Book Name 		:  मणिकण
Author			: Shri Rama Krishna Sharma E.R.
Published by		: Madras The Adyar Library and Research Center
Year of Publishing	: 1960
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: अज़र
Proofcheck by		: सनल विक्रम्
Sandhi splitted by	: ज्योत्स्ना और शिवरामकृष्णा


मोहम्+ रुणद्धि विपुलीकुरुते च बुद्धिम्+
सूते च संस्कृतपदव्यवहारशक्तिम् |
शास्त्रान्तराभ्यसनयोग्यतया युनक्ति
तर्कश्रमः+ न तनुते कम्+इह+उपकारम्  ||

प्रत्यक्षपरिच्छेदः

जगन्नाथम्+ नमस्कृत्य सङ्क्षेपात्+एषः+ निर्मितः |
निबन्धः+ लुठतात् कण्ठे श्रीगोपालचिरायुषः  ||

मङ्गलवादः

अभिमतकर्मारम्भसमये कर्मसमाप्तिकामाः शिष्टाः+ मङ्गलम्+आचरन्ति | तत्र मङ्गलम्+ समाप्तिम्+ प्रति कारणम्, विघ्नघ्वंसः+ व्यापारः, समाप्तिः+तु ग्रन्थादौ चरमवर्णः तद्ध्वंसः+ वा इति+आचार्याः ||

मङ्गलम्+ न समाप्तिम्+ प्रति कारणम्, सति+अपि मङ्गले कादम्बरीकारादिग्रन्थस्य+आपरिसमाप्तेः असति+अपि मङ्गले प्रमत्तनास्तिकादिप्रणीतग्रन्थसमाप्तेः+च अन्वयतः+  व्यतिरेकतः+च व्यभिचारात् | किन्तु मङ्गलेन विघ्नघ्वंसः , तेन च प्रतिबन्धकसंसर्गाभावमुद्रया समाप्तिः+जन्यते | विघ्नत्वम्+ तु मङ्गलनाश्यतावच्छेदकतया समाप्तिप्रतिबन्धकतावच्छेदकतया च सिद्धा जातिः | कादम्बर्याम्+असमाप्तिः+तु मङ्गलानन्तरोत्पन्नविघ्नात् लौकिककारणविरहात्+वा | न च मङ्गलम्+ विना क्व+अपि विघ्नस्य नाशः+ इति न+अन्वयतः+ व्यतिरेकतः+च व्यभिचारः+ इति मणिकृतः ||
प्रमाणवादः
प्रमायाः करणम्+ प्रमाणम् | तद्वति तत्प्रकारकः+अनुभवः प्रमा | तथाहि---रजते रजतम्+इति  ज्ञानम्+ रजतत्ववति रजतत्वप्रकारकम् ; शुक्तौ रजतम्+इति ज्ञानम्+ न तथा | रजतविशेष्यतानिरूपितरजतत्वप्रकारताकज्ञानम्+ यथार्थम्+इति व्यवह्रियते | रजतत्वाभाववत्+विशेष्यतानिरूपितरजतत्वप्रकारताकम्+ ज्ञानम्+ भ्रमः+ इति व्यवह्रियते | विशेष्यता प्रकारता च विषयताविशेषः+ ज्ञानविषययोः सम्बन्धः | विषयतयोः+निरूप्यनिरूपकभावः+अपि  'रजतत्वेन+अमुम्+ जानामि '  इति+अनुभवसाक्षिकः ||
प्रामाण्यवादः
तत्+च प्रामाण्यम्+ प्रथमव्यवसायेन गृह्यते | तथाहि-रजतेन सह चक्षुःसन्निकर्षः ; ततः+ 'रजतम्' इति जायमानम्+ चाक्षुषम्+ मितिमातृमेयान् विषयीकरोति | मितिः+र्ज्ञानम्+, माता ज्ञाता, मेयम्+ ज्ञानविषयः | तथाच  'रजतम्+अहम्+ पश्यामि' इति+एवम्+आकारकम्+ चाक्षुषम्+ रजते रजतत्ववत्ताम्, रजतेन सह ज्ञानस्य विशेष्यताम्, रजतत्वेन सह प्रकारताम् , प्रकारताविशेष्यतयोः निरूप्यनिरूपकभावम्+ च विषयीकरोति , तेषाम्+ ज्ञानवित्तिवेद्यत्वात् इति प्राभाकराः ||
चाक्षुषानन्तरोत्पन्नः+  'रजतम्+अहम्+ पश्यामि'  इति+अनुव्यवसायः+ निर्दिष्टरीत्य प्रामाण्यम्+ गृह्णाति+इति मुररिमिश्राः ||
प्रथमम्+ ' रजतम् ' इति चाक्षुषम्, ततः+ रजतत्वप्रकारिका रजतसमवेता ज्ञातता विशेषणताविशेषेण आत्मनि+उत्पद्यते ; ततः+ ' रजतत्वप्रकारकरजतसमवेतज्ञाततावान् अहम् ' इति ज्ञातताप्रत्यक्षम् ; ततः  'यः+ यत्प्रकारकयत्समवेतज्ञाततावान् , सः+ तत्प्रकारकतद्विशेष्यकज्ञानवान् ' इति सामान्यतः+ व्याप्तिस्मरणम् ; ततः+ ' रजतत्वप्रकारकरजतविशेष्यकज्ञानवान् अहम् ' इत्यनुमितिः ; इति ज्ञानातीन्द्रियत्ववादिनः+ भाट्टाः ||

मतत्रये प्रामाण्यम्+ स्वतोग्रह्यम् | स्वतोग्रह्यत्वम्+ तु तत्+प्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वम् ||

अत्र नैयायिकाः --- प्रामाण्यम्+ स्वाश्रयग्राहकेण सर्वेण न गृह्यते, गृहीते+अपि ज्ञाने तत्र प्रामाण्यसंशयात् | तथाहि--प्रथमम्+ ' रजतम् '  इति चाक्षुषम् , ततः तदनुव्यवसायः, ततः प्रामाण्याप्रामाण्यकोटिस्मरणम्, ततः+  'रजतज्ञानम्+प्रमा न वा ' इति संशयः+ जायते | सः+ च स्वतस्त्ववादे+अनुपपन्नः ; प्रथमम्+अनुव्यवसायेन तस्मिन् ज्ञाने प्रामाण्यनिश्चयात् ; अननुव्यवसाये च धर्मिज्ञानाभावात् | अतः+ ज्ञानग्राहिकाया अनुव्यवसायसामग्र्याः प्रामाण्यग्रहणे+असामार्थ्यम्+ कल्प्यते+ इति न स्वतस्त्वम् | किन्तु अनुमानेन प्रामाण्यग्रहः | तथाहि--'रजतत्वप्रकारकम्+ ज्ञानम्+ न रजतत्वाभाववत्+विशेष्यकम् , अरजतगोचरव्यवहाराजनकत्वात्'  इति रजतत्वाभाववत्+विशेष्यकत्वाभावे सिद्धे 'इदम्+  रजतत्वप्रकारकम्+ रजतविशेष्यकम् , रजतत्वाभाववत्+द्विशेष्यकत्वाभावे सति रजतत्वप्रकारकत्वात् , इति+अनुमानेन रजतत्वप्रकारत्वावच्छेदेन रजतविशेष्यकत्वम्+ सिध्यत् प्रामाण्ये+ एव पर्यवस्यति इति+आहुः ||

उत्पद्यते+अपि  प्रमा परतः+ गुणात् ; न स्वतः+ ज्ञानसामग्रीमात्रात् | गुणः+तु , अवयविप्रत्यक्षे भूय+अवयवेन्द्रियसन्निकर्षः ; संशयविपर्ययोत्तरप्रत्यक्षे सद्विशेषदर्शनम् ; अनुमितौ सल्लिङ्गपरामर्शः ; उपमितौ सदतिदेशवाक्यार्थज्ञानम् ; शाब्दबोधे सत्तात्पर्यज्ञानम्, योग्यताप्रमा वा ; सर्वत्र वा विशेष्यसम्बद्वविशेषणज्ञानम् ||

गुणः+ न प्रमाकारणम् , प्रमात्वस्य कार्यतानवच्छेदकत्वात् इति+एत्येकदेशिनः ||

अन्यथाख्यातिवादः

ननु---भ्रमः+ नाम व्यधिकरणप्रकारकम्+ ज्ञानम्+ जगति नास्ति+इव+इति कस्य व्यावृत्तये प्रमालक्षणे तद्वति+इति विशेषणम् ? अथ यदि शुक्तौ रजतत्वप्रकारकम्++ ज्ञानम्+ न+अभ्युपेयते, तदा तथाविधः+ व्यवहारः+अनुपपन्नः, समानाकारज्ञानस्य व्यवहारजनकत्वात् इति चेत् ; न | व्यवहारम्+ प्रति स्वतन्त्रोपस्थितेष्टभेदाग्रहस्य कारणत्वात् | तथाहि---शुक्तौ रजतत्वप्रकारकव्यवहारत्वम्+ जन्यतावच्छेदकम् | शुक्तेः+चक्षुषा ग्रहाणम् , रजतस्य च स्वातन्त्र्येण स्मरणम् , ' इदम्+ न रजतम् ' इति भेदग्रहस्याभावः+च त्रितयम्+ कारणम् | तथाच तत्त्रितयात्+एव विसंवादिव्यवहारसिद्धौ किमन्यथाख्यात्या ? संवादिव्यवहारे तु विशिष्टबुद्धिः+एव लाघवात् कारणम् ; अतः+ न सर्वत्र विशिष्टज्ञानोच्छेदः+ इति प्राभाकराः ||

तत्+न ; सामान्यतः+ विशेष्यतासम्बन्धेन रजतत्वप्रकारके व्यवहारे रजतत्वप्रकारकज्ञानस्य विशेष्यतया कारणत्वात् अन्यथाख्यातिसिद्धेः ; संवादिविसंवादिव्यवहारभेदेन कारणताभेदकल्पने मानाभावत् | किञ्च ' रजतत्वेन पुरोवर्तिनम्+ जानामि ' इति+अनुव्यवसायात्+ अन्यथाख्यातिसिद्धिः | अन्यथा अनुव्यवसायात्+वस्त्वसिद्धौ प्रमा+अपि न सिध्येत् इति ||

सन्निकर्षवादः

तत्+च प्रमाणम्+ चतुर्विधम्--- प्रत्यक्षम्, अनुमानम्, उपमानम् , शब्दः+ इति ||

साक्षात्कारस्य करणम्+ प्रत्यक्षम् | साक्षात्कारत्वम्+  ' साक्षात्करोमि '  इति+अनुव्यवसायसिद्धा जातिः | साक्षात्कारकरणम् इन्द्रियम्+ षोढा---घ्राणम्, रसनम्, चक्षुः, त्वक्, श्रोत्रम्, मनः इति ||

साक्षात्कारे जननीये इन्द्रियाणाम्+ नव प्रत्यासत्तयः--- संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः,
समवेतसमवायः, विशेषणता, ज्ञानलक्षणा, सामान्यलक्षणा, योगजलक्षणा च+इति | तासु लौकिके साक्षात्कारे षट्, अलौ
किके तिस्त्रः कारणानि ||

संयोगेन द्रव्यग्रहः | चक्षुःसंयोगेन पृथिव्यप्तेजसाम्+ चाक्षुषम् ; त्वक्संयोगेन तेषाम्+एव त्वाचम् ; मनःसंयोगेन जीवात्मनः+ मानसम्+ प्रत्यक्षम् ||

द्रव्यवृत्तिलौकिकविषयतया  तत्पुरुषसमवेतचाक्षुषे तत्पुरुषचक्षुःसंयोगः समवायेन कारणम् ||

द्रव्यवृत्तिलौकिकविषयतया जन्यसाक्षात्कारे समवायेन महत्त्वम् उद्भूतरूपम्+ च कारणम् | तेन परमाणोः वायुगगनादेः+च
न साक्षात्कारः  ||

उभ्दूतत्वम्+ च+अनुभ्दूतत्वाभावः | अनुभ्दूतत्वानि शुक्लत्वादिव्याप्याः  षट् जातयः | एका+एव वा शुक्लत्वव्याप्यजातिः+अनुद्भूतत्वम्  ||

आलोकसंयोगः+अपि  द्रव्यचाक्षुषे कारणम् ; अन्यथा अन्धकारे  द्रव्यचाक्षुषापत्तेः | द्रव्यत्वाचे उद्भूतस्पर्शः+अपि कारणम् | अन्यथा प्रभायाः स्पर्शनप्रसङ्गात् ||

एवम्+ द्रव्यान्यद्रव्यसमवेतचाक्षुषम्+ प्रति चक्षुःसंयुक्तसमवायः, द्रव्यान्यद्रव्यसमवेतत्वाचे त्वक्संयुक्तसमवायः, सद्रासने रसनसंयुक्तसमवायः, सद्घ्राणजे घ्राणसंयुक्तसमवायः कारणम्  | तथाहि ---द्रव्यान्यद्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चैत्रीयचाक्षुषे विशेषणतया चैत्रीयचक्षुःसंयुक्तोद्भूतरूपवन्महत्समवायः कारणम् | चैत्रचक्षुःसंयुक्तसमवायविरहे+अपि गुणादौ मैत्रीयचाक्षुषोत्पत्त्या व्यभिचारस्य वारणाय कार्यतावच्छेदके चैत्रीयत्वप्रवेशः | त्रसरेणुचाक्षुषे व्यभिचारवारणाय कार्यतावच्छेदकसंसर्गे द्रव्यानि+एति | गुणत्वरूपत्वादिचाक्षुषे व्यभिचारवारणाय द्रव्यसमवेता+इति | गुणोपनीतभाने व्यभिचारवारणाय लौकिका+इति  | पिशाचघटितसन्निकर्षात् तत्परिमाणादिप्रत्यक्षवारणाय कारणकोटौ चक्षुःसंयुक्ते उद्भूतरूपवत्ताप्रवेशः | परमाणुघटितसन्निकर्षेण तद्गुणानाम्+ प्रत्यक्षवारणाय महत्त्वप्रवेशः ||

एवम्+ त्वक्संयुक्तसमवायस्य+अपि गुणादित्वाचे कारणत्वम्+अवसेयम् | तत्र प्रभाघटितसन्निकर्षेण प्रभागुणत्वाचवारणाय उभ्दूतस्पर्शस्य, त्रसरेणुगुणत्वाचवारणाय प्रकृष्टमहत्त्वस्य च कारणकोटौ  प्रवेशः ||

एवम्+ घ्राणसंयुक्तसमवायरसनसंयुक्तसमवाययोः+अपि कार्यकारणभावः स्वयमवसेयः  ||

सद्वृत्तिलौकिकविषयतया घ्राणजे रासने च तादात्म्येन गन्धरसयोः कारणत्वम् | तेन न रूपादेः+घ्राणजरासनप्रसङ्गः  ||

एवम्+ चाक्षुषे स्पर्शरसगन्धानाम्+ त्वाचे रूपरसगन्धानाम्+ प्रतिबन्धकत्वम् ; अन्यथा स्पर्शादिचाक्षुषस्य रूपादिस्पर्शनस्य च+आपत्तेः  ||

स्थितिस्थापकगुरुत्वादीनाम्+ च साक्षात्कारसामान्ये प्रतिबन्धकत्वम्+अवसेयम् ||

सदवृत्तिलौकिकविषयतया चैत्रीयश्रावणे चैत्रश्रोत्रसमवायः+ विशेषणतया कारणम् | श्रोत्रम्+ नाम कर्णावच्छिन्नम्+ नभः | यस्य शब्दस्य+आधारता कर्णसंयोगेन+अवच्छिद्यते सः+ शब्दः श्रवसा गृह्यते | सदन्यत्र समवेते वृत्तिविषयतया चैत्रीयश्रावणप्रत्यक्षे चैत्रीयश्रोत्रसमवेतसमवायः कारणम् , येन शब्दसमवेतजातीनाम्+ शब्दत्वकत्वादीनाम्+ ग्रहणम्  ||

समवायवादः

'गुणक्रियाजातिविशिष्टबुद्धिः विशेषणविशेष्यसंसर्गविषया, विशिष्टबुद्धित्वात् ; दण्डिपुरुषविशिटबुद्धिवत्'  इति+अनुमानेन लाघवात्+एकः सम्बन्धः सिध्यति | सः+ एव समवायः ; स्वरूपसम्बन्धानाम्+अनेकत्वगौरवात्  ||

नव्याः+तु जन्यसत्त्वावच्छिन्नम्+ प्रति द्रव्यम्+ तादात्म्येन कारणम् | तत्कार्यतावच्छेदकसंसर्गतया समवायसिद्धिः ; अन्यथा स्वरूपसंसर्गेण कियास्वरूपकालोपाधौ+अपि जन्यसदुत्पत्त्या व्यभिचारप्रसङ्गात्+इति+आहुः  ||

अभाववादः

श्रोत्रविशेषणतया शब्दाभावस्य, श्रोत्रसमवेतविशेषणतया शब्दे कत्वाद्यभावस्य, चक्षुःसंयुक्तविशेषणतया भूतले
घटाभावादेः, चक्षुःसंयुक्तसमवेतविशेषणतया गूणादौ द्रव्यत्वाद्यभावस्य, चक्षुःसंयुक्तसमवेतसमवेतविशेषणतया जात्यादौ  सत्त्वाद्यभावस्य, इन्द्रियसम्बद्धविशेषणतया अभावे भावत्वाभावस्य प्रत्यक्षम् ||

यत्र+अधिकरणे यस्य प्रतियोगियोग्यानुपलब्धिः सः+ तत्र+अभावः+ योग्यः | अनुपलब्धौ योग्यत्वम्+ प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वम् | घटाभावस्य प्रतियोगी घटः, तत्सत्तया भूतले घटोपलब्धिः प्रसञ्जयितुम्+ शक्यत+ इति भवति भूतले घटानुपलब्धिः योग्या | एवम्+ पृथिव्यादिपरमाणैः+ महत्त्वाभावः, महाबाह्याकाशादौ रूपाभावः, स्तम्भे पिशाचान्योन्याभावः, घटे मनोभेदः+च योग्यः+ भवति+इति+अवधेयम् ||

भाट्टाः+तु--- अभावस्य+अनुपलब्धम्+ भिन्नम्+एव ज्ञानम् ; न तु चक्षुरादीन्द्रियजन्यम् ; इन्द्रियान्वयव्यतिरेकानुविधानम्+आश्रयग्रहणोपक्षीणम्+इति+आहुः | तत्+न ; एवम्+ त्वचा गृहीते अधिकरणे नीलाभावादीनाम्+आनुपलब्धज्ञानप्रसङ्गात्  ||
   
ननु नीलाभावादिज्ञाने चाक्षुषी अधिकरणोपलब्धिः ; चाक्षुषनीलोपलब्धेः+अभावः+च कारणम्+इति चेत् , एवम्+ सति+अपि घटाभावादेः+आनुपलब्धे ज्ञाने क्वचित्+चाक्षुषी क्वचित्+त्वाची अधिकरणोपलब्धिः तत्तदिन्द्रियजन्यघटोपलम्भाभावसहकृता कारणम्+इति तत्कार्यतावच्छेदकतया आनुपलब्धे ज्ञाने वैजात्यद्वयकल्पनप्रसङ्गत्, घटाभावगोचरे ज्ञाने क्लृप्तचाक्षुषत्वाचत्वादिकल्पनायाम्+एव लाघवम्+इति  ||

अभावः+अपि  न+अधिकरणस्वरूपः, किन्तु   'न'  इति+अनुगतप्रतीतिसिद्धः सप्तमः पदार्थः | अन्यथा भूतलादेः+अधिकरणस्य+ऐक्यात् घटापसरणकाले+ इव घटसत्ताकाले+अपि  'भूतले घटः+ न'  इति प्रतीतिप्रसङ्गात् | अभावातिरेक्यमते तु नित्यस्य+अत्यन्ताभावस्य विशेषणता तत्तत्कालादिस्वरूपा, न नित्या, इति भवति भूतलादौ घटाद्यत्यन्ताभावस्य सामयिकमव्याप्यवृत्तित्वम्  ||

अतः+  एव समवायवत्+विशेषणता+अपि+अतिरिच्यते+ इति  परास्तम्   ||

प्रत्यक्षकारणवादः

तन्निष्ठालौकिकप्रकारकबाह्यप्रत्यक्षे  तन्निष्ठया विषयतान्तरनिरूपितविषयतया विशिष्टम्+ ज्ञानम्+ कारणम् | निर्विकल्पकविषयतावारणाय विषयतान्तरनिरूपितत्वम्+ विषयताविशेषणम्  | तन्निष्ठालौकिकविषयताकमानसे तद्विषयकसप्रकारकज्ञानस्य पृथक्+एव जनकता  | अतः+ एव उपनीतम्+ विशेषणतया+एव भासते, मानसे तु+अनियमः+ इति वदन्ति  ||

विशेषणविशेष्यतावच्छेदकप्रकारकज्ञानत्वेन  कारणतया+इव+उपपत्तेः ज्ञानलक्षणा न पृथक् जनिका+इति नवीनाः  ||

धूमत्वादिप्रकारतानिरूपितालौकिकमुख्यविशेष्यतया चाक्षुषे स्वप्रकारीभूतधूमत्वादिमत्तासंसर्गेण चाक्षुषम्+ कारणम्  |
तेन धूमत्वेन+एकस्मिन् धूमे गृहीते धूमाः+ इति सकलधूमगोचरम्+ चाक्षुषम्+उपपद्यते | मानसस्थले तु धूमः+ इति ज्ञानमात्रम्+ सामान्यलक्षणा ; न तु तस्य मानसत्वम्+अपि+अपेक्ष्यते ||

विशेषणज्ञानकारणता+एव सामान्यलक्षणा कारणता+इति तु नवीनाः  ||

योगजलक्षणा तु  योगजनितः धर्मविशेषः | सः+ स्वाश्रयसंयोगस्वाश्रयसंयुक्तसमवायादिसंसर्गेण द्रव्यगुणादौ प्रत्यासन्नः तत्प्रत्यक्षम्+ जनयति | प्रणिधानम्+ च तत्सहकारि | अतः+ एव ' क्षणम्+ ध्यात्वा+अब्रवीत्+मुनिः ' इति+उपपद्यते  ||

सविकल्पकनिर्विकलपकवादौ

प्रत्यक्षम्+ द्विविधम्,  निर्विकल्पकम्+ सविकल्पकम्+ च | निर्विकल्पकम्+ एव आलोचनम् | सप्रकारकम्+ सविकल्पकम् | प्रकारः द्विविधः---विशेषणम्+उपलक्षणम् च | प्रत्यभिज्ञा+अपि विशिष्टज्ञानम्, न तु ज्ञानद्वयम् , स्थैर्यासिद्धिप्रसङ्गात्  ||

इति प्रत्यक्षपरिच्छेदः  

अनुमानपरिच्छेदः

अनुमितिप्रकरणम्

अथ+अनुमानम्+ निरूप्यते | व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यम्+ ज्ञानम्+अनुमितिः | तत्करणम्+अनुमानम्  ||

अनुमितिः प्रत्यक्षम्+इव+इति चार्वाकाः  | तत्+न ; अनुमिनोमि'  इति+अनुव्यवसायसिद्धस्य+अनुमितित्वस्य प्रत्यक्षत्वसमानाधिकरण्ये मानाभावात्  ||

व्याप्तिप्रकरणम्

तत्र व्याप्तिः न साध्याभाववदवृत्तित्वम्+, साध्यवदन्यावृत्तित्वम्+ वा ; केवलान्वयिसाध्यके  'वाच्यम्+  ज्ञेयत्वात्'  इत्यादौ+अव्याप्तेः | किन्तु प्रतियोग्यनधिकरणहेत्वधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकविशिष्टसाध्यसमानाधिकरणहेतुत्वम्+ व्याप्तिः  ||

' संयोगी,  द्रव्यत्वात् ' इत्यादिसङ्ग्रहाय हेत्वधिकरणे प्रतियोग्यनधिकरणत्वम्+ विशेषणम् | प्रतियोग्यनधिकरणत्वम्+ तु प्रतियोगितावच्छेदकविशिष्टानधिकरणत्वम्  | तेन 'गुणान्यत्वविशिष्टसत्तावान् जातेः ' इत्यादौ न+अतिव्याप्तिः | हेत्वधिकरणत्वम्+अपि हेतुतावच्छेदकविशिष्टाधिकरणत्वम् ; अन्यथा 'द्रव्यम्+ गुणाद्यन्यसत्त्वात् ' इत्यादौ अव्याप्तिप्रसङ्गात् | प्रतियोगिता च साध्यतावच्छेदकसंसर्गावच्छिन्ना ग्राह्या | तेन वह्रेः समवायेनाभावस्य धूमवत्+वृत्तित्वे+अपि न क्षतिः | अवच्छेदकत्वम्+ च+इह गुरु लधुसाधारणम् | तेन प्रमेयधूमत्वादिना साध्यतायाम्+ वह्रौ हेतौ न+अतिव्यप्तिः  ||

प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितासामान्ये यत्संसर्गावच्छिन्नत्वयद्रूपावच्छिन्नत्वोभयाभावः, तेन संसर्गेण तद्रूपविशिष्टसामानाधिकरण्यम्+ व्याप्तिः+इति तु युज्यते  | 

अन्यथा महाकालिकविशेषणतया घटादौ साघ्ये महाकालत्वे हेतौ अव्याप्तिप्रङ्गात् | कस्य+अपि हेत्वधिकरणवृत्तेः+अभावस्य साध्यतावच्छेदकसंसर्गावच्छिन्नप्रतियोगिताकस्य  स्वप्रतियोगितावच्छेदकसंसर्गेण प्रतियोगिव्यधिकरणत्वाभावात्+इति सङ्क्षेपः  ||

व्याप्तिग्रहोपायप्रकरणम्

व्याप्तेः+ग्राहकम्+ हेतुसाध्यसहचारदर्शनम्+ व्यभिचारदर्शनाभावः+च | सः+ च+अभावः क्वचित् स्वारसिकः ;यथा ' घटभिन्नभिन्नः+अयम्, घटत्वात् ' इत्यादौ निसर्गते+ एव हेतौ साध्यव्यभिचारशङ्का न+उदेति | क्वचित्तर्कप्रयुक्तः ; यथा ' वह्निमान् धूमात् ' इत्यादौ धूमे सम्भवन्ति+अपि वह्निव्यभिचारशङ्का  ' धूमः+ यदि वह्निव्यभिचारी स्यात्, वह्निजन्यः+ न स्यात् ' इति तर्केणापनीयते ; अनाहार्यशङ्काया वह्निजन्यत्वादिविधिशेषदर्शनेन+अपगतत्वे+अपि आहार्यशङ्कायास्तर्कैकापोद्यत्वात्  ||

तर्कप्रकरणम्

तर्कः+ नाम व्याप्यारोपेण  व्यापकारोपः  | तर्कत्वम्+ नाम मानसत्वव्याप्यः+ जातिविशेषः  | तर्के व्याप्यस्य+आहार्यारोपः नाम तर्कणम् आपाद्यव्यतिरेकनिर्णयश्च कारणमिति  दिक्  ||

उपाधिप्रकरणम्

व्यभिचारदर्शनम्+ तु क्वचित्+उपाधिदर्शनाहितम्  | उपाधिः+तु  यद्धर्मावच्छिन्नसाध्यव्यापकः तद्धर्मावच्छिन्नहेतोः+अव्यापकः धर्मः | भवति च 'धूमवान् वह्ने ' इत्यादौ द्रव्यत्वादिविशिष्टस्य साध्यस्य धूमस्य व्यापकः द्रव्यत्वादिविशिष्टस्य वह्नेः+अव्यापकः+च आर्द्रेन्धनादिः+उपाधिः  | 'सः+  श्यामः  मित्रातनयत्वात् ' इत्यत्र मित्रातनयत्वविशिष्टश्यामत्वव्यापकम्+ स्वविशिष्टस्य च हेतोः+अव्यापकम्+ शाकपाकजत्वम् | 'वायुः प्रत्यक्षः प्रत्यक्षगुणाश्रयत्वात् ' इत्यत्र बहिः+द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकम्+ तदवच्छिन्नहेतोः+अव्यापकम् उभ्दूतरूपमुपाधिः ||

अतः+  एव  'वह्निमान् धूमात्' इत्यत्र महानसत्वावच्छिन्नवह्रेः+व्यापकम्+ शुद्धधूमाव्यापकम्+ व्यजनवत्त्वम्+(व्यञ्जनवत्त्वम्+इति कोशपाठः|) न+उपाधिः ; महानसत्वावच्छिन्नधूमम्+ प्रति+अपि व्यापकत्वात्  || 

तस्य चोपाधेः+व्यभिचारः+ हेतौ गृह्यमाणः साध्यव्यभिचारम्+ ज्ञापयति | ततः+ व्याप्तिग्रहप्रतिबन्धः ||

उपाधेः+अभावः पक्षवृत्तितया गृहीतः साध्याभावोन्नायकत्वेन सत्प्रतिपक्षमुद्रया दोषः+ इति तु केचित्  ||

पक्षताप्रकरणम्

पक्षता च सिषाधयिषाविरहविशिष्टसिद्ध्यभावः | सिद्धिः पक्षे साध्यवत्तानिश्चयः | सिषाधयिषा तु तत्पक्षसाध्यकानुमितिगोचरेच्छा | लिङ्गभेदेन+अपि पक्षता भिद्यते+ इति केचित्  ||

परामर्शप्रकरणम्

तत्र  'वह्निव्याप्यः+  धूमः'  'धूमवान्  पर्वतः'  इति ज्ञानद्वयसाधारणेन गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन धूमलिङ्गकवह्र्यनुमितौ कारणत्वम्+इति मीमांसकाः ||

व्याप्यत्वविशिष्टस्य पक्षधर्मताज्ञानम्+एव कारणम् , लाघवात्+इति नैयायिकाः  ||

व्यापकतायाः+ ज्ञानम्+एव कारणम् ; न तु व्याप्तेः, सामानाधिकरण्यघटितत्वेन गौरवात् इति+एकदेशिनः ||

अनुमितौ परामर्शोपनीतम्+ लिङ्गम्+अपि भासते+ इति+आचार्याः | न भासते, अनुभवविरोधात् प्रमाणाभावात्+च, इति मणिकृतः ||

केवलान्वयिप्रकरणम्

तत्+च+अनुमानम्+ त्रिविधम्---केवलान्वयि, केवलव्यतिरेकि, अन्वयव्यतिरेकि च ||

अत्यन्ताभावाप्रतियोगिसाध्यकम्+ केवलान्वयि | यथा 'आकाशाभाववान् प्रमेयत्वात् ' इति  | आकाशाभावस्य+अत्यन्ताभावः+ न  प्रतियोगिस्वरूपः  | तथात्वे वा वृत्तिमत्+प्रतियोग्यसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यकम्+  केवलान्वयि+इति वक्तव्यम् ||

मीमांसकाः+तु,  केवलान्वयिसाध्यकमनुमानम्+एव  न+अस्ति ; तस्य केवलान्वयित्वग्रहदशायाम्+  साध्याभाववदवृत्तित्वव्याप्तेः+अग्रहात्+  अनुमानावतारासम्भवात्+  इति+आहुः  ||

केवलव्यतिरेकिप्रकरणम्

केवलव्यतिरेकि  तत्+उच्यते, यत्र साध्यसाधनसामानाधिकरण्याग्रहे+अपि साध्याभावम्+ प्रति हेत्वभावस्य व्यापकताग्रहात्+अनुमितिः | तथाहि---जलादिकम्+ प्रति पृथिवीत्वाभावस्य व्यापकत्वे गृहीते  'जलादिव्यापकपृथिवीत्वाभावप्रतियोगिपृथिवीत्ववती पृथिवी ' इति परामर्शात् ' पृथिव्याम्+ जलादिभेदः ' इति+अप्रसिद्धसाध्यिका अनुमितिः+उत्पद्यते | सा च साध्यविशेष्यिका+एव, न तु तद्विशेषणिका, पूर्वम्+ विशेषणज्ञानाभावात्  ||

अन्वयव्यतिरेकिप्रकरणम्

अन्वयव्यतिरेकि तत्+उच्यते, यत्र+अन्वयतः+ व्यतिरेकतः+च व्याप्तिम्+ हेतौ गृहीत्वा पक्षे साध्यम्+अनुमीयते| तथाहि -- धूमे वह्न्यभावव्यापकधूमाभावप्रतियोगित्वम्+ धूमसमानाधिकरणाभावाप्रतियोगिवह्निसामानाधिकरण्यम्+ च गृहीत्वा पर्वते वह्निः+अनुमीयते | सा च+अनुमितिः साध्यविशेषणिका+एव, प्रसिद्धसाध्यकत्वात्  ||

अर्थापत्तिप्रकरणम्

अर्थापत्तिः+अपि व्यतिरेक्यनुमानम्+एव ; न तु मानान्तरम् , प्रमाणाभावात्  ||

न्यायप्रकरणम्

अनुमितिः+द्विविधा -- स्वार्था परार्था  च  | परार्थानुमितौ न्यायजन्यः परामर्शः कारणम्  ||

उचितानुपूर्वीकप्रतिज्ञादिपञ्चकसमुदायः+ न्यायः  | तस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि  अवयवाः  ||

न्यायान्तर्गतत्वे सति प्रकृतानुमित्यन्यूनानतिरिक्तविषयताकवाक्यार्थबोधजनकम्+ वाक्यम्+ प्रतिज्ञा | अवयवान्तरघटकपञ्चमीसाकाङ्क्षपदघटितत्वे सति हेतुभिन्नन्यायावयवः+ वा प्रतिज्ञा | भवति च हेतुघटकपञ्चमीसाकाङ्क्षेण साध्यवाचिना पदेन घटिता हेत्ववयवभि(न्ना) सर्वा प्रतिज्ञा |' घटः+ दण्डात्, दण्डान्वयव्यतिरेकानुविधायित्वात् ' इत्यत्र हेत्ववयववारणाय हेतुभिन्ना+इति | उदासीनवाक्यवारणाय न्यायावयवः+ इति  ||

प्रतिज्ञाघटकपदसाकाङ्क्षपदघटितः+ न्यायावयवः+ हेतुः ||

हेत्ववयवाव्यवहितोत्तरः+ न्यायावयवः+ उदाहरणम्  ||

प्रकृतपक्षे  प्रकृतसाध्यव्याप्तिविशिष्टवैशिष्ट्यबोधकः+  न्यायावयवः+ उपनयः ||

उपनयघटकपदसाकाङ्क्षपदघटितः+ न्यायावयवः+ उपनयभिन्नः+ निगमनम् ||

पर्वतः+ वह्निमान् ; धूमात् ; यः+ यः+ धूमवान् सः+ वह्निमान्, यथा महानसम् ; वह्निव्याप्यधूमवान् अयम् ; 
तस्मात्+वह्निमान् ; इति न्यायशरीरम्  ||

'यः+  यः+  धूमवान् सः+ वह्निमान् 'धूमवान् पर्वतः ' इति+उदाहरणोपनयौ+एव न्यायावयवौ,  न  तु+इतरे इति  बौद्धाः  ||

' पर्वतः+  वह्निमान् ' 'धूमात् '  'यः+   यः+  धूमवान्  सः+ वह्निमान् ' इति  प्रतिज्ञाहेतूदाहरणानि+एव न्यायावयवाः+ इति प्राभाकराः  ||

उदाहरणे  ' यः+  यः '  इति  वीप्सा यच्छब्दे प्रयोक्तव्या, न   तच्छब्दे इति प्राचीनाः | यच्छब्दे+अपि  न  प्रयोज्या, इति मणिकृतः  ||

' तथा  च+अयम् ' इति+एव  उपनयाकारः+  इत्यपि  वदन्ति  ||

हेत्वाभासप्रकरणम्

अनुमितितज्जनकपरामर्शान्यतरप्रतिबन्धकज्ञानविषयः+ विशिष्टधर्मः+ हेतुदोषः ; तद्वान् हेत्वाभासः  ||

सः+  पञ्चधा---सव्यभिचारः, विरुद्धः, सत्प्रतिपक्षः, असिद्धः, बाधितः+च  ||

तत्र  व्याप्तिग्रहप्रतिबन्धकग्रहविषयत्वे  सति हेतुसाध्यादिग्रहाविरोधी  यः+  दोषः, तद्वान्  सव्यभिचारः  ||

सः+  त्रिविधः---साधारणः, असाधारणः, अनुपसंहारी च  ||

तत्र साध्ये हेतुव्यापकताग्रहविरोधी दोषः साधारण्यम् , तद्वान् साधारणः | यथा  'धूमवान्  वह्नेः ' इत्यत्र  वह्रौ साध्याभाववत्+गामित्वम् , धूमाभाववत्+गामी वह्निः+वा  ||

हेतुसाध्यसामानाधिकरण्यग्रहविरोधी  दोषः असाधारण्यम् , तद्वान्  असाधारणः | यथा  'शब्दः+ नित्यः  शब्दत्वात् , आकाशाद्वा ' इत्यादौ साध्यासमानाधिकरणः+ हेतुः  ||

व्यतिरेकव्याप्तिग्रहविरोधी दोषः अनुपसंहारः ; तद्वान् अनुपसंहारी | यथा ' सर्वम्+  प्रमेयम्+  वाच्यत्वात् ' इत्यत्र अत्यन्ताभावाप्रतियोगिसाध्यकत्वादिविशिष्टः+  हेतुः  ||

साध्यव्यापकीभूताभावप्रतियोगी  साध्याभावव्याप्यः+ वा प्रकृतः+ हेतुः पक्षवृत्तिः विरुद्धः+  इति+उच्यते  | यथा  'शब्दः+ नित्यः  शब्दत्वात् ' इत्यत्र  नित्यत्वाभावव्याप्यम्+  शब्दवृत्तिः+ च  प्रकृतम्+एव  साधनम्+  शब्दत्वम्  ||
 
तादृशम्+  प्रकृतहेतुभिन्नम्+ चेत् , तदा सत्प्रतिपक्षः  | यथा ' शब्दः+  नित्यः व्योमैकगुणत्वात् '  इति स्थापनायाम्  , 'शब्दः+ न नित्यः उत्पत्तिमत्त्वात् ' इति  प्रतिस्थापनाविषयः+ हेतुः  उत्पत्तिमत्त्वम्  ||

विरुद्धेन  सत्प्रतिपक्षेण  च संशयस्वरूपानुमिति+जन्यते+ इति रत्नकोशकारः ; न+इति+अन्ये  ||

व्यभिचारभिन्नः  परामर्शविरोधी  (दोषः)  असिद्धिः ; तद्वान्  असिद्धः |
सः+   त्रिविधः---आश्रयासिद्धः , व्याप्यत्वासिद्धः , स्वरूपासिद्धः+  इति   ||

आश्रयासिद्धः ' काञ्चनमयपर्वतः+ वह्निमान्  धूमात् ' इत्यादौ  | व्याप्यत्वासिद्धः ' काञ्चनमयवह्निमान्  काञ्चनमयधूमात् ' इत्यादौ  |  स्वरूपासिद्धः ' तप्तायः पिण्डो  वह्निमान् धूमात् ' इत्यादौ  प्रकृतः+ हेतुः  ||

सत्प्रतिपक्षविरोधभिन्नः  प्रकृतानुमितिविरोधी  दोषः+ बाधः ; तद्वान्  बाधितः  | यथा 'ह्रदः+  वह्निमान्  धूमात् ', 'गन्धप्रागभावकालावच्छिन्नः+ घटः+ गन्धवान्  पृथिवीत्वात् ' इत्यत्र  साध्याभाववत्प्रकृतपक्षकः  हेतुः  ||

ईश्वरानुमानप्रकरणम्

एवम्+अनुमाने  निरूपिते तस्मात् जगन्निर्मातृपुरुषधौरेयसिद्धिः  | तथाहि --- 'क्षितिः  सकर्तृका  कार्यत्वात् ' इत्यनु-
मानेन लौकिकस्य शरीरिणः कर्तुः+बाधे अशरीरः कर्ता सिध्यति   | सः+   एव+ईश्वरः  | तत्र क्षितिद्वयणुकाङ्कुरादिः जन्यकृत्यजन्यजन्यत्वेन अनुगतेन  रूपेण क्षितित्वादिना  प्रत्येकम्+ वा पक्षः  | सकर्तृकत्वम्+ तु उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्+जन्यत्वम् | कार्यत्वम्+ तु प्रागभावप्रतियोगित्वे सति  सत्तावत्त्वम्  | तेन ध्वंसे न व्यभिचारः  ||

सः+  च कर्तो न शरीरी  | तथात्वे हि  सः+ कार्यसन्निहितशरीरचेष्टाद्वारा  कार्यजातम्+उत्पादयेत् , तदसन्निहितः+ एव वा  | आद्ये, पाषाणान्तर्वर्तिभेकनिर्माणे पाषाणभङ्गप्रसङ्गात् | अन्त्ये, किम्+अस्य शरीरस्वीकारेण ? शरीरव्यापारमन्तरा+अपि  पाषाणान्तर्वर्तिभेकस्य+इव जगतः+ निर्माणसम्भवात्  ||

तस्य च कर्तुः  ज्ञानम्+इच्छा  प्रयत्नः+च  न+उत्पद्यते, शरीराभावात्  | अतः+ एव न विनश्यति, उत्पत्तिमताम्+एव सताम्+ विनाशात् | न  च  नाना,  मानाभावात् | लाघवादेकैकेषाम्+एव भगवज्ज्ञानेच्छाप्रयत्नानाम्+ सिद्धेः+च ||

शक्तिवादः

मण्यादिकुण्ठिते वह्नौ न दाहकत्वम् ; सहकारिणः+ मण्यभावस्य+अभावात् | दाहम्+ प्रति हि मण्यभावः कारणम् | दाहकारणीभूताभावप्रतियोगितया मणिः+दाहप्रतिबन्धकः+ इति+उच्यते  ||

यत्+तु---वह्नौ दाहानुकूला शक्तिः+अभ्युपेया, सा मणिसमवधाने कुण्ठिता  भवति,  इति  मीमांसकैः+उक्तम्,  तत्+न ; शक्तेः  कुण्ठनस्य निर्वक्तुम्+अशक्यत्वात्  | नित्यायाः शक्तेः विनाशासम्भवात् |  शक्तेः+उत्पादविनाशवत्त्वे तत्कारणत्वेन+अवश्यकल्पनीयस्य मण्यभावस्य दाहकारणताकल्पनम्+एव न्याय्यम्  ||

तृणारणिमणीनाम्+ तृणत्वादिना+एव वैकल्पिकी कारणता वह्नौ, न तु  एकशक्तिमत्त्वेन, तस्याम्+ शक्तौ मानाभावात्  | पुरुषः+ हि वह्न्यर्थी तृणत्वेन वह्नियोग्यताम्+ ज्ञात्वा तृणे प्रवर्तते  | न  च  तृणस्य वह्निकारणत्वे अरणिजन्ये वह्नौ व्यभिचारः , वह्नौ तृणजन्यतावच्छेदकजातिविशेषस्वीकारात्  ||

व्रीह्यादौ प्रोक्षणादिना यजमानसमवेतमदृष्टम्+एव+उत्पाद्यते, न  तु  व्रीह्यादौ  | व्रीहिभेदात्+तद्भेदोपगमे शक्त्याधिक्यापत्तेः | सर्वव्रीहावेकशक्तिस्वीकारे   यत्किञ्चिद्व्रीहिनाशे  तन्नाशात् अवघातपर्यन्तमनवस्थानप्रसङ्गात्  | दिव्यस्थले तुलावनमनम्+ प्रति परीक्ष्यपुरुषसमवेतमदृष्टम्+एव  प्रयोजकम्  | लाक्षारसावसिक्तबीजपूरतरोः+अपि  रक्तकुसुमोद्गमप्रयोजिका  न  शक्तिः ; अपि तु कुसुमारम्भकबीजपूरावयवानाम्+  तरणिकिरणक्कथनजन्मा  पाकजः+ रूपान्तरोत्पादः | गोमयवृश्चिकजन्ययोः+वृश्चिकयोः  अमेध्यवस्तुतण्डुलीयकबीजप्रभवयोः+च  तण्डुलीयकयोः  वैजात्यम्+अनुभवसिद्धम्+एव+इति  दिक्  ||

कारणतावादः

कार्यकादाचित्कत्वोपपादिका  शक्तिः+अपि कारणता+एव  | सा च अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववर्तित्वम् | नियतपूर्ववर्तित्वम्+ तु कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरणे विद्यमानस्य+अभावस्य प्रतियोगितानवच्छेदकः+ यः+ घर्मः, तद्वत्त्वम्  | तादृशः+च धर्मः+ द्रव्यत्वम्+अपि भवति+इति रासभे+अपि द्रव्यत्वेन घटकारणत्वप्रसङ्गवारणाय सत्यन्तम्  | प्रतियोगितानवच्छेदके धर्मे  अन्यथासिद्धिनिरूपकाणाम्+ धर्माणाम्+ भेदः+  निवेशनीयः+  इति तत्त्वम्  ||

मोक्षवादः

अस्य शास्त्रस्य  परमम्+  प्रयोजनम्+अपवर्गः | सः+  च आत्यन्तिकः+ दुःरवध्वंसः |  आत्यन्तिकत्वम्+  च स्वसमानाधिकरणदुःरवासमानकालीनत्वम्  | तादृशः+च  दुःरवध्वंसः तत्त्वज्ञानजन्यः, श्रुतेः+तत्त्वज्ञाने मोक्षकारणताग्राहिकायाः  सत्त्वात् इति  सम्प्रदायः  ||

शिरोमणिः+तु---दुःरवध्वंसः+ दुःरवानुव्यवसायसाध्यः  | न  तत्र  तत्त्वज्ञानम्+ जनकम्  | श्रुतिः+अपि नान्यथासिद्धस्य  तत्त्वज्ञानस्य मोक्षकारणताम्+ बोधयति, बाधात् | किन्तु  आत्यन्तिकः पापध्वंसः अपूर्वसामान्यध्वंसः+ वा मोक्षः  | अजनितफलानि च पापानि तत्त्वज्ञानात्+नश्यन्ति  | " ज्ञानाग्निः सर्वकर्माणि भस्मसात्+कुरुते+अर्जुन "  इति  भगवद्वचनम्+अपि+अत्र  प्रमाणम्  |" न+अभुक्तम्+ क्षीयते कर्म " इति  पुनः+आरब्धव्यापारकादृष्टपरम् | तथा च अनारब्धव्यापारकाणि तत्त्वज्ञानेन, आरब्धव्यापारकाणि  तु पापानि  भोगेन  क्षीयन्ते  | भोगजनकेन  कर्मणा तु  न  पापोत्पत्तिः,  अदृष्टकारणमिथ्याज्ञानवासनाविरहात्  | अतः  परममोक्षस्य+अर्थादेव  सिद्धिः  | तत्त्वज्ञानस्य तु तत्त्वज्ञानाव्यवहितोत्तरवर्तिपापध्वंसम्+ प्रति+एव  जनकता  | आरब्धव्यापारकादृष्टव्यक्तिनाशे  तु  सः+  सः+  व्यापारः  प्रतिबन्धकः+  इति  (न) तेषाम्+ तदा+एव
नाशः  | न च पापनाशः विना तत्त्वज्ञानम्+ तदा सम्भवति+इति न तत्र  तत्त्वज्ञानमन्यथासिद्धम्+इति+आह  ||

लिङ्गशरीरापगमः  मोक्षः इति+एके  | नित्यसुरवाभिव्यक्तिः अविद्यापगमः+  वा  मोक्षः+ इति+अपरे  ||

इति+अनुमानपरिच्छेदः समाप्तः

उपमानपरिच्छेदः

अथ+उपमानम्+ निरूप्यते | तत्र उपमितिकरणम्+ उपमानम् | उपमितित्वम्+ ' उपमिनोमि ' इति+अनुव्यवसायसिद्धा  जातिः | तत्र 'गोसदृशः+अयम् ' इति सादृश्यविशिष्टपिण्डप्रत्यक्षम्+  करणम्  | तज्जनितम्+ ' गोसदृशः+ गवयपदवाच्यः ' इति+अतिदेशवाक्यार्थस्मरणम्+ व्यापारः | 'अयम्+  गवयपदवाच्यः '  इति+उपमितिः  फलम्  ||

एवम्+ क्वचित्   वैधर्म्यविशिष्टपिण्डप्रत्यक्षकरणिका+अपि+उपमितिः+ऊहनीया | तथाहि--- ' भावविधर्मा नञ्पदवाच्यः ' इति+अतिदेशवाक्यार्थज्ञानानन्तरम्+  ' भावविधर्मा   अयम् ' इति वैधर्म्यविशिष्टघटाभावादिप्रत्यक्षम् ;  अथ+अतिदेशवाक्यार्थस्मरणम् ; ततः ' अयम्+अभावः  नञ्पदवाच्यः ' इति+उपमितिः+उत्पद्यते  ||

एवम्+ सादृश्यवैधर्म्यातिरिक्तधर्मदर्शनजन्म+अपि+उपमितिः+विद्यते | तथाहि--- ' धिक्  करभकमतिदीर्घग्रीवम्+ कठोरकण्टकाशिनम्+अतिविकटपृष्ठम्+अपसदम्+  पशूनाम् ' इति+उदीच्यवक्तृकम्+अतिदेशवाक्यम्+  श्रुत्वा, दक्षिणापथिकैः ' अतिदीर्घग्रीवः+अयम्+ पशुः ' इति  दृष्ट्वा, ' अतिदीर्घग्रीवादिः पशुः करभकपदवाच्यः ' इति+अतिदेशवाक्यार्थम्+  स्मृत्वा,' अयम्+ पशुः  करभकपदवाच्यः ' इति+उपमीयते  ||

एवम्+ वाच्यत्वातिरिक्तः+अपि  धर्मः उपमितिविषयः  | 'इयम्+ओषधिः  कटुः '  इति  प्रत्यक्षेण+उपलभ्य ' कटुः
+ओषधिः+ज्वरहरा ' इति  भैषज्यातिदेशवाक्यार्थम्+  स्मृत्वा  'ज्वरहरा+इयम्+ओषधिः ' इति+उपमिमीते+  इति  दिक्  ||

इति+उपमानपरिच्छेदः  समाप्तः

शब्दपरिच्छेदः

अथ शब्दः निरूप्यते  | शाब्दमितिकरणम्+ शब्दः  | शाब्दमितित्वम्+ तु ' वाक्यार्थम्+  श्रृणोमि ' इति+अनुभवसाक्षिकः जातिविशेषः ;  श्रावणे+  इव  शाब्दबोधे+अपि  श्रृणोतेः  शक्तेः  ||

शब्दप्रामाण्यवादः

अत्र  शब्दः+  न  प्रमाणम् ;  अपि तु पदैः+उपस्थितानाम्+ पदार्थानाम्+असंसर्गाग्रहः सम्भावना वा  व्यवहारजनिका  इति सौगताः |  तत्+न ;  निष्कम्पप्रवृत्तौ  इष्टपुरोवर्तिविशिष्टनिश्चयत्वेन+एव कारणतया शब्दात्+तदुत्पत्तेः+आवश्यकत्वात्  ||

शाब्दप्रमितित्वमनुमितित्वव्याप्यम्+इति  वैशेषिकाः  | तत्+असत् ; मानाभावात्  ||

वेदे  एव  प्रमाणम् ; स्मृत्यादिलौकिकवाक्यम्+अनुवादकत्वात्+अप्रमाणम् , गृहीतार्थग्राहित्वात्  इति  मीमांसकाः  |
 तत्+अपि  न ; वेदे क्लृप्तया  सामग्र्या लौकिकवाक्यस्य+अपि  अगृहीतार्थविषयकशाब्दबोधजनकत्वात्  ||

योग्यतावादः

तस्य शब्दस्य शाब्दबोधजनने योग्यताकाङ्क्षासत्तितात्पर्याणि सहकारीणि  ||

तत्र+अन्वयप्रतियोगिपदार्थयोः  परस्परसंसर्गाबाधः+  योग्यता+इति केचित् | एकपदार्थे  अपरपदार्थसंसर्गः+ एव  योग्यता ; तस्याः संशयसाधारणम्+ ज्ञानम्+ कारणम्+इति नवीनाः  ||

आकाङ्क्षावादः

आकाङ्क्षा  तु  एकपदव्यतिरेकप्रयुक्तान्वयबोधाभावप्रयोजकव्यतिरेकप्रतियोगित्वम्+ द्वितीयपदस्य | भवति  हि  'घटीया  कर्मता '  इति+अन्वयबोधाभावः+  घटपदस्य अम्पदस्य च व्यतिरेकेण  प्रयुक्तः  इति ' घटम् ' इत्यत्र  प्रकृतिप्रत्यययोः+आकाङ्क्षा+इति  सम्प्रदायः | पदयोः पौर्वापर्यम्+आकाङ्क्षा+इति  वस्तुगतिः+इति नवीनाः  ||

आसत्तिवादः

आसत्तिः+अन्वयप्रतियोगिनाम्+   यौगपद्येन   पदजन्योपस्थितिः | प्राभाकराः+तु पदाजन्या+अपि  पदार्थोपस्थितिः  आसत्तिघटिका  भवति+इति+आहुः  | असावर्थाध्याहारवादः+ न स्वीकर्तव्यः ; 'घटः कर्मत्वम् ' इत्यादिना घटकर्मताबोधाभावेन पदविशेषजन्यायाः एव पदार्थोपस्थितेः शाब्दबोधाङ्गत्वात्  शब्दाध्याहारवादः एव श्रेयान्+इति तत्+इतरे  || 

तात्पर्यवादः

घटपदत्वावच्छेदेन  घटकर्मत्वान्वयबोधतात्पर्यज्ञानम्+अपि कारणम् ; तात्पर्यविरहनिश्चये शाब्दबुद्धेः+अनुदयात् ; अतात्पर्यनिश्चयत्वेन प्रतिबन्धकत्वे गौरवात् ; इति  सम्प्रदायः  ||

अतः+  एव  वैदिकवाक्यानाम्+  अतात्पर्यकत्वे  तस्मात् वाक्यार्थबुद्धयनुदयप्रसङ्गात्  अनादितात्पर्यवान् भगवान्  भवः सिध्यति  ||

शब्दानित्यतावादः

वेदत्वम्+  तु  यादृशानुपूर्वीकवाक्यत्वसामानाधिकरण्येन जन्यबुद्?ध्यजन्यत्वम्+ तादृशानुपूर्वीकवाक्यत्वम्  | सर्गादौ हि  भगवान्+एव  प्रथमम्+आम्नायम्+उच्चारयति ; ततः+अन्ये | सः+  प्रथमः+ वेदः+ जन्यबुद्ध्यजन्यः+  इति  तद्गतानुपूर्वीम्+आदाय आधुनिकवेदे+अपि वेदत्वम्+उपपन्नम्  | न  च  वेदस्य नित्यत्वात् कथम्+ईश्वरप्रवक्तृकत्वम्+इति  वाच्यम् ; ध्वनिवत् वर्णस्य+अपि नित्यत्वे मानाभावात् ; उत्पादविनाशप्रतीतेः  भ्रान्तत्वे मानाभावत्  | 'सः+ एव+अयम्+ गकारः ' इति  प्रतीतेः  एकजातीयत्वविषयकत्वेन+अपि+उपपत्तेः, तत्+एव+इदम्+औषधम् इतिवत्  ||

उच्छिन्नप्रच्छन्नवादः

प्रवाहाविच्छेदः+  एव वेदस्य नित्यत्वम्  | तत्+च  प्रवक्तृसत्त्वे विरुध्यते  इति चेत्, न ; स्मृत्याचारमूलीभूतानाम्+ श्रुतीनाम्+उच्छेददर्शनात् | नित्यानुमेयाः+ताः  श्रुतयः+ इति  चेत् ,  न ; श्रुतित्वस्य शब्दत्वस्य वा उत्पन्नत्वव्यञ्जितत्वादिव्याप्यत्वात्  ||

प्रलयसत्त्वात्+अपि  भवति  श्रुतीनाम्+उच्छेदः ; ' द्व्यणुकत्वम्+ कालनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकम्+  जन्यमात्रवृत्तिधर्मत्वात् ' इति+अनुमानेन प्रलयसिद्धेः  ||

विधिवादः

आचारमूलत्वम्+ श्रुतेः प्रवर्तकज्ञानजननद्वारा  | प्रवर्तकम्+ तु कृतिसाध्यत्वेष्टसाधनत्वबलवत्+अनिष्टाननुबन्धित्वानाम्+  ज्ञानम्  | तेषु जनकज्ञानविषयेषु लिङः शक्तिः | यत्र यागत्वावच्छेदेन स्वर्गादीष्टसाधनत्वम्+, नरकमरणादिबलवत्+अनिष्टाननुबन्धित्वम्+, स्वकीयेदानीन्तनकृतिसाध्यत्वम्+ च गृह्यते, तत्र  'यागः+ मत्कृतिसाध्यः+ भवतु ' इति+आकारा चिकीर्षा ; ततः यागकृतिः+उत्पद्यते  | तेन यागेच्छाम्+ प्रति स्वर्गेच्छाविशिष्टम्+ स्वर्गसाधनताज्ञानम्+, नरकद्वेषविशिष्टयागेच्छाम्+ प्रति नरकासाधनत्वज्ञानम्+, कृतिसाध्यत्वप्रकारकेच्छायाम्+ तत्प्रकारकम्+ ज्ञानम्+ कारणम् | तैः+जनिता चिकीर्षा उपादानप्रत्यक्षसहकारेण   प्रवृत्तिम्+ जनयति+इति नैयायिकादीनाम्+ सिद्धान्तः  ||

प्राभाकराः+तु---कार्यताज्ञानमात्रम्+   चिकीर्षासामान्यजननद्वारा  प्रवृत्तिजनकम्  | चिकीर्षायाम्+ तु न+इष्टसाधनताबुद्धिः कारणम् , मानाभावात् ; चिकीर्षाभिन्नायाः+ इच्छायाः+ यागादौ+अनभ्युपगमात् ; वृष्टिजन्ये सुखे हि+इच्छा वृष्टिम्+अपि विषयीकरोति  इति गुरुसिद्धान्तात्  | भवतु वा  उपायेच्छासामान्ये इष्टसाधनताज्ञानम्, उपायाभावगोचरद्वेषसामग्रीभूतम्+  प्रत्यवायसाधनताज्ञानम्, उपायाभावगोचरः+ द्वेषः+ एव  वा वैकल्पिकम्+  कारणम् | अतः+ एव निष्फलतया ज्ञाते नित्ये प्रवृत्तिः+उपपद्यते+ इति कार्यत्वेन कार्यम्+ विध्यर्थः+ इति+आहुः ||

भाट्टाः+तु---प्रवृत्तिः+द्विविधा, स्वारसिकी प्रैरणिकी च | तत्र स्वारसिकप्रवृत्तौ इष्टसाधनताज्ञानादि कारणम् | प्रैरणिकप्रवृत्तौ प्रवर्तनाज्ञानम्+एव कारणम् | प्रवर्तना च लोके राजाज्ञादिः ; वेदे तु लिङ्निष्ठः+ धर्मविशेषः ; सः+ एव लिङादिशक्यः+  इति+आहुः   ||

अपूर्ववादः

अपूर्वम्+   तु  वैदिकलिङा  कार्यत्वेन+अभिधीयते+  इति प्राभाकराः | वेदेन कियागतेष्टसाधनतायाम्+ बोधितायाम् ,  आशुविनाशिन्याः  फलपर्यन्तम्+अनवस्थानात्  तत्  द्वारतया  कल्प्यते+ इति+अन्ये | देवताप्रीतिः+एव यागादेः  स्वर्गजनने व्यापारः+  इति वेदान्तिनः  | यागध्वंसः+  एव  यागव्यापारः+ इति+एकदेशिनः  ||

जातिशक्तिवादः

गवादिपदानाम्+  जातिः+एव  शक्या ; व्याक्तिः आक्षेपात्? लक्षणया तुल्यवित्तिवेद्यतया वा लभ्या , इति+एके  | कायान्विता  गौः  इतरान्विता वा गौः शक्या इति+अपरे  | वस्तुतः समवायेन गोत्वविशिष्टा व्यक्तिः गोपदशक्या  | अन्वयः+तु आकाङ्क्षादिबललभ्यत्वात्+न  पदार्थः  ||

शक्तिवादः

शक्तिः+तु  गोत्वविशिष्टबुद्धौ  गोपदजन्यत्वावगाही सङ्केतः ; न  तु+अतिरिक्तपदार्थः , मानाभावात्  ||

शक्तम्+ पदम्+ त्रिविधम्---योगरूढम्+ रूढम्+ यौगिकम्+ च |
योगरूढम्+ पङ्कजादिपदम् | तत्र हि  योगोपस्थितः  पङ्कजनिकर्ता रूढ्यर्थे पद्मे अन्वेति  ||

रूढम्+ धेन्वादिपदम् |  औणादिकप्रत्ययानाम्+ शक्तत्वे मानाभावात् ; धानकर्मगोत्वावच्छिन्ने  विशिष्टैकशक्तिस्वीकारात्  ||

यौगिकम्+  कृत्तद्धितसमासभेदात्  त्रिविधम्  ||

कृदन्तम्+ पावकवाचकादि  ||

तद्धितान्तम्+औपगवादि  ||

समासवादः

समासाः  अव्ययीभावतत्पुरुषकर्मधारयद्विगुबहुव्रीहिद्वन्द्वोपपदभेदात्  सप्तधा  ||

उपकुम्भम्+ निर्मक्षिकम्+ इत्यादिः+अव्ययीभावः  |  तत्र उपादिपदार्थे सामीप्ये कुम्भादीनाम्+ भेदेन+अन्वयात् कुम्भसामीप्यादिः+अर्थः  ||

राजपुरुषादिः+तत्पुरुषः  | तत्र षष्ठीस्मरणेन राजसम्बन्धः पुरूषे+अवगम्यते+ इति+एके | राजसम्बन्धे  राजसम्बन्धिनि  वा राजशब्दः  लाक्षणिकः  इति+अन्ते  ||

समानाधिकरणपदद्वयघटितः+  नीलोत्पलादिः  कर्मधारयः |  तत्र च न  कुत्र+अपि  पदे लक्षणा  ||

पञ्चपूल्यादिः+द्विगुः  | पञ्चानाम्+  पूलानाम्+ समाहारः+ इति बोधे पूलपदम्+ तत्समाहारे लाक्षणिकम्  | इतरथा  शक्त्या+एव पञ्चाभिन्नपूलबोधः  ||

चित्रगुः+इति  बहुव्रीहिः | तत्र गोपदम्+ गोस्वामिनि लाक्षणिकम् ; तदेकदेशे गवि चित्राभेदान्वयः  ||

धवखदिरौ+इति  द्वन्द्वः  | तत्र धवादिसहितखदिरादौ  (खदिरपदस्य) लक्षणा+इति+अन्ये | तत्+न ; धवखदिरपदाभ्याम् शक्त्या  स्वस्वार्थोपस्थापनेन  अन्वयबोधोपपत्तौ  लक्षणायाम् मानाभावात्  ||

धातुशक्तिवादः 

धातूनाम्+ फलावच्छिन्ने  व्यापारे  फलव्यापारयोः+वा शक्तिः  | फलमात्रम्+ धात्वर्थः+ इति  मण्डनः | तत्+न ; पाकादिपदात् व्यापारबोधोदयात् ||

आख्यातशक्तिवादः

आख्यातस्य कर्तृकर्मणी वाच्ये | ते च धात्वर्थे विशेषणीभवतः  | ' चैत्रः  पचति '  इत्यत्र  चैत्रकर्तृकः+  विक्लित्त्यनुकूलः+ व्यापारः+ इति, 'तण्डुलः पच्यते ' इत्यत्र तण्डुलकर्मकः+ व्यापारः+ इति  प्रतीयते+ इति  वैयाकरणाः  ||

व्यापारत्वेन भावना+एव  आख्यातार्थः ;  सा+एव वाक्ये प्रधानम् ; इति  मीमांसकाः  ||

यत्नत्वविशिष्टम्+एव+आख्यातवाच्यम् ; तत्+चेदाश्रयतया अन्वेति तदा कर्तृलकारः+ इति यदि विषयतया तदा कर्मलकारः+ इति व्यवह्रियते | ' रथः+  गच्छति ' इत्यादौ व्यापारे  आश्रयत्वे वा  लक्षणा इति  नैयायिकाः  ||

इति  सिद्धानि चत्वारि प्रमाणानि  || 
ऐतिह्यसम्भवाभावार्थापत्तयः  न  प्रमाणान्तरम् ;  उक्तेषु+अन्तर्भावात्  इति  ||

इति  सन्दर्भशुद्धानाम्+ सुवर्णानाम्+ गुणैः+दृढाः  |
कर्णौ+ गोपालसिंहस्य मण्डयन्तु  मणेः कणाः ||

इति  मणिकणः नाम ग्रन्थः सम्पूर्णः