Book Name 		: माधवी
Author			: श्री माधवशर्मा
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed 			: लक्ष्मीनारायणा
Proofcheck by		: लक्ष्मीनारायणा
Sandhi Splitted by	: शिवानन्द शुक्ल
Sandhichecked by	: शिवानन्द शुक्ल


॥ श्रीः ॥
हरिदाससंस्कृतग्रन्थमालासमाख्या -
काशीसंस्कृतसीरिजपुस्तकमालायाः 
57
न्यायविभागे (7) सप्तमपुष्पम् |

॥ श्रीः ॥
टीकामात्रोपेतः
शक्तिवादः |

नैयायिकचक्रचूडामणिश्रीगदाधरभट्टार्यप्रणीतः
स च
	
		विद्वद्वरकृष्णभट्टकृतया मञ्जूषया तर्कसिद्धान्तमाधवभट्टाचार्यनिर्मितया विवृत्त्या 	 		श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाचार्यतर्करत्नन्यायरत्न- 
गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः |

विनोदिनीकृतैव संशोध्य संपादितः |

प्रकाशकः -
जयकृष्णदास - हरिदासगुप्तः -
चौखाम्बासंस्कृतसीरज आफिस, विद्याविलास प्रेस, 
गोपालमंदिर के उत्तरफाटक, बनारस सिटौ
1984
राजशासनानुरोधेन सर्वोधिकाराः स्वायत्तीकृताः |



माधवीतिप्रसिद्धा विवृत्तिः - सामान्यकाण्डः
श्रीदुर्गायै नमः
आराध्य याङ्गिरिसुतां वरदां सुधीरैर्लब्धम्फलं समधिकं प्रथितैरभीष्टम् ॥
		संसारसागरतरिं भजनैकपात्रीं -
		दुर्गां नमामि भवभीतिविनाशनाय ॥ 1 ॥
		ख्यातः पूर्णकुलार्णवेन्दुसदृशो यश्चक्रपाणिष्वयं -
		तद्वंशयो नरराजभैरवमहावेगान्यथाकारकः ॥
यो राजेन्द्रकृती तदीयकुलजो विख्यातविश्वेश्वरस्तत्पुत्रोऽहमिमां करोमि विवृतिं श्रीमाधवस्तार्किकः ॥ 2 ॥
		टीकां विज्ञजनप्रमोदजननीं सिद्धान्तसिद्धां शुभां -
		श्रीमन्माधवनामकेन रचितां यत्नेन धीभिः, शुभैः ॥
		काषायैः परिमृज्य चित्ततरणिं संसृत्य पारं परं -
		धीरो गच्छतु सत्पदार्थकुतुकी सच्छक्तिवादार्णवे ॥ 3 ॥
	शिष्यजिज्ञासया वृत्तिं विभजत - सङ्‌केत इति |
 अर्थे अर्थनिष्ठा, पदवृत्तिः पदनिरूपिता, वृत्तिः शाब्दबोधौपयिकसम्बन्ध इत्यर्थः |

	न चैतद्विभजनमनुपपन्नं, व्यञ्जनाया अतिरिक्तवृत्तित्वाद्, अन्यथा 	गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः |

	ममापि जन्म तत्रैव भूयात्+यत्र गतो भवानित्यादौ तव गमनेन मम मरणं भविष्यतीत्यादिबोधस्यानुभवसिद्धस्यानुपपत्तिरिति वाच्यम् |

	व्यञ्जनाया वृत्तित्वोपगमे तस्याः स्वरूपसत्या एव हेतुताया वाच्यतया तज्‌ज्ञानजन्यपदार्थोपस्थितेर्हेतुतया व्यभिचाराद्, व्यञ्जनावृत्त्यजन्यशाब्दत्वस्य कार्यताऽवच्छेदककोटौ निवेशे गौरवाद्, एवन्तादृशतादृशान्वयबोधे तादृशान्वयतात्पर्यज्ञानस्य व्यभिचारात्कार्यताऽवच्छेदकसङ्‌कोचे गौरवात् |
 न च व्यङ्ग्यार्थबोधेऽपि तस्य हेतुत्वात्कुतो व्यभिचार इति वाच्यम् |
 व्यञ्जनाया वृत्तित्वस्वीकर्तृणामालङ्‌कारिकाणांमते व्यङ्ग्यार्थबुद्धौ तस्याहेतुत्वाद्, अत एव 	वयस्था नागरासङ्गादङ्गानां हन्ति वेदनामित्यादौ वयस्था युवती नागरपुरुषसंयोगादङ्गानां वेदनां हन्तीति तात्पर्यज्ञानवशेन शक्यार्थबोधानन्तरं तात्पर्याविषयीभूतस्य वयस्था हरीतकी नागरयोगात् शुण्ठीयोगाद् अङ्गानां वेदनां हन्तीत्यर्थबोधस्याभिधाभूलव्यञ्जनातस्तेषामुपपत्तिः तादृशबोधे तात्पर्यज्ञानस्य हेतुत्वे शक्त्यैव तादृशबोधसम्भवेऽभिधामूलव्यञ्जनास्वीकारानुपपत्तेः |
 एवं शक्यार्थबुद्धेः प्राग् व्यङ्ग्यार्थबोधवारणाय व्यङ्ग्यार्थबोधम्प्रति शक्यादिजन्यबोधस्य हेतुतायास्तैः स्वीकरणीयतया गौरवाच्च |
 न च व्यञ्जनाया वृत्तित्वानुपगमे तत्र तत्र तादृशबोधस्या-
नुभवसिद्धस्यानुपपत्तिरित्यगत्या व्यञ्जनाया वृत्तित्वमङ्गीकार्यमिति वाच्यम् |
 मनसैव तादृशबोधस्वीकारात् |

न च मानसस्य प्रत्येकपदार्थोपस्थितिमूलकतया मरणाद्युपस्थापकाभावात् कथं तव गमने मम मरणमित्यादिमानसोबोधः, मम तु तादृशार्थविषयकशाब्दबुद्धिं प्रति व्यञ्जनायाः स्वरूपसत्याहेतुत्वोपगमान्मरणपदार्थोस्थितिमन्तरेणैव तादृशबोध इति वाच्यम् |
 तादृशवाक्यज्ञानस्य तादृशवाक्यान्तर्गतजन्मादिपदज्ञानस्य वा 
तदुपस्थापकत्वकल्पनात् |
 न च तादृशवाच्यादिज्ञानस्य स्मृतिजनकत्वं किंवा व्यञ्जनायाः शाब्दबोधजनकत्वमित्यत्र विनिगमकाभाव इति वाच्यम् |
 व्यञ्जनाया अतिरिक्तायास्तस्याः शाब्दबोधजनकत्वस्योक्तगुरुतरकार्यकारणभावद्वयस्य व्यङ्ग्यार्थबोधं प्रति शक्त्यादिज्ञानजन्यशाब्दबोधकारणत्वस्य च कल्पनामपेक्ष्य तादृशवाक्यादिज्ञानस्य मरणादिस्मारकत्वकल्पने स्फुटतरलाघवादित्यलमतिविस्तरेण |
 अनयोः समीचीनत्वासमीचीनत्वे सुधीभिर्विभाव्ये ॥ 

	वृत्त्या पदप्रतिपाद्य इति |
 वृत्त्या तत्पदप्रतिपाद्य एव तदर्थ इत्यर्थः |
 तत्पदप्रतिपाद्यत्वं तत्पद- प्रयोज्यशाब्दबोधीयविषयताऽऽश्रयत्वम् |
 वृत्त्येत्यनुपादाने घटवद्‌भूतलमित्यानुपूर्वीघटकघटपदप्रयोज्यशाब्द- बोधीयविषयत्वस्य भूतलेऽपि सत्त्वात्तस्य घटपदार्थत्वापत्तिरतो वृत्त्येत्युक्तम् |
 तथा च स्ववृत्तिप्रयोज्या या शाब्दबोधीयविषयता तदाश्रयस्तत्पदार्थः पर्यवसितः |
 केचित्तु तत्पदप्रतिपाद्यत्वं तत्पदोपस्थाप्यत्वं तथा च यथा कथञ्चित्कालिकादिसम्बन्धेन घटपदादिना पटादेरप्युपस्थितिसम्भवात् पटस्य घटपदवाच्यत्वापत्तिरतो वृत्त्येत्युक्तमित्याहुः॥ 
	सङ्‌केतरूपां वृत्तिं विवृणोति - इदमिति |
 इदमेतदर्थविषयकबोधजनकभवत्वित्यर्थः |
 अस्मादिति |
 इदंपदजन्यविषयतावान् भवत्वित्यर्थः |
 ईश्वरेच्छाया बोधजनकत्वेन या विषयतेति |
 ईश्वरेच्छानिरूपिता या बोधविषयता तन्निरूपितजनकत्वप्रकारतानिरूपितविषयतेत्यर्थः |
 धात्वर्थैकदेशे बोधे बोध्यत इति |
 तथा च गोपदं गां वक्तीत्यादौ गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपितेश्वरेच्छाविषयत्वाश्रयो गोपदमित्यन्वयबोधः |
 न च गोविषयकघटविषयकसमूहालम्बनबोधस्यापि कदाचिदुत्पत्त्या गोपदं घटं वक्तीत्यादिव्यवहारापत्तिरिति वाच्यम् |
 गोपदं गां वक्तीत्यादौ गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपितविषयताऽऽश्रयो गोपदमित्यन्वयबोधे गोविषयकत्वस्य बोधे बोधान्वयिविषयतायामप्यवच्छिन्नत्वसंसर्गेणान्वयस्वीकारात् तथा च गोपदं गोविषयकबोधजनकं भवत्वित्याकारकभगवदिच्छाविषयताऽन्तर्गतबोधविषयतायां घटविषयकत्वानवच्छिन्नत्वान्न तथा प्रयोगः |

	केचित्तु बोधे बोध्यत इत्यस्य बोधविषयत्व इत्यर्थः, तथा च गोविषयत्वस्यावच्छिन्नत्वसंसर्गेण धात्वर्थैकदेशे बोधविषयत्वेऽन्वयान्नानुपपत्तिरित्याहुः |

	वैपरत्यिमूह्यमिति |
 गोपदं गां वक्तीत्यादौ धात्वर्थीभूतबोधविषयत्वप्रकारतानिरूपितविषयतायाः परम्परानिरूपकत्वं तन्निरूपितविषयतानिरूपितबोधविषयतानिरूपितजन्यत्वविषयतानिरूपितविषयताऽऽश्रयत्वरूपकर्तृत्वं कर्तृप्रत्ययेन बोध्यते |
 पदेन गौरुच्यते इत्यादौ धात्वर्थीभूतबोधविषयत्वप्रकारतानिरूपित-
विषयताया आश्रयत्वरूपं कर्मत्वं कर्मप्रत्ययेन प्रत्याय्यते तथा च स्वनिरूपितविषयत्वविषयतानिरूपित-
बोधविषयतानिरूपितजन्यत्वविषयतानिरूपितविषयतासम्बन्धेन पदनिष्ठा या बोध विषयत्वप्रकारतानिरूपितविषयता तदाश्रयो गौरित्यन्वयबोधस्तादृशसम्बन्धावच्छिन्ननिष्ठत्वं तृतीयाऽर्थः |

	अपभ्रंशाद् = गाछमाछशब्दाद्, बोधकत्वेन = बोधजनकत्वेन, तस्यापि = अपभ्रंशस्यापि, साधुत्वं = दुरदृष्टाजनकत्वं, शक्तिमद्भिन्नपदस्यैव दुरदृष्टजनकत्वादिति भावः |
 एवं लाक्षणिक इति |
 उक्तयुक्त्या गङ्गाऽऽदिपदात्तीराविषयकबोधोत्पत्त्या सन्मात्रविषयक भगवत्सङ्‌केते तस्या बोधकत्वेन विषयत्वसत्त्वेनेत्यर्थः |

	अपभ्रंशादय इत्यादिना लाक्षणिकपरिग्रहः |

	यद्यपि भगवदुच्चरितसजातीयत्वं यदि भगवदुच्चरितवृत्तिजातिमत्वं, तदा घटबोधेच्छया भगवदुच्चरितघटवृत्तिशब्दत्ववत्तामादाय पटपदेऽपि घटवाचकत्वापत्तिः, यदि च भगवदुच्चरितवृत्तिशब्दत्वव्याप्यजातिमत्त्वं तदा घत्वमादाय केवलघकारशब्देऽपि घटवाचकत्वापत्तिः, यदि तत्तदुच्चरितवृत्त्यानुपूर्वीमत्त्वन्तदाऽपि घत्वविशिष्टात्वमादाय घशब्देवाचकत्वापत्तिः |
 
अथैकपुरुषोच्चरितशब्देऽन्यपुरुषोच्चरितशब्दवैजात्यमनुभवसिद्धम्, अनुभवसिद्धत्वञ्च तत्पुरुषोच्चारणप्रयोज्यत्वं,
तथा चानुमितमहिम्नो भगवतः सकलजातीयशब्दोच्चारणकर्तृत्वात् सर्वेषामेव शब्दानामीश्वरोच्चारणप्रयोज्यजातिमत्त्वम्, अपभ्रंशादौ च तादृशजातिर्न स्वीक्रियते,
घटविषयकबोधेच्छया भगवदुच्चारणप्रयोज्यजातिमत्त्वन्तद्वाचकत्वमिति चेन्न,
तादृशजातेः प्रत्येकवर्णेष्वेवानुभवसिद्धत्वाद्,
यदि च घकारोत्तरटकारे विलक्षणजातिरूपेयते तदा प्रत्येकवर्णेऽप्यनुभवसिद्धाया विलक्षणजातेरप्युपगन्तव्यतया घकारादेरपि घटवाचकत्वापत्तिः,
घटबोधेच्छया भगवदुच्चारणं तत्प्रयोज्यं न प्रत्येकवृत्तिजातावपि तु घकारोत्तरवृत्तिटकारवृत्तिजातावेवेति वचसि को वा श्रद्दधाति,
तथात्वेऽप्यस्मदुच्चरितघटादिपदेष्वव्याप्तेर्दुर्वारत्वात् तथाऽप्येतादृशवितर्कणायामतिदोषात् तत्तद्दोषमुपेक्ष्य, स्पुटतरन्तत्र दोषान्तरमाह-वेदस्थलाक्षणिक इति |

	गुरवस्तु तादृशेच्छया भगवदुच्चरितवृत्तिबोधजनकत्वप्रकारतानिरूपितविशेष्यताऽवच्छेदकतापर्याप्त्यधिकरणधर्मवत्त्वरूपं तादृशेच्छया भगवदुच्चरितसजातीयत्वमिति निवेशेन न्यस्मदुच्चरितपदेष्वव्याप्तिर्न वाऽपभ्रंशादावतिव्याप्तिरित्यतो दोषान्तरमाह-वेदस्थलाक्षणिक इति प्राहुः |
 आयुर्घृतमित्यादिवेद आयुःपदस्यायुर्जनके लाक्षणिकतया तस्यायुर्जनकवाचकत्वापत्तिरिति भावः |
 सादीति |
 स्वसजातीयध्वंसप्रागभावप्रतियोगित्वं स्वाश्रयप्रतियोगिध्वंसव्याप्यतत्यागभावप्रतियोगिवृत्तित्वस्वतादात्म्योभयसम्बन्धेन धर्मविशिष्ट-
धर्मवत्त्वे चाऽनादित्वन्तदन्यत्वं सादित्वम्, अथ वा तादृशोभयसम्बन्धेन धर्मविशिष्टधर्मान्यधर्मवत्त्वं सादित्वम् |
 यद्धर्मावच्छिन्ने सादित्वव्यवहारस्तद्धर्मस्यैव धर्मविशिष्टान्यधर्मवत्त्वेन भानस्य व्युत्पत्तिसिद्धतया घटशब्दादौ तादृशधर्मान्यतत्तद्व्यत्तित्वादिधर्मवत्त्वेऽपि घटशब्दः सादिरिति व्यवहारस्य नापत्तिः |
 ईश्वरोच्चारितशब्दवाच्यार्थवाचकशब्दान्यशब्दत्वम्, ईश्वरोच्चरितशब्दान्यत्वंवा प्रकृते सादित्त्वमिति |
 द्वादशेऽह्नि पिता नाम कुर्यादिति,
 अत्र पित्रस्येत्यध्याहार्यं,
 तत्र पुत्रपदं पुत्रत्वसमानाधिकरणधर्मविशिष्टपरं, स्वविषयकज्ञानजनकत्वं तदुत्तरषष्ठ्यर्थः,
 नामपदं नामत्वसमानाधिकरणधर्मविशिष्टपरं, तथा च पुत्रत्वसमानाधिकरणधर्मविशिष्टविषयकज्ञानजनकनामत्वसमानाधिकरणधर्मविशिष्टविषयकपितृसमवेतकृतिधर्मिकेष्टसाधनत्वप्रकारकबोधो जायतामित्याकारकभगवतस्तात्पर्यमङ्गीकार्यं, 
तादृशभगवदिच्छानिरूपितपुत्रत्वसमानाधिकरणचैत्रत्वादिजात्यवच्छिन्नविषयकबोधजनकत्वेन विषयताया नामत्वसमानाधिकरणचैत्रपदत्वाद्यानुपूर्वीविशिष्टे सत्त्वाद् भगवत्सङ्‌केतरूपशक्यत्वं तत्र निर्बाधमेवेति तस्य लक्ष्यतया तत्राव्याप्तिसङ्गतिरिति बोध्यम् |
  
	एवमीश्वरेति |
 ईश्वरेच्छानिरूपितपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतायास्तादृशेच्छा- निरूपितस्वविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यताया वा शक्तित्वे |
 शाब्दबोधोपयोगितायां = शाब्दबोधकारणतावच्छेदककोटौ |
 एवं चेति |
 ईश्वरत्वमनिवेश्य शक्तिज्ञानस्य हेतुत्वे च |
 आधुनिकेति |
 तथा च शक्तिज्ञानकारणतावच्छेदकस्य शक्तिभ्रमाधुनिकसङ्‌केतज्ञानसाधारणत्वात् स्वातन्त्र्येण कारणतां विनाऽपिशाब्दबोध इति भावः |
 पदार्थोपस्थितिव्यापारकः संकेत इति |
 पदार्थोपस्थितिद्वारा शाब्दबोधोपयोगिकः सम्बन्ध इत्यर्थः |
 प्रकरणादिनेति |
 प्रकरणम्भोजनादि |
 डित्थादीति |
 डित्थ इति काष्टमये हस्तिनि सङ्‌केतः |

	श्यामरूपो युवां विद्वान् बलवान् धार्मिकः प्रियः |

	सर्वशास्त्रप्रवक्ता च डित्थ इत्यभिधीयत -
	इति प्रवादात्तादृशपुरुषा वा |
 मानाभावेनेति |
 ननु सप्रतियोगिकत्वमेव मानमत आह - निष्प्रतियोगिकतयेति |
 एतेनेति |
 निष्प्रतियोगिकतया सम्बन्धत्वाभावेन |
 एवं तादृशरूपेण कारणतायामात्माश्रयोऽपि दोषो बोध्यः |
 तच्चेति |
 शाब्दबोधोपयोगिकसम्बन्धत्वेनेश्वरसंकेतज्ञानविरोधिज्ञानाभावादित्यर्थः |

	विपरीत इति |
 स्वनिष्ठविशेष्यतानिरूपितविषयत्वप्रकारतानिरूपितबोधविषयतानिरूपितजन्य-
त्वविषयतानिरूपितविषयत्वमित्यर्थः |
 स्वविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यत्वमित्यर्थो वा स्वपदंपदार्थपरं, तादृशज्ञानविषयत्वं स्वजन्यबोधजनकत्वप्रकारकज्ञानविषयत्वमित्यर्थः |
 स्वसप्तानकाली-
नेति |
 स्वपदं पदपरम् |
 आदिना स्वविषयकज्ञानविषयत्वपरिग्रहः |
 स्वपदं पदार्थपरम् |
 सम्बन्धताप्रसङ्गादिति |
 तथा च तादृशसम्बन्धत्वज्ञानजन्यपदार्थोपिस्थितितोऽपि शाब्दबोधप्रसङ्ग इति भावः |

	ज्ञाने पदानां शक्तिरिति |
 ज्ञाननिष्ठा पदनिरूपिता शक्तिस्तन्मते तद्विषयकशाब्दत्वावच्छिन्नं प्रति निरूपकतासम्बन्धावच्छिन्नशक्तिमत्पदस्य हेतुत्वमित्यवधेयम् |
 तज्‌ज्ञानशक्तत्वमिति |
 ननु घटपटविषयक-
ज्ञानमादाय घटपदस्यापि पटवाचकताऽऽपत्तिरत आह तच्चेति |
 तद्विषयकेति |तद्विषयकशाब्दत्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकधर्मवत्त्वमिति पर्यवसितार्थो नातः पूर्वदोषावकाशः |
 तद्विषयकत्वावच्छिन्नज्ञानशक्तपदस्यैवेति |
 तद्विषयकत्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमत्पदस्यैवेत्यर्थः |

शाब्दबोधोपयोगिकसम्बन्धत्वेन हेतुत्व आत्माश्रयो बोध्यः |
 वादिनामिति |
 लौकिकलिङः कार्यत्वे शक्तिः,
अतः पचेत घटमानयेत्यादौ पाकः कार्यः घटानयनं कार्यमित्याद्यन्वयबोधः |
वैदिकलिङः कार्ये शक्तिरतो यजेतेत्यादौ यागजन्यं कार्यमित्यन्वयबोधः |
साक्षात्परम्परासाधारणकार्यत्वविषयतानिरूपितघटादिविषय-ताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति शक्तिमत्त्वेन घटादिपदस्य हेतुत्वाल्लिङ्‌पदघटितावाक्यादेव शाब्दबोधो नार्थवादादिति वादिनां गुरूणामित्यर्थः |
 पदानां लिङ्‌पदातिरिक्तपदानाम् | साक्षात्परम्परेति |
 केवलपरम्परया कार्यत्वविषयतानिरूपितत्वनिवेशे पचत इत्यादौ पाकः कार्य इत्यन्वयबोधात् पाकविषयतायाः परम्पराकार्यत्वविषयत्वानिरूपिततयाऽसंगतिरतः साक्षादिति |
 साक्षात्कार्यत्वविषयतानिरूपितत्वोक्तौ यजेत घटमानयेत्यादौ यागजन्यं कार्यं घटानयनं कार्यमित्यन्वयबोधाद् यागविषयतायां साक्षात्कार्यत्वविषयतानिरूपितत्त्वाभावात्तथैवासङ्गतिरतः परम्परेति |
 निरूपितत्वाविशेषणतयेति |
 निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वस्यावच्छेदकत्वे निवेशादित्यर्थः |
 न च शक्तिमत्त्वेन यथा घटादिपदनिष्ठकारणतानिरूपितकार्यताऽवच्छेदकं साक्षात्परम्पराकार्यत्वविषयतानिरूपितघटादिविषयताशालिशब्दत्वं तथा विनिगमनाविरहाद्
घटादिविषयतानिरूपितकार्यत्वविषयताशालिशाब्दत्वमपीति कार्यत्वविषयतानिष्ठतादृशकार्यताऽवच्छेदक-
तायानिरूपितत्वनिष्ठावच्छेदकत्वानिरूपकतया घटादिपदस्य कार्यतावाचकत्वापत्तिर्दुर्वारैवेति वाच्यम् |
 कार्यत्वविषयतानिरूपिततद्विषयकत्वावच्छिन्नकार्यतानिरूपितकारणताऽवच्छेदकशक्तिमत्त्वं वाचकत्वमित्यर्थस्य विवक्षितत्वात् |
 तथा च कार्यत्वविषयतायाः कार्यत्वविषयत्वानिरूपिततया घटपदं कार्यतावाचकमिति व्यवहारस्य नापत्तिरिति केचित् |

	परे तु तद्वाचकत्वं तद्विषयकत्वावच्छिन्नकार्यतानिरूपितकारणताऽवच्छेदकशक्तिमत्त्वमेव तद्विषय- कत्वावच्छिन्नेत्यत्रावच्छेदकतायां कार्यत्वविषयतातिरिक्तविषयतानिरूपितत्वानवच्छिन्नत्वं विशेषणं देयं |
 तथा च तादृशनिरूपितत्त्वानवच्छिन्नतद्विषयकत्वनिष्ठावच्छेदकताकजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमत्त्वमिति फलितोऽर्थः |
 तथा च घटादिविषयतानिरूपितकार्यत्वविषयताशालिशाब्दबुद्धित्वावच्छिन्नकार्यतावच्छेदकत्वस्य कार्यत्वविषयतायाः सत्त्वेऽपि तादृशावच्छेदकतायाः कार्यत्व विषयातिरिक्तघटादिविषयतानिरूपितत्वावच्छिन्नतया तदनवच्छिन्नत्वविरहान्न घटादिपदस्य कार्यतावाचकत्वापत्तिरित्याहुः |

	अस्तु वा तज्‌ज्ञाननिष्ठशक्त्येति |
 न च शक्तिमत्त्वेन पदज्ञानस्य हेतुत्वे तद्विषयकत्वावच्छिन्नकार्य-
तानिरूपितकारणताऽवच्छेदकीभूतशक्तिमज्‌ज्ञानविषयत्वं तद्वाचकत्वं वाच्यं, तथा च घटपटादिपदविषयक-
समूहालम्बनघटपटादिविषयकज्ञानमादाय पटपदस्यापि घटवाचकत्त्वापत्तिः, घटविषयकत्वावच्छिन्नकार्यता-
निरूपितकारणताऽवच्छेदकीभूतशक्तिमत्तादृशसमूहालम्बनज्ञानविषयत्वस्य पटादिपदेऽपि सत्त्वादिति वाच्यम् |
 स्वभिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन शक्तिविशिष्टशक्तिशून्यत्वस्य शक्तिद्वयशून्यत्वस्य वा ज्ञाने विशेषणत्वोपगमात्, तथा च तादृशसमूहालम्बनज्ञानशक्तिविशिष्टशक्तिमत्त्वस्य च सत्त्वेन नापत्तिः |
 न च घटादेरपि पटवाचकताऽऽपत्तिः तादृशज्ञाने तादृशशून्यत्वादिति वाच्यम् |
 तद्विषयकत्त्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमज्‌ज्ञानविषयशब्दत्वस्यैव तद्वाचकत्वपदार्थत्वात् |
 न च तथाऽपि घटपदविषयकककारादिविषयकसमूहालम्बनमादाय ककारादिवर्णेष्वपि घटवाचकताऽऽपत्तिरिति वाच्यम् |
 कोशादौ ककारादिवर्णस्यापि शक्त्यवधारणात्तादृशज्ञानस्य शक्तिविशिष्टशक्तिशून्यत्वस्याभावादित्यसमूहालम्बनघटपटादिज्ञानमादाय घटादिपदस्य घटादिवाचकत्वोपत्तिरिति |
 वस्तुतस्तु स्वसामानाधिकरण्यस्वव्यभिचारित्वस्वव्यापकत्वैतत्‌त्रितयसम्बन्धेन शक्तिविशिष्टशक्तिमदन्यत्वञ्च ज्ञाने विशेषणं देयं,
तेन घटपटादिज्ञानस्य नियमतस्तद्‌घटकीभूतघकारादिविषयकत्वेन घटपदार्थज्ञानजनकताऽऽवच्छेदकीभूतशक्तेरुपदर्शितोभयसम्बन्धेन शक्तिविशिष्टतया शक्तिविशिष्टशक्तिशून्यत्वविरहेऽपि नंक्षतिरिति मन्तव्यम् |
 अथ यादृशपदविषयकज्ञानं नियतंपदान्तविषयकं तादृशपदे तदर्थवाचकत्वानुपपत्तिरित्यत्र क उपाय इति चेत्तादृशस्थलानभ्युपगम एवोपायः, अभ्युपगमेऽपि ग्रन्थकृद्दत्तदोषस्येव तद्दोषस्यापि तन्मते सत्त्वाद्, अस्तु वेत्यत्र वाकारस्यानास्थैवार्थइति ध्येयम् |

	तदन्वयप्रतियोगीति |
 स्वार्थान्वयप्रतियोगिलक्ष्यार्थानुभवं प्रति स्वस्य हेतुत्वमपेक्ष्यत इति भावः |

शक्तिमत्त्वेनेति |
 तन्मते कारणमात्रस्य शक्तिमत्त्वेनैव हेतुत्वादिति भावः |
 असंसर्गाग्रहमात्रमिति |
 बाध-
निश्चयाभावकालीनघोषस्य शाब्दानुभवः, तीरस्य स्मृतिर्मानसज्ञानं वेत्यर्थः |
 विधौ न परेति |
 परो लक्ष्या- र्थीभूतशब्दार्थः शक्यार्थभिन्न इति यावद्, न विधौ विधेयतया न भासत इत्यर्थः |
 समानप्रकारकेति |
 तद्धर्मप्रकारकशाब्दबोधे वृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनेत्यर्थः |

	घटादिपदावाच्यत्वमुपपादनीयमिति |
 न चैतावता गङ्गाऽऽदिपदस्य लक्ष्यार्थतीरादिवाचकत्ववारणेऽपि घटादिपदजन्यबोधविषयत्वप्रकारतानिरूपितविषयतायाः संसर्गतोपगमे स्वसमानकालीनज्ञानत्वादेरपि विनिगमनाविरहेण संसर्गताऽऽपत्तिरिति पूर्वोक्ताक्षेपानुद्धार एवेति वाच्यम् |
 स्वसमानकालीनज्ञान- विषयत्वादेस्संसर्गत्वास्वीकारईश्वरीयत्वमनिवेश्य शक्तिज्ञानाधुनिकसंकेतज्ञानयोरेकरूपेण हेतुता, लाघवस्य विनिगमकत्वात् |
 न च शक्तिज्ञानाधुनिकसंकेतज्ञानयोर्धर्मिताऽवच्छेदकभेदेन भिन्नमेव कारणताऽवच्छेदकमिति वाच्यम् |
 धर्मिताऽवच्छेदकत्वप्रत्यासत्त्या कारणत्वोपगमात् शक्तिभ्रमाधुनिकशक्तिज्ञानयोरेकरूपेण कारणत्वकल्पने लाघवाच्च |
 न च पूर्वाक्षिप्तवेदस्थलाक्षणिकपदादावतिव्याप्तेस्तथाऽप्यनुद्धार इति वाच्यम् |
 तन्न वक्तुरीश्वरस्यायुःपदमायुर्जनकविषयकबोधजनकं भवत्वित्याकारकस्यायुर्जनकमायुःपदजन्यबोधविषय- तावद्भवत्वित्याकारकस्य वा तात्पर्यस्य कल्पनाया आवश्यकत्वादिति वाच्यम् |
 तत्राप्यायुर्जनकविषयक- बोधो भवतु बोधश्चायुःपदजन्यो भवत्वित्याकारकस्य खण्डशः तात्पर्यस्यैव कल्पनात् तत्रापरितोषे आयुः पदादायुर्जनकत्वप्रकारकबोधो भवत्वित्याकारकतात्पर्यस्यायुःपदमपि वृत्त्याऽऽयुर्जनकत्वविषयकबोधजन- कम्भवत्वित्याकारकस्य वा तात्पर्यस्य फलबलकल्पनाद्वा शक्तिस्वीकारे इच्छानिरूपिततद्विषयताऽतिरिक्त-
वृत्तित्वविषयतानिरूपिता या बोधविषयता तन्निरूपितजनकत्वप्रकारतानिरूपितविशेष्यतैव तादृशतात्पर्यीय-
बोधविषयतायास्तद्विषयत्वातिरिक्तवृत्तित्ववृत्तिविषयतानिरूपिततया नानुपपत्तिः |
 एतत्पदार्थ एतत्पदजन्य- बोधविषयतावान् भवत्वित्याकारकेच्छीयविषयतायाः शक्तित्वे बोधविषयत्वएतत्पदजन्यबोधविषयत्वाति- रिक्तविषयत्वानिरूपितत्वं वृत्तित्वविषयतानिरूपितत्वं वा निवेश्यमित्यपि द्रष्टव्यम् |
 आयुःपदादायुर्जनक- त्वप्रकारकबोधो भवत्वित्याकारकतात्पर्यकल्पने नानुपपत्तिरिति के चित् प्राहुरित्यादिकं सुधीभिर्विभाव-
नीयम् |

	लक्षणाया अनुभावकत्वे सिद्धे, इदानीं लक्षणा निरूप्यते |
 शक्यसम्बन्धो हि लक्षणा, अनादितात्पर्यवती निरूढा लक्षणा यथा शुक्लादिगुणविशिष्टबोधकस्य शुक्लादिपदस्य, सादितात्पर्यमूला आधुनिकी यथा काव्यादौ, वक्तुर्निग्राहिका वा यथा पटत्वादिना बोधकस्य घटादिपदादेः, या चेदमादिपदभिन्नविशेष्य-
वाचकपदसमानविभक्तिकपदनिरूपिता सा गौणीत्युच्यते, सादृश्यलक्षणा गौणीति तल्लक्षणात् |
 सादृश्यातिरिक्तसंबन्धतस्तादृशलक्षणाद्वयी शुद्धाऽप्युच्यते यथाऽऽयुर्घृतमायुदमित्यत्रायुर्जनकबोधिका |
 कदाचिल्लक्षणा शक्यावृत्तिरूपेण बोधिका जहत्स्वार्था यथा तीरत्वविशिष्टबोधिका गङ्गापदस्य, का चिच्छक्यलक्ष्योभयवृत्तिना शक्यमात्रवृत्तिना वा शक्यतावच्छेदकरूपेण बोधिकाऽजहत्स्वार्था यथा द्रव्यत्वविशिष्टबोधिका नीलघटत्वविशिष्टबोधिका वा घटपदस्येति दिङ्‌मात्रं प्रदर्शितम् |
 विस्तरस्त्वन्यत्र द्रष्टव्यः |

	इतरान्वितो घटो घटपदवाच्य इति |
 इतरत्वसमानाधिकरणधर्मावच्छिन्नविषयत्वनिष्ठविषय- तानिरूपितनिरूपितत्वनिष्ठविषयतानिरूपितसांसर्गिकविषयतानिष्ठविषयतानिरूपितनिरूपितत्वनिष्ठविषयता-
निरूपिता या घटत्वावच्छिन्नत्वावच्छिन्नघटपदजन्यबोधविषयत्वप्रकारता तन्निरूपितविशेष्यतावान् घट इत्ये- तादृशशक्तिमानित्यर्थः |
 तन्मत इतरत्वसमानाधिकरणधर्मावच्छिन्नविषयतानिरूपितसांसर्गिकविषयतानिरू- पितघटत्वावच्छिन्नघटपदजन्यबोधविषयतावान् भवत्वित्येतादृशभगवदिच्छाविषयतायाश्शक्तित्वादिति भावः |
 द्वितीयकल्पे च संसर्गत्वसमानाधिकरणधर्मावच्छिन्नसांसर्गिकविषयतानिरूपिततादृशविशेष्यता निवेश्यत इति |
 न च संसर्गे शक्तिमत्त्वेऽपि संसर्गताऽवच्छेदके शक्तिविरहात् कथं तस्य शाब्दबोधे भानमिति वाच्यं, तन्मते संसर्गस्य स्वरूतो भानात् |
 स्वतन्त्रवृत्तिज्ञानादिति |
 लोमवल्लाङ्‌गूलं पशुपदशक्यं तद्व्यक्तिः पशुपदशक्येत्येवंशक्तिज्ञानाद् उपस्थितयोर्लोमवल्लाङ्गूलतदाश्रययोरित्यर्थः |
 तद्धर्मप्रकारेण तद्विषयकशाब्दबोध इति |
 न च तद्धर्म प्रकारकतद्विशेष्यकशाब्दबोधे वृत्तिज्ञानजन्यतद्धर्मावच्छिन्नविषयकोपस्थितित्वेन हेतुत्वे घटवद् भूतलमित्यादिवाक्याद् घटप्रकारकभूतलविशेष्यकबोधोत्पत्त्या वृत्तिज्ञानजन्यघटावच्छिन्नभूतलविषयकोपस्थितेरभावाद्व्यभिचार इति वाच्यम् |
 विधेयताभिन्नतन्निष्ठप्रकारताकतद्विषयकशाब्दबोधत्वस्य जन्यताऽवच्छेदकत्वात्, तथा चोक्तस्थले घटस्य विधेयतया न व्यभिचारः |
 न च तथाऽपि विधेयताभिन्नतन्निष्ठविषयतानिरूपिततन्निष्ठविषयताकशाब्दत्वस्यैव जन्यताऽवच्छेदकत्वमुच्यतां, किं प्रकारतानिवेशेनेतिवाच्यम् |
 घटपदाद् घटनिष्ठविशेष्यताऽऽत्मकविषयतानिरूपितघटत्वनिष्ठविषयताकशाब्दबोधोत्पत्त्या व्यभिचारादिति |

	वाच्यत्वे सतीति |
 शब्दाश्रयत्वे शक्यताऽनभ्युपगन्तृमते तत्रातिव्याप्तिवारणाय प्रथमं सत्यन्तम् |
 आकृतेः पदार्थत्वमते तत्रातिव्याप्तिवारणाय द्वितीयं सत्यन्तम् |
 वाच्यवृत्तित्त्वञ्च साक्षात्सम्बन्धेन ग्राह्यम्, अत आकृतेः परम्परया घटादिवृत्तित्वेऽपि न क्षतिः |
 न चाकृतेः साक्षात्‌सम्बन्धेन घटादिवृत्तित्वसत्त्वात्तद्दोषतादवस्थ्यमिति वाच्यम् |
 आकृतेर्घटादिरूपवाच्ये येन सम्बन्धेन प्रकारत्वं तादृशसम्बन्धेन वाच्यवृत्तित्वस्य विवक्षितत्वाद् |
 दधिपदप्रवृत्तिनिमित्तलक्षणस्य स्थूलदध्यादावतिव्याप्तिः, स्थूलदध्यादेस्तदवयवदधिसमवेतत्वाद् दधिपदवाच्यत्वाच्चातो विशेष्यदलम् |
 
	तदंश आश्रयत्वसम्बन्धेनेति |
 आश्रयत्वसम्बन्ध = स्वरूपपसम्बन्धः |
 न पदार्थताऽवच्छेदके पदार्थान्तरान्वय इति |
 घटो नित्यः पशुर्न पशुरित्यादौ घटत्वे नित्यत्वस्य लोमादौ पशुभेदस्याबाधितत्वेऽपि नान्वयबोध इत्यर्थः |
 अथ पदार्थोपस्थितियोग्यताज्ञानादिसत्त्वेन कथं न पदार्थान्तरन्वयबोधः, कार्यकारणभावं विना कथामात्रेण वारयितुमशक्यत्वाद्, अन्यथा तत्पूर्ववर्त्त्युदासीनघटज्ञानादेरपि प्रयोजकत्वापत्तिः |

	अत्र केचिद् - आश्रयत्वसम्बन्धावच्छिन्नयत्किञ्चित्‌पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताऽऽश्रयनिष्ठप्रकारतानिरूपितविशेष्यता सम्बन्धस्तेन शाब्दत्वावच्छिन्नं प्रत्याश्रयत्वसम्बन्धावच्छिन्नयत्‌किञ्चित्पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्य विशेष्यतासम्बन्धेन हेतुत्वोपगमाद् न घटत्वलोमादौ पदार्थान्तरनित्यत्वपशुभेदान्वयः,
एतादृशकार्यकारणभावग्राहकमेव तादृशं वाक्यम् |
 न च गङ्गापदलक्ष्यतीरादौ पदार्थान्तरान्वयानुपपत्तिः तत्राश्रयत्वसम्बन्धावच्छिन्नयत्‌किञ्चित्‌पदजन्यबोधविषयत्व- प्रकारतानिरूपितविशेष्यातग्रहस्य विशेष्यतासम्बन्धेनासत्त्वादिति वाच्यम् |
 ज्ञाने तत्पुरुषीयत्वानिवेशादन्ततो 
भगवतस्तीरादिपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्य विषयतासम्बन्धेन तत्र सत्त्वादित्याहुः,
तन्न, ज्ञाने तत्पुरुषीयत्वानिवेशे पशुर्न पशुरित्यादौ पदार्थताऽवच्छेदकलोमादौ पशुभेदान्वयापत्तेर्दुर्वारत्वात् तत्राप्यन्ततो भगवतो लोमादिपदजन्यबोधविषयत्वप्रकारतानिरूपिविशेष्यताग्रहस्य विशेष्यतासम्बन्धेन सत्त्वात् |
 परे तु तद्विशेष्यककिञ्चित्‌पदार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रतितदवच्छिन्नविशेष्यताकाश्रयत्वसम्बन्धावच्छिन्नपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहत्वेन सामानाधिकरण्यप्रत्यासत्त्या प्रतिबन्धकत्वकल्पनाद् न पदार्थताऽवच्छेदकघटत्वलोमादौ पदार्थान्तरान्वयः |
 न च लक्ष्यताऽवच्छेदकेऽपि पदार्थान्तरान्वयस्याव्युत्पन्नतया घटादियत्‌किञ्चित्‌पदलक्ष्याताऽवच्छेदकलोमादौ पदार्थान्तरान्वयापत्तिः तत्र लोमाद्यवच्छिन्नविशेष्यताकदृशविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्याभावादिति वाच्यम् |
 तद्‌विशेष्यकपदार्थान्तरप्रकारकान्वयबोधं प्रति तदवच्छिन्नविशेष्यकलक्षणाग्रहत्वेनापि प्रतिबन्धकत्वकल्पनात् |
 न च पशुपदजन्यस्य लोम्नि लाक्षणिकघटादिपदजन्यस्य लोमादिमानेकत्ववांल्लोमैकत्ववदिति समूहालम्बनेन शाब्दबोधे लोमादिमति लाक्षणिकघटादिपदजन्यस्य वा तादृशसमूहालम्बनेन बोधे लोम्न्येकत्वाभानानुपपत्तिरिति वाच्यम् |
 तद्विशेष्यकपदार्थान्तरप्रकारकशाब्दबोधे तद्धर्मिकशक्तिग्रहाभावविशिष्टस्य तद्धर्मिकलक्षणाग्रहाभावविशिष्टस्य तदवच्छिन्नविशेष्यकतादृशप्रकारतानिरूपितविशेष्यताग्रहस्य तादृशतादृशग्रहाभावविशिष्टस्य तदवच्छिन्नविशेष्यकलक्षणाग्रहस्य च प्रतिबन्धकत्वकल्पनात् |
 न च यत्र लोमत्वेन लोमावच्छिन्नविशेष्यकतादृशविशेष्यताग्रहः शाब्दबोधे च लोमत्वेनैव घटादिभानं तत्र लोमत्वे न घटपदार्थान्वयप्रसङ्गः तत्र घटत्वावच्छिन्नविशेष्यकतादृशविशेष्यताग्रहाभावादिति वाच्यम् |
 यत्र यत्किञ्चित्तदवच्छिन्ना शक्यतावच्छेदकता तत्र शक्यतावच्छेदकता यादृशधर्मावच्छिन्ना तदवच्छिन्नविशेष्यताकतादृशग्रहं प्रति तदवच्छिन्नावच्छेदकताकतादृशग्रहस्य प्रतिबन्धकत्वात् |
 तत्र स्वरूपतो घटत्वादेर्घटादिपदशक्यताऽवच्छेदकता तदनुरोधेन तद्विशेष्यकतादृशशाब्दबोधं प्रति स्वरूपतस्तदवच्छिन्नविशेष्यताकतादृशग्रहस्य प्रतिबन्धकत्वकल्पनम् |
 एवं पदार्थताऽवच्छेदकताऽवच्छेदके लोमादावितरान्वयबोधवारणाय तद्विशेष्यकशाब्दबोधे तदवच्छिन्नावच्छेदकताकविशेष्यताकतादृशग्रहत्वेन प्रतिबन्धकत्वं कल्पनीयम् |
 एवमन्यत्राप्यूहनीयम् |
 न चैतावता लोमविशेष्यकेतरान्वयबोधवारणेऽपि पशुभेदादौ सामान्यसामग्रीत आश्रयतासम्बन्धेन लोमादिप्रकारकान्वयबोधापत्तिर्दुर्वारा भेदविशेष्यकेतरान्वयबोधे 
तदवच्छिन्नविशेष्यकतादृशग्रहरूपप्रतिबन्धकाभावादिति वाच्यम् |
 इतरविशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽनन्वयित्वरूपनियमान्तरेण तस्य वारणीयत्वादिति प्राहुः |

	वस्तुतस्तु पदार्थताऽवच्छेदकलोमादिधर्मिकेतरान्वयबोधस्याप्रसिद्ध्या सामान्यसामग्र्या एव कार्य्योत्पत्तिव्याप्यत्वाद् यत्र पशुपदस्य लोम्नि लक्षणा शक्तिभ्रमो वा तत्र पशुर्न पशुरित्यतो लोम्नि पशुभेदान्वयप्रसिद्धिरिति चेत् तत्स्थलीयसामग्र्या लोम्नि शक्तिभ्रमलक्षणाग्रहघटिततया तत्‌स्थलीयसामाग्र्या लोमावच्छिन्नवाचकपशुपदघटिततादृशवाक्यस्थलेऽभावाद् न तादृशबोधोपपत्तिरिति, यत्र पशुर्न पशुरितिवाक्यघटकैकपशुपदस्य लोम्नि शक्तिभ्रमो लक्षणाग्रहो वा परपशुपदस्य लोमावच्छिन्नवाचकता तत्र लोम पशुभिन्नमितिवत् पशुभिन्नं यळ्‌लोम् तद्‌वानिति बोधापत्तिः तादृशसामग्र्यास्तत्रापि सत्त्वादिति चेत् तादृशबोधस्याप्रसिद्धेरनापत्तिः, पशुभिन्नलोमादिवाचकतदादिपदघटिततद्वानितिवाक्यतस्तत्‌प्रसिद्धिरिति चेत् तत्‌स्थलीयसामग्र्या विलक्षणानुपूर्वीप्रकारकज्ञानाघटिततया तादृशसामग्र्यस्तत्रासत्त्वाद् न काऽप्यनुपपत्तिः |
 एवञ्च पशु सुन्दरमित्यादौ क्वचित्, सौन्दर्य्यादिपदार्थताऽवच्छेदकेतरान्वयबोधसंभवेऽपि न क्षतिः तादृशबोधस्य पारमार्थिकतया तत्र तादृशानुपूर्वीविशेषप्रकारकज्ञानघटितसामग्र्याः प्रयोजकत्वादिति सुधीभिर्ज्ञेयम् |

	प्रकारत्वेऽपीति |
 अवच्छेदकत्वसम्बन्धेनेत्यादिः |
 न तु मुख्यविशेष्यत्वमिति |
 प्रकारताऽनवच्छिन्नविशेष्यताया एव मुख्यविशेष्यतात्वादिति भावः |
 तन्नेति |
 अथ लोम पशुपदजन्यबोधविषयताऽवच्छेदकं भवत्वेतादृशाधुनिकसंकेतज्ञानस्य लोमादिमानित्याकारकशाब्दबोधहोतुत्वंदुर्घटं लोमादिमदंशे तादृशसंकेतविषयताया असत्त्वात्, लोमादिमदंशे शाब्दबोधविषताप्रयोजकस्य तदंशे संकेतविषयताकज्ञानस्यासत्त्वाद्, एवं तादृशाधुनिकसंकेतज्ञानस्य तादृशशाब्दबोधहेतुत्वे लोमादिमति भवन्मतसिद्धेतरान्वयप्रयोजकस्य तदंश आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितसंकेतविषयताशालिज्ञानस्यासत्त्वाद्, एवं तादृशसंकेतविषयताज्ञानाद् भवद्‌मते तत्रेतरान्वयबोधानुपपत्तिरेवं लोमत्वावच्छिन्नधर्मिकतादृशसंकेत-
विषयताज्ञनाल्लोमादिमतोऽनुपस्थित्या कथं वा तादृशसंकेतज्ञानाल्लोमादिमतः शाब्दबोधः ?
हस्ती हस्तिपकसम्बन्धीत्याकारकज्ञानाद्धस्तिमतोऽस्मृतेरिव तादृशसंकेतविषयताऽऽत्मकसम्बन्धाज्ञानाल्लोमादिमतः स्मृतेरनुभवविरुद्धत्वादिति तादृशसंकेतज्ञानस्य तादृशशाब्दबोधहेतुत्वं भवताऽपि न स्वीकार्यमित्येतन्‌मतेऽपि न त द्दोष इति महदसमञ्जसम् |
 मैवं, लोमादिमन्निष्ठा या पशुपदजन्यशाब्दबोधविषयता तदवच्छेदकं भवत्वित्याकारकाधुनिकसंकेतस्वीकाराद् न प्रथमदोषः,
आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितसंकेतविषयताज्ञानस्येतरान्वयबोधप्रयोजकत्वमिति यदुक्तं तत्राश्रयत्वं न स्वरूपसम्बन्धः किन्त्वाधेयतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधिकरणत्वं सर्वत्र तादृशाऽधिकरणत्वस्यैव संसर्गतया भानोपगमात्,
तथा च बोधविषयत्वविषयतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयत्वविषयतानिरूपितसंकेतविषयताग्रह एवेतरान्वयबोधप्रयोजकः,
एवञ्च लोम लोमादिमन्निष्ठपशुपदजन्यबोधविषयताऽवच्छेदकं भवत्वित्याकारकसंकेते बोधविषयत्वे स्वरूपसम्बन्धावच्छिन्नाधारतानिरूपिताधेयतासंसर्गेण लोमादिमतो भानेन न द्वितीयदेषस्यावकाशः,
अन्यथा घटपदं घटविषयकबोधजनकं भवत्वित्याकारकसंकेतज्ञानस्यापि भट्टाचार्यमते हेतुतया तादृशसंकेतग्रहस्थले तादृशानुपपत्तिशक्यसमाधिरेवेति तत्रापि तादृशरीत्यैवानुपपत्तिः परिहरणीया, एवं लोमादिमानधेयतासम्बन्धेन लोमविशिष्टमुख्यविशेष्यतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नपशुपदजन्यबोधविषयत्वप्रकारत्वावच्छिन्ना याऽधिकरणत्वसम्बन्धावच्छिन्नप्रकारता तन्निरूपितविशेष्यतावानित्याकारकसंकेतविषयताग्रहोपगमेन न तादृशज्ञानजन्यलोमादिमद्विशेष्यकपदार्थोपस्थितेरनुपपत्तिरिति न तृतीयदोषः पदमादधातीति सुधीभिर्ध्येयम् |
 इदं त्ववधातव्यम् |
 भट्टाचार्याननुयायिभिः प्राचीनैरेव सर्वत्राधिकरणत्वस्य संसर्गतायाः स्वीकरणीयतया तदनुयायिभिर्नव्यैः सर्वत्राधिकरणतायाः संसर्गत्वस्यास्वीकरणीयतायाः आश्रयत्वस्य स्वरूपसंसर्गपरतया 
तादृशसंकेतग्रहस्य शाब्दबोधहेतुत्वेन भट्टाचार्यमते तंत्रेतरान्वयबोधप्रयोजको घट एवेत्यकामेनापि भट्टाचार्यानुयायिना तादृशसंकेतग्रहस्य शाब्दबोधहेतुत्वमुपगन्तव्यमिति संकेतमुख्यविशेष्यताग्रहस्येतरान्वयबोधप्रयोजकत्वमतेऽपि न दोषः,
परन्तु घटपदं घटविषयकबोधजनकं भवत्वित्याकारकसंकेतग्रहस्य शाब्दहेतुतायाः सर्वानुभवसिद्धतया तादृशसंकेतमुख्यविशेष्यतायाः पद एव सत्त्वेन तत्रैतरान्वयबोधप्रयोजको दुर्लभः |
 न च स्वमतेऽपि तत्रेतरान्वयबोधप्रयोजको दुर्लभ इति वाच्यम् |
 स्वरूपसम्बन्धावच्छिन्नतादृशविषयतानिरूपितविषयताग्रहतादृशविषयतानिरूपिताधेयतासम्बन्धावच्छिन्नविषयताग्रहयोरन्यतरस्येतरान्वयबोधप्रयोजकत्त्वोपगमात् |
 एवञ्च लोमादिमन्निष्ठपशुपदजन्यबोधविषयताऽवच्छेदकं भवत्वित्याकारकसंकेतग्रहस्य शाब्दबोधप्रयोजकत्वोपगमेऽपि भट्टाचार्यमतेऽपि 
न दोष इति चेद् एवमप्येतन्मतेऽपि तादृशमुख्यविशेष्यताग्रहतादृशग्रहयोरन्यतरस्य प्रयोजकत्वोपगमे को दोष इति |

	द्रव्यपदशक्यत्वावगाहिप्रमात इति |
 घटत्वावच्छिन्ने द्रव्यपदशक्यत्वे भ्रमवतो द्रव्यादिपदाद् घटत्वावच्छिन्नप्रकारकशाब्दबोधार्थं घटत्वावच्छिन्ने द्रव्यादिपदशक्तिज्ञानस्य
हेतुत्वमावश्यकमेवं च तादृशज्ञानस्य प्रमातयाऽभ्रान्तस्यापि तादृशज्ञानाद् घटादिप्रकारकशाब्दबोधापत्तिरिति भावः |
 स्वरूपतो घटत्वप्रकारकबोधे वाचकतांशे स्वरूपतो घटत्वादिप्रकारकज्ञानस्यैव हेतुत्वमिति,
घटपदं घटत्ववाचकमित्याकारकज्ञानविषयस्य घटत्ववाचकत्वस्य घटत्वनिष्ठविषयतानिरूपितावच्छिन्नत्वविषयतानिरूपितबोधविषयत्वविषयतानिरूपिता या बोधनिष्ठा विषयता तन्निरूपितजनकत्वविषयतानिरूपितविषयतारूपतया तद्‌घटकावच्छिन्नत्वविषयतानिरूपकविषयतायामधेयत्वसम्बन्धेन घटत्वस्य स्वरूपतः प्रकारत्वं वाच्यं, समवायातिरिक्तसम्बन्धेन जात्यादेः स्वरूपतः प्रकारत्वोगमादिति भावः |
 समवायवाचकताज्ञानेऽप्येवं रीत्या समवायस्य प्रकारत्वं बोध्यम् |
 स्वरूपतः समवायस्य प्रकारत्वासम्भवेनेति |
 जातीतरस्य स्वरूपतः प्रकारत्वानभ्युपगमादिति भावः |

	तत्सम्बन्धेन तद्धर्मप्रकारकशाब्दबोध इति |
 निर्द्धर्मिताऽवच्छेदककाद् द्रव्यत्वादिधर्मिताऽवच्छेदककान्निरुक्तसंसर्गकघटपदप्रकारताकज्ञानाद् घटत्वादिप्रकारकशाब्दबोधवारणाय तत्सम्बन्धावच्चिन्नतद्धर्मनिष्ठाधर्मिताऽवच्छेदकताकेति |

	तादृशविषयतात्वेन सम्बन्धताऽनुपगमादिति |
 स्वजन्यबोधीयैकत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताया द्रव्यपदस्य संसर्गताऽनुपगमादित्यर्थः |
 तादृशविशेष्यताया द्रव्यपदस्य संसर्गताऽनुपगमे विप्रतिपन्नं प्रत्याह-अथ वेति |

	भ्रमत्वनिर्वाहेणातिप्रसङ्गानवकाशादिति |
 तथा चाभ्रान्तस्य न तादृशशक्तिज्ञानादेकत्वावच्छिन्नप्रकारताकशाब्दबोधो, भ्रान्तस्य भवत्येवेति ध्येयम् |
 तादृशविशिष्टविशेष्यतासंसर्गताकेति |
 स्वजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतासंसर्गताकेत्यर्थः |

	द्रव्यपदाद् गुमवत्त्वादिना द्रव्यं बोद्धव्यमित्याकारक = इति, द्रव्यंद्रव्यपदजन्यगुणावच्छिन्नबोधविषयतावद् भवत्वित्याकारक इति |
 द्रव्यत्वेन द्रव्यबोधापत्तेरिति |
 द्रव्यत्वप्रकारकशाब्दबोधहेतोर्द्रव्यपदजन्यबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यतासंसर्गेण द्रव्यपदवत्ताज्ञानस्य सम्भवाद् गुणप्रकारकज्ञानस्य तादृशसंकतेनावगाहनात् द्रव्यत्वप्रकारकशाब्दबाधस्यानुभवविरुद्धत्वादिति भावः |
 ननु द्रव्यत्वप्रकारकशाब्दबोधे द्रव्यत्वेतरधर्मानवच्छिन्नत्वावच्छिन्नद्रव्यपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यतासंसर्गकद्रव्यपदवत्त्वज्ञानस्य हेतुत्वोपगमान्न तादृशसंकेतज्ञानाद् द्रव्यत्वप्रकारकशाब्दबोधापत्तिः, संकेतीयद्रव्यपदजन्यशाब्दबोधप्रकारतायाद्रव्यत्वेतरगुणावच्छिन्नत्वावच्छिन्नत्वादित्यत आह-
गुणवत्त्वादिप्रकारकशाब्दबोधानुपपत्तेरिति |
 इदं त्ववधातव्यं गुणवत्त्वेन द्रव्यं बोद्धव्यमित्याकारकाधुनिकसंकेतज्ञानाद् गुणवत्त्वप्रकारकशाब्दबोधो न भवत्येव, न चैवमनुभवापलापस्तादृशानुभवस्यैवासिद्धत्वादनुभवे वा तादृशाधुनिकसंकेतज्ञानस्य स्वातन्त्र्येण गुणप्रकारकबोधजनकत्त्वमङ्गीकार्यम् |
 न च तादृशाधुनिकसंकेतज्ञानस्य स्वातन्त्र्येण हेतुतायां गौरवमिति वाच्यम् |
 गुणवान् द्रव्यपदजन्यबोधविषयतावान् भवत्वित्याकारकस्य बोधविषयत्वांशे गुणावच्छिन्नत्वानवगाह्याधुनिकसंकेतज्ञानस्य भवताऽपि स्वातन्त्र्येण हेतुत्वस्य स्वीकार्यत्वात् |
 दीधितिकृन्मते गुणविशिष्टे शक्तिभ्रमतादृशसंकेतज्ञानयोर्हेतुत्वसम्भवाद् |
 भवता तादृशाधुनिकसंकेज्ञानाच्छाब्दबोधानङ्गीकारे दीधितिकृताऽपि भवन्मतसिद्धतादृशाधुनिकसंकेज्ञानाच्छाब्दबोधोऽनङ्गीकरणीयः |

			इति शक्तिवादटीकायां माधव्यां सामान्यकाण्डः |
			 	
विशेषकाण्डः 
	शब्दात्वासम्भवादिति |
 आकाङ्क्षाऽऽदिमत्पदप्रयोज्यविषयतानिरूपितपदार्थविषयताशालिज्ञानस्यैव शाब्दत्वादिति भावः |

	स्वसमानप्रकारकमात्रस्मृतिजनकत्वादिति |
 स्वसमानप्रकारकत्वञ्च स्वीयविषयताव्यापकप्रतिबन्धकतावत्त्वम् |
 व्यापकत्वञ्च - स्वावच्छेदकविषयतात्त्वसंबन्धेन |
 तादृशातिबन्धकता च वह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्वावच्छिन्नतत्पर्वतनिष्ठविषयताशीलीच्छानिरूपितवह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्वावच्छिन्नतत्पर्वतनिष्ठविशेष्यताशालिज्ञानत्वावच्छिन्नतादृशज्ञाननिष्ठा |

	न च पर्वतो वह्निमानिति ज्ञाननिष्ठा या पर्वतो वह्निमान्नेति ज्ञाननिरूपिता प्रतिबन्धकता तस्या अपि स्वीयविषयताव्यापकतया तादृशप्रतिबन्धकत्वाभाववत्त्वस्य वह्नित्वादिना वह्न्यन्तरावगाहिनि पर्वतो वह्निमान् वह्निमत् पर्वतवान् देशे इति ज्ञानेऽपि सत्त्वात्तादृशज्ञानानामपि पर्वतो वह्निमान् इत्याकारकज्ञानसमानाकारकत्त्वापत्तिरिति वाच्यम् |

	स्वीयविषयताव्याप्यत्त्वस्यापि प्रतिबन्धकतायां निवेशनीयत्वाद्, व्याप्यत्त्वमपि स्वावच्छेदकविषयतासंबन्धेन ग्राह्यम् |

	न च व्याप्यत्वमेव निवेशनीयं किं व्यापकत्वनिवेशेनेति वाच्यम् |
 वह्नित्वेन तद्वह्निविषयकज्ञाननिष्ठा या वह्नित्वेन तद्वह्निविषयकज्ञानं जायतामितीच्छानिरूपिता प्रतिबन्धकता तस्या अपि वह्नित्वेन तद्वह्न्यवगाहिपर्वतो वह्निमानिति ज्ञानीयविषयताव्यापकत्वेन वह्निरिति ज्ञानस्यापि पर्वतो वह्निमानिति ज्ञानसमानाकारकत्त्वापत्तेः |
 न च वह्निः पर्वतश्चेति समूहालम्बनज्ञानसमानाकारकत्त्वं पर्वतो वह्निमानिति ज्ञाने स्यात्तादृशसमूहालम्बनज्ञानीयविषयतासमनियतप्रतिबन्धकतावत्त्वादिति वाच्यम् |

	स्वीयविषयतासमनियतस्वनिष्ठप्रतिबन्धकतावत्त्वस्य विवक्षितत्वात् पर्वतवह्निमन्निष्ठा या तादृशेच्छानिरूपितप्रतिबन्धकता तस्याः समूहालम्बनज्ञानीयविषयतासमनियतत्त्वेऽपि तादृशसमूहालम्बनज्ञाननिष्ठत्वाभावात् |

	न च पर्वतो वह्निमानिति ज्ञानस्य तादृशज्ञानप्रकारीभूतवह्निविषयकवह्निरितिज्ञानस्य समानकारकत्वापत्तिः तादृशज्ञानस्य वह्निरितिज्ञानीयविषयतासमनियततया वह्नित्वेन तद्वह्निविषयकज्ञानं जायतामिच्छानिरूपितप्रतिबन्धकतावत्त्वादिति वाच्यम् |

	स्वीयविषयतासमनियतस्वनिष्ठप्रतिबन्धकतावत्त्वं समानाकारकत्त्वं, प्रतिबन्धकतावत्त्वं च स्वाश्रयप्रतिबन्धकतावत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदस्वरूपोभयसम्बन्धेन, तथा च वह्निरितिज्ञानी-
विषयतासमनियता वह्निरितिज्ञाननिष्ठा या निरुक्तप्रतिबन्धकता तद्ववत्त्वस्य स्वरूपसंबन्धेन पर्वतो वह्निमान्
इति ज्ञाने सत्त्वेऽप्युभयसंबन्धेन तत्संबन्धघटकप्रथमाभावेन तद्वत्त्वविरहात्,
तथा हि स्वाभाववद्वृत्तित्वस्वव्यापक्तवोभयसंबन्धेन प्रतिबन्धकताऽश्रयीभूता या पर्वतो वह्निमानिति ज्ञाननिष्ठा
 वह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्त्वावच्छिन्नतत्पर्वतनिष्ठविशेष्यताशालिज्ञानं जायतामितीच्छानिरूपितप्रतिबन्धकता तद्वत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वविरहात्  पर्वतो वह्निमानिति ज्ञानीयविषयतासमनियता या तादृशेच्छानिरूपितप्रतिबन्धकता 
निरुक्तसंबन्धेन स्वाश्रयप्रतिबन्धकतावत्त्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसंबन्धेन तद्वत्त्वस्य वह्निरिति ज्ञानेऽपि सत्त्वाद् वह्निरिति ज्ञानस्यापि पर्वतो वह्निनिति ज्ञानसमानाकारकत्वापत्तिरतः स्वरूपनिवेशनमिति सदेकपरिचिन्तितपद्धतिः, प्रन्यत्सुधीभिः शोधनीयम् |

	प्रकारान्तरेणेति |
 तद्धर्मनिष्ठप्रकारत्वान्यप्रकारत्वानिरूपिततद्विषयताशालिस्मृतिं प्रति तद्धर्मप्रकारेण तद्धर्मानुभवः कारणमिति कार्यकारणभावकल्पनेन |

	न चैतादृशकार्यकारणभावकल्पनेऽपि क्वचित्तद्धर्मप्रकारेण क्वचित्तद्धर्माप्रकारेण स्मृतिरित्यत्र विनिगमकाभाव इति वाच्यम् |
 तत्रोद्बोधकविशेषस्यैव नियामकत्वात् |
 आकाशवासीत्यादावाकाशपदस्य शब्दाश्रयत्वविशिष्टे लक्षणोपगमेनैव तादृशस्थले शाब्दबोधानुपपत्त्यभावादाह - अन्विताऽवच्छेदकावच्छिन्न एवेत् |
 अत्रोक्तानुपपत्तिरिति |
 गुणवत्त्वेन द्रव्यं बोद्धव्यमित्याकारकाधुनिकसंकेतग्रहाद् द्रव्यत्वरूपेण शाब्दबोधापत्तिर्गुणरूपेण तदनुपत्तिरूपा |
 अत्राप्युक्तदीधितिकृतभाववर्णनमनुसर्त्तव्यम् |

	शब्दाश्रयत्वोपलक्षित एवाकाशपदस्य शक्तिरिति |
 शब्दाश्रयत्वस्याकाशपदशक्तावुपलक्षणत्वं शब्दाश्रय आकाशपदजन्यबोधविषयतावान् भवत्वित्याकारकभगवदिच्छायां शाब्दबोधविषयतायामवच्छिन्नत्वसंबोधनानन्वयित्वात्, तथा चाष्टद्रव्यातिरिक्तद्रव्यत्वप्रकारकज्ञानस्यापि संकोचविषयत्वाद् आकाशपदात्ताद्रूप्येणापि शाब्दबोधनिर्वाहः |

	उपलक्षिते शक्तिज्ञानस्य हेतुत्वादिति |
 शब्दाश्रय आकाशपदजन्यबोधविषयत्वप्रपकारतानिरूपित-
विशेष्यतावानित्याकारकशक्तिज्ञाने विशेष्यतांशे व्यापकत्वसंबन्धेन धर्मिताऽवच्छेदकस्य शब्दाश्रयत्वादेः प्रकारताशक्तिज्ञानमेव हेतुः, न तु शब्दाश्रयत्वे तादृशविशेष्यताऽनतिरिक्तवृत्तित्वावगाहिशक्तिज्ञानं, तथा सत्यद्रष्टव्यातिरिक्तद्रव्यत्वस्य द्रव्यत्वानतिरिक्ततया तत्र तादृशशक्यताऽनतिरिक्तवृत्तिताविरहादसंगतिः स्यादिति ध्येयम् |
 अथैतन्मत आकाशपदादाकाशनिष्ठतद्व्यक्तित्वेन शाब्दबोधापत्तिः, तत्रापि तत्पदशक्य-
ताऽनतिरिक्तवृत्तित्वस्य सत्त्वाद्, यदि चाकाशनिष्ठतद्व्यक्तित्वं शब्दाश्रयत्वमेव तद्रूपेणाकाशपदाच्छाब्दबोधो भवत्येवेत्युच्यते तदा शब्दध्वंसवत्त्वेनाकाशपादाच्छाब्दबोधापत्तिरिति चेन्न |
 एतन्मते तद्रूपेणापि शाब्दबोधस्येष्टत्वादिति |

	तद्धर्मावच्छिन्नविशेष्यकस्य प्राक्तनशक्तिग्रहस्येत्यनेनान्वयः |
 वाच्यत्वांशे विशेषणानन्तर्भाविताऽवगाहित्वमिति |
 वाच्यत्वांशे गवादिपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यतारूपगवादिपदवाच्यत्वघटकप्रकारतांऽशे विशेषणानन्तर्भावित्वावगाहित्वं विशेषणमवच्छिन्नत्वावच्छिन्नत्वरूपं, तदन्यत्वरूपं तदनन्तर्भावित्त्वावगाहित्वं तदभावावगाहित्त्वमित्यर्थः, तथा च गवादिवाच्यधर्मप्रकारकशाब्दबोधेतादृशधर्मावच्छिन्नविशेष्यत्वावच्छिन्नत्वावच्छिन्नत्वाभावाद् गवादिपदजन्यशाब्दबोधविषयत्त्वप्रकारतानिरूपिततादृशवाच्यत्वधर्मव्यापकविशेष्यताप्रकारकशक्तिज्ञानं हेतुः पर्यवसितम् |
 एवं च गौर्गोपदजन्यबोधविषयतावान् भवत्वित्याकारकभगदिच्छायां शाब्दबोधविषयतायां गोत्वावच्छिन्नत्वस्य भानात् तन्निष्ठप्रकारतायामवच्छिन्नत्वावच्छिन्नत्वस्य सत्त्वात् तदभावावगाहित्वं तत्र भ्रम एवेत्यभ्रान्तानां गवादिपदवाच्यधर्मप्रकारकबोधः |
 शब्दाश्रयः आकाशपदजन्यसाब्दबोधविषयतावान् भवत्वित्याकारकभगवदिच्छायां शाब्दबोधविषयत्वांशे किञ्चिदवच्छिन्नत्वाभावात् तत्र तादृशज्ञानं प्रमारूपमेवेति |
 एवं च गोत्वादिप्रकारकशाब्दबोध उपलक्षितशक्तिज्ञाविशिष्टशक्तिज्ञानयोः पृथगेव हेतुत्वं, परस्परव्यभिचारश्च विचिन्त्य वारणीयः सुधीभिः |
 उक्तानुपपत्त्या गुणवत्त्वेन द्रव्यं बोद्धव्यमित्यादिनोक्तानुपतत्तेरित्यर्थः |
 तत्रापि दीधितिकृतोऽभिप्रायवर्णनमनुसर्त्तव्यम् |

	धानकर्मता = वत्सकर्तृकदुग्धपानकर्मता, विशिष्ट इति |
 शक्यत्वे सति शक्यताऽवच्चेदकं विशेषणम्, अशक्यं सत् शक्यताऽवच्चेदकं शक्त्युपाधिः गोत्वस्योपाधित्वेन शक्तिनियन्त्रकत्वात् शक्तिनिष्ठविशेषणताऽतिरिक्तगवेतरावृत्तित्वप्रयोजकत्वाद् विशेषणभिन्नवृत्तित्वविशिष्टशक्तिव्यापकत्त्वादिति यावत् |

धानकर्मताविशिष्टायां गवि लक्षणयाऽपि विशेषदर्शिनामपि प्रयोगसंभवादाह - मुख्यतया चेति |
 अनतिप्रसक्तत्वानियतत्त्वादिति |
 अथ गोत्वस्येव घानकर्मत्वस्यापि शक्यताऽवच्छेदकतया शक्यताऽवच्छेदकतार्पर्याप्त्यधिकरणयोर्महानसीयवह्न्याभावप्रतियोगिताऽवच्छेदकतापर्य्याप्त्यधिकरणमहानसीयत्ववह्नित्वयोरिवातिरिक्तवृत्तित्वसम्भवात् कथमवच्छेदकतायामनतिरिक्तवृत्तित्वस्वीकारः कथं च धानकर्मताविशिष्टगोत्त्वस्यावच्छेदकत्वोपगम इति चेद् ? न, धानकर्मत्वे विशेषणविधया विलक्षणावच्छेदकत्वं शक्यताऽवच्छेकत्वं गोत्व उपाधितया विलक्षणावच्छेदकत्वं त्वशक्यताऽवच्छेदकत्वमित्युभयसाधारणस्यासत्त्वात्, तादृशतादृशशक्यतावच्छेदकतापर्य्याप्त्यधिकरणं प्रत्येकमेवेति गोत्वस्य शक्यताऽतिरिक्तवृत्तितया तादृशावच्छेदकत्वासंभावदवच्छेदकताया अनतिप्रसक्तत्ववृत्तित्वनियतत्वस्वीकाराद् धानकर्मत्वसहितगोत्वस्यवच्छेदकत्वस्वीकाराच्च |
 शक्यत्वे सति शक्यवृत्तित्वं विशेषणं, न त्ववच्छेदकत्वघटितमिति धानकर्मत्वेऽवच्छेकत्वस्यौवाभावात् तथा स्वीकार इति चेत् |
 धानकर्मत्वसहितस्यैव गोत्वस्यावच्छेदकत्त्वोपगमात् तथा च धानकर्मत्वगोत्वोभयमेव शक्यताऽवच्छेदकमिति भाव इत्यपि पङ्क्तिव्याख्यायां कुर्वन्त्यन्ये |
 अथ गोत्वमेव शक्यमिति |
 यद्यपि गोत्वविशिष्टमेव शक्यमित्येव वक्तुमुचितं तथाऽपि गोत्त्वविशिष्टस्य शक्यत्वे गोत्वस्यापि शक्यत्वमावश्यकमिति |

	सामानाधिकरण्येन गोत्वमेवेति |
 तथा च तादृशसंबन्धेन गोत्वविशिष्टधानकर्मत्वमेव गोनिष्ठधानकर्मत्वव्यक्तीनामनुगमकमिति भावः |
 अशक्यं शक्यानुगमकमिति मीमांसकसिद्धान्तानुसारेणोत्तरयति
-- शक्येनेति |
 शक्त्युच्छेदकप्रसङ्गादिति |
 तथा च तादृशनियमानुसारेणैव तेषां विशेषमे शक्तिस्वीकारः
अशक्येन शक्त्यानुगमे च विशेषणे शक्तिविरहेऽपि तेन रूपेण शक्त्यनुपगमसम्भवाद् व्यर्थो विशेषणे शक्तिः स्वीकार इति भावः |

	पुष्पवन्तपदशक्तिं विचारयितुं भूमिकां रचयति - यथा नानेति |

	केवलतद्धर्मे शक्यताऽवच्छेदकत्त्वपर्य्यप्त्यवगाहिज्ञानस्य होतुत्वादित्यनन्तरं नाभ्रान्तानां शक्तिप्रमातः पुष्पवन्तपदात् केवलसूर्यत्वादिप्रकारको बोध इति पूरणीयम्, अतो न पञ्चम्यर्थद्वयासङ्गतिरिति |
 उभयप्रकारकबुद्धित्वमिति |
 अत्र घटपदं चन्द्रत्वसूर्यत्वावच्छिन्नशक्यताकमितिज्ञानजन्यचन्द्रत्वसूर्यत्वप्रकारकबोधो चन्द्रसूर्य्यपदाधीनबोधे च व्यभिचारवारणाय पुष्पवन्तपदधर्मिकतादृशशक्तिज्ञानव्यवहितोत्तरत्वनिवेशस्यावश्यकतया चन्द्रत्वसूर्यत्वोभयप्रकारकत्वस्य प्रत्येकविषयकत्वस्य निवेशनं निष्प्रयोजनमिति चेद् ?
तादृशशक्तिज्ञानव्यवहितोत्तरत्वमात्रस्य तादृशशक्तिज्ञानकार्यताऽवच्छेदकत्वे तादृशशक्तिज्ञानधर्मिकाप्रमाण्यग्रहदशायां तादृशशक्तिज्ञानव्यवहितोत्तरत्वावच्छिन्नस्योत्पन्नतयाऽप्रमाण्यग्रहाभावविशिष्टतादृशज्ञानस्य व्यभिचारात् कार्यताऽवच्छेदके चन्द्रत्वसूर्यत्वादिरूपविषयविशेषनिवेशस्यावश्यकत्वात् |
 न चाप्रामाण्यग्रहास्कन्दिततादृशशक्तिज्ञानोत्तरं चन्द्रसूर्यादिपदाधीनचन्द्रसूर्यत्वादिप्रकारकबोधे तत्र तादृशविषयविशेषनिवेशेऽपि व्यभिचारः, अतस्तद्वारणायाप्रमाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानव्यवहितोत्तरत्वस्याप्रमाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानकार्यताऽवच्छेदके निवेशनीयतया विषयविशेषनिवेशेऽपि नोक्तस्थले व्यभिचार इति वाच्यम् |
 अप्रामाण्यज्ञानात्तत्तद्व्यक्तित्वेनोत्तेजकत्वपक्षे तादृशस्थले तत्तदप्रामाण्यज्ञानानामुत्तेजककोटावप्रवेशादेव तत्र व्यभिचाराभावात् |
 एवञ्च तादृशशक्तिज्ञानव्यवहितोत्तरत्वमात्रस्य कार्यताऽवच्छेदकत्वे तादृशशक्तिज्ञानधर्मिकाप्रामाण्यगहदशायां तादृशप्रमाण्यज्ञानव्यक्तेरनुत्तेजकत्वे तदुत्तरं चन्द्रत्वसूर्यत्वप्रकारकशाब्दबोधापत्तेः, उत्तेजकत्वे तादृशशक्तिज्ञानव्यवहितोत्तरत्वावच्छिन्नस्योत्पन्नतया व्यभिचार इति तद्वारणाय तादृशप्रामाण्यज्ञानाभावविशिष्टतादृशशक्तिज्ञानाव्यवहितोत्तरत्वावच्छिन्नं प्रति तादृशतादृशाप्रामाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानत्वेन कार्यकारणभावकल्पने कार्यताऽवच्छेदके तत्तदप्रामाण्यग्रहाभावनिवेशापेक्षया लाघवात् कार्यताऽवच्छेदके चन्द्रत्वसूर्यत्वप्रकारकशाब्दत्वनिवेशो युक्त इति दिक् |

	न सूर्यत्वावच्छिन्नान्वयबोधप्रसङ्ग इति |
 न च चन्द्रत्वसूर्यत्वोभयांशे शक्यताऽवच्छेदकत्वपर्य्याप्त्यवगाहिज्ञानस्य सूर्यत्वादिप्रत्येकविषयत्वस्य कार्यताऽवच्छेदकत्वेऽपि चन्द्रत्वावच्छिन्नान्वययोग्यताविरहेण तादृशशक्तिज्ञानाद् न सूर्यत्वावच्छिन्नान्वयबोधप्रसङ्गः, पारमार्थिकसामग्र्या एव कार्योत्पत्तिव्याप्यत्वात्, पारमार्थिकसूर्यत्वावच्छिन्नान्वयबोधसामग्री च चन्द्रत्वसूर्यत्वोभयांशे शक्यताऽवच्छेदकतापर्य्याप्त्यवगाहिज्ञानघ-
टचन्द्रत्वसूर्यत्वावच्छिन्नान्वयबोधसामग्री, केवलसूर्यत्वे पुष्पवन्तादिपदशक्यताऽवच्छेदकत्वे पर्य्याप्त्यवगाहि-
भ्रमात्मकज्ञानघटितसामग्र्यपि , तथा च तादृशतादृशपारमार्थिकयत्किञ्चिद्व्यक्तिसामग्रीविरहाद् नोक्तापत्तिसम्भवः |
 न च प्रत्येकविषयत्वमन्तर्भाव्य कार्यकारणभावद्वयकल्पनामपेक्ष्य, चन्द्रत्वसूर्यत्वोभयविषयकत्वमन्तर्भाव्यैककारणकल्पनैव लघीयसी, एतन्मते व्यासज्यवृत्तिकारणताऽवच्छेदकत्वानङ्गीकारान्न गुरुतकार्यकारणभावद्वयशङ्‌काऽपीति वाच्यम् |
 तथा सत्युभयविषयकत्वस्य कार्यताऽवच्छेदकत्व उक्तयुक्त्यभिधानस्यौवोचितत्वेन सीर्यत्वावच्छिन्नान्वयबोधप्रसङ्गरूपयुक्त्यभिधानस्योन्मत्तप्रलपितत्वापत्तिरिति वाच्यम् |

पारमार्थिकसामग्र्या इव विशेषसामग्रीसमवहितायास्सामान्यसामग्र्या अपि कार्योत्पत्तिव्याप्यत्वाद्, अत एव
मधुरानातर्कवागीशेनापि सामान्यलक्षणायां ज्ञानलक्षणाविचारे विशेषसामग्रीसमवहितायाः सामन्यसामग्र्याः
फलोपधायकत्वाद्यभिहितम् |
 तथा च चन्द्रत्वसूर्यत्वोभयांशे शक्यताऽवच्छेदकतापर्य्याप्त्यवगाहिज्ञानस्य प्रत्येकविषयकत्वस्य कार्यताऽवच्छेदकत्वे चन्द्रत्वाद्यन्वययोग्यताविरहे तादृशतादृशविशेषसामग्रीसमवहितायाः सूर्यत्वादिप्रकारकान्वयबोधजनकबाधनिश्चयाभावादिघटितसमाग्रीसत्त्वात् सूर्यत्वादिप्रकारकान्वयबोधप्रसङ्गो दुर्वार एवेति दिक् |

	व्यावृत्तस्य = विशिष्टस्य |
 अतिप्रसक्तधर्मपुरस्कारेण = उभयत्वेन |
 ननु घटपटोभयं नास्तीति प्रतीतौ घटत्वपटत्वोभयधर्मिताऽवच्छेदकत्वोभयत्वभान उभयत्वेऽपि सामानाधिकरण्यसम्बन्धेन घटत्वपटत्वोर्भाननैयत्यात् तद्रूपेणोभयत्वविशेषेऽवच्छेदकत्वभानसम्भवादाह - उभयत्वविशेष इति |
 शक्तिग्रहे =चन्द्रसूर्योभयं पुष्पवन्तपदशक्यमिति ग्रहे |

	भानसम्भवादिति |
 तथा च चन्द्रत्वसूर्यत्वावच्छिन्नविशेष्यतानिरूपितद्वित्वप्रकारकशाब्दबोधं प्रति
चन्द्रसूर्यत्वोभयत्वावच्छिन्नविशेष्यकसामानाधिकरण्यसम्बन्धावच्छिन्नचन्द्रत्वसूर्यत्वावच्छिन्नोभयत्वविशिष्टा-
वच्छेदकताकपुष्पवन्तपदशक्यताज्ञानत्वेन हेतुतोपगमे शाब्दबोधे तादृशशक्तिज्ञानसम्भवादिति भावः |
 भानासम्भवस्तुल्य एवेत्याहुरिति |
 तथा च साक्षात्प्रतियोगिताऽनवच्छेदकस्य प्रतियोग्यंशेऽभानवत्साक्षाच्छक्यताऽनवच्छेदस्य शक्यांशेऽभानमद्विरुद्धमिति भावः |
 न च तादृशकार्यकारणभावबलाच्छब्दबोधे शक्यताऽवच्छेदकचन्द्रत्वसूर्यत्वोभयप्रकारेण चन्द्रसूर्योभयोर्भानोपपादनेऽपि शक्याताऽवच्छेदकप्रकारतया शक्यताऽवच्छेदकप्रकारताऽवच्छेदकतया शाब्दबोधे भासत इति नियमभङ्ग इति वाच्यम् |
 सामानाधिकरण्यातिरिक्तसम्बन्धेन शक्यताऽवच्छेदकताऽवच्छेदकस्थल एव तथा नियमादित्यभिप्रायः |

	अतादृशस्य = शक्तिज्ञानशून्यस्या तादृशो बोधः = चन्द्रत्वसूर्यत्वोभयप्रकारको बोधः |

	इत्याकारक इति |
 चन्द्रत्वावच्छिन्नचन्द्रनिष्ठविशेष्यताकसूर्यत्वावच्छिन्नसूर्यनिष्ठविशेष्यताकबोधो भवत्वित्याकारक एवेत्यर्थः |
 अतश्चान्द्रसूर्ययोर्भगवतः सङ्‌केते तद्विषयतारूपशक्तेर्नानुपपत्तिरिति ध्येयम् |

तादृशशक्तिज्ञानं च चन्द्रसूर्योभयं चन्द्रत्वावच्छिन्नविषयताकसूर्यत्वावच्छिन्नविषयताकबोधत्वपर्याप्तवच्छेदकताका स्वजन्यत्वप्रकारतानिरूपिता या विशेष्यता तन्निरूपितविषयतानिरूपितवृत्तित्वविषयतानिरूपिततन्निरूपितत्वसम्बन्धावच्छिन्नविषयतासम्बन्धेन पुष्पवन्तपदवदित्याकारकम्, अतो न चन्द्रसूर्योभयत्वप्रकारकस्मरणविरोध इति ध्येयम् |
 बोधनिष्ठसङ्‌केतविषयताया ऐक्यादिति |
 बोधनिष्ठसङ्‌केतविषयतानिष्ठपुष्पवन्तपदजन्यत्वप्रकारतानिरूपितचन्द्रत्वसूर्यत्वावच्छिन्नविषयताकबोधत्वपर्याप्तावच्छेदकताकविषयतात्वस्यैक्यादित्यर्थः, अतो बोधभेदेन सङ्‌केतविषयताया भदेऽपि नानुपपत्तिः |
 नानाऽर्थे शक्तिभेदेन विशेषादिति लभ्यत इति |
 न च पुष्पवन्तपदस्य नानाऽर्थत्वेऽप्यकत्वाश्रयशक्तिप्रयोज्यपुष्पवन्तपदजन्यप्रतीतिविषयताऽवच्छेदकत्वस्य चन्द्रसूर्यत्वयोः सत्त्वाद् नाननाऽर्थत्वशङ्‌काऽनवकाश इति वाच्यम् |
 सूर्याचन्द्रमसौ प्रयोज्यतासम्बन्धेनैकशक्तिमत्पुष्पवन्तपदजन्या या प्रतीतिः तद्विषयावित्यन्वयबोधे शक्तिनिष्ठैकत्वस्यापि स्वानाश्रयशक्तिप्रयोज्यत्वस्वाश्रयशक्तिप्रयोज्यत्वोभयसम्बन्धेन प्रतीतावन्वयतात्पर्यात् |
 वस्तुतस्तु चन्द्रत्व-
सूर्यत्वोभयत्वावच्छिन्नस्वविषयकपुष्पवन्तपदजन्यज्ञानप्रयोजकशक्तिनिष्ठान्योन्याभावप्रतियोगी प्रकृत एकपदार्थः, अन्योन्याभावाच्च प्रतियोग्यवृत्तिर्बोध्यः, तेनोभयाभावमादाय नाप्रसिद्धिः, तथा च तत्र सूर्याचन्द्रमसौ
तादृशान्योन्याभावप्रतियोगिशक्तिप्रयोज्यपुष्पवन्तपदजन्यप्रतीतिविषयावित्यन्वयबोधः |
 इत्थञ्च पुष्पवन्तप-
दजन्यनानाशक्तिसत्त्वतादृशोभयत्वविषयताज्ञानप्रयोजकशक्तिनिष्ठान्योन्याभावप्रतियोगित्वं शक्तौ बाधितमेव
स्यादतस्तादृशकोशाच्छक्त्यैक्यलाभः |
 उक्तिपदस्य शक्तिपरत्वे लक्षणाऽऽपत्तिरत आह - अथवेति |
 तत्रापि पूर्वक्तरीत्याऽर्थः परिष्कार्य इति |

	तादृशसम्बन्धिज्ञानस्य हेतुत्वादिति |
 तदेवानुभवेन दृढयति - यथेति |
 धर्मिणोः = सम्बन्धप्रतियोग्यनुयोगिनोः |

	सम्बन्धो गृहीत इति |
 तथा च निरवच्छिन्नयद्रूपावच्छिन्नविशेष्यतानिरूपिता यद्रूपावच्छिन्नप्रकारतानिरूपिता च या सम्बन्धविषयता तच्छालिग्रहः |
 तदेकतररूपप्रकारकसम्बन्धिज्ञानादिति |
 निरवच्छिन्नतदेकतरधर्मावच्छिन्नविषयतानिरूपितसम्बन्धविषयतानिरूपितनिरवच्छिन्नतद्धर्मावच्छिन्नविशेष्यताशालिज्ञानात् |
 अपरतद्रूपप्रकारेण = निरवच्छिन्नतद्रूपप्रकारेणेत्यर्थः |
 यादृशरूपाभ्यां धर्मिणोः सम्बन्धो गृहीत इति |
 यद्रूपावच्छिन्नयन्निष्ठावच्छेदकतानिरूपितविशेष्यतानिरूपितयद्रूपावच्छिन्नयद्धर्मनिष्ठावच्छेदकताकप्रकारतानिरूपितसम्बन्धविषयशालिग्रह इत्यर्थः |
 तादृशैकधर्मप्रकारकसम्बन्धिज्ञानात् |
 तद्धर्मावच्छिन्नतन्निष्ठा-
वच्छेदकतानिरूपितप्रकारतानिरूपितसम्बन्धविषयतानिरूपिततद्धर्मावच्छिन्नतन्निष्ठावच्छेदकतानिरूपितविशेष्यताशालिज्ञानादित्यर्थः |
 तादृशापरधर्मप्रकारेणेति |
 इदमुपलक्षणं - धर्मिताऽवच्छेदकतायां सावच्छिन्नत्वं सम्बन्धग्रहप्रकारताऽवच्छेदकांशे निरवच्छिन्नत्वं निवेश्यैको नियमः, अपरश्च धर्मिताऽवच्छेदकतायां 
निरवच्छिन्नत्वं सम्बन्धग्रहप्रकारताऽवच्छेदकतांशे सावच्छिन्नत्वं निवेश्य च नियमः कार्य इति |

	अपि त्वसंसर्गाग्रहसहितोपस्थितेनेवेति |
 असंसर्गाग्रहो बाधनिश्चयाभावः |
 उपस्थितिमात्रेण भानसम्भवादिति |
 तथा च कोटिद्वयभासकसामग्रीसत्त्वात्संशय एव स्यान्न निश्चय इति भावः |
 व्यवहारदर्शनादेरुच्छेदापत्तेरितीति |
 तथा च व्यवहारदर्शनाविषये प्रायशः शक्तिसंशयस्यानुभवसिद्धतया तत्र दोषः,अत्रापि दोषसम्भवादिति भावः |

	सामान्यतोऽवधारयतीति |
 बुद्धिविषयताऽवच्छेदकधर्मवान् तत्पदशक्य इत्यवधारणाकारः |
 तद्धर्मविशिष्टवाचकतानिश्चयस्य = तद्धर्मावच्छिन्नत्वावच्छिन्नशाब्दबोधविषयत्वविषयताघटितसङ्‌केतविषयशालिनिश्चयस्येत्यर्थः |
 तत्तत्पदं तत्तद्धर्मविशिष्टे शक्तमित्युदाहरणवाक्यतः सामान्यतो व्याप्तिरिति यत्त्वतत्त्वरूपाननुगतधर्मघटितां व्याप्तिमवधारयतीति |
 यादृशधर्मावच्छिन्नविषयकत्वं बुद्धिप्रयुक्तत्वसामानाधिकरण्याभावप्रतियोगिताऽवच्छेदकं तादृशधर्मविशिष्टशक्तत्वमित्यवधारणाकारः |
 
	अवगाहनसम्भवादिति |
 यत्तद्धटितसामान्यव्याप्तिस्थले प्रकृतव्याप्तिविशिष्टप्रकृतहेतुमत्वस्य पक्षे अनपेक्षणादिति भावः |

	प्रमुष्टबुद्धिविषयताऽवच्छेदकांशमिति |
 प्रमुष्टं स्वाविषयीभूतं बुद्धिविषयताऽवच्छेदकांशं यत्रेति तादृशस्मरणमित्यन्वयः |

	मोषमन्तरेण = स्वाविषयत्वमन्तरेण |
 तद्विषयकत्वेनैवेति |
 यद्वस्तु ज्ञानसत्त्वे नियमतो घटत्वप्रकारकघटस्मृतिर्ज्जायते तद्वस्तुविषयकज्ञानत्त्वेन घटत्वप्रकारेण घटविषयकस्येव प्रमेयत्वेन घटविषयकसंकास्वतोघटत्वेन घटविषयकस्य स्मरणस्यापत्त्या प्रकारत्वविशेष्यत्वनिवेशनमावश्यकमित्यतस्तथैवरीत्या स्वरूपतस्तत्प्रकारत्त्वनिवेशनप्रयोजनमाह - वस्तुत इति |
 अनुगतोद्बोधकेति |
 यद्वस्तुज्ञानसत्त्वे नियमित एव
स्वरूपतस्तत्प्रकारकस्मरणं तद्वस्तुविषयकज्ञानस्थल इत्यर्थः |
 स्वरूपतस्तत्प्रकारकशक्तिज्ञानासत्त्वे = 
स्वरूपतस्तज्ज्ञानजन्यस्वरूपतः संस्कारासत्त्वे, तत्र = स्वरूपतस्तत्प्रकारकस्मरणे |
 तादृशज्ञानस्य = स्व-
रूपतस्तत्प्रकारकज्ञानजन्यतादृशसंस्कारस्येत्यर्थः |
 बुद्धिविषयताऽवच्छेदकत्वेन घटत्वादिविषयकसंस्कारवतः स्वरूपतो घटत्वादिप्रकारकस्मरणस्वीकर्तृणां तत्रापि कदाचिदिष्टापत्तिसम्भवाद्, बहुजनविवादस्याकिञ्चित्करत्वादिति ध्येयम् |
 व्युत्पत्तिविरोधश्च = यत्तत्पदस्य व्यवहारो न दृष्टः तत्तत्पदस्य शक्तिग्रहाभावश्चेत्यर्थः |
 स्वोच्चारमानुकूलबुद्धिप्रकारावच्छिन्नविषयताकत्वे सति स्वोच्चारणविशिष्टविषयताकत्व इत्यर्थः |

उच्चारणवैशिष्ट्यं च स्वप्रयोजकबुद्धिप्रकारवन्निष्ठत्वस्वप्रयोजकबुद्धिप्रकारावच्छिन्नत्वोभयसम्बन्धेन, नातो
बुद्धिप्रकारविशिष्टघटादिषु तत्तत्पदवाच्यत्वानुपपत्तिः |
 बोधे पदजन्यत्त्वानवगाहिसंकेतविषयतावृत्तित्वानुपगमाज् जन्यत्वाघटितोभयसम्बन्धनिवेशः |

	तथाविधसंसर्गान्तः पातिन्या बुद्धिविषयताऽवच्छेदकावच्छिन्नत्वेन विषयताया इति |
 निष्ठत्वविषयतानिरूपितबुद्धिप्रकारावच्छिन्नविषयताया इत्यर्थः |
 पदांशे तद्धर्मावच्छिन्नविषयताघटितोक्तेति |
 तद्धर्मवन्निष्ठा या प्रयोजकबुद्धिप्रकारावच्छिन्नविषयता तन्निरूपितनिष्ठत्वविषयतानिरूपिता सती
 प्रयोजकबुद्धिप्रकारावच्छिन्नत्वविषयतानिरूपिता योच्चारणनिष्ठविषयता तन्निरूपितविषयत्वविषयताविरूपिता या बोधविशेष्यता तन्निरूपितप्रकारतावद् तत्पदमित्याकारकं,
 तादृशविशेष्यतानिरूपितप्रकारतासम्बन्धेन तद्धर्मविशिष्टवत् तत्पदमित्याकारकं, वा यज्ज्ञानं तस्य हेतुत्वादित्यर्थः |

	ईदृश्येव गतिश्चिन्तनीयेति |
 स्वजन्यबोधवत्त्वेनाभिप्रायविषयताऽवच्छेदकावच्छिन्नविषयकत्वस्वजन्यत्वोभयसम्बन्धेन बोधो युष्मत्पदवान् भवत्वित्याकारकस्य सङ्‌केतस्य युष्मत्पदस्थले, स्वोच्चारणकर्तृताऽवच्छेदकावच्छिन्नविकत्वस्वजन्यत्वोभयसम्बन्धेन बोधोऽस्मत्पदवान् भवत्वित्याकारकसङ्‌केतस्यास्मत्पदस्थले च स्वीकाराद् नानुपपत्तिः |
 अत्रापि पूर्वोक्तरीत्या परिष्कार्यमतो न पूर्वोक्तानुपत्तिरिति ध्येयम् |

	अन्यदीयं स्वार्थबोधात्पर्यकं यद्वाक्यन्तदुच्चारणाधीनं यत्तदन्योच्चारणरूपमित्यर्थः |
 एतेनोच्चारणे स्वार्थबोधतात्पर्यकत्वविरहेऽपि न क्षक्षक्षतिः |
 तदर्थः = स्वघटितवाक्यार्थं, मा पश्येत्यत्र मत्पुत्रं पश्येत्यपि क्वचित्पाठः |

	स्वपाण्डित्याभिमानिपुरुषेति |
 अभिमानिपुरुषोच्चारितादहं पण्डित इति वाक्यादर्थं प्रतीत्यामहं पण्डित इति जानातीत्यभिमानेन तादृशोच्चारणस्य स्वातन्त्र्यापत्तिशङ्‌का अतोऽभिमानिपुरुषे मौनित्वविशेषणम् |
 अव्यहितोत्तरस्थले = अयमहं पण्डित इति जानातीति स्थले, तादृशार्थकर्मत्लवेन वाक्यान्तरप्रतिपाद्यत्वं = स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितवाक्यान्तरजन्यप्रतीतिविषयीभूताश्रयत्वमित्यर्थः |

	वाक्यान्तरप्रतिपाद्यक्रियाकर्त्तृत्वं सुग्रहमिति |
 वाक्यान्तरजन्यप्रतीतिविषयत्वाश्रयक्रियाकर्त्तृत्वं, 
सुग्रहं = निश्ययात्मकग्रहविषय इत्यर्थः |
 अन्यता पदार्थसत्त्वेऽपि सन्देहो भवति, क्रियाप्रतिपत्तौ च तद्विषयत्वावधारणेन तादृशविषयताऽऽत्मकपदार्थनिश्चयो भवतीति भावः |

	वाक्यान्तरप्रतिपाद्यतया = वाक्यान्तरप्रतिपत्तिविषयत्वेन |
 वक्तृबुद्धिस्थत्वस्यैव = वक्तृबुद्धिविषयत्वस्यैव, तथा च स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितवाक्यान्तरप्रतिपत्तिविषयत्वविषयतानिरूपितवक्तृबुद्धिविषयताऽश्रयत्वं क्रियाविशेषणं पर्य्यवसितं, वक्तृबुद्धि = स्वघटितवाक्यार्थकर्मत्वविषयतानिरूपितवाक्यान्तरप्रतिपत्तिविषयतावत्युक्तिक्रियेष्टसाधिकेत्याकारिका |
 स्वार्थघटितेनेति |
 स्वार्थघटितवाक्यार्थकर्मकत्वविषयतानिरूपितक्रियाविषयतानिरूपितकर्तृत्वविषयतानिरूपिता या वाक्यान्तरजन्यप्रतीतिविषया तन्निष्ठविषयतानिरूपिता या वक्तृबुद्धिविषयता तदवच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकम् |
 तादृशवक्तृबुद्धिश्च स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितक्रियाविषयतानिरूपितकर्तृत्वविषयतानिरूपितवाक्यान्तर-
प्रतिपत्तिविषयतावती देवीष्टसाधिकेत्याकारका, देव्याः सिद्दत्वेऽपि तादृशविशेषणविशिष्टाया असिद्धत्वादेव
तादृशविशिष्टविषयताकेष्टमाधनताज्ञानात् तादृशविशिष्टविषयताकेच्छातो वाक्यप्रयोगसम्भवः |

	अथवा तादृशकर्तृत्वविषयतानिरूपितदेवीनिष्ठविषयताशालिज्ञानमिष्टसाधनमित्याकारकज्ञानीया देवीनिष्ठा या तादृशवाक्यान्तरजन्यप्रतीतिविषयता तन्निरूपिताधेयत्वसम्बन्धावच्छिन्ना या विषयता तदवच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकं,
 तादृशविषयतावत्त्वे चेच्छाविषयताऽवच्छेदकत्वस्य प्रवृत्तिनिमित्तानुगमकत्वसम्भवेऽपि प्रवादरक्षाऽर्थं बुद्धिपर्यन्तानुशरणमित्याह - एवमिति |

	स्वसम्बोध्यत्वमपीति |
 अनवगाहिनीति |
 वाक्यान्तरस्थक्रियाविषयतानिरूपितकर्मत्वविषयता-
निरूपितस्वघटितवाक्यार्थविषयताशून्येत्यर्थः |

	*उक्तिक्रियाक्रमत्वेनैव भानादिति |
 स्वघटितवाक्यार्थकर्मकोक्तिक्रियाकर्तृत्ववद्देवीविषयकस्व-
जन्यबोधवान् सुरथो भवत्वित्याकरकेच्छायां वाक्यान्तरस्थोक्तिक्रियाविषयतानिरूपितकर्मत्वविषयतानिरू- पितस्वघटितवाक्यार्थविषयताशून्यत्वाभावादित्यर्थः |

	मन्यत इति |
 महावाक्यार्थबोध अवान्तरवाक्यार्थबोधस्य हेतुतया तादृशफलेच्छाऽधीनायास्तादृशोपायविषयकेच्छाया आवश्यकत्वादिति भावः |
 वाक्यान्तरार्थक्रियाकर्मत्वरूपविषयतानिरूपितस्वघटि-
तवाक्यार्थविषयताशालिप्रतीच्छाऽनधीनत्वमपीत्यर्थः |
 तादृशप्रतीतीच्छाऽनधीनत्वमिति पाठेऽपि युक्त एवार्थः |
 अत्रापि पूर्ववदिता अस्मच्छब्दशक्त्यनुगमस्थलीयोक्तरीत्या त्वं पण्डित इति विद्वासं पश्येत्यादौ दर्शन-
कर्मणि युष्मत्पदशक्तेर्वारणाय स्वघटितवाक्यार्थकर्मकत्वेन वाक्यान्तरप्रतिपत्तिविषयताऽऽश्रयक्रियाकर्मण्येव शक्तिर्वाच्या, तथा च प्रागुक्तरीत्याऽन्योन्याश्रय इति स्वघटितेत्याद्युक्तिः |
 स्वघटतवाक्यार्थविषयकत्वान्वितेति |
 स्वघटितवाक्यार्थविषयकत्वनिरूपिता याऽऽधेयत्वसम्बन्धेन महिषासुरनिष्ठविषयतानिरूपितक-
र्मत्वविषयतानिरूपितवाक्यान्तरस्थक्रियाविषयता तन्निरूपितकर्तृत्वविषयतानिरूपितविषयतावद्देवीष्टसाधि-
केत्याकारकवक्त्रिष्टसाधनताज्ञानीयतादृशक्रियाकर्मत्वविषयतानिरूपितवाक्यान्तरजन्यप्रतिपत्तिविषयतानिरू-
पिताधेयत्वसम्बन्धावच्छिन्नविषयताऽऽत्मिकायास्तादृशक्रियाकर्मतया वाक्यान्तरप्रतिपाद्यत्वे न वक्तृबुद्धिविषयतायाः महिषासुरादेरक्षत्वमेवेति |

	अथवा स्वघटितवाक्यार्थविषयकत्वप्रकारतानिरूपितक्रियात्वावच्छिन्नविशेष्यत्वावच्छिन्नकर्मत्व-प्रकारतानिरूपिताधेयत्वसम्बन्धावच्छिन्ना या विषयता तन्निरूपितविषयताविवक्षान्नानुपपत्तिरिति ध्येयम् |

	इत्येवोपगन्तव्यमिति |
 तथा चैतद्वाक्यजन्यज्ञानसमानाकारकभिन्नमहिषासुरनिष्ठज्ञानानुकूलव्या-
पारवती देवीत्यान्वयबोधः, तादृशवाक्यजन्यदेवीकर्तृकमहिषासुरकर्मघातादिबोधश्च तादृशवाक्याद् देव्युच्च-
रितत्वभ्रमादेव सिद्ध इति |

	तादृशवाक्येन चेति |
 विशिष्टाप्रसिद्धस्थलीवाक्येन वेत्यर्थः |
 वाकारोऽनास्थायामतो न पूर्वोक्ता-
-----------------------------------------------------------------------------------------------
	* सम्बोध्यतावानित्यस्याग्रे तस्यानुवादकपुरुषीयवाक्यार्थकर्मकोक्तिक्रियाघटितमहावाक्यार्थघटकयुष्मदर्थघटित वान्तरवाक्यार्थप्रती- त्पाश्रयत्वेनाभिप्रायविषयत्वेऽपि तादृशाभिप्रायेऽपि तादृशावन्तरवाक्यार्थ- स्योक्तिक्रियाकर्मत्वेनैव भानादिति क्वचित्पाठस्तदनुसारेण टीका |

नुपपत्तिरिति |
 
	युष्मदस्मदर्थत्वं बोध्यमिति |
 तथा च स्वोच्चारणकर्तृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्तिव-
त्स्वोच्चारणकर्तृताऽवच्छेदकशरीरवृत्तिद्रव्यत्वव्याप्यजातिव्याप्यजात्यवच्छिन्नेऽप्यस्मत्पदस्य शक्यन्तरं वाच्यम् |

	द्रव्यत्वव्याप्यत्वञ्च द्रव्यत्वनिष्ठभेदप्रतियोगिताऽनवच्छेदकत्वं, द्रव्यत्वव्याप्यजातिव्याप्यत्वं च स्वसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वसम्बन्धेन, तादृशशरीरवृत्तिजातौ च मनुष्यादिभिन्नत्वमुपलक्षणाविधया निवेशनीयमिति ध्येयम् |

	एवं युष्मत्पदस्थले स्वजन्यबोधवत्त्वेनाभिप्रायविषयवृत्तिज्ञानावच्छेदकशरीरवृत्तिद्रव्यत्वव्याप्यजातिव्याप्यजात्यत्ववच्छिन्ने शक्यन्तरं स्वीकार्यम् |
 व्याप्यत्वादिकञ्च पूर्ववदिति |

	अथ वाऽऽवां गच्छावः, वयं गच्छाम इत्यादि वाक्यघटकास्मच्छब्दाच्चैत्रोच्चारितात् चैत्रमैत्रादिबोधस्यानुभवसिद्धतया मैत्रादेरुच्चारणकर्तृत्वाभावात्तादृशबोदानुपपत्तिरिति चेद् ? न ---
	तादृशस्थले चैत्रमैत्रादिसमुदाये लक्षणास्वीकारद्, अत एव द्विवचनबहुवचनस्थले लक्षणैव गतिरिति वैयाकरणसिद्धान्तदीपिकाकर्तृभिरभिहितम् |

	न च तादृशोच्चारकपुरुषमनन्तर्भाव्य केवलमैत्रादिबोधो लक्षणया स्यात्, तादृशलक्षणया आधिनिकत्वात् |
 उच्चारकपुरुषमन्तर्भाव्यैव लक्षणया निरूढत्वं बोध्यम् |
 आधुनिकलक्षणाऽऽदरे तु तादृशबोधो भवत्येव किन्तु न स्वारसिकप्रयोग इति |

	केचित्तु स्वोच्चारणकर्तृवृत्तिस्वप्रयोजकबुद्धिविषयताऽवच्छेदकधर्मावच्छिन्नेऽस्मत्पदशक्तिस्वीकारेणोक्तस्थल उच्चारकानुच्चारकपुरुषसमुदायविषयकबोधस्य शक्त्योपपत्तिरिति प्राहुः |
 
	तन्न, तथाऽपि द्रव्यत्वप्रकारकद्रव्यबोधतात्पर्येणापि शक्त्या तादृशप्रयोगापत्तिरिति |

	ननु व्यधिकरणधर्मावच्छिन्नावच्छेदकताकभेदस्येव व्यधिकरणधर्मावच्छिन्नावच्छेदकताकान्तन्ताभावस्य केवलान्वयिग्रन्थे भट्टाचार्येण स्वीकृतत्वात् प्रमेयत्वावच्छिन्नाभावनिष्ठावच्छेदकताकाधिकरणनिष्ठावच्छेदकतानिरूपितनिरूपितत्वनिष्ठावच्चेदकताकवृत्तित्वावच्छिन्नप्रतियोगिताकाभावविलक्षणकेवलान्वयिवि-
धेये नानुपपत्तिरत आह - सर्वे घटा जातिमन्त इति |

	ननु विधेयव्याप्यत्वाभावमभाववद्वृत्तित्वसम्बन्धेन विधेयाभावविशिष्टोद्देश्यताऽवच्छेदकताघटकसम्बन्धेन स्वाधिकरणताकत्वम्, अभाववद्वृत्तित्व विशेषणताविशेषसम्बन्धावच्छिन्नं ग्राह्यमित्युभयत्रैवगतिरस्त्येत्यतोऽनुभवविरोधरूपदोषमाह - अनुभवेति |
 दण्डवान् रक्तदण्डवानितिवत् विधेयांशेऽधिकावगाहितादृशबोधस्यानुभवसिद्धत्वादिति भावः |

	विदेयानन्वयप्रसङ्गादिति |
 तथा च सर्वे घटा रूपवन्त इत्यादितो घटत्वव्यापकरूपवन्तो घटा रूपवन्त इत्यन्वयबोधस्य स्वीकरणीयतया विधेयांशे न्यूनावगाहितया तादृशबोधस्य केनाप्यङ्गीकारादिति 
भावः |
 तस्य भङ्गापत्तेरिति |
 न चाख्यातार्थश्रयत्व एव तादृशसर्वपदार्थस्याभेदेनान्वये तद्दोषवारणसम्भवादिति वाच्यम् |
 आख्यातार्थविशेष्यकमानार्थान्वयस्याव्युत्पन्नत्वादिति भावः |

	सर्वत्र बाधितत्वेनेति |
 न चोद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वपर्याप्त्यनुयोगिताऽवच्छेदकत्वस्योद्देश्यताऽवच्छेदके निवेशेऽपि सर्वे गगनं शब्दवदिति वारणसम्भवः, गगनत्वेऽपि गगनत्वसमानाधिकरणोभयभेदप्रतियोगिताऽवच्चेदकत्वस्य सत्त्वादिति वाच्यम् |
 उद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वपर्याप्त्यनुयोगिताऽवच्छेदकत्वस्योद्देश्यताऽवच्छेदकतापर्याप्त्यनुयोगिताऽवच्छेदक एव तात्पर्यात् |

	स्वसमानाधिकरणत्वस्वनिरूपकत्वोभयसम्बन्धेन प्रतियोगिताविशिष्टान्यत्वमुद्देश्यताऽवच्छेदकसमानाधिकरणभेदे निवेशनीयमतो नोभयभेदमादाय दोष इत्यभिप्रायेणाह - कथञ्चिद् व्यावृत्तिरिति |

	एकदेशव्यापकत्वास्वीकारे नोक्तदोष इत्यत आह ---एवमिति |
 विशेष्यताऽवच्छेदकव्यापकतायाः विशेषणसंसर्गांशे भानोपगमे समवायेन पर्वतस्तद्रूपवानित्यादिबोधस्य प्रमत्वापत्तिः, समवायस्यैक्यमते तद्रूपप्रतियोगिकसमवायस्य पर्वतत्त्वाव्यापकत्वादाह - संसर्गविशेषणीभूतविशेषणांश इति |

	तदवच्छिन्ननिष्ठाधेयतात्वाद्यवच्छिन्नसंसर्ग इति |
 तथा च सर्वेषु घटेषु रूपमित्यादौ तादात्म्येन घटवन्निष्ठाभावप्रतियोगिताऽनवच्छेदकरूपवन्निष्ठाधेयत्ववत्सम्बन्धेन घटादेराधेयतायामनुपगमान्नानुपपत्तिरिति |

नातिप्रसङ्ग इति |
 सर्वेषु द्रव्येषु रूपमित्याद्यतिप्रसङ्ग इति |
 तथा सत्यपि = पदादनुपस्थितत्वेऽपि |

	मानाभावादिति |
 तादृशसंसर्गे मानाभावेऽपि सम्बन्धविशेषांशे विशेष्यताऽवच्छेदकव्यापकत्वस्य संसर्गविधया भानेऽपि न क्षतिः |

	उद्देश्यविधेयबावस्थले विधेयांश उद्देश्यताऽवच्छेदकव्यापकत्वस्य संसर्गविधया भानं सम्बन्धविशेषणांशे विशेष्यताऽवच्छेदकव्यापकत्ववदनुभवसिद्धमेवेत्याह - अस्तु वेति |
 ननूद्देस्यविशेषणतयोपस्थितस्य घटत्वस्य व्यापकत्वसम्बन्धेन विधेयांशे भानोपगम एकत्र विशेषणतयोपस्थितस्यान्यत्रविशेषणतया न भानमिति नियमभङ्ग इत्यत आह - भवतु वेति |
 तता चैकत्र विशेषणतयोपस्थितस्यान्यत्र स्वातन्त्र्येणान्वयो व्युत्पत्तिविरुद्ध एव, न तु पारतन्त्र्येणेति भावः |

	ननु नानार्थयोर्भेदेनान्वयबोधस्याव्युत्पन्नत्वात् कथं तादृशबोध इत्यत आह |
 नामार्थयोरिति |
 तथा च पारतन्त्र्यादतिरिक्तस्थल एव तथा व्युत्पत्तिरिति भावः |
 उद्देश्याधारतासम्बन्धेनैव व्याप्तिघटकत्वं वाच्यमिति तस्य वृत्तिनियामकतया व्याप्तिघटकत्वं न सर्वमतसिद्धमत आह - तत्सम्बन्धस्यैवेति |

	ननु सर्वपदसमभिव्याहारस्थले व्यापकत्वरूपाशेषत्वबोधकत्वमनुभवसिद्धं तच्चैतत्मतेऽवच्छेकाव-
च्छेदेनान्वय एव लभ्यते नञ्समभिव्याहारस्थले रूपत्वसमानाधिकरणघटवृत्तित्वाभावभानोपगमे तादृशानु-
भवविरोध इत्यत आह - नञ्समभिव्याहारस्थल इति |
 तथा च तत्र रूपनिष्ठान्योन्याभावप्रतियोगित्वरूप-
मनेकत्वमात्रं रूपे भासत इति भावः |
 एवं सतीति |
 घटरूपे घटेतरवृत्तित्वाभावभानोपगमे सतीत्यर्थः |

	उद्देश्यत्वानिर्वाहादिति |
 तथा च शाब्दबोध उद्देश्यविधेयभावस्यानुभवसिद्धतया तद्विरोध इति भावः |
 रूपस्योद्देश्यत्वं शङ्‌कते - न चेति |
 प्रथममनिर्द्दिष्टत्वादिति |
 इदं त्वापाततः, उद्देश्यवाचकपदस्य
विधेयवाचकपदपूर्ववृत्तित्वेन प्रतिसन्धानस्यैवापेक्षणीयत्वाद्, अत एव वह्निव्याप्यधूमवानयमित्याद्यनुपनयघटकीभूतायं पदस्योद्देश्यवाचकत्वोपपत्तेः स्वयमेवावयग्रन्थे उक्तत्वादिति ध्येयम् |

	न चोद्देश्यताऽवच्छेदकव्यापकविधेयव्याप्यधर्मावच्छिन्न एव लाघवाच्छक्तिरस्तु किं गुरुतरतादृश-
रूपपर्याप्तिकधर्म्मावच्छिन्ने शक्तिकल्पनयेति वाच्यम् |
 सर्वं द्रव्यं रूपवदित्यादौ द्रव्यत्वव्यापकपर्य्याप्तिकरूपवद्भेदव्याप्यपर्य्याप्तप्रसिद्ध्या तादृशवाक्यस्य प्रमाण्यभिया सर्वपदशक्तेरेवाग्रे खण्डशः स्वीकरणीयतया तादृशस्थल उद्देश्यताऽवच्छेदकद्रव्यत्वव्यापकपर्य्याप्तिकधर्मावच्छिन्ने रूपवद्भेदबोधतकयाऽप्रमाण्योपपत्तेः तादृशलघुधर्मावच्छिन्ने शक्तिः शङ्‌किता, तत्र द्रव्यत्वव्यापकधर्मावच्छिन्ने रूपवद्भेदबोधस्य स्वीकरणीयतया तादृशवाक्यस्याप्रामाण्यापत्तेः |
 तथा हि द्रव्यं न रूपवदित्यादिवाक्यस्य प्रामाण्यवारणाय, अनुयोगिताऽवच्छेदकतावच्छेदेन नञोऽभावबोधकत्वव्युत्पत्तेः, स्वीकरणीयतया द्रव्यत्वसत्तादेरपि द्रव्यत्वव्यापकता तदवच्छेदेन रूपवद्भेदासत्त्वात् तादृशवाक्यस्य प्रामाण्यापत्तिदुर्वारा, अस्माकन्तु द्रव्यत्वव्यापकपर्य्याप्तिकयावत्त्वरूपव्यासज्यवृत्तिधर्मसमानाधिकरण्येन रूपवद्भेदबोधकतया तादृशवाक्यस्य प्रामाण्योपपत्तिः |

	न च नञोऽनुयोगिताऽवच्छेदकावच्छेदेनाभावबोधकत्वव्युत्पत्तिभङ्ग इति वाच्यम् |
 व्यासज्यवृत्ति-
धर्ममात्रवृत्तिधर्मावच्छिन्नाविशेषितानुयोगिवाचकपदसमभिव्याहृतनञ एव तथा व्युत्पत्तिस्वीकारादिति, इत्थं
चात्र द्रव्यात्वादिव्याप्तेर्घटादिप्रकारकाधिकरणे विभिन्नतया तत्तत्पर्याप्तेर्न द्रव्यत्वव्यापकत्वं, तद्वृत्तियावत्त्वपर्याप्तेश्चाधिकरणभेदेनाभिन्नतया द्रव्यत्वसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वरूपव्यापकत्वस्य तत्राक्षतत्वमिति दिक् |

	एवं विधेयवाचकपदसमानाधिकरणसर्वपदस्य विधेयताऽवच्छेदकधर्म्मव्यापकधर्म्मावच्छिन्ने 
शक्तिकल्पने घटे न सर्वाणि रूपाणीत्यादिवाक्यस्यायोग्यत्वापात्तस्तत्र रूपत्वव्यापकधर्म्मावच्छिन्नाभावबोधस्यैव स्वीकरणीयतया रूपत्वादिव्यापकत्वस्य रूपगुणत्वादिसाधारणतया तदवच्छिन्नाभावस्य घटोऽभावाद्
रूपत्वव्यापकपर्य्याप्तिकधर्म्मावच्छिन्नशक्तिस्वीकारे च तावद्रूपवृत्तियावत्त्वादेव तादृशत्वात् तस्य च व्यासज्यवृत्तितया तदवच्छिन्नाभावश्चात्राक्षत एवेति |
 व्यभिचारित्वसम्बन्धेनेति |
 न च व्यभितारित्वसम्बन्धस्य वृत्तिनियामकत्वात् तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धिरिति वाच्यम् |
 इह हेतावुपाधिर्नेह हेतुवुपाधिरिति सर्वजनानुभवसिद्धप्रसिद्धरीत्या तत्सम्बन्धस्य वृत्तिनियामकत्वादिति |
 उद्देश्यताऽवच्छेदकविधया = उद्देश्यताऽवच्छेदकतया, तृतीयाऽर्थोऽभेदः |
 स्वसमभिव्याहृतपदप्रतिपाद्यत्वं = स्वघटितानुपूर्वीघटकपदजन्यप्रतीतिविषयत्वं, तथा चोद्देश्यताऽवच्छेदकत्वाभिन्नस्वसमभिव्याहृतपदप्रतिपाद्यत्वमित्यर्थः |

	दुर्घटं = निश्चयविषयीभूतम् |
 तादृशपदप्रतिपाद्यत्वेन = स्वसमभिव्याहृतपदजन्यप्रतीतिविषयत्वेन |

उद्देश्यताऽवच्छेदकविधेयेत्यनुषज्यते |
 वक्तृबुद्धिरित्यस्य विषयत्वमित्यर्थः |
 वक्तृबुद्धिश्च सर्वे घटा रूपन्त इत्यादिवाक्यजन्यबोधीयरूपत्वावच्छिन्नविदेयतानिरूपितोद्देश्यताऽवच्छेदकतावद्घटत्वमिष्टसाधनामत्याकारिका, वक्तृतात्पर्य्यमिति तादृशावच्छेदकतावद्धटत्वं भवत्वित्याकारकमित्यवधेयम् |
 प्रकरणादिना = 
प्रथमोपदिष्टत्वादिना |
 पूर्ववत्सामधेय इति |
 उद्देश्यताऽवच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिविषयत्वाश्रयधर्म्मावच्छिन्नव्यापकविधेयताऽवच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिविषयत्वाश्रयधर्मावच्छिन्नव्याप्यपर्य्याप्तिकधर्मावच्छिन्नविधेयताकत्वस्वजन्यत्वोभयसंबन्धेन बोधः सर्वपदवान् भवत्वित्याकारको भगवत्संकेतः स्वीकार्य इति भावः |
 इदमप्यस्मदुक्ततत्पदस्थलीयदिशा परिष्कार्य इति |
 उद्देश्यताऽवच्छेदकव्यापकेत्यत्र व्यापकता, उद्देश्यताऽवच्छेदकताघटकसम्बन्धेन, अन्यथा
सर्वाणि द्रव्याणि रूपवन्तीत्यादिप्रयोगापत्तेः |
 घटगतयावत्त्वस्य घटानुयोगिकसमवायेन द्रव्यत्वव्यापकत्वाद्, एवं विधेयताव्याप्यत्वमपि विधेयताऽवच्छेदकताघटकसम्बन्धेन विधेयाभावघटितं, तेन सर्वाणि जन्यद्रव्याणि घटत्ववन्तीत्यादिको न प्रयोगः, अन्यथा जन्यद्रव्यत्वव्यापकयावत्त्वस्य कालिकेन घटाभाववद्वृत्तित्वात् तादृशप्रयोगवारणासम्भवादिति केचित् |

	तन्न-सर्व्वेषु द्रव्येषु रूपमित्यादौ विशेष्यताऽऽख्यविधेयताऽवच्छेदकसम्बन्धाप्रसिद्‌ध्या तदनुपपत्तेः |
 एवं विधेयवाचकपदसमानाधिकरणसर्वपदस्थल उभयसाधारणशक्त्यनुगमस्थले चानुपपत्तिर्बोध्या |

एवमन्यत्रापि केषांचिदाशङ्‌कितं तत्तुच्छतया नाशङ्‌कितं, तस्माद्वक्ष्यमाणमस्मदुक्तसमाधानमेवावलम्बनीयमिति |

	विशेष्यविशेषणसाधारणमिति |
 विषयतानिरूपितविषयतारूपम् |
 अन्योन्याभावप्रतियोगिताऽनवच्छेदकेति |
 सर्वं घटमित्यादिप्रयोगवारणाय तादृशपर्य्याप्तौ विधेव्याप्यत्वं निवेशनीयमेवं सर्वं वेत्ति विष्णुरित्याद्यनुरोधादन्योन्याभावप्रतियोगिताऽनवच्छेदकस्वार्थानुयोगिताऽवच्छेदकधर्मव्याप्यधर्मावच्छिन्नव्याप्यप-
र्य्याप्तिकधर्म्मावच्छिन्नेऽपि सर्वपदस्य शक्त्यन्तरमङ्गीकरणीयम् , अतस्तत्रान्योन्याभावप्रतियोगिताऽवच्छेद-
कविषयितात्वव्याप्यपर्य्याप्तिकधर्म्मावच्छिन्नस्य सर्वपदाद्बोधः |
 स्वयमूहनीयमिति |
 द्वितीयाऽर्थकर्मताया-
माधेयतासम्बन्धेन घटस्यान्वये घटत्वस्यापि स्वाश्रयपर्य्याप्तिमद्वृत्तित्वसम्बन्धेन भानोपगमाद् नानुपपत्तिः, स्वाश्रयत्वाच्च = स्वव्यापकत्वस्वसमानकालीनैतदीयज्ञानविषयतात्वावच्छिन्नव्याप्यत्वोभयसम्बन्धेन ग्राह्यम् |
 
	सर्वपदात्तादृशान्वयतात्पर्य्येणाह - कथमिति |
 केचित्तु स्वार्थान्वयिताऽवच्छेदकधर्म्मव्यापकतदवच्छिन्नान्वयिताऽवच्छेदकधर्मव्याप्यधर्म्मावच्छिन्नव्याप्यपर्याप्तिकधर्म्मावच्छिन्नेऽपि सर्वपदस्य शक्त्यन्तरं कल्पनीयमतो नानुपपत्तिः, तादृशधर्म्मश्चैतदीयज्ञानविषयतात्वमेवेति |

	विशेषणान्तरं = व्यासज्यवृत्तिधर्म्मावच्छिन्नत्वरूपकारणताऽवच्छेदकविशेषणताविशेषसम्बन्धविशेषणम् |

	खण्डशो भिन्नशक्त्युपगमेनेति |
 अथ खण्डशो भिन्नशक्तिः कीदृशी ? यदि स्वार्थान्वयिताऽवच्छेकव्यापकपर्य्याप्तिकधर्म्मावच्छिन्नविधेयकस्वार्थान्वयिताऽवच्छेदकधर्म्मव्याप्यपर्य्याप्तिकधर्म्मावच्छिन्नविषयक-
बोधं जनयतु सर्वपदमित्येवंभगवत्सङ्‌केतरूपा तदा तादृशोभयविषयकशाब्दबोधस्यैकसङ्‌केतविषयतया कथमेकं परित्यज्यान्यस्य बोधः ? 
	यदि च नानऽर्थवत् प्रत्येकधर्म्मावच्छिन्ने शक्तिस्तदा सकृदुच्चारितसर्वपदात्सति तात्पर्य्ये युगपन्नानाऽर्थभानसम्भवेऽपि सति चैकमात्रतात्पर्य्यं तन्मात्रभानसम्भवेऽपि सर्वे घटा रूपवन्त इतिवत् सर्वाणि द्रव्याणि रूपवन्तीत्यादिप्रयोगापत्तिः,
 द्रव्ये प्रत्येकशक्त्युपस्थाप्यस्य द्रव्यत्वव्यापकपर्याप्तिकधर्मावच्छिन्नस्य रूपव्याप्यपर्य्याप्तिधर्मावच्छिन्नस्याभेदेन विशेषणतया भाने बाधकाभावाद् ?
	एवं व्याप्यादिघटकसम्बन्धस्य दुर्निवेशतया पूर्वोक्तानुपपत्तिश्च ?
	मैवम् -- 
स्वार्थान्वयिताऽवच्छेदकावच्छिन्नान्योन्याभावप्रतियोगिताऽवच्छेदकाभावपर्याप्तिकधर्म्मावच्छिन्नान्योन्याभावप्रतियोगिताऽवच्छेदकावच्छिन्नेषु घटेष्वेका शक्तिः,
	अपरा स्वार्थान्वयिताऽवच्छेदकावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नाभावपर्य्याप्तिकधर्म्मावच्छिन्नेषु
च तेषु, इत्यत्रैव खण्डशो विभन्नशक्तिरित्वस्य तात्पर्यम् |
 अत एव विभिन्नशक्त्युपगमेनेत्येतावन्मात्रं परिहाय खण्डश इत्युक्तम् |

	भगवत्सङ्‌केतश्च -- सर्वपदं स्वार्थान्वयिताऽवच्छेदकावच्छिन्नविषयकान्योन्याभावप्रतियोगिताऽवच्छेदकत्वविषयकाभावविषयकपर्याप्तिकधर्मावच्छिन्नविषयकान्योन्याभावप्रतियोगिताऽवच्छेदकावच्छिन्नविष-
यकबोधं जनयित्वाकारकः |

	अपरश्च -सर्वपदं तादृशैकतरधर्मावच्छिन्नविषयकबोधं जनयित्याकारकश्च,
	एवं सर्वे घटा रूपवन्त इत्यादौ स्वार्थान्वयिताऽवच्छेदकावच्छिन्नस्य घटस्यापरसर्वपदार्थान्योन्या-
भावप्रतियोगिताऽवच्चेदकत्त्वैकदेशेऽन्योन्याभाव आधेयतयाऽन्वयाद् घटनिष्ठान्योन्याभावप्रतियोगिताऽवच्छे-
दकत्वलाभः, तस्य च प्रतियोगितयाऽपरपदार्थाभावेऽन्वयात्तादृगवच्छेदकत्त्वाभावलाभः, उभयशक्तिप्रिपाद्य-
पर्य्याप्तिकधर्म्मावच्छिन्नयोर्म्मिलत्वैक एव बोधः, संभेदेनान्यतरवैयर्थ्याभावात् |

	एवं च तादृशप्रतियोगिताऽवच्छेदकत्वाभावरूपाभावयोः पर्य्याप्तावन्वयः, पर्य्याप्तेश्च प्रतियोगितासम्बन्धेन धर्म्मावच्छिन्नरूपत्वाभावपदार्थैकदेशे धर्म्मेऽन्वयाद् घटनिष्ठान्योन्याभावप्रतियोगिताऽवच्छिन्नलाभः,
	एवं च घटनिष्ठान्योन्याभावप्रतियोगिताऽनवच्छेदकरूपाभाववत्पर्य्याप्तिकप्रतियोगिताधर्म्मावच्छिन्नलाभः,
	एवं च घटस्यान्योन्याभावप्रतियोगिताऽवच्छिन्नापरपदार्थैकदेशेऽन्योन्याभाव आधेयतयाऽन्वयाद्
घटनिष्ठान्योन्याभावप्रतियोगित्त्वावच्छिन्नलाभः,
	एवं च घटनिष्ठान्योन्याभावप्रतियोगिताऽनवच्छेदकरूपाभाववत्पर्य्याप्तिकधर्म्मघटनिष्ठान्योन्याभाव-
प्रतियोगित्ववदभिन्नो घटो रूपवानित्याकारकस्तत्र बोधः, आकाङ्‌क्षाकार्य्यताऽवच्छेदकतया तादृशविषयताशाल्येव बोधस्तादृशस्थले, न तु कदाचिदपि विधेयव्याप्यत्वं परित्यज्य |

	एवं च सर्वं द्रव्यं न रूपवदित्यादावाकाङ्‌क्षवैचित्र्याद् विधेयव्याप्यत्वं परित्यज्यापि बोधो निष्प्रत्यूह एवेति |

	एवं काले सर्वे वृत्तिमन्तः, कालः सर्वधर्म्मवान् इत्यादौ स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नस्य कालस्याकाङ्‌क्षावैचित्र्यात् कालिकसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव विशेषणत्वं तादृशतादृशसम्बन्धभानस्याकाङ्क्षाया एव नियामकत्वादिति चतुरश्रम् |

	अथ स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नानुयोगिताऽवच्छेदकावच्छिन्नव्याप्यपर्य्याप्तिकधर्म्मावच्छि-
न्नस्य केवलस्य कदाचिदप्यभानात् पर्य्याप्तिकधर्म्मावच्छिन्ने द्वितीयशक्तिं प्रकल्प्य संभेदे नान्यतरवैयर्थ्यमित्याद्युक्तिरनुचितेति चेद् ? न --
	कल्प्यैव तत्र शक्तिः, स्वार्थान्वयिताऽवच्छेदकावच्छिन्नाभावयोरेव द्वितीयशक्तिः स्वीकरमीयेति |

न च स्वार्थान्वयिताऽवच्छेदकधर्म्माव्याप्यपर्य्याप्तिधर्मस्वार्थान्वयिताऽवच्छेदकधर्मवन्निष्टान्योन्याभावप्रतियो-
गित्वोभयधर्मावच्छिन्न एव शक्तिः स्वीक्रियतां द्वितीयशक्तिप्रतिपाद्यविधेयाद्यभावस्य तादृशशक्यताऽवच्छेद-
ककोटिप्रविष्टपर्य्याप्तावन्वयस्वीकारेणैवोपपत्तेरिति वाच्यम् ? शक्यताऽवच्छेदके तदन्वये व्युत्पत्तिविरोधापत्तेः |

	यदि च व्युत्पत्तिवैचित्र्यात् परमसुन्दर इत्यादिवत् तादृशान्वयबोधः स्वीक्रियते, तदा तादृशोभयधर्मावच्छिन्न एव तादृशशक्तिः स्वीकार्या, अत एव तादृसोभयधर्मावच्छिन्ने शक्तिरेकैवेति ग्रन्थस्यापि संगतिरिति बोध्यम् |

	तद्रूपावच्छिन्नान्विततया = तद्रूपावच्छिन्नविषयतानिरूपितविषतया |
 अभेदे तृतीया |
 उपक्रान्ताः = पूर्वशाब्दबोधविषयीभूताः |
 अस्य तृतीयार्थाभेदेऽन्वयः |
 प्रत्येकतद्रूपावच्छिन्नेषु = दधित्वपयस्त्वघृत- त्वाद्यवच्छिन्नेषु |
 यद्धर्म्मावच्छिन्नेत्यादि उपक्रान्ता इत्यन्तं प्रथमतः शक्तिग्राहकतया परतश्च शक्तिस्मारकतयाऽभिहितं न तु शक्यताऽवच्छेदकघटकत्वप्रदर्शनपरं, शक्तिस्तु प्रत्येकधर्म्मावच्छिन्न एवेत्यवधेयम् |
 साहित्यं = धीविशेषविषयत्वं, - मीमांसकमतेऽतिरिक्तपदार्थो द्वित्वादिवद् व्यासज्यवृत्ति |
 बाध इति |
 दध्यादिकर्म्मत्वानां विभिन्नतया कस्मिन्नपि दध्यादियावत्पादार्थस्यासत्त्वादत्रैव बाध इति भावः |

	यद्यपि कर्मत्वानां विभिन्नत्वेऽपि कर्म्मतात्वावच्छिन्ने स्वीयस्वीयकर्मत्वे स्वस्वप्रकारकशाब्दबोधस्य खले कपोतन्यायेन सम्भवाद् वाक्यभेदस्वीकारोऽनुचितः, तत्तद्विशेष्यताया भिन्नत्वेऽपि कर्म्मतात्वनिष्ठावच्छेदकताया ऐक्यादेकवाक्यतासंभवाद्, अत एव धवखदिरपलाशान् छिन्धीत्यादावेतादृशरीत्या शाब्दबोधः स्वयमेवोक्तः, अत्रैकवाक्यत्वाभावे समासानुपपत्तिरिति स्वयमेवोक्ता, सर्वेभ्यो दर्शपौर्णमासावित्यादावप्येतादृशरीत्या शाब्दबोधसम्भवान्न वाक्यभेदप्रसक्तिः, तथाऽपि सर्वपदस्य साहित्यविशिष्टवाचकतामात्रखण्डनायापत्तेस्तत्र वाक्यभेदस्वीकार इत्यवधेयम् |
 यज्ञं विधेयेति |
 यज्ञः = प्रधानप्रयोगः |
 क्वचित् क्रतूनभिधायेतति पाठः |

	विधेयन्यूनेति |
 स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकोपलक्षितधर्म्मावच्छिन्नन्यूनवृत्तिरित्यर्थः,
तेन विधेयत्वस्य केवलान्वयित्वान्न दोष इति |
 तादृशशक्तिम्पदेति |
 उद्देश्यवाचककिम्पदेत्यर्थः |
 तथा च 
पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वेन जिज्ञासाविषयककृतिन्यूनवृत्तिधर्म्मवान् पचत्याकारक एव कः पचतीत्यादितो बोध इति |

	विशेषणं देयमिति |
 तथा च स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेकधर्म्मावच्छिन्नविधेयतानिरूपितार्थाभेदन्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्ना योद्देश्यता तन्निरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासाविषयस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ने तादृशकिंपदस्य
शक्तिः |
 एवं च ब्राह्मणः पचतीत्यादितः स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छि-
न्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यताऽवच्छेदकत्वेन जिज्ञासाविषयब्राह्मण्त्वन्यूनवृत्तिधर्म्मवदभिन्ना
ब्राह्मणः पचतीत्याकारको बोधः, चैत्र इत्यनन्तरं ब्राह्मण इत्यध्याहार्य्यमतो जिज्ञासाविषयबोधलाभः |
 तदवच्छिन्नोद्देश्यताऽवच्छेदकत्वेन = मनुष्यत्वावच्छिन्नोद्देश्यताऽवच्छेदकताकत्वेनेत्यर्थः |

	तदन्वयिताऽवच्छेदकेति |
 किंपदार्थान्वयिताऽवच्छेदकेत्यर्थः |
 दशसंख्याका घटाः सन्तीत्यनन्तरं तत्र प्रयुज्यत इति |
 तादृशकिंपदशक्तिस्तु स्वसमभिव्याहृतपदौपस्थाप्यताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नविषयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकधर्म्मावच्छिन्नान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिनोद्देश्यताऽवच्छेदकतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ने, 
अतः कति घटाः सन्तीत्यादावस्तित्वावच्छिन्नविधेयतानिरूपिता या घटत्वावच्छिन्नोद्देश्यता तन्निरूपिता या 
संख्यात्वावच्छिन्नावच्छेदकतया तन्निरूपितभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितसंख्यात्वन्यूनवृत्तिधर्म्मावच्छिन्नाभिन्नसंख्यावन्तो घटाः सन्तीत्याकारक एव तत्र बोध इति |
 एतादृशजिज्ञासाविषयज्ञानजनकं दशसंख्याकाः घटाः सन्तीत्युत्तरवाक्यं प्रयुज्यते, दश घटाः सन्तीत्युत्तरवाक्यं यदि प्रयुज्यते तदा दशपदस्य दशसंख्याके लक्षणया तादृशबोधः, अन्यथा जिज्ञासाविषयबोधासम्पत्त्या जिज्ञासानिवृत्तिरेव न स्यादिति बोध्यम् |

	कस्य पुत्रः सुन्दर इत्यादाविति |
 तदन्वयः = किंपदार्थान्वयः |
 निषेकद्वारा जन्यतावान् पुत्रपदार्थः
षष्ठ्यर्थश्च जन्यत्वं, तत्र निरूपितत्वसम्बन्धेन किंपदार्थस्यान्वयस्तथा च सौन्दर्य्यावच्छिन्नविधेयतानि-
रूपिता या पुत्रात्वावच्छिन्नोद्देश्यता तन्निरूपिता या जन्यत्वावच्छिन्नाऽवच्छेदकता तन्निरूपिता निरूपितत्व-
सम्बन्धावच्छिन्नाऽवच्छेदकता तदवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसम्बन्धप्रतियोगित्वन्यूनवृत्तिर्य्यो धर्म-
निरूपितत्वसम्बन्धेन तदवच्छिन्नजन्यतावान् पुत्रः सुन्दर इत्यन्वयबोधः, अतस्तादृशबोधस्य तादृशन्यूनवृ-
त्तिधर्म्मावच्छिन्नोद्देश्यताऽवच्छेदकताऽवच्छेदकताकप्रकृतविधेयकबोधविषयकेच्छाविषयतया तादृशेच्छानि-
वर्त्तकं चैत्रस्य पुत्रः सुन्दरः इत्याद्युत्तरवाक्यं प्रयुज्यते, शक्तिस्तु पूर्व्ववदूह्या |

	विधेयताऽवच्छेदकतया जिज्ञासितो यो विशेषधर्म इति |
 अत्रायं क इति प्रश्नानन्तरमयं प्रमेय
इत्युत्तरवाक्यप्रयोग इष्ट एवेति ध्येयम् |

	इदं किं द्रव्यमित्यादौ स्वसमभिव्याहृतपदोपस्थाप्येताऽवच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितस्वा-
र्थान्वयिताऽवच्छेदकधर्मावच्छिन्नविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितस्वार्था-
न्वयिताऽवच्छेदकधर्मन्यूनवृत्तिधर्मावच्छिन्ने तत्र किंपदस्य शक्तिः, अतस्तादृशशक्तिज्ञानानन्तरमिदं रत्नं 
द्रव्यमित्याद्युत्तरवाक्यं प्रयुज्यते |
 विधेयांशेऽभेदान्वयिकिंपदार्थस्य स्थलमुक्तं, विधेयांशे भेदान्वयि किंपदार्थस्थलमाह - इदं कस्येति |
 स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्नोद्देस्यतानिरूपितत्वस-
म्बन्धावच्छिन्नावच्छेदकतावच्छेदकतावच्छेदकत्वेन जिज्ञासितनिरूपितत्वप्रतियोगित्वन्यूनवृत्तिधर्म्मावच्छिन्ने
किंपदस्य शक्तिः तथा चेदंत्वावच्छिन्ननिरूपितस्वत्वत्वावच्छिन्नविधेयताऽवच्छेदकताऽवच्छेदकत्वेन जिज्ञासितनिरूपितत्वप्रतियोगित्वन्यूनवृत्तिधर्मावच्छिन्नवत्स्वत्ववदिदमित्याकारकस्तत्र बोधः, अतस्तत्र स्वीयमित्युत्तरवाक्यं प्रयुज्यते, विधेयताऽवच्छेदके किंपदार्थस्याभेदान्वये, भेदान्वये चोदाहरणे स्वयमाह - 
भवतः पुत्राः कतीत्यादि प्रथमे विधेयताऽवच्छेदकसंख्यायां किंपदार्थस्याभेदेन, द्वितीये विधेयताऽवच्छेदकषष्ठ्यर्थे जन्यत्वे किंपदार्थस्य भेदेनान्वयः,
 प्रथमकिंपदस्य शक्तिस्तु स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोलक्षितधर्म्मावच्छिन्नोद्देस्यतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकत्वोलक्षितधर्म्मावच्छिन्नावच्छेदकतावविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकताकत्वेन जिज्ञासितस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ना, द्वितीये तु तादृशधर्म्मावच्छिन्नोद्देश्यतानिरूपितस्वार्थान्वयिताऽवच्चेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकत्वेन विवक्षितधर्म्मावच्छिन्नविधेयतानिरूपितावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसम्बन्धप्रतियोगित्वन्यूनवृत्तिधर्म्मावच्छिन्ना,
 बोधावूह्यौ, त्युत्तरे अपि ऊह्यो इति संक्षेपः |

	किमिन्दुरिति |
 समुदायश्‌लोकस्तु --
		किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं -
		किमब्जे किं मीनो किमु मदनबाणौ किमु दृशौ |

		नगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ
		तडिद्वा तारा वा कनकलतिका वा किमबला इति |

	संभावना = संशयः |
 विशेष्यतासम्बन्धेनेति |
 किमुन्दुरित्यत्रेदमिति विशेष्यवाचकपदमध्याहार्य्यं
तथा चाभेदसंसर्गावच्छिन्नप्रकारतासंसर्गकेन्दुविशेष्यकसंशयस्य विशेष्यतासंबन्धेनेदंत्वावच्छिन्नविशेष्यताकबोधः |
 नामार्थयोर्भेदान्वयस्य विद्वत्वात् कथमेदतित्याह - नामार्थ इति |
 नामार्थयोर्भेदान्वयस्य विरुद्धत्वात् कथमेदित्याह - नामार्थ इति |
 अव्ययार्थस्येति |
 निपातत्वमेव बीजम्, अव्ययमिको निपातादत्यत्र बाधात्, तथा च निपातातिक्तनामार्थयोर्भेदान्वयो व्युत्पत्तिविरोधमादधातीति भावः |

	अथ स्वावच्छिन्नप्रतिबन्ध्यतानिरूपितप्रतिबन्घकताऽवच्छेदकत्वस्वसमानाधिकरण्योभयसम्बन्धेन
प्रकारताविशिष्टप्रकारतावज्ज्ञानमेव संशयपदार्थः, अभेदसंसर्गावच्छिन्नप्रकारतासंसर्गेणेन्दुविशिष्टस्य तादृशसंशयस्य विशेष्यतासंबन्धेनेदं पदार्थे विशेष्येऽन्वयेऽपि नेदंत्वावच्छिन्नविशेष्यताकाभेदसम्बन्धेनेन्दुप्रकारकसंशयस्य लाभः, अन्यत्रेन्दुप्रकारकसंशयात्मकेन्दुपदार्थविशेष्यकज्ञानमादायापि तत्र सम्भवादिति चेद् ?
 न ज्ञानमेवात्र किं पादर्थः, तत्रेदंत्वावच्छिन्नविशेष्यतानिरूपितेन्दुभेदत्वावच्छिन्नप्रकारताविशिष्टाभेदसंसर्गावच्छिन्नप्रकारतासंसर्गेणेन्दोरन्वयेनानुपपत्त्यभावात्, तादृशसंसर्गस्त्वाकाङ्‌क्षालभ्य एव, एतल्लाभायैव संभावनाऽऽत्मकं ज्ञानमित्युक्तं, प्रकारतावैशिष्ठ्यं च निरुक्तोभयसम्बन्धेनेति |
 आलंकारिकमते व्यञ्जनातः शाब्दबोधरूपं, नैयायिकमते मानसमित्यन्यदेतद्, एवमन्योन्याभावप्रतियोगिताऽनच्छेदकपर्य्याप्तिकधर्म्मावच्छिन्ने
किंपदस्य शक्तिर्बोध्या, तेन त्वदन्यः को न ददाति "दम्पत्योरिह को न का न तमसि क्रीडाविमिश्रो रस "
इत्यादौ, त्वदन्यः सर्वो दानकर्त्ता, सर्वो रसो भवतीत्यादिबोधस्य त्वदन्यः तोददाति, कः सनद्धे विरहविधुरां त्यय्युपेक्षेत जायां न स्यादन्योऽप्यहमिवेत्यादौ, त्वदन्यः सर्वो न ददाति, पराधीनावृत्तिशून्यः सर्वो विरहविधुरां जायां नापेक्षत इत्यादिबोधस्य च नानुपपत्तिः |

	त्वदन्यः को न वदतीत्यादौ त्वदन्यः सर्वो ददातीत्येतादृशबोधस्यानुभवसिद्धत्वेऽपि तादृशवाक्यघटकभावान्वयेन त्वदन्यः सर्वो दातृत्वाभाववान् इत्येव बोधो भवितुमर्हति कथं तादृशान्वयबोध इति |

	अत्रालिकुलकोकिलललिते नेष्यति किं सुरभिसमयेऽसावित्यादौ काकुसदृशतादृशवाक्येनासंलक्ष्य-
क्रमव्यङ्ग्ये यथा सुरभिसमयेऽसावेष्यतीत्येतादृशार्थबोधस्ततथा तादृशस्थलेऽपि तादृशान्वयबोध इति स-
माधानमालङ्‌कारिकाणामेव शोभते न तु नैयायिकानां तैर्व्यञ्जनावृत्तरनभ्युपगमात् |
 न च तादृशस्थ-
लेऽभावाभावे नञो लक्षणया त्वदन्यः दावकर्तृत्वाभावाभाववान् इत्यन्वयबोधाद् दानकर्तृत्वाभावाभावरूपस्य दानकर्तृत्वस्य न बोधानुपपत्तिरिति वाच्यम् |
 अभावाभावस्याभावत्वावच्छिन्नप्रतियोगिताकाभावरूपत्वेऽप्रसिद्धेः, अभावप्रतियोगिकाभावत्वे त्वदन्यसर्व्वस्मिन् दातृत्वासत्त्वेऽप्युभयाभावादिकमादाय तादृश प्रयोगनुपत्तेर्दुर्वारत्वात् |

	यत्तु, त्वदन्यसर्वत्वावच्छेदेन दानकर्तृत्वमेव प्रत्याय्यते, नञ्पदं तु तादृशावच्छेदकाभावच्छेदेनान्वये
तात्पर्यग्राहकमिति, तन्मन्दं, तथा सति तादृशवाक्यघटकयुष्मत्पदार्थेऽनुभवसिद्धस्य दानकर्तृत्वाभावबोध-
स्यापलापत्तेः, तत्र दानकर्तृत्वसत्त्वेऽपि त्वदन्यसर्व्वत्वावच्छेदेन दानकर्तृत्वस्याव्याघाताद्, एतेन त्वदन्यः
सर्व्वो दानकर्तृत्वाभावाभाववानित्येवान्वयबोधः, तत्र नञर्थाभाव आख्यातान्तार्थस्य दानकर्तृत्वस्यान्वयः,
तादृशान्वयलभ्यस्य कर्तृत्वाभावस्य द्विधाऽन्वयोपगमादिति निरस्तमिति केनचिदुक्तं,
 तदत्यन्तमसत् तादृश युष्मत्पदार्थे शब्दतस्तावद्दानकर्तृत्वाभावबोधासम्भवेऽपि त्वदन्यपदवैयर्थ्यशङ्‌कामूलकार्थस्तल्लाभसंभवात् |

	परे तु त्वदन्यः को न ददातीत्यस्य त्वदन्यः सर्व एव ददातीति शब्दजन्यबोधसमानाकारकबोधज-
नकतया नञ्‌पदमात्रान्वयव्यवच्छेदार्थमेवेति त्वदन्यसर्वान्यदानकर्तृत्वाभावबोधस्य न शब्दतोऽनुपपत्तिः, एवं सर्वो रसो भवतीत्यत्र क्रियासंयुक्तैवकारस्यान्ययोगव्यवच्छेदवत् को रसो न भवतीत्यादावपि सर्वरसत्वावच्छेदेनोत्पन्नत्वाभावाभावो नञा प्रत्याय्यत इति प्राहुः |

	एवं त्वदन्यः को ददातीत्यादौ त्वदन्यः सर्वो दानकर्तृत्वाभाववानिति बोधस्तु, आलंकारिकाणां काकुसहकृततादृशवाक्यव्यञ्जनातः, अस्माकं त्वाख्यातार्थकृतेर्लक्ष्यार्थाभावस्य च परस्परमन्वयेन तादृश-
वाक्यघटकयुष्मत्पदार्थे दानकर्तृत्वबोधस्त्वार्थः, तदन्यः को राजेत्यादौ विपरीतलक्षणया त्वदन्यः सर्वो रजभिन्न इत्याकारकबोधस्तादृशस्थले तादृशतादृशपदस्याभावादौ लक्षणया अनादितात्पर्य्यमूलकतया न कविकाव्यादौ तत्प्रयोगे निग्रह इति मदेकपरिशीलितपद्धतिः |

	शक्तिपरिच्छेदः = शक्तिज्ञानं, वक्तुरभिसन्धिः = वक्तुर्ज्ञानं, तत्पदजन्यप्रतीतिविषयतावद्‌घटो वा मदिष्टसाधनमित्याकारकप्रकल्प्यमानपरामर्शकमिति,
 स्वोत्तरप्रत्योक्तृपदोपस्थापितवाचीत्यर्थः - यथा यो यो धूमवान् सावह्निमानित्यादौ, तत्र तत्पदशक्तिस्तु स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वेपलक्षितधर्मावच्छिन्नेबोध्या |
 साधु चन्द्रमसीति |
 श्‌लोकशेषाद्धस्तु
	उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनरिति |

	अस्यायमर्थः |
 अभिरामताऽधिके स्वापेक्षयाऽतिसुन्दरे चन्द्रमसि अर्थादुदिते सति पुष्करैः पद्मैः
साधु कृतं यन्मीलितं, जयिनि कामिनीमुखे सति उद्यता चन्द्रेण पुनः साहसमनुष्ठितमिति |
 पूर्वप्रयुक्तपदोपस्थापित इति |
 स्वोच्चारकपुरुषोच्चरितस्वपूर्वपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्ने |
 तस्य = यत्पदस्य |

	ननु हिमालयस्येव दिगादेरपि पूर्वप्रयुक्तपदोपस्थापिततया तत्रापि तादृशयत्पदस्य शक्यत्वापत्तिरत आह - अतिप्रसङ्गश्चेति |
 प्रयोजकबुद्धिस्थत्वमिति |
 तथा च स्वप्रयोजकबुद्धिविषयताऽवच्छेदकतादृशप-
दोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्ने शक्तिकल्पनान्न दिगादौ शक्यत्वप्रसङ्ग इति भावः |

	ननु स्वप्रयोजकबुद्धिविषयताऽवच्छेदकावच्छिन्न एव तादृशयत्पदस्य शक्तिरुच्यतां किं तादृशपदो-
पस्थाप्यतावच्छेदकत्वनिवेशेनेति वाच्यम् |
 हिमालयादेः पूर्वपूर्वपदानुपस्थितत्वे हिमालयादिबुद्ध्या प्रयुक्ते नापि यत्पदेन हिमालयादिबोधस्यानुभवसिद्धतया तन्निवेशस्यावश्यकत्वात् |

	एवं यत्पदोपस्थाप्य इति |
 यत्पदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्ने |
 
	न च यत्पदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्ने शक्तिस्वीकारे यत्पदशक्तिग्रहाधीनपदपदार्थोपस्थितिस्ततो यत्पदोपस्थाप्यताऽवच्छेदकत्वरूपानुगतधर्म्मग्रहस्ततस्तादृशानुगतधर्मोपलक्षितधर्म्मावच्छिन्ने तत्पदशक्तिग्रहः,
 तत्स्थलीययत्पदशक्तिग्रहश्च स्वपूर्वपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्न इति यत्पदशक्तिग्रहस्तादृशानुगतधर्म्मग्रहाधीनस्तादृशानुगतधर्म्मश्च तत्पदशक्तिग्रहाधीन इत्यन्योन्याश्रयात् पदप्रतिपाद्यताऽवच्छेदकधर्म्मावच्छिन्ने शक्तिस्वीकारेऽपि यत्पदशक्तिज्ञानाधीना प्रतिपत्तिस्ततोऽनुगतधर्मग्रह इति पूर्वोक्तरीत्या तथैवान्योन्याश्रय इति वाच्यम् ?
	यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयताऽवच्छेदकत्योपलक्षितधर्म्मावच्छिन्ने तत्शक्तेः, स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयताऽवच्छेदकधर्म्मावच्छिन्ने यत्पदशक्तेश्च कल्पनाद्, यत्पदादिप्रतिपत्तेरनपेक्षितत्वेऽपि प्रकरणादिना तादृशनुगतधर्म्मग्राहकसम्भवाद् नान्योन्याश्रयशङ्‌काऽवकाशः |

	एवं च यत्पदोपस्थाप्य इति वस्तुकथनं न त्वनुगतधर्म्मप्रदर्शनमिति ध्येयम् |

	पूर्वप्रयुक्तपदोपस्थापित इति |
 स्वोच्चारकपुरुषप्रयुक्तपूर्वपदपदजन्योपस्थितिविषयताऽवच्छेदकत्वो-
पलक्षितधर्म्मावच्छिन्नेऽपि शक्तिरित्यर्थः, तादृशविषयताऽवच्छेदकधर्मे स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वं निवेशनीयम्, अतस्तदन्वये शक्तिमतीत्यादौ वैवस्वताद्यतिरिक्तस्य पूर्वपदोपस्थाप्यत्वेऽपि न तादृशतत्पदाद्बोधः |

	न च तत्पदस्य तादृशशक्तिस्वीकारे पूर्वं स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तिस्वीकारे व्यर्थः, न च तदङ्गीकारे तमानयेत्यादि तत्पदेन घाटादिबोधानुपपत्तिरिति वाच्यम् ?
इष्टत्वात्, स्वपूर्वपदोपस्थापितस्य तत्पदेन क्वचिदप्यबोधनाद्,
 अत एव ग्रन्थकृता पूर्वघटस्य प्रक्रान्तत्वलाभाय इहास्ति तमानयेत्युक्तमिति पूर्वोक्तायामेव शक्यतायामवच्छेदके स्वप्रयोजकबुद्धिविषयताऽवच्छेदकघर्मेऽतिप्रसङ्गभङ्गाय,
 प्रसङ्गादिदानीं स्वपूर्वपदौपस्थाप्यताऽवच्छेदकत्वमात्रनिवेशे तात्पर्य्याद् न तु स्वातन्त्र्येण शक्तिकथनमिति ध्येयम् |
 
	प्रसिद्धार्थकमपीति |
 प्रसिद्धत्वञ्चानेकज्ञानविषयत्वम् |
 कला च सेति |
 समुदायश्‌लोकस्तु---
		द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः |

		कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदीति ॥
	पशुपतिप्रार्थनया तपः परायणां पार्वतीं प्रति कपटपरिच्छदस्य पशुपतेः स्वापकर्षत्वबोधिकोक्तिरियम्, तस्या अयमर्थः - कपालिनः शिवस्य समागमप्रार्थनया पूर्वं कलावतश्चन्द्रस्यैवैकस्य सा प्रसिद्धा कलै- व शोचनीयतां गताः, त्वया कपालिनः समागमप्रार्थनया सम्प्रति द्वयं शोचनीयं -- शोचनीयतां गतमिति
कपालिन इत्यनेन कलायाः कान्तिमत्त्वस्य भगवत्या नेत्रकौमुदीत्वस्य कथनेन शक्तिबीजं प्रदर्शितम् |

	प्रत्यक्षबुद्धिविषये = लोकितप्रत्यक्षविषयताविशिष्टे |

	ननु लोकिकप्रत्यक्षाविषयगगनादितात्पर्य्येणापीदं शब्दवदित्यादिव्यवहारात् तत्र का गतिः ? तादृशव्यवहारानङ्गीकारे तु गगनागितत्तद्व्यक्तित्वावच्छिन्नेऽपि नानाशक्तिकल्पनैवेति, तत्तद्व्यक्तित्वञ्च तत्तादात्म्यविशिष्टघटकत्वादिकमेव न त्वखण्डोपाधिविशेषः,
 अतिरिक्तधर्मकल्पनामपेक्ष्य क्लृप्ते व्यवहारादिविषयत्वकल्पनस्य न्याय्यत्वाद्, न च तादात्म्यनिष्ठं तत्त्वं तद्व्यक्तित्वमन्यस्य दुर्वचत्वात् तथा च तस्याखण्डरूपधर्मताया आवश्यकतया घटनिष्ठताद्‌धर्मस्वीकार एवोचित इति वाच्यम् ? 
	अखण्डतादृशधर्मकल्पनेऽपीदमादिपदस्य क्वचित्तादात्म्यस्यापि बोधकतया तादात्म्यनिष्ठतादृशकल्पनस्य भवतोऽप्यवकाशत्वाद्,
 घटादितात्पक्य्येकेदंपदस्य क्लुप्ततादृशधर्मघटितघटत्वादिबोधकतयैवोपपत्तेर्घटनिष्ठतादृशघर्मकल्पनाया अन्याय्यत्वात् |

	न च तत्तद्घटादितादात्म्यस्य तत्तद्धटादिस्वरूपतया नास्माकमतिरिक्तकल्पनेति वाच्यम् ? तादात्म्यस्य घटाद्यतिरिक्तत्वात् |

	न चातिरिक्त तादात्म्यं कल्प्यते किं वा तादृशधर्म इत्यत्र विनिगमकाभाव इति वाच्यम् ?
	तत्तद्घटादितादात्म्यस्य तत्तद्धटादिस्वरूपाद्यनेकत्वेन क्लृप्तपदार्थान्तर्गतत्वात् |

	न च तादृशरूपादेर्घटाद्यप्रतियोगितया न घटसम्बन्धतेति वाच्यम् ? तादात्म्यत्वेन सम्बन्दतास्वीकारेण तत्प्रतियोगित्वोपगमाद्, अन्यथा घटादिस्वरूपतोपगमेऽप्यनिस्तारात्, तादात्म्यस्य घटादिस्वरूपतामते तु घटनिष्ठतद्व्यक्तित्वमखण्डमेवेति दिक् |

	स्व चैत्रपुत्रः पश्यति चैत्रभ्राता स्वपुत्रं पश्यतीति |
 स्वपदस्य समस्तासमस्तभेदेनोदाहृतम् |

	[ * ननु समभिव्याहृतपदार्थान्वयिताऽवच्छेदकधर्मावच्छिन्ने शक्तिकल्पने पूर्वस्थलद्वये न चैत्रबोधापत्तिरित्यत आह - सुन्दरचैत्रस्येति |
 तथा च चैत्रत्वस्य स्वसमभिव्याहृतसुन्दरपदार्थानुयोगिताऽवच्छेदकतया तत्र स्वपदेन चैत्रबोधापत्तेर्दुर्वारत्वादिति, सुन्दरचैत्रभ्रातेत्युक्तौ तत्पुरुषस्थचैत्रपदस्य सुन्दरचैत्रसम्बन्धित्वावच्छिन्ने लक्षणिकतया स्वसमभिव्याहृतपदार्थान्वयिताऽवच्छेदकत्वाभावात् सुन्दरचैत्रस्य भ्रातेत्यसमासे न निर्द्देशः |
 ] मुख्यविशेष्यवाचकेचति |
 स्वघटितवाक्यजन्यप्रतीतिमुख्यताऽवच्छेदकधर्मावच्छिन्नवाचकतेत्यर्थः |
 चैत्रबोधानुपत्तेरिति |
 तादृशबोधकधर्मत्वांशे चैत्रस्य प्रकारतया मुख्यविशेष्यताविरहादिति भावः |

आहत्यैव = तादृशवाक्यघटकपदजन्यपदार्थोपस्थितिघटितसामान्येत्यर्थः |
 तादृशार्थवाचकेति |
 तथा च
स्वपादार्थघटितविशेषणविशेष्यताऽवच्छेदकधर्मावच्छिन्नशक्तित्वान्न पूर्वोक्तदोषाणामवकाश इति भावः |
 चेत्रपुत्रबोधानुपपत्तेरिति |
 चैत्रबोधानुपपत्त्या चैत्रपुत्रबोधानुपपत्तेरिति भावः |
 समभिव्याहृतक्रियाऽन्वयि-
ताऽवच्छेदकधर्मावच्छिन्ने शक्तिकल्पनात् तादृशक्रियाऽन्वयिवाचकमिति भावः |
 स्वपुत्रदर्शिनं चैत्रमित्यादौ
चैत्रस्य परम्परया दर्शनक्रियाऽन्वयित्वेन स्वपुत्रः चैत्रेण दृश्यत इत्यादावपि दर्शनक्रियाऽन्वयित्वेन चैत्रबोधानुपपत्तिः |
 धूमादिपरामर्शानुपपत्तीति |
 धूमादिबोधानुपपत्तिः |
 चैत्रबोधानुपपत्तिवारणमप्यशक्यतिति पूर्वेणान्वयः |
 विशेष्यताऽवच्छेदककोटाविति |
 निविशत इति परेणान्वयः, तथा च स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपितविशेषणताऽवच्छेदककोटिप्रविष्टपदार्थताऽवच्छेदकधर्म्मावच्छिन्ने शक्तिरिति भावः |
 यदर्थस्य विशेषणकोटाविति |
 तथा च स्नपादार्थघटितविशेषणविशेष्यताऽवच्छेदकधर्मावच्छिन्ने
शक्तिरिति भावः |
 चैत्रेण स्वपुत्रो दृश्यते चैत्रः स्वपुत्रं पश्यतीत्यादिस्थलद्वयसंग्रहायोभयशक्तिकल्पनम्, अत एवकारः समुच्चयार्थः |

	पूर्वोक्तस्थलद्वये चैत्रबोधापत्तिं वारयति, चैत्रपुत्र इति |
 ननु चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यतीत्यादौ स्वपदेन चैत्रबोधापत्तिः, तत्र स्वपदार्थस्य चैत्रपदार्थघटितविशेषणस्य विशेष्यताऽवच्छेदककोटिप्रविष्टत्वाद्, अतः चैत्रस्य प्रकृते चैत्रपदार्थतां वारयति - चैत्रावलोकितमित्यादिना |
 पदार्थैकदेश इति |
 न तु पदार्थः पदजन्योपस्थितिमुख्यविशेष्यः |
 न च चैत्रस्य तत्स्थलीयचैत्रपदार्थत्वाभावेऽपि चैत्रपदार्थत्वं निराबाधमेवेति वाच्यम् ? शक्यताऽवच्छेदककोटौ पदार्थताऽवच्छेदक इत्यनेन स्वसमभिव्याहृतपदार्थताऽवच्छेदकत्वविवक्षणादिति ध्येयम् |

------------------------------------------------------------------------------------------------
	* [ ] एतच्चिह्नान्तर्गतव्याख्या पुस्तकान्तरीयपाठभेदानुसारिणी ज्ञेया |

------------------------------------------------------------------------------------------------
	ननु स्वपुत्रदर्शिचैत्रधनमित्यादौ चैत्रस्य स्वसमभिव्याहृतपदार्थत्वाभावात् कथं स्वपदेन चैत्रप्रतीतिरत आह - स्वपुत्रदर्शीति |
 चैत्रप्रतीत्यापत्तेर्दुर्वारत्वादिति |
 अत्र स्वपदार्थस्य चैत्रघटितविशेषणस्य विशेष्यताऽवच्छेदककोटिप्रविष्टत्वादिति भावः |

	मैवमिति |
 साक्षात्परम्परया स्वार्थनिष्ठविषयतानिरूपितविशेष्यताऽवच्छेदकत्वेन वक्तृबुद्धिस्थ-
त्वाद्युपलक्षितधर्मावच्छिन्न एकशक्तिः, एतादृशशक्तिकल्पनात् स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वत
इत्यादौ स्वपदेन धूमबोधापत्तिरिति, सुस्ववान् चैत्र इत्यादिसङ्ग्रहाय साक्षादिति |
 न च तत्र मतुपः सम्ब-
न्ध्यर्थतया चैत्रसम्बन्ध्यभिन्नः चैत्र इव बोधो जायते, तथा च परम्परयेत्यनेनैव बोधोपपत्तौ साक्षादित्यस्य
वैयर्थ्यमिति वाच्यम् ? मतुपो नामार्थद्वयस्याभेदान्वयसाकाङ्‌क्षतया चैत्रवांश्चैत्र इत्यत्र तथान्वयबोधाद्,
यद्यप्युद्देश्यताऽवच्छेदकविधेयताऽवच्छेदकैक्याच् चैत्रवांश्चैत्र इत्यादिबोधो न जायते तथाऽपि सुन्दरस्ववाश्चैत्र इत्यादौ सुन्दरचैत्रवांश्चैत्र इत्यादिबोधस्य विधेयांशेऽधिकावगाहिनः सर्वसिद्धत्वात् तत्रैव साक्षादित्यस्य व्यावृत्तिर्बोध्येति |

	अपरा च -- विभक्त्यर्थद्वारा स्वमभिव्याहृतक्रियाऽन्वयिताऽवच्छेदकत्वेन वक्तृबुद्धिस्थत्वाद्युपलक्षितधर्मावच्छिन्ने, तादृशशक्तिकल्पनाच् चैत्रः स्वपुत्रं पश्यतीत्यादौ चैत्रादिबोधोपपत्तिरिति ध्येयम् |

	एवं च चैत्रस्य भ्रातेत्यादौ चैत्रस्य साक्षात्परम्परया स्वार्थविशेष्यताऽभावात् स्वसमभिव्याहृतक्रियाकरकत्वाभावाच्च न स्वपदेन तद्बोधापत्तिरिति, चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यतीत्यादौ तात्पर्य्यसत्त्व इष्यत एव स्वपदेन चैत्रप्रतीतिः |

	एवं स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वत इत्यादौ तात्पर्यसत्त्वे वह्निबोधोऽपि स्वपदेनेष्यत
एवेति ध्येयम् |

	यद्यपि चैत्रः स्वपुत्रं पश्यति चैत्रः स्वपुत्रं चक्षुषा पश्यतीत्यादौ दर्शनादेः परम्परया स्वपदार्थविशेष्यत्वाच् चक्षुरादेश्च समभिव्याहृतक्रियाकारकत्वाच्च स्वपदेन दर्शनचक्षुरादेरपि बोधापत्तिः,
 यदि च दर्शनचक्षुरादेः पुत्रादावन्वययोग्यतयाऽभ्रान्तानां तात्पर्य्यसत्त्वेऽपि नान्वयबोधो, भ्रान्तानामिष्यत एव इत्युच्यते ?
तथाऽपि देवदत्तोऽश्वेन स्वपुत्रं गमयतीत्यादौ स्वपदेनाश्वबोधापत्तेर्दुर्वारत्वात्, तत्राश्वस्य समभिव्याहृतक्रियाकरणकारकत्वात्तात्पर्य्यसत्त्वे तु तत्रेष्टापत्तेरनुभवविरोधात् ,
 स्वसमभिव्याहृतक्रियाकारकपदं तादृशक्रियाकारकाधिकरणकारकपरमिति कश्चित्, तन्न - देवदत्तः स्वगृहे तिष्ठतीत्यादौ स्वपदेन गृहबोधापत्तेः,
 कारकपदस्य केवलकर्तृकारकपरत्वे धूमव्यापकवह्निसमानाधिकरणधूम इत्यादौ स्वपदेन धूमबोधानुपपत्तिरिति सुधीभिरेव ध्येयम् |

	कलश इति |
 घटस्तस्या दमयन्त्या उच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोत्यत्यन्वयः |
 तदर्थत्वोऽपीति |
 स्कपदरार्थेऽपीत्यर्थः |
 समभिव्याहृतपदार्थनिष्ठोभयावृत्तिधर्म्मावच्छिन्ने स्वपदस्य शक्तिरिति
तात्पर्य्यं नातो नानाशक्तिरिति ध्येयम् |
 कतिपयाभावगोचरपप्रतीतेरप्यङ्गीकार्य्यतयेति |
 इदं स्वव्यापकवह्निकालीनद्रव्यं नास्तीत्यत्र कतिपयतत्तद्व्यक्तित्वाद्युपस्थितिदशायां तादृशतत्तद्व्यक्तित्वावच्छिन्नाभावविषयकप्रतीतेरप्यङ्गीकार्य्यतयेत्यर्थः |
 स्वाश्रयत्वस्वनिरूपकदर्शनविषयपुत्रजनकत्वोभयसम्बन्धेनति |
 अन्यपुत्रदर्शनदशायां ब्राह्मणपुत्रं पश्यतीतिप्रयोगवारणाय स्वाश्रयत्वनिवेशः |
 नोक्तदोषावसर इति |
 स्वव्यापकवह्निकालीनद्रव्यं नास्तीत्यादौ स्वाश्रयत्वस्वनिरूपकवह्निनिष्ठव्यापकत्वोभयसम्बन्धेन स्वव्यापकवह्निकालीनस्य द्रव्येऽन्वयो बोध्यः |
 एवं ब्राह्मणः स्व पश्यतीत्यादौ ब्राह्मणाकर्म्मताकदर्शनकृतेः स्वनिरूपकदर्शनविषयकत्वतादात्म्योभयसम्बन्धेन, ब्राह्मनेन ब्राह्मणान्तरदर्शनदशायां ब्राह्मणः स्वं न पश्यतीत्यादौ तादृशोभयसम्बन्धावच्छिन्नप्रतियोगिताकब्राह्मणकर्म्मकदर्शनानुकूलकृतेरभावः प्रत्याय्यते |
 एवमन्यात्राप्यूहम् |
 स्वनिरूपकदर्शनविषयकपुत्रजनकत्वादिसम्बन्धस्य वृत्त्यनियामकतया तत्सम्बन्धघटितोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्हरसिद्धिरित्यस्वरसः केचिदित्युक्त्या सूचित इति |
 यदि च संयोगत्वादिनाऽव्याप्यवृत्तेरपि
संयोगस्य व्याप्यवृत्तिसाधारणप्रमेयत्वादिना यथा व्याप्यवृत्तित्वं तथा तादृशजनकत्वादिना वृत्त्यनियामकस्यापि
 तादृशजनकत्वादेराश्रयत्वादिसाधारणोभयत्वादिनाऽत्र वृत्तिनियामकत्वं चेति वृत्त्यनियामकसंयोगस्य
सत्त्वेऽपि वृत्तिनियामकसाधारणसंयोगत्वादिना संयोगस्य 
प्रतियोगिताऽवच्छेदकसम्बन्धत्ववत् स्वाश्रयत्वस्मबन्धरूपवृत्तिनियामकसाधारणोभयत्वादिना तादृशजनकत्वादेः प्रतियोगिताऽवच्छेदकसम्बन्धत्वे क्षतिविरहाच्च न दोष इत्यवधेयम् |

	एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगीति |
 भेदश्चायं स्वाश्रयवृत्तित्वस्वनिरूपकत्वोभयसम्बन्धेन प्रतियोगिताविशिष्ठान्यो ग्राह्यः, नातो द्वित्वावच्छिन्नभेदमादाय प्रसिद्धिः |

	उक्तदिशा चिन्तनीय इति |
 स्वार्थान्वयिताऽवच्छेदकधर्म्मावच्छिन्नोद्देश्यतानिरूपितविधेयताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नवन्निष्ठभेदप्रतियोगित्वावच्छिन्ने शक्तिस्वीकाराद् नाननुगम इति |
 यादृशार्थविशेषणताऽऽपन्न इति |
 यादृशार्थः = एतत्कर्तृकभोजनरूपः, यदवच्छिन्ने = कर्मतात्वावच्छिन्ने, स्वार्थान्वयिनः = एकपदार्थान्वयिफलादेः |
 इदमत्रावधेयम् -- अयं फलमेकं भुङ्क्त इत्यादौ एकत्वविशिष्ट एव एकपदार्थस्तस्याभेदेन फलान्वये, एकत्वस्यापि स्वाश्रयत्वस्वाश्रयफलकर्मताकैतत्कर्तृकभोजनकर्मतावन्निष्ठान्योन्याभावप्रतियोगित्वोभयसम्बन्धेन फलेऽन्वयस्वीकाराद् द्विफलभोजनस्थले न तथाविधप्रयोगप्रसङ्गः, 
अथवा अयं फलंमेकं भुङ्क्ते फलमेकं ददातीत्यादिसाधारणशक्त्यनुगमकरूपाभावाद् नानाशक्तिप्रसङ्गः तत्स्वीकारेऽनुभवविरोधश्च, अनुभवविरोधस्य विरहे न विवादामह इति |
 एवमयं हस्तेनैकेन ददातीत्यादौ स्वाश्रयहस्तकरणतत्कर्तृकदानकरणनिष्ठान्योन्याभावाप्रतियोगित्वघटिततादृशोभयसम्बन्धेनैकत्वस्य इति |
 एवमन्यत्राप्यूह्यम् |
 मात्रादीति |
 आदिना केवलादिशब्दपरिग्रहः |
 मात्रादिशब्दस्तु यदोद्देश्यताऽवच्छेदकस्तदैकसमानार्थको बोधः |
 यदा विधेयताऽवच्छेदककोटिप्रविष्टार्थकस्तत्र नैकसमानार्थकताऽतोऽयं केवलं फलं भुङ्क्त इत्यादौ फलान्यभोजनव्यवच्छेदस्यैव तत्र प्रतीतिविषयत्वेऽपि न क्षतिरिति ध्येयम् |

		इति शक्तिवादटीकायां माधव्यां विशेषकाण्डः |


परिशिष्टकाण्डः 
	संस्थानरूपार्थकाकृतेरपीति |
 संस्थानमवयवसंयोगः स एवाकृतिशब्दवाच्य इत्यावेदयितुमाकृतेरपीत्युक्तं,
 तेन " व्यक्त्याकृतिजातयस्तु पदार्थ " इति न्यायसूत्र आकृतिर्वाच्यविशेषणमित्युक्तम् ;
 भवता तु संस्थानस्येति तत्सूत्रविरोध इत्याशङ्‌का निराकृता, साऽपि = आकृतिरपि सामानाधिकरण्यसम्बन्धेनैव = स्वसमवायिसमवेतत्वसम्बन्धेनैव |

	ननु-एकतरविनिर्मोकेण यदि शक्त्या बोधस्तदोभयविशिष्ट एकशक्तिकल्पनं न सम्भवतीत्यत आह
लाघवाच्चेति |
 तथा चोभयविशिष्ट एकशक्तिकल्पनरूपलाघवाद् नैकतरविनिर्मोकेण शक्त्या बोध इत्येवोपगम्यतेऽन्यथा शक्तिद्वयकल्पनाऽऽपत्तिरिति भावः |
 दुरपवदत्वाद् = दुरपन्हवत्वाद्, बोधविषयताया ऐक्यादिति भावः |
 विनिगमनाविरहादिति |
 शक्तिद्रयकल्पनाऽऽपत्तिरिति शेषः |

	ननु- एकविशिष्टापरावच्छिन्नबोधस्यानुभवसिद्धत्वे शक्तिद्वयं कल्पनीयमत आह-गवाद्यंश इति |
 व्यक्त्याकृतिजातयः पदार्थ इति |
 एकशक्तिमन्त इत्यर्थः |

	न च विशेषणवाचकपदस्य विशेष्यवाचकपदसमानविभक्तिकत्वनियमात् पदार्थ इति कथमेकवचनान्तमिति वाच्यम् ?
 विशेषणवाचकपदोत्तरविभक्त्यर्थसंख्याया यत्राविवक्षितत्वं तत्रैव 
समानवचनकत्वनियमात्, तथा चात्र विशेष्यवाचकपदोत्तरविभक्त्यर्थविरुद्धैकत्वसंख्यायाः प्रकृते विवक्षणीयत्वान्नैकवचनानुपपत्तिरिति |

    जातिरेव = गोत्वादिजातिरेव, तस्याः = व्यक्तेः, गौरवादिति |

		ननु प्रयोजनसत्त्वे गौरवमकिञ्चित्करमत आह-प्रयोजनेति |
 
	ननु मयाऽपिशक्तिः शक्यताऽवच्छेदकता वा जातौ न स्वीक्रियते किन्तु व्यक्तौ निरवच्छिन्नैव, गोत्वप्रकारकशाब्दबुद्धौ गोत्वधर्मिताऽवच्छेदककशक्तिज्ञानस्य हेतुत्वात् स्वरूपतो व्यक्त्यग्रहेऽपि क्षतिविरह इति, व्यक्तिशक्तिमतेऽपि न गौरवमत आह-व्यक्तिशक्तीति |
 जातेरुपलक्षणत्वासम्भवः प्रागेव दर्शित इति |

द्रव्यत्वधर्मिताऽवच्छेदककघटादिपदशक्तिप्रमातो द्रव्यत्वरूपेण द्रव्यबोधोत्पत्त्या इत्यादिः |
 सा = जातिः |

	अनुमानादिना जननासम्भवादिति |
 ननु निर्द्धर्मिताऽवच्छेदककमानसमेव सर्वत्र शक्तिज्ञानमङ्गीकार्यमत आह-तादृशज्ञानस्येति |
 निर्द्धर्मिताऽवच्छेदककशक्तिज्ञानस्येत्यर्थः |
 विपरीतज्ञानाविरोधितया, गोत्वं गोपदशक्यं न वेत्याकारकसंशयाद्यविरोधितयेत्यर्थः |
 अनुपयुक्तत्वात् = अशक्यत्वविपरीतज्ञानस्यैव शाब्दबोधजनकत्वादिति भावः |
 एवञ्च = शक्यत्वग्रहविरोधिग्रहस्याहेतुत्वे च, तादृशधर्मस्य = शक्यत्वग्रहधर्मितावच्छेदकस्य गोत्वादेः, तदंशे = गोत्वनिष्ठशक्यताऽवच्छेदकांशे, अवच्छेदकावगाहित्वम् = अवच्छेदकविषयकत्वं, तदवगाहिता न तथा = अनुभवसिद्धा |

	शक्तिधियः स्वीकारादिति |
 पदविशेषणताऽऽपन्नशक्त्यंशे निरूपितत्वसम्बन्धेन स्वरूपतो गोत्वादिप्रकारकशक्तिधीश्च पदं गोशक्तिमित्याकारिका,
 प्रामाण्यस्य स्वताग्राह्यत्वमते - अयं इत्याकारकज्ञानस्य घटं जानामीत्याकारकानुव्यवसायस्यैवोत्पत्त्या तत्र विषयतया घटमाने घटविशिष्टत्वावच्छिन्नप्रकारितायां निरूपितत्वसम्बन्धेन तादृशप्रकारितासम्बन्धेन घटे घटभानाते तन्मते समवायेन धर्मिविशेषणताऽनापन्नस्यैवान्यसम्बन्धेन स्वरूपतो भाननियमादित्यत आह - परतो ग्राह्यत्वमत इति |
 स्वाश्रयज्ञानजनकसामग्रीतः, तन्मते - अयं घट इत्याकारकज्ञानस्य घटत्वं जानामीत्याकारकानुव्यवसायज्ञानस्य तादृशप्रकारितायां निरूपितत्वसम्बन्धेन, तादृशप्रकारितासम्बन्धेन ज्ञाने स्वरूपतो घटत्वप्रकारितानुव्यवसायोदयादिति भावः |

	उभयमतसाधारणार्थामाह - अस्तु वेति |
 व्यक्तिशक्तिसिद्धेर्नावकाश इति |
 तन्मते शक्तिविषयतानिष्ठशाब्दबोधजनकताऽवच्छेदकतानिरूपितावच्छेदकताऽऽश्रयप्रकारत्वस्य शक्यत्वव्याप्यत्वादिति  भावः |
 समभिव्याहृपदार्थानां नाशप्रतियोगित्वोत्पत्त्याश्रयत्वादिपरम्परासम्बन्धेन स्वाश्रितवृत्तित्वादिसम्बन्धे न गोत्वत्वादिभानाङ्गीकारापत्तिरिति गोत्वत्वाद्यनुपस्थिदशायां गौर्नेष्टत्यादिशाब्दबोधस्यानुभवसिद्धतया तदनुपपत्तिरिति ज्ञेयम् |

	ननु स्वरूपेण पदार्थस्य पदार्थानन्वयित्वे घटं जानामीत्यादौ विशिष्टतात्पर्यस्थले घटान्वयिद्वितायाऽर्थविषयतायां घटत्वस्यावच्छिन्नत्वसम्बन्धेन प्रकारतयाऽन्वयस्यानुभवसिद्धस्यानुपपत्तिरत आह - स्वीकुरु वेति |
 तद्बोधजनकतायास्तद्विषयतावच्छिन्नजनकताकस्य स्वस्मिन् स्वशक्तिसाधकत्वादिति पर्यवसितोऽर्थः |
 ईश्वरेच्छाविषयकतया = तद्विषयकबोधजनकत्वेनेश्वरेच्छाविषयतया, तृतीयार्थोऽभेदः, तस्य शक्यत्वेऽन्वयः |
 अस्या अपि = व्यक्तेरपि |
 तद्बोधकबहुतरयुक्तिसत्त्वेनेति |
 क्षितिः सकर्तृता कार्यत्वादित्यादिबहुतरयुक्तिसत्त्वेनेत्यर्थः |
 तदुपन्यासस्य = ईश्वरो नास्तीत्याद्युपन्यासस्येत्यर्थः |

	व्यक्तिशक्तिज्ञानत्वेन = व्यक्तिविषयकशक्तिज्ञानत्वेन |
 तदंसे तज्ज्ञानानपेक्षणादिति |
 तदंशे =
व्यक्त्यंशे |
 गोपदं गोत्वशक्तं गोत्वज्ञानशक्तं वेत्यादिज्ञानस्य हेतुत्वाद् व्यक्तयंसे शक्तिज्ञानस्य न शाब्दबो-
धोपयोग इति भावः |
 अन्वयसाधारण्यत् = समवायसम्बन्धसाधारण्यात् |
 यद्विषयकत्वेनेति |
 यद्व्यक्ति-
निष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकतानिरूपितशक्तिविषयतानिष्ठावच्छेदकताततद्विषयकशाब्द-
धीजनकता तत्त्वमेव वाच्यताव्यवहारनियामकमित्यर्थः |
 वाच्यताव्यवहारनियामकमिति |
 गोत्वं गोपदवाच्यमिति व्यवहारनियामकं, व्यवहारविषयस्तु गोपदनिरूपितशक्तिविषयतानिष्ठा या गोत्वविषयकशाब्दधीजनकताऽवच्छेदकतानिरूपितावच्छेदकता तन्निरूपितविषयत्वनिष्ठावच्छेदकतानिरूपिताधेयत्व सम्बन्धावच्छिन्ना याऽवच्छेदकता तद्वद् गोत्वमिति व्यावहारः = वाच्यताव्यवहारो वाच्यत्त्वव्यवहारनियामकत्व-
घटकशाब्दबुद्धौ, अत्र विशेष्ये तद्विषयकनिवेशे व्यावृत्तिमाह - तद्विषयकेत्यादिना |
 गोत्त्वादिज्ञानविषयकत्त्वेनेति - शक्तिज्ञानस्येति पूरणीयम् |
 गोत्वादिज्ञाने वाचकत्वापत्तिः, गोत्वज्ञानविषयकशाब्दत्वावच्छिन्नजनकत्वादिति भावः |
 न च गोत्वादिविषयतशाब्दबुद्धिं समूहालम्बनाद्यात्मकस्य कदाचिदुपेत्य नोक्तापत्तिरिति वाच्यम् |
 तद्विषयकज्ञाने मुख्यविशेष्यताद्वयशून्यत्वस्य, स्वसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वस्वसमानाधिकरण्योभयसम्बन्धेन शक्तिविशिष्टशक्तिशून्यत्वस्य वा निवेशनीयत्वात् |

	लाघवादाह - यद्विषयकत्वेन वेति |

	तता = वाच्यत्वव्यवहारनियामकं शक्तिज्ञानविषयकत्वेनैव, ज्ञानत्वेति |
 ज्ञानपदाज् ज्ञानत्वेन ज्ञानमात्रविषयकस्यैव शाब्दबोधस्याऽभिप्रेतत्वे ज्ञानत्वज्ञानविषयकत्वस्य तत्राक्षतेरिति भावः |
 एवं च =
गवि शक्तिमत्त्वे च |

	अत एव = गौर्गोपदशक्य इत्याकारकज्ञानस्य हेतुत्वादेव |

	कथञ्चिदुपपादनेऽपीति |
 यद्विषयकशक्तिज्ञानस्येत्युक्तेरित्यादिः |

	अनुभवजननसामर्थ्यं शब्दानुभवजनकताऽवच्छेदकतानिरूपकाश्रयत्वसम्बन्धेन पदनिष्ठाशक्तिवादादिमतसिद्धातिरिक्तमित्यर्थः |

	आक्षेपकतायामविरोधादिति |

	ननु तादात्म्यसम्बन्धेन गोरहेतुता, आधेयतासम्बन्धेन गोत्वे गोरनुमानसम्भवे गामानयेत्यादौ कर्म्मत्वादावाधेयतासम्बन्धेन गवादिबोधस्यानुभवसिद्धस्यानुपपत्तिरत आह - वस्तुतस्त्विति |
 अर्थापत्ति-
प्रयोजकातिव्याप्तिं दर्शयति - गवादिमत्त्वं विनेति |
 अनुपपद्यमानत्वाच्चेति हेतुत्वं गवादिशक्तिप्रकारिका धीरित्यत्रान्वेति |
 तादृशरूपेणेति |
 गोनिष्ठभेदप्रतियोगिताऽनवच्छेदकत्वरूपेणेत्यर्थः |

	तद्विशेष्यकस्मरणेति |
 गोविशेष्यकस्मरणेत्यर्थः |
 व्यक्तिघटितगोत्वादिरिति |
 गोत्वत्वस्य गवेतरावृत्तित्वे सति सकलगोवृत्तित्वादिति भावः |
 वक्त्यघटितप्रकारस्य = गोत्वनिष्ठविषयत्वादेः, आलोचनरूपस्यैव = निर्विकल्पकरूपस्यैव, स्मरणस्योपगमादिति |
 पदादपि निर्विकल्पकमिति तेषां सिद्धान्तादित
भावः |

	व्याप्यत्वावच्छेदकप्रकारेण तदग्रहाद् -- गोत्वग्रहात्, ततो = गोत्वादिहेतुतः, प्राग् = अनुमितेः 
पूर्वं, तथा च नानुमितस्तादृशविशिष्टसाध्यज्ञानाभावात् तद्धटितव्याप्त्यादिज्ञानासम्भवात् कुतोऽनुमितिरिति
भावः |
 दोषान्तरमाह - एवमित्यादिना |

	विशेषणव्यभिचारित्वेऽपि = आनयनकर्मत्वाव्यभिचारत्वेऽपि, साध्यविशिष्टस्य, क्वचित्तथैव 
पाठः |
 
	भट्टमतविशेषादिति |
 साध्यव्यतिरेकव्याप्तिविशिष्टहेतुमज्ज्ञानजन्यतया पूर्वोक्तदोषस्यैव जागरूकत्वादिति भावः |
 न तदपेक्षेतीति |
 न वृत्तिज्ञानजन्यव्यक्तिमकेरपेक्षा व्यक्तिभानांशे |

	जातेः करणत्व इति |
 गामानयोत्यादिशब्दाद् गोकर्मताकानयनानुकूलकृतिमानित्येव बोधः, तत्र
गोत्वाद्यंशे जातिकारणत्वमौपादानिकम्, अत्र गां श्रृणोमीत्यनुव्यवसायावङ्गीकार एव तदंशेऽशब्दत्वोपगमे तत्प्रयोज्यशाब्दबोधविषयत्वोपरागेणैव शाब्दानुव्यवसायादिति श्रीकरमतं दूषितम् |

	तदकारणत्वेऽपीति |
 तत्सम्भवात् = गां श्रृणोमीत्यनुव्यवसायानङ्गीकाररूपशाब्दानुपगमसम्भवाद्, वृत्तिप्रयोज्यविषयत्वोपगमेनैव शब्दानुव्यवसायस्वीकारादिति भावः |
 ननु जातेरकारणत्वे वृत्तिज्ञानजन्यताऽवच्छेदकमेव व्यक्तिविषयकत्वं वाच्यं, तथा च गां श्रृणोमीत्यनुव्यवसायापत्तिर्दुर्वारैवेति शङ्‌कते -- जातेरकरणत्व इति |
 शक्त्यंशे व्यक्त्यंशज्ञाने करणस्य जनकताऽवच्छेदकव्यक्तिविषयकत्वमित्यर्थः |

न कस्यापीति |
 अयमभिप्रायः -श्रीकारादिमतेऽपि मातृविषयकत्वस्य वृत्तिज्ञानादिजन्यताऽवच्छेदकत्वेऽपि तादृशसामग्र्या एव तत्प्रयोजकत्वसम्भवादिति |
	कार्यताऽवच्छेदकं शङ्‌कते -
 कार्यताऽवच्छेदकसंकोचस्योति, अव्यवहितोत्तरत्वघटिततया |
	येन रूपेण हेतुना व्यवस्थापितेति |
 तद्धर्मप्रकारकशब्दाबोधे तद्धर्मावच्छिन्नन्वयिताऽवच्छेदकवृत्तिमत्पदजन्योपस्थितिविशिष्टतद्धर्मप्रकारकोपस्थितित्वेनाध्यत्वरूपार्थोपस्थितिः, श्रीकारादिभिर्व्यवस्थापिता, उपस्थितिवैशिष्ट्यं च समवायघटितप्रत्यासत्त्या बोद्ध्यमिति |
 लक्ष्यार्थोपस्थितेरपि तद्रूपाक्रान्ततेति भावः |
 सर्वलाक्षणिकस्थलेऽन्वयबोधानुरोधाद् नोक्तरूपेण लाक्षणिकपदार्थद्वयस्मृत्यादेर्हेतुतासम्भवः किन्तु
रूपान्तरेणैव तद्रूपसर्वाध्याहारस्थलेऽप्यध्याहृतपदार्थस्मृतौ सत्त्वात्, कुतो न सर्वाध्यहारस्थले तेषां युक्तः
शाब्दबोध इत्यत आह - शक्तपदस्यैवेति |

	अर्थाध्याहारमतेऽपि यत्र साकाङ्‌क्षापदादिति |
 न चार्थाध्याहारमतेऽपि साकाङ्‌क्षापदजन्यार्थद्वयोपस्थितेरपेक्षणीयत्वेऽर्थाध्याहारमतपदाध्याहारमतयोः के विशेषः पदाध्याहारमतेऽपि तादृशपदजन्यपदार्थोपस्थितेरेव हेतुत्वादिति वाच्यम् ?
 पदाध्याहारमते द्वारमित्यादि साकाङ्‌क्षपदाव्यवहितोत्तरत्वेनानुसंधीयमानेऽपि पिधेहि पदादिसाकाङ्‌क्षवाक्यघटकत्वे पिधेहिपदजन्यपिधानोपस्थितेरेव शाब्दजनकत्वं
न तु तादृशपदाव्यवहितोत्तरत्वेनानुसंधीयमानतादृशपदजन्यस्मृतेः, अर्थाध्याहारमते तु तादृशस्मृतेरपि शाब्दबोधजनकत्वमिति विशेषात्,
 तथा च तद्धर्मप्रकारकबोधे तद्धर्मगृहीतवृत्तिपदजन्यतद्धर्मप्रकारकोपस्थितित्वेन हेतुत्वेन न तु तथा वैर्थाध्याहारस्थलेऽपि शाब्दबोधः,
 एवञ्च सर्वार्थाध्याहारस्थलेऽपि शाब्दबोध इष्ट एवेति तद्रूपेण
लक्ष्यार्थोपस्थितेरहेतुत्वात्, लक्ष्यार्थोपस्थितेः स्वातन्त्र्येण हेतुत्वमेव वाच्यमिति तन्मते गौरवं स्फुटमेव |

	शक्तिसंग्रहस्यैवेति |
 समवायसम्बन्धेन गोत्वप्रकारकज्ञानशक्तं पदमित्याकारकज्ञानस्यैवेत्यर्थः |

तादृशबोधहेतुत्वात् = समवायसम्बन्धेन गोत्वप्रकारकशाब्दबोधहेतुत्वादित्यलम् |

	इति तर्कसिद्धान्तश्रीमाधवशर्म्मविरचिता शक्तिवादविवृत्तिः समाप्ता ॥