Book Name 		:  भास्करोदया
Author			: श्री लक्ष्मीनरसिंह शास्त्रि
Editor			: श्री मुकुन्द झा
Publisher			: चौखम्भा भारती अकादमी
Year of Publishing	: 1687
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name		: भास्करोदया
Typed by			: श्रीमहालक्ष्मी
Proofcheck by		: कविता कास्लिवाल और शिवानन्द शुक्ल
Sandhi Split by		: कविता कास्लिवाल और शिवानन्द शुक्ल

		नीलकण्ठम्+ गुरुम्+ वन्दे दक्षिणामूर्तिरूपिणम्|
		यत्+अबोधसमुद्भूतम्+इन्द्रजालम्+इदम्+ जगत्||
	अथ प्रारिप्सितस्य+अस्य ग्रन्थस्य प्रत्यूहव्यूहापोहाय स्वीयनानाविधनिबन्धनसाधारणम्+ स्वमुद्रारूपम्+अभीष्टदायकगुरुवन्दनप्रतिपादकमङ्गलम्+ शिष्यशिक्षायै ग्रन्थादौ पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठशर्मा  ग्रन्थकृत्+निबध्नाति----वन्देगुरुम्+इति |कथंभूतम्+, शिवम्+ परब्रह्मस्वरूपम्, "शिवम्+अद्वैतम् चतुर्थम्+" अन्यन्ते इत्यादिश्रुतेः "गुरुः+एव परब्रह्मा" इत्यदिस्मृतेः+गुरुपरब्रह्मणोः+ऐक्यम्+ गुरोः+एव परब्रह्मसाक्षात्कारहेतुत्वात्+प्रथमम्+ तत्+उपादानम्| वन्देः+अभिवादनार्थस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानजनकव्यापारार्थत्वेन, उत्कृष्टत्वप्रकारकज्ञानस्य गुणवत्त्वप्रकारकज्ञानाधीनत्वेन, निराकारे ब्रह्मणि तत्+असंभवः+ दूरीकर्तुम्+---साम्यम्+इति| अम्बया सहितम्+, मायोपहितचैतन्यम्, साकारम्+इत्यर्थः| केचित्+तु शेते यस्मिन्+जगति व्युत्पत्त्या तत्+लयाधिष्ठानत्वेन साकारत्वोपपत्तौ साम्बम्+इति नतिकालिकविजातीयानन्दातिशयद्योतनाय+इति+आहुः| इतरव्यावृत्त्यर्थम्+---दक्षिणामूर्तिम्+इति| साकारत्वे "अस्ति जायते वर्धते+अपक्षीयते विपरिणमते नश्यति+"इति षड्भावविकारप्राप्तिम्+ वारयति अव्ययम्+इति। न व्येति+इति+अव्ययम्+अतिव्युत्पत्तोक्तषड्भावविकारविरहिणम्+इत्यर्थः(1-साकारस्य कल्पितत्वे+अपि शुद्धचैतन्यस्य+अव्ययत्वे+अविरोधः+ इति भावः|)  वन्दनफलम्+ दर्शयति---यत्+वन्दनेन+इति| यस्य वन्दनेन मन्दः+अपि मूढः+अपि
 गुरोः+बृहस्पतेः समानताम्+ विन्देत्+प्राप्नुयात्| "विदुलाभे"| अथवा मन्दत्वम्+ मूलाज्ञानोत्थितदेहाद्या  ???? त्माध्यासेन शोकमोहसुखदुःखाद्यभिमानित्वम्+ ततः+ गुरुपदेशात्+अध्यारोपापवादन्यायपुरस्सरम्+ परिशोधिततत्त्वम्+अस्य+आदिमहावाक्यैः+जीवपरब्रह्मणोः+ऐक्यरूपम्+अखण्डार्थः+ विदित्वा ब्रह्माकारेण+अवस्थितिः+गुरुसमानता+इति| तथा च श्रुतिः---"ब्रह्मविद्ब्रह्मैव भवति" इति| ईशानः (-"ईशानः सर्वविधानाम्+ईश्वरः सर्वभूतानाम्+"इति|) इति श्रुतिबोधितसकलविद्याधीशत्वेन गुरुत्वम्+ शिवस्य+एव+इति विद्याकामैः+अवश्यानुष्ठेयत्वम्+ तत्+वन्दनस्य+इति व्यज्यते इति+अलम्|| अथ+इदानीम्+ईश्वरनत्यात्मकस्य+अस्य+अदृष्टद्वारेण+एव दृष्टसाधनत्वे दृष्टस्य कस्यचित्+अप्रसिद्धेः+अदृष्टमात्रस्य+अन्यथासिद्धेः+अतद्वैयर्थ्यम्+आपादयन्तम्, किम्+च+अस्तु वा प्रकृतिविघ्नध्वंसमङ्गलयोः+विशेषरूपेण कार्यकारणभावः+तथापि तस्य त्रैविध्यात्+लाघवात्+मानसिकेन कायिकेन वा+अन्यथासिद्धिम्+उद्भावनयन्तम्+ प्रत्याह---प्रारिप्सितस्य+इत्यादि| प्रपूर्वकस्य+आरभेः+आद्यकृतिः, सन् इच्छा क्तस्य च विषयत्वम्+अर्थः, तथा च+आद्यकृतिविषयत्वेन+इच्छाविषयस्य ग्रन्थस्य+इत्यर्थः| निर्विघ्नपरिसमाप्तयः+ इति| निर्गताः+ विघ्नाः+ यस्याः+ इति व्युत्पत्त्या चरमवर्णध्वंसरूपसमाप्तिपर्यन्तम्+ विघ्नध्वंसलाभेन विघ्नध्वंसपूर्वकसमाप्तिरूपफललाभेत्यर्थः| इदम्+ 
प्राचीनमतानुगतमूलोक्तार्थानुरोधेन | न+एतत्+संमतम्+एतत्+ग्रन्थकृताम् | अतएव "एतत्+तत्त्वम्+अस्मदीय चिन्तामणिव्याख्यायाम्+अनुसंधेयम्" इति वक्ष्यमाणम्+ संगच्छते| निबध्नम्
न+इति| पूर्वार्थेन+इत्यादिः| चिकीर्षितम्+ कृतिसाध्यत्वेन+इच्छाविषयीभूतम्| प्रतिजानीते उत्तरार्थेन+इत्यादिः | विश्वेश्वरम्+इति। जगत्+नियन्तारम्+ पुण्यपापानुसारेण सुखदुःखफलदातारम्+इत्यर्थः। सप्रमाणम्+ पाठद्वयम्+ मत्वा विवृणोति---गिराम्+ गुरुम्+इति| पार्थक्येन क्रियाविशेषणत्वे विद्याविशेषगुरुपरत्वम्+असंभवत्+उक्तिकम्+इति तात्पर्येण+आह---इदम्+अपि विश्वेश्वरे विशेषणम्+इति| अपि रेवार्थेः सः+ च भिन्नक्रमः| तथा च+इदम्+ विश्वेश्वरः+ एव विशेषणम्+इति+अन्वयः| तेन विद्यागुरुपरत्वाभावः+ ध्वन्यते| अन्यथा "इदम्+अपि" इत्यादि+उक्तिस्वारस्य भङ्गापत्तिः+इति+अवसेयम्| गिरम्+ गुरुम्+इति पाठस्य+अपि+उचितत्वम्+ स्फुटयितुम्+ तु शब्दम्+ प्रतिक्षिपति---पाठे तु+इति| ननु तर्कसंग्रहदीपिकाम्+इति+अनुपपन्नम्+,तर्कसंग्रहस्य शब्दकदम्बात्मकस्य शब्दप्रकाशयत्वासंभवात्+इति+आशङ्काम्+ मनसि कृत्वा मूलकृन्न्यूनताम्+अर्थपदम्+अन्तर्भाव्य विवरणेन+अर्थप्रकाशिकाम्+इति+अनेन निराचष्टे---तर्कसंग्रहार्थप्रकाशिकाम्+इति| प्रतिज्ञायाः शुश्रूषोद्देश्यकत्वेन तत्+वाचकप्रयोगेन प्राप्ताज्ञानतापरिहाराय शिष्यावधानाय+इति पूरयति आदौ शिष्यावधानाय+इत्यादिः+इति| उद्देश्यवाचकानाम्+ विधेयवाचकपूर्वत्वस्य+औत्सार्गिकत्वम्+इति+आशयात्| कारणत्वस्य+अन्वयव्यतिरेकसहकृतत्वेन तत्+व्यभिचारप्रदर्शनपरमूलाशयम्+ वर्णयितुम्+आशङ्कते—ननु+इति| व्याभिचारात्+इति| ययोः कार्यकारणभावः+तत्+सत्तयोः+व्याप्यव्यापकभावरूपान्वयसहचारज्ञानस्य (-उदयनाचार्यस्य|)तत्+अभावसत्तयोः+व्याप्यव्यापकभावरूपव्यतिरेकसहचारज्ञानस्य च घटे दण्डः+ इव प्रकृते न सद्भावः+ इति तत्+आशयः| अभिसन्धिः अभिप्रायः|  कादम्बर्यादौ प्राप्तान्वयव्यभिचारवारणपरमूलम्+ विघ्नबाहुल्यकल्पकम्+, समसंख्याकस्य बलवत्तरस्य वा मङ्गलस्य कारणत्वस्फोरकम्+इति+आशयेन भाववर्णनम्+इति+अवसेयम्|| ननु किरणावलीप्रणेतुः+आस्तिकत्वेन कायिकमानसिकमङ्गलजनितदुरितध्वंसद्वारा  ???? माप्तिकल्पनेन व्यतिरेकव्यभिचारवारणे+
अपि प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणः+चार्वाकस्य ग्रन्थे यथाश्रुतमूलार्थे व्यभिचारवारणसंभवात्+मूलन्यूनता स्यात्+इति+अतः+ "बहिः+एव" इति मूलम्+ जन्मान्तरपरतया+उन्नेयम्+इति+आह---जन्मान्तरः+ एव+इति| इत्थम्+ प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणः+ लोकायतिकस्य मतसरणिः---प्रत्यक्षम्+एव प्रमाणम्+ न+अतिरिक्तम्+, मानाभावात्| न+अस्ति परलोकः+, न+अस्ति चैतन्यविशिष्टदेहात्+अतिरिक्तः+ आत्मा, न+अपि च+अङ्गनालिङ्गनादिजन्यसुखातिरिक्तनित्याद्वितीयब्रह्मानन्दात्मकः परमपुरुषार्थः, न+अपि च राजातिरिक्तः+ ईश्वरः, न+अपि च देहोच्छेदातिरिक्तः+ मोक्षः| देहात्मवादः+ एव कृशः+अहम्, कृष्णः+अहम्+इत्यादि सामानाधिकरण्योपपत्तिः| मम शरीरम्+इत्यादिभेदव्यवहारः+तु "राहोः शिर" इत्यादिवत्+औपचारिकः+ एव| त्+उक्तम्---अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः| चतुर्भ्यः खलु भूतेभ्यः+चैतन्यम्+उपजायते || किण्वादिभ्यः(-क्रमुकादीति पाठान्तरम्| तण्डुलादिद्रव्यकृतसुराबीजम्+ किण्वम्+, क्रमुकः+तु गुवाकः, सुपारी+इति प्रसिद्धः|) समेतेभ्यः+ द्रव्येभ्यः+ मदशक्तिवत्| अहम्+ स्थूलः कृशः+अस्मि+इति सामानाधिकरण्यतः||2|| देहः(2- तस्मात्.पा.)स्थौल्यादियोगात्+च सः+ एव+आत्मा न च+अपरः| मम देहः+अयम्+इति+उक्तिः संभवेत्+औपचारिकी ।।३।।(3-राहोः शिर इत्यादिवत्+अभेदे+अपि+आरोपितभेदाववगाहिनी|)||3|| यावत्+जीवम्+इदम्+ सुखम्+ जीवेत्+न+अस्ति मृत्योः+अगोचरः|(4-अविषयः+ इत्यर्थः|)भस्मीभूतस्य देहस्य पुनरागमनम्+ कुतः||4|| अग्निः+उष्णः+ जलम्+ शीतम्+ शीतस्पर्शः+तथा+अनिलः| केन+इदम्+ चित्रितम्+ तस्मात्+स्वभावात्+तत्+व्यवस्थितिः|| 5||" तत्+एतत्+सर्वम्+ सुरगुरुणा+अपि समग्राहि| "न स्वर्गः+ न+अपवर्गः+ वा न+एव+आत्मा पारलौकिकः| न+एव वर्णाश्रमादीनाम्+ क्रियाः+च फलदायिकाः||" अग्निहोत्रम्+ त्रयः+ वेदाः+त्रिदण्डम्+, भस्मगुण्ठनम् (5-पुण्ड्रम्. पा.)बुद्धिपौरुषहीनानाम्+ जीविका धातृनिर्मिता||2|| पशुः+चेत्+निहतः स्वर्गः+ ज्योतिष्टोमे गमिष्यति| स्वपिता यजमानेन तत्र कस्मात्+न हिंस्यते||3|| मृतानाम्+अपि "जन्तूनाम्+ श्राद्धम्+ चेत्+तृप्तिकारणम्| गच्छताम्+इह जन्तूनाम्+ व्यर्थः+ पाथेयकल्पनम्||4|| स्वर्गे स्थिता यदा तृप्तिम्+ गच्छेयुः+तु+अत्र दानतः| प्रासादस्य+उपरिस्थानाम्+इह कस्मात्+न दीयते|| 5||" इत्यादि| न च+अङ्गनालिङ्गनादिजन्यसुखस्य यत्किंचित्+अनुचितान्तरपरिरब्धत्वेन दुःखसंभिन्नतया पुरुषार्थत्वम्+एव न+अस्ति+इति वाच्यम् अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्य+एव+उपादेयत्वात्+दुःखभयात्+न+अनुकूलवेदनीयम्+ सुखम्+ त्यक्तुम्+उचितम्+इति सिद्धम्| नहि मृगाः सन्ति+इति शालयः+ न+उप्यन्ते, नहि भिक्षुकाः सन्ति+इति स्थाल्यः+ न+अधिश्रियन्ते|तत्+उक्तम्--"त्याज्यम्+ सुखम्+ विषयसंगमजन्म पुंसाम्+ दुःखोपसृष्टम्+इति मूर्खविचारणा+एषा| व्रीहीम्+जिहासति सितोत्तमतण्डुलाढ्यान्+कः+ नाम भोः+तुषकणोपहितान्+हितार्थी" ||इति| ननु  स्यात्+एषः+ ते मनोरथः+ यत्+अनुमानादेः प्रामाण्यम्+ न स्यात्| अस्ति च प्रामाण्यम्, कथम्+अन्यथा धूमचाक्षुषानन्तरम्+ धूमेन  साध्ये प्रेक्षावताम्+ प्रवृत्तिः+उपपद्येत| एवम्+ नद्याः+तीरे फलानि सन्ति+इति+आप्तोक्तशब्दश्रवणानन्तरम्+ फलार्थिनाम्+ तीरे प्रवृत्तिः+न स्यात्+इति चेत्| न| भवत्????+नये व्याप्तिपक्षधर्मताशालिलिङ्गम्+अनुमितिजनकम्| व्याप्तिः+च+उभयविधोपाधिविधुरः सम्बन्धविशेषः| सः+ च चक्षुः+आदिवत्स्वरूपेण न+अङ्गभावम्+ भजते, किंतु ज्ञाततया, तथा च चक्षुःसंयुक्तयोः+वर्तमानवह्निधूमयोः+एकाधिकरणस्य चक्षुः संयुक्तविशेषणतया तत्+विषयकेन्द्रियप्रत्यक्षविषयत्वे+अपि तत्+असंयुक्तभूतभविष्यत्+एकाधिकरण्यज्ञानविषयत्वेन व्याप्तेः सर्वोपसंहारवत्त्वस्य+असर्वज्ञदुर्ज्ञेयत्वात्| न च सामान्यलक्षणतया तत्+ज्ञानम्+ सुलभम्+इति वाच्यम्| अन्तःकरणस्य बहिरिन्द्रियसापेक्षतया बाह्ये+????अर्थे स्वातन्त्र्येण+अप्रवृत्तेः| तत्+उक्तम्--"चक्षुः+आद्युक्तविषयम्+ परतन्त्र्यम्+ बहिः+मनः" इति| न+अपि शब्दोपमाने, कणादमतानुसारेण+अनुमानः+ एव+अन्तर्भावात् तत्+निरासेन+एव तत्+निरासात्|(नैयायिकनये पृथक् प्रमाणत्वे+अपि+ईश्वरान्+अङ्गीकर्तृमते तस्य प्रामाण्यसाधकहेतोः स्वरूपासिद्धत्वात्| आप्तोक्ते तु तत्+आवश्यकता+एव| शब्दत्वसामानाधिकरण्येन+एव तत्+असिद्धेः| तत्+तत्प्राप्त्यर्थककल्पना+आवश्यकत्वात्|) इति+आस्ताम्+ तावत्+अप्रस्तुतविचारेण|| कुत्रचित्+इति| तेन किरणावल्या नास्तिकेतरकृतिविषयत्वम्+ सूचितम्| ननु कर्तुः+अनास्तिकत्वे ग्रन्थात्+बहिः कायिकमानसिकमङ्गलकरणसंभावनया जन्मान्तरानुसंधानानावश्यककत्वेन नास्तिकानुतिष्ठितग्रन्थे व्यतिरेकव्यभिचारवारणप्रयुक्तन्यूनतापरिहाराय बहिः+एव+इतिमूलस्य जन्मान्तरार्थकत्वे(१)पि(१-शब्दोपमानप्रमाणान्तरत्वस्य निराकरणात्|) किरणावल्यादौ तत्+अपरिहारेण तुन्दिलप्रिया(2-"तुन्दिलः+ मैथुनम्+ कुर्वः+चुम्बनाय प्रदर्शितः| इतः+ भ्रष्टः+ततः+ भ्रष्टः+ न+एकः+ लब्धः+ न च+अपरः||" इति|रतिप्रस्तावप्रसङ्गः+ इति चेत्| इदम्+अजहल्लक्षणाऽभिप्रायकम्+इति+अतः+(3-तथा च ग्रन्थात्+वह्निः+यत्र कुत्रचित्+अत्र जन्मनि जन्मान्तरे वा+इति लभ्यते|) न दोषलेशस्य+अपि+अवसरः+ इति भावः||अतः+ इति+अस्य+उपसंहारबोधकवाक्यघटकत्वेन प्रकृतहेतुपरामर्शकतया प्रकृतोपसंहारार्थत्वम्+ स्फुटयति—तादृशस्य+इत्यादिना| तादृशस्य कायिकमानसिकान्तरस्य| व्यभिचारद्वयवारणसिद्धफलम्+ दर्शयति—एवम्+ च+इत्यादिना| उपसंहारवाक्यघटकव्यभिचारपदस्य+अन्वयव्यतिरेकव्यभिचारोभयपरा-हतत्वावश्यकतया तत्+वारकपूर्वपूर्वहेतुद्वयान्वयानुविधायित्वात्+अपकर्षे तत्+तत्+अन्वयस्य गौरवपराहतत्वाभिमानेन स्वोत्प्रेक्षितार्थम्+ बोधयितुम्+आह---परे तु+इति| मणिकृतः+तु+इति| कार्यमात्रे प्रतिबन्धकसंसर्गभावस्य हेतुत्वेन प्रतिबन्धकनिरासेन+एव कार्यसंपत्तेः+लाघवम्+ नव्यमते| समाप्तिहेतुत्ववादिनाम्+ प्राचाम्+ मते तु प्रतिबन्धकनिवृत्तिम्+अन्तरेण 
(४)व्यूहस्थराजकरावलम्बनन्यायेन(4-यथा व्यूहस्थस्य राज्ञः करावलम्बनम्+अरातिना व्यूहम्+अनिरास्य+आशक्यम्+, तथा प्रकृते+अपि प्रतिबन्धकनिरासम्+अन्तरा समाप्तिः+दुःशका+इति भावः|)तत्+हेतुत्वासंगतेः+उभयहेतुत्वात्+गौरवम्| मूलम्+ तु प्राचीनमतानुसारेण| एतत्+तत्त्वम्+इति| प्रथमोपस्थितविघ्नध्वंसम्+ प्रति+एव कारणत्वम्+ (इति)हृदयम्| अधिकम्+ तु प्रकाशकर्तृपदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविद्वन्मणीयव्याख्यायाम्+अभिनवप्राभाख्यायाम्+अधिकजिज्ञासुभिः+अनुसंधेयम्+ बुद्धिकुशलैः+इति समुदितार्थः| मङ्गलस्य कर्तव्यत्वे शिष्टाचारानुमितश्रुतेः+एव प्रमाणतया+उपन्यासः, इदानीम्+ लोके पठ्यमानप्रचलितवेदे "समाप्तिकामः+ मङ्गलम्+आचरेत्" इति+आनुपूर्वीकायाः श्रुतेः+अदर्शनात्, तत्र च+अनुमितत्वम्+एव+अनुपपन्नम्+, विधेयता+अवच्छेदकत्वात्+इति सति "कुड्ये चित्रम्" इति न्यायप्रसरमूलकान्+उपपत्तिम्+उद्दिधीर्षुः+तत्+आशयम्+ वर्णयति—अत्र+अयम्+आशय इति| श्रुतेः+अनुमितेः पूर्वम्+असिद्धत्वात्+इति| न च "अनन्ताः+ वै वेदाः" इति+अतः सिद्धत्वम्| सामान्यज्ञानम्+ हि न बोधोपयोगि, अन्यथा "सर्वे सर्वार्थवाचकाः" इति+अभ्युपगममात्रेण+अस्मत्+आदीनामसर्वशब्दार्थज्ञानानाम्+ सर्वज्ञात्वापत्तेः+अन्यत्र+अभिधानात्| नहि  सामान्यज्ञानकत्वेन तत्+बोध्यकर्तव्यताकत्वम्+ विधातुम्+ शक्यम्| तत्+विपरीतवादिना तत्+अनाचरणत्वे श्रुतेः+उपन्यसितुम्+  शक्यत्वेन प्रमाणप्रतीतस्य+एव सार्थकत्वौचित्यात्+इति+आशयात्| एतेन+इति| विधेयकोटिप्रविष्टस्य विधेयत्वाभ्युपगमे+अनुमितेः पूर्वम्+असिद्धत्वोपपादनेन+इत्यर्थः| तत्+अनुपपादने वह्नित्वावच्छिन्नवह्नेः साध्यतया विशिष्टस्य विशेषणविशेष्यानतिरेकित्वेन वह्नित्वस्य विधेयतावच्छेदकविधायानुमितिविषयत्वेन+अनुमितत्वप्रामाणिकव्यवहारापत्तिरूपशङ्का निरस्ता, श्रुतेः+इव वह्नित्वस्य+असिद्धि+अभावात्| संयुक्तसमवायसंनिकर्षेण अपरोक्षज्ञानविषयत्वात्+इति+अनुसंधेयम्|| न च श्रुतेः समाप्तिफलत्वेन+उपादानात्+कथम्+ नव्यमतनिरुक्तिः+इति वाच्यम्| समाप्तिकामोक्त्या समाप्त्युद्देशेन मङ्गलस्य विघ्नध्वंसफलकत्वान्+अपायात्|| तादृशव्यवहारे श्रुतौ+अनुमितत्वव्यवहारे| एवकारस्य+इतरव्यवच्छेदार्थकत्वे+अप्रसिद्धिः+अनुमानान्तरप्रमाणसद्भावात्+इति+असंभवस्य परिहाराय+आह---एवकारः+अपि+अर्थकः+ इति| अपेः+अर्थः+ यस्य+इति व्यधिकरणबहुव्रीहिः| तथा च+अपि+अर्थवाचकः+ एवकारः+ इति बोधः सामासिकः| वैग्रहिकः+तु अर्थविशेष्यकः षष्ठ्यर्थः+ वाच्यवाचकभावः सम्बन्धः| तथा च यत्+निष्ठवाचकतानिरूपितवाच्यतावान्+अपि+अर्थः+ इति+एवम् अर्थेन वाच्यवाचकभावसम्बन्धात्+निपातानाम्+ वाचकत्वसमर्थनम्+ तावत्+तार्किकाणाम्| वैयाकरणमते तु द्योत्यद्योतकभावसम्बन्धः+अर्थनिपातयोः तथा च+उक्तबोधकद्वयोपपत्तिः+विशेषणविशेष्यभावव्यत्यासात्| अत्र+अयम्+ निष्कर्षः+ द्योतकत्ववाचकत्वयोः+अविधेयः| तार्किकाः खलु निपाताः+ वाचकाः+ इति मन्यन्ते| अत्र शाब्दिकाः----अनुभूयते सुखम्+इत्यादौ धातोः सकर्मकक्रियापरत्वम्+ विना कर्मणि लकारासंभवेन+अनुभवाद्यर्थकत्वे स्थिते तात्पर्यग्राहकत्वरूपम्+ द्योतकत्वम्+उपसर्गाणाम्+अङ्गीकृत्य वाचकत्वाभावे साधनीये उपसर्गत्वापेक्षया निपातत्वस्य+अधिकवृत्तितया तत्+अवच्छेदेन+एव वाचकत्वाभावसाधनम्+ युक्तम् "प्रमाणानाम्+ सामान्ये पक्षपातः" इति न्यायात्। अतः+ एव साक्षात्क्रियते गुरुः+इत्यादि संगच्छते| निपातत्वम्+अखण्डोपाधिरूपम्+, शक्तिसम्बन्धेन निपातपदवत्त्वम्+वा+इति+आहुः|| तत्र च "अथ शब्दानुशासनम्" इति भाष्यः+ आरम्भवाचकाथपदोपादानविरोधः| किम्+ च स्वरित्यादीनाम्+ स्वर्गादिवाचकत्वस्य सर्वसंमतत्वात्| किम्+च महाभाष्यः+ एव ननु+इत्याद्याभावः+ न+इत्याद्यभावः+ न+इत्यर्थोपादानात्। किम्+च पर्वतादौ इत्यादौ पर्वतात्+अर्वागित्यर्थप्रतीतेः+अर्वागर्थकत्वम्+एव+अन्यथा पञ्चम्यनुपपत्तेः+निरुक्ते स्पष्टत्वात्। किम्+च "पार्थः+ एव धनुर्धरः+" इत्यादौ एवकारस्य+इतरवृत्तित्वे+अभावे च खण्डशः शक्तिम्+अङ्गीकृत्य व्युत्पत्तिवैचित्र्येण समभिव्याहृतपदार्थस्य+इतरत्वांशेन वृत्तित्वस्य च+अभावेन+अन्वयेन पार्थेतरावृत्तिधनुर्धरत्ववान्+पार्थः+ इति बोधः| द्योतकत्वे समभिव्याहृतपदानाम्+अनन्तानाम्+ शक्तिकल्पने गौरवोपन्यासविरोधापत्तेः| किम्+च न तावत्+प्रमाणानाम्+इति न्यायोपन्यसनम्+, निपातत्वापेक्षया अव्ययत्वस्य+अधिकवृत्तितया तत्+अवच्छेदेन तत्+आपत्तेः| समुच्चयपदोपस्थाप्य समुच्चये शोभनान्वयवत्  शोभनः+चेत्+आपत्तेः+तु शब्दशक्तिस्वाभाव्येन नित्यपरतन्त्रतया च+आदिभिः स्वार्थस्य परविशेषणत्वेन+एव+अवबोधेन वारणीयत्वात्| तस्मात्+क्रियाविशेषणद्योतकातिरिक्तनिपातानाम्+ यथायथम्+ वाचकत्वस्वीकारेण+उभयनये 
(-द्योतकत्ववाचकत्वानये| न+आपत्त्यनुपपत्तिलेशशङ्कावसरः+ इति|| अग्रिमग्रन्थस्य+अपि+अत्र+एव तात्पर्यम्+इति| तथाहि+इति वक्ष्यमाणानुमितिग्रन्थस्य+अपि श्रुतौ+अनुमितत्वसाधने+???? एव तात्पर्यम्+इत्यर्थः। अत्र+अपि+एवकारः+अपि+अर्थः+ एव। तेन श्रुतौ+अनुमितत्वस्य मङ्गले तद्वोधितकृतिविषयत्वस्य च तत्+सिद्धिः| अलौकिकपदम्+ व्याचष्टे—विधिम्+अन्तरा रागादिप्राप्तभिन्नेत्यर्थः+ इति| विधिम्+ विना अवश्यप्राप्तभिन्नम्+इत्यर्थः| नञ्द्वयस्य दार्ढ्यार्थप्रतिपादकत्वस्य येन न+अप्राप्तिन्यायविषये दृष्टचरत्वात् तत्पर्यायके तथा+एव+अनुभवात्| विधिबोधितावश्यकप्राप्तिविषयः+ इति यावत्| शिष्टपदम्+ व्याचष्टे--वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारि+इत्यर्थः+ इति| ननु यत्+किंचित्+वेदोक्ततत्त्वज्ञानम्+ यावत्+वेदोक्ततत्त्वज्ञानम्+ वा विवक्षितम्| एवम्+ यत्+किंचित्+वेदविहितकर्मकारित्वम्+ यावत्+वेदविहितकर्मकारित्वम्+ वा विवक्षितम्| आदौ यत्+किंचित्+अथर्वोक्ताभिशापाबाधितज्ञानवत्त्वेन तद्त्+विहिततन्मात्रकर्मकारिणि तत्+आपत्तेः| द्वितीये तु यावत्+वेदविहितकर्मकारित्वासंभवे+ एव| अतः+अस्य+एवम्+ पर्यवसानम्+अवसेयम्--वेदोक्ताबाधितप्रामाणिकार्थाभ्युपगन्तृत्वे सति वेदविहिताऽकरणप्रत्यवसायफलककर्मकारित्वम्+इति|| ज्योतिष्टोमादिकर्मकारित्वम्+  तु पुरुषार्थसाधकम्+एव| केचित्+तु फलसाधनतांशे भ्रान्तिरहितम्+ तत्त्वम्+इति| तत्+न| "स्वर्गकामः+ यजेत" इत्यादिविधीनाम्+ यागे स्वर्गरूपफलसाधकतया प्रामाण्याभ्युपगन्तृत्वमात्रेण लोके सर्वेषाम्+अशिष्टव्यवहारवर्तिनाम्+ तत्+आपत्तेः+अवश्यम्+ वारणीयत्वात्|| स्वोक्तलक्षणघटकतृतीयान्तपदोपादानफलम्+ दर्शयति----अहिंसाकर्तरि बौद्धे+अतिव्याप्तिवारणाय+इति| तत्+मते हि अहिंसायाः कुलधर्मत्वम्|  तथाहि---सर्वथा+अवद्ययोगानाम्+ (-अवद्याः गर्ह्याः+ये योगाः उपायाः+तेषाम्|)त्यागः+चारित्रम्+उच्यते| कीर्तितम्+ तत्+अहिंसादिव्रतभेदेन पञ्चथा || अहिंसा सूनृताः+अस्तेयब्रह्मचर्याः+अपरिग्रहाः|(2-जीवितस्य प्राणस्य व्यपरोपणम्+ नाशनम्|) (3-प्रियैः धनम्+ नृणाम्+ बाह्याः+ बहिर्भवाः प्राणाः+ भवन्ति, तम्+अर्थम्+ हरताः+???? पुंसाः+ ते नराः+ हताः+ हि इति निश्चयेन| उद्देश्यविधेययोः सामानाधिकरण्ये+अपि समानलिङ्गवचनतानियमः+ न+अस्ति|) 
(4-ब्रह्मचर्यम्|) नयत्प्रमादयोगेन जीवितव्यपरोपणम्||2|| चराणाम्+ स्थावराणाम्+ च तत्+अहिंसाव्रतम्+ मतम्| प्रियम्+ पथ्यम्+ वचः+तथ्यम्+ सूनृतव्रतम्+उच्यते||3|| तत्+तथ्यम्+अपि नः+ तथ्यम्+अप्रियम्+ च+अहितम्+ च यत्| अनादानमदः+तस्य+अस्तेयव्रतम्+उदीरितम्|| 4|| बाह्याः प्राणाः+ नृणाम्+अर्थः+ हरताः+???? तम्+ हता हि ते| दिव्यौदारिककामानाम्+ कृतानुमतकारितैः|| 5|| मनः+वाक्कायतः+त्यागः+ ब्राह्याष्टदशधा मतम्| सर्वभावेषु मूर्च्छायाः+त्यागः स्यात्+अपरिग्रहः|| 6|यत्+सत्सु+अपि जायेत मूर्च्छया चित्तविप्लवः| भावनाभिः+भावितानि पञ्चभिः पञ्चधा क्रमात्|7|| महाव्रतानि लोकस्य साधयन्ति+अव्ययम्+ पदम्| इति|भावनापञ्चकप्रपञ्चनम्+ च स्वरूपितम्(5-स्वरूपतः+ निदर्शितम्|)---"हास्यलोभभयक्रोधप्रत्याख्यानैः+निरन्तरम्| आलोच्य भाषणेन+अपि भावयेत्+सूनृतम्+ व्रतम्||" इत्यादिना।। एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणम्+ न प्रत्येकम्+इत्यादि स्थितम्+ बौद्धसिद्धान्ते|| (6-अत्र बौद्धशब्देन समानधर्मतया आर्हतः+ ग्राह्यः| सर्वज्ञमाधवाचार्यः तत्+एतत्+सप्रपञ्चम्+उक्तम्+अर्हतेति+उक्त्वा उक्तवचनजातानाम्+आर्हतदर्शन एव+उपन्यसनात्|) मूले अविगीतः+ इति+अस्य  प्रयोजनम्+ रात्रिश्राद्धादौ व्यभिचारवारणम्+ दर्शितम्| कथम्+ तावत्+तस्य+अलौकिकशिष्टाचारविषयत्वम्|  निषिद्धत्वेन+अशिष्टाचारविषयत्वात्| अत्र+अयम्+आशयः---अविगीतविशेषणान्तर्भावेण तस्य+अनतिप्रयोजनकत्वेन वैयर्थ्यस्य वक्ष्यमाणतया तत्+अघटितत्वेन शङ्कोत्तरे इति| विधेयतया आचारविषयत्वार्थकम्+इति| "ज्योतिष्टोमेन स्वर्गकामः+ यजेत" इति वाक्याज्योतिष्टोमाभिन्नयागैककरणिका स्वर्गोद्देशयकभावना+इति बोधात् श्रुतौ "स्वर्गकामः+" इति+अनेन स्वर्गस्य+इच्छाविषयत्वप्रतीतेः| तत्+उद्देश्यताख्यम्+एव न तु विधेयता+आख्यम्| तस्य पूर्वत्वात्+इति भावः| उपादानरूपसंग्रहस्य+इति| "अनित्यानि शरीराणि" इति श्लोके संग्रहपदस्य+उपादनरूपार्थप्रसिद्धेः|| स्वरूपकथनम् इति मूलस्थस्वरूपशब्देन+अकृतेः+बोधात्+तस्य च+अर्थरूपत्वेन ताल्वोष्ठपुटसंयोगानुकूलव्यापारविषयत्वाभावेन न्यूनताम्+ परिहरति---स्वरूपज्ञानानुकूलः शब्दः+ इति| एतावत्+इति| तर्कसंग्रहपदस्य+उक्तार्थकरणेन+इत्यर्थ|| सूचितम्+इति| विषयमात्रप्रतिपादने+अपि इतरेषाम्+ ध्वनितत्वम्+ बोध्यम्| यद्यपि सुखबोधाय+इति वाक्यस्य षष्ठीतत्पुरुषघटितत्वसंभावनया षष्ठ्याः+च विषयविषयिभावार्थत्वेन चतुर्विंशतिगुणत्वेन सुखविषयकबोधकत्वात्+संभवति संभवत्+उक्तिकत्वम्+ तथापि द्रव्यादिपदार्थानाम्+ प्रतिपाद्यत्वेन प्रतिज्ञाहानेः+दुरपह्नवत्वात्+इति+आशयेन+आह---भ्रमवारणाय+इति| भाष्यादिग्रन्थानाम्+इति| वैशेषिकनैयायिकभाष्याणाम्+इत्यर्थः| मूले सप्तपदार्थाः+ इति+इति| सप्त+एव पदार्थाः+ इत्यर्थः| प्रमाणादीनाम्+ सप्तसु+एव+अन्तर्भावात्+तस्य+अत्र+एव वक्ष्यमाणत्वात्|(ननु+एवम्+ सति घटः इत्यादिधारावाहिकबुद्धिविषयधर्मिभेदस्य धर्मभेदाप्रयोज्यत्वात्+उक्तनियमभङ्गगप्रसंगः+ इति चेत्| न| विभिन्नबुद्धिविषयतादृशधर्मिभेदस्य+एव धर्मभेदव्याप्यत्वनियमात् |प्रकृते धारावाहिकबुद्धेः सर्वमतः+ एव+अभिन्नत्वाभ्युपगमात्)| द्रव्यत्वादिरूपा ये पदार्थविभाजकाः सप्तोपाधयः+तत्+अन्यतमवन्तः पदार्थाः+ इत्यर्थः+ इति| सप्तत्वस्य प्रत्येकवृत्तित्वेन गुणे गुणान्+अङ्गीकारः+ न्याये विरोधम्+ मनसिकृत्य+आह---सप्तत्वम्+अपेक्षाबुद्धिविशेषविषयित्वम्+इति न संख्यारूपम्+इत्यर्थः|| एवम्+एव+अग्रिमग्रन्थस्य+अपि, रूपादिचतुर्विंशतिगुणाः+ इति वक्ष्यमाणग्रन्थस्य+अपि| अत्र+एव, चतुर्विंशतित्वस्य+अपि+अपेक्षाबुद्धिविशेषविषयत्वे+ एव| पर्यवसानम्+ तात्पर्यम्+अवसेयम्+ बोध्यम्+इत्यर्थः|| पदस्य+अर्थः पदार्थः+ इति योगमर्यादया+अभिधेयत्वलक्षणवर्णनपरमूलाशयम्+ वर्णयितुम्+आशङ्कते—न तु+इति| विशेषजिज्ञासाम्+ प्रति विशेषधर्मप्रकारकजिज्ञासाम्+ प्रति | पदसम्बन्धित्वांशस्य+अव्यावर्तकत्वात्+इति(4-अव्यावर्तकत्वेन विशेषणान्+अर्हत्वात्+इति तदर्थः|)ताल्वोष्ठपुटसंयोगानुकूलव्यापारविषयत्वरूपाभिधानविषयत्वस्य पदसम्बन्धित्वात्+लक्ष्यस्य लक्षणावाचकपदबोधविषयत्वात्+इति+आकूतम्| "अस्तिः+भवन्तीपरः+अप्रयुज्यमानः+अपि+अस्ति(5-भवन्ति+इति पूर्वाचार्याणाम्+ लटः संज्ञा, भुवः+ झिच् औणादिकः+ततः+ ङीष् प्रत्यये भवन्ती इति भवति|) इति कात्यायनस्मरणात् "नहि क्रियाविनिर्मुक्तम्+वाक्यम्+अस्ति" इति महाभाष्यात्+च प्राप्तन्यूनताम्+ परिहरति—लभ्यते+ इति शेषपूरणेन| ननु+उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदके विधेयव्याप्यत्वभानस्य स्वाभाविकत्वाभिमतत्वे विप्रकृष्टपर्वतत्वे वह्निव्याप्यत्वापाते+ इति चेत्, न अनुमितेः+व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यत्वात्+व्याप्तिमत्+धूमवत्पर्वतत्वत्वावच्छेदेन+एव विधेयव्याप्यत्वम्+इति तात्पर्यात्| "अधिकसंख्याव्यवच्छेदार्थत्वात्" इति पूर्वग्रन्थस्थव्यवच्छेदपदस्य निषेधार्थकत्ववर्णनात्+प्रकृते तत्+असंभवप्रयुक्तमूलन्यूनतानिरासायार्थान्तरम्+आचष्टे--व्यवच्छेदः+ निर्णयविशेषः+ इति| "द्रव्यादिभेदसप्तकाभाववत्त्वम्" इति मूलस्य सप्तेतरासिद्धिपरत्वे "भक्षिते+अपि लशुने च शान्तः+ व्याधिः इति" न्यायेन द्रव्यादीनाम्+ ये भेदाः सप्त ते यस्मिन्+इति+????अन्यपदार्थप्रधानकसमासेन+इतरबोधेन+अप्रसिद्धिशङ्कायाः+ अनिरासात् तत्+आशयम्+वर्णयति---द्रव्यादिभेदानाम्+इत्यादिना| भेदसप्तकत्वावच्छिन्नेति| प्रत्येकम्+ भेदाः सप्त यस्मिन् भेदसमुदाये सः+ तादृशभेदसप्तकः| तादृशसमुदायत्वावच्छिन्नाभावस्य+अवयवेषु प्रसिद्धिः+इति तत्+आशयः| स्वोत्प्रेक्षितार्थम्+आचष्टे----वस्तुतः+तु+इति| द्रव्याणि+इत्यादौ+अपि+इत्यर्थः+ इति| द्रव्यम्+इति जात्येकवचनम्+इति| द्रव्यपदोत्तरैकवचनार्थैकत्वस्य व्यक्तौ+अन्वये पृथिव्यादिरूपैकद्रव्यस्य घटत्वपटत्वादिना तत्+विभागसंभवे+अपि पृथिवीत्वादिना द्रव्यत्वावच्छिन्नानाम्+ तत्+विभागान्+उपपत्तेः+जात्य????न्वयि| तथा च सर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्याद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूलः+ वर्तमानकालिककृतिमानेकत्वाश्रयः+ मूलकारः+ इति बोधः|| "जात्याख्यायाम्" एतत्+पाणिनीयम्+ न+अपूर्वम्| जात्यान्वयविवक्षायाम्+एकवचनम्+ व्यक्त्यन्वयविवक्षायाम्+ बहुवचनम्+ च साध्वि????ति+अभिहितम्+ भाष्यः+ इति ध्येयम्| संग्रहे तत्र+इत्यादि| नव+एव+इति| द्रव्यत्वम्+ पृथिवीत्वादिनवोपाधि+अन्यतम्+अव्याप्यम्+ बोध्यम्+इत्यर्थः| 
मीमांसकमतम्+ दूषयितुम्+उपन्यस्यति+इति| दूषयस्य+उपन्यासपूर्वकत्वे+ एव निर्विचिकित्सम्+प्रेक्षावत्प्रवर्तकत्वम्+इति भावः| तत्+उक्तम्+(2-दूषणम्+इति+अनेन+अन्वेति|) तैः+नैयायिकमते तमसः+तेजोभावरूपत्वे दूषणम् यदि तमः+तेजः+अभावः स्यात्+तर्हि रत्नादिषु तेजः समानाधिकरण्येन छायाधीः+न स्यात्| किम्+च रश्मिः+अग्निरजः+छाया गौः+अश्वः+ वसुधा+अनिलः| विप्रुषः+???? मक्षिकास्पर्शे वत्सः प्रस्रवणे शुचिः इति स्मृतिषु+एतत्+छायायाः शुचित्वस्य, चण्डालपतितः+छायाम्+ स्पृष्ट्वा स्नानम्+ समाचरेत् इत्युक्तेः+चण्डालः+छायायाः+च+अशुचित्वस्य व्यवस्था घटेत्+यदि मूर्तद्रव्यत्वम्+ तमसः+ भवान्+अभ्युपगच्छेत्, मूर्तद्रव्यस्पर्शस्य दोषजनकता नियमात्+इति| ननु तमः+ यदि नीलम्+ तमः+चलति+इति प्रतीत्या रूपि द्रव्यम्+ स्यात्+तर्हि आलोकनिरपेक्षचक्षुः+ग्राह्यम्+ न स्यात्+रूपिद्रव्यप्रत्यक्षे आलोकसापेक्षचक्षुषः कारणत्वनियमात्+इति चेत्| न| यथा भवन्न????ये रूपवदभावस्य+आलोकसापेक्षचक्षुः+ग्राह्यत्वनियमे+अपि+आलोकाभावे तत्+त्यागः एवम्+ मम+अपि+इति+अदोषः| 
ननु आलोके आलोकापेक्षाभावात्+तत्+अभावग्रहे+अपि न+आलोकापेक्षा| योग्यानुपलब्ध्याः+अभावग्रहः| प्रतियोगितात्+व्याप्तेतरयावत्प्रतियोगिग्राहकसामग्रीसमवधानम्+ च योग्यता| आलोकाभावग्रहे च+आलोकस्य प्रतियोगित्वेन तत्सत्त्वे योग्यताविरहात्+इति चेत्|न| आलोके आलोकापेक्षाभावे तु+उक्तव्याप्तेः+तत्र+एव व्यभिचारात्|| तत्र+अपि+अस्ति+एव+अवयवरूपालोकः+ इति चेत्+तर्हि+अवयवभूतालोकस्य प्रतियोगितात्+व्याप्येतरत्वात्+कथम्+ तेन विना+आलोकाभावाः+चाक्षुषः स्यात्+इति+उभयतः पाशाः+ रज्जुः| एवम्+ तमः आरब्धम्+ द्रव्यम्+ महत्त्वे सति रूपवत्त्वात्|| न च+असिद्धिः| प्रत्ययस्य सार्वजनीनत्वात्| न च+एतस्य भ्रान्तत्वम्+, विनिगमनाविरहेण तव+एव किम्+ न स्यात्+इति|| अपि च तेजः+????अभावम्+ तमः+ वदन्+प्रष्टव्यः| कः+तमोरूपः+ भावः| न प्रागभावध्वंसौ, सौरलोके प्रदीपोत्पत्तिविनाशाभ्याम्+ प्राक्+ऊर्ध्वम्+ च तमः+बुध्यापत्तेः| तेजः सामान्याभावरूपत्वम्+ तु दुर्वचम्+एव| तमसु+इति+अपि देशे तेजः परमाणुसत्ता+आवश्यकत्वात् विशेषदर्शने+अपि सामान्यदर्शनात्| अतः+ एव न+अन्योन्याभावात्यन्ताभावौ| किम्+च तेजसे+ एव तमः+अभावत्वम्+ किम्+ न स्यात् विनिगमनाविरहात्| अतः+ एव विवरणे भट्टनये तमसः+ द्रव्यत्वम्+उक्तम्| तत्+उक्तम्--"तमः खलु चलम्+ नीलम्+ परापरविभागवत्| प्रसिद्धद्रव्यवैधर्म्यात्+नवभ्यः+ भेत्तुम्+अर्हति" इति| तस्मात्+सिद्धम्+ तमसः+अतिरिक्तद्रव्यत्वम् इदानीम्+ प्रतीती????+एव तत्+साधयतः प्रतीतौ+अबाधितत्वविशेषणफलम्+ दर्शयति---बाधितप्रतीतेः+विषयासाधकत्वात्+इति| यथा चाकचक्यादीनाम्+ शुक्तौ रजतत्वज्ञानोत्तरकाले नीलपृष्टत्वादिविशेषज्ञानेन बाधावतारात्+न रजतत्वनिश्चयः, एवम्+ तमसि विदुषाम्+ गमनतलमलिनत्ववन्नीलरूपवत्त्वप्रतीतेः+दीपापसारणोपाधिकक्रियाप्र-तीतेः+च भ्रमविषयत्वेन बाधितत्वात् बाधितप्रतीतेः+न विषयसाधकत्वम्+इति+आशयेन+अयम्+उल्लेखः| प्रात्यक्षिकप्रतीतिबलात्+इति| एतस्य+अस्तु न+अप्रामाण्यबाधितत्वेन निखिलभूयः+अनुभावात्|| "प्रत्यक्षाकलितम्+अपि+अर्थम्+अनुमानेन+एव बुभुत्सन्ते(-बोद्धुम्+इच्छन्ति, इति चिन्तामणिकारस्य गङ्गेशोपाध्यायस्य मैथिलस्य वचनम्|) तर्करसिकाः" इति मणिकारोक्तेः स्वस्य तर्करसिकत्वबोधनाय+आह---तस्य तमसः| द्रव्यत्वे विधेयतया तत्त्वे| अनुमानात्| तमः+ द्रव्यत्ववत्, रूपवत्त्वात्, क्रियावत्त्वात् पृथिवीवत् इति| प्रमाणयति| प्रमाणत्वेन इच्छति| ननु कथम्+ नीरूपनिष्क्रियत्ववत्याकाशे द्रव्यत्वसिद्धिः+इति चेत्, न| गुणवत्त्वस्य+एव द्रव्यत्वसाधकत्वात्| अत्र रूपस्य गुणरूपत्वात्| अतः+ एव वक्ष्यमाणद्रव्यसामान्यलक्षणे गुणवत्त्वाभिधानम्+, क्रियावत्त्वाभिधानम्+ तु+च+मात्रम्+ वेदितव्यम्| एवम्+अग्रे+अपि बोध्यम्+इति| क्रियाधारत्वम्+अपि समवायेन+एव बोध्यम्+इत्यर्थः| समानगुणकानाम्+एव+अन्तर्भावनैयत्यात्+अभावात्+अनन्तर्भावम्+अभिव्यञ्जयितुम्+अभिहितम्+ मूले स्पर्शाभावात्+इति हेत्वन्तरम्| तत्+च सम्बन्धभेदाभिप्रायकम्+इति+आह—सम्बन्धभेदाभिप्रायेण+आह+इति(2-समवायेन पूर्वत्र, इह च स्वरूपेण+इति भेदः|)| स्पर्शः संयोगजन्यः+ गुणविशेषः| सः+ च वायु+आदौ+इव तमसि समवायेन न+अनुभवविषयः+ इति न+अन्तर्भावाशङ्कागमः+ इति तत्+आशय इति बोध्यम्| ध्वंसप्रागभावयोः+अधिकरणे+अत्यन्ताभावः+ न+अङ्गीक्रियते+ इति प्राचीनमताभिप्रायेण+इति| तेषाम्+ तु+अयम्+आशयः| ध्वंसप्रागभावाधिकरणे घटः+ न+अस्ति+इति न+अत्यन्ताभावावगाहिप्रत्ययः ध्वंसः+ भविष्यति+इति प्रत्ययात्+विरोधितया न सः+ इति| नव्याः+तु| घटः+ न+अस्ति+इति+अविशेषप्रत्ययात्+ध्वंसप्रागभावात्यन्ताभावानाम्+ नञ्पदवाच्यत्वम्+आवश्यकम्| एतत्+अभिप्रायेण+एव+अत्यन्ताभावः+ इति+उपेक्ष्य संसर्गाभावः+ नञ्+अर्थम्+ इति+उक्तम्+ दीधितिकृता नञ्पदशक्तिनिरूपणे+ इति| तत्र घटः+ न+अस्ति+इत्यादौ यत्+अभावत्वेन+एव बोधः+तदा+अभावत्वादिकम्+ नञ्पदशक्यतावच्छेदकम्| यदि च+अत्यन्ताभावत्वादिना बोधः+तत्+अत्यन्ताभावत्वादिकम्+ नञ्पदशक्यतावच्छेदकम्+इति न विरोधप्रसङ्गः+ इति+आहुः| न च+एवम्+ यत्+किंचित्+घटवति+अपि घटान्तराभावसत्त्वात्+ घटः+ न+अस्ति+इति प्रत्ययापत्तिः+इति वाच्यम्| नञ्समभिव्याहारे+अन्वयितावच्छेदकावच्छिन्नप्रतियोगितानिरूपितानुयोगितासम्बन्धेन+एव+अभावांशे प्रतियोगिनः+ भानस्य व्युत्पत्तिसिद्धतया+अदोषात्| न च कम्बुग्रीवादिमान्+न+अस्ति प्रमेयघटः+ न+अस्ति+इत्यादौ कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगित्वाप्रसिद्ध्योक्तव्युत्पत्तिभङ्गः+ इति वाच्यम्| गुरुधर्मस्य+अपि+अनुभवबलेन प्रतियोगितावच्छेदकत्वाङ्गीकारात्| न च पीतः शङ्खः+ न+अस्ति+इत्यादौ+अवगतिः| पीतशङ्खत्वादेः+अन्वयितावच्छेदकस्य+अप्रसिद्धेः+इति वाच्यम्|तत्र पीतपदस्य पीतत्वप्रकारकज्ञानविषये लाक्षणिकतया+अप्रसिद्ध्यभावः+ इति नव्याः| अधिकम्+अधिकजिज्ञासुभिः+अन्यत्र द्रष्टव्यम्| स्पर्शाभावरूपहेतुना+अनन्तर्भावस्य सिद्धतया सदागतिमत्त्वाभावात्+इति हेतोः+वैफल्यम्+ मनसिकृत्य तत्+आशयम्+ वर्णयति—विषयम्+अव्याप्तम्+ (स्वव्यापकसाध्याधिकरणवृत्त्यभावप्रतियोगिधूमादिः+विषमव्याप्तः| तादृशभावः प्रतियोगिगन्धवत्त्वादि समव्याप्तम्|) 
हेतुम्+अभिधाय समव्याप्तम्+ तम्+आह+इति| विषमव्याप्तत्वम्+ च साध्यमात्रव्याप्तिकत्वम्| समव्याप्तिकत्वम्+ च हेतुव्यापकसाध्यव्याप्तिकत्वम्| समव्याप्तिकत्वम्+ च हेतुव्यापकसाध्यव्याप्तिकत्वम्+ बोध्यम्| प्रौढप्रकाशकतेजः+अभावरूपत्वाङ्गीकारात्+इत्यर्थः+ इति| तथा च+उक्तम्+ मीमांसकैः| तमसः+तेजः+अभावरूपत्वे रत्नादिषु तेजः समानाधिकरण्येन छायाधीः+न स्यात्+इति| तत्+अतीव+अविचारसहम्| तेजः+तिमिरयोः समानाधिकरण्यस्य+आबालवृद्धप्रत्ययविषयत्वात्| यत्+अपि ऋते मूर्तद्रव्यत्वम्+ छायायाः+ निषिद्धानिषिद्धत्वस्मार्तविधानानुपपत्तिः+इति| तत्+अपि+अकिंचित्करम्| तत्+तत्+छायायाः+तत्+तत्+आकारत्वेन तत्सम्बन्धित्वभ्रमेण+उरगस्य सुवर्णः+छायायाः+ भयजनकत्ववत्+एतत्+छायायाः+तत्+आकारस्पर्शभ्रममूलकव्यवहारविषयत्वेन दोषजनकत्वबोधकस्मार्तविधेः+अनिषिद्धप्रसरत्वात्| अपि च+उक्तम्+ न प्रागभावध्वंसान्योन्याभावात्यन्ताभावान्यतमरूपत्वम्+, सौरालोके प्रदीपोत्पत्तिविनाशाभ्याम्+ चन्द्रालोकभेदतदत्यन्ताभावाभ्याम्+ च तत्+व्यहारप्रसक्तेः+अप्रत्यूहत्वात्+इति| तत्+अपि+अविचारतः| प्रौढप्रकाशकतेजस्त्वसामान्यधर्मावच्छिन्नाभावत्वाभ्युपगमेन+अदोषात्| यत्+अपि तेजः+अभावरूपत्वे विनिगमनविरहः+ इति तत्+अपि+अविचारतः+ एव| सौरादितेजसः+ उष्णस्पर्शाश्रयस्य भावत्वेन+अनुभवस्य+एव विनिगमकत्वात्| यत्+अपि उदाजह्नुः "तमः खलु+"इत्यादि भाट्टवचनम्+ तमसः+अतिरिक्तत्वविवरणे, तत्+उक्तगौरवात्  एव निरस्तम्+इति+अलम्|| घटादिषु व्यभिचारवारणाय+आलोकासहकृत+इति+इति| "चक्षुः+ग्राह्यत्वविशेषणम्+इति"+इति शेषः| उपनयमर्यादया+इति| ज्ञानलक्षणप्रत्यासत्ता+इति तत्+अर्थः| विशेषाभावम्+ दृष्टान्तयति+इति| सामान्याभावस्य तत्त्वे इह भूतले घटः+ न+अस्ति+इति प्रतीतिविषयघटाभावे "येन+इन्द्रियेण"+इतिन्यायेन+आलोकसहकृतचक्षुः+ग्राह्यत्वम्+अन्धकारे तु तत्+संशयः+ न तु निश्चयः| एवम्+ च रूपवत्+अभावप्रत्यक्षे आलोकसहकृतचक्षुषः कारणत्वेन तत्+संभवतात्पर्येण विशेषाभावदृष्टान्तानुधावनम्+इति भावः|(केनचित्+तर्कशून्येन व्याप्यमात्रावस्थानेन व्यापकविरहशङ्कायाम्+ तर्कज्ञः किल तर्कयति| व्याप्यस्य+आलोकसहकृतविशेषितत्वेन+आलोकसहकृतचक्षुषः+च रूपिद्रव्यचाक्षुषः+ एव कारणत्वात्+तेन व्यापकरूपिद्रव्यत्वाभावारोपः सिध्यति+इति+आशयकमूलतात्पर्यम्+ बोधयितुम्+आह—अप्रयोजकत्वशङ्काम्+ वारयति+इति|) प्रमाणपदप्रयोजनम्+ दर्शयति—आलोकम्+ विना+इत्यादिना| रूपवत्त्वेन तमः+विषयकचाक्षुषभ्रमोदयात्+इति| एतेन+अभावान्तर्भावः+ ध्वनितः| तुष्यतु दुर्जनन्यायेन दोषम्+अभिधात्यनन्तावयवेत्यादिबोध्यम्+इति+अन्तेन| मुक्तिसाधनीभूतपदार्थतत्त्वज्ञानम्+इति| तत्त्वज्ञानम्+अबाधितार्थज्ञानम्+ लक्षणज्ञानाधीनम्+इति+आशयेन+आह---लक्षणज्ञानम्+ विना+इति| विभागबोधकमादिपदम्+उपस्थापयति—संयोगात्+इति| गुणवत्त्वलक्षणम्+अवतारयितुम्+आशङ्कते---ननु+इति| न्यूनता+अपि न+इति| द्रव्यविभागन्यूनता+अपि न+इति तत्+अर्थः| सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाम्+ प्रति हेतुत्वात्+इति भावः| द्रव्यलक्षणस्य दलैकात्मकत्वेन तत्र प्रयोजनाभावेन+असंगत्या+अव्याप्त्यादिदोषत्रयस्वरूपनिर्वचनम्+अप्रासङ्गिकम्+इति+आशङ्काम्+अपनोदयन् सप्रयोजनकत्वम्+ व्यवस्थापयितुम्+आह--दूषणत्रयेत्यादिना| लक्षणतावच्छेदकत्वाभिमतः+ सम्बन्धेन किंचित्+लक्ष्यावृत्तित्वम्+इत्यर्थः इति| लक्षणम्+ हि न सम्बन्धसामान्येन+अभिधीयते+अतिप्रसक्तेः+अप्रसक्तेः+असंभवात्+ च। किन्तु यस्य यत्+लक्षणम्+ गुणरूपम्+ क्रियारूपम्+अन्यतररूपम्+ वा तस्य यथायथम्+ संभवति सम्बन्धः+ लक्षणतावच्छेदकः+ इति भण्यते| तेन लक्ष्यैकदेशावृत्तित्वम्+ विवक्षितम्+इत्यर्थः| तेन कपिलत्वस्य कालिकेन गोमात्रवृत्तितया न+अव्याप्तत्वाभावावसरः| कृत्स्नार्थकम्+इति| अन्ययोगव्यवच्छेदार्थत्वम्+ तु न संभवति| पार्थः एव धनुर्धरः+ इत्यत्र धनुर्धरत्वे पार्थेतरावृत्तित्ववत्+लक्षणे लक्ष्येतरावृत्तित्वबोधापत्तेः+असत्त्वपदवैयर्थ्यापत्तेः+च+इति तत्+????हृदयम्+ ज्ञेयम्| सम्बन्धविशेष+इति| लक्ष्यतावच्छेदकत्वाभिमत+इत्यादिः| तेन कालिकेन न+असंभवाभावः+ इति भावः|| असंभवाक्रान्ते एकशफत्वे+अलक्ष्यवृत्तित्वेन+अतिव्याप्तिदोषस्य+अपि सत्वात्+सांकर्यम्+आशङ्कते—न च+इति| समाधत्ते—दुष्टसंकरे+अपि+इति| व्यभिचारादिदोषाणाम्+ कुत्रचित्+हेतौ संभवेन सांकर्यम्+आशङ्क्य दुष्टसंकरे+अपि दोषासंकरात्+इति ग्रन्थकारोक्तप्रकारेण+इह+अपि बोध्यम्+इति भावः| सः+ एव+इति मूलम्+अवतारयितुम्+आशङ्कते---ननु+इति| सः+ एव+इति+इति| यः+अयम्+उक्तदूषणत्रयाभावविशिष्टः+ धर्मः+ लक्षणात्मा सः+ एव+असाधारणधर्मात्मा, असाधारण्यस्य दूषणत्रयराहित्यरूपत्वात्| मूले असाधारणपदस्य साधारणाभावरूपार्थकत्वम्+ विमुच्य+अन्यादृशपारिभाषिकार्थान्तरार्थकत्वपुरस्कारे फलजिज्ञासायाम्+ तत्+निदर्शयितुम्+ पूर्वोक्तदूषणत्रयराहित्यधर्मः+ लक्षणम्+इति ग्रन्थविरोधम्+आशङ्कते—ननु+इति| अव्याप्त्यादिदोषग्रस्तधर्मे+अपि+इति| लक्ष्यालक्ष्यवृत्तित्वरूपसाधारणत्वस्य लक्ष्यवृत्तित्वे सति+अलक्ष्यवृत्तित्वरूपत्वेन अन्तघटिततया सप्तम्या विशिष्टार्थकत्वेन लक्ष्यवृत्तित्वविशिष्टालक्ष्यव्यावृत्तत्वरूपपर्यवसितार्थकलक्षणस्य+अव्याप्तिग्रस्तधर्मे गोः कपिलत्वरूपे केवलम्+अलक्ष्यवृत्तित्वे+अपि गोवृत्तित्वविशिष्टम्+ सत्कपिलत्वम् गोभिन्नवृत्ति न भवति+इति तत्+अभावरूपासाधारणत्वस्यापत्तिरव्याप्तिग्रस्तधर्मे कपिलत्वे+ इति भावः| एवम्+अतिव्याप्तिग्रस्तधर्मे श्रुङ्गित्वे+अपि एकशफत्वरूपे+अलक्ष्यमात्रवृत्तित्वेन+असाधारणत्वम्+ बोध्यम्| लक्षणलक्षणम्+ लक्ष्यतावच्छेदकसमनियतत्वम्+ परिष्करोति--लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम्+इत्यर्थः+ इति| लक्ष्यतावच्छेदकव्यापकत्वम्+ च लक्षणे लक्ष्यतावच्छेदकगोत्वत्ववत्+ गोनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकोदासीनघटत्वादिधर्मभिन्नधर्मवत्त्वम्+अस्ति गवा+असाधारणे श्रुङ्गित्वे सति सास्नालाङ्गूलरूपः+ इत्यर्थः| लक्ष्यतावच्छेदकव्याप्यत्वम्+ च लक्षणस्य लक्ष्येतरावृत्तित्वम्| तथा च गोः+लक्षणे गोत्वव्यापके सास्नालाङ्गूलवत्त्वरूपे गवेतरमहिषाद्यवृत्तित्वेन+असाधारणत्वसमन्वयः| धर्मपदप्रवेशनतात्पर्यम्+ दर्शयति--धर्म+इति| ननु+अस्य पारिभाषिकत्वे सः+ एव+असाधारणधर्मः+ इति+एतत्+ग्रन्थान्+उपपत्तिः| दूषणत्रयराहित्यस्य+अनुपयोगित्वात्+इति तत्+उपयोगित्वसंगतिम्+ बोधयति—अत्र+इदम्+ बोध्यम्+इति| ननु व्यभिचारादिहेतुदोषेषु पञ्चसु+एषाम्+अनन्तर्भावात्+कथम्+ दोषत्वम्+इति शङ्कायाम्+आह—एतेषाम्+ दूषकताबीजम्+ तु+इति| अतिव्याप्तौ व्यभिचारः+ इति| गौः इतरभिन्ना श्रुङ्गित्वात्+इतीतरभेदानुमापके साधने साध्याभाववद्वृत्तित्वरूपातिव्याप्त्या सत्याम्| व्यभिचारः| व्यभिचाररूपः+ दोषः+ इत्यर्थः । बोध्यः+ इति शेषः| एवम्+अन्यत्र+अपि| एवम्+ च+एषाम्+ दूषकत्वम्+ व्यभिचारसिद्धाभ्याम्+, न स्वतः+ इति भावः| व्यावर्तकस्य+एव लक्षणत्वे व्यावृत्तावतिव्याप्त्यशङ्कम्+उपपादयति—ननु+इति| लक्षणलक्षणत्वे+ इति| लक्षणसामान्यलक्षणलक्षणत्वे+ इत्यर्थः| "व्यावृत्तिः+व्यवहारः+ वा लक्षणस्य प्रयोजनम्" इति श्रुतेः+व्यवहारस्य+अपि+अलक्ष्यतया तस्मिन्+शङ्कासमाधानाकरणन्यूनतानिरासाय तत्+मताशयम्+ दर्शयति—व्यावृत्तिः+एव प्रयोजनम्+इति| एतेन व्यवहारस्य व्यवच्छेदः+तेन न न्यूनता+इति भावः| तत्+मतानुसारेण+एव+इति| व्यावृत्तिः+एव प्रयोजनम्+इति मतानुसारेण+एव+इत्यर्थः| निराकरोति+इति| व्यावृत्तौ+अव्याप्तिम्+ निषेधति+इत्यर्थः| इतरभेदानुमितिजनकस्य+एव+इत्यर्थः+ इति| इतरभेदानुमितिजनकता विषयत्रितयपर्याप्तेत्यतः+तावत्+निष्कृष्टार्थम्+आह---इतरभेदेत्यादिना| अत्र विषयताश्रयस्य+इति+एतावत्+मात्रोपादाने पक्षविषयताम्+आदाय+आपत्तेः+वारणाय विषयताविशेषेति| तथापि+अभिमतत्वात्+हेतुविषयताविशेषस्य+एव ग्रहणात्+न दोषः| व्यवहारिकस्य+इति| स्वरूपनिदर्शनपरस्य+इत्यर्थः| प्रसङ्गानुरोधेन+आह—गवादि+इति| लक्षणत्वे+ इति+एतत्+विवृणोति--उक्तलक्षणलक्षणस्य लक्ष्यत्वे+ इति| उक्तम्+ यत्+लक्षणलक्षणम्+ लक्ष्यतावच्छेदकसमनियतत्वरूपम्+ तस्य लक्ष्यत्वे+ इत्यर्थः| निरूपितत्वम्+ षष्ठ्यर्थः| तथा च तत्+निरूपितलक्ष्यत्वम्+ व्यावर्तकस्य+एव+इति पूर्वेण+अन्वयः| लक्ष्यत्वे+ इति पाठे+अपि+इति| अत्र लक्ष्यत्वे+ इति+अस्य व्यावर्तकस्य+एव+इति+अनेन+अन्वयः| ननु व्यावर्तकस्य लक्ष्यत्वम्+ किम्+ निरूपितम्+इति निरूपकजिज्ञासायाम्+आह---अयम्+एव+अर्थः+ बोध्यः+ इति| लक्ष्यलक्षणस्य+इति शेषपूरणेन बोध्यः ज्ञेयः+ इत्यर्थः| अयम्+एव पाठः सुगमः| लक्षणलक्षणे+ इति| लक्ष्यतावच्छेदकसमनियतत्वरूपे इत्यर्थः|  निवेशनीयम्| धर्मविशेषणतया+इति शेषः| व्यावृत्त्यादिद्वितयसाधारणातिव्याप्तिपरकग्रन्थस्य पाश्चात्तिकोपसंहारग्रन्थैकवाक्यतया प्रातिस्विकेन तत्+कथनाशयम्+उपवर्णितुम्+आदौ+आशङ्कते—यद्यपि+इति| व्यावृत्तेः+अपि व्यावहारिकत्वस्य+इति| शास्त्रे पदार्थसामान्ये+अभिधेयत्वम्+अस्ति+इति यः+अयम्+अस्तित्वप्रकारकाभिधाविषयत्वविशेष्यताकः+ व्यवहारः+तत्+विषयत्वस्य+अभिधेयत्वादौ+इव व्यावृत्तौ व्यावृत्तिः+अस्ति+इति व्यवहारविषयत्वरूपव्यवहारिकत्वस्य सत्त्वम्+इति+आशयः| वक्ष्यमाणतया+इति| व्यावृत्तेः+अपि व्यवहारसाधनत्वात्+इति ग्रन्थेन+इति शेषः| तेन+एव रूपेण+इति| व्यावहारिकत्वेन+एव रूपेण+इत्यर्थः|  सर्वेषाम्+ व्यावृत्त्यभिधेयत्वात्+आनाम्| संग्रहसंभवात्+इति| एकरूपेण सम्यग्ज्ञानसंभवात्+इत्यर्थः| पृथगभिधानम्+अनुचितम्+इति| व्यावर्तकस्य+एव लक्षणत्वे+अभिमते व्यावहारिके+अतिव्याप्तिः+इति+उक्त्यैव सामञ्जस्ये पृथग्व्यावृत्त्यादिक्रमेण+अतिव्याप्त्यभिधानम्+ मूलकृतः+अनुचितम्+इत्यर्थः| हेतुसाध्ययोः+ऐक्यः+ इति| गौः+इतरभिन्ना इतरभेदात्+इति+इह हेतुसाध्ययोः+एकस्वरूपत्वम्+ बोध्यम्| हेतुमत्तानिश्चयकालः+ इति| पक्षे हेतुवृत्तित्वनिश्चयकालः+ इत्यर्थः| साध्यसंशयरूपपक्षतायाः+ असत्वेन+इति| साध्यस्य हेतुरूपत्वेन साध्यनिश्चयात्+पक्षे तत्+अभावकोटिकज्ञानान्+उदयेन तत्+ घटितपक्षतायाः+ अभावात्+इति भावः| इतरभेदस्य व्यावर्तकत्वाभावेन+इति| इतरभेदस्य+इतरभेदानुमितिजनकत्वाभावेन+इत्यर्थः| व्यावर्तकत्वेन+इति| इतरभेदानुमापकत्वेन+इत्यर्थः| इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयताविशेषाश्रयत्वेन+इति यावत्| लक्ष्यतया+इति| लक्षणलक्षणोद्देश्यतावच्छेदकाक्रान्ततया+इत्यर्थः| इति+अवेदयितुम्+ पृथक्कथनम्+इति| अयम्+ भावः| व्यावृत्त्यभिधेयत्वादीनाम्+ व्यावहारिकत्वेन+अलक्ष्यत्वे+अपि प्राचीननवीनमतभेदेन लक्ष्यत्वालक्ष्यत्वाभ्याम्+ पाक्षिकालक्ष्यत्वम्+ व्यावृत्तेः, अभिधेयत्वादीनाम्+ तु जगन्मात्रवृत्तितया+इतराप्रसिद्ध्या सार्वदिकालक्ष्यत्वम्+इति सूचयितुम्+ मूले पृथक्कथनम्+इति| अत्र लक्षणे तत्+तत्+धर्मावच्छिन्नेतरभेदरूपव्यावृत्त्यादिभिन्नत्वनिवेशनस्य करिष्यमाणसिद्धान्तविषयत्वेन तत्+व्यवस्थापयितुम्+आदौ+आशङ्कते—ननु+इति| पृच्छति—किम्+इदम्+ नाम—व्यावर्तकत्वम्+इति| तत्+च लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकस्य लक्ष्यतावच्छेदकसमनियतत्वरूपलक्ष्यलक्षणलक्ष्यत्वात्| यत्+किंचित्+उभयत्वाद्यवच्छिन्नप्रतियोगिताकभेदानुमापकत्वेन+इति| गोः गोमहिषोभयत्वावच्छिन्नप्रतियोगिताकभेदवान्| अभिधेयत्वात्। इति रीत्या भेदानुमापकत्वरूपव्यावर्तकत्वेन+इत्यर्थः| व्यावर्तकत्वस्य सामान्यतः+ भेदानुमापकत्वरूपत्वे दोषान्तरम्+आह---सर्वेषाम्+इत्यादिग्रन्थेन| व्यतिरेकधर्माणाम्| अव्याप्तिदोषग्रस्तकपिलत्वादिधर्माणाम्| यत्+किंचित्+व्यावर्तकतया+इति। गोत्वावच्छिन्नश्वेतादिव्यावर्तकतया लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वरूपलक्ष्यतावच्छेदकसमनियतत्वस्वरूपासा-धारण्यघटकव्यापकत्वस्य+अव्याप्यधर्मव्यावर्तकत्वस्य+उक्तत्वेन लक्ष्यतया तत्+ व्यावर्तकः+सति+अन्तव्यापकत्वरूपविशेषणदलस्य+अलक्ष्यव्यावर्तकत्वाभावेन+अजागलस्तनायमानत्वापातात्+इति+एवम्+ समुदितार्थः| लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकत्वम्+एतत्+अपि न+इति+आह—न+अपि+इति| विशिष्यतत्तद्धर्मावच्छिन्नेतरभेदानुमापकत्वम्+इति| ननु तत्त्वेन सास्नादिमत्वे लक्ष्येतरभेदानुमापकत्वे बोधनीये गोत्वादीनाम्+ श्रुङ्गग्राहिकान्यायेन विशेषतः+ एव+उपसंग्रहात्+विशिष्येति पदम्+अनर्थकम्+ विशिष्टेत्यस्य तत्त्वेन+उपसंग्रहतात्पर्यार्थस्य प्रसिद्धत्वात्+इति चेत्+न| तात्पर्यग्राहकतया+एव+उपयोगः+ न+अस्य+अपूर्वम्+ फलम्+इति+आशयात्| गोत्वादिसमनैयत्यस्य तत्र+असत्त्वात्+इति| लक्ष्यतावच्छेदकसमनियतत्वरूपलक्षणलक्षणघटकव्याप्यत्वरूपविशेष्यांशकुक्षिनिक्षिप्तेतराप्रसिद्धेः+इति भावः| विशेषव्याप्तौ+अन्वयदृष्टान्तालाभेन+इति| तत्+साध्य—तत्+हेतुः+--तत्+पक्षः+—सदृशपक्षाभावेन+इति भावः| सिद्धसाधनाप्रसिद्धिभ्याम्+इति| यथासंख्यम्+अव्यावर्तकत्वम्+ व्यावृत्त्यभिधेयत्वयोः+बोध्यम्|(अयम्+ भावः| यत्+गोवृत्तिव्यावृत्तिः यत्+धर्मसमनियतम्+ गोवृत्तिगोत्वरूपधर्मसमनियतम्+ तत्+व्यावृत्तिः तत्+अवच्छिन्नव्यावर्तकम्+ गोत्वावच्छिन्नगोव्यावर्तकम्+ गवेतरभेदानुमापकम्+इति रीत्या व्यावृत्तौ+इतरभेदानुमापकत्वे गोवृत्तितया साधनीये तत्+धर्मसमनैयत्यहेतुके पूर्वस्मिन्+सिद्धसाधनम्+ परस्मिन्+अप्रसिद्धिः+इति||) तत्+तत्+धर्मसमनैयत्यरूपप्रकृतहेतुतुल्यहेतोः सत्त्वेन+इति| यथा सास्नादिमत्वे साध्ये तत्+धर्मसमनियतत्वम्+ हेतुः| एवम्+ व्यावृत्त्यभिधेयत्वयोः+तत्साधने तथाभूतहेतोः+तत्+धर्मसमनियतत्वरूपस्य सत्त्वेन+इत्यर्थः| पूर्वोक्तदोषावसरः+ इति| ननु+इति+आरभ्य मा+एवम्+इति+अन्तेन+उक्तदोषावकाशः+ इत्यर्थः| अधिकविचारः+तु+अन्यत्र+अनुसंधेयः+ इति| अन्यत्र अस्मदीयचिन्तामणिव्याख्यायाम्+अभिनवप्रभाख्यायाम्+अनुसंधेयः| बुद्धिकुशलैः+इति शेषः| लक्षणस्य व्यवहारप्रयोजकत्वपरमूलाशयम्+ वर्णयति---लक्षणस्य+इत्यादिना| तेन रूपेण| सास्नादिमत्त्वरूपेण| व्यवहर्तव्यत्वज्ञानम्| व्यवहारविषयत्वज्ञानम्+ गवादेः+इत्यादिः| ईश्वरेच्छारूपशक्तिविशेषसम्बन्धेन गोत्वादिप्रकारकगवादिविशेष्यकशाब्दबोधीयविषयत्वज्ञानम्+इति यावत्| तत्+रूपावच्छिन्नबोधकशब्दरूपव्यवहारसंभवात्, सास्नालाङ्गूलवल्लक्षणशब्दरूपवर्णाभिव्यक्तिजनकताल्वोष्ठपुटसंयोगानुकूलयत्नरूपव्यापारासंभवात्+इत्यर्थः| एवम्+ च| लक्षणस्य व्यावहारिकत्वसिद्धौ च| व्यावृत्तेः+अपि+इति ग्रन्थम्+अवतारयितुम्+आशङ्कते—ननु+इति| दृष्टान्तलाभाय+इति| अभिधेयत्वादीनाम्+ घटः+अभिधेयः+ इति+एवम्+अभिधाविषयत्वेन घटादेः+अभिधेयत्वव्यवहारस्य प्रसिद्धत्वात् प्रसिद्धस्य+एव दृष्टान्तत्वाभ्युपगमात्+तत्+लाभाय+इत्यर्थः| पूर्वदर्शिताविषये+अव्याप्तेः+दुरुद्धरतया स्थलान्तरानुधावनम्+ निष्फलम्+इति+आशङ्काम्+ निराकुर्वन् पूर्वस्मिन्+दोषम्+वारयति-- कालान्तरावच्छिन्ने तत्सत्त्वम्+अक्षतम्+इति| द्वितीयक्षणे तत्सत्त्वेन द्रव्यत्वावच्छेदेन गुणवत्त्वसत्त्वान्+न+अव्याप्तिः+इति भावः| द्रव्यस्य+उत्पत्तिविनाशव्यवस्थाप्रकारम्+ दर्शयति--यादृशद्रव्यारम्भकेत्यादिना| तृतीयक्षणे संयोगोत्पत्त्यव्यवहितोत्तरक्षणे+अवयवान्तरे न तु संयोगजनकक्रियोत्पत्त्याधिकरणावयवे| तथा+एव शास्त्रकृताम्+अनुभवविषयत्वात्| सर्वत्र न तथा क्रिया जायते अदृष्टाभावात्| अदृष्टम्+ द्विविधम्+| पुण्यरूपम्+ पापरूपम्+ च| तत्र पूर्वम्+ यत्+यत्+अदृष्टाधीनम्+इति न्यायेन विषयद्वारा सुखसाक्षात्कारम्+ जनयति| अपरम्+ विषयविघटनद्वारा दुःखसाक्षात्कारम्+ जनयति+इति| प्रकृते विषयद्वारकजलाहरणनिमित्तकजलतृप्तिसुखविघटनप्रयोजकदुरितादृष्टजन्या उत्पन्नविनष्टावयवक्रिया+इति ध्येयम्|| अथ नवीनमतम्+उपन्यस्यति---नवीना इति| असमवायिकारणस्य संयोगस्य कार्यसहभावेन+अवयविरूपकार्यसामानाधिकरण्येन कारणत्वम्+????अवष्टभ्यः+ न+अङ्गीकुर्वन्ति+इत्यर्थः| जातिघटितलक्षणघटकदलप्रयोजनम्+आह---गुणादौ+इत्यादिना| आदिना कर्मसंग्रहः| सत्ताम्+आदाय+अतिव्याप्तिवारणाय+इति| गुणाधिकरणद्रव्यवृत्तिसत्ताजातेः+गुणकर्मणोः सत्त्वात्+तत्र+एव+अतिव्याप्तिः+इत्यर्थः| तथा च जातिग्रहणम्+अनर्थकम्+ गुणसमानाधिकरणसत्ताभेदस्य जातौ+एव+अभ्युपगमात्+इति+आशङ्काविनिगमनाविरहेण द्रव्यगुणान्यतरत्वधर्मे+अपि सत्त्वात्+तस्य गुणे सत्त्वात्+अतिव्याप्तिः+इति+आशयः|(-एतत्+तत्त्वम्+अन्यत्र+अनुसंधेयम् इत्यधिकः पाठः पुस्तकान्तरे|)गुणे गुणान्+अङ्गीकारात्+इति मूलस्य भावार्थम्+आह—तथा च+इत्यादिना| क्लृप्तेन समवायघटितसमानाधिकरण्येन(2-स्वसमवायिसमवेतत्वेन|) एकः+ नीलघटः घटात्+पृथक्+इत्यादौ समवायेन समानाधिकरणवृत्तित्वस्य एकत्वे नीले पृथक्त्वे च क्लृप्ततया तत्+दिशा+एव+एतत्+प्रतीत्युपपत्तौ+अन्यविषयत्वेन गुणे गुणवत्ताबोधनम्+अदृष्टचरत्वेन+अन्याय्यम्+इति+आशयः| मूले गुणम्+ विभजते+ इति| गुणम्+इति जात्येकवचनम्+एकत्वविशिष्टगुणत्वावान्तरजात्यवच्छिन्नधर्मिप्रतिपादानानुकूलकृतिमान्+ग्रन्थकारः+ इति बोधः| मूले द्रव्यकर्मभिन्नत्वे सति सामान्यवान्+गुणः+ इति| अत्र सति+अन्तम्+ न सामान्यान्वयिनाम्+ व्यर्थत्वात्| किंतु द्रव्यकर्मभेदविशिष्टः+ यः सामान्यवान् सः+ गुणः+ इति+अभिप्रायकः+अयम्+ ग्रन्थः| एतत्+अभिप्रायेण+एव+उक्तम्+---गुणः+ इति लक्ष्यनिर्देशः+ इति| तत्र सामान्यवत्त्वस्य समवायविशेषसम्बन्धविवक्षाफलम्+ दर्शयति—तेन+इत्यादिना| अयम्+ भावः| ध्वंसस्य स्वस्वरूपेण वृत्तितया ध्वंसे च घटादेः+अनुपयोगितया+एव वृत्तितयानुयोगिताप्रतियोगितान्यतरसम्बन्धेन समवायाभाववत्त्वात्+ध्वंसवृत्त्यभावत्वम्+ न जातिः| कालिकेन तु सर्वम्+ सर्वस्मिन्+इति तेन सम्बन्धेन तद्वत्त्वापत्तिः+इति||(2-द्रव्यत्वात्+अपि तत्र सत्त्वात्|) एतत्+अग्रे स्वयम्+एव स्फुटीकरिष्यते| समानाधिकरण्यसम्बन्धेन द्रव्यकर्मभेदविशिष्टसमान्यावान्+च गुणः+ एव+इति किम्+ गुणेन+इति+आशङ्क्य गुणपदम्+ सार्थकयति---गुणः+ इति लक्ष्यनिर्देशः+ इति| यद्यपि जातेः+त्रिषु+एव सत्त्वात्+तत्+लाभे+अपि लक्षणेन+इतरभेदे विधेये उद्देशस्य नाम्ना वस्तुसंकीर्तनरूपस्य+आवश्यकता+इति+अभिप्रायेण तत्+कथनम्+इति तत्+हृदयम्+ बोध्यम्|| अस्मिन्+च लक्षणे सामान्यपदेन प्रमेयत्वात्+एव ग्रहणे गुणत्वस्य गुणपदशक्यता+अवच्छेदकतया साधनपरदीधितिग्रन्थासङ्गतिः+अन्यूनानतिरिक्तवृत्तिमते+ एव+अवच्छेदकत्वावलम्बनसङ्गतिः+च भेदाघटितत्वेन लाघवमूलकम्+एतत्+लक्षणम्+अवतारयति---लाघवात्+आह+इति| प्रोक्तलक्षणस्य भेदघटिततया गौरवम्+उद्भाव्य लघुः+ लक्षणम्+आह+इत्यर्थः| गुणत्वजातिम्+अन्वेति+इति| द्रव्यस्य+अपि+एवम्+ वक्तुम्+ शक्यतया गुणाश्रयत्वम्+ क्रियाश्रयत्वम्+ वा+इति लक्षणपुरस्कारः+ गौरवग्रस्तः+ एव+इति ध्वनितम्|| ननु+एवम्+ सति(3-गुणत्वरूपहेतुवृत्तिः+ यत्+लक्षणत्वरूपधर्मिता+अवच्छेदकम्+ तत्+विशिष्टम्+ लक्षणम्+ हेतुधर्मितावच्छेदकम् तस्मिन्+लक्षणे साध्यनिश्चयस्य+अवगतेतरभेदरूपसाध्यसामानाधिकरण्यनिश्चयस्य+अनियतत्वात् असत्त्वात्|) लक्षणस्य व्यावर्तकत्वबोधनात् प्रकृते गुणाः गुणेतरव्यावृत्ताः गुणत्वजातिमत्त्वात्+इति+एवम्+ गुणत्वजातिहेतुना+इतरभेदे साध्ये गुणत्वरूपहेतौ लक्ष्यतावच्छेदकरूपे साध्यसामानाधिकरण्यस्य सिद्धतया तत्साधनम्+असङ्गतिकमतः+ न+एतत्+लक्षणम्+ मूलकृतः+ लाघवमूलकम्+ महनीयशोभम्+इति+एवम्+ तात्पर्येण यद्यपि+इति+आशङ्क्य मूलाशयम्+ वर्णयति---तथापि+इति| हेतुधर्मितावच्छेदकसाध्यनिश्चयस्य+अनियतत्वाभिप्रायेण+इति| अयम्+ भावः| साध्यसन्देहरूपप्राचीनोक्तपक्षतासत्त्वात्+न लक्षणेन+इतरभेदव्याघातः+ इति| एवम्+अग्रे+अपि बोध्यम्+इति| कर्मापि कर्मत्वजातिमत्त्वेन लक्षयित्वा कर्मत्वरूपलक्षणेन कर्मत्वावच्छिन्नः+ कर्मणि उक्तरीत्या कर्मेतरभेदसाधनम्+ बोध्यम्+अवगन्तव्यम्+इत्यर्थः| गुणत्वजातेः+घटादिरूपादौ संयुक्तसमवेतसमवायेन प्रत्यक्षप्रमितिविषयत्वे+अपि अतीन्द्रियवृत्तिजातेः+तत्+अभावेन तत्+असिद्धेः+अनुमानेन या गुणवृत्तिकारणता सा किंचिद्धर्मावच्छिन्ना कारणतात्वात्+ घटनिरूपितदण्डनिष्ठकारणतावत् इति तत्+सिद्धिः+इति न यावद्गुणीयकारणतावच्छेदकस्यैकस्य विरहात्|| न च चतुर्विंशतिगुणेषु प्रत्येकं याः कारणताः+तासाम्+एव पक्षतया तादृशसकलकारणता अनुगतद्रव्यकर्मान्यसामान्यवत्+ वृत्तित्वेवाम्????+उपगम्य(?)गुणत्वजातिः+इति वाच्यम्| तथा+असति पारिमाण्डल्यस्य क्व+अपि+अकारणतया गुणत्वस्य+अतिप्रसक्ततया कारणता+अनवच्छेदकत्वात्+च|| गुणत्वजातिसिद्धिः+गुणपदशक्यतावच्छेदकतया+एव न+इतरा गतिः+इति+अभिप्रायेण+आह—गुणत्वजातिसिद्धिः+तु+इति+आद्याचार्यान्तम्| अथ विनिगमनाविरहात्+विभुपदशक्यतावच्छेदकतया सिद्धिम्+ विभुत्वम्+ जातिः स्यात्+भूतत्वम+एव जातिः+न सिद्ध्येत्+इति चेत्+आह—जातित्वाभिमतसङ्करस्य+एव जातित्वबाधकत्वात्+इति| तस्य जातित्वाभिमतिः+तु वृद्धव्यवहारात्+एव+इति ध्येयम्| न च मूर्तत्वसाङ्कर्यवद्भूतत्वम्+अपि न जातिः+इति विभुत्वम्+ जातिः सिद्ध्येत्+एव+इति वाच्यम्| भूतत्वस्य जातित्वङ्गीकृत्य मूर्तत्वस्य+एव जातित्वस्वीकारात्| विभुत्वस्य+अजातित्वे युक्त्यन्तरम्+अन्यत्र+अभिहितम्+ईश्वरजीवातिरिक्तस्य विभुत्वे मानाभावेन विभुत्वस्य+आत्मत्वतुल्यवृत्तितया आत्मत्वातिरिक्तजातित्वे तुल्यव्यक्ति वृत्तित्वरूपजातिबाधकसत्त्वेन विभुत्वस्य जातित्वानङ्गीकारात्+इति| न च विनिगमनाविरहात्+विभुत्वस्य+एव जातित्वम्+अङ्गीकुर्वन्तु त्यज्यताम्+आत्मत्वस्य जातित्वम्+इति वाच्यम्| आत्मत्ववान्+आत्मा+इति+एवम्+अबाधितप्रतीतिबलात्+तत्त्वम्+इति चेत्+कथम्+ईश्वरजीववृत्त्यात्मत्वस्य+एकव्यक्तिवृत्तित्वात्+तत्त्वाभ्युपगमः+ इति+आशङ्कायाम्+आत्मपदशक्यतावच्छेदकत्वम्+ विना+ईश्वरसाधारणात्मत्वजातौ युक्त्यन्तराभावेन तथा व्यपदेशासाङ्गत्यापत्तेः| इदम्+ "पूर्णाय परमात्मने" इत्यत्र+ईश्वरव्यपदेशम्+ कुर्वतः+ दीधितिकृतः+अपि सम्मतम्+एव| साङ्कर्यस्य जातिबाधकत्वे यत्+आहुः+मानम्+ स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसामानाधिकणाभावप्रतियोगित्वाभावः+ इति+एतत्+नियमपक्षम्+ मत्वा| तादृशनियमे मानाभावेन साङ्कर्यस्य जातिबाधकत्वम्+ न क्षमन्ते नवीनाः| एवम्+ विशेषान्+अपि| यथा+एव विशेषाणाम्+ स्ववृत्तिधर्मम्+ विना व्यावृत्तत्वम्+एवम्+ नित्यद्रव्याणाम्+अपि विशेषान्+अङ्गीकारेण व्यावृत्तिसम्भवात्+इति संक्षेपः|| कर्मलक्षणप्रविष्टः+सति+अन्तदलप्रयोजनम्+आह-----संयोगेत्यादिना| कार्यत्वावच्छिन्नम्+ प्रति द्रव्यस्य समवायिकरणत्वनियमात्+तत्+प्रत्यासन्नत्वेन संयोगस्य संयोगकार्यकारणत्वात्+हस्तपुस्तकसंयोगे कायपुस्तकसंयोगजनके+अतिव्याप्तिवारणाय तत्+इति भावः| सामान्यलक्षणेन सामान्यधर्मप्रकारकज्ञाने सति विशेषधर्मप्रकारकजिज्ञासा+उदयात्+विभागः+ युक्तः कथम्+इदानीम्+ तत्+अनुक्त्या त+युक्तता+इति+आशङ्काम्+ परिहरति—लक्षणम्+अग्रे मूलकृता+एव वक्ष्यते+ इति| रूपसमवायसत्त्वे+अपि रूपाभावेन+इति| अयम्+ भावः| स्पर्शसमवायः वायौ तदीयरूपसमवायात्+अभिन्नः समवायस्य+एकत्वात्तेन रूपेण वायौ रूपसमवायसत्त्वे+अपि न रूपप्रतियोगिकसमवायः रूपभावात्+इति| मूले—अभावम्+ विभजते+ इति| अभावत्वावान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान्+ग्रन्थकारः+ इति बोधः|| तत्र विनाश्यभावत्वम्+ प्राग्भावत्वम्+इत्यादि तत्+तत्+लक्षणानि सिद्धान्तमुक्तावल्याम्+ स्फुटानि+एव| इदम्+ 
तु+अत्र+अवधेयम्|| अथ प्रागभावे किम्+ मानम्+, न तावत्+अध्यक्षम्, इह+इदानीम्+ घटप्रागभावः+ इति प्रत्यक्षसिद्धेः घटः+ भविष्यति+इति प्रत्यक्षस्य च वर्तमानकालोत्तरकालोत्पत्तिकत्वावलम्बनत्वेन+एव+उपपत्तेः प्रागभावसाधकत्वात्| न च+अभावत्वम्+ विनाशिवृत्तिः+, पदार्थविभाजकोपाधित्वात् भावत्वत्+इति+अनुमानात्+तत्+सिद्धिः+इति वाच्यम्| तादृशानुमानस्य+अप्रयोजकत्वात्| अथ प्रागभावानङ्गीकारे उत्पन्नस्य पुनः+उत्पादापत्तिः| न च+उत्पन्नपुनः+उत्पादः+तत्+उत्पादोत्तरकालीनः+तत्+उत्पादः सः+ च न+आपादयितुम्+ शक्यते अप्रसिद्धत्वात्+इति वाच्यम्| तत्+घटाद्युत्पत्त्युत्तरक्षणादिकम्+ पक्षीकृत्य तत्+सामग्र्यव्यवहितोत्तरत्वेन प्रथमक्षणे प्रसिद्धस्य तत्+उत्पादस्य+एव+अपादनीयत्वात् तत्+आकारः+च+एतत्+घटात्+उत्पत्तिद्वितीयक्षणः यदि+एतत्+घटसामग्र्यव्यवहितोत्तरः स्यात्  एतत्+घटोत्पादवान्+स्यात्+इति चेत्+न| यः+ यत्+धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः  सः+ तत्+धर्मावच्छिन्नोत्पादवान्+इति+एतादृशसामग्रीव्याप्तिः+एव न+अभ्युपेयते--येन तत्+बलात्+उत्पत्तिः+आपादनीया यः+ यत्+धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरः सः+ तत्+धर्मावच्छिन्नवान्+इति+एव सामग्रीव्याप्तेः एतादृशव्याप्तिबलात्+तत्+धर्मावच्छिन्नवत्त्वे सिद्धे+अर्थतः+ एव+अद्यक्षणसम्बन्धरूपोत्पत्तेः+निर्वाहात्| उत्पत्त्यनन्तर्भावेण व्याप्त्यभ्युपगमे क्षतिविरहात्| एवम्+ च तत्+घटोत्पत्तिद्वितीयक्षणे तत्+आपत्तिः+इति चेत्+न जन्यद्रव्यत्वावच्छिन्नम्+ प्रति द्रव्यत्वेन प्रतिबन्धकत्वाभ्युपगमात्|| तत्+व्यक्तित्वावच्छिन्नम्+ प्रति तत्+तत्प्रागभावत्वेन+अनन्तकारणतानाम्+अन्तप्रागभावाणाम्+ च कल्पनापेक्षया एतादृशप्रतिबन्ध्यप्रतिबन्धकभावकल्पनायाः+ एव न्याय्यत्वात्| एतत्+घटनाशानन्तरम्+ खण्डघटोत्पत्तिकाले एतत्+घटोत्पत्तिवारणाय प्रागभावहेतुत्वकल्पनम्+आवश्यकम्+इति न+आशङ्कनीयम्| तत्र यादृशसंयोगनाशात्+पूर्वम्+ घटनाशः+तत्संयोगव्यक्तेः+एव हेतुत्वोपगमेन तत्+अभावात्+एव खण्डघटोत्पत्तिकाले तत्+आपत्तिवारणात्| न च यत्र शतसंयोगारब्धघटस्य दशसंयोगानाशानन्तरम्+ नाशः खण्डघटोत्पत्तिकाले तत्+आपत्तिवारणाय विनिगमनाविरहेण दशसंयोगहेतुत्वकल्पनापेक्षया तत्प्रागभावस्य+एकस्य हेतुत्वकल्पनम्+एव+उचितम्+इति वाच्यम्| तत्र तत्+घटनाशस्य+एव प्रतिबन्धकत्वकल्पनात्| न च तत्+तत्+घटम्+ प्रति तत्+तत्+घटाभावस्य जन्यद्रव्यत्वावच्छिन्नम्+ प्रति जन्यद्रव्यत्वावच्छिन्नाभावस्य च सामान्यविशेषरूपेण हेतुद्वयकल्पनापेक्षया तत्+घटम्+ प्रति तत्+घटप्रागभावहेतुत्वकल्पनम्+उचितम्+इति वाच्यम्। यत्र महाघटनाशानन्तरम्+ खण्डघटः+ न+उत्पद्यते आरम्भकसंयोगविरहात्+तत्र प्रागभावहेतुत्वकल्पनापेक्षया द्रव्यभावादिहेतुतायाः+ एव द्वितीयादिक्षणे  तत्+आपत्तिवारणाय क्लृप्तत्वात्+ततः+ एव+उपपत्तेः प्रकृते तत्+हेतुतया अनाधिक्यात्|| प्रागभावादेः+हेतुत्वे+अपि भाविखण्डघटादेः+एव तत्+तत्घटादिद्वितीयक्षणे आपत्तिवारणाय द्रव्यभावहेतुतायाः+ आवश्यकत्वात्| न च भाविखण्डघटादीनाम्+ महाघटोत्पत्तिकालः+ उत्पादवारणाय तत्र महाघटादिनाशस्य हेतुतायाः+ आवश्यकत्वात् द्वितीयक्षणे तदापत्तिवारणसंभवात्+किम्+ द्रव्याभावहेतुतया+इति वाच्यम्| यदा महाघटसत्त्वे+ एव तत्+आरम्भकाले 
कपालान्तरसंयोगः+तत्+अनन्तरम्+ घटनाशे अन्तरासंयुक्तकपालसहितम्+ महाघटारम्भककपालैः खण्डघटारम्भः+तत्र महाघटोत्पत्तिकाले खण्डघटहेत्वन्तरोत्पन्नसंयोगविरहेण+आपत्तिविरहात्| महाघटनाशस्य हेतुतायाः+  अनावश्यकत्वात् द्वितीयादिक्षणे आपत्तिवारणाय द्रव्याभावहेतुतायाः+ आवश्यकत्वात् | न च द्रव्याभावहेतुत्वम्+उभयवादिसिद्धम्+ तथापि तत्+तत्+घटम्+ प्रति तत्तद्धटनाशाभावहेतुत्वापेक्षया प्रागभावहेतुत्वम्+एव+उचितम्+ तत्+तत्+घटनाशाभावहेतुत्वे तत्+तत्+घटनाशकालोत्पन्नपदार्थान्तरनाशभावम्+आदाय विनिगमनविरहात्+इति वाच्यम्| तत्+मते+अपि तत्तद्धटसमानकालोत्पन्नपदार्थान्तरप्रागभावम्+आदाय विनिगमनविरहसंभवात्+इति| एतेन ज्ञानादिस्थले+अत्युत्पन्नस्य पुनः+उत्पादः+ निरस्तः| उत्पत्तिद्वितीयतृतीयक्षणे तत्+उत्पत्तेः+तत्+तत्+व्यक्तित्वावच्छिन्नजनकतावच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नविशेषणज्ञानविरहेण+अपादानासम्भवात्| प्रागभावहेतुत्वे+अपि तत्तद्व्यक्तेः पूर्वम्+उत्पादवारणाय विशेषणज्ञानादीनाम्+ तत्त्वेन हेतुतायाः+ आवश्यकत्वात्|न च धारावाहिकस्थले निर्विकल्पकस्य+एव चतुर्थादिक्षणे आपत्तिवारणाय प्रागभावहेतुत्वम्+आवश्यकम्| तत्र विशेषणज्ञानादीनाम्+अहेतुत्वात् चक्षुः संयोगादीनाम्+ तृतीयक्षणे+अपि सत्त्वात्+इति वाच्यम्| तत्र तत्+नाशाभावस्य+अपि हेतुत्वोपगमात्| न च तत्+तत्+व्यक्तित्वावच्छिन्नम्+ प्रति तत्+तत्+व्यक्तित्वावच्छिन्नाभावस्य नाशत्वावच्छिन्नाभावस्य च+उभयकारणत्वकल्पनापेक्षया तत्+तत्+व्यक्तित्वावच्छिन्नम्+ प्रति तत्+तत्+व्यक्तिप्रागभावत्वेन+एकम्+एव हेतुत्वम्+उचितम्+इति वाच्यम्| प्रागभावहेतुत्वे+अपि अतिरिक्तप्रागभावे तत्+अन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोः कल्पनीयतया क्लृप्तयोः क्लृप्तनियतपूर्ववृत्तित्वयोः+अन्यथासिद्धित्वकल्पनायाः+ एव+उचितत्वात्| अथवा कालिकसम्बन्धेन तत्+ज्ञानाधिकरणध्वंसस्य+एकम्+एव प्रतिबन्धकत्वम्+ कल्प्यते| अतएव तृतीयक्षणादौ न तदापत्तिः| न च द्वितीयक्षणे तत्+आपत्तिः+इति वाच्यम्| उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेः+अनभ्युपगमात् तत्+तत्त्वस्य च तदानीम्+इष्टत्वात्| अस्तु वा तादृशध्वंसाभावस्य कार्यसहभावेन हेतुता अतः+ उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेः+अभ्युपगमे+अपि द्वितीयादिक्षणे न तत्+उत्पादापत्तिः| तदधिकरणसमयध्वंसस्य तदानीम्+ सत्त्वात्| वस्तुतः+तु सामान्यतः+ निष्प्रकारकतद्विषयज्ञानत्वावच्छिन्नम्+ प्रति तत्+विषयकत्वज्ञानेन प्रतिबन्धकत्वकल्पनात् विशिष्टबुध्यादिक्षणे न तत्+आपत्तिः सम्भवति+इति ध्येयम्|| यत्+तु उत्पन्नतत्त्वज्ञानस्य धर्माधर्मोत्पादवारणाय अदृष्टत्वावच्छिन्नम्+ प्रति आद्यतत्त्वज्ञानप्रागभावत्वेन हेतुतया प्रागभावप्रसिद्धिः| आद्यत्वम्+ च न स्वसमानाधिकरणतत्त्वज्ञानाधिकरणसमयध्वंसासमानकालीत्वम्+ स्वत्वाननुगमात्| भेदकूटनिवेशे च+अत्यन्तगौरवात्| किम्+ तु स्वसमानाधिकरण्य--स्वाधिकरणसमयध्वंसवत्त्वोभयसम्बन्धेन तत्त्वज्ञानवद्भिन्नत्वम्| वस्तुतः+तु स्वसमानाधिकरण्यकालिकविशेषणतावच्छिन्नस्ववृत्तित्वोभयसम्बन्धे-न तत्त्वज्ञानवत्+अन्यत्वम्+ प्रागभावः+ एव विशेषणीयम्| तत्+अपि+असत्| तत्त्वज्ञानध्वंसप्रतिबन्धकताम्+अभ्युपगम्य  तत्त्वज्ञानवताम्+अदृष्टवारणसंभवात्| अथ+एवम्+  तत्त्वज्ञानोत्पादक्षणे तत्+द्वितीयक्षणे च+अदृष्टोत्पत्त्यापत्तिः| न च  तत्त्वज्ञानोत्पत्तिकाले भवत्+मते+अपि तत्+उत्पादप्रसङ्गः+ इति वाच्यम्| तादृशप्रागभावस्य कार्यसहभावेन हेतुत्वोपगमात्+इति चेत्+न | तत्त्वज्ञानध्वंसस्य+एव  तत्त्वज्ञानस्य प्रतिबन्धकत्वोपगमात्| एवम्+अपि पूर्वोक्तरीत्या कल्पनालाघवसम्भवात्| तादृशतत्वज्ञानत्ववदन्यत्वज्ञानप्रागभावत्वादिना हेतुत्वे तत्वज्ञानत्ववदन्यत्वप्रागभावः+ यः+विशेषणविशेष्यभावे विनिनिगमनाविरहेण कारणतात्वस्य भवन्मते+अपि+आवश्यकत्वात्+च। वस्तुतः+तु। अदृष्ट्वत्वावच्छिन्नम्+प्रति वासनात्वेन+एव हेतुत्वम्+ कल्प्यते| अतः+ न तत्त्वज्ञानम्+ विना धर्मात्+अनुत्पत्तिः| तत्त्वज्ञानेन वासनानाशात्| वासनात्वम्+ च मिथ्याज्ञानगतः+ जातिविशेषः| न च पटुतरत्वजात्या साङ्कर्यम्+इति वाच्यम्| तादृशजातौ मानाभावात्| एवम्+ च तत्त्वज्ञानाभावहेतुता+अपि न स्वीक्रियते, वासनायाः कार्यसहभावेन+एव हेतुत्वोपगमात्| तत्त्वज्ञानोत्पत्तिद्वितीयक्षणे+अदृष्टोत्पत्तिसम्भवात्| प्रथमक्षणे+अदृष्टोत्पादाभ्युपगमे क्षतिविरहात्| न च तत्त्वज्ञानिनाम्+ वासनोत्पादवारणाय वासनाम्+ प्रत्येवाद्यतत्त्वज्ञानप्रागभावत्वेन हेतुत्वम्+आवश्यकम्+इति वाच्यम्| मिथ्याज्ञानरूपकारणविरहेण+एव तत्त्वज्ञानिनाम्+ वासनानुत्पादात्| मिथ्याज्ञानम्+ प्रत्यपि वासनान्तरस्य हेतुतया+उत्पन्नतत्त्वज्ञानस्य मिथ्याज्ञानानुत्पादात्+इति| यत्+तु—आत्मविशेषगुणानाम्+ क्षणिकतावारणाय विभुसमवेतयोग्यविशेषगुणनाशत्वावच्छिन्नम्+ प्रति स्वानन्तरोत्पन्नगुणस्य हेतुता वाच्या| तत्र च तादृशगुणत्वेन हेतुत्वम्+ न संभवति| स्वत्वाननुगमात्| अतः पूर्वत्वसम्बन्धेन स्वत्वेन गुणत्वेन वा हेतुता वाच्या| स्वपूर्वत्वम्+ च न स्वोत्पत्तिक्षणवृत्तिध्वंसप्रतियोगिसमयवृत्तित्वम्| उत्पत्त्यादेः+अननुगतत्वात्| किंतु कालिकविशेषणतया प्रागभावत्वम्+इति+एतादृशयुक्त्या प्रागभावः सेत्स्यति+इति| तत्+अपि+असत्| प्रतियोगितासम्बन्धेन तादृशनाशत्वावच्छिन्नम्+ प्रति स्वप्रतियोगित्वसम्बन्धेन तत्त्वेन हेतुताकल्पनात्| पदार्थमात्रस्य+एव क्षणिकतावारणसम्भवात्| ज्ञानानन्तरोत्पन्नस्वविशेषणगुणस्य योग्यविशेषगुणनाशकत्वान्+अभ्युपगमात्| यत्+तु प्रागभावान्+अभ्युपगमे पाकजरूपरसगन्धस्पर्शानाम्+ सामग्रीभेदाभावात्+अभेदापत्तिः| सामग्र्यभेदस्य कार्यभेदप्रयोजकत्वात्| प्रागभावहेतुत्वेन तु स्वप्रागभावस्य स्वसामग्रीघटकतया तत्+भेदात्+एव सामग्रीभेदः+ इति| तत्+अपि+असत्| रूपरसादिकम्+ प्रति रूपरसात्यन्ताभावस्य हेतुता+तत्+भेदेन+एव सामग्रीभेदात्| न च रसात्यन्ताभावस्य रूपादिहेतुताम्+आदाय विनिगमनाविरहात्+इति वाच्यम्, यस्मिन्+यस्मिन्+यस्य यस्य+अत्यन्ताभावः+तस्य तस्य+एव तम्+ तम्+ प्रति हेतुता+अभ्युपगमेन+उक्तदोषवारणात्+अतिरिक्तप्रागाभावाङ्गीकारे फलविशेषादर्शनात्प्रागाभावाङ्गीकारः+ न युक्तिः+सह इति+आकलनीयम्+ तर्ककर्कशविचारचातुरीधुरीणैः+इति|| अत्र तृतीयार्थः+अभेदः+ इति| प्रकृत्यादिभ्यः+ इत्यर्थः+ असामान्यविधायकसर्वविभक्त्यपवादकानुशासनविहिततृतीयार्थः+अभेद इत्यर्थः| फलितार्थम्+आह---तथा च+इति| भक्षिते+अपि लशुनन्यायेन घटरूपवस्तुप्रतिपादकाभिन्ननाममात्रत्वात्+घटपदे+अतिव्याप्तेः+????तादवस्थ्यात्+आह---वस्तुपदम्+ लक्षणीयवस्तुपरम्+इति| ननु+एवम्+ कम्बुग्रीवादिमत्त्वम्+अपि घटस्य लक्षणम्+इति तत्+?????तादवस्थ्यम्+इति चेत्+न| प्रकृतलक्षणीयवस्तुपरत्वात्+वस्तुपदस्य, वस्तुतः+तु+इष्यते+ एव तयोः+लक्ष्यलक्षणभावे चिकीर्षते+ इति संक्षेपः|| नामपदम्+ सार्थक्यम्+इति--प्रमेयपदे इति| भक्षिते+अपि लशुनन्यायेन  प्रकृतलक्षणीयपृथिव्यादिवस्तुप्रतिपादकनाम्+अभेदात्+प्रमेयपदे+अतिव्याप्तितादवस्थ्यात्+आह---नामपदम्+ लक्ष्यतावच्छेदकावच्छिन्नपरम्+इति| लक्ष्यतावच्छेदकावच्छिन्नबोधकम्+इत्यर्थः।  मात्रपदम्+ सार्थक्यम्+इति—लक्षणवाक्यः+ इति| अस्य च+अवधारणम्+अर्थः| तथा च प्रकृतलक्षणीयवस्तुप्रतिपादकाभिन्नलक्ष्यतावच्छेदकावच्छिन्ननाममात्रम्+उद्देशः+ इति फलितम्|एवम्+ च लक्षणवाक्ये लक्षणबोधकनामसत्त्वात्+व्यवच्छेदः| परस्परविरोधे न+एकम्+अपि सिध्यति+इतिन्यायेन(-सुन्दोपसुन्दन्यायेन| यथा सुन्दोपसुन्दनामानौ+असुरौ सोदर्यौ परस्परम्+ स्थिरप्रेमाणौ गौरीहरणलालसौ युवयोः+मध्ये यः+अधिकबलः स्यात्+तम्+अहम्+ वरिष्ये+ इति गौर्या+अभिहितौ परस्परम्+ युध्यमानौ कालधर्मम्+उपगतौ+इति पौराणिकी कथानुसन्धेयात्+न|) सुरभिगन्धस्य+असुरभिगन्धस्य वा न भानमतः+व्याप्त्यर्थकम्+ मूलम्+ विवृणेति---सुरभिगन्धम्+ प्रतीति|| अप्रतिबध्यः+ इति| अतिरिक्तचित्रगन्धस्वीकारे परस्परविरोधरूपप्रतिबन्धकाभावात्+इति भावः|| स्वाश्रयसमवेतत्वसम्बन्धेन+इत्यादिः+इति| आदिः पूरणीयः+ इति शेषः| अवयवगन्धस्य+अवयविनि सत्त्वे सम्बन्धविशेषाकाङ्क्षितत्वेन तत्+अनुक्तौ स्पष्टप्रतिपत्तिः+न भवति+इति+एतत्+प्रतिपत्तये तदादिपूरणम्+आवश्यकम्+इति+आशयेन तत्+उक्तिः+इति निष्कर्षः| अत्र+उत्पन्नविनष्टद्रव्यस्य नव्यमते+अनङ्गीकारस्य+उक्तत्वेन तत्र+अव्याप्तिकथनम्+ मूलकृतः+अनुपपन्नम्+ तथापि प्राचीनात्+निरोधेन मूलकृतः+अपि+अमितत्वात्+इति+
आशयेन "किम्+ च+इति" मूलम्+अवतारयति—तुष्यतु+इति|| द्रव्यत्वन्यूनेति|| तथा च, गन्धाधिकरणपृथिवीवृत्तिद्रव्यत्वन्यूनवृत्तिः+जातिः+हि पृथिवीत्वजातिः+एव ताम्+आदाय न+अव्याप्तिः+इत्यर्थः| न च+एवम्+अपि गन्धाधिकरणवृत्तिद्रव्यत्वन्यूनवृत्तिघटत्वजातिम्+आदाय सुवर्णघटे+अतिव्याप्तितादवस्थ्यम्+इति वाच्यम्| प्राचीनमते पृथिवीत्वजात्या सांकर्यात्+घटत्वस्य जातित्वानभ्युपगमात्|| सांकर्यस्य जातिबाधकत्वानभ्युपगन्तृनव्यमते तु साक्षात्+द्रव्यत्वन्यूनवृत्तित्वरूपार्थपरत्वेन दोषवारणसंभवात्|| स्वाश्रयसंयुक्तत्वसम्बन्धेन+इत्यादिः+इति| स्वम्+ गन्धः तत्+आश्रयः पृथिवी तत्संयुक्तत्वम्+ जले|  अनेन सम्बन्धेन+इत्यर्थः| अत्र+अपि पूरणीयः+ इति शेषः| अनुगतरूपेण+इति| लक्षणताघटकसम्बन्धानाम्+ यथायथम्+ समवायादीनाम्+अनुग्राहकम्+ रूपम्+ सर्वाधारताप्रयोजकसम्बन्धभिन्नत्वम्+ न तु समवायत्वादिकम्| तत्+रूपेण लक्षणताघटकत्वे+अननुगतत्वेन गौरवात्| सर्वाधारताप्रयोजककालिकेन कालस्य लक्ष्यतया वा न+अव्याप्तिः+इति भावः| लक्षणम्+ हि समवायत्वाद्यवच्छिन्नसमवायादिना+एव चिकीर्षितम्| अन्यथा अनुल्लेख्यप्रतीतिस्थले तत्+तत्+रूपेण संसर्गत्वायोगात्+तत्+रूपेण तत+लक्षणघटकत्वे काले+अतिव्याप्तिः सुपरिहार्यैव+इति+आशयेन+आह---वस्तुतः+तु+इति|| नित्यपृथिवीत्वादिरूपलक्षणा+इति|| न च गन्धवत्त्वरूपस्य+उक्तत्वात्+नित्यत्वाभ्याम्+ विभागमात्रत्वेन च विरुद्धम्+इति वाच्यम्|| स्वरूपलक्षणत्वाभिमानात्|| पृथिवीम्+इति+अनुषज्यते+ इति|| विभजनस्य सकर्मकत्वेन  प्रकारान्तरपदस्वारस्यात्+ सामान्यानुषङ्गे+ एव न्याय्ये+ इति+अभिप्रेत्य+अत्र+अर्थे मूलम्+अपि प्रामाणयति---मूले इति|| केचित्+तु+इति| अत्र+अरुचिबीजम्+ तु परमाणुरूपायाः+ नित्यायाः साक्षात्+उपभोगसाधनत्वरूपविषयत्वासंभवः| नित्यानित्योभयसाधारणपृथिवीत्वावच्छेदेन त्रैविध्यकथनम्+ व्याख्यामूलयोः प्रकारान्तरपुनः पदयोः स्वारस्यात्+इति बोध्यम्| पादादीनाम्+अवच्छेदकत्वे+अपि+इति| पादे मे सुखम्+, शिरसि मे वेदना+इति+अबाधितसार्वजनीनप्रतीतेः+यत्+अवच्छेदेन सुखदुःखानुभवः+तत्+अवच्छेदकत्वे+अपि+इति भावः| न जातिः+इति| किम्+ तु चेष्टाश्रयत्वम्+, चेष्टा च हिताहितप्राप्तिपरिहारानुकूला क्रिया तत्+आश्रयत्वात्स्थावरजङ्गमादिषु शरीरव्यपदेशः| तथा इन्द्रियत्वम्+इति| शरीरत्वम्+ न जातिः+यथा तथा+इत्यर्थः| नवीनमते शरीरत्वरूपजातेः+एव परिचायकरूपम्+इदम्+इति बोध्यम्| उद्भूतत्वस्य नानात्वे तत्+तत्+उद्भूतरूपत्वेन+एव कारणता कल्पनीया स्यात्| तथा च+अनुगतकारणतावच्छेकत्वाभावात्+एकरूपेण कारणत्वानुपपत्तेः किम्+ तत्+उद्भूतत्वम्+इति+आशङ्क्य परिहरति---किन्तु+इति|| तत्+च संयोगादौ+अपि+इति| संयोगस्य प्रत्यक्षत्वात्+इति भावः| असंभववारणाय+इति| सर्वेषाम्+इव+इन्द्रियाणाम्+  शब्देतरोद्भूतविषयेन्द्रियसंयोगरूपसामान्यगुणामाश्रयत्वात्+विशेष+इति पदम्+ लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वरूपासंभवरूपदोषवारणाय+इत्यर्थः| सर्वाधारतानियामकसम्बन्धभिन्नसम्बन्धेन लक्षणस्य चिकीर्षिततया लक्षणघटकीभूतविशेषणादिदलानाम्+अपि यथायथम्+ क्लृप्तसम्बन्धेन+एव सत्त्वम्+ विवक्षितम्+इति काले+अतिव्याप्तिवारकविशेष्यदलप्रयोजनकथनम्+ बोध्यम्| अन्यथा कालस्य जगदाधारतया शब्देतरोद्भूतविशेषगुणाश्रयतया च तत्+असंगतिः+इति सर्वत्र+एवम्+ योजनीयम्|| तत्र+एव+इति|| काले+ एव+इत्यर्थः|जगदाधारतया कालस्य मनः संयोगाश्रयत्वे+अपि न  ज्ञानकारणत्वम्+ सर्वदा+एव ज्ञानोत्पत्तेः+अपि तु विषयेन्द्रियसंयोगः+ एव+इत्यर्थद्योतकम्+ ज्ञानकारण+इति+इति| कालादौ+इति| काले रूपाभावप्रत्यक्षम्+ संयुक्तविशेषणतया+एव+इति चक्षुः संयुक्तविशेषणतासंनिकर्षघटकचक्षुः संयोगाश्रयतया अभावप्रत्यक्षज्ञानकारणसंयोगाश्रयत्वेन काले तत्+आपत्तिवारणाय मनः पदम्+इत्यर्थः| लाघवम्+अभिप्रेत्य शङ्कते—न च+इति| एवम्+ सति चर्ममनः संयोगस्य जन्यज्ञानत्वावच्छिन्नम्+ प्रति कारणत्वाङ्कीकर्तृनये चर्मण्यापत्तेरुक्तविशेषणे तु स्पर्शरूपविशेषणगुणत्वान्+आपत्तिः| काचित्त्वक्संयोगस्य शरीरसंयोगस्य च कारणत्वम्+आहुः|| || अथ त्वक्+ मनोवादः|| || इदम्+ तु+अवधेयम्| त्वच्+मनोयोगस्य ज्ञानत्वावच्छिन्नम्+ प्रति जन्यज्ञानत्वावच्छिन्नम्+ प्रति वा हेतुत्वे मानाभावः| अथ स्वापोत्तरम्+ द्वितीयादिक्षणे ज्ञानोत्पत्तिवारणाय जन्यज्ञानमात्रम्+ प्रति त्वट्+मनोयोगस्य हेतुत्वम्+आवश्यकम्, आत्मनः+ विभुत्वेन पुरीतति मनः संयोगात्मकसुषुप्त्युत्पत्तिसमये पुरीतत्यवच्छेदेन+आत्ममनः संयोगस्य+अपि+उत्पत्तेः आत्ममनः संयोगम्+विना श्वासप्रश्वासहेतुजीवनयोनियत्नानुत्पत्तेः+च| एतेन+आत्ममनः संयोगस्य+अनात्ममनःसंयोगत्वेन मनः संयोगत्वेन वा न+असमवायिकारणत्वम्+ गौरवात्+इति तु वैजात्येन सुष्वापकालीनात्ममनोयोगे च न+एतादृशम्+ वैजात्यम्+ तस्य फलबलकल्प्यत्वात्| अतः सुषुप्तौ न ज्ञानोत्पत्तिः+तपि परास्तम्| विजातीयात्ममनः संयोगस्यासमवायिकारणस्य कार्यतावच्छेदकम्+ न जन्यज्ञानत्वम्+, किंतु लाघवात्+ज्ञानेच्छादिसाधारणम्+ जन्यात्मविशेषगुणत्वम्+, तथा च श्वासप्रश्वासहेतुजीवनयोनियत्नान्यथानुपपत्त्या विजातीयमनः संयोगस्य+अपि तदानीम्+आवश्यकत्वात्| त्वच्+मनःसंयोगः+च तदा न+अस्ति यदा मनः+त्वचम्+अपि परिहृत्य पुरीततिम्+अनुविशति तदा सुषुप्तिः+इति+अभिधानात्| न च सुषुप्तिदशायाम्+ ज्ञानोत्पादवारणाय जन्यज्ञानमात्रम्+ प्रति प्राणमनः संयोगः+ एव कारणम्+अभ्युपेयते न तु त्वच्+मनः संयोगः+ इति वाच्यम्| त्वक्त्वप्राणत्वयोः+उभयोः+एव जातिरूपतया विनिगमकभावात्+इति| मा+एवम्| सुषुप्तादिदशायाम्+ कीदृशम्+ ज्ञानम्+आपाद्यते| न वा तत्+चाक्षुषादि, चक्षुः+आदिमनःसंयोगविरहात्+एव तत्+इदानीम्+ तदनुत्पत्तेः| न+अपि+अनुमित्यादि, परामर्शादीनाम्+अभावात्| न+अपि स्मृतिः उद्बोधकस्य फलबलकल्प्यत्वात्| न च+आत्ममनः संयोगस्य सत्त्वात्+आत्मादिमानसापत्तिः तत्+वारणाय जन्यज्ञानत्वावच्छिन्नम्+ प्रति  मानसत्वावच्छिन्नम्+प्रति वा त्वच्+मनोयोगस्य हेतुत्वम्+आवश्यकम्+इति वाच्यम्|| ज्ञानाद्यात्मकविशेषगुणविषयकात्मादिमानस्य+अलीकतया सुषुत्युत्पत्तिकाले ज्ञानादिविरहात्+एव सुषुप्त्यनन्तरमानसानुत्पत्तेः| सुष्वापप्रयोजकमनःक्रियोत्पत्तिकाले तादृशमनःपूर्वदेशविभागोत्पत्तिकाले वा जातस्य ज्ञानादेः+आशुविनाशितया सुषुप्तिसमये+असत्वात् सुषुत्युत्पत्तिकाले च+आत्ममनःसंयोगस्य+असमवायिकारणस्य पूर्वम्+अभावात्+एव तादृशज्ञानाद्यनुपपत्तेः| न च मनःपूर्वदेशविभागकालोत्पन्नस्य+अपेक्षाबुद्ध्यात्मकज्ञानस्य सुषुत्युत्पत्तिकाले+अवस्थानम्+ 
संभवति+इति वाच्यम्| तदानीम्+अपेक्षाबुद्ध्यात्मकज्ञानोत्पादे मानाभावात्| अपेक्षाबुद्धेः+अपि क्षणत्रयावस्थायित्वे मानाभावात्+च| न च सुष्वापप्रयोजकमनःपूर्वदेशसंयोगनाशकालोत्पन्नज्ञानादेः सुष्वापोत्पाददशायामवस्थानम्+ संभवति+इति वाच्यम्| असमवायिकारणस्य कार्यसहभावेन हेतुतया मनःपूर्वदेशसंयोगनाशदशायाम्+ ज्ञानोत्पादसंभवात्| न च यस्य+असमवायिकारणनाशात्+कार्यनाशः+तस्य+एव कार्यसहभावेन हेतुतया मनःसंयोगस्य कार्यसहभावेन+असमवायिकाणत्वे मानाभावः+ इति वाच्यम्। त्वच्+मनोयोगस्य+अतिरिक्तकारणत्वापेक्षया तावन्मात्रस्य कल्पनायाः+ लघुत्वात्।। न च+आत्ममनःसंयोगस्य+आत्ममनःसंयोगत्ववेन मनःसंयोगत्वेन वा न+असमवायिकारणत्वम्| किंतु लाघवात्+संयोगत्वेन| तथा च यत्+किंचित्+संयोगस्य कार्यसहवृत्तित्वम्+अस्ति+एव+इति वाच्यम्| त्वक्+मनोयोगस्य+अतिरिक्तकारणत्वकल्पनाम्+अपेक्ष्यात्ममनःसंयोगत्वेन+आत्ममनःसंयोगवृत्तिवैजात्येन वा कार्यसहवृत्तितया+असमवायिकारणत्वमात्रकल्पनायाः+ लघुत्वात्|| न च+आत्ममनःसंयोगस्य कार्यसहवृत्तितया हेतुत्वे+अपि यत्र मनःक्रियायाः+ न पुरीतति मनःसंयोगात्मकसुषुप्त्युत्पादः किंतु पूर्वदेशसंयुक्तः+ एव मनसि क्रियायाः+ पुरीतति संयोगरूपः सुष्वापः+तत्र स्वापोत्पत्तिप्राक्काले ज्ञानोत्पत्तिसंभवे+ इति वाच्यम्। तादृशपुरीतति संयोगस्य सुषुप्तित्वविरहात्| यदा मनस्त्वचम्+अपि परिहृत्य परीततिम्+अनुविशति तदा सुषुप्तिः+इति+अभिधानात्|| केचित्+तु स्वापानन्तरम्+ ज्ञानोत्पादवारणाय जन्यज्ञात्वावच्छिन्नम्+ प्रति आत्ममनःसंयोगस्य+एव स्वापकालीनमनःसंयोगव्यावृतवैजात्येन हेतुत्वम्+उपेयते न तु त्वक्+मनोयोगस्य| न च विनिगमकाभावात्+त्वक्+मनोयोगस्य+अपि वैजात्येन हेतुत्वम्+ दुर्वारम्| ज्ञानेच्छादिसाधारणजन्यात्मविशेषगुणत्वावच्छिन्नम्+प्रति आत्ममनःसंयोगस्य पृथक्+असमवायिकारणतायाः+तव+अपि+आवश्यकत्वात्+इति वाच्यम्। आत्ममनःसंयोगस्य वैजात्येन हेतुत्वे समवायस्य प्रत्यासत्तितया प्रत्यासत्तिलाघवात्| त्वच्+मनोयोगस्य हेतुत्वे+अवच्छेदकस्य+एव प्रत्यासत्तित्वे प्रत्यासत्तिगौरवात्| कर्मसंयोगजन्यतावच्छेदकव्याप्यवैजात्यद्वयस्य+अधिकस्य कल्पने गौरवापत्तेः+चेत्+इति+आहुः| तत्+असत्| उक्तक्रमेण+एव सुषुप्त्यनन्तरम्+ ज्ञानोत्पत्तिवारणसंभवेन+आत्ममनःसंयोगस्य+अपि+अतिरिक्तकारणत्वेन कल्पने मानाभावात्| मिश्राः+तु सुषुत्प्यनन्तरम्+ ज्ञानोत्पत्तिवारणाय चर्ममनःसंयोगः+ एव ज्ञानसामान्ये त्व????ङ्ज्ञानोयोगस्य हेतुः+अभ्युपेयते न तु त्व????ङ्ज्ञानोयोगः| न च विनिगमनाविरहः, जन्यज्ञानसामान्ये त्वङ्म???नोयोगस्य हेतुत्वे रसादिसाक्षात्कारकाले त्वचा द्रव्यसाक्षात्कारापत्तेः। सामान्यसामग्र्या त्वङ्म???नोयोगस्य+आवश्यकत्वात् रसादिसाक्षात्कारसामग्र्याः प्रतिबन्धकत्वोपगमे+अतिगौरवात्+इति+आहुः| तत्+असत्| रसादिसाक्षात्कारकाले द्रव्येण समम्+ त्वक्संनिकर्षः+ एव मानाभावेन तत्+अभावात्+एव त्वचा द्रव्यसाक्षात्कारापत्तेः+अभावात्| तावतामानसत्वावच्छिन्नम्+ प्रति  त्वङ्म????नोयोगस्य हेतुत्वे बाधकाभावात्| उक्तक्रमेण+एव सुषुप्त्यनन्तरम्+ ज्ञानोत्पत्तिवारणसंभवे चर्ममनःसंयोगस्य+अपि हेतुत्वे मानाभावात्+च| केचित्+तु
सुषुत्प्यनन्तरम्+ ज्ञानोत्पत्तिवारणाय शरीरमनःसंयोगः+ एव जन्यज्ञानसामान्ये मानससामान्ये वा हेतुः+उपेयते न तु त्वच्+मनःसंयोगः| शरीरसंयोगस्य त्वक्संयोगव्याप्यतया सुषुप्तिदशायाम्+ त्वङ्मनोयोगस्य+एव शरीरमनोयोगस्य+अपि+अभावात्| न च शरीरत्वम्+अपेक्ष्य त्वक्त्वस्य जातिरूपतया लघुत्वेन त्वङ्ज्ञानोयोगः+ एव हेतुः+उचितः+ इति वाच्यम् शरीरमनःसंयोगस्य हि शरीरमनःसंयोगत्वेन न हेतुत्वम्+ येन शरीरत्वप्रवेशः| अपि तु शरीरनिष्ठतया मनःसंयोगत्वेन  समवायावच्छेदकत्वघटितसामानाधिकरण्यम्+ प्रत्यासत्तिः कारणदिशि समवायः कार्यदिशि अवच्छेदकत्वम्| य संयोगसम्बन्धेन शरीरनिष्ठतया मनस्त्वेन हेतुत्वम्+ कार्यतावच्छेदकसम्बन्धः+अवच्छेदकत्वम्+, त्वङ्मनोयोगस्य हेतुत्वे त्वक्त्वक्संयोगत्वयोः+अवच्छेदककोटिप्रवेशस्य+आवश्यकतया गौरवात्| न च त्वङ्मनोयोगस्य+अपि त्वङ्मनोयोगत्वेन न हेतुत्वम्+अपि तु वैजात्येन| अतः+ न त्वक्संयोगत्वयोः प्रवेशः+ इति वाच्यम् तथा+अपि+अतिरिक्तवैजात्यकल्पनाम्+अपेक्ष्य मनस्त्वेन+एव हेतुतायाः+ लघुत्वात्+इति प्राहुः| तत्+असत्| स्वापोत्तरम्+ ज्ञानोत्पादप्रसङ्गस्य+उक्तक्रमेण+एव वारणसंभवात् शरीरमनःसंयोगस्य+अपि अतिरिक्तकारणत्वे मानाभावात्+इति संक्षेपः|| इति
त्वङ्मनोवादः||**||पृथिव्याः गन्धवत्त्वलक्षणत्वात्+तस्याः+ एव शरीरत्वादिभेदेन भेदात्+तत्+लक्षणनिर्वाहे ग्राहकपदम्+  सार्थकयितुम्+ प्रवृत्तम्+ मूलम्+अवतारयितुम्+आशङ्कते—ननु+इति| गन्धवत्त्वप्रवेशेन+एव+इति| गन्धवत्त्वलक्षणलक्षितत्वेन+एव+इत्यर्थः| पूर्वोक्तरीत्या+इति| गन्धसमानाधिकरणेत्यादिलक्षणोक्तपदप्रयोजनवत्+इत्यर्थः| स्नेहजनकतावच्छेदकतया+इति| 
ननु चूर्णादिपिण्डीभावहेतुगुणरूपस्नेहस्य जलमात्रवृत्तित्वेन जलवृत्तिसांसिद्धिकद्रवत्वेन+एव चूर्णादिपिण्डीभावसंभवे स्नेहस्य+अनावश्यकतया कथम्+ तत्+अवच्छेदकतया जलत्वजातिसिद्धिः+इति चेत्+न| स्निग्धम्+इति+अबाधितप्रतीतिविषयत्वेन+आवश्यकता+इति+अभिप्रा-यात्| यत्+तु जलस्य+एव पिण्डीभावहेतुत्वे संसिद्धिकद्रवत्वम्+एव निःप्रयोजनम्+, येन भवान् शङ्का+इति+ स्नेहः+ न+इति+इति| तत्+अतीव रभसात्| करकादीनाम्+अपि जलस्वरूपत्वेन तैः+चूर्णादिपिण्डीभावापत्तेः, किम्+च द्रवत्ववत्+इति+अबाधितप्रतीतेः+च द्रवत्वगुणाङ्गीकारम्+अन्तेरण+असंभवात्| द्रवत्वविशिष्टजलस्य+एव चूर्णादिपिण्डीभावहेतुत्वाभ्युपगमेन करकादिभिः+तत्+आपत्तेः+वारणीयत्वात्| ननु तथापि चूर्णादिपिण्डीभावहेतुत्वम्+ घृतादेः+अपि+इति चेत्+न| घृतादौ+अपि जलांशस्य सत्त्वात् स्नेहोत्कर्षेण च न दाहकव्याघाते+ इत्+अलम्|| संग्रहस्थम्+अबिन्धनपदम्+ षष्ठीतत्पुरुषम्+इति भ्रमम्+ निरसितुम्+ कर्मधारयसमासतात्पर्यकत्वेन विवृणेति---आपः+ एव+इति| ननु+अपाम्+ कथम्+उद्दीपकत्वम्+ श्रुतौ अग्रेः+आपः इति+अग्रेः+एव+उद्दीपकत्वम्+ श्रूयते+ इति चेत्+न| तत्+श्रुतेः सृष्टिक्रमविषयत्वात्| एवम्+अपि कथम्+उद्दीपकत्वम्+  अपाम्+ तेजोनाशकत्वप्रसिद्धेः+इति चेत्+इत्थम्| भौमतेजसः+ भौमाण्वारब्धत्वे+अपि फलबलात्+वैजात्यपुरस्कारेण दोषवारणम्+इति| अतएव बडबानलस्य+अप्स्थानत्वसंगतिः| मूले विद्युत्+आदि+इति| आदिपदाद????शनिसंग्रहः| पार्थिवत्वसाधकम्+ पीतत्वहेतुम्+उक्त्वा+इत्यादि| क्त्वाप्रत्ययस्य लाघवात्+प्रागभावे शक्तिः कर्तरि निरूढलक्षणा प्रागभावः+च कालीनवत्वसम्बन्धेन आधेयता सम्बन्धेन वा प्रकृत्यर्थस्य विशेष्यतया प्रतियोगितासम्बन्धेन+उत्तरक्रियायाः+च विशेषणतया+अन्वेति| कर्ताचोत्तरत्र क्रियायाम्+ कर्तृतासम्बन्धेन  विशेषणतया+अन्वेति प्रकृत्यर्थः+च पक्तेत्यादौ+इव तत्+एकदेशे कर्तृत्वे विशेषणतया+अन्वेति| इत्थम्+ च पार्थिवत्वसाधकाभिन्नपीतत्वहेतुविषयकवचनकर्तृकर्तृकम्+ यत्पार्थिवत्वसाधकपीतत्वहेतुवचनकालीनप्रागभावप्रतियोगि पार्थिवत्वसाधकपीतत्वहेतुवचनकवृत्तिप्रागभावप्रतियोगि वा यत्+तैजसत्वाभावसाधकहेतुवचनम्+ तत्+अनुकूलकृतिमान्+मूलकारः+ इति विशिष्टबोधः|| प्रसंगात्+एतत्+अग्रे विशदेत्+निरूपयिष्यामः| एतेन+इति| व्यतिरेकसाधकगुरुत्वादितिहेत्वन्तरोपन्यासेन+इत्यर्थः|| गुरुत्वस्य+अप्रत्यक्षत्वेन+इति| पार्थिवसंयोगात्+एव गुरुत्वम्+ न साक्षात्+तेजस्+इति वृद्धव्यवहारेण+इत्यर्थः|| केवलस्य तेजसः+ गुरुत्वेन प्रत्यक्षविषयत्वात्+इत्यर्थः| दिक्+इति| दिगर्थम्+एव+अग्रे स्वयम्+ फलितमूलाशयवर्णनानुमानाकारनिदर्शनेन विशदयिष्यति—वक्ष्यमाण+अनुमानेति| सुवर्णपक्षकपार्थिवत्वाभावसाधकासति+इत्यादिहेतुकानुमाने+ इत्यर्थः| तत्र हेतुः+अस्तु| साध्यम्+ मा+अस्तु| इति+एवम्+ या+अप्रयोजकत्वशङ्का तस्याः कार्यकारणभावानुकूलतर्केतरानाश्यत्वात्| यथा यदि वह्निः+धूमव्यभिचारी स्यात्+तर्हि वह्निजन्यः+ न स्यात्+इति+तत्+रीत्या कार्यकारणभावावधारणात्|| मूलम्+ प्रकृते प्राप्ताप्रयोजकत्वशङ्कावारकम्+इति व्याचष्टे---अप्रयोजकत्वशङ्का+इत्यादि| अनलसंयोगे+अत्यन्तत्वविशेषणम्+ तु यत्+किंचित्+अनलसंयोगसमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारनिरासाय+इति बोध्यम्| द्रवद्रव्यान्तरसिद्धौ+इति+इति|| अयम्+ भावः| सुवर्णे पार्थिवभोगोपष्टम्भेन तत्र च+अत्यन्तानलसंयोगे सति तदीयद्रवत्वस्य+अनुच्छिद्यमानत्वेन तत्प्रतिबन्धकीभूतद्रवद्रव्यान्तरकल्पनाम्+अन्तरेण+उक्तकार्यकारणभावकल्पनानुपपत्तेः तत्+घटकम्+उक्तहेतुकम्+ द्रवद्रव्यान्तरम्+ तैजसम्+अङ्गीकार्यम्+इति|| अतएव सुवर्णस्य+असाधारणोष्णस्पर्शभास्वररूपयोः+असत्त्वात्+इति+आशङ्क्य पार्थिवभोगोपष्टम्भेन समाधत्ते  मूले|| दोषविधयेत्यात्+इति|| पार्थिवभोगोपष्टम्भः+ एव+अत्र दोषः+ ध्येयः| अत्र द्रवत्वनाशप्रतिबन्धिका भगवदिच्छैवातस्तत्सिद्धिः| तत्कल्पने प्रमाणम् अग्रेः+अपत्यम्+ प्रथमम्+ हिरण्यम्+ तेजः सुवर्णम्+ सुवर्णम्+ धर्मः+अस्ति इति+आद्यागमः+अनुसन्धेयः|| || सुवर्णवादप्रारम्भः|| इदम्+ तु+अत्र+अवधेयम्| अथ सुवर्णम्+ तैजसम्+इति निखिलवैशेषिकैकवाक्यतया नैयायिकाः+ वदन्ति| तत्+अपरे न क्षमन्ते|मानाभावात्| नहि सुवर्णम्+ तेजः+ इति कश्श्चित्+साक्षात्करोति| अथ सुवर्णम्+ तेजः, अत्यन्ताग्निसंयोगानुच्छिद्यमानद्रवत्ववत्त्वात्+तत्+न+एवम्+ यथा घृतम्, यथा वा आकाशः+ इति व्यतिरेक्यनुमानम्| न च सुवर्णपदेन पीतरूपाश्रयस्य पक्षत्वे बाधः, अतिरिक्तव्यक्तिविशेषपक्षत्वे पक्षाप्रसिद्धिः+इति वाच्यम्| दहनमध्यवर्त्यनुभूयते यः+ द्रवत्वविशेषः समवायेन तद्धतः पक्षत्वात्+इति चेत्+न| द्रवत्वतारतम्यानुभवे तत्र तादृशद्रवत्वादिसिद्धेः| न च तत्र+आश्रयनाशात्+एव पूर्वद्रवत्वनाशः+तत्+कालः+उत्पन्ने च सुवर्णान्तरे प्रकृष्टम्+ द्रवत्वम्+उपपद्यते+ इति वाच्यम्। यत्+एव द्रुतम्+आसीत्+तत्+एव+इदानीम्+ द्रुततरम्+इति प्रत्यभिज्ञानात्| प्रत्यभिज्ञानस्य तत्+जातीयत्वावगाहित्वम्+ वदताम्+ वैशेषिकाणाम्+ नये न+इदम्+अनुमानम्+इति चेत्+अस्तु तावत्+एवम्+आपाततः+तथापि घृतादौ व्यभिचारः| सुवर्णारम्भकाः परमाणवः+ एव पक्षीकरणीया इति चेत्+न, स्वरूपासिद्धितादवस्थ्यात्, द्रुततरैः  सुवर्णारम्भकैः परमाणुभिः+एव द्रुततम्+असुवर्णारम्भात्+अप्रयोजकत्वात्+च | न च+आश्रयनाशाजन्यपृथिवीद्रवत्वम्+ प्रति पार्थिवाणुद्रवनाशम्+ प्रति वा+अग्निसंयोगस्य हेतुत्वात्+अनुभूयमानद्रव्यत्वस्य पार्थिवत्वे+अग्निसंयोगात्+उच्छेदापत्तेः+न+अप्रयोजकत्वम्+इति वाच्यम्| एतावता पृथिव्यन्यत्वसिद्धौ+अपि तेजस्त्वासिद्धेः| न च पृथिवीजलान्यत्वरूपत्वेन तेजस्त्वम्+ साध्यम्| अप्रयोजकत्वात्| अस्तु तर्हि दशमम्+ द्रव्यम्+इति चेत्+न| अग्निसंयोगेन सुवर्णद्रवत्वोच्छेदस्य दर्शितत्वात्| बहुतरसुवर्णतद्गुणादिकल्पनापेक्षया तादृशद्रवत्वनाशप्रयोजकतायाः+ सुवर्णाग्निसंयोगव्यावृत्ताग्निसंयोगजलसंयोगनिष्ठवैजात्यकल्पनायाः+ एव लघुत्वात्+च| जलसंयोगेन सुवर्णद्रवत्वनाशस्य त्वया+अपि+अभ्युपगमात्| अतः+ एव पृथिवीपीतरूपवत्सुवर्णद्रवत्वस्य+अग्निसंयोगात्+अनाशेन+अग्निसंयोगात्+द्रवत्वनाशप्रतिबन्धकम्+ पार्थिवसुवर्णसंयुक्तम्+ द्रुतम्+ द्रव्यान्तरम्+ सिध्यति, तादृशद्रवत्वनाशम्+ प्रति प्रतिबन्धकतया जलमध्यवर्तिघृतादौ कल्पनात्+इति+अपि मतम्+अपास्तम्| तथापि तारतम्यानुभवेन सुवर्णद्रवत्वानुच्छेदस्य सुवर्णादेः+जातिविशेषेण प्रतिबन्धकत्वात्+एव द्रवत्वानुच्छेदस्य वक्तुम्+ शक्यत्वात्+च| सुवर्णसंयुक्तघृतादेः+द्रवत्वानुच्छेदप्रसङ्गेन च+अग्निसंयोगद्रवत्वनाशम्+ प्रति जलत्वेन तादृशसुवर्णनाशम्+ प्रति च द्रवत्वेन च प्रतिबन्धकतायाः+त्वया+अपि वाच्यत्वात्| यत्+च केनचित्+उक्तम्| अनुभूयमानद्रवत्वाधिकरणम्+ तेजः पृथिवी, भिन्नम्+ वा| समानाधिकरणद्रवत्वसामग्र्यसमवधानक्षणोत्पत्तिकाग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तित्वजातिमत्+ द्रवद्रव्यत्वात् यत्+न+एवम्+ तत्+न+एवम्+ यथा घृतम्| अस्ति हि वह्निसंयोगेन सुवर्णद्रवत्वनाशोत्पत्तिदशायाम्+ द्रवत्वान्तरसामग्रीनियमः| अव्यवधानेन द्रवत्वतारतम्यानुभवात्| अग्निसंयोगेन घृते द्रवत्वनाशोत्पत्तिसमये तत्र कदाचित्+द्रवत्वसामग्रीसत्वे+अपि न तथा नियमः। अग्निसंयोगेन चरमघृतद्रवत्वनाशोत्पत्तिसमये द्रवत्वसामग्रीविरहात्| जलसंयोगजन्यचरमसुवर्णद्रवत्वनाशस्य तादृशक्षणोत्पत्तिकत्वादसिद्धिः स्यात्+अतः+ उक्तम्+अग्निसंयोगजन्य+इति| सुवर्णस्य द्रवत्वे तु घृतद्रवत्वव्यावृत्तजातिः+अनुभवसिद्ध+इति न+असिद्धितात्+अवस्थ्यम्| अस्तु जातिविशेषवद्रवत्वम्+एव हेतुः+इति| तत्+अपि न| अप्रयोजकत्वात्, घृते+अग्निसंयोगजद्रवत्वनाशोत्पत्तिदशायाम्+ कदाचित्+द्रवत्वसामग्रीसमवधानवत्सुवर्णे नियतम्, तथा समकालम्+ विलक्षणाग्निसंयोगस्य द्रवत्वोत्पादकत्वात्+एव चरमघृतद्रवत्वनाशोत्पत्तेः+अनन्तरम्+ न तत्र द्रवत्वोत्पत्तिः तेजोवृत्तित्वे वह्न्यादौ+अपि तत्+आपत्तेः+तुल्यत्वात् तादृशद्रवत्वम्+ प्रति जातिविशेषसमवधानस्य+अपि हेतुतायाः समानत्वात् पार्थिवसुवर्णेन+अवश्यम्+ द्रवद्रव्यसंयुक्तेन भवितव्यम्| कथम्+अन्यथा दग्धपीतपटादौ रूपपरावृत्तिप्रतिबन्धकतया क्लृप्तजातीयम्+ द्रवद्रव्यम्+अन्तरेण तत्र  रूपपरावृत्तिः+उपपद्यते| न च रूपपरावृत्तिः पूर्वरूपनाशरूपान्तरोत्पत्ती इति चेत्+  भवतः+ एव पीततारतम्यानुभवात्+इति वाच्यम्| पीतेतररूपस्य रूपपरावृत्तिपदार्थत्वात्+इति| मा+एवम्| पीतेतररूपपादकाभावात्| नहि पीतेतररूपत्वेन+अग्निसंयोगजन्यत्वम् किंतु रूपवत्वव्याप्याजातिभेदेन| न च तत्+आश्रयः+ एव, पीतेतरत्वादेः+तत्+आश्रयस्य तत्+उत्पादोपगमात्| अथ तादृशजातिभेदः+अपि नीलत्वत्वानियतः+ नानाविधः+ एव| अन्यथा नीलत्वादिना संकरप्रसङ्गात्| एवम्+ च पीतेतररूपम्+ शुक्लत्वादिजातिभेदेन+आपादनीयम्+इति चेत्+अस्तु तावत्+एषा गौरवपराहता+अपि सिद्धान्तसरणिः, तथापि घटादौ+अग्निसंयोगात्+एकविधरूपोत्पत्तिदशायाम्+अन्यविधरूपान्+उ-त्पत्तेः+तत्र तत्र भिन्नजातीयाग्निसंयोगहेतुता+आवश्यकत्वेन+एव सर्वसामञ्जस्यात्, किंतु जलत्वेन+एव+इति| न च पीतेतरसुवर्णरूपम्+ प्रति तत्+रूपेण पृथग्विरोधित्वम्+ कल्पनीयम्| पीतेतरसुवर्णरूपा प्रसिद्धेः| उपष्टम्भकविलक्षणसंयोगेन पीतेतररूपम्+ प्रति द्रवद्रव्यम्+ विरोधी+इति+अपि न सांप्रतम्| रजते शुक्लेतरानुत्पत्तिप्रसङ्गात्| तेजस्त्वव्याप्यसुवर्णत्वेन तत्+विरोधोपगमे पृथिवीत्वव्याप्यसुवर्णत्वेन+एव तादात्म्ये प्रतिबन्धकत्वौचित्यात्| न च पृथिवी परमाणौ तदा रूपपरावृत्तिः+च स्यात्+सुवर्णस्य परमाणौ+अभावात्| अन्यथा भस्मारम्भके तत्र रूपपरावृत्तेः+अनुत्पत्तेः+इति वाच्यम्| समवायसम्बन्धेन+अपि तेन रूपेण प्रतिबन्धकतायाः+ वक्तव्यत्वात्| त्वया+अपि तैजससुवर्णम्+ प्रति तत्+अवयवादेः कारणान्तरस्य वक्तव्यत्वात् कल्प्यताम्+ वा सुवर्णतदारम्भकपरमाणुद्रवत्वेषु+एव पीतेतररूपप्रतिबन्धकतावच्छेदकतया जातिविशेषः| वस्तुतः+तु| पीतादितररूपम्+ प्रति पीतादिरूपस्य, नीलादिरूपम्+ प्रति नीलादिभिन्नरूपस्य वा प्रतिबन्धकत्वात्प्रतिबन्धकाभावस्य कार्यसहभावेन हेतुत्वात् न पीतोत्पत्तिसमये तत्+इतररूपोत्पत्तिः| एवम्+ च+एकेन+एव वैजात्येन+अग्निसंयोगस्य नीलपीतादिजनकत्वमवच्छिद्यते, इति न का+अपि+अनुपपत्तिः| अग्रेः+अपत्यम्+ प्रथमम्+ हिरण्यम् इत्यागमः सुवर्णस्य तैजसत्वासाधके+ इति व्यामोहमात्रम्| न हि+इदम्+अग्निसमवायिकारणत्वम्+ बोधयति| असामर्थ्यात्| प्रकृते बाधा च| किंतु वह्निजन्यत्वमात्रम्| सुवर्णादेः+तैजसत्वसाधकागमः+तु तेजोविकारतय+उपपादनीयः। तेजः सुवर्णम्+इति+आकारकागमः+ यदि सन् तदा तेजः पदम्+ दीप्यमानपरम्+ वा, तस्मात्+अनुभूयमानतद्द्रवत्वाधिकरणम्+ पृथिवी, पीतरूपात्| काठिन्यसंयोगात्+नैमित्तिकद्रवत्ववत्वात्+च| तत्र पृथिवीत्वेन समवायिनः कारणत्वात्| न +च+इदम्+असिद्धम्| पीतम्+ द्रुतम्+इति प्रतीतिः+न परम्परासम्बन्धावगाहिनी| साक्षात्सम्बन्धेन बाधकाभावात् द्रव्यान्तरे मानाभावात्+च+इति संक्षेपः| इति सुवर्णवादः||***|| स्थानभेदात्+इति| स्थानभेदेन तत्+भेदस्य कोशः+ एव प्रसिद्धेः+औपाधिकः+ भेदव्यवहारः+ न वास्तविकः+ इति भावः| स्वमतम्+ दर्शयति+इति| स्वेन+एव+अग्रे प्रत्यक्षत्वस्य निरस्यमानत्वतात्पर्येण+इदम्| ननु स्पर्शाश्रयत्वेन तत्+सिद्धिः स्पर्शस्य+अतिरिक्तानाश्रयत्वे+ एव तत्+कथम्+इति+आशङ्काम्+ दूरीकुर्वतः+ मूलस्य+आशयम्+अन्वयम्+ च दर्शयति---उपलभ्यमानस्पर्शस्य+इति| विजातीयस्य+इत्यादिः| अतः+ एव+उद्धूतस्पर्शवत्पार्थिवस्य+उद्भूतरूपवत्त्वनियमात्+पृथिव्याः+तद्वत्त्व-निराकरणम्+ मूले| अन्यथा+असंगतिः स्पष्टैव, अन्वयप्रदर्शनम्+ च स्पष्टप्रतिपत्त्यर्थम्| इदम्+आकाशादिप्रत्येकभेदसाधनाभिप्रायेण+इति| चतुष्टयपदस्वारस्यात्+प्रत्येकाभिप्रायकम्+इति भावः| सर्वत्र+उपलब्धिप्रसङ्गात्+इति+इति| अत्र+एवम्+आकाशात्मविभुद्रव्यसमवेतशब्दज्ञानयोः+दण्डादिसंयोगा-त्ममनःसंयोगजन्यत्वेन+एव प्रसिद्धेः+तयोः+अव्याप्यवृत्तित्ववत्+अस्य+अपि तथा तु+उपगमसंभवेन सर्वत्र+अनुपलब्धेः| सर्वत्र+उपलब्धिप्रसङ्गोक्तिः+तु स्पर्शस्य द्रव्यसंयोगजन्यत्वेन विभुद्रव्यसंयोगस्य सार्वकालिकत्वेन सर्वत्र  तत्स्पर्शस्य सर्वत्र सर्वदा भावप्रसङ्गः+ इत्यर्थिका| अथ पदार्थखण्डनदीधितौ भट्टाचार्याः| स्पर्शः+अपि च+अव्याप्यवृत्तिः| अन्यथा सुकुमारकठिनाभ्याम्+आरब्धेः+अवयविनि सुकुमारावयवावच्छेदेन त्वक्संयोगे कठिनस्य+अपि+उपलब्धिप्रसङ्गे+ इति| न च+एवम्+अपि+अव्याप्यवृत्तिस्पर्शाङ्गीकारे+अपि सुकुमारकठिनारब्धावयविन्युक्तसुकुमारावयवावच्छेद्यत्वक्संयोगे काठिन्योपलब्धिप्रसङ्गरूपदोषः+ दुर्वारः+ एव+इति वाच्यम्| स्पार्शनत्वक्संयोगयोः समानदेशावच्छेदेन कार्यकारणभावाभ्युपगमात्| न च+एवम्+ व्याप्यवृत्तिनये+अपि  कठिनस्पर्शवत्त्वावच्छिन्नम्+ प्रति कठिनस्पर्शादिमत्+अवयवावच्छेदेन त्वत्संयुक्तसमवायत्वेन त्वक्संयोगस्य हेतुत्वकल्पनात्+न+अनुपपत्तिः+इति वाच्यम्| गौरवापत्तेः| व्याप्यवृत्तित्वोपगमवैयर्थ्यापत्तेः+व्याप्यवृत्तेः+अनवच्छेदकत्वात्+चेत्+अस्ताम्+ तावत्| एवम्+ पृथिव्यपाम्+ गन्धरसयोः+अव्याप्यवृत्तित्वम्+अन्यथा सुरभ्यसुरभ्यवयवारब्धे घटे+अतिक्तमधुरावयवारब्धे वस्तुनि च+एकावच्छेदेन+उक्तदिशा तत्+प्रत्यक्षापत्तेः+अवयववृत्तेः+एव समुदाये प्रत्ययः| ननु तैः+चित्रगन्धरसः+च+उत्पद्यताम्+इति चेत्+न गौरवात्+तत्+अनङ्गीकारात्+समुदायः+ निर्गन्धः+ नीरसः+च+इति स्थितम्| उपाधित्वे+ एव+इत+इति| एतत्+उक्तेः+उक्तहेतोः+न प्रत्यक्षानुमापकत्वम्+एतत्+आशयात्+इति+आह—तथा चेत्+इति| हेतौ+उपाधिव्यभिचारेण+इत्यादि| उद्भूतरूपवत्त्वरूपोपाधिना प्रत्यक्षस्पर्शाश्रयत्वहेतौ पृथिव्याद्यन्तर्भावेण व्यभिचारेण प्रत्यक्षत्वरूपसाध्यसिद्धिरूपव्यभिचारस्य+उन्नयनसंभवात्+इत्यर्थः| हेतौ+उपाधिवैशिष्ट्यम्+ च सामानाधिकरण्यसम्बन्धेन| अतः+हेतोः+व्याप्यत्वासिद्धत्वेन हेत्वाभासत्वात्+न साध्यसाधकत्वम्+इति भावः| पक्षधर्मावच्छिन्नसाध्यव्यापकेत्यादि| द्रव्यत्वरूपपक्षधर्मावच्छिन्नाधिकरणतानिरूपकाधेयताकप्रत्यक्षत्वस्य साध्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवान्+अयम्+उद्भूतरू-पवत्त्वरूपोपाधिः+इति समुदितार्थः|
यत्+आहुः+वायुः+गुरुत्ववान्+इति तत्+अतीव तुच्छतरम्| तदीयप्रत्ययस्य भ्रमत्वात्| ननु सर्वसाधारणप्रतीतेः+भ्रमत्वकल्पने तत्र+एव किम्+ न भ्रमत्वम्+इति चेत्+स्वीकुरु गन्धवत्त्वम्+अपि|  पार्थिवपरमाणुसंयोगोपाधिकः+ एव गन्धप्रत्ययः+ इति चेत् किम्+ ते+अपराद्धम्+ मया, न सहसे गुरुत्वस्य तत्त्वम्+अन्यथा+अपरोक्षज्ञानिनाम्+ महर्षीणाम्+ तत्+तन्निबन्धनवैपरीत्ये मनुताम्+ यथेष्टम्+ वायौ गन्धम्+ गुरुत्वम्+ चन्द्रकिरणरत्नकिरणयोः+अनौष्ण्यत्वात्+अतेजस्त्वम्+इत्यादि किम्+अनल्पदोषगणनविचारचातुरीविजृम्भणेन+इति| पृथिव्यादिविभजनस्य प्रतिज्ञेयत्वेन क्रमप्राप्ताकाशनिरूपणम्+अकृत्वा+उत्पत्तिविनाशक्रमकथनम्+असंगतिम्+इति+आशङ्काम्+ दूरीकर्तुम्+ शङ्कितुः+आशयम्+ वर्णयन्+मूलमूलम्+अवतारयितुम्+आशङ्कते—ननु+इति| परमाणुपुञ्जस्य+एव घटादिरूपत्वेन+इति| अनतिरिक्तावयवित्वे घटादेः+अप्रत्यक्षापत्तेः+अतीन्द्रियसमुदायस्य+अपि प्रत्यक्षान्+अङ्गीकारात्+इत्यादि प्रसिद्धम्+ न्यायसिद्धान्तमुक्तावल्याम्| नित्यत्वानित्यत्वाभ्याम्+इत्यादि| परमाणुपुञ्जरूपस्य नित्यत्वेन+अनित्यत्वाभावात्+द्वाभ्याम्+विभागकथनम्+अनुपपन्नम्+इति भावः| त्र्यणुकादेः+द्वयणुकत्रयादिसंयुक्तत्वेन+असमवायिकारणतत्संयोगनाशप्रयुक्तजन्यद्रव्यनाशसंभवेन+अनुगतकार्यकारणभावम्+उपेक्ष्य संप्रदायानुसरणम्+ यथाश्रुतग्राहिप्रतिपत्र्यपेक्षम्+एव+इति+आशयकनवीनमतौचित्यम्+ दर्शयति---सर्वत्र+एकरीतिः+इति|  तस्य+इति महत्त्वस्य+इत्यर्थः||***|| परमाणुवादारम्भः|| इदम्+ तु+अत्र+अवधेयम्|| परमाणुद्व्यणुकयोः स्वीकारे मानाभावः| न च+अवयवधारायाः क्व विश्रामः त्रुटौ+एव(१-त्रुटिः+त्र्यणुकः+त्र्यणुसरेणुः+इति+अनर्थान्तरम्|) विश्रामात्| न च द्वयणुकतदवयवसाधकग्रन्थाः कथम्+ समर्थ्येरन् समवायिसमवायित्वादिभिः+अनवस्थितपरम्परासिद्धिप्रसङ्गेन तत्+सामर्थ्यान्+अवधारणात्| न च+अणुव्यवहारस्य स्थूलद्रव्यालम्बनत्वाभावेन तत्+भिन्नद्रव्यविषयकत्वाम्+आवश्यकम्+एवम्+ द्वयणुकम्+अपि+
इति वाच्यम्| 
तत्+व्यवहारस्य+उत्कृष्टमहत्त्वाश्रयद्रव्यावधिकापकृष्टमहत्त्वाश्रयद्रव्यविषयकत्वेन+एव+उपपत्तेः+महापण्डितपण्डितवत्|| अथ परमाणुद्वयणुकानङ्गीकारे द्रव्यचाक्षुषे संयोगस्य द्रव्यसमवेतरूपादिचाक्षुषे संयुक्तसमवायस्य च हेतुत्वकल्पनया गौरवम्, तत्+अभ्युपगमे तु समवेतचाक्षुषत्वावच्छिन्नम्+ प्रति चक्षुः संयुक्तसमवेतसमवायरूपतृतीयसंनिकर्षेण+एव गतार्थत्वात्प्रथमयोः+द्वयोः+अनावश्यकतया लाघवम्, त्रसरेण्वादिरूपादेः+चक्षुः संयुक्तपरमाण्वादिसमवेतसमवायेन+एव चाक्षुषत्वोपपत्तेः| त्रसरेणुप्रत्यक्षम्+अपि चक्षुः संयुक्तपरमाणुसमवेतद्वयणुकसमवायस्य तत्र सत्त्वेन बोध्यम्| त्रसरेणोः+द्वयणुकसमवेतत्वात्+इति चेत्+न, अतीन्द्रियघटितसन्निकर्षात्+रूपत्वादिचाक्षुषवारणाय द्रव्यान्यसमवेतचाक्षुषे चक्षुः संयुक्तसमवेतचाक्षुषवन्निरूपितसमवायत्वेन+एव हेतुत्वकल्पनया आवश्यकत्वात्+एवम्+  च त्रुटेः+चक्षुःसंयुक्तपरमाणुसमवेतद्वयणुके चाक्षुषत्वाभावात्+निरूपितसमवायत्वेन प्रत्यक्षाप्रसक्त्या संयोगरूपप्रथमसन्निकर्षावश्यकत्वात्+इति चेत्+अस्तु द्रव्यान्यसमवेतचाक्षुषत्वावच्छिन्नम्+ प्रति चक्षुः संयुक्तसमवेतः+ यः+चाक्षुषविषयः+तत्+निरूपितसमवायत्वेन द्रव्यचाक्षुषत्वावच्छिन्नम्+ प्रति चक्षुः संयोगत्वेन  त्रुटेः प्रत्यक्षान्यथानुपपत्त्या प्रथमतृतीयसन्निकर्षावश्यकत्वे+अपि संयुक्तसमवायिरूपाद्वितीयसन्निकर्षनैष्फल्यम्+ त्रसरेणौ द्रव्यत्वादिचाक्षुषानुरोधेन 
द्वयणुकसिद्धेः+आवश्यकत्वम्+इति चेत्+पुनः+अत्र वदन्ति| द्वयणुकाभ्युपगमे तत्+घटितसन्निकर्षात्+रूपत्वादिचाक्षुषवारणाय चक्षुः संयुक्तसमवेतसमवायहेतुतायाम्+ समवेतांशे चाक्षुषविषयतायाः+ निवेशस्य+आवश्यकतया कारणतावच्छेदकप्रविष्टयोः+मिथः+अविशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयकल्पनापत्तिः+अवच्छेदकगौरवम्+ च+इति| तस्मात्+तयोः+अङ्गीकारे+अपि न यत्किंचित्+सन्निकर्षाकल्पनाप्रयुक्तलाघवम्+अतः+ द्रव्यान्यस्मिन्+वर्तते यः+तद्विषयकचाक्षुषत्वावच्छिन्नम्+ प्रति तृतीयसन्निकर्षसिद्धेः+द्रव्यसमवेतचाक्षुषत्वावच्छिन्नम्+ प्रति  द्वितीयसंनिकर्षसिद्धेः+द्रव्यचाक्षुषत्वावच्छिन्नम्+ प्रति प्रथमसंनिकर्षसिद्धेः+च कल्पनम्+ समुचितम्+एव+इति चेत्+ भवन्मते+अपि वायुघटितसन्निकर्षात्+संयोगत्वसंख्यात्वादिप्रत्यक्षवारणाय चाक्षुषविषयतानिवेशस्य+आवश्यकतयोक्तसमवेततम्+चाक्षुषत्वयः+मिथः+ विशेषणविशेष्यभावः+ विनिगमनाविरहप्रयुक्तकारणताद्वयकल्पनापत्तेः+यः+च+उभयोः+इति(-यः+च+उभयोः समः+ दोषः परिहारः+तयोः समः|)न्यायान्+न+अस्माकम्+एषः+ दोषः+ इति चेत्+पुनः+अत्र वदन्ति| वायुघटितसन्निकर्षात्संयोगत्वप्रत्यक्षवारणाय संयुक्तांशे रूपनिवेशेन+एव वारणात्+अतः+ एव पाकादिना नीरूपघटितसन्निकर्षात्+न संयोगत्वसंख्यात्वादिप्रत्यक्षप्रसक्तिः+अतः+ न दोष इति चेत्+पुनः+आक्षिपन्ति| चक्षुः+इन्द्रियघटितसन्निकर्षात्+रूपत्वादिचाक्षुषवारणाय+अनुद्भूतरूपाभावादिनिवेशापेक्षया चाक्षुषविषयता+आवश्यकत्वात्+इति चेत्+अनुद्भूतरूपस्य दीधितिकृतैव निरसितत्वात्+न दोषः+ इति+आहुः+इति+अलम्+ पल्लवितेन+अधिकम्+ तु+अन्यत्र+अनुसन्धेयम्|| इति परमाणुवादः समाप्तः ||***|| इदानीम्+ मूलमूलस्थम्+ मूलेन+आदिवृत्तम्+ क्वचित्+उपकाराय व्याकर्ता शब्दस्य गुणत्वेन गुणपदस्य+अव्यावर्तकतया तस्य वैफल्यम्+आशङ्क्य गोबलीवर्दन्यायेन शब्दरूपविशेषणगुणबोधकतया शब्दगुणकपदम्+ व्याकारेति---शब्देत्यादिना| सर्वत्र शब्दोपलब्धेः+इति हेत्वन्तरम्+ सार्थकयितुम्+आशङ्कते—ननु+इति| एकत्वे+अपि+इत्यादि| एकत्वमात्रम्+ न विभुत्वप्रयोजकम्+ जातेः+तत्+अभावात्+इति भावः| ननु तावत्+एव+अलम्+ किम्+पूर्वेण+इति चेत्+न| धूलीपटलस्थपरमाण्वादीनाम्+ सर्वदिगवच्छेदेन+उपलब्धेः+तत्+निरासाय तत् अमूर्तत्वे सति+इत्यर्थतात्पर्यग्राहकम्+परमाणूनाम्+अनेकत्वात्+च तत्+व्यावृत्तिः| क्रियावत्त्वरूपलक्षणान्तरानुसरणबीजम्+ वर्णयति—यदि+इत्यादिना| अपकृष्टत्वाभावात्+इति| अपि तु+उत्कृष्टत्वात्+इत्यर्थः| द्वयणकपरिमाणस्य+अणुद्वयपरिमाणत्वेन+एकाणुपरिमाणस्य ततः+अपकर्षाश्रयत्वात्+अव्याप्तिम्+ मनसिकृत्य+आह---वस्तुतः+तु+इति| लाघवम्+एव+इति| परिच्छिन्नपरिमाणस्य विशेषणविशिष्टस्य लक्षणकरणापेक्षया केवलस्य न्यायमात्रस्य लक्षणे लघुत्वात्+लक्षणान्तरानुसरणम्+इति भावः| इदम्+तु+अत्र+अवधेयम्| शब्दसमवायिकारणम्+आकाशम्+अतिरिक्तद्रव्यम्+अङ्गीकर्तृजीर्णमतम्+असहिष्णुः+नैयायिकाशिरोमणिः+निमित्तकारणत्वेन 
क्लृप्तेश्वरस्य+एतत्+समवायिकारणत्वमात्रकल्पनेन+अतिरिक्तद्रव्यान्तरविरहप्रयुक्तलाघवम्+अनुसंदधाति| ननु जीवानाम्+ तत्त्वापादनेन विनिगमनाविरहः+ इति चेत्+न| जीवानाम्+ नानात्वस्य+एव विनिगमनकत्वात्| न च जीवानाम्+ प्रत्येकव्यक्तिम्+आदाय विनिगमनाविरहः+ दुष्परिहरः+ एव+इति वाच्यम्| सुखादीनाम्+इव शब्दस्य+अपि स्वात्मसमवायित्वात्+अहम्+ सुखादिमान्+इतिवत्+अहम्+ शब्दवान्+इति प्रतीत्यापत्तेः+एव विनिगमकसदभावात्। न च तत्+अनभ्युपगमे भूतपञ्चकत्वानुपपत्तिः। यः+ भूतत्वेन व्यवहारविषयः+ आकाशनामा सः+ ईश्वरः+ एव न+अतिरिक्तः| आकाशत्वेन न+आकाशनाम्+अङ्गीक्रियते+ इति+आशयात्| ननु+एवम्+अपि शब्दः+ गुणः क्वचित्+आश्रितः+ गुणत्वात्+रुपवत् इति+अनुमानेन+एव+इतरबाधेन+आकाशवत्+ईश्वरसिद्धौ अनुमानानन्तरानुसरणम्+ व्यर्थम्+एव+इति चेत्+न| न+असूया कर्तव्या यावता प्रमाणान्+इष्टसिद्धिः+तौ+अन्ति प्रमाणानि प्रयोक्तव्यानि+इति+अभ्युपगमात्| अथ कार्यमात्रम्+ प्रति+ईश्वरस्य समवायिकारणत्वापत्त्या समवायिकारणनाशात्+द्रव्यानाशः+ इति मते तत्+नाशान्+आपत्तिः(-तत्+नाशाभावाद्रव्यनाशान्+आपत्तिः+इति भावः|) आकाशस्वीकर्तृभिः समवायिकारणनाशात्+द्रव्यनाशास्य+एव+इदानीम्+अपि+अनङ्गीकारेण वारणीयत्वात्| न च संस्कारादीनाम्+इव शब्दस्य+अपि मनसः+योग्यतया न मानसापत्तिः+इति वाच्यम्| सामग्रीसत्त्वे कार्यावश्यंभावात् संस्कारादीनाम्+अनायत्या तादात्म्यप्रत्यासत्त्या प्रत्यक्षम्+ प्रति प्रतिबन्धकत्वाभ्युपगमात्| तद्वत्+शब्दस्य प्रतिबन्धकत्वकल्पने तु तत्कल्पनागौरवम्+एव विनिगमकम्+इति+आशयात्, ईश्वरः+ एव+एतत्+आश्रयः+ इति निरूपमम्| अत्र संस्कारादीनाम्+आत्मसमवेतत्वेन+आत्ममानसवारणाय+आत्समवेतगुणमानसत्वावच्छिन्नम्+ प्रति विजातीयगुणत्वेन हेतुत्वम्+उत प्रतिबन्धकत्वम्+इति विनिगमनविरहे+अपि कतिपयगुणानाम्+एव मानसापत्तिवारणाय वैजात्यकल्पनाधिक्यात्+अपि न जीवात्मसमवेतत्वम्+अपि तु परमात्मसमवेतत्वम्+एव युक्तम्+इति स्थितम्| परेः+तु भेर्यादीनाम्+एव गुणः शब्दः भेर्या शब्दः+ इति प्रतीतिबलात्+अवच्छेदकत्वारूभरूपसम्बन्धस्य+असत्त्वात्+अवच्छेदकतासम्बन्धेन भेर्या शब्दोत्पत्तौभेरीदण्डसंयोगादीनाम्+ हेतुत्वाभ्युपगमात्+इति वदन्ति|| केचित्+तु शब्दः+असमवेतः+ एव भेर्याम्+अवच्छेदकमात्रम्+ भावकार्यस्य समवेतत्वनियमे मानाभावात्+इति वदन्ति+इति+अलम्+ पल्लवितेन|| उपकाराय मूलमूलम्+ विवृणोति--मूलेति| अतीतत्वादिकम्+इह द्विविधम्+ कालगतम्+ कालवृत्तिगतम्+ च| प्रकृते तु न कालगतातीतत्वादिकम्+ लक्ष्यम्| अन्यथा कालस्य घटकतया+इति+उक्तिरसंगता स्यात्+इति भावः| घटादिगतम्+ वर्तमानत्वम्+ परिष्करोति---वर्तमानत्वम्+इत्यादिना| शब्दप्रयोगाधिकरणकालः+नाम इह घटः+अस्ति+इत्यादिरूपः+ यः शब्दप्रयोगः+तत्+अधिकरणम्+ यः कालः+ इत्यर्थः| इह लस्य वर्तमानकालवाचकत्वात्प्रारब्धापरिसमाप्तक्रियाश्रयत्वम्+ तत्त्वम्+इति केचित्| करोमि+इति+एतादृशविषयताशालिज्ञानाश्रयत्वम्+इति+अन्ये| व्यवहारस्य भिन्नभिन्नत्वेन भेदाः+च+उपाधिः सूर्यपरिस्पन्दः+ एव+अङ्गीक्रियताम्+, यथा+एतत्+सूर्यस्पन्दसंबद्धः+अयम्+ घटः+ वर्तमानः, एवम्+ पूर्वोत्तरसूर्यस्पन्दसंबद्धत्वेन+अतीतानागतत्वव्यवहारे किम्+ कालकल्पना+इति+आशङ्क्यानुगतव्यवहारस्य+इति समाहितम्| तस्य+अयम्+अर्थः| सूर्यस्पन्दानाम्+अविशेषेणोपलब्धेः+अनुगतोपाधित्वासंभवात्कालस्वीकारे तेषाम्+अनुगतोपाधिकरणत्वे+अपि कालोपाधिकरणत्वेन+एव व्यवहारोपपत्तौ व्यवहारे तेषाम्+अपि+उपाधित्वे मानाभावः+ इति| दिगर्थः+तु घटादीनाम्+ सूर्यस्पन्दसम्बन्धः+, न संयोगसमवायादिः+इति कालः+ एव सम्बन्धघटकः कल्पनीयः+ इति| ननु सर्वाधारत्वम्+ सूर्यस्पन्दानाम्+एव+अस्तु+इति चेत्+आह---अत्र+इत्यादि| अत्र शास्त्रे| विभिन्नकालिकयोः+आधाराधेयभावविरहात्+इत्यादेः समुदितस्य+अयम्+अर्थः| कालस्य+अखण्डस्य विभिन्नभूतभविष्यद्वर्तमानसर्वाधारत्वसंभवे+अपि सूर्यस्पन्दानाम्+ सखण्डत्वेन तेषाम्+ तेषाम्+ तत्+तत्+आधारत्वे+अपि न सर्वाधारत्वप्रसक्तिः कदा+अप्+इति| उपकाराय+एव विवृणोति---मूलेति| उदयाचलतासन्निहितादिम्+इति+एववक्तव्ये मूर्तावच्छिन्नत्वविशेषणदानस्य+इदम्+ बीजम्+ बोध्यम्| प्रयागात्+काशी पूर्वा प्रयागात्+च मधुरातः पूर्वम्+इति+एवम्+ तत्+तत+पाश्चात्तिकदेशनिरूपितपूर्वस्य तत्र तत्र व्यवहारविषयत्वेन प्रयागात्+उदयाचलसन्निहितदिगुपाधिकत्वात्+पूर्वत्वव्यवहारानुपपत्त्या यत्+अपेक्षयोदयगिरिसन्निहितम्+ यत्+मूर्तम्+ तत्+अवधिनामा ततः प्राचीत्यर्थम्+ आवश्यकः| एवम्+ च प्रयागापेक्षयोदयगिरिसन्निहितम्+ मूर्तम्+ तद्वृत्तिः काशी+इति प्रयागावधिकपूर्वत्वविशिष्टा काशी+इति+उच्यते| एवम्+ मधुरातः पूर्वम्+ प्रयागः+ इत्यत्र+अपि बोध्यम्| उदयगिरिसन्निहितत्वम्+ च मूर्तौ तत्+असंयुक्तसंयोगापेक्षयाल्पतरोदयगिरिसंयुक्तसंयोगवत्त्वम्+, तथा च प्रयागात्+काशी पूर्वेत्यत्र प्रयागनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्यापर्याप्ताधिकरणोदयगिरिसंयुक्तसंयोगान्+मूर्तवृत्तिः काशी+इति बोधः। एवम्+ काशीतः प्रतीच्याम्+ प्रयागः+ इत्यत्र काशीनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्यापर्याप्त्यधिकरणोदयगिरिसंयु-क्तसंयोगवन्मूर्तवृत्तिः प्रयागः+ इति बोधः| एवम्+रीत्या तत्+तत्प्राचीनप्रतीचीव्यवहारोपपत्तिः| द्वयोः+भ्रात्रोः कूलयोः+च द्वयोः+अन्यतरपूर्वापरव्यवहारासाधारणकारणतया कालदिशोः सिद्धिः+आस्थेया| इदम्+ तु+अत्र+अवधेयम्| दिक्कालौ न+ईश्वरात्+अतिरिच्य+एते मानाभावात्| अथ+ईश्वरस्य विभुत्वात्+एकत्वात्+चेत्+इदानीम्+ घटः+तदानीम्+ घटः पूर्वस्याम्+ प्रतीच्याम्+ घटः+ इति भेदव्यवहारानुपपत्तिः+इति चेत्+न|  परेषाम्+ नये कालदिशोः+एकत्वे+अपि यत्+उपाधिभेदात्+भिन्नभिन्नव्यवहारः+तत्+तत्+उपाधिभेदेन+ईश्वरभेदकल्पनया+अस्माकम्+अपि भिन्नभिन्नव्यवहारसंभवः|| केचित्+तु जीवस्वरूपत्वम्+ तयोः+उत+ईश्वरस्वरूपत्वम्+इति विनिगमनाविरहात्+अतिरिक्तता+एव तयोः+इति वदन्ति, तत्+अतिस्थवीयः। कालस्य सर्वाधारत्वनियमः+ हि+ईश्वरस्य तत्त्वे उपपद्यते, जीवस्य तत्त्वे परिच्छिन्नत्वात्+न+उपपद्येत+इत्यादिकम्+ बहुतरम्+ऊहनीयम्| उपकाराय मूलम्+ मूलम्+ विवृणोति---ज्ञानाधिकरणम्+इति| विषयतासम्बन्धेन विषयस्य+अपि तत्त्वात्+आह--समवायेन ज्ञानवत्+इत्यर्थः+ इति| सप्तम्यास्त्रलो????? विधानात्+एकवचनबहुवचनार्थव्यावृत्तये द्विवचनर्थत्वेन व्याकरोति---तयोः+मध्ये इति| यद्यपि पूर्वम्+ द्विधा+एव विभजनात्+विभक्तयोः+द्वयोः+एव तत्+शब्दपरामृश्यमाणत्वेन+असंदेहः+तथापि स्पष्टप्रतिपत्तये एतत्+व्याख्यानम्+ बोध्यम्| मूलमूलम्+उपकाराय व्याकर्ता+असंदेहाय मूलेत्युक्त्वा पुरा व्याकरोति स्म| इदानीम्+ तु तत्+अनुक्त्वा+एव व्याकरणाद्त्+दीपिकायाम्+(१-व्याख्यानात्|)पाठभ्रमः स्यात्+इति अर्वाचीनस्य मूलमूलत्वम्+ बोधयितुम्+आह---दीपिकायाम्+ नित्यज्ञानाधिकरणत्वम्+इति+इति|| अथ+इदानीम्+ वेदान्तनये ब्रह्मणः+ विज्ञानाश्रयत्वे निर्गुणत्वबोधकवादविरोधादिना+अस्वरूपत्वम्+ सिद्धान्तितम्+ कथम्+ तत्+वत्त्वम्+इति, न च निर्गुणवादानाम्+ प्राकृतहेतुगुणनिषेधविषयत्वेन सङ्कमानात्+न दोषः+ इति वाच्यम्| तेषाम्+ सामान्याभावबोधकत्वे प्रमाणानाम्+असति बाधके सामान्ये पक्षपातन्यायादर्धजरतीयस्य+अनौचित्यात्+इति चेत्+न| कालिकाव्याप्यवृत्तिगुणशून्यत्वबोधपरत्वाङ्गीकारात्+अतः+ एव+अनुपदम्+ वक्ष्यमाणम्+ नित्यसुखाश्रयत्वरूपम्+ नव्यमतसिद्धलक्षणम्+ सङ्गच्छते| ननु+एवम्+ सति ईश्वरीयचिकीर्षाया अपि नित्यत्वात्+जगतः+ विलोपानापत्तिः+इति चेत्+न| तस्याः प्राणी+अदृष्टोपाधिकत्वेन तत्+उपपत्तेः| तथा सति कालिकाव्याप्यवृत्तित्वप्रसङ्गः+ इति चेत्+अनौपाधिककालिकाव्याप्यवृत्तित्वशून्यत्वस्य+अभिमतत्वेन+
अदोषः+ इति+अलम्+अतिविस्तरेण| अन्यथा+इति| अर्शः+ आदिगणपाठेन+अर्शः+ आदिभ्यः+अजिति मत्वर्थीयाजनङ्गीकारे इत्यर्थः| नपुंसकत्वानुपपत्तेः+इति| अयम्+ भावः| आनन्दशब्दस्य नित्यपुंस्त्वात्+विशेष्यनिघ्नत्वाभावात्+ विशेष्यीभूतः+ नपुंसकलिंगकब्रह्मबोधकत्वम्+ न सिध्यति+इति मत्वर्थीयात्प्रत्ययेन नपुंसकलिंगत्वम्+अपि सिध्यति+इति| अत्र+इति| अत्र ब्रह्मणि| आनन्दस्य दुःखसम्भिन्नत्वबोधनाय+आह---भारापगमः+ इत्यादि|| यथा दुःखहेतुभारोपाध्यपगमप्रयुक्तयथास्थितसुखावस्थानम्+ तद्वत्+आनन्दः+अत्र दुःखभावबोधकः+ उपचारात्| ननु+उक्तदृष्टान्तेन जीववदौपाधिकदुःखित्वम्+ ब्रह्मणः स्यात्+इति चेत्+न,अदृष्टरूपकारणाभावात्+ दृष्टान्तप्रदर्शनम्+ ब्रह्मणि न दुःखस्य+औपाधिकत्वबोधनाय किन्तु सुखस्य नित्यत्वबोधनाय+एव+इति तत्त्वम्| नवीनमतम्+उपन्यस्यति—नवीना+अस्तु+इति| नित्यसुखाश्रयत्वम्+ईश्वरस्य+अङ्गीकुर्वन्ति+इति| अङ्गीकृत्य तत्+रूपम्+एव+ईश्वरस्य लक्षणम्+ कुर्वन्ति+इत्यर्थः| अत्र नित्येत्यव्यावर्तकम्| उक्तयुक्तेः+अदृष्टभावात्+च श्रुतौ तत्+अघटितत्वात्+च+इति संक्षेपः| दीपिकायाम्+ प्रत्यक्षप्रमाणातिरिक्तप्रमाणशून्यवादी लोकायतः शङ्कते---ननु+ईश्वरसद्ग्रावे किम्+ प्रमाणम्+इति| एषः+ एवम्+अत्र प्रष्टव्यः| प्रथमम्+इदम्+ ते वाक्यम्+ प्रमाणम्+अप्रमाणम्+ वा+इति| न+अद्यः प्रतिज्ञात्+दानेः| न द्वितीयः 
निग्रहस्थानत्वेन+अस्माकम्+एव 
विजयोत्पत्तेः+इत्यादिकम्+अस्मदीयराधामाधवविलासाख्यश्रृङ्गारप्रबन्धे लोकायतमतप्रस्तावखण्डने+ अधिकजिज्ञासुभिः+द्रष्टव्यम्|| किम्+च किम्+प्रमाणम्+इति ते प्रश्नवाक्यस्य किम्+शब्दस्य+आक्षेपार्थकत्वम्+ कुत्सितार्थकत्वम्+ विकल्पार्थकत्वम्+ प्रश्नार्थकत्वम्+ वा अन्यतमार्थकत्वम्+अवलम्ब्य भवाम+शङ्केत तत्+एव न संभवति| तथाहि आक्षेपः+ नाम निषेधः तत्र किम्+शब्दस्य शक्तिः| अतः+ एव+अस्ति प्रमाणम्+इति निषेधप्रतिप्रसवे सदुत्तरम्+ प्रयुज्यते| 
समभिव्याहृतपदोपस्थाप्यतावच्छेदकप्रतिवादितात्पर्यविषयात्मोपलक्षितधर्मावच्छिन्नस्य+उद्देश्यतया+उपस्थितिः प्रवृत्तिनिमित्तम्। एवम्+ च+ईश्वरसद्ग्रावे किम्+ प्रमाणम्+इति+अतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावात्+निषेधः+ इति बोधः| एवम्+ च वचनमात्रेण कार्यसिद्धेः+हेत्वादिकम्+ वक्तव्यम्+ तत्+उक्तौ च+अनुमानम्+ प्रमाणान्तरम्+ स्वीकृतम्+ भवति+इति परस्पराश्रयविरोधस्य दुष्परिहरत्वम्+ दोषः| अतः+ एव न द्वितीयः+अपि| कुत्सानिन्दा, तत्र किंशब्दस्य शक्तिः प्रकृतिनिमित्तम्+ च समभिव्याहृतपदोपस्थाप्य तावच्छेदकप्रतिवादितात्पर्योपलक्षितधर्मावच्छिन्नोद्देश्यतया+उपस्थितिः पूर्ववत्| बोधः+च किम्+ प्रमाणम्+इति+अतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावती निन्दा+इति| अत्र+अपि वचनमात्रात्+तत्+असिद्धेः+हेत्वात्+उपन्यासे पूर्वोक्तम्+अनुसर्तव्यम्| न+अपि वितर्कार्थः+तृतीयः+अपि| वितर्कः+ नाम पक्षद्वयकोटिकः संशयः| तत्र च किम्+ शब्दस्य शक्तिः| अन्यत्सर्वम्+ पूर्ववत्| अतः+अत्र पक्षान्तरम्+ वक्तव्यम्| ईदृशसद्ग्रावे किम्+प्रमाणम्+उत+अन्यत्+इति| तत्+अनुक्त्वा च न्यूनत्वात्| न+अपि प्रश्नार्थकः+चतुर्थः+अपि| किम्+ शब्दस्य जिज्ञासिते शक्तिः| अतः+ एव स्वीयजिज्ञासाज्ञापनार्थम्+ किम्+ शब्दघटितम्+ प्रश्नावाक्यम्+  प्रयुज्यते|तत्र+उद्देश्यतावाचककिम्+ शब्दस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजिज्ञासितः+ धर्मः प्रवृत्तिनिमित्तम्| एवम्+ च कः पचति+इति+अतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितः+ यः+ धर्मः+तत्वान्+पचति+इति+आकारकः+अन्वयबोधः| प्रकृते+अपि+ईश्वरसद्ग्रावेकिम्+प्रमाणम्+इति+अतः प्रमाणत्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितः+ यः+ धर्मः+तत्वत्+प्रमाणम्+इति+अन्वयबोधः+ बोध्यः सा च प्रमाणपदसमभिव्याहारात्+प्रमाणविषयिणी प्रतीयते| सा च ज्ञातुम्+इच्छा| सा च न+अज्ञाते भवति+अतिप्रसङ्गात्| तस्मात्+ईश्वरविषयम्+ प्रमाणम्+ ज्ञातुम्+इच्छताम्+ तत्र स्वज्ञानम्+इच्छा करणीभूतम्+ वक्तव्यम्+ तत्+अतथाभूतार्थम्+ तथाभूतार्थम्+ वा स्यात्| यथार्थम्+ चेत्+तेन+एव स्वकीयः+ विषयः प्रमाणम्+उपस्थाप्यते|| विषये प्रमाणप्रवृत्तिम्+अन्तरेण तदीय यथार्थत्वस्य वक्तुम्+अशक्यत्वात्+तेन प्रमाणेन स्वगोचरः+ ईश्वरसद्ग्रावः+ उपस्थाप्यते इति+अनायासेन सिद्धः+अस्माकम्+ईश्वरसिद्धिमनोरथः| अथ+अयथार्थम्+ तत् तस्मिन्+न+यथार्थज्ञानविषये यत्+अयथार्थम्+एव ज्ञानम्+उत्पादनीयम्+इति भवतः पृच्छतः+ वाञ्छितम्+  तदा का+इयम्+ स्वाधीने+अर्थे परापेक्षा भवान्+एव+अयथार्थज्ञानकुशलः+ यथा+एकमिथ्याज्ञानम्+अजीजनत्+तथा+अपरम्+अपि+उत्पादयतु| वयम्+ पुनः+यथार्थज्ञानस्य+उत्पादयितारः+ मिथ्याज्ञाने सर्वत्र+एव+आकृतिनः किम्+इह नियुञ्जामहे+अतः+ते ईश्वरसद्ग्रावविषयकप्रमाणविषयकप्रश्नः+ एव+अनर्थकः| अथ मन्यसे किम्+इह प्रमाणम्+इति पृच्छता+अयम्+अभिप्रायः| अत्र+अर्थे+अनुमानम्+ प्रमाणम्+इतरत्+वा+इति| तदेव+अवधेहि+उत्तरम्+अस्माकम्+इति+आह+अङ्कुरादिकम्+
इति+अनुमानः+ ईश्वरसद्ग्रावगोचरम्+ प्रमाणम्+इति|| अरूपिद्रव्यत्वात्+इति+इति| रूपिद्रव्यस्य+एव प्रत्यक्षविषयत्वनियमाङ्गीकारेण+आकाशवत्+न 
ग्राह्यप्रत्यक्षम्+इत्यर्थः| तथा च परमाणोः प्रत्यक्षापत्तिः रूपद्रव्यत्वात्+इति मनसि कृत्य+आह---बाह्यप्रत्यक्ष+इत्यादि| विजातीय+इत्यादि|
 स्वसमवायिसमवेतत्वरूपवैजात्यावच्छिन्नसम्बन्धाधिकरणत्वस्य सुखादौ+इव+आत्मन्यभावात्+इत्यर्थः| कार्यत्वम्+अस्तु+अङ्कुरादौ कर्तृजन्यत्वम्+ मास्तु+इति+एवम्+अप्रयोजकत्वशङ्कानिवर्तकम्+अत्र तर्कम्+ कार्यत्वेन कर्तृत्वेन+आसाद्य+ईश्वरम्+अनुममौ तत्कथम्+अस्मत्+कर्तृत्वस्य+एव सहकारिकारणसमवधानात्+तत्+सिद्धेः तत्+सिद्धिः+इति चेत्+अश्मस्थभेक्यादिरूपकार्यकृतेः+तत्+इतरासंभवेन तत्+सिद्धिः+इति हृदयम्|| दीपिकायाम्+उपादानगोचरेत्यादि| अयम्+ भावः| ज्ञायमानस्य+एव कारणस्य कार्ये हेतुत्वम्+असता कारणेन कार्यानुत्पत्तेः+ अङ्कुरादिरूपकार्यमात्रकारणभूतपरमाणुज्ञानजन्यचिकीर्षया कार्यमात्रोत्पादकत्वात्+ईश्वरस्य+इति+एवम्+आशयेन+एतावत्+घटितम्+ कर्तृत्वलक्षणम्+आवश्यकम्+इति| सर्ववित्त्वम्+अपि सर्वम्+इति सर्वसामान्यविषयकत्वेन+अस्मत्+आदीनाम्+अपि संभवति+इति+अतः+ विशेषरूपेण ज्ञानार्थकत्वम्+ विदेः+अङ्गीकरोति—विदेत+इत्यादिना| लक्षणम्+आह+इति+इति| गौरवात्+तत्+शरीरावच्छिन्नाकाशे+अतिप्रसक्तेः+च+अतः स्वरूपम्+अहेत्यर्थः+ इति| उपकाराय मूलमूलम्+ विवृणेति--मूले जीवः प्रतिशरीरम्+ भिन्नः+ इति+इति| जीवस्य प्रतिशरीरभेदवत्त्वम्+ स्वरूपम्+ न संभवति+इति+आशङ्कते—न च+इति | समाधत्ते--समानकालिकेत्यादि| समानकालिकः+च योगजधर्मजन्यः+च यः शरीरभेदः+तेन+इत्यर्थः| अवयवोपचयापचयाभ्याम्+ शरीरभेदे हि न समानकालिकः+अपि तु विभिन्नकालिकः| अत्र समानकालिकत्वम्+ च शरीरभेदे स्वाधिकरणप्रतियोगिकभेदाधिकरणाक्षणावृत्तिकत्वम्+एतत्+फलितलक्षणम्+निष्कृष्य वदति---एवम्+ च+एतत्+इत्यादि| श्रृङ्गग्राहिकया चैत्रशरीरावच्छिन्नभोगवान्+जीवः समानकालिकयोगाद्यजन्यम्+ यत्+अन्यम्+ मैत्रशरीम्+ तदवच्छिन्नभोगवान्+यः+ जीवः+तत्+भिन्नः+ इति रीत्या प्रकारेण प्रतिशरीरम्+ यज्ञमित्रादिशरीरम्+ शरीरम्+ प्रति जीवभेदः| व्यापकत्वम्+ द्वितीयार्थः| तत्+शरीरव्यापकत्वेन जीवभेदः साध्यः तत्+तत्+सुखात्+उपलब्धिसाधनमनोभेदात्+इति हेतुना सिद्धिविषयः कर्तव्यः+ इति शेषः+ इति+अक्षरार्थः| दीपिकायाम्+ शरीरात्मवादी चार्वाकः शङ्कते—ननु+इति स्वोच्चारयितर्यस्म????दः शक्तेः+उच्चारयितृत्वस्य+आत्मवृत्तित्वान्+मनुष्यत्वब्राह्मणत्वयोः शरीरवृत्तिधर्मत्वात्+तत्सामानाधिकरण्यप्रतीतिः+अस्मत्+मते शरीरवृत्तिधर्मारोपेण+एव निर्वाच्य+एवम+एतत्+मते+अस्मत्+शक्यार्थोच्चारयितृत्वस्य शरीरारोपे+अपि सम्भवति तुल्ययुक्त्या साधुः+ निर्वचनम्| तथापि न+अयम्+ चार्वाकः शरीरे+अहम्+ शब्दस्य प्रयोगस्य भाक्तत्वम्+इच्छति+अतिरिक्तात्मा+अनङ्गीकारात्, तत्+आह—शरीरस्य+आत्मत्वे+ इति| करपादादिनाशे इत्यादि|  तूर्णीम्+ शरीरनाशे इति+एव वक्तव्ये करपादादिनाशेत्युक्तिः  शरीरस्य करपादाद्यवयवविशिष्टस्य+एव शरीरत्वाश्रयत्वबोधिका|| शरीरस्य+आत्मत्वेऽधिकदोषगणनम्+अन्यत्र+अनुसन्धेयम्|| इन्द्रियाणाम्+आत्मत्वम्+ निरस्यति दीपिकायाम्+ न+अपि+इति| तत्+तत्+ज्ञानाश्रयत्ववदात्मनः+तत्+तत्+इन्द्रियरूपत्वेन भेदात्+सामानाधिकरण्यासंभवात्+अद्य+अहम्+इत्याद्यनुसन्धानसम्भवात्+इति भावः| दीपिकायाम्+ सः+ च न परमाणुः+इत्यादि| तत्+अस्वरूपत्वे+अणोरणीयान्+इति(१अणोरणीयान्+महतः+ महीयान्।)श्रुतिविरोधप्रसक्तेः+अतिसूक्ष्मत्वबोधनद्वारा मनः+अविषयत्वबोधकत्वपरतया व्याख्येयत्वात्+अप्रसक्तिः+इति ध्येयम्|| अन्यथा+इति| अन्यानुभूतस्य+अनुसन्धानाङ्गीकारे इत्यर्थः | यत्+मध्यपरिमाणम्+इति| द्वयणुकम्+इत्यर्थः| कर्तुः+आत्मनः+ इत्यादि| तथा च स्वर्गकामः+ इत्यादिविधिजातवैयर्थ्यम्+ स्यात्+इति भावः| कायव्यूहस्थलः+ इत्यादि| अयम्+ भावः| दीपः+ हि प्रभाद्वारा प्रभासंयुक्ताव्यवहितदेशम्+ प्रकाशयति न कुड्यादिव्यवहितम्| तथा तत्+तत्+शरीरावच्छेदेन+एव सुखाद्युपलब्धिप्रसङ्गः+ योगिनाम्+ न कायव्यूहैः+इति| दिक्+इति| विभुत्वः+ एव युगपत्सर्वेन्द्रियप्रकाशत्वोपपत्तिः+इत्यर्थः| मुक्तः+लक्षणम्+ परित्यज्य लक्षणान्तरानुसरणे बीजम्+आह मनःसंयोगात्+इति+इत्यादि| ननु किम्+अस्मिन्+लाघवम्+ पूर्ववत्+सति+अन्तगर्भत्वेन विशेषणविशेष्योभयघटितत्वेन समत्वात्+इति चेत्+इन्द्रियत्वस्य गौरवाभिमानेन+इदम्+ बोध्यम्|| अत्र च+आकाशवाय्वोः+अतिप्रसङ्गवारणाय विशेषणविशेष्ये || सकलेन्द्रियैः+इति| सकलानाम्+इन्द्रियाणि सकलेन्द्रियणि+इति षष्ठीतत्पुरुषः| न तु सकलानि च तानि+इन्द्रियाणि+इति कर्मधारयः, प्रसङ्गविरोधात्| तस्य+इति| विभोः+इत्यर्थः| पूर्वोक्तदोषः+ इति| एकस्य ज्ञानदशायाम्+अपरस्य तत्+अनुपपत्तिरूपोक्तदोषः+ इत्यर्थः| असमवायिकारणक्रियाद्यसत्त्वे+अपि+इति|| ज्ञानासमवायिकारणात्ममनःसंयोगकारणविभुद्वयक्रियायाः+ अस्वीकारे+अपि+इत्यर्थः| इदम्+ तु+अत्र+अवधेयम्| मनोनातिरिक्तम्+ द्रव्यम् कल्पनागौरवात् किंतु भूतः+, मा+एतत्+च प्राचाम्+ मते+अणुरूपम्| नव्यमते त्रुटिरूपम्| ननु+अनतिरिक्तत्वे मनसः+त्रुटेः+महत्त्वेन युगपदनेकेन्द्रियसंयोगम्+आदाय घटादेः+युगपत्+चाक्षुषत्वाचप्रत्यक्षापत्तिः+इति चेत्+न अण्वतिरिक्तमनः+अभ्युपगन्त्रृणाम्+ नये+अदृष्टविशेषनियामकत्वात्+न यौगपद्यम्+ तथाभूतस्वरूपमनोङ्गीकर्तृणाम्+अपि+इति+अदोषात्| केचित्+अतिरिक्तवादिमतपक्षपातिनः+ ब्रुवते-- मनसः परमाणुरूपत्वे त्रुटिरूपत्वे वा विनिगमनाविरहात्+नानापरमाणुनानात्रुटिरूपत्वेन तत्संयोगावच्छेदकत्वस्य+अनेकस्य तेषु कल्पनागौरवम्+अपि च तादृशमनः संयोगजन्यमानसप्रत्यक्षम्+ प्रति तादृशमनसः कारणत्वेन+एतत्+मते कारणबाहुल्यम्+इति|| अनतिरिक्तवादिनव्यमतपक्षपातिनः+तु+इत्थम्+ सामान्यतः द्रव्यलौकिकप्रत्यक्षत्वावच्छिन्नम्+ प्रति विजातीयसंयोगत्वेन+इन्द्रियसंयोगस्य हेतुत्वकल्पनया+अणुरूपत्वे त्रुटिरूपत्वे वा न+उक्तदोषावसरः+ इति वदन्ति|| मात्रपदम्+इति+इति| अस्य च+इतरव्यवच्छेदः+अर्थः| तत्फलितम्+अर्थम्+आदाय शङ्कते—यद्यपि+इति| रूपे न सम्भवति+इति| रूपस्य चक्षुरितविषयेन्द्रियसंयोगग्राह्यत्वात्+इति भावः|| अतः+अर्थान्तरम्+ पुरस्कृत्य+अव्याप्तिम्+ 
परिहरति--तथापीति| अदोषात्+इति| प्रभाभित्तिसंयोगत्वम्+ न गुणविभाजकः+ धर्मः किन्तु संयोगत्वमात्रम्+इति भावः|  अतः+ एव+इति| जातिघटितलक्षणाङ्गीकारात्+एव+इत्यर्थः| अव्याप्तिः+इति| अमहत्त्वात्+चक्षुः+ग्राह्यत्वाभावात्+इति भावः| दैशिकव्याप्यवृत्तित्वेत्यर्थः+ इति| कालिकव्याप्यवृत्तित्वम्+ तु+अस्ति+एव+इति भावः| अतिरिक्तचित्ररूपानङ्गीकारे स्वयम्+ दूषणम्+आह---इदम्+उपलक्षणम्+इति| तत्+तत्प्रागभावादिस्थल इति| चित्ररूपप्रागभावादिस्थलः+ इत्यर्थः| अनेकप्रागभावादीनाम्+इति| आदिना अनेकध्वंससंग्रहः| गौरवम्+इति|
तस्मात्+अतिरिक्तम्+ चित्रम्+अङ्गीकार्यम्+इत्यर्थः| इदम्+तु+अत्र+अवधेयम्| रूपम्+ च+अव्याप्यवृत्तिम्+ एवम्+ व्याप्यवृत्तित्वमते सार्वजनीनप्रतीतिः पक्वघटः+ रक्तः+ नीलः+च+इति प्रात्यक्षिकी कथम्+उपपद्यताम्|| एकस्मिन्+घटे उपलभ्यमानयोः+एककालावच्छेदेन रक्तनीलयोः+अवच्छेदकभेदम्+ विना+अनुपपन्नतया+अवच्छेदककल्पनस्य+आवश्यकतया किम्+अवशिष्टम्+अव्याप्यवृत्तित्वे| तस्मात्+नानाजातीयरबपवदवयवारब्धघटादौ समानाधिकरणविजातीयरूपसमुदायात्+एव चित्ररूपव्यवहारोपपत्तेः+अतिरिक्तचित्ररूपाङ्गीकारः+अपि निर्मूलः+ एव| नीलादेः+नीलाद्यतिरिक्तरूपाजनकत्वात्+च गौरवम्+अपि न दोषावहम्+इति| तर्हि किम्+ किम्+ प्रमाणमवलम्ब्य प्राचीनमतानुसृतम्+
 मूलम्+इति चेत्+इत्थम्+ बोध्यम्| विजातीयनानारूपवत्+अवयवारब्धे+अवयविनि पटादौ+अव्याप्यवृत्तिनानारूपाङ्गीकारे नीलावयवावच्छेदेन पीतादिवारणाय+अवच्छेदकतासम्बन्धेन पीतादिकम्+ प्रति समवायादिना पीतादीनाम्+ षट्कार्यकारणभावकल्पने गौरवम्| अतिरिक्तचित्ररूपवादिनाम्+ मते तु सर्वनीलादिस्थले चित्रापत्तिवारणाय चित्रत्वावच्छिन्नम्+ प्रति कार्यकालवृत्तितया चित्रेतररूपाभावत्वेन+एकहेतुत्लकल्पने स्फुटम्+एव लाघवम्| परम्+ च नीलादेः+नीलाद्यतिरिक्तरूपपजनकत्वे प्रत्येकम्+ स्वातिरिक्ततत्तद्रूपजनकत्वापत्तेः+अप्रत्यूहत्वात्+अहेतुत्वे निर्हेतुकरूपानुत्पत्तेः+उत्पत्तिकालः+ एव+अयवरूपादिक्रमेण रूपान्तरोत्पत्त्यापत्तेः+तत्+उपगमे+अवयवरूपसमुदायरूपत्वेन+एव चित्राङ्गीकारः समीचीन इति+आशयेन+आहुः+भट्टाचार्याः "चित्रम्+अपि न+अतिरिक्तम्" इति+अलम्|| रूपरहितत्वेन+इति+इति| ननु कथम्+ रूपरहितत्वम्+ कालिकेन रूपसहितत्वात्+इति+अतः+ आह---समवायेन+इत्यादिः+इति| अन्यथा अतिप्रसङ्गात्+इति भावः|| रूपस्य कारणत्वात्+इति| उद्भूतस्य+इत्यादिः| स्वाश्रयेत्यादि|| तथा च पूर्वम्+ समवायेन+इति स्वाश्रयसमवेतत्वसम्बन्धोपलक्षणम्+इति भावः| प्रत्यक्षत्वप्रयोजकम्+इति+इति| प्रत्यक्षत्वम्+ च ज्ञानवृत्तिधर्मः, नहि तत्प्रयोजकम्+ भवितुम्+अर्हति रूपम्+इति मूलस्य न्यूनतापरिहराय प्रत्यक्षत्वपदम्+ प्रत्यक्षविषयत्वेन विवृणोति--प्रत्यक्षेत्यादि| घटादौ प्रत्यक्षविषयता रूपप्रयोज्यैव रूपाभावे तत्+अनुत्पत्तेः+मीमांसकमते ज्ञाततायाः+ एव+उत्पत्तिः+इति बोध्यम्| त्रुटेः+चाक्षुषानुपपत्तिः+द्रष्टव्येति| पूर्वोक्तसम्बन्धेन चित्ररूपस्य त्रुटौ+एव सत्त्वात्+इति भावः| एतेन+इति| चित्ररूपाङ्गीकारे प्रत्यक्षत्वानुपपत्तेः+इति हेतुनिदर्शनेन+इत्यर्थः| हेतौ तृतीया| शङ्का निरस्ता+इति| निरासे हेतुम्+आह--द्रव्येत्यादि| द्रव्ये रसनेन्द्रियस्य संयोगरूपसन्निकर्षस्य षड्विधसन्निकर्षघटकस्य लौकिकस्य सतः+अपि तत्+ग्रहणे+असामर्थ्यात्+चाक्षुषः परमाणुग्रहणः+ इव+अतिरिक्तचित्ररसानाङ्गीकारम्+ आम्रादेः+ रसनप्रत्यक्षत्वानुपपत्तेः+अभावात्+रसनेन्द्रियस्य रसमात्रग्राहकत्वात्+चित्ररसानङ्गीकारे+अपि+अनुपपत्तिलेशासंभवः+ यथा+अतिरिक्तवादिनाम्+ नये+अतिरिक्तचित्ररूपानङ्गीकारे द्रव्यप्रत्यक्षत्वानुपपत्तिः, प्रत्यक्षे रूपसमवायस्य हेतुत्वात्+तथा न+इह+इति समुदितार्थतात्पर्यम्+अवसेयम्| परमाणुरसे रसनाग्राह्यगुणत्वाभावात्+अव्याप्तेः+महत्त्वस्य प्रत्यक्षवत्प्रयोजकत्वात्+अतः+ आह-- रसनाग्राह्येत्यादि उपाधिमत्त्वन्तारम्| एवम्+ गन्धलक्षणे+अपि+इति| परमाणुगन्धे+अव्याप्तेः+वारणाय घ्राणग्राह्यगुणविभाजकोपाधिमत्त्वे तात्पर्यम्+ बोध्यम्+इत्यर्थः|| मात्रपदम्+इति+इति|| मात्रपदघटितफलितार्थम्+ त्वगितराग्राह्यत्वे सति त्वग्ग्राह्यगुणत्वरूपम्+ विहाय+एतत्+आश्रयणे बीजम्+ स्पर्शलक्षणस्य त्वगिन्द्रियद्रव्यसंयोगम्+आदाय परमाणुस्पर्शे+अनापत्तिः+इति ध्येयम्| अन्यत्+च+अत्र यत्+वक्तव्यम्+तत्+प्राक्+एव+उक्तम्| परमाणुषु+एव+पाकः+ इति+इति|| क्रामिकान्वये पाकस्य पूर्वरूपनाशपूर्वकरूपान्तरोत्पादकत्वस्वाभाव्यात्+तत्+अलाभप्रयुक्त-
भ्रमः वारणाय स्वयम्+अन्वयम्+ दर्शयति---घटेत्यादिना| वैशेषिकाणाम्+इति| षोडशपदार्थानाम्+ सप्तसु+अन्तर्भावेण सप्तविशेषपदार्थप्रतिपादककाणादसूत्रम्+ तद्भाष्यम्+अन्यम्+ च+एतत्+अर्थप्रतिपादकम्+अधीयते विदन्ति वा वैशेषिकाः| क्रतूक्थात्+इत्यादिपदग्राह्यत्वाण्ढक् | एतत्+चैत्रव्यक्तीकरिष्यति+उपरिष्टात्+शब्दपरिच्छेदे| आरम्भकसंयोगनाशः+ इति| घटारम्भकद्वयणुकात्+उत्पादकसंयोगनाशः+ इत्यर्थः| यावत्+अवयविनाशः+ इति| द्वयणुकाद्यन्तावयविनाशः+ इत्यर्थः| स्वतन्त्रेषु परमाणुषु+इति| प्रत्येकम्+ विशकलितेषु परमाणुषु+इत्यर्थः| अदृष्टादिघटितसामग्रीवशात्+इति| अदृष्टम्+ घटेन जलाहरणद्वाराजलप्रयोज्यतृप्तिसंपादकम्+ पुण्यम्| जलाहरणद्वारकः+ जलतृप्तसंपादकेश्वरेच्छा आदिपदग्राह्या| तत्+घटिता तत्+विशिष्टा| वैशिष्ट्यम्+ समानाधिकरण्यसम्बन्धेन+एतादृशी वा सामग्री कारणम्+ तत्+वशात्+तत्+अधीनत्वात्+इति समुदितार्थः| अवयविनि+अप+इति --समुदायः| नैयायिकानाम्+इति| न्यायौ युक्तिः+तत्+प्रतिपादकः+अपि+उपचार?????स्तम्+अधीयते विदन्ति वा+इत्यर्थे ठक्| क्रतूक्थात्+इत्यादिपदग्राह्यत्वात्| न तु+इति यच्| तेजसा+इत्यादि| तेजसा वेगवता| तस्य अभिघातस्य| नियमतः अवश्यम्| आरम्भकसंयोगः| अन्तावयव्यारम्भकद्वयणुकादिसंयोगः| तस्य प्रतिद्वन्द्विविरुद्धा या विभागजनकक्रिया तज्जनकत्वे मानाभावेन तस्य तादृशसामथ्याभावेन+इति समुदितार्थः| तत्सिद्धम्+अर्थम्+आह--- अवयविनि+अपि+इत्यादि| तथा च+अविशकलितपरमाणुषु+अवयवेषु+अवयविनि च पाकः+ इति मतम्+ गौतमीयानाम्+इति भावः| अस्मिन्+न+एव+अर्थे आनुभविकत्वम्+ लाघवम्+ च दर्शयति| अतः+ एव+इत्यादिना| सः+अयम्+ घटः+ इति प्रत्यभिज्ञा संगच्छते+ इति| पूर्वमते विजातीयोत्पत्तेः+तत्+असंभवात्+निर्यौक्तिकम्+ तत्+इति भावः| तस्मिन्+गौरवम्+ बोधयितुम्+ लाघवम्+उद्ग्रावयति---अनन्तेत्यादि| पूर्वमतानुसारी कश्चन+अवयविरूपतन्नाशयोः+अवयवरूपतन्नाशाभ्याम्+उत्पत्तिनियमः+अस्माकम्+ मते संगच्छते, युगपदवयावयविनः+ रूपोत्पत्तिमते कथम्+ संगच्छताम्+इति+आशङ्कते---न च+इति|| वैजात्यनिवेशेन+इति| कपालघटरूपनाशयोः+एव परस्परम्+ हेतुत्वम्+अङ्गीक्रियते+अनुभवलाघवात्+इति भावः| बाधितम्+इति| जले रूपरसस्पर्शाः तेजसि रूपस्पर्शौ|| वायौ तु स्पर्शमात्रम्+, चतुष्टयम्+ तु न क्वापि| अतः+ यथायोग्यम्+अन्वये तात्पर्यम्+इति  न्यूनताम्+ परिहरति स्म---उद्भूतत्वम्+इति+इति| मूलस्थधर्मपदस्य जातिबोधकत्वाभिमानेन+आह---उद्भूतत्वम्+ जातिः+इति| गुणगतसाङ्कर्यम्+इति| रूपादिरूपगुणगतम्+ गुणनिष्ठम्+ शुक्लत्वादिना+उद्भूतत्वे साङ्कर्यम्+ परस्परात्यन्ताभावसामानाधिकरण्यम्+उद्भूतत्वस्य जातित्वे बाधकम्+ न+इति समुदितार्थः|| अयम्+ ग्रन्थः+ इति| मूलग्रन्थः+ इत्यर्थः| तत्+अभावकूटवत्त्वम्+इति| एवम्+रूपोद्भूतत्वाश्रयणे बीजम्+ तु प्राक्+उक्तम्+ स्मर्तव्यम्|| संग्रहे नवद्रव्यवत्तिः+इति| ननु+एकत्वादिव्यवहारस्य गुणे+अपि सत्त्वात्+एकम्+ रूपम्+ द्वे रूपे इति+आकारकसंख्यावाचकत्वप्रत्ययात्संख्यायाः गुणत्वे गुणे गुणान्+अङ्गीकारात्+इति न्यायेन रूपे तथा प्रत्ययानुपपत्तेः संख्या कथम्+ गुणः+ इति चेत्+पदार्थान्तरम्+इति+आहुः+भट्टाचार्याः| अन्ये च+एकत्वाद्यपेक्षाबुद्धिरूपम्+ तेन न+उक्तदोषः+ इति+आहुः|| परिमाणस्य+इत्यादि| यद्यपि परिमाणस्य+अणुगुणत्वादिरूपतया तत्+उपाधिकभेदव्यवहारे तत्+भेदस्य+उक्तप्रायत्वे+अपि गुणगुणिनोः+ऐक्यभ्रमप्रसक्तेः+तत्+दोषवारणाय+एव+अण्वादिपदम्+ लक्षणया+अणुत्वादिपरम्+इति+आशयकभावप्रधाननिर्देशक-पदम्+ दीपिकायाम्+इति भावः| दीपिकायाम्+इदम्+अस्मात्पृथगित्यादि| इदम्+ तु+अत्र+अवधेयम्| पृथक्त्वम्+ न गुणः, घटात्+पटः पृथक्+इतिव्यवहारः अन्योन्याभावनिबन्धनः+ एव, पञ्चम्याः प्रतियोगित्वार्थकतया घटप्रतियोगिकभेदवान्+पटः+ इत्यर्थबोधात्| पञ्चम्याः प्रतियोगित्वार्थकत्वे घटात्+पटः पृथक्+इति+अस्य+एव घटात्+न पटः +इति+अस्य+आपत्तिः+तु+अन्यारात्+इति सूत्रे+अन्यत्वार्थपरम्+अपि+अन्यपदम्+ तत्+अर्थबोधकविशेषपरम्+एव व्याख्यानात्+न तु+अन्योन्याभावबोधकसामान्यपरम्+इति+अभ्युपगमेन परिहरणीयेत्यदोषः| स्वप्रतियोगित्वेत्यादि| स्वम्+ मूलावच्छिन्नकपिसंयोगाभावः तत्प्रतीतियोगित्वम्+अग्रावच्छिन्नकपिसंयोगे| स्वम्+ सः+ एव तत्सामानाधिकरण्यम्+ तदधिकरणवृत्तित्वम्+एतद्वयसम्बन्धेन+अभाववैशिष्ट्यम्+ संयोगे, इति संयोगस्य+अव्याप्यवृत्तित्वे+अपि संयोगाभावस्य+अव्याप्यवृत्तित्वायोभयसाधारणम्+ सावच्छिन्नवृत्तिकत्वरूपम्+ निर्वाच्यम्| तथा च घटे द्रव्यत्वम्+इति प्रतीतौ घटत्वावच्छेदेन द्रव्यत्वस्य विषयतया व्याप्यवृत्तित्वापरिहारे प्रकारः सावच्छिन्नत्वांशे 
देशकालेतरावच्छेदकान्+अवच्छेद्यत्वेन+ऊहनीयः+ इति+अलम्| स्वयम्+ समाधत्ते—परे तु+इति| संयोगनाशत्वावच्छिन्नकार्यतानिरूपितकारणतायाम्+ प्रतियोगितासम्बन्धानवच्छिन्नत्वदानेन+एव+उक्तदोषवारणे किम्+ प्रकारान्तरानुसरणे बीजम्+,न च+अपि लाघवम्+इति चेत्+बीजम्+आह---एतावतेति| गुणस्य समवायेन+एव वृत्तेः+तत्सम्बन्धावच्छिन्नैव कारणता सिद्ध्यति+इति भावः| एतेन उक्तम्+ निर्बीजम् इति+उपेक्षितम्+इति भावः| अयम्+अपि+इति| विभागः+अपि+इत्यर्थः| अव्याप्यवृत्तिः+इति| सर्वावच्छेदेन+अविभुद्रव्यसंयोगाभावात्+इति भावः| दीपिकायाम्+ ते विभजते+ इति| परत्वापरत्वे इत्यर्थः| इदम्+ तु+अत्र+अवधेयम्| परापरव्यवहारप्रकाररूपत्वापरत्वे न+अतिरिक्तगुणत्वावच्छिन्ने मानाभावात्| दिक्कृतपरापरयोः+बहुतरसंयुक्तसंयोगाल्पतरसंयुक्तसंयोगाभ्याम्+ तथा ज्येष्ठकनिष्ठयोः+तत्प्रागभावाधिकरणक्षणावृत्तिकत्वरूपज्येष्ठत्वतत्+
उत्पत्तिक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपनिष्ठत्वाभ्याम्+एव+उभय-व्यवहारोपपत्तेः+इति| आद्यत्वम्+हेत्यादि| इह पतनक्रियायाम्| स्वसमानाधिकरणेति| पतनक्रियासमानाधिकरणेत्यर्थः| पतनप्रतियोगिकध्वंसे पतनक्रियाधिकरणवृत्तित्वविशेषणफलम्+ दर्शयति---द्वितीयेत्यादि| द्वितीयपतनक्रियोत्पत्तिक्षणे पञ्चमे (2-प्रथमम्+ क्रियाक्रिया+अतः+विभागः+ विभागात्+पूर्वसंयोगनाशः पूर्वदेशसंयोगनाशात्+उत्तरदेशसंयोगोत्पत्तिः| एवम्+ क्रियान्तरे+अपि द्रष्टव्यम्|))प्रथमक्षणीयपतनक्रियायाः+ नाशात्, सर्वेषाम्+एव पञ्चमक्षणवृत्तिध्वंसप्रतियोगित्वेन+अनित्यत्वात्+इति भावः| आद्यः+ इति| अत्र+उक्तप्रकारेण विभक्तत्रित्वावच्छिन्नासाध्ये+इत्यादिः| स्पष्टप्रतिपत्तये+ आह---असमवायिकारणम्+इत्यादि| भेरी+अवच्छिन्नाकाशे समवायेन शब्दोत्पत्तेः+तत्प्रत्यासन्नत्वेन कारणत्वात्तत्वम्+ बोध्यम्| ननु+आकाशस्य विभुत्वेन सार्वदिकतत्प्रत्यक्षापत्तिः+इति चेत्+अत्र+आह---निमित्तम्+इत्यादि| द्वितीयः+ इति| विभागजे इत्यर्थः| वंशदलाकाशविभागः+इत्यादि| वंशदलाभ्याम्+आकाशविभागः+ इत्यर्थः| संश्लिष्टावच्छिन्नस्य+इदानीम्+ दलद्वयावच्छिन्नत्वात्| न तु वंशदलाकाशयोः+विभागः+ इत्यर्थः। विभुत्वानुपपत्तेः+इतिभावः। पूर्वपूर्वशब्दः+ इत्यादि। इदम्+ वीचीतरङ्गन्यायेन  शब्दसाक्षात्काराङ्गीकारेण| प्रत्यक्षसिद्धत्वसूचनाय+इति| मानसिकप्रत्यक्षविषयत्वद्योतनाय+इत्यर्थः| स्वरूपकथनम्+इति| न तु व्यावर्तकम्+इति भावः| संस्कारस्य त्रिविधत्वात्+इति| वेगत्वभावनात्वस्थितिस्थापकत्वधर्मैः+इति भावः| सः+अयम्+इत्यादि| तत्+शब्दस्य बुद्धिविशेषविषयत्वोपलक्षितनानाधर्मावच्छिन्ने शक्तिः| बुद्धिविषयत्वस्य बुद्धिविषयनानाधर्मानुगतधर्मत्वेन+अनुगमकरूपत्वेन+एकत्वात्+न नानार्थत्वम्| उपलक्षितत्वोक्त्या नानाधर्माणाम्+ न शब्दविषयत्वम्| तथा च तत्+शब्देन तत्+तत्+देशकालवृत्तित्ववतः+ बोधः| इदम् सन्निकृष्टे शक्तिः| तथा च सन्निकृष्टे इदम्+पदवाच्ये तत्+शब्दवाच्याभेदान्वयबोधात्+प्रत्यभिज्ञायाम्+ तत्तासंस्कारजन्यत्वम्+आवश्यकम्| अन्यथा+अभेदानुपपत्तिः| अभेदस्य धर्मैक्यज्ञानमूलकधर्मैक्यबोधकत्वात्+प्रत्यभिज्ञायाम्+अतिव्याप्तिः+
इति भावः+ इति+अलम्|| भक्षिते+अपि लशुनन्यायेन+आक्षिपति---यद्यपि+इति| चक्षुः+आद्यजन्यत्वे सति+इत्यादि| अत्र+अव्याप्तिवारणतात्पर्यानुपपत्तिमूलिकोक्तार्थे मात्रपदस्य लक्षणा+इति भावः| यत्+तु+अत्र केचित्+घटगोचरस्मृतिम्+ प्रति घटगोचरज्ञानत्वेन+एव हेतुत्वे संभवति घटगोचरसंस्कारत्वेन संस्कारस्य हेतुत्वाङ्गीकारे मानाभावः+ इति+आहुः+तत्+न विचारसहम्| घटविषयकनिर्विकल्पकज्ञानात्+अपि स्मरणापत्तेः | सविकल्पकत्रानत्वेन+एतत्+वारणे+अपि द्रव्यत्वेन प्रमेयत्वादिना वा घटादिज्ञानात् घटत्वेन स्मरणापत्तिः| घटत्वेन ज्ञानस्य  घटत्वेन स्मृतिहेतुताम्+आश्रित्य वारणम्+ तु+असंभवि|  घटत्वेन पटादिभ्रमम्+आदाय घटत्वेन   घटस्मरणापत्तेः+प्रच्युतत्वात्+घटत्वेन घटस्मरणम्+ प्रति घटत्वेन घटज्ञानस्य हेतुतावाच्या, स्वजन्यसंस्कारप्रत्यासत्त्या| एवम्+ च तथाविधसंस्कारत्वेन तथाविधः+वृतित्वेन तयोः कार्यकारणभावः पर्यवसन्नः+तेन न पूर्वोक्तदोषावसरः| न च+उपेक्षाज्ञानात्+स्मरणापत्तिः | उपेक्षान्यज्ञानत्वेन हेतुत्वकल्पनात्+इति चेत्+न| उपेक्षान्यत्वस्य दुर्वचत्वात्| न च+उपेक्षात्वम्+ जातिः| चाक्षुषत्वादिना सांकर्यात्। न+अपि संस्काराजनकत्वम्। उपेक्षाज्ञानव्यावृतसंस्कारजनकतावच्छेदकधर्माभावात्| न च ज्ञाननिष्ठतत्तद्वयक्तित्वम्+ संस्कारजनकतावच्छेदकम्+, तादृशजनकतासम्बन्धेन संस्कारवत्+अन्यत्वम्+एव+उपेक्षात्वम्| तथा च तादृशसम्बन्धेन संस्कारवत्त्वेन+एव हेतुत्वम्+ पर्यवसितम्+इति वाच्यम्| अनुगतजनकताकूटघटितत्वेन कारणतावच्छेकस्य+अननुगमात्| अतः+अनायत्या प्रातिस्विकेन+एव रूपेण+उपेक्षात्मकज्ञानव्यक्तीनाम्+ भेदकूटः कारणतावच्छेदककूटे निवेश्यते| तेन संस्कारम्+ प्रति स्मृतिजनकत्वेन जनकत्वे ज्ञानस्य स्मृतिजनकताज्ञानाधीनम्+ संस्कारजनकताज्ञानम्+, संस्कारजनकताज्ञानाधीनम्+एव स्वजन्यसंस्कारसम्बन्धेन स्मृतिजनकताज्ञानम्+इति+अन्योन्याभावाश्रयप्रसङ्गः+अपि न+इति दिक्| केचित्+अनुभवध्वंसस्य व्यापारत्वेन+एव निर्वाहे संस्कारः+ न+आवश्यकः| न च स्मृतिप्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगिनः+ एव प्रतिबन्धकत्वात्+इति वाच्यम्| संसर्गाभावत्वावच्छिन्नायाः अभावत्वावच्छिन्नायाः+ वा जनकतायाः प्रतियोगितावच्छेदकत्वसम्बन्धेन+अवच्छेदकः+ यः+ धर्मः+तत्+अवच्छिन्नस्य प्रतिबन्धकपदार्थत्वात्| अत्र च+अभावत्वेन+अजनकत्वात्+इत्याहुः+तत्+मन्दम्| संस्कारान्+अभ्युपगमे उपेक्षात्मकज्ञानात्+स्मरणापत्तेः+उक्तदोषस्य दुर्निवारत्वात्| एवम्+ विपरीतज्ञाननाश्यतया+अपि संस्कारः+अनुभवसिद्धः| अन्यथा विपरीतज्ञानोत्तरम्+अपि अनुभवध्वंससत्त्वेन स्मरणापत्तेः| मम तु विपरीतज्ञानेन संस्कारनाशात्+संस्काररूपकारणविरहात्+एव स्मरणवारणात्+इति+अलम्| उपकाराय विवृणोति---मूलेत्यादि| सप्तम्यर्थः तद्वत्प्रकृतिकसप्तमीलक्ष्यार्थः तद्वद्विं?????शेष्यित्वम्+ तद्वन्निष्ठविशेषणतानिरूपितविशेष्यताश्रयत्वम्| एतत्+च ज्ञानवृत्त्यते+ आह---आश्रयतासम्बन्धेन+अनुभवान्वयि+इति| तत्प्रकारकत्वम्+इति+अत्र तत्+शब्दार्थः+ घटत्वादिः प्रकारः विषयितासम्बन्धेन सः+ प्रकारः+ यस्मिन्+सः+ तत्प्रकारकः+तस्य भावः+तत्प्रकारकत्वम् तत्+आश्रयः+च+अनुभवान्वयि+इति बोध्यम्| तत्+पदार्थः प्रकारः+ इति पूर्वोत्तरतत्पदार्थः+ इत्यर्थः | तद्वत्त्वम्+इत्यादि| तद्वत्त्वम्+ प्रकारतावत्त्वम्+ प्रकारतावच्छेदकसम्बन्धेन| येन सम्बन्धेन प्रकारः विशेष्ये वास्तविकः सः+ सम्बन्धः प्रकारतावच्छेदकः। तेन समवायलक्षणेन ग्राह्यम्+ विशेषणीयम्+इति समुदितार्थः| तत्+फलम् दर्शयति—तेन+इत्यादि| तद्विशेष्यकतत्प्रकारकानुभवत्वरूपयथार्थानुभवलक्षणस्य समूहालम्बनात्मकभ्रमे+अतिव्याप्तिम्+आशङ्कते---न च+इति| अतिव्याप्तिम्+उपपादयति---तत्र+इत्यादि| समूहालम्बनात्मकभ्रमः+च+इमे रङ्गरजते इति रङ्गत्वरजतत्वोभयप्रकारकः+ रङ्गरजतोभयविशेष्यकः+च, भ्रमत्वम्+ रङ्गत्वेन मलिनचाकचक्यप्रयुक्तरजतावगाहनात्| रजतत्वेन+अतिचाकचक्याप्रयुक्तरजावगाहनात्+इति| अतिव्याप्तिम्+ वारयति—तद्वत्+इत्यादि| तत्+धर्मावच्छिन्नविशेष्यतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्तत्प्रकारकत्वरूपविषयित्वधर्मविशिष्टानुभवत्वरूपानुभवा-र्थम्+ विवक्षणेन+ अदोषात्+ उक्तसमूहालम्बनात्मकभ्रमे+ अतिव्याप्तिदोषाभावात्+इति समुदितार्थः| स्पष्टप्रतिपत्तये विवक्षितार्थतात्पर्यम्+ समूलकत्वेन विशदयति—तथाहि+इति| उक्तार्थविवक्षया+अतिव्याप्तिवारणम्+ विशदयति--दर्शिता+इत्यादिना| एतत्+फलम्+इति| यथार्थलक्षणेऽनुभवत्वविशेषणफलम्+इत्यर्थः| घटे घटत्वम्+इति प्रमायाः  घटत्ववद्धटविशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वविशिष्टानुभवत्वेन+अव्याप्तिकथनासङ्गतेः+अव्याप्तिशङ्का+आशयम्+ वर्णयन् स्वयम्+अव्याप्तिम्+आशङ्कते---ननु+इति| अत्र+अव्याप्तिवारणाय तद्वती+इति+अस्य लक्षणया तत्सम्बन्धनीत्यर्थकत्वम्+ बोध्यम्| तथा च तद्वत्सम्बन्धिविशेष्यकत्वावच्छिन्नतत्प्रकारकत्वविशिष्टानुभवत्वरूपपर्यवसितलक्षणम्+उक्ताव्याप्तिवारकतया समन्वयति---एवम्+ च+इति| ननु+एवकाराभावे स्मृतेः प्रमात्वे वा हानिः+इति+आशङ्क्य दोषम्+आह---स्मृतिकरणस्य प्रमाणान्तरतापत्तेः+इति| स्मृतौ करणस्य संस्कारस्य प्रमितिकरणत्वेन पञ्चमतापत्तेः+इति हृदयम्|| अतिव्याप्तिः+इति+इति| अतिव्याप्त्याशयम्+ वर्णयति---संयोगाभाववती+इत्यादिना| मूलावच्छेदेन संयोगाभाववति वृक्षे संयोगप्रकारकत्वसत्त्वात् मूलावच्छिन्नकपिसंयोगाभाववान् वृक्षः+अग्रावच्छिन्नकपिसंयोगी+इति प्रत्ययात्+इति भावः| मूलोक्तयथाश्रुतार्थविवक्षायाम्+अग्रावच्छेदेन कालिकेन संयोगाभावम्+आदाय मूलावच्छेदेन कालिकेन संयोगम्+आदाय+अग्रावच्छिन्नः+ वृक्षः संयोगाभाववान् मूलावच्छिन्नः+ वृक्षः संयोगवान् इति+अनुभवयोः+यथार्थत्वापत्तेः| प्रतियोगिव्यधिकरणाभावबोधकसमवायादिसम्बन्धस्फोरकसम्बन्धैक्यघटितम्+ लक्षणम्+
परिष्करोति---यत्+अवच्छेदेन+इत्यादिना| संयोगाभावस्य संयोगावच्छेदकत्वासम्भवात्| तत्+फलितम्+अर्थम्+आह---संयोग+इत्यादि| इदम्+इति| "इदम्+ संयोगि" इति प्रमायाम्+अतिव्याप्तिवारकम्+ यत्+अवच्छेदेन+इत्याद्यवच्छेदकगर्भम्+ परिष्कृतम्+अयथार्थानुभवलक्षणम्| अव्याप्यवृत्तिसंयोगादिप्रकारकभ्रमानुरोधेन+इति| व्याप्यवृत्तिकभ्रमस्य निरवच्छिन्नवृत्तिकत्वात्+तत्+अनुरोधेन+अयथार्थानुभवलक्षणम्+
अन्यत्+परिष्करणीयम्+इति+आह---व्याप्यवृत्त+इत्यादि| तथाहि तत्संबन्धावच्छिन्नेत्यादि| तत्सम्बन्धः येन सम्बन्धेन यत्+अभावः+ वास्तविकः सः+ इत्यर्थः| तथा च समवायसम्बन्धेन रजतत्वाभाववद्रङ्गम्+ तद्विशेष्यकत्वावच्छिन्नम्+ तत्सम्बन्धावच्छिन्नतत्प्रकारताकत्वम्+इति+अन्वयः| अत्र+अपि तत्सम्बन्धपदेन संभवाय एव विवक्षितः| अन्यत्सर्वम्+ पूर्ववत्| विशेष्यित्वप्रकारित्वयोः+इत्यादि| विशेष्यित्वप्रकारित्वे विषयिताविशेषौ| इमे रङ्गरजते, इति+आकारकप्रमायाम्+ समूहालम्बनात्मकप्रमायाम्| न+अतिव्याप्तिः+इति| रजतत्वरजतत्वाभाववद्रङ्गीयविषयतयोः प्रकारताख्यविशेष्यताख्ययोः परस्परम्+ निरूप्यनिरूपकाभावाभावात्+तत्+निरूपितप्रकारिताविशेष्यताख्यविष-यितयोः+अपि+अवच्छेद्यवच्छेदकभावाभावात्+इति भावः|| (अथ लोहितवादः) अथ जपाकुसुमसान्निध्यात्स्फटिके लौहित्यप्रतीतेः स्फटिकः+  लोहितः+ इति ज्ञानस्य भ्रमात्मकतया सर्वानुभवविषयत्वात् भ्रमस्य+अधिष्ठानज्ञाननिवर्त्यत्वस्वाभाव्यात्प्रकृते स्फटिकरूपाधिष्ठानज्ञाने स्फटिकः+  लोहितः+ इति ज्ञानस्य कथम्+ भ्रमत्वम्+इति चेत्+न| आरोप्यमाणधर्मविरुद्धधर्मप्रकारकाधिष्ठानज्ञानस्य+एव भ्रमनिवर्तकत्वात्+शुक्त्यादौ नीलपृष्ठत्वादिप्रकारेण शुक्त्यादिज्ञानस्य+एव रजतभ्रमनिवर्तकत्वानुभवात्| न च प्रकृते+ इव शुक्तिः+इयम्+ रजतम्+इति+आकारकत्वम्+ भ्रमस्य कृतः+ न+इति वाच्यम्| चाकचक्यातिशयेन रजतत्वप्रकारेण शुक्तिविशेष्यकेदम्+ रजतम्+इति+आकारकस्य+एव+अनुभवात्| प्रकृते तु स्फटिकत्वरूपसामान्यधर्मावच्छिन्ने लोहितत्वधर्मप्रकारेण ज्ञानविषयत्वात्+भ्रमत्वानुभवात्+भ्रमस्य केवलम्+ तत्+धर्माभाववति तद्धर्मप्रकारज्ञानरूपत्वेन+अविशेषात्| ननु+एवम्+अपि स्फटिके जपाकुसुमादिसान्निध्यादिरूपदोषसत्त्वदशायाम्+ सति+अपि चक्षुः संयोगे कुतः+ न तत्+वृत्तिशुक्लपक्षे तत्वृत्तिद्रव्यत्वस्फटिकत्वादौ+इव द्रव्यसमवेतनिष्ठलौकिकविषयतया चाक्षुषोत्पत्तिः| चक्षुः संयुक्तसमवायस्य+अविशेषात्| कुतः+ वा तादृशदोषविशिष्टस्फटिकमात्रचक्षुः संयोगदशायाम्+ न तत्समवेतगुणावृत्तिरूपत्वगुणत्वसंख्यात्वादौ+इव तत्समवेतरूपनिष्ठे शुक्लत्वे शुक्लत्वव्याप्यजातिविशेषे वा लौकिकविषयतया द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयतया वा चाक्षुषोत्पत्तिः| चक्षुः समवेतसमवायस्य+अपि+अविशेषात्| न च 
शुक्लरूपाविषयकशुक्लत्वादिचाक्षुषस्य+अलीकतया शुक्लरूपविषयकचाक्षुषसामग्रीविरहात्+एव शुक्लत्वादिचाक्षुषसंभवेन द्वितीयप्रश्नः+असङ्गतः+ इति वाच्यम्| तथापि शुक्लत्वादौ तादृशलौकिकविषयतया चाक्षुषसामान्यापत्तेः+दुर्वारत्वात्| शुक्लरूपविषयकचाक्षुषसामग्रीविरहात्+एव तादृशसामान्यकार्योत्पादसंभवे रूपत्वगुणत्वसंख्यात्वादेः+अपि तदानीम्+ तादृशसामान्यकार्यानुत्पादापत्तेः+इति| अत्र+उच्यते| यदि तदानीम्+ स्फटिकनिष्ठशुक्लरूपस्य न चाक्षुषम्+इति मतम्+, तदा द्रव्यसमवेतत्वविशिष्टा वस्तुगत्या  द्रव्यसमवेतनिष्ठा  या    लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिम्+ प्रति स्वाश्रयसमवेतत्वविशिष्टविलक्षणरूपत्वसम्बन्धेन जपाकुसुमादिसान्निध्यस्य प्रतिबन्धकत्वम्+उपेयम्+ जपाकुसुमसान्निध्यम्+ च लौकिकविषयतासम्बन्धेन जपाकुसुमनिष्ठलौहित्यप्रकारकचाक्षुषभ्रमवत्त्वम्+ स्वाश्रयसमवेतत्वमात्रस्य सम्बन्धत्वे स्फटिकत्वद्रव्यत्वादेः स्फटिकवृत्तिसंख्यापरिमाणादेः+च चाक्षुषम्+ न स्यात्| न स्यात्+च जपाकुसुमसान्निध्यदशायाम्+ पटादेः+अपि शुक्लत्वरूपत्वग्रहः+ इति तद्विशिष्टविलक्षणरूपत्वप्रवेशः| वैलक्षण्यम्+ च, स्फटिकरूपमात्रवृत्तिशुक्लत्वव्याप्यजातिविशेषः| सामानाधिकरण्यम्+ वैशिष्ट्यम्+अनयोः+विशेषणविशेष्यभावे विनिगमकाभावेन प्रतिबन्धकाभावात्+वयम्+इष्यते+ एव| अथवा एकत्र द्वयम्+इति न्यायेन स्वाश्रयसमवेतत्वस्य स्ववृत्तिविलक्षणरूपत्वोभयसम्बन्धः| स्ववृत्तित्वम्+ च कालिकविशेषणतासम्बन्धेन| अथ स्फटिकरूपत्वविशिष्टा वस्तुगत्या स्फटिकरूपनिष्ठा वा या लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिम्+ प्रति स्वाश्रयसमवेतत्वसम्बन्धेन जपाकुसुमस्य सान्निध्यप्रतिबन्धकत्वम्+इति+एव+उच्यताम्+ लाघवात्+इति चेत्+न| जपाकुसुमादिसान्निध्यदशायाम्+ स्फटिकवृत्तिसंयोगादौ तत्सम्बन्धेन चाक्षुषोत्पत्तिः+ प्रसंगात्| रूपादिस्थले विषयस्य तत्+तद्वयक्तित्वेन हेतुत्वस्य केन+अपि+अनभ्युपगमात्| तावता जपाकुसुमादिसान्निध्यदशायाम्+ स्फटिकरूपस्य लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्ति प्रसंगस्य दुर्वारत्वात्| न च स्फटिकरूपे लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिम्+ प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तित्वविशिष्टरूपत्वेन एकत्र द्वयम्+इति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन कारणत्वात्+न+आद्यः+ दोषः| न वा द्वितीयः| स्फटिकेतरवृत्तिः+ लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिम्+ प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तिरूपत्वेन एकत्र द्वयम्+इति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन प्रतिबन्धकतया यावत्+विशेषसामग्र्यभावात्+इति वाच्यम्| गौरवापत्तेः| जपाकुसुमसान्निहित स्फटिकमात्रचक्षुः संयोगदशायाम्+ शुक्लत्वतद्व्याप्यवैजात्ययोः प्रत्यक्षवारणार्थम्+ तु शुक्लान्यासमवेतजातिप्रत्यक्षम्+ प्रति जपाकुसुमसान्निध्यविशिष्टस्फटिकत्वाभावत्+चक्षुः संयुक्तसमवेतसमवायः पृथक् सन्निकर्षः+ वा वाच्यः| न च तत्+वारर्णार्थम्+ तादृशजातिप्रत्यक्षम्+ प्रति स्वाश्रयीभूतस्फटिकसमवेतसमवेतत्वसम्बन्धेन जपाकुसुमसान्निध्यम्+एव विषयनिष्ठतया प्रतिबन्धकम्+अपेयताम्+ लाघवात्+इति वाच्यम्| तथा सति+एकस्मिन्+स्फटिके जपाकुसुमसान्निध्यदशायाम्+ तत्+असंनिहितस्फटिकसंयोगादेः+अपि शुक्लत्वादेः साक्षात्कारानुत्पादापत्तेः| न च तथापि जपाकुसुमसंनिहितस्फटिकमात्रसंनिकर्षदशायाम्+ शुक्लमात्रसमवेतजातिप्रत्यक्षम्+ मा+अस्तु सामान्यसामग्रीमर्यादया शुक्लत्वादौ द्रव्यसमवेतसमवेतत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषसामान्यापत्तिः+दुर्वार+इति वाच्यम्| शुक्लान्यसमवेतत्वसम्बन्धेन शुक्लान्यत्वेन वा हेतुतया तद्विशेषसामग्रीबाधात्+एव सामान्यकार्यानुत्पादात्| यदि च जपासंनिहितस्फटिकस्य+अपि रूपम्+ संगृह्यते+ एव, परंतु शुक्लत्वम्+ तः+व्द्याप्यवैजात्यम्+ च न गृह्यते, तदा तादृशस्फटिकरूपविषयता निरूपितविषयतासम्बन्धेन चाक्षुषोत्पत्तिम्+ प्रति स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन जपासान्निध्यस्य प्रतिबन्धकत्वे+ पूर्ववत् सामान्यतः+तादृशजातिप्रत्यक्षम्+ प्रति जपासान्निध्यविशिष्टस्फटिकत्वाभाववत्+चक्षुः संयुक्तसमवेतसमवायस्य पृथक् सन्निकर्षहेतुततया+अपेयम्| द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयता सामान्येन  चाक्षुषा+आपत्तिवारणम्+
अपि पूर्ववत्| प्रतिबध्यप्रतिबन्धकभावात्+च न जपासान्निध्यरहितस्फटिकान्तरर्धंतरसंनिकर्षेण+अपि तत्संनिहितस्फटिकरूपे शुक्लत्वतद्वैजात्ययोः प्रत्यक्षम्| न च प्रतिबध्यप्रतिबन्धकभाव एव+
अस्तु किम्+ संनिकर्षकल्पनेन| व्यक्तेः+निर्विकल्पकविषयत्वस्य+अपि जातिनिरूपिततया निरूक्तप्रतिबध्यप्रतिबन्धकभावेना+एव जपासन्निहितस्फटिकमात्रचक्षुः संयोगदशायाम्+ शुक्लत्वादिनिर्विकल्पविषयत्वस्य+अपि व्युदाससम्भवात्+इति वाच्यम्| जातिव्यक्तिनिर्विकल्पविषयतयोः परस्परनिरूपितनिरूपकभावे मानाभावात्| किम्+ तु जातिव्यक्त्योः+उभयनिष्ठा एकैकः निर्विकल्पकविषयता लाघवात्| अकरणस्य च निरूपकत्वात्| न च+एवम्+ तद्वति तत्+अनुभवः+तत्+प्रमा+इति लक्षणे "एतत्+च निर्विकल्पकसाधारणम्+इति" मिश्रलेखनविरोधः| तद्वन्निरूपिततन्निष्ठविषयताप्रतियोग्यनुभवः+तत्+प्रमा+इति लक्षणवाक्यार्थात्+इति वाच्यम्| एतच्च निर्विकल्पकसाधारणम्+ तत्+अप्रकारकज्ञानसाधारणम्+ तत्+विशेष्यकतत्संसर्गकः+ इति ज्ञानसाधारणम्+इति यावत् इति क्रमेण तत्+लेखनस्य व्याख्येयत्वात्| प्रकृते पृथक्सन्निकर्षकल्पनाभयेन निरूप्यनिरूपकभावाभ्युपगमे+अपि विना शुक्लान्यसमवेतजातिप्रत्यक्षम्+ प्रति तादृशसमवायस्य पृथक्सन्निकर्षस्य जपानिहितस्फटिकमात्रसंनिहितदशायाम्+ सामान्यसामग्रीमर्यादया शुक्लत्वे द्रव्यसमवेतनिष्ठलौकिकविषयतया सामान्येन चाक्षुषापत्तेः+दुर्वारत्वात्+च| जपातादृशजातिनिष्ठविषयतानिरूपितस्फटिकरूपनिष्ठविषयतासम्बन्धेन चाक्षुषा+उत्पत्तिम्+ प्रति+एव जपासांनिध्यप्रतिबन्धकतया यावत्+विशेषसामग्रीबाधेन तत्+अनुत्पादस्य वक्तुम्+अशक्यत्वात्| एतेन विषयनिष्ठदोषान्तः| स्मृतस्य+इत्यादि| स्मृतस्य स्मृतिविषयस्य उपेक्षा+अनर्हत्वम् उपेक्षा+अयोग्यत्वेन निरूपणविषयत्वम्+ प्रसङ्गः प्रसङ्गरूपा सङ्गतिः तस्याः+ततः+ इत्यर्थः| सामान्यतः+अवगतस्य+इत्यादि| सामान्यतः+अवगतस्य सामान्यधर्मप्रकारेण ज्ञानविषयस्य विशेषरूपेण विशेषधर्मप्रकारेण प्रतिपादनम्+ संभवति अन्यथा तत्+जिज्ञासा+अनुदयात्+तत्+असंभवः+ इति भावः| असाधारणत्वनिवेशेन साधारणकारणदिक्कालादृष्टात्मसु+अतिव्याप्तिम्+ परिहरति---अनुभवत्वव्याप्येत्यादिना| अनुभवत्वव्याप्यः+ धर्मः प्रत्यक्षत्वादिरूपः+तत्+धर्मावच्छिन्ना या प्रत्यक्षादिरूपा प्रमा 
यथार्थज्ञानम्+ तत्+तत्+वृत्तिकार्यतामात्रनिरूपितकारणत्वम्+इत्याद्यर्थः| एतेनेन्द्रियानुमानोपमानशब्दज्ञानानाम्+ परस्परव्यभिचारः| व्यापारत्त्वे सति+इत्यादि| असाधारणकारणलक्षणशरीरः+ इत्यादिः| चक्षुः संयोगादौ+इति| घटचक्षुः संयोगादौ+इत्यर्थः| शब्दप्रत्यक्षे श्रोत्रस्य व्यापारत्त्वेन करणत्वम्+ व्यवस्थापयति--श्रोत्रेत्यादिना| एवम्+ हि+अत्र क्रमः| आत्मा मनसा युज्यते मनः+ इन्द्रियेण+इन्द्रियम्+अर्थेन ततः प्रत्यक्षम्+, तथा च कर्णशुष्कुल्यवच्छिन्ननभोरूपश्रोतजन्यत्वात्+श्रोत्रमनः संयोगस्य, तथा श्रोत्रजन्यशब्दप्रत्यक्षजनकत्वात्+जन्यत्वे सति तत्+जन्यजनकत्वरूपव्यापारवत्त्वम्+ श्रोत्रे सिध्यति+इति भावः| एवम्+रीत्या शब्दः+ वा शब्दप्रमायाम्+ व्यापारः संभवति+एवम्+रीत्या चक्षुः+आदीनाम्+अपि चक्षुः+मनः संयोगरूपव्यापारवत्त्वेन चाक्षुषप्रमायाम्+ करणत्वम्+ बोध्यम्+इति निष्कृष्टः+अर्थः. असाधारणकारणपदफलितार्थम्+ निष्कृष्योक्तातिप्रसङ्गम्+ वारयति--यद्वी????ति| मतान्तरम्+उपन्यस्यति---व्यापारत्वेन+इत्यादि| व्यापारत्वेन+उक्तेन्द्रियमनः संयोगादिकम्+एव करणपदबोध्यम्+ तन्मते इन्द्रियस्य न करणत्वव्यवहारः| अत्र+अर्थः+ एव साधकम्+ वक्ष्यमाणम्+ मूलम्+इति+एतत्+अन्यत्+तु प्राचीनाभिप्रायकम्+इति भावः| अत्र+एव नव्यसंमतम्+अपि संगमयति—अतः+ एव+इत्यादिना| अतः+ एव व्यापारत्वेन+अभिमतेन्द्रियसंयोगादेः कारणत्वात्+एव| तत्+च लिङ्गपरामर्शः+ इति ग्रन्थेन| तत्+च लिङ्गपरामर्शः+अनुमानम्+इति+अन्तेन+इत्यर्थः| तत्+च+आगमनम्+ तु लिङ्गपरामर्शः व्याप्तिप्रकारकपक्षवैशिष्ट्यज्ञानम्+ न तु परामृष्यमाणम्+ लिङ्गम्+इति+अग्रिमेण परामर्शस्य व्यापारतया व्यापारवत्+असाधारणकारणम्+ करणम्+इति करणलक्षणम्+ न मणिकाराभिप्रायकम+इति नव्याः+ दीधितिकारादयः+ इति समुदितार्थः| अधिकम्+अस्मदीय+इत्यादि| मणिप्रभायाम्+अभिनवदीधितिव्याख्यायाम्+ चेत्+अर्थः| तत्+च+इत्यादि| तत्+च व्यापकत्वरूपनियतत्वम्+ च रासभादेः+न संभवति घटान्तरवन्निष्ठात्यन्ताभावप्रतियोगित्वात्+इति भावः| स्वव्यापकत्वस्य+इत्यादि| स्वशब्देन कार्यम्+ कार्यव्यापकत्वस्य स्वस्मिन् कार्ये सत्त्वे+अपि कार्ये कार्यस्य तादात्म्येन वृत्तितया तस्य स्वरूपसम्बन्धेन तत्+अत्यन्ताभावविरोधितया व्यापकत्वाक्षतत्वात्+स्वस्य स्वकारणत्वापत्त्या पूर्ववृत्तित्वनिवेशः+ इति भावः| कार्याधिकरणे कालिकेन कार्याव्यवहितप्राक्क्षणवृत्तित्वविशिष्टकारणात्यन्ताभावम्+ पुरस्कृत्य+अव्यापकत्वम्+आक्षिप्य व्यापकत्वकुक्षिनिःक्षिप्तकार्याधिकरणतायाम्+ तत्+तत्कार्यतावच्छेदकसम्बन्धाभिनिवेशात्+न कारणे कार्याव्यवहितप्राक्क्षणावच्छिन्नाभावप्रतियोगितानवच्छेदकत्वेन व्यापकत्वहानिः+इति समुदितार्थः| निबन्धान्तरेषु+इति| ग्रन्थान्तरेषु+इत्यर्थः| पञ्चविधत्वे+अपि+इति| येन सह पूर्वभावः+ इत्यादि भाषापरिच्छेदप्रसिद्धपञ्चप्रकारत्वे+अपि+इत्यर्थः| त्रिविधेति+इति| दण्डत्व--दण्डरूप--आकाश--कुलालजनक--रासभेषु पञ्चसु प्रथमद्वितीययोः प्रथमया तृतीयतुरीययोः+द्वितीयया पञ्चमस्य तु तृतीयया सिद्धेः+इति भावः| परंतु तृतीयान्ययासिद्धेः पञ्चमीत्वेन पञ्चम्यैव+इतरसिद्धेः पञ्चम्येव+आवश्यिकी+इति+उक्तम्+ द्रष्टव्यम्| (अथ कारणत्ववादः) अत्र+इदम्+ विचार्यते—किम्+ तत्कारणत्वम्+ कार्यनियतपूर्ववृत्तित्वम्+ वा –कार्यनियतपूर्ववृत्तिजातीयत्वम्+ वा 2-अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वम्+ वा 3-कार्यसहभावे सति+एतत्+एव वा 4- सहकारिविरहकार्याभाववत्त्वम्+ वा 5-अन्यत्+वा| न+आद्यः कुम्भकारपितुः+अपि कुम्भम्+ प्रति कारणत्वप्रसङ्गात्| आकाशादेः कार्यमात्रम्+ प्रति कारणत्वप्रसङ्गात्+च| किम्+ च पूर्ववृत्तित्वम्+ प्रागाभावावच्छिन्नसमयवृत्तित्वम्| तथा च तयोः+अकारणत्वप्रसङ्गात्| नहि प्रागाभावावच्छिन्नसमये प्रागाभावः+ वर्तते समये समयः+ वा| किम्+ च+एवम्+ घटादिकम्+ प्रति रासभः+अपि कारणम्+ स्यात्| न हि आदौ संसारे कस्य+अपि पूर्वं रासभः+ न वर्तते| अतः एव न द्वितीयः| आकाशादेः+अकारणत्वप्रसङ्गात्+च| न हि+आकाशादीनाम्+ तज्जातीयत्वेन कारणत्वम्| एकव्यक्तिवृत्तित्वेन तत्र जातेः+अभावात्| न च जातीयत्वम्+उपलक्षणम्| उपाधेः+अपि तदवच्छेदकत्वाभावात्| न हि+आकाशादिकारणत्वम्+ केन+अप्+अवच्छिद्यते| न+अपि तृतीयः| अनन्यथासिद्धत्वम्+ च+अन्यथासिद्धिविरहः| तथा च+अन्यथासिद्ध्यनिरूपकत्वम्+ फलितम्| तत्+च न प्रसिद्धान्यथासिद्धिपञ्चकानिरूपकत्वम्| तथा सति उत्तरसंयोगम्+ प्रति विभागस्य हेतुतापत्तेः| एवम्+ प्रतिबन्धकाभावस्य तत्+तत्+व्यक्तित्वेन हेतुत्वापत्तेः+च| अतः कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्यसमानाधिकरणवृत्तित्वविशिष्टस्य समानाधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदकीभूतः+ यः+अन्यथासिद्ध्यनिरूपकीभूतः+ धर्मस्तद्वत्त्वम्| अन्यथासिद्ध्यनिरूपकत्वम्+ च यत्+धर्मावच्छिन्नम्+ प्रति तत्+धर्मव्यापकतावच्छेदकीभूतयद्धर्मावच्छिन्ने प्रामाणिकानाम्+ न कारणत्वव्यवहारः+तद्वयक्तिभेदकूटवत्त्वम्+ विवक्षणीयम्+एतत्+च+संभवि तावद्भेदकूटविशिष्टसापेक्षतया+ईदृशकारणत्वस्य+असर्वज्ञदुर्ज्ञेयत्वापत्तेः| 
आकाशादेः+जातीयत्वासंभवात्+अव्याप्तेः+च| न+अपि चतुर्थः| कुलालपितुः+अकारणत्वाय कार्यसहभावेन+इति विशेषणम्| तथा च कार्यसहभूतत्वे सति अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वम्+ तत्त्वम्+ फलितम्| इत्थम्+ च सहभावस्य कार्यनिष्पत्तेः पूर्वम्+ निरूपयितुम्+अशक्यत्वात्+तत्+वारणासंभवात्+उक्तानुपपत्तेः+च+इति| न+अपि पञ्चमः| इतरसहकारेण कार्यप्रयोजकत्वम्+ फलितम्| अत्र+इतरपदेन कार्यभेदविशिष्टविवक्षयात्माश्रयान्योन्याश्रयाभ्याम्+ व्याघातात्| न+अपि कार्यान्वयव्यतिरेककालपूर्वकालान्वयव्यतिरेकशालित्वरूपषष्ठः+अपि| आत्मादौ सुखादिकारणे प्रागाभावरूपव्यतिरेकासंभवेन+अव्याप्तेः| अतः कारणत्वम्+अतिरिक्तम्+एव वाच्यम्| तत्+अवच्छेदकभेदात्+भिद्यते| कारणम्+ कारणम्+इति+आकारकानुगतप्रतीत्यनुपपत्तेः+एवम्+अनुगतकारणपद-शक्यतावच्छेदकानुपपत्तेः+च| कारणत्वम्+अखण्डोपाधिरूपम्+अनुगतम्+एवम्+ कार्यत्वम्+अपि कारणत्वप्रतियोगित्वरूपम्+इतिचेत्कारणत्वम्+अपि किम्+ न रोचयेः+तथा+इष्टापत्तौ अन्योन्याश्रयापत्तेः+तस्मात्+अतिरिक्तम्+उभयम्+इति ध्येयम्|| परे तु कारणत्वम्+ न+अतिरिक्तम्+ किन्तु कारणतावच्छेदकस्वरूपम्+अभेदे+अवच्छेद्यावच्छेदकभावानुपपत्तिपरिहारः+तु एकरूपे तत्+अनभ्युपगमे+अपि+अत्र कारणत्वेन+अवच्छेद्यायाः कारणतायाः अवच्छेदकत्वस्य दण्डत्वे+अभ्युपगमे क्षतिविरहाच्+इति+आहुः+इति+अलम्|(कारणत्ववादः समाप्तः) येन सह+इव+इत्यादि+इति| स्पष्टप्रतिपत्तये तत्+तत्पदार्थम्+ प्रकाशयति—येन+इत्यादिना| यस्य तन्तुरूपस्य+इति| तन्तुत्वस्य+इति+अपि बोध्यम्| तन्तुरूपम्+इति|  तन्तुत्वस्य+अपि+उपलक्षणम्| तन्तुसाहित्यम् तन्तुत्वतन्तुरूपयोः कथम्+इति+अतः+ आह—अत्र+इत्यादि| तन्तुत्वतन्तुरूपसहितत्वम् तन्तोः+एकज्ञानविषयत्वेन+एव+अत्र पूर्ववृत्तित्वम्+अवगम्यते+ इति स्वरसादिति भावः| अनतिप्रसक्ततन्तुरूपत्वेन+एव+इति| न तु+अतिरिक्तरूपत्वमात्रेण+एव+इत्यर्थः| एवम्+ यथा तन्तुरूपस्य पटपूर्ववृत्तित्वज्ञानम्+ तन्तुरूपज्ञानविषयकम्+ तत्+विषयत्वेन तन्तुरूपम्+अन्यथासिद्धम्+ तथा+इत्यर्थः| तन्तुविषयकम्+एव+इति+इति| तन्तुत्वविशिष्टतन्तुविषयकम्+एव+इत्यर्थः| स्वतन्त्रान्वयव्यतिरेकशालिनेत्याद्यर्थाङ्गीकारे फलान्तरम्+अपि सिध्यति+इति+आह---तेन+इत्यादि| यथा श्रुते येन सह+एव यस्य+इति पदेन तन्तुत्वेन तन्तुरूपेण सह+एव यस्य तन्तोः पूर्ववृत्तित्वम्+अवगम्यते+ इति तन्तोः+अन्यथा सिद्धत्वापत्तिः| तथा तन्तुना सह+एव तन्तुसंयोगस्य पूर्ववृत्तित्वम्+अवगम्यते+ इति तन्तुसंयोगस्य+अपि अन्यथा सिद्धत्वापत्तिः+विनिगमनाविरहात्+मूलासङ्गतेः+येन यस्य+इति+अनयोः+उक्तविशेषणाभ्याम्+एव+उक्तयोः+अन्यथासि-द्धत्वपरिहारः+ इति भावः| इतरेत्यादि| इतरपदेन तन्तुत्वादिभिन्नतन्त्वादेः+ग्रहणम्|  स्वतोऽन्वयव्यतिरेकविरहवतः+अन्यथासिद्धम्+इच्छन्ति परे इत्यर्थः| अन्यत्रक्लृप्तेति+इति| अन्यत्रपदार्थम्+ विशदयति—अपाकजस्थलः+ इति| पृथिवीभिन्नस्थलः+ इत्यर्थः| नियतपदम्+ सार्थकयितुम्+आशङ्कते---अथ+इति| तृतीया+अन्यथासिद्धत्वेन+इति| मूलोक्तसंख्यापेक्षया+अस्य  
तत्त्वम्+ बोध्यम्| सति+अन्तेन+एव+इति| कारणलक्षणघटकान्यथासिद्धत्वरूपसति+अन्तेन+एव+इत्यर्थः| वारणसंभवात्+इति| कारणत्वस्य+इत्यादिः, तेन+अन्यथासिद्धत्वाभावेन कारणत्वापत्तिवारणाय तत्+आवश्यकम्+इत्यर्थभिसन्धिः(9-गूढः+अभिप्रायः|)| समाधत्ते---घटेत्यादिना| अन्यथासिध्द्यसंभवात्+इति| यत्+किंचित्+घटम्+ प्रति रासभस्य क्लृप्तपूर्ववृत्तित्वात्कारणत्ववारणाय नियतपदनिवेशः+ आवश्यकः+ इति भावः| तथा च तत्त्वम्+ व्यापकत्वम्+ तत्+च रासभे घटत्ववन्निष्टाभावप्रतियोगिनि न सम्भवति+इति भावः| असंभवात्+इति| असंभवात्+च+इत्यर्थः| महत्त्वे इति| शरीरकृतम्+ लघुत्वम्+इति+अनेन+अन्वयः| प्रतियोगिनः+ इति| प्रागभावः+ प्रतियोगिनः+ इत्यर्थः| तत्+उपस्थितेः+इति| प्रागभावोपस्थितेः+इत्यर्थः| तत्+तत्प्रागभावस्य स्वप्रतियोग्युत्पत्तिम्+ प्रति हेतुत्वाङ्गीकर्तृमतेन+इदम्| दण्डादौ+इति| आदिना तन्त्वादिसंग्रहः| गुरुत्वात्+इति| केवलदण्डसंयोगापक्षया+इति शेषः| नियतपदम्+अत्रत्यम्+ सार्थकयितुम्+आशङ्कते—न च+इति| अन्यथासिद्धत्वेन+एव+इति| रासभे शीघ्रोपस्थितत्वरूपलघुत्वाभावात्+एव+इत्यर्थः| समाधत्ते—यतः+ इत्यादिना| अनुगतस्य दुर्वचनतया+इति| तत्+तत्+अन्यथासिद्धत्वस्य प्रत्येकपर्यवसान्नत्वात्+इति भावः| भेदप्रतियोगितत्तद्वयक्तिपरिचायकम्+इति| भेदकूटरूपान्यथासिद्धत्वपक्षे भेदप्रतियोगिनाम्+अन्यथासिद्धत्वव्यवहारविषयाणाम्+ स्वाश्रयद्वारा परिचायकम्+ बोधकम्+इत्यर्थः| अनायत्येति| अगत्य+इत्यर्थः|  तेषाम्+अपि दण्डत्वादितत्तद्व्यक्तीनाम्+ नियतत्वात्+इति भावः| निवेशनीयम्+इति| तद्रूपम्+अन्यथासिद्धत्वम्+ वक्तव्यम्+इत्यर्थः| अत्र यद्धर्मत्यादिपरमार्थप्रदर्शनम्+ प्रमेयत्वादिना कार्यकारणभावनिरासाय+इति ध्येयम्| स्वकार्यकारणेन पटेन+इत्यर्थः+ इति| स्वम्+ तन्तुरूपम्| तस्य यत्कार्यम्+ पटरूपम्+ तस्य कारणम्+ यः पटः+तेन+इति समुदितार्थः| ननु निष्प्रकारकम्+इति+अस्य निरूपकतासम्बन्धेन प्रकारताशून्यत्वमात्रलक्षणप्रसक्त्या कथम्+ दीपिकायाम्+ विशेष्यादिशून्यत्वेन लक्षणत्रयानुसरणम्+इति+आशयम्+ वर्णयितुम्+आशङ्कते—ननु+इति| तुरीयविषयतानिरूपकस्य+इति| विशेष्यविशेषणसम्बन्धत्रितयातिरिक्तविषयतानिरूपकस्य+इत्यर्थः| अयम्+ भावः| निर्विकल्पकज्ञानस्य केवलविषयत्वेन विषयावगाहित्वम्+ न पुनर्विशेष्यत्वादिरूपेण घटघटत्वे इति विशकलिततया तयोः+तत्+विषयत्वानुभवात्+इति| विशेष्यादिविधयेत्यादि| विधाशब्दः प्रकारवचनः| तथा च+इदम्+ विशेष्यम्+इदम्+ विशेषणमयम्+ संसर्गः+ इति+एवम्+ तत्+तत्+धर्मप्रकारेण घटघटत्वतत्संसर्गाणाम्+अनवगाह्यत्वात्+तत्त्वम्+इत्यर्थः| वस्तुतः+तत्+विषयाणाम्+ तत्प्रकारत्वे+अपि तत्+रूपेण न+अवगाहनम्+ तेषाम्+इति भावः| तथा च फलितार्थम्+आह—तथा च+इति| ज्ञानत्वघटितम्+इत्यादि| ज्ञानत्वे सति विशेष्यतादिशून्यत्वम्+इत्यादि लक्षणत्रयम्+ पर्यवसन्नम्+ फलितम्+इत्यर्थः| ज्ञानत्वमात्रोक्तौ सविकल्पके विशेष्यतादिशून्यत्वमात्रोक्तौ+अज्ञाने निर्विकल्पकत्वव्यवहारप्रामाण्यापत्तेः+उभयम्+इति संक्षेपः| कैचित्+उक्तम्+ दूषयितुम्+ तन्मतम्+उपन्यसति---केचित्+इति| तत्+एव+आशङ्कते---ननु+इति| प्रकारता च+इत्यादि| प्रकारताभासमानप्रतियोगिवैशिष्ट्यप्रतियोगित्वम्| भासमानम्+ प्रतीयमानम्+ वैशिष्ट्यम्+ संसर्गः+तत्प्रतियोगित्वम्+  तद्विशेषणत्वम्+इत्यर्थः| विशेष्यविशेषणभावस्य संसर्गत्वाभ्युपगममते प्रकारस्य+अपि संसर्गावच्छिन्नविषयत्वात्+तत्+वृत्तिधर्मस्य प्रकारतारूपस्य संसर्गावच्छिन्नविषयतारूपत्वम्+ तेन+एव रूपेण लाघवात्+लक्षणम्+ संसर्गानवगाहिज्ञानत्वम्+ संसर्गताशून्यज्ञानत्वम्+आस्ताम्+इति+उक्तम्| मूलम्+ तु संसर्गस्य विशेष्यताप्रकारताभेदेन भेदसूचनाय+इति तत्+हृदयम्+ बोध्यम्| एतत्+दूषयति—तत्+चिन्त्यम्+इति| अतिविलक्षणविषयतात्मकत्वेन+इति| अतिरिक्तविलक्षणविषयतारूपत्वेन+इत्यर्थः| गौरवान्+अवकाशः+ इति| त्वत्+उत्प्रेक्षितार्थलाघवे युक्त्यभावात्+इति भावः| निर्विकल्पकस्य+अतीन्द्रियतया+इति| इन्द्रियजन्यज्ञानाविषयतया+इत्यर्थः| ननु ज्ञानमात्रम्+ न ज्ञानविषयः+ इति चेत्+न| व्यवसायात्मकज्ञानस्य+अनुव्यवसायात्मकप्रत्यक्षज्ञानविषयत्वात्| न च+एवम्+अपि+अत्र प्रत्यक्षम्+ प्रमाणम्+इति+आह---निर्विकल्पकस्य+इत्यादि| विशिष्टज्ञानत्वात्+इति| गौः+इत्यादिविशिष्टबुद्धौ विशेषणज्ञानजन्यत्वस्य साध्यतया+एतत्+पूर्वम्+ विशेषणज्ञानस्य+आवश्यकतया विशेषणज्ञानविशिष्टज्ञानयोः कार्यकारणभावः सिद्धः+ इति बोध्यम्| ननु+एवम्+ सति व्याहृतम्+ तस्य निष्प्रकारकत्वम्+इति चेत्+न उक्तोत्तरत्वात्| सविकल्पके तु विशेष्यादिविधया विशेष्यादीनाम्+ विषयत्वम्+इति विशेषः| अत्र+अपि+उक्तरीत्या+इत्यादि| सविकल्पके+अपि यथा निर्विकल्पके विशेष्यादिप्रत्येकानवगाहित्वेन लक्षणत्रयम्+ त्रित्वसंख्याविशिष्टलक्षणम्+ बोध्यम्+इत्यर्थः| मूलोक्तक्रमम्+आदाय+आत्मनः+बाह्येन्द्रियविषयत्वेन तत्+साधारण्येन प्रत्यक्षनिरुक्ते न्यूनतापरिहाराय तत्+आशयम्+ योजनान्तरपुरस्कारेण वर्णयति-आत्मा+इत्यादि| आत्ममनः संयोगमात्रम्+आत्मप्रत्यक्षे हेतुः| आत्मसुखादिप्रत्यक्षे संयुक्तसमवायः+ इत्यादि पूर्ववत्|| उक्तन्यायाभ्याम्+ शब्दः+शब्दान्तरोत्पत्तिम्+आक्षिपति---न च+इति| अतिप्रसङ्गभङ्गाय+इति| ग्रामान्तरस्थाशब्दप्रत्यक्षवारणाय+इत्यर्थः| दूरस्थशब्दे+अभावात्+इति| अतः+ हेतोः+तत्+न्यायाभ्याम्+ शब्दः+शब्दान्तरोत्पत्तिक्रमेण तत्+शब्दस्य श्रोत्रसमवायात्+शब्दप्रत्यक्षम्+इतिभावः| तत्+अंशे+अपि साम्यम्+इत्यादि| वीचीतरङ्गन्यायसिद्धांशे+अपि+इत्यर्थः|| अपि+तु+अर्थे। सर्वदिगवच्छेदेन युगपत्+शब्दोत्पत्तिमात्रेण क्रमिकोत्पत्तौ+इत्यर्थः। न विषयतारूपः+ इति| सम्बन्धानवगाहितया विशिष्टबुद्धेः+अनुत्पत्तेः+आपत्तेः+इति भावः|| संयुक्तविशेषणतात्वादिरूपेण+इति|समवेतविशेषणतात्वादिरूपेण+इत्यादिशब्दार्थः| घटे पटाभाववत्+घटरूपे पटरूपाभावः+ इत्यादि द्रष्टव्यम्|| अनतिप्रसक्तरूपेण+एव+इति| संयुक्तविशेषणतात्वस्य "भूतलम्+ घटवत्" इतिबोधीयघटवृत्तिविशेषणतायाम्+अतिप्रसक्तत्वात्+इति भावः|| न षड्विधत्वहानिः+इति| अन्यथा+अधिकसंख्याप्रसक्तेः+इति भावः| प्रतिबन्दिदोषम्+आशङ्कते—न च+एवम्+इति| स्वतन्त्रेच्छस्य+इत्यादि| "स्वतन्त्रेच्छस्य मुनेः+नियोगप्रत्य(पर्य)नुयोगान्+अर्हत्वात्+"इति  न्यायस्वरूपम्| तत्+अनुसारेण संयुक्तसमवायादीनाम्+ भेदम्+आश्रित्य षड्विधत्वरूपदोषभावात्+इति समुदितार्थः| अभावेत्यादि| प्रत्यक्षत्वावच्छिन्नम्+ प्रति षड्विधसन्निकर्षस्य हेतुत्वात्+अभावप्रत्यक्षस्य विशेष्यविशेषणभावसन्निकर्षेण+उदयात्+प्रत्यक्षातिरिक्तप्रमाणत्वम्+
उपलब्धेः+निरस्तम्+इति भावः| अनुपलब्धेः प्रमाणान्तरत्वम्+आवश्यकम्+इति+आशङ्कते—ननु+इति| अनुपलब्ध्यात्मकप्रमाणान्तराभावात्+इति| अन्यत्प्रमाणम्+ प्रमाणान्तरम्+ प्रत्यक्षादिचतुष्ट्यप्रमाणभिन्नम्+ प्रमाणम्+ तत्+अभावात्+इत्यर्थः| परिजिहीर्षुः+इत्यादि| परिहर्तुम्+इच्छुः| योग्यानुपलब्धेः| योग्या च+असौ+अनुपलब्धिः| अनुपलब्धौ योग्यत्वविशेषणम्+अन्धकारस्थ घटस्य घटः+ न+अस्ति+इति प्रमात्मकाभावप्रत्यक्षवारणाय| इन्द्रियसहकारित्वामात्रेण+एव| न केवलम्+अनुपलब्ध्या| अन्यथा+अन्धस्य+अपि घटसत्त्वदशायाम्+ घटानुपलब्ध्या घटः+ न+अस्ति+इति+अभावप्रमाप्रत्ययानुत्पत्तेः+तत्+आवश्यकत्वात् अतिरिक्तप्रमाणत्वम्| प्रत्यक्षादिप्रमाणचतुष्टयभिन्नप्रमाणत्वम्+ योग्यानुपलब्धेः+इति+अनेन+अन्वयः। असंभवि अनावश्यकत्वात्+इति समुदितार्थः| तर्कस्य+इति| तत्कोटिपर्यवसायित्वम्+इति+अनेन+अन्वयः| आपादकेत्यादि| आपादकस्य दर्शनापत्तिसंपादकघटास्तित्वत्वाभावसाधकः+ दर्शनाभावान्+न+अस्ति+इति यः+ विपर्ययः+तत्प्रतियोगिदर्शनाभावरूपविपर्ययप्रतियोगियद्दर्शनम्+ तस्य+आपाद्यरूपम्+ विपर्यये दर्शनाभावात्+न+अस्ति+इति व्यत्यासरूपे तत्कोटिपर्यवसायित्वम्+ न+अस्ति+इति+अभावकोटिपर्यवसायित्वम्+ तर्कस्य दर्शयति+इति समुदितार्थः| यथाश्रुते+अन्यदर्शनाभावः+अन्यसत्ताभावे हेतुः स्यात्+अतः+ आह---तत्+इत्यादि| तर्किक+इति| तर्कः+च+आपादनम्+ क्तार्थः+ हि+आश्रयः+तथा च+आपादनाश्रयः+ इत्यर्थः+तत+एतत्+आह---आपादिता+इति| इदम्+अपि+उपलब्धौ+एव+अन्वेति| उपलब्धेः+अनाहार्यत्वसूचनाय+इति| अयम्+ भावः| प्रतियोगिसत्त्वदशायाम्+आहार्यानुपलब्ध्या प्रागाभावज्ञानानुत्पत्तेः+तत्+आवश्यकम्+इति| योग्यानुपलब्धिः+इति| अनुपलब्धौ योग्यत्वम्+ च चाक्षुषविषयत्वम्+, तत्+च+आलोकसंभवे+असंभवि, अतः+अन्धकारे घटानुपलब्ध्या न वास्तविकम्+अभावप्रत्यक्षम्+इति तत्त्वम्| न तत्र घटाभावप्रत्यक्षम्+इति| तत्र भूतले घटाभावप्रत्यक्षम्+ न+अनुपलब्ध्या वास्तविकम्+इत्यर्थः| अन्यथा+अन्धकारे+अपि+अनुपलब्धेः सत्त्वात्+घटः+ न+अस्ति+इति घटाभावप्रत्ययस्य सर्वानुभवसिद्धत्वात्+विरुध्येत+इति भावः| ननु+इतरकारणविरहप्रयोज्यः+ इति| इतरकारणम्+आलोकः+तत्+विरहप्रयोज्या+अनुपलब्धिः+अभावप्रत्यक्षे न तु कारणम्+इति+अन्वितः+अर्थः| अतः+ एव+इत्यादि| प्रतियोगिसत्त्वविरहप्रयोज्योपलब्ध्यभावस्य+अभावप्रत्यक्षहेतुत्वाङ्गीकारात्+एव| अन्धकारे| आलोकासत्त्वे| उपलम्भाभावसत्त्वे+अपि| भ्रमात्मकघटविषयकज्ञानासत्त्वे+अपि| न घटाभावप्रत्यक्षम्| न वास्तविकघटप्रतियोगिकाभावधीः+इति समुदितार्थः| 
गौरवम्+आशङ्कते मीमांसकः---ननु+अति| विजातीयप्रमितिकरणत्वम्+इति| विजातीयायाः+अभावप्रमितिः| यथार्थज्ञानम्+ तत्करणत्वकल्पनम्+ विजातीयप्रमाणान्तरकल्पने न+अनुचितम्+इत्यर्थः| अभावाधिकरणप्रत्यक्षे इन्द्रियव्यापारस्य+आवश्यकतया तेन+एव+अभावप्रत्यक्षम्+अनुपलब्धेः सहकारित्वकल्पनम्+ यतः+ न+उपलभ्यते+अतः+ न+अस्ति+इति+अक्षिमताम्+ सर्वेषाम्+ प्रमानुभवसिद्धत्वात्+अनक्षिमताम्+ तु भ्रमः+ एव+इति निष्कर्षः| सम्बन्धस्य विशिष्टबुद्धिनियामकत्वात्+घटाभाववत्+भूतलम्+इति+अभाववैशिष्ट्यावगादिबोधोपयोगितया विशेष्यविशेषणभावरूपः अतिरिक्तः कल्पनीयः+ इति+आशयेन+आशङ्कते—ननु+इति| विशेष्यविशेषणभावः+ इति+इति| विशेषणस्वरूपः+ विशेष्यरूपः+ वा विशेषणयोः+विशिष्टबुद्धिनियामकः स्वरूपनामा सम्बन्धः कल्पनीयः+ इति भावः| परन्तु विशिष्टबुद्धेः+त्रितयावगाहित्वम्+ न+उपपद्यते परेषाम्+अपि सम्बन्धानाम्+एतत्+तौल्यम्+ च+आपद्यते+ इति चिन्तनीयम्| तत्र+इति| त्रिविधप्रत्यासत्तौ+इत्यर्थः| सामान्यलक्षणा तु धूमत्वादिरूपेत्यादि| आदौ लक्षणशब्दः स्वरूपबोधकः| द्वितीये लक्षणशब्दः+ विषयबोधकः| पूर्वत्रारुचिः+तु धूमत्वात्+अविदुषः+अपि स्वरूपतः+ धूमत्वादिप्रत्यासत्त्या धूमाः+इति+एवम्+ यावत्+धूमज्ञानापत्तिः+बोध्या| सामान्यलक्षणाङ्गीकारे बीजम्+ तु पर्वते धूमदर्शनानन्तरम्+ धूमः+ वह्निव्याप्यः+ इति निश्चयः| एतस्य फलम्+ च+एकस्मिन्+घटत्वे ज्ञाते देशान्तरस्थकालान्तरस्थघटानाम्+ तेन रूपेण ज्ञानम्+ चाक्षुषम्+ विना+अपि+इति ध्येयम्| सौरभेण+इति| सह+अर्थयोगे तृतीया| योग्यसन्निकर्षाभावात्+इति| रूपिद्रव्यस्य+एव चक्षुषः सन्निकर्षयोग्यत्वनियमात्+इति भावः| प्रत्यक्षे इति| मानप्रत्यक्षम्+ इत्यर्थः| योगजधर्मः+ इति| योगः चित्तवृत्तिनिरोधः+तेन परमेश्वरोपासनया प्राप्तसर्वज्ञत्वादिलक्षणः+ इत्यर्थः| संक्षेपः+ इति| सर्वतन्त्रस्वतन्त्राणाम्+ शास्त्रान्तरीयानेकार्थलेखनम्+अभीप्सितम्+अपि प्रेक्षावताम्+ व्यामोहाभावाय संक्षेपतः स्वरूपलेखनम्+इति तात्पर्यार्थः| 
	इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायाम्+ भास्करोदयाख्यायाम्+ भगवदर्पितायाम्+ प्रत्यक्षपरिच्छेदः समाप्तः||  शुभम्+अस्तु|| श्रीमुकुन्दः+ विजयते|| 
		अथ+अनुमानखण्डम्| 
अनुमानम्+ लक्षयति+इति| पूर्वोत्तरग्रन्थयोः संगत्यप्रदर्शनमूलकन्यूनतापरिहारायताम्+आह  ---प्रत्यक्ष+इत्यादिना| उपजीवकत्वम्+ कार्यत्वम्+एव तेन कार्यज्ञानस्य कारणज्ञानोत्तरकालिकत्वेन लिङ्गपरामर्शरूपानुमानम्+ प्रति इन्द्रियरूपधूमप्रत्यक्षस्य+उपजीव्यत्वात्प्रत्यक्षनिरूपणानन्तरानुमान-निरूपणे उपजीव्योपजीवकभावसंगतिः+इति फलितम्| एतेन+अनुमानम्+ निरूप्य प्रत्यक्षम्+ किम्+ न निरूपितम्+इति केषांचित्+शङ्का परास्ता| लक्षदर्शनाङ्कनयोः+इति दर्शनार्थकलक्षधातोः+न सामान्यदर्शनार्थकत्वम्+ शब्दशक्तिस्वाभाव्यात्+अपि तु लक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगार्थकत्वम्| 
एतेन+अनुमानविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानाननुकूलवर्तमानकालिकशब्दप्रयोगा-नुकूलकृत्याश्रयकत्वाश्रयवदभिन्नः+ मूलकारः+ इति बोधः.| अतः+ एव मणिकाराः पूर्वापरग्रन्थैकवाक्यत्वप्रतिपत्तये सङ्गतिम्+ प्रदर्शयन्तः शिष्यावधानाय+अनुमाननिरूपणम्+ प्रतिजज्ञिरे प्रत्यक्ष+इत्यादिना| सङ्गतित्वम्+ च+अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम्| अस्ति च प्रकृते कार्यत्वे अनन्तरम्+ प्रत्यक्षनिरूपणानन्तरम्+ यत्+अभिधानम् अनुमानाभिधानम्+ तत्प्रयोजिका या जिज्ञासा प्रत्यक्षकार्यम्+ किम्+एतत्+इति प्रत्यक्षनिरूपितकार्यविषयकज्ञानेच्छा तत्+जनकम्+ यत्+कार्यज्ञानम्+ तद्विषयः कार्यरूपः+तस्मिन्+तत्त्वम्+एवम्+ सप्रसङ्गादिषु+विषयेषु सङ्गमनीयम्| "सप्रसङ्गः+ उपोद्धातः+ हेतुता+अवसरः+तथा| निर्वाहकैककार्यत्वे षोढा सङ्गतिः+इष्यते"| इत्यत्र हेतुतापदम्+अजहत्स्वार्थवृत्त्या कार्यत्वकारणत्वान्यतररूपेण तत्+उभयपरम्+इति न+आधिक्यम्+इति भावः| उक्तरूपम्+ च विभाजकमात्रम्+अतः+न रूपेण कार्यत्वादेः+जिज्ञासाजनकज्ञानविषयत्वे+अपि न क्षतिः+इति ध्येयम्| स्मृतस्य+उपेक्षान्+अर्हत्वम्+इति हि प्रसङ्गलक्षणम्| स्मृतस्य अभिहितवस्तुसम्बन्धित्वेन स्मृतिविषयस्य न यथाकथंचित्| उपेक्षान्+अर्हत्वम्+ निरूपणयोग्यत्वपर्यवसितम्+ प्रसङ्गनिर्वाहकम्+इति तदर्थः| विशिष्येण स्मृतस्य वस्तुनः+ विशेषणजिज्ञासाबोधने गुरोः+अभिधानयोग्यम्+ तत्+ वस्तुः+ भवति| यथा---सपरिकरहेतुसम्बन्धितया स्मृतस्य तत्+आभासहेतोः+निरूपणम्+प्रसङ्गनिर्वाहकम्+| अभिहितवस्तुसम्बन्धः+ उपोद्धातादिभिन्नः+ एव ग्राह्यः| तथा च+उपोद्धातभिन्नः अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयः सप्रसङ्गः+ इति फलितम्| उपोद्घातः| प्रकृतोपपादकत्वम्| तत्+उक्तम्--"चिन्ताम्+ प्रकृतसिद्ध्यर्थाम्+उपोद्धातम्+ विदुः+बुधाः" इति| प्रकृतसिद्ध्यर्थाम्+अभिहितसिद्धिफलकाम्+ किम्+उपपादकम्+इति जिज्ञासाजनकस्मृतिरूपाम्+ चिन्ताम्+उपोद्धातसंगतित्वनिर्वाहिकाम्+ विदुः+इत्यर्थः। तादृशस्मृतिम्+आदाय+एव+उपपादकत्वे संगतिलक्षणसमन्वयात्+इति भावः| यथा+अनुमानप्रमाण्यबोधके+अनुमाने व्याप्तिविशिष्टपक्षधर्मज्ञानजन्यज्ञानत्वरूपे व्याप्तिस्वरूपोपपादकत्वे व्याप्तेः स्वरूपाज्ञानात्+कथम्+
व्याप्तिविशिष्टाद्यनुमानरूपप्रामाण्यबोधकानुमानेन प्रामाण्यसिद्धिः+इति+एवम्+ चिन्ताम्+आदाय संगतित्वम्| हेतुता| कारणता यथा प्रकृते लिङ्गपरामर्शात्मकानुमानकार्यकारणतेन्द्रियात्मकप्रत्यक्षे प्रकृतैव यतः सर्वम्+च+अनुमितिकरणम्+इन्द्रियापेक्षोत्पत्तिकम्| अवसरः| अवश्यवक्तव्यत्वम्| यथा प्रत्यक्षनिरूपणानन्तरम्+उपमाननिरूपणे प्रादर्शि मणिकारः स्वयम्+ "बहुवादिसंमतत्वात्+"इति मणिग्रन्थेन| तत्+इत्थम्| अनुमानस्य बहुवादिसंमतत्वेन निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखजनकप्रतिपत्तिकत्वात्+अत्र+एव प्रथमम्+ व्युत्पित्सोः+जिज्ञासा न तु+उपमाने तस्य+अल्पवादिसंमतत्वेन निरसनीयबहुवादिप्रतिपत्तिकतया बहुतरदुःखानुबन्धिप्रतिपत्तिकत्वात्| तथा च+अनुमाने प्रथमम्+उत्पन्नायाः 
प्रतिबन्धकीभूतशिष्यजिज्ञासायाः+तत्+निरूपणेन निवृत्तौ+अवश्यवक्तव्यत्वरूपावसरसंगत्या उपमाननिरूपणम्+इति| पञ्चम्यर्थस्य ज्ञानजन्यप्राथमिकजिज्ञासाप्रयोज्यत्वरूपस्य+उपमानात्+प्राक् निरूपणान्वयितयोपमाननिरूपणावधिकपूर्वकालिकानुमाननिरूपणम्+ निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखापत्तिकतया च प्रत्यक्षज्ञानजन्यशिष्यसमवेतप्राथमिकजिज्ञासाप्रयोज्यम्+इति बोधः+ इति| निर्वाहकत्वम्| एकनिर्वाहकनिर्वाह्यत्वम्| तत्+अन्यत्वे सति तन्निर्वाहकनिर्वाह्यम्+इति यावत्| एककार्यत्वम्| एकम्+ कार्यम्+ यस्य+इति व्युत्पत्त्या एककार्यकारित्वम्+ तदन्यत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वम्+इति यावत्| यथा—सद्धेतुनिरूपणानन्तरम्+असद्धेतुनिरूपणे प्रमितकोटिनिश्चयरूपतत्त्वनिर्णयकार्यप्रयोजकत्वम्+तत्र व्याप्त्यादिविशिष्टहेतुज्ञानम्+इव विरोधिकोटिसाध्यकस्य दुष्टत्वज्ञानम्+उपयुज्यते प्रतिबन्धकविपरीतकोटिव्याप्यवत्ताज्ञाने अप्रमाण्यग्राहकत्वात्+इति सदसद्धेतोः+वस्तुतत्त्वनिर्णयरूपैककार्यप्रयोजकत्वम्+इति स्फुटम्| ननु निर्वाहकैककार्यत्वयोः फलतः+तौल्यात्+षोढा विभागसंगतिः+इति चेत्+न| कारणद्वयनिरूपिताकार्यत्वम्+ पूर्वविषयः| प्रयोजकद्वयकार्यत्वम्+ परविषयः+ इति न विभागानुपपत्तिः+इति+अलम्+ विस्तरेण| तथा च+इति| परामर्शजन्यम्+ ज्ञानम्+अनुमितिः+इति परामर्शजन्यत्वेन+अनुमितेः+लक्षितत्वे च+इत्यर्थः| प्रत्यक्षप्रमित्यपेक्षयानुमितेः+विलक्षणप्रमितित्वेन+इति| प्रत्यक्षानुमित्योः परस्परम्+ परामर्शेन्द्रियजन्यत्वाभावात्+इति भावः| प्रमाणान्तरत्वम्+इति| विलक्षणप्रमितिकरणतावच्छेदकधर्मवत्त्वेन+इत्यर्थः| अतः+ न "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि+"इति सूत्रविरोधः+ इति भावः| विरोधिकोटिद्वयावगाहिसंशयस्य परस्परम्+ प्रत्यक्षप्रतिबन्धकत्वेन प्रत्यक्षस्य+एव+असंभवात्+संशयोत्तरप्रत्यक्षे परामर्शजन्यत्वरूपानुमितिलक्षणान्+अतिचारात्| तत्+अतिचाराशङ्काम्+अवतारयति---विपरीत+इत्यादिना| विपरीतज्ञानम्+ विरुद्धकोटिद्वयावगाहिज्ञानम्+ तत्+च पुरोवर्तिनि वस्तुनि पुरुषत्वतद्विरुद्धस्थाणुत्वोभयरूपम्+ यत्+कोटिद्वयम्+ तत्+अवगाहिप्रकारत्वेन+एव+इति विशेषः| तद्धर्मप्रकारकैकधर्मिविशेष्यकम्+ ज्ञानम्+इति यावत्| अथवा विरोधिकोटिद्वयम्+ स्थाणुत्वतदभाव--पुरुषत्वतदभावोभयरूपम्| तत्प्रकारकसंशयः+च परस्परम्+ पुरुषत्वव्याप्यकरचरणादिमत्त्वलिङ्गेन  स्थाणुत्वव्याप्यवक्रकोटरत्वादिमत्त्वलिङ्गेन च भवति| तत्+उत्तरम्+ यत्+प्रत्यक्षम्+ पुरुषः+अयम्+इति रूपम्+ तत्+प्रति विशेषदर्शनस्य यत्+किंचित्+पुरुषसम्बन्धिचलनादिविशेषदर्शनस्य हेतुत्वम्+इति समुदितार्थः| इदम्+इति| इदम्+ स्थाणुपुरुषसंशयात्मकम्+ ज्ञानम्+इत्यर्थः| भावद्वय+इत्यादि| दर्शितः+अयम्+अर्थः+अर्वाक्| आहुः+इति| धर्मयोः परस्परम्+ भेदवत्त्वे+अपि न+उभयभेदप्रकारकसंशयः+ झटिति+अनुभूतिभुवनम्+अध्यारोढुम्+अर्हति+इति+अरुचिबीजम्+उद्ग्रावनीयम्| 
निर्णयसूचनाय+इति| निर्णयः+ हेतुविशेषदर्शनम्+एव+इति प्राक्तनम्+ स्मर्तव्यम्| अनुव्यवसायविरोधात्+इति+इति| प्रमाणसिद्धानुव्यवसायविरोधात्+इत्यर्थः| अस्मदीय+अनुव्यवसायविप्रतिपक्षप्रतिपत्तिकतया त्वत्+अभिमतः+अनुव्यवसायः+ न प्रमाणसिद्धः+ इत्यर्थः+ तात्पर्येण+इदम्+उपलक्षणम्+इति+आह| इयम्+एव+अर्थम्+अभिव्यनक्ति----प्रमाणाभावात्+इति| संशयोत्तरप्रत्यक्षे जननीये+अतिव्याप्तिवारणाय परामर्शस्य पक्षतासहकारेण हेतुत्वविवक्षा, आहोस्वित् संशयोत्तरप्रत्यक्षानन्तरम्+अतिव्याप्तिवारणाय पक्षतासहकृतपरामर्शजन्यत्वविवक्षा+इति+आलोच्य प्रत्यक्षे जननीये प्रत्यक्षोत्पत्तिप्रागभावक्षणावच्छेदेन परामर्शस्य पक्षतासहकारित्वे+अपि न+अतिव्याप्तिनिरासः फलम्| सिद्धेः+असत्त्वात्+सिषाधयिषायाः+च सत्त्वात्+असत्त्वात्+वा तत्+उत्तरम्+ तु सिद्धेः सत्त्वात्+सिषाधयिषायाः+च+असत्त्वात्+न+अव्याप्तिः+इति+आशयेन पक्षता+इति+उपसंहारग्रन्थम्+अवतारयति---संशयेत्यादिना| संशयोत्तरप्रत्यक्षे स्थाणुत्वपुरुषत्वोऽभयप्रकारकसंशयानन्तरम्+ जायमानम्+ विशेषदर्शनजन्यम्+ यत्प्रत्यक्षम्+ पुरुषत्वधर्मप्रकारकम्+ पुरुषविशेष्यकम्+ प्रत्यक्षम्+ तस्मिन् जननीये उत्पादनीये वक्ष्यमाणपक्षतयाः
सिषाधयिषा+इत्यादिसिद्धान्तपक्षतायाः परामर्शसहकारित्वे+अपि  परामर्शसहकारेण कारणत्वे+अपि प्रयोजनाभावेन सिद्धे+असत्त्वेन सिषाधयिषायाः+च सत्त्वेन+असत्त्वेन वा पक्षतायाः सत्त्वेन परामर्शसहकारित्वस्य पक्षतायाम्+अभ्युपगमस्य+अव्यावर्तकत्वेन पक्षतासहकृतपरामर्शजन्यत्वविवक्षणात्+अतिव्याप्तिः| संशयोत्तरप्रत्यक्षे सिद्धेः प्रतिबन्धकत्वात्+सिषाधयिषायाः+च सत्त्वात्+सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षतासहकृतपरामर्शजन्यत्वस्य+अनुमितिलक्षणस्य न+अतिप्रसङ्गः+ इति समुदितार्थः| उक्तविवक्षया शाब्दबुदुद्धौ+अपि+अतिव्याप्तिनिरासः सिध्यति+इति+आह---एतेन+इत्यादि| वह्निव्याप्यधूमवत्पर्वतवान्+अयम्+ देशः इति+आकारिका वह्निव्याप्यधूमविशिष्टपर्वतस्य देशवैशिष्ट्यावगाहिनी या बुद्धिः+ताम्+ प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया विशिष्टबुद्धौ विशेषणतावच्छेदकप्रकारेण वह्निव्याप्यधूमवान् पर्वतः+ इति परामर्शस्य कारणत्वे+अपि अस्य परामर्शत्वम्+ व्याप्तिविशिष्टधूमस्य पर्वते वैशिष्ट्यावगाहनात्+न तत्र+अतिव्याप्तिः न शाब्दबुद्धौ+अतिप्रसङ्गः+ इति समुदितार्थः| तत्र हेतुम्+आह—पक्षता+इत्यादि| असत्त्वेन+इति| सिद्धेः प्रतिबन्धकत्वात्+इति भावः| अत्र+एवम्+ निष्कर्षः| सति+अपि परामर्शे पक्षे साध्यनिर्णये+अनुमितेः+अनुदयात् अनुमितिम्+ प्रति पक्षतायाः+ हेतुत्वम्+ कल्प्यते| सा च सिषाधयिषाविरहविशिष्टसिद्ध्यभावः| सिषाधयिषा च प्रकृतपक्षे प्रकृतसाध्यानुमित्सा?????। सिद्धिः+च पक्षे साध्यनिश्चयः। सिषाधयिषाविरहविशिष्टत्वम्+ सिद्धौ एककालावच्छेदेन+एकात्मवृत्तित्वम्+ तेन सिषाधयिषाकालीनसिद्धेः कालिकसम्बन्धेन सिषाधयिषाविरहविशिष्टत्वे+अपि न क्षतिः| सिषाधयिषाम्+अक्षम्+ न पक्षता सिषाधयिषाविरहे+अपि घनगर्जितेन मेघानुमानात्| अतः+ एव साध्यसंदेहः+अपि न सा| एवम्+ च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयतातकानुमितित्वावच्छिन्नम्+ प्रति तादृश+अनुमितिगोचरेच्छाभावविशिष्टपर्वतत्वावच्छिन्नविशेष्यतानिरूपित-वह्नित्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नाभावत्वादिना हेतुत्वम्+ वाच्यम्| द्रव्यम्+ वह्निमत् पर्वतः+ द्रव्यवान्+इति+आकारकसाध्यनिर्णयदशायाम्+ पर्वतः+ वह्निमान्+इत्याद्यनुमिति+उत्पत्तये विशिष्य पक्षतावच्छेदकविधेयतावच्छेदकयोः+निवेशः| अथ+एवम्+अपि वह्निमान्+इति+तादृशसिद्धिकाले अधिकावगाहिन्या अपि नीलपर्वतः+ वह्निमान्+पर्वतः सुन्दरवह्निमान्+इत्याद्याकारकानुमिति+अनुदयापत्तिः| न च पर्वतत्वादिपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वादिपर्याप्तिविधेयतावच्छेदकत्वस्य च निवेशान्+अनुपपत्तिः+इति वाच्यम्| उभयपर्याप्तोद्देश्यतावच्छेदकतायाः प्रत्येकम्+एकस्मिन्+अपि सत्त्वात्| पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकत्वेन वह्नित्वपर्याप्तिविधेयतावच्छेदकत्वेन च+अनुमितेः पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकताकतादृशसिद्धिप्रतिबद्धतया+उक्तदोषः+तदवस्थः+ एव+इति चेत्+मा+एवम्| पर्वतत्वमात्रपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वमात्रपर्याप्तिविधेयतावच्छेदकत्वस्य निवेशेन+उक्तदोषवारणसंभवात्| वस्तुतः+तु|  पर्वतत्वनिष्ठनिरवच्छिन्नावच्छेदकता+अभिन्नावच्छेदकत्वानिरूपकत्वस्य+उद्देश्यतायाम्+ वह्निवृत्तिनिरवच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वस्य विधेयतायाम्+  निवेशेनेन+अनुपपत्त्यभावात्+इति+अलम्| (2-अधिकविषयकत्वे+अपि  पर्वतत्वात्+उक्तविषयकत्वेन+अनुमितेः+तादृशनिश्चयत्वाभावरूपहेतोः+अभावापत्तिः+इति भावः|) सिद्धौ सिषाधयिषाविरहवैशिष्ट्यनियामकम्+ सम्बन्धम्+ निर्वक्ति----सामानाधिकरण्यसम्बन्धेन+इति| आत्मनि सिद्धेः सिध्द्यात्मकज्ञानस्य सिषाधयिषाविरहस्य च वृत्तित्वात्| वृत्तित्वम्+ च+अभावस्य स्वरूपेण, सिद्धेः+च समवायेन+इति+अतः सामानाधिकरण्यम्+अनयोः स्वरूपसमवायैतदुभयघटितम्+इति बोध्यम्| सिद्धिः+च प्रकृते न पर्वतः+ वह्निमान्+एतत्+मात्ररूपा| तत्+हेतुभूतपरामर्शस्य तत्+घटितस्य+एव कल्पनेन+असामञ्जस्यम्+इति+आह—अत्र+इत्यादि| अव्याप्तिः+इति| भ्रमस्थले वैशिष्ट्याप्रसिद्धिः+इतिभावः| व्याप्तिविषयकम्+इति+इति| भ्रमात्मकम्+ व्याप्तिविषयकम्+ व्यभिचारलिङ्गस्य पक्षवृत्तित्वज्ञानम्+इत्यर्थः| निष्कृष्टार्थम्+आह---व्याप्ति+इत्यादिना| अत्र+अवच्छिन्नत्वम्+  स्वरूपसम्बन्धविशेष्यरूपम्+ बोध्यम्| अत्र+एवम्+ निष्कर्षः| अत्र वैशिष्ट्यम्+ प्रकारिता| तथा च----व्याप्तिविशिष्टम्+ व्याप्तिप्रकारकम्+ यत्+पक्षधर्मताज्ञानम्+ तज्जन्यम्+ ज्ञानम्+इत्यर्थः| यत्+साध्यहेतुकस्थले व्याप्तेः+अप्रसिद्धिः+तत्+स्थलीयानुमितौ वास्तवव्याप्तिज्ञानजन्यत्वस्य+असत्त्वेन+अव्याप्तेः+वारणाय व्याप्तिपदेन व्याप्तिघटकहेत्वादीनाम्+ खण्डशः प्रसिद्धानाम्+ निरूप्यनिरूपकभावापन्नविषयितायाः+ विवक्षणीयत्वे तु वैशिष्ट्यम्+आश्रयत्वरूपम्+ बोध्यम्| अत्र पक्षधर्मत्वम्+ हेतोः पक्षेण सह वैशिष्ट्यम्+ तत्र हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतायाः+च तयोः+यथाक्रमम्+संसर्गविधया भावेन 
पक्षहेतुविशेष्यकपरामर्शयोः पक्षहेतुवैशिष्ट्यावगाहित्वम्+अक्षतम्| पक्षविशेष्यकाद्यव्याप्यविशेष्यकात्+च परामर्शात्+अनुमितेः+अनुभवसिद्धत्वेन व्याप्तिप्रकारकपक्षहेतुवैशिष्ट्यावगाहिनिश्चयत्वेन तत्र हेतुत्वम्+ पक्षहेतुवैशिष्ट्यावगाहित्वम्+ तु हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतान्यसम्बन्धावच्छिन्नपक्षविष-यितानिरूपिता या हेतुतावच्छेदकसम्बन्धेतरसम्बन्धावच्छिन्नपहेतुविषयता तन्निरूपकत्वम्| अवगाहित्वविशिष्टे व्याप्तिप्रकारकत्वस्य+अन्वयेन+उद्देश्यतावच्छेदकविधेयभावमहिम्ना तादृशावगाहित्वावच्छिन्नव्याप्तिप्रकारकत्वाश्रयज्ञानलाभः | परामर्शे व्याप्तिहेत्वाद्योः साक्षात्+विशेषणविशेष्यभावेन तत्+विषयित्वयोः+अवच्छेद्यावच्छेदकभावविरहात्+न तज्जन्ये+अनुव्यवसाये+अतिव्याप्तिः+इति| ननु पर्वतः+ धूमवान् इति प्रत्यक्षम्+ ततः+ धूमः+ वह्निव्याप्यः+ इति व्याप्तिस्मरणाभ्याम्+ ज्ञानाभ्याम्+अनुमिति+उत्पत्तेः+विशिष्टवैशिष्ट्यज्ञानत्वेन न कारणत्वम्+ गौरवात्, किंतु व्याप्यतावच्छेदकप्रकारकज्ञानत्वेन लाघवात्+इति चेत्+न|  धूमवान्+पर्वतः+ इति ज्ञानात्+अनुमित्यापत्तेः| किम्+ च धूमालोकादिविषयकसकलपरामर्शसाधारणवह्निव्याप्तिप्रकारकनिश्चत्वात्+आदिना+एव हेतुत्वम्+, हेतुतावच्छेदकविषयतानिवेशे प्रयोजनाभावात्| वह्निव्याप्यकत्वम्+अत्र वह्न्यभाववत्+अवृत्तित्वम्| एवम्+ च व्यभिचाराभावेन तत्र कार्यतावच्छेदककाटा????वव्यवहितोत्तरत्वनिवेशे प्रयोजनाभावात् तत्+अनिवेश्य+एव तत्र कार्यकारणभावः+ बोध्यः| किम्+ तावत्+निश्चयत्वम् साध्येन+उक्तेन+एव+उक्तसंशयव्यावर्तकम्+अनुगतम्+ च+इति चेत्+अत्र वदन्ति--वह्निव्याप्याभावाप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वम्+अथवा वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वम्+इति| तत्+तु वह्निव्याप्यधूमवान्+न वा+इति संशये+अपि+अतिप्रसक्तम्| अतः+ वह्निव्याप्यधूमवत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रकारतया वह्निव्याप्यभावाप्रकारत्वेन वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावस्य च+अप्रकारकत्वात्| अतः+ वह्निव्याप्यधूमवत्त्वावच्छिन्नाभावप्रकारकत्वे सति वह्निव्याप्यधूमवत्त्वावच्छिन्नप्रकारताशालिज्ञानत्वम्+एव निश्चयत्वम्+ वाच्यम्| एवम्+ च हेतुतावच्छेदकविषयताम्+अनिवेश्य निश्चयत्वनिर्वचनस्य दुर्वचतया+उपदर्शितावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वावश्यकत्वेन न दोषावसरः+ इति+अर्वाचाम्+ मतम्+एव सुरमणीयम्+इति+आहुः+तत्+न विचारसहम्| वह्निव्याप्यत्वमात्रधर्मावच्छिन्नप्रकारतानिरूपितविशेष्यताशालिज्ञानत्वम्+एव वह्निव्याप्यनिश्चयत्वम्+ वाच्यम् तेन वह्निव्याप्यधूमवान्+न वा+इति संशयव्यावृत्तिः| एवम्+ च व्याप्यतावच्छेदकघटितनिश्चयत्वेन परामर्शस्य कारणत्वात्+न विशिष्टवैशिष्ट्यावगाहित्वेन कारणत्वम्+इति प्राचाम्+आशङ्का निर्युक्तिका+एव+इति ध्येयम्| अन्ये तु परामर्शस्य+अनुमितिम्+ प्रति 
साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन न हेतुत्वम्+, किंतु व्याप्यतावच्छेदकप्रकारताव्याप्तिज्ञानत्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन च हेतुता द्वयम्| इत्थम्+ च धूमः+ वह्निव्याप्यः+ धूमवान्+पर्वतः+ इति ज्ञानद्वयात्+तथाविधसमूहालम्बनात्+वा+अनुमितिः+
उत्पद्यते न केवलम्+ विशिष्टपरामर्शात्+एव+इति+आहुः| एतेन वह्निव्याप्यः+ धूमः आलोकवान्+पर्वतः+ इति ज्ञानात्+अनुमितिम्+आपादयन्तः परास्ताः| विशिष्यः+ धूमलिङ्गकानुमितिम्+ प्रति धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकज्ञानत्वेन पर्वतत्वावच्छिन्नविशेष्यकधूमत्वावच्छिन्नप्रकारकज्ञानत्वेन च हेतुत्वाश्रयणात्| एवम्+ च यत्+धर्मावच्छिन्नः+ व्याप्तिप्रकारकज्ञानविषयः+तत्+धर्मावच्छिन्नः+ एव पक्षधर्मताज्ञानविषयः+ इति फलिताशयात् पर्यवसानमत्या वैशिष्ट्यावगाहित्वम्+अर्थसमाजग्रस्तम्+इति+आवयोः साम्यम्+इति तु न भ्रमितव्यम्| यतः+ वयम्+ विशिष्टपरामर्शत्वावच्छेदेन+एकहेतुताम्+ न  स्वीकुर्मः+अपि तु व्याप्तिप्रकारकज्ञानत्वेन पक्षधर्मताज्ञानत्वेन च प्रातिस्विकेन हेतुताम्+ स्वीकुर्मः| कारणत्वम्+अनन्यथासिद्धनियतपूर्ववृत्तित्वम्+ तत्र च  व्याप्यतावच्छेदकप्रकारकव्याप्तिज्ञानत्वावच्छेदेन तथाविधपक्षधर्मताज्ञानत्वावच्छेदेन च नियमपूर्ववृत्तित्वम्+उभयवादिसिद्धम्+एव| तादृशधर्मयोः+विशिष्टपरामर्शव्यापकत्वात्+तत्+धर्मद्वयावच्छेदेन+अनन्यथासिद्धत्वमात्रम्+अस्मत्+नये कल्पनीयम्| भवत्+नये तु विशिष्टपरामर्शत्वावच्छेदेन+अनन्यथासिद्धत्वम्+ नियमपूर्ववृत्तित्वम्+ च+उभयम्+ कल्पनीयम्+ लघुधर्मद्वयावच्छेदेन+एकैकधर्मकल्पनम्+अस्माकम्+, गुरुधर्मद्वयावच्छेदेन धर्मद्वयकल्पने भवताम्+ गौरवम्+इति मीमांसकाः| अत्र नैयायिकाः| धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकम्+ व्याप्तिविशिष्टधूमत्वात्+अवच्छिन्नधूमप्रकारकपक्षविशेष्यकज्ञानविशिष्टम्+ ज्ञानम्+ कारणम्+अभ्युपेयम्+ कारणद्वयवादिना| अन्यथा+उक्तदोषप्रसक्तेः+अतः+ यत्र ज्ञानद्वयम्+ तत्र विशिष्टज्ञानम्+  कल्पनीयम्+  फलमुखगौरवस्य+अदोषत्वात्+इति| ननु+एवम्+अपि परामर्शानुव्यवसाये परामर्शस्य हेतुत्वात्+अतिव्याप्तिः+इति चेत्+अत्र वदन्ति---लक्षणवाक्ये प्रथमज्ञानपदस्य+अप्रामाण्यज्ञानानास्कन्दितनिश्चयपरतया धर्मिपारतन्त्र्येण स्वावच्छिन्नजनकताकत्वसम्बन्धेन जन्यतायाम्+अन्वयस्य विवक्षणीयतया तादृशविषयताशाल्यप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्नजनक-
ताजन्यत्वम्+ पर्यवसितम्| परामर्शप्रत्यक्षे तु सामान्यतः+ विषयत्वेन तत्+तत्+व्यक्तिप्रत्यक्षत्वे तत्+तत्+व्यक्तित्वेन हेतुत्वम्+, न तु तादृशनिश्चयत्वेन| एवम्+ च तादृशनिश्चयत्वावच्छिन्नजन्यत्वस्य+असत्त्वात्+न+अतिव्याप्तिः| अतः+ एव+आपत्तौ परामर्शस्य हेतुत्वे+अपि न+अतिव्याप्तिः+तत्र+अप्रामाण्यज्ञानानास्कन्दिततादृशनिश्चयत्वेन हेतुत्वात्+अप्रामाण्यज्ञानानास्कन्दितत्वघटितधर्माव-च्छिन्नजन्यतायाः+ असत्त्वात्| ननु+एवम्+अपि रक्तदण्डवान्+इति+अत्र  
रक्तत्वदण्डत्वविशिष्टदण्डविशिष्टपुरुषविशेष्यकविशिष्टवैशिष्ट्यावगाहिबुद्धेः रक्तत्वस्य विशेषणविशेषणतया विशेषणतावच्छेदकरूपत्वेन तत्+निर्णयहेतुकत्वात्+तत्+धूमवत्पर्वतवान्+इति
विशिष्टवैशिष्ट्यबुद्धौ पक्षविशेष्यकपरामर्शस्य विशेषणतावच्छेदकनिर्णयविधया हेतुत्वेन+अतिव्याप्तितात्+अवस्थ्यम्+इति चेत्+न| व्याप्यपक्षविशिष्टवैशिष्ट्यावगाहित्वात्+आत्मकानुगतधर्मावच्छिन्न-
जनकतायाः+ लक्षणे निवेशेन तत्+वारणात्| एतेन प्रत्येककारतावादिनः+अपि समाहिताः| न च+एवम्+अपि विषयस्य कारणत्वात्+तादवस्थ्यम्+इति वाच्यम्| परामर्शज्ञानजन्यत्वे+ विवक्षणात्| परामर्शजन्यसंस्कारे तु तादृशजन्यत्वाभावात्+एव वारणात्+इति संक्षेपः| अभिलापकशब्दम्+उच्चार्येति| ज्ञानाभिलापकम्+ ज्ञानस्वरूपबोधकम्+ ज्ञानीयविषयविषयकशाब्दबोधजनकशब्दम्+इति यावत्| नव्याः+तु+अनुमिनोमि+इति+अनुव्यवसायसिद्धजातिमत्त्वम्+
अनुमितेः+लक्षणम्+अतः परामर्शजन्यत्वेन तत्+स्मरणे न+अतिप्रसंगसंभवेन+इति+आहुः| मणिकारोक्तादिम????साध्याभाववदवृत्तित्वादिलक्षणानि+अनादृत्य प्रथमत्यागे मानाभावात्+सिद्धान्तलक्षणानुधावनम्+ व्यर्थप्रयोजनम्+इति शङ्कानिरासाय तत्+अनादरणे बीजम्+ संगिरते-"इदम्+ वाच्यम्+ ज्ञेयत्वात्+"इत्यादौ+अव्याप्तेः+इति| अत्र वाच्यत्वम्+अभिधाविषयत्वम्+ ज्ञेयत्वम्+ ज्ञानविषयत्वम्+उभयम्+ ज्ञानविशेषरूपम्+ ज्ञानस्वरूपम्+ विषयस्वरूपम्+ वा सम्बन्धम्+अङ्गीकुर्वन्ति+अर्वाचीनाः| तत्+अपरे न क्षमन्ते| घटवद्भूतलम्+इत्यादिज्ञाननिरूपितप्रकारतास्य     विषयतानाम्+अन्योन्यज्ञानस्वरूपत्वे भूतलविषयकज्ञानस्य घटज्ञानीयप्रकारतास्वविषयतास्वरूपतया भूतलप्रकारकज्ञानवान्+अहम्+इति+एवम्+ घटज्ञानस्य भूतलज्ञानविशेष्यताख्यविषयतास्वरूपतया घटविशेष्यकज्ञानवान्+अहम्+इति प्रत्यभिज्ञापत्तेः| तत+तत्+ज्ञानीयविषयतायाः+तत्+तत्+ज्ञानस्वरूपत्वविवक्षायाम्+ तु विषयतायाः+ ज्ञाननिरूपितत्वभङ्गप्रसङ्गः| एवम्+ घटपटौ+इत्यादिसमूहालम्बनधियः+ भ्रमत्वापत्तिः+च| घटत्वप्रकारकज्ञानविषयतायाः घटनिष्ठायाः घटत्वप्रकारकज्ञानस्वरूपत्वात्+एवम्+ पटनिष्ठायाः पटत्वप्रकारकज्ञानविषयतायाः घटत्वप्रकारकज्ञानस्वरूपत्वात्+घटे पटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वात्+एवम्+ पटे घटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वात्+तत्+अभाववति तत्प्रकारकानुभवरूपाः+अयथार्थत्वात्| विषयस्वरूपत्वे च घटभूतलसंयोगाः+ इत्यादि+आकारकसमूहालम्बनीयविषयतानाम्+ घटवद्भूतलम्+इत्यादिविशिष्टज्ञाननिरूपितघटादिनिष्ठविषयतानाम्+ तत्+तत्सरूपत्वेन+अविलक्षणतया समूहालम्बनविशिष्टबुध्द्योः+वैलक्षण्यान्+उपपत्तेः+ज्ञानविषयाभ्याम्+अतिरिक्तम्+ विषयत्वम्+ विषयाश्रयकम्+अङ्गीकर्तव्यम्| एवम्+ च+ईश्वरीयवाच्यत्वज्ञेयत्वयोः केवलान्वयितया साध्याभावहेत्ववृत्तित्वयोः+असत्त्वात्+अप्रसिद्धिनिबन्धनाऽव्याप्तौ+अपि  केवलान्वयित्वज्ञानशून्यकाले भ्रमात्मकव्याप्तिज्ञानात्+अनुमितिनिर्वाहे+अपि केवलान्वयित्वज्ञानकाले पञ्चानाम्+ केवलान्वयिन्यभावात्+इति मणिग्रन्थानुसारेण व्याप्त्यभिधानम्+इति भावः| यद्यपि साध्याभाववत्+अवृत्तित्वादिरूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिः+न केवलान्वयिनि तथापि एतत्+रूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिः+निर्दुष्टा+एव| ज्ञेयत्वाधिकरणजगन्मात्रवृत्तिः+ यत्+किञ्चित्+घटाद्यभावप्रतियोगिवाच्यत्वसाध्यसामानाधिकरण्यस्य ज्ञेयत्वहेतौ प्रसिद्धत्वेन एतस्य सिद्धान्तत्वम्+ बोधयितुम्+अतः+ एव मणिकारः प्रतिजज्ञे च+आदौ "अत्र+उच्यते" इति| ननु मणिकारोक्तलक्षणस्य प्रतियोग्यसमानाधिकरणघटिततया यत्+तत्पदार्थघटिततया च+अन्यादृशत्वेन तत्+विपरीताश्रयणे+अव्याप्यवृत्तिसाध्यके+अव्याप्तिः+इति चेत्+न दोषवारणाय यत्समानाधिकरणाभावे प्रतियोग्यसमानाधिकरणनिवेशावश्यकत्वेन तत्+घटितत्वे हेत्वधिकरणे तत्+तत्+दोषवारणाय हेतुतावच्छेदकसम्बन्धादिनिवेशावश्यकतया तत्+घटितनिबन्धनापत्तेः+विवक्षामात्रेण दोषवारणसंभवात्, तत्+फलितम्+ लक्षणम्+ परिचस्कार| किम्+च यत्+पदस्य स्वप्रयोजकबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्ततया प्राथमिकयत्पदस्य हेतुता+अवच्छेदकत्वाभिमतधूमत्वाद्यात्मकविशेषधर्मावच्छिन्नपरतया तथा द्वितयस्य+अपि साध्यतावच्छेदकत्वाभिमतवह्नित्वाद्यवच्छिन्नपरतया च+एतत्+अर्थस्य+एव पर्यवसन्नत्वात्| साक्षात्+तत्+तद्धर्मावच्छिन्नतद्बोधकपदेन तत्+बोधापेक्षया बुद्धिविषयतावच्छेदकत्वेन तत्+धर्मावच्छिन्नबोधे फलविशेषदर्शनात्+च+एवम्+इति बोध्यम्| अत्र यथा श्रुते साध्यतावच्छेदकविशिष्टे तादृशभावप्रतियोगितावच्छेदकधर्मविशिष्टान्यत्वाप्रतीतेः सर्वस्य+अपि वह्नेः+धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकपर्वतीयत्वमहानसीयत्वादिधर्मविशिष्टत्वात्+इति+आशयेन+अव्याप्तिम्+आशङ्कते---न च+इत्यादिना| अत्र उभयभावविशिष्टाभावम्+आदाय+अपि दोषः+अवसेयः| चालनीन्यायेन+इति| बहुच्छिद्रम्+ तितउपर्यायम्+ वैतुष्य(-"चालनी तितउः पुमान्+"इति+अमरः) करणम्+उच्यते तत्र पिहिते+अपि कस्मिंश्चित्+छिद्रे छिद्रान्तरेण सक्त्वादिः+निःसरति+एव यथा+एवम्+ श्रुङ्गग्राहिकया पर्वतीयत्वादिविशिष्टानाम्+ सर्वेषाम्+ साध्यतया पर्वते पर्वतीयवह्निसत्त्वे+अपि महानसीयवह्निः+न+अस्ति महानसे पर्वतीयवह्निः+न+अस्ति+इति प्रतीत्या सर्वासाम्+ साध्यव्याक्तीनाम्+ प्रतियोगित्वम्+एव+इति भावः| अप्रतियोगित्यादि| तात्पर्यकतया+इति+अन्तस्य+अव्याप्तिवारणतात्पर्यानुपपत्ति+एतत्+अर्थे लाक्षणिकत्वम्+ बोध्यम्+इत्यर्थः| अदोषात्+इति| साध्यतावच्छेदके प्रतियोगितावच्छेदकान्यत्वस्य पर्यवसिततया हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकः+ यः+ धर्मः+तत्+धर्मावच्छिन्नेन सामानाधिकरण्यम्+ तत्+हेतोः+तत्+धर्मावच्छिन्नानुमितिजनकज्ञानविषयव्याप्तिपदार्थः+ इति ततः+ 
वह्नित्वावच्छिन्नप्रतियोगिताकाभावाभावात्+अव्याप्तिरूपदोषाभावात्+
इत्यर्थः| न च+एवम्+अपि महानसीयवह्न्यभावीयप्रतियोगितावच्छेदकम्+ महानसीयत्वम्+ वह्नित्वम्+ च यतः महानसीयवह्नित्व महानसीयत्वसमानाधिकरणवह्नित्वम्+अतः साध्यतावच्छेदके वह्नित्वे प्रतियोगितावच्छेदकान्यत्वम्+ दुर्घटम्+एव+इति वाच्यम्| अवच्छेदकद्वयपर्याप्तावच्छेदकत्वावच्छिन्नभेदस्य+एकदेशावच्छेदके घटपटोभयवृत्त्युभयत्वावच्छिन्नोभयभेदस्य घटपटैकदेशः+ इव वह्नित्वे सुघटत्वात्| एतेन साध्यतावच्छेदकतत्????+इतरः+उभयधर्मावच्छिन्नप्रतियोगितावच्छेदकभेदवैशिष्ट्यस्य साध्यतावच्छेदके विवक्षणान्+उक्ता व्याप्तिः+इति निरस्तम्| उक्तरीत्या+इव सामञ्जस्ये  गौरवोदक्षरत्वग्रस्तैः+ तादृशप्रकारस्य+अनुचितत्वात्| किञ्च+एतत्+मते तादृशप्रतियोगितावच्छेदकतदितरोभयभेदम्+आदाय+अतिप्रसङ्गस्य वारणाय तादृशावच्छेदकभेदप्रतियोगितायाम्+ तादृशावच्छेदकत्वेतरधर्मावच्छिन्नत्वम्+ निवेश्यम्| अत्र च विशिष्टाद्यभाववारणाय तत्+अनवच्छिन्नत्वम्+अपि तथा+एव परिष्करणीयम्+इति विशेषणान्+अवस्थाप्रसङ्गः+ इति+अलम्| हेतुव्यक्तिभेदेन सामानाधिकरण्यन्तव्याप्तीनाम्+ भेदे+अपि तत्र हेतुता+अवच्छेदकत्वाभिमतधूमत्वादिरूपेण हेतोः+निवेशात्+धूमव्यापकतावच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यत्वादिना व्याप्तिव्यक्तीनाम्+अनुगमात्+सामान्यलक्षणा प्रत्यासत्त्या पक्षीयहेतुनिष्ठव्याप्तेः+अपि महानसीय धूमादौ व्याप्त्यनुभवदशायाम्+अनुभवेन स्मरणसंभवात् विशिष्टवैशिष्ट्यावगाहिपरामर्शोत्पत्त्या+अनुमितिनिर्वाहः| प्रतियोगितायाम्+ हेतु सामानाधिकरणात्यान्ताभावीयप्रतियोगितायाम्| साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वम्+निवेशनीयम्+इति| प्रकृतसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वम्+इत्यर्थः| तेन+एतत्+रूपवान्+एतत्+रसात्+इत्यादौ+एतत्+रूपीयसाध्यता+अवच्छेदकसमवायसम्बन्धस्य+अपि प्रसिद्धतया तम्+आदाय न वह्निमान्+धूमान्+इत्यादौ प्राप्ताव्याप्तिवारणासंगतिः| न क्षतिः+इति| पर्वते समवायेन वह्निः+न+अस्ति+इति प्रतीतौ+अपि संयोगेन तत्+अभावप्रमात्मकप्रतीतेः+अभावात्+न+अव्याप्तिशङ्का+इत्यर्थः| विशिष्टस्य शुद्धान्+अतिरेकितया+इति| विशिष्टम्+ शुद्धात्+न+अतिरिच्यते+ इति(-ननु+अयम्+ किम्+औत्सर्गिकः+ नियते+ उत वैशेषिकः+अपि| औत्सर्गिकत्वे अन्तःकरणावच्छिन्नचैतन्यशुद्धचैतन्ययोः+अनतिरेकात्+ जायते+ इत्यादिषङ्भावाविकारित्वप्रसङ्गः शुद्धस्य स्यात्| वैशेषिकत्वे नीलाकारः+अपि पीताकारः स्यात्, नीलविशिष्टस्य घटान्+अतिरेकात् पीतघटस्य शुद्धघटातिरेकेण पीतघटः+ घटः+ एव+एचि चेत्+न| आदौ+अन्तःकरणावच्छिन्नस्य  शुद्धरूपत्वे+अपि बिम्बप्रतिबिम्बभावमहिम्ना दर्पणोपाधितुल्यान्तःकरणोपाधिकृतविकारित्वम्+उपाधिम्+अतः+ एव, एवम्+उत्तरत्र+अपि फलतः पीतस्य शुद्धत्वे+अपि स्वरूपतः+ भेदात्+न दोषावसरः+ इति+अलम्|)न्यायेन+इत्यर्थः| हेतुता+अवच्छेदकसम्बन्धावच्छिन्ना ग्राह्येति| प्रकृते हेतुता+अवच्छेदकसम्बन्धावच्छिन्ना स्वीकार्येत्यर्थः| येन सम्बन्धेन पक्षे हेतुः सः+ सम्बन्धः+तत्+अवच्छेदकः+ इत्यर्थः| न+अव्याप्तिः+इति| एवम्+अयम्+आत्मा ज्ञानात्+इति+अत्र विषयता सम्बन्धेन ज्ञानाधिकरणघटादिवृत्त्यात्मत्वाभावम्+आदाय न+अव्याप्तिः+इत्यादि शब्दार्थः| द्रव्यत्वावच्छिन्ने संयोगप्रागभावध्वंसवति संयोगसामान्याभावस्य+असत्त्वात्+विरोधात्+अत्यन्ताभावान्+अङ्गीकारात्+च विभ्वन्तरसंयोगस्य सत्त्वात्+संयोगसामान्याभावप्रसिद्धेः प्राचीनमतानुसारेण कपीति| नव्यमते विभुद्वयसंयोगान्+अङ्गीकारात्+संयोगप्रागभावतद्ध्वंसाधिकरणे तत्+विरोधे मानाभावात्+कपीति व्यर्थम्+इदम्+ प्रागवोचाम| अत्र देशकालविशेषाद्यवच्छेदेन कपिसंयोगाभावसत्त्वात्+इति बोध्यम्| इदम्+उपलक्षणम्| संयोगि द्रव्यत्वात्+इति+अत्र च द्रव्ये घटादौ उत्पत्तिकालावच्छेदेन गगनादौ तु महाप्रलयावच्छेदेन संयोगसामान्याभावस्य सत्त्वात्+एवम्+ वह्निमान्+धूमात्+इत्यादौ धूमवति+अपि "इह पर्वते नितम्बे हुताशनः+ न शिखरे" इति प्रतीत्या संयोगसंयोगवतोः+अभावप्रसिद्धेः+अव्याप्तिः|  संयोगेन द्रव्यस्य+अव्याप्यवृत्तित्वात्| सम्बन्धस्य+अव्याप्यवृत्तित्वे सम्बन्धिनः+अव्याप्यवृत्तित्वस्य युक्तत्वात्| तथा च तत्+तत्+अव्याप्तिवारणाय प्रतियोगिवैयधिकरण्यविशेषणम्+आवश्यकम्+इति भावः| न च+उक्तव्याप्यवृत्तिसाध्यके एव+अव्याप्तिसंभवे+अव्याप्यवृत्तिसाध्यकस्थलानुधावनम्+ सर्वेषाम्+एव ग्रन्थकृताम्+ सिद्धवत्+न न्यायसजातीयम्+इति शङ्काम्| संयोगेन द्रव्यस्य+अव्याप्यवृत्तित्वे न+अव्याप्तौ+अपि संयोगाव्याप्यवृत्तिकाव्याप्त्यापेक्षणस्य प्रथमत्यागन्यायविरोधामूलकत्वेन तत्+अनुधावनात्| ननु+एवम्+अपि उक्तदोषवारणाय प्रतियोग्यसामानाधिकरण्यनिवेशस्य सामञ्जस्ये प्रतियोगिविरुद्धाधिकरणवृत्तित्वघटितस्य+अन्यानुसन्धानमूलकत्वेन गौरवग्रस्तत्वम्+इति  चेत्+न| प्रतियोग्यसामानाधिकरण्यम्+ च स्वप्रतियोगिसामानाधिकरण्याभाववत्त्वम्+, एवम्+ च "द्रव्ये हेतुसमानाधिकरणाभावे प्रतियोगिसामानाधिकरण्यम्+ न गुणे" इति प्रतीत्या सामानाधिकरण्यस्य+अव्याप्यवृत्तित्वङ्गीकर्तुनये प्रतियोग्यसामानाधिकरण्यनिवेशेन+एव निर्वाहे+अपि तत्+प्रतीतिः संयोगाभावनिष्ठसंयोगसामानाधिकरण्यस्य निरूपकतासम्बन्धेन+अभावम्+ गुणे+अवगाहते, न तु संयोगाभावे गुणावच्छेद्यसंयोगसामानाधिकरण्याभावम्+इति+अभ्युपगच्छताम्+ नये तत्+अनिर्वाहात् प्रतियोगिवैयधिकरणविशेषस्य+एव+आवश्यकता+इति+आशयात् यत्+अर्थः+अयम्+ प्रयास इति न्यायेन केवलान्वयिस्थलीयव्याप्तिम्+ परिहरति---केवलान्वयित्यादिना| तत्त्वम् केवलान्वयित्वम्+ वाचा+अत्यन्ताभावप्रतियोगित्वम्| घटाभावादेः प्रसिद्धत्वात्+इति| ननु ज्ञेयत्वरूपहेत्वधिकरणजगद्वृत्त्यभावः कदा सिध्येत् घटादौ घटादेः+जगतः+अतिरिक्तत्वे तत्+एव न संभवति+इति चेत्+न| शाख+उपशाखासमुदायस्य वृक्षरूपत्वे+अपि वृक्षे यत्+किंचित्+शाखाभावप्रतीतिवत्+उपपत्तेः| मणिदीधितिव्याख्यायाम्+इति| मणिः+च दीधितिः+च मणिदीधिती तयोः+व्याख्यायाम्| द्वन्द्वोत्तरतत्पुरुषाद्वन्द्वान्तश्रूयमाणन्यायेन (2-द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणम्+एवम्+ प्रत्येकम्+अभिसंबध्यते, इति न्यायस्वरूपम्|) 
प्रत्येकम्+अभिसम्बन्धान्+मणिव्याख्यायाम्+अभिनवप्रभाख्यायाम्+ दीधितिव्याख्यायाम्+अभिनवदीधितिव्याख्यायाम्+इत्यर्थः| बुद्धिकुशलैः+इति| बुद्धिः कुशला येषाम्+इति व्युत्तत्त्या कौशल्यविशिष्टबुद्धिमद्भिः+इत्यर्थानुपपत्तेः+विशेषणवाचकपूर्वपदघटितत्वस्य+एव न्याय्यत्वात्+कथम्+अस्य साधुता+इति चेत्+वाक्पटुवत्समासात् बुद्धिनिरूपितकौशल्यविशिष्टः+ इति बोधात्+न दोषावसरः+ इति बोध्यम्| अनुसंधेयम्+इति| अधिकम्+इति+अनेन+अन्वयः ग्रन्थगौरवभिया न+अस्माभिः+इह विस्तृतम्+इति भावः| स्वार्थानुमिति+इति| स्वार्थानुमितिपदावयवार्थम्+आह----स्वस्य+इति| अनुमातुः+इत्यर्थः| अर्थः प्रयोजनम्+इति| "अर्थः+अभिधेयः+एवस्तुप्रयोजननिवृत्तिषु" इति कोशात्+अर्थशब्दः+अत्र प्रयोजनवाचीति बोध्यम्| न च+अयम्+ साधीयान्| "अनेकम्+अन्यपदार्थे" इति सूत्रेण+अनेकसुबन्तानाम्+ समस्यमानपदार्थातिरिक्तपदार्थे वर्तमानानाम्+ समानाधिकरणानाम्+ समासविधानात्प्रकृते तत्+अभावाः+च+इति चेत् "सप्तमीविशेषणे बहुव्रीहौ" इति विधानात्+क्वचित्+व्यधिकरणबहुव्रीहेः साधुत्वज्ञापनात्कण्ठे कालवत्+इह+अपि संभवात्+न दोष इति+आहुः| यद्यपि वक्ष्यमाणलिङ्गपरामर्शात्+एव स्वीयसंशयनिवृत्तिः+तथापि+अनुमितेः संशयनिवर्तकत्वम्+अभ्युच्चयमात्रम्+ बोध्यम्| दर्शनस्य+इति| ज्ञानमात्रपरम्+एतत्| अतः+ एव हस्तिहस्तिपकयोः+आधाराधेयभावसम्बन्धज्ञानोत्तरम्+ कालान्तरे+अन्यतरसम्बन्धानि हस्तिनिहस्तिपके वा दृष्टे+अपरसम्बन्धिनः स्मरणज्ञानवत्+उद्बोधकबलात्+स्मृतस्य+एकसम्बन्धिनः+अपरस्मारकत्वानुभवप्रसिद्धिसिद्धिः| कथम्+ व्याप्तिग्रहः+ इति+इति+इति| हीरकादिमणेः पार्थिवत्वम्+अङ्गीकृत्य+इदम्|आकारजम्+ सुवर्णादीत्यादिपदग्राह्यत्वात्+तैजसत्वम्+इति मते व्यभिचाराशङ्कासमानायोः+न+अवसरः| व्यभिचारज्ञानदशायाम्| मण्यादौ लोहलेख्यत्वाग्रहदशायाम्| कश्चित्+अपि| व्याप्तिनिश्चेता यः कश्चित्+अपि| व्याप्तिः निश्चयम्| निश्चयात्मकव्याप्तिज्ञानम्| भूयः+ःःःःःःअदर्शनेन+इत्यादिः| अभ्युपैति| न+इति+अनेन+अन्वयः| न प्राप्नोति| भूयः+ दर्शनस्य शतशः पार्थिवत्वलोहलेख्यत्ययः+ सहचारदर्शनस्य| अतः+हेतुः+इत्यादिः| व्याप्तिनिश्चयहेतुत्वम्| निश्चयात्मकव्याप्तिज्ञानहेतुत्वम्+ न संभवति| व्याभिचारज्ञानस्य हेतुसाध्ययोः सहचारज्ञानप्रतिबन्धकत्वात्| इति एवम्+ भावः शङ्काग्रन्थीयतात्पर्यार्थः+ इति समुदितार्थः| इदम्+उपलक्षणम्+इति| भूयः+दर्शनस्य व्याप्तिनिश्चयहेतुत्वम्+ न संभवति+इति+एतत्+पदार्थासंभवदोषान्तरस्य+अपि+उपलक्षणविधया बोधकत्वम्+इत्यर्थः| एकत्र+एव+इत्यादि| न च+एवम्+ सति का क्षतिः+इति वाच्यम्| महानसे वह्निधूमयोः सकृत्सहचारदर्शनेन+एव व्याप्तिनिश्चये सहचारदर्शनधारायाः+ अनुपयोगप्रसङ्गात्+इति भावः| भूयः+तु+अभावेन+इति| एतत्+रूपत्वेन+एतत्+रसत्वेन+एतत्+रूपैतत्+रसरूपसाध्यहेत्वधिकरणम्+एव न नाना+इति भावः| व्याभिचेरेत्यादि| अन्यथा साध्यवह्निहेतुधूमयोः सहचारज्ञानस्य सत्त्वात्+व्याप्तिनिश्चये व्याप्तिलक्षणे साध्यवद्वृत्तित्वमात्रसामञ्जस्ये तदभाववद्वृत्तित्वाभावाभ्युपगमस्य निर्बीजत्वापत्तेः+इति दिक्| इदानीम्+ हेतुतावच्छेदकान्तव्याप्तिघटकहेतुतावच्छेदकदलस्य कृत्यम्+ दर्शयति---सामानाधिकरण्यान्तस्य+इत्यादिना| सामानाधिकरण्यान्तस्य यथाश्रुतलक्षणस्य रासभादिसाधारण्यात्+धूमरूपहेतुत्वधिकरणवृत्त्यभावप्रतियोगितानव-च्छेदकवह्नित्वरूपसाध्यतावच्छेदकावच्छिन्नवह्निरूपसाध्याधिकरणवृत्तित्वरूपसाध्यसामानाधिकरण्यस्य रासभादिवृत्तित्वात्+रासभादीनाम्+ व्याप्यत्वाव्द्याप्तिविशिष्टरासभवान्+अयम्+इति परामर्शात्+प्रमात्मकवह्न्यनुमित्यापत्तिः+इति तदर्थः| तथा च+इति च+इदानीम्+ व्याप्यताव्याप्यतावच्छेदकयोः+ऐक्यात्+अवच्छेदकभावः+ न प्राप्नोति, तयोः+भेदः+ एव तत्संभवात्+इति+आशङ्काम्+ परिजिहीर्षन् तयोः+भेदम्+अवलम्बते----स्वरूपतः+ इत्यादिना| अयम्+ भावः| धूमत्वादेः+जातित्वात्+जात्यखण्डोपाध्यतिरिक्तानाम्+एव किञ्चित्+धर्मपुरस्कारेण भाननियमात्+स्वरूपतः+ एव+अवच्छेदकत्वम्+, व्याप्तित्वम्+ तु  धूमत्वादेः+न स्वतः धूमत्वस्य रासभत्वेन भ्रमदशायाम्+ भ्रमात्मकरासभत्वलिङ्गकपरामर्शात्प्रमात्मकवह्न्यनुमित्यापत्तेः|  धूमत्वादिरूपेण धूमत्वादेः+व्याप्तित्वे न रासभत्वेन रूपेण धूमत्वे व्याप्तित्वम्+ संभवतु+इति| न क्षतिः| न+अवच्छेद्यावच्छेदकभावानुपपत्तिः| यथा साध्याभाववत्+अवृत्तित्वम्+इति लक्षणस्य हेतौ व्याप्तिग्रहे हेतौ साध्याभाववत्+अवृत्तित्वस्य विरोधित्वात्+विरोधिग्रहाभावमुद्रया हेतुत्वम्+ तद्वत्+इह+अपि अनवच्छेदकत्वांशस्य सामानाधिकरण्यघटितत्वात्सामानाधिकरण्यांशस्य+अपि हेतुविशेषणज्ञानविधया न ज्ञानहेतुः+इति रीत्या+इति बोध्यम्+इति+आह---इत्थम्+च+इत्यादि| लाघवमूलकार्थस्य वस्तुगतित्वम्+अनुरुध्य+आह---वस्तुतः+तु+इति| भक्षिते+अपि+इति न्यायेन तत्+दोषतादवस्थ्यात्+लाघवम्+ केवलम्+ विफलम्+इति+आशङ्कते---न च+इति| तत्+धर्मधर्मितावच्छेदककेति| सः+ धर्मः+ धर्मितावच्छेदकः+ यस्मिन् इति बहुव्रीहिः+अन्यपदार्थे कः| अन्यपदार्थः+च व्याप्तिप्रकारकनिश्चयः| तथा च यत्+हेतुतावच्छेदकावच्छिन्नव्याप्तिकम्+ साध्यम्+ तत्+हेतुतावच्छेदकावच्छिन्नः+ एव साध्यसामानाधिकरण्यम्+ विवक्षितम्+इत्यर्थः| अदोषात्| धूमत्वेन भासमाने रासभादौ व्याप्तिग्रहस्य धूमत्वांशे भ्रमत्वनियमः+ यतः+ इत्यादिः| एतत्+कल्पे लाघवम्+उपपादयति---अतः+ एव+इत्यादिना| शङ्का च+इति+इति| ननु व्यभिचारज्ञानस्य निश्चयशङ्कात्मकज्ञानद्वयात्मकतया तयोः+व्याप्तिग्रहम्+ प्रति प्रतिबन्धकत्वात्+तादृशनिश्चयविरहत्वेन तादृशशङ्काविरहत्वेन च तयोः+व्याप्तिग्रहम्+प्रति पृथक्कारणद्वयम्+ कल्पनीयम्| तथा च व्याभिचारज्ञानविरहसहकृतेत्यादिमूलासंगतिम्+ परिजिहीर्षन् मूलकृत्+हृदयम्+ऊरीकरोति----व्यभिचारसंशयस्य+इत्यादिना| तत्साधारणेति(-अत्र व्यभिचारसंशयस्य+इति मात्रोक्तिः+निश्चयस्य+अपि+उपलक्षणम्+अथ च प्रसिद्धत्वात्+वा+अनुक्तिः|)| व्यभिचारनिश्चयज्ञानव्याभिचारसंशयज्ञानोभयसाधारण+इत्यर्थः| क्वचित्+इति+इति| निपातः+अयम्+ स्थलविशेषबोधकः तत्स्थलविशेषम्+एव निर्दिशति---तर्केत्यादि| 
तर्काभावात्+इतराणि यानि निखिलकारणानि तेषाम्+ समवधानम्+ यादृशस्थले तत्स्थलः+ इत्यर्थः(2-धूमवान्वह्नेः+इत्यादौ धूमाः यः+ व्याप्तिग्रहप्रतिबन्धकव्यभिचारशङ्काकारणानाम्+अयोगोलकावच्छेदेन वह्नौ सामानाधिकरण्यादीनाम्+ सत्त्वे+अपि तर्काभावरूपकारणासत्त्वात्+तर्कः+ व्यभिचारशङ्काम्+ निवर्तयति+इति हृदयम्||) इतरकारणविरहस्थलः+ इति| व्याप्तिग्रहकारणीभूतसहचारज्ञानेतरव्यभिचारज्ञानकारणसहचारज्ञानविरहस्थले वह्निन्यान्धूमात्+इत्यादौ+इत्यर्थः| तादृशकारणविरहप्रयुक्तः+ एव+इति| साध्यहेतोः+असामानाधिकरण्यविग्रहप्रयुक्तः+ एव+इत्यर्थः। धूमाग्न्योः+व्याप्तिग्रहः+ इति। सप्तम्याः सति+अर्थकत्वे व्यभिचाराशङ्कायाः+ अनवतारात्+उत्पत्स्यमाने इति+अध्याहृत्यान्वयः+ इति---उत्पत्स्यमानः+ इति। भविष्यत्कालिकोत्पादनविषयीभूते इत्यर्थः।  कार्यकारणभावभङ्गसङ्गलक्षणः+ इति। प्रसङ्गः प्रसक्तिः संपादनम्+इति यावत्| कार्यकारणभावभङ्गसंपादनम्+एव लक्षणम्+ प्रयोजनम्+ यस्य+इत्यर्थः| ननु+इति+आरम्भः+ व्याख्यातः+अत्र विषयः पुरैव प्रदर्शितः+अस्माभिः| परार्थानुमानशब्दस्य पञ्चावयववाक्यपरत्वेन परार्थानुमानम्+आह+इति मूलावतारणम्+ दीपिकायाम्+असङ्गतम्+ परार्थानुमानशब्दस्य योगव्युत्पत्त्यालिङ्गपरामर्शबोधत्वेन तद्बोधकत्वाभावात्+इति+आशङ्कते—यद्यपि+इति| परार्थानुमानशब्दस्य परसमवेतानुमाने लिङ्गपरामर्शः+ शक्तिः| तथापि उपचारात्+परार्थानुमानम्+ यस्मात्+परार्थानुमानप्रयोजकपञ्चावयववाक्यपरत्वेन+अवतार-णसंगतिः+इति+आह----तथापि+इति| दीधितिकृताऽवयवसामान्यलक्षणस्य न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वरूपस्य कृतत्वेन मणिकृता च परार्थानुमानम्+ न्यायसाध्यम्+इत्युक्तेः+च पञ्चावयववाक्यस्य  न्यायशब्दबोध्यत्वात्+न्यात्वम्+ पञ्चावयववाक्ये किम्+तत्+इति प्रश्ने अवयवव्युत्पत्त्या पञ्चावयववाक्यशब्देन लघुभूतदीधितिकृत्+लक्षणम्+फलति+इति+आह---पञ्चेत्यादिना| उपकारस्य मूलमूलम्+ विवृणोति---अनेन+इति|
लिङ्गादित्यस्य लिङ्गपरामर्शात्+इति+अभिप्रायेण| पञ्चकसमुदायप्रयोज्यलिङ्गपरामर्शात्+इत्यर्थः+ इति| साध्यवत्तया पक्षवचनम्+इति+इति| साध्यविशिष्टत्वेन पक्षबोधकम्+ वाक्यम्+ प्रतिज्ञावाक्यम्+इत्यर्थः| उदाहरणात्+इति| यः+ यः+ धूमवान्+इति+आद्युदाहरणवाक्यात्+इत्यर्थः| जन्यत्वम्+ पञ्चम्यर्थः| एतत्+च ज्ञानान्वयि| तथा च पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानम्+ सोदाहरणवाक्यजन्यम्+इति+अन्वयबोधः| (वह्निनिरूपितव्याप्तिविशिष्टधूमप्रकारकपक्षविशेष्यतावगाहिनः परामर्शस्य  प्रकृते न चक्षुः प्रयोज्यता महानसा+अवच्छेदेन वह्निधूमयोः सामानाधिकरण्यस्य तत्पुरुषीयचाक्षुषा विषयत्वात्| किंतु पञ्चावयवयवाक्यसमुदायजन्यशाब्दबोधप्रयोज्यता+एव पञ्चकसमुदायस्य  स्वज्ञानद्धा????रैव तज्ज्ञानजनकत्वात्+तस्मिन्+प्रयोज्यत्वम्+इति तात्पर्यार्थः|)महानसत्वरूपपक्षतावच्छेदकविशिष्टे पक्षे महानसे वह्नित्वावच्छिन्नावह्निवैशिष्ट्यावगाहनात्+एवम्| तथा च+अयम्+इति+उपनयवाक्यजन्यम्+इदम्+तु+अवच्छिन्नः+ वह्निमान्+इति ज्ञानम्+ न 
पर्वतत्वादिरूपपक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकावच्छिन्नम्+ विषयीकरोति+इति तयोः+व्यावृत्तिः+इति भावः| एवम्+अग्रे+अपि+इति| प्रतिज्ञाघटकवचनशब्दस्य न्यायबहिर्भूतवाक्यव्युदासाय न्यायावयवपरत्वम्+ यथा+अग्रिमलक्षणान्तरे+अपि दव्द्युदासाय वचनशब्दस्य तत्परत्वम्+ स्वीकरणीयम्+इत्यर्थः| हेतुलक्षणे पञ्चम्यन्तम्+ हेतुः+इति मात्रे वक्तव्ये लिङ्गप्रतिपादकम्+इति+अस्य व्यावर्त्यम्+दर्शयति—अयम्+ न दण्डात्+इति| अयम् इदम्+तु+अवच्छिन्नः| न दण्डात् जन्यत्वम्+ पञ्चम्यर्थः| तथा च प्रकृते दण्डजन्यत्वाभावस्य साध्यत्वेन+एतत्+विशिष्टे दण्डजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नस्य प्रकारतासम्बन्धेन बोधजनकम्+ वाक्यम्+अयम्+ न दण्डात्+इति प्रतिज्ञारूपम्+ तद्धटकम्+ पञ्चम्यन्तम्+ तस्य हेतुत्वापत्तेः+वारणाय तत्+इति भावः| दीधितौ तु इदम्+ न दण्डात्+जातम्+ दण्जसंयोगजन्यद्रव्यत्वात्+इति+उक्तम्| व्याप्तिप्रतिपादकम्+इति+इति| धूमाधिकरणबोधकयच्छब्दवीप्सया तथा वह्नयधिकरणबोधकतच्छब्दवीप्सया धूमाधिकरणवृत्त्यभावप्रतियोगिता+अनवच्छेदकासाध्यतावच्छेदकावच्छिन्नसाध्यवत्त्वस्य पक्षे विषयतया+उदाहरणजन्यज्ञानस्य फलितम्+अर्थम्+आह---प्रकृतेत्यादि| प्रकृतहेतुमति धूमरूपहेतुमति पर्वते  प्रकृतहेतुः+धूमः+तत्+व्यापकत्वविशिष्टम्+ साध्यम्+ वह्निः+तत्+बोधकम्+ वाक्यम्+उदाहरणवाक्यम्+इत्यर्थः| उक्तार्थम्+अनालोच्य व्यापकत्वम्+ संपादयति---साध्यपदस्य+इत्यादिना| यत्पदस्य+इति| तत्+पदस्य+अपि+उपलक्षणम्| तादृशेत्यादि| तादृशार्थद्योतकतया+इत्यर्थः| लक्षणम्+अनङ्गीकृत्यापि व्यापकत्वम्+ संपादयति—अथवा+इति| उत्तरकालम्+ व्यापकताबोधः+ मानसः+ इति| तत्+बोधकशब्दाभावात्+न शाब्दबोधः+ इत्यर्थः| व्याप्तिप्रतिपत्तिपरत्वम्+इति| व्यापकत्वघटितव्याप्तिबोधकत्वम्+इत्यर्थः| न कश्चिदोषगन्धः+ इति| एतेन पूर्वस्मिन्+पक्षे साध्यपदस्य+अनादितात्पर्यकल्पनम्+ दोषः+ इति ध्वन्यते| व्याप्तिविशिष्टलिङ्गप्रतिपादकम्+इति+इति| उपनयवाक्येन बोध्यम्+अर्थम्+आह----पक्षता+इत्यादि| निगमनेन साध्यप्रकारकबोधजननात्+इदम्+ तादृशहेतुप्रकारकबोधजनकम्+इत्यर्थः| पक्षधर्मताज्ञानार्थम्+इति पाठस्य+अपि प्रामाणिकत्वम्+अङ्गीकृत्य विवृणोति पक्षधर्मताज्ञानार्थम् पक्षवृत्तित्वज्ञानार्थम्| कर्तृवाचकोपनयस्य क्रियासाकाङ्क्षत्वेन प्रयुज्यते+ इति+अध्याहार्यम्| पूर्वोत्तरयोः प्रयोजनपदसन्निवेशात्+तत्+घटिततया च+अनास्थासूचानाय+आह—यथाकथंचित्+इत्यादि| हेतुसाध्यतावत्तया पक्षवचनम्+इति+इति| हेतुमत्तया हेतुवैशिष्ट्येन हेतुवैशिष्ट्यमूलकसाध्यवैशिष्ट्यस्य पक्षे बोधकत्वेन+इति फलितः+अर्थः| तत्+एतत्+आह---हेत्वित्यादि| उत्तरकालम्| निगमनोत्तरकालम्+ निगमनान्तात्+इति बोध्यम्| अबाधिता+इति| हेतौ+इत्यादि| एवम्+उत्तरत्र+अपि बोध्यम्| अनुमितिम्+ प्रति व्यापकतावच्छेदकप्रकारकव्याप्तित्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन ज्ञानद्वयस्य कारणताम्+अभ्युपगच्छतः प्राभाकरस्य शङ्कामवतारयितुम्+ तत्+मते लाघवम्+ प्रदर्शयन्+साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशे-ष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन कारणताम्+अङ्गीकुर्वताम्+ नैयायिकानाम्+ मते गौरवम्+आशङ्कते—ननु+इति| लाघवम्+उपपादयति---वह्निव्याप्य इत्यादि| अस्य+अयम्+आशयः--- नियतपूर्ववृत्तित्वस्य+आवश्यक्लृप्ततया+अनन्यथासिद्धत्वमात्रम्+ कल्पनीयम्+अस्मत्+नये| युष्मत्+मते तु+उभयम्+ कल्पनीयम्+ विशिष्टस्य+अतिरिक्तत्वात्+गौरवम्+इति| वह्निव्याप्यधूमवान्+अयम्+इति+इति| वह्निव्याप्यधूमवान्+अयम्+इति शब्दजन्योपस्थितिविषयीभूतविशिष्टवैशिष्ट्यावगाहिपरामर्शस्य वह्निव्याप्तिविशिष्टपक्षवैशिष्ट्यावगाहिनः+ व्याप्यतावच्छेदकत्वादिरूपज्ञानद्वयस्य+अनुमितिकारणताकल्प-नव्यभिचारात्+विशिष्टवैशिष्ट्यावगाहिनः+ एव कारणत्वकल्पनम्+ युक्तम्+इति भावः| न्याय्यत्वम्+इति+इति| धर्मद्वयावच्छेदेन+अनन्यथासिद्धत्वकल्पनापेक्षया एकधर्मावच्छेदेन तत्कल्पनस्य लघुत्वम्+इति भावः| ननु न्यायमते व्याप्तिविषयतानिरूपितहेतुविषयतानिरूपित--पक्षविषयताशालिज्ञानत्वेन पक्षविषयतानिरूपित--व्याप्तिविषयतानिरूपित--हेतुविषयताशालिज्ञानत्वेन वा हेतुत्वम्+इति+एतादृशरीत्या विनिगमनाविरहेण कारणताबाहुल्यम्+इति चेत्+मीमांसकमते+अपि व्याप्तिज्ञानस्य व्याप्तिविषयतानिरूपितहेतुविषयताशालिज्ञानत्वेन हेतुविषयतानिरूपितः+ -- व्याप्तिविषयताशालिज्ञानत्वेन वा पक्षविषयतानिरूपितहेतुविषयताशालिज्ञाने विषयविपर्यांसे हेतुत्वम्+इति+अत्र 
विनिगमनविरहात्+कारणताबाहुल्यात्+परमयमालोकः+ धूमः+ वा+इति सन्देहदशायाम्+ व्याप्यतावच्छेदकनिर्णयाभावे+अपि वह्निव्याप्यवान्+अयम्+इति ज्ञानात्+अनुमिति+उत्पत्तेः+व्याप्यतावच्छेदकत्वादिज्ञानकारणत्वस्य च सर्वथा वक्तुम्+अशक्यतया नैयायिकमतः+ एव न्याय्यत्वम्+इति निष्कर्षः| नैयायिकमते लाघवम्+ वस्तुसिद्धौ प्रमाणम्+इति+आह---वस्तुतः+तु+इति | तेन मन्तव्यम्+इति| ज्ञानद्वयस्य कारणतावादिना प्राभाकरेण धूमः+ वह्निव्याप्य आलोकवान्+पर्वतः+ इति ज्ञानात्+अनुमित्यापत्तेः+वारणायोक्तनिश्चयत्वेन कारणत्वम्+अङ्गीकार्यम्+इत्यर्थः| लाघवम्+इति| कारणतावच्छेदकशरीरलाघवम्+इत्यर्थः| विनिगमनाविरहेण+इत्यादि| लिङ्गज्ञानस्य+एव कारणत्वम्+ न ज्ञायमानलिङ्गस्य+इति+एकशेषे बीजाभावेन धूमम्+ पश्यन्+एव+अनुमातुम्+अर्हति+इति+अनुभावात्+च स्वरूपतः+ लिङ्गस्य कारणत्वसंभवात्+ज्ञायमानस्य+एव कारणत्वम्+उच्यते+ इति+आशयम्+अनुमनुता चार्वाकाणाम्+ मतम्+उन्मूलयताम्+उदनयाचार्याणाम्+ मतम्+ प्रस्थापयति---लिङ्गम्+ न कारणम्+इति+इति| किम्+ तु लिङ्गज्ञानम्+एव करणम्+ बोध्यम्| व्यभिचारात्+इति+इति| भूयः+दर्शनेन लिङ्गे व्याप्तिज्ञानवतः पुंसः+तादृशलिङ्गजन्यः+तु+अस्य+एव+अनुमितौ+अनुभवसिद्धत्वे+
अपि तादृशस्य+एव लिङ्गस्य+अतीतानागतस्थले कारणत्वस्य+आवश्यकतया+उद्बोधकवशात्+उद्वुद्धत्वेन 
सत्त्वात्+अनुमितेः+आनुभविकत्वात्+आचार्याणाम्+ मते ज्ञायमानस्य लिङ्गस्य+अनुमितेः पूर्वम्+असत्त्वात् अनुमितिकार्यसत्वे+अपि तादृशज्ञायमानलिङ्गरूपकारणाभावात्+व्यतिरेकव्याभिचारः+ इति भावः| कथम्+इदानीम्+ व्याप्तिज्ञानस्य कारणत्वव्यवहाराः सङ्गच्छेरन्+इति+अतः आह---मतः+ इति+इति| मतान्तररीति+आह---फलेत्यादि| फलेन+अनुमिति+आत्मकेन+अयोगः+असम्बन्धः+तेन व्यवच्छिन्नम्+अयुक्तम्+अव्यवधानेन फलयुक्तम्+इति यावत्| तथा च साक्षात्कारणम्+ करणम्+ परामर्शः+ एव+इति फलितः+अर्थः| व्यापारलक्षणे सति+अन्तप्रयोजनम्+ दर्शयति---कारणे+अतिव्याप्तिवारणाय+इति| सति दले तस्मिन् प्रत्यासत्त्या तत्+शब्दाभ्याम्+ व्याप्तिज्ञानपरामर्शः| अधुना व्याप्तिज्ञानजन्यपरामर्शजनकत्वस्य करणे व्याप्तिज्ञाने सत्त्वेन+अतिव्याप्तेः+तत्करणे स्वजन्यत्वस्य स्वस्मिन्नप्रसिध्द्या व्याप्तिज्ञानम्+आदाय परामर्शे व्यापारलक्षणसमन्वयः+ इति तात्पर्यम्| अन्यत्+उपक्रम्यानि+अव्याख्याने निग्रहस्थानलिङ्गविभागानुपपत्तिम्+आशङ्कते—यद्यपि+इति| अनुपपत्तिम्+ वारयति—तथापि+इति| अन्वयव्याप्तिव्यतिरेकव्याप्त्योः प्रकृतलक्षणलक्ष्यत्वे बीजम्+आह--अन्वयेत्यादि| अन्वयसहचारग्रहः "यत्सत्वे यत्सत्त्वम्" इति ज्ञानम्+एव| व्यतिरेकसहचारग्रहः "यत्+अभावे यत्+अभावः" इति| तद्ग्राह्याव्याप्त्योः+एव+अन्वयव्याप्तिव्यतिरेकव्याप्तिरूपत्वेन तथा+एव परिष्करोति+इत्यर्थः| सङ्ग्रहे केवलान्वयिलक्षणस्य सिद्धतया दीपिकायाम्+ पुनः+लक्षणान्तरकरणे बीजम्+ दर्शयति---अन्वयेत्यादिना| (सिद्ध्यसिद्धिभ्याम्+इति| एकस्मिन्+न+एव हेतौ केवलान्वयिव्याप्तिकत्वेन व्याप्यत्वासिद्धिः| व्यतिरेकव्याप्तिकत्वेन व्याप्यत्वासिद्धिः+च+इति सिद्ध्यसिद्धिभ्याम्+ व्याघातरूपः+ दोषः+ द्रष्टव्यः+ इत्यर्थः|) साध्ये केवलान्वयित्वविशेषणप्रयोजनम्+ दर्शयति--केवलेत्यादि| तत्+इव निर्वक्ति+इति| साध्ये विशेषितकेवलान्वयित्वम्+ परिष्करोति+इत्यर्थः| (अत्यन्ताभावेति+इति| अत्र+अत्यन्ताभावः+ निरवच्छिन्नवृत्तिमानः+ विवक्षणीयः| तत्+फलम्+ दर्शयति—तेन+इत्यादिना| संयोगाभाववान्+पदार्थत्वात्+एवम्+ गगनाभाववान्+पदार्थत्वात्+इत्यत्र संयोगाभावागगनाभावयोः+अभावः संयोगाभावाभावः+ वृक्षे+अग्रावच्छेदेन प्रसिद्धः+अतः सा+अवच्छिन्नः+ एव गगनाभावाभावः+ गगनस्वरूपः+अतः+ न वृत्तिमानम्+इति बोध्यम्|) दीपिकायाम्+ ईश्वरप्रमाविषयत्वम्+इति| असर्वज्ञप्रमाविषयत्वस्य सर्वविषयावृत्तित्वात्+केवलान्वयित्वाप्रसक्तेः+विवक्षणीयम्+एवम्+इति भावः| मूले सर्वपदाभिधेयत्वोक्तेः प्रयोजनम्+आह---घटेत्यादि| घटपदाभिधेयत्वस्य पटे पटपदाभिधेयत्वस्य घटे| एवम्+ तत्+तत्पदाभिधेयत्वस्य तस्मिन्+तस्मिन्+न सत्त्वात्पदार्थसामान्ये+अभिधेयत्वस्य+अवृत्तेः केवलान्वयित्वम्+ न स्यात्+इत्यर्थः| सर्वपदाभिधेयत्वम्| सर्वम्+इति+एवम्+ सर्वशब्दज्ञानविषयत्वम्+ सर्वत्र+अस्ति+इति भावः| उपकाराय मूलमूलम्+ व्याख्यायते--मूले व्यतिरेकमात्रव्याप्तिकम्+इति+इति| अत्र व्यतिरेकमात्रव्याप्तिकपदम्+ लक्षणया निश्चितव्यतिरेकमात्रव्याप्तिकपरम्+इत्यर्थः| तत्फलम्+ दर्शयति---तेन+इति| लक्षणया तथा+अङ्गीकारेण+इत्यर्थः| अन्वयव्याप्तेः सत्त्वेपि+इति| अनिश्चितान्वयव्याप्तेः सत्त्वेपि+इत्यर्थः| न लक्षणासंगतिः+इति| न व्यतिरेकिलक्षणाव्याप्तिः+इत्यर्थः| अन्वयित्वम्+इति+इति| अन्वयव्याप्तिमत्वम्+इत्यर्थः| अन्वयव्याप्तिपदेन हेतुसाध्ययोः सामानाधिकरण्यरूपान्वयसहचारज्ञानविवक्षया तद्गाह्यत्वम्+ पर्यवसन्नम्+ दोषदाने स्यात्+क्रियापेक्षम्+अन्वयि निष्कृष्टार्थम्+आह---अन्वयेत्यादि| तथा च फलितभावार्थम्+आह---तथा च+इति| प्रसिद्धानुमानम्+इव+एति| वह्निमान्+धूमात्+इति+अनुमानम्+इव+इत्यर्थः| अनुमानस्य+अन्वयव्यतिरेकित्वम्+ धर्मिपारतन्त्र्येण बोध्यम्| अन्वयदृष्टान्ताभावेन वास्तविकतदभावेपि प्रौढिवादमात्रम्+एतत्+इति बोध्यम्| असाधारण्यम्+इति+इति| स्यात्+इति शेषः| सपक्षव्यावृत्तित्वम्+इति| निश्चितसाध्यवत्पक्षवृत्तत्वम्+इत्यर्थः| न वा पक्षम्+ व्याख्यायते---अप्रसिद्धसाध्यकेति| साध्यविशेषणकानुमितिः+एव+इति| इतरभेदरूपसाध्याप्रसिद्ध्या| साध्यविशेषणविशिष्टकानुमितिः "पृथिवी+इतरेभ्यः+ भिद्यते गन्धवत्त्वात्" इति+अनुमितिः+न स्यात्+इति+अन्तेन+अन्वयः+ इति भावः| साध्येत्यादि+इति| मूले कथम्+ तत्+विशिष्टानुमितिः+इति| साध्यविशिष्टपक्षविशेष्यकानुमितिः+इत्यर्थः| विशिष्टज्ञानेत्यादि| विशिष्टज्ञानम्+ विशेषणविशेष्यसम्बन्धत्रितयावगाहितेषु+एकान्+अवगाहित्वे+अङ्गवै-कल्यात्+वैशिष्टज्ञानानुत्पत्तेः+इति भावः| दूषणान्तरम्+आह---व्यतिरेकेत्यादि| व्यतिरेकव्याप्तिम्+ लक्षयति स्पष्टप्रतिपत्तये---साध्येत्यादिना| समाधानग्रन्थतात्पर्यार्थम्+आह--पृथिवीत्यादि| येन समुदायभेदैकाधिकरणप्रसिद्ध्या तत्र हेतुसत्त्वासत्त्वाभ्याम्+ विकल्प्या+अन्वयित्वासाधारण्ये आपद्येयाताम्+ तत्+न+इति भावः| तथा च तत्+जिज्ञासायाम्+आह---अपि तु+इत्यादि| जलादीनाम्+ ये भेदाः+तत्+समुदायम्+इत्यर्थः| तथापि समुदायाप्रसिद्धिः+तदवस्था+एव+इति+एतत्+सिद्धान्तार्थबोधकम्+मूलम्+ विवृणुते—जलात्+इत्यादिना| त्रयोदशः+अन्योन्याभावाः+त्रयोदशासु प्रत्येकम्+ प्रसिद्धाः+ इत्यर्थः| तेषाम्+अन्योन्याभावानाम्+ कूटम्+ समुदायः न युगपत्+किंतु पृथिवी जलभिन्ना तेजः+भिन्ना तेजः+भिन्ना+इत्यादिरीत्या साध्यते+ इत्यर्थः| त्रयोदशत्वावच्छिन्नेति+इति| निष्कृष्टार्थस्य समुदितमूलस्य+अर्थम्+आह--- अनुमितेः+इत्यादि| अनुमितेः पूर्वम्+ पृथिवीपक्षकेतरभेदसाध्यकानुमितिपूर्वक्षणे निश्चितसाध्यतावच्छेदकावच्छिन्नपृथिवीतरजलाद्यष्टकगुणादिपञ्चकर्मसंकलनया त्रयोदश वा +अन्यः+ धर्मी भेदः+तस्य+अप्रसिध्द्या समुदायभेदाधिकरणत्वस्य पृथिव्याम्+एकस्या+अप्रसिद्ध्या न तत्र पृथिव्याम्+ हेतोः गन्धवत्त्वरूपहेतोः सत्त्वासत्त्वनिबन्धने वृत्तित्वावृत्तित्वप्रयुक्ते अन्वयित्वासाधारण्ये अन्वयसहचारग्रहग्राह्यव्याप्तिमत्त्वसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपे इति समुदितार्थः| प्रत्येकप्रसिद्धौ+इति| जलादित्रयोदशसु परस्परान्योन्याभावप्रसिद्धौ+इत्यर्थः| अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वेति| 
अयम्+एकः+ इत्यादिरूपः+ यः+ भेदसमुदायः+तत्त्वम्+ तद्विशिष्टज्ञानम्+ संभवति+इत्यर्थः| विशेषणतावच्छेदकप्रकारकनिर्णयस्य+इति| तादृशसमुदायत्वनिर्णयस्य+इत्यर्थः| व्यतिरेकव्याप्तिज्ञानम्+ च संभवति+इति| साध्यप्रसिद्धिमूलकसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानम्+ संभवति+इत्यर्थः| जलात्+इत्यादिना+अभावग्रहणे विनिगमकाभावेन तम्+आदाय चतुर्दशान्योन्याभावप्रसिद्ध्या त्रयोदशान्योन्याभावोक्तिमूलतात्पर्यम्+ वर्णयितुम्+ पूर्वम्+ मूलानौक्तिकम्+आक्षिपति---यद्यपि+इति| मूलतात्पर्यम्+ वर्णयितुमुपक्रमते—तथापि+इति| प्रमाणान्तरत्वम्+इति| अनुमानप्रमाणान्यत्वम्+इत्यर्थः| न्यायमते+अनुमानप्रमाणः+एव+अन्तर्भावः+ इति भावः| आक्षेप्तुम्+इति| इत्थम्+आक्षेपप्रकारः| "पीनः+अयम्+ देवदत्तः+" इत्यादौ "अयम्+ देवदत्तः+ रात्रिभोजनवान् पीनत्वाद्यः+ न रात्रिभोजनवान् सः+ न पीनत्ववान् यथा व्रतीति"| व्यतिरेकव्याप्तिहेतुकानुमानेन+एव गतार्थत्वात्प्रमाणान्तरत्वोपगमः प्राभाकरमते+अर्थापत्तेः+विफलः+ इति| तत्+एतत्+आह---व्यतिरेकेत्यादि प्रदर्शनीयतया+इति+अन्तेन| तन्मतसाधारण्येन+इति| प्राभाकरैः+अपि व्यतिरेकव्याप्तेः पृथिवीतरभिन्नेत्यादौ+अङ्गीकारात्+तन्मतस्वमतोभयानुगतरूपेण+
इत्यर्थः| व्यतिरेकव्याप्तिम्+ प्रदर्शयितुम्+इति| इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवत्त्वे+ व्यतिरेकव्याप्तिम्+ बोधयितुम्+इत्यर्थः| जलादित्रयोदशेत्यादिकथनम्+इति| इत्थम्+ च त्रयोदशभेदानाम्+अभावम्+आदाय व्यतिरेकव्याप्तिसिद्धिः| ननु+अस्मत्+मते जलाद्यभावान्तेषु चतुर्दशसु परस्परम्+ भेदप्रसिद्धौ+अपि प्राभाकरमतसाधारण्येन न+उपपद्यते+ इति+आह---न च+इत्यादि| तन्मते प्राभाकरमते| जलादिचतुर्दशान्योन्याभावाः| जलादिचतुर्दशसु प्रत्येकम्+ भेदाः प्रसिद्धाः न च+इति+अन्वयः| अत्र हेतुम्+आह---अभावस्य+इत्यादि| तन्मते+अभावस्य+अधिकरणात्मकत्वात्+चतुर्दशप्रसिद्धेः+इति भावः| अभावानाम्+अधिकरणात्मकत्वे रूपाद्याभावानाम्+ तत्+तत्+अधिकरणात्मनाम्+ तत्+तत्+इन्द्रियैः प्रत्यक्षम्+ न स्यात्+तत्+तत्+इन्द्रियायोग्यत्वात्+इति दूषणम्+ स्फुटम्+ सिद्धान्तमुक्तावल्याम्+ द्रष्टव्यम्| केचित्+तु+इति| नैयायिकाः+ इत्यर्थः| विग्रहेण+इति| तद्गुणसंविज्ञानबहुव्रीह्यर्थबोधकवाक्येन+इत्यर्थः| तथा च+उत्तरत्रयोदशसु+इति+अनुपपन्नम्+इति+अतः+ आह---त्रयोदशसु+इति+इत्यादि| अग्रे+अपि+एवम्+इति| त्रयोदशभेदत्वावच्छिन्नेत्यादौ+अपि+इत्यर्थः| आहुः+इति| अनेन क्लिष्टकल्पनया+अस्वरसः सूचितः| उपकाराय मूलमूलम्+ विवृणोति--मूले संदिग्धसाध्यवान्+इति+इति| संदिग्धम्+ साध्यम्+ यस्मिन्+न+इति व्युत्पत्त्या संदेहविषयसाध्याधिकरणे पर्वतः+ वह्निमान्+नव+इति संशयात्मकज्ञानस्य साध्यप्रकारकपर्वतविशेष्यकत्वेन विशेष्यतासम्बन्धेन संशयात्मकज्ञानविशिष्टः पर्वतः+ इति तत्+उपलक्षणम्+ फलितम्+ भवति+इति+आह--विशेष्येत्यादि| सपक्षलक्षणादिकम्+अपि+इति| आदिना विपक्षलक्षणपरिग्रहः| एवम्+इत्यादि| साध्यप्रकारकनिश्चयविशिष्टः सपक्षः+ इति, साध्याभावप्रकारकनिश्चयविशिष्टः+ विपक्षः+ इति, सपक्षविपक्षलक्षणे परिष्कर्तव्ये इत्यर्थः| पक्षलक्षणस्य+इति| संदिग्धेत्यादिरूपस्य+इत्यर्थः| दीपिकीयाम्+इति+उक्तिः स्पष्टार्थैव| संशयविघटकशाब्दस्थलः+ इति| एवम्+ हि ननु+इति दीपिकाग्रन्थस्य निष्कृष्टः+अर्थः| साधनचतुष्टसंपन्नः+ ब्रह्मजिज्ञासुः शुश्रूषया गुरूपसदनम्+ कृत्वा सद्गुरुदिता"द्य+अतः+ वा इमानि+"इति सः+ ऐक्षत , सः+अकामयते+, सः+ एकः+ द्यावापृथिवीत्यादिवेदान्तवाक्यात्कृतश्रवणः स्वदेशम्+आगत्य युक्तानुचिन्तनाख्यमननम्+अपेक्षमाणः क्षित्यङ्कुरादिकम्+ सकर्तुकम्+ कार्यत्वात्+घटवत्+यत्+न+ए+एवम्+ तत्+न+एवम्+इति+अनुमानेन+उक्त श्रुतिप्रतिपाद्ये सविशेषे पक्षे कर्तृत्वम्+अनुमिनोति| तत्र वेदान्तवाक्यशब्दप्रमाणेन+आत्मनः+ निश्चितसाध्यकत्वेन+उक्तपक्षत्वाभावात्+जायमानानुमिति+अनुमिति+अनापत्तिः| किम्+च चाक्षुषप्रत्यक्षे+अपि महानसादिवह्नौ प्रत्यक्षाकलितम्+अपि+अर्थम्+अनुमानेन+एव बुभुत्सन्ते तर्करसिकाः+ इति मणिकारोक्तेः+महानसम्+ वह्निमत्+धूमात्+इति+अनुमितेः+महानसादौ  निश्चितसाध्यवत्त्वेन पक्षलक्षणस्य+अव्याप्तिः+इति| तत्र किम्+च+इति शङ्कान्तरोत्तरत्वम्+एव साधयति---संशयविघटकेत्यादिना| संशयोभावाभावोभयकोटिकम्+ ज्ञानम्+ तद्वघटिकाम्+ या परमाप्तोक्तवेदान्तजन्यात्मविषयसिद्धिः+तस्मिन्+मननः+ इत्यर्थः| अव्याप्तिम्+उक्त्वा+इति| अव्याप्त्यभिधानोत्तरकाले इत्यर्थः| मननम्+ न+अनुमानप्रमाणयुक्तनुचिन्तनम्+इति मत्वा प्रत्यक्षस्थलानुधावनम्+इति बोध्यम्| उक्तेति+इति| अनेन तस्य सिद्धान्तत्वम्+ स्फोरितम्| सद्धेतून्+निरूप्येति+इति| इदम्+ पूर्वोत्तरग्रन्थयोः संगतत्वेन(१-संगतिमत्त्वेन इति पाठः|) प्रेक्षवताम्+ प्रवर्तनाय+इति ध्येयम्| प्रसङ्गसंगत्येति| स्मृतस्य+उपेक्षानर्हत्वरूपप्रसङ्गसंगत्य+इत्यर्थः| हेतुवदाभासन्ते+ इत्यादि| न तु हेतूनाम्+आभासाः+ इति व्युत्पत्त्या दोषविशेषाः+ निरूप्यन्ते+ इत्यर्थः| अग्रे दुष्टानाम्+ विभजनीयत्वेन दोषाणाम्+ निरूपणविषयत्वे+असङ्गतिकत्वापत्तेः+इति| केचित्+तु| हेतूनाम्+आभासा इति व्युत्पत्त्या दोषाणाम्+एव निरूपणे प्रतिज्ञाविषयतालक्षणम्+अपि दोषस्य+एव दोषवत्त्वेन हेतोः+दुष्टत्वेन दुष्टविभागः+अपि न दुष्टः+ इति+आहुः| अन्ये तु दुष्टहेतोः+एव+इदम्+ लक्षणम्| ह्रदः+ वक्ष्यभाववान्+धूमः+च+इति समूहालम्बनविषयताम्+आदाय बाधितादौ लक्षणसमन्वयात्+इति+आहुः+तत्+असत्| दोषाश्रयत्वरूपदुष्टपदार्थत्वाभावात्+दुष्टपदस्य पारिभाषिकत्वापत्तेः+इष्टापत्तौ तत्+हेतुत्वम्+ तत्पक्षे तत्साध्ये दुष्टत्वम्+इति+अस्य+एव सम्यक्त्वे+ अधिकनिवेशवैयर्थ्यापत्तेः+इति दिक्| ननु सव्यभिचारादीनाम्+ पृथक्+भानात्+पृथक्  तत्+लक्षणचिकीर्षया किम्+ तत्सामान्यलक्षणेन+इति+आशङ्कापरिजिहीर्षुः+एतत्+आशङ्काम्+अपनिनीषया  तत्+इति+आह----ननु+इति| सामान्येत्यादि| विभागः+अवान्तरधर्मपुरस्कारेण धर्मिप्रतिपादानानुकूलव्यापारः सः+ च सामान्यधर्मप्रकारकज्ञानम्+ विना+अज्ञातगोपदार्थस्य शुक्लः पीतः+ रक्तो वा+इति विभागान्+उदयवत् विभागोनुपपन्नः+ इति भावः| 
ननु निरूपणप्रतिज्ञा+अन्यस्य विभागोन्यस्य लक्षणम्+अन्यस्य+इति+असङ्गतम्+इति+आशङ्काम्+अपसिसारयिषुः+दोषलक्षणे दुष्टपदम्+अन्वर्थकम्+अर्थवत्+भवति+इति+आशयेन दोषलक्षणम्+ प्रथमोपस्थितत्वात्+च+आवश्यकम्+इति+आह---दोषलक्षणेत्यादि अनुमति+इति| तत्+तत्प्रकृतानुमिति+इत्यर्थः| हेत्वाभासत्वम्+इति| लक्षणस्य न हेतुविषयत्वम्+इति+आवेदयितुम्+ तत्+अर्थम्+ पुनः+आह हेतोः+इत्यादि| पञ्चानाम्+ लक्ष्यत्वविशेषे+अपि पर्वतः+ वह्निमान्+इतिवद्धा???रूप प्रसिद्धत्वम्+अभिप्रेत्य बाधे लक्षणम्+ समनन्वयति---ह्रदेत्यादिना| परामर्शस्य व्याप्तिघटिततया+एतत्+व्यभिचारादिज्ञाने+अपि विशिष्टवाक्यार्थबोधासंभवेन परामर्शम्+ प्रति+एव प्रतिबन्धकत्वात्+व्यभिचारादिषु लक्षणागमनेन+अव्याप्तिम्+ वारयितुम्+अनुमितिपदम्+अनुमितितत्करणपरामर्शोभयपरम्+इति+आह---अत्र+अनुमिति+इत्यादिना| तेन धूमव्याप्यवह्निमान्+इति परामर्शप्रतिबन्धके धूमाभाववत्+वृत्तित्वरूपव्यभिचारज्ञाने, एवम्+ सपक्षविपक्षव्यावृत्तिरूपसाधारण्ये व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एषमनुपसंहारित्वे व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एवम्+अन्वयव्याप्तिविघटनद्वारा परामर्शविघटके विरोधे, एवम्+अनुमितिप्रतिबन्धकेषु आश्रयसिद्धिषु, समन्वेयम्| अनुमितिप्रतिबन्धकत्वस्य धर्मिपारतन्त्र्येण विषयत्वे+अन्वयात्+अनुमितिप्रतिबन्धकतावच्छेदकयथार्थज्ञानविषयत्वम्+ पर्यवसितम्| तेन+उदासीनविषयस्य समूहालम्बनात्मकतादृशविषयत्वे+अपि न+अतिप्रसङ्गः+ इति बोध्यम्| भ्रमभिन्नेत्यर्थः+ इति| भ्रमसामान्यभिन्नेत्यर्थः+ इति बोध्यम्| तेन दर्शितबाधितभ्रमस्य किंचित्+अंशे प्रमात्वे+अपि न तत्+दोषतादवस्थ्यम्| बोधैकदेशे वह्न्यभावादौ+इति| अत्र+आदिना व्यभिचारादिघटकसाध्याभावादिपरिग्रहः| तत्र सत्त्वात्+इति| व्यभिचारादिघटकसाध्याभावादौ+अपि तादृशप्रतिबन्धकव्यभिचारादिज्ञानविषयत्वसत्त्वात्+इति+अपि बोध्यम्| समाधत्ते—यत्+रूपेत्यादिना| यत्+रूपपदेन प्रतिबन्घकतावच्छेदकविषयतारूपपरामर्शः|| तथा च वह्न्यभाववान्+ह्रदः+ इति ज्ञानम्+अज्ञस्य+अनुमितिप्रतिबन्धकत्वात्+प्रतिबन्धकतावच्छेदकविषयतावच्छेदकम्+ रूपम्+ वह्न्यभाववद्रूपत्वम्+ बोध्यम्| केवलम्+ वह्न्यभावः+ इति ज्ञानात्+अनुमिति+अप्रतिबन्धात्+वह्न्यभावत्वम्+ न प्रतिबन्धकतावच्छेदकविषयतावच्छेदकम्+ रूपम्+इति भावः| विशिष्टज्ञानस्य विशेषणतावच्छेदकावच्छिन्नप्रकारकत्वनियमम्+ मनसिकृत्य+आह---वह्न्यभावेत्यादि| तादृशज्ञानसामान्यान्तर्गतस्य+इति| प्रतिबन्धकम्+यत्+यत्+ज्ञानम्+ तत्+तत्+अन्तर्गतस्य+इत्यर्थः| वह्न्यभावादौ+इति| पर्वतः++ आदिशब्दार्थः| उक्तरीत्या+एव| यत्+रूपावच्छिन्नविषयकज्ञानस्य+अज्ञानस्य+अनुमितिप्रतिबन्धकतया पूर्वकथितयुक्तेत्यर्थः| ज्ञानविशेषतात्पर्यग्राहकतया+इति| तत्+ज्ञानविशेषम्+एव निर्वक्ति—एवम्+ च+इत्यादिना| 
एतेन+एतत्+वैयर्थ्यमूलकारुचेः+यथार्थत्वविशेषणम्+ परित्यज्य लक्षणान्तरम्+ मणिस्थम्+अवतारयन्तः समाहिताः| इदम्+एव लक्षणम्+अभ्युपगच्छतः+ मूलकृतः+अपि स्वारस्यम्+ सङ्गच्छते| यथार्थफदतात्पर्यज्ञानविशेषफलम्+ दर्शयति---एतेन+इति| आहार्यस्य+इति| बाधकालीनेच्छाजन्यज्ञानस्य+इत्यर्थः| अप्रतिबन्धकत्वे+अपि+इति+उत्तरेण+अन्वयः| अप्रामाण्यज्ञानविशिष्टज्ञानस्य संशयस्य+इति| अलम्+ पल्लवितेन+इति| इह प्रथमप्रवृत्तानाम्+अन्तेवासिनाम्+अतिदुरूहतया+अप्रवृत्त्यापत्तेः+न विस्तृतम्| अधिकम्+अस्मदीय+अभिनवदीधितिव्याख्यायाम्+ तर्ककर्कशविचारचातुरीधुरीणैः+द्रष्टव्यम्+इति सूचितम्| अत्र+इदम्+ विचार्यते| न च+एवम्+अपि पर्वतः+ वह्निमान्वह्निव्याप्यधूमवानः+च ह्रदः+च तथा+इति समूहालम्बनानुमितिविरोधिवह्न्यभाववद्भ????दादिरूपबाधादेः पर्वते धूमेन वह्निसाधने दोषताप्रसङ्गः+ इति वाच्यम्| अनुमितिपदस्य पक्षे साध्यतत्+व्याप्यहेतुवैशिष्ट्यावगाह्यानुमितिसामान्यपरत्वात्| तथा च तादृशसामान्यान्तर्गतायाम्+ पर्वतः+ वह्निमान्वह्निव्याप्यधूमवानः+च+इति+अनुमितौ ह्रदः+ न वह्निमान्+इत्यादिनिश्चयस्य+अप्रतिबन्धकत्वात्+अदोषः| एवम्+च पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपिता या साध्यतावच्छेदकावच्छिन्नप्रकारता या च साध्यतावच्छेदकावच्छिन्नव्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारता तत्+तन्निरूपकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतेत्यादिरर्थः फलितः| बाधादौ+अव्याप्तेः+वारणाय पक्षतावच्छेदकावच्छिन्नेति| साध्यतावच्छेदकावच्छिन्नेति च| पक्षतावच्छेदकत्वम्+ तात्पर्यात्प्यधिकरणत्वम्| तेना???तेजस्वी पर्वतः+ वह्निमान्+इत्यादौ विशिष्टपर्वते वह्न्यभावरूपबाधादेः शुद्धपर्वतत्वावच्छिन्नपक्षकानुमित्यविरोधित्वे+अपि न+असंग्रहः+ इति ध्येयम्| वह्निः+धूमव्यभिचारीत्यादिग्रहदशायाम्+अपि द्रव्यत्वादिना धूमनिरूपितव्याप्तेः+भानसंभवात्+व्यभिचारविरोधयोः+
अव्याप्तिः+अतः+ व्याप्तौ साध्यतावच्छेदकावच्छिन्नीयत्वनिवेशः| व्याप्तिः+अन्वयतः+ व्यतिरेकतः+च ग्राह्या, तेन+अनुपसंहारित्वस्य+अपि संग्रहः| स्वरूपासिद्ध्यादिसंग्रहाय हेतुतावच्छेदकावच्छिन्नेति| संस्कारादेः+आहार्यज्ञानादेः+च बाधादिज्ञानप्रतिबध्यत्वात्+असंभवः+ इति+अतः+अनुमितित्वप्रवेशः| ननु सिद्धेः+अनुमितिप्रतिबन्धकतया तत्+अवच्छेदकविषयताश्रये साध्यवत्पक्षेऽतिप्रसङ्गः+ इति चेत्+अत्र+आहुः| पक्षतावच्छेदकत्वादि पर्याप्तेः+एव+उक्तप्रयोजनानुरोधेन निवेशः, न तु तत्+अधिकरणपर्याप्तावच्छेदकताकविशेष्यता+इति रीत्या विशेष्यतावच्छेदकत्वादिपर्याप्तिनिवेशः| प्रयोजनाभावात्| एवम्+ च पक्षांशे साध्यांशे वा+अधिकौ+अवगाहिन्याम्+अनुमितौ पर्वतो वह्निमान्+इति सिद्ध्यप्रतिबध्यायाम्+ तादृशानुमितित्वस्य सत्वेन तत्+व्यापकप्रतिबध्यताघटितलक्षणस्य सिद्धिविषये+अभावात्+न+अतिव्याप्तिः+इति संक्षेपः| इदानीम्+ मथुरानाथादीन्+कटाक्षयन्+स्वामिप्रेतार्थम्+उत्प्रेक्षयति परे तु+इति| दुष्टानामेवेति| एतेन 
दोषव्यवच्छेदः| ज्ञायमानव्यभिचारादेः+इत्यादि| व्यभिचारादिज्ञानस्य प्रतिबन्धकत्वे वक्ष्यमाणसम्बन्धेन यथार्थज्ञानविशेष्यत्वस्य हेतुवृत्तित्वभङ्गापत्तेः+इति भावः| तत+अर्थः+तु+इति| लक्षणार्थः+तु+इत्यर्थः| अनुमिति+इत्यादि| अनुमितिः प्रकृतानुमितिः प्रतिबन्धकाः+ ये व्यभिचारादयः साध्याभाववद्वृत्तित्वादिरूपाः| एकज्ञानम्+ व्यभिचारविषयकम्+ प्रकृतेत्यादिसम्बन्धेन प्रकृतहेतुविषयकम्+ यथार्थज्ञानम्+ तत्+विशेष्यत्वम्+इत्यर्थः| तत्+फलितार्थम्+आह---धूमेत्यादिना| धूमाभाववद्वृत्तित्वविशिष्टवह्नौ+उक्तलक्षणम्+ सङ्घटयति--उक्तेत्यादिना| अनुमितिपदम्+ न+अनुमितिसामान्यपरम्+ येन+एतत्+व्यभिचारप्रतिबध्यतया धूमलिङ्गकानुमितिः+न स्यात्+किंतु धूमवान्+वह्नेः+इतिप्रकृतव्यभिचारप्रतिबध्यप्रकृतानुमितिपरम्+एव+इति+आह---अनुमिति+इत्यादि| यथार्थज्ञानविषयत्वनिवेशप्रयोजनम्+ दर्शयति---यथार्थेत्यादिना| व्यभिचारप्रकारकभ्रमविशेष्यत्वस्य+इति| वह्न्यभाववद्वृत्तित्वविशिष्टः+ धूमः+ इति+आकारकाप्रमाज्ञाननिरूपितविशेष्यताश्रयत्वस्य+इत्यर्थः| सद्धेतौ+अपि+इति| साध्याभाववद्वृत्तित्वादिरूपव्याप्तिविशिष्टधूमादिरूपहेतौ+अपि+इत्यर्थः| सः+ त्रिविधः+ इति+इति| सामान्यलक्षणान्+उक्त्या विभागानुपपत्तिमूलकप्राप्तन्यूनतापरिहाराय मूलतः+ एव सामान्यलक्षणम्+ स्फुटयति---सामान्येत्यादिना| स्पष्टप्रतिपत्तिद्वारोपकाराय मूलस्थम्+ विवृणोति--मूले तत्र+इति+इति| साध्याभाववद्वृत्ति+इति+इति| साध्यप्रतियोगिताकाभावाधिकरणनिरूपिताधेयतावान्+इत्यर्थः| साध्यभावीयसाध्यनिष्ठप्रतियोगितायाम्+ साध्यतावच्छेदकधर्मावच्छिन्नत्वम्+ साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वम्+एवम्+ साध्यभावाधिकरणनिरूपितहेतुनिष्ठाधेयतायाम्+ हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वम्+ निवेशयति---साध्यता+इत्यादिना| फलम्+ दर्शयति तेन+इत्यादिना| तत्+तत्साध्याभावस्य| अस्य चालनीन्यायेन+इत्यादिः| ननु तत्+तत्+अविशिष्टवह्न्यभावप्रतियोगिनि वह्नौ तत्+तत्+अवैशिष्ट्यवद्ववह्नित्वरूपसाध्यतावच्छेदकधर्मवैशिष्ट्यम्+अपि "शुक्लरूपाभावः+" इत्यत्र शुक्लत्वरूपत्वधर्मद्वयावच्छिन्नस्य रूपत्वावच्छिन्नत्वेन+अनुभवात्+इति चेत्+साध्यतावच्छेदकतात्पर्याप्त्यधिकरणधर्ममात्रवैशिष्ट्ये पर्यवसानात्+तेन विशिष्टोभयाभावम्+आदाय+अपि न दोषावकाशः+ इति+आहुः| तत्+धर्मावच्छिन्नतियोगिताकाभावस्य तत्+वह्विः+न+अस्ति+इति प्रतीतिगोचरस्य समवायेन वह्न्यभावस्य, च पर्वतवृत्तितया दोषवारणाय साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नत्वनिवेशः+ इति भावः| न+अतिव्याप्तिः+इति| तादृशसाध्यभावाधिकरणधूमावयवनिरूपितहेतुतावच्छेदकसंयोगः+सम्बन्धावच्छिन्नाधेयतावत्त्वस्य धूमहेतौ+अभावात+सद्धेतोः+ न+अतिचरति(-न व्यभिचरति|)साधारणलक्षणम्+इति निकृष्टः+अर्थः| साध्याभावाधिकरणत्वे 
वक्ष्यमाणसम्बन्धविशेषावच्छिन्नत्वनिवेशनस्य+आवश्यकताम्+ बोधयितुम्+ स्वरूपसम्बन्धेन तदधिकरणत्वे+अप्रसिद्धम्+उद्भावयति---अत्र+इत्यादिना| सम्बन्धविशेषावच्छिन्नत्वनिवेशे| वक्ष्यमाण+इत्यादिः| घटत्वाभावादिसाध्यकव्यभिचारिणीति| घटत्वाभावादिसाध्यकप्रमेयत्वरूपहेतौ| विशेषणताविशेषेण+इत्यादि| साध्याभावस्य+इह घटत्वस्वरूपतया समवायेन+अधिकरणम्+ घटादिः+न स्वरूपेण+इति+अप्रसिद्धिः+अतः+ यथायथम्+ सम्बन्धसामान्येन+अधिकरणत्वे कालिकेन वक्ष्यभावम्+आदाय पर्वतादौ साध्याभाववृत्तेः+अतिव्याप्तेः सम्बन्धविशेषविवक्षा+अवश्यकेति तत्त्वम्| तम्+एव सम्बन्धविशेषम्+ दर्शयति---साध्यता+इत्यादिना| भावसाध्यकस्थले च साध्यवत्ताग्रहविरोधितानियामकः स्वरूपम्+एव अभावसाध्यकस्थले संयोगसमवायादिरः+एव+इति भावः| कपिसंयोगरूपभावसाध्यके मूलावच्छेदेन दैशिकविशेषणतया संयोगाभाववत्तानिश्चयस्य+अप्रतिबन्धकत्वात्+विरोधितानियामकोभावसाध्यके कथम्+ दैशिकविशेषणताविशेषः+ एव+इति+आशङ्क्य+आह---निरवच्छिन्नेत्यादि| साध्याभाववद्वृत्तित्वरूपसाधारणलक्षणस्य शब्दे नित्यत्वसाध्यककार्यत्वरूपविरुद्धे नित्यत्वाभाववत्+घटादिवृत्तिम्+अति सत्त्वेन लक्षणम्+अविचार्य साधारण्यविरोधयोः सांकर्यम्+उद्भावयन्तम्+ प्रत्याह---न च+इति| यद्यपि+एतत्+दोषपरिहाराय साध्यवद्वृत्तित्वे सति इति वक्तुम्+उचितम्+ तदा+अपि+एकव्यक्तिसाध्यकसाधारणसंग्रहापत्तेः+अतः प्रकारान्तरेण परिहरति---उपधेय+इत्यादिना| उपधेयसंकरे+अपि| दुष्टसंकरे+अपि| उपधेः+असंकरात्| दोषासंकरात्| इति न्यायेन| एवम्+ युक्त्या| तस्य साधारण्यस्य| विरुद्धसाधारण्ये+अपि विरोधे सत्त्वेपि| क्षतिविरहात् दोषसांकर्यप्रयुक्तपञ्चत्वानुपपत्तिविरहात्+इति सकलार्थः| सर्वसपक्षव्यावृत्तः+ इति+इति| सर्वसपक्षविपक्षव्यावृत्तः+असाधारणः+ इति क्वचित्+दृश्यते| तथापि विपक्षव्यावृत्तेः+अनुगुणत्वात्+अर्थविशेषणत्वात्+प्रत्युत विपक्षव्यावृत्तत्वे व्यतिरेकितया परम्+ प्रति साध्यसाधकम्+एव+उपन्यस्तम्+ स्यात्+इत्यादिना मणिग्रन्थेन सर्वसपक्षव्यावृत्तमात्रस्य सिद्धान्तितत्वेन तत्पाठस्य निर्मूलत्वसिद्धेः+इत्थम्+उक्तम्| सर्वसपक्षव्यावृत्तपदार्थम्+आह---सपक्षेत्यादि| निश्चितसाध्यवद्वृत्तित्वावच्छिन्नप्रतियोगिताभावः+ इति निष्कर्षः| सपक्षवृत्तित्वाभावार्थकसपक्षव्यावृत्तत्वमात्रस्य लक्षणत्वे साध्याभाववदवृत्तित्वादिलक्षणस्य इव सामान्याभावविवक्षया वैयर्थ्यम्+ मनसिकृत्य तत्+अर्थतात्पर्यग्राहकतया सार्थकयति---सर्वेत्यादिना| यथा शब्दः+ नित्यः शब्दत्वात्+इत्यत्र+अनित्यः+ इति पदच्छेदम्+ कुर्वताम्+ मतम्+ समर्थयति--शब्देत्यादिना| साध्यसंदेहदशायाम्+इति| पक्षतासंपत्तये संदिग्धसाध्यवत्ताकाले इत्यर्थः| असाधरण्यस्य+इष्टत्वात्+इति| संदेहदशायाम्+ निश्चितसाध्यवद्रूपसपक्षव्यावृत्तित्वाभावेन सपक्षव्यावृत्तित्वसामान्याभावरूपासाधारणस्य+आवश्यकत्वात्+इत्यर्थः| संप्रदायविदः| सांप्रदायिकार्थविदः+ इत्यर्थः| संप्रदायविन्मते+अरुचिम्+उद्भावयन् नव्यमतम्+आह---नवीनाः+तु+इति| असाधारणस्य+इति| स्वीकारे इति परेण+अन्वयः| प्रकृतपरामर्शकालिकेत्यादि| साध्यसंदेहदशायाम्+ पक्षे साध्यनिश्चयाभावेन विपरीतपरामर्शस्य+अपि संभावनया सत्प्रतिपक्षस्वीकारे च+इत्यर्थः| बाधभ्रमदशायाम्+इत्यादि| तुल्ययुक्त्या सद्धेतौ बाधभ्रमदशायाम्+ बाधस्य+अपि+असाधारण्यदोषत्वे+अनाङ्गीकारापत्तेः+इत्यर्थः| नहि वैषम्ये युक्तिम्+ पश्यामः+ इति| बाधभ्रमदशायाम्+ बाधितस्य सपक्षव्यावृत्तित्वेन न+असाधारण्यम्+ साध्यसंदेहदशायाम्+  च सद्धेतोः+तत्त्वम्+इति+एवम्+ वैषम्ये एकशेषे युक्तिम्+अनुग्राहिकाम्+ न पश्यामः+ इत्यर्थः| अतः+ नव्यसिद्धान्तसिद्धम्+ सपक्षत्वम्+ दर्शयति—एवम्+च+इत्यादि| केवलसाध्यवत्परम्| साध्यवन्मात्रबोधकम्+ न निश्चितसाध्यवत्तावच्छिन्नसपक्षार्थकम्+इत्यर्थः| साध्यवदवृत्तिहेतोः+एव+इति| साध्यवत्त्वावच्छिन्नवृत्त्यभावप्रतियोगिहेतोः+एव+इत्यर्थः| तेन यत्किंचित्प्रकृतसाध्यवद्वृत्तित्वेन साध्यवदवृत्तित्वाप्रसिद्धौ+अपि न क्षतिः| न कः+अपि दोषः+ इति| अनित्यत्वसाध्यकशब्दत्वहेतोः साध्यवत्+शब्दवृत्तित्वात् संदेहदशाम्+आदाय तु न तत्त्वम्+उक्तयुक्तेः+इति भावः| अन्वयव्यतिरेकदृष्टान्तरहितः+ इति+इति| तत्त्वम्+ परिष्करोति—किंचित्+इत्यादिना| किंचित्+विशेष्यकनिश्चयाविषयसाध्यकत्वे सति यत्किंचित्+पक्षविशेष्यकसाध्यविषयकतया यत्किंचित्+साध्यभावाधिकरणाप्रसिद्धौ तादृशनिश्चयस्य यत्किंचित्साध्यभावाधिकरणविशेष्यकतया च प्रमेयत्वहेतौ तत्त्वम्+इति भावः| अर्वाचीनमते गौरवम्+उत्थापयन् अन्यमतम्+ दर्शयति---नवीनेत्यादिना| एतेन केवलान्वयिसाध्यकत्वम्+ पर्यवसन्नम्| दूषकताबीजम्+ दर्शयति---तत्+इत्यादिना| साध्यभावव्याप्तः+ इति+इति| न च संयोगादिसाध्यकसद्धेतौ+इतिव्याप्तिः+इति वाच्यम्| साध्यसमानाधिकरणत्वे सति साध्याभावव्याप्तिवैशिष्ट्यस्य+अभिप्रेतत्वात्। साध्याभावव्याप्तिम्+  प्रकारान्तरेण विवृणोति---साध्यवदवृत्तित्वम्+इति+इति| तेन संयोगसाध्यकसद्धेतौ+इतिप्रसङ्गाशङ्का+एव न+अवतरति+इति भावः| साध्यवदवृत्तित्वेन+असाधारण्यविरोधयोः+दोषयोः साङ्कर्यम्+आशङ्क्य परिहरति---निश्चितसाध्यवदवृत्तित्वरूपतया न+अभेदः+ इति| दूषकत्वम्+ दर्शयति---एतादृश+इत्यादिना| साध्यवदवृत्तित्वरूपविरोधरूपदोषविशिष्टहेतुज्ञानम्+ साक्षादत्+एव+अनुमितिविरोधि न परम्परया व्यभिचारविशिष्टहेतोः व्याप्तिद्वारेव श्रवणमात्रेण+एव+अप्रामाण्यग्रहात्+इति+आशयः| यस्य साध्याभावेत्यादी+इति| यत्संम्बन्धी+इति| यत्पदेन प्रकृताभिप्रेतपक्षपरिग्रहः| पक्षेत्यत्र तत्+इत्यादिः| तथा च यत्पक्षकम्+ यत्साध्यम्+ तत्+अभावव्याप्तहेत्वन्तरस्य ज्ञानम्+ तत्पक्षे स इति+अन्वयः| नवीनमते वैलक्षण्यम्+ हेत्वन्तरस्य सत्त्वमात्रम्+ पक्षे सः+ इति बोध्यम्| स्वरूपतः+तत्+तत्सत्त्वासंभवात्+ज्ञायमानतदभावव्याप्यतत्सत्त्वम्+ विवक्षणीयम्+इति हृदयम्+ वेदितव्यम्| अत्र च परस्पराभावव्याप्यवत्ताज्ञानात्+परस्परानुमितिप्रतिबन्धः फलम्| 
केचित्+तु संशयाकारणनुमितिम्+अङ्गीकुर्वन्ति कोटिद्वयव्याप्यवत्ताज्ञानात्+तत्+असत्| लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यनाहार्यतद्वत्ताज्ञानमात्रे तत्+अभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वात्+अन्यथा शाब्दात्+अनुपपत्तिः| घटाभावव्याप्यवत्ताज्ञाने+अपि घटचक्षुःसंयोगे घटवत्ताज्ञानात्+पीतत्वाभावव्याप्यशङ्कत्ववत्ताज्ञाने+अपि दोषविशेषेण शङ्खः पीतः+ इति ज्ञानात् वह्न्यभावव्याप्यजलवान्+हृदः+ इति ज्ञाने+अपि ह्रदः+ वह्निमानित्येव ज्ञानाज्ज्ञाने लौकिकसन्निकर्षात्+अजन्यत्वम्+ निविष्टम्+इति बोध्यम्+अधिकम्+अन्यत्र+अनुसन्धेयम्| आश्रयसिद्धः+ यथा+इति| असिद्धत्वम्+आश्रयासिध्द्यात्+अन्यतमवत्त्वम्+ बोध्यम्| सः+ च न+अस्ति+एव+इति+इति| गगनीयम्+अरविन्दम्+ न+अस्ति+एव+इत्यर्थः| अरविन्दे पक्षे गगनीयत्वरूपपक्षतावच्छेदकाभावानिश्चयात्+अस्य सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दम्+इति परामर्शप्रतिबन्धः फलम्+इति बोध्यम्|  अत्र गगनारविन्दम्+ न+अस्ति+इत्यत्र किम्+अरविन्दत्वनिषेधः+ आहोस्वित्+गगनीयत्वनिषेधः| सामानाधिकरण्यसम्बन्धेन गगनीयत्वविशिष्टारविन्दस्य+इति+अरविन्दत्वम्+अरविन्दे प्रतिषेद्धुम्+अशक्यम्| अरविन्दस्य प्रसिद्धत्वात्+सविशेषणे विधिनिषेधौ सति विशेष्ये+अन्वयबाधे विशेषणम्+उपसंक्रामतः+(-शिखीविनष्टः| निध्वनत्पाञ्चजन्यश्रुतः| सुरभिचन्दनम्+आघ्रातम्+इति+एवम्+उदाहरणानि+अस्य|) इति न्यायेन गगनीयत्वस्य+एव निषेधः+ इति तात्पर्येण पर्यवसितः+अर्थ इति| स्वरूपासिद्धिः+च+इत्यादि| शब्दे गुणत्वव्याप्यचाक्षुषत्ववत्तापरामर्शज्ञानम्+ प्रति शब्दे न चाक्षुषत्वम्+इति स्वरूपासिद्धेः प्रतिबन्धकत्वम्+ फलम्+इति बोध्यम्| सोपाधिकः+ हेतुः+व्याप्यत्वासिद्धः+ इति वाक्यम्+ "सर्वः+ वाक्यम्+ सावधारणम्+"(2-यथा अब्भक्षः+ वायुभक्षः+ इति+उक्ते अतएव भक्षयति वायुम्+एव भक्षयति+इति गम्यते+|)+इति न्यायेन  व्याप्यत्वसिद्धः+ एव+इत्यर्थपरम्+इति तत्+अवतारयति---ननु+इति| नियमेन सत्त्वात्+इति| धूमसाध्यकार्द्रेन्धनसंयोगोपाधिवह्निरूपहेतौ साध्याभाववद्वृत्तित्वेन व्याप्त्यभावस्य स्फुटत्वात्+इति भावः| दीपिकायाम्+ व्यक्तीभविष्यति+अग्रे इति| शब्दपरिच्छेदान्तः+(-अत्र+एव परिच्छेदे इति पाठः|) इत्यर्थः| साध्यप्रसिद्धिसाधनाप्रसिध्द्योः+दोषान्तरत्वेन पञ्चत्वव्याघातः+तदवस्थः+ इति+आशङ्क्य तत्स्वरूपप्रदर्शनपूर्वकम्+ तयोः+अतिरिक्तत्वम्+ निराचष्टे---अत्र+इदम्+अवधेयम्+इति| तत्+ग्रहदशायाम्+इति| वह्निधूमयोः काञ्चनमयत्वाभावग्रहदशायाम्+इत्यर्थः। अव्याप्त्यतिव्याप्त्यसंभवानाम्+ न+अतिरिक्तदोषत्वम्+ भागासिद्धिव्याप्यत्वसिद्धिस्वरूपासिद्धित्वेन+एव दोषत्वम्+इति प्राक्+एव+उक्तम्+ स्मर्तव्यम्| तत्+तत्+वह्नौ+इत्यादि| पर्वतीयवह्नेः+वह्नित्वेन वह्निमन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपसाध्यव्यापकत्वस्य  पर्वतीयवह्नित्वेन धूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकपर्वतीयवह्नित्वधर्मवत्त्वस्य सत्त्वात्+एवम्+ पर्वतीयवह्न्यादौ+उपाधित्वात्+अव्याप्तिः+इति वह्नित्वरूपेण साध्यव्यापकत्वम्+ तत्+तत्+वह्नौ वह्नित्वेन+एव रूपेण साधनाव्यापकत्वम्+ विवक्षितम्| तेन धूमवति वह्नित्वेन वह्निसामान्यस्य वृत्तित्वात्+न दोषः+ इति भावः| एवम्+उत्तरत्र+अपि| उपाधिः+चतुर्विधः+ इतीति| चतुष्ट्वावच्छिन्नसाध्यव्यापकत्वादिप्रकारविशिष्टः+ इत्यर्थः| केवलसाध्येत्यादि| पक्षधर्मान्+अवच्छिन्नसाध्येत्याद्यर्थः| उपाधिलक्षणे पक्षधर्मान्+अवच्छिन्नसाध्यव्यापकत्वरूपे यथाश्रुते पर्वतत्वावच्छिन्नवह्नौ वह्नित्वेन रूपेण साध्यव्यापके तत्+तत्+वह्नित्वेन साधनाव्यापकत्वात्तत्तद्वह्नौ लक्षणातिप्रसक्तेः+यत्+धर्मेत्यादि निवेशयति---यत्+धर्मेत्यादिना| तेन वह्नित्वेन वह्निसामान्यस्य साधनवति अभावाभावात्+इति भावः| आत्मान्यद्रव्यत्वम्+इति| इदम्+आत्मप्रत्यक्षोत्पत्तेः+उक्तम्| इदम्+इति| प्रत्यक्षे वह्निः+इन्द्रियद्रव्यत्वावच्छिन्नत्वविशेषणम्। केवलप्रत्यक्षत्वम्+इति| उभयसाधारणप्रत्यक्षत्वम्+इत्यर्थः| प्रागाभावः+ विनाशी जन्यत्वात्+इति+इति| जन्यत्वस्य प्रागभावपक्षवृत्तित्वभ्रान्त्या द्वितीयोपाधिना+एव तृतीया+अन्यथासिद्धिम्+आपादयन्तम्+ दूषयन्+जन्यत्वस्य पक्षावृत्तितया तृतीयम्+ सार्थकयति---अत्र+इत्यादिना| विनाशित्वव्यापकम्+इत्यर्थः+ इति| विनाशित्वस्य पक्षधर्मसाधानाभ्याम्+ भिन्नत्वरूपोदासीनधर्मत्वात्+इति भावः| जन्यत्वस्य+इत्यादि| प्रमेयमात्रस्य जन्यत्वाभिप्रायेण+इदम्+इति भावः| दीपिकायाम्+ बाधितस्य लक्षणम्+आह+इति| न च दुष्टलक्षणत्वे दोषेषु+अतिप्रसक्तेः+दोषाणाम्+एव तत्+अभ्युपगम्यते+ तद्वत्त्वेन दुष्टत्वम्+अङ्गीकृतम्+ ग्रन्थकृद्भिः+इति प्रकृते कथम्+इति वाच्यम्|  सामान्यलक्षणस्य तथा+अभिप्रेतत्वात् प्रकृते च हेतुबोधकयत्+शब्दघटिततया दोषे+अतिप्रसङ्गः+ एव न+इति+अभिप्रायात्| संग्रहे यस्य हेतोः निरूपितत्वम्+ षष्ठ्यर्थः| आश्रयतया साध्यान्वयी| तत्प्रतियोगिताकः+ यः+अभावः| प्रमाणेन तत्+विरोधितप्रत्यक्षात्+अन्यतमप्रमाणेन| निश्चितः+ निश्चयविषयः| सः हेतुः| बाधितः+ इत्यर्थः| दीपिकायाम्+ अत्र+इति| उक्तेषु बाधा+अन्तेषु दोषेषु+इत्यर्थः| उपस्थितत्वात्+बाधस्य केन रूपेण कम्+ प्रति प्रतिबन्धकत्वम्+इति+आशङ्काक्रमेण तत्+तत्+रूपेण तम्+ तम्+ प्रति प्रतिबन्धकत्वम्+ सर्वेषाम्+ वदन्+न+????आदौ बाधस्य+आह—बाधस्य+इति| साध्याभाववत्तानिश्चयस्य+इति| ह्रदादिः+वह्न्याद्यभाववानित्याकारकनिश्चयात्मकज्ञानस्य+इत्यर्थः| ग्राह्याभावनिश्चयत्वेन+इति+इति| तत्+धार्मिकतदभावनिश्चयत्वेन+इत्यर्थः| अनुमितिप्रतिबन्धकत्वम्+इति+अनेन+अन्वयी+इति| पृथक्कृत्येति शेषः| साक्षात्+इति+अनेन+अपि+एवम्+इति बोध्यम्| लाघवात्+इति| अतिरिक्तविरोधिज्ञानसामग्रीत्वेन प्रतिबन्धकत्वकल्पनापेक्षया विरोधिपरामर्शस्य साध्यभावव्याप्यवत्तानिश्चयरूपत्वेन तत्+रूपेण+एव  प्रतिबन्धकत्वकल्पनम्+ न्याय्यम्+इति भावः| बाधसत्प्रतिपक्षेतरदोषाणाम्+ परामर्शप्रतिबन्धकत्वे +सामान्यतः+ उपपाद्यः+ विशेषरूपेण प्रतिबन्धकताम्+ बोधयितुम्+उपक्रमयिता दीपिकायाम्+आह---तत्र+अपि+इति| इतरदोषेषु+अपि+इत्यर्थः| साधारणस्य+इति+इति| दोषस्य प्रतिबन्धकत्वावश्यकत्वात्+इदम्+अनुपपन्नम्+
इति+आलोच्य+आह---भावप्रधानेत्यादि|  भावः+ नाम प्रकृतिजन्यबोधे प्रकारस्त्वतल्भ्याम्+ वाच्यः| सः+ च क्वचित्+धर्मः क्वचित्+जातिः क्वचित्+संसर्गः क्वचित्+गुणक्रियादिः सर्वः+अपि तत्+रूपेण (1-भावत्वेन रूपेण)विषयः| तथा च भावः प्रधानम्+ यस्मिन्+निर्देशे इति व्युत्पत्त्या साधारणपदम्+ ब्राह्मणादिष्यञन्तसाधारण्यबोधकम्+इति(-गुणवचनब्राह्मणादिभ्यः कर्मणि च+इति पा. सूत्रेण.) भावः| तत्त्वम्+ लक्षणया+एव+इति ध्येयम्| केचित्+तु| भावपदस्य धर्मत्वेन धर्मः+ एव शक्तिः+लाघवात्+धर्मत्वम्+आधेयत्वम्+ शक्यतावच्छेदकम्+ त्रितयानुगतम्+ शक्यतावच्छेदकम्+ च प्रत्येकम्+एव न तु सामान्यतः+ भावप्रत्ययत्वम्+ भावाधिकारविहितप्रत्ययानुगतभावप्रत्ययत्वस्य दुर्वचत्वात्| तेन रूपेण ज्ञाते+अपि त्वतल्त्वादिप्रकारकज्ञानात्+शाब्दबोधोदयान्+च| घटत्वम्+ पटत्वम्+इत्यादौ घटवृत्तिधर्मः पटवृत्तिधर्म इत्यादिः+एव प्रकृतिप्रत्ययाभ्याम्+अन्वयबोधः| धर्मत्वरूपेण प्रकृत्यर्थतावच्छेदकधर्ममात्रबोधकत्वव्युत्पत्त्या+एव घटत्वपटत्वादिरूपधर्मविशेषमात्रलाभः| न च+एवम्+ पटे घटत्वम्+ न+अस्ति+इति व्यवहारविरोधः घटवृत्तिधर्मस्य द्रव्यत्वादेः+तत्र सत्त्वात् अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबललभ्यतया घटत्वादिरूपप्रकृत्यर्थतावच्छेदकधर्ममात्रप्रतियोगिताकाभावस्य बोधयितुम्+अशक्यत्वात्+इति वाच्यम्| त्वतलादिभावप्रत्ययसमभिव्याहृतनञा प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्नप्रतियोगिताकाभावः+ बोध्यते+ इति व्युत्पत्त्या तथा व्यवहारोपपत्तेः| नीलोत्पलत्वम्+ राजपुरुषत्वम्+इत्यादिस्थले+अपि धर्मत्वेन रूपेण प्रकृत्यर्थतावच्छेदकधर्मम्+उत्पलत्वपुरुषत्वादिकम्+एव भावप्रत्ययः+ बोधयति नीलाभिन्नोत्पलवृत्तिधर्मः राजसम्बन्ध्यभिन्नपुरुषवृत्तिधर्म इत्यादिः+एव प्रकृतिप्रत्ययाभ्याम्+अन्वयबोधः| न च+एवम्+ रक्तोत्पलादौ+अपि नीलोत्पलत्वादिव्यवहारापत्तिः प्रकृत्यर्थतावच्छेदकधर्मस्य+उत्पलत्वादेः+तत्रा+अपि सत्त्वात्+इति वाच्यम्| कर्मधारयषष्ठीतत्पुरुषात्+उत्तरभावप्रत्ययादेः प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्ननिरूपितसम्बन्धितबोधकतया तथा व्यवहारविरहात्| वस्तुतः+तु| कर्मधारयसमासोत्तरभावप्रत्ययस्य+आधेयतासम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढलक्षणा| एवम्+च नीलोत्पलत्वम्+इत्यादौ नीलाभिन्नोत्पलवृत्तिनीलविशिष्टम्+उत्पलत्वम्+इत्यादिः+एव प्रकृतिप्रत्ययाभ्याम्+अन्वयबोधः| एवम्+ पक्तृत्वम्+ भोक्तृत्वम्+इत्यादौ कृत्प्रत्ययोत्तरभावप्रत्ययस्य+अपि विषयित्वादिसम्बन्धेन पूर्वपदार्थविशिष्टे उत्तरपदार्थतावच्छेदके निरूढलक्षणा पाककर्तृवृत्तिपाकविशिष्टा कृतिः+इत्यादिः+एव प्रकृतिप्रत्ययाभ्याम्+अन्वयबोधः| तथा घटवत्त्वम्+औपगवत्वम्+इत्यादौ तद्धितोत्तरभावप्रत्ययस्य+अपि निरूपितत्वादिसम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढा लक्षणा 
घटसम्बन्धिवृत्तिघटविशिष्टसम्बन्धः| उपग्वपत्यवृत्तिः+ उपगुविशिष्टम्+अपत्यत्वम्+इत्यादिः+एव प्रकृतिप्रत्ययाभ्याम्+अन्वयबोधः| तेन कृत्ताद्धितसमासेभ्यः सम्बन्धावगमः+त्वतल्भ्याम्+अन्यत्र+इति पाणिनीयसूत्रे(-गुणवचनब्राह्मणादिभ्यः कर्मणि पा. सूत्रेण|) न विरोधः| अन्यत्र+अपरपदार्थतावच्छेदके सम्बन्धावगमात्+पूर्वपदार्थस्य सम्बन्धावगमः+ इति तत्+अर्थात्+इति+आहुः| तत्+असत्| अनुभवापलापात् भावत्वेन भावस्य शक्यत्वे धर्मत्वादिना बोधः+ यथायथम्+ समभिव्याहारलभ्यः| यद्यपि+आधेयत्वरूपधर्मशक्यत्वे तथा वक्तुम्+ युक्तम्+ तथापि भावपदस्य धर्मे लक्षणाङ्गीकारापत्तेः+तस्य भावः+त्वतलौ+इति प्रणयितुः पाणिनेः स्वारसिकप्रयोक्तृत्वभङ्गापत्तेः| एवम्+च घटत्वम्+ पटत्वम्+इत्यादौ तु+आद्यर्थे भावे प्रकृत्यर्थस्य+आधेयत्वसम्बन्धेन+अन्वये घटवृत्तित्वविशिष्टम्+ घटत्वम्+इत्यादिः+एव बोधः| स्वोत्तरवृत्तिप्रत्यजन्योपस्थितत्वावच्छेदकार्थः+ एव स्ववृत्तित्वसम्बन्धताभ्युपगमेन न द्रव्यत्वादिकम्+आदाय पटे न घटत्वम्+इत्याद्यनुपपत्तिलेशावसरः+ इति विद्वांसः+ विशेषेण विचारयन्तु|  पर्वतः+ वह्निमान्+प्रमेयत्वात्+इत्यत्र प्रमेयत्वनिष्ठासाध्याभाववद्वृत्तित्वरूपसाधारण्यस्य प्रतिबन्धकतावच्छेदकम्+ रूपम्+आह---व्यभिचारेत्यादिना| अव्यभिचारवत्तयेत्यर्थः| तद्ग्रहस्य साध्याभाववदावृत्तित्वाभावज्ञानस्य एवम्+अग्रे+अपि+इति| शब्दः+ नित्यः कृतकत्वात्+इत्यत्र कृतकत्वरूपसाध्यव्यापकीभूताभावप्रतियोगित्वरूपविरुद्धस्य व्याप्तिज्ञानप्रतिबन्धकत्वम्+अपि+इत्यर्थः| तदा+आह दीपिकायाम्+ विरुद्धस्य सामानाधिकरण्याभाववत्तया+इति| व्याप्तिपदेन सिद्धान्तव्याप्तेः पूर्वपक्षव्याप्तेः+च बोधात्+उभयप्रतिबन्धकत्वम्+ संभवति+इति| तत्+उपपादयति---हेतौ+इत्यादिना| हेतौ साध्याभाववत्+अवृत्तित्वप्रकारकम्+ यत्+ज्ञानम्+ तस्य हेतौ साध्याभाववत्+अवृत्तित्वरूपव्याप्तिज्ञानम्+ प्रति+एव प्रतिबन्धकत्वम्+ तत्+अभाववत्ताज्ञानमुद्रया+इति कथम्+ हेतुमत्+निष्ठा+इति व्याप्तिज्ञानप्रतिबन्धकता+इति मनसिकृत्य+उत्तरयति---मणिमन्त्रादिन्यायेन+इति| एतेन हेतौ साध्याभाववद्वृत्तित्वप्रकारकग्रहे साध्यतावच्छेदकस्य हेतुमत्+निष्ठा+अत्यन्ताभावप्रतियोगितावच्छेदकत्वसिद्ध्या एतत्+रूपेण+अपि प्रतिबन्धकता+अङ्गीकार्या मणित्वेन मन्त्रत्वेन न+इति भावः| दीपिकायाम्+ व्याप्यत्वासिद्धस्य+इति| धूमवान्+वह्नेः+इत्यादौ वह्न्यादेः वह्निमान्नीलधूमादित्यादौ नीलधूमत्वस्य गुरुतया प्रतियोगितानवच्छेदकत्वेन नीलधूमादेः+च व्याप्यत्वासिद्धस्य+इत्यर्थः| दीपिकायाम्+असाधारणानुपसंहारिणोः+इति| शब्दः+ नित्यः शब्दत्वात्+इत्यत्र शब्दत्वारूपसाध्यसाधारण्यस्य, सर्वम्+अनित्यम्+ प्रमेयत्वात्+इत्यत्र+अत्यन्ताभावप्रतियोगिसाध्यकत्वरूपानुसंहारिणः+च+इत्यर्थः| परमुखनिरीक्षकस्य+इति| व्यभिचारज्ञानमुखनिरीक्षकस्य+इत्यर्थः| सिद्धिसत्त्वे+अनुमिति+अनुदयात्+इति| साध्यनिश्चयेन साध्यसन्देहरूपपक्षतायाः+ अभावात्+इति भावः| निग्रहस्थानान्तरम्+इति+इति| प्रतिवादिपराजयस्थानविशेषः+ इत्यर्थः| वादिप्रयुक्तहेतौ 
हेत्वाभासरूपदोषोद्भावने निगृहीतः+ यथा वादी एवम्+ सिद्धसाधनदोषोद्भावने+अपि+इति+आशयः| जरत्+नैयायिकमतानुसारेण+एव+उपक्रमोपसंहारयोः+बोधने+अपि सिद्धान्तमते हेत्वाभासत्वम्+आशङ्कते—न च+इति| केवलम्+इति| मुख्यम्+इत्यर्थः| प्रतिबन्धकत्वाभावेन+इति+अनेन+अन्वयि|  सिषाधयिषासहितसिद्धदशायाम्+ सिद्धेः सिषाधयिषासहितत्वात्+सिषाधयिषाविरहविशिष्टत्वाभावेन सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षतायाः सत्त्वेन न+अनुमितिविरोधित्वेन हेत्वाभासत्वप्रसक्तिः+नव्यमतः+ इति हृदयम्| अत्र+अधिकलेखने प्रेक्षवताम्+ प्रकरणाध्ययने प्रथमम्+ प्रवृत्त्यभावप्रसंगात्+उपेक्षितम्+अस्माभिः+न+अशक्तिप्रयुक्तम्+इति+आह---अधिकम्+इत्यादि| अधिकम्+ पुष्कलम्| अस्मदीय+अभिनवदीधितिव्याख्यायाम्| पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविरचिताभिनवदीधितिव्याख्यायाम्| तर्के यः कर्कशः+ विचारः दुरूहकठिनविचारःतत्र या चातुरी चातुर्यम्+ तत्र ये धुरीणाः+तैः+अनुसन्धेयम्+ न+इतरैः+इत्यर्थः| इति श्रीतर्कसंग्रहदीपिकाप्रकाशव्याख्यायाम्+ भास्करोदयव्याख्यायाम्+ भगवदर्पितायाम्+अनुमानपरिच्छेदः|| ****|| 
	उपमानम्+ लक्षयति+इति| एतत्+अर्थम्+आह---अवसरेत्यादिना| अत्र यत्+वक्तव्यम्+ तत्प्राक्+इव+अभ्यधायि| तयोः सम्बन्धः शक्तिः+इति| शक्तिग्राहकम्+ च व्याकरणात्+इति बोध्यम्| तज्ज्ञानम्+इति| गवयः+ गवयपदवाच्यः+ इति+एव सामान्यज्ञानम्+ न तु+अयम्+ गवयः+ गवयपदवाच्यः+ इति, गवयान्तरे शक्तिग्रहाभावप्रसङ्गात्| ननु सादृश्यज्ञानस्य+असाधारणकरणत्वात्+तत्+जन्यत्वलक्षणस्य+औचित्ये+
अपि उपमिनोमि+इति+अनुव्यवसायसिद्धोपमितित्वरूपत्वे लाघवम्+आलोच्य तदा+आह---लक्षणम्+ तु+इत्यादि एतेन+इति| वाक्यार्थस्मरणपूर्वकम्+ पिण्डदर्शनस्य तत्+हेतुत्वाङ्गीकारेण+इत्यर्थः| उभयम्+अपि+इति| उक्तोभयविधस्मरणम्+अपि+इत्यर्थः| सादृश्यदर्शनस्य+इति| करणीभूतसादृश्यज्ञानस्य+इत्यर्थः| सहकारी+इति| चक्रचीवरादिवदुपकरणम्+इत्यर्थः| सादृश्यजन्यम्+एव स्मरणम्+ सहकारी+इति| एवेन+उद्बोधकान्तरजन्यस्मरण्यवच्छेदः सहकारी+इति| न तु+इति+अध्याहृत्य सहकारिकारणम्+ न+इत्यर्थः| एतत्+मते व्यापाराभावेन व्यापारवदसाधारणकारणस्य+एव करणत्वात् सादृश्यज्ञानस्य तत्+असंभवतात्पर्येण व्यापारत्वम्+अङ्गीकुर्वताम्+ स्मरणस्य+अर्वाचीनानाम्+अभिप्रायम्+ वर्णयति---प्र????चिस्तु+इति| वर्तमानसामीप्ये प्रत्ययः+ इति| वर्तमानसामीप्ये  वर्तमानवद्धेति+अनुशासनेन भविष्यति लटि शतृप्रत्ययः+ इत्यर्थः| एवम्+च+इति| वाक्यार्थस्मरणस्य गोसदृशपिण्डदर्शनोत्तरकालिकत्वे बोधिते च+इत्यर्थः| व्यापारतालाभः+ इति| सादृश्यदर्शनानन्तरम्+ गवये गोनिरूपितसदृशत्वत्वज्ञानोत्तरम्+ गवये गवयपदवाच्यः+ इत्याकारिका गवयः+ गवयपदशक्तिबोधविषयत्वरूपा| इदम्+उपमिति+अन्वयि| गवयत्वरूपेति| गवयः+ इत्यर्थः| सः लघुधर्मः धर्मितावच्छेदकः+ यस्याः+ इति बहुव्रीहौ कः| 
तस्मात्+लघुधर्मधर्मितावच्छेदकिकोपमितिः+इति समुदितार्थः| इदम्+उपलक्षणम्+इति| उपमितेः सादृश्यजन्यत्वम्+इत्यर्थः| वैधर्म्यदर्शनेन+अपि+इति| विरुद्धः+ धर्मः+ यस्य सः+ विधर्माः+ तस्य भावः+ वैधर्म्यम्|  विरुद्धधर्मः+ इति यावत्| यत्किंचित्+दर्शनेन+अपि+इत्यर्थः| वैशेषिकाः+तु+इति| काणादाः+ इत्यर्थः| पदवाच्यत्वव्याप्येत्वादि| गवयप्रसिद्धम्+ गोसादृश्यम्+ तत्र  गवयपदवाच्यत्वम्। एवम्+ चैत्रः+ मैत्रः+ सदृशः+ इति+अत्र मैत्रसादृश्यवति चैत्रे चैत्रपदवाच्यत्वम्+ तत्र (गवये) तत्पदवाच्यत्वसत्त्वात्+सादृश्यस्य+एतत्+व्याप्यत्वात्+तत्पदवाच्य-त्वव्याप्यसादृश्यवान् गवयः+ इति चैत्रः+ इति च परामर्शात्+तत्पदवाच्यत्वविधेयकानुमितिः+एव+इत्यर्थः| तत्+सिद्धम्+अर्थम्+आह---अतः+ इत्यादि| व्याप्तिज्ञानम्+अन्तरा+अपि+इति| व्याप्तिज्ञानविरहकाले+अपि+इत्यर्थः| पदवाच्यत्वप्रमितेः| पदवाच्यत्वप्रकारकप्रमात्मकज्ञानस्य| अनुभवसिद्धत्वात्+इति| यथार्थानुभवसिद्धत्वात्+उपमानम्+ प्रमाणान्तरम्+अवश्येष्टव्यम्+इत्यर्थः| सादृश्यम्+ प्रभाकरमते+अतिरिक्तः पदार्थः| षड्भावानन्तर्भूतत्वे सति+अभावान्+अन्तर्भूतत्वात्+इति+अनेन| यदि+अन्तः+भवेत्+तदा यथा गोत्वम्+ तथा+अश्वत्वम्+इति नित्यत्वेन तद्गतसादृश्यानुपपत्तिम्+ मन्यते| नैयायिकाः+च न क्षम्यते तस्य तत्+भिन्नत्वे सति तद्गतभूयः+धर्मत्त्वरूपत्वात्+यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वम्+ मुखे| सः+ च प्रकृते आह्लादः सुखविशेषस्वरूपः| एतेन+अतिरिक्ताः+अकल्पनेन लाघवम्+इति+अन्यत्र स्पष्टम्| सः+ च प्रतियोगिनि सर्वसाधारण्येन जन्यतया+अनुयोगिनि तु रसिकस्य+एव| यथा| "झटिति प्रविश गेहे मा बहिः+तिष्ठ कान्ते ग्रहणसमवेला वर्तते शीतरश्मेः| तव मुखम्+अकलङ्कम्+ वीक्ष्य नूनम्+ सः+ राहुः+ग्रसति तव मुखेन्दुम्++ पूर्णचन्द्रम्+ विहाय" इति| मुखम्+ श्लेष्मा+आगारम्+ तत्+अपि च शशाङ्केन तुलितम्+ स्तनौ मांसग्रन्थी कनककलशौ+इति+उपमितौ| स्रवन्मूत्रक्लिन्नम्+ करिवरकरस्पर्धि जघनम्+ अहो निन्द्यम्+ रूपम्+ कविजनविशेषैः+गुरुः+ कृतम्" इति+अनुभवानुसारेण विशिष्यते+ इति+अलम्| इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायाम्+ भास्करोदयाख्यायाम्+ भगवदर्पितायाम्+उपमानपरिच्छेदः||****|| 
			अथ शब्दः| 
	शब्दम्+ लक्षयति+इति संगतिपूर्वकम्+ लक्षयितुम्+ लक्षणया व्याचष्टे---उपजीव्य+इत्यादिना| शब्दविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूल-कृतिमान्+ग्रन्थकारः+ इति+एवम्+ प्रथमान्तमुख्यविशेष्यकः+ बोधः| ननु+आक्षिप्तस्य+अप्राधान्यानुभवात्+लोके, शास्त्रे च क्रियाप्रधानम्+आख्यातम्+इति महाभाष्यकारवचनविरोधात्+ते विभक्त्यन्ताः पदम्+इति गौतमसूत्रे क्रियाप्रधानम्+आख्यातम्+ यथा पचति+इति न्यायवार्तिककारकवचनविरोधात् क्रियाप्रधान्यस्य+एव प्रमाणतयाभिमतप्रथमान्तमुख्यविशेष्यकबोधोद्धोषः सद्बुद्धिम्+ न+अध्यारोढुम्+ईष्टे| तथाहि---ते विभक्त्यन्ताः पदम्+इति गौतमसूत्रम्+ न्यायवार्तिककारः+ इत्थम्+ व्याख्यात्| द्वयी विभक्तिः स्वादयस्तिबादयः+च| तत्र स्वाद्यान्तम्+ नाम, तिबाद्यन्तम्+आख्यातम्| अभिधेयस्य क्रियान्तरयोगात्+विशिष्यमाणरूपशब्दः+ नाम, यथा ब्राह्मण इति|| क्रियाकारकः+ समुदायः कारकसंख्याविशिष्टः| क्रियाकालयोगाभिधायि क्रियाप्रधानम्+आख्यातम्| यथा पचति+इति|| इदम्+इत्थम्+ वाचस्पतिमिश्राः+ व्याख्यन्| क्रियान्तरम्+ क्रियाविशेषः तत्सम्बन्धात्+विशिष्यमाणरूपः पर्यवसितार्थकशब्दः+ नाम यस्य+अभिधेयम्+ नियमेन क्रियाविशेषणम्+आकाङ्क्षति तत्+नाम+इति फलितम्| यत्र+अपि क्रियापदम्+ न+अस्ति तत्र+अपि+अस्ति+इति+अस्य+इव| उदाहरणम्+ ब्राह्मणः+ इति| राज्ञः पुरुषः इत्यादेः+अपि पुरुषादिद्वारा तत्+आकाङ्क्षत्वम्+ बोध्यम्| यत्+वा तत्+अभिधेयस्य राजेत्यादौ तत्+आकाङ्क्षत्वम्+ बोध्यम्| अथ नामार्थम्+आह---क्रिया+इत्यादि| क्रियाशब्देन जात्यादिप्रवृत्तिनिमित्तम्+,(-आदिना गुणक्रिये|) कारकम्+ तत्+आश्रयः|(2-यत् प्रवृत्तिनिमित्तम्|)सः+ च (3-तदाश्रयः+च|)कारकगतसंख्यायुक्तः+ नामार्थः| यत्+वा कारकम्+ कर्मादिशक्तिः| संख्याग्रहणम्+ लिङ्गस्य+अपि+उपलक्षणम्| अयम्+अव्ययातिरिक्तनामार्थः+ इति बोध्यम्| एवम्+ च सर्वत्र नामपदेन+अव्ययातिरिक्तम्+एव| एवम्+ च नामार्थादिव्युत्पत्तिषु अव्ययातिरिक्तत्वविशेषणदानम्+इति प्रवादः+ एव| आख्यातलक्षणम्+आह---क्रियाकालेति| क्रियायाः यः कालयोगः पौर्वापर्यक्रमः कालयोगेन तस्य+अनुभवात् तेन घटादीनाम्+ व्यवच्छेदः| ननु+इदम्+ भुक्तेत्यादौ+अतिव्याप्तम्+अतः क्रियाप्रधानम्+इति| क्तान्तादौ हि क्रियाविशेषणम्+अन्तरेण पर्यवस्यन्ती क्रिया गम्यते(-क्रियान्तरान्वयिनी)पचति+इत्यादौ न सर्वत्र तथा| क्वचित्+तत्संबद्धापि यथा पचति भवति+इति, एवम्+ च यत्+वाच्या क्रिया क्वचित्+क्रियान्तरान्+आकाङ्क्षा त्+आख्यातम्+इति फलितम्| एतत्+पक्षे कर्तव्यम्+इति+अस्य नामलक्षणाक्रान्तत्वाभावात् क्रियान्तरान्+आकाङ्क्षत्वात्+च आख्यातत्वम्+एव+आपतति| एवम्+ पचति रूपम्+इत्यादेः+अपि| अत्र  क्रियाप्रधानम्+इति निरुक्तसमानाकारशब्देन निरुक्तभाष्योक्तरीत्या प्रत्ययार्थकालकारकसंख्यापेक्षया धात्वर्थप्रधानत्वम्+ सूचितम्| पञ्चमे न्यायभाष्ये+अपि क्रियाकालयोगाभिधायि+आख्यातम्+ धात्वर्थमात्रम्+ च कालाभिधानविशिष्टम्+इति 
कालेन+अभिधानेन कारकेण च विशिष्टम्+ धात्वर्थमात्रम्+आख्यातार्थः+ इति तत्+अर्थः| तस्य+एव व्याख्यानम्+ क्रियाप्रधानम्+इति वार्तिककृता कृतम्+ तत्र+एव सूत्रे प्रकरणान्तरे वार्तिककारः+ आह---विशेषणविशेष्यभावस्य+एकविधत्वात्+आदिगोशब्दस्य तिष्ठति शब्दस्य च+एकम्+अभिधेयम्+ भवति ततः+ विशेषणविशेष्यभावापन्नयोः+गोशब्दतिष्ठति शब्दयोः सामानाधिकरण्यम्+ युज्यते न+अन्यथा+इति| अनेन स्पष्टम्+एव कारकस्य प्रत्ययार्थतोक्ता विशेषणता च+उक्ता| एवम्+ च कृतिः+वाच्या प्रथमान्तार्थमुख्यविशेष्यकः+बोधः+ इति च+अर्वाचाम्+ शुष्कलाघवादितर्कैकशरणानाम्+ 
कुकल्पनाविलसितम्+इति स्पष्टम्+एव+इति चेत्+न| भाष्यावार्तिकतात्पर्यान्+अवधारणात्| तथाहि क्रियते निष्पाद्यते यया सा क्रिया कृतिः+तस्याः कालयोगः वर्तमानादिकालसम्बन्धः| तथा च जनकतासम्बन्धेन धात्वर्थप्रकारककृतिविशेष्यकबोधजनकम्+आख्यातम्+इति आख्यातार्थवारणाय| एवम्+ भावप्रधानम्+आख्यातम्+ सत्त्वप्रधानानि नामानि+इति यास्कवचने भावशब्देन भावयति+इति व्युत्पत्त्या जनकतासम्बन्धेन धात्वर्थोत्पादनात्+कृतिः+एव+एवम्+ च चैत्रः पचति+इत्यादौ चैत्रकर्तुकवर्तमानकालिका पाकावुकूला कृतिः+तत्+अनुकूला वर्तमानकलिका भावना+इति वा बोधः| एतेन क्रियाप्रधानम्+आख्यातम्+इति महाभाष्यम्+ व्याख्यातम्| ननु भ्वादिसूत्रे क्रियाशब्देन धात्वर्थप्रत्ययः+अनुपपन्नः+अनया व्युत्पत्त्या+इति चेत्+न तेन+अपि फलोत्पादात्फलकरणकत्वाभावात्+एवम्+ तर्हि पुनः+अपि+अन्यतरविशेष्यकबोधप्रसक्त्या विनिगमकम्+ दुर्वचम्+इति दुर्वचम्| स्वानुभावानुरोधेन कृतेः+इव विवक्षणीयतया+अदोषात्| न्यायवार्तिककाराणाम्+ तु कृतिमात्रः+ एव तात्पर्यावधारणात्| अत्र+अर्थे कृञ्धातोः+बाहुलकत्वात्+कुञः शचेति भावविहितस्य अकर्तरि च कारके संज्ञायम्+इति+अधिकृत्य श्रिणीभुवः+अनुपसर्गः+ इति विहितस्य च करणकर्त्रोः+विधानसाधुत्वम्+इच्छन्ति केचित्| परे तु करणम्+ कृञः शचेति भावे शः| प्रधानशब्दः प्रधानत्वविशिष्टार्थः| क्रियायाः प्रधानः+ इति तत्पुरुषः षष्ठ्या निरूपितत्वम्+अर्थः| तस्य च प्रधानत्वान्वयात्+क्रियानिरूपितप्रधानत्वाश्रयः+ इत्यर्थः| सः+ यत्र+अस्ति+इत्यर्थेः+अर्शः+ आद्यजन्तः अन्यपदार्थः आख्यातम्+ तेन क्रियानिरूपितप्रधानत्वाश्रयः+अर्थात्+कृतिरूपः+ यः+अर्थः+तत्+अधिकरणम्+ वाचकतया+आख्यातम्+इति बोधः+अतः+ न प्रयोगक्लिष्टकल्पना| न+अपि नामलक्षणे क्रियाशब्देन धात्वर्थासंगतिः| भाव्यते उत्पाद्यते अनेन+इति भावः कृतिः सा प्रधानम्+ यस्य तत्+आख्यातम्+इति यास्कार्थः| न च+एवम्+अपि प्रथमान्तार्थमुख्यविशेष्यकबोधः+असिद्धः+ इति वाच्यम्| प्रधानकृत्य+आक्षिप्तस्य+अपि प्रधानत्वम्+इति+आशयात्| एवम्+ च पश्य मृगः+ धावति इत्यादौ धावनकर्तृमृगकर्मकविधिविषयदर्शनसंबोध्यः+त्वम्+इति बोधः| मृगस्य दृशिक्रियायाम्+ कर्मत्वे द्वितीया+आपत्तिः+तु वाक्यार्थभूतकर्मता (-तथा च मृगमात्रस्य कर्मत्वाभावात्+तत्+बोधकमृगपदात्+न द्वितीया|)सम्बन्धेन+अन्वयात्+वारणीया| एतेन द्वितीयायाम्+ शतरि धावन्तम्+इत्याद्यापादनम्+अनुपादेयम्| केवलमृगपदार्थस्य कर्मत्वेन 
दृशिक्रियान्वयतात्पर्ये मृगम्+ पश्य+इति तु भवति+एव| धावनक्रियाविशिष्टमृगकर्मकदर्शनविधेयत्वे विशेषणीभूते धावने तत्त्वम्+ न+अनुपपन्नम्| मार्गकर्तृकोत्कटधावनकर्मकदर्शनस्य+एव विधेयत्वतात्पर्यात्| एतेन सुन्दरः+तण्डुलम्+ पचति+इत्यादौ तण्डुलरूपनामार्थस्य कर्मतासम्बन्धेन पचिक्रियायाम्+अन्वये नामार्थधात्वर्थयोः साक्षात्+भेदसम्बन्धेन+अन्वयात्+नामार्थेत्यादिव्युत्पत्तिविरोधापत्तिश-ङ्कानिरस्ता वाक्यार्थस्य धात्वर्थे भेदेन+अन्वयस्वीकारे क्षतिविरहात् ननु धावनानुकूलकृत्याश्रयमृगरूपार्थस्य नामार्थत्वात्+व्युत्पत्तिविरोधः प्रकृते+अपि सम इति चेत्+न| नामार्थपदेन केवलनामार्थतात्पर्यात्+एवम्+अपि+अन्तरङ्गत्वात्+प्रथमा+एव युक्ता+इति चेत्+प्रधानकार्यस्य+अन्तरङ्गात्+अपि बलवत्त्वस्य भाष्यः+(2-प्रधानकार्य सर्वतः+ बलवत्+इति न्यायस्वरूपम्|) संमतत्वेन+अदोषात्| नीलविशिष्टघटस्य दर्शनकर्मत्वे द्वितीयासम्पादनम्+ तु क्रियान्तरकर्तृत्वावरुद्धार्थस्य कर्मत्वे+ एव कर्मतासम्बन्धस्य वाक्यार्थत्वाभ्युपगमेन "श्रुत्वा मम+एतत्+माहात्म्यम्+ तथा च+उत्पत्तयः शुभाः+" इत्यत्र तत्+वारणाय सन्ति+इति+अध्याहार्यम्| "पश्य लक्ष्मणः+ पम्पायाम्+ बकः परमधार्मिकः+" इति+अत्र+इव| एवम्+ च नीलघटः+ जानामि+इति+अनुपपत्तिम्+ श्रुत्वा मम+एतत्+माहात्म्यम्+इत्यादेः+आर्षत्वम्+ च+आश्रित्य मृगस्य दृशक्रियायाम्+ कर्मत्वे द्वितीया+आपत्तिवारणाय वाक्यार्थस्य कर्मत्वाभ्युपगमः+अनुचितः+ इति वदन्तः+ वैयाकरणकेसरिणः प्रष्टव्याः| एवम्+ च क्रियान्तरकर्तृत्वावरुद्धप्रथमान्तार्थस्य क्रियान्तरे कर्मतासम्बन्धेन+अन्वये उपस्थितेः+अङ्गीकारात्+न कुत्र+अपि दोषलेशः| अत्र+अपि+अस्ति+इति+अध्याहारे च नीलघटः+ जानामि+इति+इष्यते+ एव+इति+एवम्+ सुधियः+ विदांकुर्वन्तु| पचति भवति+इति+अतः वर्तमानपाकानुकूला कृतिः+भवति+इति बोधात्+एकवाक्यत्वाक्षतिः+इति+अविकलम्+
अखिलम्| क्रियामुख्यविशेष्यकबोधे चैत्रः पचति+इत्यादौ+आश्रयस्य+आधेयतासम्बन्धेन+एव क्रियायाम्+अन्वययौचित्येन चैत्रः+ न पचति+इत्यादौ नञः समभिव्याहारे आधेयतासम्बन्धेन पाकक्रियाकर्त्रभावबोधात्+प्रतियोग्यभावान्वयौ+इति (3-प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायस्वरूपम्|) न्यायात्+वृत्त्यनियामकाधेयतासम्बन्धेन+अभावप्रत्ययानासंभावात्+
प्रथमान्तार्थमुख्यविशेष्यकबोधः+ एव मुख्यः+ इति| किम्+च | प्रयाति ते गुरुः+त्वम्+ तत्+चरणौ+अभिवादय+इत्यादौ तत्+शब्देन गुरोः+अप्रधानस्य परामर्शसंगतिः सर्वनाम्नाम्+उत्सर्गतः प्रधानपरामर्शित्वात्| किम्+च| त्रयः कालाः इत्यादौ ईश्वरेण ज्ञायन्ते+ इति योग्यक्रियाध्याहारेण+अस्तिः+भवन्तीपरः(-अस्ति अस् धातुः| भवन्ति+इति लटः प्राचाम्+ संज्ञा| भुवः+ झिच् | कृदिकारात्+इति ङीष्||) प्रथमपुरुषः+ इति कात्यायनवाक्यम्+उपलक्षणविधया योग्यक्रियान्वयतात्पर्यग्राहकम्+इति ते सर्वैः+अनुसर्तव्याः+ इति तत्+शब्देन कालत्रयस्य परामर्शः| क्रियाप्राधान्ये तु न स्यात्| ननु कर्मप्रत्ययसमभिव्याहारे फलाश्रयमुख्यविशेष्यकबोधस्य वैयाकरणसंमतत्वेन वादिनोः+एकविषयतया न दोषावसरः+ इति चेत्+न नव्यशाब्दिकसिद्धान्ते आश्रयप्रकारकफलमुख्यविशेष्यकबोधस्य+एव तत्र+अभ्युपगमात्| तस्य+अपि धात्वर्थत्वेन क्रियात्वव्यपदेशः| वस्तुतः+तु नैयायिकमतेपि न सर्वत्र प्रथमान्तार्थमुख्यविशेष्यकः+ एव बोधः किंतु यथायथम्+ तत्+तत्+विशेष्यकः| इत्थम्+ च चैत्रः पचति+इत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधः+अपि पश्य मृगः+ धावति इत्यादौ मृगकर्तृकधावनस्य विषयतया दर्शनात्+अन्वयेन क्रियाविशेष्यकबोधाङ्गीकारे+अपि बाधकाभावः विशेषणविशेष्यभावस्य तात्पर्यग्रहमात्रार्थतया क्वचित्+धात्वर्थविशेष्यकबोधान्+अङ्गीकारे क्षतिविरहात्| अतः+ एव पचति भवति+इत्यादौ पाकानुकूला कृतिः+भवति+इत्यादिभावनाविशेष्यकबोधाङ्गीकारे  बाधकाभावात्| अन्धः आकाशम्+ न पश्यति+इति+अतः आकाशविषयकदर्शनाभावावान्+अन्धः इति प्रथमान्तार्थमुख्यविशेष्यकबोधाप्रसिध्द्या विशेष्यभूते दर्शने एव+अन्धवृत्तित्वाकाशविषयकत्वोभयभावप्रकारकत्वाङ्गीकारः+ आवश्यकः+ इति ध्येयम्+ धीमद्भिः+इति+अलम्|  यत्+च तत्र+एव सूत्रे प्रकरणान्तरे वार्तिककारः+ आह—विशेषणविशेष्यभावस्य+एकविधत्वात्+यदि गोशब्दस्य तिष्ठति शब्दस्य च+एकम्+अभिधेयम्+   भवति ततः+ विशेषणविशेष्यभावापन्नयोः+गोशब्दः+ तिष्ठति शब्दयोः सामानाधिकरण्यम्+ युज्यते न+अन्यथा+इति+अनेन स्पष्टम्+एव कारकस्य प्रत्ययार्थतोक्तेति कथम्+ कृतेः प्रत्ययार्थत्वम्+इति+उक्तम्+ तत्+अपि न युक्तम्+ वार्तिकतात्पर्यनवधारणात्| तथाहि भूतलम्+ घटवद्भूतले घटः+ इत्यत्र यथा न तथा+अत्र विशेषणविशेष्यभावव्यत्यासाभावतात्पर्यकम्+इदम्+अत्र गौः+तिष्ठति तिष्ठति गौः+अत्र+इति+इति बोधनाय वार्तिककारः+ आह—विशेषणविशेष्यभावस्य+एकविधत्वात्+इति| विशेषणविशेष्यभावस्य+एकरूपत्वात्+इत्यर्थः| यत्+एव तिष्ठति शब्दोपस्थाप्यगतिप्रतिबन्धानुकूलकृतिरूपम्+ गवि विशेषणताश्रयम्+ यत्+एव च गोशब्दोपस्थाप्यगोरूपम्+ विशेष्यताश्रयम्+ तत्तदेवोक्तस्थलवन्न विपरीतमिति निर्गलितार्थः| एकविधत्वम्+एव स्पष्टयति—यदि+इत्यादिना| यदि+इति+अस्य भवति+इति+अनेन+अन्वयः| गोशब्दस्य+अभिधेयम्+ निरुक्ततिङन्तसमभिव्याहृतप्रथमान्तगोशब्दजन्यबोधीयविशेष्यता+
आश्रयीभूतम्+   तिष्ठति शब्दस्य 
च+अभिधेयम्+ प्रथमान्तगोशब्दसमभिव्याहृततिष्ठति+इति तिङन्तजन्यबोधनिरूपिततिङन्तार्थनिष्ठप्रकारतानिरूपितविशेष्यता+
आश्रयीभूतम्+  च+एकम्+ भवति+इत्यर्थः| ततः तत्+इत्यर्थः| स्वोपस्थाप्यार्थद्वारा विशेष्यविशेषणभावापन्नयोः+गोः+शब्दः+ तिष्ठति शब्दयोः सामानाधिकरण्यम्+एकव्यक्तिवृत्तित्वम्+ प्रथमान्तगोशब्दसमभिव्याहृतः+ तिष्ठति जन्यबोधीयस्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन+अधिकरणम्+ यत् गोवस्तु तत्+एव तिङन्तसमभिव्याहृतस्वजन्यबोधीयतिङन्तार्थप्रकारतानिरूपितविशेष्य-तासम्बन्धेन गोशब्दाधिकरणम्+ भवति+इति निरुक्तसम्बन्धेन एकव्यक्तिवृत्तित्वम्+ तयोः+बोध्यम्| न+अन्यथा| प्रकारान्तरेण तयोः+एकवृत्तित्वरूपसामानाधिकरण्यम्+ न युज्यते+ इत्यर्थः| तस्मात्+सुकल्पनाविलसितम्+एव+अन्यथा स्वतन्त्रप्रमाणाग्रगण्यसूत्रवार्तिकविरुद्धत्वे तत्+मूलकत्वेन प्रथमान्तमुख्यविशेष्यकबोधम्+ लाघवात्+आख्यातस्य कृत्यर्थत्वम्+ च वर्णयन्तः सर्वे दीधितिकारादयः प्रमाणप्रसिद्धिम्+ कथम्+उद्वहेयुः+इति कुशाग्रधियां कुकल्पनाविलसिताभिधानम्+ सुकल्पनया विलासयन्तु| अथाख्यातस्य कर्तरि शक्तिः लः कर्मणि+इति सूत्रे कर्तरि कृत्+इति सूत्रात्+अनुकृष्यमाणस्य कर्तृरूपार्थस्य परिच्छेदकतया कर्तृपदस्य न+इतरार्थकत्वम्+अनुशासनविरोधात्+इति वैयाकरणमतम्+ तत्+न| कर्तरि+इति पदस्य  लक्षणया कर्तृत्वबोधकतया कृत्यर्थपरिच्छेदकत्वात्| न च लक्षणयाम्+ गौरवम्+ कृतीनाम्+अनन्तानाम्+ शक्यतावच्छेदकत्वम्+अपेक्ष्या+एकस्य कृतित्वस्य  शक्यतावच्छेदकत्वे लाघवात्| अनन्यलभ्यार्थन्यायेन+अत्र+एव शक्तेः+उचितत्वात्+च| न च चैत्रः पचति+इति+अत्र+अनभिहितकर्तरि  तृतीयापत्तिः कर्तृगतैकत्वादिसंख्यान्+अभिधाने तृतीया+इति+अनुशासनार्थत्वात्| अतएव चैत्रेण पच्यते तण्डुलः+ इत्यत्र तण्डुलपदोत्तरम्+ न द्वितीया| तत्+अनभिधायकत्वम्+ च तत्+विशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वम्| न तत्+गतसंख्यानिष्ठवृत्त्यनिरूपकत्वम्| चैत्रेण पच्यते तण्डुलः+ इति+अत्र+एकत्वावच्छिन्ने  एकत्वमात्रे एकवचनवृत्तौ+एकत्वस्य+आख्यातनिरूपितत्वात्+चैत्रपदोत्तरम्+ तृतीयान्+आपत्तेः+इति वदन्ति| वस्तुतः+तु| प्रथमया परया बाधात्+न तृतीयाप्रसङ्गः| न च+एवम्+ सति पचन्तम्+ देवदत्तम्+ पश्य पचते देवदत्ताय देहि+इत्यादौ शतृशानजादीनाम्+अपि लादेशत्वाविशेषेण कृतिमात्रबोधापत्तौ नामार्थयोः+इति व्युत्पत्तौ संकोचनीय तु+अपातः+ इति वाच्यम्|  व्युत्पत्त्यनुरोधेन कर्तृपदम्+ कुत्सु स्वार्थपरम्+ तिङ्क्षु कृतिपरम्+इति वैषम्याङ्गीकारेण+उपपत्तेः| अभिधानस्य प्रायेण तिङ्कृत् तद्धितसमासैः+अङ्गीकारात् कृत्+आदीनाम्+संख्या+अवाचकतया कर्तृकर्मगतसंख्यानभिधायकत्वेन तृतीयानियामकत्वस्य दुर्वचनतया कृदादिसमभिव्याहारे तृतीयान्+आपत्तिः+इत्यादि वदन्तः+अपि समाहिताः| कर्त्रनभिधायकत्वस्य+एव+अत्र+अभ्युपेयत्वात्| सति तात्पर्ये एकस्य+एव नाना+अर्थे शक्तौ वैलक्षण्यस्य+अबाधकत्वात्| यत्+तु तिबादीनाम्+ कर्तृवाचकत्वे पचतिरूपम्+ पचतिकल्पम्+ देवदत्तः+ इत्यादौ रूपप्कल्पबन्तनाम्+अर्थस्य देवदत्तेन समम्+अभेदान्वयापत्तिः+इति+आहुः| अत्र+इत्थम्+अगत्या कृत्याक्षिप्तकर्त्रभेदेन+अदोषः+ इति| रूपप्कल्पपौ तु कृतिप्राशस्त्यन्यूनताम्+आदाय+एव साधू| कर्तृपदस्य कर्तृत्वपरतया कर्तरि विशेषणतया भासमानव्यापारमात्रबोधकत्वेन तात्पर्यमर्यादया चेतने कृतेः+अचेतने व्यापारस्य बोधात्+रथः+ गच्छति+इत्यादौ न+अनुपपत्तिलेशावकाशः| यत्+च+उक्तम्+ व्यापारार्थत्वे व्यापारस्य धातुलभ्यत्वेन+अनन्यलभ्यः+ हि  शब्दार्थः+ इति न्यायविरोधः+ इति| तत्+अपि धातोः फलमात्रे शक्तिम्+अभ्युपेत्य व्यापारमात्रे आख्यातस्य शक्तिम्+ न+अभ्युपेत| तयोः+च 
जन्यजनकभावादिसंसर्गेण+अन्वयात्+प्रत्ययोपनीतवर्तमानत्वात्+
विशिष्टव्यापारे प्रकृत्यर्थफलस्य+अनुकूलतासम्बन्धेन+अन्वये कर्तृप्रत्ययसमभिव्याहारे तण्डुलम्+ पचति+इत्यादौ तण्डुलवृत्तिफलविशेषजनकवर्तमानकालिकव्यापारवानः+च+अत्रः+ इति, चैत्रेण पच्यते तण्डुलः+ इत्यादौ तु चैत्रनिष्ठव्यापारजन्यफलविशेषशाली तण्डुलः+ इत्यर्थः| फलव्यापारयोः+विशेषणविशेष्यभेदात्+ए कर्तृकर्मप्रत्ययव्याहाराः+ इति प्रोचुः+ भट्टाचार्या आख्यातदीधितौ  तेन+एव दत्तोत्तरत्वात्| ननु फलस्य धातुलभ्यत्वाद्वितीयाया न कर्मत्वम्+अर्थम्+ इति चेत्+फलान्वयिवृत्तित्वस्य+एव तत्+अर्थत्वात्+एवम्+ व्यापारान्वयिवृत्तित्वस्य+एव तृतीयार्थत्वात्+इति+अनवद्यम्| यत्+तु+आहुः+इह जरत्+नैयायिकाः| आख्यातस्य यत्नः+ वाच्यः, पचति पाकम्+ करोति+इति करोति???ना सर्वाख्यातविवरणात् व्यवहारात्+इव बाधकम्+ विना विवरणात्+अपि व्युत्पत्तेः। किम्+ करोति+इति यत्नपक्षे पचति+इति+उक्ते तस्य यत्नार्थकत्वम्+ विना+अनुपपत्तेः+च+इति| जानाति+इत्यादौ+आश्रयत्वे पच्यति+इत्यादौ च प्रतियोगित्वे निरूढलक्षणा+इति नव्याः| अधिकम्+अन्यत्र+अनुसंधेयम्| अत्र शाब्दप्रमितिकरणम्+ शब्दः| शाब्दत्वम्+ च शाब्दात्+प्रत्येमीत्याद्यनुभवसिद्धः+ जातिविशेषः| प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम्+ बाधितार्थज्ञानजन्यशब्दात्+यथार्थशाब्दबोधानुत्पत्तेः| अनुकरणशुकादिवाक्यात्+च यथायथम्+ यथार्थायथार्थशाब्दबोधोदयसंभवात् अत्र+अर्वाचीनमते ज्ञायमानशब्दस्य करणत्वम्+ न तु शब्दज्ञानस्य करणत्वम्+ यस्य शाब्दबोध+तस्य+अर्थस्मारकतया शब्दस्य हेतुत्वम्+इति+अभिमानेन मौनिनः पुस्तकदर्शनमात्रेण श्लोकादौ शब्दभावे+अपि शाब्दोदयानुपपत्तिनिरासम्+ मध्यमात्मकशब्दः+(-अथवा सूक्ष्मशब्दोच्चारणात्+शब्दः+अतः+ एव+उच्चरितः शब्दः प्रत्यायकः+ न+अनुच्चारितः+ इति भाष्यात्+इति+आहुः|| वाक् चतुर्विधा, परा पश्यन्ती मध्यमा वैखरी च, तत्र परा वाक् मूलचक्रस्था पश्यन्ती नाभिसंस्थिता| हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा|| इति||) एव शाब्दकरणम्+इति मन्यमानमतानुसारेण पूर्वोत्तरयोः+उपजीव्योपजीवकभावः साक्षात्+असंभवीति+आक्षिप्य परम्परया तत्+साधयिष्यन् एतत्+अनुपपत्त्या+एव फलयोः+तत्+इति परोक्तम्+ व्यवस्थापयन्+न+आह---अत्र+इत्यादि| अत्र शब्दनिरूपणे इत्यर्थः| ज्ञायमानशब्दस्य  शब्दप्रमाणतया+इति| ज्ञानविषयीभूतशब्दस्य शाब्दप्रमितिकरणशब्दस्वरूपतया+इत्यर्थः| शब्दे उपमानोपजीवकत्वाभावात्+इति| गोसदृशः+ गवयः+ इति सादृश्यज्ञानोपजीव्यतानिरूपितोपजीवकत्वम्+ शक्तिपरिच्छित्तिरूपोपमितौ प्रसिद्धम्+ न शब्दः+ इति भावः| उपमितिशाब्दबोधरूपफलयोः संगतिः+बोध्य+इति| उपमानजन्योपमितिशब्दजन्यशाब्दबोधरूपफलयोः संगतिः+बोध्यः+इत्यर्थः| ननु शब्दम्+ लक्षयति+इति ग्रन्थेन+उपमानशब्दयोः संगतिः+उक्ता कथम्+ संगच्छताम्+इति चेत्+शब्दपदे लक्षणया शाब्दबोधः+ विवक्षणीयः+ इति+अभिप्रायात् | तथाहि+इति| उक्तफलयोः संगतिम्+एव+उपपादयति+इत्यर्थः| शक्तिपरिच्छित्तिः+एव+उपमितिः+इति शक्तिनिर्णयः+ एव+इत्यर्थः| तस्याः+च+इत्यादि| तस्याः+ उक्तोपमितेः| शाब्दबोधोपजीव्यत्वेन शब्दशक्तिनिर्णयोत्तरम्+एव शब्दात्+अर्थोपस्थितेः+अनुभवात्+इति भावः| अन्यत्+उक्तार्थकम्| उक्तरीत्या फलनिष्ठत्वसंभवे+अपि शब्दम्+ लक्षयति+इति ग्रन्थस्वारस्यभङ्गापत्तिम्+आलोच्य+आह--स्वाश्रयेत्यादि| स्वम्+ उपजीव्योपजीवकत्वम्+ तत्+आश्रयौ+उक्तफले तत्करणत्वमुपमानशब्दगतम्+ तत्+रूपपरम्परासम्बन्धेन करणयोः+उपमानशब्दयोः+अनन्तराभिधानप्रयोजकत्वम्+ संगतिः+इति समुदितार्थः| मौनिनः श्लोकादौ वैखरीरूपशब्दाभावे+अपि शाब्दज्ञानात्+एव शाब्दबोधः+अनुभवसिद्धः++ इति+अभिप्रेत्य+आह---शब्दज्ञानस्येत्यादि| गवये शक्तम्+ यद्गवपदम्+ तत्+विषयकत्वेन+उपमितेः शब्दप्रमाणतया| शाब्दप्रमितिकरणस्वरूपतया+इत्यर्थः| उपमानजन्यत्वस्य सादृश्यज्ञानजन्यत्वस्य+अक्षततया अबाधिततया स्वरूपयोः+अपि शब्दज्ञानोपमानकरणयोः+अपि संगतिः+इति मन्तव्यम्| स्वीकर्तव्यम्+इति समुदितार्थः| उपकाराय मूलमूलम्+ विवृणोति--मूलेत्यादिना| अप्रमाणशब्दस्य आप्तोक्तित्वस्य+भावः+ यतः आप्तस्य यथार्थवक्तृत्वात्+अतः+ आह—प्रमाणशब्दः+ इति तत्+अर्थः+ इति| आप्तवाक्यम्+इति लक्षणम्+इति| अत्र भावप्रधानः+ निर्देशः| तादृशवाक्यम्+उदाहरति---भवति+इत्यादि| तत्+व्यतिरेकिणम्+उदाहरति---न तु+इत्यादिना| तत्र हेतुम्+आह---तत्+इत्यादिना| प्रमाणशब्दनिष्कृष्टार्थम्+ दर्शयति---प्रकृतेत्यादिना| एतेन शुकादिप्रयुक्ताबाधितार्थकवाक्यस्य+अनुक्रियमाणद्वारा प्रमाणशब्दत्वम्+ ध्वनितम्| प्रमाणशब्दात्मकवाक्ये वाक्यार्थज्ञानजन्यत्वविशेषणम्+ प्रयोगहेतुतया सार्थकम्+इति+आह---वाक्येत्यादिना| स्फुटम्+एतत्+शब्दमणौ+इति| तत्र हि "प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यशब्दः प्रमाणम्"+इति प्रयोगहेतुभूतम्+ प्रयोगकारणीभूतम्+ यत्+अर्थतत्त्वज्ञानम्+ यत्+अर्थविषयकम्+ तत्त्वज्ञानम्+ तज्जन्यः प्रमाणम्+ शब्दः इति+अन्वयः| प्रमाणम्+ शब्दः इति लक्ष्यनिर्देशः+ बोध्यः| प्रथमतः+ येन केन+अपि प्रमाणेन वक्तुर्वाक्यार्थज्ञानम्+ ततः परस्य वाक्यार्थज्ञानम्+ भवतु+इति वाक्यार्थज्ञानेच्छा ततः+ वाक्यार्थज्ञानरूपेष्टसाधनताज्ञानात्कृतिसाध्यताज्ञानसहकृतात्कण्ठा-भिघातादौ  चिकीर्षा ततः कण्ठाभिघातादिसाध्यकण्ठात्+उपादानकप्रवृत्तिः| ततः कण्ठादिचेष्टाविभागादिक्रमेण कण्ठाभिधातात्+उत्पत्तिः| ततः+ वाक्योत्पत्तिः+इति प्रणाल्या प्राचाम्+ नये परम्परया वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यत्वावच्छिन्नम्+ प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया सर्वत्र लक्षणम्+ संगमनीयम्| पदप्रयोजनम्+ यथायथम्+ऊहनीयम्| ननु केवलप्रमाणशब्दस्य लक्ष्यत्वात्+अत्र वाक्यात्मकस्य तत्त्वोक्तिः+विरुद्धेति चेत्+न| उक्तप्रणाल्या  वाक्यात्मकस्य+एव तत्त्वेन मणिकृदभिप्रायात्| सर्वत्र वाक्यात्+एव+अर्थबोधजननाद्वारम्+इत्यादौ यथायथम्+ पिधेहि उद्धाटय+इति वा क्रियाम्+अध्याहृत्यैव तत्+वाक्यार्थबोधस्य वक्तृतात्पर्यानुमानात्+सर्वानुभवसिद्धत्वात्| अतः+ एव तत्र वाक्यस्फोटो मुख्यः+ वाक्यात्+एव+अर्थप्रत्ययात्+इति स्पष्टम्+ व्याकरणनिबन्धेषु|  तत्र हि वाक्यात्+एव+अर्थबोधस्य सर्वानुभवसिद्धत्वेन वाक्यस्य+एव वर्णव्यतिरिक्तस्य वाचकत्वम्+ व्यवस्थापयन्ति+अभिज्ञा इति| तथाहि---वर्णानाम्+ प्रत्येकम्+ वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसंगात्+समुदायस्य वाचकत्वम्+उपेयम्+ तत्+तु न युक्तम्| वर्णानाम्+उत्पत्तिपक्षे यौगपद्येनानुत्पत्त्या अभिव्यक्तिपक्षे तु अनुविनाशिक्रमिकाभिव्यक्त्या समुदायाभावात्समुदायत्वम्+एकबुद्धिविषयत्वम्| न च पक्षद्वये+अपि पूर्ववर्णानुभवसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढवर्णाना-म्+ वाचकत्वम्+अस्तु+इति वाच्यम्| तथा च सति सरः+ रसः+ इत्यादौ+अर्थप्रतीत्यविशेषप्रसङ्गात्| न च संस्कारवशात्+अव्यवहितोत्तरत्वसम्बन्धेन पूर्ववर्णवत्त्वम्+ तत्+उत्तरवर्णे प्रत्यक्षेण गृह्यते| एवम्+उपस्थितविशिष्टतद्वर्णवत्त्वम्+ तत्+उत्तरवर्णे | तथा च सरः+ रसः+ इत्यादौ विशेषोपपत्तिः+इति
वाच्यम्|  तथापि वर्णसमूहरूपपदस्य कदा+अपि+असत्त्वेन तत्र शक्तेः कल्पयितुम्+अशक्यत्वात्| न च पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तम्+ जायमानाः+ एव सन्ति+इति न का+अपि+अनुपपत्तिः+इति वाच्यम्| तथापि गाम्+आनय+इति+एकम्+ वाक्यम्+इति+अबाधितैकप्रतीतेः सर्वसंमतायाः+ विना वाक्यस्फोटम्+अनिर्वाहात्| न खलु+इयम्+अभिन्नवस्तुविषया बुद्धिः परस्परव्यतिरिक्तनानावर्णान्+एव गोचरयितुम्+अर्हति| न च वनम्+इति बुद्धेः+वृक्षाः+ इव वाक्यम्+इति बुद्धेः+वर्णाः+ एव विषयाः+ भवन्ति+इति वाच्यम्|तत्र+एकदेशस्य+एव+अत्र+एकबुद्धिविषयत्वादेः+अनुसन्धाना-भावात्| तस्मात्+एकः+अनवयवः+ वाक्यस्फोटः शब्दब्रह्मा+अपरनामधेयः+अङ्गीकार्यः| स्फुटत्यर्थः+अस्मात्+इति स्फोटः| सः+ च वर्णवान्+इव ध्वनिप्रकाश्यः| यथा पटे नानारञ्जकद्रव्याहितनानावर्णोपरागः क्रमेण तथा+एकस्मिन्+न+एव स्फोटे उच्चारणक्रमेण क्रमवान्+इव तत्+तत्+वर्णस्य रूपानुरागः| सः+ तु विवर्ताधिष्ठाने शब्दब्रह्मणि विषयादिः+इव+अविद्याकल्पितः+ व्यवहारिकनित्यत्ववान्+इति न दोषः| न च स्फोटस्य+एकत्वेन कथम्+अस्मात्+अविलक्षणादत्+विलक्षणतत्तदर्थबोधः+ इति शङ्क्यम्| यतः+ मणिकृपाणदर्पणादौ मुखम्+अभिन्नम्+अपि भिन्नम्+इव नियतगौरत्वादिवर्णपरिमाणविशेषम्+अपि+अनेकविधवर्णपरिमाणम्+इव यथा प्रतीयते तथा प्रयत्नभेदभिन्नेषु ध्वनिषु स्फोटः+ एकः+अपि+अनेकवर्णात्मेव निरवयवः+अपि सावयवः+ इव प्रतीयते| तथा च+औपाधिकभेदः स्फोटस्य+इति विलक्षणबोधोपपत्तिः| तत्र प्रतिवाक्यम्+ संकेतग्रहासंभवात्+लघूपायेन तत्+अन्वाख्यानाय कल्पनया पदानि विभज्य तेषु प्रकृतिप्रत्ययभागान्+कल्पयित्वा कल्पिता+अन्वयव्यतिरेकाभ्याम्+ तत्+तत्+अर्थविभागम्+शास्त्रः+ एव परिकल्पयन्ति स्म+आचार्याः| एवम्+ तत्+तदवयवतत्तदर्थबोधनेन समुदायस्य तत्+तत्+अर्थस्य च बोधने तात्पर्यम्+ऋषीणाम्+इति स्थितम्| परन्तु कृतकस्य+अनित्यत्वनियमादिस्य+अपि शब्दप्रयोगोभयोत्पन्नयत्नाभिहताग्निना नाभिप्रदेशात्+प्रेरितः+ वायुः+वेगान्+मूर्ध्वपर्यन्तम्+ गत्वा प्रतिनिवृत्तः+ वक्त्रम्+ प्राप्योक्तयत्नसहायेन तत्+तत्स्थानेषु जिह्वाग्रादिस्पर्शपूर्वकम्+ तत्+तत्स्थानानि+आहत्य वर्णानाभिव्यनक्ती+इति+उक्तत्वात्+परम्परया कृतकत्वम्+आदाय+अनित्यत्वम्+ कथम्+ न प्रलपेयुः+अस्य च+एकत्वे सर्वप्रतीतिविरोधात्| न च+अविद्यया+आत्मा+अनेकत्वम्+ इव+अस्य+अनेकत्वभ्रमः+ इति वाच्यम्| एकत्वे बोधवैलक्षण्यान्+उपपत्त्यौपाधिकभेदस्य तैः+अङ्गीकारात्| वास्तविकः+ एव+इति वयम्+ ब्रूमः| सः+ एव+अयम्+ शब्दः+ इति+अभेदप्रत्ययोत्पत्तिः+तु भेदमूलकसादृश्यग्राहकतया+उपपद्यते| न च शब्दानाम्+अनित्यत्वे कथम्+उद्धुष्टाः शब्दाः स्मर्येरन्न+इति वाच्यम्| अनित्यघटस्य+इव बाधाभावात्| ननु नित्यत्वे प्रतिवाक्यम्+ प्रयत्नापेक्षणात्+सदावर्तेरन्+प्रकाशेरँश्च????? सदा व्यञ्जनकाभावात्+इति चेत्+न| अनित्यत्वे+अपि व्यञ्जकेन तद्भानस्य+अप्रतिहतत्वात्| सिद्धान्तनये+अपि ब्रह्मातिरिक्तस्य सर्वस्य+अनित्यत्वाङ्गीकारात्| न च  ब्रह्मात्मत्वम्+अङ्गीकर्तृणाम्+अनित्यत्वापादनम्+ दृष्टान्तप्रायम्+इति वाच्यम्| आरोपमात्रत्वेन श्रद्धाजाड्यस्य भवत्कुलप्रसिद्धत्वे+अपि सर्वैः+अङ्गीकारे मानाभावात्| अपि च  भवत्+नयः+ एव "एकः शब्दः सम्यग् ज्ञातः सुष्ठुः+ प्रयुक्तः स्वर्गे लोके च कामधुक् भवति+"इति महाभाष्ये पतञ्जल्युक्तेः स्फोटात्मकब्रह्मज्ञानस्य स्वर्गलोकयोः कामधुक्त्वम्+ दर्शितम्+ न निरतिशयस्वरूपानन्दावाप्तिरूपम्+ फलम्| तथा च ब्रह्मत्वम्+ मनःकल्पितमेव| किम्+च+एकशब्दसम्यग्ज्ञानाद्यस्य कस्यचित्+तत्फलधुक्त्वम्+आपद्यते| एकः+अखण्डः सर्ववाक्यात्मा स्फोटः+ इति ज्ञानात्+एव तत्+इति चेत्+तत्+एकज्ञानमात्रेण तत्+एकोच्चारणमात्रेण वा तत्त्वप्रसङ्गात्| सर्वस्फोटात्मब्रह्मज्ञानम्+ तत्+उच्चारणम्+ च योगिनाम्+एव न+अस्मत्+आदीनाम्+इति व्याकरणाध्ययने सर्वेषाम्+ प्रवृत्तिः+न स्यात्| किम्+ च ब्राह्मणः+विवर्तधिष्ठानत्वात्सर्गलोकयोः+विवृत्तत्वेन विवृत्तफलभोक्तृकामनायाः सिद्धान्तशास्त्रविरुद्धत्वात्| तस्मात्+आरोपितब्रह्मत्वम्+ शालिग्रामशिलाविष्णुन्यायेन साधानवस्थापन्नम्+ सांकेतिकम्+ बोध्यम्+अस्माकम्+ तु कार्यमात्रम्+अनित्यम्+ तेन वेदस्य पौरुषेयत्वेन+अनित्यत्वसिद्धिः| प्रामाण्यम्+ईश्वरोक्तत्वात्+एव| तत्+लक्षणम्+ तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम्+ शब्दातिरिक्तम्+ शब्दोपजीविप्रमाणातिरिक्तम्+ च यत्+प्रमाणम्+ तत्+जन्यप्रमितिविषयार्थकः+ यः+तत्+अन्यत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यः+ यः प्रमाणशब्दः+तत्त्वम्+इत्यर्थः| वेदजन्यप्रमितिविषयार्थस्य शब्दप्रमाणजन्यत्वम्+ तथा 
शब्दोपजीव्यनुमानप्रमाणजन्यत्वम्+ न तु तत्+अतिरिक्तप्रत्यक्षप्रमाणजन्यत्वम्+ वेदविषयार्थस्य चक्षुः+अविषयत्वात्| एवम्+ यत्किंचित्+शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयः+अर्थः+ न वेदस्य+इति लक्षणसमन्वयः| व्यासादिचाक्षुषजन्ये भारतादौ दृष्टार्थकायुर्वेदादौ च+अतिव्याप्तिवारणाय सति+अन्तम्| उत्तरखण्डम्+ शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयार्थकशब्दे परार्थानुमितौ च तत्+निरासायेति ध्येयम्| अधिकम्+ मणिग्रन्थे द्रष्टव्यम्+इति+अलम्| ननु+एवम्+अपि प्रयोगविषयस्य द्वारम्+इत्यादेः+न वाक्यत्वम्+इति चेत्+न| सर्वत्र न पदसमूहः+ वाक्यम्, अर्थाध्याहारेण क्रियान्वितपदस्य+एव प्रयोगविषयत्वात्क्रियान्वितार्थकम्+ तत्+इति तत्+अभिप्रायात्+न तत्+विलक्षणम्+इति ध्येयम्| ननु किम्+ परमतसिद्धशक्तिपदार्थनिरूपणेन+इह+इति+आशङ्काम्+ मनसिकृत्य तत्+अभिप्रायम्+ वर्णयं????स्तत्+अवतारयति---मीमांसकेत्यादिना| स्पष्टप्रतिपत्तये तदर्थमाह--शाब्देत्यादिना| पदपदार्थयोः सम्बन्धज्ञानात्+एकसम्बन्धिन्यायेन+अर्थस्मरणद्वारा शाब्दबोधः+ एव तत्फलम्+इति+आशयेन+आह--शाब्दबोधजनकेति| शाब्दबोधजनिका या अर्थस्मृतिः+तत्+अनुकूलः+ यः+ घटादिपदघटादिरूपार्थयोः सम्बन्धः शाब्दबोधनियामकः सम्यक् बध्नाति+इति व्युत्पत्त्या विना शब्दम् शाब्दस्य+अप्रयोजकतया शाब्दप्रयोजकरूपः शक्तिपदार्थः+ इत्यर्थः| अनुकूलत्वस्य+अन्यत्र जनकत्वपर्यायतया प्रकृते शब्दात्+अर्थस्मृत्युपकारकत्वे तत्+असंभवम्+उद्धर्तुम्+आह—अनुकूलत्वम्+इत्यादि घटादिपदतदर्थयोः+इत्यादि| घटादिपदम्+ घटाद्यानुपूर्वीकम्+ शक्तम्+ घटादिरूपः+अर्थः घटपदबोधविषयत्वधर्मावच्छिन्नः कम्बुग्रीवादिमान्यः+अर्थः तयोः+अन्यसम्बन्धवारणाय+आकाशभूनिष्ठयोः कालादिसम्बन्धवारणायानुकूलान्तम्+ शाब्दाद्यनुकूलान्तम्+इत्यर्थः| एतत्+सम्बन्धातिरिक्तसम्बन्धस्य शाब्दबोधजनकपदार्थस्मारकत्वात्| विवक्षितार्थकम्| प्रयोजकत्वरूपम्+इत्यर्थः|| घटादिशक्त्यन्तम्+ विशेष्यदलम्+ सार्थकयति---अर्थेत्यादिना| ननु+अदृष्टस्य जन्मान्तरानुभूतार्थस्मारकत्वात्+किम्+ शाब्दबोधजनकार्थस्मृत्यनुकूलत्वे विचिकित्सा+इति चेत्+न असम्बद्धशशश्रङ्गादेः+अस्मारकत्वात्+शक्तिसम्बन्धासम्बन्धपदात्+
एव+अदृष्टस्य+इहजन्मजन्मान्तरीयस्मारकत्वस्य शास्त्रसिद्धत्वात्| उपनिषत्+वाक्यैः श्रुतपूर्वस्य+एव ब्रह्मणः+ गर्भस्थवामदेव्यस्मृतेः| पदार्थान्तरम्+इति+इति| क्लृप्तपदार्थतावच्छेदकेतरपदार्थतावच्छेदकेवत्त्ववदित्यकर्थकत्वे नैयायिकमते+अतिरिक्तपदार्थत्वस्य+अप्रमितत्वेन तत्+अर्थव्याघातात्+अर्थान्तरम्+ तन्मतसाधारण्येन+उद्भावयति—तत्+तत्पदार्थेत्यादिना| तत्+तत्पदार्थतावच्छेदकाभावानाम्+  प्रत्येकम्+ प्रसिद्धानाम्+ कुत्र+अपि+असत्त्वेन तत्कूटवत्त्वस्य प्रत्येकम्+ प्रसिद्धेः+न व्याघातसंभावना+इति भावः| उपकाराय मूलवाक्यम्+ विवृणोति—अस्मात्+इत्यादिना| अस्मात्+इति+इदम्+अर्थस्य पदे+अभेदेन+अन्वयात्+पञ्चम्या जन्यत्वार्थकत्वात्+च तव्यतः कर्मणि विहितस्य विषयत्वार्थकत्वादयम्+अक्षरस्वारसिकः शक्तिपदार्थः+ इत्यर्थः| इदम्+उपलक्षणम्+इदम्+ पदम्+अमुम्+अर्थः+ बोधयतु+इति पदविशेष्यकेश्वरेच्छारूपशक्तेः+अपि+इति बोध्यम्| कर्मकर्तृप्रत्ययसमभिव्याहारे पदेन+उच्यते+अर्थः+अर्थम्+ वक्ति पदम्+इत्यत्र पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितबोधविषयत्वनिष्ठप्रकारतानिरूपितविषयताश्रयः+अर्थम्+ इत्येवमुक्तस्थलेऽपि पञ्चम्यर्थजन्यतया बोधः। पदनिष्ठभगवत्+इच्छीयविषयतानिरूपकम्+ शाब्दबोधविषयत्वप्रकारतान्तर्गतशाब्दबोधप्रकारतानिरूपकजन्यत्वप्र-कारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताश्रयः पदम्+इति च बोधः+ इति ध्येयम्| अस्मात्+इत्यादि+ईश्वरेच्छारूपसंकेतग्राह्या शक्तिः पदार्थान्तरं नोक्तसंकेतस्वरूपा मानाभावात्+वह्निनिष्ठदाहानुकूलशक्तिवत्+इति वदताम्+ मीमांसकानाम्+ मतम्+ गौरवात्+निराकर्तुम्+आह--- न तु पदार्थान्तरम्+इति| उक्तेश्वरसंकेतरूपक्लृप्तपदार्थातिरिक्तपदार्थत्वधर्मावच्छिन्नः+ न शक्तिपदार्थः+  इत्यर्थः| न च मीमांसकानाम्+ मन्त्रात्मिका+एव देवता न तत्+अतिरिक्तः+ ईश्वरः तत्+अनुष्ठानरूपकर्मविशेषात्+एव+अखिलेष्टसिद्धिः कर्मणा+एव+इति भगवत्+वचनम्+ च+अनुकूलम्+ स्वर्गप्राप्तिः+एव मोक्षः+ "न सः+ पुनरावर्तते+" इति श्रुतिः+अपि+एतत्+परैव+इति मतम्| तथा च तत्संकेताग्रहात्+कथम्+ तेषाम्+ शाब्दबोधः+ इति चेत्+संकेतत्वमात्रेण+एव शक्तेः शाब्दबोधहेतुत्वम्+अङ्गीकारात्+अतः+ एव+अपभ्रष्टात्+अपि शाब्दबोधः अपभ्रष्टः+शक्तिभ्रमात्+शाब्दबोधः+ इति सिद्धान्तः| केचित्+तु साधुशब्दस्मरणात्+शाब्दबोधम्+अङ्गीकुर्वन्ति| (१-यथोक्तम्+ हरिणा-ते साधुषु+अनुमानेन प्रत्ययोत्पत्तिहेतवः| तादात्म्यम्+उपगम्य+एव शब्दार्थस्य प्रकाशकाः|| न शिष्टैः+अनुगम्यन्ते पर्यायाः+ इव साधवः| न यतः स्मृतिशास्त्रेण तस्मात्+साक्षात्+अवाचकाः|| अम्मा+अम्मा+इति यदा बालः शिक्षमाणः प्रभाषते| अव्यक्तम्+ तत्+विदाम्+ तेन व्यक्तः+ भवति निर्णयः|| एवम्+ साधौ प्रयोक्तव्ये यः+अपभ्रंशः प्रयुज्यते| तेन साधुव्यवहितः कश्चित्+अर्थः+अभिधीयते|| इति|  आधुनिकसांकेतितचैत्रादिशब्दानाम्+एकादेशे (2- एकादशे द्वादशे वाह्नि पिता नाम कुर्यात् इति|)द्वादशे वा+इत्यादिस्मृतिघटकनामपदस्य चैत्रादिपदपरत्वेन शक्तत्वात्+शाब्दबोधः| न च  स्मृतिषु मन्वादीनाम्+एव+इच्छाविषयत्वात्+न+उक्तोक्तिसंभवः+ इति वाच्यम्| स्मृतेः श्रुतिप्रतिपाद्यार्थप्रतिपादकत्वात्परम्परयेश्वरेच्छाविषयत्वानपायात्| मीमांसकः+ विनिगमनाविरहम्+आपादयन् दूषयति—न च+इत्यादिना| नैयायिकमताभिप्रायेण+आह---कृतेः+वा+इति| वेदरूपशब्दस्य+अपि कृतिविषयत्वेन कार्यत्वस्वीकारात्| इच्छारूपत्वे विनिगमकम्+ निदर्शयति---आधुनिकेत्यादिना| आधुनिकसंकेतस्य| शास्त्रकारादिपारिभाषिकनदीवृध्द्यादिपदसंकेतस्य+इच्छारूपतया न तु कृतिरूपतया शब्दानाम्+ नित्यत्वात्+इति भावः| शक्तेः+अपि तादृशसंकेतरूपशक्तेः+अपि इच्छारूपत्वे इच्छारूपत्वाङ्गीकारे संकेतज्ञानस्य संकेतत्वेन संकेतज्ञानस्य+अनुगतकारणभावः एकरूपत्वेन कारणत्वम्+ संभवति| अन्यथा क्वचित्+कृतिरूपत्वे ज्ञानरूपत्वे वा+अनुगतकारणभावः न संभवति+इति+अन्वयः इति+एवम्+ एवम्+ सति विनिगमकसंभवेन+अनुगतकारणत्वरूपप्रमाणसंभवेन इच्छायाः+ एव| एवेन कृतेः+व्यावृत्तिः| शक्तित्वस्वीकारात्| शाब्दबोधानुकूलशक्तिरूपपदार्थाङ्गीकारात्+इति समुदितार्थः| तन्मात्रविषयिण्या भगवत्+इच्छायाः शक्तिरूपत्वे दोषम्+आशङ्कते---न च+इत्यादिना| घटपदबोद्धव्यत्वप्रकारकतदिच्छायाः घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः| पटे+अपि सत्त्वात्| भगवत्+इच्छायाः+ वस्तुमात्रविषयत्वात्+इति तात्पर्यम्| भगवतः सर्वकर्तृत्वे भगवत्+इच्छायाः सर्वविषयत्वे+अपि तत्+तत्पदवाच्यत्वनियामिका तत्+तत्+अर्थविषयिणी तत्+तत्पदोपाधिभेदनिबन्धना भिन्नैव+ईश्वरेच्छा+अवगन्तव्य+इति तात्पर्येण समाधिम्+आह---यत इत्यादिग्रन्थेन । ईश्वरेच्छीयविशेष्यताश्रयत्वम्+ तत्+तत्+अर्थगतम्+ भिन्नम्+इत्यर्थः। सामञ्जस्येन प्रकारान्तरम्+आह---तादृशेत्यादिना| तत्+विवक्षया पूर्वोक्तदोषम्+ विघटयति विस्पष्टम्—तथा च+इत्यादिना| तथा च+इति+अस्य ततः+ इत्यर्थः| लक्षणोच्छेदापत्तिम्+उच्छेदयति---गङ्गा+इत्यादिना| स्वातन्त्र्येण निरूप्यनिरूपकभावेन| तीरे+असत्त्वात् निरूप्यनिरूपकभावापन्नेश्वरेच्छीयविशेष्यतावत्त्वस्य वा+असत्त्वात्| संक्षेपः विस्तरः+तु+अस्मदीय+अभिनवमणिप्रभायाम्+अधिकजिज्ञासुभिः+
जिज्ञासितव्यः+ इत्यर्थः| स्वमतव्यवस्थापनस्य परमतनिराकरणपूर्वकत्वे+ एव सामर्थ्यावधारणम्+इति तस्य+उपन्यासपूर्वकः+ एव प्रेक्षावताम्+ प्रवृत्तिबोधनाय प्रवृत्तम्+ ग्रन्थम्+अवतारयति--विशिष्टेत्यादिना|  विशिष्टे जात्याकृतिविशिष्टे | दूषयति जातिशक्तिवादिनाम्+ भाट्टानाम्+ कार्यान्वितशक्तिवादिनाम्+  प्राभाकराणाम्+ च दूषयति+इत्यर्थः| लाघवात्+इति| व्यक्तिभेदेन शक्तिभेदकल्पनायाम्+अनन्त्यगौरवदोषः+ इति भावः| प्रथमम्+उपस्थितत्त्वात्+इति+इति| विशिष्टम्+ नाम विशेषणविशेष्यसम्बन्धावगाहिज्ञानसम्बन्धि| तज्ज्ञाने  विशेषणज्ञानस्य प्रथमम्+अपेक्षा मारहरः+ हरः+ इत्यत्र मारग्रहम्+अन्तरा मारहरत्वविशिष्टहरज्ञानसंभवात्+इति भावः| ननु विशिष्टज्ञानस्य विशेषणविशेष्यतत्सम्बन्धत्रितयविषयकात्मकतया+अविशेषेण+एव+
उपस्थतेः+अपेक्षा+इति चेत्+न| त्रितयविषयकत्वेऽपि विशेषणसम्बन्धम्+ विशेष्ये+अवगाह्यैव विशिष्टम्+अवगाहते न पुरः+ विशेष्यमात्रम्+अतः+ एव ज्ञातपूर्वके+अपि विशेष्ये विशेषणोपस्थितेः+एव विशिष्टबुद्धिजननम्| आक्षेपात्+इति+इति| येन विना यत्+अनुपपन्नम्+ तेन तत्+आक्षिप्यते+ इति न्यायात्+इत्यर्थः| तत्+न्यायार्थम्+एव तन्मते+अर्थापत्तिः प्रमाणान्तरत्वेन परिगृह्यते+अतः+ एव+आह—अर्थापत्तिप्रमाणात्+इत्यर्थः+ इति | आक्षेपात्+इति+अस्य+अनुमानात्+इति+अर्थेन गोत्वम्+ गवाश्रितम्+ जातित्वात्+घटत्वादिवदिति+अनुमानेन+अनुमानः+ एव+अन्तर्भावात्+न  प्रमाणान्तरम्+इति नैयायिकाः| व्यक्तौ+एव संभवेन+इति+इति| एवेन जातिव्यवच्छेदः| गौः+नष्टा गौः+जाता गाम्+आनय+इत्यादौ समभिव्याहृतान्वयस्य जातौ बाधात् परम्परासम्बन्धेन तत्+अन्वयोपगमे+अन्वयितावच्छेदकतया गोत्वत्वादिभानस्वीकारापत्तेः| नहि स्वरूपेण पदार्थस्य पदार्थान्तरान्वयितया भानम्+इष्टापत्तौ च शक्यतावच्छेदकम्+ गोत्वत्वम्+ वाच्यम्| तत्+च गवेतरासमवेतत्वे सति सकलगोसमवेतत्वरूपम्| तथा च गोव्यक्तीनाम्+ शक्यतावच्छेदकानुप्रवेशात्+तव+एव गौरवम्| अस्माकम्+ जातिप्रकारकबोधाङ्गीकर्तृणाम्+ स्वरूपेण प्रकारत्वाभ्युपगमे बाधविरहः+ इत्यादिकम्+ शक्तिवादादिभ्यः+अधिकजिज्ञासुभिः+जिज्ञासितव्यम्| जातिशक्त्यङ्गीकारेऽनुपपत्त्या+एव गौः+अस्ति+इति+अतः+ गोव्यक्तिबोधः+ युष्माकम्+अस्माकम्+ तु गोत्वविशिष्टगोव्यक्तिबोधः+अनुपपत्तिम्+अन्तरेण+एव सर्वानुभवसिद्धः+अनुभवः प्रमाणम्+इति+आशयेन विना+अपि च क्वचित्+समुच्चयः+ इति न्यायेन+अर्थान्तरम्+ समुच्चाययति—अनुपपत्ति+इत्यादिना| केवलजातिशक्तिकल्पनव्यवच्छेदः+ इति| जात्याकृतिविशिष्टव्यक्तौ+एव शक्तिकल्पनम्+ न्याय्यम्+ न+अपि जातौ न+अपि+अकृतौ न+अपि व्यक्तौ पृथक् तत्तद्रूपेणाबोधात्+तत्+व्यवच्छेदः+ इति+अपि बोध्यम्| ननु "जात्याकृतिव्यक्तयः पदार्थः+" इति सूत्रम्+ प्रणयति स्म गौतममहर्षिः सः+ किम्+विशिष्टे शक्तिम्+ कल्पयांचकार विशिष्टपदान्+उपन्यासात्+बहुवचनान्+उपपत्तेः+च+इति चेत्+न्| अर्थपदोत्तरैकवचनार्थे एकत्वविवक्षया पार्थक्येन तत्कल्पनव्यवच्छेदेन समुदायशक्तौ+एव पर्यवसानात्| सूत्रे साक्षात्+अनुपन्यस्तम्+अपि उपलक्षणविधया अनुग्राह्यम्+इति+आशयेन+आह---अत्र+इदम्+इत्यादि| तत्+वैशिष्ट्ये  जातिनिष्ठाश्रयितानिरूपिताश्रयतालक्षणसम्बन्धविशिष्टे तत्+आश्रयेषु जातितत्सम्बन्धोभयाश्रयेषु व्यक्तिषु| अशक्यस्य शाब्दबोधे भानासंभवात्| पदशक्त्युपस्थाप्यार्थस्य+एव शाब्दबोधे भाननियमात्|
तत्सम्बन्धस्य शाब्दे भानान्यथानुपपत्त्या तत्+अंश+अपि शक्तिः कल्पनीय+इति पूर्वेण+अन्वयबोधः| स्वतन्त्रमतम्+ दर्शयति---नव्याः+तु+इति| लक्ष्यतावच्छेदकत्वग्रहमात्रेण+इति| लक्ष्यतावच्छेदकत्वप्रकारकज्ञानमात्रेण+इत्यर्थः| एवम्+उत्तरत्र+अपि| च+इति| च+एन शक्यतावच्छेदकत्वेन+उपस्थितजातेः+तत्+वैशिष्ट्यस्य च समुच्चयः| शक्तिग्रहम्+इत्यादिवृद्धवचनात् वृद्धव्यवहारेण+इति+इतरोपलक्षकम्+इति+आशयकम्+इति+अर्थापयति---शक्तीत्यादिना| तेन वृद्धव्यवहारेण च भवति+इत्यर्थकरणेन इतरेतरद्वन्द्वोत्तरविभक्त्यर्थान्वयस्य वर्तिपदार्थविषयकत्वनियमाभिप्रायेण व्याकरणात्+इत्यादिप्रतीकयति---व्याकरणात्+इति| प्रकृतिप्रत्ययादीनाम्+ शक्तिग्रहः+ इति| प्रत्ययविधौ+उद्देश्यतावच्छेदकाक्रान्तत्वरूपप्रकृतित्वस्य धातुनामनिपातसाधारणत्वेन 
नामनिपातयोः+व्याकरणस्य शक्तिग्रहकत्वात्+सर्वम्+ नाम धातुजम्+आह+इति महाभाष्यवचनात्+प्रकृतिपदम्+ सर्वप्रकृतिभूतधातुपरम्+अन्यथा कोशात्+उपादानवैयर्थ्यप्रसङ्गात्| तदर्थनिर्णायकः+च धातुपाठः| प्रत्ययार्थनिर्णायकम्+ "वर्तमाने लड्"+इत्यादिकम्+ बोध्यम्| आदिपदम्+आदेशग्राहकम्+आदेशानाम्+एव तत्+आगमे हि दृश्यते इति न्यायेन निर्णायकत्वात्+प्रत्ययार्थनिर्णयः+ लाघवमूलकः+ इति न+अन्यतरवैयर्थ्यम्+इति सुधियः+ विभावयन्तु| एकदन्तादिशब्दानाम्+ गणेशत्वविशिष्टैकार्थप्रतिपादकत्वेन कर्मधारयापत्त्या बहुवचनानुपपत्तिम्+ प्रतिसन्धाय समाधिम्+आह---तत्र+इत्यादिना| तत्र कोशे| एकदन्तादिशब्दानाम्+एव पदार्थतया एकदन्तादिशब्दानाम्+एकाराद्युत्तरत्वादिघटितानुपूर्वीकाणाम्+एव+एक-दन्तादिपदप्रतिपाद्यार्थतया (१-पाद्यार्थत्वपदः+ इति पाठः|) कोशस्य नामलिङ्गानुशासनत्वात्+नामार्थयोः+अभेदारोपात्+इति भावः| हेत्वर्थे तृतीया+अतएव हेतोः+तेषाम्+ भिन्नत्वम्+इति+अन्वयः अत्र+अपि हेत्वर्थः+ एव तृतीया तेन यतः+ भिन्नत्वमतः+  हेतोः+द्वन्द्वोपपत्तिः+इति+अन्वयबोधः| ननु शब्दार्थयोः+तादात्म्ये किम्+ मानम्+इति चेत्+न| "ओम्+इति+एकाक्षरम्+ ब्रह्म+इति" "सूक्ष्माम्+अर्थन+अप्रविभक्ततत्त्वाम्+एकाम्+ वाचम्+अभिष्यन्दमानाम्+ ताम्+अन्ये विदुरन्याम्+इव च नाना रूपाम्+आत्मनि सन्निविष्टाम्+इति" "राम+इति द्वयक्षरम्+ नाम मानभङ्गः पिनाकिनः+" इत्यादिश्रुतिस्मृतिवचनेभ्यः, इति चेत्+अग्निशब्दोच्चारणे मुखदाहापत्तेः+गङ्गाशब्दोच्चारणे पिपासाहानापत्तेः+च दुरुद्धुरत्वेन+आरोपमूलकः+  एव+अभेदप्रत्ययः क्वचित्+तत्+तत्+प्रमाण्यात्+इति निष्कर्षः|  केचित्+तु| भेदसहिष्णुम्+अभेदम्+अङ्गीकृत्यम्+ बोधम्+ वा तत्+अङ्गीकृत्य+उक्तदोषम्+ परिजुह्रुः+इति+अलम्+ पल्लवितेन| व्यवहारतः शक्तिग्रहम्+उपपादयति+इति| यद्यपि व्यवहारत्वेन व्यवहारमात्रस्य शक्तिग्राहकत्वे+अपि+अभियुक्तोक्तिः+विशेषरूपेण व्यवहारफलिकेति मूलम्+ विवृणोति—शक्तिग्रहेच्छावान्+इति| व्युत्पत्तुम्+इच्छति+इति व्युत्पत्सुः+इति व्यत्पत्त्या व्युत्पत्तेः शक्तिग्रहरूपत्वेन+इच्छासन्नर्थान्तर्भावेण+एव तत्+अर्थकरणात्+इति भावः| प्रयोजकेति| प्रकर्षे योजयति+इति हेतुम्+अण्ण्यर्थान्तर्भावेण युजेः कर्तरि ण्वुल्| तथा च गवानयनकार्थे यत्किंचित्कर्मकयोजनया मध्यमवृद्धोपन्यासः+ मूले इति बोध्यम्|  इयम्+ क्रिया+इति| घटानयनक्रिया+इत्यर्थः| अनुमानप्रयोगः+ बोध्य इति| इदम्+उपलक्षणम्| घटानयनगोचरः+ यत्नः घटानयनगोचरज्ञानजन्यः| तद्गोचरप्रयत्नत्वात्| यः+ यत्+गोचरः+ यत्नः सः+ तद्गोचरज्ञानजन्यः| स्वीयस्तन्यपानयत्नवत्| एवम्+ घटानयनगोचरम्+ ज्ञानम्+ घटम्+आनय+इति शब्दजन्यम्+ तत्+अन्वयव्यतिरेकानुविधायित्वात्+यत्+यत्+अन्वयव्यतिरेकानुविधायि तत्+तत्+जन्यम्+ यथा घटः+ इति+एवम्+ च+आनयनक्रियान्विते शक्तिः+ निश्चिनोति+इति तात्पर्यम्| अन्यथा पदार्थसंसर्गरूपान्वयांशस्य शाब्दे भावानुपपत्तिः| तत्+विषयकः+ शाब्दबोधम्+ प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः शाब्दबोधे सामान्यतः+ एव क्लृप्तत्वात्+अन्यथा घटपदात्+आकाशस्य+अपि बोधापत्तिः| संसर्गताभिन्नविषयतायाः+तादृशोपस्थितिजन्यतावच्छेदकत्वे च गौरवम्+इति प्राभाकरमतम्| न च+इतरान्वितघटस्य वाक्यप्रतिपाद्यतया वाक्यार्थबोधे पदार्थबोधस्य हेतुत्वात्पदार्थबोधे पदशक्तिग्रहस्य
हेतुत्वात्पदशक्तिग्रहकाले वाक्यार्थान्वयंशस्य+अनुपस्थितितत्वात्+तत्+अंशे शक्तिग्रहः+ निर्मूलः+ एव+इति वाच्यम्| गाम्+आनय+इत्यादि+इतरपदसमभिव्याहृतवाक्यश्रवणानन्तरम्+ विशेषरूपेण+अर्थान्तरम्+अनन्तर्भाव्यम्+ केवलान्वयांशान्तर्भावेण शक्तिग्रहस्य शाब्दधीहेतुत्वम्+अभ्युपेतम्+ पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेण शक्तिग्रहे+अनन्यलभ्यन्यायविरोधः+ इति भाट्टमतम्| मतद्वयस्य+एकः+उक्त्यैव निरसने मूलतात्पर्यः+ निष्कृष्य व्याख्यायते---गवानयनेत्यादिना| गवानयनगोचरः गोकर्मकानयनविषयकः+ यः प्रयत्नः| मध्यमवृद्धसम्बन्धी+इति शेषः| तत्+जनकगवानयनज्ञानस्य वाक्यस्य 
प्रयत्नजनकगोकर्मकानयनज्ञानजनकवाक्यस्य वाक्यजन्यवाक्यार्थज्ञानात्प्रवृत्तेः+लोके दृष्टचरत्वतात्पर्येण विशिष्टे+अर्थे शक्तिः+न कल्पनीया पदार्थसंसर्गरूपान्वयांशविशिष्टे केवलान्वयांशविशिष्टे वा शक्तिः+न कल्पनीया| तादृशर्थस्य उक्तवाक्यार्थसंसर्गरूपान्वयांशस्य केवलान्वयांशस्य वा समभिव्याहारलभ्यत्वात्| समभिव्याहृतानयनादिपदोपस्थाप्यत्वात् केवलान्वयांशस्य+अपि पदसमभिव्याहारगम्यत्वाभिप्रायेण+इति समुदितार्थः| तत्र+एव मानम्+आह---अनन्यलभ्येत्यादिना| न च+एवम्+ सति शाब्दे भानानुपपत्तिः+इति वाच्यम्| सामान्यतः+तत्+विषयकबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन  न हेतुता स्वतन्त्रवृत्तिज्ञानाद्विश्रृङ्खलभावेन+एकपदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोः+विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः| किंतु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानाजन्यतद्धर्मावच्छिन्नतद्विषयकोपस्थितित्वेन+एव हेतुता वाच्या| एवम्+ च तत्संसर्गकबोधस्य किंचित्+धर्मप्रकारेण  तद्विषयकत्वाभावात्+वृत्तिज्ञानात्+तत्+अनुपस्थितौ+अपि तत्संसर्गकशाब्दबोधः संभवति+एव+इति स्थितम्+अन्यत्र, तेन न दोषावसरः+ इति+अलम्| आवापोद्वापाभ्याम्+इति+इति| अयम्+भावः| गाम्+आनय+इति वाक्यश्रवणोत्तरम्+ मध्यमवृद्धक्रियाप्रवृत्त्या तत्+विशिष्टे गृहीता+अपि शक्तिः+विजातीयबधानेति+तत्+घटितवाक्यश्रवणानन्तरम्+ विजातीयमध्यमवृद्धक्रियाप्रवृत्त्या  त्यक्ता भवति| तेन(1-बालेन|)सति+एवम्+उभयानुस्यूतघटपदस्य+एव घटरूपार्थे शक्तिः+न गौरवात्+तत्+तत्क्रियाविशिष्टे तस्य तस्य तेन गृह्यते+ इति| अन्यथा(2-संसर्गाशे+अपि तत्+अङ्गीकारे|) अर्थवादानाम्+ विध्युपकारकाणाम्+ श्रुतिस्मृतीतिहासपुराणानाम्+ सिद्धार्थपराणाम्+अप्रमाण्यम्+आपद्येत+एवम्+ द्वारम्+इति+एककारकमात्रप्रयोगः+अनुभवसिद्धः+ बोधः+ भज्येत। अध्याहृतक्रियया तत्त्वोपपादनम्+ कर्तृतात्पर्यविषयक्रियाभेदेन विनिगमनाविरहेण विकर्षितम्+अतएव सुष्ठु+उपहसितम्+ मिश्रैः "प्रसिद्ध एव लोके+अस्मिन् बुद्धबन्धुः प्रभाकरः"इति| दीर्घशूकविशिष्टस्य वाचकः+ इति| लम्बकणिकविशिष्टस्य(3-"कणिशः+ धान्यशीर्षके" इति रत्नकोषः|) बोधकः+ इत्यर्थः| दीर्घशूकविशिष्टे शक्तिनिर्णयः+ इति| ननु गोधूमानाम्+अपि तथात्वादनिर्णयः+तदवस्थः+ एव+इति चेत्+न| वैजात्यनिवेशेन व्यवच्छेदात्| ननु व्यवहारस्य शक्तिग्राहकत्वम्+उक्तम्+ तेन म्लेच्छव्यवहारः+अपि कङ्गा????वम्लेच्छितः+ (4-न+अपभाषितः+ एव|) एव+इति+आशङ्कायाम्+आह---कङ्गौ तु+इत्यादि| शक्तिभ्रमः शक्तिग्राहकप्रमाणाभावमूलकः+ इति भावः| पचति+इत्यादि व्याख्यातम्+ पुरस्तात्| कार्यपरत्वम्+ च+इत्यादि| न च कृतिसाध्यस्थितिक्रियातात्पर्यकत्वेन सिद्धे+अपि कार्यान्वितशक्तिग्रहः+ इति घट्टकुटीप्रभातन्यायप्रसरः+ (5-शौल्किकभयात्+निशायाम्+ मार्गान्तरेण गच्छतः क्षपितनिशस्य घट्टकुट्याम्+ शुक्लशालायाम्+ यथा प्रभातम्+ कस्यचित्+वञ्चकस्य तथा तव सिद्धे शक्तित्वकल्पभिया व्यवहारस्य कार्यपरत्वम्+अस्थाय कार्यान्विते स्वार्थे पदानाम्+ शक्तिम्+अभ्युपगच्छतः+अपि मत्+वादः+ आपन्ने+ इति घट्टकुटीप्रभातन्यायस्वरूपम्|) इति वाच्यम्| अव्यावर्तकस्थितिक्रियान्+अपेक्षणेन क्रियापदस्य विशेषक्रियापरत्वात्| अन्यथा न सिद्धः+ इति मूले व्यवच्छेद्यासंगतिः+ सः+तत्+व्यवच्छेदाधायकव्याख्यानासंगतिः+च स्यात्| उपसंहरति---तथा च+इत्यादिना| अन्यथा+इति| सिद्धे शक्तिग्रहानङ्गीकारे इत्यर्थः| सिद्धेशक्त्यङ्गीकारे प्रसिद्धशाब्दबोधानुपपत्तिः+इव मूलम्+इति+आह---तत्+न+इत्यादिना| तीरे+अपि शक्तिः+न कल्प्यते+ इति+इति| अन्यथा क्व+अपि लक्षणप्रसङ्गः+ एव न स्यात्+इति भावः| आदिना पुष्पवन्तादिपरिग्रहः| संयोगादिरूपसम्बन्धाभावात्+इत्यर्थः+ इति| यद्यपि लवणाश्वयोः संयोगः+अपि संभवति यत्र+अश्वे निक्षिप्तम्+ लवणम्+ तथापि निरन्तरतत्सम्बन्धस्य+एव ग्रहणतात्पर्येण+अर्थकथनम्+इति बोध्यम्| पुनरादिना संयुक्तसंयुक्तत्वादिरूपपरंपरासम्बन्धग्रहणे लवणाश्वयोः+तत्+सत्वात्+अनुपपत्तिः+तत्+अवस्थैव+इति चेत्+आदिना समवायादीनाम्+एव परामर्शात्+न दोषावसरः| अन्यथा संयुक्तसमवायादीनाम्+अपि ग्रहणे गङ्गापदवाच्यप्रवाहसंयुक्ततीररूपार्थसमवायस्य तीरत्वे+अपि सत्त्वात्तेन सम्बन्धेन तीरत्वे+अपि लक्षणापत्त्या तीरत्वे न लक्षणा+इति सिद्धान्तव्याकोपः+ आपद्येत| ननु शक्यात्+अशक्योपस्थितिरूपायाः+ तस्याः+च+अङ्गीकारात्+ पदवृत्त्यन्तरकल्पनायाम्+ गौरवात्+लाक्षणिकम्+ पदम्+ न+अनुभावकम्+इति सिद्धान्तात्+च न पदम्+ लक्षणावृत्त्यान्यार्थबोधकम्+इति चेत्+न| शाब्दत्वावच्छिन्नम्+ प्रति वृत्त्या पदजन्यपदार्थोपस्थितेः+हेतुत्वेन  तत्+अनभ्युपगमे आकाशादेः शाब्दबोधे भानापत्तेः प्राक्+एव प्रपश्चितत्वात्| शक्यार्थबोधम्+ प्रति+एव तथा हेतुत्वम्+ लक्षणाजन्यशाब्दत्वावच्छिन्नम्+ प्रति तु स्वरूपतः+तत्पदार्थत्वेन हेतुत्वाङ्गीकारे मानाभावः+ इति+आभाति| वैयाकरणाः+तु शक्यतावच्छेदकारोपः+ लक्षणा+इति+आचक्षते| तथाहि---आरोपितशक्यतावच्छेदकरूपेण+अन्यव्यक्तिबोधे लक्षणा+इति यथा गङ्गायाम्+ घोषः+ इति+अतः शक्यतावच्छेदकप्रवाहत्वस्य तीरविशेषे आरोपद्गङ्गात्वरूपेण+एव तीरबोधे न तीरत्वेन| तथा च गौर्वाहीकः+ इतिवत्तीरे आरोपेण+अन्वयानुपपत्त्या प्रयुक्तम्+इदम्+ वाक्यम्+अन्यथा+आप्तोक्तत्वानुपपत्तिः+ अतः+तीरलक्षकम्+इदम्+इति बोद्धा बुध्यति+इति+अभिप्रेत्य+इति बोध्यम्| एवम्+ छत्रिणः+ यान्ति+इत्यादौ+छत्रिषु छत्रित्वस्य, काकेभ्यः+ दधि रक्ष्यताम्+इत्यादौ दध्युपघातकमात्रे काकात्वादेः+आरोपः| अतः+ एव "पुंयोगादाख्यायाम्+"इति सूत्रे भाष्ये गोपीत्यादौ गोपपदस्य गोपसम्बन्धि---स्त्रीत्वाश्रयगोप्याम्+ लक्षणायाः+ मण्प्रत्ययान्तसाधुताम्+आपाद्यैतदर्थे एतत्+असाधुत्वम्+आशङ्का समाहितम्+ न+अवश्यम्+अयम्+एव+अभिसम्बन्धः+ भवति तस्य+इदम्+इति| किन्तु तन्मूलकः सः+अयम्+इति+अभिसम्बन्धः+अस्ति+इति+उक्त्वा चतुर्भिः प्रकारैः तस्मिन्+सः+ इति+एतत्+भवति तात्स्थ्यात्+ताद्धर्म्यात्+तत्समीप्यात्+तत्साहचर्यान्+मञ्चाः+ हसन्ति सिंहः+ माणवकः+ गङ्गायाम्+ घोषः यष्टीः प्रवेशयेति+उक्तम्| कैयटः+अपि आरोप्यते ताद्रूप्यम्+इति| अतः+ एव गङ्गायाम्+ मीनघोषौ स्तः+ इति+उपद्यते| अन्यथा गङ्गापदस्य+अजहत्स्त्रार्थलक्षणायाम्+अपि गङ्गात्वतीरत्वोभयाश्रयोः+गङ्गातीरयोः+उभयोः+घोषमत्स्य+उभयान्वये एकधर्मावच्छिन्ने+ अन्वयरूपसाहित्याभावात् द्वन्द्वानुपपत्तिः+इति| किम्+च+अत्र+अर्थे गौतमः+अपि "सहचरण--स्थान-- तादर्थ्य-- वृत्त-- मान--धारण--सामीप्य--योग--साधना—धिपत्येभ्यः+--ब्राह्मममञ्च--कट--राज--सक्तु--चन्दन--गङ्गा-- शाटका--न्न-पुरुषेषु+अतद्भावे+अपि तत्+उपचारः+" इति| अस्य+अर्थः तस्य भावः+तत्+अभावः+धर्मः+तत्+अभावे+अपि तत्+उपचारः+ इत्यर्थः| सः+ च तत्+धर्मारोपेण|आरोपनिमित्तानि च सहचारणादीनि| यष्टीः प्रवेशय+इत्यत्र भोजनकाले यष्टिधरब्राह्मणकर्मकप्रवेशनतात्पर्यान्+यथानुपपत्त्या यष्टित्वारोपः+ ब्राह्मणे| एवम्+ मञ्चाः क्रोशन्ति+इत्यत्र तात्स्थ्यात्+बालेषु मञ्चत्वस्य, वीरणेषु+आस्ते इत्यत्र तादर्थ्यात्कटत्वारोपः अयम्+ राजा यमः, प्रस्थः सक्तुः तुला चन्दनम्+, गङ्गायाम्+ घोषः, कृष्णः शाटकः| अन्नम्+ प्राणाः, कुलस्य राजेत्येतेषु यथाक्रमम्+ वृत्तादिनिमित्तेन यमत्वाद्यारोपः+ बोध्यः| न्यायवार्तिककारः+अपि साहचर्यम्+ नाम यष्टिकया सम्बन्धः+तत्सम्बन्धात्+तु यष्टिकावान्+इति+एव स्यात्+न तु यष्टिका+इति यष्टिकावान्+इति तु मुख्यः+ एव, तस्मात्+उपचारबीजम्+अन्यत्+उक्तव्यम्+उच्यते| यष्टिकायाम्+ तावत्+अयम्+ यष्टिकाशब्दे यष्टिकात्वजातिनिमित्तकः, तत्र संयुक्तसमवेताम्+ जातिम्+  ब्राह्मणे समवायेन+अध्यारोप्य ब्राह्मणम्+ यष्टिका+इति+आह+इति+आह| हरिः+अपि "एकम्+आहुः+अनेकार्थः+ शब्दम्+अन्ये परीक्षकाः| निमित्तभेदात्+एकस्य सार्वार्थ्यम्+ तस्य भिद्यते| सर्वशक्तेः स्मृतस्य+एव(1-स्मृतस्य+एव+इति पाठान्तरम्|) शब्दस्य+अनेकधर्मिणः| प्रसिद्धभेदात्+गौणत्वम्+ मुख्यत्वम्+ च+उपचर्यते" इति+आह+इति| तथा च कथम्+ संगच्छताम्+ शक्यसम्बन्धः+ लक्षणा+इति चेत्+उच्यते| गङ्गायाम्+ घोषः+ इत्यादौ+आरोपितगङ्गात्वेन तीरबोधे तस्य ज्ञानस्य भ्रमत्वात्+तत्+उत्तरम्+ तत्+अधिकरणकघोषदर्शनप्रवृत्तिः+न स्यात्+प्राप्तात्मज्ञानस्य+एव प्रवृत्तिजनकत्वात् शुक्तिरूप्यादौ चाकचक्यादिना+आरोपितरजते विशेषदर्शनेन+आरोपितरजतबोधे रजते रजतार्थिनः प्रवृत्तेः सर्वानुभवविरुद्धत्वात्| केचित्+तु मध्ये व्यञ्जनया मुख्यगङ्गापदार्थभेदस्य+अपि प्रतीतेः व्यञ्जनाजन्यज्ञानेन न+अप्रामाण्यग्रहः| यथा "बाले तव+आननविधूदयजातवेला आश्वारभन्ते तिमिरम्+ निरन्तरम् "इत्यादौ प्रिया+आनने आहार्येन्द्वभेदेन+अप्रामाण्यग्रहस्य व्यञ्जनावृत्त्या रसिकजनसंमतत्वात्+चमत्कारातिशयाय+एव तत्+अङ्गीकारात्+तत्+अभ्युपगमेन+अदोषः+ इति चेत्+वृत्त्यन्तरसहकारेण विविधलक्षणाङ्गीकारे बीजाभावाव्द्यञ्जनवृत्तेः+च+आलंकारिकमात्राभिमत-त्वात्+अस्मदीयलक्षणानुसरणम्+एव निर्दुष्टम्+उत्पश्यामः| उक्तभाष्यकैयटाभ्याम्+ सः+अयम्+इति+अभिसम्बन्धोत्तरम्+ ताद्रूप्यारोपः+च शक्तपदबोध्यत्वेन शक्यता+अवच्छेदकारोपङ्कद्धिमात्रम्+ यथा हरिम्+उच्चारयेत्+इत्यत्र हरिपदबोध्ये+अर्थे श्रीनिवासे उच्चारणकर्मशब्दतावच्छेदकारोपबुद्ध्या शब्दार्थयोः+तादात्म्यव्यवहारपदस्य+अप्रामाण्यविषयत्वात्+
तस्य प्रमाणत्वे दोषस्य प्राक्+एव+उक्तत्वात्| ननु महर्षीणाम्+ महापण्डितानाम्+ कण्ठरवोक्ते+अन्यथार्थः+ तात्पर्यकल्पने स्वेष्टः+ एव प्रामाण्यामासः प्राप्नुयात्+इति चेत्+सति न्याये तात्पर्यान्+यथात्वकल्पनस्य+अदुष्टत्वात् भवत्+अर्थकल्पने भवन्तः कुतः+ वा गौः+वाहीकः+ इतिवद्गङ्गातीरम्+ यष्टिः+ब्राह्मणः+ इति+अभेदप्रत्ययम्+ न मनुध्वे| उक्तदिशा+एव न+उक्तगौतमसूत्रविरोधः| संयुक्तसमवेताम्+ जातिम्+ ब्राह्मणे इत्यादिन्यायवार्तिककारवचनम्+अपि लक्षणया तत्पदबोध्यत्वेन तद्धर्मप्रकारकान्यधर्मविशेष्यकबोधः+तत्+बोधकपदान्तराभावा-त्+इत्यर्थतात्पर्यकम्+एव| हरिवचनेन+अपिमुख्यत्वम्+अर्थे शक्त्या तत्पदबोध्यत्वम्+ गौणत्वम्+ वृत्त्यन्तरेण तत्त्वम्+इत्यर्थात्+न+आरोपबुद्धिः+लक्षणायाः+ वास्तविकी+इति+आभाति| अन्यथा किम्+अवलम्ब्य शक्यसम्बन्धरूपम्+ नैयायिकशिरोमणयः सर्वे+अपि+मन्यन्ते+ स्वशास्त्रीयसूत्रवार्तिकविरोधादतस्तात्पर्यमेवं संकल्प्य संमतेयम्+इति संमतयः संबुध्यन्ताम्| शक्यसम्बन्धरूपलक्षणायाम्+अस्मत्+अभिमतायाम्+एव शक्यता+अवच्छेदके न लक्षणा+इति प्राचाम्+ प्रवादः+अपि साधीयान्+भवति| उपस्थितेः+तत्त्वे शक्यता+अवच्छेदकारोपस्य वा तत्त्वे उपस्थितेः+लक्ष्यतावच्छेदकविशिष्टलक्ष्यविषयत्वात्+लक्ष्यता+अवच्छेदकविशिष्टलक्ष्ये  शक्यता+अवच्छेदकारोपात्+च लक्ष्यतावच्छेदकांशे+अपि तत्त्वात्+तत्प्रवादः+असाधीयान् स्यात्| अस्मत्+मते तु शक्यसम्बन्धस्य साक्षात्संयोगस्य तीरत्वविशिष्टतीरः+ एव सत्त्वात्+तत्+उपपत्तिः| शक्यता+अवच्छेदकविशिष्टे शक्तिः+न विशेषणविधया शक्यता+अवच्छेदकांशे+अपि यद्वत्तद्वदिति बोध्यम्| अथैतमन्मते स्वज्ञानजन्यपदार्थोपस्थितिसम्बन्धेन लाक्षणिकपदस्य+अनुभावकत्वसंभवात्+लाक्षणिकम्+ पदम्+ न+अनुभावकम्+इति  सिद्धान्तभङ्गप्रसङ्गः| शक्यात्+अशक्योपस्थितिः+लक्षणा+इति मते शक्यता+अवच्छेदकारोपः+ वा लक्षणा+इति मते लाक्षणिकार्थस्य तटस्थतया भानात्+न तद्गोचरानुभवजनकत्वम्+इति चेत्+सत्यम्| लाक्षणिकम्+अननुभावकम्+इति+अस्य+उद्देश्यविधेयभावतया+अननुभावकत्वे तात्पर्यात्  उद्देश्यविधेयभावेन+अन्वयम्+ प्रति शक्तिमत्त्वस्य+एव नियामकत्वात् विधेयार्थे लक्षणाभावात्+एव "न विधौ परः शब्दार्थः+" इति सिद्धान्तसंगतिः| अस्मत्+मते+ एव गङ्गायाम्+ घोषः+ इत्यादौ विभक्त्यर्थाधिकरणत्वस्य तीररूपार्थे प्रकृत्युपस्थापिते+अन्वयात्प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिसमन्वयः+ नेतरमते, तटभ्यतया प्रकृत्यनुपस्थाप्यत्वात् उपकुम्भम्+इत्यादौ उपाद्यर्थसामीप्यादौ विभक्त्यर्थान्वयाव्द्युत्पत्तिव्यभिचारः+ न+आशङ्कनीयः| तत्र तत्र संङ्कोचस्य+एव प्राणाणिकनैयायिकशिरोमणिभिः कल्पितत्वात्| अन्यथा लक्षणायाः+ एव वैयर्थ्य नैयायिकमते, वैयाकरणमते उपकुम्भम्+इत्याद्यव्ययीभावे विशिष्टे शक्तिकल्पनवैयर्थ्यम्+ च स्यात्| ननु+एवम्+अपि शक्तिलक्षणयोः पदार्थोपस्थितिद्वारा शाब्दबोधकारणत्वे+अनन्तकार्यकारणभावप्रसङ्गः | परस्परम्+ व्यभिचारः+अतिप्रसङ्गः+च स्यात्+इति चेत्+न| शक्तित्वावच्छिन्नासांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यताकग्रहत्वेन+एकरूपेण (1-शक्तिमत्पदजन्यः+अयम्+अर्थः+ इति ज्ञानविषयत्वेन+इत्यर्थः|) हेतुत्वस्य+अभिमतत्वात्| अस्ति च यत्र केवलशक्तिसम्बन्धेन पदप्रकारकम्+ ज्ञानम्+ भवति तत्र तादृशविषयताशालिपदप्रकारकज्ञानस्य सुलभत्वात्| यत्र शक्यसम्बन्धेन+अपि पदप्रकारकम्+ ज्ञानम्+ तत्र+अपि तादृशज्ञानस्य (2-शक्तिमत्पदप्रकारतानिरूपिततीरनिष्ठार्थविशेष्यतायाः सत्त्वात्|) विद्यमानत्वात्+न दोषः+ इति+अलम्| परोक्तलक्ष्यताम्+ निरस्य प्रेक्षावताम्+ प्रकारान्तरेण शेमुषीविशेषाय मूलोक्तम्+एव+अर्थः+ स्वाभीष्टतया+उपलक्षयति---इदम्+उपलक्षणम्+इत्यादिना| विनिगमकाभावेन+इति| एकतरार्थे शक्तिम्+उपगच्छतः+अन्यतरार्थे लक्षणा वक्तव्या विपर्यासेन शक्तिम्+उपगच्छतः+ विपर्यासेन विपरीतार्थे लक्षणा+इति शक्तिलक्षणे अपि द्वे वृत्ती सर्वेषु+अर्थेषु+आपद्येयाताम्+इति तत्त्वम्| वाच्यार्थस्य+इति| मञ्चपदवाच्यार्थस्य+इत्यर्थः| क्रोशनकर्तृत्वान्वयासंभवात्+इति| आह्वानकर्तृत्वस्य सम्बोधनक्रियाकर्तृत्वरूपार्थस्य चेतनधर्मत्वादस्य च+अन्तरालिकक्षेत्रस्थचतुस्तम्भनिर्मितक्षेत्ररक्षकाधिष्ठानस्थानविशेषपरत्वात्+तत्कर्तृत्वान्वयासंभवः+ इति भावः| अथ कः+अयम्+ सम्बोधनपदार्थः| ज्ञानम्+इच्छा च सम्बोधनपदार्थः| प्रकृत्यर्थस्य ज्ञाने निष्ठतासम्बन्धेन+अन्वयः| तस्य च+उद्देश्यतासम्बन्धेन इच्छायाम्+अन्वयः| तस्याः विषयतासम्बन्धेन क्रियायाम्+अन्वयः| एवम्+च राम माम्+ पाहि+इत्यस्य रामनिष्ठज्ञानोद्देश्यकेच्छाविषयः+ मत्+अभिन्नैकत्वसंख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलस्त्वदभिन्नैकत्वविशिष्टाश्रयनिष्ठः+ व्यापारः+ इति बोधः+ इति वृत्तिकारादयः| क्रियायाः प्राधान्यात्+वैयाकरणमते| नैयायिकनये तु रामनिष्ठज्ञानोद्देश्यककेच्छाविषयः+ मदभिन्नैकत्वसंख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलव्यापारव-दभिन्नैकत्वसंख्याविशिष्टाश्रयः+त्वम्+इति प्रथमान्तमुख्यविशेष्यकः+ बोधः| कैयटादीनाम्+ मते बोधनीयार्थविषयकज्ञानानुकूलव्यापारानुकूलव्यापारः सम्बोधनपदार्थः| नव्यवैयाकरणनये प्रयोक्तुतात्पर्यविषयीभूतार्थग्रहणसादरत्वम्+ सम्बोधनपदार्थः| बोधः पूर्ववत् सर्वत्र यथायथम्+ मतभेदेन बोध्यः| गदाधरभट्टाचार्याणाम्+ मते तु वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेन+इच्छा सम्बोधनप्रथमार्थः| राम माम्+ पाहि+इत्यत्र वक्तुर्याऽव्यवहितमाम्+ पाहि+इति शब्दजन्यः+ प्रार्थ्यमानमत्कर्मकपालनविषयकबोधाश्रयत्वेन इच्छा तस्याः विषयतासम्बन्धेन प्रकृत्यर्थविशेषणतया ज्ञानम्+ तथा च राम माम्+ पाहि+इत्यत्र मत्कर्मकरक्षणबोधाश्रयत्वेन+इच्छाविषयः+त्वम्+इति बोधः| केचित्+तु| मञ्चस्थानाम्+ पुरुषाणाम्+ क्षेत्रस्थव्रीहियवाद्यनपनोदनाय पशुशुकादीनाम्+ शब्दमात्रकरणे क्रोशनम्+इह शब्दमात्रम्+ विवक्षितम्+ न धात्वर्थरूपम्+इति+आहुः| वाच्यस्य+अपि+इति+इति| क्वचित्+दीपिकापुस्तके वाच्यार्थस्यापीति पाठः+ न बहुषु+इति तात्पर्येण+एवम्+ प्रतीकम्+ बोध्यम्| छत्रिणः+ इति+इति| छत्र्यः+छत्रिषु गच्छत्सु बाहुल्यात्+छत्रिणाम्+ छत्रिणः+ यान्ति+इत्य???च्छत्रिषु  यानकर्तृत्वानुपपत्त्या छत्रिपदम्+अजहत्स्वार्थलक्षणया छत्र्यछत्र्युभयबोधकम्+इति भावः| एकसार्थवाहित्वेन| सामानाधिकरण्येन| तत्+शक्याप्रसिद्ध्येति| प्रकृतिप्रत्यययोः पृथक्+अर्थस्य कोशव्याकरणप्रसिध्द्या समुदायशक्यबोधकत्वेन छत्रसम्बन्धरूपार्थस्य+इन्नन्तसमुदायान्+उपस्थाप्यत्वेन तत्सम्बन्धिसम्बन्धस्य छत्रिषु+अभावात्+शक्यसम्बन्धरूपलक्षणासंभवः+ इति भावः| समाधत्ते---प्रतिपाद्येत्यादिना| समुदायस्य समुदायार्थशक्तित्वेपि समुदायार्थबोधकत्वे समुदायस्य तत्+बोध्यसम्बन्धः+ एव लक्षणा+इति+अनुशयेन न दोषः+ इति तात्पर्यार्थः| प्रतिपाद्यपदम्+ बोध्यार्थकम्| अन्यथा| प्रतिपाद्यसम्बन्धः+ लक्षणा+इति+अनङ्गीकारे| तर्हि कथम्+ तत्र लक्षणा+इति+आशङ्क्य समाधत्ते---केचित्+तु+इति| अभेदान्वयानुपपत्तेः+इति| अन्तः करणादिविशिष्टस्य किंचित्+ज्ञत्वेन सर्वत्रभेदस्य विरुद्धधर्मनिमित्तस्य सर्वलोकसिद्धत्वात्+अभेदोक्तिः+अद्वैतवादिनाम्+ निर्युक्तिकेति चेत्+सर्वम्+आत्मैव+अभूक्तेन कम्+ पश्येत्+न+इह नानेत्याद्यनेकश्रुतिकदम्बावलम्बितत्वेन तत्सिद्धस्वरूपैक्ये संपादनीये  विशेषणांशस्य+औपाधिकस्य+अपि पदार्थतया तत्त्वशब्दार्थयोः+अभेदान्वयोपपादकश्रुतिविरोधापत्तेः+इत्यर्थः|  विशेषणांशस्य परित्यागः+ इति| जहदजहल्लक्षणया+इति शेषः| शुद्धस्य+इति| शुद्धचैतन्यस्य+इत्यर्थः| त्वम्+पदलक्ष्येण+इति| लक्षणया त्वम्+ पदोपस्थाप्यशुद्धचैतन्येन+इत्यर्थः| ऐक्यम्+ ब्रुवताम्+ ब्रह्मवादिनाम्+इति| अत्र ब्रह्मवादिनाम्+इति विशेषणात्+इतरेषाम्+ द्वैतवादिनाम्+अवास्तविकब्रह्मवादित्वसूचनात्+अद्वैतमताभिमानः+ ध्वनितः| तस्य+असंमतत्वात्+इति| जीवपरब्रह्मणोः+ऐक्यस्य+अनभिप्रेतत्वात्+इत्यर्थः| मोक्षदशायाम्+ जीवपरब्रह्मणोः साम्यबोधकतया श्रुतिसमन्वयम्+ भेदवादिनः+ नैयायिकशिरोमणयः स्वमते इच्छन्ति+इति न श्रुतिविरोधः+तत्+मतः+ इति बोध्यम्| हानम्| त्यागः| इदन्तांशस्य संभवात्+अहानम्+इति| सन्निकृष्टत्वरूपेदन्तांशस्य देवदत्ते चक्षुः संयुक्ते परोक्षत्वरूपतत्तांशस्य+असंभवात्+अभेदान्वयानुपपत्तिः+लक्षणाबीजम्+इति भावः| जहदहल्लक्षणाम्+इति| जहाति+इति जहती कर्तरि शतरि उगितः+च+इति ङीपि रूपम्+ स्वार्थैकदेशकर्मणः शेषत्वेन+अन्वयः| न जहाति+इति+अजहती| कर्मधारयोत्तरकर्मधारये निष्पन्नात्+अस्मात्+वाच्यैकदेशत्यागेन+एकदेशान्वयः+ इत्यर्थलाभः+ इति बोध्यम्| स्वोत्प्रेक्षितार्थम्+ दर्शयति—परे तु+इत्यादि—वदन्ति+इति+अन्तेन| घटः+अनित्यः+ इति वाक्ये घटत्वविशिष्टघटे नित्यत्वान्वयानुपपत्त्या घटत्वोपलक्षकत्वम्+ घटपदस्य यथा, तथा सः+अयम्+ देवदत्तः+ इति वाक्ये तत्+शब्दस्य तत्+तत्+उपलक्षकत्वम्+ तेन तत्+वैशिष्ट्याभावेन+अभेदान्वयः+ न बाधितः+ इति प्रयोजनाभावात्+तत्+अङ्गीकारः+ विफलः+ इति भावः| उत्तरग्रन्थम्+अवतारयितुम्+आशङ्क्यते—ननु+इति| लक्ष्यमाणः+ इति| गृह्यमाणः+ इत्यर्थः| शुचित्वात्+इति| आदिना तेजः पुञ्जायमानत्वादिपरिग्रहः| क्वचित्+साक्षात्सम्बन्धः इति| साक्षात्सम्बन्धः+ एव क्वचित्+इति+अन्वयः| तेन गङ्गायाम्+ घोषः+ इत्यादौ न संयुक्तसमवायम्+आदाय तीरत्वादौ लक्षणया लक्ष्यतावच्छेदके न लक्षणा+इति सिद्धान्तव्याकोपः| क्वचित्+परम्परासम्बन्धः+ इति| अग्निः+माणवकः सिंहः+ माणवकः+ इत्यादौ+इत्यर्थः| अग्निः+माणवकः+ इत्यत्र परम्परासम्बन्धम्+अन्वाचष्टे---एवम्+च+इति| एवम्+ स्वनिष्ठशूरत्ववत्त्वसम्बन्धेन सिंहपदशक्यार्थसम्बन्धस्य माणवके सत्त्वात्+च+इति बोध्यम्| अतिरिक्ताम्+ व्यञ्जनावृत्तिम्+ दूषयितुम्+ तत्+अङ्गीकुर्वताम्+अलङ्कारिकाणाम्+ मतम्+अनुवदति--आलङ्कारिकाः पुनः+एवम्+आहुः+इति| स्वायत्तः+ इति| स्वाधीने इत्यर्थः| अनन्विताभिधानम्+इति| अन्वयित्वाभावकथनम्+इत्यर्थः| शैत्यपावनत्वादिप्रतीत्यर्थम्+इति| गङ्गाशब्दस्य तीरलक्षकत्वे गङ्गासामीप्यसम्बन्धितीररूपार्थबोधात्+शैत्यपावनत्वादिवैशि-ष्ट्यम्+ तीरे व्यज्यते+ इति व्यञ्जनावृत्तिः+आवश्यकी+इति तेषाम्+आकूतम्| नैयायिकः शङ्कते---न च+इति| लक्षणया+अपि+उपपद्यते+ इति| अन्वयानुपपत्तिमूलिकया+इत्यादिः| मानाभावात्+इति| तात्पर्यानुपपत्तेः+लक्षणाबीजत्वम्+अनङ्गीकृत्य+इदम्| उपसंहरति—तस्मात्+इति| लक्षणया शैत्यपावनत्वादिप्रतीतेः+असंभवात्+इत्यर्थः| तत्+मतम् आलङ्कारिकमतम्| तन्मतनिरासकतात्पर्यम्+ वर्णयति—अयम्+ भावः+ इति| "दूरस्थाः+ भूधराः+ रम्याः समीपस्थाः+च बर्बराः"(1-बर्बरः+ मूर्खः| सः+ च समीपस्थः+ एव कथंचित्+उपकरोति, सेवाकृत्येषु|) इत्यादौ दूरस्थरम्यत्वेन समीपस्थबर्बरत्वेन च साम्यात्+भूधरशब्देन राजानः+अपि व्यज्यन्ते| "राजसेवा मनुष्याणाम्+असिधारा+अवलेहनम्"| इत्यत्र+अनवस्थितचित्तकत्वात्+दूरस्थरम्यत्वम्+इति वदतः शक्त्या+अन्यथासिद्धिम्+ दर्शयति—नाना+अर्थेत्यादिना| एतेन सैन्धवादौ शक्त्या+एव तत्+तदर्थबोधः| तत्+तात्पर्यज्ञानात्+इति सिद्धम्| साम्राज्यात्+एव+इति| माहात्म्यात्+एव+इत्यर्थः| तात्पर्यानुपपत्तेः+इव सद्भावात्+इति| शैत्यपावनत्वादिविशिष्टतीराधिकरणघोषतात्पर्येण प्रयुक्तवाक्यात्+तथाविधतीररूपार्थबोधे तत्+तात्पर्यानुपपत्तिः+एव बीजम्+इति भावः। पुनः+आवश्यकताम्+आशङ्कते---ननु+इति| शब्दशक्तिमूलायाः+ इति| शब्दशक्तिः मूलम्+ यस्याः+ इति बहुव्रीहिः| शब्दस्य गङ्गाशब्दस्य प्रवाहे शक्तेः शैत्यपावनत्वादेः प्रवाहवृत्तित्वात्+तत्+शक्तेः शब्दस्य तस्य+एव व्यज्यमानत्वात्+इयम्+ शब्दशक्तिमूलेत्यभिधीयते+ इति भावः| अर्थशक्तिमूलायाः+ इति| अर्थस्य तात्पर्यविषयीभूतार्थस्य शक्तिः तात्पर्यविशेषबोधकतारूपा सा+एव मूलम्+ यस्याः+ इत्यर्थः| अर्थशक्तिमूलाम्+ ताम्+उदाहरति—तथाहि+इति| गच्छ+इत्यादि| इयम्+ च स्वीया प्रौढा, "स्वामिति+एव+अनुरक्तेति" तत्+लक्षणात्| अनुरागप्रकर्षः+ उत्तरार्थेन द्योत्यते| पूर्वार्थेन प्रौढत्वम्+इति बोध्यम्| मरणरूपार्थम्+ एव गमनाभावार्थबोधकः+ इति तत्+मूलकात्+तादृशार्थव्यञ्जनात्+इति भावः| अर्थशक्तिमूलायाः+ अनन्यथासिद्धिम्+ स्पष्टयति—ब्र??????ह्यत्र+इत्यादिना| अयम्+ भावः--इह जन्मपदस्य न गमनाभावे शक्तिः+न वा+अर्थजन्मपदशक्यमरणसम्बन्धम्+आदाय गमनाभावे लक्षणा+अतात्पर्यार्थत्वात्+इति| सिद्धान्तयति—इत्थम्+च+इति| शक्तिलक्षणाभ्याम्+अनिर्वाहत्वे च+इत्यर्थः| अर्थशक्तिमूला च+इत्यत्र चस्य समुच्चयार्थत्वे उभयोः+अनुमानादिना+अन्यथा सिद्धत्वम्+ दुर्निरूपम्+इति तु+अर्थत्वेन व्याख्यायते—चस्तु अर्थः+ इति| इत्यादिरूपः+ इति| यत्+न+एवम्+ तत्+न+एवम्+ तथा "गच्छ गच्छसि चेत्+कान्त मा विशङ्कस्व मत्+कृते| त्वया+अर्जितानि भोग्यानि भोक्ष्ये+अहम्+ भाग्यशालिनी" इति व्यतिरेकदृष्टान्तपरिग्रहः आदिपदमहिम्ना+इति बोध्यम्| उत्कटैकतरकोटिकः संशयः संभावना+इति| तेन स्थाणुः+वा+इत्यदिरूपस्य संशयत्वे+अपि न संभावनात्वम्+ विरुद्धोभयकोटिकत्वात्+इति भावः| स्वस्वानुभवानुसारेण पदार्थध्रौव्यम्+ मत्वा+अर्थाङ्गीकारणम्+दर्शयति—यदि+इत्यादिना| स्वरसवाहीत्यनुभवविशेषणम्| अमुम्+अर्थम्+ व्यज्यमानमरणरूपार्थम्+ प्रत्येमि प्रतीत्याश्रयः| गीर्वाणगुरूणाम्+अपि+अशक्यवारणेति| यथा प्रत्यक्षे+अपि+अनुमिनोमि+इति+इव स्वरसवाहितर्करसिकानाम्+ प्रत्ययः| "प्रत्यक्षाकलितम्+अपि+अर्थम्+अनुमानेन+एव बुभुत्सन्ते तर्करसिकाः" इति मणिकारोक्तेः+एवम्+ व्यञ्जनानुभवात्+व्यञ्जना+अपि शक्यवारणा गुरूणाम्+ न+इत्यर्थः| षष्ठ्यर्थः कर्तृत्वम्| अप्रत्यूहा अनिवार्या| तत्+लक्षणम्+ मुख्यार्थबाधग्रहनिरपेक्षबोधजनकः+ मुख्यार्थसम्बन्धासम्बन्धसाधारणम्+ प्रसिद्धाप्रसिद्धार्थविषयकः+ वक्रादिवैशिष्ट्यज्ञानप्रतिभात्+उद्बुद्धसंस्कारविशेषः+ व्यञ्जना+इति स्पष्टम्+ मञ्जूषायाम्| सिंहावलोकनन्यायेन तात्पर्यानुपपत्तेः+एव लक्षणाबीजत्वम्+ द्रढय्य तात्पर्यानुपपत्तिमूलिकया लक्षणया+अन्यथासिद्धिम्+ द्रढयितुम्+आह---अन्वयेत्यादि| लक्षणा+अनुपपत्तिः+इति| यष्टिकर्मकप्रवेशनरूपान्वयस्य सद्भावात्+इति शेषः| तथात्वे तु+इति| लक्षणायाम्+ बीजत्वः+ इत्यर्थः| भोजनकाले तथाप्रयोगात्+तत्+अनुपपत्तिः+एव तत्+बीजत्वेन+एष्टव्यम्+ ते इति सूचितम्| गङ्गायाम्+इत्यादौ+अपि तात्पर्यानुपपत्तिः+इव तीरलक्षिकेति+आह---तीरात्+इत्यादि| नाना+अर्थेति+इति| एकार्थकजन्यबोधे शक्तिज्ञानादेः+एव कारणत्वम्+ न तात्पर्यज्ञानस्य तत्+ग्राहकप्रकरणादेः+अनपेक्षणात्+इति चेत्+अतः+ आह—सैन्धवम्+आनय+इत्यादि| आदिना हर्यादिपरिग्रहः| नियतकालम्+ तत्+बोधोपपत्तिः+इति| एतत्+पदजन्यबोधविषयः+ एतत्+काले अयम्+एव+इति बोधानापत्तिः+इत्यर्थः| तत्र नानार्थकस्थले| तत्कारणत्वस्य तात्पर्यज्ञानकारणत्वस्य| तत्+अनुरोधेन एकत्र सिद्धा युक्तिः+अन्यत्र+अपि+इति न्यायानुरोधेन| सर्वत्र एकार्थकानेकार्थसामान्ये| तत्+आवश्यकता तात्पर्यज्ञानस्य कारणत्वावश्यकता| भावः मूलतात्पर्यम्+इति सकलार्थः| उक्तलक्षणलक्षिततात्पर्यव्याप्तिपूर्वकशाब्दव्याप्तिम्+आशङ्कते---न च+इति| निरुक्ततात्पर्यस्य+इति| तत्प्रतीच्छायोच्चरितत्वरूपस्य+इत्यर्थः| असत्त्वात्+इति| विशेष्यभावप्रयुक्तविशिष्टाभावाङ्गीकारात्+इति भावः| इच्छारूपत्वपर्यवसानेन+इति| अयम्+ भावः---इच्छाम्+ विना+उच्चारणासंभवेन+इच्छा+एव तात्पर्यरूपा अनुच्चारणे शब्दाभावात्+शब्दोच्चारणे इच्छायाः+ अनुस्यूतत्वात्+इति| तत्+तत्प्रतीतीच्छारहितः+ इति| तत्+तत्+अर्थप्रतीतीच्छारहितः+ इत्यर्थः| शुकात्+उच्चारितः+ इति| आदिना सारिकाबालकादिपरिग्रहः| तत्र+अनुपपत्तेः+इति| शुकात्+उच्चारितवाक्ये उच्चरितत्वरूपविशेष्यमात्रासत्त्वे+अपि+अर्थज्ञानाभावात्+तत्प्र-तीतीच्छारूपविशेषणाभावप्रयुक्तविशिष्टतात्पर्याभावात्+शाब्दानुप-पत्तेः+इति भावः| तत्र+इति| शुकात्+उच्चारितवाक्ये इत्यर्थः| ईश्वरीयेच्छाम्+आदाय+एव+इति| पारम्पर्येण+इत्यादि| सिद्धान्तिनः+तु---तत्प्रतीतिजननस्वरूपयोग्यत्वे सति तत्+अन्यमात्रप्रतीतीः+छायानुच्चरितत्वस्य तत्+लक्षणत्वात् मौनैः श्लोकादौ अर्थज्ञानशून्यपुरुषोच्चरितवेदादौ शुकात्+उच्चारितशब्दादौ च+अर्थप्रतीतिजननस्वरूपयोग्यत्वात्+तत्+अन्यप्रतीतीच्छाभा-वप्रयुक्तोच्चरितत्वाभावेन तात्पर्यसद्ग्रावात्+अन्वयबोधः+ इति+आहुः| प्रथमदलेन+एव+उक्तलक्षणत्वे द्वितीयादलम्+ सैन्धवम्+आनय+इति वाक्यस्य लवणानयनतात्पर्यात्+प्रयोगः+तदा सैन्धवपदे+अश्वप्रतीतिजननस्वरूपयोग्यत्वात्+तत्+बोधवार-णाय मात्रपदम्+ उभयबोधप्रतीतीच्छायोच्चरितवाक्यजन्य शाब्दबोध संग्रहाय+इति बोध्यम्| स्वतन्त्राः+तु--- स्वीयजातीयवाक्यप्रयोगे तत्प्रतीतीः+छायोच्चरितत्वरूपम्+ तात्पर्यम्+अस्ति+एव| भाषान्तरीयान्योच्चारितवाक्यानुपूर्वी-सजातीयानुपूर्वीकवाक्यप्रयोगे तत्+वाक्यप्रयोक्तुपुरुष-तात्पर्यस्य+ एव कारणत्वम्+इति+आहुः| सशङ्खचक्रः+ हरिः पूज्यः+ इत्यादौ+इति| "शूलपाणिः सदा भव्यम्+ वृषाकपिः+अनुत्तमः| पार्वत्या सुसमाश्लिष्टः+ मह्यम्+ देयान्+महेश्वरः" इति | "वृषाकपाय्यौ+अस्माकम्+ऐहिकामुष्मिकम्+ फलम्| विदधेताम्+ विशेषेण शैववैष्णवशक्तिके" इत्यादि+आदिपदग्राह्यम्+ बोध्यम्| भोजनप्रकरणः+ उक्तत्वादिति| ननु भोजनप्रकरणः+ एव ग्रामान्तरगमनतात्पर्येण सैन्धवम्+आनय+इति प्रयोगे शाब्दबोधानुपपत्तिः+इति चेत्+न| तत्+बोधकविशेषस्य क्रियाविशेषणस्य तत्+परिचायकस्य+एव वा तत्+बोधनैयत्यात्+इति ध्येयम्| प्राभाकरमतम्+इति| मूले न च+इति+आक्षिप्तार्थाध्याहाररूपम्+ मतम्+इति बोध्यम्| सिद्धान्तम्+इति| मणिकारसिद्धान्तम्+इत्यर्थः| मूले द्वारम्+इत्यादौ पिधेहि+इति शब्दाध्याहारः+ इति। आदिना कूपात्+इत्यादिसंग्रहः| पिधेहि+इति+अनेन पिधेहि+इत्यादि+इति बोध्यम्+ तेन निवर्तस्व+इत्यादि+अध्याहारः+ इति बोध्यम्| 
अर्थज्ञानफलकत्वात्+इति| अर्थज्ञानफलजनकत्वात्+इत्यर्थ प्रथमतः+ एव+इति| शब्दज्ञानात्+पूर्वतः+ एव+इत्यर्थः।  अर्थानुसंधानः+ इति| अर्थोपस्थितौ+इत्यर्थः| युक्तिम्+अपि+आह---किम्+च+इति| अर्थम्+ बुध्द्वाः वाक्यरचना+इति| रचना+इति+अनेन आकाङ्क्षिततत्+तत्+शब्दयोजनया तत्+वाक्यप्रयोगलाभात्+शुकादिवाक्यप्रयोगस्य+
अर्थबोधपूर्वकत्वाभावे+अपि न न्यायविरोधः| अर्थज्ञानम्+अन्तरा इति| पिधानादिरूपार्थज्ञानम्+ विना+इत्यर्थः| आकाङ्क्षितशब्दानुसंधानरूपेति| अर्थद्वारकाकाङ्क्षाविशिष्टशब्दोपस्थितिरूपेत्यर्थः| आह+इति| प्राभाकरः+ इति शेषः| यथाकथंचित्+उपस्थितपदार्थानाम्+इति| प्रत्यक्षेण स्मरणादिना वा+उपस्थितपदार्थानाम्+इत्यर्थः| शाब्दानुदयेन+इति| सुरभिचन्दनम्+इत्यादिशब्दजन्यबोधे सौरभांशस्य+अलौकिकप्रत्यासत्त्या भाने+अपि न तस्य शाब्दम्+इति+आशयः| उपस्थितिविशेषणतायाः+ इति| पदार्थोपस्थितिविशेषणतायाः+ इत्यर्थः| शब्दाध्याहारः+ एव+अनुसर्तव्यः+ इति| तेन पिधेहि+इत्यादिपदजन्यपिधानादिरूपोपस्थित्या द्वारकर्मकपिधानक्रियानुकूलकृतिमांस्त्वम्+इति शाब्दबोधः+ इति बोध्यम्| पदविशेषेति+इति| न तत्+अर्थपदसामान्येत्यर्थः| तत्र+इति| घटः कर्मत्वम्+इत्यादिवाक्यादौ+इत्यर्थः| अमादिपदजन्येति| आदिपदात्कर्तृत्वकरणत्वादिपरिग्रहः| कर्मत्वात्+उपस्थितिविशेषणम्+अत्र कर्मत्वात्+उपस्थितेः+अमादिरूपानुपूर्वीकपदजन्यत्वात्+विभ-क्तिसंज्ञकानुपूर्वीकविशेषपदजन्येति बोध्यम्| शाब्दबोधप्रसङ्गः+ इति| न+इति योजना| घटकर्मकानयनानुकूलकृतिमान्+इति शाब्दबोधप्रसङ्गः+ न+इत्यर्थः| आकाशादेः+उपस्थितौ+अपि+इति| समवायेन+इत्यादिः|  शक्तिप्रसङ्गात्+अवयवशक्तिसमुदायशक्तिभ्याम्+ शक्तिविभागे निर्णीते परस्परसहकारासहकाराभ्याम्+ योगरूढयौगिकरूढयोः++अपि  संग्रहात्+चतुष्टयपदप्रसिद्धिः+न+अनुपपन्नेति न मूलसंगतिः+इति+आवेदयितुम्+ पूर्वम्+आक्षिपति—यद्यपि+इति| अन्यत्र+अपि+इति| योगरूढयौगिकरूढयोः+अपि+इत्यर्थः| योगः+ एव+अस्तु+इति| पङ्कात्+जातः पङ्कजः इति व्युत्पत्त्या पङ्कावधिकोत्पत्त्याश्रयत्वरूपार्थप्रतीतिः+एव+अस्तु किम्+अपूर्वसमुदायशक्त्यङ्गीकारेण+इत्यर्थः| नियमेन पद्मत्वावच्छिन्नमानम्+इति| पङ्कजनिकर्तृत्वस्य कुमुदघासः+ (1-शैवालादिकम्+अत्र घासविशेषपदग्राह्यम्|) विशेषसाधारणत्वेन पङ्कजशब्देन पद्मत्वावच्छिन्नस्य+एव बोधे प्रामाणाभावेन पङ्कजशब्देन+इतरबोधः+अपि स्यात्+इति भावः| विप्रतिपन्नम्+ प्रतीति| विरुद्धार्थप्रतिपत्तारम्+ प्रतीत्यर्थः| प्राभाकरैः कार्यान्विते शक्तेः स्वीकारात्+इतरान्विते शक्तिः+इति तन्मतप्रदर्शकमूले+असंगतिम्+आशङ्कते---यद्यपि+इति| सिद्धार्थवाक्ये+अपि+इति| "अन्तर्बहिः+च यत्सर्वम्+ व्याप्य तिष्ठति जन्तुषु| आत्मनः+तत्त्वमा्+आपन्नम्+ सच्चिदानन्दमत्+वयम्+"इत्यादिविधिनिषेधशून्यवाक्ये+अपि+इत्यर्थः| व्युत्पत्तेः+इति| शक्तेः+इत्यर्थः| व्यवस्थापितत्वेन+इति| मूलः+ एव काश्याम्+ त्रिभुवनेत्यादिग्रन्थेन+इत्यर्थः| तत्साधारण्याय+इति| सिद्धासिद्धवाक्यसाधारण्याय+इत्यर्थः| तन्मतम्+ परिष्कृत्य दर्शयति+इति| प्राभाकरमतम्+ निष्कृष्य दर्शयति+इत्यर्थः| अन्विते शक्तिः+इति तु निष्कर्षः+ इति| अन्वयस्य+इतरनियतत्वात्+इतरांशः+अव्यावर्तकः+ इति सूचनाय तु शब्दः+ इति बोध्यम्| अतः+ एव+अन्विताभिधानवादिनः प्राभाकराः+ इति व्यवहारः+ न तु+इतरान्वितवादिनः+ इति सिध्यति+इति हृदयम्| तन्मतसिद्धतात्पर्यार्थम्+आह---अयम्+अभिप्रायः+ इति| कथंचित्+उपस्थितपदार्थानाम्+इति| समवायादिसम्बन्धोपस्थिताकाशादीनाम्+इत्यर्थः| अन्वयांशे+अपि शक्तिः+इति| इतरान्वितः+ घटः+ घटपदवाच्यः+ इति+एतादृशवृत्तिज्ञानम्+एव शाब्दबोधजनकम्+ घटः+ घटपदवाच्यः+ इति+आकारकस्य+अन्वयांशाम्+अन्तर्भावेण शक्तिग्रहस्य तथात्वे वृत्तिग्रहविषयतया पदार्थसंसर्गस्य शाब्दबोधविषयता+अनुपपत्तेः+अन्वयांशे+अपि शक्तिः+आवश्यकी+इति भावः| अन्यथा+इति| अन्वयांशे शक्तिः+अनभ्युपगमे इत्यर्थः| तादृशसामान्यकार्यकारणभावभङ्गापत्तेः+इति| शाब्दबोधविषयाणाम्+ यावताम्+ वृत्तिज्ञानजन्योपस्थितिविषयावगाहित्वेन+उक्तकार्यकारणभाव-कल्पना गौरवापत्तेः+इत्यर्थः| संसर्गस्य+अपि शाब्दबोधविषयत्वात्+इति तात्पर्यम्| अतः+ एव पदार्थयोः+आकाङ्क्षामूलकपरस्परसंसर्गरूपान्वयांशस्य वाक्यार्थत्वेन बहिरङ्गतया पदशक्तिग्रहे तत्+अनुपस्थितेः+अन्वयांशे शक्तिकल्पनम्+ सति कुड्ये चित्रन्यायेन योगक्षेमम्+इति केषांचित्+शङ्का समाहिता| सामान्यतः वृत्तिज्ञानजन्येत्यादिक्लृप्तकारणबलात्+एव बहिः+अङ्गान्वयाम्+ शान्तः+भावेण+अपि शक्तिकल्पनम्+आवश्यकम्+इति+अभिमानः+ इति बोध्यम्| कार्यतावच्छेदकगौरवापत्तेः+इति| तत्+तत्+विषयताशालिशाब्दबुद्धित्वापेक्षया तत्+तत्+विषयतायाम्+ संसर्गविषयताभिन्नत्वनिवेशेन तत्+घटितस्य कार्यतावच्छेदकशरीरस्य गुरुभूतस्य संभवति लघुन्यायेन+अन्याय्यत्वापत्तेः+इत्यर्थः| आहुः+इति| अत्र+अरुचिबीजम्+ तु सिद्धे बोध इतरांशवैयर्थ्यम्+ च प्राक्+उक्तम्+अनुसंधेयम्| शाब्दबोधे भानसंभवात्+इति| पदशक्तिग्रहकाले स्वातन्त्र्येण तत्+अनुपस्थितेः+इति+अपि बोध्यम्| तादृशसमसर्गांशे+अपि+इति| पदार्थद्वयसंसर्गरूपान्वयांशे+अपि+इत्यर्थः| लघुभूतस्य 
दुर्वचत्वात्+इति| अनुगता+अनतिप्रसक्तत्वेन+उभयसाधारण्येन+अवच्छेदकधर्म-रूपस्य दुःप्रतिपाद्यत्वात्+इत्यर्थः| कारणता+इति| स्वीकर्तव्येति+अपकृष्य पृथक्+अन्वयः| किम्+अन्वयांशे शक्तिकल्पनेन+इति| अयम्+ भावः---पदार्थद्वयसंसर्गरूपान्वयस्य+आकाङ्क्षाबललभ्यत्वात्+गवादिप-दानाम्+ गोत्वादिविशिष्टः+ एव शक्तिः+न तु तदंशे+अपि मानाभावात्+इति| तर्कसंग्रहग्रन्थम्+अवतारयन् तत्+न्यूनता परिहारकतया दीपिकाम्+अपि+अवतारयति—आकाङ्क्षा+इत्यादिना| नवीनमते न निर्वहति+इति| तत्+तत्+कारणनिश्चयात्+तत्निरूपिततत्तत्कार्यनिश्चयः तत्+तत्कारणभ्रमात्+च तत्निरूपिततत्तत्कार्यभ्रमः इति+अन्वयव्यतिरेकयोः क्लुप्ततया स्वरूपसती नाम+आकाङ्क्षादीनाम्+ कारणत्वे प्राचाम्+ मते शाब्दभ्रमस्य+आकाङ्क्षाभ्रममूलकत्वाभावात्+शाब्दभ्रमः+
अनुभवसिद्धः+ न संपद्येत+इति तत्+ज्ञानलाक्षणिकपरतया तत्+मूलम्+ व्याख्येयम्+इति तात्पर्यार्थः| आकाङ्क्षादेः शाब्दधीहेतुत्वे इति| आकाङ्क्षादेः ज्ञानान्तलाक्षणिकत्वेन केवलाकाङ्क्षादेः शाब्दकारणत्वाङ्गीकारः+ इत्यर्थः| उपकाराय तर्कसंग्रहस्थवाक्यम्+ विवृणोति मूले---पदस्य+इत्यादिना| यत्+पदस्य षष्ठ्यन्तराजपदस्य यत्+पदाभावप्रयुक्तः+ पुरुषपदाभावप्रयुक्तम्+ अन्वयबोधाजनकत्वम्+ अन्वयबोधाः+असमर्थत्वम्+ तत्पदसमभिव्याहृततत्पदत्वम्+ राजपदसमभिव्याहृतपुरुषपदत्वम्+आकाङ्क्षा+इत्यर्थः+ इत्यर्थः| एवम्+ क्रियाकारकपदयोः+अपि बोध्यम्| प्रतीतिसाक्षिकः+ इति| प्रतीतिबोधकः+ इत्यर्थः| अजनकत्वान्तम्+ परिचायकम्+इति| तादृशसम्बन्धार्थबोधकम्+इत्यर्थः| दीपिकायाम्+आकाङ्क्षात्+इत्यादिपदेन योग्यतादीनाम्+अपि परिग्रहात्+उक्तयोग्यतायाः+च स्वरूपतः+ एव हेतुत्वसंभवान्मतान्तरसिद्धयोग्यतासंग्राहकतया न+आदिपदवैयर्थ्यम्+इति+आशयेन+उभयविधयोग्यतास्वरूपम्+आह---एकपदार्थेत्यादिना| एकपदार्थे| अनुयोगित्वम्+ सप्तम्यर्थः| अपरपदार्थवत्त्वम्+अपरपदार्थसम्बन्धः| तथा च+एकपदार्थानुयोगिकपरपदार्थप्रतियोगिकः सम्बन्धः+ योग्यता+इति फलितम्| संशयनिश्चयसाधारणतज्ज्ञानत्वावच्छिन्नम्+| संशयनिश्चयोभयसाधारणयोग्यताज्ञानत्वावच्छिन्नम्| योग्यतासंशयनिश्चयज्ञानाभ्याम्+ शाब्दधीसंशयनिश्चयोत्पत्तेः+अनुभवसिद्धत्वात्| स्वरूपसति+एव| नहि बाधनिश्चयाभावज्ञानम्+ योग्यता वह्निना सिञ्चति+इत्यादौ सेचनक्रियायाम्+ वह्निकरणत्वाभावरूपयोग्यताभ्रमात्+सेचनम्+ वह्निकरणम्+ तत्+इतरकरणकम्+ वा+इति भ्रमनिर्वाहः+ इति+अखिलतात्पर्यार्थः| अथ+आकाङ्क्षादिस्वरूपम्+ किंचित्+विविच्यते| आकाङ्क्षायाः जिज्ञासापर्यायत्वात्+तस्याः परस्परार्थनिष्ठत्वे+अपि पदनिष्ठत्वोक्त्तया द्वारम्+ पुष्पेभ्यः+ इत्यादौ पिधेहि स्पृहयति+इत्यादिशब्दाध्याहारः स्वमतसिद्धान्तसिद्धः सिद्धः+ भवति| अन्यथा "स्पृहेः+ईप्सितः+" इति संप्रदाननिमित्तकचतुर्थीविधानानुपपत्तिः किम्+ पश्यसि मुहुः सीते वने त्वम्+ सर्वतः+ दिशः| पुष्पेभ्यः+ वा+अपि च+अन्येभ्यः+तान्दातुम्+अहम्+उत्सहे" इत्यादौ तत्+अध्याहारम्+ विना तत्+अनुपपत्तेः| अर्थाध्याहारः+च न युक्तिः+सह इति प्राक्+इव प्रपञ्चितत्वात्|  "स्पृहेः+ईप्सितः+" इति सूत्रवृत्तौ स्पृहयतेः प्रयोगः+ इत्यादेः स्पष्टम्+उपलब्धेः+च| इयम्+च क्वचित्+उत्थिता क्वचित्+उत्थाप्या| द्वारम्+इति+आदौ+आद्या, उदयति चन्द्रः+ इत्यादौ+अपरा| ननु उदयतिना अन्वयबोधात्+कथम्+ तत्+कुमुदबन्धुम्+आकाङ्क्षेत्+इति चेत्+तात्पर्यवशात्+तत्+बोधजनकतदाकाङ्क्षायाः स्वीकारात्| अतः+ एव राज्ञः पुत्रेण+उत्थिताकाङ्क्षत्वात् तेन+एव+अन्वयबोधे+अपि तात्पर्यवशात्+क्वचित्+पुरुषेण+एव+अन्वयबोधः| अतः+ एव अन्वयबोधसमर्थत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वम्+आकाङ्क्षा+इति केचित्| परे तु पदार्थानाम्+ परस्परजिज्ञासाविषयत्वयोग्यत्वम्+आकाङ्क्षा+इति+आहुः तेन विशेषजिज्ञासाविषयत्वेन+उभयविधाकाङ्क्षायाः संग्रहात्| तात्पर्यस्य+आकाङ्क्षासाङ्गत्ये+अपि न दोषः| राजपुरुषयोः+विशेषजिज्ञासाविषयत्वयोग्यत्वम्+आदाय+
अन्वयबोधः तात्पर्यस्य तु परिचायकत्वमात्रत्वम्+ न तु तत्+अङ्गत्वम् मानाभावात् इति| नव्याः+तु पदविशेषजन्यपदार्थोपस्थितिरूपासत्तिः+अन्वयबोधाङ्गम्| तेन घटः कर्मत्वम्+इति+आदितः+ न+अन्वयबोधः आसत्ति+अभावात्+अतः आकाङ्क्षायाः न कारणत्वम्+ किंतु शाब्दजनकोपस्थितिपरिचायकत्वमात्रम्+इति+आहुः| ननु+अर्थाबाधस्य योग्यतारूपत्वे कामुकप्रयुक्तात् "हत्वा लोचनविशिखैः+गत्वा कतिचित्+पदानि पद्माक्षी| जीवति युवा न वा किम्+ भूयः+भूयः+अवलोकयति"+इति बाधितार्थकवाक्यात् कथम्+ सकलानुभवसिद्धे बोधः योग्यताविरहात्+इति चेत्+न| योग्यताभ्रमात्+एव तत्+बोधात्| तथा च विदुषाम्+अपि भ्रान्तत्वापत्तिः+इति चेत्+न| इदम्+ भ्रान्तप्रयुक्तम्+ वाक्यम्+इति जानतः+ भ्रान्तिज्ञस्य न भ्रान्तत्वम् योग्यताभ्रमाभावात्| सति योग्यताभ्रमे शाब्दभ्रमस्य सर्वानुभवसिद्धत्वात्| न च वाक्यार्थस्य+अपूर्वत्वाङ्गीकर्तृमते तत्+तत्पदार्थविषयकयोग्यताज्ञानस्य शाब्दबोधात्प्रागसत्त्वात्+कथम्+ कारणत्वम्+इति वाच्यम्| वाक्यार्थविषयः+ तत्+तत्पदार्थस्मरणेन तस्य कारणत्वसंभवात्| वह्निना सिञ्चति+इति+अतः+ न शाब्दप्रमा| सेके 
वह्निकरणकत्वाभावरूपबाधप्रतिसन्धानात्+एव तत्+अनापत्तेः+योग्यतायाः न कारणत्वावश्यकता+इति+आहुः+नव्याः| यत्+धर्मावच्छिन्ननिष्ठाभावप्रतियोगितानवच्छेदकधर्मावच्छि-न्नान्वयित्वम्+ तत्+धर्मावच्छिन्ने तत्+योग्यता+इति निकृष्टः+अर्थः| ननु पदानाम्+अविलम्बोच्चारणरूपसन्निध्यङ्गीकारे काव्यादौ पदान्तरव्यवधानेन+अर्थमात्राकालव्यवायाधिककालकृतविलम्बो-च्चारणविषयत्वात्+शाब्दानुपपत्तिः+इति चेत्+न पूर्वोत्तरतत्+तत्+पदाध्याहारेण तत्+तत्+अन्वयबोधस्य शास्त्रकारसंमतत्वात्| अथ+अत्र+अर्थाध्याहारः+ एव युक्तः+अर्थस्य+एव+आकाङ्क्षितत्वात्+अर्थान्वयेन+एव वाक्यार्थसमाप्तेः+च शब्दम्+अजानतः+अपि प्रकरणचेष्टाभिः+अर्थाध्याहारात्+शाब्दबोधस्य+अनुभविकत्वात्+इति चेत्+न| पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वात्| अन्यथा द्वारम्+ कर्मत्वम्+ पिधानम्+ कृतिः+इति+अतः+अन्वयबोधप्रसङ्गः क्रियायाः कर्मणः+च+उपस्थितेः+तुल्यत्वात्| ननु  साकाङ्क्षितार्थकयोः क्रियाकारकपदयोः+एव+इतरेतरान्वयानुपपत्त्या+अध्याहारे+
अपि श्लोकादौ विशेषणानाम्+ कथम्+अध्याहारः+अनाकाङ्क्षकत्वात्+इति चेत्+न| उत्थाप्य+आकाङ्क्षया तेषाम्+ साकाङ्क्ष्वत्वात्| केचितु+आसत्तिभ्रमात्+शाब्दबोधः+ इति तत्+असत्| शाब्दप्रमानुपपत्तेः| अस्तु भ्रमः+ इति चेत्| आसत्तिम्+ शब्दम्+अधिकृत्य मन्वानस्य सर्वानुभवसिद्धप्रमात्मकबोधनिर्वाहात्| मम तथा कल्पनम्+ सर्वविरुद्धम्+आस्ताम्+अधिकम्+ शब्दमणौ द्रष्टव्यम्|  यद्यपि तात्पर्यज्ञानम्+ नाना+अर्थादौ क्वचित्+कारणम्+ तथापि शाब्दमात्रे कारणत्वानावश्यकत्वात्+इह+उपेक्षितम्+इति बोध्यम्| मीमांसकः शङ्कते+ इति| अध्वरमीमांसकः शङ्कते इत्यर्थः| तेषाम्+ मते नित्यत्वेन निरस्तसमस्तदूषणतया स्वतः प्रामाण्यम्+ न+ईश्वरोक्ततया ईश्वरान्+अङ्गीकारात्| अनुमानेन व्यवस्थापयति+इति| तर्करसिकत्वात् तार्किकाणाम्+अनुमानः+ एव प्रामाण्यनिर्भरात् पूर्वम्+आगमात्+अनुमानेन+ईश्वरोक्तत्वम्+ व्यवस्थापयति+इत्यर्थः| गौतमादिभिः+इत्यादि|
गौतमादिभिः+महर्षिभिः स्वशिन्यान् प्रति वेदकर्ता ईश्वरः+ इति+उपदेशात् तत्+शिष्यपरंपरया वेदकर्तुः+उपदेशपरंपरया ईश्वरकरतुकत्वम्+अनुमानसिद्धम्+  सिध्द्यति+इति हेतुः+न व्याप्यत्वासिद्धः+ इति भावः| गौतमादिभिः शिष्यक्रमेण तत्+उपदेशे किम्+प्रमाणम्+इति विवदन्तम्+ विप्रतिपन्नम्+ प्रत्यागमप्रमाणम्+आह+इति समुदितार्थः| तपः कृतवतः+ इति| आलोचनाशालिनः+ इत्यर्थः| तपधातोः+इति| तपः+ आलोचने इति+अस्मात्+इत्यर्थः| एत्वाभ्यासलोपयोः+इति| लिटिधातोः+अनभ्यासस्य+इति+अनेन+इत्यर्थः| एतत्कालिकगकारे--इति| एतत्कालिकत्वोपलक्षितगकारे इत्यर्थः| पूर्वकालिकगकाराभेदः+ इति| पूर्वकालिकत्वोपलक्षितगकाराभेदः+ इत्यर्थः| सः+ च+इति| अभेदः+च+इत्यर्थः| अनित्यत्वे न संभवति+इति| पूर्वकालिकस्य नष्टत्वात्+एतत्कालिकः+अयम् पूर्वः+ एव+इति क्व+अभेदचर्चा+इति भावः| तर्हि+इति| वर्णानाम्+अनित्यत्वे हि+इत्यर्थः| ननु वर्णाः+ नित्याः+ एव सन्तु तदभिव्यञ्जकध्वनिगतोत्पत्तिविनाशयोः+अध्यासमूलकोत्पन्नः+ गकारः+ विनष्टः+ गकारः+ इति प्रतीत्युत्पत्तेः सः+ एव+अयम्+ गकार इति प्रत्यभिज्ञोपपत्तेः+च+इति चेत्+न| तेषाम्+ नित्यत्वे ईश्वरोक्तत्वकथनविरोधप्रसङ्गात्| न च+उक्तव्यम्+ तत्कण्ठादिव्यापाराभिव्यज्यमानत्वम्+इति वाच्यम्| सृष्टेः+ईश्वरीयकामनामात्रविषयत्वात् "सः+ ऐक्षत" "सः+अकामयत"+इति श्रुतेः| एतेन ईश्वरोक्तत्वम्+अपि+असिद्धम्+ भवति| अनित्यत्वम्+ तु+इतरसृष्टेः+इव सिध्द्यति तथापि कामनायाः चिकीर्षारूपत्वात् तत्+उत्तरम्+उच्चारणेन+एव+उत्पत्तिमत्त्वम्+ "महतः+ भूतस्य निश्वसितम्+एतत्+ऋग्वेदः+ यजुर्वेदः सामवेदः+" इति श्रुतेः+तस्मात्+वर्णाः+ अनित्याः+ एव| अन्यार्थकत्वकल्पनम्+अपेक्ष्य+इति| अभिव्यक्तार्थकत्वकल्पनम्+अपेक्ष्य+इत्यर्थः| तत्+तत्प्रत्ययस्य+इति| उत्पन्नः गकारः+ नष्टः गकारः+ इति प्रत्ययस्य+इत्यर्थः| तथात्वकल्पने लाघवम्+इति|उत्पन्नविनष्टपदयोः+अभिव्यक्तान्+अभिव्यक्तयोः+
लक्षणान्+अङ्गीकारः+ एव लाघवबीजम्+इति ध्येयम्| तुष्यन्तु दुर्जनन्यायेन  वर्णानाम्+ नित्यत्वम्+अभ्युपेत्य तत्+घटितवाक्यात्मकवेदस्य+अनित्यत्वम्+एव+ऐष्टव्यम्+
त्वया+इति+आह—अग्निमीळः+ इत्यादिना| अव्यवहितोत्तरक्षणवृत्तित्वरूपम्+इति|  अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वम्+उत्तरोत्तरवर्णे क्षणघटितम्+ गृह्यते| तेन सरः+ रसः नदी दीनेत्यादौ न+अविशेषोपपत्तिः+इति भावः| इत्थम्+ च+इति| पूर्वपूर्ववर्णाव्यवहितोत्तरत्वविशिष्टोत्तरोत्तरत्ववर्णघटितानुपूर्वीग्र-हणे च+इत्यर्थः| अनित्यक्षणेति| कालस्य+अखण्डत्वे+अपि सूर्यस्पन्दपरिच्छिन्नत्वात्+सखण्डत्वेन+अनित्यक्षणादिव्यव-हारः+ इति भावः| आनुपूर्व्या अनित्यत्वात्+इति| अनित्यक्षणोपाधिकत्वेन+अनित्यत्वात्+इत्यर्थः| त्वत्+अभिमतनित्यत्वम्+इति। मीमांसकाभिमतनित्यत्वम्+इत्यर्थः। वर्णानाम्+अनित्यत्वम्+एव+उचितम्+इति| अनेन+आनुपूर्व्या अनित्यत्वे+अपि तत्+घटकानाम्+ वर्णानाम्+ नित्यत्वे किमु वक्तव्यम्+ ते साहसम्| वृक्षे नष्टे शाखाः+तिष्ठन्ति+इतिवत्+उपहासः सूचितः| तेषाम्+आप्तत्वे विप्रतिपन्नम्+ प्रतीति| मन्वादीनाम्+आप्तत्वे विरोधोक्तिकम्+ प्रतीत्यर्थः| नास्तिकशास्त्रप्रणेतृणाम्+अपि किम्+आप्तत्वम्+ न स्यात्+तत्प्रणीतत्+शास्त्राचारस्य तैः+आचरणात्+सयुक्तिकतया च+अनुभवविषयत्वात्+अस्माकम्+अपि+इति वदन्तम्+ प्रतीति यावत्| मूले मन्वादिस्मृतीनाम्+इत्यादि| 
आचारपदस्य कुत्यर्थकतया प्रत्यासत्त्या समभिव्याहृतमन्वादिस्मृतिसम्बन्धित्वेन+एव विवक्षणीयतया च मन्वादिस्मृतीनाम्+ तत्प्रतिपाद्यकृतिविशेषणानाम्+ च वेदमूलकतया प्रामाण्यम्+इत्यर्थः+ लभ्यते| अत्र+इदम्+अनुपपन्नम्+ स्मृतीनाम्+ तन्मूलकतया प्रामाण्ये व्यवस्थापिते तत्प्रतिपाद्यानाम्+ प्रामाण्यम्+अर्थसमाजग्रस्तम्+इति+अतः+अर्थान्तरम्+ परिष्करोति—आचारप्रतिपादकशिष्टवाक्यानाम्+इत्यर्थः+ इति| स्मृत्यप्रतिपाद्याचारप्रतिपादकशिष्टवाक्यानाम्+इत्यर्थः| अत्र शिष्टपदेन वृद्धशिष्टपरामर्शः| वृद्धाचाराणाम्+ देशाचाराणाम्+ कुलाचाराणाम्+ च प्रामाण्यस्य सर्वप्रसिद्धत्वात्| शिष्टविशेषणतया विरुद्धाचारप्रतिपादकवृद्धवाक्यानाम्+ प्रामाण्यनिरासः| देशाचाराणाम्+ कुलाचाराणाम्+इत्यत्र तत्तद्देशीयतत्तत्कुलीनाचारप्रतिपादकवृद्धशिष्टवाक्यानाम्+इति+एव+अर्थः+ इति+अलम्| एतेन+इति| एतत्+अर्थकरणेन+इत्यर्थः| प्रामाणविभागव्याघातशङ्का निरस्ता+इति| केषांचित्+शंङ्का शिष्टवाक्यानाम्+ प्रामाण्यम्+ स्मृत्यतिरिक्तत्वेन सिद्धम्+ कथम्+ सेत्स्यति+इति या सा निरस्ता+इत्यर्थः| उभयोः+अपि वेदमूलकतया+एव प्रामाण्यम्+अनायत्या स्वीकर्तव्यम्+ वेदविहितकर्मकारित्वस्य तथोक्तत्वात्| स्मृत्यादि+इति| आदिना शिष्टवाक्यपरामर्शः| विशकलिततया+इति| पृथगवस्थिततया+इत्यर्थः| कर्मधारयभ्रमनिरासाय+आह—नित्यम्+अनुमेयः+ इत्यादि| तादृशज्ञानस्य+अपि+इति| तत्+तत्+वर्णानुपूर्वीज्ञानस्य+अपि+इत्यर्थः| नदीदीनादिशब्दैः+इति| आदिना सरोरसः राजाजरा रमामारः+ इत्यादि संग्रहः| पृथक्प्रमाणत्वम्+इति| अनुमानापेक्षयेत्यर्थः| वैशेषिकाणाम्+इति| विशेषेण संकोचेन (1-विशेषः विशेषपदार्थः| अस्ति एवम्+इति वा वैशेषिकाः+तेषाम्| स्वार्थिकः प्रज्ञाद्यण्|) कतिपयपदार्थाङ्गीकर्तृणाम्+  काणादानाम्+इत्यर्थः| मतम्+इति| इयम्+ तन्मतस्थितिः गौः+अस्ति गाम्+आनय+इत्यादिसाकाङ्क्षादिमत्+शब्देभ्यः स्वस्ववृत्त्या पदार्थानाम्+उपस्थित्युत्तरम्+ गवादौ+अस्तित्वादेः+अन्वयावगाही विलक्षणः+ बोधः+ न+अतिरिक्तशब्दप्रमाणजन्यः+ गौः+अस्तितावान् स्वधर्मिकास्तित्वान्वयबोधानुकूलाकाङ्क्षाश्रयपदस्मारित्वात् घटवत्| अस्तिपदसमभिव्याहृत गौः पदस्मारितत्वात्+वा चक्षुः+वत्+इति+अनुमानतः+ एव+अन्वयधियः+अन्यथासिद्धेः+न शब्दः+अतिरिक्तम्+ प्रमाणम्+इति| घटम्+आनय+इत्यादीनि+इति| आदिना गौः+अस्ति+इत्यादि परिग्रहः| स्मारितार्थसंसर्गज्ञानपूर्वकाणीत्यर्थः+ इति| अर्थयोः+यः+ संसर्गः परस्परम्+अन्वयः तज्ज्ञानम्+ स्मारितम्+ च तत्+एतत्+च+इति कर्मधारयः| एतत्पूर्वकत्वम्+ पदानाम्+ विषयतया एतद्वत्त्वम्+एव+इत्यर्थः| न+अर्थान्तरता+इति|  अयम्+ भावः| घटम्+आनय+इत्यादिप्रयोगे घटादेः+आनयनादिसंसर्गज्ञानवत्त्वेन+एव बोधः+ न स्यात्| इतरक्रियाकाङ्क्षादिमत्पदकदम्बकत्वात्+इतरक्रियासंसर्गज्ञानव-त्त्वम्+अप्रकृतम्+ किंचित्+सिध्द्येत्+तस्मात्+निवेशिते संसर्गे तात्पर्यविषयत्वेन यः+ यदीयतात्पर्यविषयस्तज्ज्ञानवत्त्वम्+आदाय तस्य+एव बोधः+ इति| आकाङ्क्षादिरहिते पदकदम्बे इति| यथाक्रमम्+ गौः+अश्वः, पुरुषः+ हस्ती, अग्निना सिञ्चति, गिरिः+भुक्तम्+अग्निमान्+देवदत्तेन+इति+आकारकपदकदम्बके इत्यर्थः| तथा च+इति| शाब्दस्य+उक्तहेतुना प्रत्येमी+इति+अनुव्यवसायविषयस्य+अनुमितिविलक्षणस्य सर्वसंमतत्वस्वीकारे च+इत्यर्थः| कार्यवैलक्षण्यानुरोधेन+इति| अनुमितिकार्यापेक्षया शाब्दकार्यस्य वैलक्षण्यानुरोधेन+इत्यर्थः| शब्दः प्रमाणान्तरम्+इति| अवश्यम्+ स्वीकर्तव्यम्+इति शेषः| इदम्+उपलक्षणम्+अन्यत्+च+एतत्+बोध्यम्| वाक्यार्थस्य+अनुमितित्वे सति+एव+उक्तसाकाङ्क्षापदलिङ्गकत्वम्+ कल्प्यम्+ तत्+एव तु+अप्रसिद्धम्+ प्रमाणाभावात्| अस्तित्वेन गाम्+अनुमिनोमि+इति+अनुव्यवसायस्य कैः+अपि+अनङ्गीकारात् प्रत्युत गौ+अस्ति+इत्यादिवाक्यात्+अस्तित्वेन गौः श्रुतः+ न तु+अनुमिते+ इति+एव+अनुभवात्+च| पामराणाम्+ गौः+अस्ति+इति+अतः+अस्ति तावान्गौः+इति शाब्दः+ न तु अनुमितिः| पक्षे हेतुपरामर्शग्रहाभावात्| पण्डितस्य+अपि शाब्दबोधोत्तरकाल एव चमत्काराय हेत्वात्+उपन्यासपूर्वकानुमितत्वानुभवः प्रत्यक्षः+ इव+अनुभवरसिकत्वात्+तार्किकस्य+इति पृथक् शब्दप्रमाणजन्यप्रमितिविशेषः कणभक्षमतानुसारिभिः+अपि+आदर्तव्यः+ एव+इति+अवधेयम्| मीमांसकः शङ्कते+ इति| अध्वरमीमांसकः+ ब्रह्ममीमांसकः+च शङ्कते+ इत्यर्थः| दिवा न भुङ्कतः इत्यर्थः+ इति| दिवाधिकरणकभोजनानुकूलकृतिमत्त्वाभाववत्पुरुषविशेषरूपार्थः+ इत्यर्थः| एतेन+इति| दृष्टे श्रुते इति कथनेन+इत्यर्थः| अर्थापत्तेः+द्वैविध्यम्+इति| यथा+इदम्+ रजतम्+इति पुरोवर्तिनि प्रतिपन्नरजतजातीत्यस्य विशेषदर्शनेन न+इदम्+ रजतम्+इति  सर्वानुभूतदृष्टार्थनिषिध्यमानत्वान्यथानुपपत्त्या रजतस्य+असत्त्वम्+ (मिथ्यात्वम्+) कल्प्यते, यथा च "तरति शोकम्+आत्मवित्+--"इत्यत्र श्रुतशोकशब्दवाच्यबन्धस्य+आत्मविज्ञाननिवर्त्यत्वान्यथानुपपत्त्या बन्धस्य मिथ्यात्वम्+ कल्प्यते, तथा+इह+अपि पीनत्वान्यथानुपपत्त्या रात्रिभोजनम्+ कल्प्यते+ इति बोध्यम्| उपपाद्योपपादकयोः+अर्थापत्तिव्यवहारस्य+अन्यत्र प्रसिद्धेः+तत्+ज्ञानाय तत्+उपपादयत्+न+आह---अत्र+इदम्+अवधेयम्+इति| यद्विनेत्यादि| यद्विना रात्रिभोजनम्+ विना, यत्+अनुपपन्नम्+ पीनत्वम्+, तत्+उपपादकम्+ रात्रिभोजनम्+, पीनत्वोपपादकम्+इत्यर्थः। 
पीनत्वम्+उपपाद्यम्+इति| येन विना यत्+अनुपपन्नम्+ तत्+तत्+उपपाद्यम्+इति बोध्यम्| फलकरणयोः+इति| रात्रिभोजनज्ञानपीनत्वज्ञानयोः+इत्यर्थः| फले इति| रात्रिभोजनज्ञानरूपे इत्यर्थकरणे तु+इति| पीनत्वज्ञानरूपे इत्यर्थः| यस्मात्+इति| अन्यपदार्थः पीनत्वज्ञानम्+इति भावः| व्यतिरेक्यनुमानेन+एव+इत्यादि| यत्र यत्र दिवा+अभुञ्जानत्वे सति पीनत्वम्+ तत्र तत्र रात्रिभोजनवत्त्वम्+इति+अन्वयव्याप्तेः+योगिनि व्यभिचारात्+यत्र यत्र दिवा+अभुञ्जानत्वे सति पीनत्वाभावः+तत्र तत्र  रात्रिभोजनत्वाभावः+ इति व्यतिरेकव्याप्तेः+एव+अभ्युपगन्तव्यतया प्रकृते व्यतिरेक्यनुमानशब्देन व्यतिरेकव्याप्तिविशिष्टानुमानपरत्वात्+व्यतिरेक्यनुमानेन+एव गतार्थत्वात्+अर्थापत्तिप्रमाणस्य संगृहीतत्वात्+अर्थापत्तेः प्रमाणान्तरत्वम् अनुमितिकरणतया+आवश्यकानुमानेतरप्रमित्यन्तरकरणप्रमा-णान्तरत्वम्+अनुचितम्+| संभवति क्लृप्तकारणकत्वे+अक्लृप्तकारणकत्वस्य+अनुचितत्वात्+इति समुदिततात्पर्यार्थः| एतेन+अनुमानस्य न व्यतिरेकिरूपत्वम्+ साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितौ+अनुपयोगात्+इति+उक्तम्+ प्रत्युक्तम्| पृथिवीतरेभ्यः+ भिद्यते गन्धवत्त्वात्+इत्यादौ तत्+विना गत्यन्तराभावात् एतत्+एकशेषे विनिगमनाविरहात्+च| अतएव+अर्थापत्तिप्रमाणान्तरम्+अङ्गीकुर्वाणानाम्+ मतेन+इदम्+ कल्पयामीत्येवानुव्यवसायो नानुमिनोमीत्यनुव्यवसाय इत्युक्तिः केवलाऽऽग्रहमूलिकैः+ वा+इति+अलम्| अहोरात्राभोजिनि+अपीने इति| अहोरात्राभोजने दिवा+अभोजनस्य+अर्थसमाजग्रस्तत्वम्+इति+आशयात्| योगात्+अजन्यपीनत्वपरम्+इति| योगादिजन्यपीनत्वज्ञानस्य रात्रिभोजनकल्पकत्वासंभवात्+इति भावः| इति+आह+इत्यर्थकम्+इतिहेत्यव्ययम्+ तस्मात्+--"अनन्तावसथेतिहभेषजाञ्ज्यः+" इति निष्पन्नम्+ऐतिह्यम्+ बोध्यम्| अनुमानेन+एव निर्वाहात्+इति| अयम्+ पञ्चाशद्वान् शतवत्त्वात्+इति+अनुमानेन+इत्यर्थः| शतस्य पञ्चाशत्+व्याप्यत्वात्+इति| शतवन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकपञ्चाशत्त्वधर्मव-त्त्वात्+इत्यर्थः| शब्दः+ इति| शब्दः+ एव प्रमाणम्+इत्यर्थः| न तु प्रमाणान्तरम्+इति| ऐतिह्यम्+ शब्दप्रमाणातिरिक्तम्+ तु न इत्यर्थः। भारतादेः+ऐतिह्यप्रामाण्यम्+ पोषयितुम्, इह वटे इत्यादेः+अप्रामाण्यम्+ च बोधयितुम्+ऐतिह्यरूपम्+ शब्दम्+ शाब्दज्ञानकरणम्+ विभजन् दर्शयति तादृशस्य+इत्यादिना| संकेतितचेष्टया+इति| अर्थविशेषे संकेतविशिष्टमौनिकृतहस्तक्रियाविशेषेणेत्यर्थः| शब्दद्वारानुमानद्वारा वा+इति| तत्+बोधकशब्दप्रमाणेन+अनुमानप्रमाणेन वा+इत्यर्थः| अयम्+इयम्+अर्थः+ ब्रूते एतत्+अर्थबोधकशब्दप्रतिसूचकः+ क्रियाविशेषेणवत्त्वात्+इति शब्दप्रमाणेन+इत्यर्थः| शब्दप्रमाणेन गतार्थे+अनुमानप्रमाणवैयर्थ्याशङ्काम्+अपनेतुम्+ पूर्वस्मिन्+न+रुचिम्+आह---चेष्टया+इत्यादिना| अयम्+इयम्+अर्थम्+ ब्रूते एतत्+अर्थकचेष्टावत्त्वात्+इति+अनुमानाकारः+ द्रष्टव्यः| उपसंहरति+इति| इमानि+एव प्रमाणानि+इति प्रतिजानीत इत्यर्थः|| इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायाम्+ भास्करोदयव्याख्यायाम्+ भगवदर्पितायाम्+ शब्दपरिच्छेदः||******* ||
			प्रमाणखण्डम्| 
अथ+इदानीम्+ प्रमाणेषु निरूपितेषु तद्गतप्रमितिकरणत्वनिरूपितप्रमागतप्रमात्वस्य स्वतोग्राह्यत्वपरतोग्राह्यत्वयोः+जिज्ञासान्+उत्थितेः+न्यूनतापरिहाराय प्रसङ्गसङ्गत्या तत्+अवतारयति--- प्रमाणप्रसङ्गात्+इत्यादिना| प्रमाणज्ञाने परम्परया प्रमागततद्वति तत्प्रकारकत्वरूपप्रमात्वज्ञानावश्यकत्वेन तत्र च स्वतोग्राह्यत्वपरतोग्राह्यत्वाभ्याम्+ परस्परम्+ विवदतोः+मीमांसकनैयायिकयोः+मध्यस्थस्य+अन्तेवासिनः+तत्+उक्तिस्मृतेः+अतः+तत्+जिज्ञासायाम्+ तत्परिहाराय स्मृतस्य+उपेक्षा+अनर्हत्वरूपत्वेन तत्+विचारस्य गुरोः+आवश्यकतया तत्+अभिधानम्+इति भावः| परतः+ ग्राह्यताम्+ व्यवस्थापयिष्यन्+न+इति| अनुमानप्रामाण्यविषयताम्+ सिद्धान्तयिष्यन्+न+इत्यर्थः| गुरु-मिश्र-भट्टमतसिद्धव्यवसायानुव्यवसायज्ञाततालिङ्गकानुमानानाम्+ प्रमाणत्वसंभवात्+इति भावः|| गुरुमते ज्ञानस्य स्वप्रकाशतास्वीकारे इच्छादिप्रत्यक्षानुरोधेन कल्पनीये (आत्मसमवेत) प्रत्यक्षमनः संयुक्तसमवाययोः कार्यकारणभावे ज्ञानप्रत्यक्षे व्यभिचारः| विषयतासम्बन्धेन प्रत्यक्षस्य स्वस्मिन्+न+व्युत्पत्तेः+तत्र+अव्यवहितपूर्वक्षणावच्छेदेन मनः संयुक्तसमवायस्य+असत्त्वात्+अतः+ आत्मसमवेतांशे ज्ञानान्यत्वम्+ कार्यतावच्छेदककोटौ निवेशनीयम्+इति गौरवम्| किम्+च+इच्छया अपि स्वप्राकाशत्वम्+ किम्+ न+अनुमन्यते| अपि च गुरुमते घटत्वेन घटम्+अहम्+ जानामि+इति व्यवसायात्मके विशेषणविधया+अनुपस्थितस्य स्वगतप्रामाण्यस्य भानाङ्गीकारे ज्ञानत्वादेः+अपि भानापत्तेः+दुष्परिहरत्वात्| मिश्रमते+अनुव्यवसायात्मकज्ञानप्रामाण्यग्रहे+अनभ्यासदशायाम्+ जलज्ञानम्+ प्रमा न वा+इति संशयः+ न स्यात्| अनुव्यवसायेन तत्+निश्चयात्| भट्टमते ज्ञाततायाः विषयनिष्ठायाः अतिरिक्तायाः कल्पने गौरवागौरवात्+व्याप्यत्वसिद्धिदोषदूषितत्वात्+दुष्टत्वात्+न+एतत्+अनुमानम्+ मानम्+इति+इदम्+ ज्ञानम्+ प्रमा समर्थप्रवृत्तिजनकत्वात्+इति+अनुमाग्राह्यत्वम्+एव ज्ञानप्रामाण्यस्य+इति+एवम्+ सिद्धान्तयिष्यन्+नैयायिकः+ आह+इति+अन्वयः| तत्+च तत्प्रकारत्वम्+ च| तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वम्+इति| यथाश्रुते इमे रङ्गरजते इति समूहालम्बनात्मकप्रमात्मकव्यवसायात्मकज्ञानादीनाम्+ ज्ञानप्रामाण्यग्राहकतापत्तिः+इदानीम्+ ययोः प्रकारताविशेष्यताविषयतयोः+निरूप्यनिरूपकभावः+तत्+निरूपि-तज्ञानीयविषयितयोः+अवच्छेद्यावच्छेदकभावमर्यादया समूहालम्बनात्मकभ्रमस्य रङ्गरजतत्व--रजतरङ्गत्व--निष्ठविशेष्यताप्रकारतावगाहितया तयोः+अनिरूप्यनिरूपकभावात्+तत्+विषयि तयोः+अवच्छेद्यावच्छेदकभावाभावेन तद्विशेष्यकत्वावच्छिन्नः+ तत्प्रकारकत्वम्+ न+इति भावः| स्पष्टप्रतिपत्तये तत्+शब्दार्थम्+आह---तत्+शब्दार्थः+ इत्यादिना| स्वस्मात् स्वकीयात्+च ग्राह्यम्+इत्यर्थः| तत्र स्वप्रकाशतया व्यवसायेन+एव प्रामाण्यम्+ गृह्यते+ इति गुरूणाम्+, तदनुव्यवसायेन+इति मिश्राणाम्+, ज्ञानस्य+अतीन्द्रियतया ज्ञाततालिङ्गकानुमिति+इति भट्टानाम्+ च मते स्वतोग्राह्यत्वसमन्वयः| ज्ञानग्राहकेत्यादि| गुरुमते प्राथमिकपटत्वेन व्यवसायात्मिका ज्ञानग्राहिका सामग्री, भट्टमते ज्ञाततालिङ्गिका सामग्री| अनुमानादिः+इति| आदिना शब्दादिपरिग्रहः| प्रयोजकत्त्वम्+इत्यादि| तथा च विचारप्रयोजिका विप्रतिपत्तिः+इति फलितम्| एवम्+च+इति| संशयस्य विचारोपयोगित्वे च+इत्यर्थः| विचारोपयोगित्वम्+इति| विचारप्रयोजकत्वम्+इत्यर्थः| ज्ञानत्वनियतम्+ प्रमाणत्वम्+ भावल्युडन्तष्यञन्तोपस्थाप्यम्+एव पक्षत्वेन विवक्षणीयम्+इति+अवधारणाय+इह ज्ञानपदम्+इति तात्पर्यवांस्तत्पदम्+  सार्थकयति—अत्र+इत्यादि| दीधितिकारोक्तप्रकारेण तत्पदम्+ सार्थकयन्+आह—वस्तुतः+तु+इति| ज्ञानानाम्+इति मूलग्रन्थविरोधेन ज्ञानत्वनियतस्य तद्वति तत्प्रकारकत्वरूपप्रमाणत्वस्य+एव पक्षत्वाद्यर्थः+ ज्ञानपदम्+इति जिज्ञासिते पक्षविशेषबोधकतया तत्सार्थकयति---यद्धर्मेत्यादि| तात्पर्यग्राहकम्+इति| तात्पर्यनियामकम्+इत्यर्थः| ज्ञानस्य स्वप्रकाशत्वम्+ गुरुमते तत्+मतसिद्धान्तेन स्फुटयति---अत्र+इत्यादि| मितिः+ज्ञानम्+ माता ज्ञानाश्रयः मेयः+ विषयः| इति+आकारकव्यवसायस्य+एव+उत्पत्तेः+इति| प्रथमम्+इति शेषः| स्वप्रकाशात्मकतया+इति| मिति-मातृ-मेयैः सह ब्रह्मवत्स्वयम्+एव प्रकाशते| प्रामाण्यस्य शब्दमर्यादया विशेषणत्वेन+अनुपस्थित्वात्+कथम्+ विशेषणतया भानम्+इति+अतः+ आह---विशिष्टेत्यादि| लौकिकमानसम्+इति| लौकिकत्वम्+ च+उक्तषड्विधसन्निकर्षजन्यत्वम्| एतत्+च+उपपादितम्| ज्ञानांशे चाक्षुषत्वात्+असंभवात्+मानसम्+एव| तेन+इति| अनुव्यवसायेन+इत्यर्थः । ज्ञानस्य+अतीन्द्रियतया+इति| 
लौकिकमानसाविषयतया+इत्यर्थः| प्राथमिकज्ञानग्रहरूपतया+इति| प्रथमे भवम्+ प्राथमिकम्+ तत्+च ज्ञानम्+ व्यवसायात्मकम्+ तस्य ग्रहरूपतया तद्ग्राहकानुमित्यात्मकज्ञानस्वरूपतया+इति यावत्| प्रामाण्यम्+ गृह्यते+ इति| ज्ञानप्रामाण्यम्+ गृह्यते+ इत्यर्थः| ज्ञातता च+इत्यादि| सविषयकः पदार्थः घटादिविषयवृत्तिः घटादिविषयकः+च ज्ञानजन्यः घटज्ञानोत्तरम्+ घटे+
अपूर्वज्ञाततोत्पद्यते इति तत्+सिद्धान्तात्| अतिरिक्तः| विषयतावत्+न विषयस्वरूपम्| पदार्थः धर्मस्वरूपः| इति एवम्+प्रकारेण| मतविवेकः| मतत्रयविवेकः इति समूदितार्थः| प्रथमोपस्थितत्यागे मानाभावाद्ग्राहकान्तविशेषणफले दर्शनीये वैपरीत्येन तत्प्रदर्शकमूलाशयम्+ वर्णयति---यावत्+एव+इत्यादिना| सिद्धसाधनेति+इति| मीमांसकैः ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्यसाधने--इति शेषः| निषेधे साध्यः+ इति| यावद्ग्राहकसामग्रीग्राह्यत्वनिषेधः+ इत्यर्थः| बाधवारणाय+इति| इदम्+ ज्ञानम्+ प्रमा समर्थप्रवृत्तिजनकत्वात्+इति+अनुमानग्राह्यत्वेन+इति पूरणीयम्| विशेष्येति| प्रातिस्विकेन रूपेण+इत्यर्थः| तत्तज्जन्येति| श्रृङ्गग्राहिकया तत्+तत्सामग्रीजन्येत्यर्थः| तत्तद्धर्मप्रकारकेति| व्यवसायादिज्ञानस्य तत्+तद्धर्मप्रकारकत्वेन+एव+अनुभवात्+इति भावः| प्रतियोगित्वम्+इति| विषयित्वम्+इत्यर्थः| तथा च+इति| सामग्र्याप्रामाण्यग्राहकत्वविशेषणदाने च+इत्यर्थः| तादृशज्ञानसामग्र्या इति| अप्रामाण्यग्राहकसामग्र्या इत्यर्थः| साध्यकोट्यप्रविष्टत्वात्+इति| यावज्ज्ञानग्राहकसामग्रीकोट्यप्रविष्टत्वात्+इत्यर्थः| तया| इदम्+ ज्ञानमप्रमा+इति ज्ञानाप्रामाण्यग्राहकसामग्र्या| प्रामाण्यस्याग्रहणे+अपि+इति| यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वाभावे+अपि+इत्यर्थः| न बाधः+ इति| ज्ञानप्रामाण्यरूपे पक्षे यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्याभावात्साध्याभाववत्प-क्षरूपबाधः+ न+इत्यर्थः| प्रामाण्याग्राहकस्य+इति+अस्य सामग्रीपरत्वे निर्देशासङ्गतिम्+ मनसिकृत्य तत्+अर्थम्+आह--अप्रामाण्यवदित्यादि| इदम्+ज्ञानम्+इत्यादिज्ञानम्+अप्रामाण्यवद्विशेष्यत्वविशिष्टम् अप्रामाण्यप्रकारकम्+ च+इति+अतः+तत्+विशिष्टाप्रामाण्यप्रकारकत्वरूपम्+ प्रामाण्यम्+ तद्ग्राहकत्वात्+तत्+ग्राहकत्वम्+ विशिष्टानुव्यवसायात्मकज्ञानस्य+इत्यर्थः| सामान्ये नपुंसकनिर्देशः+ इति| ग्राहकसामान्ये ग्राहकस्य+इति नपुंसकनिर्देशः+ न पुल्लिङ्गमात्रनिर्देशः+अन्यथा सामग्र्यादिपरिग्रहः+ न स्यात्+इति भावः| यदा निरुक्तप्रामाण्यस्य पक्षता+इति| तद्वति तत्प्रकारकत्वरूपप्रमाण्यस्य पक्षता+इत्यर्थः| अप्रामाण्याग्राहकेत्यादि| इदम्+ ज्ञानम्+इत्याद्यनुव्यवसायज्ञानस्य+अप्रामाण्यवद्विशेष्यकत्वेन+अप्रामाण्यवति प्रामाण्यप्रकारकतया तदभावप्रकारकत्वेन+अप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपपक्ष-कत्वाभावेन तादृशग्राहकसामग्र्या एव साध्यकोटौ निवेशनीयतया तादृशसामर्ध्या  अप्रामाण्यवत्यप्रामाण्यप्रकारकज्ञानग्राहकसामग्र्या अप्रसिद्धेः+हेतौ पञ्चमी अप्रसिद्धेः+हेतोः स्वतः+त्वम्+ न स्यात्+इति परेण+अन्वयः एतस्य+एव+इति| लुप्तसप्तमीकतत्+शब्दस्य+एव+इत्यर्थः| फलितार्थम्+आह—यादृशम्+इत्यादि| यादृशम्+ प्रामाण्यम्+ तद्वति तत्प्रकारकत्वरूपं प्रकृतानुमितौ+उद्धेश्यम्+ तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वसाध्यसाधने पक्षः तादृशप्रामाण्यविशेष्यकतद्वति तत्प्रकारकत्वरूपप्रामाण्यविशेष्यकाप्रामाण्यप्रकारकज्ञानजनके-त्यग्राहकान्तार्थः| तत्+अप्रामाण्यग्राहकान्तार्थः| तथा च+इदम्+ ज्ञानम्+इत्याद्यनुव्यवसाये स्वतः+त्वम्+ संपादयति—इदम्+इत्यादिना| अनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्या इति| न+इदम्+ रजतम्+इति व्यवसायविषयकेदम्+ ज्ञानम्+अप्रमा+इति+अनुव्यवसायनिष्ठा या संयुक्तसमवयारूपा सामग्री तस्याः+ इत्यर्थः| अनुव्यवसायविशेष्यकेति| व्यवसायविशेष्यकेत्यर्थः| अनुव्यवसायविशेष्यकाप्रामाण्यग्रहाजनकत्वात्+इति| स्वनिष्ठप्रामाण्यग्राहकसामग्र्याः स्वनिष्ठाप्रामाण्यग्रहाजनकत्वे व्यवसायस्य प्रामाण्यम्+ शशश्रुङ्गायमानम्+ स्यात्+इति भावः| ज्ञानग्राहकत्वात्+च+इति| व्यवसायात्मकज्ञानविषयत्वात्+च+इत्यर्थः|अप्रामाण्यवद्विशे-ष्यकत्वादिघटितप्रामाण्यस्य+इति| अप्रामाण्यवद्विशेष्यकत्वादिविशिष्टाप्रामाण्यप्रकारकत्वरूपम्+ प्रामाण्यम्+ तद्ग्राहकोक्तेदम्+ ज्ञानम्+इत्याद्यनुव्यवसायात्मकज्ञानस्य+इत्यर्थः| ज्ञानग्राहकात्मादिजन्ययावद्ग्रहविषयत्वाप्रसिद्धिवारणाय सामग्री+इति बोध्यम्| व्युत्क्रमेण प्रयोजनप्रदर्शनम्+अनेकशिष्यजिज्ञासानुरोधेन+इति तत्त्वम्| विशेषलेखने प्रकारणाध्ययने प्रवृत्तिमताम्+ प्रमोहनिरासायाभिनवमणिदीधितिव्याख्यायाम्+ स्वनिर्मितत्वख्यापनाय च+आह---अधिकम्+इत्यादि| उपन्यस्यति+इति| दूषयितुम्+इति शेषः| घटत्वादिघटितप्रामाण्यम्+इति| घटत्वादिमति घटत्वादिप्रकारकत्वरूपम्+ प्रामाण्यम्+इत्यर्थः| निरुक्तसामग्रीतः+ एव+इति| ज्ञानग्राहकसामग्रीतः+ एव+इत्यर्थः| अपि+अर्थकेत्यादि| अन्यथा परेषाम्+ परतोग्रहणम्+ व्यावर्त्येत+इति भावः| ननु+इति शङ्कितुः+मीमांसकस्य स्वतोग्राह्यत्वम्+एव+इति+एवकारस्य+इतरव्यवच्छेदार्थकत्वे न बाधकम्+इति+आभाति| ननु+इति शङ्कायाः+ गुरुमिश्रभट्टसाधारण्यात्+अनुव्यवसायमात्रस्य स्वतः प्रामाण्यनिर्वचनम्+ संदर्भविरुद्धम्+अतः+ आह—इदम्+ च मिश्रमताभिप्रायेण+इति| घटघटत्वयोः+यः+ सम्बन्धः+ इति| समवायसम्बन्धः+ इत्यर्थः| 
घटघटत्वयोः+व्यवसायरूपप्रत्यासत्त्येति| व्यवसायविषयकम्+ ज्ञानम्+ व्यवसायविषयविषयम्+ न+अवगाहयेत्+व्यवसायप्रत्यासत्तिः+एव+अनुव्यवसायेन सिध्येत्+इति भावः| व्यवसायप्रत्यासत्तेः+अविशेषात्+इति| व्यवसायात्मकज्ञानसम्बन्धः+ विषयविधया घटघटत्वयोः+इव समवायसम्बन्धांशे+अपि समः अतः+ हेतोः+इत्यर्थः| पुरोवर्तिनीत्यादि| पुरोवर्तिनि घटो घटे यः प्रकारसम्बन्धः घटत्वसमवायः तत्+घटितस्य+एव तद्वति तत्प्रकारकसम्बन्धस्य+एव+इत्यर्थः| पुरोवर्तिनि प्रकारसम्बन्धभानम्+अनुव्यवसाये सर्वमतसाधारणम्+इति किं तत्+व्यवस्थापनेन+इति चेत्+तत्+आशयम्+आह—अयम्+आशयः+ इति|  प्रकारसम्बन्धभानम्+ न+अङ्गीकुर्वन्ति+इति|  प्रकारसम्बन्धभाने पुरोवर्तिनम्+ घटत्वसम्बन्धेन जानामि+इति+अनुव्ययसाय+अङ्गीकारापत्तिः+इति भावः| तत्र+इति| अनुव्यवसायः+ इत्यर्थः| प्रकारसम्बन्धस्य भानव्यस्थापनः+ इति| मीमांसकैः+इत्यादिः| किम्+अपि न+अविशिष्टम्+इति+इति| व्यवसायात्+अनुव्यवसाये विषयविशेषः+ न+इत्यर्थः| तत्+विशेष्यकत्वविशिष्टतत्प्रकारकत्वरूपोक्तप्रामाण्यम्+अनुव्य-वसायेन कथम्+ सिध्येत्+विशेष्यत्वप्रकारत्वरूपे शब्दात्+अनूपस्थितत्वात्+इति मनसिकृत्य समाधिम्+आह--अनुपस्थितेत्यादि| अनुभवसिद्धः प्रमात्वसंशयः+ इति| सर्वानुभवसिद्धः+ इत्यर्थः| तद्वत्तानिश्चयस्य+इति| जलम्+अहम्+ जानामि+इति+अनुव्यवसायेन+इदम्+ जलम्+इति व्यवसायात्मकज्ञाने प्रामाण्यवत्तानिश्चयस्य+इत्यर्थः| तत्+अभाववत्ताज्ञानम्+ प्रति प्रतिबन्धकत्वात्+इति| जलज्ञानम्+ प्रमा न वा+इति+आकारकसंशयस्य जले प्रामाण्यवत्तातदभाववत्तो भयावगाहितया तत्+अभाववत्ताज्ञानानुदयेन तत्+उभयावगाहिसंशयान्+उत्पत्तेः+इत्यर्थः| मूलान्+उक्तः+अपि भट्टमतनिरसनप्रकारः+ विशेषवित्समाधानाय प्रदर्शते—अत्र+इत्यादिग्रन्थेन| विषयता च स्वरूपसम्बन्धविशेषः| एतेन| प्रथमजलज्ञानानन्तरम्+ प्रवृत्तौ सत्याम्+इति कथनेन| व्यभिचारः+ दर्शितः+ इति| प्रामाम्यनिश्चयाभावे+अपि प्राथमिकजलज्ञानोत्तरम्+ जले प्रवृत्तेः सर्वानुभवसिद्धत्वात्+इति भावः| मीमांसकः प्रवृत्तिविशेषे प्रामाण्यनिश्चयस्य हेतुताम्+अवलम्ब्य प्राप्तव्यभिचारम्+ निराकुरुते—न च+इति| एवम्+च+इति| निष्कम्पसकम्पप्रवृत्योः प्रामाण्यनिश्चयसंशयोः+हेतुत्वस्वीकारे च+इत्यर्थः| तत्र+इति| प्रथमजलज्ञानानन्तरक्षणे इत्यर्थः|सकम्पप्रवृत्त्यङ्गीकारे+अपि+इति| यदि+उत्पन्नम्+ मे जलज्ञानम्+ प्रमाणम्+ तदा मे प्रवृत्तिः सफला स्यात्+इति+एवम्+रीत्या प्रवृत्तौ सकम्पत्वम्+अवेदितव्यम्| कथम्+ व्यभिचारः+ इति| तत्र निष्कम्पप्रवृत्तेः+अभावात्+प्रमाण्यनिश्चयाभावः+ न व्यभिचारहेतुः+इति भावः| तर्हि तत्र प्रामाण्यसंशयस्य प्रवृत्तिहेतुता वाच्येति चेत्+इति+आह—तथापि+इत्यादि| मृगमरीचिकायाम्+ जलज्ञाने विशेषदर्शनेन+अप्रामाण्यनिश्चयकाले जलज्ञानम्+अप्रमा+इति प्रामाण्याभावप्रकारकजलज्ञाने सति जलज्ञानमात्रस्य प्रवृत्तिहेतुत्वे उद्देश्यतया तत्+तत्त्वात्+प्रवृत्तिः स्यात्+इति+आशङ्कते—न च+एवम्+इति| तावत्+इति| जललाभे सति+इति+अनेन+इत्यर्थः| प्रामाण्यव्यवस्थापकहेतोः+इति| समर्थप्रवृत्तिजनकत्वात्+इति हेतोः+इत्यर्थः| स्वरूपासिद्धिशङ्का निराकृतेति| जललाभे सति जलज्ञानम्+ तद्वद्विशेष्यकतत्प्रकारकत्वेन समर्थप्रवृत्तिजनकम्+अन्यथा+अस्य भ्रमात्मकतया+अपि तत्+हेतोः+तत्+विशेष्यकतत्प्रकारकत्वरूपविशेषणाभावप्रयुक्तः+विशिष्टाभावेन स्वरूपासिद्धिशङ्का केषांचिद्+दूरीकृतेत्यर्थः| इदानीम्+इति| जललाभोत्तरम्+इत्यर्थः| पक्षस्य+असत्त्वात्+इति| जलज्ञानस्य+असत्त्वात्+इत्यर्थः| पूर्वोत्पन्नम्+इति+इति| यत्+न+एवम्+ तत्+न+एवम्+इत्यादि+इत्यर्थः| असमर्थप्रवृत्तिजनकम्+इति| तदभाववद्विशेष्यकतत्प्रकारकप्रवृत्तिजनकम्+इत्यर्थः| उत्पन्नौ तत्+निरूपयति+इति| प्रसङ्गात् प्रमोत्पन्नौ परतः+त्वम्+ निरूपयति+इत्यर्थः| प्रमात्वेत्यादि| प्रमात्वाधिकदेशवृत्तिधर्मः| ज्ञानत्वरूपः अप्रमासाधारणत्वात् तत्+अनवच्छिन्ना प्रमात्वावच्छिन्नेत्यर्थः| आदेः+इति| आदिना कार्यमात्रम्+ प्रति कारणस्य कालस्य सिद्धान्तिमते सर्वावभाससाक्षिचैतन्यस्य च परिग्रहः| व्युदासः+ इति| प्रमा+असाधारणकारणत्वव्युदासः+ इत्यर्थः| एवम्+एव परिष्कर्तव्यम्+इति| अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नकार्यतानिरूपितकारणता-शाली दोषः+ इति परिष्कर्तव्यम्+इत्यर्थः| तेन+आत्मनमनःसंयोगादेः+चक्षुः संनिकर्षादेः+च व्युदासः| पित्तादिः+दोषः+ इति| नयनगतः+ इत्यादिः| चाकचक्यादिः+इति| विषयगतः+ इत्यादिः| अनुपस्थितत्वात्+इति| रजतम्+अहम्+ जानामि+इति+अनुव्यवसायेन पुरोवर्तिनि रजतत्वप्रकाराभावस्य+अविषयीकरणात्+तत्+अभाववद्विशेष्य-कतत्प्रकारकत्वरूपाप्रामाण्यस्य स्वतोग्राह्यत्वम्+ न+इति भावः| इदम्+ ज्ञानम्+अप्रमा+इति| शुक्तौ+उत्पन्नरजतज्ञानम्+अप्रमा+इत्यर्थः| विसंवादिप्रवृत्तिजनकत्वात्+इति| विपरीतज्ञानवत्प्रवृत्तिजनकत्वात्+इत्यर्थः| गुरुमतम्+ निरस्य+इति| यद्यपि मूले मिश्रमतम्+ निरसितम्+ न गुरुभट्टयोः+तथापि त्रितयाभिमतस्वतस्त्वनिरासात्+गुरुमतोक्तिः| अन्यथाख्यातिम्+ व्यवस्थापयति+इति| अन्यथा दोषवत्त्वेन ख्यातिः अयथार्थरजतज्ञानम्+अन्यथाख्यातिपदार्थः+तत्कर्मकव्यवस्थापनम्+अनिर्वचनीयख्यातिनिरासाय+इत्यर्थः| ननु+इत्यादिना+इति| ननु+इत्यादिशङ्कापूर्वकग्रन्थेत्यर्थः| तत्+अभाववद्विशेष्यकेत्यादि| शशश्रृङ्गम्+ न+अस्ति+इत्यत्र+एव+इह+अर्थः+ इत्यर्थः| तेन+इति| 
एवम्+अर्थकरणेन+इत्यर्थः| न सिध्द्यसिद्धिभ्याम्+ व्याघातः+ इति| यथाश्रुते+अयथार्थज्ञानम्+ न+अस्ति+इति+अस्मात्+अयथार्थज्ञाना-
सिद्धिः+बोध्यते+ इति+असिद्धेः प्रतियोगिविधया+अयथार्थज्ञानसिद्धेः+च व्याघातदोषः+ इत्यर्थः| अयथार्थत्वस्य तु प्रसिद्धिः+इच्छादौ बोध्य+इति| मृगमरीचिकायाम्+ जलार्थिनः+ या जलविषयिणी इदम्+ जलम्+ मे भूयात्+इति+इच्छा तस्याम्+ जलत्वाभाववद्विशेष्यकजलत्वप्रकारकत्वरूपायथार्थत्वम्+ प्रसिद्धम्+इत्यर्थः| तत्+अनङ्गीकारः+ इति| अन्यथाख्याति+अनङ्गीकारः+ इत्यर्थः| अन्यथाख्यातेः+अङ्गीकारे बीजम्+आह---पुरीवर्ती+इत्यादि| संवादीत्यादि| ईदृशम्+ ज्ञानम्+ प्रवर्तकम्+ संवादिनः+ यथार्थरजते| विसंवादिनः शुक्तिरजतः+ इति विवेकः+अतः+अनुगतकारणतया+अवश्यम्+इष्टव्यः+ सा+इत्यर्थः| तत्+अनुरोधेन+इति| विशिष्टज्ञानानुरोधेन+इत्यर्थः| तत्र+अपि+इति| बाधग्रहदशायाम्+अपि+इत्यर्थः| प्रवृत्तिः स्यात्+इति| चाकचक्यलिङ्गेन क्लृप्तनियतपूर्ववृत्तिरजतस्मृतितथाविधपुरोवृत्तिज्ञानयोः प्रवर्तकयोः सत्त्वात्+इत्यादिः| भेदग्रहाभावस्य+एव+इति| अभेदग्रहस्य+एव+इति यावत्| रजते शुक्तौ च+इत्यर्थः इति| वास्तविकरजते शुक्तिरजते च+इत्यर्थः| इदानीम्+अन्यथाख्यातिम्+ निर्धारयति—रजतस्थलः+ इत्यादिना| रजतस्थले| उक्तोभयरजतस्थले | अन्यथा| विशिष्टज्ञानस्य कारणता+अनङ्गीकारे| धर्मधर्मिज्ञानयोः| धर्मः+ रजतत्वम्+ धर्मी इदम्+तु+अवच्छिन्नः तत्+ज्ञानयोः बाधग्रहे+अपि+उक्तरीत्या तयोः सत्त्वेन तत्+आपत्तेः+वारणाय इष्टभेदाग्रहत्वरूपगुरुधर्मावच्छिन्नस्य च  कारणत्वम्+अङ्गीकार्यम्+अन्यथाख्यातिम्+अनङ्गीकर्त्रेति महद्गौरवम्+ तत्+मतः+ इत्यर्थः| एवम्+च+इति| तत्+मते महद्गौरवसिद्धौ च+इत्यर्थः| तत्र सति+अरजतस्थले| सामान्यतः प्रवृत्तित्वावच्छिन्नम्+ प्रतीति| प्रवृत्तित्वरूपसामान्यधर्मावच्छिन्नम्+ प्रतीत्यर्थः| तत्पूर्वम्+इति| प्रवृत्तेः पूर्वम्+इत्यर्थः| निराबाधैव+इति|  विशिष्टज्ञानम्+एव+अन्यथाख्यातिनियामकम्+इति सा निष्प्रत्यूहैः+ वा+इत्यर्थः| तादृशज्ञानत्वावच्छिन्नस्य+इति| रजतत्वप्रकारकविशिष्टज्ञानत्वावच्छिन्नस्य+एव+इत्यर्थः| इष्टतावच्छेदकप्रकारकज्ञानस्य+एव+इति| रजतत्वप्रकारकज्ञानस्य+एव+इत्यर्थः| इष्टभेदाग्रहस्य व्यवच्छेदः+ इति अनेन विशिष्टज्ञानानुरोधेन+अन्यथाख्यातिः+आवश्यिक्य+इव+इति+
उपसंहृतम्| अनुमानात्+इति| लाघवेन+अस्मिन्+एव प्रवृत्तिकारणत्वस्य+अनुमानप्रमाणसिद्धत्वात्+इत्यर्थः| तत्प्रयोगः+तु+इति| अनुमानप्रयोगः+तु+इत्यर्थः| इयम्+इति+अनेन शुक्तिरजतप्रवृत्तिः पक्षत्वेन निर्दिश्यते| संनिकर्षस्य+इति| तार्किकसंनिकर्षस्य+इत्यर्थः| व्यवस्थापितत्वेन+इति| सुरभिचन्दनम्+इति विशिष्टप्रत्यक्षविषये सौरभ्यांशे ज्ञानलक्षणाप्रत्यासत्तेः+निर्धारितत्वेन+इत्यर्थः| ननु+एवम्+ पर्वतः+ वह्निमान् इति+अनुमितिविषयवह्यंशे ज्ञानप्रत्यासत्त्या वह्निः प्रत्यक्षः+ इति प्रामाणिकव्यवहारापत्तिः+इति चेत्+न| ज्ञानप्रत्यासत्त्येः प्रत्यक्षमात्रप्रयोजकत्वे शक्यम्+इत्थम्+आपादयितुम्+ तत्+एव न+अनुमितिप्रयोजकत्वस्य+अपि तत्र सत्त्वात्+इति संक्षेपः| स्वप्नस्य+इति ग्रन्थम्+अवतारयति---ननु+इति| मूलः+ इति| संग्रहः इत्यर्थः| स्वप्नज्ञानस्य+इति| स्वप्नात्मकज्ञानस्य+इत्यर्थः| तत्+उत्पत्तौ कारणानि+आह---अनुभूतेत्यादि| क्वचित्+अनुभूतपदार्थस्मरणात्+अनुभूतपदार्थविषयकम्+ स्वाप्नम्+ ज्ञानम्+ क्वचित्+च+अननुभूतशशश्रृङ्गादिज्ञानम्+ धातुपित्तादिरूपैः क्वचित्+च शुभाशुभादृष्टैः+देवराक्षसादिज्ञानम्+इति योजना| बाधितार्थविषयकस्य+इति| असदर्थविषयकस्य+इत्यर्थः| अनुभवसिद्धत्वात्+इति| सर्वानुभवसिद्धत्वात्+इत्यर्थः| प्रदेशविशेषावच्छिन्नमनःसंयोगः+ स्वप्नः+ इति| नाडी(1-मिद्धा नाम्नी|) विशेषावच्छिन्नमनःसंयोगः+ एव स्वप्नः+ इत्यर्थः|तथा च कथम्+अयथार्थज्ञानव्यपदेशः+ इति चेत्+आह—तथापि+इति| तत्+असमवायिकारणकज्ञाने| उक्तसंयोगात्मकस्वप्नासमवायिकारणकज्ञाने स्वप्नशब्दः+ भाक्तः+ गौणः+ इत्यर्थः| तत्+भाष्यादिविरुद्धम्+इति| तत्र तस्य स्मृतिरूपत्वे+अनुभूतस्य+एव तत्+विषयत्वे+न+अननुभूतशशशृङ्गादेः+भानायोगात्+इति स्थितम्| संशयलक्षणे एकस्मिन्+धर्मिणि विरुद्धनानाधर्मावगाहिज्ञाने विरोधविषयत्वम्+अपि मूलान्+उक्तम्+ निवेष्टव्यम्| अन्यथा+ईदृशसमुच्चये+अतिव्याप्तिः+इति+आह---कोट्योः+इत्यादि| कोट्योः+घटतदभावोभयप्रकारकसमुच्चयविषयोः+घटतदभावयोः+
अव्याप्यवृत्तित्वज्ञानोत्तरम्+ वृक्षे मूले घटः+अग्रे तत्+अभावः+ इति प्रतीत्या तयोः+अव्याप्यवृत्तित्वज्ञानानन्तरम्+ जायमाने (2-वर्तमानसमीपेति|) उत्पत्स्यमाने एकस्मिन्+धर्मिणि वृक्षरूपे घटतदभावोभयप्रकारकसमुच्चये घटतदभावोभयवान्+वृक्षः+ इति समुच्चयात्मकज्ञाने+अतिव्याप्तिवारणाय संशयलक्षणातिप्रसङ्गप्रवृत्तिविघाताय  विरोधविषयकत्वस्य निवेशे+अपि प्रकृते+अव्याप्यवृत्तिकयोः+विषययोः परस्परम्+ विरोधाभावेन  विरोधविषयकत्वस्य समुच्चयात्मकज्ञाने+असत्त्वात्+अतिव्याप्तिवारणे+अपि नाना+इति+अस्य धर्मविशेषणस्य+आवश्यकता+इति दर्शयितुम्+आह—दोषस्थलम्+आह+इति समुदितार्थः| द्रव्यात्वावच्छिन्नम्+ भूतलम्+ घटपटोभयवत्+एवम्+ प्रयोगत्वावच्छिन्नम्+ भूतलत्वावच्छिन्नम्+इति+आद्यात्मकसमुच्चयेतिप्रसङ्गम्+
आशङ्कते—न च+इति| 
एकवच्छिन्नैकधर्मिनिष्ठविशेष्यतानिरूपितनानाधर्मिनिष्ठप्रकार-ताकत्वपरिष्कारेण नानाधर्मावच्छिन्नत्वेन धर्मनिष्ठविशेष्यतायाः प्रकृते दोषाभावात्+इत्यर्थः| तन्त्रान्तरः+ इति| ब्रह्ममीमांसातन्त्रः+ इत्यर्थः| सर्वस्मिन्+इति| जगति+इत्यर्थः| सत्यत्वाभाववति जगति सत्यत्वप्रकारकनिश्चयात्+जगतः+ मिथ्यात्वम्|  त्रिकालाबाध्यत्वेन ब्रह्मणः+ एव सत्यत्वात्| तत्+अभाववद्विशेष्यकत्वावच्छिन्नतत्प्रकारताकेत्याद्यर्थविवक्षणात्+इति| तत्+अभाववद्विशेष्यकत्वस्य तत्प्रकारकताकत्वस्य च सत्त्वान्+मिथ्यात्वलक्षणम्+अतिचर्यते+ इत्यर्थः| उक्तार्थविवक्षणे ययोः+विषयतयोः+निरूप्यनिरूपकभावः+तन्निरूपितविषयत-योः+एव+अवच्छेद्यावच्छेदकभावः+ इति तत्+अभाववद्विशेष्यकत्वावच्छिन्नः+ तत्प्रकारकताकत्वाभावात्+न+अतिचर्यते इति भावः| संशयान्यज्ञानार्थकम्+ निश्चयपदम्+इति| ज्ञाने संशयान्यत्वविशेषणात्+संशये ज्ञानत्वात्+च+इच्छायाम्+ च मिथ्यालक्षणा+अतिप्रसङ्गवारणाय+एतत्+अर्थकम्+ निश्चयपदम्+ विवक्षणीयम्+इत्यर्थः| उपकाराय मूलमूलम्+ विवृणोति--मूले व्याप्यारोपेण+इति+इति| मूले व्याप्यारोपेण+इत्यादि+इति+उचितम्+ मूलस्थारोपपदम्+ भ्रमार्थकम्+ तत्र च+आहार्येति विशेषणम्+ तथा च तत्फलितम्+अर्थम्+आह--आहार्येत्यादि| आहार्यज्ञानमात्रः+ इति| आहार्यभ्रमात्मकज्ञानमात्रः+ इत्यर्थः| अयम्+इति।  वृक्षः+  इत्यर्थः| न पुरुषः+ इति निश्चयसत्त्वे+ इति| आप्तोक्तशब्दजन्यशाब्दात्मकनिश्चयज्ञानसत्वे अथवा किंचित्+विशेषदर्शनजन्यप्रत्यक्षात्मकनिश्चयज्ञानसत्वे इत्यर्थः| रजतत्वव्याप्याभाववत्ताग्रहकालः+ इति| रजतत्वव्याप्यचाकचक्याभाववत्तानिश्चयज्ञानकालः+ इत्यर्थः| किम्+ तर्के कारणम्+इति प्रश्ने तत्+आह(1-कारणम्+आह)--तर्केत्यादि| आपाद्यव्यतिरेकनिश्चयः| आपाद्यव्यतिरेकः+ इति षष्ठीतत्पुरुषः| मानसविपर्ययरूपः+ एव+इति+इति| भ्रमत्वात्+इति भावः| प्रतिबन्धकविघटनद्वारेति| व्याप्तिनिश्चयप्रतिबन्धकव्यभिचारशङ्काविघटनद्वारेत्यर्थः| तर्कत्व (रूप) वैलक्षण्येन+इति| संशयत्वविपर्यत्वाभ्याम्+ विजातीयतर्कत्वधर्मेण+इत्यर्थः| प्रमाणानुग्राहकत्वज्ञापनाय+इति| प्रमाणप्रतिबन्धकव्यभिचारशङ्कानिवर्तकत्वबोधनाय+इत्यर्थः|तथा कथनम्+इति| पृथक्कथनम्+इत्यर्थः| अव्याप्तेः+इति| सर्वेषाम्+ साध्यासाधूनाम्+अनुकूलतया+इष्टत्वेन वेदनीयम्+ ज्ञानविषयीभूतम्+ न परद्रव्योपभोगादिजन्यसुखम्+ "न परदारान्+गच्छेत्+इति" स्मृत्या प्रस्तुतः+ प्रतिकूलतया वेदनीयत्वात्+इत्यर्थः| सुख्यहम्+इत्यादिप्रत्यक्षसिद्धसुखत्वादिकम्+एव+इति| स्त्रीधनादिमात्रोपभोगादिजन्यसुखानन्तरम्+अहम्+ सुखीत्यादिप्रत्यक्षविषयत्वस्य सुखत्वे सत्त्वात्+एव तथा+इत्यर्थः| ननु प्रमादात्+अगम्यागमनोत्तरजायमानसुखत्वे घृणोत्पत्तेः+विदुषः सुख्यहम्+इत्याद्यनुव्यवसायविषयत्वाभावेन+अव्याप्तितात्+अव-स्थ्यम्+इति चेत्+इति|सुखानुवर्तेः+दुःखपरिहार्यत्वेन सुख्यहम्+इति तात्कालिकानुव्यवसायाविषयत्वध्रौव्ये+अपि बलवदनिष्ठानुबन्धित्वेन सुखत्वे दुःखत्वोपचारः+ इति विशेषः| दुःखत्वपरिग्रहः+ इति| दुःख्यहम्+इति प्रत्यक्षसिद्धदुःखत्वम्+ दुःखलक्षणम्+ बोध्यम्+इत्यर्थः| अन्यथा+अपतत्या (1-विपत्तिविशेषेण) पुरुषविशेषभुज्यमानविषयजन्यदुःखे तत्त्वाभावेन+अव्याप्तिः स्यात्+इतु+ऊह्यम्| अनुभवेतीति| यद्यपि+एतत्+लक्षणेन भावानायाम्+अनुभवजन्यत्वम्+ स्मृतौ तु भावनाहेतुकत्वम्+ लब्धम्+ तथा+अपि+अनुभवजन्या स्मृतिः+इति स्मृतेः+लक्षणात्+तत्+एकवाक्यतया+अस्य भावानायाम्+अनुभवस्य+एव कारणत्वम्+ स्मृतौ तु+अनुभवस्य भावानायाः+च कारणत्वे तात्पर्यात्+अनुभवस्य स्मृतिहेतुत्वम्+ प्राचाम्+अभिप्रायविषयम्+इति|  तत्+अनुवादपूर्वकम्+ तत्+अभिप्रायम्+ दर्शयति---स्मृति+इत्यादिना| तादृशसंस्कारम्+ च प्रति| तत्+विषयकसंस्कारम्+ च प्रति ज्ञानत्वेन कारणत्वे ज्ञानत्वस्य ज्ञात्त्वेन+अनुगततयतदवच्छिन्नस्य कारणत्वे लाघवम्+अनुभवस्य तत्त्वे तु गौरवम्+अनुभवत्वस्य तत्+तदनुभवव्यक्तिनियतत्वेन कारणतावच्छेदकानन्त्यात्+इति+आशङ्कितस्य+अपि तत्वाश्रयणे बाधकाभावात्+न गौरवाशङ्का+इति+आह---अनुभवति+इति| व्यापकधर्मस्य+इति| अनुभवस्मृतिसाधारणत्वात्+इति भावः| अनुभवजन्यसंस्कारस्य नाशेन+इति| स्वजन्यसंस्कारविशिष्टानुभवनाशेन+इत्यर्थः|  स्मरणोत्तरम्+अस्मरणप्रसङ्गात्+इति । स्मरणोत्तरम्+ स्मरणभावप्रसङ्गात्+इत्यर्थः|  इदानीम्+ पूर्वस्मरणस्य ज्ञानत्वेन कारणत्वात् स्मरणान्तरोत्पत्तेः+अप्रत्यूहत्वात्+इति भावः| स्वजन्येति| संस्कारजन्येत्यर्थः| स्मरस्य संस्कारनाशकत्वे इति| अनुभवविशिष्टसंस्कारनाशकत्वे इत्यर्थः| स्मृतिसाधारणज्ञानत्वेन+इति| ज्ञानत्वस्य स्मृत्यनुभवोभयवृत्तित्वात्+इति भावः| हेतुत्वे+अपि+इति| अगत्या ज्ञानस्य  ज्ञानत्वेन स्मृतिम्+ प्रति हेतुत्वाङ्गाकारे+अपि+इत्यर्थः| तत्+विषयकसंस्काराभावात्+इति| यावत्+विषयसंस्कारनाशेन पदादिविषयकसंस्कारस्य+अपि नाशात्+इति भावः| विभिन्नविषयकतया पटादिस्मारकत्वायोगात्+इति| यद्गोचरे यः संस्कारः सः+ तद्गोचरस्मृतिम्+एव जनयेत्+अन्यथा+अतिप्रसङ्गापत्तेः+दुपरिहार्यत्वात्+ज्ञानत्वेन कारणतायाः+ दुर्वचत्वात्+इति भावः| स्वजन्येति| संस्कारजन्येत्यर्थः| अन्यूनविषयकस्य+एव फलस्य नाशकत्वेति| संस्कारान्यूनविषयकस्मृतिरूपफलस्य+एव संस्कारनाशकत्वेत्यर्थः| अदोषात्+इति| यावद्गोचरसंस्कारस्य यत्किंचित्+गोचरस्मरणनाश्यत्वे पटादिस्मरणान्+आपत्तिरूपदोषस्य+अभावात्+इत्यर्थः| स्मृतिम्+ प्रति ज्ञानत्वेन हेतुत्वम्+ निरुच्य संस्कारम्+ प्रति तत्त्वेन हेतुत्वम्+ निर्वक्तुम्+अनुभवम्+ दर्शयति---जायते+ इत्यादिना| पुनः पुनः स्मरणात् हेतौ पञ्चमी प्रथमस्मरणेन+एव+अनुभवनशात्+इति भावः| दैववशसंपन्नात्+इति| अदृष्टविशेषप्राप्तात्+इत्यर्थः| झटिति+उद्बोधकसमवधानात्+एव+इति| शीघ्रोत्पादकसमभिव्याहारात्+एव+इत्यर्थः| हस्तिहस्तपकयोः सम्बन्धज्ञानोत्तरम्+ कदाचित्+अन्यतरस्मिन् हस्तिनि हस्तिपके वा दृष्टे अन्यतरस्य  झटिति स्मृतेः+अन्यतरस्मृत्युद्बोधकझटितिहस्तिहस्तिपकान्यतरसमव-धान+उत्पत्तेः+अनुभवात्+संस्कारातिशयरूपम्+ न कल्पनीयम्+इति+अभिप्रायके संस्कारातिशयखण्डने दोषम्+आह—शास्त्रादौ+अभ्यासस्य+एव+अनापत्तेः+इति| संस्कारदार्ढ्याय+एव तत्+उपयोगात्+इति भावः| न च जातिस्मरेषु व्यभिचारः| जन्मान्तरीयकल्पनात्| निश्चिताव्यभिचारकम्+ रूपम्+इति| ज्ञानत्वरूपम्+ इत्यर्थः| गृह्यमाणव्यभिचारकेण+इति| प्रथमस्मरणेन+अनुभवविशिष्टसंस्कारनाशे स्मरणोत्तरम्+ स्मरणानुभवेन पुनः पुनः स्मरणात्+दृढतरसंस्कारानुभवेन च+अनुभवत्वम्+ गृह्यमाणव्यभिचारकम्+ रूपम्+ तेन+इत्यर्थः| एतत्+मते च+इति| ज्ञानत्वेन कारणत्वाभ्युपेतृनव्यमतः+ इत्यर्थः| लक्षणे इति| संस्कारलक्षणे इत्यर्थः| तत्समानाधिकरणाः+ इति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणाः+ इत्यर्थः| तादृशत्वात्+इति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिजातित्वात्+इत्यर्थः| जातिशून्यगुणत्वम्+इति| जातिशून्यत्वे सति गुणत्वम्+इत्यर्थः| एकत्वादिषु संख्यात्वादेः सत्त्वात्+इति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणः संख्यादिः+अपि तत्+वृत्तिः संख्यात्वादिः गुणत्वावान्तरजातिः| तत्तु+अस्य+एकत्वादिरूपसंख्यादौ सत्त्वात्+इत्यर्थः| तादृशजातित्वासंभवात्+इति| उक्तोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वन्यूनवृत्तिजातित्वासंभवात्+इत्यर्थः| परिमाणत्वस्य चतुर्विधपरिमाणवृत्तित्वे+अपि तस्य जातित्वे मानाभावात्| न च प्रत्यक्षम्| अणुपरिणामत्वस्यातद्विषयत्वात्|  न च+अपि+अनुमानाम् अणुपरिमाणस्य+अकारणत्वात्| अतः+तत्+शून्यत्वे सति गुणत्वात्+परिमाणस्य विशेषगुणव्यवहारापत्तिः+इति भावः| यद्यद्रूपेति| सामान्यगुणवृत्तिगुणत्वन्यूनसंख्यात्वादेः+यद्यद्रूपपदेन ग्रहणम्+ बोध्यम्| तत्+भिन्नेति| तद्रूपभिन्नेत्यर्थः| परिणामत्वस्य+उपाधित्वे+अपि यत्+रूपत्वेन ग्रहणे बाधकाभावात्| समवायसम्बन्धघटितस्य+एव निवेशनीयतया+इति| अन्यथा संयोगेन घटत्वरूपावच्छिन्नसमानाधिकरण्यम्+आदाय यत्किंचित्+द्रव्यविभाजकोपाधिद्वये तत्+भिन्नजातित्वम्+एव संख्यादौ+अतिव्याप्तिः। यत्+रूपपदेन घटत्वादेः+धर्तुम्+अशक्यत्वात्+इति। घटत्वरूपावच्छिन्नसामानाधिकरण्यम्+  संयोगसम्बन्धघटितम्+एव, तेन यत्+रूपपदेन संख्यात्वादेः+एव ग्रहणात्+तत्+रूपभिन्नम्+एव घटत्वात्+इति भावः| विशेष्यम्+इति| गुणत्वरूपविशेष्यदलम्+इत्यर्थः| पृथिव्यादिचतुष्टयवृत्तित्वमते तु+इति| पृथिव्याम्+आकुञ्चितकटे ज्यया न्यग्भावितधनुः+आदौ यथा तथा जले यन्त्रोर्ध्वरे तेजसि सुवर्णे वायौ भस्त्रावच्छिन्ने तत्+अवस्थाप्रतिपादकत्वानुभावात्+चतुष्टयवृत्तित्वम्+इति मते तु+इत्यर्थः| न देयम्+इति| अयम्+ भावः| स्थितिस्थापकस्य पृथिवीमात्रवृत्तित्वपदे स्थितिस्थापकत्वस्य यत्+रूपपदेन ग्रहणम्+ न संभवति यस्मात्+तत्+अवच्छिन्नसमानाधिकरणम्+ यत्किंचित्+द्रव्यविभाजकोपाधिद्वयम्+ पृथिवीत्वजलत्वरूपम्+ तेजसत्त्ववायुत्वरूपम्+ वा संभवति+इति तत्+भिन्नत्वाभावात् स्थितिस्थापकत्वम्+आदाय स्थितिस्थापके तत्+आपत्तेः+असंभवः+ इति| अवान्तरजातिम्+आदाय+इति|रूपत्वावान्तरनीलत्वादिजातिम्+आदाय+इत्यर्थः| नीलत्वादेः+तु न यत्+रूपपदेन ग्रहणम्+ तत्+अवच्छिन्नसामानाधिकरण्यस्य यत्किंचिद्रव्यविभाजकोपाधिद्वये+असत्वात्+इति भावः| यत्+रूपपदेन स्पर्शत्वस्य धर्तुम्+शक्यत्वम्+आशङ्क्य विजातीयत्वेन+अवान्तरभेदम्+आदाय+अव्याप्तिम्+ परिहरति--पार्थिवेत्यादिना| अप्तेजसः+तु शीतत्वोष्णत्वावान्तरम्+आदाय न दोषः| सिद्धान्तसिद्धम्+इति| तत्र+अपि तथा  वैजात्यकल्पने सामान्यगुणत्वम्+एव तेषाम्+ भज्येत+इति+एव सिद्धान्तः+ इति भावः| तादृशजातिमत्+भिन्नः+ इति| विजातीयजातिमत्+भिन्नः+ इत्यर्थः| सर्वसङ्ग्राहकम्+ न+इति| कटादिवृत्त्याकुञ्चनस्य शरीरसंनिकृष्टसंयोगहेतुत्वाभावात्+इति भावः| प्रागभावाप्रतियोगित्वरूपम्+ नित्यत्वम्+ प्रागभावे ध्वंसाप्रतियोगित्वरूपम्+ नित्यत्वम्+ ध्वंसे च+अतिव्याप्तम्+इति विशिष्टलक्षणौचित्यात्+प्रत्येकलक्षणासङ्गतिम्+ मनसि कृत्य+आह—अत्र+इति| सामान्यलक्षणः+ इत्यर्थः| एकतरनिवेशेन+अपि+इति| एकतरनित्यत्वनिवेशेन+अपि+इत्यर्थः| संयोगादेः+वारणात्+इति| संयोगादेः+उत्पत्तिनाशयोः+अनुभवात्+इति भावः| स्वरूपकथनम्+इति| न तु व्यावर्तकम्+इत्यर्थः। उपकाराय मूलेत्यादि| अत्यन्तम्+ संकीर्णानाम्+इति| अविभावेन लक्ष्यमानाम्+इत्यर्थः| भेदकधर्मेविना+इति| सर्वरूपतः+ भेदाभावात्+इति भावः| एकत्वादिव्यक्तेः+एव+इति| आदिना परमाणुत्वव्यक्तिपरिग्रहः| एकत्वादेः+व्यभिचारितया+इति| एकत्वपरिमाणत्वयोः
परमाण्वन्तरवृत्तित्वेन भेदसाधकत्वासंभवेन+इत्यर्थः| सुग्रहम्+इति| न च सुग्रहम्+इति+अन्वयः| साध्यसिध्द्युत्तरम्+ हेतुसिद्धिः+हेतुसिध्द्युत्तरम्+ साध्यसिद्धिः+इति+अन्योन्याश्रयात्+भेदासिद्धिः+इति भावः| किम्+नाम+एतत्+एकत्वम्+इति चेत्+आह—एतत्+परिमाण्वित्यादि| हि यस्मात्+एतत्+परमाणुसमवेतत्वम्+ यस्मिन्+एकत्वे तस्य+एव तादृश+एकत्वस्य+एव तत्त्वाम्+एतत्+एकत्वम्+इत्यर्थः| उपसंहरति—तस्मात्+इति| स्वसजातीयानाम्+इति| विशेषजातीयानाम्+इत्यर्थः| अन्त्यवयविनि| सत्त्वात्+इति| पिठरपाकवादिनाम्+ मते+अन्त्यावयविनः+ घटस्य स्वसमवेतरूपम्+ प्रति समवायिकारणत्वस्य प्रसिद्धत्वात्+इति भावः| मूलः+ इति| संग्रहः+ इत्यर्थः| अविनश्यत्+इति+उक्तम्+इति| ययोः+मध्ये एकम्+अविनश्यत्+अपराश्रितम्+एव+अवतिष्ठे इति पाठाभिप्रायेण+उक्तम्| एकम्+अपराश्रितम्+इति+एव क्वचित्+पाठः| अन्योन्याभावस्य+अपि तादात्म्यसंसर्गावच्छिन्नत्वासंसर्गेति न+अन्योन्याभावव्यावर्तकम्+इति चेत्+तत्र+आह--तादात्म्येत्यादि| सम्बन्धः+ वर्तते+ इति| एकस्य विशेषणस्य प्रयोजनकथनावसरे विशेषणान्तराणि सन्ति+एव+इति तत्+आवश्यकम्+इति भावः| अन्यथा+इति| प्रतियोगितावच्छेदकसम्बन्धानवच्छिन्नत्व इत्यर्थः| अन्योन्याभाववारकेणैवेति| तादात्म्यातिरिक्तसंसर्गबोधकसंसर्गपदेनैवेत्यर्थः| तदिति| त्रैकालिकेत्यर्थः| सिद्धान्ते+अपि+इति| ध्वंसप्रागभावयोः+न प्रतियोगितावच्छेदकसम्बन्धः+ इति सिद्धान्तमते+अपि+इत्यर्थः| नित्यत्वरूपम्+इति| घटकाले घटात्यन्ताभावप्रतीतिः+तु न, अत्यन्ताभावकालीनभूतलस्य+अत्यन्ताभाववत्ताप्रतीतिनियाम—त्वात्+इत्यादि+अन्यत्र द्रष्टव्यम्| उपाकाराय मूलः+  इत्यादि| अत्र+इति| भूतले घटः+ न+अस्ति+इत्यत्र+इत्यर्थः| घटप्रतियोगिकभावः+ भूतलवृत्तिः+इति बोधः| घटाभावेत्यादि| स्वनिष्ठविशेषणतानिरूपितविशेष्यत्वम्+इत्यर्थः| घटाभाववत्+भूतलम्+इत्यत्र तु+इति| घटप्रतियोगिकाभावविशिष्टम्+ भूतलम्+इति बोधः| अभावस्य विशेषणत्वम्+इति| भूतलनिष्ठविशेष्यतानिरूपितविशेषणत्वम्+इत्यर्थः| स्वरूपसम्बन्धविशेषौ+इति| विशिष्टबुद्धिनियामके विशेषणत्वविशेष्यत्वस्वरूपे एव सम्बन्धविशेषौ न तत्+नियामकम्+ वैशिष्ट्यम्+ सम्बन्धान्तरम्+ मानाभावात्+इत्यर्थः| तत्+ज्ञानीयविषयताविशेषौ+इति| भूतले घटः+ न+अस्ति घटाभाववत्+भूतलम्+इति विशिष्टज्ञानीयसांसर्गिकविषयताविशेषस्वरूपौ+इत्यर्थः| विशेषणताख्यः स्वरूपः+ सम्बन्धः+ एकः+ एव+अस्तु+इति| तर्हि  भूतले घटः+ न+अस्ति घटाभाववत्+भूतलम्+इति+उभयत्र यथाक्रमम्+ भूतलघटाभावयोः+ विशेषणताख्यस्वरूपसम्बन्धसत्त्वेन वैलक्षण्याबोधापत्तिः+अतः+ आह---भूतलः+ इत्यादि| विशेषणत्वावच्छिन्नाधेयता+इति| विशेषणत्वावच्छिन्नवृत्तित्वम्+ संसर्गः+ इत्यर्थः| प्रथमायाम्+इति| भूतले घटः+ न+अस्ति+इति प्रथमप्रतीतौ+इत्यर्थः|  विशेषणत्वावच्छिन्नाधारता+इति| संसर्गः+ इत्यर्थः| संसर्गांशे+अविलक्षणत्वे+अपि+इति| भूतलघटाभावयोः परस्परम्+ संसर्गस्य विरूपेण+आभासमानत्वे+अपि+इत्यर्थः| वैलक्षण्योपपत्तिः+इति| बोधवैलक्षण्योपपत्तिः+इत्यर्थः| वैलक्षण्यनिर्वाहात्+इति| पूर्वप्रतीत्योः+भूतलविशेषणताविशेष्यत्वेन+अवैलक्षण्यात्| उत्तरयोः+तु+अभावविशेषणताविषयत्वेन+अवैलक्षण्यात्+
इत्यर्थः| उपसंहरति—तस्मात्+इति| पर्यवसितम्+ दर्शयति—तथा च+इति| भूतलवान्+इत्यादि| एवम्+ भूतलम्+ घटाभाववत् इति+अपि व्याख्यातम्| घटाभावेत्यादि| एवम्+ भूतले घटो न+अस्ति+इति+अपि व्याख्यातम्+इति बोध्यम्| सः+ च+इति| संसर्गः+ इत्यर्थः| तत्र+इति| घटाभावः+ इत्यर्थः| बाधितः+ इति| पात्राधारम्+ घृतम्+इति+अत्र+एव+इति भावः| भूतलाभाववति विशेष्यतासंसर्गेण भूतलप्रकारकत्वेन भ्रमत्वनिर्वाहः+ इति+अस्य+अर्थः| स्वतन्त्रास्तु विशेषणताख्य एक एव स्वरूपसम्बन्धः+तु उक्तप्रतीत्योः+वैलक्षण्यनिर्वाहाय क्वचित्+विशेषणत्वावच्छिन्नाधेयता, क्वचित्+च केवलविशेषणता+एव विशेषणत्वावच्छिन्नाधेयताविषयकत्वे सप्तम्यन्तविशेषणवाचकपदसमभिव्याहारस्य हेतुताकल्पनेन+उक्तवैलक्षण्यनिर्वाहदोषोद्धारात्+इति+आहुः| केचित्+तु विशेषणत्व--विशेष्यत्वयोः स्वरूपतः सिद्धान्तत्वेन विशिष्टबुद्धिनियामकत्वेन सिद्ध्ययोगः सिद्धसाधनदोषात्+इति+आहुः+तत्+मन्दम्| विशेषणत्वविशेष्यत्वयोः संसर्गत्वेन पूर्वम्+असिद्धतया तत्+रूपेण तत्साधने सिद्धसाधनदोषप्रसक्तेः+इति ध्येयम्| ध्वंसप्रागभावयोः+इव+इत्यादि| एकप्रतियोगिकयोर्ध्वम्+सप्रागभावयोः+इति+अन्वयः| न च+एकविधत्वम्+एकप्रतियोगिकत्वम्+ तत्+च तयोः+अपि न भिद्येते घटत्वैकधर्मावच्छिन्नप्रतियोगिकत्वात्| अत्यन्ताभावान्योन्याभावौ तु घटत्वैकधर्मावच्छिन्नप्रतियोगिकौ+अपि प्रतियोगितावच्छेदकादिभेदेन भिद्येते इति+आशयात्| ननु+एवम्+अपि तत्+तत्प्रतियोगिकत्वे तत्+भेदौ दुर्वारः+ एव+इति चेत्+न| प्रतियोगिसमवायिकारणवृत्तिः+इत्यादिप्रागभावादिलक्षणात्+
कपालस्य सामान्यतः+ घटसमवायिकारणत्वम्+ न तत्+तत्+घटसमवायिकारणत्वम्+ गौरवात्+अतः+तादृशसमवायिकारणवृत्तिघटत्वावच्छिन्नाभावः+ एव सः+ विवक्षणीयः+ न तत्+तत्+अभावः+ इति सिद्धेः| अतः+ एव लाघवात्+घटत्वेन प्रागभावत्वेन कार्यकारणभावः| अतः+ एव प्रतियोगित्वेन च कार्यकारणभावः+ इत्+एकविधौ+एव तौ+इति सिद्धम्| विशिष्टाभावः+ इति| दण्डविशिष्टदेवदत्ताभावः+ इत्यर्थः| अन्यथा+इति| केवलात्+विशिष्टस्य+अनतिरिक्तत्वे+ इत्यर्थः| केवलघटवताति| तथा प्रत्ययात्+इति+अनेन+अन्वयः| एवम्+ केवलम्+ पटवती+इति+अत्र+अपि| यत्किंचित्+उभयवती+इति| कुड्यकुसूलोभयवती+इत्यर्थः| तथा प्रत्ययात्+इति| घटपटौ न स्तः+ इति+उभयाभावप्रत्ययात्+इत्यर्थः| अनेन+उभयभावः+अन्यतराभावप्रयुक्तः क्वचित्+उभयाभावप्रयुक्तः+ इति सूचितम्| अन्यथा+इति| विशेषाभावात्+सामान्याभावस्य+अनतिरिक्तत्वे+ इत्यर्थः| अवच्छेदकभेदात्+इति| देवदत्तः+ न दण्डी+इति प्रतीतिसाक्षिकः+ दण्ड्यभावः+ दण्डरूपावच्छेदकभेदप्रयुक्तः+ देवदत्ताभावात्+अतिरिक्तः+ इत्यर्थः| घटभेदः+च+इति| घटत्वावच्छिन्नप्रतियोगिताकसामान्यभेदः+च विशेषभेदात्+अतिरिक्तः+ इत्यर्थः| प्रसङ्गात्+इति| अभावत्वेन स्मृतस्य+अपेक्षा+अनर्हत्वरूपप्रसङ्गसङ्गतेः+इत्यर्थः| विशिष्टवैशिष्ट्यानवगाहिनः+ इति| घटत्वविशिष्टपटस्य+अभाववैशिष्ट्यान्+अवगाहिनः+ इत्यर्थः| घटत्वस्य समवायेन पटवैशिष्ट्यासंभवात्+इति भावः| व्यवस्थापकत्वाभावेन+इति| हेत्वर्थे तृतीया| व्यवस्थापकत्वाभावहेतोः+इत्यर्थः| व्यधिकरणधर्मावच्छिन्नाभावः+ इति|  प्रतियोग्यवृत्तिधर्मावच्छिन्नाभावः+ इत्यर्थः| मानाभावात्+इति| प्रतियोग्यवृत्तिधर्मस्य प्रतियोगितावच्छेदकत्वे गमकाभावात्+इत्यर्थः। तादृशप्रत्ययस्य+इति। घटत्वेन पटः+ न+अस्ति+इति प्रति+अस्य+इत्यर्थः। का गतिः+इति। कथम्+ प्रमात्वम्+इत्यर्थः। पटाधिकरणघटत्वाभावावगाहित्वम्+इति।पटाधिकरणतानिरूपि-तघटत्वाभावनिष्ठाधेयतावगाहित्वम्+इत्यर्थः। असति बाधक इत्यादि। ननु प्रतियोग्यवृत्तिधर्मस्य  प्रतियोगितावच्छेदकत्वासंभवरूपोक्तबाधकसद्भावात्+इत्थम्+
अभिधानम्+असङ्गतम्+इति चेत्+न| उक्तप्रतीतेः+वक्ष्यमाणकिंतु+इतिरीत्या पटत्वावगाहित्वेन नञव्यत्यासविभक्तिव्यत्यासकल्पनाम्+अन्तरा तत्+तत्+शब्दप्रतिपाद्यार्थविषयकत्वरूपाबाधकत्वभिप्रायेण+एव+असति बाधकः+ इत्यादि+उक्तम्+इति बोध्यम्| कथम्+अपि+अप्रतीतेः+इति| अक्षरमर्यादया+इत्यादि| स्वातन्त्र्येण+इति| न तु स्वावच्छिन्नप्रतियोगिमत्तया+इत्यर्थः| नियमः+तु न+इति| इह न+इत्यर्थः| व्यधिकरणधर्मावच्छिन्नाभावः+ इति| व्यधिकरणधर्मावच्छिन्नस्य+अभावः+ इति तु न+अर्थः| उक्तयुक्तेः| किंतु+अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेन व्यधिकरणधर्मविषयकत्वे एव सः+ इति बोध्यम्| तर्हि+इति| सप्रमाणकत्वे हि+इत्यर्थः| प्रतियोगिविरोधिविरहात्+इति| अव्याप्यवृत्तिसंयोगाभाववत्प्रतियोग्यधिकरणे+अपि सत्त्वात्+इति भावः| सामयिकाभावः+ इति| समये भवः सामयिकः| प्रतियोगिविरहसमये उत्पन्नः+ इत्यर्थः| अतिरिक्तः+ एव+इति| विलक्षणः+ एव+इत्यर्थः| समये प्रतीयमानः+ इति| न तु समये भव इति भावः| मुक्तावली+उक्तम्+ समाधानान्तरम्+ स्मारयति---न तत्+इत्यादिना| क्लृप्तधर्मी+इति| भूतलरूपे प्रसिद्धे धर्मिणी+इत्यर्थः| धर्मकल्पनायाः+ इति| अभावत्वरूपधर्मकल्पनायाः+ इत्यर्थः| अक्लृप्तधर्मी+इति| अभावरूपधर्मी+इत्यर्थः| उक्तन्यायस्य+इति| क्लृप्त धर्मिणीत्यत्यादिरूपस्य+इत्यर्थः| इतरेन्द्रियग्राह्यतापत्तिः+इति| येन+इन्द्रियेण+इत्यादिन्यायविरोधः स्यात्+इति भावः| आदिना तत्+तत्+शब्दगन्धरसाद्यभावीयाधिकरणानाम्+ श्रोत्रादिभिः+ग्रहणायोग्यत्वात्+तत्+रूपाणाम्+ तेषाम्+ ग्रहणम्+ न स्यात्+इति संग्रहः| प्रस्फुरन्ति+इति| यद्यपि+इति+अनुकृष्यते यद्यपि प्रस्फुरन्ति+इति+अस्य एतानि+अनुक्त्वा तत्+अतिरिक्तत्वव्यवस्थापानुधावनम्+ ग्रन्थकृतः+ व्यर्थाय+आस साध्यम्+इति तात्पर्यार्थः| सति कुड्ये चित्रम्+इति+अनतिरिक्तत्वे तत्स्फुरणम्| अतिरिक्तत्वे तु तत्प्रसङ्गः+ एव न+इत्यर्थः+तात्पर्येण+आह—तथापि+इति| तत्+इव तात्पर्यम्+ विशदयति---केवलेत्यादिना| अधिकरणात्+एव+इति| अधिकरणात्+एव+इत्यादि+इत्यर्थः| तत्+वचननिरासात्+एव| गुरुवचनीयान्+अतिरिक्तत्वनिरासात्+एव| तत्+अवृत्तिसंभवे|कुड्याभावात्+चित्रनिवृत्तिवदनतिरिक्तत्वाभा-वात्+उक्तदोषनिवृत्तिसंभवे| किम्+एतानि+अपेक्षितानि| किमर्थम्+उक्तदूषणानि+अपेक्षितानि| इति+आलोच्य एवम्+ विचार्य| तत्+एव निराकरोति| अनतिरिक्तत्वम्+एव निरासयति+इति समुदितार्थः| गुरुमते अधिकरणात्+एव न+अस्ति+इति व्यवहारोपपत्तावित्यस्य+अभावाधिकरणम्+एव केवलम्+ तत्+व्यवहारनियामकम्+इत्यर्थादधिकरणकैवल्यम्+ स्वरूपभेदेन विकल्प्य तत्+भेदनिरासेन निर्वक्तुः सशक्यताम्+ बोधयितुम्+आशङ्कते—अथ+इति| घटवद्भूतलस्य+अपि+इति| भूतलत्वेन तत्+इति विशेषात्+इति भावः| घटाभाववत्त्वम्+इति| भावप्रत्ययस्य प्रकृतिप्रकारबोधकत्वात्+अस्य घटाभावः+ एव+अर्थः| सिद्धम्+अतिरिक्ताभावेन+इति| घट्टकुटीप्रभातन्यायेन+अभीप्सितम्+(1-एतत्+न्यायस्वरूपम्+प्राक् (242 पृ)शब्दखण्डे चतुर्थटिप्पण्युक्तम्+अनुसन्धेयम्||) कैवल्यप्रसिद्धम्+इति भावः| प्रतियोगिस्वरूपः+ इति| ध्वंसीयप्रतियोगिस्वरूपः+ इत्यर्थः| तत्प्रागभावरूपः+च+इति| ध्वंसगभावरूपः+च+इत्यर्थः| प्रतियोगिस्वरूपः+च+इति| प्रागभावीयप्रतियोगिरूपः+च+इत्यर्थः| उपपत्तिः+इति| अन्यथोक्ततत्तत्प्रतियोगिमात्रस्वरूपत्वे तत्तत्प्रतियोगिनः+ विद्यमानत्वात्+तत्+तत्+व्यवहारानुपपत्तिः+इति भावः| नवीनमतम्+ सिद्धान्तयितुम्+ प्राचीनाक्षिपति—ननु+इति| दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वभानम्+इति| स्वरूपसम्बन्धावच्छिन्नाभावीयाधेयत्वभानम्+इत्यर्थः| भ्रमत्वम्+एव स्यात्+इति| घटाभावः+ न+अस्ति+इति+अस्य 
घटाभावाभावः+अस्ति+इत्यर्थकतया घटाभावाभावस्य प्रतियोगिस्वरूपत्वे प्रतियोगिनः+च संयोगेन वृत्तेः+विशेषणताविशेषेण वृत्त्यसंभवात्+तथाविधप्रामाणिकप्रत्ययस्य+अलीकत्वम्+ स्यात्+इत्यर्थः| एतावता प्रबन्धेन पदार्थानाम्+ लक्षणम्+ स्वरूपम्+ प्रामाण्यम्+ च निरुच्य प्रसङ्गात्+अन्विति सूत्रविरोधः+ जिज्ञासिते+अन्तेवासिनि तत्+उक्तम्+अवतारयन् सूत्रकारम्+ विशिनष्टि—परमेत्यादिना| परमकारुणिकत्वम्+ च शत्रुमित्रोदासीनसाधारण्येन निष्कारणदुःखप्रहाणेच्छावत्त्वम्| मुनित्वम्+(1-"निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः| ध्यानस्थः+ निष्क्रियः+ दान्तः+तुल्यमृत्+काञ्चनः+ मुनिः"+इति मुनिलक्षणम्| अवयवार्थमर्यादया+आह--निरन्तरेति| मनः+ ज्ञाने इति+अस्मान्+मनेः+उच्चोपधायाः+ इति इप्रत्वते साधुः|) च निरन्तराद्वितीयार्थमननशालित्वम्| दुःखपङ्कमग्नजदुद्दिधीर्षुत्वम्+ च अत्यन्तप्रतिकूलवेद्यपङ्कमग्नसंसार्यात्मजातोद्धारेच्छावत्त्वम्| (1-अत्यन्तम्+ प्रतिकूलम्+इति वेद्यम्+ दुःखम्+ तत्+एव पङ्कत्वेन रूप्यते तत्र मग्नाः+ ये संसारिणः+ आत्मनः+ जीवाः+तेषाम्+ जातस्य समूहस्य+उद्धारे दुःखापनोदने या इच्छा तद्वत्त्वम्+इति+अक्षरार्थः|)गौतमेन+इति विशेष्यम्+अध्याहार्यम्| तथा च+उक्तधर्मविशिष्टेन गौतमेन प्रणीतम्+इति+अन्वयः| प्रत्यक्षप्रमाणस्य+इति| इन्द्रियात्मकस्य+इत्यर्थः| अनुमानादीनाम्+ च+इति| व्यप्त्यादिज्ञानानाम्+ च+इत्यर्थः| स्फुटत्वात्+इति| एतेन प्रमाणस्य+अन्तर्भावाकथनप्रयुक्तन्यूनता मूलकृतः परिहृता| द्रव्येषु+अन्तर्भावः+ इति| यथायथम्+ द्रव्यादिषु+अन्तर्भावः+ इत्यर्थः| आदीति| आदिना गुणादीनाम्+अपि संग्रहः| तेषाम्+अपि+अर्थत्वस्य स्पटष्त्वात्| मनोन्तानाम्+ प्रसिद्धत्वधिया+अव्याख्याय प्रवृत्तिम्+ व्याचिख्यासुना+ प्रवृत्तिः+धर्माधर्मौ इति+उक्तम्+ तत्+असङ्गतम्+ तयोः प्रवृत्तिफलत्वादिति+आशयेन+आह—तज्जनिकेत्यर्थः+ इति| धर्माधर्मजनिकेति| प्रवृत्तिधर्माधर्मौ+इति+अस्य प्रवृत्तिधर्माधर्मजनिकेत्यर्थः+ इत्यर्थः| स्फुटम्+आकरः+ इति| सूत्रवृत्त्यादौ+इत्यर्थः| इच्छाविशेषः+ इति| "रागेण राधिकाम्+ कृष्णः कृष्णम्+ रागेण राधिका| स्वप्ने+अपि राधिका+इति+उक्त्वा रमते+अपि तया समम्" | अत्र रागः+ उत्कटेच्छा+इति यावत्| इच्छायाम्+औत्कट्यम्+ च निरन्तरतद्विषयकत्वम्| धनात्+इच्छाव्यावृत्तम्+ रसिकजननवरससमन्वयाधिरकणकामिनीकामुकेच्छावैजात्यावच्छिन्नः+ रूपम्+ बोध्यम्| प्राणक्रियाजन्यसंयोगानाम्+ शरीरनिष्ठानाम्+ नानात्ववततद्ध्वंसानाम्+ क्रियाजन्यत्वेन नानात्वात् चरम इति| आद्येत्यादिः| ननु पञ्चमे मास्याद्यशरीरप्राणसंयोगस्य पुराणप्रसिद्धेः+जननव्यवहाराभावात्+असङ्गतिः+इति चेत्+अत्र+आहुः| शास्त्रः+तत् एव तत्सत्त्वे+अपि लोके तत्+व्यवहारः+ भाक्तः+ (2-गौणः) इति| मुक्तात्मा+इत्यादि| विशेष्यानुपादाने मुक्तात्मसंयोगध्वंसस्य+अपि ग्रहीतुम्+ शक्यत्वेन तस्य च स्वसमानाधिकरणदुःखप्रागभावमानकालिकत्वात्+मोक्षत्वे तादृशध्वंसवतः+ घटस्य मुक्तात्वव्यवहारापत्तिः| मुक्तात्मसंयोगध्वंसस्य घटे परंपरया मानसिकव्यवहारप्रयुक्तः+ द्रष्टव्यः| संयोगे मुक्तात्मविशेषणम्+ तु सुषुप्तिकालीनसंयोगध्वसंस्य  स्वसमानाधिकरणदुःखप्रागभावसमानकालिकत्वात्+अतिव्या-प्तिः+संपादनाय+इति बोध्यम्| दुःखध्वंसवताम्+अस्मत्+आदीनाम्+इति| दुःखप्रागभावकालीनदुःखध्वंसवताम्+अस्मत्+आदीनाम्+इत्य-र्थः| दुःखध्वंसस्य+अपि+अग्रिमदुःखक्षणवृत्तेः+इति| ध्वंसस्य ध्वंसासंभवात्+तत्क्षणवृत्तित्वम्+ तस्य+इति भावः| अथ तर्हि तद्वत्ताप्रत्ययापत्तिः+इति चेत्+न| दुःखानधिकरणदुःखध्वंसाधिकरणस्य+एव तत्प्रतीतिनियामकत्वेन+अभ्युपगमात्| यथासन्निवेशे वैयर्थ्याभावात्+इति| स्वसमानाधिकरणदुःध्वंसे दुःखसमानकालीनत्वम्+ तात्पर्यमर्यादया दुःखप्रागभावासमानकालीनत्वरूपम्+एव+इति वैयर्थ्याशङ्का+एव न+इति हृदयम्+ बोध्यम्| निरूपितत्वात्+इति| संशयलक्षणस्य प्रागुक्तत्वात्+इत्यर्थः| इदम्+इति| कथायाम्+उभयसाधनवती+इति| विशेषणम्+इत्यर्थः। इत्यादी+इति।  सुपारी+इत्यादिशब्दार्थः| स्वव्याघातकत्वम्+इति| स्वस्य+उत्तरस्य व्याघातदोषवत्त्वम्+इत्यर्थः| तत्+अवान्तरेति| असत्+उत्तररूपजात्यवान्तरेत्यर्थः| साधर्म्येण+इत्यादि| समानः+ धर्मः+ यस्य सः+ सधर्माः+ तस्य भावः साधर्म्यम्+ समानधर्मः+ इति यावत्| स्थापनायाम्+ हेतुः स्थापनाहेतुः कार्यस्य+इति शेषः| कार्यस्य साध्याख्यस्य स्थापना पक्षे सिद्धिः| तत्र हेतुः+तस्मिन् दूषकम्+ प्रतिबन्द्युत्तरम्+ साधर्म्यसामाख्या+असदुत्तरम्+ जातिः+इत्यर्थः| क्रियाजनकवायुसंयोगादिः+एव+इति| आदिना वेगसंग्रहः| सक्रियासाधर्म्यात्+इति| आकाशरूपदृष्टान्तनिष्ठसक्रियत्वरूपधर्मतुल्यविभुत्वरूपधर्मत्त्वात्+इत्यर्थः||१||(1-पराभिमतसमाधिसमाधेयम्+उत्तरम्+ प्रतिबन्द्युत्तरम्||) विरुद्धः+ धर्मः+ यस्य सः+ विधर्माः+ तस्य भावः+ वैधर्म्यम्+ विरुद्धधर्मः+ इति यावत्| तेन तत्+दूषकम्+उत्तरम्+ प्रतिबन्दिरूपम्+ वैधर्म्यसमेत्यर्थः| तत्+वैधर्म्यात्+इति| सक्रियत्वविरुद्धविभुत्वरूपधर्मात्+इत्यर्थः| अनयोः फलैक्ये+अपि साधर्म्यवैधर्म्याख्यहेतुदूषकोत्तरत्वात्+वैभाजकरूपद्वयावच्छिन्न-त्वम्+ बोध्यम्||2|| परोक्तसाधनात्+एव+इति| परोक्तहेतोः+एव+इत्यर्थः| तत्+अव्यापकस्य धर्मस्य+इति परोक्तहेत्वव्यापकधर्मस्य+इत्यर्थः||3|| दृष्टान्तसाधर्म्येण+इति| दृष्टान्तवृत्तिधर्मतुल्यधर्मेण+इत्यर्थः||4|| दृष्टान्तधर्मस्य+इति| दृष्टान्तवृत्तिधर्मान्तरस्य+इत्यर्थः||5|| नोदनात्+इति| वर्ण्यसमायाम्+इत्यादिः| तत्+जनकगुणवत्त्वम्+अपि+इति| क्रियाजनकनोदनाख्यसंयोगरूपगुणवत्त्वम्+अपि+इत्यर्थः| तत्+प्रकारः+च "आत्मा नोदनोख्यगुणवान् क्रियावत्त्वत्+लोष्टवत्" इति|| 6|| तत्र+एव+अनुमानः+ इति| क्रियासाध्यकक्रियाहेतुगुणवत्त्वहेतुकानुमानः+ इत्यर्थः| यथा लोष्टादी+इति| न चेत्+असंभवि, दृष्टान्तस्य दार्ष्टान्तिकत्वायोगात्+इति वाच्यम्| वायोः+दार्ष्टान्तत्वम्+अभ्युपेत्य+अस्य दार्ष्टान्तिकत्वौचित्यात्| किंचित्+अक्रियम्+इति| निष्क्रियलोष्टदृष्टान्तेन किंचित्+दार्ष्टान्तिकम्+अक्रियम्+ क्रियाशून्यम्+इत्यर्थः| यथा आत्मा+इति| दार्ष्टान्तिकनिदर्शकपरः+ यथाशब्दः+ इति बोध्यम्| पूर्वम्+ विकल्पः+ भवति+इति| हेतौ पूर्वोक्तौ विकल्पः+ भवति+इत्यर्थः|| ७| तत्र+एव+इति| पूर्वोक्तानुमानः+ एव+इत्यर्थः| इति+अपि+आगतम्+इति| यथाशब्दस्य परस्परसादृश्यार्थबोधकत्वात्+इति भावः| नियामकाभावात्+इति| शब्दशक्तिस्वाभाव्याद्यथाशब्देन परस्परसादृश्यम्+ बोध्यते इति+एकशेषे कारणाभावात्+इति भावः||8||प्रत्यवस्थानम्+इति| साध्यसिद्धिः+इत्यर्थः||9|| पूर्वोक्तदोषात्+इति| प्राप्तिसमारूपदोषात्+हेतोः साध्यसाधकत्वसंभवात्+इति भावः| अप्राप्तस्य हेतोः+इति| कस्य चित्+हेतोः+इत्यर्थः| अथवा+इत्यादिः|0|| साध्यते+अनेन+इति करणल्युटि साधनशब्दः+ हेतुबोधकः| इत्यादि+इति| इत्यादिरूपः साधनपरम्पराप्रश्नः+ इत्यर्थः||1|| दृष्टान्तान्तरेण+इति| अन्यः+ दृष्टान्तः+ दृष्टान्तान्तरम्+ तेन+इत्यर्थः| तत्र+एव+इति| आत्मनि+एव+इत्यर्थः| क्रियावत्त्वे साधितः+ इति| क्रियाहेतुगुणवत्त्वहेतुना+इति शेषः| निष्क्रियत्वम्+ न+इति+अत्र+इति| विभुत्वहेतुना क्रियाशून्यत्वम्+ न साध्यते+ इति+अत्र+इत्यर्थः||2|| तत्+अभावात्+इति| जन्यैकत्वरूपहेत्वभावात्+इत्यर्थः| नित्यत्वम्+इति| नित्यत्वम्+ स्यात्+इत्यर्थः|| 3|| अनित्यत्वेन+इति| अनित्यत्वस्वरूपहेतुना+इत्यर्थः| घटेन सह+इत्यादि| शब्दस्य+इति पूर्वेण+अन्वयः| सहयोगे तृतीया| तृतीयार्थः साहित्यम्+ कार्यत्वान्वयि| तथा च घटनिरूपितसाहित्यावच्छिन्नकार्यत्वरूपसमानधर्मसम्बन्धि-
शब्दः+ इति बोधः| नित्यत्वेन+इति| नित्यत्वरूपहेतुना+इत्यर्थः। एकपरिशेषः+ इति| एकपरिच्छेदः+ इत्यर्थः||4|। अत्र+उदाहरणात्+इत्यादि| शब्दः+अनित्यः+ इत्यादिरूपः+ एव+इति भावः||5|| तदानीम्+अभावात्+इति| हेतुकाले+अभावात्+इत्यर्थः| पूर्वकालः+ इति| कार्यव्यवहितपूर्वकालः+ इत्यर्थः| पाठे तु+इति| तु शब्दः+अरुचिसूचकः नञोभावात्+हेतुत्वासंभवकथनस्य+उदक्षरत्वात्+इति भावः||6|| नित्यसाधर्म्यात्+इति| नित्यवृत्तिनित्यत्वरूपसमानधर्मवत्त्वात्+इत्यर्थः||७|| आदि+इति| अनेन वाच्यत्वज्ञेयत्वादीनाम्+ परिग्रहः|| 8|| नित्यत्वसाधनम्+अपि+इति| श्रावणत्वरूपम्+इत्यर्थः||9|| वाद्युपदर्शितः+ इति| वादिना पक्षसाध्यहेतुरूपे प्रदर्शिते सति+इत्यर्थः| वायुनोदनवशात्+इति| वायोः+नोदनाख्यसंयोगवशात्+इत्यर्थः||20|. इति+एतत्+मतम्+इति| शब्दानुपलब्धिवादिमतम्+इत्यर्थः| एवम्+इति| एवंविधम्+उत्तरम्+ दूषणम्+इति+अन्वयः| तत्+इति| शब्दावरणानुपलब्धेः+इत्यर्थः| यतः आवरणोपलब्धिप्रयुक्तैव शब्दानुपलब्धिः+तत्+अभावात्+च+अनुपलब्धेः+अपि+उपल-ब्ध्यभावः+ इति सम्बन्धः| तथा च शब्दस्य+उपलब्धिः+एव त्वया वाच्येति फलितम्| तत्+अभावात्+इति| अनुपलब्ध्यभावात्+इत्यर्थः||21|। तथा त्वम्+इति| नित्यत्वम्+इत्यर्थः| शब्दस्य नित्यत्वम्+इति| वैयाकरणाध्वरमीमांसकौ ब्रूते+ इति बोध्यम्||22|| येन केनचित्+धर्मेण+इति| प्रमेयत्वादिधर्मेण+इत्यर्थः| सर्वस्य+एव+इति| परमाण्वादिनित्यसामान्यस्य+इत्यर्थः| तत्सदृशत्वात्+इति| घटसदृशत्वात्+इत्यर्थः||23|| तत्र+एव+इति| शब्दः+ एव+इत्यर्थः| अनुविधानम्| प्राप्तिः+इत्यर्थः| कार्यान्तरस्य संभवात्+इति| प्रयत्नेन+इत्यादिः| न+अनित्यत्वम्+ नियतम्+इति| यत्नानुविधानः+ शब्दोत्पादनहेतुः+न चारितार्थ्यात्| अहेतोः+नित्यत्वम्+ नियतम्+इति वा || 24|| ग्रन्थगौरवभयात्+इति| अनेन स्वोत्कर्षः सूचितः+ भवति| अभियुक्तैः पण्डितैः+इत्यर्थः| निग्रहस्थानम्+ लक्षयति+इति| क्रमप्राप्तनिग्रहस्थानविषयकलक्षणस्वरूपबोधकव्यापारवान्+मूल-कारः+ इति बोधः। इदम्+इति। निग्रहस्थानविषयकलक्षणम्+इत्यर्थः| छलादौ+अपि+अस्ति+इति| छलादीनाम्+अपि वादिविजयः+ एव विनियोगात्+इति भावः| अन्तर्भावात्+इति| छलादीनाम्+इत्यादिः| तर्हि पृथग्गणनम्+ व्यर्थम्+अतः+ आह—छलत्वादिना+अपि ज्ञानस्य+उपयोगित्वात्+इति| वादिनः+अत्र छलम्+इति व्यवहारः छलत्वज्ञानसाध्यः+ एव यतः+ इति भावः| बाधः+ उद्भावितः+ इति| अनित्यत्वे गकारस्य नष्टत्वात्+प्रत्यभिज्ञाविरोधः+ उद्भावितः+ इत्यर्थः| अनित्यत्वप्रतिज्ञाम्+जहाति+इति| प्रतिज्ञातार्थविरुद्धनित्यत्वम्+ च+अभ्युपगच्छति+इत्यर्थः||1|। सविषयकेति गुणविशेषणदानम्+इति| इच्छायाः सविषयकत्वेन सविषयेच्छागुणजन्यत्वे+अपि अदृष्टस्य निर्विषयत्वेन न सिद्धसाधनोद्भावनम्+इति भावः||2|। रूपादितः पृथक्त्वेन+अनुपलभ्यत्वात्+इति| अनेन हेतुना गुणाभेदे गुणभेदः+ द्रव्ये न सिद्ध्यति+इति साध्यविरुद्धः+ हेतुः+इति भावः+ ||3|| सामान्ये व्यभिचारम्+इति| अनित्यत्वाभाववति सामान्ये ऐन्द्रियकत्वहेतुवृत्तित्वम्+इत्यर्थः+||4||
जातिमत्त्वे सति+इति विशेषणदानम्+इति| हेतुकोटौ+इति शेषः| तथा च सामान्यस्य सामान्यान्+अधिकरणत्वात्+न व्यभिचारोद्भावनसंभवः+ इति भावः||5|| इत्यादिः+इति| आदिना गुणः कृत्तद्धितान्तम्+ च प्रातिपदिकम्+इति||6|. जबगडदशत्वात्+इति| हेतोः+अवाचकत्वात्+निरर्थकम्+इदम्+इति भावः|| 7|| अविज्ञातार्थकम्+इति| अपूर्वसङ्केतार्थकम्+इत्यर्थः||8|| अपार्थकम्+इति| अपगतः+अर्थः+ यस्मात्+इति व्युत्पत्त्या निरर्थकम्+इति+एव+अर्थः| परम्+च केवलावाचकशब्दप्रयोगात्+न निरर्थकवाक्यैक्यम्+इति ध्येयम्||9|| अवयवानाम्+इति| वाक्यघटकीभूतानाम्+अवयवानाम्+इत्यर्थः||0|| यत्किंचित्+अवयवशून्याभिधानम्+इति| शब्दः+ नित्यः+ इति मात्रम्| अनेन परिषदबोधात्+वादी निगृहीतः+ भवति+इति बोध्यम्|| 11|| शब्दत्वात्+इति| यद्यपि+इह  दृष्टान्तानुपलम्भाच्छ्रणत्वहेतोः सार्थक्यम् तथापि सः+अयम्+इति प्रत्ययात्+इति हेतोः+बोधः| तत्+अर्थतात्पर्यग्राहकम्+एव च+इत्यादि+इत्यादिपदम्+इति बोध्यम्||2||
इत्यादि+इति| आदिना कार्यत्वात्कर्मत्वात्+इति संग्रहः|।|3|| अननुवादः+ इति| तत्+अर्थबोधकोच्चारणान्+अनूच्चारणम्+इत्यर्थः|।4|| परिषदः+अज्ञानव्यावृत्तये परिषदाः+ विज्ञातस्य+इति||।5||
उत्तरार्हम्+इति| उत्तरितुम्+ योग्यम्+इत्यर्थः||।6||असंभवात्+इति| अशक्यम्+इत्यर्थः||17|।अनुद्धृत्येति|उद्धारकम्+अकृत्वा+
इत्यर्थः||।8|। निग्रहस्थानान्+उद्भावनम्+इति| परिषदाः+ वादिविजयहेतुभूतदोषाप्रदानम्+इत्यर्थः|| ।9|| निग्रहस्थानरहितः+ इति| अदृष्टे परोक्तवाक्यः+ इत्यर्थः||20|| एकसिद्धान्तेत्यादि| यथा कश्चन वैयाकरणः परिषदि शब्दः नित्यः+ उच्चारणजन्यत्वात्+इति शङ्कते, न+उच्चारणेन जन्यते शब्दः| उच्चारणम्+ तत्+आवरणमात्रनिवर्तकम्+ तेन शब्दः नित्यः+एव+इति+आह+इति|| 21|| सप्त+एव+इति मतम्+ सिद्धान्तयितुम्+उक्तानन्तर्भावयति---प्रतिज्ञा+इत्यादिना, शेषाम्+इति+इति| इदम्+ च निरूपयिष्यते स्वयम्+एव मूलकारः पदार्थज्ञानस्य+इत्यादिना+इति न व्याख्यातम्+ प्रकाशकारैः+इति बोध्यम्| मण्यादीति| आदिना मन्त्रोषध्योः संग्रहः| तत्+अन्यथानुपपत्त्येति| प्रतिबन्धकता+अन्यथानुपपत्तेत्त्यर्थः| शक्तिसिद्धौ+अपि+इत्यादि| तुष्यतु दुर्जनन्यायेन शक्तिम्+अभ्युपगम्य प्रौढ्या क्लृप्तेषु+एव+एनाम्+अन्तर्भावयामः+अतः+ते न सिद्धः सप्तत्वविघटनपरः+ मनोरथः+ इति+आशङ्किते नैयायिके प्राभाकरः+अतिरिक्तत्वासिद्धिम्+ निराचष्टे—चेत्+न+इति| गुणादिवृत्तित्वात्+इति| "ज्ञानशक्त्या क्रियाशक्त्या संयुताम्+संसृतिम्+ शिवः| प्राकरोन्मयया सर्वा भागधेयेन ते स्थिते" इति+अभियुक्तोक्तेः+तस्याः+तत्+वृत्तित्वम्+ बोध्यम्| अतएव+इति| गुणादिवृत्तित्वात्+एव+इत्यर्थः| अत्र मानम्+ "भागधेयेन ते स्थिते" इति+इति ध्येयम्| उत्पत्तिविनाशशालित्वात्+इति| परमेश्वरोपासनया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तेः+अनुभवसिद्धत्वात्+भागधेयेत्याद्युक्तेः+च+
एवम्+ क्रियायाम्+अपि बोध्यम्+ द्रव्ये तु+उक्तम्+एव+इति भावः| कारणीभूताभावप्रतियोगित्वम्+इति| दाहकारणीभूतः+ यः+ मण्यभावः+तत्प्रतियोगित्वेन मणेः प्रतिबन्धकत्वम्+इत्यर्थः| कारणान्तराभावात्+एव+इति| अनन्यथासिद्धनियतपूर्ववृत्तित्वावच्छिन्नान्यकारणाभावात्+एव+इत्यर्थः| शक्तः+ इति+इति। शक्तिविशिष्टः+ इति+इत्यर्थः| कारणतारूपत्वे+अपि+इति| दाहकार्यकारणवह्निवृत्तिवह्नित्वसमानाधिकरणकारणतारूपत्वे+
अपि+इत्यर्थः| एवम्+ ज्ञानक्रिययोः संसृति+कारणत्वेन तद्वृत्तिरूपत्वात्+न+अतिरिक्तत्वम्+इति न+अभियुक्तोक्तिविरोधः| भागधेयेन स्थितः+ इति तु भागधेयेन तत्+रूपतद्धर्मावच्छिन्नज्ञानक्रिये उत्पद्येते इति+एव+अभिप्रायकम्| परमेश्वरकृपया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तिव्यवहारः+च दुरितजन्यज्ञानावरकमालिन्यनिवृत्तिविषयः+ एव क्रियायाम्+ तत्+उत्पत्तिसंभवेन+अपि+अपि  तु तत्+कौशल्यम्+आत्मनि+उत्पद्यते+ इति निर्दुष्टः पन्थाः| मत्+मते तु+इति| प्राभाकरमते तु+इत्यर्थः| अननुगतत्वात्+इति| अनेकत्वात्+इति भावः| तव+अपि+आवश्यकत्वात्+इति| मण्याद्यपसरेण शक्तिः+उत्पद्यते इति तव मतम्+, तथा च मण्यभावस्य कारणत्वम्+अर्थसमाजग्रस्तम्| मण्युत्तेजकयोः सत्त्वे दाहोत्पत्तेः+मण्यभावे च तत्+तत्+उत्तेजकाभावकूटवैशिष्ट्यविशेषणम्+अपि+
आवश्यकम्+ वा+इति भावः| महत्+गौरवात्+इति| अतिरिक्तस्वीकारे इत्यादिः| ननु+इतिशङ्काग्रन्थम्+अवतारयति—ननु+एवम्+इत्यादिना| कांस्यादेः+इति| आदिना ताम्रादिसंग्रहः| अस्पृश्यवस्तुस्पर्शे सति+इति| उच्छिष्टादिस्पर्शे सति+इत्यर्थः| शक्तिमत्कांस्यादेः+एव+इति| शक्तिः+च संस्कारविशेषजन्यः+ वस्तुविशेषः+ इति तत्+आशयः+ इति बोध्यम्| एवम्+च+इति| उत्पत्तिविनाशशालित्वेन तस्याः प्रत्यक्षसिद्धत्वे च+इत्यर्थः| आधेयशक्तिः+इति| ईदृश्या+तत्+मते आधेयेति संकेतः+ इति बोध्यम्| प्रकृते चेति| कांस्यादौ+इत्यर्थः| सति तत्+नाशः+ इति| 
यत्किंचित्+अस्पृश्यस्पर्शाभावे सति+इत्यर्थः| पुनः प्रत्यवतिष्ठते+ इति| पुनः प्रतिद्वन्द्वी भवति+इत्यर्थः| यद्यपि+अस्पृश्यस्पर्शसामान्याभावविवक्षया तत्+आपत्तिवारणम्+ संभवति, तथापि शक्तेः+एव शुद्धिस्वरूपत्वेन तत्+अनङ्गीकारे 
तत्+सिद्धिः स्यात्+इति शङ्कासजातीयोत्तरस्य+एव न्याय्यत्वात्+प्रवृत्तमूलाशयम्+ दर्शयन्+मूलम्+उत्थापयति---क्लृप्तेत्यादिना| कांस्यादौ+इति| आदिना ताम्रम्| भस्मादौ+इति| आदिना अम्लम्| संयोगादीति| आदिना संयोगान्तरम्| ध्वंसादीति| आदिना ध्वंसान्तरम्| तत्र+अपि+इति| पुनः+अस्पृश्यस्पर्शकाले इत्यर्थः| सम्बन्धविशेषनियन्त्रितम्+ सामानाधिकरण्यम्+इति| दैशिकविशेषणतासम्बन्धावच्छिन्नोक्तयावत्+अभावाधिकरणतावद्वृत्तित्वम्+इत्यर्थः| तेन भस्मादिसंयोगध्वंसाधिकरणे विद्यमानस्य+अपि समवायेन+अस्पृश्यस्पर्शस्य संयोगेन+अभावसामानाधिकरण्यम्+आदाय न दोषः| तत्र+इति| भस्मादिसंयोगध्वंसाधिकरणः+ इत्यर्थः| तत्+आपत्तिः+इति| शुध्द्यापत्ति+इत्यर्थः| असत्त्वेन+इति| तस्य नष्टत्वात्+इति भावः| तादृशप्रागभावस्य+इति| अस्पृश्यस्पर्शप्रागभावस्य+इत्यर्थः| न दोषः+ इति| शुध्द्यानापत्तिरूपः+ दोषः+ न+इत्यर्थः| तत्+उत्तरसमयः+ इति| भस्मसंयोगध्वंससमयः+ इत्यर्थः| तादृश भस्मसंयोगकालिकत्वम्+इति| शुद्धत्वव्यवहारप्रयोजकभस्मसंयोगकालवृत्तित्वरूपसामानाधिकरण्यम्+ यावत्+अभावे निवेशनीयम्+ न यथाकथंचित्+संयोगकालवृत्तित्वम्+इत्यर्थः| एवम्+च+इति| एवंविधनिवेशे च+इत्यर्थः| तादृशयावत्+अभावेति| यादृश भस्मसंयोगध्वंसम्+आदाय शुद्धत्वव्यवहारः+सदृशसंयोगकालिकः+ यावत्+अभावः+ इत्यर्थः| सामानाधिकरण्यविशिष्टम्+इति| तत्+तत्+स्पृश्यस्पर्शध्वंसकूटसामानाधिकरण्यम्+एव संभवति+इति तम्+आदाय+एव संयोगध्वंसस्य शुद्धित्वम्+ न तत्+तत्+प्रागभावाद्यघटिताभावकूटसामानाधिकरण्यम्+आदाय+अपि+इति गुह्यम्+अवधार्यम्| संक्षेपः+ इति| एतत्+विचारस्य बहुशः+ उपयोगाभावात्+न विस्तृतः+अयम्+इति भावः| मतम्+इति| स्वत्वम्+ तावत् स्वत्वम्+उत्पन्नम्+ विनष्टम्+ तव स्वत्वम्+ मम स्वत्वम् ब्रह्मस्वम्+इत्यादि प्रतीतिसिद्धम्+ षष्ठीवाच्यम्+ पदार्थान्तरम्+ तत्+च वृत्तिनियामकविशेषणताविशेषेण स्वर्णादिनिष्ठम्| स्वर्णे स्वत्वम्+इत्यादिप्रत्ययात्| निरूपकत्वाख्यविशेषणताविशेषेण  च स्वामिनिष्ठम्| अत्र+अस्य पुरुषस्य स्वामित्वम्+इतिप्रत्ययात्|  न च स्वत्वम्+ द्रव्यस्वरूपम्+, गुणादिवृत्तित्वात्| न वा गुणरूपम्+ कर्मरूपम्+ वा, तत्त्वात्+एव| न च सामान्यादिरूपम्+ नित्यत्वप्रसङ्गात्| उत्पन्नम्+ स्वम्+ विनष्टम्+ स्वम्+इति प्रत्ययानापत्तेः+च| न च+अभावस्वरूपम्+ भावत्वेन प्रतीतिविषयत्वानापत्तेः+तस्मात्+न+अन्तर्भवति सप्तसु+इति| न च षष्ठीवाचकत्वे चैत्रस्य कुलम्+इत्यादौ तत्+प्रत्ययापत्तिः| धनादिसमभिव्याहारस्य+आकाङ्क्षत्वात्| न चैवम्+ धनस्य चैत्र इत्यत्र+अपि तत्+बोधापत्तिः| स्वामित्वाश्रयप्रकृतिकषष्ठ्या तत्+बोधे प्रथमान्तस्वत्वाश्रयपदसमभिव्याहारस्य+आकाङ्क्षत्वात्| न च+एवम्+ चैत्रपदधनपादाभ्याम्+ तत्+बोधे+अन्यलभ्यत्वात्+षष्ठ्याः+तत्+अर्थवाचकत्वम्+
अनुपपन्नम्+इति वाच्यम्| चैत्रधनयोः+चैत्रत्ववाचकयोः षष्ठी+एव तथा+अर्थकत्वात्| न च+एवम्+अस्मिन्+पुरुषे तत्+द्रव्यस्वामित्वम्+इत्यादिप्रतीतिः+दुर्वचेति वाच्यम्|
निरूपकतासंबन्धेन स्वत्वम्+एव स्वामित्वम् अयम्+अस्य
स्वामी अयम्+अस्य पतिः+इत्यादिप्रतीतिसिद्धम्+तत्+अपि पदार्थान्तरम्+वृत्तिनियामकविशेषणताविशेषेण स्वामिनिष्ठम् ।
अस्मिन्+पुरुषे  एतत्+द्रव्यस्वामित्वम्+इति प्रत्ययात्| अत्र द्रव्ये+अस्य पुरुषस्य स्वामित्वम्+इत्याद्यप्रत्ययात्+च| अथ+एवम्+ स्वत्वस्वामित्ययोः+विभिन्नपदार्थत्वे चैत्रस्य धनम्+इत्यादौ स्वत्वम्+ स्वामित्वम्+ वा+इत्यत्र विनिगमनाविरहः| स्वत्वस्य षष्ठ्यर्थत्वे निरूपकत्वसम्बन्धेन प्रकृत्यर्थविशेष्यतया+आश्रयतासम्बन्धेन+एव धनविशेषणतया तत्+अन्वयस्य सुवचत्वात्| न च स्वामित्वस्य चैत्रस्य धनम्+इतिवद्धनस्य चैत्रः+ इति+अपि प्रतीतिः स्यात् चैत्रस्य धननिरूपितस्वामित्वाश्रयत्वात्+इति वाच्यम्| स्वत्वस्य षष्ठ्यर्थत्वे+अपि तादृशप्रत्ययस्य दुर्वारत्वात्| धननिष्ठस्वत्वनिरूपकत्वाचैत्रस्य+इति+अतः षष्ठ्यर्थस्वत्वस्य निरूपकत्वसम्बन्धेन+एव प्रकृत्यर्थविशेष्यतया आश्रयतासम्बन्धेन+एव च+अनुयोगिविशेषणतया+अन्वयः+ न तु सम्बन्धान्तरेण+इति व्युत्पत्तिः कल्प्यते| स्वामित्वस्य षष्ठ्यर्थत्वे+अपि षष्ठ्यर्थस्वामित्वस्य निष्ठतासम्बन्धेन+एव प्रकृत्यर्थविशेष्यतया निरूपकत्वसम्बन्धेन+एव स्वानुयोगिनि विशेषणतया+अन्वयः+ न तु सम्बन्धान्तरेण+इति व्युत्पत्तेः सुवचत्वात्+इति चेत्+न| स्वामित्वस्य+एव षष्ठ्यर्थत्वे चैत्रीयधने न+इदम्+  चैत्रस्य+इति व्यवहारापत्तेः। स्वामित्वस्य चैत्रवृत्तितया तत्+अभावस्य सुतराम्+ धने सत्त्वात्| न च निरूपकत्वसम्बन्धेन+एव षष्ठ्यर्थस्वामित्वस्य+अभावः+ बोध्यते स च न( १-निरूपकत्वसम्बन्धेन स्वामित्वस्य सत्त्वात्|) धने इति वाच्यम्| निरूपकत्वसम्बन्धस्य वृत्त्यनियामकतया+अत्यन्ताभावप्रतियोगितानवच्छेदकत्वात्| न च तथापि वृत्त्यनियामकसम्बन्धस्य+अपि+अभावप्रतियोगितानवच्छेदता नये स्वामित्वस्य षष्ठ्यर्थत्वे न किम्+अपि बाधकम्+इति वाच्यम्| तत्+नये स्वामित्वस्य प्रतियोगितानवच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वस्य+एव+अभावविरोधितया गगनादिसंयोगिनि घटादौ संयोगसम्बन्धावच्छिन्नगगनात्+अभावः+ चैत्रनिष्ठस्वामित्वनिरूपके+अपि धने निरूपकत्वसम्बन्धावच्छिन्नचैत्रनिष्ठस्वामित्वाभावस्य वृत्तौ बाधकाभावेन तादृशव्यवहारापत्तेः+दुर्वारत्वात्| न च+एवम्+ सति निरूपकतासम्बन्धावच्छिन्नतियोगिताकज्ञानात्+ अभावस्य+अपि केवलान्वयित्वम्+ स्यात्+न स्यात्+च विषयितासम्बन्धेन ज्ञानादेः  केवलान्वयित्वम्+ विषयितासम्बन्धस्य केवलान्वयित्वनियामकतया (2-वृत्त्यनियामकतया+इत्यर्थः|) तेन सम्बन्धेन ज्ञानात्+अधिकरणस्य+एव+अप्रसिद्धेः+इति वाच्यम्| इष्टत्वात्| ज्ञानविषयत्वादेः केवलान्वयित्वात्| यदि च वृत्त्यनियामकसम्बन्धः+अपि अत्यन्ताभावप्रतियोगितावच्छेदकः| प्रतियोगितावच्छेदकसम्बन्धेन  प्रतियोगिसम्बन्धित्वम्+एव+अभावविरोधि| अतः+ एव प्रलये परमाणौ+उत्पत्तिकाले च+अवयविनि संयोगसम्बन्धावच्छिन्नगगनात्+अभावः+ (1-मूलस्य न्यूनताम्+इति भास्कराभिमतः पाठः|) (3केवलान्वयित्वभङ्गापत्तेः+एव|) न+अन्यथा+इति| अतः+ एव ( 2-प्रलयपरमाणौ+उत्पत्तिकालावयविनि च संयोगसम्बन्धेन गगनसम्बन्धित्वविरहात्+इति भावः|)ज्ञानविषयत्वादिवद्विषयितासम्बन्धेन ज्ञानादिकम्+अपि केवलान्वयि| विषयिता सम्बन्धावच्छिन्नज्ञानाद्यभावः+तु+अलीकः+ इति+आद्रियते तत्+अस्तु विनिगमनाविरहात्+स्वत्वस्वामित्वोभयम्+एव षष्ठ्यर्थः| तात्पर्यग्रहस्य विनिगमकत्वात्+एव चैत्रस्य धनम्+इत्यादौ नियमतः+ न स्वत्वस्वामित्वयोः+अवगमः+ इति संप्रदायः| केचित्+तु स्वत्वम्+एव स्वामित्वम्+ न तु पदार्थान्तरम्| निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वे+अपि निरूपकत्वस्य स्वरूपसम्बन्धेन वर्तमानत्वात्+एव+अत्र(4-द्रव्ये|) स्वत्वम्+ पुरुषस्य द्रव्यस्य स्वामी+इति प्रत्ययोत्पत्तेः| एवम्+ च गौरवात्+एव स्वामित्वम्+ न षष्ठ्यर्थः+अपितु स्वत्वम्+एव+इति+आहुः| तत्+असत्| विनिगमकाभावात्| स्वामित्वम्+एव पदार्थान्तरम्+ तत्+निरूपकत्वम्+एव स्वत्वम्+इति वैपरीत्यस्य+अपि सुवचत्वात्| न च  स्वामित्वनिरूपकत्वस्य स्वत्वरूपत्वे+अपि स्वशब्दादेः शक्यता+अवच्छेदकत्वे गौरवम्। स्वत्वनिरूपकत्वस्य स्वामित्वरूपत्वे+अपि स्वामिशब्दपतिशब्दादेः शक्यता+अनवच्छेदकत्वे गौरवात्| नव्याः+तु स्वत्वम्+ स्वामित्वम्+एकपदार्थः| सः+ च विशेषणतासम्बन्धेन+अत्र स्वत्वमेव स्वामित्वम्+इति व्यवहारः| न तु स्वत्वस्वामित्वयोः+भेदः| उभयोः+भेदे+अपि (5-भेदानुभवे+अपि|)उभयोः+अवश्यम्+ पुरुषधननिष्टपरस्परविलक्षणविषयताभ्युपगमात्(6-विलक्षणविषयताभेदेन प्रयुक्तभेदानुभावात्+इत्यर्थः)| एतेन विषयित्वम्+ विषयित्वम्+इति+अपि व्याख्यातम्| तत्+उभयोः+अपि+एकपदार्थत्वात्| सः+ च विलक्षणता सम्बन्धेन+अत्र विषयित्वम्| इदम्+ विषयः+ इति व्यवहारात्| विलक्षणविशेषणतया च+अत्र विषयित्वम्+इदम्+ विषयीत्यादिव्यवहारात्+इत्याहुः+इति मतम्+इत्यर्थः| निरस्यति+इति| गुणे एनम्+अन्तर्भाव्यातिरिक्तत्वम्+  निषेधति+इत्यर्थः| प्रतियोगित्वात्+इति| आदिना विषयत्वनिरूपकत्वादि संग्रहः| यथेष्टेति+इति| स्वकीयधननिष्ठोगुणविशेषः+ इति भावः।प्रयोजकत्वम्+ च+इत्यर्थः+ इति| प्रतिग्रहादिलब्धत्वम्+इति परेण+अभेदेन+अन्वयः। इत्यादिकम्+इति| एवम्+ विषयता विषयस्वरूपा ज्ञानस्वरूपा वा+इत्यादिकम्+इत्यर्थः| ऊहनीयम्+इति| वितर्कितव्यम्+इत्यर्थः| मूलस्य न्यूनताम्+इति| विधिपदार्थनिरूपणप्रयुक्ताम्+ संग्रहस्य न्यूनताम्+इत्यर्थः| तत्+निरूपणम्+ प्रतिजानीतः+ इति| विधिसम्बन्धिलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगविषयकप्रतिज्ञाश्रयः+ मूलकारः+ इति बोधः| स्वपरमतसाधारणम्+इति| नैयायिकमीमांसकोभयमतसाधारणम्+इत्यर्थः| तत्+मतः+ इति| मीमांसकमतः+ इत्यर्थः| तत्+मते तावन्मात्रतथाविधज्ञानस्य तत्त्वे+अनिष्टसाधने+अपि विषादौ तत्+सत्त्वेन विधित्वापत्तेः| कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानस्य तत्त्वम्+ नैयायिकैः+
अभ्युपगतम्+ तत्+निवृत्तये इष्टसाधनत्वज्ञानमात्रस्य तत्त्वे "आत्मा वा+ अरे द्रष्टव्यः+" इति+इयता+आत्मदर्शने  इष्टसाधनत्वे बोधिते विधित्वात्+यागः+ इव+अपूर्वविधेयत्वापत्तिः| आत्मज्ञानस्य तु न+अपूर्वविधेयत्वम्+ स्वप्रकाशत्वेन सर्वदा+अवस्थितेः+तत्+आवरणभङ्गमात्रस्य+एव विधेयत्वेन तव्यत्+उपपत्तिः+इति+आहुः(1-लिङ्लोट्तव्यताम्+ लिङर्थे लेटः+च विधिवाक्यलिङ्गता+अध्वरमीमांसकैः+उक्ता|)| अभिधायकस्य+इति| विधिनिमन्त्रणा मन्त्रणा+इति+अनुशासनविहितस्य विध्यर्थाभिधायकस्य लिङादेः+इत्यर्थः|  तादृशज्ञानविषयः+ इति| प्रयत्नजनकचिकीर्षाजनकज्ञानविषयः+ इत्यर्थः| कार्यत्वादिप्रतिपादिकेति| कृतिसाध्यत्वेष्टसाधनत्वप्रतिपादिकेत्यर्थः| वाकारः+अनस्थायाम्+इति| विध्यर्थके लिङिति प्रामाणिकव्यवहारात्+इति भावः| कृत्यसाध्यत्वेन+अवगतः+ इत्यर्थः+ इति| यथाश्रुते स्वरूपतः कृत्यसाध्ये भ्रमात्+कृतिसाध्यत्वेन प्रवृत्तेः+दर्शनात्+तत्त्वेन+अवगतः+ इत्यर्थः+ इति| ननु+अवगमस्य भ्रमात्मकस्य+अपि संभवात् कृतिसाध्ये+अपि  कृत्यसाध्यत्वेन+अवगमविषयत्वात्+अप्रवृत्त्यापत्तिः+इति चेन्न| यथार्थत्वेन विशेषणीयत्वात्| चिकीर्षात्+वारेति| जानाति इच्छति यतते इति क्रमानुरोधात्+इति भावः| यत्+अभावः+ यत्+अभावप्रयोजकः+तत्+अभावाभावः+तत्+अभावाभावका-रणम्+इति न्यायेन प्रकृते कृत्यसाध्यत्वज्ञानस्य प्रवृत्त्यभावप्रयोजकत्वात्+तत्+अभावः+ एव प्रवृत्तिकारणम्+अस्तु+इति+अभिप्रायेण+आशङ्कते—न च+इति| तत्त्वः+ इति| प्रवर्तकस्य इत्यर्थः| गौरवात्+इति| कारणतावच्छेदकशरीरस्य गुरुत्वात्+इत्यर्थः| तत्+तत्+व्याप्यादिदर्शनानाम्+इति| तत्+तत्+अभावव्याप्यवत्ताज्ञानानाम्+इत्यर्थः|अयम्+इति| (?)गादेः पक्षनिर्देशः 
इष्टसाधनत्वमात्रस्य हेतुत्वे आत्मसाक्षात्कारे मोक्षे इष्टसाधनत्वसत्त्वात्कृतिसाध्यत्वापत्तिः+अतः सत्यन्तम्+ बोध्यम्| शुचिजीवित्वम्+इति| शुचिः+भूत्वा+आत्मवत्त्वम्+इत्यर्थः| अहम्+एतत्कालिकशुचिमान् इति ज्ञानवतः+ एव 
मत्कृतिसाध्यताज्ञानविषयत्वेन संध्यावन्दनादौ प्रवृत्तेः शिष्टानाम्+ दृष्टत्वात्+इति भावः| निमित्तज्ञानाधीनस्य+इति| कृत्यसाध्यताज्ञानस्य+इति+अनेन+अन्वयः| कृत्यसाध्यत्वज्ञानस्य+इति| संध्यावन्दनादिनिष्ठत्वेति बोध्यम्| कामनादिः+इति|आदिना ज्ञानमात्रसंग्रहः| तद्वत्तायाः कामनादिमत्तायाः| विषयतासम्बन्धेन कामना यस्मिन् सः+ कामनावान् तस्य भावः इति+अर्थकतया तत्संम्बन्धबोधात् सः+ च स्वविषयेत्यादिरूपः+ इति+आह---स्वविषयसाधनत्वादिरूपस्य+इति| कामनाविषयस्वर्गसाधनत्वादिरूपस्य+इत्यर्थः| तत्सम्बन्धस्य+इति| स्वर्गसम्बन्धस्य+इत्यर्थः| तज्जन्यत्वस्य+इत्यर्थः+ इति| षष्टीतत्पुरुषः+ इति भावः| जन्यत्वादिघटितत्वात्+इति| जन्यत्वविशिष्टज्ञानत्वादिघटितत्वात्+इत्यर्थः| विषसंपृक्तभोजनादौ+इति| आदिना पानपरिग्रहः| मुमुक्षोः+बलवदनिष्ठाद्यनुबन्धीष्टसाधनत्वस्य+एव विषभक्षणादौ सत्त्वात्+प्रवृत्त्युपपत्तिः| क्वचित्+कार्ये उत्कटरागेण+इष्टसाधनत्वमात्रम्+आदाय बलवत्+अनिष्ठानुबन्धित्वे+अपि प्रवृत्तिः+वाच्या| अतः+ एव युधि वीराणाम्+, परयोषिति जाराणाम्+, च प्रवृत्तिः| श्रूयते च, "भवत्+कृते स्वञ्जनम्+अञ्जुलाक्षि शिरः+ मदीयम्+ यदि याति यातु| नीतानि नाशम्+ जनकात्मजायै दशाननेन+अपि दशाननानि" इति| प्राचाम्+ मतेन+इति| प्राचाम्+ मताभिप्रायेण+इत्यर्थः| कृतिसाध्यत्वादिज्ञानानाम्+इति| कृतिसाध्यत्वज्ञानम्+इष्टसाधनत्वज्ञानम्+ बलवदनिष्ठानुबन्धित्वज्ञानम्+एषाम्+इत्यर्थः| प्रवृत्तिः+इत्यर्थः+ इति| प्रयत्नस्य केवलेच्छाजन्यत्वमात्रेण मूलन्यूनतापरिहाराय+एवम्+विधार्थकरणम्+इति बोध्यम्| तस्य च+एति| प्रत्यवायप्रागभावस्य च+इत्यर्थः| दुःखजनकाभावतया+एति। प्रत्यवायोत्पत्तेः+दुःखजनकतया तत्प्रागभावस्य दुःखभावजनकत्वम्+इति+अभिप्रायः। तत्+नाशस्य+इति। प्रत्यवायनाशस्य+इत्यर्थः।  यत्+सत्त्वे यतस्त्त्वम्+इति| सन्ध्यावन्दनसत्त्वे प्रत्यवायप्रागभावसत्त्वम्+इति बोध्यम्| तत्र+इति| प्रत्यवायप्रागभावे इत्यर्थः| कार्यः+ एव शक्तिः+इति| अपूर्वरूपकार्यः+ एव शक्तिः+इत्यर्थः| इच्छाविशेषरूपस्य+इति| यागस्य+इति शेषः| अयोग्यत्वात्+इति| कारणस्य कार्याव्यवहितप्राक्क्षणवृत्तित्वनियमात्+तत्+अभावात्+तत्+
अभावः+ इति भावः| अपूर्वरूपकार्यः+ एव+इति| व्यापाररूपः+ इत्यादिः| फलपर्यन्तम्+ स्थायीति| स्वर्गोत्पत्तिफलपर्यन्तम्+ स्थितिमत्+इत्यर्थः| नियोज्यशब्दार्थम्+आह—इदम्+इत्यादिना| तत्+एकदेशः+ इति| स्वर्गकामैकदेशे स्वर्गः+ इत्यर्थः| वाक्यार्थबोधः+ इति| प्रथमान्तमुख्यविशेष्यकवाक्यार्थबोधः+ इत्यर्थः| पूर्वम्+अनुपस्थितत्वात्+इति| शब्दबोधात्+पूर्वम्+उपस्थितिविषयत्वाभावात्+इत्यर्थः| तन्मते+ इति| अपूर्वस्य शाब्दबोधे भानाङ्गीकर्तृमीमांसकमतः इत्यर्थः| तत्+धर्मावच्छिन्नविषयकशब्दबोधम्+ प्रतीति| कार्यत्वरूपधर्मावच्छिन्नकार्यविषयकशाब्दबुद्धित्वावच्छिन्नम्+ प्रतीत्यर्थः| तादृशोपस्थितेः+च+इति| तत्+धर्मावच्छिन्नोपस्थितेः+च+इत्यर्थः| न तु समानविषयकत्वेन+इति| यत्+धर्मावच्छिन्नत्वेन यत्+रूपविषयकशाब्दबोधः+तम्+ प्रति तत्+धर्मावच्छिन्नत्वेन तत्+रूपावच्छिन्नशक्तिग्रहोपस्थितेः+न हेतुहेतुमद्ग्रावः+ इत्यर्थः| फलितम्+आह—एवम्+च+इति| यत्र कुत्रचित्+इति| यागविषये शिष्टप्रतिपत्तिरूपकार्ये इत्यर्थः| यत्+तु घटादिरूपे कार्ये इति| तत्+असत्| प्रत्यासत्त्या यागविषयकार्यस्य एव+इत्यर्थसामञ्जस्यात्| शक्तिग्रहः+ इति| ईदृशार्थस्य+एव+उपस्थितिः+इति+अपि+ऊह्यम्| योग्यताबलात्+च+इत्यादि| फलपर्यन्तावस्थायिनः+अपूर्वस्य+एव यागविषयकार्यस्य शाब्दविषयत्वम्+इतरस्य यागविषयत्वे+अपि स्वर्गोत्पादकत्वाभावात्+न तत्+इति समुदिततात्पर्यार्थः| ज्योतिष्टोमेन+इत्यादिवाक्यघटकालिङः+अपूर्वबोधकत्वम्+ स्वर्गरूपफलश्रुतेः+तत्+उत्पत्त्यन्यथानुपपत्त्या युक्तम्+ यावज्जीवम्+अग्निहोत्रम्+ जुहुयात्+इति वाक्यघटकालिङः फलश्रुतेः+अहः+अहः+इत्यादिवदस्य+अपि+आधानबोधकस्य नित्यत्वात्+अयुक्तम्+ तत्+बोधकत्वम्+इत्यर्थकत्वेन+आशङ्कते—ननु+इत्यादिना|  वस्तुतः+तु ज्योतिष्टोमस्य+आदि नित्यत्वम्+एव अहः+अहः+इतिवत्+वसन्ते वसन्ते ज्योतिषा यजेत+इति वीप्सावचनात्| एवम्+ च नित्यत्वम्+ न दुरितक्षयान्यफलकत्वम्+ किन्तु+अकरणप्रत्यवायवत्वम्| तथा च श्रुतिः---"आतृतीयात्+सोमम्+ न पिबति+इन्द्राग्नी एव स्वेन भावधेयेन+उपधावति+"इति+अकरणप्रायश्चित्तोक्तेः| आतृतीयात्+इति+उक्त्या  द्वितीयपुरुषस्य तत्+अकरणे+अपि न प्रत्यवायभाक्त्वम्+, पूर्वेण कृतेन कृतत्वात्| इह नित्येति विशेषोपादानम्+ तु स्वर्गरूपकाम्यफलाफलकत्वमात्रेण यथाकथंचित्+उक्तम्+इति मीमांसायाम्+ अधिकजिज्ञासुभिः+मीमांसा विधेय+इति+अलम्| पण्डापूर्वम्+इत्यर्थः+ इति| पापनाशजनकपूर्वम्+इत्यर्थः|(१)-"पडि नाशने" (चु. प.)इति+अस्मात्+अच्कर्तरि|) धात्वर्थनिष्ठकार्यत्व इत्यर्थम्+इति| प्रकृतधात्वर्थनिष्ठम्+ यत्कृतिसाध्येष्ठसाधनत्वरूपकार्यत्वम्+इत्यर्थः| कार्यत्वे+ इति| धात्वर्थनिष्ठकार्यत्वे+ इत्यर्थः| आदौ+एव+इति| आदिना संख्यापरिग्रहः| लिङादेः+इति| आदिना लिङादिपरिग्रहः| संशयसत्त्वे+अपि+इति| अपिना अयोग्यतानिश्चयसमुच्चयः| अविघटकत्वात्+इति| स्वर्गसाधनत्वाविघटकत्वात्+इत्यर्थः| बोधः+ भवति+एव+इति| तत्साधनत्वेन बोधः+ भवति+एव+इत्यर्थः| यागध्वंसस्य+एव व्यापारत्वम्+अस्तु+इति| प्रतियोगिसत्त्वविधयायागजन्यत्वे सति यागजन्यस्वर्गजनकत्वम्+, यागध्वंसोत्तरम्+एव 
स्वर्गोत्पत्तेः+ध्वंसस्य तत्त्वम्+अवेदितव्यम्| कीर्तनादिना+इति+इति| तथा च ध्वंसः+ न यागजन्यः कीर्तनादिजन्यत्वात्+व्यापारत्वेन ध्वंसे न सेत्स्यति+इति भावः| क्षरति  कीर्तनात्+इति| भारते अनुनिष्ठतात्यन्तानेकपुण्यवान् ययातिः+नाम राजा प्रेत्य दिव्यशरीरम्+ प्राप्य पुण्यवशात्+देवराजार्धासने उपविष्टः+तदा देवराजेन बहुमानपुरस्सरम्+ पूर्वाचरितम्+ पृष्टः+तदा सर्वम्+ निजगाद| तत्+एव भुवि पातयाम+असुरतम्+ देवाः धर्मक्षतेः+इति प्रसिद्धम्+इति बोध्यम्| ध्वंसस्य व्यापारत्वे इति| उक्तरीत्या यागजन्यत्वादिकम्+आदाय तत्त्वोपपादने इत्यर्थः| स्वर्गधारापत्तिः+इति| तत्+तत्+यागध्वंसधाराजन्यत्वेन स्वर्गधारापत्तिः+इति भावः| यः+ यत्र प्रवर्तते+ इति| अनेन+अनिष्टसाधने प्रवर्तमानः+अपि इष्टसाधनत्वे+न+एव तत्+जानाति+इति फलितम्+इति बोध्यम्| यदृच्छया+इति| स्वभावेन+इत्यर्थः| क्रियायाम्+एव+इति| पचिक्रियायाम्+एव+इत्यर्थः| तत्+च+इति| आख्यातत्वम्+ च+इत्यर्थः| संकेतसम्बन्धेन+इत्यादि| पाणिनीयेत्यादिः| तिप्त्वादिकम्+एव+इति| तत्+तत्+इतिवादिभिः+एव प्रयत्नबोधात्+इति भावः| जिज्ञासितसम्बन्धबोधकम्+इति| कृतिः कीदृशक्रियासम्बन्धनीति बोधकम्+इत्यर्थः| तत्+निवर्तकत्वम्+इति| प्रश्ननिवर्तकत्वम्+इत्यर्थः| न+अन्यथा+इति| अन्यथा कर्णे पृष्टे कटिम्+ चालयति+इति न्यायेन निग्रहस्थानित्वम्+उत्तरकर्तृः+आपद्येत+इति भावः| कृतिबोधकत्वासंभवात्+इति| कृतेः+चेतनधर्मत्वात्+असंभवः+ इति भावः| गमनम्+ च भ्रमिः| तत्+अनुकूलव्यापारः+च+अवान्तरः+ रथावयवनिष्ठः+ बोध्यः| नव्याः+ इति| नव्यशिरोमणयः+ इत्यर्थः| गच्छति+इति+अत्र+इति| रथः+ गच्छति+इति+अत्र+इत्यर्थः| जानाति+आदौ+इव+एति| आदिना इच्छति संग्रहः| आश्रयत्वे इति| ज्ञानेच्छानन्तरम्+एव कृतेः+उत्पत्तेः+ज्ञानेच्छयोः+अनुकूलतासम्बन्धेन कृतौ+अन्यस्य बाधितत्वात्+इति भावः| तत्र+इत्यादि| तथा च+इत्यादिः| अतः+ एव तण्डुलम्+ पचति+इत्यादौ तण्डुलरूपनाम्+अर्थस्य कर्मतासम्बन्धेन  पाके+अन्वयासंभवात्+कर्मणि द्वितीयाविभक्तेः शक्तिः+अङ्गीकृतेति ध्येयम्| स्तोकम्+ पचति+इत्यादौ+इति| आदिना सुष्ठु पचति+इत्यादिसंग्रहः| स्तोकशब्दः+अल्पपर्यायः| तथा च ओदनकर्मकस्तोकाभिन्नपाकानुकूलकृतिमान्+चैत्रः+ इति बोधः| कर्त्रादौ+इति| आदिना कर्मसंग्रहः| अनन्तकृत्यादेः+इति| तत्+तत्+आत्मसमवेतकृतीनाम्+ 
तत्+तत्+व्यापारजन्यफलानाम्+ च+अनन्त्यात्+शक्यतावच्छेदकानन्त्यप्रयुक्तम्+ गौरवम्+ वैयाकरणमते दुर्वारम्+इति भावः| कृत्यादौ शक्तिस्वीकारे तु+इति| कर्तृकर्मवदनयोः+लक्षणया कर्तृत्वकर्मत्वपरत्वेन कर्तृत्वम्+ कृतिः क्रमत्वम्+ फलम्+ तयोः "लः कर्मणि च" इति शास्त्रेण भिन्नशक्तिस्वीकारे तु+इत्यर्थः| कृतित्वादिजातेः+इति| जातेः+एकत्वात्+न शक्यता+अवच्छेदकानन्त्यप्रयुक्तगौरवम्+अस्मत्+मते इति भावः| परमतेन+इति| मीमांसकमतेन+इत्यर्थः| स्वमते तु+इति| नैयायिकमते तु+इत्यर्थः| कर्तृकर्मोभयप्रत्यसमभिव्याहारे प्रथमान्तमुख्यविशेष्यकः+ एव बोधोः+अभिमतः+ नैयायिकानाम्+इति बोधयितुम्+ स्पष्टप्रतिपत्तये तत्+उभयबोधम्+ दर्शयति--देवदत्तेत्यादिना| अनभिधानात्+इति| "अनभिहिते" इति+अधिकृत्याख्यातेन कर्तृकर्मणोः+अनभिधाने "कर्तृकरणयोः+तृतीया" "कर्मणि द्वितीया+
इति" तृतीयाद्वितीययोः+विधानात्+इत्यर्थः| अदोषात्+इति| कर्तृत्वकर्मत्वयोः+अभिधानात्+इति भावः| वाचकत्वमतम्+ निरस्यति+इति| प्रादीनाम्+ वाचकत्वम्+इति केषांचित्+मतम्+ निषेधति+इत्यर्थः| वैयाकरणानाम्+ तु द्योतकत्वात्| इतरनिपातानाम्+ वाचकत्वम्+इति| निर्णितम्+ च+इदम्+अस्माभिः+आदौ+एव+अखिलम्+आकलनीयम्| बहुतरम्+ऊहनीयम्+इति| एवकारः+ हि त्रिविधः-विशेषणसंगतः+ विशेष्यसंगतः क्रियासंगतः+च+इति| विशेषणसंगतः शङ्खः पाण्डुर एव+इत्यादौ | विशेष्यसंगतः पार्थः+ एव धनुर्धरः+ इत्यादौ| क्रियासंगतः+च नीलम्+ सरोजम्+ भवति+एव+इत्यादौ| विशेषणसङ्गतैवकारस्य+अयोगव्यवच्छेदः+अर्थः| विशेष्यसङ्गतैवकारस्य+अन्ययोगव्यवच्छेदः+अर्थः| क्रियासङ्गतैवकारस्य+अत्यन्तायोगव्यवच्छेदः+अर्थः| तथा च+इत्थम्+ बोधः| पाण्डुरत्वायोगव्यवच्छेदवान् शङ्खः+ इति| पार्थान्ययोगव्यवच्छेदवान्+धनुर्धरः+ इति| अन्वयितावच्छेदकम्+ सरोजत्वम्+ सामानाधिकरण्येन नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदवदित्यादिकम्+अधिक-तरम्+ तर्कितव्यम्+इत्यर्थः| बुद्धिकुशलैः+इति शेषः| "न+अन्यः पन्था विद्यते+अयनायः+" ज्ञानात्+एव तु कैवल्यम्"+इत्यादिभिः+ज्ञानस्य+एव सर्वपरमोपादेयमोक्षसाधनत्वश्रुतेः+तत्साधकत्वे कथिते प्रेक्षावताम्+ प्रवृत्तिः+अनायाससाध्येति+आलोच्यभिहितम्+ पदार्थेत्यादिमूले| तत्+अवतारयति---प्रेक्षावत्+इत्यादिना| सकलकामनाविषयेति| सकलानाम्+ विवेकिनाम्+ संसारोद्दिधीर्षया इच्छाविषयः+ इत्यर्थः| मुक्तिप्रयोजनकताम्+इति| मुक्तिः प्रयोजनम्+ यस्य स मुक्तिप्रयोजनकः तस्य 
भावः मुक्तिप्रयोजनकता ताम्+ परंपरया आत्मा इतरभिन्नः+ इति+आत्मसाक्षात्कारे इतरज्ञानसंपादनेन मुक्तिप्रयोजनप्रयोजकताम्+इत्यर्थः| पदार्थतत्त्वज्ञानस्य+इत्यर्थः+ इति| "पदार्थतत्त्वज्ञानानिःश्रेयसाधिगमः+" इति गौतमीयात्+इति भावः| परमेति+इति| मुख्यम्+इत्यर्थः| तत्+अननुसंधानवताम्+ मध्यमाधिकरणम्+ शास्त्रव्युत्पत्तिप्रयोजनमात्रफलद्वारा सभायाम्+ वादिविजयार्थप्राप्तिफलस्य गौणस्य शास्त्रप्रयोजनस्य लोकप्रसिद्धत्वतात्पर्येण+उत्तमाधिकारिणाम्+अपि प्रवृत्तये तत्+उक्तम्+इति भावः| तत्+एव+उक्तम्--"अङ्गानि वेदाः+चत्वारः+ मीमांसा न्यायविस्तरः| धर्मशास्त्रम्+ पुराणम्+ च विद्या हि+एतत्+चतुर्दशः||| आयुर्वेदः+ धनुर्वेदः+ गान्धर्वः+ च+इति ते त्रयः| अर्थशास्त्रम्+ च विज्ञेयम्+ विद्या हि+अष्टादश+एव च||2|| विद्याम्+आन्वीक्षकीम्+आह मुनिः श्रीगौतमः+ महान्| उद्दिधीर्षुः+जगत्+पङ्कात्+संसारात्+दुःखस्वरूपिणः||3|।अभ्यः+-हिततमाम्+एनाम्+ परमकारुणिकः+च सः| प्राकारोत्+अपवर्गस्य हेतोः+ज्ञानैकसिद्धये|| 4|| दृष्टादृष्टे फले दृष्टम्+ माध्यमिकैकभाक्| अदृष्टम्+अधिकारित्वम्+ भजति+इति व्यवस्थितिः||5||"इति| अस्य+अयम्+आशयः| परमप्रयोजनीभूतनिःश्रेयसस्वरूपफलप्रयोजकत्वेन+अन्वीक्षि-क्याः अभ्यर्हिततमत्वम्+अन्यासाम्+ तु+अधितृकरणपरंपरा+इति+अतः+ एव तत्कर्तुः+दुःखपङ्कसंसारात्+उद्दीधीर्षुत्वम्+आत्यन्तिकदुःखनि-वृत्तिफलसाधकोपदेशनेन परमकारुणिकत्वम्+ च, दृष्टमात्रफलोपदेशकत्वे प्रकृष्टफलोद्देशेन प्रवर्तमानानाम्+ विवेकिनाम्+ प्रवृत्तिः+न स्यात्+इति+अदृष्टापवर्गफलोपदेशकत्वम्+, परम्+च+उक्तरूपम्, दृष्टम्+अदृष्टम्+अधिकारित्वम्+अधिकारिविशेषधर्मः+ भजति+अपेक्षते+ इति| तथाहि--अत्र च+अधिकारिणः+ विवेकिनः+ ये+अस्मिन्+संसारापारकान्तारे कियन्ति दुःखदुर्दिनानि कियती वा सुखदुःखद्योतिका इति कुपितफणिफणामण्डलः+छायाप्रतिमम्+इदम्+इति मन्यमानाः सुखम्+उपहातुम्+इच्छन्ति ते| अपवर्गः+च+इह+एकविंशतिदुःखध्वंसः| न तु तत्प्रागभावः| (१-एकविंशतिदुःखमध्ये सुखस्य+अपि परिगणनात्+सुखध्वंसः+अपि+अपवर्गः+ इति||) सुखविरोधितया न पुरुषार्थत्वसंभवे+ इति वाच्यम्| सुखाभावनियतत्वे+अपि+अत्यन्तिकविशेषितेन दुःखभावत्वेन प्रवृत्त्युपदेशोत्पत्तेः| न च दुःखाभावस्य  सुखानियतत्वेन मुनेः+तत्प्रणयनम्+ विषम्+ भुंक्ष्वेतिवद्द्वेष्यम्+ स्यात्+इति वाच्यम्| परमकारुणिकस्य गौतममहामुनेः+तथाविधप्रवर्तकप्रणयनासंभवात्| दुःखोपश्लिष्टः+ एव सुखे दुरितनिचयमलमलिनान्तःकरणवताम्+ रागिणाम्+ प्रवृत्तेः+तत्+अभावे द्वेषोदये देवैः+अपि दुष्परिहार्यः+ एव+अतः+ एव "शिरः+ मदीयम्+ यदि याति यातु" इति+अतिशयानुरागवशात्परकामिनीघनजघनसंगुप्तापानोद्गारधूपितद्विधाभिन्नस्रवन्मूत्रक्लिन्ने मांसखण्डे मक्षिका इव लुब्धमनस्कानाम्+अपवर्गवार्ता करणकठोरायमान+एव+इति कः+तत+प्राप्तौ यत्नः+ इति विद्वांसः+ विदांकुर्वन्तु| ननु दुःखाभावस्य सुखानियतत्वोक्तिः+अनुपपन्ना, दुःखाभावस्य सुखः+ एव तात्पर्यावसानात्+यथा कश्चन वाहकः भारम्+उदूह्य परिश्रान्तः कश्चित्+देशे भारम्+ निःक्षिप्य "सुखी संवृत्तः+अहम्+"इति+आह तथा| यतः+ इति चेत्+न| सुखस्य+एकविंशतिदुःखेषु परिगणनात्| सुखशब्दस्य दुःखनियतसुखे वैषयिके एव शक्तेः| दुःखध्वंसे च+अत्यन्तिकत्वविशेषणात्| तत्त्वम्+ च स्वसमानाधिकरणदुःखासमानकालीनत्वम्| अनेन स्वर्गे+अपि पातभयानुविद्धतया क्षयितया च न विवेकिनाम्+उत्कटः+ रागः| वसिष्ठादीनाम्+ तु परंपरया लोकानाम्+ सन्मार्गप्रवृत्तिबोधनाय+एव+इत्यादिस्पष्टम्+अस्मदीय राधामाधवविलासाख्यप्रबन्धे| अत्र च तत्त्वज्ञानात्+अदृष्टनाशः+अदृष्टनाशात्+सुखदुःखात्+एकविंशतिः+दुःखध्वंसरूपः+ मोक्षः+, न+अविद्यानाशात्+अविद्याकार्यान्तःकरणविशेषबुद्धिनाशः, बुद्धियत्त्वस्य+अनादित्वेन विनाशानुपपत्तेः| अनादिभूतप्रागभावस्य+इव नाशाभ्युपगमे योगिनाम्+ बुद्धिसत्त्वे+अपि तत्त्वज्ञानेन+अदृष्टनाशात्+सुखदुःखात्+अनुत्पत्तिरूपबाधः| अविद्या न पदार्थान्तरम्+, मानाभावात् किंतु+अदृष्टम्+एव  तत्त्वज्ञानरूपविद्याविरोधितया अविद्येत+उच्यते इति सिद्धान्तः| एतेन+अन्तःकरणोपाधेः+तत्त्वज्ञानानाश्यत्वात्+मोक्षदशायाम्+ तत्+उपाधिकजीवात्मभावः सुस्थिरः+ एव+इति नैयायिकाः मेदवादिनः+ इति मन्यन्ते|(१-अन्ये दार्शनिकाः|) अतः+ एव "निरञ्जनः परमम्+ साम्यम्+उपैति+इति" श्रुतिः स्तौति, साम्यम्+ ब्रह्मसाम्यमात्यन्तिकदुःखाभावत्वेन+इति| न च देहरूपदुःखसत्त्वात्+कथम्+ जीवन्मुक्तित्र्यवस्था+इति वाच्यम्| "अशरीरम्+ वा +अवसन्तम्+ न प्रियाप्रिये स्पृशते+" इति श्रुतेः| अशरीरम्+इति+अस्य शरीराभिमानवर्जम्+इत्यर्थः| अत्र च "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम्+उत्तरोत्तरापाये तदनन्तरापायात्+अपवर्गः+" इति सूत्रम्+एव गमकम्| ज्ञानाग्निः सर्वकर्मणि भस्मसात्+कुरुते+अर्जुनेति गीतावचने+अपि कर्मपदम्+अदृष्टपरम्+एव| अदृष्टम्+ सत्+असत्+व्यापारजन्यम्+ पुण्यापुण्यरूपम्+एव| 
तत्+वैचित्र्यात्+जगत्+वैचित्र्यम्+, तत्+वैचित्र्यम्+अपि सत्+असत्क्रियावैचित्र्यात्+वैचित्र्यम्+ तत्+अन्तःकरणवृत्तिवैचित्र्यात्+वैचित्र्यम्+  पूर्वपूर्वसंस्कारवैचित्र्यात्+इति+अनादित्वम्+ संसारस्य+इति+अनादिभूतसंसारदुःखदहनाय विवेकिभिः+ज्ञानम्+एव+अभ्यस्यम्+इति+आह—मुमुक्षोः+आत्मदर्शनम्+इष्टसाधनम्+इति| तेन+इति| श्रवणादीनाम्+आत्मदर्शनोपायत्वेन+इत्यर्थः| आत्मश्रवणम्+ च श्रुतिभिः+एव साक्षात्कारहेतुः| "श्रोतव्यः श्रुतिवाक्येभ्यः" इत्यादि+उक्तेः| पुराणादिना तत्+श्रवणे आत्मस्वरूपम्+ परोक्षकल्पविषयम्+एव+अवतिष्ठते न तु+अपरोक्षम्+, भाषाप्रबन्धादिश्रवणे तु द्विजातीनाम्+ निषेधः+ एव| "न म्लेच्छितवै न+अपभाषितः+ म्लेच्छः+ ह वा एषः+ यत्+अपशब्दः+" इति+अपशब्दभाषणस्य+एव निन्द्यत्वात्| इत्यादि+इति| आदिना यथा काचित्+गोपी दैवात्+रहसि संगता श्रीकृष्णसंकेतवाक्यम्+आह--"कुरुष्व रतिपाण्डित्यम्+ सकामाम्+ जेतुम्+अर्हसि| इह सख्यः प्रपश्यन्ति निकुञ्जम्+ याहि सत्वरम्" +इत्यादि बोध्यम्| अप्रमाण्यज्ञाननिवृत्तेः+इति| देहेन्द्रियादिविलक्षणात्मनि श्रुतेः प्रामाण्यग्राहकत्वात्+इति शेषः| ननु+अहम्+ तिष्ठामि गच्छामि+इत्यादि+अहम्+इति पण्डितपामरसाधारणप्रात्यक्षिकप्रतीतिगोचरसिद्धस्य+आत्मसा-क्षात्कारस्य सिद्धये का श्रवणाद्याकाङ्क्षा हस्तकङ्कणस्य+आदर्शाकाङ्क्षातुल्यत्वात्+इति चेत्+न| देहेन्द्रियादिषु तत्+विषयत्वभ्रान्तस्य भ्रान्तिनिवृत्तये श्रुतेः+एव+अपेक्षणीयत्वात्| नहि श्रवणमात्रेण+अर्थसिद्धिः+इति+अतः+ आह—युक्तयनुसंधानेति+इति|  तत्+अर्थम्+इति| इतरभेदप्रतियोगीतरज्ञानार्थम्+इत्यर्थः| सकलपदार्थनिरूपणम्+इति| द्रव्यादिनिखिलपदार्थनिरूपणम्+इत्यर्थः| नैरन्तर्येण+इत्यादि| अत्र च मानम्+ "आसुप्तेः+अमृतेः कालम्+ नयेत्+वेदान्तचिन्तयेत्+"इति वचनम्| प्रत्याहृत्य+इति| निवर्त्य+इत्यर्थः| मनः प्रणिधानम्+इति| तदाकारान्तःकरणवृत्त्या भक्तिविशेषकरणम्+इत्यर्थः| तत्+उक्तम्+ पतञ्जलिना "ईश्वरप्रणिधानात्+"वा+इति| प्रणिधानात्+ भक्तिविशेषात्+अभिध्यानात्+ईश्वरः+तम्+अभिध्यायन्तम्+अनु-गृह्णाति सगुणम्+ वा निर्गुणम्+ तदा समाधिफलम्+ चित्तैकाम्यम्+अधिगच्छति योगजम्+इति तत्+अर्थः| योगस्य चित्तवृत्तिनिरोधद्वारा ईश्वरप्रणिधानफलकत्वात्+इत्याद्यधिकम्+ बोध्यम्+अन्यत्र| मिथ्याज्ञाननाशात्+इति| ईश्वरानुग्रहात्+एव "पुंसामद्वैतवासना"+इत्युक्तेः+तादृशप्रणिधानात्+उत्पन्नेश्वरानु-ग्रहेण द्वैतरूपप्रातिभासिकमिथ्याज्ञानध्वंसे सति+इत्यर्थः| अविद्यायाः द्वे शक्ती--विक्षेपशक्तिः, आवरणशक्तिः+च विपरीतार्थग्राहिका शक्तिः+आद्या| यथा जगत्+गतायाः ब्रह्मसत्ता+अनतिरेके+अपि+अतिरिक्तसत्तात्वेन भासिका| वास्तविकार्थाच्छादनार्थिका शक्तिः+द्वितीया| यथा जगतः ब्रह्मणि कल्पितत्वेन कल्पितस्य कल्पनाधिष्ठानान्+अतिरिक्तत्वेन ब्रह्मस्वरूपत्वे+अपि तत्+आच्छादनात्+घटादिरूपेण व्यवहारः इति+आवरणशक्तिनाशेन सर्वत्र ब्रह्मबुद्धौ+अपि विक्षेपशक्तेः+अनिवृत्त्या घटः+अस्ति पटः+अस्ति इत्यादिव्यवहारस्य पामरस्य+इव तत्त्वाज्ञानवताम्+अपि+अनुभवसिद्धतया तत्+विषयवासनोदयात्+कथम्+ तत्+उत्तरम्+ रागादिरूपदोषाभावः, रागादिकम्+ प्रति वासनायाः हेतुत्वात्+इति+आलोच्य विक्षेपशक्तिसहितावरणशक्तिनिवृत्तिः+एव रागादिनिवृत्तिहेतुद्वारा दुःखनिवृत्तिरूपमोक्षहेतुः+इति+अभिप्रायेण+आह--वासनासहितमिथ्याज्ञाननाशे इति| एवकारेण+इत्यादि| इदम्+ ज्ञानम्+एव मोक्षसाधनम्+इति मूलपाठाभिप्रायेण| क्वचित्+पुस्तकेषु ज्ञानम्+ मोक्षसाधनम+एव+इति पाठः+अपि दृश्यते तत्पाठे एवकारस्य मोक्षसाधनपदोत्तरवृत्तित्वात्+मोक्षेतरसाधनव्यवच्छेदः+ उचितः+ इति कथम्+ कर्मणः+ व्यवच्छेदः+ इति+उक्तिः साध्वी+इति चेत्+आहुः+तत्त्वविदः| एवकारः+अत्र भिन्नक्रमः| तथा च ज्ञानपदोत्तरम्+एव सम्बन्धः| ज्ञानम्+एव मोक्षसाधनम्+इति+एवम्+ च कर्मव्यवच्छेदोक्त्या व्याख्यानम्+  निर्दुष्टपथिकम्+एव+इति| विशेषदर्शनेन+एव+इति| नीलपृष्टत्वादिरूपविशेषदर्शनज्ञानेन+एव+इति भावः| कनककान्तादिविषये+अपि+इत्यर्थः| इत्यादिस्मृतेः+च+इति| आदिना "नहि ज्ञानेन सदृशम्+ पवित्रम्"+इत्यादिसंग्रहः| निष्कामनयेति| ऐहिकामुष्मिककामवर्जितयेत्यर्थः| भगवत्+प्रीत्यर्थैः+ कृतैः+इति| ननु ज्योतिष्टोमादिभिः कर्मभिः+तु भगवतः प्रीतिः+हविरादिभोगद्वारा, सन्ध्यावन्दनादिभिः का प्रीतिः प्रीत्युत्पादकद्रव्यत्यागाभावात्+इति चेत्+अत्र वदन्ति| "सन्ध्यायाम्+ गायत्री+अभिमन्त्रिता अपः+ ऊर्ध्वम्+ विक्षिपति"+इत्यादिश्रुत्या मन्देहारुणीनामकान् राक्षसान् संध्ययोः+अनुदितम्+ योद्धुकाममान्+सूर्यम्+ प्रति ब्राह्मणैः गायत्र्या अभिमन्त्र्य प्रत्यक्षे कृते ताः+ अपः वज्रीभूत्वा तान् द्वीपान्तरे प्रक्षिपन्ति+इति सिद्धम्।  तेन सन्ध्यावन्दनस्य भगवत्+शत्रुपराजयसंपादनद्वारा प्रीत्युत्पादकत्वम्+इति| संसारस्य+अनादिपरम्परासिद्धस्य मनसा+अपि+अचिन्त्यरचनारूपस्य श्रुतिसिद्धार्थविषयस्य संशयः+ दोषाय+एव+इति श्रुतिप्रामाण्यम्+उपगच्छद्भिः+यथार्थबुद्ध्या श्रद्धया च वचनात्+प्रवृत्तिः+वचनात्+निवृत्तिः+इति न्यायेन श्रुतिसिद्धम्+ सर्वम्+अनुष्ठेयम्+ ब्राह्मणैः+इति निर्दुष्टः पन्थाः| ननु+एवम्+अपि मम+उपात्तदुरितक्षयद्वारेति संकल्पे दुरितक्षयस्य कामनाविषयत्वात्+निष्कामनया सन्ध्यावन्दनस्य करणम्+अनुपपन्नम्+इति चेत्+न| प्राधान्येन भगवत्+प्रीतेः+एव+उद्देश्यत्वात्| दुरितक्षयरूपात्मशुद्धिः+इति| आत्मशब्देन+अन्तःकरणम्+ विवक्षितम्+ 
निःश्वासाभिहतदर्पणस्य+एव तेजः प्रकाशस्य अन्तःकरणस्य दुरितमलमलिनता तया सत्+असत्+विवेकानुत्पत्तिः| तत्क्षये चूर्णसंमार्जितदर्पणे स्वच्छमुखप्रतिबिम्बः+ इव सत्+असत्+विवेकः स्वतः सिद्धः एव+आविर्भवति+इति भावः| ततः+ इति| सदसद्विवेकान्तरमित्यर्थः| विषयेषु वैराग्यमिति| कनककान्तादिविषयेष्वसत्त्वबुध्द्या रागाभाव इति भावः| श्रवणादौ प्रवृत्तिरिति| विशेषरूपेण सदर्थनिर्णयार्थमिति भावः| श्रवणादिक्रमेण+इति| श्रवणम्+ सद्गुरोः श्रुतिभिः+आत्मनः शाब्दानुभवः दशमः+त्वम्+असि+इतिवदात्मापरोक्षानुभवः+ इति यावत्| ततः+तस्य+एव दृढीकरणाय युक्तिभिः+अनुचिन्तनाख्यम्+ मननम्+, ततः+तस्य+एव स्थिरीकरणाय नैरन्तर्येण+अनुसंधानरूपम्+ निदिध्यासनम्+इति+एवम्+ क्रमेण+इत्यर्थः| तत्त्वज्ञानोत्पत्तौ+इति| अबाधितात्मज्ञानोत्पत्तौ+इत्यर्थः| पूर्वोक्तमिथ्याज्ञाननाशादिक्रमेण+इति| वासनासहितमिथ्याज्ञाननाशः रागादिरूपदोषनाशः+ततः प्रवृत्तिनाशः+ इति क्रमेण+इत्यर्थः| मोक्षनिष्पत्तिः+इति| दुःखध्वंसरूपमोक्षोत्पत्तिः+इत्यर्थः| अधिकम्+इह ग्रन्थगौरवभिया न लिखितम्| अधिकजिज्ञासुभिः+अस्मदीया+अस्माभिः+निमित्तायाः+अभिन-वा मणिदीधितिव्याख्या मणेः+या दीधितिरूपा व्याख्या तस्याम्+अधिकम्+अनुसन्धेयम्+ न सर्वैः साधारणैः+नैयायिकैः+दुरूहविषयत्वात्+इति+आह--- तर्ककर्कशविचारचातुरीधुरीणैः+इति| तर्के तर्कशास्त्रे कर्कशः कठिनतरः यः+ विचारः पूर्वपक्षोत्तरसंदर्भः+तत्र या चातुरी चातुर्यम्+ऊहापोहरूपम्+ तस्मिन्+धुरीणैः समर्थैः+इत्यर्थः| ग्रन्थम्+ परिसमाप्य कृतम् "यत्+करोषि तत्+अश्नासि यत्+जुहोषि ददासि यत्| यत्+तपस्यसि कौन्तेय तत्कुरुष्व मत्+अर्पणम्" इति भगवत्+उक्तेः स्वोपास्यश्रेष्ठतमाय चन्द्रचूडाय समर्पयन् स्वकीर्त्य+अनुवृत्तये ग्रन्थकृतिमत्त्वेन स्वनामग्रहणपूर्वकम्+ पद्यम्+ पठति---कौण्डिन्यः+इति| कृतिम्| दीपिकाप्रकाशव्याख्यग्रन्थम्| एतस्मै| अत्यन्तसमीपवृत्तये (१-इदम्+अस्तु संनिकृष्टे समीपवर्ति च+एतदः+ रूपम्| अदसः+तु विप्रकृष्टे तत्+इति परोक्षे विजानीयात्| इति महत्+उक्तेः||)| यः+ वेदः+ निहितम्+ गुहायाम्+ परमे व्योमान् सः+अश्रुते सर्वान्+कामान्+सह इति श्रुतेः+अन्तर्हृदाकाशस्थितत्वेन  तत्त्वम्+ बोध्यम्| तथाज्ञानवत्त्वेन+अस्यात्यन्तोत्कर्षः सूचितः+ भवति| निखिलवेदशास्त्राध्ययनस्य तत्त्वज्ञानम्+एव मुख्यम्+ फलम्+अन्यथा+अध्ययनम्+ शुष्केष्टिप्रायम्+एव, उक्तत्वम्+ साक्षात्+श्रुत्या--"ऋचः+अक्षरे परमे व्योमन् यस्मिन्+देवाः+ अधिविश्वे निषेदुः| यः+तत्+न वेदः+ किम्+ऋचा करष्यति"+इति| चन्द्रचूडाय| तरुणेन्दुशेखराय परशिवाय| मङ्गलम्+ कल्याणम्+ यथा स्यात्+तथा+अर्पिपत् अर्पितवान्| अर्तेर्णिजन्तस्य लुङि आर्तिहि+इत्यादिना पुगागमे रूपम्+ बोध्यम्| इति+इति| एवम्+इत्यर्थः| श्रीमत्+इति| इदम्+ पाण्योपनामककौण्डिन्यवंशविशेषणम्+ पाण्योपनामककौण्डिन्यवंशस्य वेदशास्त्राध्ययनसम्पन्नपरंपरागतत्वेन प्रसिद्धिः+लोके श्रीवत्त्वम्+ बोध्यम्| नाम्ने+अपि व्यावर्तकम्+ नामोपनाम+इति+उच्यते तत्+च क्वचित्+ग्रामनाम क्वचित्+पौरुषेयम्| प्रकृते च+इदम्+ ग्रामनाम—पाण्येति+आन्ध्रदेशे अहोबलसन्निधौ स्थितेः| तास्थ्यातत्+व्यवहारः+ यथा आन्ध्रा इत्यादि| आन्ध्रादिः+देशविशेषसंज्ञा+इति प्रसिद्धम्| कौण्डिन्यवंशस्य+
अनेकोपनामकत्वात्+इतरव्यावृत्तये—उपात्तम्+, सः+ एव पयः पारावारः क्षीरसमुदः तेन निर्दुष्टत्वम्+ श्रीलक्ष्मीनृसिंहनिकेतनत्वम्+ तादृशवंशस्य स्फुटम्| तस्य राकाचन्द्रायमणेः पौर्णिमापूर्णचन्द्रः+तेन स्वस्य पूर्णकलावत्त्वेन सर्वजगदाह्लादकत्वम्| तादृशस्य+अपि+अस्मदीयवंशीयः सर्वलोकवन्द्यः इति बुद्धिकरत्वम्+ च सिद्धम्| पदवाक्यप्रमाणानाम्+ पारावारीणः+ इति षष्ठीतत्पुरुषः| पदशब्देन व्याकरणम्+, वाक्यशब्देन मीमांसा, प्रमाणशब्देन न्यायशास्त्रम्+एषाम्+ पारावारीणः पारङ्गतः| "राष्ट्रावाराद्धखाव्"+इतिसूत्रस्य "अवारपारात्+"इति (राष्ट्रावारेतिसूत्रे अवारपारात्+विगृहीतात्+अपि विपरीतात्+च+इति वक्तव्यमि"ति वार्तिकेन+इत्यर्थः|) वार्तिकेन साधुः | तेन त्रिषु+अनर्गलसामर्थ्यम्+ सिद्धम्| श्रीरामभट्टतनूजः| सा हि श्रीः+अमृता सताम्+इति श्रुतिबोधितवेदत्रयीरूपश्रीसहितत्वम्+अत्र विवक्षितम्| भट्टत्वम्+ वेदशास्त्रार्थतत्त्वज्ञात्वम्| तादृशरामनामकस्य तनूजः सूनुः| तेन+अनूचानपाण्डित्यम्+ सिद्धम्| श्रीनीलकण्ठभट्टः| तथाविधश्रीसाहित्यविशिष्टः+तथाविधभट्टत्वविशिष्टः+च नीलकण्ठशर्मा ग्रन्थकारः| विदुषा| वेदवेदाङ्गनिखिलतन्त्रसिद्धान्तज्ञानजनितानेकग्रन्थसन्दर्भः+चन+आधायककल्पनाविशेषवता विरचितः निर्मितः तर्कसंग्रहदीपिकाप्रकाशः| तर्कसंग्रहस्य व्याख्यानाम्+ दीपिका तत्+व्याख्यानम्+ प्रकाशः प्रकाशनामकः+ ग्रन्थः समाप्तः चरमवर्णध्वंसवान्+इत्यर्थः+ इति शिवम्||
		नीलकण्ठप्रसादेन नीलकण्ठतनूद्भवः|
		निर्माय प्रार्पयत्+ग्रन्थम्+ नीलकण्ठाय मङ्गलम् ||१||
		श्रीमत्पण्डितमण्डलीकुमुदिनीराकासुधादीधिते||
		पुत्रः+तस्य च नीलकण्ठविदुषः+ लक्ष्मीनृसिंहाभिधः||
		श्रीमत्तातविनिर्मिताम्+ कृतिम्+इमाम्+ व्याख्यातवान्+मञ्जुलाम्
		तेन स्यात्+मुदितः+ हिमाचलसुतावामार्धदेहः शिवः||२||
		श्रीदीपिकाप्रकाशस्य व्याख्यानम्+ भास्करोदयम्|
		शिवप्रेरितशेमुष्या प्राकरोत्+विदुषाम्+ मुदे||३||
श्रीमत्+दक्षिणामूर्तिप्रसादलब्धानवद्यनिखिलवेदशास्त्रामुखसर्वत-न्त्रस्वतन्त्रस्य+अनल्पान्तेवासिपञ्चास्यजितदिङ्मण्डलवि-
द्वद्गजविविधग्रन्थनिबन्धनपटुतरसिद्धान्तपारीणकुशलपण्डितम-ण्डलविकचकुमुद्वतीकुमुद्वतीरमणायमानाद्वैतज्ञानामृतोद्गार-
धारासंपातनिरन्तरविडम्बितप्रावृषेण्यावारिवाहव्यूहमहामहोपा-ध्यायश्रीनीलकण्ठभट्टचरणकमलध्यानावलब्धसन्मतिक-
तत्सूनुसूरिश्रीलक्ष्मीनृसिंहविरचिता तर्कसंग्रहदीपिकाप्रकाशव्याख्या भास्करोदयाख्या श्रीनीलकण्ठस्य प्रीतये संबोभूयात्|| शुभम्+अस्तु||
		श्रीगुरोः+नीलकण्ठस्य चरणौ मूर्ध्नि धारयन्| 
		भूयात्+संप्रार्थये शश्वत्+व्याख्या मोदाय धीमताम् |१|
		मक्षिका मधुलोभेन पुष्पेभ्यः+ मधुः+ पुष्कलम्|
		कुर्वन्ति संचयम्+ स्वार्थम् भुङ्क्ते भाग्यात्+परो जनः||२||
		मात्सर्यम्+ तु समुत्सार्यम्+ सान्तम्+ स्वालोक्य सद्बुधाः|
		दूष्यम्+ चेत्+दूष्यताम्+ तावत्+तुष्यताम्+ वा न मे भिदा||३||
			*************
		श्रीलश्रीमिथिलेशसत्कृतबलोदर्कप्रतिष्ठान्वितः+-  
			श्रीमद्गोकुलनाथशर्मतनुजः श्रीमान् सनाथोः+अभवत्|
		यः+ विद्वान्+अखिलम्+ विनश्वरम्+इदम्+ श्री १०६मत्परे ब्रह्मणि
			विन्यस्य+अखिलभावम्+आशुः+ विजहवार्थे ममत्वम्+ दृढम्|||
		पुत्राः+ वेदमिताः परैः+अनमिताः सन्+नीतिनिष्ठाविदः
			तस्य+आसन् मिथिलेशलब्धविभवाः+ दानप्रतिष्ठान्विताः|
		तेषाम्+ च हि+अनुजोनुजाञ्चितपदः श्रीमान्+शिवाराधकः+ 
			भोलानाथः+ इति+ईदृशीम्+अलभत+अभिख्याम्+ दयाख्यातिमान्||2||
		तत्सूनुः+मिथिलामहीन्द्रतनुजः+--श्री५मद्गुणेशाभिधः+-
			प्रोद्यत्सद्यशसाश्रितः करमहावंशाम्बुधीन्दुः+महान्| 
		प्रह्लादम्+ जनयन्+प्रभोः+निजकृतौ दाक्ष्यम्+ च सन्दर्शयन्|
			श्री१०८मत्कृष्णपदाब्जसेवनपरः श्रीनन्दलालः+अभवत्||3||
		तत्सूनुः+निजतातपादयुगलानुध्यानविध्मातधीः+-
			व्याकृत्यादिवित्+अग्रणीः समभवत्+श्रीमान्+मुकुन्दः सुधीः|
		सम्राट्+अर्पितसत्प्रशस्तिकः+ इमाम्+ श्रीनीलकण्ठात्मजैः+-
			निर्मातुम्+ प्रकृताम्+ क्वचित्+क्वचित्+असम्पूर्णाम्+ समापूरयन्||4||
		श्रीमत्+वैक्रमवत्सरे नवशराङ्कक्ष्मा १९५९मिते माधवे
			वारे देवगुरोः+इयम्+ वदि तिथौ के 2 पूर्तिम्+आपादिता|
		एनाम्+आकलयन्तु धीरधिषणा व्याख्याम्+ तु च+आशुः+ स्फुटम्+
			श्रीमत्पण्डितनीलकण्ठरचिताम्+ टीकाम्+ प्रकाशाभिधाम्||5||
				***********
(१-बख्शीपदालङ्कृतः|)(2-श्रीमन्+मिथिलामहीमहेन्द्रेण प्रतापसिंहमहाराजेन+आसन्ततिकेन पारितोषिकरूपेण प्रत्तम्+ राज्यम्+ स्वीकृत्य तत्+वैमात्रेयभ्रात्रे पुण्यश्लोकाय माधवसिंहशर्मणः+ वर्तमानमहाराजाधिराजवृद्धप्रपितामहाय समार्पिपत्|