Book Name 		: ईश्वरवादः
Author			: श्री महदेव
Editor			: श्री के. अच्युत पोडवाल
Sub Editor		: श्री सी. के. रामन् नंबियार
Published by		: The Sanskrit College Committee, Tripunithura
Year of Publishing	: 1973
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: श्रीमहालक्ष्मी
Proofcheck by		: लक्ष्मीनारायणा
Sandhichecked by	: लक्ष्मीनारायणा



2	प्रस्तावना 
प्रकाश्यमानोऽऽयमीश्वरवादः पण्डितप्रकाण्डैः 'मकळियत्त् रामवारियर्' महाशयैश्शास्त्र कौतुकात्सधनव्ययं सम्पादितः श्रीरामवर्मपरीक्षिद्गो श्री महाराजानां निकटे प्रकाशपदवीं नेतव्य इत्यभ्यर्थनया समर्पितः| तैश्च महाराजैरस्माकं निवेदनेन सश्रद्धंपरिशोध्य स्खलितसम्मार्जनेन टिप्पणी  संयोजनेन च प्रकाशयोग्यतामापाद्य सानुग्रहं प्रतिपादितः || 
	श्री रामवारियर् महाशयाश्च एटमन श्रीकृष्णाख्य(कुञ्ञ) भूसुराढ्यानां सहृदयतिलक श्रीरामपिषारकाणाञ्चान्तेवासिनो विशिष्य न्यायशास्त्रनिष्णाता गोश्रीमहीपतीनां सविशेषप्रीतिभाजनीभूताश्शेषाचार्यपाठशालायां पूर्णत्रयीपुर- विराजमानायां राजकुमारिकाणामध्यापने नियुक्तास्तत एव वार्धकवेतनं स्वीकृत्य निवृत्ताः1958 संवत्सरे मेय्मासि 29 दिने चतुरशीतितमे वयसि कालधर्मं प्रापन् | प्रतीक्षानुसारेण प्रकाशितमेतं ग्रन्थं द्रष्टुं तेषाम्, तान् दर्शयितुमस्माकं च भागधेयं नाभूदिति महाराजैस्सह दूयामहे || 
	ग्रन्थोऽयं 'कार्ययोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः | वाक्यात्संख्या-  विशेषाच्च साध्यो विश्वविदव्ययः'|| इति कुसुमाञ्जलिकारिकामवलम्ब्यानुमानेन परैरनुल्लिखितवर्त्मना परमेश्वरसमर्थने समर्थं प्रवृत्तः | तत्र प्रथमे कार्यानुमान एव प्रपञ्चोऽकारि ग्रन्थकृता, तत्रैव चिन्तनीयानां बहुळ्यात् | कार्यत्वहेतुकानुमानेऽऽनुकूलतर्केविप्रतिपन्नानां दीधितिकार प्रभृतीनां रीतयोऽपि  प्रदर्शीताः | ततश्च निर्दुष्टेन स्वाभिमतप्रकारेणापि सर्वज्ञसमर्थनं कृतम् | श्रुतिहेतुकानुमाने चिन्ताण्यनुसारेण वेदत्वं निरुक्तम् | तत्र परिष्कारभेदाश्च दर्शिताः | ततश्च तत्र दोषमुद्भाव्य स्वाभिमतरीत्यापि तन्निरवोचीति स्वोल्लेखननैपुण्यं सुष्ठु प्रकटितं ग्रन्थकृता| अन्ते च प्रस्तावादाप्ताभिप्रायो विध्यर्थ इत्याचार्यपक्षं प्रक्षिप्य कृतिसाध्यत्वादीनां तथात्वं समर्थितम् || 
	ग्रन्थस्यास्य प्रणेता महादेवः कदा काले कस्मिन् देशे समुत्पन्नः के 
वा तद् ग्रथिता इतरग्रन्था इति न जानीमः | परन्तु कस्याचिन्मकुन्द पण्डितस्यात्म्ऽअजन्मेत्येव ग्रन्थावसानप्रस्तावात् | अतो विशदं मुक्तावलीप्रकाशकाराद्बालकृष्णात्म्ऽअजादन्योऽयमिति| अपि चाक्षेपसमाधानयोः प्रतिपादनशैली चास्य ग्रन्थकर्तुस्ततो विलक्षणैव | तादृशी वाक्यानां श्लक्ष्णता मितगामित्वं  चात्र न दृश्यते | तदिदं सुस्पष्टं भवति भावुकानामवलोकने || 
                महाराजैस्सदयमायोजितेयं टिप्पणीं विषमस्थलेष्वर्थावबोधे ग्रन्थकारस्याशयावगमे च कियदुपकरोतीत्येतदपि विशदं भवति पठनवेलायां पण्डितानाम् || 
	                            	सम्पादकाः | 
			

				0|| ईश्वरवादः ||
				0महादेव विरचितः0 
		साम्बं शिवं नमस्कृत्य महादेवः सतां मुदे|
		तार्किकाभिमतं मानमीश्वरे वक्ति तत्त्वतः || 
	अत्र आत्मत्वं जीवभिन्नवृत्ति न वा, जीवभिन्नं ज्ञानमिदन्न वा, जन्यं सकर्तृकं न वा इत्यादि विप्रतिपत्तावीश्वरे प्रमाणमनुमानमेवेति नैयायिकाः | तच्च जन्यं सकर्तृकं कार्यत्वात् घटादिवदित्याकारकम् | न च वेदस्यापीश्वरे प्रमाणत्वसम्भवेन कथमनुमानमेवेतीति वाच्यम्, वेदस्येश्वरोक्तत्वेनैव प्रामाण्ये ईश्वरसिद्धिं विना तस्य प्रमाणत्वासम्भवात् | अन्यथा अन्योन्याश्रयात् | एतेन, ईश्वरे वेदोऽनुमानञ्च प्रमाणम्, उपायस्योपायान्तरादूषकत्वादिति महतामुक्तिः परास्ता | न चात्रं घटादेर्जन्यत्वेन पक्षतया कथं दृष्टान्तत्वमिति वाच्यम् , पक्षैकादेशस्यापि दृष्टान्तत्वे बाधकामभावात् | साध्यसाधनवत्तया निश्चितत्वस्यैव  दृष्टान्तत्वे तन्त्रत्वेन पक्षभिन्नत्वस्य तत्रातन्त्रत्वात् | 
	नन्वत्र साध्यं सकर्तृकत्वं कृतिमज्जन्यत्वं लाघवान्मतुबर्थपरित्यागेन कृतिजन्यत्वपर्यवसितम् | तथा च जन्ये क्षित्यङ्कुरपर्वतादावस्मादादि- कृतिजन्यत्वबाधेन यादृशकृतिजन्यत्वं,तादृशकृत्याश्रयत्वेनेश्वरसिद्धिरित्यभिमतम्|  तत्र च जन्यत्वरूपपक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाङ्गीकारेण जन्यत्वसामानाधिकरण्येन घटादौ सिद्धसाधनस्यादोषत्वेऽपि जन्यत्वावच्छेदेन क्षित्यादिजनकास्मदादियागादिगोचरकृतिजन्यत्वमादाय सिद्धसाधनार्थान्तरयोर्दोषत्वं दुष्परिहरमेवेति चेदत्र प्राचीनानुयायिनः(अग्रे वदन्ति इत्यनेनास्य संबन्धः) अत्रकृतिजन्यमात्रं न साध्यम् | किन्तु, स्वोपादानगोचरापरोक्षज्ञान- चिकीर्षासमानाधिकरणकृतिजन्यत्वम् | गोचरान्तं समानाधिकरणान्तञ्च कृतिविशेषणम् | तथा सति नोक्तदोषः, यागादिगोचरास्मदादिकृतेः स्वोपदानगोचरत्वाभावात् | न च गोचरान्तेनैवोक्तदोषवारणे समानाधिकरणान्तं कृतिविशेषणमनर्थकमिति वात्यम् , व्यावर्त्याभावेऽप्युपरञ्जकत्वेनैव तथाविधविशेषणस्य सार्थकत्वात्| उपरञ्जकत्वञ्च उद्देश्यीभूतस्वघटितसाध्यसिद्धिविषयत्वम्_| प्रकृते च ज्ञानेच्छासमानाधिकरणत्वेन कृतिसिद्धेरुद्देश्यत्वादुपपन्नम्|   एदभिप्रायकमेव व्यापके व्यर्थविशेषणं न दोषायेति प्राचां प्रवादः | न च तथापि दृष्टान्तपक्षसाधारणस्वत्वस्यैकस्याभावात्तद्धटितधर्मस्य 
साधारणत्व न सम्भवतीति वाच्यम् , प्राचीनमते स्वत्वस्यैक्यात् , अन्यथा1"स्वपितृभ्यो दद्यात्",1  "1ऋतौ स्वदारान् गच्छदेव1"इत्यादौ स्वत्वेन चैत्रादीनां सर्वानुभवसिद्ध- बोधस्यानुपपत्तेः समवायसम्बन्धेन कार्यत्वावच्छिन्नं प्रति विषयताप्रत्यासत्त्यै- वोपदानगोचरकृत्यादेर्हेतुतया विषयताप्रत्यासत्त्यवच्छिन्नतथाविधि- कृतिनिष्ठकारणतानिरूपितसमवायसम्बन्धावच्छिन्नकार्यत्वस्य तदर्थत्वसम्भवेन स्वत्वस्यैक्याभावेऽपि क्षतिविरहाच्च न चैवमपि ध्वंसे बाधः, तस्यासमवेतत्वेन समवायसम्बन्धावच्छिन्नकार्यत्वघटितसाध्याभावादिति वाच्यम्, सत्त्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकत्वात्| न च ध्वंसे व्यभिचारः, भावत्वविशिष्टकार्यत्वस्य  हेतुत्वात् | अत एव, अत्र जन्यत्वस्य पक्षतावच्छेदकत्वेन कार्यत्वरूपहेतोरपि प्रागभावप्रति योगित्वादिरूपजन्यत्वात्मकत्वेनैक्यात्सिद्धसाधनम्, न च कृतिसाध्यत्वरूपकार्यत्वं हेतुरिति वाच्यम्| असिद्धेरिति परास्तम्(साध्याविशेषेण पूर्वं सिद्ध्य भावादित्याशयः), समानविशेष्यतावच्छेदकताकसिद्धिरेवानुमितिप्रतिबन्धकत्वेन सिद्धसाधनाभावात् | केचित्तु , केवल कार्यत्वस्य हेतुत्वेऽपि न सिद्धसाधनम्, केवलकार्यत्वाधिकरणे व्याप्तिघटकतया प्रकृतसाध्यसिद्धावपि निरुक्तविशिष्टपक्षतावच्छेदकाधिकरणे तदसिद्धेः, अन्यूनविषयकसिद्धेरेवानुमितिप्रतिबन्धकत्वादित्याहुः | तत्र(उपदर्शितमते) ध्वंसे व्यभिचारेण केवलकार्यत्वस्य हेतुत्वासम्भवात् समवायसम्बन्धावच्छिन्नकार्यत्वस्य हेतुत्वेनैव व्यभिचारानवकाशः| युक्तञ्चैतत्, तादृशसम्बन्धघटितकार्यकारण- भावस्यैवात्रानुकूलतर्कत्वात् | केचीत्तु, प्रागभावप्रतियोगित्वात्मककार्यत्वघटक- प्रतियोगितायां समवायसम्बन्धावच्छन्नत्वनिवेशान्न व्यभिचारः | इह कपाले समवायेन घटो भविष्यति, न संयोगेनेत्यादिप्रतीत्या प्रागभावस्यापि प्रतियोगितावच्छेदकसम्बन्धाङ्गीकारादित्याहुरिति वदन्ति | (विशेषणतया ध्वसं प्रति विषयतासम्बन्धेन कृतेः कारणत्वान्तरस्वीकारात्_ कार्यमात्रे ईश्वरकृतेर्हेतुत्व- सिद्धिरित्याशयः)
            नव्यास्तु, साध्यं न स्वोपादानगोचरत्वगर्मम्| किन्तु, तथाविधकृति- निष्ठजनकतानिरूपितजन्यत्वमात्रम्| (अपरोक्षज्ञानचिकीर्षासमानाधिकरणेत्यर्थ) न चोक्तदोषः, अदृष्टाद्वारकत्वेन जनकताया विशेषणीयत्वादित्याहुः | तेषामयमाशयः -- निरुक्तसमवायसम्बधावच्छन्नकार्यत्वात्मकस्वोपादानगोचरत्वगर्भसाध्यकरणे कार्यसामान्यं प्रतीश्वरकृतिः कारणमिति प्राचीनप्रवादो न सङ्गच्छते | समवेतकार्यं प्रत्येव तस्या हेतुतया ध्वंसाजनकत्वेनोपदर्शितप्रवादव्याघातात् | अस्मन्मते च ध्वंससाधारणकृतिजन्यत्वस्य साध्यत्वेन 
तद्व्याघाताभावात् | न च निर्युक्तिकप्रवादस्याश्रद्धेयतया तद्व्याघाते इष्टापत्तिरिति वाच्यम्, कथञ्चित् प्राचीनप्रावादाविरोधेननोपपत्तौ  तद्व्याघाते 
इष्टापत्तेरसाम्प्रदायिकत्वात् | ननु तथापि ध्वंससाधारणजन्यत्वस्य कालिकसम्बन्धावच्छिन्नतथाविधकृतिनिष्ठकारणतानिरूपितकालिकसम्बधावच्छिन्नजन्यत्वात्मकस्य साधत्वे अदृष्टाद्वारकत्वविशेषणवैयर्थ्यम् , क्षित्यादिजनकादृष्ट- जनकयागादिगोचरास्मदादिकृतेः क्षित्याद्यव्यवहितपूर्वकालासत्त्वेन कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणेकारणताच्छेदकसम्बन्धेन                                                                               
नियताव्यवहितपूर्ववृत्तित्वरूपजनकत्वाभावदेवोक्तदोषानवकाशादिति चेन्न, तन्निष्ठतत्सम्बन्धावच्छिन्नजनकत्वं हि न तस्य तेन सम्बन्धेन कार्याव्यवहित- पूर्वक्षणावच्छेदेन कार्यतावच्छेदक सम्बन्धेन  कार्याधिकरणे नियमेन वृत्तित्वम्_, यागादीनामपूर्वद्वारा स्वर्गादिकारणत्वानुपपत्तेः| अपि तु त,त्तद्व्यापारान्यतरस्य|  एवञ्च न तद्विशेषणवैयर्थ्यम् | क्षित्यादिजनकादृष्टजनकायादिगोचरास्मादादिकृतेः क्षित्याद्यव्यवहितपूर्वक्षणावच्छेदेनकार्यतावच्छेदककालिकसम्बन्धेन क्षित्यादिरूपकार्याधि- करणकालेसत्वेऽऽपि  तद्व्यापारादृष्टस्य सत्त्वेन कालिकसम्बन्धावच्छिन्नजनकतायाः सत्त्वेनार्थान्तरादिदोषस्य तद्विशेषणं विनानुद्धारात् | एवं पूर्वमते ध्वंसे  बाधवारणाय सत्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकत्वे गौरवम् | अस्मन्मते च ध्वंसे क्षित्यादिवत्तथाविधसाध्यभावानिर्णयेन बाधासम्भवात् शुद्धजन्यत्वस्य पक्षतावच्छेदकत्वेऽपि न क्षितिरिति लाघवम् | एवं ध्वंसे व्यभिचाराभावेन शुद्धकार्यत्वस्यैव हेतुत्वेन लाधवम् | न च तथापि पक्षतावच्छेदकहेत्वोरैक्येन सिद्धसाधनं दुरुद्धरमिति वाच्यम्, व्यतिरेकव्याप्तेरेव प्रकृते गमकत्वाङ्गीकारात् | केचित्तु, जन्यत्वकार्यत्वयोरभेदेऽपि जन्यत्वस्य स्वरूपसम्बन्धविशेषप्रागभाव- प्रतियोगित्वादिरूपतया नानाविधत्वेनैकविधस्य पक्षतावच्छेदकत्वेऽपरविधस्य हेतुत्वे न सिद्धसाधनमित्याहुः||
अथ जनकतायामदृष्टाद्वारकत्वनिवेशोऽशक्यः| तथाहि, तज्जनकादृष्टाजनकत्वे सति तज्जनकत्वमेवादृष्टाद्वारकं तज्जनकत्वं वाच्यम् | तथा च बाधः, क्षित्यादिजनकेश्वरकृतेः क्षित्यादिजनकादृष्टस्यापि जनकत्वादिति चेन्न, अभिप्रायानवगमात् | स्वकार्यजननस्वरूपयोग्यादृष्टजनकं यद्यत्तद्भेदकूट- विशिष्टतथाविधकृतिजन्यत्वस्य उपदर्शितसाध्यनिष्कर्षात् (स्वकार्येति | स्वकार्यजनकतावच्छेदकादृष्टनिष्टवैजात्यावच्छिन्नजन्यतानिरूपितजनकतावदित्यर्थः| अदृष्टस्य स्वर्गादिजनकत्वं यागादिगौचरास्मादादिकृतजव्यत्वं च वैजात्येन  रूपेण | ईश्वरकृतिजन्यत्वं कार्यत्वेन रूपेणेति बोध्यम्|) स्वपदं भेदकूट प्रतिवोगिपरम्_ | विशिष्टान्तं कृतिविशेषणम् | भेदप्रतियोगिनी च यागादि गोचरास्मदादिकृतिः | 
तस्याः स्वकार्यजनकस्वरूपयोग्यादृष्टजनकत्वात्तद्भेदकूटवैशीष्ट्यमीश्वरकृतौ सुलभमिति न बाधः | यत्तु तथाविधभेदकूटस्य दुर्विज्ञेयतया तद्धटितधर्मेण 
साध्यत्वासम्भवादुपदर्शितरीतिरसङ्गतेति, तदसत् | कृतावुपदर्शितयुक्त्या ज्ञानचिकीर्षासामानाधिकरण्यं निवेशनीयम् | तत्र तस्य प्रकारत्वेन निवेशे गौरवाल्लाघवेन स्वकार्यजननरूपयोग्यादृष्टजनकं यद्यत्तद्भेदकूटविशिष्ट सामानाधिकरण्यसम्बन्धेन ज्ञानचिकीर्षावैशिष्ट्यं कृतौ निवेशनीयम् | सामानाधिकरण्यं भेदकूटवैशिष्ट्यञ्च भेदीयविशेषणताघटितसामानाधिकरण्येन| यद्वा (ज्ञानादिसामानाधिकरण्यस्य साध्यकोटावुपरञ्जकत्वेनैव प्रवेशात्तद्विनापि कृतिजन्यत्वानुमानसम्भवादाह) सामानाधिकरण्यसम्बन्धेन ज्ञानचिकीर्षाविशिष्टा या कृतिस्तद्वत्त्वमेव साध्यम् | तद्वत्त्वञ्च स्वकार्यजननस्वरूपयोग्यादृष्टजनकं यद्यत्तद्भेदकूटविशिष्टस्वनिरूपितजन्यतासम्बन्धेन | अत्र प्रथमस्वपदं भेदप्रतियोगिपरम्_ | द्वितीयस्वपदं कृतिपरम् | तदपि परिचायकम् | न तु सम्बन्धघटकम् | अन्यनिरूपितजन्यत्वस्यान्यसम्बन्धत्वाभावेनादोषात्| एवञ्च प्रकारतया जन्यत्वानिवेशेनापि लाघवम् ,तथा च भेदकूटवैशिष्ट्यस्य  सम्बन्धविधया निवेशेन प्रकारतयाऽनिवेशान्न दुर्विज्ञेयत्त्वावकाशः| अत एव दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदिति द्रव्यकिरणावली- म्यमहाप्रळयानुमानस्य दुःखत्वं स्वसमानाधिकरणदुःखप्रागभावाधिकरणक्षणवृत्ति यद्यत्तद्_भेदकूटवद्ध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तिधर्मत्वात् प्रदीपत्ववदित्ये- तादृशपरिष्कारः प्रकाशकाराद्यभिमतः सङ्गच्छते | तत्रापि स्वसमानाधिकरण- दुःखप्रागाभावाधिकरणक्षणवृत्ति यद्यत्तद्भेदकूटविशिष्टस्वनिरूपितप्रतियोगिता- श्रयवृत्तित्वसम्बन्धेन ध्वंसवत्त्वस्यैव साध्यत्वेन भेदकूटस्य सम्बन्धघटकतयैव निवेशात् | अन्यथा तत्रापि भेदकूटस्य दुर्ज्ञेयतया तद्धटितस्य साध्यत्वासम्भवेन तादृशपरिष्कारासङ्गतेरिति | अथवा स्वसमानाधिकरणादृष्टाजनककृतिजन्यत्वं साध्यम् | एतस्यापि स्वसमानाधिकरणादृष्टजनकं यद्यदित्यादिरुक्तरीत्या परिष्कारो बोध्यः|  केचित्तु, स्वजनकादृष्टजनकजन्यकृत्यन्यकृतिजन्यत्वरूपम- दृष्टद्वारककृतिजन्यत्वं साध्यमित्याहुः| वस्तुतस्तु, साक्षात्परम्परसाधारणजनक-                                                                                                                                                       ताया ऐक्यभावात् तद्व्यापारान्यतरसाधारकार्यनियताव्यवहितपूर्ववर्तित्वं न तज्जनकत्वं, गौरवात्| किन्तु, साक्षाद्धेतुतास्थले तत्कारणस्य, परम्परास्थले च तद्व्यापारस्य | प्रकृते च कालिकसम्बन्धेन कार्यत्वावच्छिन्नं प्रति कालिकसम्बधेन कृतेस्साक्षाद्धेतुतया कारणनिष्ठकार्यनियताव्यवहितपूर्ववर्तित्वात्मकसाक्षाज्जनकत्वस्य साध्यघटकतया यागादिगोचरकृतिमादाय (स्वकार्यम्| तज्जनकादृष्टमुपभोक्तुः| तज्जनकजन्यकृत्यन्याकुलालकृतिः| तज्जन्यत्वाद् 
घटादेर्दृष्टान्तत्वसङ्गतिः | जन्यत्वानुपादाने तादृशादृष्टजनककृत्यन्यत्वमीश्वर- कृतेर्न सम्भवतीति बोध्यम्) उक्तदोषसम्भवेन अदृष्टाद्वारकत्वविशेषणमनुदेयमेव| अत्र 
घटादेर्दुष्टान्तत्वायोगे तु0 (0कुलालकृत्यनन्तरं चेष्टा, चेष्टानन्तरं चक्रभ्रमणम्, ततः कपालक्रिया इत्यादिक्रमेण घटोत्पतौ कुलालकृतेर्नाशाद् दृष्टान्तत्वायोगो बोध्यः0)0 चेष्टैव दृष्टान्तः| न च घटादौ व्यभिचारः तस्यापि पक्षत्वात्| यद्वा, तादात्म्यसम्बन्धेन कार्यत्वावच्छिन्नं प्रति साध्यत्वाख्यविषयतासम्बन्धेन कृतेर्हेतुतया साध्यत्वाख्यविषयता- सम्बन्धावच्छन्नकारणतानिरूपिततादात्म्यसम्बन्धवच्छिन्नजन्यत्वमेव साध्यम् | अन्यत्सर्वं पूर्ववत् | एवञ्च ध्वंसे न बाधव्यभिचारसम्भावनापि | न चैवं लाघवात् कृतिसाध्यत्वं साध्यताख्यविषयतासम्बन्धेन कृतिमत्वमेव वा साध्यमस्त्विति वाच्यम्, इष्टत्वात् | एतेन, क्षित्यङ्कुरादिजनकतया ईश्वरीयकृतिसिद्धावपि तस्याः सविषयकत्वे मानाभावः| जीवनयोनिकृतिवन्निर्विषयत्वस्यापि सत्त्वात् (सत्त्वात् संभवात्) | एवं क्षित्यङ्कुराद्यव्यवहितपूर्वकालीनयत्किञ्चिद्गोचरकृतिजन्यत्वमादायार्थान्तरमपि दुर्वारम् | अपि च, तत्कालीन पदार्थान्तरमादाय विनिगमनाविरहसम्भव इति निरस्तम्, साध्यत्वाख्यविषयतासम्बन्धावच्छिन्नक्षित्यङ्कुरादिजनकतयेश्वरीयकृतिसिद्धौ तस्या धर्मिग्राहकमानेनैव सविषयकत्वसिद्धेः| यत्किञ्चिद्गोचरकृतेः क्षित्याद्याविषयकत्वेनार्थान्तरस्थाप्यभावाच्च | केचित्तु, 'यजेत न हि स्यात्' इत्यादि श्रुत्या यागहिंसादिरूपक्रियायामेव इष्टानिष्टसाधकत्वं बोध्यते | तच्च न साक्षात् | किन्त्वदृष्टद्वारेति कल्प्यमानादृष्टसाधनत्वमपि यागादिक्रियायामेव| न तु यागादिगोचरकृतावप्यदृष्टजनकत्वं मानाभावात् | कृतीष्टसाधनताया विध्यर्थत्वस्य निरस्तत्वात् | तथा च यागादिगोचरास्मदादिकृतेः क्षित्यादिजन- कादृष्टजनकत्वाभावादर्थान्तरानवकाशान्नादृष्टाद्वारकत्वविशेषणप्रवेशसम्भावनापीत्याहुः| एवं कृतौ ज्ञानचिकीर्षासमानाधिकरणत्वमपि विशेषणं न देयमेव| न च तदनुपादाने उद्देश्यासिद्धिरिति वाच्यम्, प्रकारान्तरेणैवोद्देश्यसिद्धेः|  तथाहि, उपदर्शितानुमानात् कृतिविशिष्टेश्वरसीद्धौ1 '1यः सर्वज्ञः सर्ववित्','यस्य ज्ञानमयं तपः', 'सोऽकामयत बहु स्यां प्रज्ञायेय' इत्यादि श्रुतिवाक्येभ्यः सर्वविषयकज्ञानादिसिद्धेः| यत्र प्रकारान्तरेण नोद्देश्यसिद्धिः, तत्रैवोपरञ्जकस्य सार्थक्यम्| अत एव 'न च व्यापके( व्यापके साध्ये) व्यर्थविशेषणता बीजाभावात्, इति पक्षधरमिश्राः| अथ तथाविधकेवलकृतिजन्यत्वस्य साध्यत्वे ज्ञानजन्यत्वेच्छाजन्यत्वे आदाय विनिगमनाविरह इति चेन्न, विनिगमनाविरहेण त्रितयजन्यत्वस्यैव प्रत्येकं साध्यत्वात्| अत एव ज्ञानेच्छाकृतीनां धर्मिग्राहक मानसिद्धत्वमपि सङ्गच्छते, प्रत्येकं धर्मिग्राहकमानेन प्रत्येकसिद्धेः| किञ्च, कार्यत्वावच्छिन्नं प्रति कृतित्वेनैव हेतुत्वम्| न च विनिगमनाविरहाज्ज्ञानत्वादीनापि हेतुत्वमायास्यतीनि वाच्यम्, ज्ञानेच्छयोः कृत्युपक्षीणत्वेनान्यथासिद्धतया स्वातन्त्र्येण कार्यत्वावच्छिन्नं प्रति कारणताग्राहकान्वयव्यतिरेकाभावात्| न चैवं दण्ड्यचक्रादेरपि क्रियोपक्षीणतया घटादिजनकत्वानुपपत्तिः| एवं यागादीनामप्यपूर्वोपक्षीणतया 
स्वर्गादिजनकत्वानुपपत्तिरिति वाच्यम्, दण्डचक्रादेर्विरम्य व्यापारोपधायकत्वात् फलपर्यन्तसत्त्वस्यावश्यकत्वेन विनिगमनाविरहादेव तस्य हेतुत्वसिद्धेः यागादीनां जनकत्वान्यथानुपपत्त्यैवादृष्टादिसिद्ध्या उपजीव्यविरोधात्| तेन यागाद्यान्यथा- सिद्ध्यसम्भवात्| अत एव व्यापारेण व्यापारिणो नान्यथा सिद्धिरिति प्राहुः| प्रकृते च शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात्_, ज्ञानस्येच्छया इच्छायाश्च कृत्या नाशेन फलपर्यन्तमसत्वेन उपजीव्याविरोधेन च ज्ञानेच्छयोर्हेतुत्वासिद्धेः, कृत्या अन्यथासिद्धित्वात्| न चात्राप्युपजीव्यविरोधः| ज्ञानजनकत्वान्यथानुपपत्त्या न कृतिस्वीकारः, प्रत्यक्षेणैव तस्यास्सिद्धत्वात्| तस्मात् कृतित्वेनैव कार्यत्वावच्छिन्नं प्रति हेतुत्वस्य निर्दुष्टतया कृतिजन्यत्वमेव साध्यमिति सारम् | अथात्र नान्तरीयके शर्करामध्यस्थितविषभोजनादिकार्ये सुखादौ चोपदर्शित (साध्यत्वाख्यविषयतासम्बन्धेन कृतिमत्त्वरूपसाध्येत्यर्थः) साध्यभावेन व्यभिचारि इति चेन्न, तस्यापि पक्षतावच्छेदकाक्रान्तत्वेन तत्र साध्याभावानिर्णयात्| साध्याभावांशे निर्णयात्मकस्यैव तद्वद्वृत्तित्वांशे संशयनिश्चयसाधारणस्य व्यभिचारज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वात्| अथ साध्याभावांशे संशयात्मकस्यापिव्यभिचारज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वमा- वश्यकम्| कथमन्यथा करवह्निसंयोगः प्रत्यक्षविषयसंयोगधर्मातिरिक्तधर्मवान् समवायित्वात् घटवदित्यनुमानान्न शक्तिसिद्धिः| तत्र क्वापि हेतुमति साध्याभावनिश्चयेन व्याप्तिग्रहसम्भवात्| मन्मते च तत्र पक्षे साध्यसन्देहेन पक्षमन्तर्भाव्यैव साध्याभावांशे संशयात्मकव्यभिचारज्ञानसत्वान्नव्याप्तिग्रहसम्भवः| न चैवं पक्षमन्तर्भाव्यापि व्यभिचारसन्देहस्य व्याप्तिग्रहप्रतिबन्धकत्वे अनुमानमात्रेच्छेदः, सर्वत्र पक्षमन्तर्भाव्य व्यभिचारसन्देहसम्भवादिति वाच्यम्, अनुकूलतर्कविरहविशिष्टस्यैव व्यभिचारज्ञानस्य व्याप्तिज्ञान प्रतिबन्धकतया तत्र कार्यकारणभावाद्यनुकूल- तर्कसत्त्वेनादोषादिति चेन्न, प्रकृतेऽपि कार्यत्वावच्छिन्नं प्रतिकृतित्वेन कार्यकारणभावरूपानुकूलतर्कसत्त्वेन व्याप्तिग्रहसम्भवेनादोषात्| अथ कुलालादिकर्तुकघटादीनामपि पक्षतावच्छेदकाक्रान्तत्वेनेश्वर कर्तृकत्वसिद्धौ तेषामुभयकर्तृकत्वापपत्तिरिति चेन्न, प्रासादगुरुतरशिलोद्धरणादिकार्याणां साधारण साधारणानेककर्तृकत्ववत्तेषां साधारणसाधारणोभयकर्तृकत्वे बाधकाभावेनेष्टापत्तिः| इयान् परं विशेषः, यत् प्रसादादीनामनेककर्तृकत्वं प्रत्यक्षगम्यम्, घटादीनाञ्च कुलालकर्तृकत्वं प्रत्यक्षग म्यमीश्वरकर्तृकत्वञ्चानुमानगम्यमिति| न हि कार्याणामेकजातीय प्रमाणगम्यकारणताकसामग्रीजन्यत्वमिति नियमः मानाभावात्, विजातीय प्रमाणगम्य कारणताकसामान्यविशेषकाल दण्ऽडादिजन्येषु घटादिष्वेव व्यभिचाराच्च| ननु तथापि जन्यं कृत्यजन्यं शरीराजन्यत्वादित्यादिप्रत्यनुमानेन सत्प्रति पक्षसम्भवान्नोक्तानुमानेन जन्यमात्रे कृतिजन्यत्वसिद्धिः| न च प्रत्यनुमाने 
जन्यत्वसामानाधिकरणेन पक्षत्वे सत्प्रतिपक्षासम्भवः, जन्यत्वावच्छेदेन पक्षत्वे घटादौ हेत्वसत्त्वेन भागासिद्धिरिति वाच्यम्, अनुमाने अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया अवच्छेदकावच्छेदेन विशिष्टबुद्धौ सामानाधिकरण्येनापि तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकतया प्रत्यनुमाने सामानाधिकरण्येन पक्षता सत्प्रतिपक्षसम्भवात्| न चाजन्यत्वमात्रस्यैव कृतिजन्यत्वाभावव्याप्यत्वसम्भवेन शरीरविशेषणस्य व्यभिचारावारकत्वेन व्यर्थतया नीलधूमादेरिव शरीरजन्यत्वस्य व्याप्यत्वासिद्धतया सत्प्रतिपक्षासम्भव इति वाच्यम्, अधिकोक्त्या व्यर्थविशेषणत्वस्य निग्रहस्थानमात्रसम्पादकतया नीलधूमादौ व्यर्थविशेषणत्वसत्वेऽपि व्याप्तिसत्वेन व्याप्यत्वासिद्ध्यभावात्| न च धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्वापेक्षया नीलधूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य गुरुतया कथं तदवच्छिन्नप्रतियोगताकाभावधटितव्याप्तिसत्वमिति वाच्यम्, गौरवप्रतिसन्धान- दशायामपि कम्बुग्रीवादिमान्नास्तीत्यादि प्रतीत्युदयेन विशिष्टसत्वे(विशिष्टेति| विशिष्ट सत्तासमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्वस्य द्रव्यत्वसमानाधिकरणाभावप्रति- योगितावच्छेदकत्वत्वापेक्षयागुरुत्वेऽपि इति शेषः) द्रव्यत्वव्याप्ततावत्तया च गुरुधर्मस्याभावप्रतियागितावच्छेदकत्वाङ्गीकारात्| नीलधूमत्वघटितनिरुक्ता- वच्छेदकत्वत्वस्य शुद्धधूमत्वघटितावच्छेदकत्वत्वासमनैयवाञ्चा (अनीलस्यापि धूमस्य सत्त्वादित्याशयाः)| अत (अतएवेत्यस्यउक्त्येत्यत्रान्वयः) एव दीधितिकारस्यापि नीलधूमादेर्वारणीयत्वे तु इति तु(तुशब्दस्यास्वरसोद्भावकतया वस्तुतो वारणीयत्वं नास्तीति सूच्यत इति भावः) शब्दोक्त्या नीलधूमादेर्व्याप्यत्वं सम्भवतीति चेन्न,प्रत्यनुमानस्यानुकूलतर्काभावैनाप्रयोजकतया अजन्यत्वरूपोपाधिमत्तया (उपाधिमतयेति| दृष्टान्ते गगनादौ साध्यव्यापकत्वस्य पक्षे साधनाव्यापकत्वस्य चाजन्यत्वे सत्त्वादिति भावः) च दुर्बलत्वेन अनुमानस्य  तु कार्यत्वावच्छिन्नं प्रति कृतित्वेन कार्यकारणभावरूपानुकूलतर्कसत्त्वेन बलवत्तया सत्प्रतिपक्षासम्भवात्| एतेनोक्तानुमाने शरीरिकर्तृकत्वं शरीरजन्यत्वमेव वोपाधिः| न चास्य, क्षित्यङ्कुरादै साध्यव्यापकतासन्देहान्नोपादित्वमिति वाच्यम्, तावता निश्चितोपाधित्वाभावेऽपि सन्दिग्धोपादित्वे चाधिकाभावात्| तथा च तदाहितव्यभिचारसंशयेन व्याप्तिग्रहप्रतिबन्धात् कथमनुमानमित्यापि निरस्तम्, पूर्वोपदर्शितरीत्या अनुकूलतर्कविरहविशिष्टस्यैव व्यभिचारज्ञानस्य प्रतिबन्धकतया प्रकृते चोक्तकार्यकारिणभावरूपानुकूलतर्कसत्त्वेनादोषात्| अनुकूलतर्केण कार्येत्वरूपहेतौ कृतिजन्यत्वरूपसाध्यव्याप्यत्वनिश्चये साध्यव्याप्यहेत्वव्यापकत्वेन साध्यव्यापक- तानुमाने साध्यव्यापकत्वाभावनिर्णयेनोपाधित्वासम्भवाच्च|| 
	       अत्रेदं बोध्यम्| उक्तोनुमानेनैव कृतेरेकत्वे नित्यत्वे च लाघवमिति 
लाघवज्ञानसहकारिणं कृतावैकत्वनित्यत्वे अपि सिध्यतः, तस्या नानात्वे उत्पत्ति- विनाशकल्पने च गौरवात्| न(न चासिद्धिरित्यव्ययः| तत्र हेतुः दर्शयति - ज्ञाना- देरिति||) चैवमपि ज्ञानादीनां सर्वविषयकत्वासिद्धिः ज्ञानादेर्नियतविषयकत्वस्य कारणाधीनत्वेन कारणाभावेन नियतविषयकत्वाभावात्| न च तत्र सविषयकत्व एव मानाभाव इति वाच्यम्, कार्यकारणभावसत्त्वेनैव तत्सिद्धिः, अस्मदादिज्ञने प्रत्यक्षसिद्धस्य (प्रत्यक्षेति| अनुव्यवसायेत्यर्थः) सविषयकत्वस्य ज्ञानत्वादिना तत्रानुमानाञ्च| एवमुक्तानुमानेन नित्यैककृतिसिद्धौ तस्याकृतित्वेन विशेषगुणत्व- सिद्धौ, सा कृतीरस्मदाद्यसमवेता नित्यैकविशेषगुणवत् (नित्यैक विशेषगुणवत्वादिति| अत्र एकेति प्रक्षिप्तम्| यद्वा नित्यविशेषगुणवत्वात् एकविशेषगुणवत्वादिति हेतुद्वये तात्पर्यम्| प्रथमे विशेषत्वं संख्यापरिमाणपृथक्त्वभिन्नत्वमात्रम्| द्वितीये एकत्वं स्वस्वजातीयद्वितीयराहित्यम्| साजात्यञ्च गुणत्वव्याप्यजात्या- राहित्यप्रतियोगितासामानाधिकरण्यसम्बन्धावच्छिन्ना| अत्र विशेषत्वं परिमाणभिन्न- त्वमावम्_|)व्यतिरेकेऽस्मदादिज्ञानवदित्यनुमानेन तस्या अस्मदाद्यसमवेतत्वसिद्धौ,  अस्मदाद्यसमवेता सा कृतिरात्मसमवैता कृतित्वादस्मदीयकृतिवदित्यनुमानेन तादृशकृतिमत एकत्वे नित्यत्वे च लाघवमिति लाघवज्ञानसहकृतेन अस्मदतिरिक्तस्य तादृशकृतिमतो नित्यस्येश्वरात्मनः सिद्धिः| आत्मत्वादेव च तस्य व्यापकत्वमपि सिध्यति| अत्रोक्तयुक्त्यैव नैकत्वादिसिद्धिः| किन्तु, श्रुतितोऽपि| तथाहि| '1एकमेवाद्वितीयं ब्रह्म'1 इति, 'विश्वकृद्विश्ववित्सर्वगः सर्वतो भुवनस्य भोक्ता' इति| अत्र विश्वकृदित्यनेन सर्वविषयककृतिमत्वम्_ , विश्वविदित्यनेन सर्वविषयकज्ञानवत्वम् , सर्वग इत्यनेन व्यापकत्वं सिद्धम्| '1स्वाभाविकी ज्ञानबलक्रिया 1च' इति| अत्र ज्ञानस्य स्वाभाविकत्वोक्त्यानित्यत्वम्| एवं '1नित्यं ज्ञानमनन्तं ब्रह्म'1 इति| अत्र ज्ञानविशिष्टस्य नित्यत्वप्रतिपादनेन विशेषणस्य ज्ञानस्यापि नित्यत्वं लभ्यते| न चैवमानन्दविशिष्टस्य नित्यत्वप्रतिपादनेन ईश्वरे नित्यसुखस्यापि सिद्धिः स्यादिति वाच्यम्| इष्टत्वात्| एवं '1विश्वतश्चक्षुरुत विश्वतोमुखः1 1विश्वतोबाहुरुत विश्वस्यात्'| 1स बाहुभ्यां धमति| 1स1 1पतत्रैर्द्यावाभूमी जनयन् देव एकः'1इति| विश्वतश्चक्षु विश्वविषयकसाक्षात्कारवानित्यर्थः| विश्वतोमुखः विश्वविषयकवचनावानित्यर्थः| विश्वतोबाहुः विश्वविषयकप्रयत्नवानित्य- र्थः| विश्वतस्पात् विश्वव्यापकः इत्यर्थः| बाहुभ्याम् धर्माधर्माभ्याम्| अनेनादृष्टस्य सहकारित्वमुक्तम्| पतत्रैः परमाणुभिः सन्धमतीति योजना| तृतीया च द्वितीयार्थे | तेन परमाणून् संयोजयतीत्यर्थः| किमर्थमित्यत आह - द्यावाभूमी जनयन्निति| द्यावेत्यनेनोर्ध्वलोकसप्तकं भूमीत्यनेनाधोलोकसप्तकमुपलक्षितम्| एकं सम्पदं धमतीत्यनेनान्वितम्| द्वितीयं जनयन्नत्यनेनान्वेति|1 '1व्यवहिताश्च' इति छान्दससूत्रात्| तथा च द्यावाभूमी चतुर्दशलोकान् सम्यक् तत्तत्संस्थानविशेषविशिष्टतया जनयन् 
सन्नित्यर्थः| आरम्भवदोऽप्येतच्छ्रुतिमूलक एव, अत्रारम्भवादप्रतिपादनात्| अत्र श्रुत्यन्तरमपि| 'आदिः(श्वेताश्वतरोपनिषदि षष्टाध्याये) स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः' इति| संयोग, पृथिव्यादि चतुर्विधपरमाणूनां संयोगः| तं प्रति निमित्तहेतुः निमित्तकारणमित्यर्थः| एवं छांदोग्ये (षष्टाध्याये द्वादशखण्डे) श्वेतकेतुं प्रत्युद्दालक आह - '1न्यग्रोधफलमत आहर इति| इदं भगव इति| भिन्धि इति| भिन्नं भगव इति| किमत्र पश्यसीति|  न किञ्चन भगव इति| तं होवाच| यं वै सौम्यैतमणिमानं न निभालयसे|एतस्य वै सौम्यैषोऽणिम्न एव महान्न्यग्रोधस्तिष्ठति'1 इति| अत्राप्यारम्भवादः प्रतीयते| तथाहि| पूर्वं(चतुर्थायेध्या अष्टमखण्डे) '1सन्मूलास्सौम्येमास्सर्वाः प्रजाः' 1इत्यनेन कार्यमात्रे ईश्वरस्य कारणत्वमुक्तम्| तत्रेश्वरस्य निमित्तकारणत्वमेव| न तु समवायिकारणत्वमित्याह- न्यग्रोधफलमित्यादि| अतः वृक्षात् आहर आनय| इदं भगव इति श्वेतकेतोरुक्तिः | इदमानीतम्| भगवोभगवानित्यर्थः '1मतुबसोरु1 1सम्बद्धौछदसि'1 इति रूपम्| यं वै सौम्येतमणिमानं परमाणुं न निभालयसे न चाक्षुषविषयं करोषि| एतस्येति परमाणुत्वेनैक्यम्| तथाचैतत्समुदायेन द्व्यणुकादि परम्परया महतो न्यग्रोधस्यारम्भः| अन्तत एषामेव समवायिकारणत्वम्| नत्वीश्वरस्य| तस्य तु निमित्तकारणत्वमेवेति सूचितम्| न्यग्रोधपदं कार्यमात्रपरम् | न(न च युक्तमिति सम्बन्धः)चात्राणिमपदमीश्वरपरम्| दुर्विज्ञेयत्वरूपसूक्ष्मत्वस्य तत्रापि सम्भवात्_|1 'एषोऽणुरात्माचेतसा वेदितव्यः' 1इत्यादावणुशब्दस्योक्तसूक्ष्मार्थकत्वस्य सर्वैरेवाङ्गीकारादिति परेषां मतं युक्तम्, तत्रागत्या अणुशब्दस्य लक्षणोक्तार्थकत्वेऽपि प्रकृते मुख्ये बाधकाभावेन लक्षणाया अयोगात्| न च तथापि एतच्छ्रुतिपूर्व श्रुतौ '1स य एषोऽणिमा' 1इत्यत्राणिमपदस्येश्वरार्थकतयात्रापीश्वरत्वं युक्तमिति वाच्यम्| '1एतमणिमानम्'1 इत्यनेन स्थूलावयवभङ्गेऽन्तरवस्थितसूक्ष्मावयवस्यैव प्रकान्तत्वेन 'एतस्य वै सौम्यैषोऽणिम्न एव महान्न्यग्रोधस्तिष्ठतीत्यत्रत्याणिमशब्देन तत्परामर्शस्यैवौचित्यात्| एवमन्या अपि श्रुतयश्चानुसन्धेयाः|| 
         नन्वीश्वरे तज्ज्ञानादौ च किमेकत्वम्| न तावत्संख्या, अव्यावर्तकत्वात् ज्ञानादौ साक्षाद्बाधाच्च| परम्परया च न, द्वित्वाविरोधित्वात्| नापि स्वसमान- जतीयद्वितीयरहितत्वम्, तस्य सिद्ध्यसिद्धिपराहतत्वात् | न च स्वसमानजाती- यद्वितीयसंहित यद्यत्, तद्भेदकूटवत्वं तत्| तेन नोक्तदोष इति वाच्यम्, भेदकूटस्य दुर्ज्ञेयत्वात्| अथ नित्यज्ञानादिमन्निष्ठभेदप्रतियोगितावच्छेदकत्वम्, स्वेतर- ज्ञानाद्यवृत्तिनित्यत्वकत्वं वा| आद्ये प्रतियोगितायां व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं निवेशनीयम्| तत उभयभेदमादाय नासम्भव इति चेन्न, नित्यज्ञानादिसिद्धे पूर्वमेतादृशैकत्वज्ञानसम्भवेनोक्तरीत्या लाघवज्ञानसहकारेणानुमितौ तद्वैशिष्ट्य- 
ज्ञानासम्भवात्, विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुत्वात्| यत्तु सामान्यतो विशिष्ट बुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वेन न हेतुता, विशिष्टबुद्धित्वादेरनुगतम्याभावात्| किन्तु, स्वरूपतो घटत्वादिविशिष्टबुद्धिं प्रति स्वरूपतस्तज्ज्ञानत्वेन, जातित्वादिना तद्विशिष्टबुद्धिं प्रति जतित्वादिना तज्ज्ञानत्वेन हेतुता कल्प्यते न तु जात्यातिरिक्तपदार्थमन्तर्भाव्यापि तथा हेतुत्वं कल्प्यते, प्रमाणाभावात्| प्रकृते एकत्वविशिष्टबुद्धिं प्रति एकत्वज्ञानहेतुत्वस्याभावेनैकत्वज्ञानं विनाप्युक्तरीत्यैकत्व- विशिष्टानुमितिसम्भवेन नोक्तदोष इति तन्न, उक्तरीत्या विशिष्टबुद्धिविशेषण ज्ञानयोर्घटत्वपटत्वादिभेदेनानन्तहेतुहेतुमद्भावकल्पने गौरवेण लाघवान्निरवच्छिन्न प्रकारतासम्बन्धेन ज्ञानं प्रति निरवच्छिन्नविषयतासम्बन्धेनज्ञानत्वेन, सावच्छिन्न- प्रकारतासम्बन्धेन ज्ञानं प्रति सावच्छिन्नविषयतासम्बन्धेन ज्ञानत्वेन, हेतुत्वद्वय- कल्पनस्यैवौचित्येनैकत्वज्ञानं विना तद्विशिष्टानुमितेर्ब्राह्मणोऽपि दुरुपपादत्वादिति चेदत्र प्राहुः| आत्मानात्मोभयावृत्तिदुःखासमानाधिकरणाद्वित्वशून्यत्वमीश्वरैकत्वम्| तादृशद्वित्वासमानाधिकरणत्वञ्च तज्ज्ञानाद्येकत्वम्_| एतादृशैकत्वञ्च नित्य- ज्ञानादिसिद्धेः पूर्वं गुणादौ सुग्रहम्| अवृत्त्यन्तमसमानाधिकरणान्तञ्च क्रमेणेश्वर- घटादिद्वित्वमीश्वरजीवद्वित्वञ्चादायासम्भववारणाय| तादृशञ्च घटपटादिद्वित्वमेव प्रसिद्धमिति| तच्चिन्त्यम्, एतादृशैकत्वस्य जीवात्मसाधारण्येन द्वित्वाविरोधित्वात्| (द्वित्वाविरोधित्वादिति| यथा जीवयोर्द्वित्वसत्त्वेऽपि दुःखवदवृत्तित्व- विशिष्टद्वित्वाभावोबाधिता, तथा इश्वरे नानान्वेऽपि दर्शितद्वित्वाभावाः सेत्स्यति| ननु विशिष्टाभावः विशेष्याभावप्रयुक्तः विशेषणाभावप्रयुक्तश्च भवति| एवञ्च, जीवे विशेष्यीभूतद्वित्वसत्त्वेऽपि दुःखवद्भिन्नत्वरूपविशेषणाभावप्रयुक्तो विशिष्टाभावः, इश्वरे तु दुःखाभावाद्विशेषणाभावप्रयुक्तो न भवितुमर्हतीत्येकत्वं सेत्स्यतीति वाच्यम्, ईश्वरे दुःखसिद्ध्यापि साध्यनिर्वाहादर्थान्तरापत्तेरिति भावः ||) वस्तुतस्तु, सामानादिकरण्यवैयधिकरण्योभयसम्बन्धेन आत्मत्ववद्भिन्नत्वे सति दुःखवद्भिन्नं (दुःखवत्त्वमपि दर्शितोभयसम्बन्धेन बोध्यम्| इत्थञ्च न जीवेश्वरद्वित्वसंग्रहः) यद्द्वित्वम्, समवायेन तच्छून्यत्वमीश्वरैकत्वम्| सामानाधिकरण्येन (इदमापाततः, ईश्वरे ज्ञानद्वयादिसत्त्वेऽपि तज्ज्ञाने एतादृशैकत्वाबाधात्| वस्तुतो भेदविशिष्टान्यत्वमेव तत्| वैशिष्ट्याञ्च स्वप्रतियोगित्वस्वानुयोगिज्ञानसमानाधिकरणत्वोभयसम्बन्धेन||) तच्छून्यत्वञ्च तज्ज्ञानाद्येकत्वमिति तत्त्वम्|| 
	 नन्वेवं जन्यं शरीरजन्यं कार्यत्वाद्घटवदित्यनुमानेन क्षित्यङ्कुरादिजनकशरीरसिद्धावीश्वरस्य शरीरित्वापत्तिः| न चाप्रयोजकत्वम्, विशिष्य घटत्वपटत्वाद्यवच्छिन्नं प्रत्येव स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन कुलालादिशरीरत्वेन हेतुतया कार्यत्वावच्छिन्नं प्रति हेतुत्वासिद्धावुक्तरीत्या ईश्वरसिद्ध्यनापत्तेः| यदि च 
विशिष्य घटपटादिभेदेनानन्तकुलालादिकृतिहेतुत्वे गौरवाल्लाघवेन कार्यत्वावच्छिन्नं प्रत्येव कृतित्वेन हेतुत्वं कल्प्यते| शरीरलाघवमपेक्ष्य सङ्ग्राहकलाघवस्य बलवत्त्वात्| न चैतादृशहेतुत्वस्वीकारे क्षित्यादिकर्तृत्वेनेश्वरस्य, तज्ज्ञानेच्छाकृतीनाम्, ईश्वरे चानन्तमूर्तसंयोगादीनां कल्पने गौरवमिति वाच्यम्, तादृशगौरवस्य फलमुखत्वेनादोषादिति विभाव्यते, तदा प्रकृतेऽपि तुल्यमिति चेन्न, ईश्वरे शरीराभावबोधकेन1 'अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः संश्रुणोत्यकर्णः'1 इत्यादिश्रुतिसहस्रेण शरीरनियतभोगाभावेन च शरीरभावसिद्धौ बाधेनेश्वरशरीरसिद्ध्यसम्भवात्| ईश्वरे शरीरभावसिद्धौ क्षित्यङ्कुरादौ व्यभिचारेणागत्या घटत्वपटत्वाद्यवच्छिन्नं प्रत्येव तत्र शरीरत्वेन हेतुतया कार्यत्वावच्छिन्नं प्रति शरीरत्वेन हेतुत्वस्यासिद्धावुक्तानुमानस्याप्रयोजकत्वाच्च| ईश्वरसाधकपूर्वो- पदर्शितानुमाने न कोऽपि दोषः| क्वापि व्यभिचारनिर्णयेन लाघवात् कार्यत्वावच्छिन्नं प्रति कृतित्वेन हेतुत्वसिद्धावप्रयोजकत्वाभावात्, बाधाद्यभावाच्च| न चैवं कार्यत्वावच्छिन्नं प्रति चेष्टात्वेन हेतुत्वमपि न स्यात्, शरीराभावे चेष्टाया असत्वेन क्षित्यङ्कुरादावेव व्यभिचारादिति वाच्यम्_, अगत्या घटत्वपटत्वाद्यवच्छिन्नं प्रति कुलालादिचेष्टया विजातीयचेष्टत्वेन हेतुत्वाभ्युपगमेन तादृशहेतुत्वाभावे क्षितिविरहात्| न च घटत्वाद्यवच्छिन्नं प्रत्यापि चेष्टाशरीरयोः कथं हेतुत्वम्_, सर्गाद्यकालीनघटादौ व्यभिचारादिति वाच्यम्_, विजातीयघटत्वाद्यवच्छिन्नं प्रत्येव स्वप्रयोज्यविजातीयसंयोग- सम्बन्धेन तयोर्हेतुत्वात् | यत्तु अरण्यादौ वह्न्यादिके दृष्टे तत्कर्तुरदर्शने च इदं वह्न्यादिकं केनचिच्छरीरेणा कृतमित्यनुमियते, न त्वङ्कुरपर्वतादावित्यनुभवसिद्धमिति शरीरिककर्तृककार्यसमूहे शरीरिककर्तृकत्वानुमापकः कश्चन धर्मो विलक्षणोऽवश्यमभ्युपेयः| स च धर्मो जातिरूपः उपाधिर्वेत्यन्यदेतत्| एवं च तादृशधर्म एव चेष्टाशरीरयोर्जत्यतावच्छेदकः, तावतैव क्षित्यङ्कुरादौ व्यभिचारवारणात्| न चैवं लाघवेन कार्यत्वावच्छिन्नं प्रति कृतित्वेन हेतुत्वानापत्तिः, तत्र तादृशधर्मविशेषस्य जन्यतावच्छेदकत्वेऽपि लाघवानपायादिति वाच्यम्, कार्यत्वस्य सङ्ग्राहकत्वेन तस्यैव जन्यतावच्छेदकत्वे सम्भवति तत्त्यागानौचित्यात्| लाघवेष्वपि सङ्ग्राहकलाघवस्य बलवत्त्वादिति तन्न, तादृशविलक्षणधर्मे मानाभावात्| न च तादृशधर्माभावे कथं शरीरकर्तृकतानुमानमिति वाच्यम्, तत्र वह्नित्वादिनैव तदनुमानात्| न चाप्रयोजकत्वम्, निरुपाधिसहचारस्यैवानुकूलतर्कत्वात्| एतेन वह्नित्वादिनेवाङ्कुरत्वादिनापि तदनुमानापत्तिरित्यपि निरस्तम्, अङ्कुरत्वादौ तत्सहचाराग्रहात्| न च निरुपाधि सहचारस्यानुकूलतर्कत्वे मानाभाव इति वाच्यम्, जात्यादिना सत्ताद्यनुमानन्यथानुपपत्तेरेव मानत्वादिति साम्प्रदायिकाः|
नविनास्तु 'अपाणिपादः' इत्यादिश्रुतीनामस्मदादिशरीरसंस्थानतुल्यसंस्थान- 
शरीराभावमात्रबोधकत्वेन, भोगस्य शरीरनियतत्वे मानाभावेन चेश्वरशरीरभावा- सिद्ध्या बाधाभावेन क्षित्यङ्कुरादौ व्यभिचारानिर्णयेन कृतेरिव चेष्टाशरीरयोरपि लाघवात् कार्यत्वावच्छिन्नं प्रत्येव हेतुतया अप्रयोजकत्वाभावेन चोक्तानुमानादी- श्वरशरीरसिद्धौ बाधकाभावेनेश्वरस्य शरीरित्वमिष्टमेव| अत एवेश्वरोक्तत्वेन वेदप्रमाण्यसिद्धिः स्वरसत एव सङ्गच्छते| अन्यथा ईश्वरस्य शरीरभावादुक्त्य- सम्भववेन वेदप्रमाण्यस्य भूतावेशन्यायानुसरणात् क्लेशसाद्ध्यतापत्तेः| तच्च शरीरं नित्यं लाघवात्| न चेश्वरस्य शरीरित्वे तज्ज्ञानादीनां जन्यत्वापत्तिः, तत्कारणशरीरादेः सम्भवादिति वाच्यम्, लाघवादेव तेषां नित्यत्वसिद्धेः| न चैवं तच्चेष्टाया अपि नित्यत्वापत्तिः, इष्टत्वात्| न चैवं ज्ञानत्वादेर्नित्यसाधारणत्वेन शरीरादिजन्यतावच्छेदकत्वानुपपत्तिः, जन्यत्वादेर्निवेशे च गौरवादिति वाच्यम्, तस्य फलमुखत्वेनादोषत्वात्, नित्यसाधारणधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावाञच्च| अथेश्वरस्य स्थूलशरीराङ्गीकारे तस्य पाषाणमध्यवर्तिकीटशरीरकर्तृत्वानुपपत्तिः, तत्राभग्नस्य स्थूलशरीरस्य प्रवेशासम्भवात्, अणुशरीराभ्युपगमे सकलकार्यकर्तृत्वानुपपत्तिरिति चेन्न, तस्याचिन्त्यालुप्तशक्तिकत्वेनाभग्नस्यापि तच्छरीरस्य पाषाणादौ प्रवेशसम्भवात् नानाणुशरीराभ्युपगमाच्च| यद्वा, परमाणव एव प्रयत्नवदीश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि| न चैवं चेष्टाया अनित्यत्वे सर्वदाऽसम्भव इति वाच्यम्, अनित्य चेष्टाया अपि सर्वदा सम्भवात्| न च परमाणूनां चेष्टावदन्त्यावयवित्वरूपशरीरत्वासम्भव इति वाच्यम्, चेष्टाजनकतावच्छेदकजातिविशेषस्यैव शरीरत्वरूपत्वात्| न च तेजस्त्वादिना साङ्कर्यात् कथं शरीरत्वस्य जातिरूपत्वमिति वाच्यम्, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्यापि प्रमाणाभावेनादोषत्वात्| न च चेष्टत्वस्यानुगतत्वाभावात् कथं तदवच्छिन्नजनकतावच्छेदकत्वं शरीरत्वस्येति वाच्यम्, तस्यापि प्रयत्नजन्यतावच्छेदकशरीरक्रियाविशेषगतजातिविशेषरूपत्वात्| वस्तुतस्तु, ईश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेवेश्वरशरीरत्वम्| अत एव '1सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्'1 इत्यादिश्रुतयः '1भ्रामयन् सर्वभूतानि' 1इत्यादिस्मृतयश्च साधु सङ्गच्छन्ते| यत्तु शरीरेण चेष्टामुत्पाद्य कार्योत्पादात् कार्यत्वावच्छिन्नं प्रति चेष्टात्वेन हेतुत्वस्यावश्यकत्वेन चेष्टोपक्षीणस्य शरीरस्य कार्यत्वावच्छिन्नं प्रति हेतुत्वसिद्ध्या उक्तशरीरजन्यत्वानुमानेन नेश्वरशरीरसिद्धिः सम्भवतीति तन्न, तथापि चेष्टाजन्यत्वानुमानेनैव क्षित्यङ्कुरादिजनकचेष्टासिद्धौ तज्जनकतयेश्वरकृति- शरीरयोस्सिद्धौ सशरीरेश्वरसिद्धेरावश्यकत्वात्| न चैवमनन्तशरीरकल्पनागौरवेण ईश्वरीयचेष्टाया अपि हेतुत्वसिद्ध्या कथमीश्वरशरीरसिद्धिरिति वाच्यम्, तादृशगौरवस्य फलमुखत्वेनादोषात्| अथ तथापि चेष्टाया घटादौ 
स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन तद्ध्वंसादौ च स्वप्रयोज्यविजातीय- संयोगसम्बन्धेन हेतुतया अनुगतसम्बन्धाभावात् कथं कार्यत्वावच्छिन्नं प्रति हेतुत्वमिति चेन्न, सम्बन्धाननुगमस्यादोषत्वात्| सर्वत्र स्वप्रयोज्यवत्त्वसम्बन्धेनैव चेष्टाया हेतुत्वेन क्वापि व्यभिचाराभावाच्च| अत एव रामकृष्णादिशरीरचेष्टा- विशेषहेतुकृत्याश्रयत्वेनापीश्वरसिद्धिर्बोद्ध्या| अथ समवायेन नानाविधचेष्टां प्रति नानाविधकृतेर्हेतुतयैकविधनित्यकृतेस्तद्धेतुत्वासम्भवः| न चैकस्या अपि नित्य-   कृतेर्नानाशरीरावच्छिन्नत्वोपगमेन नानाशरीरवृत्तिनानाविधविजातीयचेष्टाहेतुत्वे बाधकाभाव इति वाच्यम्, तथा सति नानाविधविजातीयचेष्टाया देशनियमानु- पपत्तेरिति चेन्न, समवायेन विजातीयतत्तच्चेष्टां प्रति स्वीयविजातीयतत्तच्चेष्टा- वृत्तिप्रकारतानिरूपितविशेष्यतासम्बन्धेन एकस्या एव कृतेर्हेतुत्वेऽपि देशनियम- मोपपत्तेः| न चैवमपि कृतेर्नित्यतया चेष्टायाः कालनियमासम्भव इति वाच्यम्, समवायेन तत्तत्कालीनविजातीयतत्तच्चेष्टां प्रति स्वीयतत्तत्कालीनविजातीयतत्त- च्चेष्टावृत्तित्वघटितोपदर्शितसम्बन्धेन कृतेर्हेतुत्वोपगमेन चेष्टायाः कालनियम- स्याप्युपपत्तेः| न चैवं दीधितिकारस्य विंशत्यङ्गुल्यवच्छेदेन नानाचेष्टानुरोधेन विंशतिप्रयत्नस्वीकारस्यासङ्गतत्वापत्तिः, उक्तरीत्या तत्राप्येकेनैव प्रयत्नेन नानाचेष्टोपपादनस्य सम्भवादिति वाच्यम्, तावता क्षतेरभावात्| न चैवं जीवात्मनि कृत्यङ्गीकारो व्यर्थः, अस्मदादिशरीरचेष्टाया अपीश्वरकृत्यैव सम्भवादिति वाच्यम्,घटं करोमीत्यादिप्रत्यक्षबलादेव तदङ्गीकारात्| न चैवमपि जीवनयोनिकृतिकार्यस्य ईश्वरकृत्यैव निर्वाहे तदङ्गीकारो व्यर्थः स्यादिति वाच्यम्, इष्टापत्तेरिति वदन्ति|  
      स्यादेतत्| कार्यत्वावच्छिन्नं प्रति कृतित्वादिना सामान्यहेतुत्वे मानाभावः, अतिप्रसङ्गभङ्गाय घटत्वाद्यवच्छिन्नं प्रति विजातीयकृतित्वादिना  कुलालादि- कृत्यादीनां विशिष्य हेतुत्वस्यावश्यकतया उक्तलाघवाभावात्| न च यद्विशेषयोः कार्यकारणभावः, असति बाधके तत्सामान्ययोरपीति न्यायेन तत्सिद्धिः| अन्यथा सर्वत्र सामान्यकार्यकारणभावमात्रस्योच्छेदप्रसङ्गादिति वाच्यम्, कार्यत्वस्यानुगतस्य दुर्वचतया तादृशसामान्यहेतुत्वस्यासम्भवदुक्तिकत्वात्| न च प्रागभावप्रतियोगित्वमेव तदिति युक्तम्_, प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकतया तत्तत्प्रतियोगिरूपत्वेना- ननुगमात्| न च स्वाश्रयप्रतियोगित्वसम्बन्धेन प्रागभावत्ववत्त्वमेव कार्यत्वम्_| अथवा, विषयतादिवदतिरिक्तमेव प्रतियोगित्वमङ्गीकार्यमतो नोक्तदोष इति वाच्यम्, प्रागभावस्य दुर्वचत्वात्| न च ध्वंसप्रतियोग्यभावत्वं प्रागभावत्वमिति वाच्यम्, ध्वंसत्वस्य प्रागभावप्रतियोग्यभावत्वरूपतया अन्योन्याश्रयात्| न च ध्वंसत्वप्रागभावत्वयोरखण्डोपाधित्वान्न दोषः, प्रागभावानङ्गीकारे तथाप्यनिस्तारात्| 
ध्वंसप्रतियोगित्वस्य ध्नंसावृत्तित्वेन तस्यापि कार्यत्वरूपत्वासम्भवात्| न चोत्पत्तिमत्त्वमेव कार्यत्वम्, उत्पत्तेरतीन्द्रियतया लौकिकप्रत्यक्षा- भावेऽप्यलौकिकप्रत्यक्षानपायादिति वाच्यम्, आद्यक्षणसम्बन्धरूपायास्तस्या अप्यननुगमात्| अत एव न स्वरूपसम्बन्धविशेषोऽपीति| मैवम्, उत्पत्तिमत्त्वस्यैव कार्यत्वरूपत्वसम्भवात्| न चाननुगमः, स्वाधिकरणसमयध्वंसवत्त्वसम्बन्धावच्छि- न्नस्वनिष्टप्रतियोगिताकाभाववत्त्वावच्छिन्नकालिकविशेषणतासम्बन्धेन वृत्तित्वरूपस्य तस्यानुगतत्वात्, अत्र स्वपदस्य लक्ष्यपरत्वात्, विषयतातत्त्वादिवत् कार्यत्वस्याप्यतिरिक्तत्वेनादोषाच्च| 0 0अत्र केचित्, कार्यत्वावच्छिन्नं प्रति कृतित्वादिना सामान्यहेतुत्वाभावेऽपि न क्षतिः, पीलुपाकवादिवैशेषिकमते पाकजघटादौ खण्ऽडघटादौ च कुलालदिकृतिजन्यत्वबाधेन घटत्वादिहेतुना कृतिजन्यत्वसाधने मतभेदेन शरीर्यशरीरीश्वरसिद्धेर्निष्प्रत्यूहत्वात्, विशेषहेतुत्वस्यैवानुकूलतर्कत्वात्| यत्तु, कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन कालनिष्ठप्रत्यासत्त्या हेतुत्वेन न तत्र कुलालादिकृतिजन्यत्वबाधः, पाकजघटादिस्थले प्राक्तनपरमाणु- द्वयसंयोगध्वंसद्व्यणुकादिध्वंसानामुत्तरसंयोगाद्व्यणुकादावस्ततः कालोपाधितयापि जनकत्वेन काले कुलालादिकृतेः पाकद्वारा स्वप्रयोज्यविजातीयसंयोगेन सत्त्वात्| एवं खण्ऽडघटोत्पत्तिप्राक्कालावच्छेदेनापि तदधिकरणकाले कुलालादि कृतेरवस्थितकपालद्वयसंयोगरूपस्वप्रयोज्यविजातीयसंयोगेन सत्त्वादिति तन्न, चेष्टादण्डादेर्लघुसम्बन्धान्तरेण हेतुत्वासम्भवेन घटत्वाद्यवच्छिन्ने स्वप्रयोज्यविजा- तीयसंयोगेन हेतुत्वेऽपि कुलालादिकृतेर्विजातीयकृतित्वेन लाघवाद्विषयत्वादिनैव हेतुत्वात्| एवमपि सर्गाद्यकाले स्वप्रयोज्यविजातीयसंयोगेन कुलालादिकृतेः कथमप्यसम्भवेन सर्गाद्यकालीनघटकर्तृत्वेनेश्वसिद्धेरनपायाच्च| अत एव घटाद्यनुकूलविजातीयकृतिमत्त्वादेरेव कुलालत्वादिरूपत्वेनेश्वरस्यापि कुलालादि- रूपतया1 "नमः कुलालेभ्यः1 1कर्मारेभ्यश्च"1 इति श्रुतिरपि साधुसङ्गच्छते| कर्मारो लोहकार इति भट्टभास्कराः|न चैवं तत्र जगत्कर्तृत्वमसिद्धम्| श्रुत्यैव तत्सिद्धेः| अथ घटत्वावच्छिन्नं प्रति विजातीयकृतित्वेन हेतुता| एवं पटत्वावच्छिन्नं प्रति विजातीयकृतित्वेन| एवमन्यत्रापि| तथा चेश्वरकृतेः सर्गाद्यकालीनघटपटादिजनकत्वे साङ्कर्यम्| तथाहि| कुलालदिकृतौ घटजनकतावच्छेदकम्| न तत्र पटजनकतावच्छेदकम्| कुविन्दकृतौ च पटजनकतावच्छेदकम्| न तत्र घटजनकतावच्छेदकम्|  एकस्यामीश्वरकृतौ च तयोस्समावेशादिति चेन्न, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्याप्यदोषत्वात्| यत्तु, घटत्वाद्यवच्छिन्ने विजातीयचेष्टाया हेतुत्वावश्यकत्वेन विजातीयकृतेर्विषयता स्वप्रयोज्यविजातीय- 
संयोगेन वा हेतुत्वे मानाभावः| वस्तुतस्तु, कृतेश्चेष्टा,तथा विजातीयसंयेगः, तेन च घटादीत्यनुभवेन घटत्वावच्छिन्नं प्रति विजातीयसंयेगत्वादिनैव हेतुत्वम्| न तु चेष्टया अपि, तावतैव निर्वाहात्| तथा च नोक्तरीत्या ईश्वरसिद्धिः सम्भवतीति तन्न, एवमपि सर्गाद्यकालीनो घटो विजातीयसंयेगजन्यः घटत्वादिदानीन्तनघटवदित्याद्यनुमानेन सर्गाद्यकालीन घटादिजनकविजातीयसंयेगसिद्धौ तज्जनकचेष्टाजनकयत्राश्रयत्वेन शरीरीश्वसिद्धेरक्षुण्णत्वात्| यदप्येवं सर्गाद्यकालीनघटं पक्षीकृत्य दण्ऽडजन्यत्वसाध्यकघटत्वहेतुकानुमानबलाज्जन्यत्वबाधेन नित्यदण्ऽडजन्यत्वस्यापि तत्र सिद्ध्यापत्तिः| यदि च सामान्यतो घटत्वाद्यवच्छिन्नं प्रति दण्डत्वेन न हेतुत्वम्| किन्तु, तद्व्यावृत्तवैजात्यमङ्गीकृत्य तदवच्छिन्नं प्रत्येव हेतुत्वम्| तथा चानुकूलतर्कविरहेणोक्तानुमानान्न नित्यदण्डजन्यत्वसिद्धिरितिविभाव्यते, तदा तादृशवैजात्यावच्छिन्नं प्रत्येव विजातीयसंयोगत्वादिना हेतु- त्वोपगमान्नोक्तरीत्येश्वरसिद्धिरिति, तदपि मन्दम्, घटत्वाद्यवच्छिन्नं प्रति विजाती- यसंयोगत्वादिना हेतुत्वेनैव निर्वाहे दण्डादेरपि स्वप्रयोज्यविजातीयसंयेगेन हेतुत्वे मानाभावादिति वदन्ति| तच्चिन्त्यम्, दण्डादीनां विरम्य व्यापारोपधायकत्वेन फलपर्यन्तसत्त्वस्यावश्यकत्वेन विनिगमनाविरहादेव तेषां हेतुत्वस्यावश्यकत्वादिति||
    इदन्तु चिन्त्यते| जन्यत्वस्य जनकताघटितत्वं, जनकतायाश्च स्वावच्छेदकनिष्ठकार्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकत्वघटितत्वमिति नियमः| एवञ्चात्र कृतित्वनिष्ठकार्यत्वावच्छिन्नव्यापकतावच्छेदकत्वघटितजनकताघटितकृतित्वं साध्यम्| किं वा विजातीयकृतित्वनिष्ठघटत्वाद्यवच्छिन्नव्यापक तावच्छेदकत्वधटित- जनकताधटितकृतिजन्यत्वं साध्यम्| तत्र नाद्यः, कृतित्वे कार्यत्वावच्छिन्नव्यापकता- वच्छेदकत्वस्यासिद्धतया तद्धटितजनकताकृतित्वजन्यत्वस्य साधनासम्भवात्| नान्त्यः, व्यभिचारात्| सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे सिद्धसाधनात्| अवच्छेदकावच्छेदेनसाध्यसिद्धेरुद्देश्यत्वे च बाधात्| न च समवायेन कार्यत्वावच्छिन्नं प्रति विषयतया, कालिकसम्बन्धेन कार्यत्वावच्छिन्नं प्रति कालिकसम्बन्धेन, तादात्म्यसम्बन्धेन कार्यत्वावच्छिन्नं प्रति साध्यत्वाख्यविषयतयाकृतित्वेन हेतुत्वमिति पक्षत्रये यथाक्रमं विषयतया कृतिमदन्यस्मिन् समवायेनावृत्तित्वरूपत्वं, कालिक सम्बन्धेन कृतिमदन्यस्मिन् कालिकसम्बन्धेनावृत्तित्वरूपत्वम्, साध्यत्वाख्यविषयतया- कृतिमदन्यस्मिन् तादात्म्येनासम्बद्धत्वरूपञ्च कृतिजन्यत्वं जनकत्वाघटितमेव साध्यम्| अतो नोक्त दोष इति वाच्यम्| आद्ययोः नैयायिकानामप्रसिद्धेः ईश्वर कृतेस्सर्वविषयकत्वास्सार्वत्रिकत्वाच्च| न च कालिकसम्बन्धेन कृतिमदन्यत्वम्, नित्यगगनादावेव प्रसिद्धमिति वाच्यम्, तत्र कालिकसम्बन्धेन वृत्तित्वस्याप्रसिद्धेः| न च कालिकसम्बन्धावच्छिन्नवृत्तित्त्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः कालिकसम्बन्धेन 
कृतिमदन्यवृत्तित्त्वाभावः साध्यः| स च व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताको घटादौ प्रसिद्ध एवेति वाच्यम्, एवं सति सिद्धसाधनार्थान्तरयोरापत्तेः| तस्माज्जनकत्वाघटितमितिरिक्तमेव जन्यत्वमित्यभिप्रायेणोक्तानुमानावतारो द्रष्टव्यः| वस्तुतस्तु, साध्यत्वाख्यविषयतासम्बन्धेनकृतिमत्वमेव जन्यत्वाघटितं साध्यं लाघवादिति पूर्वमेवोक्तम्| तत्र च नोक्तदोषः| अपरे तु जन्याव्यवहितपूर्वकालः कालिकसम्बन्धेन कृतिमान् कार्यव्यवहितपूर्वकालत्वात् कालत्वाद्वा धटाद्यव्यवहितपूर्वकालवत्, जन्यं विषयता सम्बन्धेन स्वाव्यवहितपूर्वकालीनकृतिमत् कार्यत्वाद्घटादिवत्, जन्यं स्वाव्यव- हितोत्तरक्षणोत्पत्तिकत्वविषयत्वोभयसम्बन्धेन कृतिमत् कार्यत्वाद्घटादिवदित्या- द्यनुमानानि प्रसिद्धसाध्यकानि निर्दिष्टानीश्वरसाधकान्यवसेयानीत्याहुरित्यलमिति सूक्ष्मविचारेण|| 	
            अत्र केचित्, उक्तानुमानेन क्षित्यङ्कुरादिजनककृतिसिद्धावपि न तदाश्रितेश्वरसिद्धिः, तस्याश्शब्दादिजनकगगनादिवन्निराश्रयत्वस्यापि सम्भवेन तदश्रये प्रमाणाभावात्, कृतिर्द्रव्याश्रिता गुणत्वादित्यद्यनुमानानामप्रयोजकत्वात्, गुणात्वसाधकानुमानस्याप्यप्रयोजकत्वेन तत्र गुणत्वे मानाभावाच्च| अन्यथा गगनादिकं द्रव्याश्रितं गुणजनकत्वात् घटादिवदित्यनुमानेन गगनाद्याश्रयसिद्धिप्रसङ्गात्| न च परमाण्वादौ व्यभिचारः, तस्य पक्षसमत्वादिति वदन्ति| तच्चिन्त्यम्, निरूपाधिकसहचाररूपानुकूलतर्कसत्वेनोक्तानुमानेनैव तस्या द्रव्याश्रितत्वसिद्धेः| अन्यथा तन्मात्रबलप्रवृत्तानां जात्यादिना सत्ताद्यनुमानानां विलयापत्तेः| विभुभिन्नत्वस्योपाधितया गगनादिपक्षकानुमानान्न गगनाद्याश्रयसिद्धिः| किञ्च, (पूर्वोक्तकृतेर्गुणत्वे मानाभावं मनसि निधायाह - किञ्चेति) घटादिरूपकार्ये कुलालादिकृतीनामिव कुलालादिरूपकर्तृरपि जनकतया उक्तरीत्या कर्तृजन्यत्वा- नुमानात् क्षित्यङ्कुरादिकर्तृत्वेनेश्वरसिद्धिर्निराबधैव|| 	
      अत्र वदन्ति| घटादिवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति घटादिवृत्तिविषयता सम्बन्धेन ज्ञानस्य हेत्त्वावश्यकतया घटादिनिर्विकल्पकात् पूर्वं तादृशहेतुसम्पत्त्य- र्थमीश्वरज्ञानस्वीकार आवश्यकः| तदाश्रयत्वेन चेश्वरसिद्धिः| तथाहि| घटादिचाक्षुषे घटादिचक्षुस्संयोगस्य सन्निकर्षविधया हेतुत्वं निर्विवादम्| तच्चात्मनिष्ठप्रत्यासत्त्या न सम्भवति, घटादिचक्षुस्संयोगस्यात्मन्यसत्त्वात्| अतो विषयनिष्ठप्रत्यासत्त्यैव तद्वाच्यम्| तच्च घटनिष्ठलौकिकविषयतासम्बन्धेन चाक्षुषं प्रति समवायेन घटचक्षुस्संयोगः कारणमित्येवं रूपम्| यद्यपि घटादिचाक्षुषं प्रति घटादिचक्षुस्संयोगस्योक्तसम्बन्धेन विषयभेदेनानन्तहेत्त्वस्य वाच्यतया तदपेक्षया द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति समवायेन चक्षुस्संयोगस्य विषयविशेषणनिवेश्य विषयनिष्ठप्रत्यासत्त्या हेतुत्वस्यैव लाघवेनोचितत्वम्| न च विषय निष्ठप्रत्यासत्त्या 
हेतुत्वे एकपुरुषीयचक्षुस्संयोगदशायामन्यपुरुषस्य चक्षुषापत्तिवारणाय तत्पुरुषीयत्वनिवेशे गौरवमिति वाच्यम्, विषयापेक्षया पूरूषाणामल्पत्वात्| तथापि घटादौ समवायेन चक्षुस्संयोगदशायामुक्तसम्बन्धेन चक्षुस्संयोगस्यामात्मनि सत्वेन घटादिचाक्षुषापत्तिः| एवं(ननु चक्षुस्संयोगस्यामात्म चक्षुस्संयोगादिवृत्तिवैजात्येनैव हेतुत्वमिति नोक्तदोष इति चेददाह - एवमिति) यत्र पटादावेव चक्षुस्संयोगः, तत्र समवायेनात्मनि घटादिचाक्षुषापत्तिश्च (द्रव्यवृत्तिलौकिकविषयतयेत्यादिः)| न च घटादिचाक्षुषत्वस्य कस्यचित् कार्यतानवच्छेदकतया न तदवच्छिन्नापत्तिरिति वाच्यम्, घटादिचाक्षुषत्वस्य घटादिचाक्षुषेच्छाविरहविशिष्टभिन्नविषयकानुमितिसामग्र्यभावस्यैव कार्यतावच्छेदकतया तद्बलात्तदवच्छिन्नापत्तिसम्भवात्| न च तदितरसम्बन्धेन कार्योत्पादकसामग्रीविशिष्टाया (सामग्राति| स्वेतरयावत्कारणेत्यर्थः| तथा च समवायसम्बधेन उद्भूतरूपात्मककारणस्य समवायेनात्मन्यभावान्नोक्तापत्तिरिति भावः) एव तत्सम्बन्धेन कार्योत्पादकसामग्र्याः फलव्याप्यतया न(आत्मनि रूपभावादिति भावः) तदापत्तिरिति वाच्यम्, तत्सम्बन्धेन कार्योत्पादकसामग्र्यामेककालीनत्वसम्बन्धेनैव वैशिष्टस्य निवेशनीयतया तस्याश्च तदनीं पटादौ सत्त्वेनैव वैशिष्ट्यस्य तत्र सत्त्वात्| अतो घटादिवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तेन सम्बन्धेन ज्ञानस्य हेतुत्वं वाच्यम्| तथा सति नोक्तापत्तिः| समवायेन घटादिचाक्षुषोत्पादकसामग्र्यां घटादिवृत्ति- विषयतासम्बन्धेन ज्ञान(घटवृत्तिविषयता समवायोभयघटितसामानाधिकरण्यसम्बन्धेन वैशिष्ट्यम् बोध्यम्| आत्मनिष्ठप्रत्या सत्त्या कारणानां सामग्री घटकवैशिष्ट्यं तदन्तर्भावेण सामानाधिकरण्यरूपम्, विषयनिष्ठप्रत्यासत्त्या कारणानां सामग्रीघटकवैशिष्ट्यम् तदन्तर्भावेण सामानाधिकरण्य रूपम्, तयोः सामग्र्योः परमेककालीनत्वमात्रमावश्यकमित्याशयः)विशिष्ट (चक्षुस्संयोगेति|| तत्पुरुषीयचाक्षुष- कारणतत्पुरुषीयचक्षुस्संयोगेत्यर्थः| चक्षुस्संयोगरूपेति सामग्र्याविशेषणम्) चक्षुस्संयोगरूपविषयतासम्बन्धेन घटादिचाक्षुषसामग्र्या एककालीनत्वसम्बन्धेनाप्यभावात् , तदनीं (घटे चक्षुस्संयोग विरहकाले इत्यर्थः|) तादृश सामग्र्याः क्वाप्यसत्त्वात्| न च ज्ञानत्वावच्छिन्नस्य विषयभेदेनानन्तहेतुतानां सन्निकर्षस्य च भिन्नहेतुतायाः कल्पनापेक्षया सन्निकर्षस्यैव विषयभेदेन हेतुताकल्पनमेवोचितमिति वाच्यम्, इन्द्रियभेदेन (इन्द्रियभेदेनेति| कारणतावच्छेदककोटौ चक्षुस्त्वागादिभेदेनेत्यर्थः|)  लौकिकप्रत्यक्षभेदेन (प्रत्यक्षभेदेनेति| चाक्षुषात्वाचादिकार्यभेदेनेत्यर्थः|) च विभिन्नसन्निकर्षहेतुतायां विषयान्तर्भावमपेक्ष्य विषयभेदेन ज्ञानहेतुतायां भिन्नसन्निकर्षहेतुतायाञ्च लाघवात्| न चोक्तापत्तिवारणाय घटादिवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तादात्म्येन घटादि रूपविषयस्यैव हेतुतास्तु, तथा च नोक्तरीत्येश्वरसिद्धिः सम्भवातीति वाच्यम्, एवमपि यत्र पटत्वादावेव चक्षुस्संयुक्तसमवायः तत्रोपदर्शि- 
तरीत्या समवायेनात्मनि घटात्वादिचक्षुषापत्तिवारणाय घटादिवृत्तिविषयता सम्बन्धेन ज्ञानं प्रति तेन सम्बन्धेन घटादित्वादिज्ञानहेतुताया आवश्यकत्वेन घटात्वादिनिर्विकल्पकात् पूर्वं तादृशकारणसम्पत्त्यर्थमीश्वरस्वीकारस्यावश्यकत्वात् | न च तत्रापि घटादिवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति घटत्वत्वादिना घटत्त्वा- देर्हेतुतयैवापत्तिवारणं सम्भवातीति वाच्यम्, घटेतरावृत्तित्वविशिष्टसकलघटवृत्ति- त्वरूपघटत्वत्वादिना हेतुत्वापेक्षया घटत्त्वादिवृत्तिविषयतासम्बन्धेन ज्ञानत्वेन  हेतुताया लाघवात्| न च घटात्वादिनिर्विकल्पकात् पूर्वमपि कस्याचित्पुरुषस्यावश्यं घटत्त्वादिज्ञानसत्त्वान्नेश्वरज्ञानस्यावश्यकतेति वाच्यम्| एवमपि सर्गाद्यका- लीनघटात्वादिनिर्विकल्पकात् पूर्वं पुरुषान्तरीयघटत्वादिज्ञानभावेन तादृशकारण- सम्पत्त्यर्थमीश्वरज्ञानस्वीकारस्यावश्यकतया तदाश्रयत्वेनेश्वरसिद्धेर्ब्राह्मणापि वारयितुमशक्यत्वादिति ||
	   अत्रेदमवधेयम्| कार्यत्वहेतुकपूर्वोपदर्शितानुमानादिव आयोजनत्वादि- हेतुकानुमानादपीश्वरसिद्धिः| तदुक्तमाचार्यैः "1कार्ययोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः| वाक्यात्संख्याविशेषाञ्च साध्यो विश्वविदव्ययः1||"1 1इति| अत्र कार्येत्यादौ भावप्रधानो निर्देशः| प्राचीनमते तादात्म्यसम्बन्धस्य व्याप्यतानवच्छेदकत्वेन यथाश्रुतेऽनुपपत्तेः| पञ्चम्यर्थः प्रयोज्यत्वम्| अन्वयश्च साध्यपदार्थानुमितिविषयैकदेशानुमितौ| तथा च कार्यत्वायोजनत्वधृतित्वादिपदत्वप्रत्ययत्व श्रुतिवाक्यत्वसंख्याविशेषत्वात्मकबहुविधहेतु- प्रयोज्यानुमितिविषयो विश्वविविषयकनित्यज्ञानाश्रयो नित्य ईश्वर इति कारिकार्थः| अत्र आयोजनपदार्थः करणव्युत्पत्त्या कर्म| धृतित्वादीत्यादिपदार्थो नाशत्वम्| पदपदार्थः प्रमा| संख्याविशेषो द्वित्वादिः| एवञ्च जन्यं सकर्तृकं कार्यत्वात् घटवत्, सर्गाद्यकालीनद्व्यणुकारम्भकपरमाणुसंयोगजनकं कर्म यत्नजन्यं कर्मत्वात् अस्मदादिशरीरक्रियावत् ब्रह्माण्ऽडादिधृतिः यत्नजन्या धृतित्वात् आकाशे पक्षिधृतिवत्, ब्रह्माण्ऽडादिविनाशः प्रयत्नजन्यः नाशत्वात् पाठ्यमानपटनाशवत्, सर्गाद्यकालीन- घटपटाद्यनादि  व्यवहारः प्रयत्नजन्यः व्यवहारत्वात् इदानीन्तनघटपटानयनादि- व्यवहारवत्  वेदजन्यप्रमा गुणजन्या प्रमात्वात् प्रत्यक्ष्यप्रमावत्, वेदः पौरुषेयः वेदत्वात् यन्नैवं तन्नैवं यथा गगनादि, वेदः पौरुषेयः वाक्यत्वात् भारतवत्, सर्गाद्यकालीनद्व्यणु- कपरिणामजनकद्वित्वसङ्ख्या अपेक्षाबुद्धिजन्या द्वित्वत्वात् अस्मदाद्यपेक्षाबुद्धि- जन्यद्वित्ववत् इत्याद्यनुमानैरीश्वरसिद्धिरिति भावः| न चात्रप्रयोजकत्वमिति शङ्क्यम्, सर्वत्रान्ततो निरुपाधिसहचारस्यैवानुकूलतर्कत्वात्| वेदत्वं च न जातिः, कत्वादिना साङ्कर्यात्| किन्तु, विजातीयधर्मजनकाध्ययनप्रतियोगित्वम्, लौकिकवाक्यभिन्न- वाक्यत्वम् वा (जन्यकृत्यधीनप्रथमोच्चारणकत्वं लौकिकत्वम्)| मणिकतस्तु, शब्दशब्दोपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थ- 
ज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम्| अत्र स्वर्गादिसाधनत्वविशिष्ट यागादिरूपस्य स्वर्गकामो यजेतेत्यादिवेदार्थस्य (अलौकिकस्वर्गघटितस्येप्यर्थः|) स्वघटकीभूत- लौकिकस्वर्गादेः शब्दशब्दोपजीविप्रमाणाभ्यामतिरिक्तेन प्रत्यक्षादिप्रमाणेनाग्रहणान्न वेदे निरुक्तप्रमाणजन्यप्रमितिविषयार्थकत्वमिति तत्त्वं घटो नास्तीत्यादिलौकिकवाक्यस्यैव| तदन्यत्वम्, शब्दजन्यवाक्यार्थज्ञानजन्यत्वम्, प्रमाणशब्दत्वञ्च वेदेऽस्तीति वेदे लक्षणसमन्वयः| घटोऽस्तीत्यादिलौकिकवाक्येऽतिव्याप्तिवारणाय सत्यन्तम्| वेदात्मकशब्दप्रमाणेन साध्यादिसिद्धिनिर्वाहकशब्दोपजीविना यागः सर्गसाधनं सर्गसाधनतावच्छेदकरूपत्त्वादित्यनुमानादिप्रमाणेन च वेदार्थस्य ग्रहणादसम्भव इति शब्दशब्दोपजीविप्रमाणातिरिक्तत्वं  प्रमाणविशेषणम्| घटोऽस्तीत्यादि वाक्यार्थस्यापि शब्देन तदुपजीवीनानुमानेन च ग्रहणादि प्रसंगतादवस्थ्यमिति भेदद्वयघटनम्| न च चक्षुरादेरदृष्टद्वारा (चाक्षुषमन्त्रविशेषोच्चरणाधीनादृष्टेत्यर्थः) शब्दोपजीवित्वेन तद्ग्राह्यार्थलौकिकवाक्यातिव्याप्तिरस्त्येवेति वाच्यम्, शब्दसहकृतेन येन प्रमितिर्जन्यते, तत्त्वस्य शब्दोपजीविप्रमाणपदेन विवक्षणात्| अत एवैतादृशार्थलाभायैव प्रथमप्रमाण- पदमपि सार्थकम्| द्वितीयप्रमाणपदञ्चासम्भववारणाय| वेदसमानार्थकस्मृति- भारतादिवाक्येऽतिव्याप्तिवारणाय शब्दजन्येत्यादिदलम्| जन्यवाक्यार्थज्ञान- जन्यत्वनिवेशे मीमांसकनैयायिकोभयसाधारणवेदत्वस्य निर्वक्तव्यता मीमांसकमते ज्ञाने जन्यत्वास्याव्यावर्तकतया जन्यवाक्यार्थज्ञानजन्यत्वस्याभावप्रतियोगितानवच्छेदकत्वेन तदवच्छन्नभेदरूपतादृशवाक्यार्थज्ञानजन्यत्वस्याप्रसिद्धिरिति ज्ञाने शब्दजन्यत्व- विशेषणम्| अत्र शब्दजन्यत्वं शब्दप्रयोज्यत्वम् | अन्यथा वेदशब्द- प्रयोज्यस्मरणादिरूपवाक्यार्थज्ञानजन्यस्मृत्यादावतिव्याप्तितादवस्थ्यात्| ह्रदो वह्निमानित्यादिवाक्यवारणाय तृतीयं प्रमाणपदम्| मनसो वारणाय चरमशब्द- त्वोपादानम्| ननु चक्षुरादिना घटादिरूपलौकिकवाक्यार्थज्ञानजननेऽपि कुत्र- चिद्विशेषणज्ञानद्वारा विशेषणबोधकशब्दस्य सहकारित्वेन चक्षुरादेरपि निरुक्त- शब्दोपजीवित्वसत्त्वेन तादृश चक्षुरादिमात्रगृहीतार्थके लौकिकवाक्येऽतिव्याप्तिः| न च शब्दसहकारेणैव येन प्रमितिर्जन्यते, तत्त्वस्य विवक्षणान्नोक्तदोष इति वाच्यम्, तथा सति स्वर्गसाधनत्वाद्यनुमापकस्वर्गसाधनतावच्छेदकयागादिविशेषत्वादिरूपलिङ्गात्म- कानुमाने स्वलिङ्गकगुणत्वाद्यनुमितिजनने च शब्दस्यासह कारितया तादृशानुमानस्य शब्दोपजीविप्रमाणातिरिक्तत्वेन तद्ग्राह्यर्थकत्वस्य वेदे सत्त्वेनासम्भवापत्तेरिति चेन्न, शब्दसहकारेणैव येन स्वजन्यज्ञानसमानविषयकप्रमितिर्जन्यते, तदन्यप्रमाणगम्यार्थकं यद्यत्, तदन्यत्वनिवेशेनोक्तदोषाभावात्| गुणत्वाद्यनुमितेर्वेदजन्यज्ञानसमानविषयकत्वा- भावात्| तत्समानविषयकानुमित्यादेश्चोक्तानुमानेन जनने शब्दस्य सहकारितानियमेन वेदस्थले उक्तानुमानादेश्शब्दोपजीवित्वात्| एतेनात्र चक्षुरादिजन्य वेदार्थगोचरोपनीत- 
भानादिकमादायसम्भव इत्यपि परास्तत्, तादृशोपनीतभानादिजनकचक्षुरादेरपि वेदस्य स्वपदेनोपादानेनोक्तरीत्या शब्दोपजीवित्वसत्त्वात्| न चैवमपि यादृशचक्षुरादिव्यक्त्या शब्दजन्यविशेषणज्ञानसहकारेणैव यादृशवाक्यार्थज्ञानं जनितम्, तादृशचक्षुरादि- मात्रगृहीतार्थकतादृशदृष्टार्थकवाक्येऽतिव्याप्तिरस्त्येवेति वाच्यम्, तादृश वाक्य- जनकवक्तृवाक्यार्थज्ञानस्यापि शब्दप्रयोज्यत्वेन तस्य शब्दजन्यवाक्यार्थज्ञाना- जन्यत्वदळाभावेनैवातिव्याप्तिवारणात्| शब्दजन्यपदस्योक्तरीत्या शब्दप्रयोज्यार्थ- कतया आवश्यकत्वेन प्रत्यक्षरूपवक्तृवाक्यार्थज्ञानस्य शब्दजन्यत्वेऽपि शब्दाधीन- विशेषणज्ञानजन्यत्वेन शब्दप्रयोज्यत्वात्| एतेनात्र श्ब्दोपजीवित्यनेन शब्दजन्य- वाक्यार्थश्ब्दोपजीवित्वं विवक्षितम्| अन्यथा यत्र प्रत्यक्षेण शब्दं श्रुत्वा चैत्रः शब्दवानित्युपनीतभानानन्तरं चैत्रः शब्दायते इति प्रयोगः, तत्र शब्दघटितार्थ- बोधकवाक्ये वाक्यार्थप्रत्यक्षजन्येऽतिव्याप्त्यापत्तिरित्यपि परास्तम्, शब्दप्रयोज्य- वाक्यार्थप्रत्यक्षजन्यत्वेन शब्दजन्येत्यादिदळाभावादेवातिव्याप्त्यनवकाशात्| वेद-  वाक्यार्थज्ञानं विनैव शब्दजन्यतादृशवाक्यार्थघटकविशकलितस्वर्गादिपदार्थोप- स्थितितो वेदार्थगोचरानुमानसम्भवेनासम्भवापत्तेश्च| न च तथापि "1अग्निर्हिमभेषजम्"1 "1ज्ववरहरणकामो1 1दश मूलकषायं पिबेत्"1 इत्यादि दृष्टार्थकवेदेऽव्याप्तिरिति वाच्यम्, '1गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः' 1इत्याद्येकवाक्यतया अग्निभेषजपानादिना गर्वादीन् प्रतिकुर्वतेत्यलौकिकादृष्टसाधनत्वाद्यर्थस्यैव तत्तात्पर्यविषयत्वादिति वदन्ति| तन्न, वेदसमानार्थकवेदविपरीतानुपूर्वीकशुकादि- वाक्यादावतिव्याप्तेर्गौरवाच्च| एतेन मन्त्रब्राह्मणान्यतरत्वं वेदत्वमित्यपि प्रत्युक्तम्| ननु लाघवात्_त्रसरेणावेव विश्रामेण परमाणुद्व्यणुकयोरेव प्रमाणाभावेन कथं द्वितीयपरमाणु- कर्मपक्षकानुमानस्येश्वरसाधकत्वमिति चेन्न, परमाणुद्व्यणुकयोरनङ्गीकारे घटादेस्त्रसरेणुपुञ्जस्वरूपत्वे बाधकाभावेनातिरिक्तावयवविलोपापत्तेः| तदङ्गीकारे तु परमाणोरतीन्द्रयता घटादेः परमाणुपुञ्जस्वरूपत्वानुपपत्त्या अतिरिक्तावयवसिद्धेः सुलभत्वात्| न च घटादेः स्त्रसरेणुपुञ्जस्वरूपत्वे स्पार्शनप्रत्यक्षात्वानुपपत्तिरिति वाच्यम्_, त्रसरेणोः स्पार्शन प्रत्यक्षात्वाभ्युपगमात्| अत एव दीधिति कृतापि "1त्रुटेरस्पार्शनत्वे तु प्रकृष्टमहत्त्वमपि तथा" 1इत्यत्र तुशब्देन तदप्युपगमः सूचितः| न च तयोरङ्गीकारेऽपि घटादेस्त्रसरेणुपुञ्जस्वरूपत्वे बाधकाभाव इति वाच्यम्| तथात्वेऽपि निरवयववित्व प्रसङ्ङ्गाभावात्| त्रसरेणुपुञ्जस्य चतुरणुकादिपुञ्जस्य वा घटादिस्व- रूपमित्यत्र विनिगमकाभावेनातिरिक्तावयवविसिद्धेर्निष्प्रत्यूहत्वाच्च| न च तयोरनएङ्गीकारेऽप्युक्तरीत्या विनिगमकाभावेनातिरिक्तावयवविसिद्धिस्सम्भवत्येवेति वाच्यम्, त्रसरेणोः प्राथम्यस्यैवाणुरपीति न्यायेन विनिगमकत्वात्| वस्तुतस्तु,  तयोरङ्गीकारे समवेतसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुस्संयुक्तसमवेतसमवाय- 
त्वेनैकहेतुतयैव निर्वाहः| तयोरनङ्गीकारे तु त्रसरेणुतद्रूपादिचाक्षुषानुरोधेन द्रव्यचाक्षुषे चक्षुस्संयोगस्य द्रव्यसमवेतचक्षुषे चक्षुस्संयुक्तसमवायस्यानन्तपुरुष- भेदभिन्नहेतुत्वमधिकं कल्पनीयमिति युक्त्या तयोरङ्गीकार आवश्यकः| यत्तु, तयोरङ्गीकारेऽपि तद्धटितसन्निकर्षात्तदीयरूपरूपत्वादीनां चाक्षुषवारणाय चक्षुस्संयुक्तसमवेतसमवायत्वेन हेतुतयां महत्त्वादिकमवश्यं निवेशनीयम्| तथा च त्रसरेणुतद्रूपादिचाक्षुषे व्यभिचारेण द्रव्यान्यस्मिन् यत् समवेतम्, तच्चाक्षुषत्वस्यैव तज्जन्यतावच्छेदकतया त्रसरेणुतद्रूपादिचाक्षुषानुरोधेनोक्तकार्यकारणभाव- द्वयमावश्यकमिति लाघवाभावेन तयोरनङ्गीकार एवोचित इति नवीनैरुक्तम्, तन्न, विचारसहम्, अतीन्द्रियगुरुत्वादीनां प्रत्यक्षवारणाय लौकिकप्रत्यक्षत्वावच्छिन्नं  प्रति लौकिकविषयता प्रत्यक्षवत्त्वरूपलौकिकविषयत्वोपलक्षितत्वेन हेतुत्वस्य क्लृप्तया व्यक्तिं विना जातेरभावेन च तद्धटितसन्निकर्षात्तदीयरूपरूपत्वादि चाक्षुषवारणसम्भवेन चक्षुस्संयुक्तसमवेत समवायहेतुतायां महत्त्वनिवेशं विनैवोपपत्तेरिति||
             केचित्तु, आप्ताभिप्रायो विध्यर्थः, पाकं कुर्याः, पाकं कुर्यामित्यादि- मध्यमोत्तमपुरुषयोर्लिङोरिच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेऽपीच्छायमेव शक्तेरुचितत्वात्| भयजनिकेच्छा आज्ञा, अध्येषणीये प्रयोक्तुरनुग्रहद्योतिकेच्छा अध्येषणा निषेधाभावव्य्ऽअञ्जकेच्छा अनुज्ञा, उत्तरप्रयोजकेच्छा प्रश्नः, प्राप्तीच्छा प्रार्थनेति विवेकः| स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकामनिष्ठतया आप्तेच्छाविषय इत्यादिशाब्दबोधः| वेदे चासौ भगवानेव| यस्तु वेदे पौरषेयत्वम् नाङ्गीकरोति ,ते प्रति विधिरेव गर्भ इव श्रुतिकुमार्याः पुंयोगे मानम्| तथा चेच्छाया विध्यर्थत्वेन वैदिकविधिप्रतिपादेच्छा आत्मसमवेता इच्छात्वात् लौकिकविधिप्रतिपाद्या स्मदादीच्छावदित्याकारकादवच्छेदकावच्छेदेनात्मसमवेतत्वसाध्यकानुमानादीश्वरसिद्धि- रित्याहुः| तन्न शोभनम्, कृत्यसाध्यत्वनिष्फलत्वानिष्ठसाधनत्वज्ञानकाले प्रवृत्तिवारणाय प्रवृत्तिं प्रति कृतिसाध्यत्वेष्टसाधनत्व बलवदनिष्ठाननुबन्धित्वज्ञानानां हेतुतया प्रवर्तकज्ञानविषयस्यैव विध्यर्थतया कृतिसाध्यत्वादीनां विध्यर्थत्वस्याश्यकत्वेन आप्ताभिप्रायस्य विध्यर्थत्वे प्रमाणाभावात् | अथ कृत्यसाध्यताज्ञानकाले प्रवृत्तिवारणाय साध्यतासम्बन्धेन कृतिप्रकारकज्ञानमेव प्रवर्तकमुच्यते लाघवात्| न तु कृतिसाध्यताज्ञानम्, तस्य तथात्वे  प्रवृत्तिकारणतावच्छेदककोटौ साध्यत्वस्यापि सम्बन्धनिवेशे गौरवात्| तथा चाख्यातत्वेनाख्यातस्य क्लृप्तया कृतिसामान्यशक्त्यैव निर्वाहे लिङादिविधेः कृति साध्यत्वे न स्वातन्त्र्येण शक्तिरिति चेन्न, आख्यातत्वेनाख्यातार्थकृतेः क्रियाविशेष्यत्वेनैवान्वयबोधस्य पचतीत्यादौ व्युत्पन्नत्वेन क्रियाविशेषणतया बोधासम्भवेन लिङादिविधेः स्वातन्त्र्येण कृतिसाध्यत्वे शक्तिकल्पनस्यावश्यकत्वात्| किञ्चाख्यातत्वस्यैकस्याभावेन तिप्त्वादीनामेव 
कृतिशक्ततावच्छेदकतया क्लृप्तशक्तिकस्य लिङादिविधेः कृतिसाध्यत्वे स्वातन्त्र्येण शक्तिकल्पनमावश्यकम्| न चास्तु स्वातन्त्र्येण, शक्तिः तथापि सा लाघवात् कृतित्वावच्छिन्न एव कल्प्यताम्| न तु कृतिसाध्यत्वत्वावच्छिन्ने गौरवादिति वाच्यम्, यत्पदाद्यादृशधर्मप्रकारेण नियतोपस्थितिः तत्पदस्य तादृशधर्म एव शक्त्यतावच्छेदकत्वस्यानुभावानुरोधेन कल्पनीयतया लिङादिविधितो नियमतः कृतिसाध्यत्वत्वावच्छिन्नोपस्थितेस्तद्धर्मावच्छिन्नशक्तिकल्पनागौरवस्यादोषत्वात्| अन्यथा वेदपदस्वर्गपदादीनामपि गुरुधर्मावच्छिन्नशक्तिविलोपापत्तेः| ननु कृतिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे मानाभावः, कृत्यसाध्यताज्ञानकाले प्रवृत्तिवारणायावश्यकक्लृप्तनियत- पूर्ववृत्तिताकस्य कृत्यसाध्यताज्ञानाभावस्यैव प्रवृत्तिहेतुत्वौचित्यादिति चेन्न, कृत्यसाध्यताज्ञानाभावस्य सर्वदा सत्त्वेन सर्वदा प्रवृत्त्यापत्तेः| कृत्यसाध्यता- ज्ञानाभावत्वेन हेतुत्वे हेतुतावच्छेदकगौरवेण लाघवेन कृतिसाध्यताज्ञानत्वेनैव हेतुत्वौचित्याच्च| अथ कृत्यसाध्यताज्ञानाभावस्य हेतुत्वे प्रवृत्तिं प्रति देशः कृत्यसाध्यपाकवानित्यादिकृत्यसाध्यत्वविशिष्टवैशिष्ट्यावगाह्यनुमितिसामग्र्याः प्रतिबन्धकत्वाकल्पनेन लाघवम्, तादृशानुमितिसामग्रीकाले विशेषणतावच्छेदकप्रकारक- निर्णयविधया क्लृप्तहेतुताकस्य कृत्यसाध्यतानिश्चयस्यावश्यकतया कृत्यसाध्यता- ज्ञानाभावाभावेनैव प्रवृत्त्यनुत्पत्तिनिर्वाहादिति चेन्मैवम्, कृतिसाध्यताज्ञानस्य हेतुत्वेऽपि बहुविधलाघवसम्भवात्| तथाहि| कृतिसाध्यताज्ञानस्यहेतुत्वे कृतिसाध्यत्वाभावप्रकारक- पाकादिविशेष्यकज्ञानत्वावच्छिन्नमानसं प्रति पाकादिगोचरप्रव्ऽऋत्तिसामग्र्याः प्रतिबन्ध- कत्वम् न कल्प्यते, तादृशप्रवृत्तिसामग्रीकाले पाकादिविशेष्यकृतिसाध्यत्वप्रकारक- ज्ञानस्यावश्यकत्वेन कृतिसाध्यत्वप्रकारकज्ञानस्यावश्यकक्लृप्तप्रतिबन्धकत्वेनैवो- पपत्तेः| भवन्मते तादृशमानसं प्रति तादृशप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वकल्पनेन महद्गौरवम्| एवमप्रामाण्यविशिष्टकृतिसाध्यत्वप्रकारकपाक विशेष्यकज्ञानवानह- मित्यादिमानसे पाकादिगोचरप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वम् मया न कल्प्यते, तादृशविशिष्टविषयताशालिमानससामग्री कालेऽप्रामाण्यज्ञाननास्कन्दितकृति- साध्यत्वप्रकारक पाकादिविशेष्यकज्ञानस्यावश्यकत्वेना प्रमाण्यज्ञानानास्कन्दित- कृतिसाध्यत्वप्रकारकपाकादिविशेष्यकज्ञानघटितप्रवृत्तिसामग्र्या अभावेन तादृश- प्रवृत्तिसामग्रीतादृशमानससामग्र्योर्मेळनस्यैवासम्भवात्| भवन्मते कृत्यसाध्यत्व- प्रकारकपाकादिविशेष्यकज्ञानाभावघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्र्योर्मेळने बाधकाभावेन तादृशमानसं प्रति तादृश प्रवृत्तिसामग्र्याः प्रतिबन्धकत्वकल्प- नस्यावश्यकतया महागौरवापत्तेः अनयैव च रीत्या इष्टासाधनत्वज्ञानाभावस्य बलवदनिष्टानुबन्धित्वज्ञानाभावस्य च न प्रवृत्ति हेतुत्वम्| किन्तु, इष्टासाधनता- ज्ञानस्य बलवदनिष्टाननुबन्धित्वज्ञानस्य च प्रवृत्तिहेतुत्वं द्रष्टव्यमित्यलमति- 
विस्तरेण|| 
	ईश्वरेऽस्ति न सन्देहः कस्यापि जगतीतले|
	तथाप्येतत्प्रसङ्गेननेश्वरनामानुसंहितम्||
	ईश्वरानुग्रहादेवेश्वरावादोऽयमद्भतः|
	महादेवेन रचितस्तनोतु सुधियां सुखम्|| 
   0इति श्रीमत्पदवाक्यप्रमाणज्ञपुण्यतामतरोपनाम 
0   श्रीमुकुन्दपण्डितात्मजमहादेवपण्डितविरचितः 
0         ईश्वरवादः समाप्तः ||
	
		    श्री हरये नमः
       0|| लौकिकविषयताविचारः ||0			           
घटं साक्षात्करोमीत्याद्यनुव्यवसायविषयतया लौकिकविषयताया अतिरि- क्तायास्सिद्धिरिति प्राचीनाः| अत्र वदन्ति घटं साक्षात्करोमीत्याद्यनुव्यवसायस्य नातिरिक्तलौकिकविषयताकत्त्वं विषयः| किन्तु, घटविषयक प्रत्यक्षमेव, घटाद्यनुमि- त्यनन्तरम् तथाविधानुव्यवसायवारणानुरोधात्| तथा च किमप्रामाणिकातिरिक्त- लौकिकविषयताङ्गीकारेणेति||
	          ननु घटं साक्षात्करोमीत्याद्यनुव्यवसायस्य घटादि प्रत्यक्षविषयकत्वे घटाद्युपनीतभानानन्तरमपि तथाविधानुव्यवसायापत्तिः, तदानीमुपनीतभानात्मक- प्रत्यक्षसत्त्वात्| न च तथाविधानुव्यवसायं प्रति घटादिनिष्ठलौकिकसन्निकर्षादि- घटितप्रत्यक्षसामग्रीजन्यघटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य हेतुत्वान्नोपदर्शिता- पत्तिरिति वाच्यम्, तथापि गगनं साक्षात्करोमीति प्रतीत्यापत्तेर्दुर्वारत्वात्| न च गगनं साक्षात्करोमीत्यनुव्यवसायाप्रसिद्ध्या न तदापत्तिरिति वाच्यम्,साक्षात्करोमि न घटीय इति बाधबुद्धिदशायां घटं साक्षात्करोमीत्यनुव्यवसायवारणार्थं तथा विधानुव्यवसायं प्रति तथाविधबुद्ध्यादेः घटत्वादिना घटादिरूपविषयमन्तर्भाव्य प्रतिबद्ध्यप्रतिबन्धकभावकल्पने विषयभेदेनानन्तप्रतिबद्ध्यप्रतिबन्धकभावकल्पना- मपेक्ष्_य लाघवात् स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासम्बन्धावच्छि- न्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसत्त्वावच्छिन्नं प्रति स्वीयप्रत्यक्षत्वाव- च्छिन्नविशेष्यतानिरूपितभावनिष्ठप्रकारतानिरूपितप्रकारतासम्बन्धावच्छिन्न प्रति- योगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन निर्णयस्य प्रतिबन्धककल्पन- स्यैवोचितत्वात् गगनत्वादौ तथाविधसम्बन्धावच्छिन्नप्रतियोगिताकबाधाभावरूप- कारणबलात् लौकिकमानसत्त्वावच्छिन्नापत्तौ जायमानायां फलतो गगनं साक्षा- त्करोमीत्यापत्तिसम्भवात्| न चानुव्यवसाये प्रति लौकिकसन्निकर्षादिघटित- 
प्रत्यक्षसामग्रीजन्यव्यवसायस्य विषयमन्तर्भाव्य कारणत्वकल्पने विषयभेदेन कार्यकारणभावकल्पनागौरवात्तदपेक्षया स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपि- तप्रकारतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसं प्रति लौकिकप्रत्यक्षसामग्र्याः स्वातन्त्र्_येण स्वाश्रयवृत्तित्वसम्बन्धेनकारणत्वकल्पनस्यै- वोचितत्वात्| वृत्तित्व्ऽअञ्च स्वरूपसमवायान्यतर (अन्यतरेति| प्रकारतावच्छेदकतद्व- यक्तित्वादौ स्वरूपम्, घटत्वादौ च समवायसम्बन्ध इति विवेकः) सम्बन्धेन बोध्यम्| गगनत्वे च लौकिकप्रत्यक्षसामग्रीरूपक्लृप्तकारणाभावत्तादृशसम्बन्धेन लौकिकमानसत्वावच्छिन्नोत्पत्त्यसम्भवेन गगनं साक्षात्करोमीत्यनुव्यवसायस्या- सम्भवादिति वाच्यम्, विनश्यदवस्थलौकिकप्रत्यक्षसामग्रीजन्यव्यवसायोत्तरमपि अनुव्यवसायोदयेन तत्र व्यभिचारेणोपदर्शितकार्यकारणभावकल्पनासम्भवेन विषयविशेषं निवेश्यैव व्यवसायानुव्यवसाययोः कार्यकारणभावकल्पनस्यावश्यक- त्वात् क्लृप्तकारणभावेन गगनं साक्षात्करोमीत्यापत्तिवारणासम्भवात्| लौकिक- विषयताङ्गीकारे तु स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितलौकिकविषयता- सम्बन्धेन लौकिकमानसं प्रति लौकिकविषयतावच्छेदकतासम्बन्धेन व्यवसायस्य हेतुत्वात् गगनत्वादौ तथाविधकारणाभावेनउपदर्शितसम्बन्धेन लौकिकमानसत्वा- वच्छिन्नाप्रत्त्यसम्भवात् न गगनं साक्षात्करोमीत्याद्याकारकप्रत्यक्षापत्तिरिति लौकिकविषयताभ्युपगम आवश्यकः| यद्यपि स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यता- निरूपिताभावनिष्ठप्रकारतानिरू पितप्रकारतासम्बन्धावच्छिन्नप्रकारतावच्छेदकता- सम्बन्धेनोपदर्शितबाधनिर्णयस्य प्रतिबन्धकत्वे सत्येव प्रतिबन्धकाभावरूपकारण- बलाद्गगनत्वे लौकिकमानसत्त्वावच्छिन्नापत्त्यैव फलतो गगनं साक्षात्करोमीत्या- पत्तिस्सम्भवति| तदेव न, गौरवात्| तथाहि-- आहार्यतथाविधबाधनिर्णयोत्तरमु- त्पन्नदर्शितविशिष्टबुद्धौ व्यभिचारवारणाय अनाहार्यत्वमवश्यं प्रतिबन्धकतावच्छे- दककोटौ निवेशनीयम्| आहार्यत्वन्तु नानुगतन्निर्वक्तुं शक्यते| तद्दूषणस्यान्यत्रो- पदर्शितत्वात्| अतस्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदकूटवत्त्वन्तत् | तथा च साक्षात्कारो न घटीयः न पटीय इत्याकारकविषयभेदेनानन्ताहार्यज्ञानव्यक्ति- भेदकूटानामेकत्र प्रतिबन्धकतावच्छेदककोटौ निवेशे तेषां विशेष्यविशेषणभावे विनिगमनाविरहेणानन्तप्रतिबध्यप्रतिबन्धकभावगौरवस्य दुष्परिहरत्वात् प्रकारतावच्छेदकानां विशिष्य निवेशनैवोपदर्शितानुव्यवसायं प्रति प्रतिबध्यप्रति- बन्धकभावकल्पनमावश्यकमिति गगनं साक्षात्करोमीत्यनुव्यवसायस्याळीकतया आपादकाभावेनापत्तिर्गीर्वाणगुरुणाप्यशक्या| एवं घटादि प्रत्यक्षविषयकमानसं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिप्रत्यक्षस्य हेतुत्वकल्पनेनैव घटाद्युपनीतभानानन्तरं घटं साक्षात्करोमीत्यापत्तिरप्यशक्या| तथापि लौकिकविषयता स्वीकार्या| अन्यथा 
नञ्घटिततादृशप्रतीतौ घटविषयकप्रत्यक्षाभावविषयकत्वे घटाद्युपनीतभानोत्तरमपि तदनुत्पत्त्यापत्तेः, तदानीं घटप्रत्यक्षसत्त्वेन तदभावरूपविषयासत्त्वात्| न च लौकिकप्रत्यक्षसामग्रीजन्यत्वाभावविशिष्टप्रत्यक्षमेव तस्य विषय इति वाच्यम्, सामग्र्यादेरनुपस्थितिदशायान्तादृशप्रतीत्यनुपपत्तेः| न च स्ववृत्ति लौकिक- प्रत्यक्षसामग्रीजन्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावविशिष्टप्रत्यक्षमेव तद्विषय इति वाच्यम्, तस्य सम्बन्धत्वे प्रमाणाभावात्| केचित्तु, घटादिप्रत्यक्षविषय- कलौकिकमानसत्वावच्छिन्नं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिव्यवसायस्य हेतुत्वे जन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वकल्पने गौरवात्तदपेक्ष्य अतिरिक्तलौकिक- विषयतां स्वीकृत्य तथाविधानुव्यवसायं प्रति घटत्वनिष्ठाप्रकरतानिरूपितघटनिष्ठ- लौकिकविषयताशालिनिश्चयत्वेन हेतुत्वकल्पनायां लाघवस्याति स्फुटत्वाल्लाघवेना- तिरिक्तविषयतासिद्धिरित्याहुः| तदसत्, लाघवेनातिरिक्तविषयतासिद्धेः प्रतिबन्दि- सहस्रकबळितत्वात्| तथाहि - तथासति पर्वतो वह्निमानित्यनुमितिं प्रति वह्निव्याप्यधूमत्वान् पर्वतः वह्निव्याप्यालोकवान् पर्वत इत्याद्यनन्तपरामर्शानां तेन तेन रूपेण हेतुतया विलयप्रसङ्गः तत्रापि तावत्स्वेकां वह्न्यादि निष्ठातिरिक्तविषयतामङ्गीकृत्य विलक्षणविषयताशालित्वेन हेतुत्वकल्पनस्यो- चितत्वात्| न चेष्टापत्तिः, तथा सति तद्धटकीभूतव्याप्तिनिर्वचनस्य ग्रन्थकृतामुन्मत्तप्रलपितत्वापत्तेः| एतेन चक्षुस्संयोगादिजन्यतावच्छेदकतया लौकिकविषयतासिद्धिः, अन्यथा तत्रोपनीतभानादौ व्यभिचारस्य दुर्वारत्वादिति निरस्यम्| स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन चक्षुस्संयोगादिविशिष्टत्वस्य कार्यतावच्छेदककोटौ निवेशादेव व्यभिचारचारणसम्भवे अतिरिक्तलौकिकविषयतायाः चक्षुस्संयोगकार्यतावच्छेदककोटौ निवेशनमफलम्| उपदर्शितसम्बन्धेन तद्वैशिष्ट्य- निवेशस्यावश्यकत्वात्| मण्डूकवसाञ्जनरूपदोषजन्योरगभ्रमे व्यभिचारस्य तत्कार्यतावच्छेदककोटौ लौकिक विषयतानिवेशेऽपि वारणसम्भवात्, तदुत्तरमुरगं साक्षात्करोमीति प्रतीत्या तत्रापि लौकिकविषयतास्वीकारस्यावश्यकत्वाच्च| न चोपदर्शितसम्बन्धेन चक्षुस्संयोगादिवैशिष्ट्यस्य चक्षुस्संयोगादिजन्यतावच्छेदककोटौ निवेशेऽपि1 1तद्धर्मावच्छिन्नस्य विषयतासम्बन्धेन द्रव्यवृत्तिरूपादावुत्पत्त्या तत्र चक्षुस्संयोगाभावेन व्यभिचारस्य दुर्वारत्वादिति वाच्यम्, स्वाव्यवहितपूर्वक्षणवृत्ति- चक्षुस्संयोगत्व स्वविषयत्वोभय सम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुस्संयोगस्य हेतुत्वकल्पनान्नानुपपत्तिगन्धोऽपीति चेन्मैवम्| लौकिकसन्निकर्षजन्यघटादिप्रत्यक्षे प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकत्वमङ्गीक्रीयते| घटादिद्युपनीतभाने तु  ज्ञानत्वावच्छिन्नघटादिविषयतानिरूपकत्वम्| तथाच घटाद्युपनीतभानोत्तरोत्पन्नस्य घटन्न साक्षात्करोमीत्यादिप्रत्यक्षस्य साक्षात्कारे प्रत्यक्षत्वावच्छिन्नघटादिविषयता- 
निरूपकत्वाभावस्य आत्मनि प्रत्यक्षत्वावच्छिन्नघटादिविषयता (निरूपकत्वा भावस्वेति| नन्वेवं घटैः पटन्न साक्षात्करोमीत्यादिप्रयोगानुपपत्तिः| आश्रयतासम्बन्धेन घटे साक्षात्काराभावादित्यत आह- आत्मनीति| गगनन्न साक्षात्कारोमीत्यादिप्रयोग- स्त्वप्रमाणिक इत्यभिप्रायः|)निरूपकताविशिष्टप्रत्यक्षाभावस्य वा विषयत्वेनैवोपपत्तौ न तदन्यथानुपत्त्या लौकिकविषयतासिद्धिः| न च लौकिकसन्निकर्षजन्यप्रत्यक्षे विलक्षणप्रत्यक्षत्वावच्छिन्नविषयतानिरूपकत्वमङ्गीक्रियते, किं वा विलक्षणलौकि- कविषयत्वमित्यत्र विनिगमनाविरह इति वाच्यम्, विलक्षणलौकिकविषयताङ्गी- कारेऽपि विलक्षणतन्निरूपकत्वमङ्गीकार्यम्| अन्यथा उपनीतभानसाधारणविषय- तानिरूपकत्वसामान्यस्य लौकिकविषयतानिरूपकत्वरूपत्वे (यथा द्रव्यत्व गुणयोः प्रतियोगिनोर्भेदेऽपि तयोरभावयोस्समनैयत्यादैक्यम्| तथा उपनीतभान- लौकिकविषयतयो र्भेदेऽपि लाघवात्तन्निरूपकतयौरैक्यमित्यभिसन्धिः)घटाद्युप- नीतभानानन्तरम् घटन्न साक्षात्कारोमीत्यानुपपत्तेः| घटाद्युपनीतभानरूपघटादि- विषयतानिरूपकत्वसत्त्वे तथाविधनिरूपकत्वरूपलौकिकविषयतानिरूपकत्वस्यापि सत्त्वादिति विलक्षणनिरूपकत्वस्वीकार आवश्यक इत्यस्यैव विनिगमकात्||
	क्रियते| घटाद्युपनीतभाने तु ज्ञानत्वावच्छिन्नघटादिविषयतानिरूपकत्वम्|  तथा च घटाद्युपनीतभानोत्तरोत्पन्नस्य घटं न साक्षात्करोमीत्यादिप्रत्यक्षस्य साक्षात्कारे प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकत्वाभावस्य (निरूपकत्वाभावस्येति| नन्वेवं घटं पटं न साक्षात्करोतीत्यादिप्रयोगानुपपत्तिः,आश्रयतासम्बन्धेन घटे साक्षात्काराभावादि- त्यत आह- आत्मनीति| गगनं साक्षात्करोमीत्यादि प्रयोगस्त्वप्रामाणिक इत्यभिप्रायः|), आत्मनि प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकताविशिष्टप्रत्यक्षाभावस्य वा विषयत्वेनैवोपपत्तौ न तदन्यथानुपत्त्या लौकिकविषयतासिद्धिः| न च लौकिकसन्निकर्षजन्यप्रत्यक्षे विलक्षणप्रत्यक्षत्वावच्छिन्न विषयतानिरूपकत्वमङ्गीक्रियते, किं वा विलक्षणलौकिकविषयत्वमित्यत्र विनिगमनाविरह इति वाच्यम्, विलक्षणलौकिकविषयताङ्गीकारेऽपि विलक्षणतन्निरूपकत्वमङ्गीकार्यम्| अन्यथा उपनीतभानसाधारणविषयतानिरूपकत्वसामान्यस्य लौकिकविषयतानिरूपकत्वरूपत्वे (यथा द्रव्यत्वगुणयोः प्रतियोगिनोर्भेदेऽपि तयोरभावयोस्समनैयत्यादैक्यम्, तथा उपनीतभानलौकिकविषयतयोर्भेदेऽपि लाघवात्तन्निरूपकतयोरैक्यमित्यभिसन्धिः||) घटाद्युपनीतभानानन्तरं घटं न साक्षात्कारोमीत्यानुपपत्तेः| घटाद्युपनीतभानरूपघटादि- विषयतानिरूपकत्वसत्त्वे तथाविधनिरूपकत्वरूपलौकिकविषयतानिरूपकत्वस्यापि सत्त्वादिति विलक्षणन्निरूपकत्वस्वीकार आवश्यक इत्यस्यैव विनिगमकात्|| 
    अत्राहुः--तथाविध(तथाविधेति| प्रत्यक्षत्वावच्छिन्नेत्यर्थः)| विलक्षणविषयता- निरूपकत्वस्य स्वीकारेऽपि घटाद्युपनीतभानोत्तरं घटो न साक्षात्क्रियत इति 
प्रतीत्यनन्यथानुपपत्त्या लौकिकविषयतास्वीकार आवश्यकः| तथाहि-- तादृश- प्रतीतिर्यदि तथाविधविलक्षणविषयतानिरूपकत्वाभावप्रकारिका प्रत्यक्षमुख्य-  विशेष्यिका, तदा घटविशेष्यकशाब्दबोधजनकप्रथमान्तघटपदघटितवाक्येनोल्ले- खोऽनुपपन्न इत्यन्यथानुपपत्त्या घटमुख्यविशेष्यिका साक्षात्कारीयलौकिकविषय- त्वाभावप्रकारिका वाच्या| तथा च तद्विषयता लौकिकविषयतासिद्धिरावश्यकी||
	   ननु लौकिकसन्निकर्षादिघटितसामग्रीजन्यघटघटत्वविषयकनिर्विकल्प- कीयनिरवच्छिन्नविषयत्वमेवाङ्गीक्रियते,(साक्षात्करोमित्याद्यनुव्यवसायविषयतये- त्यादिः) न तु लौकिक विषयत्वात्| घटाद्युपनीतभाने सति घटो न साक्षात्कियत इति प्रतीतिर्नानुपपन्ना| तस्या घटे निरवच्छिन्नविषयत्वाभावेनैवोपपत्तेरितिलौकि- कसामग्रीजन्यघटत्वविशिष्टप्रत्यक्षे लौकिकविषयत्वाभ्युपगमो निरर्थकः| अतिरिक्त विषयत्वाभ्युपगमेऽपि निर्विकल्पके निरवच्छिन्नविलक्षणविषयत्वाभ्युपगम आवश्यक इति तेनैव सर्वानुपपत्तिवारणसम्भवः| न च निर्विकल्पकीयविलक्षणनिरवच्छिन्नविषयताया विशिष्टबुद्धिसामान्य स्वीकारे जातिमानित्यादिलौकिकप्रत्यक्षेऽपि साऽवश्यमङ्गीकार्या, तथाच तदुत्तरं स्वरूपतो घटत्वविशिष्टबुद्ध्यापत्तिः, स्वरूपतो घटत्वविशिष्टबुद्धौ विशेष्यताभिन्नघटत्वनिष्ठविषयताशालिज्ञानत्वेनावश्यक्लृप्तहेतुकस्य तदानीमपि सत्त्वादिति वाच्यम्, स्वरूपतस्तद्विशिष्टबुद्धिं प्रति विशेष्यताभिन्नन्निष्ठप्रकारताकान्यत्व- विशिष्टतन्निष्ठविशेष्यताकत्वाभावविशिष्टतन्निष्ठविषयताकज्ञानत्वेन हेतुत्वकल्पनादुप- दर्शितानुपपत्तेरभावात्, तन्निष्ठविशेष्यताकत्वे तथाविधतन्निष्ठप्रकारताकान्यत्ववैशिष्ट्य- निवेशान्न जातिमान् घटश्चेति समूहालम्बनासङ्ग्रहः| अनेन रूपेण कारणत्वकल्पने गौरवमिति तु नाशङ्कनीयम्, लाघवेनातिरिक्तविषयतासिद्धेः पूर्वोपदर्शितबाधक- ग्रस्तत्वेन निरस्तत्वादिति चेन्न, तथाविधलौकिकसन्निकर्षजन्यायं घट इति प्रत्यक्षोत्तरं घटत्वेनेमं जनामीत्याकारकस्य, तथा विधोपनीतभानानन्तरं घटत्वेनेमं जानामि, न तु साक्षात्करोमीत्याकारकस्य च प्रत्यक्षस्य निर्वाहाय लौकिक विषयतासिद्धिः| तथाहि-- घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठनिर्विकल्पकीयनिरवच्छिन्नविषयतातदभावादिकं तयोर्विषयो न भवेत्, निर्विकल्पकीयविषयतायाः किञ्चिद्विषयत्वानिरूपितत्वात्| तथाचानन्यगतिकतया घटत्वनिष्ठप्रकारतानिरूपितघटत्वनिष्ठलौकिकविषयत्व- तदभावादिकं तयोर्विषयो भविष्यतीति तद्विविषयताया अतिरिक्तलौकिक- विषयतासिद्धरप्रत्यूहैव|| 
	यत्तु, उपदर्शितप्रतीत्योर्घटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविषयता- सामानाधिकरण्येन इदं पदार्थवृत्तिनिर्विकल्पकीयं विषयत्वमेव विषयः तथा च, निर्युक्तिकं लौकिकविषयत्वमिति तन्न, घटत्वादिलौकिकप्रत्यक्षोत्पादकसंस्थान- (उत्पादकेति सन्निकर्षविशेषणम्)विशेषावच्छिन्नलौकिकसन्निकर्षशून्यतादाशायामे- 
तद्धटादौ यथाकथञ्चिच्छक्षुस्संयोगसत्त्वे (यथाकथञ्चिदिति| मन्ददीपकाशादिस्थल इति भावः) घटत्वेनैतद्धटज्ञानसत्त्वे चोत्पद्यमानं यदेतद्व्यक्तिविषयलौकि- कप्रत्यक्षात्मकं घटत्वेन रूपेणैतद्धटव्येक्तरूपनीतभानात्मकं ज्ञानम्, तदनन्तरं  घटत्वेनेमं साक्षात्करोमीति प्रतीत्यनुपपत्तेः| घटत्वेनेमं न साक्षात्करोमीति  प्रतीत्यनुपपत्तेश्च, तदानीं, घटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यता- सामानाधिकरणेदम्पदार्थवृत्तिनिर्विकल्पकीयविषयताशालिप्रत्यक्षसत्त्वात्, भवन्मते लौकिकसन्निकर्षजन्यज्ञानमात्रस्य तथाविधविशेषयताशालित्वात्| न च घटत्व- निष्ठनिर्विकल्पकीयविषयता (विशिष्टत्वं सामानाधिकरण्यरूपं प्रकारताविशेषणम्)  विशिष्टघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविषयतासामानाधिकरण्येनेदं वृत्ति- निर्विकल्पकीयविषयत्वतदभावादिकमेव विषयः, तथाचोपदर्शितप्रत्यक्षे घटत्वलौकिक- प्रत्यक्षजनकसंस्थानविशेषावच्छिन्नलौकिकसन्निकर्षविरहेण  घटत्वनिष्ठनिर्विकल्पकीय- विषयत्वभावान्नोपदर्शितापत्त्यनुपपत्ती इति वाच्यम्, तत्रैव प्रत्यक्षे यत्र व्यवत्यन्तरवृत्तिघटत्व(वृत्तित्वं निष्ठा च विषयताविशेषणम्)निष्ठलौकिकविषयताशालि- प्रत्यक्षोत्पादकसन्निकर्षबलाद्व्यक्त्यन्तरमपि घटत्वेन भातम्, तत्र तथाविधा- नुपपत्तेर्ब्राह्मणापि (तथाविधेति| इमं घटत्वेन साक्षात्करोमीति रूपेत्यर्थः| अत्रानुपपत्तिपदम् इमं घटत्वेन साक्षात्करोमीति प्रतीत्यापत्तेरुपलक्षणं बोध्यम्||) वारयितुं न शक्यतेत्यातिरिक्तलौकिकविषयतासिद्धेरावश्यकत्वादिति| सा च लौकिकविषयता न प्रकारताविशेष्यतास्वरूपा, तथा सति इदं घटवत्, अत्र घट इत्यादिप्रत्यक्षभेदाल्लौकिकविषयतानन्त्यापत्तेः, किन्तु प्रकारान्तरं सेति नानुपपत्ति- गन्धोऽपीति||
	केचित्तु, लौकिकविषयतावल्लौकिकविषयतात्वमप्यतिरिक्तमवश्यमङ्गी- कर्तव्यम्, अन्यथा लौकिकविषयतानुपगमकालाभात्| न च लौकिकविषयतानुगमक- रूपाभावे क्षितिविरह इति वाच्यम्, लौकिकविषयत्वाभावलौकिकविषयताप्रत्यक्षयोरनु- गमासम्भवात्, साक्षात्करोमीत्यनुगतप्रतीत्यनुपपत्तेश्चेत्याहुः| तदसत्, प्रत्यक्षत्वावच्छिन्न- विषयतात्वस्य लौकिकविषयतात्वरूपत्वेनैवोपपत्तावतिरिक्तलौकिकविषयतात्वोपगमे मानाभावात्| न च घटसाक्षात्कारत्वविषयकप्रत्यक्षे प्रत्यक्षत्वावच्छिन्नविषयतात्वरूप- लौकिकविषयतात्वभानोपगमे तत्र तेन रूपेण हेतुत्वं कल्पनीयम्, तदपेक्षया अतिरिक्तविषयतात्वभानोपगमेन  तेन रूपेण हेतुत्वकल्पने कारणतावच्छेदकलाघवं स्फुटमेवेति वाच्यम्, लाघवेनानातिरिक्तविषयतात्वस्वीकारे धूमपरामर्शघटकीभूत- यत्किञ्चिद्विविषयतायामतिरिक्त विलक्षणविषयतात्वं स्वीकृत्यानुमतिं प्रति तादृशविलक्षणविषयतात्वविषयतानिरूपकज्ञानत्वेनैव हेतुत्वस्योचितत्वात् अनुमिति- जनकतावच्छेदककोटौ व्याप्त्यादिविषयकत्वनिवेशस्य व्यर्थत्वादित्यस्यासकृन्निवेदित  - 
त्वात्||
	यत्तु, प्रत्यक्षत्वावच्छिन्नातिरिक्तलौकिकविषयतातश्चाक्षुषत्वावच्छिन्नविषयता अतिरिक्ता स्वीक्रियते, अन्यथा पश्यामि न स्पृशामीत्यादिप्रत्यक्षानुपपत्तेरिति तन्न, पश्यामीत्यादिप्रत्ययानां प्रत्यक्षसामान्यनिरूपितलौकिकविषयताशालिचाक्षुषात्वा- द्यवच्छिन्नत्वाद्यवलम्बनेनैवोपपत्तौ प्रत्यक्षसामान्यानिरूपितातिरिक्तालौकिकविषय- त्वस्याळीकस्य स्वीकारे निष्प्रयोजनत्वात्, तथाविधातिरिक्तालौकिकविषयत्वाभ्युपगमे कार्यकारणभावलाघवस्योपदर्शितप्रतिबन्धकबळितत्वादित्यलं पल्लवितेनेति ||
          || इति लौकिकविषयताविचारः|| 	
			
              0जलवद्ध्रदनिश्चयत्वविचारः0 
	0महामहिमश्रीरामवर्मपरीक्षिद्गोश्रीमहाराजविरचितः
	
      ह्रदपक्षकवह्निसाध्यकानुमितिं प्रति जलव्यापको वह्न्यभावः जलवांश्च ह्रदः, जलव्यापकवह्न्यभावसमानाधिकरणजलवान् ह्रदः, तत्समानकालीनजलवान् ह्रदः, इत्यादि ज्ञानानां जलव्यापको वह्न्यभाव इति निश्चयविशिष्टजल- वद्ध्रदविषयकनिश्चयत्वेवेनैकरूपेण प्रतिबन्धकत्वं लाघवादित्यभिदधुः श्रीगदाधर भट्टाचार्यप्रभृतयः| तत्र जलवद्ध्रदविषयकनिश्चयत्वं किं रूपमिति विचार्यते||
	अथ जलसामान्याभावत्वावच्छिन्नप्रकारत्वानिरूपितजलत्वावच्छिन्नप्रकारता- निरूपितह्रदत्वावच्छिन्नविशेष्यताशालिज्ञानत्वं तदिति चेन्न, ह्रदो जलव्यापक- वह्न्यभावसमानाधिकरणजलवांस्तदभाववान् वेति विशिष्टसंशयसत्त्वे अनुभवसिद्धा वह्न्यनुमितिर्नस्यात् तत्संशये दर्शितनिश्चयत्वानपायात्| न च जलत्वा- वच्छिन्नप्रकारतेत्यत्र जलत्वपर्याप्तावच्छेदकताकत्वविवक्षणात्वात् विशिष्टसंशये च तदभावन्नोक्तापत्तिरिति वाच्यम्, विशिष्टजलविषयकनिश्चयस्यातथात्वेन निरुक्तैकरूपेण प्रतिबन्धकत्वासम्भवात्, न च जलसामान्याभावत्ववच्छिन्नप्रकारत्वस्थाने पर्याप्तमनिवेश्य जलत्वनिष्ठावच्छेदकताकप्रतियोताकाभावत्वावच्छिन्नप्रकारत्वमेव निवेश्यते| इत्थञ्च जलसामान्याभाव, विशिष्टजलाभावप्रकारतयोरूभयोरपि ग्रहस्सम्भवतीति वाच्यम्, तथापि जलव्यापकवह्न्यभावसमानाधिकरणजलवान् तत्समानाधिकरणसामान्या- भाववान् वा ह्रद इत्यादिसंशयीयविशेष्यत्वस्य जलत्वावच्छिन्नप्रतियोगिताक- भावप्रकारत्वानिरूपितत्वात् जलत्वावच्छिन्नप्रकारतानिरूपितत्वाञ्च प्रतिबन्धकत्वापत्तेः|| 
    अथ केचित्, जलत्वावच्छिन्नप्रकारताविशिष्टज्ञानत्वं जलवद्ध्रदनिश्चयत्वम्| वैशिष्ट्यं स्वनिरूपितह्रदत्वावच्छिन्नविशेष्यताकत्वस्वाश्रयप्रतियोगिकविरोधविशिष्ट- 
विशेषणतासम्बन्धावच्छिन्नप्रकारत्वानिरूपकत्वोभयसम्बन्धेन| तथा च जलाभाव, विशिष्टजलाभाव, दर्शितसमानाधिकरणाभावनिष्ठानां तिसृणमपि प्रकारतानां द्वितीयसम्बन्धावच्छिन्नप्रकारतारूपत्वातत्तदनिरूपकत्वं दर्शितसंशयेषु नास्तीति न कोऽपि दोषः| न चैवमपि ह्रदो जलवान् द्रव्यवान्नवेत्यांशिकसमूहा- लम्बनात्मकजलनिश्चयस्य प्रतिबन्धकत्वानापत्तिः, प्रकारताविशिष्टेत्यत्र जलत्वा- वच्छिन्नप्रकारताया धरणेऽपि तदाश्रयजलरूपद्रव्यविरोधावगाहनेन दर्शितप्रकार- कत्वस्य तन्निश्चयेऽभावादिति वाच्यम्, स्वाश्रयप्रतियोगिकत्वस्थाने स्वावच्छेद- कावच्छिन्ननिरूपकताकत्वस्य निवेशात्, एवञ्च दर्शितज्ञाने द्रव्यत्वावच्छिन्न- निरूपकताकविरोध एव भासते, न तु जलत्वावच्छिन्ननिरूपकताकविरोध इत्युक्त- निश्चयत्वानपायात्| न चैवमपि ह्रदो जलवान् घटो जलवान्नवेत्यस्याप्रतिबन्धकत्वं स्यात्, तत्र जलत्वावच्छिन्ननिरूपकताकविरोधस्य भानादिति वाच्यम्, जलत्वावच्छिन्न- प्रकारताविशिष्टह्रदत्वावच्छिन्नविशेष्यताकज्ञानत्वं जलवद्ध्रदनिश्चयत्वमिति परिष्कारात्| वैशिष्ट्यं स्वनिरूपितत्वस्वावच्छेदकावच्छिन्ननिरूपकताकविरोधविशिष्ट- विशेषणतासम्बन्धावच्छिन्नाप्रकारत्वानिरूपितत्वोभयसम्बन्धेन| इत्थञ्च ह्रदत्वावच्छिन्न- विशेष्यताया उक्तप्रकारत्वानिरूपितत्वेन तत्सङ्ग्रहः, जलवांस्तदभाववान् वा ह्रद इत्यादि संशये च कोटिद्वयप्रकारतानिरूपितैकविशेष्यत्वाङ्गीकारेण दर्शितानिरूपितत्वाभावात्तद्व्युदासश्च| अत्र लाघवात्तादृश विशेषणतानिष्ठसांसर्गिक- विषयत्वानिरूपितत्वं वा द्वितीय सम्बन्ध इति वदन्ति||
	    तदपरे न क्षम्यते, जलरूपभावकोटौ जलभावादिकोटिविरोधविशिष्ट- संयोगसंसर्गविषयाणां जलवांस्तदभाववान् वेत्यादिसंशयानामवारणात्, तत्र  जलविरोधविशिष्टविशेषणताया अनवगाहनेन ह्रदविशेष्यताया दर्शितोभयसम्बन्धेन जलत्वावच्छिन्नप्रकारताविशिष्टत्वात्| ननु संशये सर्वत्र विनिगमकाभावात् कोट्योरुभयोरपि विरोधो भासत इत्युपदर्शितविशेषणतायाअवगाहनमनिवार्यमिति न शङ्क्य्, एककोटिविरोधावगाहनेऽपि संशयत्वस्य गदाधरभट्टाचार्यादिभिः स्वीकृतत्वात्| विनिगमकञ्चादृष्टादिकं किञ्चित् कल्पनीयम्, अनुभवानुरोधीत्वात् कल्पनायाः| अथ दर्शितानिरूपितत्वं परित्यज्य जलसामान्यभावादि निष्ठप्रकारतास्तत्वेनादाय तत्तदनिरूपितत्वं विशेष्यतायां दीयत इति चेत्, अस्त्येवं व्यवर्तनीयानां संशयानां व्यावृत्तिः सङ्ग्राह्याणाञ्च संग्रहः, परन्तु प्रकारतानुगमप्रत्याशा दत्तजलाञ्जलिः स्यात्| अतोऽत्र प्रकारान्तरमवलम्ब्य समाधानमभिप्रयन्ति| तथाहि, जलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताविशिष्टज्ञानत्वं जलवद्ध्रद- निश्चयत्वम्| वैशिष्ट्यं स्वनिरूपकत्वस्वनिरूपितविरोधावच्छिन्नसंसर्गिकविषयात्वा- निरूपकत्वोभयसम्बन्धेन| इत्थञ्च तादृशसंसर्गिकविषयतापदेन जलविरोधावच्छिन्न- 
जलाभावादिप्रतियोगिकविशेषणतानिष्ठनां जलाभावादिविरोधावच्छिन्नसंयोगनिष्ठनाञ्च संसर्गिकविषयतानां सङ्ग्रहः सुघटः, विशेषणतात्वादिना विशेषणतादीनामनिवेशात्, संशये कोटिद्वयप्रकारतानिरूपितविशेष्यतयोरैक्यस्योक्तत्वाञ्च| न चैवं जलवान् ह्रदो घटवान्नवेत्यादिसंशयानन्तरमपि वह्न्यनुमित्यापत्तिः| तेषामपि जलवद्ध्रदत्वावच्छि- न्नविशेष्यतानिरूपितघटादिविरोधावच्छिन्नविशेषणतादिनिष्ठसांसर्गिकविषयतानिरूपकत्वेन तदनिरूपकात्मघटितनिश्चयत्वाभावादिति वाच्यम्, तत्र विशेष्यतेत्यनेन जलप्रकारतानिरूपितह्रदत्वपर्याप्तावच्छेदकताकविशेष्यतामादाय दर्शितनिश्चयत्वस्य सूपपादत्वात्, तत्र जलह्रदत्वोभयपर्याप्तावच्छेदकताकविशेष्यतानिरूपितत्वस्यैव विरोधावच्छिन्नसांसर्गिकविषयतायां सत्त्वात्| यदि च भूतलं  घटवदित्यादौ सावच्छिन्ननिरवच्छिन्नविशेष्यतयोरिव दर्शितविशेष्यतयोरैक्यमते दोषो दुरुद्धर इति मन्यते, तदा जलवद्ध्रदनिश्चयत्वं ह्रदत्वपर्याप्तावच्छेदकताकविशेष्यतत्वविशिष्ट- ज्ञानत्वम्| वैशिष्ट्यं स्वावच्छिन्ननिरूपकताकविरोधावच्छिन्नसंसर्गत्वानिरूपकत्वस्वाश्रय- निरूपितजलत्वावच्छिन्नप्रकारताकत्वोभयसम्बन्धेन| तथा च जलवान् ह्रदो घटवान्नवेत्यादिसंशयस्यापि सङ्ग्रहः| तत्र विरोधावच्छिन्नसांसर्गिकविषयता- निरूपकतावच्छेदकं जलह्रदत्वोभयपर्याप्तावच्छेदकताकविशेष्यतात्वम्| न तु केवलह्रदत्वपर्याप्तावच्छेदकताकविशेष्यतात्वमिति द्वितीयविशेष्यतात्वमादाय दर्शितनिश्चयत्वोपपत्तिः| न चैवमपि ह्रदो जलवान् घटवान्नवेत्याद्येकत्र त्रितयावगाहिनो जलांशे निश्चयरूपस्य प्रतिबन्धकत्वानुपपत्तिः, तस्योक्तसंसर्गत्वानिरूपकत्वासम्भवादितिवाच्यम्, तत्र निश्चयीयसंशययीय- विशेष्यतयोर्भेदस्यैव स्वीकारेण दोषाभावात्| किं तत्र विशेष्यतयोर्भेदे प्रमाणमिति चेत्, तादृशनिश्चयस्यातिरिक्तप्रतिबन्धकत्वाकल्पनलाघवमवेहि| उक्तञ्च, गदाधरभट्टाचार्यैः  संशयवादवीच्याम्1 "संशयातिरिक्तज्ञाने  एकस्य विशेष्यत्वस्य प्रकारताद्वया- निरूपितत्वात्" 1इति|| 
1	1नन्वत्र1 1जलवद्ध्रदनिश्चयत्वं लाघवात् अभावत्वावच्छिन्नप्रकारत्वानिरूपित- जलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताकज्ञानत्वमेवास्तु, संशययीय- विशेष्यतायाश्च अभावत्वावच्छिन्नप्रकारतानिरूपितत्वध्रौव्येण तद्वारणसम्भवात्| न चैवमभावात्मकजलवान् ह्रद इति निश्चयस्यासंग्रहः, तत्र विशेष्यताया अभावत्वावच्छिन्नप्रकारत्वनिरूपितत्वात्| यद्यपि अभावत्वावच्छिन्नप्रकारतायां स्वरूपसम्बन्धावच्छिन्नत्वनिवेशान्नायं दोषः, प्रकृते प्रकारतायास्संयोगसम्बन्धा- वच्छिन्नत्वात्, तथापि यत्र जलनिष्ठा वह्न्यभावव्याप्यता स्वरूपसम्बन्धेन गृहीता ह्रदीयप्रकारता च तत्सम्बन्धावच्छिन्ना, तत्र तन्निश्चयासंग्रहो दुष्परिहरः| यत्त्वत्र पूर्वपक्षस्यैवानवतारः, अभावात्मकजलवानित्यत्र जलनिष्ठविशेष्यताया अभावत्व- 
जलनिष्ठप्रकारताद्वयनिरूपितत्वेन संशयत्वापत्त्या विशेष्यताभेदस्य वक्तव्यतया ततत्प्रयुक्ताद्ध्रदविशेष्यतयोरपि भेदाज्जलत्वावच्छिन्ननिरूपितविशेष्यतामादाय प्रतिबन्धकत्वोपपत्तेरिति, तदसमञ्जसम्, निश्चयीयविशेष्यतायाः प्रकारताद्वया- निरूपितत्वनियमघटकप्रकारतायामवच्छेदकत्वानात्मकत्वमवच्छेदकत्वावच्छिन्नत्वं वाऽवश्यं निवेशनीयम्, अन्यथा नीलघटवद्भूतलमित्यादेरपि समूहालम्बनत्वापातात्| इत्थञ्च प्रकृते जलनिष्ठ विशेष्यतात्मकप्रकारताया ऐक्याद्दर्शितनिश्च- यासंग्रहतादवस्थ्यादिति वाच्यम्, अभावत्वनिष्ठावच्छेदकतायां जलत्त्वावृत्तित्वस्यापि निवेशात्, अत्र प्रकारतावच्छेदकताया अभावत्वजलत्वोभय पर्याप्ततया जलत्वावृत्तित्वासम्भवादनुपपत्त्यभावादिति चेन्न, ह्रदो जलवान् जलवद्भिन्नोवे- त्यादिसंशयानामप्रतिबन्धकानामव्यावृत्तेः, तत्र विपरीतकोटिप्रकारताया भेदत्वाव- च्छिन्नत्वेनाभावत्वावच्छिन्नत्वाभावात्| सर्वाभावसाधारणाभावत्वमेवात्राघटनीयमतो भेदप्रकारताया अपि ग्रहणमिति तु मन्दम्, तद्वतः प्रतियोगिना सह विरोधाभावेन संशये तद्भानस्याशक्याङ्गीकारत्वात्|| 
	   परमार्थस्तु, जलत्वावच्छिन्नप्रकारतानिरूपिता विरोधावच्छिन्नसंसर्गत्वा- निरूपिता च या ह्रदत्वावच्छिन्नविशेष्यता तन्निरूपकज्ञानत्वमेव लाघवाज्जलव- द्ध्रदनिश्चयत्वम्| ह्रदो जलवान् विशिष्टजलवान्नवेत्यादेः समूहालम्बनात्मकस्य शुद्धजलप्रकारतानिरूपितविशेष्यतामादाय तत्त्वोपपत्तिः| संशये च कोटिद्वय- प्रकारतानिरूपितविशेष्यताया विरोधावच्छिन्नसंसर्गतानिरूपितत्वं नियतमिति तद्व्युदासः||
	अथैवं निवेशो न सम्भवति, विशेष्यतायाः संसर्गतानिरूपितत्वे प्रमाणाभा- वात्, संसर्गावच्छिन्नप्रकारतानिरूपितत्वस्वीकारादेव विशकलितज्ञानव्यावृत्तेः| न च विनिगमकभावः, घटोऽवृत्तिरित्यादिबुद्धिप्रतिबन्धकतायां घटवानिति निश्चय- निष्ठायामवच्छेदककोटौ प्रयोजनाभावेन विशेष्यताया अप्रवेशात् प्रकारतायाः संसर्गतानिरूपितत्वस्यावश्याभ्युपेयत्वात्| अस्तु, तर्हि प्रकारतायामेव विरोधाव- च्छिन्नसंसर्गत्वानिरूपितत्वं विशेषणम्, का हानिरिति न चोदनीयम्, अभावकोटौ विरोधावच्छिन्नविशेषणतामवगाहमाने जलवान्नवेत्यादिसंशये जलप्रकारताया विरोधावच्छिन्नसंसर्गत्वानिरूपितत्वेन तदवारणादिति चेन्न, घटस्सर्वाभाववानिति बुद्धिं प्रति घटो रूपवान्, क्रियावान्, जातिमानित्यादि निश्चयानां प्रकारविशेषमनन्तर्भाव्य तत्तत्संसर्गीयसांसर्गिकविषयतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपिकत्वेनैव प्रतिबन्धकत्वाद्विशेष्यताया अपि संसर्गतानिरूपितत्वस्याङ्गीकार्य त्वात्||
	नन्वेवमपि ह्रदो घटत्वविरोधिसंयोगेन जलवानिति निश्चयस्य प्रतिबन्धक- त्वानुपपत्तिः| तत्र विशेष्यताया विरोधावच्छिन्नसांसर्गिकविषयतानिरूपितत्वेन 
तदनिरूपितत्वासम्भवादिति चेन्न, यथा अवच्छेदकावच्छेदेन ज्ञाने धर्मितावच्छेद- कव्यापकत्वमेव विधेयसंसर्गे भासत इति नियमः, तथा संशय एव कोट्योरेव विरोधभानमिति नियमस्वीकारान्न जलनिश्चये घटत्वादिविरोधस्य संसर्गघटकतया भानमिति दर्शितनिश्चयस्याप्रसिद्ध्या दोषानवकाशात्| अत एव संशय एव कोटिविरोधद्योतकवाशब्दस्य प्रामाणिकैः प्रयोगः, अन्यथा अनन्ततत्तद्व्य- क्त्याद्यवृत्तित्वानामपि तत्संसर्गकोटौ भानापत्तिवारणायानन्तादृष्टव्यक्तीनां प्रतिबन्धकताकल्पनापत्तेः| न चैवं गुणीयसंयोगत्वादि विशेषरूपेण संसर्गताकथनं जगदीशभट्टाचार्यादीनामसङ्गतमिति वाच्यम्, तस्य प्रौढिवादमात्रत्वेनादोषात्| यद्यपि संशय एव सामानाधिकरण्याभावरूपविरोधभाने प्रतिबन्धकनिश्चयकोटौ विरोधावच्छिन्नेति स्थाने अभावावच्छिन्नेत्येवालमिति शङ्का भवेत्, तथापि अवच्छेदकावच्छेदेन ज्ञाने धर्मितावच्छेदकव्यापकत्वरूपाभावस्य संसर्गतावच्छेदकतया अभावावच्छिन्नसंसर्गत्वाननिरूपकत्वस्य तादृशजलवद्ध्रदनिश्चये दुरुपपादत्वेन तस्याप्रतिबन्धकत्वापत्त्या विरोधावच्छिन्नेत्वनिवेशस्यावश्यं भावात्| ननु तद्वारणाय वृत्तित्वाभाववच्छिन्नेत्येवालमिति चेदोम्||
	अथ ह्रदो जलवान् घटवान्न वेत्यादावेकत्र त्रितयावगाहिस्वाङ्गीकारपक्षे का गतिरिति चेदित्थम्| जलवद्ध्रदनिश्चयत्वं नाम जलत्वावच्छिन्नप्रकारता- विशिष्टज्ञानत्वम्_| वैशिष्ट्यं स्वनिरूपितह्रदत्वावच्छिन्नविशेष्यताकत्वस्वनिष्ठप्रति- योगिताकाभाववत्त्वोभयसम्बन्धेन प्रतियोगिता स्वावच्छेदकविशिष्टविरोधावच्छिन्न- सांसर्गिकविषयतानिरूपकत्वसम्बन्धेन| विरोधेवैशिष्ट्यं स्वावच्छिन्ननिरूपकताक- त्वस्वाश्रयनिष्ठाधिकरणताकत्वान्यतरसम्बन्धेन| इत्थञ्च दर्शितज्ञाने भासमान- घटतदभावविरोधयोर्नोक्तान्यतरसम्बन्धेन जलत्वविशिष्टत्वमिति न तज्ज्ञानासङ्ग्रहः, न वा जलवान्नवेत्याद्यप्रतिबन्धकसंशयसङ्ग्रहः, अभावकोटौ जलविरोधावगाहने विरोधे अन्यतरघटकप्रथमसम्बन्धेन, जले अभावविरोधावगाहने  द्वितीयसम्बन्धेन च जलत्वविशिष्टत्वात्| यद्यपि समानाधिकरणजलवान् समानाधिकरणसामान्याभाववान् वेति संशये स्वावच्छेदकजलत्वावच्छिन्ननिरूपकताकविरोधावगाहनं नास्ति, जलत्वस्याव्यवर्तकतया विरोधीयनिरूपकतानवच्छेदकत्वात्, तथापि स्वावच्छेदक- सामानाधिकरण्यमादायोपपत्तिर्द्रष्टव्या| न चैवमपि जलवान् ह्रदो द्रव्यवान्नवेत्यांशिकजलनिश्चयस्यासङ्ग्रहः, तत्र द्रव्याभावविरोधाधिकरणताया द्रव्यसामान्यवृत्तित्वेन जलत्वाश्रयनिष्ठताया अपि सत्त्वादिति वाच्यम्, द्वितीयसम्बन्धस्थाने स्वविशिष्टधर्मविशिष्टत्वस्य विवक्षणात्| प्रथमवैशिष्ट्यं स्वावच्छिन्ननिरूपितप्रकारिताघटितधर्मावच्छिन्ननिरूपकताकप्रतिबन्धकतावच्छेदक- प्रकारितानिरूपकतावच्छेदकत्वरूपम्, द्वितीयञ्च स्वावच्छिन्ननिरूपकताकत्वमवसेयम्| 
यद्वा, प्रागुपदर्शितवैशिष्ट्यघटकप्रतियागिता स्वविशिष्टविरोधावच्छिन्नसंसर्गता निरूपकत्वसम्बन्धावच्छिन्ना| विरोधे वैशिष्ट्यं स्वावच्छेदकावच्छिन्न- निरूपकताकत्वस्वनिरूपितसंसर्गतावच्छेदकत्वान्यतरसम्बन्धेन| जलवान्नवेत्यादि संशये अभावकोटिनिष्ठप्रकारतानिरूपितसंसर्गताघटकविरोधः जलत्वाद्यवच्छिन्ननिरूपकताकः, भावकोटिनिष्ठप्रकारतानिरूपितसंसर्गता च जलाभावादिविरोधावच्छिन्नसंयोगादि- निष्ठेति तदवच्छेदकत्वं जलाभावादि विरोध इति द्विविधस्यापि सङ्ग्रहस्सुलभः| अन्यतरसम्बन्धघटकस्वावच्छेदकावच्छिनत्वं स्वावच्छेदकपर्याप्तावच्छेदकताकत्वं ग्राह्यम्| तेन जलवान् विशिष्टजलवान्नवेति ज्ञानस्य प्रतिबन्धकत्वोपपत्तिः, अन्यथा जलत्वावच्छिन्नप्रकारतेत्यनेन शुद्धजलत्वावच्छिन्नप्रकारताधरणेऽपि तदवच्छेदक- जलत्वावच्छिन्नत्वं विशिष्टजलत्वावच्छिन्ननिरूपकतायामक्षतमिति तन्निरूपकताक- विरोधावच्छिन्नसांसर्गिकविषयताकत्वस्य दर्शितज्ञाने सत्त्वात्तत्सम्बन्धावच्छिन्न- प्रतियोगिताकाभावसत्त्वात्|| 
	अन्ये तु संशये कोटिद्वयनिरूपितविशेष्यतयोरैक्याङ्गीकारे तत एव समु- च्चयवैलक्षण्यसिद्ध्या तत्र विरोधभानस्याप्रामाणिकत्वान्नोक्तरीत्या जलवद्ध्रद- निश्चयत्वनिर्वचनं सम्भवति| अथापि तादृशनिश्चयत्वं नाम पूर्ववत् जलत्वाव- च्छिन्नप्रकारताविशिष्टज्ञानत्वमेव| वैशिष्ट्यं परं स्वविशिष्टह्रदत्वावच्छिन्नविशेष्य- ताकत्वसम्बन्धेन| स्वविशिष्टत्वं स्वनिरूपितत्वस्वभिन्नप्रकारत्वानिरूपितत्वोभय- सम्बन्धेन| ह्रदनिष्ठसावच्छिन्ननिरवच्छिन्नविशेष्यतयोर्भेदान्न स्वभिन्नह्रदत्वनिष्ठ- प्रकारतामादाय ह्रदो जलवानित्यादिप्रतिबन्धकनिश्चयासङ्ग्रहः| उपदर्शिते एकत्र त्रितयावगाहिज्ञाने च निश्चयांशीयविशेष्यता संशयांशीयविशेष्यतातो भिन्नेति वदन्ति|| 
        ननु संशयाद्वैलक्षण्याय संशयीयप्रकारतयोरभेदोऽस्तु, विशेष्यते च स्तां भिन्ने विनिगमकाभावात्| न च घटवान्नवेत्यादिसंशये घटत्वघटाभावत्वादिरूप- प्रकारतावच्छेदकभेदात् प्रकारतायोर्भेद आवश्यक इति वाच्यम्, नीलघटवानि- त्यादिनिश्चयेऽपि प्रकारताभेदापत्तेः, तत्र नीलत्वघटत्वयोरवच्छेदकयोर्भेदात्| न चैवं संशयातिरिक्तस्थले सर्वत्र एकस्या विशेष्यतायाः प्रकारताद्वयानिरूपितत्वनियमभङ्ग इति शङ्क्यम्, प्रकारतापदेन अवच्छेदकताभिन्नायाः तदवच्छिन्नाया वा प्रकारताया एव ग्रहणस्य पूर्वमेमावेदितत्वादिति चेन्न, घटवान्नवेत्यादिसंशयानन्तरं घटभावत्वेन घटं सन्देह्यीत्याद्यनुव्यवसायप्रसङ्गात्||
	ये पुनस्समुच्चयवैलक्षण्याय संशये कोट्योः कोटिताख्यविलक्षणविषयतां स्वीकुर्वन्ति, तन्मतानुसरणे कोटिताभिन्नजलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वाव- च्छिन्नविशेष्यताशालिज्ञानत्वमेव जलवद्ध्रदनिश्चयत्वमित्यवसेयम्| अधिकमन्य- तोऽवगन्तव्यमिति||
                   0|| शिवम्||0