति |

	श्रीकरमतमुत्थापयति-एतेनेति |
 अर्थापत्तीति |
 आनयनेकर्मत्वस्य गवादिमत्त्वं विना गोत्वादिमत्‌त्वमनुपपन्नमिति ज्ञानेत्यर्थः |
 तावताऽधेयतासम्बन्धावच्छिन्नगवाद्यभावव्यापकतया स्वाश्रयवृत्तित्वसम्बन्धावच्छिन्नतादृशकर्मत्वाभावभानेऽपि शाब्दबोधस्यापक्षताऽवच्छेदकावच्छिन्नाविषयत्वादिति भावः |
 जातिरेवेति |
 अर्थापत्त्यादिकं तु सहकारीति भावः |
 तद्धेतुकेति |
 तदुपादानकेत्यर्थः |
 हेतुकेति |
 कारणकेत्यर्थः |
 अंशभेदेन शाब्दत्वौपादानिकत्वयोः समावेशमालम्ब्य शङ्कते-न चेति |
 तावता व्यक्त्यंशे कारणान्तरानपेक्षायाम् |
 
        मण्डनमुत्थापयति-व्यक्तेरपीति  |
 उत्पादेैति  |
 तथा च गौर्जाता गौर्नष्टेति व्यवहारवारणाय व्यक्तौ लक्षणाऽऽवश्यकीत्यर्थः  |
 अत धात्वाद्=अनुपयोगित्वात् शक्यार्थानुपस्थापकत्वादिति भावः  |

                                अथेति  |
 लक्ष्यताऽवच्छेदकतया जातिभानासंभवे जातिशक्तिरावश्यकीत्याशयः  |
 व्युत्पत्तीति  |
 भिन्नपदोपस्थाप्यर्थेऽन्वयबोधे विषयताऽवच्छेदकरूपेणोपस्थितिस्वतन्त्रमित्याशयः  |

	द्वयस्येति |
 न च भवन्मतेऽपि जातिप्रकारकत्वे सति व्यक्तिविशेष्यकत्वेन व्यक्तिविशेष्यकत्वे सति जातिप्रकारेण विनिगमनाविरहाद् हस्तिसंस्कारोद्बोधकहस्तिपकज्ञानस्य हस्तित्वोद्बोधकत्वे कुतो न द्रव्याद्युद्बोधकत्वमित्यत्राह - उद्बोधकस्येति |
 कल्प्यत्वादित्वस्य विरोधविरहादित्यनेनान्वयः |
 संकोचः = कारणवैशिष्ट्यं निवेश्यम् |
 नियमत इति |
 पदं गोमत् शक्तिर्वा गोमतीत्यादौ व्यक्तेर्भानेऽपि पदं गौः शक्तिर्गौरित्यादिज्ञाने तदभानात् |
 व्यक्तीति |
 गौरित्यनुभवस्येत्यर्थः |
 संस्कारादेवेति |
 जात्युद्बोधकबलादेवद्बुद्धादिति शेषः |

	सम्बन्धान्तरम् = समानकालीनत्वादि |
 गुरूणामिति |
 तैः पश्वादिपदे धर्मिणि शक्तिस्वीकारात् |
 जागरूकत्वादिति |
 व्यक्तौ शक्तिस्वीकारे तद्विषयतायाः पदप्रयोज्यत्वासंभवाज् जातिप्रकारेण व्यक्तिभानं न संभवतीत्यर्थः |

	ननु तत्र व्यक्तौ लक्षणास्वीकारात् तद्विषयता पदप्रयोज्या स्यादित्यत आह- लक्षणाज्ञानेति |
 अध्याहारेति |
 अध्याहारात्मकार्थोपस्थितेरित्यर्थः |
 येन रूपेण = अर्थोपस्थितित्वेन |
 सिद्धान्तादित्यास्य इति शङ्‌केत्यादिनाऽन्वयः |
 उक्तसिद्धान्तोपगमे सर्वलाक्षणिकस्थलेऽन्वयबोधानुपपत्तिमिष्टापत्त्या निराकुरुते-सर्वेति |

	अत्रेति |
 अथेत्यादिशङ्‌कायामित्यर्थः |
 पश्वादिपदस्यापि लोमत्वादावेव शक्तिः लाघवात् फलबलाच्च,
 लोमत्वादिविशिष्टावच्छिन्नविषयकशाब्दबोधत्वं तज्ञ्ज्ञानकार्यताऽवच्छेदकं,
 न च लोमपदपशुपदयोः पर्यायत्वभ्रमदशायां लोमादिप्रकारकशाब्दबोधापत्तिरिति वाच्यं ? ज्ञानशक्तिस्वीकारेणादोषात् |
 
	यत्तु तादृशपर्यायत्वभ्रमदशायां लोमादिमुख्यविशेष्यकशाब्दबोधो न स्यादित्याशङ्‌क्यापर्यायता शक्त्यंश इति,
 यद्यपि शक्तिज्ञानस्य विशेष्यलोममुख्यविशेष्यकशाब्दबोधहेतुत्वोपगमात् तद्भावस्य च लोमप्रकारकशाब्दबोधे हेतुत्वादिति,
 तच्छिष्यप्रतारणामात्रं; पर्यायताज्ञानस्य न्यायादिमते द्वयोः पदयोस्तद्धर्मावच्छिन्नशक्तिमत्त्वज्ञानादिपदत्वात्,
 कालीनस्य = विशिष्यशक्तिज्ञानस्य,
 सर्वमते लोमवन्मुख्यविशेष्यकलोमप्रकारकफलजनकतया भवन्मते तदनुपपत्तेः; आशङ्‌काया एवाशुद्धत्वाच्च पर्यायताभ्रमस्य पशुपदं लोमत्वशक्तमित्याकारकतया लोममुख्यविशेष्यकशाब्दबोधे बाधकाभावादिति॥
  इति श्रीरङ्गनाथसूरिसूनुनारायणानुजकृष्णभट्टविरचिता शक्तिवादटीका मञ्जूषा सम्पूर्णा॥