Book Name 		: Bhasha Paricchedaha
Author			: श्रीमद्विश्वनाथ न्यायपञ्चानन भट्टाचार्य
Publisher			: श्रीसतीनाथ भट्टाचार्यः
Year of Publishing	: 1984
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name		: Bhasahpariccheda
Typed by			: प्रीती शुक्ल, जयराम् झा और श्रीमहालक्ष्मी
Proofcheck by		:  प्रीती शुक्ल, विभूतिनाथ झा एन्. श्रवण्
Sandhi Split by		:  जयराम् झा और एन्. श्रवण्
Sandhi Verification by: Dr. Tirumala Kulakarni, Poornaprajna Vidyapeetha, Bangalore-28. tkulakarni@gmail.com
Proof Verification by	: Dr. Tirumala Kulakarni

		 भाषापरिच्छेदः
		 प्रत्यक्षखण्डम् 
		सिद्धान्तमुक्तावली 

<1-1>
	चूडामणीकृत-विधुः+वलयीकृत-वासुकिः।
	भवः+ भवतु भव्याय लीलाताण्डवपण्डितः॥1॥

	निजनिर्मितकारिकावलीम्+अतिसंक्षिप्तचिरन्तना+उक्तिभिः।
	विशदीकरवाणि कौतुकान्+ ननु राजीवदयावशंवदः॥2॥

		मुक्तावलीसंग्रहः
	योगेन्द्रम्+ ज्ञानदातारम्+ तम्+ नत्वा फणिभूषणम्। 
	मुक्तावलेः संग्रहः+अयम्+ यत्नतः क्रियते मया॥ 
	ज्ञानार्क-किरणोद्दीप्त-विबुधाय न मे श्रमः।
	स्वात्मज्ञान-विबोधाय भवती+इह मम+उद्यमः॥ 
	
	निर्विघ्न-परिसमाप्तये कृतस्य मङ्गलस्य+ईश्वरनिर्द्देशरूपस्य "शिष्याः+ अपि+एवम्+ कुर्युः+"इति शिष्टशिक्षायै निबंन्धनम्+ कुर्वन्+ईश्वरम्+ प्रार्थयते---चूडामणीति। अचूडामणिः चूडामणिवत् सम्पद्यमानः कृतः+ इति चूडामणीकृतः। अभूततद्भावः+ इत्यादिना च्वि-प्रत्ययः। एवम्+ वलयीकृतेति+अत्र+अपि बोध्यम्। भवति+अस्मात्+इति भवः+ महादेवः, भव्याय मङ्गलाय। कीदृशः+ भवः+ इति+आह---लीलेति। लीलया ताण्डवम्+ नृत्यम्, तत्र पण्डितः कुशलः+ इति+अर्थः। इदम्+ च विशेष्यं, न+अतः समाप्तपुनरात्+तत्वम्॥ वस्तुतस्तु नियताकाङ्क्षरहितान्वयबोधोत्तरम्+ विशेष्यवाचकपदस्य पुनः+अनुसन्धानम्+एव समाप्तपुनरात्+तत्वम्। तत्+च+अनियताकाङ्क्षया विशेषणान्वयः+ एव। न च+अत्र तथा+अन्वयबोधः, विधोः किम्+इति चूडामणीकरणम्+इत्यादि+आकाङ्क्षायाः सत्त्वात्। तस्मात्+न+अत्र समाप्तपुनरात्+तत्वम्॥ 1॥

	शिष्यावधानाय प्रतिजानीते---निजेति। अतीति। अति अत्यन्तम्+ शब्दसंक्षेपः+ यासु ता अतिसंक्षिप्ताः, तादृश्यः चिरन्तनानाम्+ करणादादीनाम्+ या उक्तयः+ युक्तयस्ताभिः+इत्यर्थः। विशदीकरवाणि प्रकटीकरोमि। प्राप्तकाले लोट्। एतेन+अस्य सन्मूलकत्वम्+ सूचितम्। कौतुकात्+इति ग्रन्थकरणे क्लेशाभावः सूचितः। प्रयोजनम्+आह---राजीवेति॥ 2 ॥

	नूतन-जलधर-रुचये, गोपवधूटी-दुकूल-चौराय।
	तस्मै कृष्णाय नमः, संसारमहीरुहस्य बीजाय॥ 1 ॥

	सद्रव्या गुणगुम्फिता सुकृतिनाम्+ सत्कर्मणाम्+ ज्ञापिकां
	सत्-सामान्य-विशेष-नित्यमिलिता+अभाव-प्रकर्षोज्ज्वला।
	विष्णोर्वक्षसि विश्वनाथ-कृतिना सिद्धान्त-मुक्तावली	
	विन्यस्ता मनसः+ मुदम्+ वितनुताम्+ सद्युक्तिः+एषा चिरम्॥3॥

	विघ्नविघाताय कृतम्+ मङ्गलम्+ शिष्यशिक्षायै निबध्नाति---नूतना+इत्यादि। ननु मङ्गलम्+ न विघ्नध्वंसम्+ प्रति न वा समाप्तिम्+ प्रति कारणम्, विना+अपि मङ्गलम्+ नास्तिकादीनाम्+ ग्रन्थे निर्विघ्न-परिसमाप्ति-दर्शनात्+इति चेत्। न। अविगीत-शिष्टाचार-विषयत्वेन मङ्गलस्य सफलत्वे सिद्धे, तत्र फलजिज्ञासायां, सम्भवति दृष्टफलकत्वे+अदृष्टफलकल्पनाया अन्याय्यत्वात्, उपस्थितत्वात्+च समाप्तिः+एव फलम्+ कल्प्यते। इत्थं+च यत्त्र मङ्गलम्+ न दृश्यते,तत्र+अपि जन्मान्तरीयम्+ तत् कल्प्यते। यत्र च सत्यपि मङ्गले समाप्तिः+न दृश्यते, तत्र बलवत्तरः+ विघ्नः+ विघ्नप्राचुर्यम्+ वा बोध्यम्। प्रचुरस्य+अस्यैव बलवत्तर-विघ्ननिवारणे कारणत्वम्। विघ्नध्वंसस्तु मङ्गलस्य द्वारमिति+आहुः प्राञ्चः। 

	नव्याः+तु---मङ्गलस्य विघ्नध्वंसः+ एव फलम्। समाप्तिः+तु बुद्धि-प्रतिभादिकारणकलापात्। नच+एवम्+ स्वतःसिद्धः+-विघ्नविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिः+इति वाच्यम्। इष्टापत्तेः; विघ्नाशङ्कया तदाचरणात्; तथैव शिष्टाचारात्। न च तस्य निष्फलत्वे तद्बोधक-शिष्टाचारानुमिति-वेदाप्रामाण्यापत्तिः+इति वाच्यम्। सति विघ्ने तन्नाशस्य+एव वेदबोधितत्वात्। अतः+ एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वे+अपि न तद्बोधकवेदाप्रामाण्यम्। मङ्गलम्+तु विघ्नध्वंसविशेषे कारणम्, विघ्नध्वंसविशेषे च विनायकः+तव-पाठादिः। क्वचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनं, प्रतिबन्धकसंसर्गाभावस्य+एव कार्यजनकत्वात्। इत्थञ्च नास्तिकादीनाम्+ ग्रन्थेषु जन्मान्तरीय-मङ्गलजन्य-दुरितध्वंसः स्वतःसिद्धः+-विघ्नात्यन्ताभावः+ वा+अस्ति+इति न व्यभिचारः+ इति+आहुः। 

	संसारेति। संसार एव महीरुहो वृक्षः+तस्य बीजाया निमित्तकारणाय+इत्यर्थः। एतेन ईश्वरे प्रमाणम्+अपि दर्शितम्+ भवति। तथा हि---यथा घटादिकाय कर्त्तृजन्यं, तथा क्षित्यङ्कुरादिकम्+अपि। न च तत्कर्त्तृत्वम्+अस्मदादीनाम्+ सम्भवति+इत्यतः+तत्कर्त्तत्वेन+ईश्वरसिद्धिः। न च शरीराजन्यत्वेन कर्त्रजन्यत्व-साधकेन सत्प्रतिपक्ष इति वाच्यम्। अप्रयोजकत्वात्। मम तु कर्त्तृत्वेन कार्यत्वेन कार्यकारणभाव एव अनुकूलः+तर्कः। "द्यावाभूमी जनयन् देवः+ एकः" (यजुः अः 17 कः 19) "विश्वस्य कर्त्ता भुवनस्य गोप्ता" इत्यादय आगमा अप्यनुसन्धेयाः॥ 1 ॥

	श्रोतृप्रवृत्त्युपयोगितया विषयादिकम्+ सूचयन् स्वकीर्त्त्यनुवृत्तये ग्रन्थस्य स्वस्य च नाम निबध्नाति---सद्रव्यः+इति। द्रव्यैः सहिता युक्तः+इति+अर्थः। गुणः+इति। गुणैः गुम्फिता युक्ता, प्रतिपादकतासम्बन्धेन द्रव्यादिमति+इत्यर्थः। यथा मुक्तावली द्रव्यादिमती, ग्रन्थः+अप्ययम्+ प्रतिपादकतया तथेति भावः। जातिरूप-सामान्यम्+इति+अर्थः। यद्वा---सन्ति सामान्य-विशेष-नित्यमिलितानि यस्याम्+ सा । नित्यमिलितः समवायः । अत्र च सामान्यमनुगत-धर्ममात्रम्+ बोध्यम्। तेन+उपाधिरूप-सामान्यस्य लाभात्+न न्यूनता। अभावः+इति। अभावप्रकर्षस्य प्रागभावादिभेदस्य+उज्ज्वला प्रकाशिकः+इति यावत्। विश्वनाथकृतिनः+इति। क्वचित् कृष्णदासकृतिनः+इति पाठः। विन्यस्ता विशेषतः+अर्पिता। वितनुताम्+ विस्तारयतु॥ 3 ॥
	
	स्वानुष्ठितस्य मङ्गलस्य तत्+निबन्धनस्य च फलम्+ दर्शयति---विघ्नः+इति। निष्फलत्वान् मङ्गलाचरणम्+अयुक्तम्+इति शङ्कते---ननु+इति। निष्फलत्वञ्च+अनुमानसिद्धम्+ मङ्गलम्+ निष्फलम्+ फलविशेषशून्यत्वात्, जलताडनवत्+इति। मङ्गलस्य कारणत्वाभावे हेतुम्+ व्यतिरेकव्यभिचारम्+आह---विनेति। अयञ्च+अन्वयव्यभिचारोपलक्षकः। तेन किरणावल्यादौ+अन्वयव्यभिचारः+अपि बोध्यः, मङ्गलसत्त्वे+अपि समाप्तेः+अदर्शनात्। अयम्+ भावः---कारणत्वावेदकौह्यन्वयव्यतिरेकौ। तत्र तत्+अतिरिक्त-यावत्+कारणसत्त्वे तत्सत्त्वे तत्सत्त्वम्+अन्वयः। तदतिरिक्तयावत्+कारणसत्त्वे तदसत्त्वे व्यतिरेकः। प्रथम-द्वितीय-तत्पदम्+ कारणपरम्, तृतीयन्तु कार्यपरम्। तेन+अभिमतकारणसत्त्वे कार्यस्य+असत्त्वमन्वयव्यभिचारः। अभिमतकारणाभावे+अपि कार्यस्य सत्त्वम्+ व्यतिरेकव्यभिचारः। तज्ज्ञानेन कारणताघटकस्य नियतपूर्ववर्तित्वस्याग्रहः, अन्वयव्यभिचारज्ञानेन च+अनन्यथासिद्धत्वस्य। तस्मान् मङ्गले न समाप्ति-साधनत्वग्रह इति। सेतुटीकाकाराः पद्मनाभमिश्रास्त्वन्वयव्यभिचारोद्भावनम्+ निरर्थकम्+इति+आहुः। नास्तिकादीनाम्+ चार्वाकादीनाम्। निर्विघ्नेति। विघ्नध्वंसपूर्वकः+इति+अर्थः। सिद्धान्ती समाधत्ते--न+इति। समाधानन्त्वनुमानेन मङ्गलस्य निर्विघ्नसमाप्ति-फलकत्व-साधनम्। प्रयोगश्च+अयं---मङ्गलम्+ समाप्तिफलकम्+ समाप्त्यन्याफलकत्वे सति सफलत्वात्, व्यतिरेकेण दर्शादिवत्+इति। हेतोर्विशेष्यासिद्धि-निरासायाऽनुमानेन सफलत्त्वम्+ साधयति---अविगीतेति। प्रयोगश्च+अयं---मङ्गलम्+ सफलम् अविगीतशिष्टाचारविषयत्वात्, दर्शादिवदिति। साध्यञ्च सफलत्वम्+ बलवदनिष्टाजनकेष्टसाधनत्वरूपम्। सफलत्वाभाववति ज्ञानविषये सुखे विषयत्वसत्त्वात्+अतिव्याप्तिः+अतः+ आह---आचारः+इति। ज्ञानेच्छाकृतिद्वेषाणाम्+ सविषयकत्वनियमात्+आचारश्च+अत्र कृतिः+एव। कृति-विषयत्वम्+ चैत्यवन्दनादौ+अपि+अस्ति+अतः+ आह---शिष्टः+इति। शिष्टः+च फलसाधनतांशे भ्रान्तिरहितः। तेन व्युक्तम्+अनुष्ठिते निष्फले दर्शादौ न व्यभिचारः। शिष्टाचारविषयत्वम्+ श्येनयागादौ+अपि+अस्ति+अतः+ आह---अविगीतेति। आचारविशेषणम्। अविगीतत्वम्+ तु बलवत्+अनिष्टाजनकत्वम्। तेन साध्याभाववति श्येनादौ न व्यभिचारः। सफलकत्वे सामान्यतः फलवत्त्वे। सिद्धे अनुमिते। तत्र मङ्गले। उपस्थितत्वादिति। आरब्धम्+ कर्म मे निर्विघ्नम्+ समाप्यताम्+इति ग्रन्थारम्भे-प्रवृत्त-पुरुष-कामना-विषयत्वेन समाप्तेः+एव+उपस्थितत्वात्+इति+अर्थः। कल्प्यते अनुमीयते। अनुमानप्रयोगश्च प्रागेव दर्शितः। व्यतिरेकव्यभिचारम्+उद्धरति---इत्थम्+ चेति। मङ्गलस्य समाप्तिफलकत्वे सिद्धे च+इति+अर्थः। तत्र+अपि नास्तिकादिग्रन्थे+अपि। तत् मङ्गलं, कल्प्यते अनुमीयते। प्रयोगः+च---अयम्+ नास्तिकः कृतमङ्गलकः निर्विघ्न-समाप्तिमत्त्वात्+आस्तिकवत्+इति। अन्वयव्यभिचारम्+ निरस्यति---यत्र च+इति। तत्र कादम्बरी+आदौ। बलवत्तरः+ विजातीयः। विघ्नप्राचुर्यम्+ वा+इति। अत्र च विघ्नसमसंख्याक-मङ्गलस्य विघ्ननाशकत्वे+अधिकसंख्याक-मङ्गलान्न्यूनसंख्याकविघ्नस्य नाशः+ न स्यात्+अतः प्राचुर्यम्+ वा+इति वाकारः+अनास्थायाम्+ बोध्यः। तथा च कादम्बरी+आदौ बलवत्तरमङ्गलाभावात्+न विघ्ननाशः। असति च विघ्ननाशः+ स्वजन्य-विघ्नध्वंसवत्तासम्बन्धेन तत्र तादृशमङ्गलाभावात्+न समाप्तिः+इति न+अन्वयव्यभिचारः। प्रचुरस्य बलवत्तरस्य। अस्य मङ्गलस्य। ननु कादम्बरी+आदौ विघ्नध्वंसः+ मा+अस्तु, समाप्तिः परम्+ जायताम्+इति+अतः+ आह---विघ्नध्वंसः+तु+इति। विघ्नध्वंसस्य मङ्गलव्यापारत्वात् तदभावात्+न तत्र समाप्तिः+इति भावः। आहुः+इति+अस्वरसम्+आह। तद्बीजम्+ तु मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वम्+ न सम्भवति, मङ्गलम्+ विना+अपि प्रमत्तानुष्ठितसमाप्तेर्दर्शनात्। न च तत्र जन्मान्तरीयमङ्गलम्+ कारणम्, जन्मान्तरीयसमाप्तिम्+उद्दिश्य शिष्टैः+तदकरणात्। प्राञ्चः उदयनादयः।
	
	चिन्तामणिकृताम्+ मतम्+आह---नव्याः+तु+इति। आहुः+इति सम्बन्धः। एवेति समाप्तिव्यवच्छेदः। समाप्तेः कारणम्+आह---समाप्तिः+तु+इति। सा च समाप्तिः चरमवर्णज्ञानरूपा। प्रतिभा स्फूर्तिः। आदिपदेन विघ्नसंसर्गाभावग्रहः। मङ्गलस्य विघ्नध्वंसफलकत्वे विघ्नात्यन्ताभाववता पुरुषेण कृतस्य मङ्गलस्य निष्फलत्वापत्तिः+इति+आशङ्कते---न च+इति। एवम्+ मङ्गलस्य विघ्नध्वंसजनकत्वे। कथम्+ तर्हि निष्फले प्रवृत्तिः+अतः+ आह---विघ्नाशङ्कयेति। संशयनिश्चयसाधारणम्+ विघ्नज्ञानम्+ मङ्गलम्+ प्रति प्रवर्त्तकम्+इति भावः। तदेति। तदा मङ्गलपरामर्शः। विघ्नसंशये+अपि मङ्गले प्रवृत्तौ शिष्टाचारम्+ प्रमाणयति---तथेति। 
निर्विघ्नपुरुषानुष्ठितमङ्गले कारणताया बाधितत्वेन बाधितार्थबोधकत्वात्+ मङ्गलकर्त्तव्यता-बोधकवेदस्य+अप्रामाण्यम्+आशङ्कते---न च+इति। तस्य तादृशमङ्गलस्य। तद्बोधकः कार्यकारणाभावबोधकः। सति विघ्ने इति। तथा च विघ्नात्यन्ताभावस्थले प्रतियोगिरूपकारणभावात्+न विघ्नध्वंसोदयः+तेन न मङ्गलस्य कारणत्वबाध इति भावः। अतः+ एव नाशम्+ प्रति प्रतियोगिनः कारणत्वात्+एव। तद्बोधकेति। पापनाशकत्वबोधकेत्यर्थः। ननु मङ्गलम्+ न विघ्नध्वंसकारणम्; मङ्गलाभावे+अपि स्तवपाठाद् विघ्नध्वंसोदयात्, स्तवपाठस्य च कण्ठाद्यभिघातरूपत्वेन मङ्गलत्वाभावात्, भोगादिजन्यविघ्नध्वंसे व्यभिचारात्+च+इति शङ्काम्+ कार्यवैजात्यांगीकारेण परिहरति---मङ्गलन्त्विति। विघ्नध्वंसविशेषे मङ्गलजन्यविघ्नध्वंसम्+ प्रति। तथा च मङ्गलजन्य-विघ्नध्वंसस्य स्तवपाठादिजन्यविघ्नान्यत्वात् तम्+ प्रति मङ्गलस्यैव हेतुवत्+न व्यभिचारः+ इति भावः। विघ्नात्यन्ताभावस्थले प्रतियोगिनः+ विघ्नस्यासत्त्वेन तत्+ध्वंसस्य+अपि+अभावात् समाप्तिः+न स्यात्+इति शङ्काम्+ निरस्यति---क्वचित्+च+इति। विघ्नाभावजन्य-समाप्तौ वैजात्यांगीकारात्+ विघ्नाभावजन्यसमाप्तिम्+ प्रति विघ्नाभावस्य विघ्नध्वंसजन्यसमाप्तिम्+ प्रति विघ्नध्वंसस्य च हेतुत्वात्+न व्यतिरेकव्यभिचारः+ इति भावः। नव्यमते व्यतिरेक-व्यभिचारम्+उद्धरति---इत्थम्+ च+इति। दुरितध्वंसकल्पने तज्जनकमङ्गलकल्पने च गौरवम्+अतः+ आह---स्वतः सिद्धेति। यत्र च मङ्गले सति+अपि न समाप्तिः, तत्र मङ्गलात्+ विघ्नध्वंसः+ भवति+एव। समाप्त्यभावः+तु  विघ्नभूयस्त्वान्मङ्गलानन्तरोत्पन्नविघ्नान्तरात्+वा+इति बोध्यम्।

	कृष्णस्य मानुषत्वभ्रान्तिम्+ निराकरोति---संसारेति। तत्पुरुषसमासान्महीरुहमात्रकर्त्तृत्वलाभः स्यात्; तथा च तस्य+ईश्वरत्वम्+ न सिध्येत्+अतः कर्मधारयाश्रयणम्, तेन च जगत्कर्त्तृत्वलाभात् तस्य+ईश्वरत्वसिद्धिः। अयम्+ भावः---न्यायनये जगत्-कर्त्तृतयैव+ईश्वरः+अभिप्रेतः। तत्+च कर्त्तृत्वम्+ तत्+अनुकूलकृतिमत्त्वरूपम्+ कार्यत्वेन+एव साध्यम्+इति सूचयितुम्+ तादृश-समस्तपदोपन्यासः। सर्वज्ञत्वादि-विशेषणोपन्यासे तु कार्यत्वहेतुकानुमानलाभः+ न स्यात्+इति। बीज-शब्द-सामर्थ्यात् तस्योपादानत्वभ्रमम्+ निराकरोति---निमित्तेति। दृश्यते च निमित्तकारणे+अपि बीज बीजपद-प्रयोगः "दुःखस्य बीजम्+ पापम्+ हि पुण्यम्+ बीजम्+ सुखस्यतु*+इति"। एतेन संसारकारणत्वकथनेन। प्रमाणमनुमानरूपम्। प्रयोगः+चश्च---क्षित्यङ्कुरादिकम्+ सकर्त्तृकम्+ कार्यत्वाद् घटवत्+इति। अत्र च+अनुमाने सर्गादि+अकालीन-द्व्यणुकस्य पक्षत्वे पक्षासिद्धिः स्यात्, चार्वाकनये दीधितिकृन्नये च तस्यालीकत्वात्+अतः+अङ्कुरपर्यन्तानुधावनम्। साध्यं+च सकर्त्तृकत्वम्+उपादानगोचरापरोक्षज्ञान-चिकीर्षा-कृतिजन्यत्वरूपम्+ बोध्यं, कार्यत्वहेतुकानुमानेन नित्यज्ञानेच्छाकृतिमत्तयैव+ईश्वरस्य साधनीयत्वात्+अन्यथा+ईश्वरे नित्यज्ञानेच्छयोः+असिद्धिप्रसङ्गात्। ज्ञानेच्छाकृतीनाम्+ नित्यैकत्वसिद्धिः+तु लाघवतर्कसहकारेण तादृशानुमानेन+एवेति ज्ञेयम्। तथा च+एतत्+अनुमानेन नित्यज्ञानेच्छाकृतीनाम्+ सिद्धौ, तादृश-नित्यज्ञानेच्छाकृतयः द्रव्याश्रिताः+ गुणत्वात्, रूपवत्+इति+अनुमानेन लाघवात् तासाम्+एकद्रव्याश्रितत्वे सिद्धे तत्+एव द्रव्यम्+ईश्वरः सिध्यति+इति प्राचामाशयः। नव्यानाम्+ मते तु+उपादानगोचरकृतिजन्यत्वम्+एव साध्यं, कार्यम्+ प्रति कृतेः+एव+अन्वय-व्यतिरेकाभ्याम्+ हेतुत्वात्। नित्यज्ञानेच्छयोः सिद्धिः+तु "यः सर्वज्ञः सर्ववित्" इत्यादिश्रुत्यैव+इति बोध्यम्। हेतुः+च कार्यत्वम्+ प्रागभावप्रतियोगित्वरूपम्। न च क्षित्यङ्कुरे कार्यत्वम्+असिद्धं, सावयवत्वेन तत्साधनात्। सावयवत्वञ्च समवेतद्रव्यत्वम्। यद्यपि सकर्त्तृकत्व+अनुमितौ सावयवत्वस्य हेतुत्वम्+उचितं, तथा+अपि लाघवात् सावयवत्वसाधितकार्यत्वस्य हेतुत्वम्+ युक्तम्+इति बोध्यम्। अनुमित्यनुकूलाम्+ व्याप्तिम्+ दर्शयति---यथा+इति। जीवस्य तादृशकृत्याश्रयत्वम्+ वारयति---न च+इति। जीवकृतेः शरीरादिसृष्ट्युत्तरकालभावित्वात् सृष्ट्यादौ जीवस्य तदाश्रयत्वायोगात्+इति भावः। स्थापनानुमाने प्रतिरोधानुमानम्+उद्भावयति---न च+इति। प्रयोगः+च---क्षित्यङ्कुरादिकम्+ कर्तृजन्यम्+ शरीराजन्यत्वात्, गगनवत्+इति। अजन्यत्वमात्रस्य हेतुत्वे पक्षे तदभावात् स्वरूपासिद्धिः+अतः---शरीरेति। 
प्रतिरोधानुमानस्याभासताम्+ दर्शयति---अप्रयोजकत्वात्+इति। व्यभिचार-शङ्कानिवर्त्तक+अनुकूलतर्काभावादिति+अर्थः। अनुकूलतर्काभावाद्धि हेतौ व्यभिचारसन्देहस्तेन च व्याप्तिग्रहप्रतिबन्धे सति न साध्यानुमितिः+इति भावः। हेतौ व्यभिचार-शङ्काकारः+च---शरीराजन्यत्वम्+ कर्त्रजन्यत्व-व्यभिचारि न वा+इति। व्यभिचारश्च साध्याभाववत्+वृत्तित्वं। तथा च शरीरजन्यत्वम्+ कर्त्रजन्यत्वाभाववत्+वृत्तिः+ न वा+इति पर्यवसितः+अर्थः। इदम्+आपाततः। वस्तुतस्तु अजन्यत्वस्य+उपाधित्वात् व्यभिचार-निश्चयः+ एवेति मन्तव्यम्। तर्कः+च व्याप्यारोपेण व्यापकारोपः। कार्यत्वहेतुकानुमाने व्यभिचारशङ्का च कार्यत्वम्+ सकर्त्तृकत्वव्यभिचारि न वा+इति। तादृशशङ्कोदये हेतोः संदिग्धव्यभिचारितया व्याप्यत्वसन्देहेन साध्यसाधकत्वम्+ न स्यादतः+तद्व्यभिचार-शङ्कानिवर्त्तकम्+ तर्कम्+ दर्शयति---मम+इति। कर्त्तृत्वेन+इत्यत्र तृतीयार्थः+अवच्छिन्नत्वम्। एवम्+ कार्यत्वेन+इत्यत्र+अपि। तथा च कार्यत्वावच्छिन्नम्+ प्रति कर्त्तृत्वावच्छिन्नम्+ कारणमिति कार्यकारणभाव एव अनुकूलः+तर्कः। तत्+आकारः+च---कार्यत्वम्+ यदि सकर्त्तृकत्वव्यभिचारि स्यात्, कृतिजन्यतावच्छेदकम्+ न स्यात्+इति। न च तत्+तत्+कार्यम्+प्रति तत्+तत्+कृतेरेव+अन्वयव्यतिरेकाभ्याम्+ हेतुत्वात्+ विशेषकार्यकारणभावेनैव+उपपत्तौ तादृश-सामान्यकार्यकारणभावः+असिद्धः+ इति वाच्यम्, यद्विशेषयोः कार्यकारणभावः+असति बाधके तत्सामान्ययोः+अपि सः+ इति नियमात्, कार्यसामान्याभावम्+ प्रति तत्तत्कृत्यभावकूटस्य प्रयोजकत्वकल्पने गौरवात्+च तादृश-सामान्यकार्यकारणभावस्य+अपि+आवश्यकत्वात्। न च यत्+ईश्वरः कर्त्ता स्यात्, तर्हि शरीरी स्यात्+इति प्रतिकूलतर्क-सत्त्वात् कथम्+ साध्यसिद्धिरिति वाच्यम्। ईश्वरसिद्ध्यसिद्धिभ्याम्+ व्याघातात्। तत्+उक्तम्+उदयनाचार्यैः कुसुमाञ्जलौ---"आगमादेः प्रमाणत्वे बाधनादनिषेधनम्। आभासत्वे तु सः+एव स्यात्+आश्रयासिद्धिः+उद्धते"ति। एवञ्च+उक्तानुमानेन+ईश्वरसिद्धौ तदुच्चरितत्वेन वेदस्य प्रामाण्य-निश्चयात्+ वेदः+अपि+ईश्वरे प्रमाणम्+इति+आह---द्यावा+इति। आदिपदेन "यः सर्वज्ञः सर्वविदि"त्यादीनाम्+ परिग्रहः। अनुसन्धेयाः इति। प्रमाणत्वेन कार्यत्वहेतुकानुमाने+अनुकूलतर्कत्वेन वेत्यादिः। तत्+अनुकूलतर्काकारः+च---क्षित्यङ्कुरादिकम्+ यद्यकर्त्तृकम्+ स्यात् तर्हि+एतदागमप्रतिपाद्य+ईश्वरकर्त्तृकत्ववत्+न स्यात्+इति॥ 1 ॥




<1-2>
	द्रव्यम्+ गुणः+तथा कर्म सामान्यम्+ सविशेषकम्। 
	समवायः+तथा+अभावः पदार्थाः सप्त कीर्त्तिताः॥ 2 ॥


	पदार्थान् विभजते---द्रव्यम्+ गुण इति। अत्र सप्तमस्या+अभावत्व-कथनात्+एव षण्णाम्+ भावत्वम्+ प्राप्तम्, तेन भावत्वेन पृथगुपन्यासः न कृतः। एते च पदार्थाः+ वैशिषिक-प्रसिद्धाः, नैयायिकानाम्+अपि+अविरुद्धाः; प्रतिपादितञ्च+एवम्+एव भाष्ये। अतः+ एव चिन्तामणौ सप्तपदार्थभिन्नतया शक्तिसादृश्यादीनाम्+अतिरिक्तपदार्थत्वम्+आशङ्कितम्। 
	
	ननु कथमेते+ एव पदार्थाः, शक्ति-सादृश्यादीनाम्+अपि+अतिरिक्तपदार्थत्वात्। तथा हि--मण्यादिसमवहितेन वह्निना दाहः+ न जन्यते, तत्+शून्येन तु जन्यते। तत्र मण्यादिना वह्नौ दाहानुकूला शक्तिः+नाश्यते, उत्तेजकेन मण्याद्यपसारणेन च जन्यत इति कल्प्यते। एवम्+ सादृश्यम्+अपि+अतिरिक्तः पदार्थः। तत्+हि न षट्सु भावेषु+अन्तर्भवति, सामान्ये+अपि सत्त्वात्; यथा गोत्वम्+ नित्यम्+ तथा अश्वत्वम्+अपि नित्यमिति सादृश्यप्रतीतेः। नापि+अभावे, सत्त्वेन प्रतीयमानत्वात्+इति चेत्। न। मण्याद्यभावविशिष्ट-वह्न्यादेः+दाहादिकम्+ प्रति स्वातन्त्र्येण मण्याद्यभावादेः+एव वा हेतुत्वम्+ कल्प्यते। अनेन+एव सामञ्जस्ये अनन्तशक्तिः+-तत्+प्रागभाव-ध्वंस-कल्पनानौचित्यात्। न च+उत्तेजके सति प्रतिबन्धकसद्भावे+अपि कथम्+ दाहः+ इति वाच्यम्। उत्तेजकाभावविशिष्ट-मण्यभावस्य हेतुत्वात्। सादृश्यम्+अपि न पदार्थान्तरं, किन्तु तत्+भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्। यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वम्+ मुखे चन्द्रसादृश्यम्+इति॥ 2 ॥

	इदानीम्+ संसारमहीरुहस्येति+अत्र संसारशब्देन जन्यपदार्थसामान्यस्य+उपस्थितत्वात्+ विशेषतः पदार्थसामान्यम्+ निरूपयितुकामः+ द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानाम्+ तत्त्वज्ञानम्+ निःश्रेयसहेतुः+इति प्रशस्तपादोक्तम्+अनुस्मरन् प्रसङ्गसङ्गत्या मूले पदार्थान् निरूपयति---द्रव्यम्+ गुण इति। यतः इत्यादिः। पदार्थः+ इति विपरिणामेन द्रव्यादिषु प्रत्येकमन्वयः। तथा च यतः+ द्रव्यादिकम्+ पदार्थः, अतः पदार्थाः सप्तेति+अन्वयः पर्यवस्यति। यद्यपि विभागात्+एव सप्तत्वम्+ लभ्यते, विभाजकधर्मेष्टत्वादिसंख्यानिषेधालाभेन तादृशसंख्यासंशयसम्भवेन तादृशसंशयनिरासाय सप्तपदम्+ प्रयुक्तम्। ननु शक्ति-सादृश्य-संख्यादयः+अन्ये पदार्थाः कुतः+ नीक्ता इति+अतः+ आह---कीर्त्तिता इति। अन्येषाम्+एषु+एव+अन्तर्भावसम्भवेन कणादादिभिः सप्तैवोक्ताः। प्रपञ्चितम्+ च+एतत्+आचार्यैः कुसुमाञ्जलौ---परस्परविरोधे हि न प्रकारान्तरस्थितिः। न+एकता+अपि विरुद्धानाम्+उक्तिमात्रविरोधितः॥ इति। तथा हि---सादृश्यस्य भावत्वे गुणवन्निर्गुणम्+ वा+इति विकल्पनीयमन्यप्रकारासम्भवात्। आद्ये द्रव्यम्+एव। द्वितीये च+आश्रितत्र निर्गुणतमनाश्रितम्+ वा+इति विकल्पनीयम्। निर्गुणम्+अनाश्रितम्+ चेत् समवाय एव, अनवस्थाभयात् तस्या+अनाश्रितत्वाभ्युपगमात्। निर्गुणमाश्रितम्+ चेत् सामान्यवन्निःसामान्यम्+ वा+इति विकल्पनीयम्। तत्र स्पन्दः+अस्पन्दः+ वा+इति विकल्पनीयम्। तत्र निर्गुणम्+आश्रितम्+ सामान्यवत्+च स्पन्दात्मकम्+ कर्मेति+अस्पन्दात्मकः+च गुणः+ इति व्यपदिश्यते। निःसामान्यम्+ निर्गुणमाश्रितम्+ तु+एकाश्रितम्+अनेकाश्रितम्+ वा+इति विकल्पनीयम्। एतत्+अपि यथासंख्यम्+ विशेषः सामान्यम्+ चेत्यभिधीयते। तत्+एतत् सादृश्यम्+एतासु+एकाम्+ विधामासादयन्नातिरिच्यते। अनासादयन्न पदार्थीभूय स्थातुम्+उत्सहते। एतेन शक्ति-संख्यादयः+ व्याख्याताः। ततः+अभावेन सह सप्त+एव पदार्थाः+ इति नियमः। संयोगविभागापेक्षया कर्मणि न+अतिरिक्तत्वम्+इति प्राचीनमीमांसक-वादरि-मतम्+ भूषणमतं+च निराकर्तुम्+ मूले---तथेति+युक्तम्। यथा गुणः पृथक् पदार्थः+तथा कर्मा+अपि+इति+अर्थः। अभावस्य नातिरिक्तत्वम्+इति प्राभाकरमतम्+ दूषयितुम्+ मूले पुनः+तथा+इति। यथा समवायः पृथक् पदार्थस्तथा+अभावः+अपि+इति+अर्थः। विभजत इति। विभागः+च सामान्यधर्मावच्छिन्नानाम्+ परस्परविरुद्धसाक्षात्+तद्व्याप्यधर्मपुरस्कारेण धर्मिप्रतिपादनम्। तेन च न सकर्मकत्वविरोधः। सामान्यधर्मः पदार्थत्वम्। परस्परविरुद्धाः सामान्यधर्मव्याप्यधर्माः+च द्रव्यत्वगुणत्वकर्मत्वादयः सप्त+एव। द्रव्यम्+इति। जातौ+एकत्व+अन्वयाभिप्रायेण+एकवचनम्। एवम्+ गुण इत्यादौ+अपि। ननु लक्षणावल्यादौ पदार्थः+ द्विविधः भावः+अभावः+च, तत्र द्रव्यादयः षड् भावाः सप्तमः+तु+अभावः+ इति पदार्थानाम्+ विभागः+ दृष्टः+तथैव+अत्र विभागः कुतः+ न कृतः+ इति+आशङ्क्या+आह---अत्र+इति। अस्याम्+ कारिकायाम्+इति+अर्थः। अभावत्वेति। अत्र समवाय-स्वसमवायिसमवायान्यतर-सम्बन्धेन सत्तावत्त्वम्+ भावत्वं, तदभावः+अभावत्वम्+इति बोध्यम्। प्राप्तम्+इति। अनुमानात् प्राप्तम्+इति+अर्थः। अनुमानम्+ च---द्रव्यादयः+ भावा अभावत्वव्यधिकरण-धर्मवत्त्वादिति+एवंरूपम्। तेन भावत्वस्य प्राप्तत्वेन। पृथगुपन्यासः+ इति। तेषाम्+इति शेषः। ननु प्रशस्तपादभाष्यादौ षट्+एव पदार्थाः+ निरूपिताः, गौतमेन च शोडश, कथम्+अत्र सप्तेति+अतः+ आह---एते च+इति। प्रसिद्धाः कणादसूत्र-प्रशस्तपादभाष्यादिषु प्रतिपादिताः। तथा च भावनिरूपणाधीननिरूपणत्वात्+अभावस्यादौ+उद्देशः+ न कृतः। तथा च+उक्तम्+अाचार्यैः किरणावल्याम्---"एते च पदार्थाः प्रधानतया+उद्दिष्टाः। अभावः+तु स्वरूपवान्+अपि न+उद्दिष्टः, प्रतियोगिनिरूपणाधीननिरूपणत्वात्। न तु तुच्छत्वात्+इ"ति। लीलावतीकारा अपि अभावः+च वक्तव्यः+ निःश्रेयसोपयोगित्वात्+इति+आहुः+इति भावः। नैयायिकानाम्+अपि+अत्राविरोधम्+ दर्शयति---नैयायिकानामिति। भाष्यसम्मतिम्+आह---प्रतिपादितम्+इति। भाष्ये वात्स्यायनकृत न्यायसूत्रभाष्ये। तथा च भाष्यम्---"अस्ति+अन्यदपि द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः प्रमेयं, तद्भेदेन च+अपरिसंख्येयम्। अस्य तु तत्त्वज्ञानात्+अपवर्गः+ मिथ्याज्ञानात् संसार इति+अतः+ एतत्+उपदिष्टम्+ विशेषेणे"ति। नव्यनैयायिकानाम्+ सम्मतिम्+अपि+आह---अतः+ एवेति। नव्यनये द्रव्यादिसप्तानाम्+ पदार्थत्वस्वीकारात्+एवेति+अर्थः। चिन्तामणौ गंगेशोपाध्यायकृत-तत्त्वचिन्तामणौ। क्वचिदुपमानचिन्तामणौ+इति पाठः। स प्रामादिकः, तत्र शक्त्यादीनाम्+ विचारादर्शनात्। सादृश्यात्+इत्यादिपदेन संख्यादि-परिग्रहः। अतिरिक्तः+इति। सप्तपदार्थातिरिक्तः+इति+अर्थः। शङ्करमिश्रा अपि+एवम्+एव+आहुः। उक्तञ्च तैर्वादिविनोदे---काणादगौतमीयाः+च सप्तपदार्थान् मन्यन्त इति।

	ननु शक्तेः सादृश्यस्य च+अतिरिक्तपदार्थत्वात् पदार्थानाम्+ सप्तत्वकथनमसङ्गतम्+इति प्राभाकरः शङ्कते---ननु+इति। ननु शक्तेः पदार्थान्तरत्वमेवासिद्धं, प्रमाणाभावादिति+आशङ्काम्+उदयनरीत्या शक्तिसाधनेन परिहरति---तथा हि+इति। मण्यादीत्यादिपदेन मन्त्र+औषध्यादिपरिग्रहः। समवहितेन विशिष्टेन। दाहः पूर्वरूपनाशः। न जन्यत इति। तथा च यदि दाहम्+ प्रति वह्नित्वविशिष्टवह्निः कारणम्+ स्यात्+तर्हि मण्यादिसमवधानदशायाम्+अपि दाहः+ जायेत, न च जायते, तस्मात्+अन्वयव्यभिचारात्+दाहम्+ प्रति वह्निः+न वह्नित्वेन कारणम्+इति भावः। ननु वह्नेः+अकारत्वात् तेन न दाहः+ इति+अतः+ आह---तत्+शून्येनेति। मण्यादिवैशिष्ट्यशून्येन वह्निनेति+अर्थः। तथा च मण्याद्यसमवधानदशायाम्+ दाहदर्शनात्+ वह्नेः कारणत्वसिद्धौ+अपि वह्नित्वस्य कारणतावच्छेदकत्वासिद्ध्या वह्नौ कश्चनाव्यभिचरितः कारणतावच्छेदकधर्मः स्वीकार्यः, कारणतावच्छेदक-विशिष्टस्य+एव कार्यजनकत्वात्। सः+ च शक्तिः+इति+अभिधीयते। सा च शक्तिः+र्द्विधा सहजशक्तिः+आधेयशक्तिः+च+इति। तत्राद्या+अनित्या नित्या चेति। तत्र वह्न्यादिनिष्ठा स्वाश्रयसमवायिकारणजन्या+अनित्या, तत्+तदर्थनिरूपिता तत्+तत्पदनिष्ठा च संकेतव्यङ्ग्या नित्या; "नित्ये नित्यैव सा शक्तिः+अनित्ये भावहेतुजे"ति तत्+सिद्धान्तात्। स्वाश्रयभावहेत्वतिरिक्तप्रोक्षणादिजन्या व्रीहि+आदिनिष्ठा द्वितीयः+इति भावः। ननु वह्नेः+दाहजनकतावच्छेदकशक्तिमत्त्वे मण्यादिसत्त्वे कारणतावच्छेदकशक्ति-विशिष्ट-वह्नेः सत्त्वात् कुतः+ न दाहः+ इतिअतः+ आह---तत्र+इति। शक्तिमत्त्वेन वह्नेः कारणत्वस्वीकारे तु+इति+अर्थः। दाहानुकूलेति। अत्र च+अनुकूलत्वम्+ कारण-कारणतावच्छेदकसाधारणम्+ कार्याभावव्यापकीभूताभावप्रतियोगित्वरूपम्+ बोध्यम्। नाश्यत इति+अस्येति कल्प्यत इति+अनेन+अन्वयः। तथा च+एतन्मते---मण्यादिसमवधानकाले वह्निनिष्ठतादृशशक्तेः+नाशेन कारणतावच्छेदकविशिष्ट-कारणाभावात्+न दाहापत्तिः+इति भावः। ननु मण्यादेः+यदि शक्तिविघटकत्वरूप-प्रतिबन्धकत्वम्, तदा सति+उत्तेजके मण्यादौ+अपसारिते वा दाहः+ न स्यात्, तादृशशक्तेः+भावात्+अतः+ आह---उत्तेजकेनेति। उत्तेजकत्वञ्च+एतन्नये---नाशकतावच्छेदकशक्तिनाशकत्वम्+ प्रतिबन्धकसमानकालीनकार्यजनकत्वम्+ वा। मण्याद्यपसारणेन च+इति। मण्याद्यभावेन+इति+अर्थः। चकारः+ वार्थः। तथा च तयोः+अन्यतरेण वह्नौ दाहजनकतावच्छेदकशक्तेः+उत्पत्तौ दाहः+ इति भावः। कल्प्यते+अनुमीयते+अर्थापत्त्या वा ज्ञायते। शक्तिः+इति शेषः। अयम्+भावः---भट्टाः शक्तौ+अवर्थापत्तिम्+ प्रमाणयन्ति प्राभाकराः+तु+अनुमानम्+इति। मणिदर्शितम्+अनुमानम्+ च---वह्निः+दाहानुकूलाद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वात्+आत्मवत्+इति। भर्जन-कपालस्थ-वह्निनिष्ठम्+अद्विष्ठातीन्द्रियधर्ममनुद्भूतरूपम्+आदाय सिद्धसाधनवारणाय साध्ये---दाहानुकूलेति। स्वाश्रयसंयोगसम्बन्धेन कार्यमात्रे+अदृष्टस्य हेतुत्वात्+अदृष्टवत्+आत्मसंयोगस्य+अपि हेतुतया तम्+आदाय सिद्धसाधनम्, तद्वारणाय साध्ये---अद्विष्ठेति। इदञ्च कार्यमात्रे कर्त्तुः कारणत्वमताभिप्रायेण+उक्तम्। वह्निनिष्ठोष्णस्पर्शम्+आदाया सिद्धसाधनवारणाय---अतीन्द्रियेति। नन्वेवम्+ शक्तिसिद्धौ+अपि तस्या अतिरिक्तत्वासिद्धिः+इति चेत्। न। द्रव्यादिषु+अनन्तर्भूतत्वात्। तथा हि---न तावत्+ द्रव्य-गुण-कर्मात्मिका शक्तिः+गुणादिवृत्तित्वात्। न च सामान्याद्यन्यतमरूपा, उत्पत्तिमत्त्वे सति विनाशित्वात्+इति। 

	एवम्+ शक्तेः+अतिरिक्तत्वमुक्त्वा शालिक-रीत्या सादृश्यापि+आह---एवम्+इति। अतिरिक्तः क्लृप्तसप्तपदार्थातिरिक्तः। षड्भावानन्तर्भूतत्वे सत्यभावानन्तर्भूतत्वात्+इति हेतुः पूरणीयः। तत्र षड्भावानन्तर्भूतत्वम्+ साधयति---तद्धीति। तत् सादृश्यम्। तत्र हेतुम्+आह---सामान्ये+अपि+इति। सामान्येतरवृत्तित्वे सति सामान्यवृत्तित्वात्+इति हेतुः। दृष्टान्तः+च गगनाभावादिः। सत्यन्येतरवृत्तित्वे सति सामान्यवृत्तित्वात्+इति हेतुः। दृष्टान्तः+च गगनाभावादिः। सत्यन्तविशेषणान्  न सामान्यत्वे  व्यभिचारः । सादृश्यस्य सामान्यवृत्तिताम्+ दर्शयति---यथेति। सादृश्यस्य द्रव्यादिस्वरूपत्वे द्रव्यादेः सामान्यावृत्तित्वेन तादृशाबाधितप्रतीतिर्न स्यात्+इति भावः। सादृश्यस्याभावानन्तर्भूतत्वम्+ साधयति---ना+अपि+इति। सत्त्वेन भावत्वेन। प्रतीयमानत्वात् प्रमाविषयत्वात्, सत्त्वप्रकारकप्रमाविषयत्वादित्यर्थः प्राभाकरशङ्काम्+ मणिरीत्या परिहरति---मण्याद्यभावेति। अतिरिक्तशक्तिकल्पने भावकार्यमात्रस्य समवायिकारणजन्यत्वेन शक्तेः+अपि तथात्वात् शक्त्यनुकूला+अपरा शक्तिः समवायिकारणे मन्तव्या। एवम्+ सा+अपि समवायिकारणजन्येति तत्+अनुकूलशक्तिस्वीकारे शक्त्यनवस्था, पूर्वोक्तनाश्यनाशकभावकल्पना च+इति गौरवमतः+ लाघवात्+ मण्यभावविशिष्ट-वह्नित्वादिन+एव हेतुत्वकल्पनमुचितम्+इति भावः। वह्न्यादेः+इत्यादिपदेन कारणान्तरपरिग्रहः। दाहादीत्यादिपदेन कार्यान्तरसंग्रहः। ननु+एतम्+ सति मण्यभाव-विशिष्ट-वह्नित्वस्य वह्निविशिष्टमण्यभावत्वस्य वा कारणतावच्छेदकत्वम्+अस्तु विनिगमनाविरहात्, तथा च कार्यकारणभावद्वयापत्तिः+अतः+ आह---मण्याद्यभावादेः+इति। वह्नित्वेन मण्यभावत्वेन च पृथक् कारणत्वाङ्गीकारे+अपि कारणताद्वयमेव किन्तु लघुधर्मावच्छिन्नम्+इति भावः। ननु+एवम्+ मण्यादेः प्रतिबन्धकत्वम्+ न स्यात्, कारणतावच्छेदकधर्मविघटकत्व+अभावात्+इति चेत्। न। कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वात्। ननु वह्नि-मण्यभावयोः+द्वयोः+हेतुत्व+अपेक्षया शक्तेरेकस्या एव हेतुता युक्तेत्यतः+ आह---अनेन+इति। दाहादिकम्+ प्रति मण्यभावादेः+हेतुत्वकल्पनेन+इति+अर्थः। सामञ्जस्ये मणिसमवधान-दशायाम्+ दाहवारणे। शक्तेः+हेतुत्वे गौरवम्+ दर्शयति---अनन्तः+इति। वह्निनिष्ठा दाहानुकूलाः शक्तयः, मण्यादिप्रतिबन्धक-निष्ठाः कार्यानुकूल-शक्ति-नाशकतावच्छेदिकाः शक्तयः, उत्तेजकनिष्ठाः शक्तयः+तासाम्+ प्रागभावाध्वंसाः+च कल्पनीया इति गौरवमिति+अर्थः। ननु प्रमाणसिद्धायाः शक्तेः+निषेधे किम्+ मानम्+इति चेत्। न किञ्चित्। तत् किम्+अस्ति+एव? बाढम्। न हि नः+ दर्शने शक्तिपदार्थः+ एव न+अस्ति। कः+असौ तर्हि? कारणत्वम्। किम्+ तत्? पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वम्+ वा। तस्माच्छक्तेः कारणत्वरूपतया न+अतिरिक्तत्वम्+इति भावः। ननु मण्यभावस्य हेतुत्वे मणिसमवधान-दशायाम्+उत्तेजके सति दाहः+ न स्यात्, कारणस्य मण्यभावस्य+अभावात्+इति+आह---न च+इति। उत्तेजकेति। उत्तेजकत्वम्+ च प्रतिबन्धकसमानकालीनकार्यजनकत्वम्+, कारणीभूताभावप्रतियोगितावच्छेदकाभावप्रतियोगित्वम्+ वा। तथा च मण्यादि-समवधानदशायाम्+उत्तेजके सति+उत्तेजक-विशिष्ट-मणेः सत्त्वेन+उत्तेजकाभावविशिष्टस्य मणेः+अभावसत्त्वात्+ दाहः+ इति भावः। इदानीम्+ सादृश्य सप्तपदार्थातिरिक्तत्वम्+उपमानमणिरीत्या परिहरति---सादृश्यम्+इति। न पदार्थान्तरम्+इति। सादृश्यस्य जात्यादिरूपतया षड्भावानन्तर्भूतत्वहेतोः स्वरूपासिद्धत्वात्, हेत्वन्तरस्य+अभावात्+च+इति भावः। लीलावतीप्रकाशोक्तम्+ सादृश्यलक्षणम्+आह---तत्+भिन्नत्वे इति। तत्+असाधारणधर्मशून्यत्वम् इति+अर्थः। अस्ति च चन्द्रत्वादिरूपासाधारणधर्मरहिते मुखे चन्द्रगत+आह्लादकत्व-कमनीयत्ववर्त्तुलत्वादिधर्माः+तद्वत्त्वात्+चन्द्रसादृश्यम्। यथाश्रुतेः+ तु भेदस्य पृथक्त्वरूपस्य सावधिकतया 'तस्मात् सदृश' इति'अनुभवापत्तेः। स्वस्मिन् स्वसादृश्यवारणाय सति+अत्यन्तम्। तद्गतेति। तत्र उपमानभूते चन्द्रादौ साधारण्येन विद्यमाना ये भूयांसः+ धर्मा आह्लादकत्वात्+याः+तद्वत्त्वम्+इति+अर्थः। तत्+पदम्+उपमानपरम्। यद्यपि+अत्र भूयस्त्वम्+अयुक्तं, गोत्व+अश्वत्वयोः+नित्यत्वरूपैकधर्मम्+आदाय सादृश्यघटकधर्मः+च क्वचित्+जातिरूपः+ यथा घटसदृशः पटः+ इत्यादौ। क्वचित्+उपाधिरूपः+ यथा गोत्वम्+ नित्यम्+ तथाश्वत्वम्+अपि+इत्यादौ। क्वचित्+च गुण-क्रियावयव-रूपः+ यथा गोसदृशः+ गवयः+ इत्यादौ। तस्माद् गुणावयव-कर्म-सामान्यरूपत्वात्+न+अतिरिक्तम्+ सादृश्यम्। सादृश्यलक्षणम्+उपपादयति---यथेति। इतिशब्दः पदार्थ-विभागविचारः+-समाप्तिद्योतकः। 

	ननु+अस्तु भेदः पदार्थान्तरम्, एकस्मात्+अपरत्र भिन्नप्रतीतेः। न च+असौ+अवभावः, स्वस्मिन्+अपि तत्प्रत्ययात् स्ववृत्तितापत्तेः। न+अपि षड्भावात्मकस्तेषाम्+अभावे वृत्त्यनङ्गीकारात्+इति चेत्। न। अन्योन्याभाव-वैधर्म्य-पृथक्त्व-स्वरूपात्मकानाम्+ चतुर्णाम्+ भेदानाम्+ क्लृप्तपदार्थः+ एवान्तर्भावात्। ननु+अस्तु शुद्धिः+अशुद्धिः+च पदार्थान्तरम्। न च कांस्यादौ भस्मादिसंयोगस्य शुद्धित्वम्, अमेध्यादिसंयोगस्य च+अशुद्धित्वम्+इति वाच्यम्। तदपगमे+अपि तद्व्यवहारात्+इति चेत्। न। श्रुत्यादिसिद्ध-शुद्धिसाधक-भस्मादिसंयोगजन्यधर्मविशेषस्य+एव शुद्धित्वात्, निषिद्धसंयोगजन्य-तत्+नाश्स्य च+अशुद्धित्वात्। एतेन+अधेयशक्तिविशेषः शुद्धिः+तदभावः+च+अशुद्धिः+इति भट्टभाषितं, संस्कार-तदभावयोः शुद्ध्यशुद्धित्वम्+इति प्राभाकरभाषितञ्च निरस्तम्। ननु+अस्तु सर्वाख्यातवाच्यार्थीभावना विधिवाच्याशाब्दीभावना च पदार्थान्तरम्+इति चेत्। न। शाब्दीभावनायाम्+ प्रमाणाभावात्+अर्थीभावनायाः प्रवृत्त्यात्मकत्वात्। ननु+अस्तु स्वत्वम्+ पदार्थान्तरम्। न तावत्+ विनियोगविषयत्वम्+ तत्, विनियोगविरहदशायाम्+ ब्राह्मणस्वत्वापत्तेः, चौर्यादिहृते धनादौ तस्करस्य+अपि स्वत्वापत्तेः+च+इति चेत्। न। वेदसिद्धि-विनियोग-प्रयोजक-क्रियाविषयत्वस्य+एव स्वत्वरूपत्वात्, तादृशविषयत्वस्य+उपाधिरूपत्वात्। न च तस्यैव पदार्थान्तरत्वं, सामान्यान्तर्भावात्। न च+अपसिद्धान्तः, सामान्यम्+ द्विविधम्+ जातिरूपमुपाधिरूपञ्च। उपाधिः+द्विविधः सखण्डः+अखण्डः+च+इति वर्द्धमानोपाध्याय-लिखितम्+इति सेतौ पद्मनाभमिश्रैः+लेखनात्, अद्वैतरत्नरक्षणे मधुसूदनसरस्वतीपादैः सप्तपदार्थ्याम्+ शिवादित्यमिश्रैः+च+उक्तत्वात्, उदयनाचार्यैः स्वीकारात्+च। ननु+अस्तु क्षणः पदार्थान्तरम्। तत्सद्धिः+च क्षणः स्वमात्रवृत्तिपदार्थवान् कालोपाधित्वात्+दण्डवत्+इति+अनुमानात्+इति चेत्, न, अप्रयोजकत्वात्। ननु+अस्तु वैशिष्ट्यम्+ पदार्थान्तरम्+इति चेत्। न। वैशिष्ट्यस्य स्वरूपसम्बन्धरूपत्वात्, तस्य च सम्बन्धिस्वरूपत्वात्। ननु+अस्तु समूहालम्बनज्ञानप्रयोजकम्+ समूहलक्षणम्+ पदार्थान्तरम्+इति चेत्। न। अनेक-पर्यात-धर्मस्य+अपेक्षाबुद्धिविशेषविषयस्य वा समूहत्वात्। ननु+अस्तु प्रकारत्वम्+ पदार्थान्तरम्+इति चेत्। न। तादात्म्य+अतिरिक्तभासमानवैशिष्ट्यप्रतियोगित्वस्य प्रकारत्वात्। एतेन प्रकारित्वम्+अपि व्याख्यातम्। तस्य तदनुयोगिस्वरूपत्वात्। अस्तु तर्हि संख्या पदार्थान्तरम्, गुणादिषु+अपि तत्प्रतीतेः न च+एकार्थसमवायात् तथाप्रत्ययः, विलक्षणाभ्याम्+ समवायैकार्थसमवायाभ्यामविलक्षणप्रतीत्यनुपत्तेः+इति चेत्। न। गुणादिवृत्तेः+तस्या अपेक्षाबुद्धिविशेषविषयत्व-स्वरूपत्वात्। ननु+अस्तु तारत्वम्+ मन्दत्वम्+च पदार्थान्तरम्। न च+तज्जातिरूपं, गत्वादिना सङ्करप्रसङ्गात्+इति चेत्। न। तारत्वमन्दत्वयोः+उत्कर्ष+अपकर्षरूपत्वेनाजातिरूपत्वात्, जातित्वे+अपि गत्वादिव्याप्य-नानातारत्वकल्पनेन च साङ्कर्यासिद्धेः। नु+ अस्तु अभावत्वम्+ पदार्थान्तरम्+इति चेत्। न। तस्या+अखण्डोपाधिरूपत्वात्। एतेन---आधारत्वम् आधेयत्वञ्च व्याख्यातम्, तस्य स्वरूपसम्बन्धस्वरूपत्वात्, तस्य च क्लृप्तान्तर्भावात्। ननु+अस्तु व्यञ्जना पदार्थान्तरम्+इति चेत्। न। तस्या अप्रामाणिकत्वात्। एतेन स्फोटः+ व्याख्यातः। ननु+अस्तु पुंस्त्वादि पदार्थान्तरम्+इति चेत्, न, शब्दाकारप्रकारभेदस्य+एव तत्त्वात्। ननु+अस्तु गुणादिवृत्तित्वात् कारणत्वम्+ पदार्थान्तरम्। न च+अनन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वम्+ तत्। एतद्घटत्वावच्छिन्नम्+ प्रति देशान्तरीयरासभादेः+अपि हेतुत्वापत्तेः+अन्यथासिद्धत्वस्यानुगतस्यानिरूपणादन्यरूपस्य च कारणत्वस्यासम्भवात्+च+इति चेत्। न। सहकारिवैकल्यप्रयुक्तकार्याभाववत्+तस्य तत्त्वात्, स्वरूपसम्बन्धविशेषरूपत्वात्+वा। एतेन---विशेषणत्व+उपलक्षणत्व-क्रमोपकार-संस्कार-ज्ञातता-तमः-प्रधान-महत्-तत्त्वादयः+ व्याख्याताः, क्लृप्तपदार्थ एव+एतेषामन्तर्भावसम्भवात्+इति। प्रपञ्चाः+च सेतौ न्यायलीलावत्याम्+ पदार्थ-तत्त्वनिरूपणे च द्रष्टव्यः। 

	नव्याः+तु---सादृश्यमतिरिक्तम्+अन्यथा सदृशः+ इति+आकारकप्रतीतौ+एकप्रकारकत्वरूपानुगताकारकतानुभवापलापापत्तेः। एवम्+अधिकरणत्वम्+अपि। तस्य संयोगादिरूपत्वे कुण़डे वदरम्+इतिवत्+ वदरे कुण्डम्+इत्यादि-प्रयोगः स्यात्, सम्बन्धस्य द्विष्ठत्वात्। एवम्+ प्रतियोगित्वमपि+अतिरिक्तम्+अन्यथा तस्य प्रतियोगिस्वरूपत्वे घटः घटाभाव-प्रतियोगित्वान्+इति घटे आधारता-प्रतीत्यनुपपत्तेः+इति+आहुः। न च+एषामतिरिक्तत्वे पदार्थविभागः+-व्याघातः। विभागग्रन्थस्य धर्मव्याख्यानोपयोगि-पदार्थमात्र-निरूपण-परत्वात्, काश्यपेन च अथातः+ धर्मम्+ व्याख्यास्याम इति धर्मम्+ प्रकृत्य पदार्थविभजनात्+अन्यथा "अथातः+ पदार्थम्+ व्याख्यास्याम" इति+एव+आद्यम्+ सूत्रम्+ स्यात्। अतः+ एव+उक्तम्+ लीलावत्याम्---अभावः+च वक्तव्यः+ निःश्रेयसोपयोगित्वात्+इति। अतः+ एव च मीमांसकैः+धर्मव्याख्याने तदनुष्ठाने च+एतेषाम्+ पदार्थानाम्+ विनियोगः कृतः+ इति॥ 2 ॥




<1-3>
	क्षित्यप्तेजोमरुद्वयोमकाला दिगदेहिनौ मनः। 
	द्रव्याण्यथ गुणा रूपम्+ रसः+ गन्धः+ततः परम्॥ 3 ॥


	द्रव्याणि विभजते----क्षित्यबिति। क्षितिः पृथिवी, आपः+ जलानि, तेजः+ वह्निः, मुरुत्+ वायुः, व्योमः+ आकाशः कालः समयः, दिक् आशा, देही आत्मा, मनः---एतानि नव द्रव्याणि+इति+अर्थः। ननु द्रव्यत्वजातौ किम्+ मानम्? न हि तत्र प्रत्यक्षम्+ प्रमाणं, घृत-जतुप्रभृतिषु द्रव्यत्वाग्रहात्+इति चेत्। न, कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः+इति। ननु दशमम्+ द्रव्यम्+ तमः कुतः+ न+उक्तम्? तत्+हि प्रत्यक्षेण गृह्यते। तस्य च रूपवत्त्वात् कर्मवत्त्वात्+च द्रव्यत्वम्। तत्+हि गन्धशून्यत्वात्+न पृथिवी, नीलरूपवत्त्वात्+च न जलादिकम्। तत्-प्रत्यक्षे चालोक-निरपेक्षम्+ चक्षुः कारणम्+इति चेत्। न। आवश्यकतेजः+अभावेनैव+उपपत्तौ द्रव्यान्तर-कल्पनाया अन्याय्यत्वात्। रूपवत्ता-प्रतीतिः+तु भ्रमरूपा। कर्मवत्ता-प्रतीतिः+अपि+आलोकापसारणौपाधिकी भ्रान्तिः+एव। तमसः+अतिरिक्तद्रव्यत्वे+अनन्त+अवयवादि-कल्पनागौरवम्+च स्यात्। सुवर्णस्य यथा तेजसि+अन्तर्भावः+तथा+अग्रे वक्ष्यते॥ 3 ॥

	गुणाद्याश्रयतया प्रथमोद्दिष्टस्य द्रव्यस्य कणादोक्तम्+ विभागमनुस्मरन्+आह---क्षित्यौ+इति। द्रव्याणि+इति। द्रव्यलक्षणम्+तु गुणवत्त्वम्+ क्रियावत्त्वम्+ समवायिकारणत्वम्+ वा+इति काश्यपाः व्योमशिवाचार्याः+च। द्रव्यत्वम्+इति प्रशस्तपादाचार्याः किरणावलीकाराः+च। गुणवत्त्वात्यन्ताभावानधिकरणत्वम्+इति लीलावतीकाराः। गुणवद्वृत्तिपदार्थविभाजकोपाधिमत्त्वम्+इति नव्याः। क्तिप्रत्ययनिष्पन्नस्य क्षितिपदस्य क्षयबोधकत्वात् प्रकृतोपयोगिनमर्थम्+आह पृथिवी+इति। एवम्+आपः+ जलानीत्यादौ+अपि द्रष्टव्यम्। पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनःशब्दान्धकारा एकादशे+एव द्रव्याणि+इति भाट्टाः, पृथव्यप्तेजोवाय्वात्ममनः+अन्धकारशब्दा अष्टौ द्रव्याणि, दिक्कालयोः+ईश्वरान्तर्भावात्, मनसः+च+असमवेतभूतत्वात्+इति दीधितिकृतः+तेषाम्+ मतनिरासाय+आह---नवेति। संख्याबोधक-नवपदोपादानात्+ द्रव्येषु न्यूनाधिक-संख्यासंशय-व्यवच्छेदः। पृथिव्यादि-नवकसंग्राहकैकरूपाभावे न्यूनत्वात्+ द्रव्य-गुण-कर्मणाम्+ मिथः+ भेदकाभावे *डाधिकत्वात्+ विभागने*यूनतापातः,अतः+ नवकानुगतः+ द्रव्यत्वरूपः+ गुणादिभेदकः कश्चित्+धर्मः स्वीकर्त्तव्यः। तत्र प्रमाणम्+ विमृशन् पृच्छति---ननु+इति। किंशब्दः प्रश्ने। मुरारिमिश्रोक्तम्+ प्रत्यक्षम्+ निषेधति---न हि+इति। तत्र द्रव्यत्वजातौ। प्रत्यक्षम्+ द्रव्यम्+ द्रव्यमित्यनुगतम्+ प्रत्यक्षम्। लीलावतीकण्ठाभरणोक्तम्+ निषेध हेतुम्+ दर्शयति---घृतेति। द्रव्यत्वाग्रहात्+इति। लौकिक-परीक्षकाणाम्+आकाशादौ द्रव्याकारानुगतमितेः+अभावादिति+अर्थः। अयम्+ भावः---अनुगताकृतिव्यङ्ग्या हि मनुष्यत्वादिजातिः। न हि नवद्रव्येषु+अनुगताकृतिः काचित् सम्भवति। घृतादिषु+एकैकपदार्थेषु+अपि न+एकाकृतिः, कठिनद्रवत्वयोः+अनियतत्वात्। तस्मात्+नवद्रव्येषु जातिव्यञ्जकस्य+अनुगताकारस्य+अभावात्+न द्रव्यत्वग्रहः+ इति। प्रकाशोक्तम्+ द्रव्यत्वजातिसाधकम्+ मानम्+आह---कार्येति। प्रयोगः+च---द्रव्यनिष्ठा कार्यसमवायिकारणता किञ्चित्+धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्+इति। कार्यस्य समवायः सम्बन्धः, कारणस्य तादात्म्यम्। तेन यत्र समवायेन कार्यं, तत्र तादात्म्येन द्रव्यम्+इति नियमात् समवायसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति तादात्म्यसम्बन्धेन द्रव्यत्वावच्छिन्नम्+ द्रव्यम्+ कारणम्+इति कार्यकारणभावलाभः। 

	तथा च द्रव्यत्वावच्छिन्नस्य समवायिकारणत्वे तत्कारणताया अवच्छेदकरूपेण द्रव्यत्वसिद्धिः+इति भावः। ननु+एतादृशकार्यकारणभावाङ्गीकारे कार्यत्वम्+अवच्छेदकम्+ न स्यात्, तस्य ध्वंस-साधारणस्य भावाभाव-कार्य-वृत्तितया+अतिरिक्तदेश-वृत्तित्वात्, अन्यूनानतिरिक्तदेशवृत्ति-धर्मस्यैवावच्छेदकत्वस्वीकारादिति+अस्वरसात्+ न्यायलीलावत्युक्त-मानम्+आह---संयोगस्य+इति। प्रयोगः+च---संयोगसमवायिकारणता किञ्चित्+धर्मावच्छिन्ना कारणतात्वात्+इति। नित्यसंयोगाङ्गीकर्त्तुः+भट्टस्य मते संयोगत्वस्य नित्यानित्यवृत्तितया+अनवच्छेदकत्वात् तत्+अवच्छिन्नकार्यस्य+असिद्धेः+तत्कारणस्य+अपि+असिद्धिः+अतः+ आह---विभागस्य+इति। प्रयोगः+च पूर्ववत्। ननु कारणताया निरवच्छिन्नत्वे का हानिः+इति चेत्। न। पटकारणत्वेना+अक्लृप्तानाम्+अपि दण्डादीनाम्+ पटकारणतापत्तेः, क्लृप्तेषु+अपि यावत्सु तन्त्वादिषु तत्कारणताभावापत्तेः+च, तद्व्यक्तौ+एव तत्+कारणताया ग्रहात्। कारणताया अवच्छेदकावच्छिन्नत्वे तु समनियतस्य+अवच्छेदकधर्मस्य कारणादन्यत्राभावान्+न तत्प्रसङ्गः+ न+अपि+गृहीतकारणता*के कारणीभूतव्यक्त्यन्तरे तदकारणत्वप्रसङ्गः+च, व्याप्यस्य+अवच्छेदकस्य तत्र सत्त्वेन व्यापकस्य+अपि कारणत्वस्य सत्त्वात्+इति भावः। द्रव्यत्वसिद्धेः+इति। अनुगतरूपेण सिद्धस्य द्रव्यत्वधर्मस्य जातिबाधकाभावात्+ जातित्वम्+इति भावः। एवम्+ पृथिवीत्वादौ+अपि बोध्यम्। 

	ननु दशमद्रव्यस्य तमसः कुतः+ नाभिधानम्+इति भट्टः शङ्कते---ननु+इति। कुतः कस्मात्। तथा च तमसः सत्त्वे वा तस्य द्रव्यत्वे वा दशमत्वे वा मानाभावात्+न+अभिधानम्+इति शङ्कात्रयम्। तत्र+आद्यम्+ लीलावतीम्+अनुस्मरन् परिहरति---तद्धीति। प्रत्यक्षेण नीलम्+ तमः, चलति च्छायेति चाक्षुष-प्रत्यक्षेण। द्वितीयम्+ निराकरोति---रूपवत्त्वात्+इति। तथा च तमः+ द्रव्यम्+ रूपवत्त्वात्+ घटवत्+इति+अनुमानम्+ तस्य द्रव्यत्वे मानम्। रूपवत्त्वम्+असिद्धम्+इति चेत्। न। तस्य प्रत्यक्षसिद्धत्वात्। न च तस्य भ्रान्तित्वं, बाधकाभवात्। आलोकनिरपेक्ष-चक्षुर्ग्राह्यत्वम्+ बाधकम्+इति चेत्। न। तेजस आलोकनिरपेक्ष-चक्षुर्ग्राह्यत्वेन द्रव्यग्रहे चक्षुषः+तत्सापेक्षत्वनियमाभावात्, क्लृप्तस्य ग्रहे तथाभ्युपगमे+अपि विजातीयस्य तमसः+ ग्रहे तथा+अनभ्युपगमात्+च। तुष्यतु दुर्जन इति न्यायेन हेत्वन्तरम्+आह---कर्मवत्त्वात्+इति। तथा च तमः+ द्रव्यम्+ कर्मवत्त्वात्+ वायुवत्+इति+अनुमानम्+ प्रमाणम्+इति सूचितम्। तृतीयशङ्काम्+ लीलावतीप्रकाशनम्+अनुस्मरन् परिहरति---तद्धीति। गन्धशून्यत्वात्+ गन्धाभाववत्त्वात्। नीलेति। नीलरूपस्य जलाद्यवृत्तित्वात् तमसः+च तद्वत्त्वात्+न जलादिस्वरूपत्वम्+अपि तु दशमत्वमेति भावः। आलोकाभावः+तमः+ इति चेत्। न। निषेधत्वेनाप्रतीतेः। तथा च+उक्तम्+ वल्लभाचार्यैः---न+अभावः+अभाववैधर्म्यात्+न+आरोपः+ बाधहानितः। द्रव्यादिषट्कवैधर्म्याज्ज्ञेयम्+ *मेयान्तरम्+ तमः॥ इति। ननु+अस्तु साधकं, बाधकम्+अपि+अस्ति+इति चेत्। किम्+ तत्? तमः+ न रूपवत् तेजः+अनपेक्ष-चक्षुर्ग्राह्यत्वात्+आलोकाभाववत्+इति चेत्। न। तेजसि व्यभिचारात्तेजोवत्+आलोकनिरपेक्षचक्षुर्ग्राह्यत्वात्+इति+आह---तत्प्रत्यक्ष* इति। यथालोकप्रत्यक्षे आलोकनिरपेक्षम्+ चक्षुः कारणं, तथा तमःप्रत्यक्षे+अपि+इति भावः। एतेन+आलोकाभावव्यङ्ग्यम्+ तमः+ इति सूचितम्। तमसः+ द्रव्यान्तरत्वम्+ किरणावलीम्+अनुस्मरन् परिहरति---आवश्यकेति। प्रकृष्टमहत्त्वोद्भूतानभिभूतरूपवत्+इति+अर्थः। तथा च प्रकृष्टमहत्त्वोद्भूतानभिभूत-रूपवत्तेजःसामान्याभावएव तमः+ न+अधिकम्+इतिभावः। महत्त्वोद्भूतानभिभूत-रूपवत्तेजः+त्रि+अणुकसत्त्वे+अपि तमःप्रतीतेः+अनुभवसिद्धत्वात्+द् महत्त्वे प्रकृष्टत्वविशेषणम्+ बोध्यम्, तेजः+त्रि+अणुक-रूपस्य प्रकृष्टमहत्त्वासामानाधिकरण्यात् तत्र+उद्भूतानभिभूतरूपवत्तेजः-सत्त्वे+अपि प्रकृष्ट-महत्त्वोद्भूतानभिभूतरूपवत्+तेजःसामान्याभावसत्त्वात्+ न तमः-प्रतीत्यनुपपत्तिः। चक्षुरादितेजः-सत्त्वे+अपि तमःप्रतीतेः+आनुभविकत्वात्+ रूपे उद्भूतत्वविशेषणम्, चक्षुष उद्भूतरूपानधिकरणत्वात्+न+अनुपपत्तिः। हिरण्यादितेजः-सत्त्वे+अपि तमःप्रतीत्युपपादनाया+अनभिभूतत्वम्+ रूपविशेषणम्। तद्विशेषणानिवेशे तु प्रकृष्टमहत्त्वसमानाधिकरणोद्भूतरूपवत्+हिरण्यतेजः सत्त्वात्+न+अन्धकारप्रतीतिः स्यात्+इति भावः। ननु+अन्धकाराभाव एव तेदः* किम्+ न स्यात्, तादृशतेजः सामान्याभावस्य+एव तमस्त्वे विनिगमनाभावात्+इति+अतः+ आह---आवश्यकेति। अवश्यस्वीकार्येत्यर्थः। अन्धकाराभावस्य तेजस्त्वे तेजस्युष्णस्पर्शप्रतीतिः+न स्यात्, अभावस्य निर्गुणत्वात्। तस्मात् तेजसः+ भावरूपत्वमवश्यस्वीकार्यम्। तेनावश्यस्वीकार्य-तेजः+अभावेन+एव तमः-प्रतीत्युपपत्तौ तस्यातिरिक्तत्वकल्पनम्+अयुक्तम्। एवम्+ च+उष्णस्पर्शान्यथा+अनुपपत्तेः+एव विनिगमनात्वात् तेजसः+ न+अभावत्वम्, किन्तु भावरूपत्वमावश्यकम्। तथा च+अत्रावशायकपदम्+अर्थद्वयपरम्+इति भावः। उपपत्तौ तमोव्यवहारोपपत्तौ। किञ्च+अन्धकारस्य भावत्वे आलोकाभावदशायाम्+ चाक्षुषत्वम्+ न स्यात्, आलोकसहकारिणः+चक्षुषः+ भावग्रहणे सामर्थ्यात्। तेजःप्रत्यक्षः+अपि विषयस्यैव तेजसः सहकारित्वात्, आलोकविरोधिनः+तमसः+च+आलोकाभावव्यङ्ग्यत्वे कल्प्यमाने तेनैव+आलोकाभावेन तमोव्यवहारोपपत्तौ तस्य द्रव्यान्तरत्वकल्पनायाम्+ गौरवात्+च+इति+आह---अन्याय्यत्वात्+इति। अप्रामाणिकत्वात्+इति+अर्थः। ननु रूपवत्ताप्रतीतिः+तत्र मानम्+इति चेत्। न। तस्य "नीलम्+ नभः" इतिवद् भ्रमत्वादिति+आह---रूपवत्ते*ति। भ्रमरूपेति। तेजः+अभावात्मके तमसि वास्तवरूपाभावात्+अभावस्य रूपानधिकरणत्वात्+ भ्रमत्वम्+इति+अर्थः। ननु भ्रमत्वसाधकस्य तमः+ न नीलम्+इत्यादि-बाधकस्य+आभावात् कथम्+अस्य भ्रमत्वम्+इति चेत्। न। बाधकस्य तेजः+अनपेक्ष-चक्षु-र्ग्राह्यत्वस्य "तमः+ न नीलमभावत्वात्+इ"ति+अस्य वा सत्त्वात्। तस्मात्+लाघवात् तमसः+अभावत्वे सिद्धे "तमः+ न नीलमभावत्वात्+आलोकाभाववत्+इ"ति बाधकात्+ रूपवत्त्व-प्रतीतेः+भ्रमत्वसिद्धिः+इति भावः। ननु रूपवत्ताप्रतीतेः+भ्रमत्वे+अपि गतेः का गतिः+इति चेत्, तत्र+आह---कर्मवत्तेति। आलोकापसारणौपाधिकि+इति। क्रियावत्+आलोकौपाधिकी+इत्यर्थः। एतत्+च क्रियावत्+आवरकद्रव्यस्य+अपि+उपलक्षकम्। यथाश्रुते तु स्वधर्मासञ्जकत्वरूपस्य+उपाधिलक्षणस्य तत्र+अभावात्+असङ्गतिः स्यात्। यथा स्फटिके जपाकुसुमसम्बन्धाल्लौहित्यारोपः+तथा तेजस्यावरकद्रव्ये वा गच्छति सति यत्र यत्र तेजसः+असन्निधिस्तत्र तत्र छायाग्रहणादि+अन्यदेशोपलभ्यमानत्वहेतुना तमसि तेजोगतेः+आरावरकगतेः+वा+आरोपात् गतिभ्रमः। अयम्+ भावः---पूर्वदेशस्थितस्य तेजसः+ गच्छता काष्ठादिनावरणेन पूर्वम्+ तमः+ उपलब्धम्। पश्चात् तु तत्रानावरणेन न+उपलभ्यते देशान्तरे तु+आवरणेन+उपलभ्यते। एवम्+ यदपि गच्छति, तदपि देशान्तरे उपलभ्यते। तावता गतिभ्रमः+ इति। ननु सादृश्याभावात् कथम्+आरोपः+ इति चेत्। न। अनुभूयमानारोपे सादृश्यस्याहेतुत्वात्, तत्+हेतुत्वे+अपि कथञ्चित् सारूप्यस्य तत्र सम्भवात्। न*नूत्तरकाले बाधकाभावात् कथम्+ कर्मवत्त्वप्रतीतेः+भ्रमत्वम्+इति चेत्। न। क्रियावतः+चाक्षुषस्य स्पर्शवत्त्वनियमस्य बाधकत्वात्। ननु क्रियावतः+चाक्षुषस्य स्पर्शवत्त्व-नियमस्य स्पर्शवतः+चाक्षुषत्वनियमतुल्यत्वात् तस्य बाधकत्व+असिद्धेः कथम्+ कर्मवत्त्व-प्रतीतेः+भ्रमत्वं, कथम्+ वा तमसः+अभावरूपत्वम्+ , विजातीय तमः+अवयवारब्धत्वेन+अपि तस्य विजातीयद्रव्यत्वसिद्धेः, क्रियावतः+अपि तस्य मनोवत् स्पर्शशून्यत्वसम्भवात्+इति+अतः+ आह---तमसः+ इति। अनन्तावयवात्+इति। तथा च तमसः+ नित्यत्वे रात्रिन्दिव-विभागानुपपत्त्या तस्य कार्यत्वाभ्युपगमे युगपन्नानादेशेषु तत्प्रतीत्युपपत्तये तत्र तत्र तदुत्पत्ति+अभ्युपगमे तत्+तदवयव-तत्+तत्प्रागभाव-ध्वंसाभ्युपगमे च गौरवम्। तस्मात् भा*+अभावः+तमः। तथा च+उक्तम्+ काश्यपैः---"द्रव्य-गुण-कर्म-निष्पत्तिवैधर्म्यात्+ भा*+अभावः+तमः+" इति। तमसः+अभावरूपत्वे+अपि नञभिलापशून्यत्वात्+ जडत्व-मूर्खत्व-बधिरत्वादिवत्+ भावत्वेन वेद्यत्वाभिमानः+तेन च न प्रतियोगि-ज्ञानाद्यपेक्षेति भावः। एतेन रूपदर्शनाभावः+तमः+ इति प्राभाकरभाषितम्, आलोकदर्शनाभावः+तमः+ इति तदेकदेशिभाषितं, पृथिवीगुणः+तमः+ इति मानरत्नावलीकारमतम्, अपवारितालोकम्+ केवलम्+ भूभागादिकम्+एव छाया+इति तन्त्ररहस्यकृन्मतञ्च प्रत्युक्तम्+ वेदितव्यम्, चाक्षुष-प्रतीत्यनुपपत्तेः। यत्तु+आरोपितम्+ नीलरूपम्+ तमः+ इति कन्दलीमतं, तदपि+अमतम्। अन्धकारः+अयम्+ महान्, तमः+ नीलम्+ न तु नीलमेत्यादिप्रतीतेर्बाधकत्वात्। ननु तमसः+अभावरूपत्वे+अपि पीतिमगुरुत्वाश्रयस्य+अत्यन्ताग्निसंयोगे+अप्यनुच्छिद्यमान-जन्यद्रवत्वस्य पृथिव्यादिविजातीयस्य सुवर्णस्य+अतिरिक्तद्रव्यस्य सत्त्वात् कथम्+ नव द्रव्याणि+इति चेत्, तत्र+आह---सुवर्णस्य+इति। अग्रे तेजोनिरूपणावसरे॥ 3 ॥



<1-4,5>
	
	स्पर्शः संख्या परिमितिः पृथक्त्वम्+च ततः परम्। 
	संयोगः+च विभागः+च परत्वम्+च+अपरत्वकम्॥4 ॥

	बुद्धिः सुखम्+ दुःखम्+इच्छा द्वेषः+ यत्नः+ गुरुत्वकम्। 
	द्रवत्वम्+ स्नेहसंस्कारौ+अदृष्टम्+ शब्दः+ एव च॥ 5 ॥



	गुणान् विभजते---अथ गुणाः+ इति। एते गुणाः+चतुर्विंशतिसंख्याकाः कणादेन कण्ठतः+च शब्देन च दर्शिताः। तत्र गुणत्वजातिसिद्धिः+अग्रे वक्ष्यते॥ 4।। 5।।

	द्रव्यविभागानन्तरम्+ द्रव्याश्रितत्वात्+ द्रव्याभिव्यङ्ग्यत्वात्+ द्रव्याभिव्यञ्जकत्वात्+च मूले गुणान् विभजते---अथ गुणाः+ इति। गुणलक्षणम्+ तु द्रव्याश्रितत्वे सति गुणवत्+अन्यत्वे च सति संयोगविभागयोः+अनपेक्षकारणभिन्नत्वम्+इति काश्यपाः, गुणत्वम्+इति प्रशस्तपादाचार्याः, सामान्यवत्त्वे सति स्पर्शरहितत्वे सति द्रव्याश्रितत्वे सति कर्मान्यत्वम्+इति किरणावलीकाराः, सामान्यवत्त्वे सति गुणशून्यत्वे सति संयोगविभागयोः+अनपेक्षकारणभिन्नत्वम्+इति कन्दलीकाराः, सामान्यवत्त्वे सति कर्मान्यत्वे सति समवायिकारणत्व-शून्यत्वम्+इति वल्लभाचार्याः, कर्मान्यत्वे सति सामान्यम्+अत्र+आश्रयत्वम्+इति सर्वदेवाचार्याः, सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्वम्+इति शङ्करमिश्राः प्राहुः। संख्या-विभाग-पृथक्त्व-द्वेषरहिता वेगयुता रूपादयः+ हि+एकविंशतिः+गुणाः+ इति प्राभाकराः, शब्दाधर्मरहिता रूपादयोः+ द्वाविंशतिः+गुणाः+ इति तन्त्ररहस्यकृतः, धर्माधर्म-शब्द-रहिता ध्वनिप्राकट्यशक्तियुता रूपादयः+चतुर्विंशतिः+गुणाः+ इति भाट्टाः+तेषाम्+ मतनिरासायाह---एते गुणाः+ इति। ननु यथा रूपत्वेन रूपेण शुक्लादीनाम्+ संग्रहस्तथा+अदृष्टत्वेन रूपेण धर्माधर्मयोः+अतः+त्रयोविंशतिः+गुणाः सन्त्वतः+ आह---चतुर्विंशति+इति। रूपत्व-गन्धत्व-धर्मत्ववत् जातिव्यवस्थापकानाम्+ लक्षणैक्य-कारणैक्य-कार्यैक्यानाम्+अदृष्टे+अभावात् तत्र+अदृष्टत्वजातेः+असिद्ध्याः+ तेन रूपेण धर्माधर्मयोः+ग्रहीतुम्+अशक्यत्वात्+अत्र+अदृष्टशब्देन धर्माधर्मयोः पृथक्+ ग्रहणेन चतुर्विंशतिः+गुणाः+ इह व्यवहृताः+ इति भावः।

	ननु+अरुच्यालस्य-लघुत्व-क्रम-काठिन्य-रुचि-रौक्ष्यादीनाम्+इतिरिक्तागुणानाम्+ सत्त्वात्, द्वेषस्य तीव्रदुःखरूपत्वेन, पृथक्त्वस्य+अन्योन्याभावात्मकत्वेना+अगुणत्वात् कथम्+एतेषाम्+एव गुणत्वम्+इति+अतः+ आह---कणादेनेति। तथा च कणादेन+एतेषाम्+एव गुणत्वम्+उक्तं, नान्येषाम्+इति भावः। यथा च तेषाम+एव गुणत्वम्+ तथा+अग्रे वक्ष्यते। ननु कणादेन सप्तदश+एव गुणाः+ उक्ताः+ इति+अतः+ आह----कण्ठतः+ इति। वाचकशब्देन+इति+अर्थः। च-शब्देन कणादसूत्रस्थ-चशब्देन+अनुक्तसमुच्चय+अर्थकेन। तथा च गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्माधर्म-शब्दानाम्+अभ्युपगमसिद्धान्तसिद्धत्वात्+ विभाग-सूत्रे कण्ठतः+ न+अभिधानम्+इति भावः। तत्र चतुर्विंशतिगुणेषु। अग्रे गुणनिरूपणावसरे॥ 4।। 5 ॥




<1-6>

	उत्क्षेपणम्+ ततः+अवक्षेपणम्+आकुञ्चनम्+ तथा। 
	प्रसारणम्+च गमनम्+ कर्माणि+एतानि पञ्च च॥ 6 ॥
	भ्रमणम्+ रेचनम्+ स्यन्दनोर्ध्वज्वलनम्+एव च। 
	तिर्यक्+गमनमपि+अत्र गमनात्+एव लभ्यते॥ 7 ॥
	


	कर्माणि विभजते--उत्क्षेपणम्+इति। कर्मत्वजातिः+तु प्रत्यक्षसिद्धा। एवम्+उत्क्षेपणत्वादिकम्+अपि। ननु भ्रमणादिकम्+अपि पृथक् कर्मा+अधिकतया कुतः+ न+उक्तम्+अतः+ आह---भ्रमणम्+इत्यादि॥ 6॥ 7॥

	कर्मणाम्+ द्रव्यजन्यतया गुणजन्यतया रूपवद्द्रव्याधीनप्रत्यक्षतया च द्रव्यगुणविभागानन्तरम्+ कणादोक्तम्+अनुस्मरन् मूले कर्मविभागम्+आह---उत्क्षेपणम्+इति। उत्क्षेपणत्वादयः कर्मत्वसाक्षात्+व्याप्याः पञ्च जातयः+ इति प्राञ्चः। तेषाम्+ लक्षणम्+ तु---ऊर्ध्वदेशसंयोग+असमवायिकारणत्वम्+उत्क्षेपणत्वम्, अधोदेशसंयोगासमवायिकारणत्वम्+अवक्षेपणत्वम्, अभिमुखदेशसंयोगासमवायिकारत्वम्, तिर्यग्देशसंयोगासमवायिकारणत्वम्+ प्रसारणत्वम्, अनियतदेश-संयोगसमवायिकारणत्वम्+ गमनत्वम्+इति तार्किकरक्षाकाराः प्राहुः। 

	नव्याः+तु+ऊर्ध्वदेशसंयोगफलक-क्रियानुकूल-व्यापारत्वम्+उत्क्षेपणत्वम्, अधोदेशसंयोगफलक-क्रियानुकूलव्यापारत्वम्+अवक्षेपणत्वम्, एवमाकुञ्चनत्वादिकमनया दिशा परिष्कार्यम्। उत्तरदेशसंयोगानुकूलव्यापारत्वम्+ गमनत्वम्+इति प्राहुः। इदमत्र+अवधेयम्---उत्क्षिपति+इत्यादिव्यवहारः+ चेतनेषु+एव+अनुभूयते, न तु+अचेतने घटादौ, घटः प्रक्षिपति+इत्यादिव्यवहाराभावात्। यत् तु प्रयत्नाद्यनपेक्षात् द्रव्याभिघातमात्रात्+अकस्मात्+ मुष*लस्य+ऊर्ध्वगमनम्, तत्+ गमनमात्रम्+ न तु+उत्क्षेपणम्। भाक्तः+तत्र+उत्क्षेपण-व्यवहारः। तस्मात्+ घटादि+अचेतननिष्ठ-तत्+तत्तत्क्रियानुकूल-तत्+तत्तच्चेतन-व्यापारस्यैव+उत्क्षेपणादिरूपत्वात्+अत्र+उत्क्षेपणादिलक्षण-चतुष्टये क्रियाव्यापारयोः+द्वयोः+निवेशः+ इति नव्याभिप्रायः। 

	वस्तुतः+तु प्रयत्नाद्यनपेक्ष-यन्त्रमन्त्राद्युत्क्षिप्तेषु+उत्क्षिप्तोत्क्षिप्तेषु च+उत्क्षेपणादीनाम्+ तत्+प्रत्ययानाम्+च+अविशेषात्, उत्क्षेपणादीनाम्+ चेष्टात्वव्याप्यत्वप्रसङ्गात्+च प्राचीनपक्षः एव साधुः+इति भाति। पञ्च च+इति। पञ्चैवेत्यर्थः। ननु कर्मणाम्+ पञ्चविधत्वमयुक्तं, गमन+अभिन्नत्वात्, गमनप्रत्यय+अभिन्नत्वात्+च+इति चेत्, सर्वम्+ हि कर्म स्वाश्रयस्य+ऊर्ध्वादिप्रदेशैः+गमनम्+इव संयोगविभागान् करोति। सर्वत्र च गमनप्रत्ययः+अविशिष्ट ऊर्ध्वम्+ गच्छति+अग्रप्रदेशात्+च प्रदेशान्तरम्+ गच्छति मूलप्रदेशात्+च+अग्र-प्रदेशम्+ गच्छति+इति। तस्मात्+ गमनम्+एव सर्वम्+ कर्मा+इति चेत्। न। उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्तिः+-व्यावृत्तिः+-दर्शनात्। तथा हि--उत्क्षेपणम्+उत्क्षेपणम्+इत्युत्क्षेपणवर्गे+अनुवर्तते, अवक्षेपणादिवर्गात्+च व्यावर्त्तते; तथा+अवक्षेपणम्+ स्ववर्गे+अनुवर्तते, वर्गान्तरात्+च व्यावर्त्तते। तत्+च+अनुवृत्तिव्यावृत्तिज्ञानम्+उत्क्षेपणत्वादिसामान्यम्+ विना न+उपपद्यत इति तदपि+अवगम्यते। तस्मात्+न+एकम्+एव गमनत्वम्+ सामान्यम्। 

	ननु+एवम्+उत्क्षेपणत्वादयः पञ्च+एव+इत्यवधारण+अनुपपत्तिः; निष्क्रमण-प्रवेशनादिषु+अपि वर्गशः प्रत्ययानुवृत्तिः+-व्यावृत्तिः+-दर्शनात्। समाने वर्गशः प्रत्ययानुवृत्तिः+-व्यावृत्तिः+-सद्भावे+अपि+उत्क्षेपणादीनाम्+एव जातिभेदः+ न निष्क्रमणादीनाम्+इत्यत्र विशेषहेतोः+अभावादिति चेत्। न। एकत्र निष्क्रमणत्व-प्रवेशनत्वादिरूप-विरुद्ध-जाति-समावेश-प्रसङ्गात्। तथा हि---एकद्वारकापवरकद्वयावस्थितयोः+द्वयोः+द्र*ष्ट्रोः+एकस्मात्+अपवरकादपवरकान्तरम्+ गच्छति पुरुषे प्रविशति निष्क्रामति च+इति युगपन्निष्क्रमण-प्रवेशन-प्रत्यौ दृष्टौ। न च+एवम्+उत्क्षेपणादिषु। तस्मात्+उत्क्षेपणादीनाम्+ जातिभेदात् प्रत्ययानुवृत्तिः+-व्यावृत्ती, निष्क्रमणादीनाम्+तु देशविशेषैः संयोगविभागः+-रूपः+-कार्यभेदात्+इति भेदः। ननु कथम्+ गर्त्ते वंशपत्र-पतनकर्मण्येकस्मिन् परस्परव्यावृत्ता भ्रमण-पतन-प्रवेशनप्रत्यया द्रष्टॄणाम्+इति चेत्। न। अवयवावयविनोः+दिग्देशसंयोगः+-विभागभेदात् तदुपपत्तेः। तथा हि---यः+ हि द्रष्टा+अवयवानाम्+ पार्श्वतः पर्यायेण दिक्प्रदेशैः संयोगविभागान् पश्यति, तस्य भ्रमणप्रत्ययः+ भवति। यस्यवयविनि+ऊर्ध्वप्रदेशात्+ विभागमधःसंयोगञ्च+अवेक्षते, तस्य पतनप्रत्यः+ भवति। यः पुनः+गर्त्तान्तर्देशे संयोगम्+ बहिर्देशे च विभागम्+ पश्यति, तस्य प्रवेशनप्रत्ययः+ भवति। तस्मात् सिद्धः कार्यभेदात्+एव निष्क्रमणादीनाम्+ प्रत्ययभेदः+ न जातिभेदात्+इति। अधिकम्+ भाष्यादौ द्रष्टव्यम्। 

	कर्माणि+इति। कर्मलक्षणम्+ तु+एकद्रव्याश्रितत्वे सति गुणशून्यत्वे सति संयोगविभागानपेक्षकारणत्वम्+इति काश्यपाः, अत्र च+अनपेक्षत्वम्+ स्वोत्पत्त्यनन्तर+उत्पत्तिकभावभूतानपेक्षत्वम्। कर्मत्वम्+इति भाष्यकाराः। संयोगविभागानपेक्षकारणत्वम्+इति श्रीधराचार्याः, संयोगविभाग+असमवायिकारणत्वम्+इति लीलावतीकाराः, क्रियामात्रवृत्ति-सत्तासाक्षात्+व्याप्य-जातिमत्त्वम्+इति शङ्करमिश्राः प्राहुः। संयोगविभागपरम्परया नित्यानुमेयम्+ कर्मा+इति प्राभाकरमतम्+ निरसितुम्+आह---कर्मत्वजातिः+तु+इति। प्रत्यक्षसिद्धः+इति। चलति+इत्यनुगतप्रत्ययविषय+इत्यर्थः। न च कर्मणः+ नित्यानुमेयतया चलति+इति प्रत्ययस्य संयोगविभाग-प्रवाह-विषयत्वम्+इति वाच्यम्। संयोगविभागाभ्याम्+ कर्मानुमाने श्येनसंयोगविभागाभ्याम्+ स्थिरे स्थाणौ, जलावयवसंयोगविभागाभ्याम्+ नदीप्रवाहवर्त्तिनि स्थिरे स्तम्भादौ च कर्मानुमानप्रसङ्गात्, चलति+इति वर्त्तमानव्यपदेशानुपपत्तेः+च। भ्रमणादिकम्+इति। नानादिक्संयोगजनक-नानाजातीय-नानाकर्मत्वम्+ भ्रमणत्वम्। बहिः-संयोगजनक-कर्मत्वम्+ रेचनत्वम्। अधःसंयोगजनक-द्रवद्रव्यनिष्ठ-कर्मत्वम्+ स्यन्दनत्वम्। एवमन्यत्र+अपि+ऊह्यम्। भ्रमणत्वादयः+तु साङ्कर्याज्जातय इति भावः। एतेषाम्+ पञ्चानाम्+ साधर्म्यञ्च+एकद्रव्यवत्त्वम्+ क्षणिकत्वम्+ मूर्त्तद्रव्यवृत्तित्वम्+अगुणवत्त्वम्+ गुरुत्व-द्रवत्व-प्रयत्न-संयोगजत्वम्+ स्वकार्यसंयोगविरोधित्वम्+ सोयगविभागनिरपेक्षकारणत्वम्+असमवायिकारणत्वम्+ स्वपराश्रयसमवेत-कार्यारम्भकत्वम्+ समानजातीयानारम्भकत्वम्+ द्रव्यानारम्भकत्वञ्च+इति। प्रपञ्चस्त्वाकरे द्रष्टव्यः॥ 6 ।। 7 ॥




<1-8,9>

	सामान्यम्+ द्विविधम्+ प्रोक्तम्+ परञ्च+अपरम्+एव च। 
	द्रव्यादित्रिक-वृत्तिः+तु सत्ता परतयोच्यते॥ 8 ॥
	परभिन्ना च या जातिः सैवा+अपरतयोच्यते। 
	द्रव्यत्वादिक-जातिः+तु परापरतयोच्यते॥ 9 ॥


	
	सामान्यम्+ निरूपयति---सामान्यम्+इति। तल्लक्षणम्+तु नित्यत्वे सति अनेकसमवेतत्वम्। अनेकसमवेतत्वम्+ संयोगादीनाम्+अपि+अस्ति अतः+ उक्तं---नित्यत्वे सतीति। नित्यत्वे सति समवेतत्वम्+ गगनपरिमाणादीनाम्+अपि+अस्ति, अतः+ उक्तम्---अनेकेति। नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावे+अपि+अस्ति, अतः+ वृत्तित्वसामान्य विहाय समवेतत्वम्+इति+उक्तम्। एकव्यक्तिमात्रवृत्तिः+तु न जातिः। तथा च+उक्तम्-----	
	"व्यक्तेः+अभेदः+तुल्यत्वम्+ सङ्करः+अथानवस्थितिः। 
	रूपहानिः+असम्बन्धः+ जातिः+-बाधकः+-संग्रहः॥"
द्रव्यादीति। परत्वम् अधिकदेशवृत्तित्वम्। अपरत्वम् अल्पदेशवृत्तित्वम्। सकलजात्यपेक्षया सत्ताया अधिकदेशवृत्तित्वात् परत्वम्। तदपेक्षया च+अन्यासाम्+ जातीनामपरत्वम्। पृथिवीत्वाद्यपेक्षया द्रव्यत्वादेः+अधिकदेशवृत्तित्वात्+ व्यापकत्वात् परत्वं, सत्तापेक्षया+अल्पदेशवृत्तित्वात्+ व्याप्यत्वात्+अपरत्वम्। तथा च धर्मद्वयसमावेशात्+उभयम्+अविरुद्धम्॥ 8।। 9 ॥

	द्रव्य-गुण-कर्म-निरूपणानन्तरम्+ द्रव्य-गुण-कर्मवृत्तित्वात् सामान्यम्+ प्रशस्तपादोक्तमनुस्मरन् विभजते--सामान्यम्+ द्विविधम्+इति। अत्र च लक्षणाभिधानात् पूर्वम्+ विभागस्या+अभिधानाल्लक्षण-विभागयोः पौर्वापर्यम्+ कार्यकारणभावः+ वा नास्ति+इति सूचितम्। यद्वा---सामान्यपदनिर्वचनम्+एव सामान्यलक्षणम्। तत्+च सामान्यपदेन+एव सूचितम्। तथा हि---समानानाम्+ परस्पर-विलक्षणत्वे सति+एकधर्मवताम्+ भावः स्वाभाविकः+अनागन्तुकः+ धर्मः सामान्यम्+इति सामान्यपदनिर्वचनम्। तत्र धर्मवाचकात्+ यण्-प्रत्ययान्नित्यस्य समानपदजविवरणात्+अनेकवृत्तीत्यस्य च लाभः+तेन नित्यत्वे सति+अनेकव्यक्तिवृत्तित्वम्+इति सामान्यलक्।णम्+ लभ्यते। तथा च सामान्य पदात्+एव सामान्यलक्।णलाभात्+न न्यूनत्वम्+इति भावः। तल्लक्षणम्+ सामान्य लक्षणम्। तत्+च नित्यत्वे सत्यनेकव्यक्तिवृत्तित्वम्+इति काश्यपाः, नित्यत्वे सत्येकत्वे सत्यनेकवृत्तित्वम्+इति प्रशस्तपादाचार्याः किरणावलीकाराः+च, नित्यत्वे सति+एकत्वे सति+अनेकसमवेतत्वम्+इति वल्लभाचार्याः, मनस्त्वात्मत्वातिरिक्त-नित्यमात्रसमवेतान्यत्वे सति समवेतत्वे सति सत्तानाश्रयत्वम्+इति शिवादित्यमिश्राः, अनुवृत्तप्रत्ययासाधारणकारणत्वम्+इति शङ्करमिश्राः प्राहुः। लक्षणलक्षणम्+ तु लक्ष्यतावच्छेदकसमनियतत्वम्, अव्याप्त्यतिव्याप्त्यसम्भवरूप-दोषत्रय-शून्यत्वे सति+असाधारणधर्मवत्त्वम्+ वा। अव्याप्तिः+च लक्ष्यैकदेशावृत्तित्वम्। अतः+ एव कपिलत्वम्+ न गोर्लक्षणम्। अतिव्याप्तिः+च लक्ष्यवृत्तित्वे सति+अलक्ष्यवृत्तित्वम्। अतः+ एव श्रृङ्गित्वम्+ न गोर्लक्षणम्। असम्भवः+च लक्ष्यमात्रावृत्तित्वम्। अतः+ एव+एकशफत्वम्+ न गोर्लक्षणम्। लक्षण-प्रयोजनंतु+इतरभेदज्ञानम्+ व्यवहारः+ वा। तथा च+उक्तं---"व्यावृत्तिर्व्यवहारः+ वा लक्षणस्य प्रयोजनम्+इ"ति। तथा हि---सामान्यम्+ सामान्येतरभिन्नं, सामान्यम्+इति व्यवहारः+-विषयः+ वा, नित्यत्वे सति+अनेकसमवेतत्वात्+; यत्+न सामान्येतरभिन्नं, तन्न नित्यत्वे सति+अनेकसमवेतत्ववत्, यथा द्रव्यम्+इति। एवम्+ लक्षणान्तरे+अपि+ऊह्यम्। मानमनोहरोक्तम्+ सामान्यलक्षणम्+आह---नित्यत्व इत्यादि। नित्यत्वञ्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम् । सति+अनेत*भागस्य फलम्+आह---अनेक-समवेतत्वम्+इति। एकेन+एव नित्यत्वघटकध्वंसाप्रतियोगित्वविशेषणेन प्रागभावाप्रतियोगित्वविशेषणेन वा संयोगे+अतिव्याप्तिः+-वारणसम्भवे+अपि यत्+ गुरुभूतम्+ ध्वंसप्रागभावाप्रतियोगित्वरूपम्+ नित्यत्वम्+उपन्यस्तम्, तत्+ विनिगमनाविरहेण ध्वंसाप्रतियोगित्वे सति+अनेकसमवेतत्वं, प्रागभावाप्रतियोगित्वे सति+अनकसमवेतत्वम्+ वा+इति सामान्यलक्षणद्वये तात्पर्यसूचनायेति बोध्यम्॥ 

	न च+एवम्+ सामान्यलक्षणस्य नित्यसंयोगेतिव्याप्तिः+इति वाच्यम्। संयोगव्यापिकाया युतसिद्धेः+आकाशादौ+अभावेन तस्या+अप्रामाणिकत्वात्। आकाशम्+आत्मसंयोगि संयोगित्वात्, घटवदिति+अनुमानम्+ प्रमाणम्+इति चेत्। न। संयोगित्वहेतोः+अप्रयोजकत्वात्, मूर्त्तत्वादेः+उपाधित्वेन सः+उपाधिकत्वात्, आकाशम्+आत्मनिष्ठात्यन्ताभावाप्रतियोगिसंयोगानधिकरणम्+ क्रियानधिकरणत्वात्, रूपवदिति सत्प्रतिपक्षितत्वात्, तुल्ययुक्त्या नित्यविभागसिद्ध्यापत्तेः+च। तस्मात्+न+अस्ति नित्यसंयोगः। 
	
	ननु+आकाशत्वादौ सामान्यलक्षणस्य+अव्याप्तिः+तस्या+अनेकसमवेतत्व+अभावादिति+आशङ्क्य तस्यालक्ष्यत्वेन न+व्याप्तिः+इत्याह---एकव्यक्तिमात्र+इति। तथा च नानाघटादिव्यक्तिषु घटः+अयम्+ घटः+अयम्+इत्यादि+एकधर्मप्रकारक-बुद्ध्युपपत्तये हि घटत्वादिजातिः कल्प्यते। एकव्यक्तौ तु तथाप्रत्ययोः+ न+अस्ति। तस्मात्+जातिकल्पिकाया अनुगतधियः+अभावात्+एकव्यक्तिकत्वरूपस्य च जातिबाधकस्य सत्त्वादाकाशत्वादिकम्+ न जातिः+इति भावः। एकव्यक्तिकत्वादीनाम्+ जातिबाधकत्वे द्रव्यकिरणावलीसम्मतिम्+आह---तथा च+उक्तम+इति। उदयनाचार्यैः+इति शेषः। व्यक्तेः+अभेदः+ एकव्यक्तिकत्वम्+एकाश्रयकत्वरूपमाकाशत्वादेः+जातित्वे बाधकम्। आश्रये एकत्वम्+च स्वसजातीये-द्वितीय-राहित्‌यम्। आकाशत्वस्य+अद्वितीयाकाशवृत्तित्वेन न जातित्वम्। एवम्+ कालत्वादीनाम्+ बोध्यम्। न च+एवम्+ सति कथम्+आकाशपदात्+ विशिष्टोपस्थितिः+इति वाच्यम्। आकाशपदात्+ विशिष्टोपस्थितेः+अनभ्युपगमात्, अभ्युपगमे वा शब्दाश्रयत्वादिकम्+आदाय+अपि+उपपत्तेः। गवादौ+अपि+एवम+एव+अस्ति+इति चेत्। न । बहूनाम्+ गवाम्+एकम्+ गोत्वधर्मम्+अन्तरेण+अनुपस्थितेः+तदवच्छेदकधर्मान्तर्भावेण+एव शक्तिकल्पनात्+इह तु न तथेति विशेषात्। तुल्यत्वम्+ स्वभिन्नजाति-समनियतत्वम्+ कम्बुग्रीवादिमत्त्वस्य जातित्वे बाधकम्। समनियतत्वञ्च व्यापत्वेसति व्यापकत्वम्। कम्बुग्रीवादिमत्त्वस्य स्वभिन्नघटत्वजातिः+-समनियतत्वात्+न जातित्वम्। एवम्+ सा*स्नादिमत्त्वादौ+अपि बोध्यम्। न च+एवम्+ घटत्वस्य+अपि जातित्वम्+ न स्यात्+इति वाच्यम्। तस्य सिद्धजातिभावस्य कम्बुग्रीवादिमत्त्वेन समनियतत्वे+अपि स्वभिन्नजातिः+ समनित्यत्वाभावात्, कम्बुग्रीवादिमत्त्वस्या+अजातित्वात्। न च+एवम्+ तुल्यव्यक्तिकयोः+घटत्व-कलशत्वयोः+बुद्धित्व-ज्ञानत्वयोः+वा भेदः स्यात्+इति वाच्यम्। भेदकप्रमाण+अभावात्। तथा हि---आक्षेपकप्रतिक्षेपकत्वाभ्याम्+ सामान्ये भिद्येते, यथा वृक्षत्व-शिंशपात्वे। वृक्षत्वेन हि पनसाद्याक्षिप्तम्+ शिंशापात्वेन प्रतिक्षिप्यते। परस्पराक्षिप्त-प्रतिक्षेपकत्वम्+ वा यथा गोत्वाश्वत्वयोः। गोत्वेनाक्षिप्ताः शवलादयः+अश्वत्वेन प्रतिक्षिप्यन्ते, अश्वत्वेनाक्षिप्ता आजानेयादयः+ गोत्वेन प्रतिक्षिप्यन्ते। न च+एवम्+ घटत्व-कलशत्वयोः+बुद्धित्व-ज्ञानत्वयोः+वा सामान्यविशेषभावः परस्पर-विरोधः+ वा। तस्मात्+न घटत्व-कलशत्वयोः+बुद्धित्वज्ञानत्वयोः+वा भेदः। सङ्करः+च परस्परात्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यम्। स च  भूतत्वादेः+जातित्वे बाधकः। भूतत्वम्+ हि मूर्त्तत्वाभाववति+अमूर्त्ते नभसि मूर्त्तत्वम्+च भूतत्वाभाववति+अभूते मनसि वर्त्तमानम्+ पृथिव्यादिचतुष्टये सङ्कीर्णमेव+इति न तयोः+जातित्वमम्+इति। 

	ननु साङ्कर्यस्य जातिबाधकत्वानङ्गीकारे का क्षतिः+इति चेत्+न, परस्पर-व्याप्यव्यापकभावानापन्नयोः+जात्योः+एकत्र समावेशे गोत्वाश्वत्वयोः+अपि+एकत्र समावेशप्रसङ्गेन गवाश्वाकारः+-करणम्बितकार्योपलम्भप्रसङ्गात्। न च तथा+अस्ति, तस्मात्+न समावेश्यः+तथा च मिश्रिताकारवस्तूपलम्भापत्तिः+तादृशयोः+धर्मयोः+जातित्वे बाधिका। अतः+ एव गुणगतजातौ+अपि सङ्करः+ दोषः+ एव, तदतज्जातीययोः+विरोधस्य समानत्वात्। उपाधित्वे+अपि साङ्कर्यदोषः+तदवस्थ एवेति चेत्+न, परिच्छिन्नपरिमाणवत्त्वरूपस्य मूर्त्तत्वस्य बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वरूपस्य च भूतत्वस्य नानात्वात् तयोः+एकत्र साङ्कर्यायोगात्। न च+एवम्+एकतरस्य जातित्वमस्तु+इति चेत्। न। विनिगमनाविरहात् तत्साधकप्रमाणाभावात्+च। नव्याः+तु साङ्कर्यम्+ न जातिबाधकम्+इति+आहुः। 

	अनवस्था तु सत्तायाः सत्तावत्त्वे जातेः+जातिमत्त्वे वा बाधिका। यद्यपि निखिलजातौ+एकजात्यन्तराङ्गीकारे+अपि तज्जातौ न जात्यन्तरम्, एकाश्रयकत्वात्, तथापि निखिलजातिषु जात्यन्तरं, तज्जात्यन्तरे तदाश्रयनिखिल-जातिषु च पुनर्जात्यन्तरमेवमग्रे+अपि+इति+अनवस्था+इति भावः। सामान्यम्+ यदि द्रव्यकर्मभिन्नम्+ सद् जातिमत् स्यात्+ गुणः स्यात्+इति सामान्यरूपाव्यवस्थैवा+अनवस्थेति प्रकाशकृतः। रूपहानिः---रूपस्य स्वतोव्यावर्त्तकत्वस्य स्वेन रूपेण भेदानुमापकत्वस्य हानिः+विशेषस्य जातिमत्त्वे बाधिका। विशेषे विशेषत्वजातिस्वीकारे तथैव जात्या भेदानुमापकत्वम्+ वाच्यम्, सामान्य+आश्रयस्य सामान्यरूपेण+एव भेदानुमापकत्वात्। तथा च विशेषत्वेन रूपेण विशेषाणाम्+ भेदानुमापकत्वे विशेषाणाम्+ स्वतोव्यावर्तकत्वभङ्गः, विशेषान्तरवति परमाण्वनतरे हेतोः+व्यभिचारः+च, विशेषत्वावच्छिन्नस्य विशेषस्य हेतोः साध्यभावस्य च भेदाभावस्य तत्र सत्त्वात्। परमाणुगतैकत्वेन तत्तद्व्यक्तित्वेन+एव वा परमाण्वन्तरभेदसाधनसम्भवे विशेषस्य वैयर्थ्यप्रसङ्गः+च। यद्वा---रूपस्य विशेषस्वरूपस्य हानिः+विशेषस्य जातिमत्त्वे बाधिका। तथा च विशेषः+ यदि द्रव्य-कर्मान्यत्वे सति जातिमान् स्यात्+, गुणः स्यात्; गुणत्वापत्तौ च स्वरूपम+एव हीयेत, गुणपदार्थान्तर्भावात्। तथा च व्यावृत्तिधीहेतुः+न स्यात्। तस्मात्+ विशेषत्वम्+ न जातिः। असम्बन्धः---प्रतियोगितानुयोगितान्यतरसम्बन्धेन समवायाभावः समवायाभावयोः+जातिमत्त्वे बाधकः। तथा च+उक्तान्यतरसम्बन्धेन समवाये+अभावे च समवायाभावात् समवायत्वमभावत्वम्+च न जातिः+इति भावः। 

	ननु+अतः+व्यावृत्तिः+एव सामान्यम्। तथा च गवि यदगो-व्यावृत्तिः+तत्+एव गोत्वसामान्यम्, एवम्+पटव्यावृत्तिः+एव पटत्वसामान्यम्। भवति हि पटः+अयमित्यस्य विकल्पप्रत्ययस्यापटव्यावृत्तः+अयम्+इति विषयः+तथा च भावभूतम्+ सामान्यम*लीकम्+इति चेत्। न। पदादौ व्यावृत्तिसाधकस्य व्यावर्त्तकधर्मस्या+असत्त्वे व्यावृत्तेः+अपि+असत्त्वेन तद्बुद्ध्यनुत्पादात्, विधिरूपतया+अनुभूयमानस्य गोत्वादेः+निषेधरूपत्वे प्रमाणाभावात्+च। ननु+उत्पन्ने गोपिण्डेव्यभिचारि कथम्+ गोत्वविशिष्टप्रतीतिः? न तावत् तत्र+एव गोत्वम्+उत्पन्नम्, जातेः+नित्यत्वाभ्युपगमात्। न+अपि+अन्यतः+तदागतम्, अद्रव्यत्वेन जातेः क्रियानुपपत्तेः। न+अपि तत्र+एव+आसीत्, तस्य देशस्य+अपि गोव्यवहारापत्तेः। न+अपि+अंशतः+तत्र+आयाति, निरवयवत्वात्। न+अपि पूर्वपिण्डम्+ परित्यज्य तत्रागतिः, पूर्वस्या+अगोत्वप्रसङ्गात्। तदुक्तम्+ धर्मकीर्त्तिना प्रमाणवार्त्तिके---न+आयातिः+ न च तत्र+आसीत्+न च+उत्पन्नम्+ न च+अंशवत्। जहाति पूर्वम्+ न+आधारमहः+ व्यसनसन्ततिः+इति चेत्। न। स्वरूपसम्बन्धेन तत्र+एवावस्थितम+एव गोत्वम्+उत्पन्नायाम्+ गवि समवायेन सम्बध्यते स्वव्यञ्जकैः+च गोपिण्डैः+अभिव्यज्यते। स्वविषयसर्वगतत्वपक्षे तु परमाण्वादिवत् स्वरूपेण+अवस्थितम्+एव गोत्वम्+उत्पन्नायाम्+ गवि समवायेन सम्बध्यते व्यञ्जकैः+च+अभिव्यज्यते इति+अभ्युपगमात्। तेन न सर्वदा गोत्वभानप्रसङ्गः। ननु प्रलये सर्वगोपिण्डानाम्+उच्छेदे गोत्वसामान्यम्+उच्छिद्येतेति चेत्। न। आश्रयनाशस्य तत्+नाशाप्रयोजकतया+आश्रयाशेषव्यक्तिनाशे+अपि स्वरूपसत्तायाः सद्भावनात्, तस्या नित्यत्वात्। 

	स्यादेतत्। सत् सदिति-प्रतीति-शब्दप्रयोगयोः+द्रव्य-गुण-कर्म-सामान्येषु+अविशेषेण विद्यमानत्वात्+अस्तु द्रव्यादिचतुष्टयवृत्तिः+ सत्तासामान्यम्+इति भट्टम्+अयम्+ निराकर्त्तुम्+आह---द्रव्यादित्रिकेति। सत्प्रत्ययानुगतस्य सर्वभावसाधारण्ये+अपि सामान्यादौ+उक्तबाधकात्+न सत्ताजातिस्वीकारः+ इत्यर्थः। कथम्+ तर्हि सामान्यादौ सत् सदिति प्रत्ययः? सत्तासम्बन्धात् परन्तु न समवायात् किन्तु सत्तैकार्थसमवायात्, गुणादिषु संख्यादिप्रत्ययवत्। अभावे+अपि तर्हि स्यात्+इति चेत्। न । तस्य सद्विरुद्धतया+एव प्रतीतेः। तथा च न्यायभाष्यं---"सत् सदिति गृह्यमाणम्+ यथाभूतमविपरीतम्+ तत्त्वम्+ भवति। 
असत्+च+असदिति गृह्यमाणम्+ यथाभूतम्+अविपरीतम्+ तत्त्वम्+ भवति+इ"ति। ननु+एतादृशसत्तायाः सद्भावे किम्+ प्रमाणम्+इति चेत्? परस्परभिन्नेषु द्रव्य-गुण-कर्मसु सत् सदिति प्रत्ययानुवृत्तेः+एकशब्दप्रवृत्तेः+च तत्र प्रमाणत्वात्। न च वस्तुस्वरूपम्+एव तद्बीजम्, तत्तत्स्वरूपाणाम्+ प्रतिव्यक्तिभिन्नत्वेना+अननुगमात्। एतेन प्रमाणसम्बन्धयोग्यत्वम्+ सत्त्वम्+इति प्राभाकरमतम्+ निरस्तम्, अतीतानागतयोः+अभावस्य च प्रामाणिकतया सदिति बुद्ध्यापत्तेः। पदार्थतत्त्वनिरूपणे दीधितिकृतः+तु---सत्सदिति प्रतीतिविषयः+ भावत्वम्+एव। अतः+ एव सामान्यादिषु+अपि सत्प्रत्ययः। न तु+अतिरिक्ता द्रव्यादित्रिकवर्त्तिनी सत्तेत्याहुः। सत्ताया परत्वम्+उपपादयति---सकलेति। तदपेक्षया सत्तापेक्षया। सा च सत्ता+अनुवृत्तेः+एव हेतुत्वात् सामान्यम्+एव न विशेषः, भावव्यक्तिमात्रव्यङ्ग्यतया तस्याः सर्वत्र+अभिव्यक्तेः+व्यावृत्त्यहेतुत्वात्। द्रव्यत्व-गुणत्वादिकम्+तु अनुवृत्तिव्यावृत्तित्वात् सामान्यम्+ विशेषः+च भवति। तथा हि द्रव्यत्वम्+ पृथिव्यप्तेजःप्रभृतिषु नवसु परस्परभिन्नेषु+अनुवृत्तिहेतुत्वात् सामान्यं, गुणकर्मभ्यः+ व्यावृत्तिहेतुत्वात्+ विशेषः। एवम्+ गुणत्वादौ+अपि बोध्यम्॥ 8 ।। 9॥





<1-10>
	
	व्यापकत्वात् परापि स्यात्+ व्याप्यत्वात्+अपरापि च। 
	अन्त्यः+ नित्यद्रव्यवृत्तिः+विशेषः परिकीर्त्तितः॥ 10 ॥



	विशेषम्+ निरूपयति---अन्त्यः+ इति। अन्ते+अवसाने वर्त्तत इति+अन्त्यः, यदपेक्षया विशेषः+ न+अस्ति+इति+अर्थः। घटादीनाम्+ द्व्यणुक-पर्यन्तानाम्+ तत्+तदवयवभेदात् परस्परम्+ भेदः, परमाणूनाम्+ परस्परम्+ भेदकः+ विशेषः+ एव। सः+ तु स्वतः+ एव व्यावृत्तः। तेन तत्र विशेषान्तरापेक्षा न+अस्ति+इति+अर्थः॥ 10 ॥

	सामान्यान्तान् समवायिनः+ निरूप्य समवायितया समवायात् पूर्वम्+ विशेषम्+ प्रशस्तपादोक्तम्+अनुस्मरन् निरूपयति---अन्त्यः+ इति। विशेषाणाम्+ स्थानम्+आह---नित्यद्रव्येति। किरणावल्युक्तमन्त्यपदविवरणम्+आह---अवसान इति। व्यावर्त्तकानाम्+अवसाने इति+अर्थः, व्यावर्त्तकान्तर-रहिते इति यावत्। अन्त्यपदस्य तात्पर्यार्थम्+आह---यदपेक्षया+इति। विशेषः+ व्यावर्त्तकः। यथा+एकजात्याश्रये गुण-कर्म-द्रव्यविशेषसंयोग+अवयवोपचयावयवविशेषादिना परस्परम्+ भेदधीः+तथा न विशेषाश्रये+अन्याधीना भेदधीः+इति+अर्थः। एतेन किरणावल्युक्तम्+ विशेषलक्षणम्+अपि सूचितम्। तल्लक्षणम्+ तु निःसामान्यत्वे सत्येकद्रव्यमात्रवृत्तित्वम्+इति। वल्लभाचार्यम्+अपि+एवम्+आहुः।  निःसामान्यत्वे सति नित्यद्रव्यवृत्तित्वम्+इति तु काश्यपाः, नित्यद्रव्यैकवृत्तित्वम्+इति कन्दलीकाराः, आत्मत्वमनः+तु+अतिरिक्तत्वे सति नित्यमात्रसमवेतत्वे सति सत्ताशून्यत्वम्+इति शिवादित्यमिश्राः, समवेतातीन्द्रियमात्रवृत्तिपदार्थविभाजकोपाधिमत्त्वम्+इति शङ्करमिश्राः प्राहुः। विशेषसाधकानुमाने व्याप्तिग्रहणार्थँ भाष्यम्+अनुस्मरन् दृष्टान्तरम्+ निरूपयति---घटादीनाम्+इति। दार्ष्टान्तिकम्+आह---परमाणूनाम्+इति। नित्यद्रव्याणाम्+उपलक्षणम्। तथा च योगिनाम्+ नित्येषु समानजाति-गुण-क्रियेषु परमाणुष्वाकाशकालदिगात्ममनःसु च येभ्यः+ निमित्तेभ्यः+ विलक्षणः+अयं, विलक्षणः+अयम्+इति व्यावृत्तधीः+देशकालव्यवहिते च परमाणौ सः+ एवा+अयम्+इति प्रत्यभिज्ञानम्+ च, ते+अन्त्याः स्वाश्रयविशेषकत्वात्+ विशेषाः। एतेन समानजातिगुणकर्माणः परमाणवः+अन्योन्यव्यावर्त्तकधर्मसम्बन्धिनः यथार्थव्यावृत्तज्ञानविषयत्वात्+ घटादिवत्+इति लीलावत्युक्तम्+ विशेषसाधकानुमानम्+ सूचितम्। ननु+एवम्+अनित्यद्रव्येषु नित्येषु च सामान्यादिषु विशेषा वर्त्तन्ताम्+इति चेत्। न। तेषु+आश्रयादेः+व्यावर्त्तकान्तरस्य सत्त्वात्। अस्तु तर्हि विशेषेषु+अपि परस्परम्+ व्यावृत्तिप्रतीतेः+अनुरोधात्+ व्यावर्त्तकान्तरम्, एवम्+ तत्र तत्रापि+अत्यनवस्था+इति चेत्, तत्र+आह---सः+ तु+इति। तथा च विशेषा धर्मिग्राहकमानात् परमाण्वोः+भेदः किञ्चित्+-प्रयोज्यः भेदत्वात् कपालभेदप्रयुक्त-घटभेदवत्+इति+अस्मात् परस्परम्+ स्वतोव्यावृत्ततया+एव सिद्धाः+ न व्यावर्त्तकान्तरम्+अपेक्षन्त इति+अर्थः। ननु+एवम्+ परमाण्वादयः+अपि स्वतोव्यावृत्ताः सन्तु, किम्+ विशेषकल्पनया+इति चेत्। न। अविशेषस्वरूपाणाम्+ व्यावर्त्तकान्तराधीनः+-व्यावृत्तधीविषयत्व-नियमात्, घटपटादौ तथादर्शनात्। न च+अन्योन्याभावात्+एव परमाणूनाम्+ भेदसिद्धौ किम्+ विशेषम्+इति वाच्यम्। अन्योन्याभावस्य वैधर्म्यानान्तरीयकत्वात्। अस्तु तर्हि पृथक्त्वम्+एव तथेति चेत्। न। पृथक्त्वस्य+अवधिः+-निरूप्यत्वादवध्यावधिभावस्य च वैधर्म्याधीनत्वात्। केचित् तु+ईश्वराकाशयोः+नित्यज्ञानशब्दाभ्याम्+ व्यावृत्तेः सम्भवात्+न तत्र विशेषः+ इति+आहुः। पदार्थतत्त्वनिरूपणकृतः+तु---विशेषे+अतिरिक्ते मानाभावः। येन+एव रूपेण विशेषाणाम्+ स्ववृत्तिधर्मम्+ विना व्यावृत्तत्वं, तेन+एव नित्यद्रव्याणाम्+अपि+इति+आहुः॥ 10 ॥


	


<1-11>

	घटादीनाम्+ कपालादौ द्रव्येषु गुणकर्मणोः। 	
	तेषु जातेः+च सम्बन्धः समवायः प्रकीर्त्तितः॥ 11 ॥



	समवायम्+ दर्शयति-----घटादीनाम्+इति। अवयवावयविनः+जातिव्यक्त्यः+गुणगुणिनोः क्रिया-क्रियावतः+नित्यद्रव्य-विशेषयः+च यः सम्बन्धः, स समवायः। समवायत्वम्+ नित्यसम्बन्धत्वम्। तत्र प्रमाणम्+तु----गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्य-सम्बन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुषः+ इति विशिष्ट-बुद्धिवत्+इति+अनुमानम्। एतेन संयोगादि-बाधात् समवायसिद्धिः। न च स्वरूपसम्बन्धेन सिद्धसाधनमर्थान्तरम्+ वा, अनन्तस्वरूपाणाम्+ सम्बन्धत्वकल्पने गौरवात्+। लाघवात्+एकसमवायसिद्धिः। न च समवायस्य+एकत्वे वायौ रूपवत्ताबुद्धिः+-प्रसङ्गः; तत्र रूपसमवायसत्त्वे+अपि रूपाभावात्। न च+एवम्+अभावस्य वैशिष्ट्यम्+ सम्बन्धान्तरम्+ सिध्येत्+इति वाच्यं, तस्य नित्यत्वे भूतले घटानयनानन्तरम्+अपि घटाभावबुद्धिप्रसङ्गात्+, घटाभावस्य तत्र सत्त्वात्, तस्य च नित्यत्वात्; अन्यथा देशान्तरे+अपि तत्प्रतीतिः+न स्यात्, वैशिष्ट्यस्य च तत्र सत्त्वात्। मम तु घटे पाकरक्ततादशायाम्+ श्यामरूपस्य नष्टत्वात्+न तद्वत्ताबुद्धिः। वैशिष्ट्यस्या+अनित्यत्वे तु+अनन्तवैशिष्ट्यकल्पने तत्र+एव गौरवम्। एवञ्च तत्+तत्कालीनम्+ तत्+तद्भूतलादिकम्+ तत्+तदभावानाम्+ समबन्धः॥ 11॥ 

	विशेषान्तान् समवायिनोः+ निरूप्य स्वतन्त्रम्+ समवायम्+ निरूपयन् समवायिनम्+ दर्शयति---घटादीनाम्+इति। घटादिपद-कपालादि-पदाभ्याम्+अवयवावयविनः+जातेः+च+इति चकारेण नित्यद्रव्य-विशेषयोः संग्रहस्तम्+एव प्रत्यक्षसूत्रीयः+-तात्पर्यटीकाम्+अनुस्मरन् दर्शयति---अवयवावयविनः+इति। एतेना+अयुतसिद्धानाम्+ समवाय इति दर्शितम्। तथा च+उक्तम्+ भाष्ये---"अयुतसिद्धानाम्+अधार्याधारभूतानाम्+ यः सम्बन्धः+ इह-प्रत्ययहेतुः सः+ समवायः+" इति। तत्र नित्ययोः+नित्यानित्ययोः+अनित्ययोः+च सम्बन्धिनः+अयुतसिद्धिः+एका न भवति+इति विभज्य वचनीया। तथा हि---कार्ययोः सम्बन्धिनोः सम्बन्धिभ्याम्+ पृथगाश्रयाश्रितत्वम्+ युत*--सिद्धिः+तदन्या तु+अयुतसिद्धिः। सा च सम्बन्धिभ्याम्+ पृथगाश्रयानाश्रितत्वरूपा। नित्ययोः+नित्यानित्ययोः+च सम्बन्धिनः+द्वयोः+अन्यतरस्य वा पृथग्गतिमत्त्वम्+ युतसिद्धिः+तदन्या तु+अयुतसिद्धिः। अयम्+ भावः---ययोः+द्वयोः पृथक्+आश्रयाश्रितत्वम्+ पृथगुपलब्धिः+वा न भवति, तौ द्वौ+अववयवावयविनौ गुण*-गुणिनौ क्रिया-क्रियावन्तौ नित्यद्रव्य-विशेषौ चा+अयुतसिद्धौ, तयोः सम्बन्धः समवायः+ इति। तल्लक्षणम्+ तु+अयुतसिद्धानाम्+इह-प्रत्ययहेतु-सम्बन्धत्वम्+इति काश्यपाः, अयुतसिद्धानामाधार्याधारभूतानाम्+इह--प्रत्ययहेतु-सम्बन्धत्वम्+इति प्रशस्तपादाचार्याः कन्दलीकाराः+च, नित्यसम्बन्धत्वम्+इति किरणावलीकाराः, लीलावतीकाराः+च, भावत्वे सति नित्यसम्बन्धत्वम्+इति शिवादित्यमिश्राः, असमवेतभावसम्बन्धत्वम्+इति शङ्करमिश्राः प्राहुः। तत्र किरणावल्याद्युक्तम्+ समवायलक्षणम्+आह---नित्यसम्बन्धत्वम्+इति। नित्यत्वे सति सम्बन्धत्वम्+इति+अर्थः। संयोगे+इतिव्याप्तिवारणाय सत्यन्तम्। परमाण्वादौ+अतिव्याप्तिवारणाय विशेष्यम्। गगने रूपाभावः+ इत्यादौ नित्यद्वयसम्बन्धिकविशेषणविशेष्यभावसम्बन्धे+अतिव्याप्तिवारणाय सम्बन्धिभिन्नत्वे सति+इति विशेषणम्+ देयम्। तथा च सम्बन्धि-भिन्नत्वे-सति नित्यत्वे सति सम्बन्धत्वम्+ समवायत्वम्+इति समवायलक्षणनिष्कर्षः। ननु समवायस्या+अप्रमाणिकतया तल्लक्षणकथनमसङ्गतम्+इति+अतः+ आह---तत्र+इति। समवाये इत्यर्थः। यद्यपि न्यायनये समवायः प्रत्यक्षसिद्धः, शुक्लः+ घटः+ इत्यादिषु संसर्गतया तस्य प्रत्यक्षज्ञानविषयत्वात्, तथापि विप्रतिपन्नान् भाट्टादीन् प्रति प्रथमतः स्वरूपाद्यतिरिक्ततया प्रतिपादयितुम्+अशक्यः+ इति समवायसाधकम्+ चिन्तामण्युक्तम्+अनुमानम्+आह---गुणक्रियात्+इति। 

	आदिपदेन जातेः संग्रहः। पक्षस्त्वत्र "नीलः+ घटः" इति गुणविशिष्टबुद्धिः+-"गतिमान् देवदत्तः+" इति क्रियाविशिष्टबुद्धिः+ "गोत्ववान् गौः+"इति जातिविशिष्टबुद्धिः+वा। विशिष्टबुद्धिः+च विशेषण-प्रतियोगिक-संसर्गविषयिणी बुद्धिः। तत्र नीलः+ घटः+ इत्यादिविशिष्टबुद्धौ घटादिः+विशेष्यतया नीलादिः+चविशेषणतया सम्बन्धः+चसंसर्गतया भासते। साध्यम्+आह---विशेषणेत्यादि। साध्यम्+च+अत्र विशेष्यविशेषण-समबन्धः+-विषयत्वम्। हेतुम्+आह---विशिष्टबुद्धित्वात्+इति। व्याप्तिग्रहणस्थानम्+ दृष्टान्तम्+आह---दण्डि+इति। या या विशिष्टबुद्धिः, सा विशेष्यविशेषणसम्बन्धविषयेति व्याप्तेः+आकारः। एतेना+अनुमानेन। ननु+अस्तु गुण-गुणिनोः संयोगः+ इति+अतः+ आह---संयोगादिबाधात्+इति। आदिपदेन तादात्म्यादेः संग्रहः। तथा च द्रव्ययोः+एव संयोगः+ इति नियमात्+ गुण-गुणिनः+न संयोगः। न+अपि तादात्म्यम्, द्वयोः+भिन्नत्वादित्यादि-बाधकज्ञान-सहकृतादुक्तानुमानात् समवायः सिध्यति+इति भावः। ननु+एतत्+अनुमानम्+ विशेषणविशेष्ययोः सम्बन्धमात्रम्+ साधयति न समवायम्। तथा च सिद्धस्य स्वरूपः+-सम्बन्धस्य साधनात् सिद्धसाधनम्, समवायसाधने प्रवृत्तस्या+अनुमानस्य स्वरूपम्+आदाय पर्यवसानात्+अर्थान्तरतेत्याशङ्क्य निरस्यति---न च+इति। ननु+अस्तु सिद्धसाधनम्+ का क्षतिः+इति चेत्। न। सिद्धसाधनस्य व्याप्तिविघटकत्वाभावे+अपि सिद्ध्यभावरूपपक्षता-विघटकत्वेना+अनुमिति-विरोधित्वात्। तन्निरासहेतुम्+आह---अनन्त+इति। प्रतियोग्यनुयोगिनामानन्त्येन प्रतियोग्यनुयोग्यात्मकानाम्+ स्वरूपाणामानन्त्यम्+इति गौरवम्+एव+अनन्तस्वरूपाणाम्+ सम्बन्धत्वकल्पने बाधकम्। ननु तथापि समवायस्य+एकत्वे किम्+ मानम्+अतः+ आह---लाघवात्+इति। तथा च लाघवतर्कसहकृतात्+उक्तात्+अनुमानात्+ईश्वरीयकृतौ+एवेकत्वम्+इव सम्बन्धस्य+एकत्वम्+ नित्यत्वम्+च सिध्यति+इति भावः। 

	ननु कथम्+ समवायस्य+एकत्वम्, रूपसमवायः+ रससमवाय इत्यादि-भेदप्रतीतेः+इति चेत्। न। तत्प्रतीतेः+निरूपक-भेदमात्रनिबन्धनत्वात्, अन्यथा शावलेय-धावलेयादि-व्यक्तिभेदात्+ गोत्वादिकम्+अपि भिद्येत। तस्मात्+एकः समवायः। ननु तथापि+असम्बद्धस्य सम्बन्धत्वानुपपत्तेः समवायस्य समवायान्तरेण वृत्तिः+वक्तव्या। तथा च समवायः+ नानेति चेत्। न। तस्य स्वतन्त्रतया समवायान्तरेण वृत्त्यनभ्युपगमात्। तथा च न्यायवार्त्तिकं---"धर्माः+ अपि त्रिविधाः+ भवन्ति विधीयमानाः प्रतिषिध्यमानाः स्वतन्त्रः+च+इति। तत्र विधीयमानः+ धर्मः पृथिव्याम्+ गन्धवत्त्वं, प्रतिषिध्यमानः+अपृथिव्याम्+ गन्धवत्त्वं, स्वतन्त्रः+च समवायिनाम्+ समवायः+" इति। यदि पुनः+आश्रितः समवायः स्यात्, अनवस्था स्यात्, कार्यम्+च+अनाधारम्+ स्यात्। पूर्वम्+ तावत् काय*मात्मानम्+ लभते, पश्चात् कारणेषु समवायेन वर्त्तत इति प्राग्वृत्तेः+अनाश्रितम्+ कार्यम्। तस्मात्+अनाश्रितः समवायः। ननु+अनाश्रितत्वे+अपि तस्य नित्यत्वम्+ कथं, सम्बन्धिनः+अनित्यत्वात्। न हि सम्बन्धिनः+विनाशे सम्बन्धः+ नित्यः+ भवितुम्+अर्हति+इति चेत्। न। तस्य स्वतन्त्रत्वात्, समवायख्यातिनिमित्तानाम्+ निवृत्त्या समवायख्यातिः+निवर्त्तते, न समवायः+ नित्यत्वादिति+अभ्युपगमात्। तस्मात् सम्बन्धिनः+अरनित्यत्वे+अपि समवायस्य ना+अनित्यता। 
	
	ननु+एकः+चेत् समवायः+तदा द्रव्यत्व-कर्मत्वादीनाम्+एकत्र समावेशप्रसङ्गः, द्रव्यत्वसमवायस्य द्रव्य इव कर्मादौ+अपि *सत्तात्, तथा वायौ रूपवत्ताबुद्धेः प्रमात्व*वप्रसङ्गः, रूपसमवाय-स्पर्शसमवाययोः+ऐक्यात्, वायौ स्पर्शसमवायसत्त्वेन रूपसमवायस्य+अपि सत्त्वात्, सम्बन्धसत्त्वे सम्बन्धिसत्तावश्य*म्भावादित्याशङ्काम्+ चिन्तामणेः  समवायवादम्+अनुस्मरन् परिहरति---न च+इति। रूपवत्ताबुद्धिप्रसङ्गः+ रूपवत्ताबुद्धेः प्रमात्वप्रसङ्गः। यथाश्रुते तु भ्रान्तानाम्+ रूपवत्ताप्रतीतेः सम्भवात्+आपत्तिः+असङ्गता स्यात्। परिहारहेतुम्+आह---तत्र+इति। वायौ+इत्यर्थः। रूपसमवायसत्त्वे+अपीत्यपिना रूपसमवायोः+ न+अस्ति+इति सूच्यते। रूपाभावात्+इति। रूपसमवायाभावेन रूपाभावात्+इति+अर्थः। अयम्+ भावः---एकः+ एव समवायः+ द्रव्ये द्रव्यत्वम्+ रूपम्+ च समवयन् द्रव्यत्व-समवायः+ इति रूपमसमवायः+ इति च+आख्यायते। एवम्+ गुणसमवायादौ+अपि बोध्यम्। तथा च वायौ रूपसमवायन् कथम्+ नाम सः+ रूपसमवायः स्यात्? रूपसमवायाभावात्+च कथम्+ रूपप्रतीति? तथा च+उक्तम्+ श्रीधराचार्यैः---"न समवायसद्भावमात्रेण द्रव्यत्वं, किन्तु द्रव्यत्व-समवायात्+ द्रव्यत्वं, द्रव्यत्वसमवायः+च द्रव्यः+ एव, न गुणः+-कर्म-*स्वि"ति। तथा च वायौ रूपव्यञ्जकाभावात्+रूपानुत्पत्तेः रूपसमवायाभावात्+न रूपवत्ताप्रसङ्गः+ न+अपि तद्बुद्धेः प्रमात्वप्रसङ्गः+च। ननु यथा नीलः+ घटः+ गतिमान् देवदत्तः+ इत्यादिविशिष्टप्रतीतेः+विषयतयैकः समवायः सिध्यति। 
तथा घटाभाववत्+ भूतलम्+इत्यादिविशिष्टप्रतीत्या भूतलादौ+अपि+अभावस्य वैशिष्ट्यम्+अस्तु सम्बन्धान्तरं; स्वीकृतम्+ च तन्महार्णवकारैः+इति शङ्काम्+ निराकर्त्तुम्+ चिन्तामणेः समवायवादम्+अनुस्मरन्+आह---न च+इति। एवम् लाघवात्+ विशिष्टबुद्धित्वहेतुना+अनुगतैकसम्बन्धः+-स्वीकारे। निराकरण-हेतुम्+आह--तस्येति। वैशिष्ट्यस्य+इत्यर्थः। ननु वैशिष्ट्यस्य नित्यत्वात् तत्र सत्त्वे+अपि घटानयनदशायाम्+ घटाभावस्य विनाशात्+न घटाभावबुद्धिरतः+ आह---घटाभावस्य+इति। तत्र घटवति भूतले। तस्य घटाभावस्य। अन्यथा घटाभावस्या+अनित्यत्वे। देशान्तरे घटशून्यदेशे। न स्यात्+इति। यः+ एव घटाभावः+ भूतले वर्त्तते, सः+ एव देशान्तरे+अपि, तथाच घटानयनेन भूतलवृत्ति-घटाभावस्य नाशे देशान्तरे+अपि नाशात् तत्प्रतीतिः+न स्यात्, अस्ति च देशान्तरे+अपि तत्प्रतीतिः+तस्मात्+ घटाभावः+ नित्यः+ मन्तव्यः+ इति भावः। ननु घटाभावसत्त्वे+अपि वैशिष्ट्यस्य तत्राभावान्नाभावः+-प्रतीतिरतिः+ चेत्, तत्राह----वैशिष्ट्यस्य+इति। तव मते घटानयनात् प्राग् घटाभावव+त् भूतलम्+इत्यादि-प्रतीत्या सिद्धस्य वैशिष्ट्यस्य नित्यत्वाभ्युपगमात्+ घटानयने+अपि तत्र तस्य सत्त्वम्+ स्वीकार्यमन्यथा तस्या+अनित्यत्वप्रसङ्गः+ इति भावः। ननु घटानयनानन्तरम्+ सः+ घटः+ एव तत्र तदभावधी-प्रतिबन्धकः+ इति चेत्। न। प्रतिबन्धकाभावात्मक-घटाभावस्य तत्र सत्त्वात्। ननु+एषः प्रसङ्गः समवायैकत्ववादिनाम्+ मते+अपि समानः, पाकरक्ते+अपि घटे श्यामरूपसमवायसत्त्वात् श्यामरूपवत्ताधियः प्रमात्वप्रसङ्गस्य+अविशेषात्+अतः+ आह---मम तु+इति। 
समवायैकत्ववादिनः+तु+इत्यर्थः। न तद्वत्ताबुद्धिः+इति। पाकरक्ते घटे रक्तसमवायसत्त्वे+अपि श्यामरूपस्य नष्टत्वात् श्यामरूपविशिष्टधी-प्रयोजकस्य श्यामरूपसमवायस्य तत्राभावात्+न श्यामरूपवत्ताधीः+इति भावः। वैशिष्ट्यस्य+अनित्यत्वपक्षे दूषणम्+आह----वैशिष्ट्यस्य+इति। पदार्थतत्त्वनिरूपणे दीधितिकृतः+तु वैशिष्ट्यम्+ पदार्थान्तरम्+एवेति+आहुः। ननु तव मते+अपि घटानयनेन घटवति भूतले घटाभावबुद्धिः स्यात्+, घटाभावस्य तत्सम्बन्धस्य च भूतलस्वरूपस्य तत्र सत्त्वात्+अतः आह---एवम्+ च+इति। वैशिष्ट्यस्य+अतिरिक्तत्वानभ्युपगमे च+इत्यर्थः। तत्+तत्कालीनम्+ --- घटाभाववत्+ भूतलम्+इति प्रमाज्ञानकालीनम्। तत्द्भूतलादिकम्+ यस्मिन् काले यादृश-भूतले घटाभावबुद्धिः+तत्कालविशिष्टतद्भूतलादिकम्। तत्+तदभावानाम्+इति। यस्य यस्या+अभावस्य बुद्धिः+तस्य तस्य+अभावस्य सम्बन्धः+ इत्यर्थः। तथा च न स्वरूपमात्रम्+ सम्बन्धः किन्तु स्वरूपविशेषः। तादृश-स्वरूप-विशेषस्य तत्र+अभावात्+न घटाभावबोधः+ इति भावः॥ 11॥

 


<1-12>

	अभावः+तु द्विधा संसर्गान्योन्याभावभेदतः। 
	प्रागभावः+तथा ध्वंसः+अपि+अत्यन्ताभावः+ एव च॥ 12 ॥



	अभावम्+ विभजते---अभावः+तु+इति। अभावत्वम्+ द्रव्यादिषट्कान्योन्याभाववत्त्वम्। संसर्गेति। संसर्गाभावान्योन्याभावभेदात्+इति+अर्थः। अन्योन्याभावस्य+एकविधत्वात् तद्विभागाभावात् संसर्गाभावम्+ विभजते---प्रागभावः+ इति। संसर्गाभावत्वम्+अन्योन्याभावभिन्नाभावत्वम्। अन्योन्याभावत्वम्+ तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। विनाश्यभावत्वम्+ प्रागभावत्वम्। जन्या+अभावत्वम्+ ध्वंसत्वम्। नित्यसंसर्गाभावत्वम् अत्यन्ताभावत्वम्। यत्र तु भूतलादौ घटादिकम्+अपसारितम्+ पुनः+आनीतम्+च, तत्र घटकालस्य सम्बन्धाघटकत्वात्+अत्यन्ताभावस्य नित्यत्वे+अपि घटकाले न घटात्यन्ताभावबुद्धिः। तत्र+उत्पादविनाशशाली चतुर्थः+अयमभावः+ इति केचित्। अत्र ध्वंसः+-प्रागभावाधिकरणे नात्यन्ताभावः+ इति प्राचाम्+ मतम्। श्यामघटे रक्तः+ न+अस्ति, रक्तघटे श्यामृ+ न+अस्ति+इति धीः+च प्रागभावम्+ ध्वंसम्+च+अवगाहते, न तु तत्+अत्यन्ताभावं, तयोः+विरोधात्। नव्याः+तु---तत्र विरोधे मानाभावात् ध्वंसादिकालावच्छेदेन+अपि+अत्यन्ताभावः+ वर्त्तत इति+आहुः। 

	नन्वस्तु+अभावानाम्+अधिकरणात्मकत्वम्+ लाघवात्+इति चेत् न, अनन्ताधिकरणात्मकत्वकल्पनापेक्षया+अतिरिक्तकल्पनाया एव लघीयस्त्वात्। एवम्+च+आधाराधेयभावः+अपि+उपपद्यते। एवम्+च तत्तच्छब्दगन्धरसाद्यभावानाम्+ प्रत्यक्षत्वम+उपपद्यते; अन्यथा तत्+तदधिकरणानाम्+ तत्+तदिन्द्रियाग्राह्यत्वात् प्रत्यक्षत्वम्+ न स्यात्। एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमभावस्य+इति प्रत्युक्तम्, अप्रत्यक्षत्व+आपत्तेः॥ 12 ॥

	भावनिरूपणानन्तरम्+ भावपरतन्त्रम्+अभावम्+ किरणावलीम्+अनुस्मरन् विभजते---अभावः+तु+इति। अभावः षड्विधः+ इति प्राचीनमतम्+ निराकर्तुम्+आह---द्विधा+इति। अभावलक्षणम्+आह---द्रव्यादीति। द्रव्यत्व-गुणत्वाद्यवच्छिन्न-प्रतियोगिताक-भेदषट्कवत्त्वम्+ तदर्थः+तेन द्रव्ये गुणत्वाद्यवच्छिन्न-प्रतियोगिताक-भेदसत्त्वे+अपि द्रव्यत्व+अवच्छिन्नप्रतियोगिताकभेदाभावात्+न+अतिव्याप्तिः। भावभिन्नत्वम्+अभावत्वम्+इति महादेवः। अभावत्वम्+अखण्डोपाधिः+अतिरिक्तः पदार्थः+ इति+आत्मतत्त्वविवेके दीधितिकृतः+तेन न+अन्योन्याश्रयादिः+इति मन्तव्यम्। संसर्गाभावस्य लक्षणम्+आह--अन्योन्येति। अन्योन्याभावे+अतिव्याप्तिवारणाय---भिन्नान्तम्+ विशेषणम्। घटादिभावपदार्थे+अतिव्याप्तिवारणाय----विशेष्यम्। अन्योन्याभावलक्षणम्+आह---तादात्म्येति। तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता यस्या+अभावस्य तत्त्वम्। तेन+अन्योन्याभावः+-प्रतियोगिनः+तादात्म्येन प्रतिषेधः। अयम्+ भावः--यस्य+अभावः, सः+ तस्य+अभावस्य प्रतियोगी। तन्निष्ठा प्रतियोगिता च धर्मसम्बन्धाभ्याम्+अवच्छिद्यत इति+उत्सर्गः। ध्वंस-प्रागभावयोः प्रतियोगिता तु न+एव सम्बन्धावच्छिन्नेति विशेषः। अभावबुद्धौ प्रतियोग्यंशे प्रकारीभूतधर्मस्य प्रतियोगितावच्छेदकत्वम्+इति+उत्सर्गः+तेन+अभावबुद्धौ प्रतियोगी येन प्रकारेण भासते, सः+ प्रकारीभूतः+ धर्मः प्रतियोगितावच्छेदकः+ इति येन च सम्बन्धेन प्रतियोगी निषिध्यते, सः+ प्रतियोगितावच्छेदकः सम्बन्धः+ इति च+उच्यते। घटः+ न पटः+ इत्यादौ घटः+तादात्म्येन पटः+ न भवति+इति घटे तादात्म्येन पटनिषेधः+तथा च+अन्योन्य+अभावीय-प्रतियोगिता तादात्म्येन+एव+अवच्छिन्नेति। किरणावलीकृतः+तु तदात्म्यतया बुद्ध्या प्रसञ्जितस्य निषेधः+ इत्याहुः। प्रागभावलक्षणम्+आह---विनाशीति। ध्वंसे+अतिव्याप्तिवारणाय---विशेषणम्। घटादौ+अवतिव्याप्तिः+-वारणाय---विशेष्यम्। 

	ननु प्रागभावसिद्धौ किम्+ मानम्, भूतले घटः, कपाले न घटः+ इति प्रतीत्योः+अविशेषात्+अत्यन्ताभावेन+एव+उपपत्तेः+इति चेत्। न। घटः  भविष्यति+इति प्रतीतेः+तत्र मानत्वात्। न च+अस्याः प्रतीतेः+भविष्यत्त्वविषयत्वात् कथम्+ प्रागभावविषयत्वम्+इति वाच्यम्। वर्त्तमानप्रागभावप्रतियोगित्वस्य+एव भविष्यत्व-पदार्थत्वात्। प्रतियोगि-तत्+ध्वंसान्+आधार-कालसम्बन्धित्वम्+ तत्+इति चेत्, अस्तु। तथा+अपि+उत्पन्नस्य द्वितीयक्षणे पुनः+उत्पत्ति+अभावात् तत्+पूर्वक्षणे सामग्र्यभावः+ वाच्यः। सः+ च प्रागभावाभावः, अन्यहेतूनाम्+ तदानीम्+ सत्त्वात्। न च+एका सामग्र्येकम्+एव कार्यम्+ जनयति+इति वाच्यम्। कार्याभावस्य कारणाभाव-प्रयोज्यत्वनियमात्। अपि च+इदम्+ मा भूदितीच्छानुपपत्तिः+अपि प्रागभावे मानम्+इति बोध्यम्। न च प्रागभावः+अपि जायेत विनाशित्वात्+इति वाच्यम्। भावत्वस्य+उपाधित्वात्, उत्पत्तिमतः प्रागभावजन्यत्वनियमात् प्रागभावस्य+अपि प्रागभावकल्पनेना+अनवस्था-प्रसङ्गात्। 

	ध्वंसस्य लक्षणम्+आह----जन्येति। प्रागभावे+अतिव्याप्तिवारणाय विशेषणम्। घटादौ+अतिव्याप्तिवारणाय विशेष्यम्। ननु ध्वंसस्य+अप्रामाणिकतया तल्लक्षणोक्तिः+अयुक्तेति चेत्, अनित्यानाम्+उच्छेदानुपपत्तेः+विनष्टः+ घटः+ इति विलक्षणप्रतीतेः+च तत्र मानत्वात्। अत्यन्ताभावस्य लक्षणम्+आह---नित्येति। अभावस्य+अत्यन्तत्वम्+ नित्यत्वम्+ प्रतियोगिवृत्तित्वम्+ वा। न्यायमञ्जरीकृतः+स्वभावद्वैविध्यम्+आहुः---न प्रागभावात्+अन्ये तु भिद्यन्ते परमार्थतः। सः+ हि वस्त्वन्तरोपाधिः+अन्योन्याभावः+ उच्यते। सः+ एव+अवधिशून्यत्वात्+अत्यन्ताभावताम्+ गतः। इति। यः+तु+ रामरुद्रेण+उक्तम्+ दीधितिकाराः प्रागभावम्+ न+इच्छन्तेति। तदसत्। आत्मतत्त्वविवेकटीकायाम्+ तैः+अभावचतुष्टयाभ्युपगमात्, पदार्थतत्त्वनिरूपणग्रन्थस्य परपक्षोपन्यासपरत्वात्। ननु+अत्यन्ताभावस्य नित्यत्वे घटानयनानन्तरम्+ घटवति भूतले घटः+ न+अस्ति+इति प्रमाप्रतीत्यापत्तिः+अतः+ आह---यत्र+इति। सम्बन्धाघटकत्वात् घटाभावसम्बन्धाप्रयोजकत्वात्, तथा च घटाभावस्य नित्यत्वे+अपि भूतले तत्+सम्बन्धाभावात्+ भूतलवृत्तिघटसंयोगकालस्य+अत्यन्ताभावप्रतीतौ प्रतिबन्धकत्वत्+च न घटाभावबुद्धिः+इति भावः। यत्र कालत्रये+अपि प्रतियोगी न स्यात्, तत्र तदत्यन्ताभावव्यवहारः। इह तु प्रतियोगिनः+ घटादेः कदाचित् सत्त्वात्+न+अत्यन्ताभावः। किन्तु चतुर्थः संसर्गाभावः। विशिष्टस्वरूपस्य सम्बन्धत्वाभ्युपगमात् तत्+अभावेन+एव घटवति घटाभावप्रतीत्यभावोपपत्तौ चतुर्थ-संसर्गाभावस्वीकारः+तस्योत्पादविनाशस्वीकारः+च+अप्रामाणिकः+ इति+अस्वरसः केचित्+इत्यनेन सूचितः। ननु मास्तु घटकाले घटात्यन्ताभावबुद्धिः+अत्यन्ताभावविरोधिनः प्रतियोगिनः+ घटस्य तत्र सत्त्वात्, घटोत्पत्तेः प्राक्काले तु स्यादेव, विरोधिनः प्रतियोगिनः+असत्त्वादिति+आशङ्कायाम्+एकदेशिनः+ मतम+आह---अत्र+इत्यादिना। अत्यन्ताभावस्य ध्वंस-प्रागभावाधिकरणवृत्तित्वे तस्य त्रैकालिकत्वम्+ न स्यात्, प्रतियोगिनः+तत्र कदाचित् सत्त्वात्। घटप्रागभावाधिकरण-कपालस्य च घटसमवायिकारणत्वम्+ न स्यात्, अत्यन्ताभावाधिकरणस्य तत्त्वानभ्युपगमत्+अन्यथा गुणात्यन्ताभावानधिकरणत्वस्य द्रव्यलक्षणत्व+अयोगात्। ध्वंस-प्रागभावयोः+उरुच्छेदः+च स्यात्, प्रागुत्पत्तेः+अत्यन्ताभावस्य+एव प्रागभावत्वेन प्रतियोग्युत्तरकाले च ध्वंसत्वेन व्यवहारसम्भवात्। तस्मात् प्रतियोगिवत्+ ध्वंसप्रागभावयोः+अपि+अत्यन्ताभावविरोधित्वम+इति प्राचामाशयः। ननु तर्हि रक्तरूपः+-प्रागभावाधिकरणे श्यामघटे रक्तः+ न+अस्ति+इति प्रतीतेः का गतिः+इति चेत्, तत्र+आह---श्यामघटः+ इति। अवगाहते---विषयीक्रियते। उक्तयुक्त्या तयोः+अत्यन्ताभावविरोधित्वे सिद्धे तत्र तादृशप्रतीतेः+ध्वंसादि-विषयकत्वमनायत्या स्वीकार्यम्। तथा च+उक्तम्+उपस्कारे---"एवञ्च यद्वस्तु यत्र न कदापि भविष्यति, न च कदाचित् भूतं, तस्य वस्तुनः+तत्र+अत्यन्ताभावः+ मन्तव्यः। भूतभविशेष्यतः+च तत्र प्रध्वंस-प्रागभावावलम्बन एव तत्राधिकरणे न+अस्ति+इति प्रत्ययः" इतीति भावः। तत्र---ध्वंस-प्रागभावयोः। मानाभावात्+इति। ध्वंस-प्रागभावयोः+अत्यन्ताभावविरोधित्वे रक्तरूपध्वंस-रक्तान्तरप्रगभावाधिकरणे घटे रक्तान्तरोत्पत्तौ मध्यरक्ते+अपि तस्मिन् पूर्वरक्तरूपध्वंसम्+आदाय रक्तः+ न+अस्ति+इति व्यवहारः+ दुर्वारः स्यात्। तथा च+उक्तम्+ व्यधिकरणे दीधितिकृता---"न च प्रतियोगिवत् तत्+ध्वंस-प्रागभावयोः+अत्यन्ताभावविरोधित्वम्+ मानाभावात्। अतः+ एव+अन्तराश्यामे रक्तम्+ रूपम्+ न+अस्ति+इति प्रत्ययः। न च+एषः+ रक्तिमध्वंसाद्यवगाही, पूर्वापर-रक्तिमध्वंस-प्रागभाववति तदानीम्+ रक्ते+अपि तथाप्रत्ययप्रसङ्गात्+इति"। किञ्च समवायेन रक्तः+ न+अस्ति+इति प्रतीतेः+अपि तत्र जायमानत्वात् तस्य ध्वंसादिविषयकत्वम्+अयुक्तं, ध्वंसप्रागभावप्रतियोगितायाम्+ सम्बन्धावच्छिन्नत्वानभ्युपगमात्+इति भावः। 

	ननु+अभावस्य भावातिरिक्तपदार्थत्वे मानाभावात् तत्+विभागः+अनुपपन्न इति प्राभाकरशङ्काम्+ चिन्तामणेः+अभाववादम्+अनुस्मरन्+आह---ननु+इति। अधिकरणात्मकत्वम्+ भावस्वरूपत्वम्। तथाच+उक्तं---"भावात्मकमभावः+ हि कयाचित् तु व्यपेक्षये"ति। लाघवात्+इति। अतिरिक्तपदार्थाकल्पनात्+इति भावः। अभावस्य भावस्वरूपत्वे बाधकम्+ गौरवम्+ दर्शयितुम्+आह---अनन्तेति। लघीयस्त्वादिति। एकस्य+एव घटाभावस्य नानाधिकरणस्थितस्य तत्+तदधिकरणस्वरूपत्वे तत्+तदधिकरणानाम्+ भेदात् तद्भेदः+ दुर्वारः, अतिरिक्तत्वे तु सः+ एक एवेति लाघवम्+इति भावः। ननु तत्+तदधिकरणानाम्+ कल्प्यत्वे गौरवम्+ स्यात्+। न च तत् कल्प्यते क्लृप्तत्वात्। अभावस्य+अतिरिक्तत्वकल्पने तु तवैव गौरवम्+अतः आह---एवम्+इति। उक्तयुक्त्या+अधिकरणातिरिक्ताभावस्वीकारे च+इत्यर्थः। आधाराधेयभावः+ इति। भूतले घटाभावः+ इत्यादौ भूतलस्य+अधिकरणत्वम्+ घटाभावस्य च+अधेयत्वम्+इत्यर्थः। उपपद्यते इति। अभावस्य+अतिरिक्तत्वे त्वयमाधाराधेयभावः+ युज्यते, अनतिरिक्तत्वे तु न+उपपद्यते, एकस्मिन्+आधाराधेयभावायोगात्+इति भावः। ननु घटाभावे घटः+ नास्ति+इति+अभावाधिकरणकस्य+अभावस्य+अधिकरणात्मकत्वे+अपि यथा तव मते आधाराधेयभावोपपत्तिः+तथैव ममापि+अस्तु+इति दूषणान्तरम्+आह---एवम्+ च+इति। उक्तयुक्त्या+अधिकरणातिरिक्त+अभावस्वीकारे च+इत्यर्थः। तत्तच्छब्देति। तस्य तस्य शब्दस्य गन्धस्य रसादेः+च+अभावानाम्+इत्यर्थः। अन्यथा---अभावस्य+अधिकरणस्वरूपत्वे। तत्+तदधिकरणानाम्+ शब्दगन्धाद्यभावाधिकरणानाम्। तत्+तदिन्द्रियाग्राह्यत्वात्+इति। येन+इन्द्रियेण यत्+ गृह्यते, तेन+इन्द्रियेण तदभावः+अपि गृह्यते+ इति+उत्सर्गः। तेन श्रोत्रग्राह्यस्य शब्दस्य+अभावः श्रोत्रेण+एव ग्राह्यः। एवम्+ रसाभावादिषु+अपि बोध्यम्। तथा च+अभावस्य+अधिकरणस्वरूपत्वे गृहावच्छेदेनाकाशनिष्ठस्य शब्दाभावस्य+आकाशस्वरूपतया श्रोत्रग्राह्यत्वम्+ न स्यात्, आकाशस्य श्रोत्राग्राह्यत्वात्+इति भावः। ननु यस्मिन् काले भूतले घटाभावज्ञानम्+ जायते, अस्तु तद्ज्ञानस्वरूपः+अभावः। घटः+ न+अस्ति+इति+आकारकज्ञानाधिकरण-कालस्वरूपः+ वा, किम्+इतिरिक्तकल्पनयेत्यभावस्य ज्ञानविशेषाद्यात्मकत्ववादिनाम्+ मतम्+ चिन्तामणेः+अभाववादम्+अनुस्मरन् परिहरति---एतेनेति। पूर्वोक्तयुक्तित्रयेण+इत्यर्थः। अप्रत्यक्षत्वापत्तेः+इति। ज्ञानस्य कालस्य वा चक्षुरिन्द्रियाग्राह्यत्वात्+ "भूतलादौ घटाभावः+" इति घटाभावप्रत्यक्षम्+ न स्यात्+इति भावः॥ 12 ॥





<1-13>

	एवम्+ त्रैविध्यमापन्नः संसर्गाभावः+ इष्यते। 
	सप्तानाम्+अपि साधर्म्यम्+ज्ञेयत्वादिकम्+उच्यते॥ 13 ॥



	इदानीम्+ पदार्थानाम्+ साधर्म्यम्+ वैधर्म्यञ्च वक्तुम्+ प्रक्रमते---सप्तानाम्+इति। समानः+ धर्मः+ येषाम्+ ते सधर्माणः+तेषाम्+ भावः साधर्म्यं, समानः+ धर्मः+ इति फलितः+अर्थः। एवम्+ विरुद्धः+ धर्मः+ येषाम्+ ते विधर्माणः+तेषाम्+ भावः+ वैधर्म्यं, समानः+ धर्म इति फलितः+अर्थः। ज्ञेयत्वम्+ ज्ञानविषयता। सा च सर्वत्रैवा+अस्ति, ईश्वर-ज्ञानविषयतायाः केवलान्वयित्वात्। एवम्+अभिधेयत्व-प्रमेयत्वादिकम्+ बोध्यम्॥ 13 ॥

	सप्तपदार्थनिरूपणानन्तरम्+आत्मतत्त्वावबोधौपयिकत्वेन सप्तानाम्+ पदार्थानाम्+अन्वयिहेतुरूपम्+ साधर्म्यम्+ प्रशस्तपादोक्तम्+अनुस्मरन्+आह---सप्तानाम्+इति। ज्ञानविषयतेति। विषयभेदेन ज्ञानविषयताया भेदे+अपि विषयतात्वेन रूपेण+एकत्वात् तस्याः केवलान्वयित्वम्। एवम्+ प्रमेयत्वादौ+अपि बोध्यम्। वस्तुतः+तु---स्वाश्रयविषयतासम्बन्धेन सम्बद्धम्+ ज्ञानत्वम्+एव ज्ञेयत्वम्, तस्य च+एकत्वात् सर्ववृत्तित्वम्+इति न कः+अपि दोषः। कन्दलीकाराः+तु ज्ञानग्रहणयोग्यत्वम्+ ज्ञेयत्वं, तदपि स्वरूपमेव+इत्याहुः। ननु+अस्मदीयज्ञानानाम्+अल्पविषयत्वात्+अल्पविषयनिष्ठ+एव ज्ञानविषयतेति चेत्, तत्राह---ईश्वरज्ञानविषयताया इति। न च+ईश्वरज्ञानविषयताया अपि विषयभेदात्+ नानात्वम्+इति वाच्यम्। ईश्वरज्ञानविषयताया ईश्वरज्ञानस्वरूपत्वात्, तस्य च+एकत्वात्। तथा च+उक्तमात्मतत्त्वविवेके दीधितिकृता---"ज्ञानस्वरूपम्+एव ज्ञानस्य+अर्थेन सम्बन्धः+" इति। केवलान्वयित्वात्+इति। सर्वविषयक+ईश्वरज्ञानस्वरूपत्वात्+इति भावः। केवलान्वयित्वम्+ तु वृत्तिमत्+अभावा*प्रतियोगित्वम्+ वृत्तिमत्+अभावप्रतियोगितानवच्छेदक-धर्मवत्त्वम्+ वा। ज्ञेयत्वादिकम्+इत्यत्र+आदिपदार्थम्+ भाष्यम्+अनुस्मरन्+आह---एवम्+इति। अभिधेयत्वम्+अभिधाविषयत्वम्+अभिधानयोग्यत्वम्+ वा। अभिधा च+ईश्वरेच्छारूपा शक्तिः+इति नैयायिकाः, संकेतग्राह्यः+अतिरिक्तः पदार्थ इति मीमांसकाः। प्रमेयत्वम्+ प्रमाविषयत्वम्। प्रमेयत्वादीत्यादिपदेना+अऽस्तित्व-धर्मत्व-धर्मित्वादिकम्+ ग्राह्यम्। तथा च+उक्तम्+ भाष्ये-"षण्णामपि पदार्थानाम्+अस्तित्वाभिधेयत्व-ज्ञेयत्वानी"ति। तत्रास्त्वित्वम्+ स्वरूपवत्त्वम्+इति कन्दलीकृतः, सत्तासम्बन्धबुद्धिविषयत्वम्+इति लीलावतीकृतः, अस्ति+इति-प्रत्ययवेद्यत्वम्+इति कणादरहस्यकृतः, कालसम्बन्धित्वम्+इति दिनकरीकृतः प्राहुः॥ 13 ॥





<1-14>
	
	द्रव्यादयः पञ्च भावा अनेके समवायिनः। 
	सत्तावन्तः+त्रयस्त्वाद्या गुणादिः+निर्गुण-क्रियः॥ 14 ॥



	द्रव्यादयः+ इति। द्रव्य-गुण-कर्म-सामान्य-विशेषाणाम्+ साधर्म्यम्---अनेकत्वम्+ समवायित्वञ्च। यद्यपि+अनेकत्वम्+अभावे+अपि+अस्ति; तथापि+अनेकत्वे सति भावत्वम्+ पञ्चानाम्+ साधर्म्यम्। तथा च+अनेकभाववृत्तिः+-पदार्थविभाजकोपाधिमत्त्वम्+इति फलितः+अर्थः। तेन प्रत्येकम्+ घटादौ+आकाशादौ च न+अव्याप्तिः। समवायित्वञ्च समवायसम्बन्धेन सम्बन्धित्व*, न तु समवायवत्त्वं, सामान्यात्+अभावात्। 
	
	सत्तावन्त इति। द्रव्यगुण-कर्मणाम्+ सत्तावत्त्वमित्यर्थः। गुणादिरिति। यद्यपि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्तं, क्रियाशून्यत्वञ्च गगनादावतिव्याप्तं; तथापि गुणवदवृत्तिधर्मवत्त्वं, कर्मवदवृत्ति-पदार्थविभाजकोपाधिमत्त्वम्+ च तदर्थः। न हि घटत्वादिकम्+ द्रव्यत्वादिकम्+ वा गुणवदवृत्ति कर्मवदवृत्ति वा, किन्तु गुणत्वादिकम्+ तथा। आकाशत्वादिकम्+तु न पदार्थविभाजकोपाधिः॥ 14 ॥

	सप्तमस्य+अभावत्वकथनात्+ द्रव्यादीनाम्+ षण्णाम्+ पदार्थानाम्+ भावत्वम्+ साधर्म्यम्+ स्पष्टम्। अतः+तदुपेक्ष्य पञ्चानाम्+ पदार्थानाम्+इतरव्यावर्त्तनाया+अन्वयिहेतुरूपम्+ साधर्म्यम्+ भाष्यम्+अनुस्मरन्+आह---द्रव्यादयः+ इति। अत्र "द्रव्यादयः पञ्चे"त्युद्देश्यपदम्। "भावा अनेक" इत्येकम्+ विधेयपदं, समवायिनः+ इति द्वितीयम्। एवमन्यत्र+अपि बोध्यम्। अनेकत्वमभावे+अतिव्याप्तम्, तस्य+अनेकत्वात्, भावत्वञ्च समवाये+अतः+ आह---यद्यपि+इति। अनेकत्वे सतीति। अनेकत्वसमानाधिकरण-भावत्वम्+ तदर्थः, तेनाभावे+अनेकत्वसत्त्वे+अपि भावत्वाभावात् समवाये च भावत्वसत्त्वे+अपि+अनेकत्वाभावात्+न+अनेकत्व-समानाधिकरण-भावत्वम्। अतः+तत्र *त्र न+अतिव्याप्तिः+इति भावः। ननु+एवम्+एकस्मिन् घटद्रव्ये+अव्याप्तिः+र्घटे+अनेकत्वाभावेना+अनेकत्व-समानाधिकरण-भावत्वाभावादतः किरणावलीप्रकाशः+-रीतिम्+अनुस्मरन् तदर्थम्+आह--तथा च+इति। अनेकेति। अत्र च+अनेकत्वम्+ न संख्या, गुणादिषु+अभावात्, किन्तु परस्परभिन्नत्वम्। तथा च+अनेके परस्परभिन्ना ये भावा द्रव्य-गुण-कर्मादयः+तद्वृत्तिः+तेषु वर्त्तमानः+ यः पदार्थविभाजकोपाधिः पदार्थत्वस्य साक्षाद्व्याप्यः+ धर्मः+ द्रव्यत्वादिः+तद्वत्त्वम्+इत्यर्थः। समवाये+अतिव्याप्तिवारणाय+आह---अनेकेति। अभावे+इतिव्याप्तिवारणाय---अनेकभाववृत्ति+इति। भावत्व-धर्मम्+आदाय समवायेतिव्याप्तिः+अतः+तादृश-भाववृत्ति-धर्मवत्त्वम्+इत्यनुक्त्वा पदार्थविभाजकोपाधीत्युक्तम्। फलितार्थकरणप्रयोजनम्+आह---तेनेति। अनेकत्वसमानाधिकरणभावत्वस्य+एतादृशार्थविवक्षणेनेत्यर्थः। न+अव्याप्तिः+इति। अनेकभाववृत्ति-पदार्थविभाजकोपाधेः+द्रव्यत्वस्य घटाकाशयोः सत्त्वात्+इति भावः। समवायः+अस्य+अस्ति+इति व्युत्पत्त्या यदि समवायाश्रयत्वम्, तदा सामान्यादौ+अव्याप्तिः+यदि समवेतत्वम्, तदा नित्यद्रव्येषु+अव्याप्तिः+अतः+तस्यार्थम्+आह---समवायित्वम्+इति। सम्बन्धित्वम्+ सम्बन्धानुयोगित्व-सम्बन्धप्रतियोगित्वान्यतरवत्वम्, तेन सामान्ये नित्यद्रव्ये वा न+अव्याप्तिः, सामान्यस्य समवायप्रतियोगित्वात्, नित्यद्रव्यस्य च समवायानुयोगित्वात् तत्र तयोः सद्भावात्। किरणावलीप्रकाशकृतः+तु समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम्+ तदर्थ* इत्याहुः। समवायवत्त्वम्+ समवायाश्रयत्वम्। समवेत-*समवेत-वृत्ति-पदार्थविभाजकोपाधिमत्त्वम्+ द्रव्यादि-चतुर्णाम्+ साधर्म्यम्+ बोध्यम्। विशेषेतिव्याप्तिवारणाय---समवेतेति। द्रव्यादित्रयाणाम्+ साधर्म्यम्+ प्रशस्तपादभाष्यम्+अनुस्मरन्+आह---सत्तावन्त इति। सामान्य-विशेषवत्त्वार्थशब्दाभिधेयत्व-धर्मजनकत्वाधर्मजनकत्वानाम्+उपलक्षणम्+एतत्। तथा च भाष्यम्--"द्रव्यादीनाम्+ त्रयाणाम्+अपि सत्तासम्बन्धः सामान्यविशेषवत्त्वम्+ स्वसमयार्थशब्दाभिधेयत्वम्+ धर्माधर्मकर्त्तृत्वञ्चे"ति। तत्र सामान्यविशेषा अनुवृत्तिव्यावृत्तिहेतुत्वात्+ द्रव्यत्वादयस्तद्वत्त्वम्। वैशेषिकैः स्वशास्त्रे व्यवहारलाघवाय+अर्थपदेन द्रव्यादयस्त्रय एवाभिधीयन्ते इत्यर्थशब्दाभिधेयत्वम्, दीयमानापह्रियमाणा च भूमिः+गङ्गाजल-संयोगः+ नरास्थिसंयोगः+च गुणस्तीर्थगमनम्+ शौण्डिकगृहगमनञ्च कर्म धर्माधर्मयोः कारणम्+इति धर्मजनकत्वमधर्मजनकत्वञ्च द्रव्यादित्रयाणाम्+ साधर्म्यम्। 

	ननु जातिवृशिष्ठस्य+एव द्रव्यादेः+धर्धधर्मजनकत्वात्+ विशेषणस्य+अपि जातेः+तज्जनकत्वम्+इति चेत्। न। तस्याः स्वाश्रयव्यवच्छेदमात्रेण चरितार्थत्वात्। वस्तुतः+तु विहितनिषिद्ध-प्रयत्नविषयस्य+एव द्रव्यादेः क्रियारूपतया क्रियाश्रयतया वा धर्माधर्मजनकत्वम्। सामान्यादीनाम्+ तदसम्भवात्+न धर्माधर्मजनकत्वम्। तदुक्तम्+ भट्टैः---"श्रेयो हि पुरुषप्रीतिः सामान्येति। सामान्यानधिकरणत्वम्+ सामान्यादीनामित्यर्थः। पारिसा द्रव्य-गुणकर्मभिः। चोदनालक्षणैः साध्या तस्मात् तेषु+एव धर्मता"॥ इति। गुणादिः+इति तद्गुणसंविज्ञानबहुव्रीहिः। तेन गुणादीनाम्+ षण्णाम्+ निर्गुणत्वम्+ निष्क्रियत्वम्+ च साधर्म्यम्। आद्यक्षणे घटादौ+इति। द्रव्यस्य गुणक्रियासमवायिकारणत्वात्+ गुणक्रिययोः+उत्पत्तेः प्राक् तत्सत्त्वम्+ स्वीकार्यम्। अतः+ एव+उत्पन्नम्+ द्रव्यम्+ क्षणमगुणम्+ तिष्ठतीति नियमः। तथा चाद्यक्षणे निर्गुणे घटादौ निर्गुणत्वमतिव्याप्तमिति भावः। गुणवदिति। गुणवद् द्रव्यं, तत्रावृत्तिरविद्यमानः+ धर्मः+ गुणत्व-कर्मत्वादिः+तद्वत्त्वम्+ गुणादीनाम्+ साधर्म्यमिति भावः। कर्मवदिति। कर्मवद् द्रव्यं, तत्रावृत्तिरविद्यमानो यः पदार्थविभाजकोपाधिर्गुणत्वकर्मत्वादिस्तद्वत्त्वम्+ गुणादीनाम्+ साधर्म्यम्+इति भावः। तदर्थः+तयोः+निर्गुणत्वनिष्क्रियत्वयोः+लाक्षणिकार्थः। गुणवत्+वृत्तिदलस्य प्रयोजनम्+आह---घटत्वादिकम्+इति। तथा च गुणवत्+अवृत्तिदलोपादानात्+ घटत्वम्+आदाय घटे न+अतिव्याप्तिः+घटत्वस्य गुणवद्घटवृत्तित्वादिति भावः। कर्मवत्+अवृत्तिदलस्य प्रयोजनमाह----द्रव्यत्वादिकम्+इति। तेन पदार्थः+-विभाजकोपाधिः+-द्रव्यत्वमादाय द्रव्ये न+अतिव्याप्तिः+द्रव्यत्वस्य कर्मवद्द्रव्यवृत्तित्वात्+इति भावः। तथा गुणवदवृत्तिः+ कर्मवदवृत्तिः+ वा। पदार्थविभाजकदलस्य प्रयोजनम्+आह---आकाशत्वेति। तेन कर्मवदवृत्त्याकाशत्वादिकम्+आदाय+आकाशादौ न+अतिव्याप्तिः+आकाशत्वस्य पदार्थविभाजकोपाधित्वाभावात्+इति भावः॥ 14 ॥




<1-15>
	सामान्यपरिहीनाः+तु सर्वे जात्यादयोः+ मताः। 
	पारिमाण्डल्यभिन्नानाम्+ कारणत्वम्+उदाहृतम्॥ 15 ॥
	


	सामान्येति। सामान्यानधिकरणत्वम्+ सामान्यादीनाम्+इत्यर्थः पारिमाण्डल्येति। पारिमाण्डल्यम्+अणुपरिमाणम्। कारणत्वम्+ तद्भिन्नानाम्+इत्यर्थः। अणुपरिमाणम्+ तु न कस्य+अपि कारणम्। तत्+हि स्वाश्रयारब्ध-द्रव्य-परिमाणारम्भकम्+ भवेत्। तत्+च न सम्भवति, परिमाणस्य स्वसमानजातीयोत्कृष्ट-परिमाणजनकत्व-नियमात्, महदारब्धस्य महत्तरत्ववत्+अणुजन्यस्याणुतरत्वप्रसङ्गात्। एवम्+ परममहत्परिमाणम्+अतीन्द्रियसामान्यम्+ विशेषाः+च बोध्याः। इदम्+अपि योगिप्रत्यक्षे विषयस्य न कारणत्वं, ज्ञायमानसामान्यम्+ न प्रत्यासत्तिः, ज्ञायमानम्+ लिङ्गम्+ न+अनुमितिकरणमिति+अभिप्रायेण+उक्तम्। आत्ममानस-प्रत्यक्षे आत्म-परममहत्त्वस्य कारणत्वात् परममहत् परिमाणमाकाशादेः+बोध्यम्। तस्य+अपि न कारणत्वम्+इति+आचार्याणाम्+आशयः+ इत्यन्ये। तत्+न। ज्ञानातिरिक्तम्+ प्रत्येवा+अकारणताया आचार्यैः+उक्तत्वात्॥ 15 ॥
       	
	सामान्यादीनाम्+ चतुर्णाम्+ साधर्म्यम्+आह---सामान्येति। सामान्यादित्रयाणान्तु कार्यत्वमकारणत्वसामान्यविशेषवत्त्वम्+ नित्यत्वमर्थशब्दानभिधेयत्वञ्च साधर्म्यम्+ बोध्यम्। तथा च भाष्यं---"सामान्यादीनाम्+ त्रयाणाम्+ स्वात्मसत्त्वम्+ बुद्धिलक्षणत्वमकार्यत्वम्+अकारणत्वम्+असामान्यविशेषवत्त्वम्+ नित्यत्वम्+अर्थशब्दानभिधेयत्वम्+ च+"इति। तत्र स्वात्मसत्त्वम्+ सत्ताविरहः। बुद्धिलक्षणत्वम्+ बुद्धिमात्रप्रमाणकत्वम्। अनुवृत्तिबुद्धिः+-व्यावृत्तिबुद्धिः+इह+इति बुद्धिः+इत्येव सामान्यादित्रये प्रमाणं, न तु+अन्यत्। अकार्यत्वम्+अनादित्वम्। कथम्+इति चेत्? सामान्यस्य हि कार्यत्वे व्यक्तिः+एव तत्समवायिकारणम्+ स्यात्। तथा च सामान्यम्+ प्रतिव्यक्तिभिन्नम्+ सत् सामान्यरूपताम्+ जह्या*त्। विशेषस्य कार्यत्वे नित्यद्रव्याणाम्+ कदाचित्+ विशेषाभावे व्यावर्त्तकाभावात्+ व्यावृत्तिसिद्धिः+न स्यात्। समवायः+अपि भावः निःसमवायः कथम्+ समवायिकारणम्+ विना भवेत्, उत्पन्नः+ वा कथम्+ विनश्येत्। तस्मात् सुष्ठु+उक्तम्+ सामान्यादीनाम्+कार्यत्वम्+इति। अकारणत्वम्+ समवाय्यसमवायिकारणत्वाभाववत्त्वम्, ज्ञातृधर्मेतर-कार्यानिमित्तत्वम्+अनुगतबुद्ध्यादौ कारणत्वात्+इति भावः। असामान्यविशेषवत्त्वम्+अपरजातिरहितत्वम्। नित्यत्वम्+ विनाशरहितत्वम्। पारिमाण्डल्यम्+इति। परिमण्डलाः परमाणवः+तेषाम्+ भावः पारिमाण्डल्यम्, परमाणुपरिमाणम्+इत्यर्थः। एतत्+च द्व्यणुकपरिमाणस्य+अपि+उपलक्षकं, तस्य+अपि परिमाणाजनकत्वात्। तद्भिन्नानां---पारिमाण्डल्य-भिन्नानाम्। तत्---अणुपरिमाणम्। स्वाश्रयेति। स्वम् अणुपरिमाणम्, तदाश्रयः परमाणुः, तदारब्धद्रव्यम्+ द्व्यणुकम्, तत्परिमाणस्य+आरम्भकम्+इत्यर्थः। तत्+च स्वाश्रयारब्ध-द्रव्यपरिमाणारम्भकञ्च। निषेधे हेतुम्+आह---परिमाणस्य+इति। स्वसमानजातीयेति। स्वम् असमवायिकारणभूतम्+ परिमाणम्, तत्समानजातीयम्+अणोः+अरणुजातीयम्+ महतः+ महज्जातीयम्। स्वोत्कृष्टम्+ चाणोरणुतरम्+ महतो महत्तरम्। तथा च स्वसमानजातीयम्+ यदुत्कृष्टम्+ परिमाणम्+ महत्तरमहत्तमादि, तदेव परिमाणमसमवायिकारणभूतम्+ परिमाणम्+ जनयतेति नियमः+तेन यत्र जनकत्वविशिष्टपरिमाणत्वम्+ तत्र स्वसमान-जातीयोत्कृष्ट-परिमाणजनकत्वम्+इति व्याप्तिः+लभ्यते इति भावः। तत्र दृष्टान्तम्+आह---महदारब्धस्य+इति। यथा महत् कपालपरिमाणम्+ घटे महत्तरपरिमाणजनकम्+ तद्वत्+इत्यर्थः। अणुतरत्वप्रसङ्गात्+इति। आहार्यव्याप्यारोपेण+आहार्यव्यापकारोपः प्रसङ्गः। सः+ एव+अनिष्टापादनरूपः+तर्कः। तथा च पारिमाण्डल्यम्+ यदि जनकत्वविशिष्ट-परिमाणत्ववत् स्यात्, तर्हि स्वसमानजातीयोत्कृष्टपरिमाणजनकम्+ स्यात्, न च तथेति तर्काकारः। तस्मात् पारिमाण्डल्यम्+ न कारणम्+इति भावः। एतेन+अलीकस्य+अणुतरत्वस्यापादानम्+अयुक्तम्+इति प्रत्युक्तम्। स्वजन्यत्व-स्वसमान-जातीयत्व-स्वावधिकोत्कर्षवत्त्वैतत्त्रितयसम्बन्धेन परिमाणवत्त्वस्य+एव+अपादनात्। प्रसिद्धञ्च+एतत्+ घटपरिमाणे। ननु+अणुपरिमाणस्य+अणुजन्यत्व+अङ्गीकारे किम्+ बाधकम्+इति चेत्। तथा सति त्र्यणुकस्य महत्त्वानुत्पत्त्या+अचाक्षुषत्वप्रसङ्गः। मूलस्य न्यूनताम्+ प्रशस्तपादोक्तम्+अनुस्मरन्+आह---एवम्+इति। बोध्या इत्यनेन+अन्वयः। परममहत्परिमाणम्+इति। परिमाणस्य स्वाश्रयारब्ध-द्रव्य-परिमाणजनकत्वात् परममहत्परिमाणाश्रयारब्धस्य द्रव्यस्य+अभावात् परममहत्परिमाणम्+ न परिमाणजनकम्+इति भावः। अतीन्द्रियसामान्यम् अतीन्द्रियपरमाण्वादिनिष्ठम्+ परमाणुत्वादिसामान्यम्। स्वविषयक-लौकिकप्रत्यक्षम्+ प्रत्यैन्द्रियक-जातेः+विषयतया हेतुत्वे+अपि+अतीन्द्रियत्वात्+अजनकत्वात्+च परमाणुत्वादिसामान्यम्+ न कारणम्+इत्यर्थः। अतीन्द्रियत्वञ्च लौकिक-साक्षात्काराविषयत्वम्। विशेषा*+च+इति। अस्मदीयप्रत्यक्षाविषयत्वात्+अजनकत्वात्+च विशेषाणाम्+ न कारणत्वम्+इति भावः। न च योगि-प्रत्यक्षम्+ प्रति तेषाम्+ विषयतया कारणत्वम्+इति वाच्यम्। योगिप्रत्यक्षे विषयाणाम्+अहेतुत्वात्। न+अपि+अनुमितिम्+ प्रति तेषाम्+ कारणत्वम्; व्याप्तिज्ञानस्यैव+अनुमितिहेतुत्वाभ्युपगमेन तेषाम्+अहेतुत्वात्। अग्रे च+एतत्+ वक्ष्यते। बोध्या इति। अकारणत्वेन+इति शेषः। तथा च भाष्यम्---"कारणत्वम्+ च+अन्यत्र पारिमाण्डल्यादिभ्यः+" इति। आदिशब्देन द्व्यणुकपरिमाणम्+ परममहत्परिमाणमन्त्यावयविपरिमाणमन्त्यशब्दः मनःपरिमाणम्+ परत्व+अपरत्वे द्विपृथक्त्वञ्च ग्राह्यम्+इति कन्दलीकृतः। परममहत्त्वम्, अन्त्यावयविरूप-रस-गन्ध-स्पर्श-परिमाणानि, द्वित्व-द्विपृथक्त्वपरत्वापरत्वानि, विनश्यदवस्थ-द्रव्ये संयोग-विभाग-वेग-कर्माणि, अन्त्यशब्दः, चरमः संस्कारः+ ज्ञानञ्चेति किरणावलीकृतः। ननु योगिप्रत्यक्षे विषयस्य कारणत्वमते ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वमते ज्ञायमानहेतोः+अनुमितिकरणत्वमते च विषयविधया प्रत्यासत्तिविधया लिङ्गविधया च+एतेषाम्+ पारिमाण्डल्यादीनाम्+ कारणत्वात् पारिमाण्डल्यभिन्नानाम्+ कारणत्वम्+इति+अयुक्तम्+अतः+ आह---इदम्+इति। पारिमाण्डल्यादीनामकारणत्वम्+इत्यर्थः। अपिशब्दः+ एवकारार्थकः+अभिप्रायेण+इति+अनन्तरम्+ योज्यः। न कारणत्वम्+इति योगिप्रत्यक्षे+अपि विषयस्य कारणत्वे तेषामतीतानागतविषयकम्+ प्रत्यक्षम्+ न स्यात्, अतीतानागतविषययोः+असत्त्वात्+अतः+ योगिप्रत्यक्षे विषयस्य न कारणत्वम्+इति भावः। न प्रत्यासत्तिः+इति। ज्ञायमानसामान्यस्य प्रत्यासत्तित्वे+अतीतघटादिरूप-सामान्य-ज्ञानाधीनम्+ सामान्याश्रय-भूतल-कपालादि-विषयकम्+अलौकिक-प्रत्यक्षम्+ न स्यात्, सामान्यस्य घटादेः+तदानीम्+असत्त्वात्, अतः+ ज्ञायमानः+-सामान्यम्+ न प्रत्यासत्तिः, किन्तु सामान्यज्ञानम्। तथा च सामान्यस्य पारिमाण्डल्यादेरकारणत्वम्+इति भावः। न+अनुमितिकरणम्+इति। ज्ञायमानलिङ्गस्य+अनुमितिकरणत्वे+अतीतानागत-धूमादिना वह्न्याद्यनुमानम्+ न स्यात्, धूमादेः+हेतोः+तदानीम्+असत्त्वात्+अतः पारिमाण्डल्यादीनाम्+अकारणत्वम्+इति भावः। परममहत्परिमाणस्य+अकारणत्वम्+आक्षिप्य स्पष्टयति---आत्मेति। कारणत्वादिति। लौकिकप्रत्यक्षम्+ प्रति महत्त्वम्+ समवायादिसम्बन्धेन कारणम्+इति नियमात्+इति भावः। आकाशादेः+इत्यतद्गुणसंविज्ञानबहुव्रीहिणा कालादेः+महत्परिमाणम्+अकारणम्+ बोध्यम्, शब्दप्रत्यक्षे गगनमहत्त्वस्य हेतुत्वात्+इति केचित्। क्वचित् कालादेः+इति पाठः। अत्र मतान्तरम्+आह---तस्य+अपि+इति। आत्मपरममहत्परिमाणस्यापि+इत्यर्थः। आचार्याणाम्+उदयनाचार्याणाम्। आशयः+---मतम्। अयम्भावः---"कारणत्वञ्च+अन्यत्र पारिमाण्डल्यादिभ्यः+" इति भाष्यव्याख्यायाम्+आदिपदग्राह्याः परममहत्त्वादयः+ इत्युक्तम+आचार्येण। तेनात्मपरम-महत्त्वमपि+अकारणमिति+आचार्याशयः+ इति गम्यते, तस्यात्मावृत्तिः+-परममहत्परिमाणपरत्वे विनिगमकाभावात्+इति। आचार्यैः+उक्तत्वात्+इति। कारणत्वञ्च ज्ञातृधर्मेतर-कार्यापेक्षयेति किरणावल्यामाचार्यः। ज्ञातृधर्मा ज्ञानादयः+तदतिरिक्त-भावकार्यम्+ प्रति कारणत्वम्+ पारिमाण्डल्यभिन्नानाम्+ साधर्म्यम्+इति तद्ग्रन्थार्थः। तथा च पारिमाण्डल्यादीनाम्+ ज्ञानाद्यतिरिक्त-कार्यम्+ प्रत्यकारणत्वम्+ न तु ज्ञानादिकम्+ प्रति, तम्+ प्रति तेषाम्+ कारणत्वात्। तेन+आत्मप्रत्यक्षे च+आत्मपरममहत्परिमाणस्य कारणत्वम्+अक्षतम्+इति भावः॥ 15 ॥




<1-16>

	अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। 
	कारणत्वम्+ भवेत् तस्य त्रैविध्यम्+ परिकीर्त्तितम्॥16॥


	ननु कारणत्वम्+ किम्? अतः+ आह---अन्यथेति। तस्य कारणत्वस्य॥16॥
	
	ननु किम्+इदम्+ कारणत्वम्+इत्यतः कुसुमाञ्जलेः प्रथमस्तवकीय-प्रकाशम्+अनुस्मरन् मूलकारः+ आह---अन्यथासिद्धिशून्यस्य+इति। अन्यथासिद्ध्यभाववतः+ इत्यर्थः। नियतेति। नियतत्वम्+ व्यापकत्वम्। तत्+च तद्वन्निष्ठ+अत्यन्ताभावप्रतियोगितानवच्छेदक--धर्मवत्त्वम्। पूर्ववर्त्तितेति। कार्याव्यवहितपूर्ववृत्तिजातीयत्वम्। तेनारण्यस्थ-दण्डे+अपि कारणत्वोपपत्तिः। तथा च+अन्यथासिद्धिशून्यत्वे सति नियतत्वे सत्यव्यवहितपूर्ववृत्तिजातीयत्वम्+ कारणत्वम्+इत्यर्थः। अनियत-पूर्ववर्त्तिनि रासभादौ+अतिव्याप्तिवारणाय---नियतेति। वस्तुतः+तु पञ्चमान्यथासिद्धेः+यथाश्रुतार्थकत्वे घटादिकम्+ प्रति रासभादेः+अपि+अन्यथासिद्धत्वात् कारणलक्षणे नियतपदोपादनम्+ व्यर्थम्+ स्यात्, "एते पञ्चान्यथासिद्धाः+" इति मूलः+-विरोधः+च दुर्वारः स्यात्, पञ्चमान्यथासिद्धौ सर्वासामन्यथासिद्धीनाम्+अन्तर्भावेण तद्भेदाभावात्। 
	
	अतः+ मकरन्द-रीत्या पञ्चमान्यथासिद्धेः+लघुनियतपूर्ववर्त्तिसमवधाननियतत्वे तात्पर्यम्+ कल्पनीयम्। तथा सति रासभस्य पञ्चसु+अन्यथासिद्धेषु+अनन्तर्भावात्+अतिव्याप्तिः+तद्वारणाय कारणलक्षणे---नियतेति। तथा च रासभस्य घटत्वावच्छिन्नम्+ प्रति नियतपूर्ववृत्तित्वादतः प्रथमसत्यन्तम्+ विशेषणम्। घटम्+ प्रति घटत्व+अवच्छिन्नस्य+अनन्यथासिद्धत्वान्नियतत्वात्+च+अतिव्याप्तिः+अतः+ आह---पूर्ववर्त्तित्वम्+इति। इयम्+ कारणता+अन्वय--व्यतिरेकगम्या लौकिकी। लोकवेदसाधारणी तु कारणता सहकारि-वैकल्यप्रयुक्त-कार्याभाववत्त्वरूपेत्युपस्कारकृतः॥ 16 ॥





<1-17,18>

	समवायिकारणत्वम्+ ज्ञेयम्+अथा+अपि+असमवायिहेतुत्वम्। 
	एवम्+ न्यायनयज्ञैः+तुतृतीयम्+उक्तम्+ निमित्तहेतुत्वम्॥ 17 ॥
	यत् समवेतम्+ कार्यम्+ भवति ज्ञेयन्तु समवायिजनकम्+ तत्। 
	तत्रासन्नम्+ जनकम्+ द्वितीयमाभ्याम्+ परम्+ तृतीयम्+ स्यात्॥ 18 ॥
	


	तत्रेति। समवायिकारणे आसन्नम्+ प्रत्यासन्नम्+ कारणम्+ द्वितीयसमवायिकारणम्+इत्यर्थः। अत्र यद्यपि तुरीतन्तुसंयोगे पटासमवायिकारणत्वम्+ स्यात्, वेगादीनाम्+अपि+अभिघाताद्यसमवायिकारणत्वम्+ स्यात्, एवम्+ ज्ञानादीनामपि+इच्छाद्यसमवायिकारणत्वम्+ स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वम्+ देयम्। तुरीतन्तुसंयोगः+तु तुरीपटसंयोगम्+ प्रत्यसमवायिकारणम्+ भवति+एव। एवम्+ वेगादिकम्+अपि वेगस्पन्दाद्यसमवायिकारणम्+ भवत्येव+इति तत्+तत्कार्यासमवायिकारणलक्षणे तत्+तद्भिन्नत्वम्+ देयम्। आत्मविशेषगुणानाम्+तु कुत्रापि+असमवायिकारणत्वम्+ न+अस्ति। तेन तद्भिन्नत्वम्+ सामान्यलक्षणे देयम्+एव। 

	अत्र समवायिकारणे प्रत्यासन्नम्+ द्विविधम्+ कार्यैकार्थप्रत्यासत्त्या, कारणैकार्थप्रत्यासत्या च। आद्यम्+ यथा---घटादिकम्+ प्रति कपाल-संयोगादिकम्+असमवायिकारणम्। तत्र कार्येण घटेन सह कारणस्य कपालसंयोगस्य+एकस्मिन् कपाले प्रत्यासत्तिः+अस्ति। द्वितीयम्+ यथा---घटरूपम्+ प्रति कपालरूपसमवायिकारणम्। स्वगतरूपादिकम्+ प्रति समवायिकारणम्+ घटः+तेन सह कपालरूपस्य+एकस्मिन् कपाले प्रत्यासत्तिः+अस्ति। तथा च क्वचित् समवायसम्बन्धेन, क्वचित् स्वसमवायि-समवेतत्वसम्बन्धेन+इति फलितः+अर्थः। इत्थञ्च कार्यैकार्थ-कारणैकार्थान्यतर-प्रत्यासत्त्या समवायिकारणे प्रत्यासन्नम्+ कारणम्+ ज्ञानादिभिन्नमसमवायिकारणम्+इति सामान्यलक्षणम्+ पर्यवसितम्। आभ्याम्+ समवायिकारणासमवायिकारणाभ्याम्+ परम्+ भिन्नम्+ कारणम्+ तृतीयम्+ निमित्तकारणम्+इत्यर्थः॥ 17॥18॥ 

	समवायिकारणस्वरूपम्+आह---यत्समवेतम्+इति। यदिति+अव्ययम्+ यस्मिन्+इत्यर्थे। तथा च स्वकारणतावच्छेदक-यद्धर्मविशिष्टे यद्धर्मविशिष्टम्+ कार्यम्+ समवायिसम्बन्धेन+उत्पद्यते, तद्धर्मावच्छिन्नम्+ प्रति तद्धर्मावच्छिन्नम्+ समवायिकारणम्+इत्यर्थः। घटत्वाद्यवच्छिन्नाः घटादयः+ हि घटादिकारणतावच्छेदक-कपालत्वाद्यवच्छिन्ने कपालादौ समवायसम्बन्धेन+उत्पद्यन्तः+ इति भवति घटत्वाद्यवच्छिन्नम्+ प्रति कपालत्वाद्यवच्छिन्नम्+ समवायि-कारणम्। तेन कपालादेः+द्रव्यत्वादिना न घटादिसमवायि-कारणत्वापत्तिः। असमवायिकारणलक्षणस्य समवायिकारणादावतिव्याप्तिवारणाय+आह---तत्रासन्नम्+इति। तत्र तस्मिन् समवायिकारणे आसन्नम्+ सम्बद्धम्+इत्यर्थः। समवायिकारण-समवेते+अन्यथासिद्धेः+अतिव्याप्तिवारणाय---जनकम्+इति। ननु+अतिव्याप्तम्+इदम्+असमवायिकारण-लक्षणं, तुरीतन्तु-संयोगादीनाम्+ पटादिनिमित्तानाम्+ पटादिसमवायिकारणे तन्त्वादौ समवायेन प्रत्यासन्नत्वादिति+आह---अत्र यद्यपि+इति। तुरी सूत्रवेष्टिता नलिकाष *माकु इति वङ्गभाषा। स्यात्+इति। असमवायिकारणलक्षणस्य तत्र विद्यमानत्वात्+इति भावः। न च+इयम्+इष्टापत्तिः, तुरीतन्तुसंयोगनाशे+अपि पटनाशापत्तेः, द्व्यणुकनाशान्यथानुपपत्त्या+असमवायिकारणनाशस्य द्रव्यनाशकत्व-स्वीकारात्। वेगादीनाम्+इत्यादिना स्पर्शसंग्रहः। अभिघातादीत्यादिना नोदनपरिग्रहः। स्यात्+इति। अभिघातादि-समवायिकारणे प्रत्यासन्नत्वात्+अदभिघातादिजनकत्वात्+इति भावः। ननु वेगादीनाम्+अभिघातादिकम्+ प्रति कुतः+ न+असमवायि-कारणत्वम्+इति चेत्। न। संयोगविभागासमवायिकारणस्य+एव कर्मपदार्थत्वात्+ वेगादीनाम्+ तथात्वे कर्मत्वप्रसङ्गात्। ज्ञानादीत्यादिनेच्छापरिग्रहः। इच्छादीत्यादिना प्रवृत्तेः परिग्रहः। तन्तुसमवेतत्वे सति तुरी-तन्तु-संयोगभिन्नत्वे सति पटकारणत्वम्+ पटासमवायिकारणत्वम्+इति विशिष्यैव लक्षणम्+ कर्त्तव्यम्+इत्याह---तथापि+इति। तथा च+असमवायिकारणस्य तत्+तद्विशेषलक्षणे तत्+तद्भिन्नत्वम्+ देयम्+इति भावः। ननु सामान्यलक्षणे तुरीतन्तुसंयोगभिन्नत्वम्+ कुतः+ न देयम्+इति+अतः आह---तुरीति। असमवायि-कारणत्वम्+ न+अस्ति+इति। नन्वस्तु ज्ञानादीनाम्+इच्छादिकम्+ प्रत्यसमवायि-कारणत्वम्+इति चेत्। न। धर्मात्+अधर्मदुःखयोः+अनुत्पादात्+अधर्मात्+च धर्मसुखयोः+अनुत्पत्तेः+आत्ममनः-संयोगस्य+एव निखिलात्मविशेषगुणोत्पत्तौ सामर्थ्याभ्युपगमात्, ज्ञानादीनाम्+ पुनः+तथात्वकल्पने गौरवात्+इति व्योमशिवाचार्यवचनात्। ज्ञानोत्पत्तौ न+अन्येषाम्+इच्छादीनाम्+आत्मविशेषगुणान्+अमसमवायि-कारणत्वम्+अपि तु+आत्ममनःसंयोगस्य+एवेति+इच्छादिकम्+ प्रति तस्य+एव कारणत्वम्+उचितम्+इति न्यायमञ्जरीकृतः। कन्दलीकारा अपि+एवम्+एव+आहुः। ननु+एवम्+अपि धर्माधर्मयोः+अशेषकार्योत्पत्तौ कारणत्वात्+आत्मसमवेतत्वात्+च+असमवायित्वम्+ स्यात्+इति चेत्। न। विनिगमनाभावात्+ धर्माधर्मयोः+इच्छादिकम्+ प्रति+असमवायित्वानिरूपणात् असमवायिकारणानाम्+ स्वाश्रयदेशे कार्यजनकत्वस्वाभाव्यात् धर्माधर्मयोः+च स्थानान्तरेषु+अपि सुखदुःखादिजनकत्वात्+अन्यथा स्वर्गादिषु तदभावप्रसङ्गात्। तद्भिन्नत्वम् आत्मविशेष-गुणभिन्नत्वम्। 

	ननु+एवम्+अपि घटरूप+असमवायिकारणे कपालरूपेऽव्याप्तिः+तस्य रूपसमवायिकारणे घटे प्रत्यासन्नत्वाभावात्+इति चेत् तत्र+आह---अत्र+इति। असमवायिकारण-लक्षणः+ इत्यर्थः। प्रत्यासन्नम्+ सम्बद्धम्, सामानाधिकरण्यम्+इति यावत्। कार्यैकार्थेति। कार्येण सह+एकस्मिन्+अर्थे प्रत्यासत्तिः साक्षात् सम्बन्धः+ इत्यर्थः, समवाय-सम्बन्धः+ इति यावत्+। कारणैक+अर्थेति। कारणेन सह+एकस्मिन्+अर्थे प्रत्यासत्तिः, परम्परा-सम्बन्धः+ इत्यर्थः, स्वसमवायि-समवेतत्वसम्बन्धः+ इति यावत्। आद्यम्+ कार्यैकार्थप्रत्यासत्त्या कारणम्। तत्र आद्योदाहरणे। तथा च+इति। द्विविधः+-प्रत्यासत्तिविवक्षायाम्+ च+इत्यर्थः। क्वचित् द्रव्योत्पत्तौ। क्वचित् गुणोत्पत्तौ। स्वसमवायि+इति। स्वम् असमवायिकारणम्+ कपालरूपम्, तत्+समवायि+इत्यर्थः। फलितः+अर्थः+ इति। द्विविधप्रत्यासत्योः+इति शेषः। किरणावलीप्रकाशम्+अनुस्मरन्+असमवायिकारणलक्षणस्य निष्कर्षम्+आह---इत्थम्+ चेति। तथा च समवायः+-स्वसमवायि-समवेतत्वान्यतरसम्बन्धेन समवायिकारणे प्रत्यासन्नत्वे सति+आत्मविशेष-गुणान्यत्वे सति कारणत्वम्+असमवायिकारणत्वम्+इति सामान्यलक्षणम्+ पर्यवसितम्। निमित्तकारणलक्षणम्+आह---आभ्याम्+इति। समवायिकारण+असमवायिकारणाभ्याम्+इत्यर्थः। भावप्रधानः+अयम्+ निर्देशः। समवायिकारणत्व+असमवायिकारणत्वाभ्याम्+इति यावत्। कारणम्+ कारणत्वम्। तेन ध्वंसनिमित्तकारणे मुद्गरादौ न+व्याप्तिः, मुद्गरादिनिष्ठनिमित्ततायाम्+ तयोः+भैदसत्त्वात्+इति भावः। 

	इदम्+अत्र+अवधेयम्---कारणम्+ तावत्+ द्विविधं---फलोपहितम्+ स्वरूपयोग्यम्+ च। यत्कारणाव्यवहित+उत्तरक्षणे कार्योत्पत्तिः+तत् फलोपहितम्+ कारणम्। तच्च+उपधायकशब्देन+अपि व्यवह्रियते। फलोपहितत्वम्---अव्यवहितपूर्वत्वसम्बन्धेन फलविशिष्टत्वम्। स्वरूपयोग्यत्वं----कारणतावच्छेदकधर्मवत्त्वम्। अतः+ एव घटम्+ प्रत्यरण्यस्थ-दण्डानाम्+ स्वरूपयोग्यकारणत्वेन व्यवहारः। निमित्तकारणम्+ तु साधारणासाधारणभेदेन द्विविधम्। तत्र कार्यसामान्यम्+ प्रति साधारण-निमित्तकारणानि च+अष्टविधानि---ईश्वरः, तज्ज्ञानेच्छाकृतयः दिक्कालावदृष्टम्+ प्रागभावश्च+इति तर्कामृतकाराः। प्रतिबन्धकसंसर्गाभावः+तु नवमम्+ साधारणम्+ निमित्तकारणम्+इति प्राचीननैयायिकाः। प्रतिबन्धकात्यन्ताभावः+ एव साधारणम्+ कारणम्+इति मणिकृतः। असाधारण-निमित्तकारणानि कार्यभेदेन+अनेकविधानि+इति॥ 17 ॥ 18 ॥ 




<1-19,20,21,22>

	येन सह पूर्वभावः, कारणम्+आदाय वा यस्य। 
	अन्यम्+ प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम्॥ 19 ॥
	जनकम्+ प्रति पूर्ववर्त्तिताम्+अपरिज्ञाय न यस्य गृह्यते।
	अतिरिक्तम्+अथापि यद्भवेन्नियतावश्यकपूर्वभाविनः॥ 20 ॥
	एते पञ्चा+अन्यथासिद्धा दण्डत्वादिकमादिमम्। 
	घटादौ दण्डरूपादि द्वितीयम्+अपि दर्शितम्॥ 21 ॥
	तृतीयन्तु भवेत्+ व्योमः+ कुलालः+-जनकः+अपरः। 
	पञ्चमः+ रासभादिः स्यादेतेषु+अवश्यकस्त्वसौ॥ 22 ॥



	इदानीम्+अन्यथासिद्धत्वम्+एव कियताम्+ पदार्थानाम्, तदाह---येनेति। यत् कार्यम्+ प्रति कारणस्य पूर्ववर्त्तिता येन रूपेण गृह्यते, तत् कार्यम्+ प्रति तद्रूपम्+अन्यथासिद्ध्यम्+इत्यर्थः। यथा घटम्+ प्रतिदण्डत्वमिति। द्वितीयमन्यथासिद्धम्+आह---कारणम्+इति। यस्य स्वातन्त्र्येण+अन्वयव्यतिरेकौ न स्तः, किन्तु कारणमादायैव+अन्वयव्यतिरेकौ गृह्येते, तदन्यथासिद्धम्। यथा दण्डरूपम्। तृतीयम्+आह---अन्यम्+ प्रतीति। अन्यम्+ प्रति पूर्ववर्त्तित्वम्+ गृहीत्व+एव यस्य यत् कार्यम्+ प्रति पूर्ववर्त्तित्वम्+ गृह्यते, तस्य तत् कार्यम्+ प्रति+अन्यथासिद्धत्वम्। यथा घटादिकम्+ प्रत्याकाशस्य। तस्य हि घटादिकम्+ प्रति कारणत्वम्+आकाशत्वेन+एव स्यात्। तद्धि शब्दः+-समवायिकारणत्वम्। एवञ्च तस्य शब्दम्+ प्रति कारणत्वम्+ गृहीत्व+एव घटादिकम्+ प्रति जनकत्वम्+ ग्राह्यम्, अतः+तदन्यथासिद्धम्। ननु शब्दाश्रयत्वेन तस्य कारणत्वे का+अन्यथासिद्धिः+इति चेत्? पञ्चमी+इति गृहाण। ननु+आकाशस्य शब्दम्+ प्रति जनकत्वे किम्+अवच्छेदकम्+इति चेत्? कवत्त्वादिकम्+ विशेषपदार्थः+वा+इति। चतुर्थम्+अन्यथासिद्धम्+आह---जनकम्+ प्रतीति। यत्कार्यजनकम्+ प्रति पूर्ववर्त्तित्वम्+ गृहीत्व+एव यस्य यत् कार्यम्+ प्रति पूर्ववर्त्तित्वम्+ गृह्यते, तस्य तत् कार्यम्+ प्रति+अन्यथासिद्धत्वम्। यथा कुलालपितुः+घटम्+ प्रति, तस्य हि कुलालपितृत्वेन घटम्+ प्रति जनकत्वे+अन्यथासिद्धिः, कुलालत्वेन रूपेण जनकत्वे तु+इष्टापत्तिः, कुलालमात्रस्य घटम्+ प्रति जनकत्वात्। पञ्चमम्+अन्यथासिद्धम्+आह---अतिरिक्तम्+इति। अवश्यक्लृप्त-नियतपूर्ववर्त्तिनः+ एव काय*सम्भवे तद्भिन्नम्+अन्यथासिद्धम्+इत्यर्थः। अतः+ एव प्रत्यक्षे महत्त्वम्+ कारणम्, अनेकद्रव्यम्+अन्यथासिद्धम्। तत्र हि महत्त्वम्+अवश्यक्लृप्तम्+ तेन+अनेकद्रव्यत्वम्+अन्यथासिद्धम्। न च वैपरीत्ये किम्+ विनिगमकम्+इति वाच्यम्। महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात्। रासभादिः+इति। यत्+-घटव्यक्तिम्+ प्रति रासभस्य नियतपूर्ववर्त्तित्वम्+अस्ति, तत्रापि तद्घटजातीयम्+ प्रति सिद्धकारणभावैः+दण्डादिभिः+एव तद्व्यक्तेः+अपि सम्भवे रासभः+अन्यथासिद्धः+ इति भावः। एतेषु+इति। एतेषु पञ्चसु+अन्यथासिद्धेषु मध्ये पञ्चमः+अन्यथासिद्धः+ आवश्यकः+तेन+एव परेषाम्+ चरितार्थत्वात्। तथा हि दण्डादिभिः+अवश्यक्लृप्तनियतपूर्ववर्त्तिभिः+एव कार्यसम्भवे दण्डत्वादिकम्+अन्यथासिद्धम्। न च वैपरीत्ये किम्+ विनिगमकम्+इति वाच्यम्। दण्डत्वस्य कारणत्वे दण्डघटित-परम्परायाः सम्बन्धत्वकल्पने गौरवात्। एवम्+अन्येषाम्+अपि+अनेन+एव चरितार्थत्वम्+ सम्भवति॥19-22॥

	कुसुमाञ्जलेः प्रथमस्तवकस्य प्रकाशम्+अनुस्मरन् रूढस्य+अन्यथासिद्धपदस्य+अर्थम्+ वक्तुम्+उपक्रमते---येन+इति। यत् कार्यं---यद्धर्मावच्छिन्नम्+ कार्यम्। रूपेण---धर्मेण। गृह्यते---ज्ञायते। तत् कार्यं---तद्धर्मावच्छिन्नम्+ कार्यम्। तेन दण्डत्वप्रत्यक्षम्+ प्रति दण्डत्वस्य न कारणत्वव्याहतिः। तथा च कारणतावच्छेदकधर्मः प्रथमान्यथासिद्धः। तद्रूपं---तत् कारणतावच्छेदक-रूपम्। स्वातन्त्र्येण---स्वकारण*नैरपेक्ष्येण। अन्वयः---स्वाधिकरणे कार्यसत्त्वम्। व्यतिरेकः---स्वाभावाधिकरणे कार्याभावः। कारणं---सकारणम्। अन्यधासिद्धम्+इति। यस्य स्वातन्त्र्येण पूर्ववर्त्तित्वम्+ न+अस्ति किन्तु स्वकारणम्+ गृहीत्व+एव अन्यथासिद्धम्+इति। यस्य स्वातन्त्र्येण पूर्ववर्त्तित्वम्+ न+अस्ति किन्तु स्वकारणम्+ गृहीत्व+एव पूर्ववर्त्तित्वं, सः+अपि+अन्यथासिद्धः। तथा च कारणविशेषगुणत्वम्+ द्वितीयान्यथासिद्धत्वम्+इति फलितम्। अन्यं----प्रकृतकार्याजनकमन्यम्। तेन चतुर्थान्यथासिद्धेः+ कुलालपित्रादौ न+अतिव्याप्तिः। तस्य घटजनक-कुलालम्+ प्रति पूर्ववर्त्तित्वात्+इति भावः। न च+एवम्+आकाश-संयोगादिकम्+ प्रत्याकाशस्य+अन्यथासिद्धत्वप्रसङ्गः, आकाशत्वेन तस्य+इष्टत्वात्। आकाशत्वेन तदन्यथासिद्धम्+अपि द्रव्यत्वेन न तदन्यथासिद्धम्, शब्दपूर्ववर्त्तित्वम्+अज्ञात्वा+अपि संयोग-पूर्ववर्त्तित्वग्रहात्। ननु न केवलम्+ शब्द-समवायिकारणत्वम्+आकाशत्वं, किन्तु शब्दाश्रयत्वम्+अपि। तथा च+आकाशस्य+अन्यम्+ प्रति पूर्ववर्त्तितया+अगृह्यमाणत्वान्नान्यथासिद्धत्वम+इति शङ्कते---ननु+इति। पञ्चमी पञ्चमी अन्यथासिद्धिः। गृहाण जानीहि। ननु+एवम्+आकाशस्य शब्दम्+ प्रति+अपि समवायिकारणत्वम्+ न स्यात्, अवच्छेदकाभावात्। न च+आशत्वस्य+अवच्छेदकत्वम्, तस्य शब्दसमवायिकारणत्वेन+अवच्छेद्यत्वात्, अवच्छेद्यस्य+अवच्छेदकत्वायोगात्+अन्यस्य च+अनिरूपणादिति+आशयवान् पृच्छति---ननु+इति। किम्+अवच्छेदकम्+इति। निरवच्छिन्नकारणताया+असम्भवात्, अन्यथा कार्याणाम्+ नियतकारणनियम्यत्वानुपपत्तेः+इति प्रश्नकर्त्तुः+आशयः। उत्तरयति---कवत्त्वादिकम्+इति। कवर्णवत्त्वादिकम्+इत्यर्थः। आदिपदेन खवर्णवत्त्वादिपरिग्रहः। ननु+एवम्+ विनिगमनाविरहात् बहूनाम्+ वर्णानाम्+ कारणतावच्छेदकत्वस्वीकारे गौरवम्+ स्यात्, कारणतावच्छेदकधर्म-विशिष्टस्य+एव कार्योत्पत्तिहेतुत्वेन ककारादिवर्णासत्त्वदशायाम्+अवच्छेदकाभावात्+शब्दान्तरानुत्पत्तिः+च स्यात्, अतः कल्पान्तरम्+आह---विशेषपदार्थः+इति। तथा च ककारादिवर्णाभावकाले शब्दान्तरोत्पत्तये कारणतावच्छेदकरूपेणाकाशे विशेष-स्वीकारः+इति भावः॥ 19 ॥

	  अन्यथासिद्धत्वम्+इति। कार्यजनकम्+ प्रति गृहीतपूर्ववृत्तिर्यः+तत्कार्यम्+ प्रति पूर्ववर्त्तितया ज्ञायते, कारण-कारणम्+ तच्चतुर्थम्+अन्यथासिद्धम्+इति फलितः+अर्थः। ननु कारण-कारणस्य+अन्यथासिद्धत्वे स्वर्गम्+ प्रति यागस्य+अन्यथासिद्धत्वम्+ स्यात्, तस्य स्वजन्य-स्वर्गजनकापूर्वम्+ प्रति कारणत्वात्+इति चेत्। न। "दर्शपौर्णमासाभ्याम्+ स्वर्गकामः+ यजेते"ति श्रुत्या स्वर्गम्+ प्रति यागस्य पूर्ववर्त्तित्वे प्रथममवगते पश्चात्+अपूर्वम्+ प्रति पूर्ववर्त्तित्वग्रहात्। तथा च+उक्तम्+ईश्वरानुमानमणौ मणिकृता---"यत्र जन्यस्य पूर्वभावे+अवगते जनकस्य पूर्वभावः+अवगम्यते, तत्र जन्येन जनकस्य+अन्यथासिद्धिः। यत्र जनकस्य तथात्वे+अवगते जन्यस्य पूर्वभावावगमः+तत्र तद्द्वारा। तस्य जनकत्वम+एव+"इति। तथा च श्रूयमाण-स्वर्गसाधनत्वनिर्वाहाय कल्पितस्य+अपूर्वस्य न स्वर्गसाधनत्वविरोधः। अतः+ एव व्यापारेण व्यापारिणः+ नान्यथासिद्धत्वम्+इति नियमः। अतिरिक्तं---भिन्नम्। कारिकार्थम्+आह---अवश्यक्लृप्तनियतेति। लघुनियते+इत्यर्थः। लघुत्वम्+ च शरीरकृतम्+उपस्थितिकृतम्+ सम्बन्धकृतञ्च। तत्र घटादिप्रत्यक्षम्+ प्रति+अनेकद्रव्यत्वापेक्षया महत्त्वस्य कारणतायाम्+ शरीरकृतम्+ लाघवम्। गन्धम्+ प्रति रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे च+उपस्थितिकृतम्+ लाघवम्, अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्‌वात्+ गन्धरूप-कार्योपस्थित्यनन्तरम्+ गन्धप्रागभावस्य+एव शीघ्रम्+उपस्थितेः, न तु रूपप्रागभावस्य शीघ्रम्+उपस्थितिः+तदुपस्थितेः रूपज्ञानसापेक्षत्वात्। घटम्+ प्रति दण्डत्व-दण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे दण्डघटितपरम्परासम्बन्धानपेक्षत्वेन सम्बन्धकृतम्+ लाघवम्। तथा च लघुनियत-पूर्ववर्त्तिभिन्नत्वम्+अन्यथासिद्धत्वम्+इत्यन्यथासिद्धेः सामान्यलक्षणम्। अस्याम्+एवेतरासामन्तः+भावः+ बोध्यः। मकरन्दकृतः+तु अवश्यकल्प्य-लघुनियतपूर्ववर्त्तिसमवधाननियतत्वस्य+एव+अन्यथासिद्धत्वम्+आहुः। तेन प्रामाण्ये गुणेन दोषाभावस्य, प्रत्यक्षे महत्त्वेन+अनेकद्रव्यत्वस्य+अन्येषाम्+ वा गुरूणाम्+ पदार्थानाम्+अन्यथासिद्धिसिद्धिः+भवति। अनन्यथासिद्धरासभादेः+वारकतया कारणलक्षणे नियतपदम्+अपि सार्थकम्+ भवति। अतः+ एव अवश्यक्लृप्तनियत-पूर्ववृत्तिभिन्नस्य+अन्यथासिद्धत्वकथनात्+एव। अनेकद्रव्यत्वम्---अणुभिन्नद्रव्यत्वम्। न तु+अनेकद्रव्य-समवेतत्वम्, तस्य द्व्यणुके+अपि सत्त्वेन द्व्यणुकप्रत्यक्षत्वापत्तेः। तत्र प्रत्यक्षे। हि यस्मात्। अवश्यक्लृप्तम्+इति। यद्यपि महत्त्वानेकद्रव्यत्वयोः+तुल्याधिकरणवृत्तित्वेन तुल्यमवश्यक्लृप्तत्वम्, तथापि महत्त्वापेक्षया+अनेकद्रव्यत्वस्य शरीरकृतगुरुतया लघुभूतम्+ महत्त्वम्+एव नियतपूर्ववर्त्तित्वेन+अवश्यक्लृप्तम्+इति भावः। वैपरीत्ये महत्त्वस्य+अन्यथासिद्धत्वे+अनेकद्रव्यत्वस्य च+अवश्यक्लृप्तत्वे। विनिगमकम्+इति। एकतरपक्षीययुक्तिसाधकम्+इत्यर्थः। एकतरपक्षपातिनी युक्तिः+विनिगमना। लाघवात्---शरीरकृतलाघवात्॥ 20 ॥

	अन्यथासिद्धानाम्+ क्रमेण+उदाहरणान्याह मूलकार---एते पञ्चेति। तत्त्वचिन्तामणिकाराः+तु+अनुमानमणौ त्रिविधामेव+अन्यथासिद्धिमाहुः। तत्र द्वितीय-चतुर्थयोः प्रथमतृतीये+अन्तर्भावः+ बोध्यः। तन्मते साहित्यमेकज्ञानविषयत्वम्+ बोध्यम्। रासभादिः+इत्यादिना शकटादेः परिग्रहः। तेन पञ्चमान्यथासिद्धेन। परेषाम्+ दण्डत्वादीनाम्+ चतुर्णाम्। चरितार्थत्वम्+ संग्रहः। तदेव दर्शयति---तथा हि+इति। दण्डादिभिः+इत्यादिना चक्रसूत्र-सलिलादि परिग्रहः। दण्डत्वादिकम्+इत्यादिना दण्डरूपादेः परिग्रहः। वैपरीत्ये दण्डम्+ विहाय दण्डत्वस्य जनकत्वे+अभ्युपगम्यमाने। परम्परायाः स्वाश्रयजन्यभ्रमिमत्त्वस्य। गौरवात्---सम्बन्धकृतगौरवात्॥ 21-22॥




<1-23>

	समवायि-कारणत्वम्+ द्रव्यस्य+एवेति विज्ञेयम्। 
	गुणकर्ममात्रवृत्ति ज्ञेयमथा+अपि+असमवायिहेतुत्वम्॥ 23 ॥



	समवायीति। स्पष्टम्। गुणकर्मा+इति। असमवायिकारणत्वम्+ गुणकर्मभिन्नानाम्+ वैधर्म्यम्, न तु गुणकर्मणोः साधर्म्यम्+इत्यत्र तात्पर्यम्। अथवा असमवायिकारणवृत्ति-सत्ताभिन्न-जातिमत्त्वम्+ तदर्थः। तेन ज्ञानादीनाम्+असमवायिकारणत्वविरहे+अपि न+अव्याप्तिः॥ 23 ॥

	प्रासङ्गिकम्+ समाप्य प्रशस्तपादोक्तम्+अनुस्मरन् नवद्रव्याणाम्+ साधर्म्यम्+आह---समवायिकारणत्वम्+इति। द्रव्यस्य+एवेति। एवशब्दः+ व्यवच्छेदार्थकः। तेन गुणकर्मादीनाम्+ समवायिकारणत्व-व्यवच्छेदः। मूले+असमवायिकारणत्वम्+ गुणकर्मणोः साधर्म्यम्+उक्तम्। तच्च+अयुक्तम्, आत्मविशेषगुणानाम्+असमवायिकारणत्वविरहात्। तस्मात्+आत्मविशेषगुणेषु ज्ञानादिषु+अव्याप्तिः+अतः+ मूलस्य+अर्थम्+ वैधर्म्यपरतया योजयति---असमवायिकारणत्वम्+इति। साधर्म्यप्रकरणे वैधर्म्यकथनम्+अयुक्तम्+इति+आशयेन+आह---अथवा+इति। असमवायि-कारणेति। असमवायिकारणभूते गुणे कर्मणि वा वृत्तिर्विद्यमाना या सत्ताभिन्ना गुणत्व-कर्मत्व-जातिः+तद्वत्त्वम्+ गुण-कर्मणोः साधर्म्यम्+ विवक्षितम्+इति भावः। सत्ताभिन्न-द्रव्यत्व जातिमति द्रव्ये+अतिव्याप्ति-वारणाय---वृत्त्यन्तनिवेशः। तेन द्रव्ये न+अतिव्याप्तिः+द्रव्यत्वस्य+असमवायिकारणवृत्तित्वाभावात्। असमवायिकारणवृत्तिजातिमत्त्वम्+इति+युक्तौ पुनः+तत्रैव+अतिव्याप्तिः, असमवायिकारणवृत्तिजातेः सत्ताया द्रव्ये+अपि सत्त्वात्, अतः----सत्ताभिन्नेति। असमवायि-कारण-वृत्ति-सत्ताभिन्न-धर्मवत्त्वम्+इत्युक्तौ द्रव्यगुणान्यतरत्वरूप-धर्मम्+आदाय पुनः+तत्रैव+अतिव्याप्तिरतः+ --जातीति। वृत्तित्वम्+ जातिमत्त्वम्+ च समवायेन बोध्यम्। तेन---असमवायिकारणवृत्तिसत्ताभिन्नजातिमत्त्वरूपस्य+अर्थस्य विवक्षणेन। न+अव्याप्तिः+इति। असमवायिकारण-संयोगादिवृत्ति-सत्ताभिन्न-जातेः+गुणत्वस्य तत्र सत्त्वात्+इति भावः॥ 23 ॥



<1-24>

	अन्यत्र नित्यद्रव्येभ्य आश्रितत्वम्+इह+उच्यते। 
	क्षित्यादीनाम्+ नवानाम्+तु द्रव्यत्व-गुणयोगिता॥ 24 ॥

	अन्यत्रेति। नित्यद्रव्याणि परमाण्वाकाशादीनि विहाय+आश्रितत्वम्+ साधर्म्यम्+इत्यर्थः। आश्रितत्वन्तु समवायादिसम्बन्धेन वृत्तिमत्त्वं, विशेषणतया नित्यानाम्+अपि कालादौ वृत्तेः। इदानीम्+ द्रव्यस्य+एव विशिष्य साधर्म्यम्+ वक्तुम्+आरभते---क्षित्यादीनाम्+इति। स्पष्टम्॥ 24 ॥

	नित्यद्रव्यातिरिक्तानाम्+ साधर्म्यम्+आह---अन्यत्र+इति। नित्यद्रव्याणि+इति। पृथिव्यप्तेजोवायूनाम्+ परमाणव आकाशादि-पञ्चकञ्च+इति नव नित्यद्रव्याणि। तानि विहाय+आश्रितत्वम्+ सर्वेषाम्+ साधर्म्यम्। उक्तञ्च भाष्ये---आश्रितत्वम्+ च+अन्यत्र नित्यद्रव्येभ्यः+"इति। समवायादि-सम्बन्धेन सर्वाधारतानियामक-कालिकसम्बन्धातिरिक्त-सम्बन्धेन। विशेषणतया---कालिक-विशेषणतया। ननु समवाये+अपि+एतदाश्रितत्वम्+ न+अस्ति+इति चेत्। न। अनवस्थाभयेन समवायस्य समवायान्तराभावे+अपि स्वस्वरूपसम्बन्धेन+आधाराश्रितत्वात्। मूले गुणयोगितेति। गुणवत्त्वम्+ साधर्म्यम्+इत्यर्थः। न च+अद्यक्षणे घटे+अव्याप्तिः+इति वाच्यम्। लक्ष्यैकदेशे सर्वदा+अवृत्त्या हि+अव्याप्तेः+अभ्युपगमात्, न तु कादाचित्+कावृत्त्या। तथा च द्वितीयक्षणे घटे गुणवत्त्वसत्त्वान्नाव्याप्तिः+इति भावः। उक्तञ्च भाष्ये---पृथिव्यादीनाम्+ नवानाम्+अपि द्रव्यत्व-योगः स्वात्मन्यारम्भकत्वम्+ गुणवत्त्वम्+ कार्यकारणाविरोधित्वम्+अन्त्यविशेषवत्त्वम्+इति। तत्र स्वात्मन्यारम्भकत्वम्+ स्वसमवेतकार्यजनकत्वम्। कार्यकारणाविरोधित्वम्+ कार्यकारणयोः+अन्यतरेण+अपि द्रव्यजातीयम्+ न विनाश्यते। शब्दः+ गुणः स्वकार्येण द्वितीयशब्देन विनाश्यते, कर्म च+उत्तरसंयोगेन स्वकार्येण, तथा+अन्त्यः शब्दः स्वकारणेन+उपान्त्येन। न+एवम्+ द्रव्यजातीयम्। तद्धि क्वचित् समवायिकारणनाशेन क्वचित्+असमवायिकारणनाशेन नश्यति+इत्यर्थः। अन्त्यविशेषवत्त्वम्---अन्त्यविशेषवद्वृत्ति-भावविभाजकोपाधिमत्त्वं, तेन+अनित्यद्रव्ये न+अव्याप्तिः॥ 24 ॥




<1-25>

	क्षितिः+र्जलम्+ तथा तेजः पवनः+ मनः+ एव च।
	परापरत्व-मूर्तत्व-क्रिया-वेगाश्रया अमी॥ 25 ॥



	क्षितिः+इति। पृथिव्यप्तेजोवायुमनसाम्+ परत्वापरत्ववत्त्वम्+ मूर्त्तत्वम्+ क्रियावत्त्वम्+ वेगवत्त्वम्+ च साधर्म्यम्। न च यत्र घटादौ परत्वम्+अपरत्वम्+ वा न+उत्पन्नं, तत्र+अव्याप्तिः+इति वाच्यम्। परत्वादिसमानाधिकरण-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्। मूर्त्तत्वम्+ अपकृष्टपरिमाणवत्त्वम्। तच्च तेषाम्+एव, गगनादिपरिमाणस्य कुतः+अपि+अपकृष्टत्वाभावात्। पूर्ववत् कर्मवत्त्वम्+ कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। वेगवत्त्वम्+ वेगवत्+वृत्तिः+-द्रव्यत्वव्याप्य-जातिमत्त्वञ्च बोध्यम्॥ 25 ॥

	पृथिव्यादीनाम्+ पञ्चानाम्+ साधर्म्यम्+आह---पृथिवि+इति। परत्वापरत्ववत्त्वम्+इति। परत्ववत्त्वम्+अपरत्ववत्त्वम्+ च+इत्यर्थः। तत्र परत्वम्+ द्विविधम्+ दिक्कृतम्+ कालकृतम्+ परत्वम्, तत्र दूरस्थे दिक्कृतम्+ परत्वम्, अयम्+ विप्रकृष्टः+ इति प्रत्ययकारणम्। ज्येष्ठे कालकृतम्+ परत्वम्, अयम्+ ज्येष्ठः+ इति प्रत्ययकारणम्। एवम्+अपरत्वम्+अपि द्विविधम्। तत्र समीपस्थे दिक्कृतम्+अपरत्वम्, अयम्+ सन्निकृष्टः+ इति प्रत्ययनिमित्तम्। कनिष्ठे कालकृतम्+अपरत्वम्, अयम्+ कनिष्ठः+ इति प्रत्ययनिमित्तम्। उक्तसाधर्म्याणाम्अव्याप्तिम्+आशङ्कते---न च+इति। परिहरति---परत्वादीति। यत्र परत्वम्+अपरत्वम्+ वा समुत्पन्नं, तस्मिन्नेवाधिकरणे वर्त्तमाना या द्रव्यत्वस्य साक्षाद्व्याप्या पृथिवीत्व-जलत्वादि-जातिः, तादृशजातिमत्त्वम्+ तेषाम्+ साधर्म्यम्+ विवक्षितम्। तेन+अनुत्पन्नपरत्वे घटे न+व्याप्तिः+तत्र तादृशजातेः पृथिवीत्वस्य सत्त्वात्। आत्मन्यतिव्याप्तिवारणाय समानाधिकरणान्तम्। सत्ताम्+आदाय पुनः+तत्रैवातिव्याप्तिः+अतः+ द्रव्यत्वव्याप्य+इति। अत्र च द्रव्यत्वव्याप्यत्वम्+ द्रव्यत्वभिन्नत्वे सति द्रव्यत्वसाक्षात्+व्याप्यत्वम्+ बोध्यम्। अन्यथा द्रव्यत्वस्य+अपि द्रव्यत्वव्याप्यत्वात् तदादायात्मन्यतिव्याप्तिः स्यात्। द्रव्यत्वसाक्षाद्व्याप्यत्वञ्च द्रव्यत्वभिन्नत्वे सति द्रव्यत्वव्याप्यव्याप्यत्वे सति द्रव्यत्वव्याप्यत्वम्। द्रव्यगुणान्यतरत्वम्+आदाय पुनः+तत्रैव+अतिव्याप्तिः+तद्वारणाय---जातीति। अपकृष्टेति। अविभुवृत्ति*परिमाणवत्त्वम्+इत्यर्थः। तेन परमाणुपरिमाणस्य+अपकृष्टत्वाभावे+अपि तत्र न+अव्याप्तिः। तच्च----अपकृष्टपरिमाणवत्त्वञ्च। तेषां---पृथिव्यादीनाम्+ पञ्चानाम्। यत्र घटादौ क्रिया न+उत्पन्ना, मुषलादौ वा वेगः+ न+उत्पन्नः+तत्र+अव्याप्तिवारणाय पूर्वोक्तरीतिम्+अतिदिशति---पूर्ववत्+इति। परत्ववत्त्वेत्यादौ कृतनिष्कर्षवत्+इत्यर्थः। कर्मा+इति। यस्मिन् द्रव्ये कर्म समुत्पन्नं, तस्मिन् कर्माधिकरणे वृत्तिर्या द्रव्यत्व-साक्षाद्व्याप्या पृथिवीत्वादिजातिः, तादृशजातिमत्त्वम्+ तदर्थः+तेन+अनुत्पन्नकर्मणि घटे न+अव्याप्तिः+तत्र+अपि तादृश-पृथिवीत्वादिजातेः सत्त्वात्। आत्मनि+अतिव्याप्तिवारणाय---कर्मसमानाधिकरणेति। सत्ताम्आदाय तत्रैव+अतिव्याप्तिः+तद्वारणाय---द्रव्यत्व-व्याप्येति। व्याप्यत्वम्+अत्र पूर्ववत्+ बोध्यम्। आकाशपृथिव्यन्यतरत्वम्+आदायाकाशे+अतिव्याप्ति-वारणाय-जातीति। वेगेति। व्यावृत्तिः+तु पूर्ववत्+ऊहनीया॥ 25 ॥




<1-26>

	कालखात्मदिशाम्+ सर्वगतत्वम्+ परमम्+ महत्। 
	क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि॥26 ॥



	कालेति। कालाकाशात्मदिशाम्+ सर्वगतत्वम्+ परममहत्त्वञ्च साधर्म्यम्। सर्वगतत्वम्+ सर्वमूर्त्तसंयोगित्वम्। परममहत्त्वत्वम्+ जातिविशेषः+अपकर्षानाश्रयपरिमाणत्वम्+ वा। क्षित्यादीति। पृथिव्यप्तेजोवाय्वाकाशानाम्+ भूतत्वम्। तत्+च बहिरिन्द्रियग्राह्यविशेष गुणवत्त्वम्। अत्र ग्राह्यत्वम्+ लौकिकप्रत्यक्ष-स्वरूपयोग्यत्वम्+ बोध्यम्। तेन ज्ञातः+ घट इत्यादिप्रत्यक्षे ज्ञानस्य+अपि+उपनीतभानविषयत्वात् तद्वत्यात्मनि न+अतिव्याप्तिः, न वा प्रत्यक्षाविषय-रूपादिमति परमाण्वादौ+अव्याप्तिः, तस्य+अपि स्वरूपयोग्यत्वात्, महत्त्वलक्षणकारणान्तरासन्निधानात्+च न प्रत्यक्षत्वम्। अथवा आत्मावृत्ति-विशेषगुणवत्त्वम्+ तत्त्वम्। चत्वारि+इति। पृथिव्यप्तेजोवायूनाम्+ स्पर्शवत्त्वम्॥ 26 ॥

	आकाशादीनाम्+ चतुर्णाम्+ साधर्म्यम्+आह---सर्वगतत्वम्+इति। सर्वैः+र्मूर्त्तैः सह संयोग आकाशादीनां, न तु सर्वत्र संयोगः, तेषाम्+ निष्क्रियत्वात्। तथा च भाष्यं---"सर्वगतत्वम्+ परममहत्त्वम्+ सर्वसंयोगिसमानदेशत्वञ्च+"इति। निष्क्रिये आकाशादौ सर्वगतत्वम्+ न सम्भवति+इति+अतः+तस्य+अर्थम+आह---सर्वमूर्त्तेति। सर्वशब्देन+अत्र प्रकृतापेक्षया मूर्त्तद्रव्याणि गृह्यन्ते, न तु सर्वाणि द्रव्याणि, अमूर्त्तानाम्+ निष्क्रियतया परस्परसंयोगासम्भवात्। ननु परम-महत्त्वत्वस्य कारणतानवच्छेदकत्वात्+अहम्+ परममहान्+इति प्रतीतेः+अरभावात्+च न जातित्वम्+इति+अस्वरसात्+आह---अपकर्षानाश्रयेति। अपकर्षानाश्रयमहत्परिमाणत्वम्+इत्यर्थः। तेन+अपकर्षरहिते+अपि परमाणौ न+अतिव्याप्तिः+तत्र महत्परिमाणाभावात्। भूतत्वम्+इति। साधर्म्यम्+इति शेषः। तथा च भाष्यं---"पृथिव्यादीनाम्+ पञ्चानाम्+अपि भूतत्वेन्द्रियप्रकृतित्व-बाह्य+एकैक+इन्द्रियग्राह्यविशेषगुणवत्त्वानि+"इति। तत्+च भूतत्वम्। बहिरिन्द्रियेति। बहिरिन्द्रियाणाम्+ चक्षुरादीनाम्+ पञ्चानाम्+ ग्राह्यः+ यः+ रूपादिः+विशेषगुणः+तद्वत्त्वम्+एव भूतत्वम्। व्योमशिवाचार्याः+तु भाष्यटीकायाम्+ भूतत्वम्+ जातिरिति+आहुः। बहिःपदानुपादाने मनोग्राह्यविशेषगुणवत्यात्मन्यतिव्याप्तिः+अतः+ आह---बहिः+इति। परमाणुरूपादेः+अप्रत्यक्षतया बहिरिन्द्रियग्राह्य-विशेषगुणवत्त्वस्य परमाणौ+अव्याप्तिः+अतः+ बहिरिन्द्रियग्राह्यजातिमत्+विशेषगुणवत्त्वम्+ ग्राह्यम्। बहिरिन्द्रियग्राह्यजातिमत्-संयोगादिमति कालादौ+अतिव्याप्तिवारणाय----विशेषेति। "ज्ञातः+ घटः+" इति चाक्षुषप्रत्यक्षे स्वसंयुक्तमनः-संयुक्तात्मसमवेतः+-ज्ञानरूपः+ ज्ञानलक्षणः+-सन्निकर्षेण घटविशेषणीभूतज्ञानस्य+अपि चक्षुरिन्द्रियग्राह्यत्वात्+ बहिरिन्द्रियग्राह्य-ज्ञानरूप-विशेषगुणवत्त्वस्य+आत्मनि सत्त्वात्+अतिव्याप्तिः+अतः+ आह---अत्र ग्राह्यत्वम्+इति। प्रत्यक्षस्वरूपयोग्यत्वम्+इति। 	प्रत्यक्षविषयतावच्छेदकधर्मवत्त्वम्। तथा च लौकिक-सन्निकर्ष-प्रयोज्य-बहिरिन्द्रियग्राह्य-जातिमत्+-विशेषगुणवत्त्वम्+ भूतत्वम्+इति फलितम्। तेन लौकिकत्वनिवेशनेन। उपनीतभानविषयत्वात् ज्ञानलक्षणसन्निकर्षेण सन्निकृष्टस्य विषयस्य यत्+ भानम्+ ज्ञानं, तद्विषयत्वात्। तद्वति ज्ञानलक्षणसन्निकर्षप्रयोज्य-बहिरिन्द्रयजन्य-प्रत्यक्ष-विषय-ज्ञानगुणवति। न+अतिव्याप्तिः+इति। "ज्ञातः+ घटः+" इति ज्ञानविशिष्ट-घटविषयक-ज्ञाने विशेषणीभूत-ज्ञानांशे लौकिकप्रत्यक्षविषयत्व+आभावात्+इति भावः। स्वरूपयोग्यता-निवेशस्य फलम्+आह--न वा+इति। स्वरूपयोग्यत्वात्+इति। अयमाशयः---यद्यपि+अरण्यस्थ-दण्डः+ घटम्+ न जनयति, तथापि तत्र घटोत्पादनयोग्यत्वम्+ वर्त्तते। तत्+च योग्यत्वम्+ कारणतावच्छेदक-दण्डत्व-धर्मवत्त्वम्। एवम्+ परमाणुरूपादौ+अपि प्रत्यक्षरूपयोग्यत्वम्+ वर्त्तते। तत्+च योग्यत्वम्+ प्रत्यक्षविषयतावच्छेदकरूपत्व-धर्मवत्त्वम्। तथा च प्रत्यक्षस्वरूपयोग्यस्य रूपादिविशेषगुणस्य परमाण्वादौ+अपि सत्त्वान्न+अव्याप्तिः+इति। ननु परमाणुरूपादेः+योग्यत्वे कुतः+ न तस्य प्रत्यक्षम्+अतः+ आह---महत्त्वलक्षणेति। लाघवात्+ भूतस्य लक्षणान्तरम्+आह---अथवा+इति। तत्त्वं---भूतत्वम्॥ 26 ॥




<1-27>
	
	द्रव्यारम्भः+चतुर्षु स्यात्+अथ+आकाश शरीरिणाम्। 
	अव्याप्यवृत्तिः क्षणिकः+ विशेषगुणः+ इष्यते॥ 27 ॥



	द्रव्यारम्भः+ इति। पृथिव्यप्तेजोवायुषु चतुर्षु द्रव्यारम्भकत्वम्। न च द्रव्यानारम्भके घटादौ+अव्याप्तिः; द्रव्यसमवायिकारणवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। अथ+आकाशशरीरिणाम्+इति। आकाशात्मनाम्+अव्याप्यवृत्तिक्षणिकविशेषगुणवत्त्वम्+ साधर्म्यम्+इत्यर्थः। आकाशस्य विशेषगुणः शब्दः। सः+ च+अव्याप्यवृत्तिः, यदा किञ्चित्+अवच्छेदेन शब्दः+उत्पद्यते, तदा+अन्यावच्छेदेन तदभावस्य+अपि सत्त्वात्। क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम्। योग्यविभुविशेषगुणानाम्+ स्वोत्तरवृत्तियोग्य-विशेषगुण-नाश्यत्वात् प्रथमशब्दस्य द्वितीयशब्देन नाशः। एवम्+ ज्ञानादीनाम्+अपि। ज्ञानादिकम्+ यदात्मनि विभौ शरीरावच्छेदेन+उत्पद्यते, तदा घटाद्यवच्छेदेन तदभावः+अस्ति+एव। एवम्+ ज्ञानादिकम्+अपि क्षणद्वय+अवस्थायि। इत्थञ्च+अव्याप्यवृत्तिविशेषगुणवत्त्वम्+ क्षणिकविशेषगुणवत्त्वञ्च+अर्थः। पृथिव्यादौ रूपादिर्विशेषगुणः+अस्ति+इति+अतः+अव्याप्यवृत्ति+इति+उक्तम्। पृथिव्यादौ+अव्याप्यवृत्तिः संयोगादिरः+अस्ति+इति विशेषगुणेति+युक्तम्। न च रूपादीनाम्+अपि कदाचित् तृतीयक्षणे नाशसम्भवात् क्षणिकविशेषगुणवत्त्वम्+ क्षित्यादौ+अतिव्याप्तम्+इति वाच्यम्+; चतुःक्षणवृत्तिजन्यावृत्तिजातिमत्+विशेषगुणवत्त्वस्य तदर्थत्वात्। अपेक्षाबुद्धिः क्षणत्रयम्+ तिष्ठति, क्षणचतुष्टयन्तु न किम्+अपि जन्यज्ञानादिकम्+ तिष्ठति, रूपत्वादिकन्तु क्षणचतुष्टयस्थायिनि+अपि रूपादौ वर्त्तते+ इति तद्व्युदासः। ईश्वरज्ञानस्य चतुःक्षणवृत्तित्वात्+ ज्ञानत्वस्य तद्वृत्तित्वात्---जन्येति+उक्तम्। यद्याकाश-जीवात्मनोः साधर्म्यम्, तदा जन्येति न देयम्; द्वेषत्वादिकम्+आदाय लक्षणसमन्वयात्। परममहत्त्वस्य तादृशगुणत्वात्, चतुर्थक्षणे द्वित्वादीनाम्+ नाशाभ्युपगमात्+ द्वित्वादीनाम्+अपि तथात्वात् तद्वारणाय---विशेषेति। त्रिक्षणवृत्तित्वम्+ वा वाच्यम्। द्वेषत्वादिकम्+आदाय+आत्मनि लक्षणसमन्वयः॥ 27 ॥
	
	द्रव्यारम्भकत्वम्+ द्रव्यसमवायिकारणत्वम्। अन्त्यावयविन्यव्याप्तिम्+आशङ्कते---न च+इति। समाधानम्+आह---द्रव्य+इत्यादिना। द्रव्यस्य घटादेः+यत् समवायिकारणम्+ कपालादि तद्वृत्तिः+या द्रव्यस्य साक्षाद्व्याप्या पृथिवीत्व-जलत्वादिरूपा जातिः, तादृशजातिमत्वम्+ विवक्षितम्+इत्यर्थः। तेन घटादौ न*व्याप्तिः+तत्र पृथिवि+इत्यादिरूपायाः+तादृशजातेः सत्त्वात्। आत्मत्वजातिम्+आदाय+आत्मन्यतिव्याप्तिः+अतः+---वृत्यन्तम्+ विशेषणम्। सत्तादिकम्+आदाय गगने+अतिव्याप्तिवारणाय---द्रव्यत्वव्याप्येति। वृत्तित्वम्+तादृशजातिमत्त्वम्+च समवायेन बोध्यम्। मूले शरीरिपदम्+आत्मपरम्। अव्याप्यवृत्तित्वम्+ स्वात्यन्ताभावसमानाधिकरणत्वम्। विशेषगुणवत्त्वम्+इति। विशेषगुणाः+च बुध्यादिरूपा वक्ष्यमाणाः। तल्लक्षणनिर्वचने वर्धमानोपाध्यायः+तु---स्वाश्रयसमानाधिकरण-द्रव्यविभजकोपाध्यत्यन्ताभावः+-समानाधिकरण-गुणावृत्ति-*गुणवृत्ति-गुणत्वव्याप्य-जातिमत्+-गुणत्वम्+ विशेषगुणत्वम्। स्वम्+ गन्धत्वं, तस्याश्रयः+ गन्धः, तत्समानाधिकरणः+ द्रव्यविभाजकोपाधिः पृथिवीत्वं, तदत्यन्ताभावसमानाधिकरणः+ गुणः+ जलादौ स्नेहादिः+तदवृत्तिः+गन्धलक्षणगुणवृत्तिः+गुणत्वव्याप्यजातिः+गन्धत्वम्+ तद्वद्गुणत्वम्+ गन्धस्य। एवम्+ रूपत्वादिजातीरुपादायः+ रूपादौ वर्णयेदिति+आहुः। शब्दज्ञानादीनाम्+अव्याप्यवृत्तित्वम्+उपपादयति---आकाशस्य+इत्यादिना। ननु क्षमिकत्वम्+ नाम क्षणमात्रस्थायित्वम्+ बौद्धैरङ्गीकृतम्+, तत्+च नास्मन्मतसिद्धमतः क्षणिकस्यार्थम्+आह---क्षणिकत्वम्+इति। ध्वंसप्रतियोगिनि घटादौ+अतिव्याप्तिवारणाय+आह---तृतीयक्षणेति। स्वोत्पत्तितृतीयक्षणे वृत्तिः+यस्य, एवंविधः यः+  ध्वंसः+तत्प्रतियोगित्वम्+एव क्षणिकत्वम्। ज्ञानादीनाम्+ क्षणिकत्वम्+उपपादयति--योग्येति। प्रत्यक्षयोग्येत्यर्थः। तेन धर्माधर्म-भावनाख्य-संस्काराणाम्+अयोग्य-विशेषगुणानाम्+ न क्षणिकत्वम्। न च ज्ञानस्य क्षणिकत्वे प्रमाणाभावः+ इति वाच्यम्। प्रत्यक्षादेः+एव प्रमाणत्वात्। तथा हि-क्षणिक-विद्युत्सम्पातादि-विषयक-प्रत्यक्षस्य क्षणिकत्वम्+ सर्वानुभवसिध्दम्। आशुतरविनाशशीलेषु क्रमिकेषु+एकजातीयनानाकर्मसु एकस्य पुंसः+ *नाज्ञानानामारमाोत्पादौ प्रतिनियतविषयत्वेन कल्पनीयौ । स्थिरविषयेषु+अपि प्रतिक्षणम्+ निमेषो*न्मषसन्ततौ पूर्वसन्निकर्षविच्छेदात् सन्निकर्षान्तरोत्पादात्+च ज्ञानानाम्+अपि+उत्पादविनाशौ+ऊहनीयौ । तथा च स्थिरविषया अपि बुद्धयः क्षणचतुष्टयाव्यापिका व्यवधाननिवर्त्तनीयत्वात् प्रदीपप्रभावत् । अन्यथा+उन्मील्य निमीलितनयनानाम्+अपि रूपसाक्षात्कार-प्रसङ्गः । न च व्यवधाननिवर्त्तनीयवत्वमेव+असिद्धम्+ पूर्वज्ञानस्य+एव+अनुवर्त्तनात्+इति वाच्यम् । ज्ञानस्य ज्ञानान्तरानिवर्त्तनीयत्वे स्थिरविषयेन्द्रियासन्निकर्षे+अपि पूर्वज्ञानानुवृत्त्युपलम्भप्रसङ्गात् । किञ्च ज्ञानस्य ज्ञानान्तरानिवर्त्तनीयत्वे संस्कार-स्मरणयोः+अनावश्यकत्वप्रसङ्गः, विषयविनाशे निर्विषयज्ञानसद्भावप्रसंङ्गः, युगपन्नानाबुद्धीनाम्+अनुव्यवसायप्रसङ्गः, प्रचितशरीरनानानुव्यवसायव्यक्तीनाम्+ योगपद्यप्रसङ्गः प्रवृत्त्यनुपपत्तिप्रसङ्गः+च दुर्वारः स्यात् । तस्मात्+ ज्ञानस्य ज्ञनान्तरनाश्यत्वम्+ संस्कारनाश्यत्वम्+ वा स्वीकार्यम्। एतेन+इच्छादीनाम्+ पूर्वज्ञाननाशकत्वम्+ निरस्तम् । ज्ञानसंस्कारयोः+एव तन्नाशकत्वात्, अन्येषाम्+ तत्कल्पने गौरवात्। अतः+ एव+उक्तम्+ किरणावल्यामाचार्यैः---पूर्वपूर्वबुद्धीः+उत्तरोत्तराः प्रतिघ्नन्ति। तदभावे संस्कारः क्वचिदुभयम्+अपि+"इति। स्वोत्तरवृत्ति+इति। स्वपदम्+ नाश्यगुणपरं, तदुत्तरवृत्तिः+तद्द्वितीयक्षणवृत्तिर्यः+ योग्यः+ विशेषगुणः+तन्नाश्यत्वात्+इत्यर्थः। इदञ्च+अपेक्षाबुद्ध्यतिरिक्तस्थले। तत्र तु तृतीयक्षणवृत्तिः+इति+एव वक्तव्यम्। अत्र योग्यविभुविशेषगुणनाशः कार्यं; स्वोत्तरोत्पन्नयोग्यविशेषगुणः+तन्नाशकः। तत्र कार्यांशे योग्यत्वविशेषणोपादानात् प्रायश्चित्तादिजन्यादृष्टनाशे न व्यभिचारः, अदृष्टस्या+अयोग्यविशेषगुणत्वात्। पाकादिजन्य-रूपादिनाशे व्यभिचारवारणाय--विभु+इति। संयोगादिनाशे व्यभिचारवारणाय --विशेषेति। नाशकांशे योग्यत्व-विशेषत्वयोरूपादानात्+ द्वितीयक्षणोत्पन्नादृष्टयोगादिना तृतीयक्षणे न+अपेक्षाबुद्धिनाशः+ इति महादेवः। तदयुक्तम्; स्वोत्तरवृत्तिना येन केनचित्+ ज्ञानादीनाम्+ नाशे+अपि द्विक्षणावस्थायित्वसम्भवात्+एतावत्पर्यन्तानुधावनस्य व्यर्थत्वात्। न च+एवम्+अपेक्षाबुद्धेः स्वोत्तरोत्पन्नादृष्टसंयोगादिना नाशः स्यात्+इति वाच्यम्। द्वित्वप्रत्यक्षानुरोथात् तस्या द्वित्वसामान्यज्ञाननाश्यत्वेन त्रिक्षणस्थायित्वाभ्युपगमात्। अन्यथा स्वाव्यवहितक्षणे योग्यविशेषगुणोत्पत्तौ तेन तन्नाशस्य दुर्वारत्वप्रसङ्गः। किञ्च योग्यविशेषगुणस्य नाशकत्वे विग्रहादिदर्शनोत्तरम्+अदृष्टाद्युतपत्तौ तेन तन्नाशाप्रसङ्गः, सुषुप्तिप्राक्कालीनज्ञानस्यानाशात् सुषुप्त्युच्छेदप्रसङ्गः+च स्यात्। अतः+ एव+द्वैतसिद्धिकाराः+तृतीयमिथ्यात्वलक्षणे उदीच्यत्वेन नाशकत्वम्+आहुः। ज्ञानादीनामपि+इति। अव्याप्यवृत्तित्वम्+इति शेषः। तदेव+उपपादयति-ज्ञानादिकम्+इति। क्षणिकपदस्य वैयर्थ्याल्लक्षणद्वयाभिप्रायेण कारिकार्थम्+आह---इत्थम्+इति। अनेन प्रकारेण शब्दस्य ज्ञानादीनाञ्चाव्याप्यवृत्तित्वेक्षणिकत्वे च सिद्धेः+ इत्यर्थः। ननु+अव्याप्यवृत्तिविशेषगुवत्त्वम्+ईश्वरे+अव्याप्तम्, तद्गुणानाम्+ व्याप्यवृत्तित्वादि चेत्। न। तस्य जीवसाधर्म्यपरत्वात्। अतः+ एव मूले शरीरि*+इति+उक्तम्। ईश्वरसाथर्म्यपरत्वे त्वव्याप्यवृ*विशेषगुणवत्त्वपदेन+अव्याप्यवृत्ति-वृत्ति-गुणत्वव्याप्य-जातिमत्त्वम्+ विवक्षणीयम्। ननु विशेषगुणवत्त्वमात्रमेव साधर्म्यम्+अस्तु, किम्+अव्याप्यवृत्तित्व*दलेनेत्यतः+ आह---पृथिव्यादौ+इति। अव्याप्यवृत्तिगुणवत्त्वस्य साधर्म्यत्वे पृथिव्यादौ+अतिव्याप्तिः+इति+आह---पृथिव्यादौ+इति। चतुःक्षणवृत्ति+इति। चतुःक्षणवृत्तीनि यानि जन्यानि घटपटादीनि तदवृत्तः+तस्मिन् अवर्त्तमाना या शब्दत्व-ज्ञानत्वादिजातिः, तद्वान् विशेषगुणः शब्दः+ ज्ञनादिः+च, तद्वत्त्वस्य+इति+अर्थः। तस्य च+आकाशे आत्मनि च सत्त्वाल्लक्षणसमन्वयः+ इति भावः। तदर्थत्वात् क्षणिकविशेषगुणवत्त्वपदार्थत्वात्। त्रिक्षणवृत्तिम्+उपेक्ष्य चतुःक्षणवृत्तेः+उपादाने प्रयोजनम्+ दर्शयति---अपेक्षाबुद्धिः+इति। अयम्+एकः, अयम्+एकः+ इति+आकारा अनेकैकत्व-विषयिणी बुद्धरित्यर्थः। तथा च त्रिक्षणवृत्तेः+उपादाने तु ज्ञानत्वस्या+अपेक्षाबुद्धि-रूप-त्रिक्षणवृत्ति-जन्यपदार्थवृत्तित्वात् संग्रहः+ न स्यात्+इति भावः। न तिष्ठति+इति। तथा च ज्ञानत्वस्य चतुःक्षणवृत्तिजन्यपदार्थावृत्तिजातित्वात् तदादाय+आत्मनि लक्षणसमन्वयः+ इति भावः। चतुःक्षणवृत्तिजन्यावृत्तेः+उपादानफलम्+ दर्शयति---रूपत्वादिकम्+इति। तद्व्युदासः रूपत्वादि-जातिनिरासः; तस्य चतुःक्षणवृत्तिजन्य-रूपवृत्तिजातित्वात्। तथा च रूपत्वादिजातिमत्+विशेषगुणस्य रूपादेः पृथिव्यादौ ,सत्वात्+ या+अतिव्याप्तिः, सा वृत्त्यन्तोपादानात्+ निरस्तेति भावः। तद्वृत्तित्वात् चतुःक्षणवृत्तिवृत्तित्वात्। तथा च ज्ञानस्य चतुःक्षणवृत्तिवृत्तिजातिमत्+विशेषगुणत्वात्+ईश्वरात्मनि लक्षणसमन्वयः+ न स्यात्+इति भावः। जन्येति+इति। तथा च ज्ञानत्वस्य चतुःक्षणवृत्तिवृत्तिजातित्वे+अपि चतुःक्षणवृत्ति-जन्यावृत्तिजातित्वात् तदादाय+ईश्वरात्मनि लक्षणसमन्वयः स्यात्+इति भावः।ननु क्षणिकविशेषगुणवत्त्वम्+  चतुःक्षणवृत्तिजन्यावृत्तिजातिमत्+विशेषगुणवत्त्वरूपम्+ जीवात्मनः साधर्म्यम्+ न+ईश्वरात्मनः, शरीरिणाम्+इत्युक्तेः। तथा च+ईश्वरात्मनः+लक्ष्यत्वात् तत्र लक्षणागमनम्+ न दोषायेति चेत्, तत्राह---यदि+इति। न देयम्+इति। तथा च  चतुःक्षणवृत्यवृत्तिजातिमद्विशेषगुणवत्त्वरूपम्+ क्षणिकविशेषगुणवत्त्वम्+ जीवात्मनाम्+ साधर्म्यम्+इति भावः। लक्षणसमन्वयप्रकारम्+आह---द्वेषत्वादिकम्+इत्यादिपदेन शब्दसंग्रहः। विशेषपदस्य प्रयोजनम्+आह---परमह*त्तवस्य+इति। तादृशगुणत्वात् चतुःक्षणवृत्तिजन्यावृत्तिजातिमत्+गुणवत्वात्। तथा च चतुःक्षणवृत्तीनि यानि जन्यानि घटपटादीनि, तदवृत्तिः+जातिः परममहत्त्वरूपा, तद्वान् गुणः परममहत्त्वं, तद्वत्ता काले+अपि+अस्ति+इति+अतः+ आकाशात्मनोः साधर्म्यस्य काले+अपि+अतिप्रसक्तिः+तद्वारणाय---विशेषपदम्। तदुपादाने तु परममहत्त्वस्य सामान्यगुणत्वेन न+अतिव्याप्तिः, कालादौ तादृशविशेषगुणवत्त्वाभावात्। ननु परममहत्त्व*त्वस्या+अपकर्षानाश्रयपरिमाणत्वरूपस्य तादृशजातिमत्+गुणत्त्व+अभावात् कथम्+ तदादाय कालादौ+अतिप्रसङ्गः+ इति+अतः+ आह---चतुर्थक्षण इति। नाशाभ्युपगमात्+इति। तृतीयक्षणे एव+अपेक्षाबुद्धेः+नाशः+ततः स्वतृतीयक्षणे एव *द्वत्वादीनाम्+ नाशः+ इति केषाञ्चिन् नव्यानाम्+ मते द्वित्वादीनाम्+अपि चतुर्थक्षणे नाशः। प्रशस्तपादेन+अपि+उक्तं---"यस्मिन्नेव काले सामान्यज्ञानात्+अपेक्षाबुद्धेः+विर्विनाशः+तस्मिन्नेव काले आश्रयविनाशात्+ द्वित्वविनाशः+" इति। तथात्वात् चतुःक्षणवृत्तिजन्यावृत्तिजातिमत्+गुणत्त्वात्। तद्वारणाय तयोः+वारणाय। तथाच चतुःक्षणवृत्ति-जन्य-घटाद्यव*त्तिर्या द्वित्वत्वादि जातिः+तद्वान् गुणः+ द्वित्वत्वादिः+तादृशगुणवत्ता घटादौ+इति तेषु+अतिव्याप्तिः+तद्वारणाय---विशेषेति। तदुपादाने तु द्वित्वादीनाम्+ तादृशविशेषगुणत्व+आभावान्+न+अतिव्याप्तिः+इति भावः। प्रथमोपस्थितत्वरूप-लाघवम्+अभिसन्धाय+आह---त्रिक्षणेति। लक्षणसमन्वयः+ इति। ईश्वरस्य द्वेषाभावात्+ द्वेषत्वस्य तादृशगुणत्वात् तस्य च+आत्मनि सत्तवाल्लक्षणसमन्वयः+ इति भावः।।२७।। 




<1-28>

	रूप-द्रवत्व-प्रत्यक्षयोगि स्यात् प्रथमत्रिकम्। 
	गुरुणी द्वे रसवती द्वयोः+नैमित्तिकः+ द्रवः॥ 28 ॥



	रूपेति। पृथिव्यप्तेजसाम्+ रूपवत्त्वम्+ द्रवत्ववत्त्वम्+ प्रत्यक्षविषयत्वञ्च+इति+अर्थः। न च चक्षुरादीनाम्+ भर्जन-कपालस्थ-वह्नेः+ऊष्मणः+च रूपवत्त्वे किम्+ मानम्+इति वाच्यम्। तत्रापि तेजस्त्वेन रूपानुमानात्। एवम्+ वाय्वानीत-पृथिवी-जल-तेजोभागानाम्+अपि पृथिवीत्वादिना रूपानुमानम्+ बोध्यम्। न च घटादौ द्रुतसुवर्णादिभिन्ने तेजसि च द्रवत्ववत्त्वम्+अव्याप्तम्+इति वाच्यम्+, द्रवत्ववद्वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्। घृततैलप्रभृतिषु पृथिवीषु जलेषु द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वात् तत्र च पृथिवीत्वादिसत्त्वात् तदादाय सर्वत्र लक्षणसमन्वयः। न च प्रत्यक्षविषयत्वम्+ परमाण्वादौ+अव्याप्तम्, अतिव्याप्तम्+च रूपादौ+इति वाच्यम्, चाक्षुषलौकिकप्रत्यक्षविषयवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। आत्मन्यतिव्याप्तिवारणाय---चाक्षुषेति। गुरुणी इति। गुरुत्ववत्त्वम्+ रसवत्वम्+ च पृथिवीजलयोः+इत्यर्थः। न च घ्राणेन्द्रियादीनाम्+ वाय्वानीत-पार्थिवादिभागानाञ्च रसादिमत्वे किम्+ मानम्+इति वाच्यम्; तत्रापि पृथिवीत्वादिना तदनुमानात्। द्वयोः+इति। पृथिवी-तेजसोः+इति+अर्थः। नच नैमित्तिक-द्रवत्ववत्त्वम्+ घटादौ वह्न्यादौ च+अव्याप्तम्+इति वाच्यम्, नैमित्तिक-द्रवत्वसमानाधिकरण-द्रव्यत्वव्याप्य-जातिमत्वस्य विवक्षितत्वात्॥ 28 ॥

	प्रत्यक्षविषयत्वम्+ बाह्येन्द्रियजन्य-लौकिकप्रत्यक्ष-विषयत्वम्, तेन+आत्मनि न+अतिव्याप्तिः। चक्षुरादित्यादिना घ्राणादिपरिग्रहः। तत्रापि चक्षुरादिषु+अपि। रूपानुमानात्+इति। अनुमानप्रयोगश्च+अयम्---चक्षुरादिकम्+ रूपवत् तेजस्त्वात्, वैश्वानरवत्। वाय्वानीत-पृथिव्यादि+अंशेषु रूपानुमानम्+अतिदिशति---एवम्+इति। चक्षुरादौ रूपान्तमानव*दित्यर्थः। अनुमानप्रयोगः+च----वाय्वानीतः+-पार्थिवभागः रूपवान् पृथिवीत्वात्, घटवदिति। एवम्+ वाय्वानीत-जलादि भागादौ+अपि बोध्यम्। द्रवत्ववद्वृत्तिः+इति। द्रवत्ववति घृत-लाक्षादौ वृत्तिः+यस्याः+तादृशी या द्रव्यत्वसाक्षाद्व्याप्या पृथिवीत्वादि-जातिः+तादृशजातिमत्त्वम्+ पृथिव्यादौ+अवस्ति+इति न+अव्याप्तिः। चाक्षुषेति। चाक्षुष-लौकिकप्रत्यक्ष-विषया ये घटादयः+तेषु वृत्तिर्यस्याः+तादृशी या द्रव्यत्व-साक्षाद्व्याप्या पृथिवीत्वादि-जातिः+तादृशजातिमत्त्वम्+ पृथिव्यादित्रयेषु वर्त्तते, रूपादौ च न वर्त्तते+ इति न+अव्याप्तिः+न वा+अतिव्याप्तिः+इति भावः। चाक्षुषेतीति। आत्मनः+ मानसप्रत्यक्षविषयत्वे+अपि न बाह्य-प्रत्यक्षविषयत्वम्+इति तत्र न+अतिव्याप्तिः। घटः+ वायुमान्+इति प्रत्यक्षे घटविशेषणीभूत-वायौ+अलौकिक-चाक्षुषप्रत्यक्षविषयत्वसत्त्वात् तादृशप्रत्यक्षविषयः+-वायुवृत्ति-द्रव्यत्व-व्याप्य-वायुत्व-जातिमति वायौ+अतिव्याप्तिः+तद्वारणाय---लौकिकेति। तदुपादाने तु तत्र न+अतिव्याप्तिः, वायौ लौकिकप्रत्यक्षविषयत्व+अभावात्+इति भावः। गुरुत्ववत्त्वम्+इति। तथा च भाष्यं---"द्वयोः+गुरुत्वम्+ रसवत्त्वम्+ च+"इति। तत्र गुरुत्वम्+ माषकतोलकत्वादि। उपलक्षणञ्च+एतत् पतनवत्त्वस्य+आलोकप्रकाश्यत्वस्य+अभास्वररूपवत्त्वस्य+इति। तथा च+उक्तम्+आचार्यैः---आलोकप्रकाश्यत्वम्+अभास्वररूपवत्त्वम्+ च+इति च+अर्थः। पार्थिवादीत्यादिना जलभागपरिग्रहः। तदनुमानात्+इति। अनुमानप्रयोगः+च---घ्राणेन्द्रियम्+ रसादिमत्‌ पृथिवीत्वात्, आम्रफलवदिति। नैमित्तिकद्रवत्वेति। द्रव्यत्वव्याप्यजलत्वजातिम्+आदाय जले+अतिव्याप्तिः+तद्वारणाय---समानाधिकरणेति। अन्यत्सर्वम्+ पूर्ववत्॥ 28 ॥




<1-29>

	आत्मनः+ भूतवर्गाः+च विशेषगुणयोगिनः। 
	यदुक्तम्+ यस्य साधर्म्यम्+ वैधर्म्यम्+इतरस्य तत्॥ 29 ॥



	आत्मानः+ इति। पृथिव्यप्तेजोवाय्वाकाशात्मनाम्+ विशेषगुणवत्वम्+इति+अर्थः। यदुक्तम्+इति। ज्ञेयत्वादिकम्+ विहाय+इति बोध्यम्। तत्तु न कस्य+अपि वैधर्म्यम्+ केवलान्वयित्वात्।।२९।।

	विशेषगुणवत्त्वम्+इति। विशेषगुणाः+च---"बुद्ध्यादिषट्कम्+ स्पर्शान्ताः स्नेहः सांसिद्धिकः+ द्रवः। अदृष्ट-भावना-शब्दा अमी वैशेषिका गुणाः॥" इति गुणग्रन्थे वक्ष्यमाणा बुद्ध्यादिरूपाः। उपलक्षणम्+ च+एतत्। प्रत्यक्षगुणवत्त्वम्+इति+अपि द्रष्टव्यम्। इत्थम्+ साधर्म्यम्+आचष्टे---यदुक्तम्+इति। यथा सत्तावत्त्वम्+ द्रव्य-गुण-कर्मणाम्+ साधर्म्यमन्येषाम्+ वैधर्म्यम्। एवम्+अन्यत्र+अपि बोध्यम्। ज्ञेयत्वादिकम्+इत्यादिपदेन सप्तपदार्थसाधर्म्यत्वेन+उक्ता अभिधेयत्वादयः+ धर्माः+ ग्राह्याः॥ 29 ॥




<1-30,31,32,33,34>
	
	स्पर्शादयः+अष्टौ वेगाख्यः संस्कारः+ मरुतः+ गुणाः।
	अष्टौ स्पर्शादयः+ रूपम्+ द्रवः+ वेगः+च तेजसि॥ 30 ॥
	स्पर्शादयः+अष्टौ वेगः+च गुरुत्वञ्च द्रवत्वकम्। 
	रूपम्+ रसः+तथा स्नेहः+ वारिण्येते चतुर्दश॥ 31 ॥
	स्नेहहीना गन्धयुताः क्षितौ+एते चतुर्दश।
	बुद्ध्यादि-षट्कम्+ संख्यादि-पञ्चकम्+ भावना तथा॥ 32॥
	धर्माधर्मौ गुणाः+ एते आत्मनः स्युः+चतुर्दश।
	संख्यादिपञ्चकम्+ कालदिशोः शब्दः+च ते च खे॥ 33 ॥
	संख्यादयः पञ्च बुद्धिः+इच्छा यत्नः+अपि च+ईश्वरे।
	परापरत्वे संख्याद्याः पञ्च वेगः+च मानसे॥ 34 ॥
	


	स्पर्शादयः+ इति। ते च संख्यादयः पञ्च। खे----आकाशे॥ 30---34॥

	वायोः+नव+एकादश तेजसः+ गुणाः+ जल-क्षिति-प्राणभृताम्+ चतुर्दश। दिक्कालयोः पञ्च षडेव चाम्बरे महेश्वरे+अष्टौ मनसः+तथ+एव च+इति प्राचीनश्लोकम्+अनुसृत्य वायोः+तास्तावत् गुणान्+आह---मूले स्पर्शादयः+अष्टौ+इति। गुणोद्देशक्रमेण+एव+अत्र गुणसंख्या ग्राह्या। एवम्+अन्यत्र+अपि। तथा च स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्वानि+अष्टौ वेगाख्यसंस्कारः+च+इति वायोः+नवगुणाः+ इत्यर्थः। ते पूर्वोक्ताः संख्यादयः पञ्च। ईश्वरः+ इति। दीधितिकृतः+तु पदार्थतत्त्वनिरूपणे ईश्वरस्य परिमाणवत्त्वे मानाभावः+ इति+आहुः। तट्टीकायाम्+ रामभद्रसार्वभौमाः+तु संख्याबुद्धीच्छाप्रयत्नसुखानि+इति पञ्च+एव+ईश्वरस्य गुणाः+ इति+आहुः॥30---34॥




<1-35>

	तत्र क्षितिः+गन्ध-हेतुः+नाना-रूपवती मता। 
	षड्विधः+तु रसः+तत्र गन्धः+तु द्विविधः+ मतः॥ 35 ॥


	साधर्म्य-वैधर्म्ये निरूप्य सम्प्रति प्रत्येकम्+ पृथिव्यादिकम्+ निरूपयति---तत्र क्षितिः+इत्यादिना। गन्धहेतुः+इति। गन्धसमवायिकारणम्+इति+अर्थः। यद्यपि गन्धवत्त्वमात्रम्+ पृथिव्याः+ लक्षणम्+उचितं, तथापि पृथिवीत्वजातौ प्रमाणोपन्यासाय कारणत्वम्+उपन्यस्तम्। तथा हि---पृथिवीत्वम्+ हि गन्धसमवायिकारणतावच्छेदकतया सिध्यति, अन्यथा गन्धत्वावच्छिन्नस्य+आकस्मिकत्वापत्तेः। न च पाषाणादौ गन्धाभावात्+ गन्धवत्त्वम्+अव्याप्तम्+इति वाच्यं, तत्रापि गन्धसत्वात्। अनुपलब्धिः+तु अनुत्कटत्वेन+अपि+उपपद्यते, कथम्+अन्यथा तद्भस्मनि गन्धः+ उपलभ्यते? भस्मनः+ हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपादेयत्वम्+ सिध्यति; यत्+ द्रव्यम्+ यद्द्रव्यध्वंस-जन्यं, तत् तदुपादानोपादेयम्+इति व्याप्तेः, दृष्टः+च+एतत् खण्डपटे महापटध्वंसजन्ये। इत्थञ्च पाषाणपरमाणोः पृथिवीत्वात् तज्जन्य-पाषाणस्य+अपि पृथिवीत्वं, तथा च तस्य+अपि गन्धवत्त्वे बाधकाभावः। 

	नानारूपेति। शुक्ल-नीलादि-भेदेन नानाजातीयम्+ रूपम्+ पृथिव्याम्+एव वर्त्तते, न तु जलादौ, तत्र शुक्लस्य+एव सत्त्वात्। पृथिव्यान्त्वेकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसम्भवात्। न च यत्र नानारूपम्+ न+उत्पन्नं, तत्र+अव्याप्तिः+इति वाच्यं, रूपद्वयवद्वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्, रूपनाशवद्वृत्ति-द्रव्यत्व-व्याप्य-जातिमत्त्वस्य वा वाच्यत्वात्। वैशेषिकः+-नये पृथिवीपरमाणौ रूपनाशस्य रूपान्तरस्य च सत्त्वात्, न्यायः+-नये घटादौ+अपि तत्सत्त्वाल्लक्षणसमन्वयः। 

	षड्विधः+ इति। मधुर-कटु-कषायादि-भेदेन यः षड्विधः+ रसः, सः+ पृथिव्याम्+एव। जले च मधुरः+ एव रसः। अत्रापि पूर्ववत्+ रसद्वयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्+ लक्षणार्थः+अवसेयः। द्विविधः+ इति वस्तुस्थितिमात्रं, न तु द्विविधः+-गन्धवत्त्वम्+ लक्षणं; द्विविधत्वस्य व्यर्थत्वात्। द्वैविध्यञ्च सौरभासौरभ-भेदेन बोध्यम्॥ 35 ॥

	सधर्म्य-वैधर्म्यम्+ निरूप्य प्रशस्तपादभाष्यम्+अनुस्मरन् प्रत्येकम्+ पृथिव्यादि-नवकम्+ निरूपयितुम्+उपक्रमते---तत्र क्षितिः+इति। गन्धहेतुत्वम्+ कालादौ+अतिव्याप्तम्+अतः+तस्य+अर्थम्+आह---गन्धसमवायि+इति। ननु सुरभ्यसुरभि-कपालारब्धेः+ निर्गन्धे घटे+अव्याप्तिः+इति चेत्। न। गन्धसमवायिकारणवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य तदर्थत्वात्। पृथिव्याः+ लघुभूतम्+ गन्धवत्त्वलक्षणम्+ परित्यज्य गुरुभूत-गन्धसमवायिकारणत्वलक्षणकरणे प्रयोजनम्+आह---यद्यपि+इति। प्रमाणोपन्यासाय+इति। प्रत्यक्षायोग्यपृथिव्याम्+ पृथिवीत्वस्य प्रत्यक्षसम्भवात् तत्साधारण्येन पृथिवीत्वसिद्ध्यर्थम्+ तदुपन्यासः। यः+ हि---पृथिवीम्+ स्वरूपतः+ जानन्नपि कुतश्चित्+व्यामोहात् पृथिवी+इति न व्यवहरति, तम्+ प्रतीयम्+ पृथिवी+इति व्यवहारसाधनार्थम्+ नवद्रव्याणाम्+ मिथः+ भेदः+-सिद्ध्यर्थञ्च पृथिवीत्वसाधनम्+इति बोध्यम्। लीलावत्याः पृथिवीग्रन्थम्+अनुसृत्य पृथिवीत्वजातौ+अनुमान-प्रमाणम्+आह---गन्धसमवायिकारणत+इत्यादिना। प्रयोगः+च---गन्धसमवायिकारणता किञ्चित्+धर्मावच्छिन्ना कारणतात्वात् दण्डनिष्ठ-घटकारणतावत्+इति। तथा च प्रतीयमानस्य च तस्य+अनुगतधर्मस्य जातिबाधकाभावाज्जातित्वम्+इति भावः। अन्यथा पृथिवीनिष्ठ-गन्धसमवायिकारणतायाः पृथिवीत्वानवच्छिन्नत्वे, निरवच्छिन्नत्वे इति यावत्। गन्धत्वावच्छिन्नस्य गन्धमात्रस्य। आकस्मिकत्वापत्तेः। नियतकारणानियम्यत्वापत्तेः। तथा च गन्धमात्रम्+ प्रति पृथिव्याः+ अकारणत्वे कदाचिज्जलादौ+अपि तदुत्पादः स्यात्+इति भावः। पृथिवीलक्षणस्य गन्धवत्त्वस्य पाषाणादौ+अव्याप्तिम्+आशङ्कते---न च+इति। तत्रापि पाषाणादौ+अपि। गन्धसत्त्वात्---पृथिवीत्वेन तत्र गन्धानुमानात्। तत्प्रयोगः+च---पाषाणादिः+गन्धवान् पृथिवीत्वात् घटवत्+इति। ननु+एवम्+ सति पाषाणादौ कथम्+ न गन्धोपलब्धिः+इति+अतः+ आह---अनुत्कटत्वेन+इति। उत्कटः+ गन्धः+ एव+उपलभ्यते, अनुत्कटः+तु विद्यमानः+अपि न+उपलभ्यते+ इति भावः। ननु पाषाणादीनाम्+अपृथिवीत्वात् तत्र गन्धानुपलब्धिः+इति चेत्। तत्राह---कथम्+इति। अन्यथा---पाषाणादौ पृथिवीत्वानङ्गीकारे। तद्भस्मनि पाषाणादिभस्मनि। तथा च पाषाणभस्मनि गन्धः प्रत्यक्षसिद्धः, तेन तत्र पृथिवीत्वम्+अङ्गीकरणीयम्। ततः+च पाषाणभस्मारम्भकावयवेषु+अपि पृथिवीत्वसिद्धिः। यः+ एव भस्मारम्भकावयवास्तः+ एव पाषाणारम्भकावयवाः+ततः+च पाषाणारम्भकावयवानाम्+ पृथिवीत्वसिद्धौ तज्जन्य-पाषाणस्य+अपि पृथिवीत्वसिद्धिः+तेन च पृथिवीत्वेन तत्र गन्धसिद्धिः+इति भावः। 

	ननु भवेत्+एतत्+एवं, यदि भस्मारम्भकावयव-पाषाणारम्भकावयवयोः+ऐक्यम्+ स्यात्। तदेव न+अद्यापि सिद्धम्+अतः+तयोः+ऐक्यम्+ साधयति---भस्मनः+ हि+इति। पाषाणोपादानोपादेयत्वम्+इति। पाषाणस्य यत्+उपादानम् आरम्भकः+अवयवः तस्य+उपादेयत्वम्+ कार्यत्वम्+इति+अर्थः। अनुमान-प्रयोगः+च+अयम्---पाषाणभस्म पाषाणोपादानोपादेयम्+ पाषाणध्वंसजन्यत्वात्, महापटध्वंसजन्यः+-खण्डः+-पटवत्। अस्मिन्ननुमाने व्याप्तिम्+ दर्शयति---यद्द्रव्यम्+इति। अस्य+अयम्+अर्थः---यत्+ द्रव्यम्+ भस्मादि-द्रव्यम्+ यद्द्रव्यध्वंस-जन्यम्+ पाषाणादिद्रव्यध्वंसजन्यं, तत् भस्मादिद्रव्यम्+ तत्+उपादानोपादेयम्+ पाषाणादिद्रव्यस्य यदुपादानमारम्भकावयवः+तस्य+उपादेयम्+ कार्यम्+इति। उपादेयता च+अत्र साक्षात्परम्परा साधारणी बोध्या। अत्र च घटद्रव्यध्वंसजन्ये घटध्वंसप्रत्यक्षे घटरूपध्वंसे वा घटोपादानानुपादेये व्यभिचारवारणाय प्रथमम्+ द्रव्यपदम्। तेन घटध्वंसप्रत्यक्षस्य घटरूपध्वंसस्य वा द्रव्यत्वाभावान्न व्यभिचारः। यद्ध्वंसजन्यम्+इति+युक्तौ मिथ्याज्ञानवासनाध्वंसजन्ये तादृश-वासनोपादानानुपादेये कायव्यूहे व्यभिचारः, तद्वारणाय द्वितीयं---द्रव्यपदम्। यत्+ द्रव्यम्+ यद्द्रव्याभावजन्यम्+इति+युक्तौ, प्रतिनबन्धकद्रव्याभावजन्ये द्रव्ये व्यभिचारः+तद्द्रव्यस्य प्रतिबन्धकद्रव्योपादानानुपादेयत्वात्+अतः+तद्व्यभिचारवारणाय---ध्वंसपदम्। न च प्रतिबन्धकद्रव्यध्वंसजन्ये द्रव्ये व्यभिचारः+ इति वाच्यम्। प्रतिबन्धकसंसर्गाभावत्वेन प्रतिबन्धकद्रव्यध्वंसस्य जनकत्वात्। इह तु ध्वंसत्वेन जनकत्वम्+ विवक्षितं, तेन तत्र न व्यभिचारः। न च दुग्धध्वंसजन्ये स्थूलदध्नि व्यभिचारः+ इति वाच्यम्। स्थूलद*ध्नः+त्रि+अणुकादिरूप-स्थूलदधिजन्यत्वेन दुग्धध्वंसजन्यत्वानभ्युपगमात्। त्र्यणुकद*ध्नः+ द्व्यणुकरूप-दुग्धध्वंसजन्यत्वे+अपि न त्र व्यभिचारः, तदुपादानोपादेयत्वस्य त्र्यणुकदध्नि सत्त्वात्, तस्य च द्व्यणुकोपादान-परमाणुजन्यत्वात्। न च दुग्धपरमाणुजन्यत्वेन त्र्यणुकद*ध्नः+ दुग्धत्वापत्तिः+इति वाच्यम्। द्रव्यत्वव्याप्य-व्याप्यजातेः परमाणुवृत्तित्वे मानाभावेन दुग्धपरमाणौ दुग्धत्वाभावात्। व्याप्तिग्रहणस्थलम्+ दृष्टान्तम्+आह----दृष्टम्+इति। एतत् द्रव्यध्वंसजन्य-द्रव्यस्य द्रव्योपादानोपादेयत्वम्। खण्डपटः+ इति। 

	महापटध्वंसजन्यस्य खण्डपटस्य महापटोपादान-तन्तूपादेयत्वम्+ यथा दृश्यते, पाषाणध्वंसजन्यस्य+अपि पाषाणोपादानोपादेयत्वम्+ सिध्यति+इति भावः। इत्थम्+इति। उक्तव्याप्त्यापाषणस्य भस्मारम्भक-परमाण्वभिन्न-परमाण्वारब्धत्वसिद्धौ+इत्यर्थः। तज्जन्यपाषाणस्य+अपि पाषाणपरमाणुजन्य-पाषाणद्व्यणुकस्य+अपि। तस्य+अपि पाषाणद्व्यणुकस्य+अपि। बाधकाभावः+ इति। तेषाम्+उक्तयुक्त्या पृथिवीत्वसिद्धौ तेन पृथिवीत्वेन तत्र गन्धानुमानम्+इति भावः।

	गुणवत्त्वेन पृथिव्याः+ द्रव्यत्वे सिद्धे पृथिवीत्वव्यवस्थाहेतून् गुणान् प्रशस्तपादभाष्यम्+अनुस्मरन्नाह---नानारूपेति। क्षितौ+एव नानाविधम्+ रूपम्+ वर्त्तते, न द्रव्यान्तरे। तेन नानारूपससमवायः पृथिवीत्वव्यवस्थाहेतुः+इति+उक्तम्+ भवति। ननु नित्यानित्यभेदेन+अनेकविधम्+ रूपम्+ जलादौ+अपि+अस्ति+इति+अतः+ आह---शुक्लनीलादिभेदेन+इति। आदिपदेन पीत-रक्त-हरित-कपिश-चित्ररूप-परिग्रहः। ननु नीलम्+ जलं, पीतम्+ जलम्+इत्यादि-प्रतीतेः+जले+अपि नानारूपवत्त्वम्+ स्वीकार्यम्+इति चेत्। न। जलस्य हि नीलपीतादिपृथिवीसंयोगात्+औपाधिकम्+ नानारूपवत्त्वं, न तु स्वाभाविकम्+इति+आह---न तु जलादौ+इति। ननु कथम्+अनेकविधम्+ रूपम्+ पृथिव्याम्? सर्वावच्छेदेन+एकस्य+एव रूपस्य+अनुभवात्+इति+अतः+ आह---पाकवशेन+इति। रूपपरावृत्तिफलकतेजसंयोगः पाकः। एकदा+एकत्र नानारूपाभावे+अपि पाकवशेन क्रमेण शुक्लशुक्लतराद्यनेकरूपम्+ पृथिव्याम्+एव सम्भवति न जलादौ। तत्र हि शुक्लरूपसत्त्वे+अपि तत्र नावान्तरतारतम्यम्+अस्ति, पृथिवीसंयोगात् तथाप्रतिभासः+ इति भावः। अव्याप्तिम्+आशङ्कते---न च यत्र+इति। परिहारम्+आह---रूपद्वयेति। रूपद्वयवान् पटादिः+तद्वृत्तिर्द्रव्यत्वव्याप्या जातिः पृथिवीत्वं, तादृशजातिमत्त्वम्+ नानारूपवत्त्वपदेन विवक्षितम्। तत्+च नानारूपरहितेषु+अपि घटादिषु वर्त्तते+ एवेति न+अव्याप्तिः। रूपद्वयवद्वृत्तिजातिमत्त्वम्+इति+युक्तौ रूपद्वयवत्पटादिवृत्ति-सत्ता-जातेः+र्गुणादौ+अपि सत्त्वात्+अतिव्याप्तिः, तद्वारणाय+आह---द्रव्यत्वव्याप्येति। द्रव्यत्वव्याप्यजातिमत्त्वम्+इति+युक्तौ जलादौ+अतिव्याप्तिः+द्रव्यत्वव्याप्य-जलत्वजातेः+तत्र सत्त्वात्+अतः+ आह---रूपद्वयवद्वृत्ति+इति। द्रव्यत्वव्याप्य-जलपृथिव्यन्यतरत्वम्+आदाय जलादौ+अतिव्याप्तिः+तद्वारणाय+आह---जाति+इति। रूपनिष्ठम्+ द्वित्वम्+ न संख्यारूपं, गुणे गुणानङ्गीकारात्; अपि तु रूपद्वयविषयकापेक्षाबुद्धिविषयत्वरूपम्+ वक्तव्यम्+इति गौरवमतः+ लाघवात्+आह---रूपनाशेति। अत्रापि प्रतिपदव्यावृत्तिः पूर्ववत्+ बोध्या। नानारूपवत्त्वपदस्य रूपनाशवद्वृत्तिः+-द्रव्यत्वव्याप्यजातिमत्त्वार्थकत्वे साधर्म्यलक्षणम्+ योजयति---वैशेषिकेति। कषायादीत्यादिपदेना+आम्ल-लवण-कटु-कषाय-तिक्तरस-परिग्रहः। यत्र नानारसा न+उत्पन्नाः+तत्र+अव्याप्तिः+इति+अतः+ आह---अत्रापि+इति। रसद्वयेति। अत्रापि प्रतिपद-व्यावृत्तिः पूर्ववत्+ बोध्या। लक्षणार्थः षड्विधरसवत्त्व-लक्षणस्य+अर्थः। वस्तुस्थिति+इति। वस्तुगत्या पृथिव्याम्+एव द्विविधः+ गन्धः+ति+ष्ठति+इति सूचयितुम्+ द्विविधः+ इति+युक्तम्+इति+अर्थः। 

	यः+तु सुगन्धि सलिलम्+ सुरभिः समीरणः+ इति, तत् तद*गन्तर्गत-पार्थिवः+-कुसुमाद्यधिवास-निबन्धनम्, तदन्वयव्यतिरेकानुविधानात्, न तु स्वभावतः+ इति+अवधेयम्। व्यर्थत्वात्+इति। पृथिवी पृथिवी+इतरभिन्ना द्विविधगन्धवत्त्वात्+इति+इतरभेदानुमितौ द्विविधत्वविशेषणस्य व्यभिचारावारकत्वेन व्यर्थत्वात्+इति भावः॥ 35 ॥




<1-36>

	स्पर्शः+तस्य+अस्तु विज्ञेयः+ हि+अनुष्णाशीतः+-पाकजः। 
	नित्यानित्या च सा द्वेधा नित्या स्यात्+अणुलक्षणा॥ 36 ॥



	स्पर्श इति। तस्याः पृथिव्याः। अनुष्णाशीत-स्पर्शवत्त्वम्+ वायोः+अपि वर्त्तते+ इति+उक्तं---पाकजः+ इति। इत्थञ्च पृथिव्याः स्पर्शः+अनुष्णाशीतः+ इति ज्ञापनार्थे तदुक्तम्। वस्तुः+तु पाकजस्पर्शवत्त्वमात्रम्+ लक्षणम्, अधिकस्य वैयर्थ्यात्। यद्यपि पाकजस्पर्शः पटादौ न+अस्ति, तथापि पाकजस्पर्शवद्वृत्तिः+-द्रव्यत्वव्याप्य-जातिमत्त्वम्+अर्थः बोध्यः। नित्येति। सा पृथिवी द्विविधा नित्यानित्या च+इति+अर्थः। अणुलक्षणा परमाणुरूपा पृथिवी नित्या॥ 36 ॥

	ननु पृथिव्याः स्पर्शस्य पाकजत्वे किम्+ मानम्? यथा हि शुक्लरूपवति तेजःसंयोगे कृष्णादि दृश्यते, अम्लादिरसवति मधुरादि, सुरभावसौरभं, न+एवम्+ पृथिव्याम्+ पूर्वस्पर्शविजातीयः स्पर्शः, अनुष्णाशीतस्य+एव तत्र विद्यमानत्वादित्याशङ्काम्+अपनिनीषन्नेव+उक्तवान्---पाकजः+ इति। तेजःसंयोगासमवायिकारणकः+ इति+अर्थः। लक्षणे+अनुष्णाशीतत्वस्य वैयर्थ्यात्+आह----इत्थम्+ च+इति। पाकजस्पर्शवत्त्वमात्र+उक्तौ च+इति+अर्थः। पृथिव्याः+ गन्ध-रूप-रसानाम्+ पाकजत्वम्+ सत्+अपि स्फुटत्वान्नोक्तम्। स्पर्शस्य तु तथात्वे विप्रतिपत्तिः+इति तत्+एव स्पष्टतया+उक्तम्। अयम्+भावः---यदि हि पृथिव्याः स्पर्शः पाकजः+ न स्यात्, संख्यापरिमाणादिवत्+अविशिष्टः+ दुःखविशेषादिप्रयोजक-वैजात्य-रहितः स्यात्। तथा च+आशीविषः*+-वृश्चिक-कीट-पतङ्गादिदंशेषु शूक-शिम्बि-वृश्चिक-*पत्रिकादिषु च संस्पृष्टेषु दृष्टः+ दुःखविशेषः+ न+उपपद्येत। मणि-मूलादि-विशेषेषु स्पृष्टेषु तदुपशमः+ वा न स्यात्। गवादि चाण्डालादि-स्पर्शविधिनिषेधौ च न स्याताम्। दर्शन-स्पर्शन-घ्राणास्वादनभेदेन मातङ्ग-मदिरादिषु प्रायश्चित्तभेदः+ न स्यात्, द्रव्यस्य+एकरूपत्वात्। तस्मात् पार्थिवस्पर्शः+अपि पार्थिवविशेषगुणत्वात्+ गन्धवत् पाकजः+ इत्यवधेयम्। अधिकस्य---अनुष्णाशीतस्य। ननु न्यायमते पटाद्यवयविनि न+एव पाकः, पाकेन पटादीनाम्+ नाशापत्तेः। वैशेषिकमते तु परमाणुष्वेव पाकः, न+अवयविनि पटादौ+इति भागासिद्धिम्+आशङ्क्य परिहरति---यद्यपि+इति। पटादौ+इत्यादिपदेन वैशेषिकमते+अवयविमात्रपरिग्रहः। पाकजस्पर्शवत्+इति। पाकजस्पर्शवन्तः+ ये घटाद्याः परमाणवः+ वा, तद्वृत्तिः+द्रव्यत्वव्याप्या जातिः पृथिवीत्वं, तादृशजातिमत्त्वम्+ पाकजस्पर्शवत्त्वपद-विवक्षितम्+इति पटादौ न+अतिव्याप्तिः+तत्र तादृशजातेः सत्त्वात्+इति भावः। पाकजस्पर्शवत्त्वपद-जातिमत्त्वम्+इत्युक्तौ सत्ताजातिम्+आदाय गगने+अतिव्याप्तिः+अतः---द्रव्यत्वव्याप्येति। जलत्वादिकम्+आदाय जलादौ+अतिव्याप्तिवारणाय---पाकजेति। पाकजद्रवत्ववत्+वृत्ति-द्रव्यत्वव्याप्यतेजस्त्वम्+आदाय तेजस्यतिव्याप्तिवारणाय---स्पर्शेति। जलपृथिव्यन्यतरत्वम्+आदाय जलादौ+अतिव्याप्तिवारणाय----जातीति। "सा तु द्विविधा नित्या च+अनित्या च+"इति भाष्यम्+अनुसृत्य मूले पृथिव्याः+ विभागम्+ दर्शयति---नित्यानित्येति॥ 36 ॥




<1-37>

	अनित्या तु तदन्या स्यात् स+एव+अवयवयोगिनी। 
	सा च त्रिधा भवेत्+ देहम्+इन्द्रियम्+ विषयः+तथा॥ 37 ॥


	
	तदन्या परमाणुभिन्ना पृथिवी द्व्यणुकादिरूपा सर्व+अपि+अनित्य+इति+अर्थः। स+एव+अनित्या पृथिव्यवयववति+इति+अर्थः। ननु अवयविनि किम्+ मानम्? परमाणुपुञ्जैः+एव+उपपत्तेः। न च परमाणूनाम्+अतीन्द्रियत्वात्+ घटादीनाम्+ प्रत्यक्षम्+ न स्यात्+इति वाच्यम्। एकस्य परमाणोः+अप्रत्यक्षत्वे+अपि तत्समूहस्य प्रत्यक्षत्वसम्भवात्। यथा+एकस्य केशस्य दूरे+अप्रत्यक्षत्वे+अपि तत्समूहस्य प्रत्यक्षत्वम्। न च+एकः+ घटः स्थूलः+ इति बुद्धेः+अनुपपत्तिः+इति वाच्यम्। एकः+ महान् धान्यराशिः+इतिवदुपपत्तेः। मा+एवम्। परमाणोः+अतीन्द्रियत्वेन तत्समूहस्य+अपि प्रत्यक्षत्वायोगात्; दूरस्थकेशः+तु न+अतीन्द्रियः, सन्निधाने तस्य+एव प्रत्यक्षत्वात्। न च तदानीम्+ दृश्यपरमाणुपुञ्जस्य+उत्पन्नत्वान्न प्रत्यक्षत्वे+अपि विरोधः+ इति वाच्यम्। अदृश्यस्य दृश्यानुपादानत्वात्; अन्यथा चक्षुः+उष्मादिसन्ततेः कदाचित् दृश्यत्वप्रसङ्गात्। न च+अतितप्ततैलादौ कथम्+अदृश्यदहन-सन्ततेः+दृश्यदहनोत्पत्तिः+इति वाच्यम्। तत्र तदन्तःपातिभिः+दृश्यदहनावयवैः स्थूलदहनोत्पत्तेः+उपगमात्। न च+अदृश्येन द्व्यणुकेनकथम्+ दृश्यत्रसरेणोः+उत्पत्तिः+इति वाच्यम्। यतः+ न दृश्यत्वम्+अदृश्यत्वम्+ वा कस्यचित् स्वभावात्+आचक्ष्महे, किन्तु महत्त्वोद्भूतरूपादि-कारणसमुदायवतः+ दृश्यत्वं, तदभावे च+अदृश्यत्वम्। तथा च त्रसरेणोः+महत्त्वात् प्रत्यक्षत्वं, न तु द्व्यणुकादेः+तदभावात्। न हि त्वन्मते+अपि+इदम्+ सम्भवति, परमाणौ महत्त्वाभावात्। इत्थम्+ च+अवयविसिद्धौ तेषाम्+उत्पादविनाशयोः प्रत्यक्षसिद्धत्वात्+अनित्यत्वम्। तेषाम्+ च+अवयवधाराया अनन्तत्वे मेरुसर्षपयोः+अपि साम्यप्रसङ्गः। अतः क्वचिद्विश्रामः+ वाच्यः। यत्र च विश्रामः+तस्य+अनित्यत्वे+असमवेतकार्योत्पत्तिप्रसङ्गगात् तस्य नित्यत्वम्। महत्परिमाणतारतम्यस्य गगनादौ विश्रान्तत्वम्+इवाणुपरिमाणतारतम्यस्य+अपि क्वचित्+ विश्रान्तत्वम्+अस्ति+इति तस्य परमाणुत्वसिद्धिः। न च त्रसरेणावेव विश्रामः+अस्त्तु+इति वाच्यम्। त्रसरेणुः सावयवः+चाक्षुषद्रव्यत्वात्+ घटवत्+इति+अनुमानेन तदवयवसिद्धौ, त्रसरेणोः+अवयवाः सावयवा महदारम्भकत्वात् कपालवत्+इति+अनुमानेन तदवयवसिद्धेः। न च+इदमप्रयोजकम्, अपकृष्टमहत्त्वम्+ प्रत्यनेकद्रव्यवत्त्वस्य प्रयोजकत्वात्। न च+एवम्+ क्रमेण तदवयवधारा+अपि सिध्येत्+इति वाच्यम्। अनवस्थाभयेन तदसिद्धेः+इति। सा च त्रिधेति। सा कार्यरूपा पृथिवी त्रिविधा शरीरेन्द्रिय-विषयभेदात्+इति+अर्थः॥ 37 ॥

	लीलावतीप्रकाशम्+अनुस्मरन्नवयवातिरिक्ते+अवयविनि संघातवादि-बौद्धानाम्+ विप्रतिपत्तिम्+अवतारयति---ननु+इति। स्थूलः+ घटः+ इत्यादि-प्रतीतिः+एव तत्र प्रमाणम्+इति चेत्, तत्राह---परमाणुपुञ्जैः+इति। विलक्षणसंस्थान-विशिष्टैः परमाणुभिः+इति+अर्थः। उपपत्तेः स्थूलः+ घटः+ इत्यादि-प्रतीतेः+उपपत्तेः। तथा च विलक्षणसंस्थानविशिष्ट-परमाणुपुञ्जस्य+एव स्थूलः+ घटः+ इत्यादिप्रतीतिविषयत्वम्+ न+अवयविन इति तत्प्रतीतिः+तत्र न प्रमाणम्+इति भावः। ननु विलक्षण-संस्थानविशिष्ट-परमाणुपुञ्जस्य स्थूलघटः+-स्वरूपत्वे तत्प्रत्यक्षम्+ न स्यात्, परमाणोः+अतीन्द्रियत्वात्+इति शङ्कते---न च+इति। घटादीनाम्+ विलक्षणसंस्थान-विशिष्ट-परमाणुसमूहात्मकानाम्। प्रत्यक्षम्+ न स्यात्+इति। परमाणोः+अतीन्द्रियत्वेन तत्समूहस्य+अपि+अतीन्द्रियत्वात्+इति भावः। तत्समूहस्य परमाणुसमूहस्य। तत्र दृष्टान्तम्+आह---यथेति। अनुपपत्तिः+इति। परमाणूनाम्+एकत्वात्+अणुत्वात्+च+एकत्व-स्थौल्ययोः+अयोगात् तथाप्रतीति+अनुपपत्तिः+इति भावः। इतिवदुपपत्तेः+इति। यथा धान्यसमूहस्य+एत्वादेक इति प्रतीतिः, धान्यानाम्+ परस्परसंयोगविशेषस्य+एव महत्त्वात्मकतया महान्+इति प्रतीतिः+तथा परमाणुपुञ्जेषु+अपि पुञ्जस्य+एकत्वात्+एक इति परस्परसंयोगस्य+एव महत्त्वात्+ महान्+इति प्रतीतिः+इति भावः। लीलावत्याः पृथिवीग्रन्थम्+अनुसृत्य परिहारम्+आह---मा+एवम्+इति। प्रत्यक्षत्व+अयोगात्+इति। स्वभावतः+अयोग्यानाम्+ परमाणूनाम्+ परस्परसंयोगमात्रेण योग्यत्वम्+ न सम्भवति। अन्यथा पिशाचादीनाम्+अपि परस्परसंयुक्तानाम्+ प्रत्यक्षत्वापत्तेः+इति भावः। तस्य+एव+इति। एवकारः+च सन्निधानपदेन+अन्वेति। तस्य---दूरस्थकेशस्य। प्रत्यक्षत्वात्+इति। सन्निधाने दूरत्वरूपे+-प्रतिबन्धकाभावात्+इति भावः। तदानीम्+ स्थूलः+ घटः+ इति+आकारक-प्रत्यक्षपूर्वम्। उत्पन्नत्वात्+इति। क्षणभङ्गवादिबौद्ध+एकदेशिनाम्+ मते परमाणूनाम्+उत्पत्तिस्वीकारात् तन्मते पूर्वपूर्वव्यक्तिमात्रस्य+एव+उत्तरोत्तरव्यक्ति-हेतुतया अङ्गीकारात्+अदृश्यपरमाणुपुञ्जात्+ घटाद्यात्मकस्य दृश्यपरमाणुपुञ्जस्य+उत्पत्तिः+इति भावः। अदृश्यस्य अदृश्यपरमाणुपुञ्जस्य। दृश्यनुपादानत्वात् दृश्याहेतुत्वात्। प्रतिक्षणम्+उत्पद्यमाना परमाणुपुञ्जात्मका घटादयः+ दृश्यन्ते, चक्षुराद्यात्मकाः+तु प्रतिक्षणम्+उत्पद्यमानाः+ अपि न दृश्यन्ते। अतः+ दृश्यस्य दृश्योपादानत्वम्+अदृश्यस्य+अदृश्योपादानत्वम्+ वक्तव्यम्, न तु+अदृश्यस्य दृश्योपादानत्वम्+इति भावः। अन्यथा अदृश्यस्य दृश्योपादानत्वे। दृश्यत्वप्रसङ्गात्+इति। यैः+अदृश्यपरमाणुपुञ्जैः+अदृश्यस्य चक्षुरादेः+उद्भवः+तैः कदाचित्+चक्षुराद्यात्मक-दृश्यपरमाणुपुञ्जोद्भवसम्भवात्+इति भावः। तत्र तादृशदहनोत्पत्तिस्थले। तदन्तःपातिभिः+अतितप्ततैलान्तःपातिभिः। स्वभावात् कारण*नैः+अपेक्षात्, उपादानदृश्यत्वादृश्यत्ववशात्+इति यावत्। रूपादि+इत्यादिना+आलोकः+-सन्निकर्षादि-परिग्रहः। तदभावे महत्त्वोद्भूतरूपाद्यभावे। प्रत्यक्षत्वम्+ दृश्यत्वम्। तदभावात्+ महत्त्वाद्यभावात्। त्वन्मते बौद्धमते। इदम्+ दृश्यत्वम्। यथा मन्मते महत्त्वादिसम्बन्धासम्बन्धाभ्याम्+ दृश्यत्वादृश्यत्वोपपादनम्+ तथा तन्मते न भवितुम्+अर्हति, कारणीभूतः+-परमाणुपुञ्जेषु+इव कार्यभूतः+-परमाणुपुञ्जेषु+अपि महत्त्वाद्यभावात्+इति भावः। न च परस्पर-विभक्तः+-परमाणूनाम्+ महत्त्वाभावे+अपि परस्परविलक्षण-संयोगरूपस्य महत्त्वस्य द्व्यणुकादौ+अपि सत्त्वात्+ दृश्यत्वम्+इति वाच्यम्। संयोगस्य महत्त्वानभ्युपगमात्, परमाणोः+अजन्यतया तत्समूहात्मके घटादौ+उत्पादविनाशप्रतीतेः+अनुपपत्तेः+च। इत्थम्+अनेन प्रकारेण---घटः+ इत्यादि-प्रतीतिविषयताया अनेकपरमाणुषु कल्पने गौरवेण। अवयविसिद्धौ अवयवातिरिक्तावयविसिद्धौ। प्रपञ्चस्या न्यायसूत्रीय-द्वितीयाध्याय-प्रथमाह्निकस्य भाष्यवार्त्तिकादौ द्रष्टव्यः। तेषाम्+अवयविनाम्। अवयवधाराय अवयवप्रवाहस्य। अनन्तत्वे क्वचित्+ विश्रान्त्यभावे। मेरु-सर्षपयोः+अपि+इति। अपिशब्दः साम्यप्रसङ्गः+ इति+उत्तरम्+ योजनीयः। तेन च द्व्यणुकस्य सावयवद्रव्यारब्धत्वे महत्त्वापत्तिः समुच्चीयते। साम्यप्रसङ्गः परिमाणतारतम्याभावप्रसङ्गः, परिमाणकारणीभूताया अवयवसंख्याया उभयत्र समानत्वात्+इति भावः। अयम्+भावः---उभयोः+मेरुसर्षपयोः+अवयविभागे क्रियमाणे*+अपि यद्यवयवविभागधाराया विश्रान्तिः+न स्यात्, तदोभयोः+अवयवानाम्+अनन्तत्वेन परिमाणतारतम्यकारणस्य+अवयवसंख्यातारतम्यस्य+अभावात् मेरुसर्षपादीनाम्+ परिमाणतारतम्याभावप्रसङ्गः। न तु+एवम्+ दृश्यते। तस्मात्+अवयवधारायाः क्वचित्+ विश्रान्तिः स्वीकर्त्तव्या। तथा च मूलावयवसंख्यातारतम्यात्+ मेरुसर्षपादीनाम्+ परिमाणतारतम्यम्+इति भावः। ननु तथापि तद्विभागविश्रामाश्रयस्य+अवयवस्य नित्यत्वे मानाभावः+ इति+अतः+ आह---यत्र तु+इति। असमवेतकार्येति। असमवेतभावकार्य+इति+अर्थः। असमवेतस्य+अपि ध्वंसकार्यस्य+उत्पत्तेः+अभ्युपगमात्+इति भावः। ननु तद्विभागविश्रामाश्रयस्य तस्यावयवस्य नित्यत्वे+अपि+अणुत्वे किम्+ मानम्+इति+आशङ्काम्+ निराकुर्वन् तत्र+एव युक्त्यन्तरम्+आह---महत्परिमाणेति। पृथिवीकिरणावलीम्+अनुस्मरन् परमाणुसिद्धौ पूर्वपक्षम्+आह---न च+इति। चाक्षुषेति। अत्रात्मनि व्यभिचारवारणाय चाक्षुषपदम्। घटाभावे व्यभिचारवारणाय द्रव्यपदम्। तदवयवसिद्धौ त्रसरेण्ववयवस्य द्व्यणुकस्य सिद्धौ। तदवयवसिद्धेः+तस्य त्रसरेण्ववयवस्य द्व्यणुकस्य+अवयवसिद्धेः। इदम्+ सावयवत्वसाधकमनुमानद्वयम्। अप्रयोजकम्+ विपक्षबाधकतर्करहितम्। अपकृष्टमहत्त्वम्+ कार्यमहत्त्वम्। अनेक+इति। अनेकम्+ द्रव्यम्+अवयवरूपं, तद्वत्त्वम्+ सावयवत्वम्+इति+अर्थः। अत्र च सावयवत्वम्+अवयवपरम्परावत्त्वम्। अनेकद्रव्यसमवेत-समवेतत्वरूपम्+ बोध्यम्, तेन द्व्यणुकस्य सावयवत्वे+अपि न तत्र महत्त्वोत्पत्तिः। प्रयोजकत्वात्+इति। नियतपूर्ववर्तित्वात्+इति+अर्थः, कारणत्वात्+इति यावत्। तत्र प्रथमानुमाने+अनुकूलतर्काकाः+च---चाक्षुषद्रव्यत्वम्+ यदि सावयवत्वव्यभिचारि स्यात्, महत्त्वसमानाधिकरणम्+ न स्यात्, सावयवत्वस्य+अपकृष्टमहत्त्वम्+ प्रति कारणत्वात्, कारणाभावेन कार्याभावः+-नियमात्। न च तत्+ युक्तम्+, महत्त्वस्य प्रत्यक्षमात्रम्+ प्रति कारणत्वात्। न च त्रसरेणुमहत्त्वस्य नित्यत्वम्+, महत्वस्य निरूपाधिसहचारेण जन्यत्वनियमात्। द्वितीयानुमाने+अनुकूलतर्काकारः+च---महदारम्भकत्वम्+ यदि सावयवत्वव्यभिचारिः+ स्यात्, महत्त्वजनकत्वसमानाधिकरणम्+ न स्यात्, कार्यमहत्त्वम्+ प्रति च+अवयवगतस्य सावयवत्वस्य प्रयोजकत्वात्, अन्यथा+अवयवप्रकर्षः+ दूर-दूरतरादौ कार्ये महत्त्वप्रकर्षम्+ न+अनुविदध्यात्। 

	ननु+एवम्+अपि+अवयवगतसावयवत्वम्+ कार्यमहत्त्वम्+ प्रत्यप्रयोजकम्+, द्व्यणुकानाम्+ निरवयवत्वे+अपि बहुत्वसंख्याव*शादेव महत्त्वोपपत्तेः+भावात्+इति चेत्। न। महतः कार्यद्रव्यस्य कार्यद्रव्यारभ्यत्वनियमात्। अन्यथा परमाणुभिः+एव बहुत्वसंख्योपेतैः+महद्द्रव्यारम्भे घटादेः+अपि तैः+आरम्भात्+ घटे नष्टे कपालः+-शर्करा-चूर्णाद्यान्तरालिका*ल्पाल्पतरादिकार्योपलम्भविरोधात्। तथा च कम्बुग्रीवादीनाम्+ घटत्वादिव्यञ्जकानाम्+अभावात्+ घटत्वादीनाम्+उपलम्भाभावप्रसङ्गः। न च तथा। तस्मात् कार्यकारणभावस्य+अनुकूलतर्कस्य सद्भावान्नाप्रयोजकत्वम्+इति भावः। 
ननु द्व्यणुकावयवाः सावयवाः+ द्रव्यारम्भकत्वात्, मूर्त्तत्वाद्वेत्यादिना परमाणोः+अपि+अवयवः+अस्तु, एवम्+ तस्य तस्यापि+इति चेत्, तत्राह---न च+इति। एवम्+क्रमेण---पूर्वोक्तानुमानक्रमेण। तदसिद्धेः----अवयव-धाराया असिद्धेः। अनुकूलतर्काभावः+-प्रतिकूलतर्कयोः सद्भावेन व्याप्तिग्रहाभावात्+इति भावः। प्रतिकूलतर्कः+च+अत्र+अनवस्थाप्रसङ्गः परमाणोः सावयवत्वेन द्व्यणुके महत्त्वोत्पत्तिप्रसङ्गः+च बोध्यः॥ 37 ॥




<1-38>

	योनिजादिः+भवेत्+ देहः+ इन्द्रियम्+ घ्राणलक्षणम्। 
	विषयः+ द्व्यणुकादिः+च ब्रह्माण्डान्तः+ उदाहृतः॥ 38 ॥

 
	
	तत्र देहम्+उदाहरति----योनिजादि+इति। योनिजम्+अयोनिजञ्चेति+इति+अर्थः। योनिजम्+अपि द्विविधम्+ जरायुजमण्डजञ्च+इति। जरायुजम्+ मानुषादीनाम्। अण्डजम्+ सर्पादीनाम्। अयोनिजम्+ स्वेदजोद्भिज्जादिकम्। स्वेदजाः कृ*मिदंशाद्याः। उद्भिज्जाः+तरुगुल्माद्याः। नारकिणाम्+ शरीरम्+अपि+अयोनिजम्। न च मानुषादि-शरीराणाम्+ पार्थिवत्वे किम्+ मानम्+इति वाच्यम्। गन्धादिमत्त्वस्य+एव प्रमाणत्वात्। न च क्लेद+ऊष्मादेः+उपलम्भादाप्यत्वादिकम्+अपि स्यात्+इति वाच्यम्। तथा सति जलत्व-पृथिवीत्वादिना सङ्करप्रसङ्गात्। न च तर्हि जलीयत्वादिकम्+एव+अस्तु, न तु पार्थिवत्वम्+इति वाच्यम्। क्लेदादीनाम्+ विनाशे+अपि शरीरत्वेन प्रत्यभिज्ञानात्, गन्धाद्युपलब्धेः+च पृथिवीत्वसिद्धेः। तेन पार्थिवादिशरीरे जलादीनाम्+ निमित्तत्वमात्रम्+ बोध्यम्। शरीरत्वम्+तु न जातिः, पृथिवीत्वादिना साङ्कर्यात्, किन्तु चेष्टाश्रयत्वम्। वृक्षादीनाम्+अपि चेष्टाश्रयत्वान्नाव्याप्तिः। न च वृक्षादीनाम्+ शरीरत्वे किम्+ मानम्+इति वाच्यम। आध्यात्मिक-वायु-सम्बन्धस्य प्रमाणत्वात्। तत्र+एव किम्+ मानम्+इति चेत्? भग्नक्षतसंरोहणादिना तदुन्नयनात्। यदि हस्तादौ शरीरव्यवहारः+ न भवति, तदा+अन्त्यावयवित्वेन विशेषणीयम्। न च यत्र शरीरे चेष्टाः+ न जाताः+, तत्र+अव्याप्तिः+इति वाच्यम्; तादृशे प्रमाणाभावात् अथवा चेष्टावदन्त्यावयवि-वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वम्; अन्त्यावयविमात्रवृत्ति-चेष्टावत्+वृत्ति-जातिमत्त्वम्+ वा तत्। मानुषत्वचैत्रत्वादि-जातिम्+आदाय लक्षणसमन्वयः। न च नृसिंहशरीरे कथम्+ लक्षणसमन्वयः? तत्र नृसिंहत्वस्य+एकव्यक्ति-वृत्तितया जातित्व+अभावात्, जलीय-तैजस-शरीरवृत्तितया देवत्वस्य+अपि जातित्वाभावात्+इति वाच्यम्; कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात्। इन्द्रियम्+इति। घ्राणेन्द्रियम्+ पार्थिवम्+इति+अर्थः। पार्थिवत्वम्+ कथम्+इति चेत्। इत्थम्+, ---घ्राणेन्द्रियम्+ पार्थिवम्+ रूपादिषु मध्ये गन्धस्य+एव+अभिव्यञ्जकत्वात्; कुङ्कुमगन्धाभिव्यञ्जक-गोघृतवत्। न च दृष्टान्ते स्वीयरूपादि-व्यञ्जकत्वादसिद्धिः+इति वाच्यम्+; परकीय-रूपाद्यव्यञ्जकत्वस्य तदर्थत्वात्। न च नवशराव*-गन्ध-व्यञ्जक-जले+अनैकान्तिकत्वम्+इति वाच्यम्+; तस्य सक्तुरसाभिव्यञ्जकत्वात्। यद्वा---परकीयेति न देयम्+, वायूपनीत-सुरभि-भागस्य दृष्टान्तत्वसम्भवात्। न च घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्राभिव्यञ्जकत्वात् तत्र व्यभिचारः+ इति वाच्यम्+; द्रव्यत्वे सति+इति विशेषणात्। विषयम्+आह---विषयः+ इति। उपभोगसाधनम्+ विषयः। सर्वम्+एव हि कार्यः+--जातम्+अदृष्टाधीनम्। यत् कार्यम्+ यददृष्टाधीनम्, तत् तदुपभोगम्+ साक्षात् परम्परया वा जनयत्येव। न हि बीज-प्रयोजनाभ्याम्+ विना कस्यचित्+उत्पत्तिः+अस्ति। तेन द्व्यणुकादिब्रह्माण्डान्तम्+ सर्वम्+एव विषयः+ भवति। शरीरेन्द्रिययोः+विषयत्वे+अपि प्रकारान्तरेण+उपन्यासः शिष्यबुद्धिवैशद्यार्थः॥38॥

	योनिजम्+ शुक्रशोणितसन्निपातः+ योनिः+तस्माज्जातम्। जरायुः गर्भवेष्टनचर्मपुटकम्। मानुषादीनाम+इत्यादिना पशुमृगादीनाम्+ परामर्शः। सर्पादीनाम्+इत्यादिना विहङ्गम्+आदिपरिग्रहः। उद्भिजादिकम्+इत्यादिना देवादिशरीरपरिग्रहः। तथा च भाष्यम्+---"देवर्षीणाम्+ शरीरम्+ धर्मविशेषसहितेभ्यः+अणुभ्यः+ जायते" इति। ननु योनिजवन्नायोनिजम्+अपि शरीरम्+उपलभामहे इति चेत्। न। देवानाम्+ऋषीणाम्+ च सनकादीनाम्+अयोनिजदेहसत्त्वात्, पुराणेतिहासादिषु तथैव श्रूयमाणत्वात्। लोके+अपि च वृश्चिक-मशकादिशरीराणाम्+ योनिमन्तरेण+एव+उत्पत्तिदर्शनात्। तथा च+उक्तम्+ युक्तिदीपिकायाम्---"पूर्वसर्गे प्रकृतेः+उत्पन्नानाम्+ प्राणिनाम्+ सत्त्वधर्मोत्कर्षात्+अन्तरेण द्वयसमापत्तिम्+ मनसैव+अपत्यमन्यत्+ वा यथो*प्सितम्+ प्रादुर्बभूवः+। तदेतदद्य+अपि च+अनुवर्त्तते। यत् तु कच्छपिका निरीक्षितेनाण्डधारणम्+ करोति+इ"ति। प्रपञ्चः+तत्रैव+अवगन्तव्यः। दंशाद्याः+ इत्यादिना यूकादीनाम्+ परिग्रहः। गुल्माद्याः+ इत्यादिना लतावनस्पतीनाम्+ परामर्शः। नारकिणाम्+इति। अधर्मविशेषसहितेभ्यः+अणुभ्यः नारकिणाम्+ शरीरोत्पत्तिः, तथैव क्षुद्रजन्तूनाम्+अपि। तथा च+उक्तम्+ किरणावल्याम्+---"न हि योनिजम्+ शरीरम्+आकल्पमयःकुम्भीपाकादि-दुःख-सहनक्षमम्+, न+अपि नरकयातनासु योनिस्पर्शसुखमानुषङ्गिकम्+अपि श्रूयते।" इति। मनुष्य-पशु-मृगादिशरीराणाम्+ पार्थिवत्वम्+ साधयितुम्+ प्रमाणम्+आक्षिपति---न च+इति। गन्धादीत्यादिना शुक्लेतररूपपरिग्रहः। प्रमाणत्वात्+इति। प्रयोगः+च----मनुष्यादि-शरीरम्+ पार्थिवम्+ गन्धवत्त्वात् चम्पकवत्+इति। ननु---मनुष्यादिशरीरम्+ जलीयम्+ क्लेदवत्त्वात्, तैजसम्+ वा उष्णस्पर्शवत्त्वादित्याद्यनुमानेन मनुष्यादिशरीराणाम्+ जलीयत्वादिकम्+इति चेत्, तत्राह---न च+इति। क्लेदोष्मादेः+इति। क्लेदः स्वेदः। उष्मा उष्णस्पर्शः। आदिना सदागत्यवकाशः+-परिग्रहः। आप्यत्वादिकम्+इति। आदिना तैजसत्वादिपरिग्रहः। यथा गन्धोपलब्ध्या तदाश्रयस्य शरीरोपादनत्वम्, तथा स्वेदोपलब्ध्या तदाश्रयस्य जलस्य,उण्मोपलब्ध्या तदाश्रयस्य तेजसः, सदागत्युपलब्ध्या तदाश्रयस्य वायोः+अवकाशोपलब्ध्या तदाश्रयस्याकाशस्य+अपि शरीरोपादानत्वम्+ स्यात्+इति भावः। जलादीनाम्+ शरीरोपादानत्वम्+ निषेधति---तथेति। जलादीनाम्+ शरीरोपादानत्वे सति+इति+अर्थः। सङ्करप्रसङ्गात्+इति हिम-करकादिषु पृथिवीत्वम्+ विहाय जलत्वम्+, घटादौ जलत्वम्+ विहाय पृथिवीत्वम्+, मानुषशरीरे तु पृथिवीत्व-जलत्वयोः+द्वयोः समावेशः+ इति सङ्करापातात्+इति+अर्थः। तथा च साङ्कर्यात् तयोः+जातित्वम्+ वा त्याज्यम्+ शरीरस्य+अप्यत्वादिकम्+ वा। तत्र जलत्वपृथिवीत्वयोः+जातित्वव्यवस्थापकसद्भावात् तत्त्यागासम्भवेन+अपि+अत्वादीनाम्+ त्यागः+ विधेयः। क्लेदादिप्रतीतिः+तु जलादिभागस्य निमित्तत्वेन+अपि+उपपद्यते। तेन तत्र+अप्यत्वादिकम्+ न+अस्ति+इति भावः। ननु+एवम्+ शरीरस्य+अप्यत्वम्+अस्तु तैजस्त्वम्+ वा न तु पार्थिवत्वम्+, गन्धादिप्रतीतेः+अविशेषात्, पार्थिवत्वे विनिगमनाभावात्, पार्थिवभागस्य निमित्तत्वेन+अपि गन्धप्रतीत्युपपत्तेः+इति+आशङ्क्य निषेधति---न च+इति। तर्हि पार्थिवत्वजलीयत्वयोः+एकतरस्य त्याज्यत्वे सति। भूतान्तरप्रकृतिकत्वे बाधकम्+आह---क्लेदादीनाम्+इति। प्रत्यभिज्ञानात्+इति। तदेव+इदम्+ शरीरम्+इति प्रत्यभिज्ञासत्त्वात्+इति+अर्थः। पूर्वदृष्टस्य कालान्तरे पुनः+इन्द्रियसम्प्रयोगे तदेव+इदम्+इति+आकारकम्+ जायमानम्+ ज्ञानम्+ प्रत्यभिज्ञा। अयम्+भवः---यस्य भूतस्य गुणः+ यावत्+द्रव्यभावी, तद्भूतोपादानकम्+एव शरीरम्। सः+ च प्रकृते गन्धः+ एवेति शरीरस्य पार्थिवत्वनिश्चयः। यदि पुनः+इदम्+ जलीयम्+ स्यात्, तर्हि गन्धवत् सदैव क्लेदोपलब्धिः स्यात् स्वाभाविकद्रवत्वोपलब्धिः+वा यावत्+द्रव्यभाविगुणाश्रयस्य शरीरोपादानत्वस्वीकारात् यावत्+द्रव्यभाविनः+तद्गुणस्य सदैव सत्त्वात्। न च तेषाम्+ सदा+उपलम्भः, तस्मात्+शरीरम्+ न जलीयम्। किञ्च जलीयत्वे तु क्लेदनाशे तदाश्रयस्य+अपि शरीरोपादानस्य नाशात्+शरीरनाशे तदेव+इदम्+ शरीरम्+इति प्रतिसन्धानम्+ न स्यात्, शरीरस्य+आभावात्, भवति च प्रतिसन्धानम्, तस्मान्न जलीयम्। न+एवम्+ वायवीयम्+, रूपवत्त्वात्। न+एवम्+ तैजसम्+, दहनसंयोगे भस्मीभावात्+इति। ननु+एवम्+ गन्धस्य+अपि विनाशात्+ प्रत्यभिज्ञानम्+ न स्यात्, न स्यात्+च पार्थिवत्वम्+अपि+इति+अतः+ आह---गन्धादिति। ननु कथम्+ तर्हि शरीरे पाञ्चभौतिकत्वप्रसिद्धिः+इति+अतः+ आह---तेनेति। शरीरस्य पार्थिवत्वसाधनेन+इति+अर्थः। प्रसिद्धिः+तु पञ्चानाम्+ कारणत्वमात्रेण, न तु समवायितया। तत्र+अपि+एकैकस्य+उपादानत्वम्+ चतुर्णाम्+ निमित्तत्वम्+इति भेदः। ननु शरीरस्य पाञ्चभौतिकत्वे का क्षतिः+इति चेत्। श्रृणु। यदि शरीरम्+ पाञ्चभौतिकम्+ स्यात्, तदा वायुवनस्पतीनाम्+ संयोगवत् प्रत्यक्षम्+ न स्यात्। न तु+एवम्। तस्मान्न शरीरम्+ पाञ्चभौतिकम्। तथा च सूत्रम्+---"प्रत्यक्षाप्रत्यक्षाणाम्+ संयोगस्य+अप्रत्यक्षत्वात् पञ्चात्मकम्+ न विद्यते"(वैः. सूः. 4।2।2)। एतेन चातुर्भौतिकत्ववादः+ निरस्तः। ननु+अस्तु त्रैभौतिकम्+, त्रयाणाम्+ भूतानाम्+ प्रत्यक्षत्वात्+इति चेत्। न। विजातीयारम्भस्य प्रतिषेधात्, एकस्य गुणस्य+अवयविनि अवयवान्तरगुणस्य गुणानारम्भकत्वात्। यदि पृथिवीजलाभ्याम्+आरम्भः स्यात्, तदा तदारब्धम्+अगन्धम्+अरसम्+च स्यात्। ननु शरीरत्वम्+ करचरणादिनिष्ठ-क्रियाजनकतावच्छेदकतया सिद्धः+ जातिविशेषः। तादृशशरीरत्वम्+ वृक्षादौ बाधितम्+इति कथम्+ वृक्षादीनाम्+योनिजदेहत्वम्+इति+आङ्काम्+ तस्य जातित्वखण्डनेन परिहरति---शरीरत्वम्+इति। साङ्कर्यात्+इति। पृथिवीत्वम्+ विहाय जलीयादि-शरीरेषु शरीरत्वम्+, शरीरत्वम्+ विहाय घटादौ पृथिवीत्वम्+ मानुषशरीरे पृथिवीत्वम्+ शरीरत्वम्+ चेति द्वयोः समावेशेन+इति भावः। ननु+एवम्+ पृथिवीत्वम्+अपि जातिः+न स्यात्, शरीरत्वेन साङ्कर्यात्। न स्यात्, यदि विनिगमनाविरहः+ भवेत्। अस्ति च+अत्र गन्धसमवायिकारणतावच्छेदकत्वादि पृथिवीत्वजातिविनिगमकम्। न च+एवम्+ शरीरत्वजातौ। चेष्टाजनकतावच्छेदकत्वम्+ विनिगमकम्+इति चत्+न, करत्वादीनाम्+ तदवच्छेदकत्वात्, अशरीरेषु शरीरावयवेषु चेष्टाजनकतादर्शनात् शरीरत्वस्य तदवच्छेदकत्वायोगात्। तस्मात् पृथिवीत्वम्+ जातिः+न शरीरत्वम्+इति भावः। चेष्टा+इति। चेष्टा नाम प्रयत्नवदात्मसंयोगासमवायिकारणकः शरीरः+-तदवयवः+-समवेतः क्रियाविशेषः। चेष्टते इति प्रत्यक्षसिद्धम्+ चेष्टात्वम्+ जातिः+इति नव्याः। ननूद्भिज्जम्+ शरीरम्+ न भवत्येव, तच्छरीराणाम्+इन्द्रियायतनत्वे भोगायतनत्वे वा प्रमाणाभावात्, "श्मशाने जायते वृक्षः", "नलकूपमणिग्रीवावासतुर्यमलार्ज्जुनौ+इ"त्यादि-स्मृतिपुराण-वचनानाम्+ विधितन्त्रत्वात्+इति न्यायैकदेशिनः प्राभाकराः+ मन्यन्ते, तान् प्रत्याह---न च+इति। किरणावलीम्+अनुस्मरन् समाधानम्+आह-आध्यात्मिकवायुः+इति। प्राणवायुः+इति+अर्थः। प्रयोगः+च---वृक्षः शरीरम् आध्यात्मिकवायुवत्त्वात् प्रसिद्धशरीरवत्+इति। भग्नक्षतेति। भग्नतयोः+विभागविशेषः+-विश्लिष्टावयवयोः संरोहणादिकम्, तेन+इति+अर्थः। आदिना अवयवाधिक्यपरिग्रहः। तदुन्नयनात् आध्यात्मिकवायुसम्बन्धानुमितेः। प्रयोगः+च---वृक्षः+ आध्यात्मिकवायुसम्बन्धवान् भग्नक्षतसंरोहणात्। "सुखदुःखयोः+च ग्रहणाच्छिन्नस्य च विरोहणात्। जीवम्+ पश्यामि वृक्षाणामचैतन्यम्+ न विद्यते+" इत्यादि-मोक्षधर्मीयवचनजातम्+अपि+अत्र+अनुसन्धेयम्। अन्त्यावयवित्वेन द्रव्यानारम्भक-द्रव्यत्वेन। विशेषणीयम्+इति। तथा च+अन्त्यावयवित्वे सति चेष्टाश्रयत्वम्+ शरीरत्वम्+इति पर्यवसितम्। पाषाणमध्यवर्त्तिनिश्चेष्ट-भेकशरीरादौ मृतशरीरे च+अव्याप्तेः+आह---अथवा+इति। चेष्टावत्+इति। चेष्टावांन्+च+असौ+अन्त्यावयवी च+इति चेष्टावत्+अन्त्यावयवी, तस्मिन् वृत्तिः+या द्रव्यत्वसाक्षाद्व्याप्या पृथिवीत्वादिजातिः+तद्वत्त्वम्+इति+अर्थः। घटत्वम्+आदाय घटे+अतिव्याप्तिवारणाय---चेष्टावत्+इति। चेष्टावत्+वृत्तित्वे सतीति विभाजनीयम्। हस्तादौ+अवतिव्याप्तिवारणाय+अन्त्यावयवि+इति। पृथिवीत्वरूपः+-तादृशजातिमति घटादौ+अवतिव्याप्तिः+अतः+ लक्षणान्तरम्+आह---अन्त्यावयविमात्र+इति। तथा च पृथिवीत्वस्य+अवयवावयविवृत्तित्वेनान्त्यावयविमात्रवृत्तित्वाभावान्नातिव्याप्तिः+इति भावः। चेष्टावत्+वृत्तीति+अनेन घटत्वादि*व्युदासः। चैत्रत्वात्+इतिति। बाल्य-यौवनादि-शरीराणाम्+ भिन्नपरिमाणत्वेन चैत्रशरीरस्य भेदात् तद्गतस्य चैत्रत्वस्य जातित्वमिति भावः। नन्विदम्+ शरीरलक्षणम्+ नैवयुक्तं, नृसिंहशरीरे तादृशजातेः+अभावादव्याप्तेः+इति+आशङ्कते---न च+इति। ननु नृसिंहत्वजातिम्+आदाय लक्षणसमन्वय इति+अतः+ आह---तत्रेति। नृसिंहशरीरे इति+अर्थः। देवत्वजातिम्+आदाय लक्षणसमन्वयः+ इति चेत्, तत्राह---जलीयतैजसेति। देवत्वम्+ विहाय सुवर्णादिषु तैजसत्वं, तैजसत्वम्+ विहाय वरुणादि-जलीय-देवेषु देवत्वं, तैजसदेवेषु देवत्वम्+ तैजसत्वम्+ च+इति साङ्कर्यम्+ देवत्वस्य जातित्वे बाधकम्+इति भावः। समाधत्ते---कल्पभेदेन+इति। ब्रह्मदिवस-परिमितः कालः कल्पः। नानात्वेन+इति। अवतारकार्यनिर्वाहार्थम्+ प्रतिकल्पम्+ नृसिंहशरीराणाम्+उत्पादस्वीकारात्+इति भावः। जातिसाङ्कर्यस्य+अदोषत्वे देवत्वशरीरत्वादेः+नानाजातित्व+अङ्गीकारे वा देवत्वशरीरत्वजातिम्+आदाय लक्षणसमन्वयः+ बोध्यः। सांख्याद्यभिमतम्+इन्द्रियाणाम्+आहङ्कारिकत्वम्+ निराकुर्वन् पार्थिवत्वम्+ साधयितुम्+आह---इन्द्रियमि*तीति। नन्विन्द्रियसद्भावे किम्+ मानम्+इति च+इति। न। गन्धोपलब्धिः करणजन्या कार्यत्वात् छिदिक्रियावदिति+अनुमानस्य प्रमाणत्वात्। घ्राणेन्द्रियम्+इति। गन्धव्यञ्जकम्+ यदिन्द्रियम्+, तत् पार्थिवम्+ घ्राणम्+इति व्यवहर्त्तव्यम्। तत्+च जलादिभिः+अप्रतिहतसामर्थ्यैः पार्थिवावयवैः+अदृष्टवशात्+इतरविलक्षणम्+आरब्धम्। अतः+ विशिष्टोत्पादात्+एतत्+एव गन्धम्+अभिव्यनक्ति न+अन्यत्। अतः+एव श्लेष्माद्यभिभवे सति गन्धः+ न गृह्यते। रूपादिषु+इति। आदिपदेन रस-गन्ध-स्पर्शानाम्+ ग्रहणम्। गन्धस्यैव+इति। एवकारेण गन्धभिन्नाव्यञ्जकत्व-लाभः+तेन नवशरावगन्धव्यञ्जकजले न व्यभिचारः, तस्य सक्तुरस-व्यञ्जकत्वात्। घ्राणेन्द्रिये गन्धत्वव्यञ्जके हेत्वसिद्धिवारणाय मध्यान्तम्। तेन रूपाद्यव्यञ्जकत्वे सति गन्धव्यञ्जकत्वम्+ हेतुः+लभ्यते। तदर्थत्वात्---हेतुवाक्यघटकमध्यान्तपदसमभिव्याहृतैवकारार्थत्वात्। तथा च दृष्टान्ते गोघृतादावसिजद्धिवारणाय रूपादौ परकीयत्वविशेषणम्+ देयम्। तेन तत्र परकीयरूपाद्यव्यञ्जकत्वसत्त्वान्नासिद्धिः+इति भावः। अनैकान्तिकत्वं---व्यभिचारः। सः+ च साध्याभाववत्+वृत्तित्वम्। न च येन जलेन सक्तुरसः+ न+अभिव्यक्तः+तत्र+अनैकान्तिकः+ इति वाच्यम्। परकीयरूपादिविषयकसाक्षात्कार-स्वरूपायोग्यत्वस्य विवक्षितत्वात्, तादृशे+अपि जले सव्यञ्जकतावच्छेदकजलत्वस्य सत्त्वात्। तस्य नवशरावगन्धव्यञ्जकजलस्य। परकीयविशेषणाप्रवेशे लाघवात्+आह---यद्वेति। तत्र---घ्राणेन्द्रियः+-सन्निकर्षे। व्यभिचारः+ इति। पार्थिवत्वरूपसाध्याभाववति संयुक्त-समवायरूपे घ्राणेन्द्रिय-सन्निकर्षे रूपाद्यव्यञ्जकत्व-समानाधिकरणगन्धव्यञ्जकत्वरूप-हेतुसत्त्वात्+इति भावः। विशेषणात्---हेतौ विशेषणात्। तथा च घ्राणेन्द्रियसन्निकर्षस्य द्रव्यत्वाभावात्+न व्यभिचारः। मूले द्व्यणुकादिः+इति। अतद्गुणसंविज्ञानबहुव्रीहिः+तेन त्र्यणुकादयोः+ विषयाः, न प्रमाण्वः+ द्व्यणुकानि वा, तेषाम्+उपभोगासाधनत्वात्। तथा च भाष्यम्+---"द्व्यणुकादिप्रक्रमेणारब्धः+त्रिविधः+" इति। अतः+ एव+उपस्कारे---लौकिक-साक्षात्कारविषय-कार्यद्रव्यत्वम्+इति+उक्तम्। विषयलक्षणम्+आह----उपभोगेति। सुखदुःखान्यतर-साक्षात्कार उपभोगः+तत्साधनम्+ तत्प्रयोजकः। विषयाणाम्+उपभोगसाधनत्वम्+ समर्थयन्+आह---सर्वमेवेति। कार्यजातम्+इत्यत्र जातपदम्+ सम्पातायातम्, सर्वमिति+अत्यनेन+एव तदर्थलाभात्+इति भावः। अदृष्टाधीनम्+इति। अदृष्टजन्यमिति+अर्थः। अत्र कार्यमात्रम्+ प्रत्यदृष्टस्य हेतुत्वम्+ स्वसमवायिसंयुक्तसंयोगेन बोध्यम्। यत्+अदृष्टाधीनम्+ यत्पुरुषीयादृष्टजन्यम्। तत्---तत् कार्यम्। तदुपभोगम्+ तत्पुरुषस्य+उपभोगम्। परम्परया सुखदुःख-सम्पादकतया। तेन---त्र्यणुकादिकार्यस्य तत्तत्पुरुष+उपभोगप्रयोजकत्वेन। ननु+उपभोगसाधनस्य विषयत्वे शरीरेन्द्रिययोः+अपि तत्त्वेन विषयत्वात् तयोः+विभागेन+उपन्यासः+ न+उचितः+ इति+अतः+ आह---शरीरेन्द्रियेति। यद्यपि शरीरम्+अपि विषयः+तथापि शरीरत्वेन+एव तन्निर्वेदसाधनम्+इति दर्शयितुम्+ तदेव रूपम्+ तस्य दर्शितम्। तथा च+उक्तम्+ तात्पर्यटीकायाम्+---"तेन च रूपेण निर्वेदोपयोगिनः+" इति। एवम्+इन्द्रियम्+अपि+इन्द्रियत्वेन त्र्यणुकादिः+च विषयत्वेन निर्वेदसाधनम्+अतः+तेषाम्+ भेदेन+उपन्यासः। उपन्यासः कथनम्। एतदेव+आह----शिष्यबुद्धिवैशद्यार्थः+ इति॥ 38 ॥




<1-39>

	वर्णः शुक्लः रसः+-स्पर्शौ दले मधुरशीतलौ। 
	स्नेहः+तत्र द्रवत्वम्+ तु सांसिद्धिकम्+उदाहृतम्॥ 39 ॥



	जलम्+ निरूपयति---वर्णः शुक्लः+ इति। स्नेहसमवायिकारणतावच्छेदकतया जलत्वजातिसिद्धिः। यद्यपि स्नेहत्वम्+ नित्यानित्यवृत्तितया न कार्यतावच्छेदकम्+ तथापि जन्यस्नेहत्वम्+ तथा बोध्यम्। अथ परमाणौ जलत्वम्+ न स्यात्, तत्र जन्यस्नेहाभावात्; तस्य च नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियमात्+इति चेत्। न। जन्यस्नेहजनकतावच्छेदकतया जन्यजलत्वजातेः सिद्धौ तदवच्छिन्न-जनकतावच्छेदकतया जलत्वजातिः+-सिद्धिः। शुक्लरूपम्+एव जलस्य+इति दर्शयितुम्+उक्तम्+---वर्णः शुक्लः+ इति। न तु शुक्लरूपवत्त्वम्+ लक्षणम्। अथवा नैमित्तिकद्रवत्ववत्+वृत्तिः+-रूपवत्+वृत्तिः+-द्रव्यत्वसाक्षात्+व्याप्यजातिमत्त्वम्; अभास्वरशुक्लेतररूपासमानाधिकरण-रूपवत्+वृत्तिः+-द्रव्यत्वसाक्षात्+व्याप्यजातिमत्त्वम्+ वा तदर्थः। [तेन स्फटिकादौ न+अतिव्याप्तिः।] रसः+-स्पर्शौ+इति। जलस्य मधुरः+ एव रसः, शीतः+ एव स्पर्शः। तिक्तरसवदत्+वृत्तिः+-मधुररसवत्+वृत्ति-द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्+ तदर्थः। तेन शर्करादौ न+अतिव्याप्तिः। ननु शुक्लरूपम्+एवेति कुतः? कालिन्दीजलादौ नीलिमोपलब्धेः+इति चेत्। न। नीलजनकतावच्छेदिकायाः पृथिवीत्वजातेःभावाज्-जल नीलरूपासम्भवात्। कालिन्दीजले नीलत्वप्रतीतिस्त्वाश्रयौपाधिकी। अतः+ एव वियति विक्षेपे धवलिमोपलब्धिः। अथ जले माधुर्ये किम्+ मानम्? न हि प्रत्यक्षेण कः+अपि रसः+तत्र+अनुभूयते। न च नारिकेल-जलादौ माधुर्यम्+उपलभ्यते+ एवेति वाच्यम्+, तस्याश्रयौपाधिकत्वात्। अन्यथा जम्बीरजलादौ+आम्लादिरसोपलब्धेः+आम्लादिमत्त्वम्+अपि स्यात्+इति चेत्। न। हरीतक्यादि-भक्षणस्य जलरस-व्यञ्जकत्वात्। न च हरीतक्याम्+एव जलोष्मसंयोगात्+ रसान्तरोत्पत्तिः+इति वाच्यम्+, कल्पनागौरवात्। पृथिवीत्वस्य+आम्लादिजनकतावच्छेदकत्वात्+च जले न+आम्लादिकम्। जम्बीररसादौ तु+आश्रयौपाधिकी तथाप्रतीतिः। एवम्+ जन्य-शीतस्पर्शः+-जनकतावच्छेदकम्+ जन्यजलत्वम्+, तदवच्छिन्न-जनकतावच्छेदकम्+ जलत्वम्+ बोध्यम्। घृष्टचन्दनादौ तु शैत्योपलब्धिः+चन्दनान्तर्वर्ति-शीततर-सलिलस्य+एव। तेजःसंयोगात्+जले उष्णप्रतीतिरौपाधिकी स्फुटा+एव, तत्र पाकासम्भवात्। स्नेहः+तत्र+इति। घृतादौ+अपि तदन्तव*र्त्तिजलस्य+एव स्नेहः, जलस्य स्नेहसमवायिकारणत्वात्। तेन जलम् एव स्नेहम् इति मन्तव्यम्। द्रवत्वम्+इति। सांसिद्धिकद्रवत्वत्वम्+ जातिविशेषः प्रत्यक्षसिद्धः+तदवच्छिन्न-जनकतावच्छेदकम्+अपि तदेव+इति भावः। तैलादौ+अपि जलस्य+एव द्रवत्वम्+, स्नेहप्रकर्षेण च दहनानुकूल्यम्+इति वक्ष्यति॥ 39 ॥

	रूपादिगुणवत्त्वेन जलस्य द्रव्यत्वे सिद्धे पृथिव्यादिभ्यः+ व्यवच्छेदहेतः+जलत्वस्य व्यवस्थाहेतून् गुणविशेषान् भाष्यम्+अनुस्मरन्+आह---वर्णः शुक्लः+ इति। जलत्वजातौ प्रमाणम्+आह---स्नेहेति। प्रयोगः+च---स्नेहत्वावच्छिन्न-कार्यतानिरूपिता जलनिष्ठा समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्। तथा च कारणतावच्छेदकतया धर्मसिद्धौ जातिबाधकाभावात् तस्य जातित्वम्+इति भावः। ननु कार्यतावच्छेदकधर्मस्य कार्यतासमानदेशत्व-नियमात् नित्यवृत्तिधर्मस्य कार्यतानवच्छेदकत्वेन स्नेहत्वम्+ कार्यताधिकनित्यस्नेहवृत्तितया न कार्यतानवच्छेदकम्। तथा च स्नेहत्वावच्छिन्न कार्यतानिरूपित-समवायिकारणतया अप्रसिद्धेः कथम्+ तदवच्छेदकतया जलत्वसिद्धिः+इति शङ्कते---यद्यपि+इति। तथा---कार्यतावच्छेदकम्। जलपरमाणौ जन्यस्नेहाभावेन तत्कारणताया अभावात् तदवच्छेदकस्य जलत्वस्य+असिद्धिः+इति शङ्कते---अथेति। ननु यथा+अरण्यस्थ-दण्डादौ फलानुपधायके कारणतावच्छेदिका दण्डत्वादिजातिः+अस्ति, तथा जलपरमाणौ जन्यस्नेहानुपधायके जलत्वजातिः+अस्तु+इति चेत्, तत्र+आह---तस्य च+इति। जलपरमाणोः+च+इति+अर्थः। स्वरूपयोग्यत्वे स्नेहसमवायिकारणतावच्छेदक-जलत्वजातिमत्त्वे। फलावश्यम्भावनियमात्+इति। दण्डादेः स्वरूपयोग्यत्वे न कापि क्षतिः+तस्या+अनित्यत्वेन फलावश्यम्भावाभावात्। परमाणोः+च स्वरूपयोग्यत्वे तत्र फलोत्पत्तिः+अवश्यम्भाविनि+इति भावः। जन्यजलत्वजातेः। जन्यजलमात्रवृत्ति-जलत्वजातेः। तदवच्छिन्न+इति। जन्यजलमात्रवृत्तिः+-जलत्वजात्यवच्छिन्नेति+अर्थः। तथा च+अयम्+ प्रयोगः---शुद्धजलनिष्ठा जन्यजलत्वावच्छिन्न-जन्यतानिरूपित-समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्+इति। न च+एवम्+ जलान्त्यावयविनि जलत्वम्+ न स्यात्, तत्र जन्यजलसमवायिकारणताया अभावात्+इति वाच्यम्। जलसामान्यस्य+एव जलान्तरसंयोगेन जलजननयोग्यतासत्त्वात् जलस्य+अन्त्यावयवित्वानुपगमात्। जलत्वव्यवस्थाहेतून् गुणविशेषान् वक्तुम्+उपक्रमते---शुक्लरूपम्+एव+इति। ननु पृथिव्यादि-साधारणस्य शुक्लरूपस्य कथम्+ जलत्वव्यवस्थाहेतुत्वम्+इति चेत्। न।सहस्रशः+अग्निसंयोगेन+अपि+अपरावर्त्तमानस्यैव+अभास्वर-शुक्लरूपस्य जलत्व-व्यवस्था-हेतुत्वात्। एषः+ च विशेषः पृथिवीरूपस्य पाकजत्वदर्शनेन तेजोरूपस्य भास्वरत्वख्यापनेन सूचितः। एतेन रसः+अपि व्याख्यातः। न तु+इति। पृथिव्यादौ+अतिव्याप्तेः+इति भावः। इदम्+अपिलक्षणम्+एवति साधयितुम्+आह---अथवा+इति। नैमित्तिकेति। नैमित्तिकद्रवत्ववत्तेजःपृथिव्यवृत्तिः रूपवद्वृत्तिः+च या द्रव्यत्वसाक्षात्+व्याप्या जलत्वजातिः+तद्वत्त्वम्+इति+अर्थः। द्रव्यत्वव्याप्यवायुत्वजातिम्+आदाय वायौ+अवतिव्याप्तिवारणाय---रूपवत्+वृत्तिः+इति। तादृशपृथिवीत्वादिजातिम्+आदाय पृथिव्यादौ+अतिव्याप्तिवारणाय---नैमित्तिकद्रवत्ववत्+वृत्ति+इति। तादृश-पटत्वादि-जातिम्+आदाय पृथिव्यादौ+अतिव्याप्तिवारणाय---साक्षादिति। द्रव्यत्वसाक्षात्+व्याप्यत्वम्+ द्रव्यत्वभिन्नत्वे सति द्रव्यत्वव्याप्यत्वे सति द्रव्यत्वव्याप्याव्याप्यत्वम्। जलघटान्यतरत्वम्+आदाय घटादौ+अतिव्याप्तिवारणाय---जातीति। उ*दक्षरत्वापत्तिवारणाय+आह---अभास्वर+इति। अभास्वरम्+ यत्+शुक्लरूपम्+ तदितररूपम्+ नीलपीतादिकम्+ भास्वरम्+ शुक्लरूपम्+च तदसमानाधिकरणा रूपवत्+वृत्तिः+या द्रव्यत्वसाक्षात्+व्याप्यजातिः+तादृशजातिमत्त्वम्+ विवक्षितम्+इति+अर्थः। रूपवत्+वृत्तिद्रव्यत्वसाक्षाद्व्याप्य-पदयोः+व्यावृत्तिः पूर्ववत्+ बोध्या। पृथिवीत्वम्+आदाय पृथिव्याम्+अतिव्याप्तिवारणाय---असमानाधिकरणान्तम्। जलत्वस्य शुक्लरूपसामानाधिकरण्यात्+असम्भवः+ अतः---शुक्लेतरेति। तेजस्त्वम्+आदाय तेजस्यतिव्याप्तिवारणाय---अभास्वरेति। तदर्थः---शुक्लरूपवत्त्वपदस्य+अर्थः। अपाकज-रसस्य जलत्वव्यवस्थाहेतुत्वम्+ सूचयितुम्+आह---मधुरः+एव+इति। मधुररसवति शर्करादौ+अतिव्याप्तिवारणाय जातिघटितलक्षणम्+आह---तिक्तरसवत्+इति। पृथिवीत्वम्+आदाय पृथिव्याम्+अतिव्याप्तिवारणाय---तिक्तरसवत्+अवृत्ति+इति। तेजस्त्वादिकम्+आदाय+अतिव्याप्तिवारणाय---मधुररसवत्+वृत्ति+इति। शर्करात्वम्+आदाय+अतिव्याप्तिवारणाय---साक्षात्+इति। न्यायलीलावतीम्+अनुस्मरन् जलस्य शौक्ल्यमात्रम्+आक्षिपति---ननु+इति। ननु जले नीलरूपाभावे कथम्+ नीलरूपप्रतीतिः+अतः+ आह---कालिन्दीति। आश्रयौपाधिकी---पार्थिवाश्रयविशेषसंयोगरूप-दोषजन्या। तथा च कालिन्दीजलादौ पार्थिवभाग-गतस्य+एव नीलरूपस्य दोषजन्या प्रतीतिः+इति भावः। जले वास्तव-नैल्यसत्त्वे बाधकम्+आह---अतः+ ऐवेति। तादृशदोषस्य जलम्+ नीलम्+इति प्रतीतिनियामकत्वात्+एवेति+अर्थः। धवलिमोपलब्धिः+इति। तदानीम्+ तादृशदोषस्य+अभावात्+इति भावः। न च कालिन्दीजलादौ नैल्यम्+एव वास्तवम्+, तत्+च वियति विक्षिप्ततेजोरूपाभिभूतम्+इति वाच्यम्। घटेन्द्रनीलनैल्यस्य+अपि तेजोरूपेणाभिभवप्रसङ्गात्। न्यायलीलावतीम्+अनुस्मरन् जलस्य माधुर्यम्+ साधयति---अथेति। तत्र---जले। तस्य---माधुर्यस्य। आश्रयौपाधिकत्वात्---पूर्ववत्+आश्रयविशेषल*संयोगरूप-दोषजन्यत्वात्। तथा च पार्थिवभाग-गतस्य+एव मधुरस्य तत्रोपलम्भः, न तु+असौ स्वाभाविकः+ इति भावः। परपक्षे बाधकम्+ दर्शयन् स्वपक्षसाधकम्+ तर्कम्+आह---अन्यथा+इति। आश्रयौपाधिकत्व+अनङ्गीकारे इति+अर्थः। रसव्यञ्जकत्वात्---रसज्ञापकत्वात्। हरीतकीभक्षणोत्तरम्+ प्रत्यक्षेण माधुर्यस्य+उपलम्भात्+इति भावः। कल्पनागौरवात्+इति। अवयवरसात्+अग्निसंयोगात् वा पृथिव्याम्+ रसान्तरोत्पत्तिः+इति सार्वभौमः+ नियमः। अत्र च हरीतकीदृष्टान्तानुरोधे जलसंयोगस्य पृथिवीरसोत्पादकत्व-स्वीकारे+अतिरिक्तकार्यकारणभावकल्पनया गौरवम्+इति भावः। ननु+अस्तु जले मधुरः+ रसः+तथा+अपि+आम्लादिरसः+अपि स्यात्+ जम्बीरादौ तदुपलब्धेः+इति+अतः+ आह---पृथिवीत्वस्य+इति। न+आम्लादिकम्+इति। आम्लरसजनकतावच्छेदकम्+ पृथिवीत्वम्+ पृथिव्याम्+एव न जलम् इति जले न+आम्लादि-स्वीकारः+ इति भावः। कथम्+ तर्हि जम्बीरः+-रसादौ+आम्लादिरसोपलब्धिः+इति+अतः+ आह---जम्बीरेति। आश्रयौपाधिकी जम्बीरसंयोगरूपः+-दोषजन्या। तथाप्रतीतिः---जम्बीरगतस्य+आम्लस्य जले प्रतीतिः। जलत्वजातानुमानान्तरम्+ प्रमाणम्+आह---एवम्+इति। ननु घृष्टचन्दनादौ शैत्योपलब्धेः कथम्+ जन्यजलवृत्तिजलत्वस्य जन्यशीतस्पर्शजनकतावच्छेदकत्वम्+, पृथिवीत्वस्य+अपि तत्सम्भवात्+इति+अतः+ आह---घृष्णेति। ननु+उष्णम्+ जलम्+इति+आदि प्रतीतेः कथम्+ जलस्य शीतस्पर्शवत्त्वम्+इति+अतः+ आह---तेजः संयोगात्+इति। औपाधिकि+इति। तेजः संयोगरूपोपाध्यपगमे पुनः शैत्योपलब्धेः+इति भावः। तत्र---जले। ननु यथा तैलादिषु पार्थिवेषु स्नेहः+ उपलभ्यते न तथा जले। तथा च स्नेहः+ न जलगतः किन्तु पृथिवीगतः। तत्त्वे+अपि न पृथिवीविशेषगुणः+तद्विशेषगुणस्य सकलपृथिवीव्यापकत्वात्, किन्तु दधित्वादिवत् पृथिवीत्वव्याप्यः+ जातिविशेषः+ इति कस्यचित्+मतमपाकर्तुम्+आह---घृतादौ+अपि+इति। आदिपदेन तैल-वासादिपरिग्रहः। तथा च स्निग्धस्निग्धतरादिभेदेन सातिशयत्वात् जातेः+तदभावात् स्नेहः+ न जातिविशेषः, किन्तु गुणः+ एव। न हि गोमहिष्यादिषु गुणम्+अनाश्रित्य तारतम्यम्+अस्ति। जलस्य+एव स्नेहः+ इति+अनन्तरम्+ स्वाश्रयसंयोगेन प्रतीयतः+ इति शेषः। तेन---घृतादौ समवायेन स्नेहनिरसनेन। सांसिद्धिकेति। अग्निसंयोगानपेक्षेति+अर्थः। न तु+आकस्मिकम्+, कार्ये कारणगुणपूर्वकस्य परमाणुषु च नित्यस्य द्रव्यत्वस्य सत्त्वात्। तदवच्छिन्न+इति। सांसिद्धिकद्रववत्वावच्छिन्नेति+अर्थः। तदेव जलत्वम्+एव। सांसिद्धिकद्रवत्वम्+ तैलादौ+अतिव्याप्तम्+इति+आक्षेपसमाधानम्+आह----तैलादौ+इति। संयुक्तसमवायेन जलगतस्य+एव द्रवत्वस्य तत्र प्रतीतेः सम्भवात्+इति भावः। ननु तैले जलस्य सत्त्वे तैलस्य दहनानुकूल्यम्+ न स्यात्, जलस्य दहनप्रतिकूलत्वात्+इति+अतः+ आह--स्नेहप्रकर्षेण+इति। 




<1-40>

	नित्यतादि प्रथमवत् किन्तु देहमयोनिजम्।
	इन्द्रियम्+ रसनम्+ सिन्धुः+हिमादिर्विषयः मतः॥ 40 ॥



	प्रथमवत्+इति। पृथिव्याः इव+इति+अर्थः। तथा हि जलम्+ द्विविधम्+---नित्यमनित्यञ्च। परमाणुरूपम्+ नित्यम्+, द्व्यणुकादिकम्+ सर्वम्+अनित्यम्+अवयवसमवेतम्+च। अनित्यम्+अपि त्रिविधम्+---शरीर+इन्द्रिय-विषय-भेदात्। पृथिवीतः+ यः+ विशेषः+तम्+आह----किन्तु+इति। देहम्+अयोनिजम् अयोनिजम्+एव+इति+अर्थः। जलीयम्+ शरीरम्+अयोनिजम्+, वरुणलोके प्रसिद्धम्। इन्द्रियम्+इति। जलीयम्+इति+अर्थः। तथाहि---रसनम्+ जलीयम्+, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकोदकवत्। रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वम्+ देयम्। विषयम्+ दर्शयति--सिन्धुः+इति। सिन्धुः समुद्रः। हिमम्+ तुषारः।आदिपदात् सरित्-कासारः+-करकादिः सर्वः+अपि ग्राह्यः। न च हिमकरकयोः कठिनत्वात् पार्थिवत्वम्+इति वाच्यम्, उष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात्। यद्द्रव्यम्+ यद्द्रव्यध्वंसजन्यम्+इति व्याप्तेः+जलोपादानोपादेयत्वसिद्धेः, अदृष्टविशेषेण द्रवत्वप्रतिरोधात् करकादीनाम्+ काठिन्यप्रत्ययस्य भ्रान्तित्वात्॥ 40 ॥

	अपः क्वचित्+शरीरारम्भिका द्रव्यारम्भकत्वात् पृथिवीवत्+इति+अनुमानात्+अपाम्+ शरीरारम्भकत्वे सिद्धे कीदृक् शरीरम्+इति+अपेक्षायाम्+आह---देहम्+अयोनिजम्+इति। ननु+अनुपलब्धिबाधितमेतत्+इति+अतः+ आह---वरुणलोके इति। जलीयम्+ शरीरम्+इति। तत्+च जलपरमाणुभिः+द्व्यणुकादिक्रमेणारभ्यमाणम्+ पार्थिवावयवैः+उपष्टब्धम्+ बोध्यम्। तथाच भाष्यम्---"पार्थिवावयो*वपष्टम्भात्+उपभोगसमर्थ"म्+इति। रसव्यञ्जके मनसि व्यभिचारवारणाय---गन्धाद्य-व्यञ्जकत्वम्+ इति। श्रोत्रे व्यभिचारवारणाय---रसव्यञ्जकत्वात्+इति। अथ कस्मात् किञ्चित्+एव+अप्यम्+ द्रव्यम्+ रूपादिषु मध्ये नियमेन रसव्यञ्जकम्+, नान्यत्+उदकद्रव्यम्+इति चेत्। अन्यावयवानभिभूतैः+जलावयवैः+आरारब्धत्वात्+इति ब्रूमः। अतः+ एव पित्ताद्यभिभवे सति रसः+ न गृह्यते+ इति। कासारः---सरः। कठिनत्वात्---कठिन-स्पर्शवत्त्वात्। विलीनस्य तस्य+इति। सप्तमी+अर्थे षष्ठी। ननु+ऊष्मणा विलीनस्य+इति नैमित्तिक-द्रवत्वम्+उक्तम्। तत्+च न जलत्वव्यञ्जकम्+, सांसिद्धिकस्य+एव तस्य जलत्वव्यञ्जकत्वात्। तथा च विलीने+अपि तस्मिन् कथम्+ जलत्वस्य प्रत्यक्षम्, क*रकादिनाशात्+ द्रव्यान्तस्य+अपि तत्रोत्पादसम्भवात् तत्र+एव द्रव्यान्तरे जलत्वप्रत्यक्षसम्भवात्+अतः+ आह---यत्+ द्रव्यम्+इति। तथा च क*रकादिनाशोत्पन्नद्रव्यान्तरे जलत्वस्य प्रत्यक्ष-सिद्धत्वात्+उक्तव्याप्त्य क*रकादिषु जलत्वसिद्धिः+इति भावः। क*रकायाम्+ शीतस्पर्शवत्त्वेन जलत्व+अनुमानम्+अपि+अनुसन्धेयम्। ननु हिम-क*रकयोः+जलीयत्वे कथम्+ काठिन्यप्रत्यय इति+अतः+ आह---अदृष्टविशेषेण+इति। भौम+ऊष्माभावसहकृतेन+अदृष्टकृतेन दिव्यतेजःसंयोगेन+इति+अर्थः। तथा च भाष्यम्+---"दिव्येन तेजसा संयुक्तानाम्+अपि+आनाम्+ परमाणूनाम्+ परस्परम्+ संयोगः+ द्रव्यारम्भकः+ संघाताख्यः, तेन परमाणुद्रवत्वप्रतिबन्धात् कार्ये हिमक*रकादौ द्रवत्वानुत्पत्तिः+इ"ति। तेजःसद्भावः+तु स्फोटादिकार्यानुमेयः। अतः+ एव हिमक*रकयोः सम्बन्धात्+शरीरे स्फोटादिलक्षणम्+ कार्यम्+उपलभ्यते वृक्षादौ च दाहः। निवृत्ते च भौमोष्मसंयोगात्+ दिव्यतेजःसंयोगे परमाणुद्रवत्वम्+ कार्ये द्रवत्वम्+आरभते+ इति॥ 40 ॥




<1-41>
	
	उष्ण स्पर्शः+तेजसः+तु स्यात्+रूपम्+ शुक्लभास्वरम्।
	नैमित्तिकम्+ द्रवत्वन्तु नित्यतादि च पूर्ववत्॥ 41 ॥

 

	तेजः+ निरूपयति---उष्णः+ इति। उष्णत्वम्+ स्पर्शनिष्ठः+ जातिविशेषः। तस्य इत्थञ्च जन्योष्णस्पर्श-समवायिकारणतावच्छेदकम्+ तेजस्त्वम्+ जातिविशेषः। तस्य परमाणुवृत्तित्वम्+ तु जलत्वस्य+एव+अनुसन्धेयम्। न च+उष्णस्पर्शवत्त्वम्+ चन्द्रकिरणादौ+अव्याप्तम्+इति वाच्यम्+, तत्र+अपि+उष्णत्वस्य सत्त्वात्। किन्तु तदन्तःपाति-जलस्पर्शेन+अभिभवात्+अग्रहः। एवम्+ रत्नकिरणादौ च पार्थिवस्पर्शेन+अभिभवात्+चक्षुरादौ च+अनुद्भूतत्वात्+अग्रहः। रूपम्+इति+आदि। वैश्वानरे मरकत-किरणादौ च पार्थिवरूपेण+अभिभवात्+शुक्लरूपाग्रहः। ननु तद्रूपाग्रहे धर्मिणः+अपि चाक्षुषत्वम्+ न स्यात्+इति चेत्। न। अन्यदीय-रूपेण+अपि धर्मिणः+ ग्रहसम्भवात्, शङ्खस्य+एव पित्तपीतिम्ना। वह्नेः+तु शुक्लम्+ रूपम्+ न+अभिभूतम्+, किन्तु तदीयम्+ शुक्लत्वम्+अभिभूतम्+इति+अन्ते। नैमित्तिकम्+इति। सुवर्णादिरूपे तेजसि तत्सत्त्वात्। न च नैमित्तिकद्रवत्वम्+ दहनादौ+अव्याप्तम्+ घृतादौ+अतिव्याप्तम्+इति वाच्यम्+; पृथिव्यवृत्ति-नैमित्तिकद्रवत्ववत्+वृत्तिः+-द्रव्यत्वसाक्षात्+व्याप्यजातिमत्त्वस्य विवक्षितत्वात्। पूर्ववत्+इति। जलस्य+एवेति+अर्थः। तथाहि---तत् द्विविधम्+ नित्यमनित्यञ्च। नित्यम्+ परमाणुरूपम्+, तदन्यदनित्यम्+अवयवि च। तत्+च त्रिधा---शरीरेन्द्रिय-विषयभेदात्। शरीरम्+अयोनिजम्+एवेति+अर्थः। तत्+च सूर्यलोकादौ प्रसिद्धम्॥ 41 ॥

	मूले तेजस्त्वव्यवस्थापकान् गुणविशेषान्+आह---उष्णः स्पर्शः+ इति। इत्थञ्च उष्णत्वजातिसिद्धौ च। ननु जन्योष्णस्पर्शसमवायिकारणतानाश्रयेषु तेजःपरमाणुषु कथम्+ तेजस्त्वसिद्धिः+इति+अतः+ आह--तस्य+इति। तेजस्त्वस्य+इति+अर्थः। जलत्वस्य+एवेति। तथा च तेजःपरमाणुनिष्ठा जन्यतेजस्त्वावच्छिन्न-जन्यतानिरूपितसमवायिकारणता किञ्चिद्धर्मावच्छिन्नाकारणतात्वात्+इति+अत्यनुमानेन तेजः परमाणुषु तेजस्त्वजातिसिद्धिः+इति भावः। उष्णत्वस्य उष्णस्पर्शस्य। तदन्तः पातीति। चन्द्रकिरणान्तःपातीत्यर्थः। अभिभवात् बलवत्सजातीयसम्बन्धात्। अनुद्भूतत्वात्---अनुत्कटत्वात्। मूले शुक्लभास्वरम्+इति। तत्र शुक्लेति स्वरूपकथनम्। भास्वररूपवत्त्वम्+ तु लक्षणम्। भास्वरत्वम्+च रूपान्तरप्रकाशकत्वव्यङ्ग्या रूपगता शुक्लत्वव्याप्या जातिः। तेन पीतत्व-शुक्लत्वादिना न साङ्कर्यम्। ननु भास्वररूपवत्त्वम्+ वैश्वानरादौ+अवव्याप्तम्। न च संयोगिपार्थिवरूपाभिभूतत्वे+अनाभास्वरत्वम्+इति वाच्यम्, पार्थिवरूपस्य तेजोरूपानभिभावकत्वात्; अन्यथा घटादिरूपेणालोकरूपाभिभवात्+उद्भूतानभिभूतरूपसहकारितेजोविरहात् सर्वरूपाप्रत्यक्षापत्तेः+अतः+ आह---वैश्वानरः+ इति। मरकतकिरणादीत्यादिना चन्द्रकिरणादिपरिग्रहः। न च तत्र तोयः+-रूप-संक्रान्त्या धावल्यप्रतीतिः+इति वाच्यम्। जलरूपस्य+अन्यरूपानभिभावकत्वात्। पार्थिवरूपेण---संयोगिपार्थिवरूपेण। अभिभवात्+इति। हीनस्य तेजोरूपस्य संयोगि-पार्थिवरूपाभिभाव्यत्वाङ्गीकारात्+इति भावः। ननु रूपाविषयक-द्रव्यप्रत्यक्षस्य+अभावात्+ वैश्वानरादेः+चाक्षुषत्वानापत्तिः+इति+आशङ्काम्+ न्यायलीलावतीम्+अनुस्मरन्+आह---ननु+इति। तद्रूपाग्रहे शुक्लरूपाग्रहे। धर्मिणः+अपि वैश्वानरादीनाम्+अपि। अपिना तद्गतसंख्यागुणादीनाम्+ परिग्रहः, योग्यव्यक्तिवृत्तितया+एव तेषाम्+ प्रत्यक्षत्वनियमात्। चाक्षुषत्वम्+ न स्यात्+इति। द्रव्यप्रत्यक्षम्+ प्रति+उद्भूतानभिभूत-रूपग्रहस्य हेतुत्वात्, तस्य च+इहाभावात्+इति भावः। अन्यदीयरूपेण+एव संयोगिपार्थिवरूपेण+एव। तथा च स्वाश्रयसंयुक्तत्वसम्बन्धेन वैश्वानरादौ पार्थिवरूपस्य ग्रहात्+ वैश्वानरादेः+ग्रहः। उद्भूतरूपग्रहस्य द्रव्यचाक्षुषताप्रयोजकत्वम्+अभ्युपेत्येदम्+उक्तम्। शङ्खस्य+इव+इति। यथा पीतः शङ्खः+ इत्यादि-भ्रमस्थले स्वाश्रयसंयुक्तत्व-सम्बन्धेन शङ्खे पित्तद्रव्यरूपग्रहात् शङ्कादेः+ग्रहः+तद्वत्+इति+अर्थः। वस्तुतः+तु द्रव्यप्रत्यक्षे उद्भूतरूपवत्त्वम्+ प्रयोजकम्+, न तु तद्ग्रहः। अतः+ एव "पित्तद्रव्यस्य काचस्य+इव+अतिस्वच्छस्य पीतत्वम्+ च गृह्यते, पित्तम्+ तु न गृह्यते। शङ्खः+अपि दोषवशात्+शुक्लगुणरहितः स्वरूपमात्रेण गृह्यते" इति तात्पर्यटीकोक्तिः+अपि संगच्छते।

	ननु वह्निरूपस्य+अभिभूतत्वे परप्रकाशकत्वम्+ न स्यात्, महत्त्वसमानाधिकरणोद्भूतानभिभूत-भास्वररूपस्य+एव परप्रकाशकत्वात्, अन्यथा नयनादिरूपाणाम्+अपि परप्रकाशकत्वापत्तेः+इति+आशङ्काम्+ न्यायलीलावतीप्रकाशम्+अनुस्मरन्+आह---वह्नेः+तु+इति। शुक्लत्वम्+इति। भास्वरत्वम्+इति+अर्थः। शुक्लत्वस्य स्वरूपतः+अभिभवे तदाधारस्य शुक्लरूपस्य+अवभासः+ न स्यात्, जात्यखण्डोपाध्यतिरिक्त-पदार्थज्ञानस्य किञ्चिद्धर्मप्रकारकत्वनियमात्। अतः+ एव+उक्तम्+ तात्पर्यपरिशुद्धौ---चाक्षुषप्रतीतौ शुक्लत्वसामान्यानवभासे तदाधारस्य रूप-स्वलक्षणस्य भासनायोगात्+इति। अन्ये---वर्द्धमानोपाध्यायः+-शङ्करमिश्रादयः। तत्सत्त्वात् नैमित्तिकद्रवत्वसत्त्वात्, तेन न+असम्भवः+ इति भावः। पृथिव्यवृत्ति+इति। नैमित्तिकद्रवत्ववत्+-घृतादिवृत्ति-पृथिवीत्वजातिम्+आदाय पृथिव्याम्+अतिव्याप्तिवारणाय---पृथिव्यवृत्ति+इति। जलत्वम्+आदाय जले, वायुत्वम्+आदाय वायौ च+अतिव्याप्तिवारणाय---नैमित्तिकद्रवत्ववत्+वृद्वृत्ति+इति। वायुतेजोन्यतरत्वम्+आदाय वायौ+अतिव्याप्तवारणाय---जाति+इति। तत्+च+इति। तत् तैजसम्+ शरीरम्+ पार्थिवाद्यवयवोपष्टम्भात्+उपभोगक्षमम्+ विशिष्टम्+एव जायते न वह्निपुञ्जप्रायम्+इति भावः॥ 41 ॥




<1-42>
	
	इन्द्रियम्+ नयनम्+ वह्निः स्वर्णादिः+विषयः+ मतः। 
	अपाकजः+अनुष्णाशीतः स्पर्शः+तु पवने मतः॥ 42 ॥


	अत्र यः+ विशेषस्तम्+आह---इन्द्रियम्+इति। ननु चक्षुषः+तैजसत्वे किम्+ मानम्+इति चेत्, चक्षुषः+तैजसम्+ परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत्, अत्र दृष्टान्ते+अव्याप्तिवारणाय प्रथमम्+ परकीयति। घटादेः स्वीयरूपव्यञ्जकत्वात् व्यभिचारवारणाय द्वितीयम्+ परकीयेति। अथवा प्रमाया दृष्टान्तत्वसम्भवात्+आद्यम्+ परकीयेति न देयम्। चक्षुःसन्निकर्षे व्यभिचार-वारणाय द्रव्यत्वम्+ देयम्। विषयम्+ दर्शयति---वह्नीति। ननु सुवर्णस्य तैजसत्वे किम्+ मानम्+इति चेत्। न। सुवर्णम्+ तैजसम् असति प्रतिबन्धके अत्यन्तानलसंयोगे सति+अपि+अनुच्छिद्यमान-जन्यद्रवत्वात् यत्+न+एवम्+ तत्+न+एवम्+ यथा पृथिवि+इति। न च+अप्रयोजकम्, पृथिवीद्रवत्वस्य जन्यजलद्रवत्वस्य+अत्यन्ताग्निसंयोगनाश्यत्वात्। ननु पीतिम्+अगुरुत्वाश्रयस्य+अपि तदानीम्+ द्रुतत्वात् तेन व्यभिचारः+ इति चेत्। न। जलमध्यस्थम्+असीक्षोदवत्। अपरे तु---पीतिमाश्रयस्य+अत्यन्ताग्निसंयोगे+अपि पूर्वरूपापरावृत्ति-दर्शनात् तत्प्रतिबन्धकम्+ विजातीयम्+ द्रव-द्रव्यम्+ कल्प्यते। तथाहि---अत्यन्ताग्निसंयोगी पीतिम्+अगुरुत्वाश्रयः विजातीयः+-रूपः+-प्रतिबन्धकः+-द्रवद्रव्यः+-संयुक्तः अत्यन्ताग्नि-संयोगे-सति+अपि पूर्वरूप*व-विजातीय-रूपान्+अधिकरणत्वात्, जलम्+अव्यस्थ-पीतपटवत्; तस्य च पृथिवीजलभिन्नस्य तेजस्त्वनियमात्।
	वायुम्+ निरूपयति---अपाकजम्+ इति। अनुष्णशीत-स्पर्शस्य पृथिव्याम्+अपि सत्त्वात्+उक्तम्---अपाकजम्+ इति। अपाकजस्पर्शस्य जलादौ+अपि सत्त्वात्+उक्तम्---अनुष्णशीतेति एतेन वायवीयः+ विजातीयः स्पर्शः+ दर्शितः। तज्जनकतावच्छेदकम्+ वायुत्वम्+इति।।४२।।

	कृष्णसारे सति+उपलम्भात् कृष्णसारम्+एव चक्षुः+इति बौद्धाः+तन्मतम्+अपाकुर्वन् चक्षुषः+तैजसत्वम्+आक्षिपति---ननु+इति। किरणावलीम्+अनुस्मरन् समाधानम्+आह----चक्षुः+तैजसम्+इति। परकीयस्पर्शादि+इत्यादिना गन्धादिपरिग्रहः। परकीयरूपव्यञ्जकजले व्यभिचारवारणाय हेतौ---सत्यन्तम्। गगनादौ व्यभिचारवारणाय---विशेष्यदलम्। हेतुघटकविशेषणानाम्+ सार्थक्यम्+ दर्शयति---प्रदीपस्य+इति। अव्याप्ति+इति। स्वीयस्पर्शव्यञ्जके प्रदीपे स्पर्शाद्यव्यञ्जकत्वाभावात्+इति भावः। लाघवात्+आह---अथवा+इति। आद्यम्+इति। उष्णजले, त्रुटेः+अस्पार्शनत्वमते त्रुटौ च व्यभिचारवारणाय द्वितीयपरकीयम्+ तु देयमेव+इति बोध्यम्। चक्षुः-सन्निकर्षे इति। अत्र केचित्+ बोद्धाः+ आहुः---चक्षुर्विषयासन्निकृष्टम्+एव विषय-ग्राहकम्। तत्+ यदि सन्निकृष्टग्राहि स्यात्, तदा रसनादिवत्+ गोलकसम्बद्धम्+ रूपादिकम्+ गृह्णीयात्, स्वतः+अधिकपरिमाणवत्+च न गृह्णीयात् सन्निकर्षासम्भवात्, शाखाचन्द्रमसः+तुल्यकालग्रहणम्+च न स्यात्, गतिक्रमेण सन्निकर्षस्य क्रमिकत्वात्। न च+एवम्। गोलकासम्बद्धस्य रूपादेः, स्वतः+अधिकपरिमाणस्य महीधरादेः+तुल्यकालम्+ च शाखाचन्द्रमसः+ग्रहणात्। तदसत्। दीपकलिकासम्बद्धघटादिग्राहिण्याः प्रदीपप्रभायाः+ इव चक्षुषः+अपि प्राप्यकारित्वसम्भवात्, पृथुतरग्रहणस्य च गोलकस*निर्गतस्य चक्षुःकिरणस्य तेजःस्वभावसिद्धेन पृथ्वग्रत्वेन+एव+उपपत्तेः। तथा च+उक्तम्+ तात्पर्यटीकायाम्---इन्द्रियेन+अर्थस्य सम्बन्धः, इन्द्रियावयवैः+अर्थस्य, अर्थावयवैः+इन्द्रियस्य, इन्द्रियावयवैः+अर्थावयवानाम्। न च+एतत्+निर्यताम्+ विना पृथ्वग्रताम्+ भवति+इति पृथ्वग्रता सूचित+"इति। शाखाचन्द्रकमसः+तुल्यकालग्रहणस्य+अतिसन्निहितकालवृत्तित्वेन+अभिमानिकत्वात्। शालिकाचार्याः+तु निःसरत्+एव नायनम्+ तेजः+ बाह्यालोकेन+एकताम्+ गतम्+ युगपदेन तावत्+अर्थेन संसृष्टम्+इन्द्रियम्+उत्पादितवत्+इति शाखाचन्द्रमसः+तुल्यकालग्रहणम्+उपपद्यत एवेति+आहुः। विषयम्+इति। तैजसः+तु विषयो*व्योदर्याकरजभेदात्+चतुर्विधः। तत्र भौमम्+ काष्ठेन्धनप्रभवम्। दिव्यम्+अबिन्धनम्+ विद्युदादि। औदर्यमन्नादिरसाः+जनक्षमम्+ जाठरम्। आकरजञ्च सुवर्णादि। ननु सुवर्णम्+ पीतिम्+-अगुरुत्वाश्रयत्वात्+नैमित्तिकद्रवत्ववत्त्वात्+च पार्थिवम्+अस्तु+इति+आशङ्काम्+ न्यायलीलावतीम्+अनुस्मरन् परिहरति---सुवर्णम्+इति। सुवर्णत्वेन व्यवहारयोग्यम्+ सुवर्णम्+अत्र पक्षत्वेना+अभिमतम्। तेन न पक्षाप्रसिद्ध्यादिः। असति प्रतिबन्धकः+ इति। द्रवत्व+उच्छेदप्रतिबन्धकः+-संसर्गाभाववत्त्वे सति+इति+अर्थः। जलमध्यस्थ-घृतादौ व्यभिचारवारणाय---असति प्रतिबन्धके इति। अग्निसंयोगनाश्य-द्रवत्ववतिघृतादौ व्यभिचारवारणाय सत्यन्तम्। मन्दाग्निसंयोगे+अपि घृतादौ द्रवत्वानुच्छेदात्+आह---अत्यन्तेति। अनुच्छिद्यमानजन्यद्रवत्वात्+इति। अनुच्छिद्यमान-जन्यद्रवत्वाधिकरणत्वात्+इति+अर्थः। तेन+उच्छिद्यमान-द्रवत्वानधिकरणे गगनादौ न व्यभिचारः। जलपरमाणौ व्यभिचारवारणाय---जन्येति। यत्+न+एवम्---यत् तैजसम्+ न भवति। तत्+न+एवम्+---तदसति प्रतिबन्धकेति+अत्यन्तानलसंयोगे+अपि+अनुच्छिद्यमानद्रवत्वाधिकरणम्+ न भवति। यथा पृथिवी। अनुकूलतर्कम्+आह---पृथिवीद्रवत्वस्य+इति। तदाकारः+च---सुवर्णम्+ यदि तैजसम्+ न स्यात्, तर्हि+अत्यन्तानलसंयोगनाश्य-द्रवत्ववत् स्यात्। उपलक्षणम्+ च+एतत्। 

	सुवर्णम्+ यदि तैजसम्+ न स्यात्, तर्हि+अग्नेः+अपत्यम्+ प्रथमम्+ हिरण्यम्+इति+आगमप्रतिपाद्याग्न्यपत्यत्ववत्+न स्यात्+इति। पीतिमेति। सुवर्णोपष्टम्भक-पीतिम्+अगुरुत्ववत्-पार्थिवभागस्य+इति+अर्थः। व्यभिचारः+ इति। तैजसत्व+अभाववति तादृश-पार्थिवभागे+अनुच्छिद्यमानद्रवत्वसत्त्वात्+इति भावः। पीतिम्+अगुरुत्वाश्रयत्वस्य द्रुतत्वम्+अभि+उपगच्छताम्+ न्यायलीलावतीकण्ठाभरणकृताम्+ मतम्+उपन्यस्यति----अपरे तु+इति। पूर्वरूपापरावृत्तिः पीतिम्+अरूपापरिवर्त्तनम्। तत्प्रतिबन्धकम्+ पीतिम्+अरूप-परावृत्ति प्रतिबन्धकम्। तैजसत्वसाधकम्+अनुमानान्तरम्+आह---तथा हि+इति। तत्र+आश्रयान्तः पक्षवचनः। संयुक्तान्तः साध्यवचनः। शिष्टः+ हेतुवचनः। अग्निसंयोगशून्य पीतपार्थिवे साध्यहेत्वोरसत्त्वात्+ बाधासिद्ध्योः+वारणाय---अत्यन्त+अग्निसंयोगि+इति। अग्निसंयोगस्य तैजस-सुवर्णे+अपि सत्त्वात् तत्र वक्ष्यमाणपृथिवीत्वघटितहेतोः+अभावेन भागासिद्धिः+अतः+ आह---पीतिम्+एति। पीतम्+ जलम्+इति+आदि-प्रतीतेः+जलस्य+अपि स्वाश्रयाश्रयत्वसम्बन्धेन पीतिम्+आश्रयत्वात् तद्वारणाय---गुरुत्व+इति। साक्षात्+सम्बन्धेन पीतिम्+आश्रयस्य पक्षत्वे तु गुरुत्वपदम्+ तत्तात्पर्यग्राहकम्+इति बोध्यम्। जलमध्यस्थ-घृते व्यभिचार-वारणाय साध्ये---विजातीयेति। अग्निसंयोगरहिते पूर्वरूपविजातीय-रूपानाधारे घटे व्यभिचार-वारणाय हेतौ---सति+अन्तम्। यथाकथञ्चित्+अग्निसंयुक्ते घटे तत्+-वारणाय---अत्यन्तेति। अत्र रूपानधिकरणत्वम्+ पीतरूपानधिकरणत्वम्। अन्यथा सजातीयरूपवति भस्मादौ व्यभिचारः। अतः+ एव दृष्टान्ते पीतत्वग्रहणम्+अपि सङ्गच्छते। अत्र हेतौ च पृथिवीत्वम्+ देयम्+ तेन जलपरमाणौ न व्यभिचारः। न च+इदम्+अप्रयोजकम्+, पीतिम्+अगुरुत्वाश्रयः+ द्रव्यम्+ यदि पूर्वरूप-विजातीय-रूपप्रतिबन्धक-द्रवद्रव्यसंयुक्तम्+ न स्यात्, पूर्वरूपविजातीयरूपवत् स्यात्+इति+अनुकूलतर्कस्य सत्त्वात्। यदि+अपि+अनेन+अपि तेजस्त्वम्+ न+आयाति, तथापि रूपवत्त्वेन वायुत्वे निरस्ते नैमित्तिकद्रवत्वेन जलत्वनिरासे+अनुच्छिद्यमानद्रव्यत्वेन पृथिवीत्वनिरासे धर्मिकल्पनात्+ इति न्यायेन दशमद्रव्यत्वनिरासे परिशेषात् तेजस्त्वसिद्धिः+इति+आह---तस्य च+इति। द्रवद्रव्यस्य+इति+अर्थः। पृथिवीजलभिन्नस्य+इति। तत्+च द्रवद्रव्यम्+ पृथिवी भवितुम्+ न+अर्हिति, अत्यन्ताग्निसंयोगे+अपि तस्य पूर्वरूप विजातीयरूपानधिकरणत्वात्। न+अपि जलम्, अत्यन्ताग्निसंयोगे तस्य+उच्छेदात्। तस्मात् तस्य पृथिवीजलभिन्नत्वम्+इति भावः। तेजस्त्वनियमात्+इति। तत्+च द्रवद्रव्यम्+ वाय्वाद्यात्मकम्+ न भवितुम्+अर्हति, तेषाम्+ रूपाभावात्, अस्य च रूपवत्त्वात्। तस्मात् तस्य तेजस्त्वम्+इति भावः। नव्याः+तु पीतम्+ सुवर्णम्+ द्रुतम्+ द्रुततरम्+इति प्रतीतेः+भ्रमत्वायोगात्, रूपनाशे स्वर्णस्य विरोधित्वात्, द्रवत्वस्य+अपि+अत्यन्त+उच्छेदात्+च सुवर्णम्+ पार्थिवम्+इति+आहुः। 
	
	एतेन स्पर्शस्य+अनुष्णाशीतत्वादि-कथनेन। तज्जनकतावच्छेदकम्+ विजातीय-स्पर्शजनकतावच्छेदकम्। वायुत्वजातिसिद्धिप्रकारः+तु जलत्वादिसिद्धिवत्+अनुसन्धेयः॥ 42 ॥
  



<1-43>
	
	तिर्यक्+गमनवान्+एषः+ ज्ञेयः स्पर्शादि-लिङ्गकः। 
	पूर्ववत्+नित्यतायुक्तम्+ देहव्यापि त्वक्+इन्द्रियम्॥ 43 ॥



	एषः+ वायुः। स्पर्शादि-लिङ्गकः----वायुः+हि+ स्पर्श-शब्द-धृति-कम्पैः+अनुमीयते, विजातीय-स्पर्शेन, विलक्षण-शब्देन, तृणादीनाम्+ धृत्या, शाखादीनाम्+ कम्पनेन च वायोः+अनुमानात्। यथा च वायोः+न प्रत्यक्षम्, तथाग्रे वक्ष्यते। पूर्ववत्+इति। वायुः+द्विविधः----नित्यः+अनित्यः+च, परमाणुरूपः+ नित्यः+तदन्यः+अनित्यः+अवयवसमवेतः+च। सः+अपि त्रिविधः शरीरेन्द्रियविषयभेदात्। तत्र शरीरम्+अयोनिजम्+ पिशाचादीनाम्। परन्तु जलीय-तैजस-वायवीय-शरीराणाम्+ पार्थिवभागोपष्टम्भात्+उपभोगसाधनत्वम्+, जलादीनाम्+ प्राधान्याज्जलीयत्वादिकम्+इति। अत्र यः+ विशेषस्तम्+आह---देहव्यापि+इति। शरीरव्यापकम्+ स्पर्शग्राहकम्+इन्द्रियम्+ त्वक्। तत्+च वायवीयम्+ रूपादिषु मध्ये स्पर्शस्य+एव+अभिव्यञ्जकत्वात्, अङ्गसङ्गिसलिल-शैत्याभिव्यञ्जक-व्यजनपवनवत्॥ 43 ॥

	मूले तिर्यक्+ गमनवान्+इति। अदृष्टवत्+आत्मसंयोगनिबन्धनम्+अस्य तिर्यक्+गमनम्। तेन च+अस्य मेघादि-प्रेरण-धारणादि-सामर्थ्यम्। निम्नाभिसर्पणस्वभावानाम्+अपि+अपाम्+ऊर्ध्वगमनवत् संमूर्च्छनात्+च+अस्य+ऊर्ध्वगमनम्+अपि। संमूर्च्छनम्+ नाम तुल्यवेगयोः+विरुद्ध*दिक्क्रिययोः स्पर्शवतोः संयोगविशेषः। सः+ च तृणादीनाम्+ऊर्ध्वगमनेन+अनुमेयः। तेन च+ऊर्ध्वगमनेन पवनस्य+ऊर्ध्वगमनम्+अपि+अनुमेयम्। धृतिः+गुरुणः+ द्रव्यस्य+आपतनम्। किरणावलीम्+अनुस्मरन् वायोः+अनुमेयत्वम्+ साधयितुम्+आह---वायुः+इति। अनुमानात्+इति। अनुमानप्रयोगः+तु----रूपवद्द्रव्यासमवेतस्पर्शः क्वचित्+आदाश्रितः स्पर्शत्वात् पृथिवी-समवेत-स्पर्शवत्। पृथिव्यादिस्पर्शे सिद्धसाधनवारणाय रूपवद्द्रव्यासमवेतः+ इति पक्षविशेषणम्। रूपवद्द्रव्याभिघाताजन्य-पर्णादिसम्बन्धिशब्दसन्तानः स्पर्शवत्+-वेगवत्+-द्रव्यसंयोग-जन्यः अविज्यमानावयव-द्रव्य-सम्बन्धिशब्दसन्तानत्वात्, दण्डाभिहत-भेरी-शब्दसन्तानवत्। पृथिव्याद्यभिघात-जन्मनि शब्दे सिद्धसाधनवारणाय---अजन्यान्तम्+ पक्षविशेषणम्। विभागजन्यशब्दे व्यभिचार-वारणाय---हेतौ+अविभज्यमानेति। नभसि तूल-धृतिः स्पर्शवत्+वेगवत्+द्रव्यसंयोगहेतुका अस्मदाद्यनधिष्ठितः+ द्रव्यधृतित्वात्, जलस्थ-द्रव्यधृतिवत्। जलादिगत-तृणादौ सिद्धसाधन-वारणाय---नभसि+इति। प्रयत्नवदात्म-संयोगहेतुक-धृति+आदौ व्यभिचारवारणाय---अस्मदादि+इति। रूपवत्+-द्रव्याभिघात जन्य-तृणकर्म स्पर्शवत्+-वेगवत्+द्रव्याभिघातजन्यम्+ विजातीयकर्मत्वात्, नदीपूराहत-काशादिकर्मवत्+इति। पार्थिवाभिघातजन्यतृणकर्मणि सिद्धसाधनवारणाय---अजन्यान्तम्। अग्रे रूपमत्र+अपि कारणम्+इत्यत्र। अयोनिजम्+अयोनिजम्+एवेति+अर्थः। पिशाचादीनाम्+इति। मरुताम्+ लोके प्रसिद्धम+इति शेषः। ननु वायोः+ताल्वादि+अभावे वाग्व्यापाराभावात् करचरणाद्यभावे च+अहरण-विहरणाद्यभावात् संस्थानविशेषाभावे च+इन्द्रियाश्रयत्व+अभावात् कथम्+ भोगायतनत्वम्+इति+अतः+ आह---पार्थिवेति। उपलक्षणम्+ च+एतत्+ भूतान्तर+अनुग्रहस्य+अपि सम्भवात्। प्राधान्यात्---समवायि-कारणत्वात्। अत्र---त्वक्+इन्द्रिये। विशेषः+अधिष्ठानादिः। ननु मूले त्वक् इन्द्रियम्+इति+उक्तम्+; तत्+च+अयुक्तम्+, देहसहजावरणस्य त्वक्+इति व्यवहारात्। तत्+च पार्थिवम्+ प्रत्यक्षसिद्धमतोः+ न+इन्द्रियम्+ न च वायवीयम्+अतः+ आह---शरीरव्यापकम्+इति। यावद्देहावयववृत्ति+इति+अर्थः। तेन स्वप्नजनक-मध्यस्थनाडीविशेषे पुरिततित्वगिन्द्रियाभावे+अपि न क्षतिः। त्वक्+इन्द्रियलक्षणम्+आह---स्पर्शेति। कालादौ+अतिव्याप्तिवारणाय----इन्द्रियम्+इति। चक्षुरादौ+अतिव्याप्तिवारणाय स्पर्शग्राहकम्+इति। त्वक्+इति। त्वगिन्द्रियम्+इति+अर्थः। तथा च न त्वक्+एव मुख्यतः+ वायवीयम्+इन्द्रियम्+, किन्तु लक्षणया तत्रस्थ+इन्द्रियस्य त्वक्+इति लोकव्यवहारः+ इति भावः। तत्+चच्च त्वगिन्द्रियम्+च। स्पर्शत्व+अभिव्यञ्जकत्वात्+असिद्धिवारणाय+आह---रूपादिषु+इति। एवकारः+ मनसि तद्वारणाय। इन्द्रियसन्निकर्षे व्यभिचारः+-वारणाय द्रव्यत्वे सति+इति विशेषणम्+ देयम्। अङ्गसङ्गिसलिलम्+---स्वेदः॥ 43 ॥




<1-44>

	प्राणादिः+तु महावायुपर्यन्तः+ विषयः+ मतः। 
	आकाशस्य तु विज्ञेयः शब्दः वैशेषिकः+ गुणः॥ 44 ॥



	विषयम्+ दर्शयति---प्राणादिः+इति। यदि+अपि+अनित्यः+ वायुः+चतुर्विधः। तस्य चतुर्थी विधाः+ प्राणादिः+इति+उक्तम्+आकरे, तथापि संक्षेपात् त्रैविध्यम्+उक्तम्। प्राणः+तु+एकः+ एव हृदादि- नानास्थान-वशात्+मुखनिर्गमनादिनानाक्रिया-भेदात्+च नानासंज्ञाम्+ लभते। 

	आकाशम्+ निरूपयति---आकाशस्य+इति। आकाशः+-काल दिशाम्+एकैकव्यक्तिकत्वात्+आकाशत्वादिकम्+ न जातिः, किन्तु+आकाशत्वम्+ शब्दाश्रयत्वम्। वैशेषिकः+ इति कथनन्तु विशेषगुणान्तर-व्यवच्छेदाय। एतेन प्रमाणम्+अपि दर्शितम्। तथा हि---शब्दः+ गुणः चक्षुः+ग्रहणायोग्य-बहिः+इन्द्रियग्राह्य-जातिमत्त्वात् स्पर्शवत्। शब्दः+ द्रव्यसमवेतः गुणत्वात्। संयोगवत्---इति+अनुमानेन शब्दस्य द्रव्यसमवेतत्वे सिद्धे, शब्दः+ न स्पर्शवत्+-विशेषगुणः, अग्निसंयोग+असमवायिकारणकत्व+अभावे सति अकारणगुणपूर्वक-प्रत्यक्षत्वात्, सुखवत्। पाकजरूपादौ व्यभिचारवारणाय---सति+अन्तम्। पटरूपादौ व्यभिचारवारणाय---अकारणगुणपूर्वकेति। जलपरमाणुरूपादौ व्यभिचारवारणाय---प्रत्यक्षेति। शब्दः+ न दिक्-काल-मनसाम्+ गुणः, विशेषगुणत्वात्, रूपवत्; न+आत्मविशेषगुणः बहिः+इन्द्रियग्राह्यत्वात्, रूपवत्। इत्थञ्च शब्दाधिकरणम्+ नवमम्+ द्रव्यम्+ गगनात्मकम्+ सिध्यति। न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्दः+ उत्पद्यताम्+इति वाच्यम्, अयावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्॥ 44 ॥***********************************************************************************
	८७-९०।।४४।।missing
*****************************************************************




<1-45>

	इन्द्रियम्+तु भवेत्+शोत्रम्+एकः सन्+अपि+उपाधितः। 
	जन्यानाम्+ जनकः कालः+ जगतामाश्रयः+ मतः॥ 45 ॥



	तत्र च शरीरस्य विषयस्य च+अभावात्+इन्द्रियम्+ दर्शयति---इन्द्रियम्+इति। ननु+आकाशम्+ लाघवात्+एकम्+ सिद्धम्+, श्रोत्रम्+तु पुरुषभेदात्+ भिन्नम्+ कथम्+आकाशम्+ स्यात्+इति चेत् तत्र+आह---एकः+ इति। आकाशः+ एकः सन्+अपि+उपाधेः कर्णशष्कुल्यादेः+भेदात्+ भिन्नम्+ श्रोत्रम्+ भवति+इति+अर्थः। 

	कालम्+ निरूपयति---जन्यानाम्+इति। तत्र प्रमाणम्+ दर्शयितुम्+आह---जगतामाश्रयः+ इति। तथा हि---इदानीम्+ घटः+ इत्यादि-प्रतीतिः सूर्यपरिस्पन्दादिकम्+ यदा विषयीकरोति, तदा सूर्यपरिस्पन्दादिना घटादेः सम्बन्धः+ वाच्यः। सः+ च सम्बन्धः संयोगादिः+न सम्भवति+इति कालः+ एव तत्सम्बन्धः+-घटकः कल्प्यते। इत्थञ्च तस्याश्रयत्वम्+एव सम्यक्॥ 45 ॥

	आकाशीय-शरीर-विषययोः प्रदर्शनम्+अकृत्वा कथम्+इन्द्रियप्रदर्शनम्+ क्रियते+ इति+आशङ्क्य+आह----तत्र च+इति। आकाशे च+इति+अर्थः। अभावात्+इति। आकाशस्य नित्यत्वात्+एकत्वात्+च+इति भावः। न च+आकाशस्य नित्यत्वम्+एव+असिद्धम्+इति वाच्यम्। समानासमानजातीयकारणाभावात्। समानजातीयम्+ समवायिकारणम्+, तत्+च+आकाशस्य+एकत्वात्+असिद्धम्। अतः+ एव+असमानजातीयम्+असमवायिकारणम्+अपि, समानजातीयाभावेन तत्संयोगस्य+अपि+अभावात्। न च समवाय्यसमवायिकारणम्+ विना भावकार्यस्य+उत्पत्तिः+इति सिद्धम्+आकाशस्य नित्यत्वम्+इति। ननु+अस्तु+आकाशम्+ नित्यम्, तथापि तत् कथम्+एकम्+इति चेत्। शब्दलिङ्गाविशेषात्। शब्दः+ हि लिङ्गम्+आकाशस्य। शब्दः+च सर्वत्र+अविशिष्टः+ एकः+ इति+एकरूपम्+एव+आकाशम्+ सिध्यति, भेदप्रतिपादकप्रमाणाभावात्। न च तीव्रादिभेदभिन्नानाम्+ शब्दानाम्+ वैचित्र्यात् तत्कारणस्य+अपि वैचित्र्यम्+इति वाच्यम्। सहकारिवैचित्र्येण+एव शब्दवैचित्र्योपपत्तेः+तदाश्रयस्य वैचित्र्याकल्पनात्। अतः+ एव तीव्रतमात्+अभिघातात् तीव्रतमः शब्दः+ मन्दात्+च मन्दः+ इति+आदिप्रतीतिः। ननु शब्दलिङ्गम्+ तदाश्रयम्+ साधयति, न तु तदेकत्वम्+इति चेत्, तत्र+आह---लाघवात्+इति। यदि+आकाशः किञ्चित्+देशवृत्तिः स्यात्, तदा देशान्तरे शब्दोपलब्ध्यर्थम्+आकाशान्तरम्+ कल्पयेत्, विभुत्वे तु+एकेन+एव सर्वदेशावस्थितशब्दोपलब्‌ध्युपपत्तावाकाशान्तरकल्पने गौरवम्। तथा च वैभवे एकत्व+अनेकत्वयोः+अविशिष्टम्+ शब्दलिङ्गम्+ लाघवात्+एकत्वम्+ साधयति+इति+अर्थः। कर्णशष्कुल्यादेः+भेदात्+इति। चैत्रमैत्रादेः+भेदात् कर्णशष्कुल्यादेः+भेदः, तेन च+आकाशस्य+इति भावः। ननु+एवम्+ सति सर्वेषाम्+ सर्वशब्दोपलब्धिः+आकाशस्य सर्वत्र+अविशेषात्+अतः+ आह---श्रोत्रम्+इति। अयम्+भावः---यदिन्द्रियम्+ बाह्य+एकेन्द्रियग्राह्य-विशेषगुणग्राहकम्+, तत् तद्गुणकम्, यथा रूपग्राहकम्+ चक्षुः रूपगुणकम्। श्रोत्रञ्च तथाभूतस्य शब्दस्य ग्राहकम्+, तस्मात् तदपि शब्दगुणकम्। शब्दः+च+आकाशगुणः+ इति निर्णीतम्। तेनाकाशम्+एव तावत् श्रोत्रम्। तत्+च+आकाशम्+ व्यापकम्+अपि न सर्वशब्दग्राहकम्+, श्रोत्रस्य+एवेन्द्रियस्य शब्दग्राहकत्वात्, प्राणिनाम्+अदृष्टवशेन कर्णशष्कुलीसंयोगोपलक्षितस्य+एव तस्य श्रोत्रेन्द्रियत्वात्, तस्य च+अव्याप्यत्वात्। यः+ हि कर्णशष्कुलीसंयोगस्य सान्निध्यभाक* शब्दः, सः+ एव+उलभ्यते न+अन्यः। वधिराणाम्+ तु कर्णशष्कुलीसंयोगावरुद्ध-नभोदेशसद्भावे+अपि शब्दाग्रहणम्+ सहकार्य्यभावात्। तथा च भाष्यम्---उपनिबन्धक-वैकल्यात्+ बाधिर्यम्+इति। उपलक्षणम्+ च+एतत्, कर्णमलादिना शुषिरव्याघातात्+अपि वाधिर्यम्+ भवति। अन्यथा भेषजादिप्रयोगवैयर्थ्यापत्तेः+इति। पदार्थतत्त्वनिरूपणे दीधितिकृतः+तु दिक्+कालौ न+ईश्वरातिरिच्येते, मानाभावात्। शब्दनिमित्तकारणत्वेन क्लृप्तस्य+ईश्वरस्य+एव शब्दसमवायिकारणत्वम्। श्रोत्रम्+अपि च कर्णशष्कुलीविवरावच्छिन्न ईश्वरः+ एवेति+आहुः। 

	मूले जन्यानाम्+ जनकः+ इति। कार्यमात्रम्+ प्रति निमित्तकारणम्+इति+अर्थः। तेन स्वसमवेतकार्यम्+ प्रति तस्य समवायिकारणत्वे+अपि न क्षतिः। ननु कार्यमात्रम्+ प्रति कालस्य कारणत्वम्+ कुतः+ इति चेत्। अद्य घटः+ भविष्यति, श्वः पटः+ भविता इत्यादि-प्रतीतेः कालविषयकत्वात्, तत्तत्कार्योत्पत्त्यधिकरणत्वेन व्यवहारविषयस्य तस्य कालस्य तत्तदुत्पत्तिहेतुत्वात्, तत्तदुत्पत्तिहेतुत्वस्य तद्धेतुत्वाव्याप्यत्वात्। एवञ्च तत्तत्कार्यविशेषम्+ प्रति तत्तत्कालविशेषस्य हेतुत्वे सिद्धे कार्यमात्रे कालस्य हेतुतासिद्धिः। न च+एवम्+आत्मा+अपि+अधिकरणतया सर्वोत्पत्तिनिमित्तम्+ स्यात्+इति वाच्यम्। अधिकरणतया तस्य+इष्टत्वात्। यथा हि दिक्कालोपाध्यधिकरणा सर्वोत्पत्तिः, नैवम्+आत्मोपाधिः+-शरीराधिकरणे+इति विशेषः। जगताम्+आश्रयः+ इति। कालः सर्ववान्+इति प्रतीत्या सर्वाधिकरणत्वेन जगदाश्रयत्वसिद्धिः+इति भावः। ननु प्रमाणान्तरेण कालस्य सिद्धौ तस्य जगदाश्रयत्वम्+ स्यात्, न च तस्य सिद्धिः, प्रमाणाभावात्+इति+आशङ्कायाम्+ तत्र प्रमाणम्+ दर्शयितुम्+आह---तथा हि+इति। इदानीम्+इति। इदानीम्+इति प्रतीतौ कालविशेषः+ विषयः+ भवति। अतः+ एव+अभिलापः+ इदानीम्+इति। न च+एतस्य कालान्यविषयकत्वम्+इति युक्तम्+, वैयाकरणैः कालवाचकात्+इदम्+आदिशब्दात्+ दा-दानीम्+आदि-प्रत्ययविधानात्। अतः+ एव+उक्तम्+ बालमनोरमायाम्---इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे* दानीम्+इति च प्रत्ययः स्यात्+इति। अन्यथा "सर्वैकान्य-किं-यत्तदः काले दादानीञ्च+इ"ति सूत्रादिविरोधापत्तेः। तथा च+इदानीम्+इति+आदिप्रतीत्या कालस्य सिद्धौ तस्य जगदाश्रयत्वसिद्धिः+इति भावः। यदि तु नीरूपस्य कालस्य प्रतीतिविषयत्वम्+ न+अङ्गीक्रियते, तदापि कालस्य न+असिद्धिः+इति+आह---सूर्यपरिस्पन्दादिकम्+इति। आदिना चन्द्रपरिस्पन्दादेः परिग्रहः। तथा च+इदानीम्+ घटः+ इत्यादि-प्रतीतिः+यदा सूर्यपरिस्पन्दम्+एव विषयीकरोति, न कालम्। तदापि तत्सम्बन्धघटकतया कालस्य सिद्धिः। तथा हि---इदानीम्+ घटः+ इत्यादि-प्रतीतौ+इदम्-प्रतीतिविषयस्य सूर्यपरिस्पन्दस्य घटादिना सम्बन्धः+ न संयोगः, द्रव्ययोः+एव संयोगः+ इति नियमात्। न+अपि समवायः, सूर्यनिष्ठक्रियाया घटे समवायासम्भवात्। अपि तु स्वाश्रय-संयोगि-संयोगरूपः+ वक्तव्यः। गुणादौ तु स्वसमवायि-संयुक्त-संयोगि-समवेतत्वरूपः। तथा च स्वम्+ सूर्यपरिस्पन्दः, तस्याश्रयः सूर्यः, तत्संयोगी कालः, तत्संयोगः+ घटे इति तत्सम्बन्धघटकतया कालः सिध्यति। न च+आकाशादिकम्+एव तत्सम्बन्धघटकम्+आस्ताम्+इति वाच्यम्। आकाशदिगात्मनाम्+ विनिगमनाविरहेण सम्बन्धघटकत्वायोगात्+अतिरिक्तैककालस्य सम्बन्धघटकत्व-कल्पनात्। इत्थञ्च अतिरिक्त-कालसिद्धौ च। सम्यक्+इति। कालः सर्ववान्+इति प्रतीतेः+अतिरिक्तकालविषयकत्वस्य+उचितत्वात्+इति भावः॥ 45 ॥




<1-46>

	परापरत्वधीहेतुः क्षणादिः स्यात्+उपाधितः। 
	दूरान्तिकादिधीहेतुः+एका नित्या दिगुच्यते॥ 46 ॥



	प्रमाणान्तरम्+ दर्शयति---परापरत्व+इति। परत्व+अपरत्वबुद्धेः+असाधारणम्+ निमित्तम्+ कालः+ एव। परत्व+अपरत्वयोः+असमवायिकारण-संयोगाश्रयः+ लाघवात्+अतिरिक्तः कालः+ एव कल्प्यतः+ इति भावः। ननु+एकस्य कालस्य सिद्धौ क्षण-दिन-मास-वर्षादि-समयभेदः+ न स्यात्+अतः+ आह---क्षणादिः स्यात्+उदुपाधितः+ इति। कालः+तु+एकः+अपि+उपाधिभेदात् क्षणादिव्यवहारविषयः। उपाधिः+तु---स्वजन्यविभागप्रागभाव+अवच्छिन्नम्+ कर्म, पूर्वसंयोगावच्छिन्नविभागः+ वा पूर्वसंयोगनाशावच्छिन्न+उत्तरसंयोगप्रागभावः+ वा उत्तरसंयोगावच्छिन्नम्+ कर्मः+ वा। न च+उत्तरसंयोगानन्तरम्+ क्षणव्यवहारः+ न स्यात्+इति वाच्यम्, कर्मान्तरस्य+अपि सत्त्वात्+इति। महाप्रलये क्षणादिव्यवहारः+ यदि+अस्ति तदा+अनायत्या ध्वंसेन+एव+उपपादनीयः+ इति। दिनादि-व्यवहारः+तु तत्तत्क्षणकूटैः+एवेति॥
	दिशम्+ निरूपयति---दूरान्तिकेति। दूरात्वम्+अन्तिकत्वञ्च दैशिकम्+ परत्वम्+अपरत्वम्+ बोध्यम्। तद्बुद्धेः+असाधारणम्+ बीजम्+ दिक्+एव। दैशिकपरत्वापरत्वयोः+असमवायिकारणसंयोगाश्रयतया  लाघवात्+एका दिक्+सिध्यति+इति भावः।। ४६ ।।

	परत्वापरत्वबुद्धेः+इति। अयम्+अस्मात्+ ज्येष्ठः इति ज्येष्ठे परत्व प्रत्ययः, अयमस्मात् कनिष्ठः+ इति कनिष्ठे+अपरत्व-प्रत्ययः। सः+ च परत्वापरत्व-गुणविशेष-निबन्धनः। तथा च कालिकपरत्वापरत्वे असमवायिकारणजन्ये भावकार्यत्वात्+ घटादिवत्+इति+अनुमानेन तयोः+असमवायिकारणम्+ कालपिण्डसंयोगः सिध्यति। तादृशसंयोगाश्रयः+च कालः+ इति कालसिद्धिः। न च पिण्डगतरूपादयः परत्वापरत्वयोः+असमवायिकारणम्+अस्तु+इति वाच्यम्। कालिकपरत्वापरत्वयोः+वायौ+उत्पत्त्या व्यभिचारात्। अतः+ एव पृथिवीपिण्डसंयोगः+अपि न कारणम्। पृथिव्यसंयुक्तपदार्थे+अपि  परत्वापरत्वयोः+असमवायिकारणम्+अस्तु+इति वाच्यम्। कारणम्। पृथिव्यसंयुक्तपदार्थे+अपि परत्वापरत्वयोः+उत्पादेन व्यभिचारात्। न+अपि+आकाश-दिगात्म-मनोभिः पिण्डसंयोगः+तयोः+असमवायिकारणम्+, गौरवात्। कालस्य निरुक्त+असमवायिकारण-संयोगाश्रयत्वे तु लाघवम्+इति+आह---लाघवात्+इति। तथा च+आकाशपिण्डसंयोगस्य दिक्+पिण्डसंयोगस्य वा न+असमवायिकारणत्वम्, विनिगमनाविरहात्। एवम्+आत्म-मनः पिण्डसंयोगस्य+अपि+अनन्तत्वेन विनिगमनाविरहात्+न+असमवायिकारणत्वम्। न च कालस्य+अपि तथात्वे किम्+ विनिगमकम्+इति वाच्यम्, तदाश्रयतयोपस्थितेः+एव+अत्र विनिगमकत्वात्। तस्मात्+लाघवतर्कात्+निरुक्तासमवायिकारणसंयोगाश्रयः+ हि+अतिरिक्तः कालः+ इति कल्प्यते। एवम्+ यौगपद्यायौगपद्य-चिरक्षिप्र-प्रति+अहेतुतय+अपि कालसिद्धिः+इति बोध्यम्। ननु कालः+ प्रतीतः कालः+ युगपत्+ जातः+अयुगपत्+ जातः+च+इति विशिष्टप्रत्ययम्+ जनयेत्। अप्रतीतेन तु कालेन कथम्+ विशिष्टा प्रतीतिः+इति चेत्। प्रामाणान्तर+उपनीतस्य+अपि विशेषणत्व+अविरोधात्। उक्तम्+च किरणावल्याम्+---"विशेषणसम्बन्धः+ हि विशिष्टप्रतीतौ सत्ताय+एव+उपयुज्यते न तु सज्ञानेन+इ"ति। ननु यदि कालः+ एकः+ एव, तदा तत्र क्षण-लव-काष्ठादि-भेदव्यवहारः+ न स्यात्, एकस्मिन् क्षणत्व-दिनत्वादि-विरुद्ध-व्यवहारायोगादिति+आशङ्कते---ननु+इति। एकस्य कालस्य+इति। परत्वादिविशेषेण हि कालः+अनुमीयते। स च+एकेन+एव विभुनोपपद्यतः+ इति न+अनेकस्य तस्य सिद्धिः+इति भावः। ननु+असिद्धम्+एतत्, परत्वादिप्रत्ययानाम्+ परस्परम्+ वैलक्षण्यात्, कारणवैलक्षण्यम्+ विना कार्यवैलक्षण्यायोगात्+इति चेत्। न। कार्यवैलक्षण्यस्य सामग्रीवैलक्षण्य+उन्नायकत्वात्‌। तत्+च सहकार्यन्तर+अनुप्रवेशेन+अपि घटतः+इति कथम्+ कालस्य नानात्वम्+इति। क्षणात्+इति। उत्पन्नम्+ द्रव्यम्+ यावत्+गुणम्+उत्पद्यते, अन्त्यतन्तुसंयोगे वा यावत्+न पटः, उत्पन्ने वा कर्मणि यावत्+न विभागः, तावान् कालः क्षणः+ इति किरणावलीकाराः। कन्दलीकाराः+तु निमेषस्य चतुर्थः+ भागः क्षणः+इति+आहुः। समयभेदः---समयभेदव्यवहारः। न स्यात्+इति। एकस्मिन् विरुद्धनानाव्यवहारः+-विषयत्व+अभावात्+इति भावः। उपाधिभेदात्---तत्तद्विशिष्टकर्मादिभेदात्। तथा च+एकस्य कालस्य किञ्चित्+धर्मविशिष्टस्य क्षणत्वम्+ किञ्चित्+धर्मविशिष्टस्य दिनत्वम्+इति भावः। किरणावलीम्+अनुस्मरन् प्रथमक्षणोपाधिस्वरूपम्+आह---उपाधिः+इति। परिचायकः+ इति+अर्थः। अयमाशयः---आदौ क्रिया, ततः+ विभागः, ततः पूर्वसंयोगनाशः, ततः+ उत्तरदेशसंयोगः, ततः क्रियानाशः+च+इति नियमात्+ येन कर्मणा स्वद्वितीयक्षणे विभागः, तत्कर्मः+ स्वोत्पत्तिक्षणे स्वजन्यविभागः+-प्रागभावविशिष्टम्+ सत् स्वजन्यविभागप्रागभावावच्छिन्नम्+इति+अभिधीयते। तथा च स्वजन्य-विभागप्रागभावः+-विशिष्टस्य+एव कर्मणः कालोपाधित्व+अङ्गीकारात् तत्कर्मोपलक्षितः+-कालस्य प्रथमक्षणत्वम्। घटगतः+-प्रथमः+-कर्मणः घटगतः+-क्रियान्तरजन्यविभागप्रागभावविशिष्टस्य क्षणत्वापत्तिः+अतः---स्वजन्येति। द्वितीयक्षणोपाधिम्+आह---पूर्वसंयोगेति। स्वजन्य-विभागनाश्य-पूर्वसंयोगः+-विशिष्टः+-स्वजन्यः+-विभागः+ इत्यर्थः। अत्र स्वपदम्+ विभागजनक-क्रियाव्यक्ति-परम्। तथा च विभागजनकक्रियाजन्यः+ यः+ विभागः+तेन विभागेन नाश्यः+ यः पूर्वसंयोगः+तद्विशिष्टः+ यः क्रियाजन्यः+ विभागः+तादृशविभागोपलक्षित-कालस्य द्वितीयक्षणत्वम्। पूर्वसंयोगमात्रस्य कालोपाधित्वे विभागपूर्वकाले+अपि द्वितीयक्षणत्वापत्तिः+अतः---विभागः+ इति। विभागमात्रस्य तथात्वे विभागोत्तरकाले+अपि द्वितीयक्षणत्वापत्तिः+अतः---पूर्वसंयोगेति। उभयोपादाने तु पूर्वसंयोगविशिष्ट-विभागस्यैव द्वितीयक्षणत्वेन व्यवहारः+ इति भावः। तृतीयक्षणोपाधिम्+आह---पूर्वसंयोगेति। पूर्वतत्तत्क्रियाजन्य-विभागजन्य-पूर्वसंयोगनाशावच्छिन्न-स्वजन्योत्तरसंयोगप्रागभावः+ इति+अर्थः। तेन पूर्वसंयोगनाशोत्तरकाले पूर्वसंयोगनाशप्राक्काले वा न तृतीयक्षणत्वापत्तिः+इति भावः। चतुर्थक्षणोपाधिम्+आह---उत्तरेति। स्वनाशकोत्तरसंयोगावच्छिन्नम्+ कर्मा+इति+अर्थः। तथा च+उत्तरसंयोगमात्रस्य कर्ममात्रस्य वा कालोपाधित्व+अनङ्गीकारात्+उत्तरसंयोगानन्तरकाले कर्माधिकरण-क्षणचतुष्टये वा न चतुर्थक्षणव्यवहारः+ इति भावः। पूर्वकर्माभावात् पञ्चमक्षणे कथम्+ क्षणव्यवहारः+ इति+आशङ्कते---न च+इति। कर्मान्तरस्य+इति। घटादिद्रव्ये पूर्वक्रियायाम्+ नष्टायाम्+अपि क्रियान्तरसत्त्वात् तत्+आदाय पूर्ववत् क्षणादिव्यवहारः+ सिद्धिः+इति भावः। 

	ननु+उक्तलक्षणम्+ महाप्रलयक्षणे+अव्याप्तम्+, तत्र विभागप्रागभावादि+अवच्छिन्नकर्माभावादिति+आशङ्क्य+आह---महाप्रलयः+ इति। वस्तुतः+तु सर्वभावकार्यध्वंसात्मके महाप्रलये क्षणव्यवहारः+ न+अस्ति, सर्वेषाम्+ व्यवहारनिमित्तानाम्+ तदा विनष्टत्वात्। न च महाप्रलयोत्पत्तौ क्षणघटितस्य+उत्पत्तिलक्षणस्य+व्याप्तिः+इति वाच्यम्; क्षणाघटितस्य+एव+उत्पत्तिलक्षणस्य तदुत्पत्तौ सम्भवात्+इति+अभिप्रायेण+उक्तम्+---यदि+अस्ति+इति। अनायत्या---अगत्या। ध्वंसेन+एव+इति। महाप्रलये क्षणव्यवहाराङ्गीकारे तु स्ववृत्तिध्वंसप्रतियोगि-प्रतियोगिक-यावत्+ध्वंसविशिष्टसमयेन+एव क्षणव्यवहारः+ उपपादनीयः। स्वम्+ प्रलयः, तद्वृत्तिर्यः+ ध्वंसः, तत्प्रतियोगिनः+ ये घटादयः+तत्प्रतियोगिक-यावत्+सविशिष्ट-समयस्य+एव क्षणव्यवहारविषयत्वम्+इति भावः।

	बीजम्+---प्रयोजकम्। दैशिकेति। समीपस्थ-द्रव्यापेक्षया दूरस्थद्रव्ये इदम्+ विप्रकृष्टम्+इति दैशिकपरत्वबुद्धिः+जायते। एवम्+ दूरस्थ-द्रव्यापेक्षया समीपस्थद्रव्ये इदम्+ सन्निकृष्टम्+इति दैशिकापरत्वबुद्धिः। सा च परत्वापरत्वजन्या। तथा च दैशिकपरत्वापरत्वे असमवायिकारणजन्ये भावकार्यत्वात्+इति+अनुमानेन परत्वापरत्वयोः+असमवायिकारणतया दिगद्रव्यसंयोगसिद्धौ तत्कारणतया दिक्सिद्धिः। ननु कार्यत्वेन हेतुना सकारणत्वमात्रम्+ सिध्यतु, दिक्सिद्धिः+तु न+अन्यनिषेधम्+ विना+इति चेत्। न। अन्येषाम्+ तन्निमित्तत्व+असम्भवात्। तथा हि---यस्मिन् द्रव्ये परत्वबुद्धिः+तत्+ द्रव्यम्+ तद्गुणः+ वा तत्र न कारणम्+, अपरत्वबुद्धिदशायाम्+अपि तद्द्रव्यस्वरूपस्य तद्गुणस्वरूपस्य वा तादवस्थ्येन तत्र परत्वप्रत्ययापातात्। न चाकाशमात्मा वा तथा स्यात्+इति वाच्यम्, आकाशस्यात्मनः+ वा परधर्मोपनायकत्वे सर्वधर्माणाम्+ सर्वत्रोपनयप्रसङ्गात्। न च कालः+तथा स्यात्+इति वाच्यम्। कालस्य क्रियोपनायकत्वेन संयोगोपानायकत्वायोगात्, तस्य च नियत-क्रियोपनायकतया+एव धर्मिग्राहक-मानसिद्धत्वात्। क्रियोपनायकत्वम्+ सूर्यक्रियाल्पीयस्त्वादि-विषयकापेक्षाबुद्धिजन्य-परत्वापरत्वासमवायिकारण-संयोगाधिकरणत्वम्। संयोगोपनायकत्वम्+ तु संयुक्तसंयोगाल्पीय स्त्वादिविषयकापेक्षाबुद्धिजन्य-परत्वापरत्वासमवायिकारण-संयोगाधिकरणत्वम्। तस्मात्+ दूरस्थसमीपस्थयोः+तयोः+द्रव्ययोः+भूयसामल्पीयसाम्+ वा संयुक्तसंयोगानाम्+उपनायकम्+ यत्+ द्रव्यम्+ स्वीकरणीयम्, तदेव दिक्+इति भावः। लाघवात्+इति। दैशिकपरत्वादिप्रत्ययः+ हि दिग्लिङ्गम्। सः+ च+अविशिष्टः+ इति न+अनेकदिक्सिद्धिः+इति भावः। न च परत्वादिप्रत्ययभेदः+ एव तद्भेदप्रतिपादकः+ इति वाच्यम्। दिगभेदे+अपि+उपाधिभेदात् तद्भेदोपपत्तेः॥ 46 ॥




<1-47>

	उपाधिभेदात्+एका+अपि प्राच्यादि-व्यपदेशभाक्। 
	आत्मेन्द्रियाद्यधिष्ठाता करणम्+ हि सकर्त्तृकम्॥ 47 ॥



	ननु यदि+एका+एव दिक्, तदा प्राची-प्रतीच्यादि-व्यवहारः कथम्+उपपद्यत इत्यतः+ आह---उपाधी+इति। यत्पुरुषस्य+उदयगिरि-सन्निहिता या दिक्, सा तत्पुरुषस्य प्राची। एवमुदयगिरि-व्यवहिता या दिक्, सा प्रतीची। एवम्+ यत्पुरुषस्य सुमेरु-सन्निहिता या दिक्, सा तस्य+उदीची। तद्व्यवहिता त्ववाची, "सर्वेषाम्+एव वर्षाणाम्+ मेरुः+उत्तरतः स्थितः" इति नियमात्॥ 

	आत्मानम्+ निरूपयति---आत्मेन्द्रियेति आत्मत्वजातिः+तु सुखदुःखादिसमवायिकारणतावच्छेदकतया सिध्यति। ईश्वरे+अपि सा जातिः+अस्ति+एव, अदृष्टादिरूपकारणाभावात्+न सुखदुःखाद्युत्पत्तिः, नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावः+-नियमः+ इत्यस्य+अप्रयोजकत्वात्। परे तु+ईश्वरे सा जातिः+न+अस्ति+एव प्रमाणाभावात्। न च दशमद्रव्यत्व+आपत्तिः, ज्ञानवत्त्वेन विभजनात्+इति+आहुः। इन्द्रियाद्यधिष्ठाता----इन्द्रियाणाम्+ शरीरस्य च परम्परया चैतन्यसम्पादकः। यद्यपि+आत्मनि "अहम्+ सुखी दुःखी+" इत्यादि-प्रत्यक्षविषयत्वम्+अस्त्य+एव, तथापि विप्रतिपन्नम्+ प्रति प्रथमतः+ एव शरीरादिभिन्नः+तत्प्रतीतिगोचरः+ इति प्रतिपादयितुम्+ न शक्यते+ इति+अतः प्रमाणान्तरम्+ दर्शयति---करणम्+इति। कुठारादीनाम्+ छिदादिकरणानाम्+ कर्त्तारम्+अन्तरेण फलानुपधानम्+ दृष्टम्, एवम्+ चक्षुरादीनाम्+ ज्ञानकरणानाम्+अपि फलोपधानम्+ कर्त्तारम्+अन्तरेण न+उपपद्यते+ इति+अतिरिक्तः कर्त्ता कल्प्यते॥ 47 ॥
	
	किरणावलीप्रकाशोक्तान् दिगुपाधीन् वक्तुम्+ पूर्वपक्षम्+आरचयति---ननु+इति। प्रतीच्यादिति+आदिपदेन+उदीच्यादि-परिग्रहः। यत्पुरुषस्य+इति। अत्र पुरुषपदम्+ मूर्त्तद्रव्यपरम्। दिक्---मूर्त्तम्। तत्र सूर्योदयाचलसम्मुखावस्थितशरीरदक्षिणभागावच्छिन्नः+ देशः+ दक्षिणा दिक्। तथाविधशरीर-वामभागावच्छिन्नः+ देशः+ उदीची। वामत्व-दक्षिणत्वे शरीरावयववृत्ती जाती इति न+अन्योन्याश्रयः। पतनक्रियाजन्य-संयोगाश्रयः+ देशः+अधः। स्वाभाविकवह्निक्रियाजन्य-संयोगाश्रयः+ दिक्+ऊर्ध्वा। तथा च जन्यमात्रम्+ क्रियामात्रम्+ वा कालोपाधिः, मूर्त्तमात्रम्+ तु दिगुपाधिः+इति फलितम्। ननु+अमी न+उपाधयः, प्रलयकाले+असम्भवात्+इति चेत्। न। तदा तद्व्यवहारस्य+अभावात्, भावे वा+अतीतानाम्+एव+उक्तोपाधीनाम्+उपलक्षणतया तत्तद्दिक्प्रदेशव्यावर्त्तकत्वात्। यद्वा---इन्द्रादि-तत्तद्देवताधिष्ठाननिबन्धनः+ वा प्राच्यादिव्यवहारः+अभि+उपेयः। अन्वर्थेयम्+ दिक्संज्ञा, न तु पारिभाषिकी। तथा च+उक्तम्+ किरणावल्याम्---प्रथमम्+अस्याम्+अञ्चति सविता+इति प्राची, अवागस्यामञ्चतीत्यवाची, प्रतीपम्+अस्याम्+अञ्चति+इति प्रतीची, उदगस्यामञ्चति+इति+उदीची+इति। वर्षाणाम्+---देशानाम्। 

	उद्देशक्रमानुसारेण प्रशस्तपादीयम्+अनुस्मरन्नात्मानम्+ निरूपयितुम्+उपक्रमते----आत्मानम्+इति। यद्यपि शरीरादि+अतिरिक्ततयात्मनः+अप्रत्यक्षत्वात्+आत्मत्वस्य+अपि+अप्रत्यक्षत्वम्+, योग्यवृत्तिजातेः+योग्यत्वात्, अस्य चा*तथात्वात्, तथा+अपि+अनुमानेन तदधिगम इत्यभिप्रायेण+आह---आत्मत्वजातिः+इति। सिध्यति+इति। आत्मनिष्ठा सुखादिसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावदिति+अनुमानात् कारणतावच्छेदकतया यः+ धर्मः+अनुमीयते, सः+ एव+आत्मत्वम्। सेतुकृतः+तु---आत्मशब्दः+-प्रवृत्तिनिमित्ततया+एव+आत्मत्वजातिसिद्धिः+इति+आहुः। ननु तथापि+ईश्वरसाधारण्ये तत्सिद्धेः+न जातेति+अतः+ आह---इश्वरे+अपि+इति। तथा च+ईश्वरे सुखाद्यनुत्पादात् तत्र फलोपधायकत्वाभावे+अपि स्वरूपयोग्यकारणतासत्त्वात् तदवच्छेदकतया तत्र+अपि+आत्मत्वसिद्धिः+इति भावः। अदृष्टादि+इत्यादिना शरीरपरिग्रहः। तथा च+ईश्वरे आत्मत्वजातिसत्त्वे+अपि सुखादिहेतूनाम्+ धर्माधर्मशरीराणाम्+अभावात्+न तत्र सुखाद्युत्पत्तिः+न वा तत्र तत्कारणताबाधः, सति+अपि प्रधाने कारणे सहकार्यन्तराभावात्+एव कार्याभावसिद्धेः+इति भावः। अप्रयोजकत्वात्+इति। अप्रामाणिकत्वात्+इति+अर्थः। तथा च स्वरूपयोग्यकारण-समवधानमात्रात्+न फलोदयः+अपि तु सकलकारण-समवधानात्। न च नित्यस्य स्वरूपयोग्यस्य सत्त्वे सकलकारण-समवधाननियमः, तत्सत्त्वे+अपि फलोदयादर्शनात्, कारणाभावस्य+एव कार्याभावः+-व्याप्तत्वात्। तस्मात्+नियमस्य+अप्रयोजकत्वम्+इति भावः। ननु+एवम्+ सति ग्रन्थकर्त्तुः पूर्वापरग्रन्थविरोधः, जलग्रन्थे नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावः+ इति+अङ्गीकारात्, अत्र तु तदनङ्गीकारात्+इति चेत्। न। तस्य पूर्वपक्षत्वेन+अविरोधात्। अत्र+एव मतान्तरम्+आह---परे तु+इति। प्रमाणाभावात्+इति। सुखदुःखादिजनकतावच्छेदकतया+एव+आत्मत्वसिद्धिः। न च+ईश्वरे सुखुदुःखाद्युत्पत्तिः, अतः+तज्जनकतायाः+तत्राभावात्+न+आत्मत्वसिद्धिः+इति भावः। दशमद्रव्यत्व+आपत्तिः+इति। द्रव्यविभाजकस्य+आत्मत्वस्य+ईश्वरे+अभावात्+इति भावः। आहुः+इति। वेदस्थात्मपदादेः+ज्ञानादिमति लक्षणापत्तिः+इति+अस्वरसः+ आहुः+इति+अनेन सूचितः। इन्द्रियाद्यधिष्ठातेति मूलम्+आत्मनि प्रमाणपरतया व्याचष्टे----इन्द्रियाणाम्+इति। परम्परया इन्द्रियाणाम्+ जनकतासम्बन्धेन शरीरस्य च+अवच्छेदकतासम्बन्धेन। चैतन्यम्+----ज्ञानवत्त्वम्। तथा च---इन्द्रियाणि शरीरम्+ च ज्ञात्र*धिष्ठितम्+ अचेतनत्वे सति उक्तान्यतरसम्बन्धेन ज्ञानवत्त्वादिति+अनुमानम्+ दर्शितम्। अत्*******र+अधिष्ठितत्त्वम्+ सहकृतत्वम्। तत्+च स्वभिन्नत्वे सति स्वजन्यकार्योपधायकत्वम्, अचेतनम्+ चेतनाधिष्ठितम्+ कार्यम्+ करोति+इति व्याप्तेः। आत्मनि प्रमाणम्+ दर्शयितुम्+आह---यदि+अपि+इति। अहम्+ सुखी दुःखी+इति+इत्यादिना+अहम्+ जानाम्यहम्+ करोमि+इति+आदिपरिग्रहः। प्रत्यक्षविषयत्वम्+ मानसप्रत्यक्षविषयत्वम्। तथा च+उक्तम्+ न्यायवार्त्तिके--तत्+एवम्+अहंप्रत्ययविषयत्वादात्मा तावत् प्रत्यक्षः। अनुमानेन+अपि यथात्मोपलभ्यते इति। किरणावलीकाराः+ न्यायकन्दलीकाराः+च+अपि+एवम्+एव+आहुः। कणभक्षचरणाः+तु+आत्मनः+अप्रत्यक्षत्वम्+एव+आहुः----"तत्र+आत्मा मनः+च+अप्रत्यक्षः+" इति। तद्भाष्यकाराः+ अपि तथैव+आहुः---सुखदुःख+इच्छाद्वेषप्रयत्नैः+च गुणैः+गुण्यनुमीयते इति। विप्रतिपन्नम्+ प्रतीति। अहम्+इति प्रतीतेः शरीराद्यतिरिक्त-विषयकत्वे सन्दिग्धम्+ चार्वाकादिकम्+ प्रतीत्यर्थः। प्रथमतः विचारात् प्राक्। तत्प्रतीतिगोचरः---अहं-प्रतीतिविषयः। न शक्यते+ इति। विप्रतिपन्नानाम्+ शरीरसंघातेषु+आत्मत्वनिश्चयात्+इति भावः। प्रमाणान्तरम्+अनुमानम्। प्रयोगः+तु+एवम्---श्रोत्रादीनि+इन्द्रियाणि कर्त्तृप्रयोज्यानि करणत्वात्+ वास्यादिवत्। उपलक्षणञ्च+एतत्, शब्दज्ञानम्+ क्वच्चि*दाश्रितम्+ कार्यत्वात् गन्धवत्+इति। तत्र दृष्टान्तम्+आह---कुठारादीनाम्+इति। फलान्+उपधानम्+---फलाजननम्। इन्द्रियाणाम्+ करणत्वञ्च धर्मिग्राहकप्रमाणसिद्धम्। धर्मिग्राहकप्रमाणञ्च---शब्दाद्युपलब्धयः करणसाध्या कार्यत्वात् छिदादिक्रियावत्+इति। तथा च+उक्त+अनुमानेन+इन्द्रियाणाम्+ करणत्वे सिद्धे तेन करणत्वेन यः कर्त्ता+अनुमीयते, सः+ एव+आत्मा+इ*******ति॥ 47 ॥




<1-48>

	शरीरस्य न चैतन्यम्+ मृतेषु व्यभिचारतः। 
	तथात्वम्+ चत्+इन्द्रियाणाम्+उपघाते कथम्+ स्मृतिः॥ 48 ॥


	ननु शरीरस्य+एवम्+ कर्त्तृत्वम्+अस्तु, अतः+ आह---शरीरस्य+इति। ननु चैतन्यम्+ ज्ञानादिकम्+एव, मुक्तात्मनाम्+ त्वन्मते इव मृतशरीराणाम्+अपि तदभावे का क्षतिः? प्राणाभावेन ज्ञानाभावस्य सिद्धेः+इति चेत्। न। शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणानुपपत्तेः, शरीराणाम्+अवयवोपचयापचयैः+उत्पाद-विनाशशालित्वात्। न च पूर्वशरीरोत्पन्नसंस्कारेण द्वितीय-शरीरे संस्कार उत्पाद्यते+ इति वाच्यम्, अनन्तसंस्कार-कल्पने गौरवात्। एवम्+ शरीरस्य चैतन्ये बालकस्य स्तन्यपाने प्रवृत्तिः+न स्यात्, इष्टसाधनता-ज्ञानस्य तद्धेतुत्वात्, तदानीम्+इष्टसाधनता-स्मारकाभावात्। मन्मते तु जन्मान्तरानुभूत+इष्टसाधनत्वस्य तदानीम्+ स्मरणात्+एव प्रवृत्तिः। न च जन्मान्तरानुभूतम्+अन्यत्+अपि स्मर्यताम्+इति वाच्यम्, उद्बोधकाभावात्। अत्र तु+अनायत्या जीवनादृष्टमेव+उद्बोधकम्+ कल्प्यते। इत्थञ्च संस्कारस्य+अनादितया आत्मनः+अनादित्वसिद्धौ+अनादिभावस्य नाशासम्भवात्+नित्यत्वम्+ सम्भवति+इति बोध्यम्॥ 
	
	ननु चक्षुरादीनाम्+एव ज्ञानादिकम्+ प्रति करणत्वम्+ कर्त्तृत्वम्+ च+अस्तु, विरोधे साधकाभावात्+अतः+ आह---तथात्वम्+इति। तथात्वम्+ चैतन्यम्। उपघाते नाशे सति भावात्+अतः+ आह---तथात्वम्+इति। तथात्वम्+ चैतन्यम्। उपघाते नाशे सति अर्थात्+चक्षुरादीनाम्+एव। कथम्+ स्मृतिः? पूर्वम्+ चक्षुषा साक्षात्कृतानाम्+ चक्षुः+अभावे स्मरणम्+ न स्यात्, अनुभवितुः+अभावात्। अन्येन+अनुभूतस्य+अन्येन स्मरणासम्भवात्, अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावात्+इति भावः॥ 48 ॥

	ननु शरीरेषु+एव चैतन्यम्+आश्रितम्, चेतनः+अहम्+ कृशः+अहम्+ करोमि जानामि+इत्यादि-प्रत्ययात्+इति देहात्मवादी चार्वाकः शङ्कते---ननु+इति। मूले व्यभिचारतः+ इति। चैतन्याभावदर्शनात्+इति+अर्थः। यदि शरीरम्+ चैतन्याश्रयः स्यात्, तर्हि मृतेषु+अपि शरीरेषु चैतन्यम्+उपलभ्येत, पृथिवीविशेषगुणस्य यावत्+द्द्रव्यभावित्वात्। न च+उपलभ्यते, तस्मात्+न शरीरम्+ चैतन्याश्रयः+ इति भावः। नैयायिकमते यथा मुक्तात्मनाम्+ प्राणाभावेन ज्ञानाभावात्+न ज्ञानाधिकरणत्वरूपम्+ चैतन्यम्, एवम्+एव मम+अपि देहात्मवादिनः+ मते मृतशरीरस्य प्राणाभावात्+न चैतन्यम्+इति शरीरस्य+आत्मत्वे न काचित् क्षतिः+इति देहात्मवादी पुनः शङ्कते--ननु+इति। ज्ञानादिकम्+ समवायसम्बन्धावच्छिन्नज्ञानाद्यधिकरणत्वम्। तन्मते---नैयायिकमते। तदभावे---ज्ञानाद्यभावे। मृतशरीराणाम्+ ज्ञानाभावे प्रयोजकम्+आह---प्राणाभावेन+इति। तथा च लाघवात्+उदुभयत्र प्राणाभावः+चैतन्याभावे प्रयोजकः+ इति भावः। चैतन्ये ज्ञानाद्यधिकरणत्वे, आत्मत्वे इति यावत्। स्थाविरे---वार्थक्ये। कौमारादीनाम्+उपलक्षणञ्च+एतत्। स्मरणानुपपत्तेः+इति। यदि शरीरम्+एव+आत्मा स्यात्, तदा बाल्ये+अनुभूतस्य विषयस्य वार्थक्ये स्मरणम्+ न स्यात्, अनुभवाश्रयस्य बाल्यशरीरस्य वार्धक्ये+अभावात्, अनुभव-स्मरणयोः+एककर्त्तृकत्वनियमात्+अन्यथा चैत्रेण+अनुभूतस्य मैत्रस्य+अपि स्मरणप्रसङ्गात्+इति भावः। ननु बाल्यशरीरम्+ तदा+अस्त्य+इव+इति+अतः आह---शरीराणाम्+इति। उपचयः+---वृद्धिः। अपचयः+ ह्रा*सः। पूर्वशरीरम्+ बाल्यादिशरीरम्। द्वितीयशरीरे युवादिशरीरे। संस्कारः+ उत्पाद्यते इति। यद्यपि पूर्वपूर्व-शरीरनिष्ठसंस्कारेण+उत्तरोत्तर-शरीरे संस्कारोत्पत्तौ+अपि न स्मरणोपपत्तिः+बालकशरीरगतस्य+अनुभवस्य स्वजन्यसंस्कारवत्त्वसम्बन्धेन स्थाविरशरीरे+अभावात्, तथापि स्वप्रयोज्यसंस्कारवत्त्वसम्बन्धेन बाल्यशरीरगतस्य+अनुभवस्य स्थविरशरीरसत्त्वात्+न स्मरणानुपपत्तिः+इति भावः। परिहरति---अनन्तेति। प्रतिदिनम्+अवयवोपचयैः+उत्पन्नशरीराणाम्+अनन्त्यात्+इति भावः। अनेकसंस्कारव्यक्ति-कल्पनारूपगौरवज्ञानस्य शरीरात्मत्वनिश्चयोत्तरकालीनत्वेन पूर्वकालीनशरीरात्मत्वनिश्चयाप्रतिबन्धकत्वात्+अदोषत्वम्+इति+अतः+ आह---एवम्+इति। न स्यात्+इत्यत्र हेतुम्+आह---इष्टसाधनता+इति। इदम्+ मम+इष्टसाधनम्+इति+आकारक-ज्ञानस्य+इति+अर्थः। तद्धेतुत्वात् इच्छाद्वारा प्रवृत्तिहेतुत्वात्। तदानीम्+ स्तन्यपानप्रवृत्त्यव्यवहितपूर्वकाले। स्मारकाभावात्+इति। इष्टसाधनताज्ञानम्+ हि प्रवृत्तिकारणम्। तत्+च+अननुभूते पदार्थे न+एव जायते। न च तदानीम्+ तदनुभावकः कः+चित् त्वन्मते सम्भवति। न च+एतेन देहेन कदाचित् पूर्वम्+ स्तन्यपानम्+ कृतम्+अनुभूतम्+ वा। तस्मात् प्रवृत्तेः पूर्वमिष्टसाधनताज्ञानाभावात् त्वन्मते स्तन्यपाने जातमात्रस्य प्रवृत्तिर्न स्यादिति भावः। स्वमते प्रवृत्त्युपपत्तिम्+ समर्थयते---मन्मते तु+इति। जन्मान्तरेति। सिद्धान्ते तु देहातिरिक्तेन+आत्मना पूर्वजन्मनि स्तन्यपाने इष्टसाधनत्वम्+ बहुशः+अनुभूतम्। तस्य च+आस्मिन् जन्मनि स्मरणात् प्रवृत्तिः+इति भावः। तदानीं---स्तन्यपानप्रवृत्त्यव्यवहितपूर्वकाले। अन्यत्+अपि इष्टसाधनत्वातिरिक्तम्+अपि। तथा च सर्वेषाम्+ जातिस्मरत्वापत्तिः+इति भावः। उद्बोधकाभावात्+इति। अनुभवजनिताः संस्काराः+ उद्बुद्धाः सन्तः स्मृतिहेतवः+ भवन्ति। प्रकृते च+अन्यपदार्थ-विषयक-संस्काराणाम्+ किम्+अपि+उद्बोधकम्+ न+अस्ति+इति नान्यत् स्मर्यते इति भावः। अत्र स्तन्यपानप्रवृत्त्यनुकूल+इष्टसाधनतास्मरणे। अनायत्या अगत्या। जीवनादृष्टम्+ प्राणधारकमदृष्टम्; अन्यस्य+असम्भवात्+इति भावः। कल्प्यते अनुमीयते, अन्यथा+इष्टसाधनतास्मरणाभावेन स्तन्यपानादौ प्रवृत्त्यभावात्+ जातमात्रस्य मरणप्रसङ्गः+ इति भावः। ननु+आन्वात्मनः+ नित्यत्वे सर्वम्+इदम्+ स्यात्, तदेवम्+ न+अद्य+अपि सिद्धम्+इति+आत्मनः+ नित्यत्वम्+ साधयति---इत्थम्+ च+इति। स्तन्यपानप्रवृत्त्यनुकूल+इष्टसाधनतास्मरणे च। संस्कारस्य स्तन्यपानप्रवृत्त्यनुकूलेष्टसाधनतास्मृतिजनकसंस्कारस्य। अनादितया+इति। यथा+अस्मिन् जन्मनि जातमात्रस्य प्रवृत्ति+अन्यथ+अनुपपत्त्या पूर्वजन्मानुभूतम्+इष्टसाधनत्वज्ञानम्+ कल्प्यते, तथा पूर्वजन्मनि जातमात्रस्य प्रवृत्तये तत्पूर्वजन्मानुभूतम्+इष्टसाधनत्वज्ञानम्+ कल्प्यताम्। एवम्+ तत्पूर्वपूर्वजन्मन्यपि+इति प्रवाहरूपेण संस्कारस्य+अनादित्वसिद्धिः। तथा च तदाश्रयस्य+अपि+अनादित्वम्+इति भावः। अनादेः प्रागभावस्य नाशदर्शनात्+आह---भावस्य+इति। नाशासम्भवात्+इति। नाशम्+ प्रति जन्यभावत्वेन हेतुत्वात्+अनादेः+आत्मनः+ जन्यभावत्व+अभावात्+न नाशः+ इति भावः। 

	करणत्वम्+इति। अत्र च करणत्वम्+ व्यापारवत्+कारणत्वरूपम्। तथा च चक्षुरादौ चक्षुः संयोगादिरूप-व्यापारवत्त्व-कारणत्वयोः सत्त्वात् करणत्वम्+इति भावः। कर्त्तृत्वम्+इति। पूर्वपक्षिण+अतिरिक्तस्यात्मनः+अनङ्गीकारात् चक्षुरादीनाम्+आत्मत्व+अङ्गीकारेण कृत्याश्रयत्वात्+इति भावः। ननु चक्षुरादिकम्+ यदि करणम्+ कर्त्तृः+ च स्यात्, तर्हि कर्त्तृकरणादीनाम्+ भेदव्यवहारः+ न स्यात्+इति+अतः+ आह---विरोधः+ इति। तयोः+विभिन्नाधिकरणवृत्तित्वे इति+अर्थः। साधकाभावात्---प्रमाणाभावात्। अयम्+आशयः---यत् प्रमाणविपर्ययेण वर्त्तते, तत् विरुद्धम्+ भवतु। यत् तु प्रमाणेन प्रतिपन्नम्+, तत् कथम्+ विरुद्धम्+ स्यात्? तथा च+एकस्य+अपि चक्षुरादेः कर्त्तृत्वकरणत्वलक्षणोपाधेः+भेदात् कर्त्तृकरणादि व्यवहारभेदः+ इति। कथम्+ स्मृतिः+इति। न कथम्+अपि+इति भावः। हेतुम्+आह---अनुभवितुः+इति। अभावात्---भवन्मतसिद्धस्य+आत्मनः+चक्षुषः+ नष्टत्वात्। अयम्+आशयः---अनुभवानुविधायितया तावत्+अनुभवकार्याः+ स्मृतिः। सः+अपि+अनुभवः+ यदि+अन्तरा किञ्चित्+अतिशयम्+ न+अदध्यात्, चिरध्वस्तः+ न स्मृतिम्+ जनयेत्, अनुत्पन्ननिरन्वयध्वस्तयोः+अव्यवहितपूर्वकालासत्त्वाविशेषात्। व्यापाररूपातिशयकल्पनायाम्+च तेन+एव+अतिशयेन+अव्यवहितपूर्वकालसत्त्वनिर्वाहः। अतिशयम्+अपि+आदधानः स्वसमानाश्रयम्+एव+अदधीतः+, अन्यत्राधाने+अन्येन दृष्यस्य+अन्येन स्मरणप्रसङ्गात्। तस्मात् स्मृतिसंस्कारानुभवाः समानाश्रयाः+ इति नियमः। तथा च+इन्द्रियेषु चैतन्याश्रयेषु स्वीक्रियमाणेषु तेषाम्+उपघाते+अन्धादीनाम्+ स्मरणादिः+न स्यात्, स्मरणादिसमवायिकारणस्य+अनुभवितुः+अभावात्+इति। ननु चक्षुः+नाशे+अपि+इन्द्रियान्तराणाम्+ श्रोत्रादीनाम्+ स्मृतिः+भविष्यति+इति+अतः+ आह---अन्येन+अनुभूतस्येति। तत्र हेतुम्+आह---अनुभवेति। सामानाधिकरण्येन+इति। तदधिकरणवृत्तित्वम्+ हि सामानाधिकरण्यम्। तत्+च द्विविधम्+ दैशिकम्+ कालिकञ्च। दैशिकम्+ सामानाधिकरण्यम्+ वह्नि-धूमयोः। कालिकम्+ तु+एककाल+अवच्छेदेन-वर्तमानयोः+भिन्नदेशाधिकरणयोः+अपि घटपटयोः। कार्यकारणभावात्+इति। यत्र विषयतासम्बन्धेन यत्+विषयकोनुभवः+तत्र तद्विषयकः+-स्मरणोत्पत्तिः+इति विषयतयैकः कार्यकारणभावः। एवम्+ समवायेन च+एकः। अत्र तु समवायघटिसामानाधिकरण्येन तयोः+हेतुमत्+भावः+ इति सूचयितुम्+ सामानाधिकरण्येन+इति+उक्तम्। तथा च+आत्मत्व+अभिमते च+इन्द्रियान्तरे+अनुभवात्+न स्मरणम्+इति भावः॥ 48 ॥




<1-49>

	मनः+अपि न तथा ज्ञानाद्यनध्यक्षम्+ तदा भवेत्। 
	धर्माधर्माश्रयः+अध्यक्षः+ विशेषगुण-योगतः॥ 49 ॥

 
	ननु चक्षुरादीनाम्+ चैतन्यम्+ मास्तु, मनसः+तु नित्यस्य चैतन्यम्+ स्यात्, अतः+ आह---मनः+अपि+इति। न तथा---न चेतनम्। ज्ञानात्+इति। मनसः+अणुत्वात् प्रत्यक्षे च महत्त्वस्य हेतुत्वान्मनसि ज्ञानसुखादि-सत्त्वे तत्प्रत्यक्षानुपपत्तिः+इति+अर्थः। यथा च मनसः+अणुत्वम्+ तथाग्रे वक्ष्यते॥ 

	ननु+अस्तु विज्ञानमेव+आत्मा। तस्य स्वतःप्रकाशरूपत्वात्+चेतनत्वम्। ज्ञानसुखादिकन्तु तस्यैव+आकारविशेषः। तस्य+अपि भावत्वात्+एव क्षणिकत्वात्। पूर्वपूर्वविज्ञानस्य+उत्तरोत्तर-विज्ञान-हेतुत्वात् सुषुप्त्यवस्थायाम्+अपि+आलयविज्ञानधाराः+ निराबाधैव, मृगमद-वासना-वासित-वसन इव पूर्वपूर्व-विज्ञानजनित-संस्काराणाम्+उत्तरोत्तरविज्ञाने संक्रान्तत्वात्+न+अनुपपत्तिः स्मरणादेः+इति चेत्+न, तस्य जनगद्विषयकत्वे सर्वज्ञत्व+आपत्तिः, यत्किञ्चित्+विषयकत्वे विनिगमनाविरहः, सुषुप्तौ+अपि विषयौ+अभास-प्रसङ्गात्+च, ज्ञानस्य सविषयत्वात्। तदानीम्+ निराकारा चित्सन्ततिः+अनुवर्त्तते इति चेत्। न तस्याः प्रकाशत्वे प्रमाणाभावात्, अन्यथा घटादीनाम्+अपि ज्ञानत्व+आपत्तिः। न च+इष्टापत्तिः, विज्ञान-व्यतिरिक्त-वस्तुनः+अभावादिति वाच्यम्, घटादेः+अनुभूयमानस्य+अपलपितुम्+आशक्यत्वात्। आकारविशेषः+ एव+अयम्+ विज्ञानस्य+इति चेत्। न। किमयम्+आकारः+अतिरिच्यते विज्ञानात्? तर्हि समायातम्+ विज्ञानः+-व्यतिरिक्तेन। न+अतिरिच्यते चेत्, तर्हि समूहालम्बने नीलाकारः+अपि पीताकारः स्यात्, स्वरूपतः+ विज्ञानस्य+अविशेषात्। अपोहरूपः+ नीलत्वादिः+विज्ञानधर्मः+ इति चेत्। न, नीलत्वादीनाम्+ विरुद्धानाम्+एकस्मिन्+असमावेशात्; इतरथा विरोधावधारणस्य+एव दुरुपपादत्वात्। न वा वासना-संक्रमः सम्भवति, मातृ-पुत्रयोः+अपि वासनासंक्रम-प्रसङ्गात्। न च+उपादान+उपादेयभावः+ नियामकः+ इति वाच्यम्, वासनायाः- संक्रमासम्भवात्। उत्तरस्मिन् उत्पत्तिः+एरेव संक्रमः+ इति चेत्। न। तदुत्पादकाभावात्। चिताम्+एव+उत्पादकत्वे संस्कारानन्त्य-प्रसङ्गः। क्षणिकविज्ञानेषु+अतिशयः+-विशेषः कल्प्यते+ इति चेत्। न, मानाभावात्, कल्पनागौरवात्+च। एतेन क्षणिक-शरीरेषु+एव चैतन्यम्+ प्रत्युक्तम्+, गौरवात्+अतिशये मानाभावात्+च। बीजादौ+अपि सहकारिसमवधानासमवधानाभ्याम्+एव+उपपत्तेः कुर्वत्+रूपत्व+अकल्पनात्॥ 

	अस्तु तर्हि क्षणिकविज्ञाने गौरवात्+नित्यविज्ञानम्+एव+आत्मा, "अविनाशी वा अरे+अयमात्मा"(वः 4-5-14) "सत्यम्+ ज्ञानम्+अनन्तम्+ ब्रह्म" (तैः आः ब्रः 1) इत्यादिश्रुतेः+च+इति चेत्। न, तस्य सविषयत्व+असम्भवस्य दर्शितत्वात्, निर्विषयस्य ज्ञानत्वे मानाभावात्; सविषयकत्वस्य+अपि+अननुभवात्। अतः+ विज्ञानादिभिन्नः+ नित्यः+ आत्मा+इति सिद्धम्। `सत्यम्+ ज्ञान'म्+इति ब्रह्मपरम्+, जीवे तु न+उपयुज्यते। ज्ञानाज्ञानसुखित्वादिभिः+जीवानाम्+ भेदसिद्धौ सुतराम्+ईश्वरभेदः, अन्यथा बन्धमोक्ष-व्यवस्थानुपपत्तेः। यः+अपि+ईश्वराभेदबोधकः+ वेदः, सः+अपि तदभेदेन तदीयत्वम्+ प्रतिपादयन् स्तौति, अभेदभावनया+एव यतितव्यम्+इति वदति। अतः+ एव "सर्वः+ एते आत्मानः समर्पिताः+" (बृः 2।5)इति श्रूयते। मोक्षदशायाम्+अज्ञान-निवृत्तावभेदः+ ज्ञायते+ इति+अपि न, भेदस्य नित्यत्वेन नाशासम्भवात्, भेदनाशे+अपि व्यक्तिद्वयम्+ स्थास्यति+एव। न च द्वित्वम्+अपि नश्यति+इति वाच्यम्, तव निः+धर्मके ब्रह्मणि सत्यत्वाभावे+अपि सत्यस्वरूपम्+ तदितिवत्+ द्वित्वाभावे+अपि व्यक्तिद्वयात्मकौ तौ+इति सुवचत्वात्। मिथ्यात्व+अभावः+अधिकरणात्मकः+तत्र सत्यत्वम्+इति चेत्। एकत्व+अभावः+ व्यक्तिद्वयात्मकः+ द्वित्वम्+इति+अपि+उच्यताम्। प्रत्येकम्+एकत्वे+अपि पृथिवीजलयोः+न गन्धः+ इति इतिवत्+उभयम्+ नैकमित्यस्य सर्वजनसिद्धत्वात्। यः+अपि तदानीम्+अभेदप्रतिपादकः+ वेदः, सः+अपि निर्दुःखत्वादिना साम्यम्+ प्रतिपादयति, सम्पदाधिक्ये `पुरोहितः+अयम्+ राजा संवृत्तः+ इतिवत्। अतः+ एव "निरञ्जनः परमम्+ साम्यम्+उपैति+इ"ति (मुः 3।3) श्रूयते। ईश्वरः+अपि न ज्ञानसुखात्मा, किन्तु ज्ञानाद्याश्रयः; "विज्ञानम्+आनन्दम्+ (वृः 3।9।28) ब्रह्मा+इ"त्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तिः, "यः सर्वज्ञः सर्ववित्" (मुः 1।1।9)इत्यादि+अनुरोधात्। आनन्दम्+इति+अस्य+अपि+आनन्दवत्+इति+अर्थः; अ*र्शः+ आदित्वान्मत्वर्थीयः+अच्-प्रत्ययः, अन्यथा पुंलिङ्गत्वापत्तेः। आनन्दः+अपि दुःखाभावे उपचर्यते, भाराद्यपगमे सुखी संवृत्तः+अहम्+इतिवत्। अस्तु वा तस्मिन्+आनन्दः+ न तु+असौ आनन्दः, `असुख'म्+इति श्रुतेः। न विद्यते सुखम्+ यस्य+इति कुतः+ न+अर्थः+ इति चेत्। न। क्लिष्टकल्पनापत्तेः, प्रकरणविरोधात्+आनन्दम्+इत्यत्र मत्वर्थीयाच्-प्रत्ययविरोधात्, "आनन्दम्+ ब्रह्मणः+ विद्यादि"ति+अत्र भेदस्य स्पष्टत्वात्+च+इति संक्षेपः॥ 

	एतेन---प्रकृतिः कर्त्री, पुरुषः+तु पुष्करपलाशवत्+निर्लेपः, किन्तु चेतनः। कार्यकारणयोः+अभेदात् कार्यनाशे सति कार्यरूपतया तन्नाशः+अपि न स्यात्+इति+अकारणत्वम्+ तस्य, बुद्धिगत-चैतन्याभिमानान्यथ+अनुपपत्त्या तत्कल्पनम्। बुद्धिः+च प्रकृतेः परिणामः। स+एव महत्तत्वमन्तःकरणम्+इति+उच्यते। तत्सत्त्वासत्त्वाभ्याम्+ पुरुषस्य संसारापवर्गौ। तस्या एवेन्द्रिय-प्रणालिकया परिणतिः+ज्ञानरूपा घटादिना सम्बन्धः। पुरुषे कर्त्तृत्वाभिमानः+ बुद्धौ चैतन्याभिमानः+च भेदाग्रहात्। मम+इदम्+ कर्तव्यम्+इति मत्+अंशः पुरुषोपरागः+ बुद्धेः स्वच्छतया तत्प्रतिबिम्बात्+अतात्त्विकः+ दर्पणस्य+एव मुखोपरागः। इदम्+इति विषयोपराग इन्द्रियप्रणालिकया परिणति-भेदः+तात्त्विकः+ निश्वासाभिहत-दर्पणस्य+एव मलिनिमा। कर्त्तव्यम्+इति व्यापारांशः  तेना+अंशत्रयवती बुद्धिः। तत्परिणामेन ज्ञानेन पुरुषस्य+अतात्विकः सम्बन्धः+ दर्पणस्य मलिनिम्नेव मुखस्य+उपलब्धिः+उच्यते। ज्ञानवत् सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्मा अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः॥  न च बुद्धिश्चेतना परिणामित्वादिति मतमपास्तम्। कृत्यदृष्ट-भोगानामिव चैतन्यस्य+अपि सामानाधिकरण्यप्रतीतेः+तद्भिन्ने मानाभावात्+च। चेतनः+अहम्+ करोमि+इति प्रतीतिः+चैतन्यांशे भ्रमः+ इति चेत्, कृत्यंशे+अपि किम्+ न+इष्यते। अन्यथा बुद्धेः+नित्यत्वे मोक्षाभावः+अनित्यत्वे तत्पूर्वम्+असंसारापत्तिः। ननु+अचेतनायाः प्रकृतेः कार्यत्वात्+ बुद्धेः+अचेतनत्वम्+, कार्यकारणयोः+तादात्म्यात्+इति चेत्। न। असिद्धेः, कर्त्तुर्जन्यत्वे मानाभावात्, वीतरागजन्मात्+अदर्शनात्+अनादित्वम्, अनादेः+नाशासम्भवात्+नित्यत्वम्। तत् किम्+ प्रकृत्यादि-कल्पनेन? न च "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्त्ता+अहम्+इति मन्यते॥" इति+अनेन विरोधः+इति वाच्यम्। प्रकृतेः+अदृष्टस्य गुणैः+अदृष्टजन्यैः+इच्छादिभिः कर्त्ता+अहम्+एवेति+अस्य तदर्थत्वात्। `तत्र+एवम्+ सति कर्त्तारम्+आत्मानम्+ केवलम्+तु यः' इत्यादि वदता भगवता प्रकटीकृतः+अयम्+उपरिष्टात्+आशयः+ इति संक्षेपः॥ 

	धर्माधर्माश्रयः+ इति। आत्मेति+अनुषज्यते। शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणाम्+ देहान्तरे भोगानुपपत्तेः। विशेषगुणयोगतः+ इति। योग्य-विशेषगुणस्य ज्ञान-सुखादेः सम्बन्धेन+आत्मनः प्रत्यक्षत्वम्+ सम्भवति, न तु+अन्यथा; अहम्+ जाने, अहङ्करोमि+इत्यादि-प्रतीतेः॥ 49 ॥
 
	चैतन्यम्+ ज्ञानवत्त्वम्+ कर्त्तृत्वम्+इति यावत्। नित्यस्य+इति। तथा च स्मृत्यादिसमवायिकारणस्य+अनुभवितुः+मनसः सत्त्वात्+न+अनुपपत्तिः स्मरणादेः+इति भावः। तत्प्रत्यक्षानुपपत्तिः---ज्ञानादिप्रत्यक्षानुपपत्तिः, स्वाश्रयसमवायेन तत्र महत्त्वाभावात्+इति भावः। ननु मनसः+अणुत्वे ज्ञानादीनाम्+ प्रत्यक्षानुपपत्तिः स्यात्। न च मनसः+अणुत्वम्+, मध्यमपरिमाणत्वात्+इति+अतः+ आह---यथा च+इति। अग्रे---मनोवादे। 

	न्यायलीलावतीम्+अनुस्मरन् योगाचाराभिमतम्+ विज्ञानात्मवादम्+ निराकर्त्तुम्+उपक्रमते---ननु+अस्तु+इति। विज्ञानम्+---आलयविज्ञानम्। द्विविधम्+ विज्ञानम्+ प्रवृत्तिविज्ञानम्+आलयविज्ञानम्+ च+इति। तत्र+अयम्+ घटः+ इति+आकारकम्+इन्द्रियादि-जन्यम्+ विज्ञानम्+ प्रवृत्तिविज्ञानम्। अहम्+इति+आकारकम्+आलयविज्ञानम्। तदेव+आत्मा। तथा च+उक्तं---तत् स्यात्+आलयविज्ञानम्+ यत्+ भवेद*+अहम्+आस्पदम्। तत् स्यात् प्रवृत्तिविज्ञानम्+ यन्नीलादिकम्+उल्लिखेत्॥ इति। स्वतःप्रकाशरूपत्वात् स्वपरव्यवहारे स्वातिरिक्तानपेक्षत्वात्। अयम्+ भावः---विज्ञानम्+ चेत्+ विषयप्रकाशकम्, ततः+तत्+अप्रत्यक्षम्+ सन्नार्थम्+ प्रकाशयितुम्+अर्हति। तत्कीर्त्तितम्+ कीर्त्तिना---अप्रत्यक्षोपलम्भस्य न+अर्थदृष्टिः प्रसिध्यतेति। तत्+चेत्+ विज्ञानान्तरेण प्रतीयेत, तदप्रतीतम्+ न+अर्थविषयम्+ ज्ञानम्+अपरोक्षयितुम्+अर्हति। एवम्+ तत्तदिति+अनवस्था। तस्मात्+अनवस्थाभयेन तस्य स्वप्रकाशत्वम्+आस्थेयम्+इति। आकारविशेषः+ इति। विज्ञानवादिनाम्+ नये विज्ञानम्+एव तत्त्वम्, न बाह्यम्, तदसम्भवात्। सः+ हि बाह्यः+अर्थः परमाणुः+तावत्+न भवितुम्+अर्हति, परमाणूनाम्+अतीन्द्रियत्वात्+अप्रत्यक्षप्रसङ्गात्। न+अपि तत्समूहाः, महत्त्वाभावात् तथैव+अप्रत्यक्षापत्तेः। अपि च सह+उपलम्भनियमात्+अपि विषयविज्ञानयोः+अभेदः+ आपतति। यत्+ येन नियतसहोपलम्भनम्+ तत् ततः+ न भिद्यते, यथेकस्मात्+च्चन्द्रमसः+ द्वितीयश्चन्द्रमाः। नियतसहोपलम्भः+च+अर्थः+ विज्ञानेन। तस्मात्+तेन+अपि विज्ञानाभिन्नेन भवितव्यम्। तदुक्तम्----सहोपलम्भनियमात्+अभेदः+ नीलतद्धियः+। भेदः+च भ्रान्तिविज्ञानैः+र्दृश्येते*न्दाविवाद्वये॥ इति। तस्मात् विज्ञानम्+एव+अनादिवासनावैचित्र्यात् स्वप्रत्ययासादितात् कदाचित्+ ज्ञानाकारम्+ जायते, कदाचित्+च सुखाकारम्+इति भावः। न च ज्ञानसुखादीनाम्+ विज्ञानाकारत्वे+अहम्+इति प्रत्ययः स्यात्+न तु+इदम्+इदम्+इति+इति वाच्यम्+, विज्ञानाकारत्वे+अपि भ्रान्त्या बहिः+वत्+अभासात्। तस्य---विज्ञानस्य। भावत्वात्---सत्त्वात्, अर्थक्रियाकारित्वात्+इति यावत्+; यत् सत्, तत् क्षणिकम्+इति व्याप्तेः। तदुक्तम्+ ज्ञानश्रिया---यत् सत् तत् क्षणिकम्+ यथा जलधरः सन्तः+च भावा अमि+इति। तथा हि---स्थिरः+ भावः+ युगपत्सकलकार्यकरण-समर्थः+चेत् युगपत् सर्वम्+ कुर्यात्, समर्थस्य क्षेपायोगात्। क्रमवत् सहकारिलाभात् क्रमेण करोति+इति चेत्, तत्र+इदम्+ वक्तव्यम्। सहकारिणः स्थिरस्य+उपकारम्+ कुर्वन्ति नः+ वा? नोचेत्, न+अपेक्षणीयाः+ते, अकिञ्चित् कुर्वताम्+ तेषाम्+ तादर्थ्यायोगात्। उपकारकत्वपक्षे सः+अयम्+उपकारः+अतिशयात्मा भावात् भिद्यते न वा। आद्ये आगन्तुकस्य+एव तस्य+उपकारस्य क्षणिकस्य कारणत्वम्, न स्थिरस्य भावस्य, उपकारान्वयव्यतिरेकानुविधायित्वात् कार्यस्य। अथ भावात्+अभिन्नः+अतिशयः+तर्हि प्राचीनः+ भावः+अनतिशयात्मा निवृत्तः+अन्यः+च+अतिशयात्मा कुर्वत्+रूपत्व-पदवाच्यः+ जायते इति सिद्धम्+अर्थक्रियाकारिणः+ भावस्य क्षणिकत्वम्+इति। क्षणिकत्वम्+ द्वितीयक्षणवृत्ति-ध्वंसप्रतियोगित्वम्, एतन्मते वस्तुमात्रस्य+एव क्षणमात्र स्थायित्वात्। ननु क्षणिकः+चेत्+आत्मा, स्मृत्यनुपपत्तिः+तदवस्था+एव, अनुभवितुः+विज्ञानस्य नाशात्, सुषुप्तौ विज्ञानाभावप्रसङ्गः+च, पूर्वविज्ञानस्य क्षणिकत्वेन नाशात्, विज्ञानान्तरस्य+उत्पादकाभावात्+अतः+ आह---पूर्वपूर्वेति। यद्यपि विज्ञानम्+ नश्यति, तथापि तस्मात्+ विनश्यत्+विज्ञानात् तदुत्तरक्षणे विज्ञानानन्तरम्+ समानजातीयम्+उत्पद्यते, पूर्वविज्ञानस्य+उत्तरविज्ञानजनकत्व-स्वाभाव्यात्। तथा च+एतन्मते पूर्वविज्ञानमात्रस्य+एव+उत्तरविज्ञानजनकत्वात् सुषुप्तौ पूर्वविज्ञाननाशे+अपि पूर्वविज्ञानोत्पन्न-विज्ञानान्तरस्य सत्त्वात् स्मरणादेः+न+अनुपपत्तिः+इति भावः। ननु+एवम्+ पूर्वविज्ञानस्य+अनुभवितुः+नाशे तदाश्रित-संस्कारस्य+अपि नाशात् कालान्तरे स्मरणम्+ न स्यात्, अनुभव-संस्कार-स्मृतीनाम्+एकाधिकरणकत्व-नियमात्+अदन्यथा कृतप्रणाशाकृताभ्यागमदोष- प्रसङ्गात्+इति+आशङ्काम्+ परिहरति---मृगमदेति। यथा हि+एकस्मिन् वस्त्रपुटे रक्षिते+अपि मृगमदे सर्वाणि+एव वस्त्राणि मृगमदवासनावासितानि भवन्ति। तत् कस्मात्? मृगमदवासनायाः+तत्र तत्र संक्रान्तत्वात्। तथैव पूर्वपूर्वविज्ञानोत्पन्नाः संस्काराः+ उत्तरोत्तरस्मिन् विज्ञाने संक्रमन्ते इति न स्मृत्यनुपपत्तिः। न च+अन्यानुभूतस्य+अन्येन स्मरणासम्भवः+ इति वाच्यम्। उपादानोपादेयभावरहिते वासनासंक्रमाभावे+अपि+उपादान+उपादेयभावयुक्तस्य तथा दर्शनात्। उक्तम्+ हि---"यस्मिन्+एव हि सन्तानः+ आहिता कर्मवासना। फलम्+ तत्र+एव बध्नाति कार्पासे रक्तता यथे"ति+इति भावः। सर्वविषयकस्य विज्ञानस्य+आत्मत्वम्+अभिप्रेतम्+अनियतैकविषयकस्य वा+इति विकल्प्याद्ये दूषणम्+आह---तस्य+इति। विज्ञानस्य+इति+अर्थः। जगद्विषयकत्वे इति। सर्वविषयकत्वे इति+अर्थः। सर्वविषयकविज्ञानस्य+आत्मत्वे इति यावत्। सर्वज्ञत्व+आपत्तिः+इति। यद्यपि सर्वविषयकज्ञानत्वम्+ न सर्वज्ञत्वम्+, सर्वविषयकज्ञानवत्त्वस्य+एव तत्त्वात्, तथापि सर्वविषयकविज्ञानात्माना स्वस्य सर्वविषयकत्वग्रहणात् सर्वज्ञत्वम्। न च+एषः सर्वज्ञः। तस्मात् सर्वविषयकविज्ञानात्मनः+ आत्मत्वम्+ न युक्तम्+इति भावः। द्वितीये दूषणम्+आह---यत्किञ्चित्+इति। अनियतैकविषयकत्वे इति+अर्थः। विनिगमनाविरहः+ इति। एकतरपक्ष-साधकः-युक्त्यभावः इति+अर्थः। तथा च किंविषयम्+ विज्ञानम्+आत्मा, किम्+विषयम्+ न+इति निर्णयाभावात्+अनियतैकविषयकविज्ञानात्मनः+ न+आत्मत्वसिद्धिः+इति भावः। उभयपक्ष-साधारणम्+ दोषम्+आह---सुषुप्तौ+अपि+इति। सर्वविषयकविज्ञानरूपस्य+अनियतैकविषयकविज्ञानरूपस्य वात्मनः स्वप्रकाशत्व+अभि+उपगमात् सुषुप्तौ+अपि तत्प्रकाशे युक्तः। न हि स्वप्रकाशस्य विज्ञानात्मनः कदाचित् प्रकाशः कदाचित्+च+अप्रकाशः, घटादिवत् परप्रकाश्यत्वापत्तेः। तस्मात् तस्य सदैव प्रकाशमानत्वम्+अभि+उपगमनीयम्। प्रकाशमाने च तस्मिन् तद्विषयस्य+अप्रकाशः+ न+एव युज्यते। न हि प्रकाशसम्बद्धस्य+अप्रकाशः दृश्यते उपपद्यते वा। प्रकाशसम्बद्धस्य+अप्रकाशे कदापि तत्प्रकाशः+ न स्यात्। तस्मात् सुषुप्तौ+अपि विषयप्रकाशः+ दुनिर्वारः+ इति भावः। ननु विज्ञानस्य स्वप्रकाशत्वात् सुषुप्तौ तत्प्रकाशः स्यात्, अस्वप्रकाशस्य विषयस्य प्रकाशः+तु कथम्+इति चेत्, तत्र+आह---ज्ञानस्य+इति। विज्ञानस्य+आत्मत्व+अभिमतस्य+इति+अर्थः। सविषयत्वात्+इति। तथा च सविषयस्य विज्ञानस्य+आत्मत्वे विषयस्फुरणम्+ न+एव वारणीयम्। न हि विषयस्फुरणम्+ विना सविषयस्य विज्ञानस्य स्फुरणम्+ सम्भवति, सर्वस्य+एव हि ज्ञानस्य प्रत्यात्मम्+ सविषयकत्वेन+एव+अनुभूयमानत्वात्+इति भावः। तदानीम्+ सुषुप्तौ। निराकारा निर्विषया। चित्सन्ततिः विज्ञानसन्ततिः। पूर्वपूर्वक्षणिकविज्ञानात्+उत्तरोत्तरम्+ यत् क्षणिकविज्ञानम्+ जायते, स+एव विज्ञानधारेति चित्सन्ततेः+इति विज्ञानसन्तानः+ इति च बौद्धैः+अभिधीयते। तृतीये दूषणम्+आह---तस्या इति। चित्सन्ततेः+इति+अर्थः। प्रकाशत्वे---ज्ञानत्वे। ज्ञानत्वस्य सविषयकत्व-व्याप्यत्वात्, तथैव प्रत्यात्मम्+अनुभूयमानत्वात्+इति भावः। अन्यथा---निर्विषयस्य+अपि ज्ञानत्वे। ज्ञानत्व+आपत्तिः+इति। घटादीनाम्+ निर्विषयत्वाविशेषात्+इति भावः। ननु+एतन्मते वस्तुमात्रस्य+एव विज्ञानस्वरूपत्वात्+ घटादीनाम्+ विज्ञानस्वरूपत्वम्+इष्टम्+इति+आशङ्क्य समाधत्ते---घटादेः+इति। विज्ञानातिरिक्तत्वेन+इत्यादिः। ननु+इमे घटादयः+ न सन्ति+इति न+इति+उच्यते। अपि तु+अनादिवासनावैचित्र्यात्+ विज्ञानम्+एव बाह्याकारतामापन्नम्+ घटादिबाह्यविषयरूपेण+अनुभूयते, ज्ञानज्ञेययोः सहोपलम्भात्+ वास्तवभेदासम्भवात्। उक्तम्+ हि---"सहोपलम्भनियमात्+अभेदः+ नीलतद्धियः+"इति। तस्मात्+अनुभूयमाना घटादयः+ विज्ञानस्य+एव+आकारविशेषाः स्वीकर्त्तव्याः+ इति+आह---आकारविशेषः+ इति। आकारस्य विज्ञानातिरिक्तत्वम्+अनतिरिक्तत्वम्+ वा+इति विकल्प्याद्ये दूषणम्+आह---तर्हि+इति। समायातम्---सिद्धम्। विज्ञानातिरिक्ताकारस्वीकारे इति+अर्थः। द्वितीये दूषणम्+आह---समूहालम्बनः+ इति। अयम्+ नीलः, अयम्+ पीतः+ इति नीलपीतोभयविषयके एकस्मिन् ज्ञाने इति+अर्थः। नानाप्रकारतानिरूपितम्+ नानामुख्यविशेष्यताशालि ज्ञानम्+ समूहालम्बनम्। विशेषणद्वयदानात् `धवखदिरौ द्वौ' `खड्गी चैत्रः कुण्डली'+इति ज्ञानयोः समूहालम्बनत्वम्+ निराकृतम्। संशये तु नानाप्रकारतानिरूपित+एकविशेष्यतायाः सत्त्वात्+न समूहालम्बनत्वम्। स्यात्+इति। यथा हि नीलाकारः+ विज्ञानात्+अभिन्नः, एवम्+ पीताकारः+अपि। तथा च नीलाकारात्मकविषयज्ञान+अभिन्नस्य पीताकारस्य नीलाभिन्नत्वम्, तदभिन्नाभिन्नस्य तदभिन्नत्वनियमात्। तेन नील-पीतयोः+अभेदः+ इति भावः। उपलक्षणम्+ च+एतत्, विरुद्धविषयकत्वेन विरुद्धधर्माध्यासात्+ ज्ञानस्य+अपि+एकस्य भेदप्रसङ्गः। ननु बाह्यस्य+एवम्+विध-विरुद्ध धर्मसंसर्गात्+ भयम्+, विरुद्धधर्माध्यासे+अपि+अभेदे+अर्थक्रियाचेतनप्रवृत्त्यादीनाम्+ सङ्करप्रसङ्गात् विवेचनानुपपत्तिप्रसङ्गात्+च। न तु विज्ञानस्य+इति चेत्। न। विरुद्धधर्माध्यासे+अपि ज्ञानस्य+अभेदे प्रतिभासनियमाभावप्रसङ्गात्। अविशेषात् नीलपीताकारः+-विज्ञानस्य+एकत्वात्। ननु नीलाकारः पीताकारः+च+अभिन्नः+ एव, भेदप्रतीतिः+तु नीलपीतधर्मयोः+नीलत्वपीतत्वयोः+भेदात्। न च तयोः+अपि नीलत्वपीतत्वयोः+विज्ञानस्वरूपत्वात्+भेदः+ इति वाच्यम्। नीलत्वादेः+अपोहरूपस्य+अपारमार्थिकस्य पारमार्थिकविज्ञानाभेदासम्भवात्+इति+अभिप्रायवान् शङ्कते---अपोहरूपः+ इति। अनीलव्यावृत्तिरूपः+ इति+अर्थः। बौद्धैः+हि नित्यानेकसमवेतरूपा जातिः+न+अङ्गीक्रियते। अपि तु नीलप्रतीतावनीलव्यावृत्तिदर्शनात्+अतद्व्यावृत्तिरूपा सा स्वीक्रियते। एवञ्च+अनीलव्यावृत्तिः+हि नीलत्वम्+अपीतव्यावृत्तिः+च पीतत्वम्+इति फलितम्। तथा च नीलपीताभिन्ने विज्ञाने नीलत्व-पीतत्वयोः+विरुद्धधर्मयोः सत्त्वात् तयोः+अभेदप्रतीतिः+इति भावः। इतरथा विरुद्धनीलत्वादीनाम्+एकत्र समावेशे। यत् पूर्वम्+उक्तम्+---पूर्वपूर्वविज्ञानसंस्काराः+ उत्तरोत्तरविज्ञाने समुत्पद्यन्तः+ इति, तमेव वासनासंक्रमम्+ मुख्यतया दूषयति---न वा+इति। अन्यानुभवस्य+अन्यत्र स्मरणजननासम्भवात्, अनुभवस्मरणयोः सामानाधिकरण्येन+एव कार्यकारणभावात्+इति भावः। वैयधिकरण्ये कार्यकारणभावाङ्गीकारे दोषम्+आह---मातृपुत्रयोः+इति। पूर्वालयविज्ञानस्य+उत्तरालयविज्ञानहेतुत्वात्+ यथा पूर्वालयविज्ञाननिष्ठः संस्कारः+ उत्तरालयविज्ञाने संक्रामति। तथा मातृविज्ञानस्य पुत्रविज्ञानहेतुत्वात्+मातृविज्ञाननिष्ठसंस्कारस्य पुत्रविज्ञाने संक्रमः स्यात्। न च+इयम्+इष्टापत्तिः, मात्रानुभूतस्य गर्भस्थेन तनयेन स्मरणप्रसङ्गात्+इति भावः। ननु यत्र+उपादान+उपादेयभावः+तत्र+उपादाननिष्ठसंस्कारस्य+उपादेये संक्रमः, न+अन्यत्र। मातृविज्ञानम्+ तु पुत्रविज्ञानस्य न+उपादानम्+, कार्याव्यवहितपूर्ववृत्ति-कार्यसजातीयस्य+एव+उपादानत्वात्+ मातृविज्ञानस्य मातृत्वपुत्रत्वरूपविरुद्धधर्माश्रयत्वेन पुत्रसजातीयत्वाभावात्। तत् कथम्+ मातृविज्ञाननिष्ठसंस्कारस्य पुत्रविज्ञाने संक्रमः? कथम्+ वा मात्रानुभूतस्य पुत्रेण स्मरणम्+इति+आशङ्क्य निरस्यति---न च+इति। नियामकः+ इति। वासनासंक्रमप्रयोजकः+ इति+अर्थः। ननु सम्भवति वासनासंक्रमे उपादान+उपादेयभावः+तन्नियामकः+ भवेत्। न च+एषः सम्भवति, स्मृतिहेतुभूतायाः+तस्याः+ गुणत्वात्, गुणस्य च निष्क्रियत्वेन संक्रमायोगात्+इति+आशयेन परिहरति---वासनाया इति। संक्रमासम्भवात्+इति। गुणभूताया वासनाया निष्क्रियत्वात्, गुणिनम्+ विहाय गुणभूतायाः+तस्याः सञ्चारासम्भवात्+इति भावः। गूढाशयमाविष्कुर्वन् वासनासंक्रमम्+उपपादयति---उत्तरस्मिन्+इति। तदुत्पादकेति। वासनोत्पादकेति+अर्थः। न हि+उत्पादकम्+ विना कस्यचित्+उत्पत्तिः। न च पूर्वविज्ञानम्+एव तदुत्पादकम्, तस्य नष्टत्वात्, उत्तरविज्ञानस्य च सहभुवः सव्येतरविषाणयोः+इव हेतुत्वायोगात्। न+अपि पूर्वविज्ञानसंस्कारः, तस्य+अपि पूर्वविज्ञानेन सह नाशात्, अन्यस्य च+अभावात्+इति भवः। ननीत्तरविज्ञानोत्पत्तिकाले पूर्वविज्ञानस्य नाशे+अपि तस्य+एव तत्कारणत्वम्+ युक्तम्, तस्य तदव्यवहितपूर्ववर्त्तित्वात्, अव्यवहितपूर्ववर्तिनः+ एव कारणत्वात्। न च क्षणिकस्य विज्ञानस्य कार्यकालवृत्तित्वात्+न कारणत्वम्+इति वाच्यम्, अकार्यकालवृत्तीनाम्+अपि कारणत्वदर्शनादित्याशयम्+आविष्कुर्वन् परिहरति---चिताम्+एव+इति। विज्ञानानाम्+एवेति+अर्थः। संस्कारानन्त्य+इति। अयम्+ भावः---न हि+अनुभवोत्तरम्+एव स्मरणम्, बहूनाम्+ दिन-मास-वर्षाणाम्+ व्यवधाने+अपि स्मरणदर्शनात्। यदा दिनमासादिव्यवधानेन स्मरणम्, तदानुभवात्+च स्मृतेः प्रतिक्षणम्+ क्षणिकात्पूर्वपूर्वविज्ञानात् तदनन्तरानन्तरक्षणेषु संस्कारोत्पत्तिः कल्पनीयेति संस्कारानन्त्यम्, विज्ञानानाम्+अनन्त्यात् क्षणिकत्वात्+च+इति भावः। ननु प्रतिविज्ञानम्+ संस्कारजनकत्वाभ्युपगमे संस्कारानन्त्य-कल्पनागौरवे+अपि यादृशविज्ञानव्यक्तौ स्मरणम्+अनुभवसिद्धम्+ तत्-स्मरणानुकूलाः+ काचित्+शक्तिः तत्पूर्वविज्ञानव्यक्तौ+एव स्वीकरणीयाः+, तेन न संस्कारानन्त्यप्रसङ्गः+ इति+आह---क्षणिकविज्ञानेषु+इति। अतिशयः शक्तिः। मानाभावात्+इति। स्मरणानुकूला सा शक्तिः स्मरणपूर्वविज्ञानेषु+एव जायते, न+अन्यविज्ञानेषु+इत्यत्र नियामकाभावात्+इति+अर्थः। निरपेक्षात् पूर्वविज्ञानात् स्मरणानुकूला शक्तिः+जायते चेत्, सर्वत्र जायेत, नोचेत्+न जायेत, न तु क्वचित्+*जायेत, निरपेक्षकारणसत्तायाः सर्वत्र+अविशेषात्+इति भावः। कल्पनागौरवात्+इति। बौद्धमते सन्मात्रस्य क्षणिकतया विज्ञानभेदकल्पने स्मरणव्यक्तिभेदेन शक्तिभेदकल्पने तत्प्रागभावध्वंसादिकल्पने च गौरवात्+इति+अर्थः। ननु क्षणिकविज्ञानस्य+आत्मत्व+अभावे+अपि क्षणिकशरीरस्य+एव+आत्मत्वम्+ स्यात्+इति चेत्+तत्र+आह---एतेन+इति। वक्ष्यमाणदोषेण+इति+अर्थः। चैतन्यम्+ ज्ञानवत्त्वम्+आत्मत्वम्+इति यावत्। गौरवात्+इति। सः+ एव+अयम्+इति-प्रत्यभिज्ञानात्+ देहस्थिरत्व-निश्चये+अपि प्रतिक्षणम्+ तद्भेदकल्पने स्मरणजनकानन्तशक्तिः+-तत्प्रागभावः+-ध्वंसकल्पने च गौरवात्+इति+अर्थः। ननु यदा यदा स्मरणम्+, तदैव तत्+शरीरेषु+एक+एव शक्तिः कल्पनीया, न+अतः+अनन्तरशक्तिकल्पनागौरवम्+इति चेत्, तत्र+आह---अतिशयः+ इति। मानाभावात्---प्रमाणाभावात्। ननु न प्रमाणाभावः, क्षेत्रस्थबीजात्+अङ्कुरकार्यान्यथ+अनुपपत्तेः+एव प्रमाणत्वात्, अन्यथा कुसूलस्थबीजात्+अपि+अंकुरोत्पत्तिप्रसङ्गात्, न च+एवम्। अतः+अङ्कुरत्वावच्छिन्नम्+ प्रति फलोपधायके क्षेत्रस्थबीजे एव कारणतावच्छेदकः कः+चित्+अतिशयः कुर्वत्+रूपत्वपदवेदनीयः स्वीकर्त्तव्यः। एवञ्च क्षणिकविज्ञाने क्षणिकशरीरे वा कुर्वत्+रूपत्वेन+एव वासनोत्पादकत्वम्+ वाच्यम्+इति चेत्, तत्र+आह---बीजादौ+अपि+इति। समवधानम्+----सम्बन्धः। उपपत्तेः---क्षेत्रस्थबीजात्+अङ्कुरोत्पत्तिः+न कुसूलस्थबीजात्+इति नियमोपपत्तेः। कुर्वत्+रूपत्वाकल्पनात्+इति। कुसूलस्थबीजादिषु धरणीसलिलसंयोगादिरूप-सहकार्यभावात्+एव+अंकुराभावोपपत्तेः कुर्वत्+रूपत्वम्+ तत्+रूपेण जनकत्वम्+च न कल्पनीयम्, प्रमाणाभावात्+इति भावः॥ 

	वेदन्ती शङ्कते---अस्तु तर्हि+इति। क्षणिकविज्ञाने---क्षणिकविज्ञानस्य+आत्मत्वे। नित्यविज्ञानम्+ त्रिकालाबाध्यस्वप्रकाशचैतन्यम्। न च विज्ञानस्य नित्यत्वे ज्ञानरूपत्वे च मानाभावः, श्रुतेः+तत्र प्रमाणत्वात्+इति+आह---अविनाशि+इति। तत्र प्रथमश्रुत्या विज्ञानस्य नित्यत्वम्+, द्वितीयश्रुत्या नित्यत्वम्+ ज्ञानरूपत्वम्+च दर्शितम्। तस्य---नित्यविज्ञानस्य। दर्शितत्वात्+इति। "तस्य जगत्+विषयकत्व" इत्यादि-ग्रन्थेन दर्शितत्वात्+इति+अर्थः। तथा च सर्वविषयक-नित्यविज्ञानस्य+आत्मत्वे सर्वज्ञत्व+आपत्तिः, यत्+किञ्चित्+विषयक-नित्यविज्ञानस्य+आत्मत्वे विनिगमनाविरहः, तस्मात् सविषयकविज्ञानस्य+आत्मत्वम्+ न+एव युक्तम्+इति भावः। ननु निर्विषयम्+ नित्यविज्ञानमेव+आत्मा+इति चेत्, तत्र+आह---निर्विषयस्य+इति। 
मानाभावात्+इति। अनुभूयते हि ज्ञानम्+ सविषयकम्+ यत्+ यत्+ ज्ञानम्+ तत् सर्वम्+ सविषयकम्+इति। न हि निर्विषयस्य ज्ञानस्य क्वचित्+अनुभवः+अस्ति, येन निर्विषयम्+अपि ज्ञानम्+ स्यात्। तथा च ज्ञानत्वस्य सविषयत्वव्याप्यत्वात्+ व्यापकम्+ सविषयत्वम्+ निर्विषयक-नित्यज्ञानात्+ व्यावर्त्तमानम्+ तस्य ज्ञानत्वम्+अपि व्यावर्त्तयति+इति न निर्विषयक-नित्यविज्ञानस्य+आत्मत्वसिद्धिः+इति भावः। ननु सर्वविषयकविज्ञानम्+ यत्+किञ्चित्+विषयकम्+ वा विज्ञानम्+आत्मा+इति न ब्रूमः, किन्तु सविषयकविज्ञानम्+आत्मा+इति ब्रूमः, अतः+ न+उक्तदोषावकाशः+ इति चेत्+तत्र+आह---सविषयकत्वस्य+अपि+इति। अननुभवात्+इति। सविषयकस्य नित्यविज्ञानस्य+आत्मत्वे सविषयकत्वेन तत्+अनुभवः स्यात्, घटस्य ज्ञानम्+इत्यादि+अनुभववत्। नच तथा। न हि+आत्मा घटादिविषयकः+अपि तु घटादिविषयकज्ञानवान्+इति+एव+अनुभवात्+इति भावः। अतः---सविषयक-नित्यविज्ञानस्य+आत्मत्वासम्भवात्। ननु+एवम्+ जीवस्य विज्ञानादिभिन्नत्वे सत्यादिश्रुतिविरोधः, तत्रात्मनः+ विज्ञानरूपत्वाभिधानात्+इति चेत्, तत्र+आह---सत्यम्+ ज्ञानम्+इति। ब्रह्मपरम्+ ब्रह्मपदसामानाधिकरण्यात् तात्पर्येण ब्रह्मस्वरूपप्रतिपादकम्। तथा च+इयम्+ ब्रह्मपरा श्रुतिः+ब्रह्मणः+ ज्ञानरूपत्वम्+ प्रतिपादयन्ति+अपि जीवस्य ज्ञानरूपत्वम्+ न प्रतिपादयति, तत्र तत्तात्पर्याभावात्। तस्मात्+न श्रुतिविरोधः+इति भावः। ननु जीव-ब्रह्मणः+ऐक्या*ज जीवस्य ज्ञानस्वरूपत्वम्+इति+अतः+ जीव-ब्रह्मणः+भेदम्+ साधयति---ज्ञानाज्ञानेति। सुखित्वात्+इत्यादिना दुःखित्वपरिग्रहः। कस्यचित् जीवस्य ज्ञानम्+  कस्यचित्+च+अज्ञानम्+ कस्यचित् सुखम्+ कस्यचित्+च दुःखम्+इति भावः। भेदसिद्धौ+इति। यत्+ युगपत्+विरुद्धधर्माध्यस्तम्+, *तन्नानेति नियमात्+ ज्ञानाज्ञानादीनाम्+ विरुद्धधर्माणाम्+एकत्र समवायात्+इति भावः। सुतराम्+इति। एकस्य+ईश्वरस्य+अनेकजीवाभेदासम्भवात्, एकत्वानेकत्वयोः+एकत्र विरोधात्+इति भावः। ईश्वरभेदः---ईश्वरजीवात्मनः+भेदः। अन्यथा---ईश्वरस्य जीवात्मकत्वे। बन्धमोक्षेति। कश्चित् संसारी बद्धः कश्चित्+मुक्तः+ इति व्यवस्थानुपपत्तिः स्यात्, बद्धमुक्तात्मनः+एकेश्वराभेदेन+ऐक्यात्+इति भावः। ननु+एवम्+ सति जीव-ब्रह्मणः+अभेदबोधकानाम्+ तत्+त्वम्+असि+आदिवाक्यानाम्+ काम्+ गतिः+इति चेत्, तत्र+आह---यः+अपि+इति। तदभेदेन तदीयत्वम्+इति। तत्सम्बन्धित्वेन तदभेदम्+इति+अर्थः। न+इदम्+ वाक्यम्+ जीवेश्वरयोः+अभेदपरम्+, तयोः+भेदस्य बलवत्तर-प्रत्यक्षादि-प्रमाणसिद्धत्वात्, सति च भेदे वास्तवाभेदासम्भवात्। तथा च मम+आत्मा भद्रसेन इतिवत्+ईश्वरानुरक्तिप्रतिपादकत्वेन+औपचारिकः+अयम्+अभेदः, न वास्तवः+ इति मन्तव्यम्। अभेदभावनयैव---अभेदोपासनयैव। उपासना च चेतसः समानाकारप्रत्ययप्रवाहः, ध्यानम्+इति यावत्। अतः+ एव---अभेदवाक्यानाम्+ईश्वरानुरक्तिप्रतिपादकत्वात्+एव। आत्मानः+ जीवाः। समर्पिताः---ईश्वरोपासनायाम्+ नियुक्ताः। मुक्तावभेदम्+ मन्यमानानाम्+ भेदाभेदवादीनाम्+ भट्टभास्करादीनाम्+ मतम्+ निराकरोति---मोक्षदशायाम्+इति। अभेदः+ जायते+ इति। अभेदविरोधिनः+ भेदस्य+अविद्योपादेयस्य+अज्ञाननिवृत्तौ निवृत्तिः। ततः+च जीवब्रह्मणः+अभेदोपासनया+अभेदोत्पत्तिः। तथा च सिद्धम्+ जीवस्य ब्रह्माभेदात्+ ब्रह्मरूपत्वम्+ ज्ञानरूपत्वम्+च+इति भावः। ननु+एवम्+ स्यात्+, यदि+अभेदविरोधिनः+ भेदस्य नाशः स्यात्। सः+ एव तु न+उपपद्यते, तस्य नित्यत्वात्+इति+आह---भेदस्य+इति। ननु भेदस्य नित्यत्वम्+अयुक्तम्, अविद्यापरतन्त्रस्य+अनुयोगिप्रतियोगिपरतन्त्रस्य वा तस्य तन्निवृत्तौ निवृत्त्यौचित्यात्+इति+आह---भेदनाशे+अपि+इति। भेदसत्त्वे व्यक्तिद्वयसत्त्वम्+ निर्विवादम्+इति+अपिना सूचितम्। व्यक्तिद्वयम्+इति। जीवब्रह्मरूपव्यक्तिद्वयम्+इति+अर्थः। यथापेक्षाबुद्धिनाशात्+ द्वित्वे विनष्टे व्यक्तिद्वयम्+ तिष्ठति, तद्वत्+ जीवब्रह्मरूपव्यक्तिद्वयम्+इति+अर्थः। यथापेक्षाबुद्धिनाशात्+ द्वित्वे विनष्टे व्यक्तिद्वयम्+ तिष्ठति, तद्वत्+ जीवब्रह्मणः+भेदनाशे+अपि तत्+द्वयम्+ तिष्ठत्+एव। तथा च+अन्योन्याभावरूपस्य पृथक्त्वरूपस्य वा भेदस्य नाशे+अपि द्वित्वविशिष्टवस्तुस्वरूपस्य भेदस्य सत्त्वात्+ जीवब्रह्मणोः+न+अभेदः+ इति गूढाशयः। ननु द्वित्वसत्त्वे द्वयम्+ स्यात्। तदेव तु तदानीम्+ न तिष्ठति, अपेक्षाबुद्धेः+नाशेन नाशात्। तथा च+अपेक्षाबुद्धेः+नाशात्+ द्वित्वे नष्टे द्वित्वविशिष्टद्वयस्थितिः+न सम्भवति+इति जीवब्रह्मणोः+न भेदसिद्धिः+इति पूर्वपक्षाशयम्+उद्घाट्य परिहरति---न च द्वित्वम्+अपि+इति। अपिना भेदसमुच्चयः स्वाशयम्+उद्घाट्य परिहाररहस्यम्+आह---तवेति। वेदान्तिनः+ इति+अर्थः। सत्यत्वाभावे+अपि+इति। ब्रह्मणः+ निर्धर्मकत्वात् सत्यत्वस्य च धर्मत्वात्+ ब्रह्मणि सत्यत्वाभावः+ इति भावः। सत्यस्वरूपम्+इति। "सत्यम्+ ज्ञानमनन्तम्+ ब्रह्मा+"ति श्रुतौ ब्रह्मणः सत्यस्वरूपत्व+अभिधानात्+इति भावः। तत्+---ब्रह्म। ननु सत्यत्वाभावे+अपि सत्यम्+ चेत् द्वित्वाभावे+अपि द्वयम्+ स्यात्। न च ब्रह्मणि सत्यत्वाभावः, तत्र सत्यत्वसत्त्वात्, तस्य च मिथ्यात्व+अभावरूपत्वात्, अभावस्य च+अधिकरणान्+अतिरिक्तत्वात्। तथा च मिथ्यात्वाभावरूपस्य सत्यत्वस्य सत्यस्वरूपत्वात् सत्यस्वरूपस्य च सत्यत्वधर्मानपेक्षत्वात् तस्य सत्यस्वरूपत्वम्+ न+अनुपपन्नम्। द्वित्वम्+ तु नैवम्+, तस्य गुणत्वेन धर्मत्वात्, द्वयस्य च  द्वित्वसापेक्षत्वात्। तत् कथम्+ द्वित्वनाशे तत्+अधीनस्थितिकस्य द्वयस्य+अवस्थानम्+इति+आशङ्कते---मिथ्यात्वाभावः+ इति। तत्र ब्रह्मणि। सिद्धान्ती समाधत्ते---एकत्वाभावः+ इति। तथा च द्वित्वाभावस्य द्वयस्थितिविरोधित्वे+अपि+एकत्वाभावरूपस्य द्वयस्वरूपस्य द्वित्वस्य व्यक्तिद्वयाविरोधात्+ द्वित्वसंख्याभावे+अपि व्यक्तिद्वयसत्त्वे बाधकाभावः+ इति भावः। ननु+एकत्वाधिकरणे व्यक्तिद्वये कथम्+ तदभावरूपम्+ द्वित्वम्+अतः+ आह---प्रत्येकम्+इति। एकम्+ खलु+एकत्वाधिकरणम्+ न+उभयम्। तथा च+एकत्वानधिकरणे उभये एकत्वाभावरूप-द्वित्वसत्त्वे बाधकाभावः+ इति भावः। तदानीम्+ मोक्षे। वेदः---ब्रह्म वेदः+ ब्रह्मा+एव भवति+इत्यादिरूपः। साम्यम्+---ब्रह्मसाम्यम्। साम्यबोधतात्पर्येण+अभेदार्थकवाक्यप्रयोगस्य+उदाहरणम्+आह---सम्पदाधिक्यः+ इति। इतिवत्+इति। यथा राजपुरोहितयोः सति+अपि भेदे साम्यात्+अभेदव्यवहारः+ अयम्+ राजा+इति। तथा जीवब्रह्मणोः+भेदे+अपि साम्यात्+अभेदव्यवहारः+ अयम्+आत्मा ब्रह्मेति+इति भावः। अतः+ एव---ब्रह्म वेदः+ ब्रह्मा+एव भवति+इति श्रुतेः साम्यप्रतिपादकत्वात्+एव। निरञ्जनः--- निः+दुखः। परमम्---अपरावृत्तिरूपम्। ईश्वरस्य ज्ञानस्वरूपत्वे बाधकम्+आह---ईश्वरः+अपि+इति। ज्ञानाद्याश्रयः+ इति। विज्ञानम्+अस्मिन्+अस्ति+इति+अधिकरणार्थकः+-ल्युट्-प्रत्ययनिष्पन्नेन विज्ञानपदेन विज्ञानाश्रयत्वबोधनात्+इति भावः। ननु विज्ञानपदस्य भावार्थकत्वम्+ कथम्+ न+इति चेत्, तत्र+आह---यः सर्वज्ञः+ इति। तथा च सर्वज्ञश्रुतिः+ईश्वरस्य ज्ञानवत्ताम्+आह, विज्ञानश्रुतिः+तु विज्ञानरूपताम्+इति परस्पर-विरोधः, अतः सर्वज्ञश्रुत्यनुरोधात्+ विज्ञानश्रुतेः+तथैव+अर्थकल्पनात्+ न+अनयोः+विरोधः+ इति भावः। इत्यादि+इति। आदिना "यस्य ज्ञानमयम्+ तपः+" इत्यादिश्रुतेः परिग्रहः। ननु+एवमानन्दश्रुतिविरोधः+ इति चेत्, तत्र+आह---आनन्दम्+इति। आनन्दश्रुतिः+ईश्वरस्य+आनन्दवत्ताम्+आह-, न+आनन्दरूपताम्, आनन्दम्+इति नपुंसकत्व-श्रवणात्+इति भावः। ननु+आनन्दशब्दस्य+आनन्दवत्+इति+अर्थः+ न युक्तः, आनन्दवाचकात् तस्मात्+आनन्दमात्रस्य+एव बोधनात्+इति+अतः+ आह---मत्वर्थीयः+ इति। तदस्य+अस्ति+इति+अर्थे *मतुबादीनाम्+इव "अर्श आदिभ्यः+अच्+इ"ति सूत्रेण+अ प्रत्ययविधानात् तदन्तस्य+आनन्दशब्दस्य+आनन्दवत्+इति+अर्थः+ लभ्यते इति भावः। अन्यथा आनन्दशब्दात्+अच्+प्रत्ययानङ्गीकारे। पुंलिङ्गत्वापत्तेः+इति। "स्यात्+आनन्द*थुरानन्दः+" इति कोशेन तस्य नित्यपुंलिङ्गत्वावधारणात्+इति भावः। ननु+आनन्दम्+इति+अस्य+आनन्दवत्+इति+अर्थः+अपि न युक्तः+तव मते ईश्वरे आनन्दाभावात्, आनन्दस्य पुण्यफलत्वात्, तस्य च पुण्यस्य तत्र+अभावात्+अतः+ आह----आनन्दः+अपि+इति। उपचर्यते+ इति। लक्षणया प्रयुज्यते इति+अर्थः। तथा च+अयम्+आनन्दशब्दः+ लक्षणया दुःखाभाव-बोधकः+ न तु+आनन्दबोधकः, पुण्यफलस्य+आनन्दस्य तत्र+अभावात्+इति भावः। 

	ननु+आनन्दशब्दस्य दुःखाभावौ+अति लक्षणा न+एव युक्ता, तत्र शक्यसम्बन्धाभावात्, प्रयोगाभावात्+च+इति+अतः+ आह---भाराद्यपगमः+ इति। वहनीयभारादिनिवृत्तौ+इति+अर्थः। आदिना तत्+जन्य-दुःखपरिग्रहः। द्विसहस्रप*लम्+ भारः, "तुला स्त्रियाम्+ प*लशतम्+ भारः स्यात्+ विंशतिः+तुला+इ"ति कोशात्। सम्भवति मुख्येर्थे लक्षणाश्रयणमन्याय्यम्+इति चेत्, तत्र+आह---अस्तु वा+इति। नित्यज्ञानादिवत्+नित्यसुखम्+अपि+अस्तु+इति+अर्थः। आनन्दः---आनन्दस्वरूपः। तत्र प्रमाणम्+आह---असुखम्+इति। असुखम्+इत्यत्र नञा* तत्पुरुषसमासेन ब्रह्मणि सुखभेदबोधनात्+इति भावः। वेदान्ती शङ्कते---न विद्यते+ इति। नैयायिकः समाधत्ते---न+इति। क्लिष्टकल्पनापत्तेः+इति। बहुव्रीहेः+अन्यपदार्थ-प्रधानतया तत्रा+अन्यपदार्थलाभार्थम्+ नञो* लक्षणा स्यात्, मुख्यार्थसम्भवे तस्या अन्याय्यत्वात्। तत्पुरुषे तु न+अयम्+ दोषः+ इति भावः। अत्र हेतुम्+आह---प्रकरणविरोधात्+इति। नञ्-तत्पुरुष-निष्पन्न-पदपरम्परा-पठितत्वम्+एव प्रकरणम्+, तद्विरोधात्+इति+अर्थः। बृहदारण्यके+अस्थूलादिवाक्ये सर्वत्र नञ्+तत्पुरुषदर्शनेन तत्सन्निधौ+एकस्य+असुखम्+इति+अस्य बहुव्रीहिनिष्पन्नत्वे प्रकरणविरोधात्+इति भावः। ननु+असुखम्+इति+अस्य सुखभेदार्थकत्वे वाक्यविरोधः स्यात्, तस्य च प्रकरणविरोधापेक्षया बलवत्त्वात्+अतः+तत्र बहुव्रीहिग्रहणम्+ न्याय्यमिति+अतः+ लक्षणायाम्+ बाधकान्तरम्+आह---आनन्दम्+इति। विरोधात्+इति। मत्वर्थीय+अच्+प्रत्ययनिष्पन्नेन+आनन्दशब्देन+आनन्दवत्+इति+अर्थः+ लभ्यते, असुखम्+इति+अस्य बहुव्रीहिसमासाश्रयणे तु+आनन्दाभावः+ इति द्वयोः+वाक्ययोः+विरोधः स्यात्। तत्पुरुषसमासाश्रयणे तु ब्रह्मणि सुखभेदबोधात्, सुखभेदौ+अति सुखसत्त्वे बाधकाभावात्+न विरोधः+ इति भावः। ननु+अस्ति+एव विरोधः, भूमैव सुखम्+इत्यादि-श्रुतौ तस्य सुखस्वरूपत्वाभिधानात्, सुखस्वरूपस्य सुखभेदायोगात्+इति+अतः+ आह---आनन्दम्+इति। तथा च श्रुतिविरोधात् प्रत्यक्षविरोधात्+च स्वरूपश्रुतेः+अन्यार्थपरत्वम्+ युक्तम्+इति भावः। 

	सांख्यमतम्+ दूषयितुम्+उपन्यस्यति---एतेन+इति। पूर्वोक्तयुक्त्या+आत्मनः+ ज्ञानवत्त्वसाधनेन वक्ष्यमाणयुक्त्या च+इति+अर्थः। प्रकृतिः मूलप्रकृतिः। सा च सत्त्वरजः+तमसाम्+ साम्यावस्था। उक्तम्+ च सांख्यकारिकायाम्---"मूलप्रकृतिः+अविकृतिः+महदाद्याः प्रकृतिविकृतयः सप्तः+" इति। कर्त्रीति। कर्त्तृत्वम्+ च+अत्र कर्त्तृभूतान्तःकरणप्रकृतित्वम्। कार्यानुकूलकृतिमत्त्वलक्षणकर्त्तृत्वस्य तन्मते+अन्तःकरणधर्मत्वात्+इति ध्येयम्। पुष्कर*पलाशः पद्मपत्रम्। निर्लेपः+ इति। लेपः संयोगविशेषः। अनुयोगितासम्बन्धेन सम्बन्धाभाववत्त्वम्+ निर्लिप्तत्वम्। यथा पद्मपत्रम्+ सलिल-संश्लिष्टम्+ न भवति, तथा पुरुषः कर्त्तृत्वादिसंश्लिष्टः+ न भवति+इति भावः। किम्+अत्र मानम्+इति चेत्? पुरुषः कर्त्तृत्वाभाववान् अकारणत्वात्+इति+अनुमानम्+ मानम्। अकारणत्वम्+असिद्धम्+इति चेत्, तत्र+आह---कार्यकारणयोः+इति। एतन्मते+ इत्यादिः। अभेदात् तादात्म्यात्। तथा च योगभाष्यम्+---सः+ च संस्थानविशेषः+ भूतसूक्ष्माणाम्+ साधारणः+ धर्मः+ आत्मभूतः फलेन व्यक्तेनानुमितः+ इति। तन्नाशः---पुरुषनाशः। उपलक्षणम्+ च+एतत्, पुरुषस्य जगत्कारणत्वे जगतः+अपि नाशः+ न स्यात्, नित्यपुरुषाभेदात्+इति। न स्यात्---मा भवतु। तस्य---पुरुषस्य। ननु+एवम्+ पुरुषकल्पना न+एव युक्ता निष्प्रयोजनत्वात्+इति+अतः+ आह---बुद्धिगता+इति। चैतन्याभिमानः+चेतनः+अहम्+ करोमि+इति भ्रमः। अन्यथानुपपत्त्या चेतनपुरुषम्+ विना+अनुपपत्तेः। तत्कल्पनम्----चेतनपुरुषकल्पना। 
अयम्+भावः---जडरूपायाः प्रकृतेः परिणामत्वेन बुद्धेः+जडत्वे+अपि इच्छादिवत् चैतन्यम्+अपि तत्र प्रतीयते, चेतनः+अहम्+ करोमि+इति सामानाधिकरण्यात्। तत्+च तस्या न स्वाभाविकम्+, जडत्वात्, जडत्वस्य चैतन्यविरोधित्वात्, अतः कुसुमोपरागकृतम्+ स्फटिकलौहित्यम्+इव चेतनोपरागकृतम्+ तत् स्वीकर्त्तव्यम्+इति चेतनपुरुषसिद्धिः+इति। परिणामः---अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः। ननु+एवम्+ पुरुषस्य कर्त्तृत्वाभावे निर्लिप्तत्वे च बन्धमोक्षौ न स्याताम्+अतः+ आह---तत्सत्त्वेति। बुद्धिसत्त्वाभ्याम्+इति+अर्थः। अयम्+भावः---असङ्गस्य+अपरिणामिनः पुरुषस्य साक्षात्+ विषयसम्बन्धासम्भवात्+ वृत्तिद्वारकः+तत्सम्बन्धः+ वाच्यः। वृत्तिः+च इन्द्रियार्थसन्निकर्षजन्यः+ व्याप्त्यादिज्ञानजन्यः+ वा बुद्धिपरिणामविशेषः। वृत्तिविषययोः सम्बन्धः+तु+आकाराख्यः स्वरूपसम्बन्धविशेषः। तथा च+उक्तम्+ दृश्यत्वनिरुक्तौ लघुचन्द्रिकायाम्+ "वृत्तिव्याप्यत्वम्+ वृत्तेः+आकाराख्यम्+ विषयत्वम्+इ"ति। तेन रूपरसादीनाम्+ गुणक्रियादीनाम्+ वाकाराभावे+अपि न क्षतिः। विषयाकारपरिणामवत्याञ्च बुद्धौ+आत्मनः प्रतिबिम्बोदयः प्रमा फलम्+इति च+आख्यायते। तथा च वृत्त्या बुद्धिसम्बद्धः+अपि विषयः+ वृत्तिमत्+बुद्धिपुरुषयोः+भेदाग्रहात् पुरुषप्रतिबिम्बद्वारा पुरुषसम्बद्धः पुरुषस्य संसारसम्पादकः, बुद्धिनाशे तु वृत्त्यभावात्+ विषयभा*नाभावेन कैवल्येनावस्थानरूपः+ मोक्षः। अतः+ बुद्धिसत्त्वासत्त्वासत्त्वाधीनौ पुरुषस्य संसारापवर्गौ, न साक्षात्+इति। ननु पुरुषे साक्षात्सम्बन्धः+ एव विषयस्य+अस्तु, किम्+उक्तवृत्तिघटित-परम्परासम्बन्धेन+इति+अतः+ आह---तस्या इति। बुद्धेः+इति+अर्थः। परिणतिः+इति+अग्रेतनेन+अन्वयः। तथा च सुखुदुःखादिषु घटपटादिषु वा विषयेषु बुद्धेः+एव सम्बन्धः, पुरुषसम्बन्धः+तु बुद्धिपुरुषयोः+असंसर्गाग्रहात् पारम्पर्येण, न साक्षात्, असङ्गत्वात् तस्येति भावः। इन्द्रियप्रणालिकया----इन्द्रियाणि+एव प्रणालिका---कुल्याः+ इव बुद्धिसञ्चरणमार्गस्तया। परिणतिः+इति। तथा च तैजसस्य बुद्धिरूपस्यन्तःकरणस्य+इन्द्रियाधिष्ठानद्वारा बहिः+निर्गतस्य घटादिविषयेण संयुक्तस्य यः+अयम्+ *मुषानिषिक्तद्रुतताम्रादिवत्+ विषयाकारसदृशाकारः सः+एव वृत्तिः। तया+एव वृत्त्या बुद्धितादात्म्यापन्नस्य पुरुषस्य घटादिविषयेण ज्ञातृज्ञेयत्वलक्षणः सम्बन्धः। सः+ च वृत्तिमन्तरेण न+एव घटते इति वृत्तिः कल्प्यते। वृत्त्या विषयसम्बन्धे सति पुरुषस्य+अभिमानः+चेतनः+अहम्+ पश्यामि+इति+इति भावः। ज्ञानरूपा---वृत्तिरूपा। तयेति शेषः। ननु पुरुषस्य निर्लिप्तत्वे बुद्धेः+च+अचेतनत्वे तयोः कर्त्तृत्वम्+ न स्यात्, प्रमाणेन कर्त्तव्यम्+अर्थम्+अवगम्य चेतनः+अहम्+ चिकीर्षन् करोमि+इति कृतिचैतन्ययोः सामानाधिकरण्यात्। तस्मात् तदतिरिक्तः कश्चित् कर्त्ता स्वीकर्त्तव्यः+ इति+अतः+ आह---पुरुषः+ इति। भेदाग्रहात्---बुद्धिपुरुषयोः+भेदग्रहात्। तथा च यद्यपि पुरुषः पुष्करपलाशवन्निर्लेपः, यद्यपि च+अचेतना बुद्धिः+तथापि तयोः+अनाद्यविवेकात्+ भोक्तृभोग्ययोग्यतालक्षणे+अनादिसम्बन्धे सति पुरुषः कर्त्तेव बुद्धिः+च चेतना+एव+उपलभ्यते। सम्बन्ध्यन्तर-सम्पर्कादनागता कर्त्तृता चेनता च+अन्यत्र+उपलभ्यमाना गौणी मन्तव्या, न परमार्थतः। तथा च+उक्तम्+---तस्मात् तत्संयोगात्+अचेतनम्+ चेतनावत्+इव लिङ्गम्। गुणकर्त्तृत्वे च तथा कर्त्तेव भवत्युदासीनः॥ इति+इति भावः।

	इदानीम्+ बुद्धितः+ उपलब्धेः+भेद-दर्शनार्थम्+ भेदाग्रहफलम्+ बुद्धेः+अंशत्रयम्+ दर्शयति---मम+इदम्+इति+आदिना। मदंशः+ इति। पुरुषांशः+ इति+अर्थः। तथा च+अनाद्यविवेकात् पुरुषतादात्म्यापन्नाया बुद्धेः+इन्द्रियप्रणालिकया विषयसम्बन्धे सति यः+अयमहमिदम्+ करोमि+इति पुरुषविषयव्यापाराणाम्+अवभासः+तत्र मदंशावभासः+ बुद्धेः+वृत्तिद्वारक-पुरुष सम्बन्धनिबन्धनः+ प्रतिबिम्बरूपस्य+अवभासस्य चित्सम्बद्धायाम्+एव असम्बद्धस्य बिम्ब-प्रतिबिम्बभावायोगात्+चित्+प्रतिबिम्बरूपस्य+अवभासस्य चित्+सम्बद्धायाम्+एव वृत्तौ+अभ्युपगमात्+इति भावः। उपरागः---सम्बन्धः। सः+ च मम+इति षष्ठ्या बोध्यते। ननु पुरुषस्य व्यापकत्वात्+अस्ति+एव बुद्धिसम्बन्धः, किम्+अनेन वृत्तिद्वारकसम्बन्धेन+इति+अतः+ आह---बुद्धेः+इति। तथा च विभुत्वप्रयोजक-सम्बन्धस्य विषयावभासहेतुत्वे सर्वदा सर्वस्य सर्वावभासः स्यात्, तत्सम्बन्धस्य सर्वदा सर्वत्र सत्त्वात्। न च तथा। तस्मात् तद्विलक्षणः कश्चित् सम्बन्धः स्वीकर्त्तव्यः+ इति भावः। प्रतिबिम्बोदयहेतुम्+आह---स्वच्छतया+इति---सत्त्वोद्रेकात्+इति+अर्थः। तत्प्रतिबिम्बात्+इति। विषयाकारवृत्त्या सत्त्व-रजस्तमोगुणात्मिकाया बुद्धेः+तमोभिभवे सति सत्त्वसमुद्रेकात्+ वृत्तिरूपेण परिणतायाम्+ बुद्धौ पुरुषप्रतिबिम्बात्+इति+अर्थः। अतात्त्विकः+ इति। कादाचित्क* इति+अर्थः। तथा च+असङ्गस्य पुरुषस्य बुद्धौ वास्तवसम्बन्धाभावे+अपि पुरुषप्रतिबिम्बात्+ बुद्धेः+चेतनायमानाया यः+अयम्+ पुरुषोपरागः, सः+ एव+अतात्त्विकः सम्बन्धः+ इति भावः। तत्र दृष्टान्तम्+आह---दर्पणस्य+एवेति। यथा दर्पणस्य मुखसम्बन्धः प्रतिबिम्बमात्रम्+, न वास्तवः+तद्वत्+ बुद्धि-पुरुषयोः+अपि+इति+अर्थः। बुद्धेः+विषयसम्बन्धम्+ दर्शयति---इदम्+इति। विषयोपरागः+ इति। इदम्+-शब्दस्य विषयार्थकत्वात्+इति भावः। परिणतिभेदः+ इति। "अयम्+ घटः+" इति+आदि वृत्तिरूपः परिणामविशेषः+ एव विषयेण घटादिना बुद्धेः सम्बन्धः+ इति+अर्थः। तात्त्विकः---अनारोपितः। तत्र दृष्टान्तम्+आह---निःश्वासेति। व्यापारांशः+ इति। पूर्वोक्त-पुरुषोपराग-विषयोपरागाभ्याम्+ कर्त्तव्यः+-घटादेः+अवभासः+तेन कर्त्तव्यम्+इति+अध्यवसायः+ व्यापारांशः+ इति+अर्थः। तेन---मम+इदम्+ कर्त्तव्यम्+इति बुद्धेः+त्रितयाकारकत्वेन अंशत्रयवति+इति। मम+इदम्+ कर्त्तव्यम्+इति बुद्धौ मम+इति+अनेन पुरुषसम्बन्धः, इदम्+इति+अनेन विषयसम्बन्धः, कर्त्तव्यम्+इति+अनेन व्यापारसम्बन्धः+ भासते इति सम्बन्धः+-त्रयवती बुद्धिः+इति भावः। तत्परिणामेण---बुद्धिपरिणामेन बुद्धिधर्मेण वृत्तिरूपेण ज्ञानेन। अतात्त्विकः सम्बन्धः+ इति+अर्थः। तत्र दृष्टान्तम्+आह---दर्पणस्य+इति। यथा बिम्बप्रतिबिम्बयोः+अभेदग्रहात्+ दर्पणधर्माणाम्+ मालिन्यादीनाम्+ मुखे+अतात्त्विकः सम्बन्धः+तद्वत्+इति+अर्थः। अयम्+ भावः---इन्द्रियप्रणालिकया+अर्थसन्निकर्षानन्तरम्+ जायमाना यः+अयम्+ घटः+ इति+आकारा चित्तवृत्तिः+तत् मुख्यम्+ प्रमाणम्। तज्जनकतया इन्द्रिये तु गौणः+ प्रमाणव्यवहारः। तस्याम्+ वृत्तौ प्रतिबिम्बितम्+ यत् चैतन्यम्+, तत्तदर्थोपरक्त-चित्तवृत्तिविषयकः+अहम्+ घटम्+ जानामि+इति+आकारकः+ यः+ बोधः+ इति यावत्, तत् प्रमा+इति+उपलब्धिः+इति+अभिधीयते, न तु बुद्धिः+एव+उपलब्धिः+इति भावः। ननु ज्ञानस्य सुख-दुःखादि-समानाधिकरणतया प्रतीयमानत्वात्+आत्मधर्मत्वम्+एव+उचितम्+, न बुद्धिधर्मत्वम्+अतः+ आह---ज्ञानवत्+इति। सुखादीनाम्+ बुद्धिधर्मत्वे हेतुम्+आह---कृति+इति। अहम्+ करोमि+इति यत्र कृतिप्रत्ययः+तत्रैव+अहम्+ सुखी दुःखी+इत्यादिरूपेण सुख-दुःखादिप्रत्ययः+अपि बोध्यः। कृतिः+च बुद्ध्याश्रिता+इति सुखदुःखादयः+अपि बुद्ध्याश्रिताः+ मन्तव्याः। तथा च सुखादीनाम्+ जन्यधर्मत्वात्+आत्मनः+च+अपरिणामि*त्वेन जन्यधर्माश्रयत्व+असम्भवात्+ बुद्धेः+एव तदाश्रयत्वम्+ युक्तम्+इति भावः। ननु ज्ञानस्य बुद्धिधर्मत्वे बुद्ध्यतिरिक्त-पुरुषकल्पनानर्थक्यम्+, ज्ञानवत्याः+तस्य+अबुद्धेः+एव पुरुषत्व+औचित्यात्+अतः+ आह---न च+इति। चेतना---पुरुषः। नैयायिकः सांख्यमतनिराकरणहेतुम्+आह---कृत्यदृष्ट-भोगानाम्+इति। यस्मिन्नधिकरणे कृति+आदयः प्रतीयन्ते, तत्र+एव चैतन्यस्य+अपि प्रतीतिः, चेतनः+अहम्+ सुखी दुःखी करोमि+इति प्रत्ययात्। चैतन्यम्+ तु पुरुषस्य धर्मः+ न बुद्धेः+तस्या जडत्वादतः कृत्यादयः+अपि चैतन्यसमानाधिकरणाः पुरुषस्य+एव धर्माः, न बुद्धेः+इति भावः। तद्भिन्ने---चेतनभिन्ने कृत्याद्याश्रये। मानाभावात्+च+इति। चेतनः+अहम्+ करोमि+इति प्रत्ययात् चैतन्याश्रयस्य+एव कृत्याश्रयत्वम्+ प्रतीयते। बुद्धेः कृत्याद्याश्रयत्वे तु तदभिलापकः कश्चित्+शब्दः स्यात्। न च तथा। तस्मात्+चेतनस्य+एव+आत्मनः कर्त्तृत्वम्+ न बुद्धेः+इति भावः। ननु स्वभावज*ड़ाया बुद्धेः+चैतन्याभावे+अपि पुरुषप्रतिबिम्बवत्याः+तस्याः+चेतनायमानतया चेतनः+अहम्+ करोमि+इति मिथ्या+एव चैतन्याभिमानः, वस्तुः+तु पुरुषः+चेतनः+तदभेदात्+ बुद्धौ कृत्यदृष्टभोगानाम्+ चैतन्येन सामानाधिकरण्यप्रत्ययः+ भ्रमः। न च बाधकाभावात् कथम्+ तस्य भ्रमत्वम्+इति वाच्यम्+, कर्त्तृत्वाश्रयः+ न चेतनः परिणामि*त्वात् घटवत्+इति बाधकसत्त्वात्। तस्मात्+चेतनः+अहम्+ करोमि+इति प्रतीतिः+चैतन्यांशे भ्रमः+ इति सांख्यः शङ्कते----चेतनः+ इति। नैयायिकः समाधत्ते---कृत्यंशे+अपि+इति। यथा चैतन्यमात्मनिष्ठम्, एवम्+ कृत्यादयः+अपि+आत्मनिष्ठा बुद्ध्या भेदाग्रहात् बुद्धौ+आरोपिताः, तथा च+आत्मसम्बन्धिन्याः कृतेः+बुद्धिसम्बन्धः+ भ्रमः+ एवेति कुतः+ न+अङ्गीक्रियते? तस्मात् चेतनः+अहम्+ करोमि+इति कृत्यंशे+अपि+अयम्+ प्रत्ययः+ भ्रमः, बुद्धिः कर्त्तृत्वाभाववती अचेतनत्वात्+इत्यादिना बुद्धौ कर्त्तृत्वाभावस्य प्रमितत्वात्, पुरुषस्य कर्त्तृत्वाश्रयत्वेन च प्रतीतेः। न च श्रुतिविरोधः, तस्या मुक्तात्मपरत्वात्। तस्मात्+आत्मा+एव कर्त्ता+इति भावः। अन्यथा--अतिरिक्तबुद्धि-स्वीकारे इति+अर्थः, चैतन्यस्य पुरुषधर्मत्वेन कर्त्तृत्वस्य बुद्धिधर्मत्वेन च कर्त्तृ-चेतनयोः+भेदाङ्गीकारे इति यावत्। बुद्धेः+नित्यत्व* इति। कर्त्तृभिन्नस्य चेतनस्य स्वीकारे तस्मिन् चेतने शुभाशुभकर्माकर्त्तरि सुखदुःखाभावात् स्वतः संसारापवर्गयोः+अनुत्पत्त्या बुद्धिसत्त्वासत्त्वाभ्याम्+एव संसारापवर्गौ वाच्यौ। तथा च बुद्धेः+नित्यत्वे तत्+सत्त्वनिबन्धनस्य संसारस्य सर्वदा सत्त्वात्+ मोक्षाभावः, अनित्यत्वे तु तदुत्पत्तेः पूर्वम्+ संसाराभावात् तत्सत्त्वनिबन्धनः संसारः+ न स्यात्; असंसारिणः+अपि संसारित्वोपगमे मुक्तस्य+अपि संसारित्वापत्तेः+मोक्षार्थम्+ प्रवृत्त्यभावप्रसङ्गात्+च+इति भावः। ननु बुद्धेः+नित्यत्वे मोक्षाभावः स्यात्। न च बुद्धिः+नित्या प्रकृतिकार्यत्वात्। न+अपि चेतना, उपादानोपदेययोः+तादात्म्यात्। न च+एवम्+ तत्पूर्वम्+असंसारापत्तिः, प्रकृताव*व्यक्तरूपेणामोक्षान्तम्+ तस्या अवस्थानात्+इति+अभिप्रायवान् सांख्यः शङ्कते---ननु+इति। असिद्धेः---बुद्धेः प्रकृतिकार्यत्वासिद्धेः। तत्र हेतुम्+आह---कर्त्तुः+इति। यत्र यत्र कर्त्तृत्वम्+, तत्र जन्यत्वम्+इति कार्त्तृत्वस्य जन्यत्व-व्याप्यत्वे+अनुकूलतर्काभावात् कर्त्तुजन्यत्वे प्रमाणाभावः+ इति भावः। कर्त्तुर्नित्यत्वे+अनुकूलतर्कम्+आह---वीतरागा+इति। "वीतरागजन्मादर्शना"त्+इति न्यायसूत्रम्+, सरागजन्मदर्शनात्+इति तदर्थः। अनादित्वम्+इति। उत्पत्तिशून्यत्वम्+इति+अर्थः। अयम्+भावः---स्तन्यपानादौ जातमात्रस्य बालस्य प्रवृत्तिः+अभिलाषात्मक-रागमन्तरेण न सम्भवति, प्रवृत्तेः+तन्नान्तरीयकत्वात्। रागः+च पूर्वानुभूतविषयानुचिन्तनम्+ विना न+उपपद्यते। पूर्वानुभूतविषयानुचिन्तनम्+च पूर्वानुभवम्+अपेक्षते। सः+ च+अस्मिन् जन्मनि न सम्भवति, प्रवृत्तेः प्राक् तेन बालेन स्तन्यपानाद्यकरणात्। अतः प्रागभावीयः सः+ कल्पनीयः। सः+अयमात्मा पूर्वशरीरानुभूतान् विषयाननुस्मरन् तेषु तेषु रज्यते। एवम्+ तत्पूर्वपूर्वजन्मनि+अपि+इति कर्त्तुः+अनादित्वसिद्धिः+इति भावः। ननु+अनादित्वे+अपि न नित्यत्वम्+, प्रागभाववत्+अनित्यत्वसम्भवात्+इति+अतः+ आह---अनादेः+इति। भावस्य+इति शेषः। जन्यभावत्वेन नाशहेतुत्वात्+इति भावः। तत्---तस्मात् पुरुषेण+एव कर्त्तृत्वादिनिर्वाहात्। किम्+---किंप्रयोजनम्+, न किमपि प्रयोजनम्+इति भावः। स्यात्+एतत्+एवम्+ यदि प्रमाणान्तरविरोधः+ न स्यात्, अस्ति च+अत्र प्रमाणभूतेन भगवद्गीतावचनेन विरोधः, प्रकृतेः सत्त्वरजस्तमोरूपायाः मायायाः गुणैः+*विराकरैः कार्यकरणरूपैः बुद्ध्यादिभिः क्रियमाणानि कर्माणि अहङ्कारविमूढात्मा अनात्मन्यात्माभिमानी सर्वशः सर्वप्रकारैः कर्त्ताहम्+इति करोमि+अहम्+इति मन्यते कर्त्तृत्वाध्यासेन+इति तदर्थतया स्पष्टम्+ बुद्ध्यादीनाम्+ कर्त्तृत्वप्रतिपादनात्, तत् कथम्+ चेतनः+अहम्+ करोमि+इति प्रतीतेः प्रामाण्यम्+, कथम्+ वा तया प्रतीत्या पुरुषकर्त्तृत्वसिद्धिः+इति सांख्यः शङ्कते---न च+इति। न हीदम्+ गीतावचनम्+ त्वदुक्तार्थप्रतिपादनपरम्, किन्तु स्वतन्त्रकर्त्तृत्वाभावप्रतिपादनपरम्, अदृष्टादिसापेक्षतया+एव जीवानाम्+ कर्त्तृत्वात्, तस्मात्+आत्मनः कर्त्तृत्वसामान्यबोधनात्+न विरोधः+ इति सिद्धान्ती समाधत्ते---प्रकृतेः+इति। तदर्थत्वात्---गीतावचनार्थत्वात्। केवलम्+अदृष्टादि-निरपेक्षम्। प्रकटीकृतः+अयम्+इति। तत्र+आत्मनः स्वतन्त्रकर्त्तृत्वस्य+एव निषिद्धत्वात्+इति भावः। उपरिष्टात्---अग्रे+अष्टादशाध्याये "अधिष्ठानम्+ तथा+इ"त्यादौ। ग्रन्थविस्तरभयात्+अन्यत्+न+इह+अभिधीयते+ इति+आशयेन+आह---संक्षेपे+ इति। 

	तदाश्रयत्वे---धर्माधर्माश्रयत्वे। देहान्तरकृतकर्मणाम्+---देहान्तरे कृतानि कर्माणि यैः+तेषाम्। भोगानुपपत्तेः+इति। देहनाशमनु देहाश्रित-धर्माधर्माणाम्+ नाशात् सुखुदुःखानुभवः+ न स्यात्+इति भावः। अन्यथा---विशेषगुणसम्बन्धम्+ विना। प्रतीतेः+इति। अहम्+ ज्ञानवान्+इत्यादिप्रतीत्या ज्ञानादिमत्वेन+एव+आत्मनः प्रत्यक्षस्य+अनुभवसिद्धत्वात्+इति+अर्थः॥ 49 ॥




<1-50>

	प्रवृत्त्याद्यनुमेयः+अयम्+ रथगत्येव सारथिः। 
	अहङ्कारस्य+आश्रयः+अयम्+ मनोमात्रस्य गोचरः॥ 50 ॥



	 ज्ञानेच्छा-प्रयत्नादीनाम्+ देहे+अभावस्योक्तप्रायत्वात्, चेष्टायाः+च प्रयत्नसाध्यत्वात्, चेष्टयाः+ प्रयत्नवान्+आत्मा+अनुमीयते+ इति भावः। अत्र दृष्टान्तम्+आह---रथेति। यदि+अपि रथकर्म चेष्टा न भवति, तथापि तेन कर्मणा सारथिः+यथा+अनुमीयते, तथा चेष्टात्मकेन कर्मणा परात्मा+अनुमीयते इति भावः। अहङ्कारस्य+इति। अहङ्कारः+अहम्+इति प्रत्ययः, तस्या+आश्रयः+ विषयः+ आत्मा, न शरीरादिः+इति। मनः+ इति। मनोभिन्नेन्द्रिय-जन्यप्रत्यक्षाविषयः+ मानसप्रत्यक्षविषयः+च+इति+अर्थः; रूपाद्यभावेन+इन्द्रियान्तरायोग्यत्वात्॥ 50 ॥

	प्रशस्तपादीयभाष्यम्+अनुस्मरन् परात्मप्रसाधनम्+आह मूले---प्रवृत्त्यादि+इति। आदिपदेन स्वरादि-परिग्रहः। देहादौ+इति। आदिपदेन+अङ्गप्रत्यङ्गपरिग्रहः। अनुमीयते इति। अनुमानप्रयोगः+च---विवादाध्यासितम्+ शरीरम्+ प्रयत्नवत्+अधिष्ठितम्+ प्रवृत्तिमत्त्वात् रथवत्+इति। ननु प्रवृत्त्यादेः+आत्मधर्मत्वेन दृष्टान्तादौ+अभावात्+न+अमितिः+इति चेत्, तत्र+आह---प्रवृत्तिः+इति। चेष्टेति। हिताहितप्राप्तिपरिहारयोग्या क्रिया+इति+अर्थः। तथा च चेष्टया प्रयत्नसिद्धौ तदाश्रयतया परात्मा सिध्यति+इति भावः। ननु चेष्टादीनाम्+ देहसमवेतत्वात्+न+आत्मसिद्धिः+इति चेत्, तत्र+आह---ज्ञानेच्छा+इति। उक्तप्रायत्वात्+इति। 'शरीरस्य न चैतन्य'म्+इति+अनेन ज्ञानाभावस्य+उक्तत्वात्, इच्छादीनाम्+अभावस्य कण्ठरवेण+अनुक्तेः प्रायःपदम्। दृष्टान्तासिद्धिम्+ निराकरोति----यद्यपि+इति। तथा च हिताहितप्राप्तिपरिहारयोग्यक्रियावत्त्वस्य हेतुत्वम्+ विवक्षितम्+इति न दृष्टान्तासिद्धिः। न भवति+इति। शरीरक्रियायाम्+एव चेष्टा*त्वाङ्गीकारात्+इति भावः। तेन कर्मणा---रथकर्मणा। अनुमीयते इति। अनुमानप्रयोगः+च---शरीरम्+इदम्+ चेतनाधिष्ठितम्+ क्रियावत्त्वात्+ रथवत्+इति। तत्र चेतनाधिष्ठितत्वम्+च चेतनप्रयुक्तक्रियावत्त्वम्+ बोध्यम्। शरीरादिः+इति। कर्त्तुः+एव+अहम्+इति प्रत्ययविषयत्वात्+शरीरादेः+च+अकर्त्तृ*त्वात्+इति भावः। अन्येन्द्रियाविषयत्वे हेतुम्+आह----रूपादि+इति। आदिपदेन गन्धादिगुणगणपरिग्रहः॥ 50 ॥



<1-51>

	विभुः+बुद्ध्यादि-गुणवान् बुद्धिः+तु द्विविधा मता। 
	अनुभूतिः स्मृतिः+च स्यादनुभूतिः+चतुर्विधा॥ 51 ॥
	प्रत्यक्षम्+अपि+अनुमितिः+तथा+उपमिति-शब्दजे। 
	घ्राणजादिप्रभेदेन प्रत्यक्षम्+ षड्विधम्+ मतम्॥ 52 ॥


	विभुः+इति। विभुत्वम्+ परममहत्परिमाणवत्त्वम्। तत्+च पूर्वम्+उक्तम्+अपि स्पष्टार्थम्+उक्तम्। बुद्ध्यादि+इति। बुद्धि-सुख-दुःखेच्छादयः+चतुर्दश गुणाः पूर्वोक्ताः+ वेदितव्याः। अत्र+एव प्रसङ्गात् कतिपयम्+ बुद्धेः प्रपञ्चम्+ दर्शयति---बुद्धिः+तु+इति। द्वैविध्यम्+ व्युत्पादयति---अनुभूतिः+इति। एतासाम्+ चतसृणाम्+ करणानि चत्वारि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि+इ"ति सूत्रोक्तानि वेदितव्यानि। इन्द्रियजन्यम्+ ज्ञानम्+ प्रत्यक्षम्। यद्यपि मनोरूपेन्द्रियजन्यम्+ सर्वमेव ज्ञानम्, तथापीन्द्रियत्वेन रूपेण+इन्द्रियाणाम्+ यत्र ज्ञाने करणत्वम्+, तत् प्रत्यक्षम्+इति विवक्षितम्। ईश्वरप्रत्यक्षम्+तु न लक्ष्यम्; "इन्द्रियार्थसन्निकर्षोत्पन्नम्+ ज्ञानमव्यपदेश्यम्+अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम्+इ"ति सूत्रे तथैव+उक्तत्वात्। अथवा ज्ञानाकरणकम्+ ज्ञानम्+ प्रत्यक्षम्। अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य, शाब्दबोधे पदज्ञानस्य, स्मृतौ+अनुभवस्य च करणत्वात् तत्र तत्र न+अतिव्याप्तिः। इदम्+ लक्षणमीश्वरप्रत्यक्षसाधारणम्। परामर्शजन्यम्+ ज्ञानम्+अनुमितिः। यद्यपि परामर्शप्रत्यक्षादिकम्+ परामर्शजन्यम्+, तथापि परामर्शजन्यम्+ हेत्वविषयकम्+ यत्+ज्ञानं, तदेव+अनुमितिः। न च कादाचित्क*-हेतुविषयकानुमितौ+अव्याप्तिः+इति वाच्यम्+, तादृशज्ञानवृत्त्यनुभवत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। अथवा व्याप्तिज्ञानकरणकम्+ ज्ञानम्+अनुमितिः। एवम्+ सादृश्यज्ञानकरणकम्+ ज्ञानम्+उपमितिः। पदज्ञानकरणकम्+ ज्ञानम्+ शाब्दबोधः। वस्तुतः+ *याम्+ काञ्चित्+अनुमितिव्यक्तिम्+आदाय तद्व्यक्तिवृत्तिप्रत्यक्षावृत्तिजातिमत्त्वम्+अनुमितित्वम्। एवम्+ यत्किञ्चित् प्रत्यक्षादिकम्+आदाय तद्व्यक्तिवृत्यनुमिति+अवृत्तिजातिमत्त्वम्+ प्रत्यक्षत्वादिकम्+ वाच्यम्+इति। 

	जन्यप्रत्यक्षम्+ विभजते---घ्राणजादि+इति। घ्राणजम्+ रासनम्+ चाक्षुषम्+ स्पार्शनम्+ श्रौत्रम्+ मानसम्+इति षड्विधम्+ प्रत्यक्षम्। न च+ईश्वरप्रत्यक्षस्याविभजनान् न्यूनत्वम्, जन्यप्रत्यक्षस्य+एव निरूपणीयत्वात्, उक्तसूत्रानुसारात्॥ 51-52 ॥

	पूर्वम्+---साधर्म्य प्रकरणे। पूर्वोक्ताः---बुद्ध्यादिषट्कम्+इत्यादौ कथिताः। मूले अनुभूतिः। स्मृतिः+चेति+अनेन बुद्धेः+वैविध्यम्+उक्तम्। तत्र+अनुभूतिः प्रत्यक्षम्+एवेति चार्वाकाः। तत्त्वोपप्लवमते तु तदपि न। अनुमितिः+अपि+इति कणाद-सुगतौ आर्हताः+च। शाब्दः+अपि+इति सांख्या योगिनः+ भासर्वज्ञमतानुसारिणः+ न्यायैकदेशिनः+च। उपमितिरपीति भाष्यानुसारिणो नैयायिकाः। अर्थापत्तिः+अपि+इति प्राभाकराः। अनुपलब्धिः+अपि+इति भाट्टाः+ वेदान्तिनः+च। सम्भवैतिह्यरूपे अपि+इति पौराणिकाः। चेष्टा+अपि+इति तान्त्रिकाः। तत्र स्वमतम्+ दर्शयितुम्+ मूले+अनुभूतेः+चातुर्विध्यम्+आह---चतुर्विधेति। प्रमायाः+चातुर्विध्यात् प्रमाणम्+अपि चतुर्विधम्+एवेति+आह---एतासाम्+इति। एतेन प्रमाणविप्रतिपत्तिः+निराकृता। उक्तम्+च मानसोल्लासे----प्रत्यक्षम्+एकम्+ चार्वाकाः, कणाद-सुगतौ पुनः। अनुमानञ्च तत्+च+अथः+ सांख्याः शब्दम्+च ते अपि। न्यायैकदेशिनः+अपि+एवम्+उपमानम्+च केचन। अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः। अभावषष्ठानि+एतानि भाट्टाः+ वेदान्तिनः+तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिकाः+ जगुः+इति। सूत्रोक्तानि---"प्रत्यक्षानुमान+उपमानशब्दाः प्रमाणानि+इ"ति गौतमसूत्रोक्तानि। तत्र प्रत्यक्षलक्षणम्+आह---इन्द्रियेति। इन्द्रिय-रूपादौ+अपि+इन्द्रियजन्यत्व-सत्त्वात्+अतिव्याप्तिः+अतः+---ज्ञानम्+इति। अनुमित्यादौ+अपि ज्ञानत्वस्य सत्त्वात्+अतिव्याप्तिः+अतः+---इन्द्रियजन्यम्+इति। ननु+एवम्+अपि+अनुमित्यादौ+अतिव्याप्तिः+तदवस्थ+एव, सर्वस्य+एव ज्ञानस्य मनोरूपेन्द्रियजन्यत्वात्+इति शङ्कते---यद्यपि+इति। सर्वम्+एव ज्ञानम्---जन्यज्ञानसामान्यम्, ईश्वरज्ञानस्य नित्यत्वात्+इति भावः। समाधत्ते----तथापि+इति। इन्द्रियत्वेन+इति। यद्यपि ज्ञानमात्रम्+ प्रति साधारणम्+ कारणम्+ मनः+तथापि तत्र कारणतावच्छेदकम्+ न+एकम्, अनुमित्यादौ मनस्त्वस्य, प्रत्यक्षे च+इन्द्रियत्वस्य कारणतावच्छेदकत्वाभ्युपगमात्। तथा च+इन्द्रियत्व+अवच्छिन्न+इन्द्रियजन्य-ज्ञानस्य प्रत्यक्षात्+अनुमित्यादौ मनस्त्वावच्छिन्नमनोजन्य-ज्ञानत्वसत्वे+अपि+इन्द्रियत्व+अवच्छिन्न+इन्द्रियजन्य-ज्ञानत्वाभावात्+न+अतिव्याप्तिः+इति भावः। इन्द्रियजन्यत्वाभावात्+नित्य+ईश्वर-प्रत्यक्षे+अव्याप्तिः+अतः+ आह---ईश्वर-प्रत्यक्षम्+इति। तथा च जन्यप्रत्यक्षम्+एव लक्ष्यम्। ईश्वरप्रत्यक्षम्+ तु न, नित्यत्वात्+इति न दोषः। जन्यप्रत्यक्षस्य लक्ष्यत्वे गौतमसूत्र* प्रमाणयति---इन्द्रियार्थेति। सूत्रे प्रत्यक्षम्+इति लक्ष्यम्। इन्द्रियार्थ-सन्निकर्षोत्पन्नम्+अव्यभिचारि ज्ञानम्+इति लक्षणम्। इन्द्रियार्थसन्निकर्षोत्पन्न-सुखादौ व्यभिचारवारणाय ज्ञानम्+इति। प्रमाप्रत्यक्षस्य+एव सूत्रलक्ष्यत्वात्+ भ्रमप्रत्यक्षे+अतिव्याप्तिः+तद्वारणाय+आह---अव्यभिचारि+इति। भ्रमभिन्नम्+इति+अर्थः। ईश्वरप्रत्यक्षे+अनुमित्यादौ च+अतिव्याप्तिवारणाय+आह इन्द्रियार्थसन्निकर्षोत्पन्नेति। न्यायवार्त्तिककाराः+तु पञ्चानाम्+एव पदानाम्+ लक्षणघटकत्वम्+आहुः। तथा च+उक्तम्+---"समस्तम्+इति+आह---यस्मात्+एकशः+अनुमान-सुख-शब्द-विपर्यय-संशयज्ञानानि निवर्त्यन्ते+" इति। प्रत्यक्षविभागम्+आह---अव्यपदेश्यम्+इति। निर्विकल्पकम्+इति+अर्थः। व्यवसायात्मकम्+इति। विशिष्टज्ञानम्+इति+अर्थः। तथैव+उक्तत्वात्---ईश्वरप्रत्यक्षालक्ष्यत्वस्य+अभिप्रेतत्वात्। तथा च+उक्तसूत्रे लक्षणघटक-ज्ञानविशेषणत्वेन+इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य निवेशात्+जन्यप्रत्यक्षस्य लक्ष्यत्वम्+ सूच्यते, न+ईश्वरप्रत्यक्षस्य नित्यस्य। तेन+ईश्वरप्रत्यक्षालक्ष्यतायाः कण्ठतः+अनभिधाने+अपि न क्षतिः+इति भावः। तत्त्वचिन्तामणेः सन्निकर्षवादम्+अनुस्मरन् नित्यानित्य-प्रत्यक्षसाधारणम्+ लक्षणम्+आह---अथवा+इति। घटादौ+अतिव्याप्तिवारणाय---ज्ञानम्+इति। अनुमित्यादौ+अतिव्याप्तिवारणाय---ज्ञानाकरणकम्+इति। ज्ञानकरणत्वाव्यभिचारिजातिशून्यम्+इति+अर्थः। तादृशी च जातिः+अनुमितित्वादिः+एव। प्रत्यक्षत्वम्+ तु ज्ञानकरणत्वव्यभिचारि। तेन निदिध्यासनद्वारा मननादिज्ञानकरणके योगिप्रत्यक्षे, यथार्थप्रत्यक्षज्ञानकरणके हानादिप्रत्यक्षे वा न+अव्याप्तिः। ज्ञानाकरणकम्+अपहाय ज्ञानाजन्यम्+इति+उक्तौ विशेषणज्ञानजन्ये जन्यविशिष्टप्रत्यक्षे+अव्याप्तिः+अतः+---ज्ञानाकरणकम्+इति। सादृश्यज्ञानस्य---गवयादिध*र्मिक-सादृश्यप्रकारकज्ञानस्य। तत्र तत्र---अनुमित्यादौ। अनुमितिम्+ लक्षयति---परामर्शेति। परामर्शः+च वह्निव्याप्यधूमवान् पर्वतः+ इत्यादि+आकारकम्+ व्याप्तिविशिष्टपक्षधर्मताज्ञानम्। तथा च व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यम्+ ज्ञानम्+अनुमितिः+इति लक्षणम्+ फलितम्। पर्वतः+ वह्निमान्+इत्यादि+आकारकानुमितिज्ञानम्+ हि वह्निव्याप्यधूमवान् पर्वतः+ इत्याद्याकारकात् परामर्शाज्जायते+अतः+तत्र परामर्शजन्यज्ञानत्वसत्त्वाल्लक्षणसमन्वयः। परामर्शज्ञानवानहम्+इति परामर्शज्ञानप्रत्यक्षे अनुमितिलक्षणस्य+अतिव्याप्तिम्+आशङ्कते---यद्यपि+इति। परामर्शजन्यम्+इति। प्रत्यक्षमात्रम्+ प्रति विषयस्य कारणत्वात् परामर्शप्रत्यक्षे परामर्शस्य विषयत्वेन कारणत्वात् परामर्शप्रत्यक्षम्+ परामर्शजन्यम्+एव। तथा च तस्मिन् परामर्शप्रत्यक्षे परामर्शजन्यज्ञानत्वसत्त्वात्+अनुमितिलक्षणस्य+अतिव्याप्ति*व्याप्तिः+इति भावः। समाधत्ते---तथा+अपि+इति। हेत्वविषयकम्+इति। तथा च परामर्शजन्यम्+ हेत्वविषयकम्+ ज्ञानम्+अनुमितिः+इति फलितम्। परामर्शप्रत्यक्षे+अनुमितिहेतुः+धूमः+अपि विषयः+तेन परामर्शप्रत्यक्षम्+ परामर्शजन्यम्+अ हेतु-विषयकतया न हेत्वविषयकम्। अतः+तत्रपरामर्शजन्यहेत्वविषयक-ज्ञानत्वाभावात्+न+अतिव्याप्तिः+इति भावः। हेतुविषयका+अनुमितौ---धूमवान् पर्वतः+ वह्निमान्+इत्याद्यनुमितौ। अव्याप्तिः+इति। तदेतत्+ ज्ञानम्+ न हेत्वविषयकम्+, किन्तु धूमात्मकहेतुविषयकम्+, पक्षतावच्छेदकतया धूमस्य+अपि हेतोः+तत्र भा*नात्,उदयनमते तु सर्वदा+एव। तथा च तत्र हेतुविषयकज्ञानत्वसत्त्वेन हेत्वविषयकज्ञानत्व+अभावात्+अव्याप्तिः+इति भावः। समाधानम्+आह-तादृशेति। परामर्शजन्य-हेत्वविषयक+इति+अर्थः। तथा च परामर्शजन्य-हेत्वविषयकज्ञानवृत्त्यनुभवत्व-व्याप्यजातिमत्त्वस्य+अनुमिति-लक्षणत्वात्, तस्य च धूमवान् पर्वतः+ वह्निमाननेति हेतुविषयकानुमितौ+अपि सत्ता*न्नाव्याप्तिः+इति भावः। पटादिज्ञाने+अतिव्याप्तिवारणाय---जन्यान्तम्। परामर्शप्रत्यक्षे+अतिव्याप्तिवारणाय---हेत्वविषयकम्+इति। परामर्शध्वंसे+अतिव्याप्तिवारणाय--ज्ञानपदम्। सत्ताम्+आदाय प्रत्यक्षादौ+अवतिव्याप्तिवारणाय---अनुभवत्वव्याप्येति। अनुभवत्व-न्यूनवृत्तित्वम्+ तदर्थः। तेन+अनुभवत्वस्य+अनुभवत्वव्याप्यत्वे+अपि तदादाय प्रत्यक्षादौ न+अतिव्याप्तिः। जातिमत्त्वम्+च समवायेन, तेन कालादौ कालिकेन जातिमत्त्वसत्त्वे+अपि न+अतिव्याप्तिः। परामर्शजन्यम्+इति+अस्य व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यम्+इति+अर्थः+तथा च पक्षधर्मतायाः प्रवेशेन गौरवात्+चिन्तामणेः परामर्शवादोक्तम्+अनुस्मरन् लघुलक्षणम्+आह---अथवेति। अनुमितिभेदेन व्याप्तेः+भेदात्+ धूमलिङ्गकवह्न्यनुमितौ धूमनिष्ठव्याप्तेः करणत्वे+अपि भस्मलिङ्गक-वह्न्यनुमितौ धूमनिष्ठ-व्याप्तेः+अकरणत्वात्+अव्याप्तिः+अतः+ याम्+ काञ्चित्+ व्याप्तिम्+उपादाय त*ज्व्याप्तिज्ञान-करणक-ज्ञानवृत्त्यनुभवत्वव्याप्य-जातिमत्त्वम्+ व्याप्तिज्ञानत्वावच्छिन्न-करणकत्वम्+ वा विवक्षणीयम्। तेन न+उक्तः+-दोषः। ननु+अनुमितिम्+ प्रति न व्याप्तिज्ञानत्वेन करणत्वम्+, किन्तु मनस्त्वेन। न च कार्यवैजात्याभावः, सामग्रीवैलक्षण्यात्+एव तदुपपत्तेः। न च प्रमाणविभागानुपपत्तिः, धात्वर्थविशेषात् प्रत्यक्षादि-प्रमारूपविजातीय-प्रमाभेदात् तदुपपत्तेः। तथा च पूर्वोक्तलक्षणानाम्+असम्भवः+ इति दीधितिकृता*म्+ मतम्+आशंक्य समाधत्ते---वस्तुतः+ इति। तद्व्यक्ति+इति। अनुमितिव्यक्ति+इति+अर्थः। घटे+अतिव्याप्तिवारणाय---वृत्त्यन्तम्। वृत्तिमत्त्वम्+ च समवायेन बोध्यम्। ज्ञानत्वादिकम्+आदाय प्रत्यक्षादौ+अतिव्याप्तवारणाय विशेष्यदलम्। ननु मनसः करणत्वपक्षे ज्ञानाकरणकत्वरूप-प्रत्यक्षलक्षणम्+अनुमित्यादौ+अतिव्याप्तमतः प्रत्यक्षस्य लक्षणान्तरम्+आह---एवम्+इति प्रत्यक्षत्वादिकम्+इति। यत्+किञ्चित्+उपमितिव्यक्तिवृत्ति-प्रत्यक्षासमवेतजातिमत्त्वम्+उपमितित्वम्। एवम्+ यत्किञ्चित्+शाब्दबोधः+ व्यक्तिवृत्ति-प्रत्यक्षासमवेत-जातिमत्त्वम्+ शाब्दबोधत्वम्+इति निर्वचनीयम्॥




<1-53>

	घ्राणस्य गोचरः+ गन्धः+ गन्धत्वादिः+अपि स्मृतः। 
	तथा रसः+ रसज्ञायाः+तथा शब्दः+अपि च श्रुतेः॥ 53 ॥


	गोचरः+ इति। ग्राह्यः+ इति+अर्थः। गन्धत्वादिः+इत्यादिपदात् सुरभित्वादिपरिग्रहः। गन्धस्य प्रत्यक्षत्वात् तद्वृत्ति-जातिः+अपि प्रत्यक्षा। गन्धाश्रयग्रहणे तु घ्राणस्य न सामर्थ्यम्+इति बोध्यम्। तथा रसः+ इति। रसत्वादिसहितः+ इति+अर्थः। तथा शब्दः+अपि शब्दत्वादिसहितः॥ गन्धः+ रसः+च+उद्भूतः+ बोध्यः॥ 53 ॥

	षड्विधम्+इति। प्रत्यक्षकारणानाम्+इन्द्रियाणाम्+ षड्विधत्वात्+इति भावः। ननु+इन्द्रियाणाम्+ षड्विधत्वम्+ न युक्तम्+, वागादीनाम्+ पञ्चानाम्+ कर्मेन्द्रियाणाम्+ सत्त्वात्। तथा च+उक्तम्+ प्रत्यभिज्ञाविमर्शिण्याम्+----सर्वदेहव्यापकानि च कर्मेन्द्रियाण्याहङ्कारविशेषात्मकानि। तेन छिन्नहस्तः+ बाहुभ्यामाददानः पाणिनि+एव+आदत्ते। एवम्+अन्यत्। केवलतत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात् पञ्चाङ्गुलिः+उपमधिष्ठानमस्योच्यत इति+इति चेत्+न। उपलब्धिसाधनस्य+एव+इन्द्रियत्वात् वागादीनाम्+ तदभावेन+इन्द्रियत्व+अयोगात्। तथा च+उक्तम्+ तात्पर्यटीकायाम्+---स्वस्वविषयोपलब्धिसाधनत्वम्+एव समानासमानजातीय-व्यवच्छेदकतया लक्षणम्+इति। यद्यसाधारणकार्यजनकत्वेन+इन्द्रियत्वम्, तर्हि कण्ठादीनाम्+इन्द्रियत्वप्रसङ्गः। तथा च+उक्तम्+ न्यायमञ्जर्याम्+---कण्ठः+अन्ननिगरणेन, स्तनकलशालिङ्गनादिना वक्षः+, भारवहनेन च+अंसद्वयम्+इन्द्रियम्+उच्यते न कथम्+इति। 
	
	ग्राह्यः---इन्द्रियजन्यज्ञानविषयः। सुरभित्वादि+इत्यादिपदेन+असुरभित्व-तदभावसत्ता-समवाय-भावत्व-गुणत्वादीनाम्+ परिग्रहः। तथा च गुणभाष्यम्---"भावत्व-गुणत्व-कर्मत्वादीनाम्+उपलभ्याधारसमवेतानामाश्रयग्राहकैः+इन्द्रियैः+ग्रहणम्+इ"ति। प्रत्यक्षेति। प्रत्यक्षव्यक्तिवृत्ति-जातेः प्रत्यक्षत्वनियमात्+इति भावः। असामर्थ्यम्+इति। द्रव्यप्रत्यक्षे चक्षुषस्त्वचश्च सामर्थ्यम्, नेतरेषाम्+इन्द्रियाणाम्+इति भावः॥ 53 ॥
*षयम।



<1-54>

	उद्भूतरूपम्+ नयनस्य गोचरः+ द्रव्याणि तद्वन्ति पृथक्त्व-संख्ये। 
	विभाग-संयोग-परापरत्व-स्नेह-द्रवत्वम्+ परिमाण-युक्तम्॥ 54 ॥
	क्रिया जातिः+योग्यवृत्तिः समवायः+च तादृशः। 
	गृह्णाति चक्षु सम्बन्धात्+आलोकोद्भूत-रूपयोः॥ 55 ॥


	उद्भूतरूपम्+इति। ग्रीष्मोष्मादौ+अनुद्भूतरूपम्+इति न तत् प्रत्यक्षम्। तद्वन्ति उद्भूतरूपवन्ति। योग्येति। पृथक्त्वादिकम्+अपि योग्यव्यक्तिवृत्तितया बोध्यम्। तादृशः---योग्यव्यक्ति-वृत्तिः। चक्षुर्योग्यत्वम्+एव कथम्? तदाह---गृह्णाति+इति। आलोक-संयोग उद्भूतरूपञ्च चाक्षुषप्रत्यक्षे कारणम्। तत्र द्रव्यचाक्षुषम्+ प्रति तयोः समवायसम्बन्धेन कारणत्वम्+, द्रव्यसमवेत-रूपादिप्रत्यक्षम्+ प्रति स्वाश्रयसमवायसम्बन्धेन, द्रव्यसमवेत*समवेतस्य रूपत्वादेः प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन+इति॥ 54-55॥

	रूपादौ उद्भूतत्वविशेषणस्य सार्थक्यम्+आह---ग्रीष्मेति। आदिना चूर्णप्रविष्टतेजः-परिग्रहः। तत् प्रत्यक्षम्+ ग्रीष्मादिगत-रूपप्रत्यक्षम्। ग्रीष्मादिगत-रूपस्योद्भूतत्वाभवात्+ग्रीष्मादीनाम्+च+उद्भूतरूपाभावात्+न प्रत्यक्षम्+इति भावः। ग्रीष्मादिगत-रूपस्योद्भूतत्वाभावात्+ ग्रीष्मादीनाम्+च+उद्भूतरूपाभावात्+न प्रत्यक्षम्+इति भावः। योग्यव्यक्तिवृत्तितया---प्रत्यक्षयोग्यव्यक्तिवृत्तितया। तेन परमाण्वाद्ययोग्यव्यक्तिवृत्ति-पृथक्त्वसंख्यादीनाम्+ न प्रत्यक्षम्। अन्धकारे घटादीनाम्+ प्रत्यक्षापत्तिवारणायालोकसंयोगस्य, पिशाचादीनाम्+ प्रत्यक्षवारणाय+उद्भूतरूपस्य च कारणत्वम्+ वाच्यम्+इति+आह---आलोकसंयोगः+ इति। तयोः---उद्भूतरूपालोकसंयोगयोः। स्वाश्रयसमवायसम्बन्धेन+इति। स्वसमुद्भूतरूपम्+आलोकसंयोगः+च, तयोः+आराश्रयः+ द्रव्यम्+, तत्र रूपसमवायः+ इति स्वाश्रयसमवायसम्बन्धेन रूपादौ रूपस्यालोकसंयोगस्य च सत्त्वात्+ विषयतासम्बन्धेन प्रत्यक्षस्य+अपि तत्र सत्त्वात्+ रूपादि-प्रत्यक्षम्+ प्रति तयोः कार्यकारणभावः। अयम्+आशयः---विषयस्थम्+ रूपम्+ बहिर्द्रव्याद्युपलम्भकम्+इति+अन्वयव्यतिरेकाभ्याम्+ सिद्धम्+, रूपवताम्+ घटादीनाम्+उपलम्भान्नीरूपाणाम्+ महताम्+अपि वाय्वाकाशादीनाम्+अनुपलम्भात्। गुणकर्म-सामान्यानाम्+अपि क्रि*यताम्+ रूपादिसम्बन्धेन+एव ग्रहणम्। न च+एवम्+ रूपमहत्त्व-समानाधिकरणम्+ गुरुत्वादिकम्+अपि प्रत्यक्षम्+ स्यात्, तत्र स्वाश्रयसमवायाविशेषात्+इति वाच्यम्। फलबलेन तादृशसम्बन्धस्य तत्सम्बन्धत्वानभ्युपगमात्, उद्भूतत्वस्य तत्र+अभावात्+च। तथा च सूत्रम्+---"तस्याभावात्+अव्यभिचारः+" (वैः सूः 4।1।10) इति+इति। एतेन रसस्पर्शादि चाक्षुषत्वम्+अपि व्याख्यातम्। उपस्कारकाराः+तु---रस-स्पर्शादौ रूपत्वविरहात्+चाक्षुषत्व+अभावः+ इति+आहुः॥54।55॥




<1-56>
	उद्भूतस्पर्शवत्+-द्रव्यम्+ गोचरः सः+अपि च त्वचः। 
	रूपान्यच्चक्षुषः+ योग्यम्+ रूपम्+अत्र+अपि कारणम्॥ 56 ॥


	उद्भूत+इति। उद्भूतस्पर्शवत्+ द्रव्यम्+ त्वचः+ गोचरः। सः+अपि उद्भूतस्पर्शः+अपि स्पर्शत्वादिसहितः। रूपान्यत्+इदिति। रूपभिन्नम्+ रूपत्वादिभिन्नम्+ यत् चक्षुषः+ योग्यम्+, तत् त्वगिन्द्रियस्य+अपि ग्राह्यम्। तथा च पृथक्त्वसंख्यादयः+ ये चक्षुर्ग्राह्याः+ गुणाः+ उक्ताः, एवम्+ क्रियाजातयः+ योग्यवृत्तयः+च, ते त्वचः+ ग्राह्याः+ इति+अर्थः। अत्र+अपि त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षे+अपि रूपम्+ कारणम्। तथा च बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपम्+ कारणम्। नवीनाःतु+---बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे रूपम्+ न कारणम्+, प्रमाणाभावात्। किन्तु चाक्षुषप्रत्यक्षे रूपम्, स्पार्शनप्रत्यक्षे स्पर्शः कारणम्; अन्वयव्यतिरेकात्। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे किम्+ कारणम्+इति चेत्? न किञ्चित्, आत्मावृत्ति-शब्दभिन्न-विशेषगुणवत्त्वम्+ वा प्रयोजकम्+अस्तु। रूपस्य कारणत्वे लाघवम्+इति चेत्। न। वायोः+त्वगिन्द्रियेणा+अग्रहणप्रसङ्गात्। इष्टापत्तिः+इति चेत्, उद्भूतस्पर्शः+ एव लाघवात् कारणम्+अस्तु। प्रभायाः+ अप्रत्यक्षत्वे तु+इष्टापत्तिः+इति+एव किम्+ न स्यात्? तस्मात् प्रभाम्+ पश्यामि+इतिवत्+ वायुम्+ स्पृशामि+इति प्रत्ययस्य सम्भवात्+ वायोः+अपि प्रत्यक्षत्वम्+ सम्भवति+एव। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य, न वा स्पर्शस्य हेतुत्वम्। वायुप्रभयोः+एकत्वम्+ गृह्यते+ एव, क्वचित्+ द्वित्वादिकम्+अपि, क्वचित् संख्यापरिमाणाद्यग्रहः+ दोषात्+इति+आहुः॥ 56 ॥

	रूपत्वादि+इत्यादिना नीलत्वादिपरिग्रहः। अत्र+अपि+इति। द्रव्याध्यक्षः+ इति+उत्तरेण+अन्वयः। त्वगिन्द्रियजन्य-द्रव्यप्रत्यक्षे+अपि+इति। त्वगिन्द्रियजन्य-द्रव्यप्रत्यक्षे स्पर्शस्य, चाक्षुषद्रव्यप्रत्यक्षे रूपस्य कारणत्वे गौरवात्, लाघवात्+ बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षम्+ प्रति रूपस्य कारणता स्वीकरणीया। वायोः+अप्रत्यक्षम्+ तु+इष्टम्+एव, भाष्यकारादिभिः+वायोः+अनुमेयत्वाभ्युपगमात्+इति भावः। बहिरिन्द्रियेति। चक्षुरिन्द्रियजन्यद्रव्यप्रत्यक्षे त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षे च+इति+अर्थः। रूपम्+ कारणम्+इति। तथा च+अस्मिन् प्राचीननये वायुस्पर्शस्य प्रत्यक्षे+अपि वायुः+न प्रत्यक्षः, रूपाभावात्; किन्तु+अनुमेयः+ एव+इति भावः। चिन्तामाणेः प्रत्यक्षकारणवादम्+अनुस्मरन् वायोः प्रत्यक्षत्ववादिनाम्+ मतम्+आह---नवीनाः+तु+इति। प्रमाणाभावात्+इति। वायौ+उद्भूतरूपाभावे+अपि प्रत्यक्षोत्पत्त्या त्वदुक्तान्वयव्यतिरेकाभावात्+इति+अर्थः। अन्वयव्यतिरेकात्+इति। रूपसत्त्वे चाक्षुषप्रत्यक्षम्+, तदभावे चाक्षुषप्रत्यक्षाभावः, एवम्+ स्पर्शसत्त्वे स्पार्शनप्रत्यक्षम्+, तदभावे स्पार्शनप्रत्यक्षाभावः+ इति+अन्वयव्यतिरेकात्+इति+अर्थः। तथा च+एतन्मते स्पर्शसत्त्वात्+ वायोः+अपि स्पार्शनप्रत्यक्षम्+ भवत्येव+इति न वायुः+अनुमेयः+ इति भावः। प्राचीनः शङ्कते---बहिरिन्द्रियेति। ननु कार्याभावम्+ प्रति कारणाभावः प्रयोजकः। एवञ्च गगनादौ बहिरिन्द्रियजन्यप्रत्यक्षाभावे रूपाभाव-+स्पर्शाभावयोः प्रयोजकत्वे गौरवम्। बहिरिन्द्रियजन्य-प्रत्यक्षे रूपमात्रस्य हेतुत्वे तु तादृशप्रत्यक्षाभावे एकस्य+एव रूपाभावस्य प्रयोजकत्वम्+उचितम्, लाघवात्+अतः+ आह---आत्मावृत्ति+इति। बुद्ध्यादीनाम्+ शब्दभिन्न-विशेषगुणानाम्+ सत्त्वात्+आत्मनः+ बहिरिन्द्रियजन्य-प्रत्यक्षापत्तिः+तत्+ वारणाय---आत्मावृत्ति+इति। आकाशस्य तद्वारणाय---शब्दभिन्नेति। कालादेः+तद्वारणाय---विशेषेति। प्राचीनः शङ्कते---रूपस्य+इति। कारणत्वे---प्रत्यक्षकारणत्वे। लाघवम्+इति। आत्मावृत्तिः+-शब्दभिन्नः+-विशेषगुणापेक्षया रूपस्य लघुत्वात्। किञ्च भवन्मते बहिरिन्द्रियजन्य-द्रव्यप्रत्यक्षाभावे आत्मावृत्तिशब्दभिन्न-विशेषगुणाभावः प्रयोजकः, अस्मन्मते तूद्भूतरूपाभावः+तस्तस्मात्+ रूपस्य कारणत्वे लाघवम्+इति भावः। नव्यानाम्+ समाधानम्+आह---वायोः+इति। अग्रहणप्रसङ्गात्+इति। उद्भूतरूपस्य प्रत्यक्षप्रयोजकस्य+अभावात्+इति भावः। प्राचीनः पुनः शङ्कते---इष्टेति। शब्दादि-लिङ्गैः+वायोः+अनुमेयत्वाभ्युपगमात्+इति भावः। प्रतिवन्द्योत्तरयति---उद्भूतेति। लाघवात्+इति। रूपापेक्षया स्पर्शस्य लाघवाभावे+अपि+आत्मावृत्ति-शब्दभिन्न-विशेषगुणापेक्षया रूपवत्+ लाघवात्+इति भावः। ननु+उद्भूतस्पर्शस्य प्रत्यक्षप्रयोजकत्वे प्रभायाः प्रत्यक्षम्+ न स्यात्, तस्याः+ उद्भूतस्पर्शाभावात्+इति+अतः+ आह---प्रभायाः+ इति। वायोः प्रत्यक्षे च बाधकाभावात्, प्रभायाः+ उद्भूतस्पर्शरहितायाः+ अप्रत्यक्षे तु+इष्टापत्तिसम्भवात् स्पर्शस्य+एव कारणत्वम्+ कथम्+ न स्यात्+इति भावः। किम्+ न स्यात्+इति। वायुम्+ स्पृशामि+इति+अनुभवसत्त्वे+अपि यथा भवता वायोः+अप्रत्यक्षत्वम्+अभ्युपगतम्, तथा+अस्माभिः+अपि प्रभायाः+ अप्रत्यक्षत्वम्+अङ्गीक्रियते+ इति भावः। गुरुभूतस्य+अपि+आत्मावृत्तिशब्दभिन्न-विशेषगुणवत्त्वस्य कारणत्वम्+ व्यवस्थापयति---तस्मात्+इति। रूपमात्रस्य स्पर्शमात्रस्य वा कारणत्वे बाधकसत्त्वात्+इति+अर्थः। प्रभाम्+इति। तथा च यथा प्रभाम्+ पश्यामि+इति+अनुभवानुरोधात् प्रभायाः प्रत्यक्षत्वम्+अभ्युपगमनीयम्, तद्वत्+ वायुम्+ स्पृशामि+इति+अनुभवानुरोधात्+ वायोः प्रत्यक्षत्वम्+अभ्युपगमनीयम्। एवञ्च रूपमात्रस्य स्पर्शमात्रस्य वा न प्रत्यक्षकारणत्वम्, किन्तु+आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वस्य। तथा सति वायु-प्रभयोः प्रत्यक्षत्वम्+ सम्भवति+एव+इति भावः। ननु वायोः स्पार्शनप्रत्यक्षाङ्गीकारे तद्गत संख्यादीनाम्+अपि स्पार्शनप्रत्यक्षम्+ स्यात्+इति चेत्, तत्र+आह---वायु-प्रभयोः+इति। गृह्यते+ एव+इति। इयम्+एका दीप-प्रभेति प्रभागतैकत्व-ज्ञानवत्+अयम्+एकः+ वायुः+इति वायुगतैकत्वसंख्याग्रहः+अपि भवति+एव। तथा च वायुगत-संख्यादि-ग्रहे तु+इष्टापत्त्या वायोः स्पार्शनाङ्गीकारे बाधकाभावः+ इति भावः। क्वचित्---सजातीयसंबलनाभावे। द्वित्वादि+इत्यादिपदात् परिमाणपरिग्रहः। तद्ग्रहः+च भूयः+अवयवावच्छेदेन त्वगिन्द्रियसन्निकर्‌षस्थले बोध्यः। दोषात्---सजातीय-संबलनादिरूपदोषात्॥ 56॥




<1-57>
	
	द्रव्यव्याध्यक्षे, त्वचः+ योगः+ मनसा ज्ञानकारणम्। 
	मनोग्राह्यम्+ सुखम्+ दुःखम्+इच्छा द्वेषः+ मतिः कृतिः॥ 57 ॥	



	त्वचः+ योगः+ इति। त्वङ्मनःसंयोगः+ ज्ञानसामान्यकारणम्+इति+अर्थः। किम्+ तत्र प्रमाणम्+? सुषुप्तिकाले त्वचम्+ त्यक्त्वा पुरीतति वर्त्तमानेन मनसा ज्ञानाजननम्+इति। ननु सुषुप्तिकाले किम्+ ज्ञानम्+ भविष्यति---अनुभवरूपम्+ स्मरणरूपम्+ वा? नाद्यः, अनुभवसामग्र्यभावात्। तथा हि---प्रत्यक्षे चक्षुरादिना सह मनःसंयोगस्य हेतुत्वात् तदभावात्+एव न चाक्षुषादि प्रत्यक्षम्। ज्ञानादेः+अभावात्+एव न मानसम्+ प्रत्यक्षम्, ज्ञानाद्यभावे च+आत्मनः+अपि न प्रत्यक्षम्+इति। एवम्+ व्याप्तिज्ञानाभावात्+एव न+अनुमितिः, सादृश्यज्ञानाभावान् न+उपमितिः, पदज्ञानाभावात्+ न शाब्दबोधः+ इति+अनुभवसामग्र्यभावात्+ न+अनुभवः। उद्बोधकाभावात्+च न स्मरणम्। मा+एवम्। सुषुप्तिप्राक्कालोत्पन्न+इच्छादि-व्यक्तेः+तत्सम्बन्धेन+आत्मनः+च प्रत्यक्षत्वप्रसङ्गात्, तदतीन्द्रियत्वे मानाभावात्, सुषुप्तिप्राक्काले निर्विकल्पकम्+एव नियमेन जायते इत्यत्र+अपि प्रमाणाभावात्। अथः+ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वम्+, तदा रासन-चाक्षुषादि-प्रत्यक्षकाले त्वाक्+प्रत्यक्षम्+ स्यात्, विषयत्वक्संयोगस्य त्वङ्मनःसंयोगस्य च सत्त्वात्, परस्परप्रतिबन्धात्+एकम्+अपि वा न स्यात्+इति। अत्र केचित्---पूर्वोक्तयुक्त्या त्वङ्मनः-संयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसामग्र्याः स्पार्शनादि-प्रतिबन्धकत्वम्+अनुभवानुरोधात् कल्प्यते+ इति। अन्ये तु सुषुप्त्यनुरोधात् चर्ममनःसंयोगस्य ज्ञानहेतुत्वम्+ कल्प्यम्+, चाक्षुषादिप्रक्यक्षकाले त्वङ्मनःसंयोगाभावात्+न त्वाक्+प्रत्यक्षम्+इति वदन्ति। 
	मनोग्राह्यम्+इति। मनोजन्यप्रत्यक्षविषयः+ इति+अर्थः। मतिर्ज्ञानम्, कृतिर्यत्नः। एवम्+ सुखत्व-दुःखत्वादिकम्+अपि मनोग्राह्यम्। एवम्+आत्म+अपि मनोग्राह्यः, किन्तु "मनोमात्रस्य गोचरः+" इति+अनेन पूर्वम्+उक्तत्वात्+अत्र न+उक्तः॥ 57 ॥

	जन्यज्ञानमात्रस्य साधारणम्+ कारणान्तरम्+आह---त्वङ्मनःसंयोगः+ इति। ज्ञानसामान्ये---जन्यज्ञानसामान्ये। सुषुप्तिकालः+ इति। निद्रानाड्यवच्छिन्नात्ममनःसंयोगः सुषुप्तिः। तत्कारणम्+ भोगजनकादृष्टवृत्तिनिरोधः। तदुक्तम्+आचार्यैः---"वृत्तिरोधः सुषुप्तिवत्+इ"ति। इयम्+एव सुषुप्तिः+निद्रेति+उच्यते। निद्रानाडी च पुरीतत्। प्रदेशविशेषावस्थितमनःसंयोगः स्वप्नः। प्रदेशविशेषः+तु पुरीतत्+-बहिः+देशयोः सन्धिः+इति+अनयोः+भेदः। ज्ञानाजननम्+इत्यत्र तत्र प्रमाणम्+इति+अनुषज्यते। तथा च यदि त्वङ्मनः-संयोगः+ जन्यज्ञानसामान्यम्+ प्रति कारणम्+ न स्यात्, सुषुप्त्यवस्थायाम्+अपि किम्+अपि ज्ञानम्+ स्यात्, विषयादीनाम्+ तत्र+अपि सद्भावात्। न च तथा; तस्मात् तदा ज्ञानरूपकार्याभावप्रयोजकतया कस्य+अपि ज्ञानकारणस्य+अभावः स्वीकर्त्तव्यः। सः+ च+अभावः+त्वङ्मनः संयोगाभावः पर्यवस्यति, अन्येषाम्+ ज्ञानकारणानाम्+ तत्र सद्भावात्+इति ज्ञानानुत्पत्त्या त्वङ्मनः-संयोगः+ ज्ञानसामान्यकारणत्वेन कल्प्यते+ इति भावः। तदभावात्---चक्षुरादिना सह मनः-संयोगाभावात्। न मानसम्+इति+अस्य ज्ञानादेः+इति+अनेन+अन्वयः। न प्रत्यक्षम्+इति। मनोयोग्य-विशेषगुणसम्बन्धेन+एव+आत्मनः+ मानसत्वाङ्गीकारात्+ मनोयोग्य-विशेषगुणस्य ज्ञानादेः+अभावात्+एव नात्मप्रत्यक्षम्+इति भावः। अनुभव-सामग्रि+इति। कार्यायोगव्यवच्छिन्नः कारणसमुदायः सामग्री। उद्बोधकाभावात्+इति। उद्बोधकस्य फलबल-कल्प्यत्वात् सुषुप्तौ स्मरणस्य+अनुभवसिद्धत्वे तदनुरोधेन कश्चित्+उद्बोधकः कल्पनीयः। न च तत्र स्मरणम्+अनुभवसिद्धम्+इति भावः। इच्छादिव्यक्तेः+इति। सुषुप्तिप्राक्कालोत्पन्नयोग्यविशेषगुणव्यक्तेः+इति+अर्थः। ननु ज्ञानादिव्यक्तेः+इति वक्तव्ये इच्छादिव्यक्तेः+इति वचनम्+ किम्+अर्थम्+इति चेत्। उच्यते। ज्ञानादिव्यक्तेः+इति+उक्तौ सुषुप्तिप्राक्कालोत्पन्नस्य निर्विकल्पकस्य+अपि ग्रहणसम्भवात् सुषुप्तिकाले तत्प्रत्यक्षापादानायोगात्, ज्ञानपदस्य निर्विकल्पकान्यज्ञानपरत्वे गौरवात्। ननु सुषुप्तिप्राक्काले आत्मनि यत्+ यदुत्पद्यते, तत् सर्वम्+अतीन्द्रियम्+एव। अतः+तस्य+आत्मनः+च प्रत्यक्षत्वम्+ नैवापादनीयम्+इति+अतः+ आह---तदतीन्द्रियत्वे+ इति। इच्छादिव्यक्तेः+अतीन्द्रियत्वे इति+अर्थः। ननु सुषुप्तिप्राक्काले केवलम्+ निर्विकल्पकम्+ जायते, न+अन्यत्। तत्+च+अतीन्द्रियम्, तथा च ज्ञानस्य+आत्मनः+च न प्रत्यक्षम्+इति चेत्, तत्र+आह---सुषुप्ति-प्राक्कालः+ इति। त्वङ्मनः-संयोगस्य ज्ञानसामान्य-कारणत्वम्+असहमानः शङ्कते---अथा+इति। विषयत्वक्संयोगस्य+इति। त्वगिन्द्रियस्य देहव्यापित्वेन विषयेण भुज्यमान द्रव्येण रसनासंयोगकाले वाय्वादिना चक्षुःसंयोगकाले च त्वक्संयोगस्य+अपि सम्भवात्+इति भावः। त्वङ्मनः--संयोगस्य+इति। त्वङ्मनः-संयोगास्वीकारे रासनादिप्रत्यक्षम्+अपि न स्यात्, ज्ञानसामान्यम्+ प्रति तद्धेतुत्वस्य त्वया+अभ्युपगमात्+इति भावः। परस्परप्रतिबन्धात्---चाक्षुष-स्पार्शन-सामग्रयोः परस्परप्रतिबन्धात्। एकम्+अपि---रासनस्पार्शनादिरूपम्+ किम्+अपि ज्ञानम्। केचित्---त्वङ्मनःसंयोगकारणवादी। पूर्वोक्तयुक्त्या त्वचम्+ त्यक्त्वा पूरीतति वर्त्तमानेन मनसा ज्ञानाजननात्+इत्यादिकया युक्त्या। अनुभवानुरोधात्+इति। द्वयोः सामग्र्योः+उपस्थितौ चाक्षुषस्य+एव+अनुभवसिद्धत्वात्, अन्यथा चाक्षुषादिकाले+अपि स्पार्शनम्+ भवत्येव+इति+इष्टापत्त्या सर्वत्र स्पार्शनसामग्र्याः सत्त्वेन चाक्षुषोच्छेदापत्त्या वा त्वदुक्तापत्तेः+असङ्गतत्वापातात्+इति भावः। अन्ये---जयदेवमिश्राः। सुषुप्त्यनुरोधात्---सुषुप्तौ ज्ञानानुत्पादानुरोधेन। चर्ममनःसंयोगस्य+इति। विजातीयात्ममनः-संयोगस्य त्वङ्मनःसंयोगस्य वा हेतुत्वे विनिगमकाभावात् समवायेन त्वङ्मनःसंयोगस्य हेतुत्वे लाघवात् चाक्षुषादिसामग्र्याः स्पार्शनप्रतिबन्धकत्वकल्पनागौरवात्+च+इति भावः। कल्प्यम्---अनुमेयम्। इत्थञ्च पुरीतति मनःसंयोगरूप-सुषुप्तौ ज्ञानसामान्यकारणस्य चर्ममनः-संयोगस्याभावात्+न ज्ञानोत्पादः। न+अपि चाक्षुषादिकाले पूर्वोक्तस्पा*र्शनापत्तिः, चाक्षुषादिकाले चर्ममनःसंयोगसत्त्वे+अपि तत्र स्थितेन त्वगिन्द्रियेण मनःसंयोगाभावात्+इति+आह---चाक्षुषादि-प्रत्यक्षेति। नव्याः+तु सुषुप्त्यव्यवहितप्राक्काले+असमवायिकारणस्य+आत्ममनः-संयोगस्य+अभावात्+ ज्ञानोत्पत्तेः+असम्भवात् त्वङ्मनःसंयोगस्य चर्ममनःसंयोगस्य वा ज्ञानहेतुत्वम्+ न+अस्ति+इति+आहुः+तत्+चिन्त्यम्। मनोग्राह्यत्वस्य सार्वत्रिकत्वात् सर्वेषाम्+ मनोग्राह्यत्वापत्तिः+अतः+तदर्थम्+आह---मनोजन्येति। मनोमात्रजन्येति+अर्थः। मूलोक्तन्यूनताम्+ परिहरति---एवम्+इति। दुःखत्वात्+इत्यादिना तद्गत-सत्ता-गुणत्वादि-परिग्रहः। सत्ता-गुणत्व-समवायाभावाः+तु सर्वेन्द्रियवेद्याः। तथा च+उक्तम्+ न्यायवार्तिके---"सत्ता-गुणत्वे च सर्वेन्द्रियग्राह्ये, समवायः+अभावः+च तथेति" (1।1।14)॥57॥




<1-58>
	
	ज्ञानम्+ यत्+निर्विकल्पाख्यम्+ तत्+अतीन्द्रियम्+इष्यते। 
	महत्त्वम्+ षड्विधे हेतुः+इन्द्रियम्+ करणम्+ मतम्॥ 58॥



	चक्षुःसंयोगाद्यनन्तरम्+ घटः+ इति+आकारकम्+ घटत्वादिविशिष्टम्+ ज्ञानम्+ न सम्भवति, पूर्वम्+ विशेषणस्य घटत्वादेः+ज्ञानाभावात्+, विशिष्टबुद्धौ विशेषण-ज्ञानस्य कारणत्वात्। तथा च प्रथमतः+ घटः+-घटत्वयोः+वैशिष्ट्यानवगाह्य+एव ज्ञानम्+ जायते, तदेव निर्विकल्पकम्। तत्+च न प्रत्यक्षम्। तथा हि---वैशिष्ट्यानवगाहि ज्ञानस्य प्रत्यक्षम्+ न भवति, घटमहम्+ जानामि+इति प्रत्ययात्। तत्रात्मनि ज्ञानम्+ प्रकारीभूय भासते, ज्ञाने घटः+तत्र घटत्वम्। यः प्रकारः, सः+एव विशेषणम्+इति+उच्यते। विशेषणे यत्+ विशेषणम्+, तत्+ विशेषणतावच्छेदकम्+इति+उच्यते। विशेषणतावच्छेदक-प्रकारकम्+ ज्ञानम्+ विशिष्टवैशिष्ट्यज्ञाने कारणम्। निर्विकल्पके च घटत्वादिकम्+ न प्रकाः+तेन घटत्वादिविशिष्ट-घटादिवैशिष्ट्य-भानम्+ ज्ञाने न सम्भवति। घटत्वाद्यप्रकारकम्+ च घटादिविशिष्ट-ज्ञानम्+ न सम्भवति, जात्यखण्डोपाध्यतिरिक्त-पदार्थ-ज्ञानस्य किञ्चिद्धर्म-प्रकारकत्व-नियमात्। महत्त्वम्+इति। द्रव्यप्रत्यक्षे महत्त्वम्+ समवायसम्बन्धेन कारणम्, द्रव्यसमवेतानाम्+ गुण-कर्म-सामान्यानाम्+ प्रत्यक्षे स्वाश्रय-समवाय-सम्बन्धेन, द्रव्यसमवेतसमवेतानाम्+ गुणत्वकर्मत्वादीनाम्+ प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कारणम्+इति। इन्द्रियम्+इति। अत्र+अपि षड्विधः+ इति+अनुषज्यते। इन्द्रियत्वम्+ तु न जातिः, पृथिवीत्वादिना साङ्कर्यात्। किन्तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्। आत्मादिवारणाय---सत्यन्तम्। उद्भूत-विशेषगुणस्य श्रोत्रे सत्त्वात्---शब्देतरेति। विशेषगुणस्य रूपादेः+चक्षुरादौ+अपि सत्त्वात्---उद्भूतेति। उद्भूतत्वम्+ न जातिः, शुक्लत्वादिना साङ्कर्यात्। न च शुक्लत्वादिव्याप्यम्+ नानैव+उद्भूतत्वम्+इति वाच्यम्, उद्भूतरूपत्वादिना चाक्षुषादौ जनकतानुपपत्तेः। किन्तु शुक्लत्वादि-वाप्यम्+ नानैव+अनुद्भूतत्वं, तदभावकूटः+च+उद्भूतत्वम्। तत्+च संयोगादौ+अपि+अस्ति। तथा च शब्देतर+उद्भूतगुणः संयोगादिः+चक्षुरादौ+अपि+अस्ति+अतः+---विशेषेति। कालादिवारणाय---विशेष्यदलम्। इन्द्रियावयव-विषयसंयोगस्य+अपि प्राचाम्+ मते प्रत्यक्षजनकत्वात्+इन्द्रियावयव-वारणाय, नवीनमते कालादौ रूपाभावप्रत्यक्षे सन्निकर्षघटकतया, कारणीभूत-चक्षुःसंयोगाद्याश्रयस्य कालादेः+वारणाय मनःपदम्। ज्ञानकारणम्+इति+अपि तद्वारणाय+एव। करणम्+इति। असाधारणम्+ कारणम्+ करणम्। असाधारणत्वम्+ व्यापारवत्त्वम्॥ 58 ॥

	मनोग्राह्यम्+ ज्ञानमुक्त्वा तदग्राह्यम्+ ज्ञानम्+आह मूले---ज्ञानम्+ यत्+इति। निर्विकल्पाख्यम्+इति। द्विविधम्+ हि ज्ञानम्+ सविकल्पकम्+ निर्विकल्पकम्+च। तत्र वैशिष्ट्यविषयकम्+ ज्ञानम्+ सविकल्पकम्। वैशिष्ट्यम्+च विशेष्य-विशेषण-सम्बन्धः। निर्विकल्पकम्+ तु वैशिष्ट्याविषयकम्+ निष्प्रकारकम्+ वा ज्ञानम्। उक्तम्+च तार्किकरक्षायाम्---"नामादिभिः+विशिष्टार्थविषयम्+ सविकल्पकम्। अविशिष्टार्थविषयम्+ प्रत्यक्षम्+ निर्विकल्पकम्॥" इति। तत्र+इन्द्रियसन्निकर्षानन्तरम्+एव द्रव्यादिस्वरूपमात्रावगाहि जात्यादियोजनारहितम्+ वैशिष्ट्यानवगाहि किञ्चिदिदम्+इति यत् संमुग्धज्ञानम्+ जायते, तत्+निर्विकल्पकम्+इति+उच्यते। ननु निर्विकल्पकम्+ न व्यवहारप्रवर्त्तकम्+ न वा व्यवहारविषयः+ इति किम्+ तत्र प्रमाणम्+इति चेत्। विशिष्टज्ञानस्य+एव तत्र प्रमाणत्वात्। न हि विशेषण-ज्ञानमन्तरेण विशिष्टज्ञानम्+उत्पद्यते। विशिष्टज्ञाने हि विशेषणज्ञान-विशेष्य+इन्द्रियसन्निकर्ष-तदुभयासंसर्गाग्रहस्य कारणत्वावधारणात्। तथा च---एतज्जन्मनि प्राथमिकम्+ घटः+ इति प्रत्यक्षम्+ जन्य-विशेषण-ज्ञानजन्यम्+ जन्यविशिष्टज्ञानत्वात्+अनुमितिवत्। तत्+च विशेषणज्ञानम्+ निर्विकल्पकम्+एव वाच्यम्+, तस्य सविकल्पकत्वे+अनवस्थापातात्। विशिष्टज्ञान-कारणत्वेन कल्पनीयस्य विशेषणज्ञानस्य विशिष्टबुद्धित्वे विशेषणज्ञानान्तर-सापेक्षता स्यात्+एवम्+ तस्य तस्य+अपि+इति+अनवस्थाभिया प्रथमम्+ विशेषणज्ञानम्+ वैशिष्ट्यानवगाह्यम्+एव स्वीकार्यम्। न च+एतत्+ विशेषणज्ञानम्+ स्मृतिरूपम्+, एतज्जन्मनि तेन घटत्वस्य प्रागननुभवात्। न+अपि+आद्य-स्तन्यपानादिवत्+ जन्मान्तरानुभूत-स्मरणम्+, तद्वत्+अनन्यगतिकत्व+अभावात्; निर्विकल्पकेन+अपि+उपपत्त्या जन्मान्तरीयसंस्कारोद्बोधकादृष्टकल्पनानुपपत्तेः, अन्यथा सविकल्पक-प्रत्यक्षादेः+अपि+अपलापप्रसङ्गात्+इति+अभिप्रेत्य+आह---चक्षुःसंयोगाद्यनन्तरम्+इति। महत्त्वाद्यवच्छिन्नचक्षुःसंयोगाद्यनन्तरम्+इति+अर्थः। आदिपदेन त्वक्संयोगपरिग्रहः। ननु घटत्वज्ञानाभावे+अपि घटज्ञानम्+ कुतः+ न स्यात्+इति+अतः+ आह---विशिष्टबुद्धौ+इति तथा च---विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वे च। वैशिष्ट्यानवगाहि---वैशिष्ट्यनिष्ठ-सांसर्गिकविषयताशून्यम्, वैशिष्ट्याविषयकम्+इति यावत्। ननु त्रिविधा च+इह ज्ञान-विषयता प्रकारता-विशेष्यता-संसर्गताभेदात्। तत्र ज्ञानमात्रस्य सविषयकत्वेन निर्विकल्पकः+अपि काचित् विशेष्यता+अपेक्षितेति चेत्। तुरीय-विषयताया एव तत्र+अभ्युपगमात्। तदेव---वैशिष्ट्यानवगाह्य+एव ज्ञानम्। प्राभाकराः शाब्दिकाः+च निर्विकल्पकम्+ न+अस्ति+इति+आहुः। निर्विकल्पकस्य+अतीन्द्रियत्वम्+ साधयति---तथा हि+इत्यादिना। ज्ञानस्य प्रत्यक्षम्+ वैशिष्ट्यानवगाहि न भवति+इति+अन्वयः। अत्रोपपत्तिम्+आह---घटम्+अहम्+इत्यादिना। प्रत्ययात्---घटत्वप्रकारक-घटविषयक-ज्ञानवान्+अहम्+इति+अनुभावात्। तत्र---तादृशानुभवे। अयम्+भावः---अयम्+ घटः+ इति ज्ञानम्+ व्यवसायः+ इति+उच्यते। घटम्+अहम्+ जानामि+इति ज्ञानप्रत्यक्षम्+ तु+अनुव्यवसायः+ इति। तत्र+अनुव्यवसाये यथा+आत्मा विशेष्यतया भासते, तद्वत्+ ज्ञानम्+आत्मनि विशेषणतया, ज्ञानविषयः+च घटः+ ज्ञानविशेषणतया, घटत्वम्+च घटविशेषणतया भासते, अनुव्यवसायस्य व्यवसायविषय-विषयकत्व-नियमात्। तथा च घटज्ञान-प्रत्यक्षस्य घटत्व-विशिष्ट-घटविषयकत्वेन+एव+अनुभवसिद्धत्वात्+ निर्विकल्पक-प्रत्यक्षस्य+अपि तथैव विशिष्ट-वैशिष्ट्य-विषयकत्व+अभ्युपगमनीयम्। तत्+च न सम्भवति, निर्विकल्पकस्य वैशिष्ट्यानवगाहिज्ञानत्वात्, विशिष्टवैशिष्ट्यावगाहिज्ञानकारणस्य विशेषणतावच्छेदकप्रकारकज्ञानस्य पूर्वम्+अभावात्+इति। विशेषणतावच्छेदकेति। अयम्+ घटः+ इत्यादि+आकारकम्+ विशेषणतावच्छेदकघटत्वादिप्रकारकम्+ घटादिविशेष्यकम्+ ज्ञानम्+इति+अर्थः। विशिष्टवैशिष्ट्यज्ञाने---अनुव्यवसाये। कारणम्+इति। वाच्यम्+इति शेषः। अन्यथा रक्तत्व-दण्डत्व-दण्डविषयक-निर्विकल्पकोत्तरम्+ रक्तदण्डवान्+इति विशिष्टवैशिष्ट्यावगाहि-बुद्ध्यापत्तेः+इति भावः। न प्रकारः+ इति। निर्विकल्पकज्ञाने घटत्वादिकम्+ घटाद्यंशे प्रकारतया न भासते इति+अर्थः, निर्विकल्पकस्य निष्प्रकारकज्ञानत्वात्+इति भावः। तेन---निर्विकल्पस्य घटत्वाद्यप्रकारकत्वेन, विशेषणतावच्छेदकप्रकारक-ज्ञानाभावेन+इति यावत्। भानम्+--विषयता। ज्ञाने---विशिष्टवैशिष्ट्यावगाहिज्ञाने निर्विकल्पकज्ञानप्रत्यक्षे। न सम्भवति+इति। पूर्वम्+ घटत्ववैशिष्ट्यस्य घटे निर्विकल्पकेन+अविषयीकरणेन कारणीभूतस्य विशेषणतावच्छेदकप्रकारक-ज्ञानस्य+अभावात्+इति भावः। न च विशेष्ये विशेषणम्+इति रीत्या+एव निर्विकल्पकप्रत्यक्षम्+अस्तु किम्+ विशेषणतावच्छेदक-प्रकारकज्ञानेन+इति वाच्यम्, रक्तः पटः+ घटः+ द्रव्यम्+इति समूहालम्बनोत्तरम्+ रक्तम्+ घटम्+ जानामि+इति+अनुव्यवसायापत्तेः, रक्तघटत्वयोः पूर्वम्+उपस्थितत्वात्, विशेष्ये विशेषणम्+इति रीत्या+एव+अन्वयसम्भवात्। विशिष्टवैशिष्ट्यावगाहित्वे तु पूर्वम्+ रक्तः+ घटः+ इति ज्ञानविरहात्+न तथाविधानुव्यवसायापत्तिः+इति बोध्यम्। ननु घटत्वविशिष्ट-घटविषयकज्ञानवान्+अहम्+इति+अनुव्यवसायः+ म+अस्तु, घटज्ञानवान्+अहम्+इति+आकारकः+ निर्विकल्पकानुव्यवसायः स्यात्+इति चेत्, तत्र+आह---घटत्वाद्यप्रकारकम्+इति। घटादिविशिष्टज्ञानम्---घटादिविशिष्टज्ञानवैशिष्ट्यावगाहिप्रत्यक्षम्। तत्र हेतुम्+आह---जात्यखण्डोपाधि+इति। जातेः समवायेन+एव स्वरूपतः+ ज्ञानम्+, न तु सम्बन्धान्तरेण+इति बोध्यम्। द्रव्यप्रत्यक्षे---विषयतासम्बन्धेन द्रव्यप्रत्यक्षे। स्वाश्रय+इति। स्वम्+ महत्त्वम्+, तदाश्रयः+ द्रव्यम्+, तत्र गुणकर्मादयः समवेताः, अतः स्वाश्रयसमवायसम्बन्धेन महत्त्वस्य गुणादिषु सत्त्वात् प्रत्यक्षस्य+अपि विषयतासम्बन्धेन तत्र+उत्पद्यमानत्वात् तयोः कार्यकारणभावः+ इति भावः। एवम्+अग्रे+अपि। साङ्कर्यात्+इति। पृथिवीत्वाभाववति चक्षुरादौ+इन्द्रियत्वम्+इन्द्रियत्वाभाववति घटादौ च पृथिवीत्वम्, पार्थिवे च घ्राणे पृथिवीत्वम्+इन्द्रियत्वम्+ च+इति द्वयोः समावेशात् साङ्कर्यम्+इति भावः। चिन्तामण्युक्तम्+इन्द्रियलक्षणम्+ निर्वक्ति---शब्देतर+इति। शब्दभिन्ना रूपादयः सुखादयः+च ये उद्भूतविशेषगुणाः+तेषाम्+अनधिकरणत्वे सति+इति+अर्थः। आत्मादिवारणाय---आत्मादौ+अतिव्याप्तिवारणाय। ज्ञानकारणीभूतस्य+आत्ममनःसंयोगस्य+आत्मनि+अपि सत्त्वात्+अतिव्याप्तिः, सत्यन्तदाने च शब्दभिन्नोद्भूतविशेषगुणस्य सुखादेः+आश्रयत्वस्य+आत्मनि सत्त्वात्+न+अतिव्याप्तिः+इति भावः। चर्ममनःसंयोगस्य ज्ञानकारणतापक्षे चर्मण्यतिव्याप्तिः+तत्र+अपि ज्ञानकारणीभूतस्य चर्ममनःसंयोगस्य सत्त्वात्+अतः+अत्र+आदिपदेन चर्मपरिग्रहः। अतः+ एव लघुभूतस्य+अपि+आत्मभिन्नत्वस्य परित्यागः+अन्यथा चर्मण्यतिव्याप्तेः। श्रोत्रे सत्त्वात्+इति। तथा च तत्र+अव्याप्तिः+इति भावः। विशेषपदस्य प्रयोजनम्+ वक्तुम्+ चिन्तामणेः प्रत्यक्षकारणवादोक्तम्+अनुस्मरन् उद्भूतत्वम्+ निर्वक्ति---उद्भूतत्वम्+इति। न जातिः+इति। शङ्करमिश्राः+तु+उद्भूतत्वम्+ जातिम्+आहुः। उक्तम्+च रूपप्रत्यक्षसूत्रोपस्कारे---"उद्भवः+ रूपादिविशेषगुण-गतः+ जातिविशेषः+ एव रूपत्वादिव्याप्यः+" इति। साङ्कर्यात्+इति। उद्भूतत्व+अभाववति चक्षुरिन्द्रियरूपे शुक्लत्वम्+ शुक्लत्व+अभाववति रसादौ+उवुद्भूतत्वम्+ शङ्खादिरूपे च+उद्भूतत्व-शुक्लत्वयोः समावेशात् साङ्कर्यम्+इति भावः। नानैव+उद्भूतत्वम्+इति। तथा च शुक्लत्वव्याप्य+उद्भूतत्वस्य शुक्लत्वाभाव+असामानाधिकरण्यात्+न साङ्कर्यम्+इति भावः। जनकत्वानुपपत्तेः+इति। चाक्षुषप्रत्यक्षम्+ प्रति+उद्भूतरूपत्वेन कारणता स्वीकरणीया। सा च न सम्भवति, एकैकस्य तस्य कारणत्वे व्यभिचारात्, एकस्याम्+ व्यक्तौ तत्सत्त्वे+अपि व्यक्त्यन्तरे तदभावात्। समुदायस्य कारणत्वे+अपि तथैव व्यभिचारः, समुदायस्य+एकत्र+असम्भवात्। तथा च सर्वरूपसाधारणोद्भूतत्वस्य+अभावेन+एकरूपेण कारणत्वासम्भवात्+इति भावः। तदभाव+इति। शुक्लत्वादिव्याप्य-नानानुद्भूतत्वजात्यभाव-समुदाय एव+उद्भूतत्वम्+। तथा च+उक्तम्+ मणौ प्रत्यक्षकारणवादे---अनुद्भूतत्वम्+ शुक्लत्वादिव्याप्यम्+ नानाजातिः+तदाभावकूटः+तु प्रत्यक्षत्वे प्रयोजकः+" इति। प्राचाम्+ मतः+ इति। न्यायवार्त्तिकादिकृताम्+ मते इति+अर्थः। रूपाभाव+इति। कालादौ घटाद्यभावसत्त्वे+अपि न तत्प्रत्यक्षम्+, योग्यानुपलब्धेः+अभावात्+अतः+ रूपाभावपर्यन्त+अनुधावनम्। सन्निकर्षघटकतया+इति। चक्षुःसंयुक्तविशेषणतारूप-सन्निकर्षघटकतया। घटकत्वम्+च तद्विषयताव्यापक-विषयतावत्त्वम्। यथा+अत्र+एव सन्निकर्षज्ञानीयविषयताव्यापकत्वस्य चक्षुःसंयोगनिष्ठविषयतायाम्+ सत्त्वेन चक्षुःसंयोगस्य सन्निकर्षघटकत्वम्। कारणीभूत+इति। चाक्षुषप्रत्यक्षकारणीभूत+इति+अर्थः। तथा च चाक्षुषप्रत्यक्ष-कारणस्य चक्षुःसंयुक्तविशेषणतारूपसन्निकर्षस्य घटकीभूतः+चक्षुः-संयोगः+अपि चाक्षुषप्रत्यक्षकारणम्+, तदाश्रयः+च कालादिः+इति तत्र+अतिव्याप्तिवारणाय---मनःपदम्। तद्वारणाय---कालादौ+अतिव्याप्तिवारणाय---॥58॥




<1-59-61>

	विषयेन्द्रियसम्बन्धः+ व्यापारः सः+अपि षड्विधः। 
	द्रव्यग्रहः+तु संयोगात्, संयुक्तसमवायतः॥ 59 ॥
	द्रव्येषु समवेतानाम्+, तथा तत्समवायतः। 
	तत्र+अपि समवेतानाम्+, शब्दस्य समवायतः॥ 60 ॥
	तद्वृत्तीनाम्+ समवेत-समवायेन तु ग्रहः। 
	विशेषणतया तद्वत्+अभावानाम्+ ग्रहः+ भवेत्॥ 61 ॥



	विषयेन्द्रियसम्बन्धः+ इति। व्यापारः---सन्निकर्षः। षड्विधम्+ सन्निकर्षम्+उदाहरणद्वारा प्रदर्शयति---द्रव्यग्रहः+ इति। द्रव्यप्रत्यक्षम्+इन्द्रियसंयोग-जन्यम्+, द्रव्यसमवेत-प्रत्यक्षम्+इन्द्रियसंयुक्त-समवाय-जन्यम्। एवम्+अग्रे+अपि वस्तुतः+तु द्रव्यचाक्षुषम्+ प्रति चक्षुःसंयोगः कारणम्, द्रव्यसमवेत-चाक्षुषम्+ प्रति चक्षुःसंयुक्तसमवायः कारणम्+, द्रव्यसमवेत-समवेत-चाक्षुषम्+ प्रति चक्षुःसंयुक्त-समवेत-समवायः। एवम्+अन्यत्र+अपि विशिष्य+एव कार्यकारणभावः। परन्तु पृथिवीपरमाणु-नीले नीलत्वम्+ पृथिवीत्वम्+च चक्षुषा कथम्+ न गृह्यते? तत्र परम्परयोद्भूतरूप-सम्बन्धस्यमहत्त्वसम्बन्धस्य च सत्त्वात्। तथा हि---नीले नीलत्वजातिः+एक+एव घटनीले परमाणुनीले च वर्त्तते। तथा च महत्त्वसम्बन्धः+ घटनीलम्+आदायः+ वर्त्तते। उद्भूतरूपसम्बन्धः+तु+उभयम्+आदाय+एव वर्त्तते। एवम्+ पृथिवीत्वे+अपि घटादिकम्+आदाय महत्त्वसम्बन्धः+ बोध्यः। एवम्+ वायौ तदीयस्पर्शादौ च सत्तायाः+चाक्षुषप्रत्यक्षम्+ स्यात्। तस्मात्+उद्भूतरूपावच्छिन्न-महत्त्वावच्छिन्न-चक्षुःसंयुक्त-समवायस्य द्रव्यसमवेतचाक्षुषप्रत्यक्षे, तादृश-चक्षुःसंयुक्त-समवेत-समवायस्य द्रव्य-समवेत-समवेत-चाक्षुषे कारणत्वम्+ वाच्यम्। इत्थञ्च परमाणु-नीलादौ न नीलत्वादि-ग्रहः, परमाणौ चक्षुः-संयोगस्य महत्त्वावच्छिन्नत्व+अभावात्। एवम्+ वाय्वादौ न सत्त्वादि-चाक्षुषम्+, तत्र चक्षुःसंयोगस्य रूपावच्छिन्नत्वाभावात्। एवम्+ यत्र घटस्य पृष्ठावच्छेदेनालोकसंयोगः, चक्षुःसंयोगः+तु+अग्रावच्छेदेन, तत्र घटप्रत्यक्षाभावात्+आलोकसंयोगावच्छिन्नत्वम्+ चक्षुःसंयोगे विशेषणम्+ देयम्। एवम्+ द्रव्यस्पार्शन-प्रत्यक्षे-त्वक्संयोगः कारणम्+, द्रव्यसमवेत-स्पार्शन-प्रत्यक्षे त्वक्-संयुक्तसमवायः, द्रव्यसमवेत-समवेत-स्पार्शनप्रत्यक्षे त्वक्संयुक्त-समवेत-समवेतसमवायः कारणम्। 

	अत्रापि महत्त्वावच्छिन्नत्वम्+उद्भूतस्पर्शावच्छिन्नत्वम्+च पूर्ववत्+एव बोध्यम्। एवम्+ गन्धप्रत्यक्षे घ्राणसंयुक्त-समवायः, गन्धसमवेतस्य घ्राणजन्य-प्रत्यक्षे घ्राणसंयुक्त-समवेत-समवायः कारणम्। एवम्+ रासनप्रत्यक्षे रसनासंयुक्त-समवायः, रससमवेतस्य रासनप्रत्यक्षे रसनासंयुक्त-समवेतसमवायः कारणम्। शब्दप्रत्यक्षे श्रोत्रावच्छिन्न-समवायः, शब्दसमवेत-श्रावणप्रत्यक्षे श्रोत्रावच्छिन्न-समवेत-समवायः कारणम्। अत्र सर्वम्+ प्रत्यक्षम्+ लौकिकम्+ बोध्यम्। वक्ष्यमाणम्+अलौकिकम्+ प्रत्यक्षम्+इन्द्रियसंयोगादिकम्+ विना+अपि भवति। एवम्+आत्मनः प्रत्यक्षे मनःसंयोगः, आत्मसमवेत-मानसप्रत्यक्षे मनःसंयुक्त-समवायः, आत्म-समवेत-समवेत-मानसप्रत्यक्षे मनःसंयुक्त-समवेत-समवायः कारणम्। अभावप्रत्यक्षे समवायप्रत्यक्षे च+इन्द्रियसम्बद्ध-विशेषणता हेतुः। वैशेषिकमते तु समवायः+ न प्रत्यक्षः। अत्र यद्यपि विशेषणता नानाविधा, तथा हि---भूतलादौ घटाद्यभावः स्वसंयुक्त-विशेषणतया गृह्यते, संख्यादौ रूपाद्यभावः स्वसंयुक्त-समवेतविशेषणतया; संख्यात्वादौ रूपाद्यभावः स्वसंयुक्त-समवेत-समवेत-विशेषणतया; शब्दाभावः केवलश्रोत्रावच्छिन्न-विशेषणतया; कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेत-विशेषणतया। एवम्+ कत्वाद्यवच्छिन्नाभावे गत्वाभावादिकम्+ श्रोत्रावच्छिन्नविशेषण-विशेषणतया; घटाभावादौ पटाद्यभावः चक्षुःसंयुक्तविशेषण-विशेषणतया। एवम्+अन्यत्+अपि+ऊह्यम्। तथापि विशेषणतात्वेन+एक+एव सा गण्यते, अन्यथा षोढाः सन्निकर्षः+ इति प्राचाम्+ प्रवादः+ व्याहन्येतेति॥ 61 ॥

	तज्जन्यत्वे सति तज्जन्यजनकत्वरूपस्य व्यापारत्वस्य नित्ये श्रोत्रसम्बन्धः-समवाये+असम्भवात्+ व्यापारपदस्य+अर्थान्तरम्+आह---व्यापारः सन्निकर्षः+ इति। वस्तुतः+तु व्यापारलक्षणप्रविष्टम्+ तज्जन्यत्वम्+ तदधीनसत्त्वाकत्वम्+ बोध्यम्। तेन शब्दप्रतियोगिकश्रोत्रानुयोगिक-समवायस्य+एव प्रत्यक्षजनकतया तादृशस्य+आकाशात्मक-श्रोत्रसत्त्वाधीनसत्ताकत्वात्+न व्यापारत्वविरोधः+ इति मन्तव्यम्। द्रव्य-प्रत्यक्षम्+---द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षम्। एवम्+अग्रे+अपि। ननु द्रव्यप्रत्यक्षे इन्द्रियसन्निकर्षस्य कारणत्वे त्वक्प्रभासंयोगात् प्रभाचाक्षुषापत्तिः। प्रत्यक्षहेतोः+इन्द्रिय-सन्निकर्षस्य तत्र सत्त्वात्+अतः+ विशिष्य कार्यकारणभावम्+आह---वस्तुतः+तु+इति। न च+आत्मप्रत्यक्षानुरोधेन मनःसंयोगस्य ज्ञानादि-प्रत्यक्षानुरोधेन मनःसंयुक्तसमवायस्य सन्निकर्षत्वे+अपि चक्षुःसंयोगस्य चक्षुःसंयुक्त-समवायस्य वा सन्निकर्षत्वे प्रमाणाभावः, परमाणुम्+आदाय चक्षुःसंयुक्त-समवेत-समवायेन+एव त्र्यणुकादेः+चाक्षुषोपपत्तेः+इति वाच्यम्+, एकत्र+इन्द्रियसंयोगस्य प्रत्यक्षहेतुत्वे+अन्यत्र+अपि तत्संयोगस्य हेतुत्वावश्यकत्वात्; अन्यथा चक्षुःसंयुक्त-समवेत-समवायस्य+एकस्य सन्निकर्षत्वे नानाद्रव्यसंयोगस्य सन्निकर्षघटकतया हेतुत्वकल्पनायाम्+ गौरवप्रसङ्गात्, चक्षुःसंयुक्तसमवेतसमवायघटकतया चक्षुःसंयोगस्य+आवश्यकत्वे तस्य+एव द्रव्यचाक्षुषम्+ प्रति हेतुत्वौचित्यात्। ननु चक्षुःसंयुक्त-समवेतसमवायस्य द्रव्यसमवेत-समवेतचाक्षुषम्+ प्रति हेतुत्वे परमाणुनीले नीलत्वस्य प्रत्यक्षम्+ स्यात्, घटनीलम्+आदाय तत्र तादृशसन्निकर्षसत्त्वात्+अतः+ विशिष्टस्य+एव तस्य प्रत्यक्षहेतुत्वम्+ व्यवस्थापयितुम्+आह---परम्+ तु+इति। तत्र---पृथिवीपरमाणुनीलवृत्ति-नीलत्वे पृथिवीपरमाणुवृत्तिपृथिवीत्वे च। परम्परया+इति। स्वाश्रय-समवेत-समवाय-सम्बन्धेन+इति+अर्थः। स्वम्+ महत्त्वम्+उद्भूतरूपम्+च, तदाश्रयः+ घटः+तत्समवेतम्+ नीलरूपम्+, तत्र समवेतम्+ नीलत्वम्, तत्+च घटः+-नील परमाणुनीलसाधारणम्+एकम्+एव। तथा च स्वाश्रय-समवेत-समवाय सम्बन्धेन+उद्भूतभूतरूपस्य महत्त्वस्य च घटनीलवृत्तिनीलत्वे सत्त्वात् परमाणुनीलवृत्ति-नीलत्वे+अपि तत्सम्बन्धेन+एव तयोः सत्त्वेन परमाणुनीले नीलत्वस्य+अपि प्रत्यक्षम्+ स्यात्+इति भावः। इदम्+च स्वयमेव विवृणोति---तथा हि+इति। उभयम्+---घटनीलम्+ परमाणुनीलम्+च। महत्त्वसम्बन्धः+ इति। सः+ च सम्बन्धः स्वाश्रय-समवायः। स्वम्+ महत्त्वम्+, तदाश्रयः+ घटः+तत्र पृथिवीत्व-समवायः। तत्+च पृथिवीत्वम्+एकम्। अतः+तत् पृथिवीत्वम्+ पृथिवी-परमाणौ+अपि वर्त्तते। तत्र स्वाश्रयसमवायेन महत्त्वम्+अपि वर्त्तते। एवम्+उद्भूतरूपः+अपि+इति पृथिवीपरमाणौ पृथिवीत्वप्रत्यक्षम्+ स्यात्+इति भावः। सत्तायाः+चाक्षुषेति। घटगतसत्तायाः+ वायुवृत्तिसत्तायाः+च+ऐक्यात्+ घटादिकम्+आदाय स्वाश्रयसमवायेन वायुवृत्तिसत्तायाम्+उद्भूतरूपस्य महत्त्वस्य च सत्त्वात्+इति भावः। 

	संयुक्तसमवेतसमवायेन संयोगस्य+अन्यथासिद्धिम्+ परमाणुपृथिवीत्वादीनाम्+ प्रत्यक्षम्+च परिहरति---तस्मात्+इति। उक्तापत्तिपरिहारायेति+अर्थः। उद्भूतेति। उद्भूतरूपावच्छिन्नेति महत्त्वावच्छिन्नेति च चक्षुःसंयुक्तपदार्थैकदेशस्य चक्षुःसंयोगस्य विशेषणम्। यत्र चक्षुःसंयोगः+ वर्त्तते महत्त्वम्+उद्भूतरूपम्+च, तत्र+एव सः+ संयोगः+ महत्त्वोद्भूतरूपावच्छिन्नः सन् प्रत्यक्ष-हेतुः+भवति। एवञ्च पृथिवीपरमाणौ चक्षुःसंयोगोद्भूतरूपयोः सत्त्वे+अपि महत्त्वाभावात् पृथिवीत्वादिकम्+ न प्रत्यक्षम्। न वा वायौ सत्तायाः+चाक्षुषम्+ प्रत्यक्षम्+, तत्र महत्त्वसत्त्वे+अपि+उद्भूतरूपाभावात्। तथा च परमाणोः+महत्त्वाभावेन महत्त्वावच्छिन्न चक्षुःसंयुक्तसमवेतसमवायस्य त्र्यसरेणावभावात् तत्प्रत्यक्षानुपपत्तिः+अतः संयोगः+अपि सन्निकर्षः स्वीकार्यः। एवम्+ महत्त्वावच्छिन्न-चक्षुःसंयुक्त-समवेत-समवायस्य त्रसरेणुरूपे+अभावात् तत्+चाक्षुषानुपपत्त्या संयुक्तसमवायः+अपि सन्निकर्षः स्वीकार्यम्+ इति भावः। तादृश+इति। महत्त्वोद्भूतरूपावच्छिन्न+इति+अर्थः। इत्थम्+च---महत्त्वोद्भूतरूपावच्छिन्न-चक्षुःसंयोगस्य कारणत्वे च। महत्त्वावच्छिन्नत्व+आभावात्+इति। परमाणोः+महत्त्वाभावात्+इति भावः। वाय्वादौ+इति। आदिना भर्जनकपालस्थवह्न्यादेः परिग्रहः। रूपावच्छिन्नत्व+अभावात्---उद्भूतरूपानवच्छिन्नत्वात्, तत्र तत्र+उद्भूतरूपाभावात्+इति भावः। अत्र+अपि---स्पार्शनप्रत्यक्षकारणीभूत-त्वक्सन्निकर्षे+अपि। पूर्ववत्---चक्षुःसंयोगवत्। अन्यथा घटस्पर्शम्+आदाय परमाणुस्पर्शे प्रभास्पर्शे वा त्वक्संयुक्त-समवेत-समवायस्य सत्त्वात् स्पर्शत्वस्पार्शनापत्तिः+दुर्वारा स्यात्। तस्मात् परमाणुघटित-त्वक्सन्निकर्षेण परमाणु-स्पर्शे स्पर्शत्व-स्पार्शनवारणाय त्वक्संयोगे महत्त्वावच्छिन्नत्वम्+, प्रभाघटितसन्निकर्षेण प्रभास्पर्शे स्पर्शत्व-स्पार्शन-वारणाय चोद्भूतस्पर्शावच्छिन्नत्वादि विशेषणम्+ बोध्यम्। प्रभायाम्+ सत्तास्पार्शन-वारणम्+ त्वक्संयोगे उद्भूतरूपावच्छिन्नत्वनिवेशात्+न भवति+इति स्पर्शानुधावनम्। श्रोत्र-घ्राण-रसनानाम्+ द्रव्याग्राहकत्वात्+ रसनादिसंयोगस्य न प्रत्यक्षहेतुता। अतः घ्राणसंयोगम्+ विहायान्यत्+आह---गन्धप्रत्यक्षः+ इति। श्रोत्रावच्छिन्नेति। आकाशात्मक-श्रोत्राणाम्+ सर्वशब्दसम्बन्धात् सकलपुरुषाणाम्+ सर्वशब्दप्रत्यक्षापत्तिः+अतः श्रोत्रावच्छिन्नेति समवायविशेषणम्। ननु+एवम्+ संयोगस्य प्रत्यक्षकारणत्वे शुक्तिरजतादि-प्रत्यक्षम्+ न स्यात्, तत्र+इन्द्रियसंयोगाभावात्+अतः+ आह---अत्रेति। इन्द्रियसम्बद्धेति। यदा घटाभाववत्+ भूतलम्+इत्यादि+आकारकः+ भूतलादिविशेष्यकः+ घटाद्यभावप्रत्ययः+तदेन्द्रियसम्बद्धविशेषणता सन्निकर्षः+चक्षुरादि+इन्द्रियसम्बद्धे भूतलादौ घटाद्यभावानाम्+ विशेषणत्वात्। उपलक्षणम्+च+एतत्+इन्द्रियसम्बद्धविशेष्यत्वस्य+अपि। तेन भूतले घटाभाव इत्याद्यभाववेष्यक-प्रत्यक्षस्य नानुपपत्तिः+तत्र+अपि घटाद्यभावानाम्+इन्द्रियसम्बद्धभूतलादौ विशेष्यत्वात्+इति भावः। न प्रत्यक्षः+ इति। सम्बन्धप्रत्यक्षे यावत्+आश्रयप्रत्यक्षस्य हेतुत्वात् समवायस्य+एकतया युगपत्+ भावि-भूत-सकल-तदाश्रयव्यक्तीनाम्+ ज्ञानासम्भवात्+इति भावः। न्यायमते तु यावत्+आश्रयप्रत्यक्षस्य कार्यम्+ न सम्बन्धप्रत्यक्षम्, अनुगत-सम्बन्धस्य+अभावात्। किन्तु संयोगप्रत्यक्षम्। समवायः+च न संयोगः+तस्मात्+असौ प्रत्यक्षः+ इति। स्वसंयुक्तविशेषणतयः+इति। स्वम्+ चक्षुः+तत्संयुक्तम्+ भूतलम्+, तत्र विशेषणम्+ घटाभावः+तस्मात् स्वसंयुक्तविशेषणतारूपात्+चक्षुःसन्निकर्षात्+ घटाभावग्रहः+ इति भावः। एवम्+अग्रे+अपि योजनीयम्। प्राचाम्+ प्रवादः---न्यायवार्त्तिकादिकृताम्+उद्द्योतकरादीनाम्+उक्तिः। तथाच+उक्तम्+ प्रत्यक्ष-सूत्रीय-न्यायवार्त्तिके---"सन्निकर्षः पुनः षोढा भिद्यते---संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषण-विशेष्यभावः+च+इ"ति॥61॥ 




<1-62>

	यदि स्यात्+उपलभ्येत+इति+एवम्+ यत्र प्रसज्यते। 
	प्रत्यक्षम्+ समवायस्य विशेषणतया भवेत्॥ 62॥


	यदि स्यात्+उपलभ्येत+इति। अत्र+अभावप्रत्यक्षे योग्यानुपलब्धिः कारणम्। तथाहि---भूतलादौ घटादिज्ञाने जाते घटाभावादिकम्+ न ज्ञायते। तेना+अभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम्। तत्र योग्यता+अपि+अपेक्षिता। सा च प्रतियोगिसत्त्व-प्रसञ्जन-प्रसञ्जित-प्रतियोगिकत्वरूपा। तदर्थम्+च---प्रतियोगिनः+ घटादेः सत्त्वप्रसक्त्या प्रसञ्जित उपलम्भरूपः प्रतियोगी यस्य सः+अभावप्रत्यक्षे हेतुः। तथा हि---यत्रालोकसंयोगादिकम्+ वर्त्तते, तत्र---यद्यत्र घटः स्यात्, तर्हि उपलभ्येत इति+आपादयितुम्+ शक्यते, तत्र घटाभावादेः प्रत्यक्षम्+ भवति। अन्धकारे तु न+आपादयितुम्+ शक्यते, तेन घटाभावादेः+अन्धकारे न चाक्षुष-प्रत्यक्षम्+, स्पार्शनप्रत्यक्षम्+ तु भवत्येव, आलोकसंयोगम्+ विना+अपि स्पार्शनप्रत्यक्षस्य+आपादयितुम्+ शक्यत्वात्। गुरुत्वादिकम्+ यदयोग्यम्+, तदभावः+तु+ न योग्यः, तत्र गुरुत्वादिप्रत्यक्षस्य+आपादयितुम्+अशक्यत्वात्। वायौ+उद्भूतरूपाभावः, पाषाणे सौरभाभावः+, गुडे तिक्ताभावः+, वह्नौ+अनुष्णत्वाभावः, श्रोत्रे शब्दाभावः, आत्मनि सुखाद्यभावः---एवम्+आदयः+तत्तदिन्द्रियैः+गृह्यन्ते, तत्+तत्प्रत्यक्षस्य+आपादयितुम्+ शक्यत्वात्। संसर्गाभाव-प्रत्यक्षे प्रतियोगिनः+ योग्यता। अन्योन्याभावः+-प्रत्यक्षे तु+अधिकरणयोग्यता+अपेक्षिता। अतः स्तम्भादौ पिशाचादिभेदः+अपि चक्षुषा गृह्यते एव॥59-62॥

	अभावप्रत्यक्षः+ इति। अनुपलब्धिसहकृतेन+इन्द्रियेण+एव+अभाव-प्रत्ययसम्भवे+अनुपलब्धेः प्रमाणान्तरत्वम्+ नैव+अङ्गीकरणीयम्+ गौरवात्+इति सूचितम्। योग्यानुपलब्धिः+इत्यत्र कर्मधारयः। तत्र योग्यानुपलब्धेः+अभावप्रत्यक्षहेतुत्वे युक्तिम्+आह---तथा हि+इति। घटादिज्ञाने---घटादिभ्रमे। घटस्य प्रमाज्ञानदशायाम्+अभावे विशेषणतासन्निकर्षस्य+एव+अभावात्+अभावप्रत्यक्षासम्भवात्+ भ्रमानुधावनम्। तेन---प्रतियोगिसत्त्वकाले+अभावज्ञानानुदयेन। उपलम्भे---प्रत्यक्षे। उपलम्भाभावः---अनुपलब्धिः। तत्र---प्रतियोग्यनुपलब्धौ। अपेक्षित+इति। तथा च+अभावप्रत्यक्षे प्रतियोगिनः+ योग्यानुपलब्धिः+हेतुः+तेन जलपरमाण्वादौ पृथिवीत्वाभावादेः+न प्रत्यक्षम्+इति भावः। तत्त्वचिन्तामणिकृताम्+ मतम्+अनुस्मरन् योग्यताम्+ निर्वक्ति---सा च+इति। प्रतियोगि+इति। प्रतियोगिनः---अभावप्रतियोगिनः सत्त्वप्रसञ्जनेन सत्त्वापादनेन प्रसञ्जितः---आपादितः प्रतियोगी अनुपलम्भप्रतियोगी उपलम्भः+ यस्य---उपलम्भाभावस्य, अनुपलब्धेः+इति यावत्। तद्भावरूप+इति+अर्थः। सः---उपलम्भाभावः, अनुपलब्धिः। न चाक्षुषेति। अनुपलब्धिसत्त्वे+अपि योग्यानुपलब्धेः+अभावात्+इति भावः। गुरुत्वात्+इत्यादिपदेन धर्माधर्मादि-परिग्रहः। न योग्यः---न प्रत्यक्षविषयः। आपादयितुम्+इति। यद्यत्र घटे गुरुत्वम्+ स्यात् तर्हि+उपलभ्येत+इति+अपादनासम्भवात्+ गुरुत्वस्य स्वभावतः+अयोग्यत्वात्+इति भावः। एवम्+आदाय इत्यादिना प्रभाया उद्भूतस्पर्शाभावपरिग्रहः। संसर्गाभावप्रत्यक्षे+अन्योन्याभावप्रत्यक्षे च योग्यताभेदम्+ निरूपयति---संसर्गाभाव+इति। प्रतियोगिनः+ योग्यत+इति। योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्वम्+इति+अर्थः। तेन द्रव्यम्+ न+अस्ति+इति द्रव्यसामान्याभावस्य न प्रत्यक्षापत्तिः+तदभावस्य वाय्वाद्ययोग्यप्रतियोगिकत्वेन योग्यमात्रप्रतियोगिकत्व+अभावात्। न+अपि गुरुत्ववत्+घटात्यन्ताभावस्य प्रत्यक्षापत्तिः+तदभावस्य गुरुत्वाद्यतीन्द्रियधर्मावच्छिन्नप्रतियोगिताकत्वेन योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्व+अभावात्। रूपगुरुत्वान्यतरावच्छिन्न+अभावप्रत्यक्षवारणाय विशेष्यदले मात्र+इति। अधिकरणयोग्यत+इति। योग्याधिकरणवृत्तित्वम्+इति+अर्थः। 

	वस्तुतः+तु योग्यानुपलब्धिः+एव+उभयाभावप्रत्यक्षे प्रयोजिका। अतः+ एव वायौ रूपवत्+अन्योन्याभावः+ घटे मनस्त्वात्यन्ताभावः+च प्रत्यक्षः। न हि वायुः+अधिकरणम्+ मनस्त्वम्+ वा प्रतियोगि तत्र योग्यम्। योग्यानुपलब्धिः+तु सम्भवति। वायोः+उद्भूतरूपवत्+भिन्नत्वे महत्त्वोद्भूतरूपवत्त्वेन मनस्त्वस्य च घटवृत्तित्वे योग्यव्यक्तिवृत्तित्वेन प्रत्यक्षत्वौचित्यात्। एवञ्च यत्र प्रतियोगितावच्छेदकसत्त्वेन तत्प्रत्यक्षम्+आपादयितुम्+ शक्यते, तत्र+अन्योन्याभावः प्रत्यक्षः। यत्र तु प्रतियोगिसत्त्वेन तत्प्रत्यक्षम्+, तत्र+अत्यन्ताभावादिः प्रत्यक्षः। अतः+ एव योग्यस्य+अपि पृथिवीत्वस्य जलपरमाणौ+अभावः+ न+अध्यक्षः, योग्यानुपलब्धेः+अभावात्। विस्तरः+तु सेतौ द्रष्टव्यः॥ 62 ॥



<1-63>
	अलौकिकः सन्निकर्षः+त्रिविधः परिकीर्त्तितः। 
	सामान्यलक्षणः+ ज्ञानलक्षणः+ योगजः+तथा॥ 63 ॥


	एवम्+ प्रत्यक्षम्+ लौकिकालौकिकभेदेन द्विविधम्। तत्र लौकिकप्रत्यक्षे षोढाः+ सन्निकर्षः+ वर्णितः। अलौकिक-सन्निकर्षानिदानीम्+ वदति---अलौकिकः+ इति। व्यापारः---सन्निकर्षः। सामान्यलक्षणः+ इति। सामान्यम्+ लक्षणम्+ यस्य इति+अर्थः। तत्र लक्षणपदेन यदि स्वरूपम्+उच्यते, तदा सामान्यस्वरूपा प्रत्यासत्तिः+इति+अर्थः+ लभ्यते। तत्+च+इन्द्रियसम्बद्धविशेष्यक-ज्ञान-प्रकारीभूतम्+ बोध्यम्। तथा हि---यत्र+इन्द्रियसंयुक्तः+ धूमादिः+तद्विशेष्यकम्+ धूमः+ इति ज्ञानम्+ जातम्+, तत्र ज्ञाने धूमत्वम्+ प्रकारः। तत्र धूमत्वेन सन्निकर्षेण धूमा इत्येवंरूपम्+ सकलधूम-विषयकम्+ ज्ञानम्+ जायते। अत्र यदि+इन्द्रियसम्बद्ध-प्रकारीभूतम्+इति+एव+उच्यते, तदा धूलीपटले धूमत्वभ्रमानन्तरम्+ सकलधूम-विषयकम्+ ज्ञानम्+ न स्यात्, तत्र धूमत्वेन सह+इन्द्रियसम्बन्धाभावात्। मन्मते तु+इन्द्रियसम्बद्धम्+ धूलीपटलम्+, तत्+-विशेष्यकम्+ धूमः+ इति ज्ञानम्, तत्र प्रकारीभूतम्+ धूमत्वम्+ प्रत्यासत्तिः। इन्द्रियसम्बन्धश्च लौकिको ग्राह्यः। इदञ्च बहिरिन्द्रियस्थले, मानसस्थले तु ज्ञानप्रकारी-भूतम्+ सामान्यम्+ प्रत्यासत्तिः॥ 63 ॥

	धूमत्वादि-सामान्यरूपे सन्निकर्षः+ तज्जन्यत्वघटित-व्यापारत्व+अभावात्+आह---व्यापारः सन्निकर्षः+ इति। यद्यपि सन्निकर्षस्य+इन्द्रियसम्बन्धरूपत्वात्+इन्द्रिय-प्रतियोगिकत्वम्+ युक्तम्। धूमत्वादेः+तु+इन्द्रिय-प्रतियोगिकत्व+अभावात्+ न+एव सन्निकर्षत्वम्, तथापि संयोगस्य+इन्द्रियप्रतियोगिकत्वात् तद्घटितस्य+इन्द्रियसंयुक्तविशेष्यक-ज्ञानप्रकारीभूत-धूमत्वादेः सन्निकर्षत्वनिर्वाहः+ इति भावः। प्रत्यासत्तिः---सन्निकर्षः। ननु धूमत्वरूपायाः सामान्यलक्षणायाः सन्निकर्षत्वे तस्याः+ नित्यत्वेन सर्वदा विद्यमानत्वात् सर्वदा सकलधूमविषयकप्रत्यक्षापत्तिः+अतः+ आह---तत्+च+इति। सामान्यस्वरूपञ्च+इति+अर्थः। तथा च केवलसामान्यम्+ न प्रत्यासत्तिः, किन्तु वक्ष्यमाणलक्षणम्+ विशिष्टम्+ सामान्यम्+, तत्+च न नित्यम्+इति न+उक्तदोषापत्तिः+इति भावः। तदेव विवृणोति---तथाहि+इति। यत्र यदा। तत्र तदा। धूमत्वेन सन्निकर्षेण+इति। इन्द्रियसंयुक्तविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूत-धूमत्वेन+इति+अर्थः। तथा हि धूमादौ चक्षुःसंयोगानन्तरम्+ धूमादिविशेष्यकम्+ धूमत्वादिप्रकारकम्+ धूम इत्याद्याकारकम्+ ज्ञानम्+ जायते। तादृशज्ञानोत्तरम्+ देशान्तरीय-कालान्तरीय-धूमादौ+इन्द्रियसंयुक्त-विशेष्यक-ज्ञानप्रकारीभूत-धूमत्वरूपेन्द्रियसन्निकर्षत्वात् तेन सन्निकर्षेण सकलधूमविषयकम्+ धूमा इत्येवम्+ यत्+ ज्ञानम्+ जायते, तदेव सामान्यलक्षण-सन्निकर्षजन्यम्+अलौकिकम्+ प्रत्यक्षम्+इति भावः। ज्ञानप्रकारीभूतेति+अस्य सार्थक्यम्+ दर्शयितुम्+आह---अत्र यदि+इति। इन्द्रियसम्बद्ध+इति। धूलिपटलस्य+एव+इन्द्रियसंयुक्तत्वात् तत्र धूमत्व+अभावात्, देशान्तरीयधूमे च चक्षुःसंयोगाभावेन तद्वृत्तिधूमत्वे चक्षुःसंयुक्तसमवायाभावात्+इति+अर्थः। प्रत्यासत्तिः+इति। इन्द्रियसम्बद्ध धूलि-पटलविशेष्यक-ज्ञानप्रकारीभूतधूमत्वस्य देशान्तरीयधूमे सत्त्वात् तत्र+अपि सकलधूमविषयकम्+ ज्ञानम्+ भवत्येव+इति भावः। ननु यत्र चक्षुःसंयोगात्+ धूमः+ इति ज्ञानम्+ जातम्+, तत्र चक्षुःसंयोगम्+ विन+अपि प्रत्यक्षभूत-धूमभिन्नधूमस्य सामान्यलक्षणया ज्ञानापत्तिः, इन्द्रियसम्बद्धविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूतधूमत्वस्य तत्र+अपि सत्त्वात्। न च तदा तादृशधूमे चक्षुःसंयोगाभावात् सन्निकर्षघटकज्ञानस्य+इन्द्रियसम्बद्धविशेष्यकत्व+अभावेन+इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतधूमत्वस्य तादृशधूमे+असत्त्वात्+न तदापत्तिः+इति वाच्यम्, ज्ञानलक्षण-सन्निकर्षस्य तत्र सत्त्वात्। तथा च+इन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूत-धूमत्वस्य धूमान्तरे सत्त्वात् सामान्यलक्षणया तज्ज्ञानापत्तिः+दुर्वारा। न चेष्टापत्तिः, पूर्वपूर्वज्ञानघटितसन्निकर्षेण ज्ञानधार+आपत्तेः+अतः+ आह---लौकिकः+ इति। संयोगादिलक्षणः+ इति+अर्थः। इदम्+ तदिन्द्रियजन्यत्वस्य+अपि+उपलक्षणम्। अन्यथा चक्षुःसंयोगे विद्यमाने+अपि यत्र दोषवशात्+न धूमादिचाक्षुषम्+ किन्तु धूमत्वादिप्रकारकम्+ स्मरणम्+, तत्र धूमत्वसामान्य-लक्षणाजन्यज्ञानापत्तिः+दुर्वारा स्यात्। तथा च+इन्द्रियलौकिकसम्बद्धविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूतसामान्यस्य प्रत्यासत्तित्वम्+ फलितम्। इदम्+---तादृशज्ञानप्रकारीभूतस्य प्रत्यासत्तित्वम्। बहिरिन्द्रियस्थले---बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानजननस्थले न तु मानससामान्यलक्षणाजन्य-ज्ञानस्थले। अन्यथा+अणुत्वेन यत्किञ्चित्+अणूपस्थितौ+अणुत्वसामान्यलक्षणया सकलाणुगोचरः+ मानसबोधः+ न स्यात्, अणौ मनसः+ लौकिकसम्बन्धाभावात्, ज्ञाने मनोजन्यत्वस्य+अभावात्+इति भावः। ज्ञानप्रकारीभूतम्+इति। तथा च शब्दादिना यत्+किञ्चित्+पिशाचाद्युपस्थितौ सकलपिशाचगोचरः+ मानस-बोधः+ उपपद्यते इति॥ 63 ॥




<1-64>

	आसत्तिराश्रयाणाम्+तु सामान्यज्ञानम्+इष्यते। 
	तदिन्द्रियज-तद्धर्मबोधसामग्र्यपेक्ष्यते॥ 64 ॥



	परन्तु समानानाम्+ भावः सामान्यम्। तत्+च क्वचित्+नित्यम्+ धूमत्वादि, क्वचित्+निनित्यम्+ घटादि। यत्र+एकः+ घटः संयोगेन भूतले समवायेन कपाले ज्ञातः+तदनन्तरम्+ सर्वेषाम्+एव तद्घटवताम्+ भूतलादीनाम्+ कपालादीनाम्+ वा ज्ञानम्+ भवति, तत्र+इदम्+ बोध्यम्। परन्तु सामान्यम्+ येन सम्बन्धेन ज्ञायते, तेन सम्बन्धेन+अधिकरणानाम्+ प्रत्यासत्तिः। किन्तु यत्र तद्घट-नाशानन्तरम्+ तद्घटवतः स्मरणम्+ जातम्, तत्र सामान्यलक्षणया सर्वेषाम्+ तद्घटवताम्+ भानम्+ न स्यात्, सामान्यस्य तदानीम्+अभावात्। किञ्च, इन्द्रियसम्बद्ध-विशेष्यकम्+ घटः+ इति ज्ञानम्+ यत्र जातम्, तत्र परदिने इन्द्रियसम्बन्धम्+ विन+अपि तादृशज्ञानप्रकारीभूत-सामान्यस्य सत्त्वात् तादृशज्ञानम्+ कुतः+ न जायते? तस्मात् सामान्य-विषयकम्+ ज्ञानम्+ प्रत्यासत्तिः+न तु सामान्यम्+इति+आह---आसत्तिः+इति। आसत्तिः प्रत्यासत्तिः+इति+अर्थः। तथा च सामान्यलक्षणम्+इत्यत्र लक्षण-शब्दस्य विषयः+अर्थः। तेन सामान्य-विषयकम्+ ज्ञानम्+ प्रत्यासत्तिः+इति+अर्थः+ लभ्यते। ननु चक्षुःसंयोगादिकम्+ विनापि सामान्यज्ञानम्+ यत्र वर्त्तते, तत्र सकल-घटादीनाम्+ चाक्षुषप्रत्यक्षम्+ स्यात्+अतः+ आह---तदिन्द्रियज+इति। अस्य+अर्थः---यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानम्+ जननीयम्, तदा यत्किञ्चित्+धर्मिणि तत्सामान्यस्य-तदिन्द्रियजन्य-ज्ञानस्य सामग्र्यपेक्षिता। सा च सामग्री चक्षुःसंयोगालोकसंयोगादिकम्। तेन+अन्धकारादौ चक्षुरादिना तादृशम्+ ज्ञानम्+ न जायते॥ 64 ॥

	आसत्तिराश्रयाणाम्+इत्यादि मूलमवतारयितुम्+ भूमिकाम्+आह---परम्+ तु+इति। समानानाम्+इति। तथा च+अत्र सामान्यपदम्+ यौगिकम्+एव, न तु पारिभाषिकम्+इति भावः। भूतले इत्यस्य ज्ञान इति+अनेना+अन्वयः। भूतलादीनाम्+इत्यादिना संयोगेन तद्घटाधिकरणपीठादि-द्रव्यान्तर-परिग्रहः। ज्ञानम्+ भवति+इति। संयोगेन घटवत्+ भूतलम्+इति+आकारकज्ञानानन्तरम्+ चक्षुःसंयुक्त-भूतलविशेष्यक-ज्ञानप्रकारीभूत-घटवता-सन्निकर्षेण 'संयोगेन घटवन्ति भूतलानि+'इति+आकारकम्+ चाक्षुषम्+अलौकिकप्रत्यक्षम्+ जायते+ इति+अर्थः। इदम्+ बोध्यम्+इति। एतादृशस्थले ज्ञायमानम्+अनित्यम्+ सामान्यम्+ प्रत्यासत्तिः+इति बोध्यम्। ननु परम्परया प्रत्यासन्नस्य घटत्वादेः प्रत्यासत्तित्वम्+अस्तु, किम्+अनित्यसामान्येन+इति+अतः+ आह---परन्तु+इति। तेन सम्बन्धेन+इति। घटत्वादि-सामान्यम्+ समवायादिसम्बन्धेन घटाद्यधिकरणे ज्ञातम्+अतः+तेन+एव समवायादिसम्बन्धेन तदधिकरणानाम्+एव+अलौकिकप्रत्यक्षजनकम्+ नान्यस्य। अन्यथा समवायेन ज्ञानप्रकारीभूत-घटत्वादि-सामान्यप्रत्यासत्त्या कालादिज्ञानापत्तेः+इति भावः। प्राचीनसम्मतम्+ सामान्यलक्षण-सन्निकर्षम्+ निरूप्य नव्यरीत्या तन्निरूपयितुम्+ भूमिकाम्+आह---किन्तु+इति। एवञ्च+इति+अर्थः। तद्घटनाशानन्तरम्+---भूतलाद्यधिकरणक-तद्घटनाशानन्तरम्। तद्घटवतः स्मरणम्+--तद्घटवत् तत्+ भूतलम्+इति+आकारकम्+ तद्घटवतः+ भूतलादेः स्मरणम्। सामान्य-लक्षणया---इन्द्रियसम्बद्ध-विशेष्यक-ज्ञानप्रकारीभूत-तद्घटरूप-सामान्यलक्षणसन्निकर्षेण। सामान्यस्य तादृशतद्घटरूप-सामान्यस्य। ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वे दोषान्तरम्+आह---किञ्च+इति। एवम्+ ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वे चैत्रीयज्ञानप्रकारीभूत-सामान्यरूप-प्रत्यासत्त्या मैत्रस्य सामान्याश्रयप्रत्यक्षापत्तिः+तद्वारणाय तत्पुरुषीयत्वनिवेशे गौरवम्। ज्ञानस्य प्रत्यासत्तित्वे तु तस्य समवायेन हेतुत्वात्+न तत्-पुरुषीयत्वनिवेशः+ इति लाघवम्। एवम्+ प्राचीनमते घटः+ इति चाक्षुषोत्तरक्षणे सकल-घटविषयकम्+अलौकिकम्+ ज्ञानम्+ जायते इति क्षणैकविलम्बः। नव्यमते तु यदैव घटचाक्षुषम्+, तदैव सन्निकृष्टघटांशे लौकिकमन्यघटांशे+अलौकिकम्+इति+अपि बोध्यम्। तादृश+इति। इन्द्रिय-सम्बद्धविशेष्यक+इति+अर्थः। तादृशज्ञानम्+----सर्वे घटाः+ इत्याद्याकारकम्+ ज्ञानम्। तस्मात्---प्रागुक्तदोषद्वयसत्त्वात्। तेन---लक्षणशब्दस्य विषयार्थकत्वेन। ज्ञानम्+ प्रत्यासत्तिः+इति। तथा च तद्घटवति तद्घटसामान्याभावसत्त्वे+अपि सामान्य-ज्ञानरूप-सन्निकर्ष-सत्त्वात्+न+ दोषः+ इति भावः। अणुत्वज्ञानमात्रेण+एव सकलाणुगोचर-मानसालौकिक-बोधोदयात्+आह---बहिः+इति। संयोगादिकम्+इति। महत्त्वोद्भूतरूपावच्छिन्नालोकसंयोगावच्छिन्न-चक्षुःसंयोगादिकम्+इति+अर्थः। आदिना महत्त्वोद्भूतस्पर्शावच्छिन्न-त्वक्संयोगस्य दोषाभावस्य च परिग्रहः। तेन---तादृशचक्षुःसंयोगादेः+अपेक्षणीयत्वेन। न जायते+ इति। तत्रालोकसंयोगावच्छिन्नचक्षुःसंयोगाभावात्+इति भावः॥ 64 ॥




<1-65>

	विषयी यस्य तस्य+एव व्यापारः+ ज्ञानलक्षणः। 
	योगजः+ द्विविधः प्रोक्तः+ युक्तयुञ्जान-भेदतः॥ 65 ॥


	ननु ज्ञानलक्षणा प्रत्यासत्तिः+यदि ज्ञानरूपा, सामान्य-लक्षण+अपि ज्ञानरूपा, तदा तयोः+भेदः+ न स्यात्+अतः+ आह---विषयी इति। सामान्यलक्षणा प्रत्यासत्तिः+हि तदाश्रयस्य ज्ञानम्+ जनयति। ज्ञानलक्षणा प्रत्यासत्तिः+तु यद्विषयकम्+ ज्ञानम्+, तस्य+एव प्रत्यासत्तिः+इति। अत्र+अयम्+अर्थः---प्रत्यक्षे सन्निकर्षम्+ विना भानम्+ न सम्भवति। तथा च सामान्यलक्षणाम्+ विना धूमत्वेन सकल-धूमानाम्+ वह्नित्वेन सकल-वह्नीनाञ्च भानम्+ कथम्+ भवेत्? तदर्थम्+ सामान्यलक्षणा स्वीक्रियते। न च सकल-वह्नि-धूम-भानाभावे का क्षतिः+इति वाच्यम्+; प्रत्यक्षधूमे वह्निसम्बन्धस्य गृहीतत्वात्, अन्यधूमस्य च+अनुपस्थितत्वात्+ धूमः+ वह्निव्याप्यः+ न वा+इति संशयानुपपत्तेः। मन्मते तु सामान्यलक्षणया सकल-धूमोपस्थितौ कालान्तरीय-देशान्तरीय-धूमे वह्निव्याप्यत्व-सन्देहः सम्भवति। न च सामान्यलक्षणा-स्वीकारे प्रमेयत्वेन सकलप्रमेय-ज्ञाने जाते सर्वज्ञ्यापत्तिः+इति वाच्यम्। प्रमेयत्वेन सकलप्रमेयज्ञाने जाते+अपि विशिष्य सकलपदार्थानाम्+ज्ञातत्वेन सार्वज्ञ्याभावात्। एवम्+ ज्ञान-लक्षणाया अस्वीकारे सुरभिः+ चन्दनम्+इति ज्ञाने सौरभस्य भानम्+ कथम्+ स्यात्? यद्यपि सामान्यलक्षणया+अपि सौरभस्य भानम्+ सम्भवति, तथापि सौरभत्वस्य भानम्+ ज्ञानलक्षणया। एवम्+ यत्र धूमत्वेन धूलीपटलम्+ ज्ञातम्+, तत्र धूलीपटलस्य+अनुव्यवसाये भानम्+ ज्ञान-लक्षणया॥ योगजः+ द्विविधः+ इति। योगाभ्यासजनितः+ धर्मः+-विशेषः श्रुतिपुराणादिप्रमाणकः+ इति+अर्थः। युक्तयुञ्जानभेदतः+ इति। युक्तयुञ्जानरूप-योगिद्वैविध्यात्+ धर्मस्य+अपि द्वैविध्यम्+इति भावः। युक्तस्येति। युक्तस्य तावत्+ योगजधर्मसहायेन मनसाकाशपरमाण्वादि-निखिलपदार्थ-गोचरम्+ ज्ञानम्+ सर्वदैव भवितुम्+अर्हति। द्वितीयस्य चिन्ताविशेषः+अपि सहकारि+इति। 
	
		इति श्रीविश्वनाथ न्यायपञ्चानन भट्टाचार्य-विरचितायाम्+ 
		         सिद्धान्त-मुक्तावल्याम्+ प्रत्यक्षपरिच्छेदः॥ 

	मूले विषयी---ज्ञानम्। यस्य---सौरभादेः। तस्य+एव---सौरभादेः। व्यापारः---सन्निकर्षः। यदि+इति। यदिशब्दः+अयम्+ सामान्यलक्षणा+अपि+इति+उत्तरम्+ योजनीयः। तदाश्रयस्य---सामान्याश्रयस्य। सामान्यलक्षणास्वीकारे युक्तिम्+आह---अत्रेति। अयम्+अर्थः---अयम्+अभिप्रायः। तथा च---सन्निकर्षस्य प्रत्यक्षहेतुत्वे च। कथम्+ भवेत्+इति। न+एव भवेत्+इति+अर्थः। देशान्तरीय-कालान्तरीय-धूमादौ लौकिकसन्निकर्षाभावात्+इति भावः। तदर्थम्+---सकलवह्निधूमभानार्थम्। उपलक्षणम्+ च+एतत् पर्वतीयधूमादौ व्याप्तिज्ञानार्थम्+अभावस्य प्रतियोगिज्ञानार्थम्+अपि सामान्यलक्षणा स्वीकरणीयेति। प्रत्यक्षधूमे---सन्निकृष्टधूमे। वह्निसम्बन्धस्य वह्निसामानाधिकरण्यस्य। गृहीतत्वात्+इति। चक्षुरादिना निर्णीतत्वात्+इति+अर्थः। तथा च महानसवृत्ति-प्रत्यक्षधूमे वह्नेर्व्याप्तिनिर्णयात्+न तद्विशेष्यकः+ व्याप्यत्वसंशयः+ इति भावः। अन्यधूमस्य---असन्निकृष्टधूमस्य। अनुपस्थितत्वात्---असन्निकृष्टत्वेना+अज्ञातत्वात्। तथा च संशयकारणस्य धर्मिज्ञानस्य+अभावात्+न तद्विशेष्यकः+अपि व्याप्यत्वसन्देहः+ इति भावः। ज्ञानलक्षणास्वीकारे युक्तिम्+आह---एवम्+इत्यादिना। कथम्+ स्यात्+इति। चन्दनखण्डस्य चाक्षुष-प्रत्यक्षे जायमाने+अपि सौरभांशे चक्षुःसन्निकर्षाभावात् चक्षुः-संयुक्तसमवायस्य सौरभे सन्निकर्षत्वासम्भवात् तत्र सौरभभानम्+ न स्यात्+इति+अर्थः। न च सुरभिः+ चन्दनम्+इत्यादौ सामान्यलक्षणया सौरभस्य भानम्+इति वाच्यम्। सौरभत्वधर्मिणि सौरभे चक्षुरिन्द्रियजन्य-सौरभत्वज्ञानसामग्र्याः अभावात्। तस्मात् सामान्यलक्षणया सौरभस्य भानम्+ न सम्भवति+इति ज्ञानलक्षणा स्वीकार्येति भावः। ननु सुरभिः+ चन्दनम्+इत्यादौ सौरभत्वादिसामान्यलक्षणया+एव सौरभादेः+भानम्+ सम्भवति, सामान्यलक्षणाजन्य-चाक्षुषादिबोधम्+ प्रति तद्धर्मिणि तदिन्द्रियजन्यतद्धर्मबोधसामग्र्याः+तद्धर्माश्रयधर्मिकबोधसामग्र्याः+ वा सहकारित्व+अभ्युपगमात्+अत्र प्रथमसामग्र्याः+ अभावे+अपि द्वितीयसामग्र्याः सत्त्वात्। तस्मात्+ ज्ञानलक्षणा न स्वीकार्येति+आक्षिपति--यद्यपि+इति। ज्ञानलक्षणया+इति। ज्ञानलक्षणया+एव+इति+अर्थः। तदानीम्+ सौरभत्वांशे धर्मान्तरस्य+अगृहीततया सामान्यलक्षणया सौरभत्वप्रत्यक्षायोगात्+इति भावः। ज्ञानलक्षणसन्निकर्षः+च स्वसंयुक्तमनःसंयुक्तात्मसमवेत-ज्ञानरूपः। स्वमिन्द्रियम्। इदम्+ बहिः+इन्द्रियस्थले। मानसस्थले तु मनःसंयुक्तात्मसमवेतज्ञानरूपः+ बोध्यः। ज्ञानलक्षणाङ्गीकारे युक्त्यन्तरम्+आह---एवम्+इति। ज्ञानलक्षणया+इति। ज्ञानलक्षणया+एव+इति+अर्थः। तथा च सुरभिः+ चन्दनम्+इत्यादौ सौरभस्य, भ्रमे विशेषणस्य+अनुव्यवसाये व्यवसायविषयस्य सः+अयम्+इत्यादिप्रत्यभिज्ञायाम्+ स्मरणाद्युपनीत-तत्ताया अभावप्रत्यक्षादौ प्रतियोग्यादीनाम्+ च भानार्थम्+ ज्ञानलक्षणा स्वीकरणीयेति भावः। 
	प्रशस्तपादीय-भाष्यम्+अनुस्मरन् तृतीयम्+अलौकिक-सन्निकर्षम्+आह मूले---योगजः+ इति। योगाभ्यासेति। योगः समाधिः। सः च द्विविधः सम्प्रज्ञातः+असम्प्रज्ञातः+च। तत्र+अयम्+उत्तरः+ मुमुक्षूणाम्+अविद्यासंस्कार-विलयनार्थमन्त्ये जन्मनि परिपच्यते, न धर्मम्+उपचिनोति। पूर्वः+तु योगः+अभिसन्धिसहायः प्रतनोति धर्ममचिन्त्यप्रभावम्। तद्बलाच्चान्तः करणम्+ शरीरात्+ बहिः+निर्गत्य परात्माकाशकालादिभिः संयुज्यते। तेषु संयोगात् तद्गुणादिषु संयुक्तसमवायात् तद्गुणत्वादिषु संयुक्तसमवेतसमवायात् सम्बद्धविशेषणभावेन च समवायाभावयोः+ज्ञानम्+ जनयति। दृष्टम्+ तावत् समाहितेन मनसा+अभ्यस्यमानस्य विद्याशिल्पादेः+अज्ञातस्य+अपि ज्ञानम्+इति। श्रुतिपुराणादि+इति। "युञ्जते मनः+ उत युञ्जते धियः (श्वे 1।4) इताद्या श्रुतिः, "योगयुक् प्रथमम्+ योगी युञ्जानः सः+अभिधीयते" (विष्णु पुः 6।7) इत्यादिपुराणञ्च+अत्र प्रमाणम्। सर्वदैवेति। ध्यानाद्यभावे+अपि+इति+अर्थः। चिन्ताविशेषः+अपि+इति। तथा च चिन्ताविशेषसहकृतयोगजधर्मविशेषात्+ युञ्जानस्य योगिनः+ आकाशादिनिखिलपदार्थज्ञानम्+ भवति+इति+अर्थः। 

	इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
		श्रीपञ्चानन भट्टाचार्य-विरचिते मुक्तावलीसंग्रहे
			प्रत्यक्षपरिच्छेदः    

			भाषापरिच्छेदः 
			अनुमानखण्डम् 
	
	युक्तस्य सर्वदा भानम्+ चिन्तासहकृतः+अपरः॥ 
	व्यापारः+तु परामर्शः करणम्+ व्याप्तिधीः+भवेत्॥ 66 ॥
	अनुमायाम्+, ज्ञायमानम्+ लिङ्गन्तु करणम्+ न हि। 
	अनागतादि-लिंगेन न स्यात्+अनुमितिः+तदा॥ 67 ॥

	

			सिद्धान्त-मुक्तावली
	अनुमितिम्+ व्युत्पादयति---व्यापारः+तु+इति। अनुमायाम्+अनुमितौ व्याप्तिज्ञानम्+ करणम्+, परामर्शः+ व्यापारः। तथा हि येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिः+गृहीता, पश्चात् सः+ एव पुरुषः क्वचित् पर्वतादौ+अविच्छिन्नमूलाम्+ धूमरेखाम्+ पश्यति। तदनन्तरम्+ धूमः+ वह्निव्याप्यः+ इति+एवम्+ व्याप्तिस्मरणम्+ तस्य भवति, पश्चात्+च वह्निव्याप्यधूमवान्+अयम्+इति ज्ञानम्+ भवति, सः+ एव परामर्शः+ इति+उच्यते; तदनन्तरम्+ पर्वतः+ वह्ननिमानित्यनुमितिः+जायते। 
	
	अत्र प्राचीनाः+तु---व्याप्यत्वेन ज्ञायमानम्+ लिङ्गम्+अनुमितिकरणम्+इति वदन्ति, तत्+ दूषयति---ज्ञायमानम्+इति। लिङ्गस्य+अनुमिति+अकरणत्वे युक्तिम्+आह---अनागतादि+इति। यद्यनुमितौ लिङ्गम्+ करणम्+ स्यात्, तदा+अनागतेन लिङ्गेन विनष्टेन च+अनुमितिः+न स्यात्, अनुमिति-करणस्य लिङ्गस्य तदानीम्+अभावात्॥ 66।।67॥

	अनुमानस्य व्याप्तिज्ञानस्य चक्षुरादिना जननात्+अनुमाने प्रत्यक्षप्रमाणकार्यत्वरूपोपजीवकत्वम्+ प्रत्यक्षे च+उपजीव्यत्वम्+इति+उपजीव्योपजीवकभाव-सङ्गत्या चिन्तामणेः परामर्शग्रन्थम्+अनुस्मरन् मूले प्रत्यक्षानन्तरम्+अनुमानम्+ निरूपयितुम्+आह----व्यापारः+तु+इति। व्याप्तिज्ञानम्+ करणम्+इति। व्यापारवत्-कारणत्वम्+ करणत्वम्। व्यापारवत्कारणम्+ करणम्+इति मणिकृन्मते परामर्शद्वारा व्याप्तिज्ञानम्+ करणम्। तदेव+अनुमानम्+ प्रमाणम्। फलायोगव्यवच्छिन्नम्+ कारणम्+ करणम्+इति+उद्द्योतकरादिमते तु परामर्श एव+अनुमितिकरणम्+अनुमानम्+इति*त ध्येयम्। परामर्शः+ व्यापारः+ इति। तज्जन्यत्वे सति तज्जन्यजनकत्वम्+ व्यापारत्वम्। परामर्शः+ हि व्याप्तिज्ञानजन्यः+ व्याप्तिज्ञान-जन्यानुमिति-जनकः+च+इति युक्तम्+ परामर्शस्य व्याप्तिज्ञानव्यापारत्वम्। परामर्शस्य व्यापारत्वम्+उपपादयति---तथा हि+इत्यादिना। धूमे---अविच्छिन्नमूल-धूमे। अविच्छिन्नमूलम्+इति। धूमदर्शनम्+ व्याप्तिस्मरणे व्याप्तिसंस्कारोद्बोधकतया कारणम्। यादृशविशेषण-विशिष्टस्य धूमादिहेतोः+व्याप्तिसम्बन्धितया ज्ञानम्+, तादृशविशेषण-विशिष्टस्य+एव हि तस्य व्याप्तिस्मृतावुद्बोधकत्वम्+इति+अभिप्रायेण+अविच्छिन्नमूलत्वम्+ धूमविशेषणम्+उक्तम्। व्याप्तिस्मरणम्+इति। अविच्छिन्नमूल-धूमदर्शनजन्य-व्याप्तिसंस्कारोद्बोधस्य पूर्वम्+ सत्त्वात्+इति भावः। सः+ एव परामर्शः+ इति। तथा च स्मरणात्मकव्याप्तिज्ञानस्य नियतपूर्ववर्त्तित्वात्+ युक्तम्+ तस्य परामर्शहेतुत्वम्। तस्मात्+ जायमानः परामर्शः पश्चात्+अनुमितम्+ जनयति+इति सिद्धम्+ परामर्शस्य व्यापारत्वम्+इति भावः। उदयनोक्तम्+अनुमानम्+ दर्शयितुम्+आह---अत्र+इति। प्राचीनाः---उदयनाचार्याः। तन्मते ज्ञायमानम्+ लिङ्गम्+अनुमितिकरणम्। तथा च+उक्तम्+ गुणकिरणावल्याम्+अनुमाननिरूपणे---"एतेन परामृश्यमानम्+ लिङ्गम्+अनुमानम्+इ"ति। ज्ञायमानम्+ लिङ्गम्+इति। परामृश्यमानलिङ्गम्+इति+अर्थः। असति बाधके विशिष्टस्य कारणताग्राहकप्रमाणेन विशेषणस्य+अपि कारणताग्रहनियमात् लिङ्गपरामर्शस्य+एव परामृश्यमानलिङ्गस्य+अपि हेतुता, एकतरस्य हेतुत्वे विनिगमनाभावात्। तत्र च व्यापाराभावात्+लिङ्गपरामर्शस्य न करणता, किन्तु ज्ञायमानलिङ्गस्य+एव। तथा च+उक्तम्+ किरणावल्याम्+---"लिङ्गस्य+अवान्तरव्यापारवत्त्वेन करणत्वम्+इति+इ"ति प्राचामाशयः। अनुमितिः+न स्यात्+इति। ज्ञायमानलिङ्गस्य+अनुमितिकरणत्वे तु---इयम्+ यज्ञभूमिः+भाविवह्निमती भाविधूमात्, इयम्+ यज्ञभूमिः+अतीतवह्निमती अतीतधूमात्+इति भाविविनष्टाभ्याम्+ हेतुभ्याम्+अनुमितिः+न स्यात्, ज्ञायमानलिङ्गस्य तदानीम्+अभावात्। लिङ्गपरामर्शस्य हेतुत्वे तु लिङ्गाभावे+अपि लिङ्गपरामर्शस्य सत्त्वात्+न+अनुमिति+अनुपपत्तिः+इति भावः। इदम्+उपलक्षणम्---लिङ्गस्य हेतुत्वे चैत्रस्य परामृश्यमानलिङ्गात्+ मैत्रस्य+अनुमितिप्रसङ्गः। लिङ्गपरामर्शस्य हेतुत्वे तु यत्र समवायेन लिङ्गपरामर्शः+तत्रैव+अनुमितिः+न+अन्यत्र+इति न+अतिप्रसङ्गः॥66।।67॥




<1-68>
	व्याप्यस्य पक्षवृत्तित्व-धीः परामर्शः+ उच्यते॥
	[व्याप्तिः+तु साध्याभाववत्+वृत्तित्वम्+ प्रकीर्त्तितम्।]
	व्याप्तिः साध्यवत्+अन्यस्मिन्नसम्बन्ध उदाहृतः॥68॥
 
	व्याप्यस्य+इति। व्याप्तिविशिष्टस्य पक्षेन सह वैशिष्ट्यावगाहि ज्ञानम्+अनुमितौ जनकम्। तत्+च पक्षे व्याप्यः+ इति ज्ञानम्+ पक्षः+ व्याप्यवान्+इति ज्ञानम्+ वा। अनुमितिः+तु पक्षे व्याप्यः+ इति ज्ञानात् पक्षे साध्यम्+इति+आकारिका, पक्षः+ व्याप्यवान्+इति ज्ञानात् पक्षः साध्यवान्+इति+आकारिका। द्विविधात्+अपि परामर्शात् पक्षः साध्यवान्+इत्येव+अनुमितिः+इति+अन्ये। ननु--वह्निव्याप्य-धूमवान् पर्वतः+ इति ज्ञानम्+ विना+अपि यत्र पर्वतः+ धूमवान्+इति प्रत्यक्षम्, ततः+ वह्निव्याप्यः+ धूमः+ इति व्याप्तिस्मरणम्+, तत्र ज्ञानद्वयात्+एव+अनुमितेः+दर्शनात्+ व्याप्तिविशिष्ट-वैशिष्ट्यावगाहि ज्ञानम्+ सर्वत्र न कारणम्, किन्तु व्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानत्वेन कारणत्वस्य+आवश्यकत्वात्, तत्र विशिष्टवैशिष्ट्यज्ञानकल्पने गौरवात्+च+इति चेत्। न। व्याप्यतावच्छेदकाज्ञाने+अपि वह्निव्याप्यवान्+इति ज्ञानात्+अनुमित्युत्पत्तेः+लाघवात्+च व्याप्तिप्रकारक-पक्षधर्मताज्ञानत्वेन+एव कारणत्वम्। किञ्च धूमवान् पर्वतः+ इति ज्ञानात्+अनुमित्यापत्तिः, व्याप्यतावच्छेदकीभूत-धूमत्वप्रकारकस्य पक्षधर्मताज्ञानस्य सत्त्वात्। न च गृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानस्य हेतुत्वम्+इति वाच्यम्। चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानात्+अनुमित्यापत्तेः। यदि तु तत्पुरुषीय-गृह्यमाण-व्याप्यतावच्छेदकप्रकारकम्+ तत्पुरुषीय-पक्षधर्मताज्ञानम्+ तत्पुरुषीयानुमितौ हेतुः+उच्यते, तदा+अनन्तकार्यकारणभावः। मन्मते तु समवायसम्बन्धेन व्याप्तिप्रकारक-पक्षधर्मताज्ञानम्+ समवायसम्बन्धेन+अनुमितम्+ जनयति+इति न+अनन्तकार्यकारणभावः। यदि तु व्याप्तिप्रकारकज्ञानम्+ पक्षधर्मताज्ञानम्+च स्वतन्त्रम्+ कारणम्+इति+उच्यते, तदा कार्यकारणभावद्वयम्, वह्निव्याप्यः+ धूमः, आलोकवान् पर्वतः+ इति ज्ञानात्+अपि+अनुमितिः स्यात्+इति। इत्थम्+च यत्र ज्ञानद्वयम्+, तत्र+अपि विशिष्टज्ञानम्+ कल्पनीयम्+, फलमुखगौरवस्य+अदोषत्वात्+इति॥
	व्याप्यः+ नाम व्याप्त्याश्रयः। तत्र व्याप्तिः का+इति+अतः+ आह---व्याप्तिः+इति। साध्यवत्+अन्यस्मिन्+इति। वह्निमान् धूमादित्यादौ साध्यः+ वह्निः, साध्यवान् महानसादिः, तदन्यः+ जल-ह्रदादिः, तदवृत्तित्वम्+ धूमस्य+इति लक्षण-समन्वयः। धूमवान् वह्नेः+इत्यादौ साध्यवत्+अन्यस्मिं*स्तप्तायःपिण्डादौ वह्नेः सत्त्वात्+न+अतिव्याप्तिः। अत्र येन सम्बन्धेन साध्यम्+, तेन+एव सम्बन्धेन साध्यवान् बोध्यः। अन्यथा समवायसम्बन्धेन वह्निमान् वह्नेः+अवयवः+तदन्यः+ महानसादिः, तत्र धूमस्य विद्यमानत्वात्+अव्याप्तिप्रसङ्गात्। साध्यवदन्यः+च साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवान् बोध्यः। तेन यत् किञ्चित्+वह्निमतः+ महानसादेः+भिन्ने पर्वतादौ धूमस्य सत्त्वे+अपि न क्षतिः। येन सम्बन्धेन हेतुता, तेन+एव सम्बन्धेन साध्यवत्+अन्यावृत्तित्वम्+ बोध्यम्, तेन साध्यवत्+अन्यस्मिन् धूमावयवे धूमस्य समवायसम्बन्धेन सत्त्वे+अपि न क्षतिः। साध्यवत्+अन्यावृत्तित्वम्+च साध्यवदन्यवृत्तित्वत्वावच्छिन्न-प्रतियोगिताकाभावः। तेन धूमवान् वह्नेः+इत्यत्र साध्यवत्+अन्य-जलह्रदादि-वृत्तित्व+अभावे+अपि न+अतिव्याप्तिः। अत्र यद्यपि द्रव्यम्+ गुणकर्मान्यत्वविशिष्ट-सत्त्वात्+इत्यादौ विशिष्टसत्तायाः शुद्धसत्ताया*श्तैक्यात् साध्यवत्+अन्यस्मिन् गुणादौ+अवृत्तित्वम्+ न+अस्ति, तथापि हेतुतावच्छेदकरूपेण+अवृत्तित्वम्+ वाच्यम्; हेतुतावच्छेदकम्+ तादृशवृत्तितानवच्छेदकम्+इति फलितः+अर्थः॥ 68 ॥

	मूले परामर्शलक्षणम्+आह---व्याप्यस्य+इति। पक्षवृत्तित्वधीः---पक्षसम्बन्धज्ञानम्। व्याप्यशब्दार्थम्+आह----व्याप्तिविशिष्टस्य+इति। पक्षवृत्तित्वधीशब्दार्थम्+आह----पक्षेण+इति। वैशिष्ट्यावगाहि--वैशिष्ट्यविषयकम्। ज्ञानम्+इति। परामर्शः, तत्+च+इति शेषः। वह्निमान् धूमात्+इत्यादौ साध्यवत्+अन्यावृत्तित्वम्+ साध्यसामानाधिकरण्यादिकम्+ वा व्याप्तिः, तद्विशिष्टः+ धूमादिः, तस्य व्याप्तिविशिष्टस्य धूमादेः+वैशिष्ट्यविषयकम्+ वह्निव्याप्यधूमवान् पर्वतः+ इत्याद्याकारकम्+ यत्+ ज्ञानम्, तदेव परामर्शज्ञानम्+इति भावः। तत्+च---व्याप्तिविशिष्टस्य वैशिष्ट्यावगाहिज्ञानम्+ च, परामर्शज्ञानम्+इति यावत्। तत्राद्यम्+ पक्षप्रकारकम्+ व्याप्यविशेष्यकम्+ पर्वते वह्निव्याप्य-धूमः+ इत्यादि+आकारकम्। द्वितीयम्+तु व्याप्यप्रकारकम्+ पक्षविशेष्यकम्+ वह्निव्याप्यधूमवान् पर्वतः+ इत्यादि+आकारकम्। एतत्+ द्विविधपरामर्शज्ञानम्+अमितेः+जनकम्+इति भावः। ननु द्विविधपरामर्शस्य+अनुमितिकारणत्वे व्याप्यप्रकारक-पक्षविशेष्यकपरामर्शजन्य+अनुमितिकाले पक्षप्रकारक-व्याप्यविशेष्यक-परामर्शाभावात् पक्षप्रकारक-व्याप्यविशेष्यक-परामर्शजन्य+अनुमितिकाले व्याप्यप्रकारक-पक्षविशेष्यक-परामर्शाभावात् परस्परव्यभिचारेण कस्य+अपि परामर्शस्य कारणत्वम्+ न स्यात्+अतः+ आह----अनुमितिः+तु+इति। पक्षे व्याप्यः+ इति ज्ञानात्---पक्षप्रकारक-व्याप्यविशेष्यकात् पर्वते वह्निव्याप्यः+ धूमः+ इत्यादि+आकारक-परामर्शात्। पक्षे साध्यम्+इति। पक्षप्रकारका साध्यविशेष्यका पर्वते वह्निः+इत्याद्याकारक+अनुमितिः+न तु पर्वतः+ वह्निमान्+इत्यादि+आकारका। तथा च+एकधर्मावच्छिन्नकार्यम्+ प्रति+अनेकस्य कारणत्वे व्यतिरेकव्यभिचारः। प्रकृते च+अनुमितेः कार्यस्य तत्कारणस्य च परामर्शस्य भेदात्+न व्यभिचारः+ इति भावः। अत्र+एव नव्यमतम्+आह---द्विविधात्+अपि+इति। पक्षविशेष्यकव्याप्यविशेष्यकोभयपरामर्शात्+अपि+इति+अर्थः। पक्षः साध्यवान्+इति+आकारकानुमितिम्+ प्रति कारणतावच्छेदकम्+च परामर्श-द्वयसाधारणम्+ व्याप्यपक्षोभयवैशिष्ट्यावगाहि-निश्चयत्वमतः+ न व्यभिचारः+ इति भावः। मीमांसकः शङ्कते---ननु+इति। ज्ञानम्+ विना+अपि+इति+अस्य+अनुमितेः+दर्शनात्+इति+अनेन+अन्वयः। ज्ञानद्वयात्+एव+इति। धूमवान् पर्वतः+ इत्यादि+आकारकात्+ व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-पक्षधर्मताज्ञानात्, धूमः+ वह्निव्याप्य इत्यादि+आकारक-व्याप्तिस्मरणात्+अपि+इति+अर्थः। न कारणम्+इति। तथा च परामर्शाभावात्+अपि+अनुमित्य, दयात् परामर्शस्य न कारणता, व्यभिचारात्+इति भावः। व्याप्तिविशिष्ट-वैशिष्ट्यावगाहिज्ञानम्+---वह्निव्याप्यधूमवान् पर्वत इत्यादि+आकारकम्+ परामर्शज्ञानम्। सर्वत्र---अनुमितित्व+अवच्छिन्नम्+ प्रति। न कारणम्+इति। काञ्चित्+अनुमितिम्+ प्रति परामर्शस्य पूर्ववृत्तित्व-सत्त्वे+अपि+अनुमितित्व+अवच्छिन्नम्+ प्रति पूर्ववृत्तित्व+अभावात्+न कारणत्वम्+इति भावः। मीमांसकः स्वमतम्+ दर्शयति---किन्तु+इति। व्याप्यतावच्छेदकम्+ यत्+ धूमत्वादि, तत्प्रकारकम्+ पर्वतः+ धूमवान् इत्यादि+आकारकम्+ यत् पक्षधर्मताज्ञानम्+, तादृशज्ञानत्वेन तादृशज्ञानस्य+अनुमितिकारणता+इति+अर्थः। आवश्यकत्वात्+इति। व्याप्यतावच्छेदक-प्रकारक-पक्षधर्मताज्ञानस्य+उभयमते+अपि नियतपूर्ववृत्तित्वात्+इति+अर्थः। तत्र---ज्ञानद्वयजन्यानुमितिस्थले। ननु ज्ञानद्वयस्थले+अपि परामर्शरूपम्+ व्याप्तिविशिष्टवैशिष्ट्यावगाहि ज्ञानम्+ कल्पनीयम्+अतः+ न व्यभिचारः+ इति+अतः+ आह---विशिष्टवैशिष्ट्यज्ञान+इति। परामर्शकल्पने इति+अर्थः। नैयायिकः शङ्काम्+ परिहरति---न+इति। व्याप्यतावच्छेदक+इति। पर्वतीयधूमादौ+अयमालोकः+ धूमः+ वा+इति सन्देहदशायाम्+ व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-निश्चयाभावे+अपि+इति+अर्थः। वह्निव्याप्यवान्+इति ज्ञनात्+इति। वह्न्यभाववत्+वृत्तिमान्+इति ज्ञानात्+इति+अर्थः। अनुमित्युत्पत्तेः+इति। तथा च व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-पक्षधर्मताज्ञानाभावे+अपि+अनुमित्युत्पत्तेः+न तेन रूपेण तस्य+अऽनुमितिहेतुत्वम्+इति भावः। ननु तत्रानुमितिरूपकार्येण तत्कारणत्वेन व्याप्यतावच्छेदकधूमत्वादि-प्रकारकम्+ पर्वतः+ धूमवान्+इत्यादि-ज्ञानम्+ कल्पनीयमतः+ न व्यभिचारः+ इति+अतः+ आह---लाघवात्+च+इति। व्याप्यतावच्छेदकप्रकारकत्वस्य व्याप्तिघटिततया व्याप्यतावच्छेदकप्रकारकत्वापेक्षया व्याप्तिप्रकारकत्वस्य लघुत्वात्, उभयत्र+अपि व्यभिचारस्या+अविशिष्टतया लघुरूपेण+एव कारणतायाः कल्पयितुम्+उचितत्वात्+इति भावः। ननु+अन्ववच्छेदकलाघवे+अपि कारणतागौरवम्+, धूमप्रत्यक्ष-व्याप्तिस्मरण-परामर्शानाम्+ त्रयाणाम्+ कारणताभ्युपगमात्। अस्मन्मते तु ज्ञानद्वयस्य कारणता+इति लाघवम्+अतः आह---किञ्च+इति। अनुमित्यापत्तौ हेतुम्+आह---व्याप्यतावच्छेदक+इति। तथा च पर्वतः+ धूमवान्+इति ज्ञाने धूमत्वम्+ प्रकारतया भासते। तत्+च धूमत्वम्+ वस्तुतः+ व्याप्यतावच्छेदकम्। एवञ्च+अत्र पर्वतः+ धूमवान्+इति ज्ञानस्य व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वात्+अनुमितिहेतुभूतस्य च तस्य सत्त्वात्+अनुमित्यापत्तिः+इति भावः। ननु व्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानम्+अनुमितिकारणम्+इति न ब्रूमः, किन्तु गृह्यमाणव्याप्यतावच्छेदकप्रकारकम्+ पक्षधर्मताज्ञानम्। पर्वतः+ धूमवान्+इति ज्ञानम्+ तु नैवम्+, तज्ज्ञानप्रकारीभूतस्य धूमत्वस्य व्याप्यतावच्छेदकत्वेन+अगृह्यमाणत्वात्। तत् कथम्+एकस्मात् तस्मात्+अनुमित्यापत्तिः+इति+आशङ्क्य परिहरति---न च+इति। गृह्यमाण+इति। वर्त्तमान-ज्ञानविषयीभूत+इति+अर्थः। तेन कालान्तरीय-तादृश-पक्षधर्मता ज्ञानम्+आदाय न+अनुमित्यापत्तिः+इति भावः। अनुमित्यापत्तेः+इति। चैत्रस्य वह्निव्याप्यः+ धूमः+ इति व्याप्तिज्ञाने व्याप्यतावच्छेदकरूपेण धूमत्वस्य भासमानत्वात्, मैत्रस्य धूमवान् पर्वतः+ इति पक्षधर्मताज्ञाने व्याप्यतावच्छेदकरूपेण चैत्रगृहीतस्य धूमत्वस्य प्रकारात्+  गृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञान-सत्त्वेन मैत्रस्य+अनुमिति*र्दुर्वारेति भावः। अनन्तकार्यकारणभाव+इति। चैत्र-मैत्रादि-पुरुषाणाम्+अनन्त्यात्+अनन्त-कार्यकारणभावः+ इति भावः। ननु तत्पुरुषीयगृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानम्+अनुमितिकारणम्+ न ब्रूमः, किन्तु व्याप्तिज्ञानम्+ पक्षधर्मताज्ञानञ्च स्वतन्त्रम्+ कारणम्+ ब्रूमः। अतः+ न तत्पुरुषीयत्वनिवेशप्रयुक्तगौरवम्+, न वा चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानात्+अनुमित्यापत्तिः, मैत्रस्य पक्षधर्मताज्ञानसत्त्वे+अपि स्वतन्त्रकारणस्य व्याप्तिज्ञानस्य+अभावात्+इति चेत्, तत्र+आह---तदेति। कार्यकारणभावद्वयम+इति। अनुमितम्+ प्रति व्याप्तिप्रकारकज्ञानस्य पक्षधर्मताज्ञानस्य च स्वतन्त्रस्य हेतुताभ्युपगमात्+इति भावः। ननु नैयायिकमते+अपि व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन पक्षधर्मताविषयकव्याप्तिप्रकारकज्ञानत्वेन वा हेतुत+इति विनिगमनाविरहात्+ हेतुताद्वयम्+अतः+ दोषान्तरम्+आह---वह्निव्याप्यः+ इति। अनुमितिः स्यात्+इति। व्याप्तिज्ञान-पक्षधर्मताज्ञानयोः सत्त्वात्+इति भावः। नैयायिकमते तु व्याप्तिप्रकारता-निरूपित-हेतुप्रकारतानिरूपित-पक्षविशेष्यताशालि-ज्ञानत्वेन हेतुत्वस्य विवक्षणात्+ "वह्निव्याप्यः+ धूमः", "आलोकवान् पर्वतः+" इति ज्ञानात्+ "धूमः+ वह्निव्याप्यः," "धूमवान् पर्वतः+" इति ज्ञानात्+वा न+अनुमित्यापत्तिः+तत्र व्याप्तिप्रकारतानिरूपित-धूमविशेष्यतायाः पर्वतविशेष्यतानिरूपितप्रकारतानात्मकत्वात्+इति ध्येयम्। ननु ज्ञानद्वयात्+अनुमितिस्थले परामर्शरूप-विशिष्टवैशिष्ट्यज्ञान-कल्पने न्यायमते कल्पनागौरवमतः+ आह---इत्थम्+ च+इति। विशिष्टज्ञानकारणताया आवश्यकत्वे च+इति+अर्थः। ज्ञानद्वयम्---धूमवान् पर्वतः+ इति+आकारकम्+ पक्षधर्मताज्ञानम्+, धूमः+ वह्निव्याप्यः+ इति+आकारकम्+ व्याप्तिज्ञानम्+च। विशिष्टज्ञानम्+---वह्निव्याप्यधूमवान् पर्वतः+ इत्याद्याकारकम्+ परामर्शरूप-विशिष्टज्ञानम्। फलमुखगौरवस्य+इति। फलम्+ कार्यकारणभावनिश्चयः, तन्मुखम्+ तदधीनम्+, गौरवम्+ गौरवज्ञानम्+इति+अर्थः। अनुमितिमात्रम्+ प्रति व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानम्+ कारणम्+इत्येवंरूपेण परामर्शात्मक-विशिष्टज्ञानस्य कारणत्वनिश्चये सत्येव कार्यलिङ्गेन तत्+तदनुमित्यव्यवहितपूर्ववर्त्ति-गौरवाश्रय-विशिष्टज्ञानरूप-परामर्शनिश्चयः+ततः+ विशिष्टज्ञाननिष्ठगौरवनिश्चयः+ततः कारणताविरोधः+ इति+एवंक्रमेण प्रतिबध्यप्रतिबन्धकभावः+ भवेत्। न च तथा, कार्यकारणभावनिश्चयात् पूर्वम्+ गौरवज्ञानाभावात्, कार्यकारणभावनिश्चयोत्तरम्+उत्पन्नस्य गौरवज्ञानस्य पूर्वोत्पन्नकारणताग्रहप्रतिबन्धकत्वायोगात्+इति भावः। अदोषत्वात्---अप्रतिबन्धकत्वात्। 

	व्याप्तिनिरूपणे सङ्गतिम्+आह---व्याप्यः+ इति। तत्र+इति। घटकत्वम्+ सप्तम्यर्थः। तथा च व्याप्यघटकीभूता व्याप्तिः का+इति+अर्थः। मूले साध्यवत्+अन्यस्मिन्+इति। साध्यवदन्यः+ नाम साध्यवत्प्रतियोगिकभेदवान्। निरूपितत्वम्+ सप्तम्यर्थः। असम्बन्धः+च+अवृत्तित्वम्+, वृत्तित्वाभावः+ इति यावत्। एवम्+ च साध्यवत् प्रतियोगिकभेदवत्+निरूपित-वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्। निरुक्तव्याप्तिलक्षणस्य समन्वयम्+ दर्शयितुम्+उदाहरणम्+आह---वह्निमान्+इति। अतिव्याप्तिम्+ परिहरति---धूमवान् वह्नेः+इति। अत्र साध्यः+ धूमः, साध्यवान् महानसादिः+तदन्यः+अयोगोलकादिः+तत्र वह्नेः सत्त्वात् तन्निरूपितवृत्तित्वम्+एव वह्नौ वर्त्तते, न+अवृत्तित्वम्+इति न+अतिव्याप्तिः+इति भावः। ननु+एवम्+अपि वह्निमान् धूमादित्यादौ+अव्याप्तिः, समवायसम्बन्धेन वह्निमान् वह्नेः+अवयवः+तद्भिन्नः+ महानसादिः+तत्र धूमहेतोः+वृत्तित्वेन+अवृत्तित्वाभावात्+अतः+ आह---अत्र+इति। येन सम्बन्धेन साध्यम्+इति। यत्सम्बन्धावच्छिन्नः+-साध्यतेत्यर्थः। तेनैव सम्बन्धेन---साध्यतावच्छेदकसम्बन्धेन+एव। तथा च साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वविवक्षायाम्+तु न+अव्याप्तिः, न हि+अत्र साध्यतावच्छेदकसंयोगसम्बन्धेन साध्यवान् वह्नेः+अवयवः, किन्तु महानसादिः+एव। तथा च साध्यतावच्छेदकसंयोगसम्बन्धेन साध्यवतः+ महानसादेः+अन्यस्मिन् ह्रदादौ धूमादेः+अवृत्तित्वात्+न+अव्याप्तिः+इति भावः। येन केनचित् सम्बन्धेन साध्यवत्त्वविवक्षायाः फलम्+आह---अन्यथा+इति। येन केनचित् सम्बन्धेन साध्यवत्त्व-विवक्षायाम्+इति+अर्थः। एवञ्च+अत्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न साध्यवत्-प्रतियोगिक-भेदवत्+निरूपितः+-वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्। ननु+एवम्+अपि+अव्याप्तिः, साध्यतावच्छेदक-संयोगसम्बन्धेन साध्यवतः+ महानसादेः+भिन्ने पर्वतादौ धूमहेतोः+वृत्तित्वेनावृत्तित्वाभावात्+अतः+ आह---साध्यवत्+अन्यः+च+इति। साध्यवत्+अन्यपदस्य साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवत्+अर्थकत्वे तु न+अव्याप्तिः, न हि पर्वतः+चत्वरम्+ वा तत्तद्वह्निमत्+-महानसाद्यन्यः+अपि साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवान्, भेदविरोधिनः प्रतियोगितावच्छेदकस्य साध्यवत्त्वस्य तत्र तत्र सत्त्वात्, जलह्रदादिःतु+ तादृशभेदवान्, तत्र च हेतोः+अवृत्तित्वात्+न+अव्याप्तिः+इति भावः। एवञ्च+अत्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्नप्रतियोगिताक-भेदवत्+निरूपितः+-वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्। ननु+एवम्+अपि+अव्याप्तिः, साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवति धूमावयवे धूमहेतोः समवायेन वृत्तित्वात्+अतः+ आह---येन सम्बन्धेन+इति। यत्सम्बन्धावच्छिन्न+इति+अर्थः। तेन+एव  सम्बन्धेन---हेतुतावच्छेदकसम्बन्धेन। तथा च हेतुतावच्छेदकसम्बन्धेन तादृशवृत्तित्व-विवक्षणे तु न+अव्याप्तिः, तादृशभेदवति धूमावयवे जलह्रदादौ+इव हेतुतावच्छेदक-संयोगेन धूमहेतोः+अवृत्तित्वात्+इति भावः। न क्षतिः---वह्निमान् धूमादित्यादिसत्+हेतौ न+अव्याप्तिः। एवञ्च+अत्र---साध्यतावच्छेदक-सम्बन्धावच्छिन्न-साध्यवत्त्व+अवच्छिन्न-प्रतियोगिताक-भेदवत्+निरूपित-हेतुतावच्छेदकसम्बन्धावच्छिन्न-वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्। ननु+एवम्+अपि धूमवान् वह्नेः+इत्यत्र+अतिव्याप्तिः, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यवत्त्वावच्छिन्न-प्रतियोगिताकभेदवत्+जलह्रदादि-निरूपित-वृत्तित्वस्य मीनादौ सत्त्वे+अपि वह्ना*वसत्त्वात्, जलह्रदादौ वह्नेः+अभावात्+अतः+ आह---साध्यवत्+अन्येति। अवृत्तित्वपदेन वृत्तित्वत्व+अवच्छिन्न-प्रतियोगिताकाभावविवक्षणे तु न+अतिव्याप्तिः, साध्यवत्+अन्यस्मिंस्त*प्तायःपिण्डादौ वह्नेः सत्त्वेन तत्र साध्यवत्+अन्यनिरूपित-वृत्तित्वस्य+एव सत्त्वात्। एवञ्च+अत्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्व+अवच्छिन्न-प्रतियोगिताक-भेदवन्निरूपित-हेतुतावच्छेदक-सम्बन्धावच्छिन्न-वृत्तितात्वावच्छिन्न-प्रतियोगिताक-वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्। अव्याप्तिप्रदर्शनपरम्+ ग्रन्थान्तरम्+ दर्शयति---अत्र+इति। एवम्+विध-व्याप्तिलक्षणे इत्यर्थः। अस्य च हेतुतावच्छेदकरूपेणेत्यग्रेतनेन+अन्वयः। गुणकर्मान्यत्व+इति। द्रव्ये यथा सत्ता वर्त्तते, तथा गुणकर्मान्यत्वम्+अपि+इति द्रव्यवृत्ति-सत्ता गुणकर्मान्यत्वसमानाधिकरणा समानाधिकरण्यसम्बन्धेन गुणकर्मान्यत्वविशिष्टा भवति। गुणकर्मवृत्ति-सत्ता तु न तथा, गुण-कर्मसु गुणकर्मान्यत्वाभावेन गुणकर्मवृत्तिसत्तायाम्+ सामानाधिकरण्येन गुणकर्मान्यत्वाभावात्। तस्मात्+ गुणकर्मान्यत्वविशिष्टसत्ता द्रव्यमात्राधिकरण+इति भवति+अयम्+ सत्+हेतुः। तत्र व्याप्तिलक्षणाभावात्+अव्याप्तिः+इति भावः। विशिष्टसत्तायाः---गुणकर्मान्यत्व-विशिष्टसत्तायाः। ऐक्यात्+इति। "विशिष्टम्+ शुद्धात्+न+अतिरिच्यते" इति नियमात्+ विशिष्ट-सत्तायाः शुद्धसत्तातः+अनतिरेकात्+इति+अर्थः। अवृत्तित्वम्+ न+अस्ति+इति। तथा च द्रव्यत्वरूप-साध्यवतः+ द्रव्यादन्यस्मिन् गुणादौ शुद्धसत्त+अभिन्नायाः+ विशिष्टसत्तायाः+ अपि सत्त्वात् साध्यवत्+अन्यगुणादि-निरूपित-वृत्तित्वम्+एव हेतौ विशिष्ट-सत्तायाम्+ वर्त्तते न+अवृत्तित्वम्+इति+अव्याप्तिः+इति भावः। अव्याप्तिपरिहाराय+आह---तथापि+इति। हेतुतावच्छेदकावच्छिन्न-वृत्तित्वाभावविवक्षणे तु न+अत्र+अव्याप्तिः, साध्यवत्+अन्य-गुणकर्मादि-निरूपित-वृत्तितायाम्+ हेतुतावच्छेदकविशिष्टसत्तात्वावच्छिन्नत्वाभावात्, न हि विशिष्टसत्ता विशिष्टसत्तात्वेन रूपेण गुणादौ वर्त्तते, किन्तु सत्तात्वेन। तथा च विशिष्ट-सत्तारूप-हेतौ साध्यवदन्यः+-गुणादिनिरूपितहेतुतावच्छेदकविशिष्ट-सत्तात्वधर्मावच्छिन्न-वृत्तिताया अभावसत्त्वात्+न+अव्याप्तिः+इति भावः। एवञ्च+अत्र---साध्यतावच्छेदक-सम्बन्धावच्छिन्न-साध्यवत्त्व+अवच्छिन्न-प्रतियोगिताकभेदवत्+निरूपित-हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-वृत्तितात्वावच्छिन्न-प्रतियोगिताक वृत्तित्वाभावः+ व्याप्तिः+इति लक्षणम्+ फलितम्॥ 68 ॥




<1-69>
	अथवा हेतुमन्-निष्ठ-विरहा+अप्रतियोगिना। 
	साध्येन हेतोः+एकाधिकरण्यम्+ व्याप्तिः+उच्यते॥69॥

	ननु केवलान्वयिनि ज्ञेयत्वादौ साध्ये साध्यवत्+अन्यस्य+अप्रसिद्धत्वात्+अव्याप्तिः। किञ्च सत्तावान् जातेः+इत्यादौ साध्यवत्+अन्यस्मिन् सामान्यादौ हेतुतावच्छेदकसम्बन्धेन समवायेन वृत्तेः+प्रसिद्धत्वात्+अव्याप्तिः+च+अतः+ आह---अथवा हेतुम्+अन्निष्ठ+इति। हेतुम्+अति निष्ठा वृत्तिः+यस्य सः+ तथा, विरहः+अभावः। तथा च हेत्वधिकरणवृत्तिः+यः+अभावः, तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यम्+ व्याप्तिः+उच्यते। अत्र यद्यपि वह्निमान् धूमात्+इत्यादौ हेत्वधिकरण-पर्वतादिवृत्त्यभाव-प्रतियोगित्वम्+ तत्+तद्वह्न्यादेः+अस्तीति+अव्याप्तिः। न च समानाधिकरण-वह्नि-धूमयोः+एव व्याप्तिः+इति वाच्यम्। तत्+तद्वह्न्यादेः+अपि+उभयाभावसत्त्वात्, एक-सत्त्व+अपि द्वयम्+ न+अस्ति+इति प्रतीतेः, गुणवान् द्रव्यत्वादित्यादौ+अव्याप्तेः+च। तथापि प्रतियोगितानवच्छेदकम्+ यत् साध्यतावच्छेदकम्+, तदवच्छिन्नसामानाधिकरण्यम्+ व्याप्तिः+इति वाच्यम्। ननु रूपत्व-व्याप्य-जातिमत्त्वान् पृथिवीत्वादित्यादौ साध्यतावच्छेदका रूपत्वव्याप्यजातयः+तासाञ्च शुक्लत्वादि-जातीनाम्+ नीलघटादिवृत्त्यभावप्रतियोगितावच्छेदकत्वम्+अस्ति+इति+अव्याप्तिः+इति चेत्। न। तत्र परम्परया रूपत्वव्याप्य-जातित्वस्य+एव साध्यतावच्छेदकत्वात्। न हि तादृशधर्मावच्छिन्न+अभावः क्वापि पृथिव्याम्+अस्ति, रूपत्वव्याप्यजातिमान् न+अस्ति+इति बुद्‌ध्यापत्तेः। एवम्+ दण्ड्यादौ साध्ये परम्परा-सम्बद्धम्+ दण्डत्वादिकम्+एव साध्यतावच्छेदकम्, तत्+च प्रतियोगितानवच्छेदकम्+इति। साध्यादि-भेदेन व्याप्तेः+भेदात् तादृशस्थले साध्यतावच्छेदकता*वच्छेदकम्+ प्रतियोगितावच्छेदकतानवच्छेदकम्+इत्येव लक्षणः+-घटकम्+इत्यपि वदन्ति। हेत्वधिकरणम्+च हेतुतावच्छेदक-विशिष्टाधिकरणम्+ वाच्यम्। तेन द्रव्यम्+ गुणकर्मान्यत्वविशिष्ट-सत्त्वात्+इत्यादौ शुद्ध-सत्त्वाधिकरण-गुणादिनिष्ठाभाव-प्रतियोगित्वे+अपि द्रव्यत्वस्य न+अव्याप्तिः। हेतुतावच्छेदक-सम्बन्धेन हेत्वधिकरणम्+ बोध्यम्। तेन समवायेन धूमाधिकरण-तदवयवनिष्ठाभाव-प्रतियोगित्वे+अपि वह्नेः+न+अव्याप्तिः। अभावः+च प्रतियोगि-व्यधिकरणः+ बोध्यः। तेन कपिसंयोगी एतद्वृक्षत्वात्+इत्यत्र मूलावच्छेदेन+एतत्+वृक्षवृत्ति-कपिसंयोगाभाव-प्रतियोगित्वे+अपि कपिसंयोगस्य न+अव्याप्तिः। न च प्रतियोगि-व्यधिकरणत्वम्+ यदि प्रतियोग्यनधिकरणवृत्तित्वम्, तदा तथैवा+अव्याप्तिः, प्रतियोगिनः कपिसंयोगस्या+अनधिकरणे गुणादौ वर्त्तमानः+ यः+अभावः+तस्य+एव वृक्षे मूलावच्छेदेन सत्त्वात्। यदि तु प्रतियोग्यधिकरणावृत्तित्वम्+, तदा संयोगी सत्त्वात्+इत्यादौ+अतिव्याप्तिः, सत्त्वाधिकरणे गुणादौ यः संयोगाभावः+तस्य प्रतियोग्यधिकरणद्रव्यवृत्तित्वात्+इति वाच्यम्। हेत्वधिकरणे प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य विवक्षितत्वात्। स्वप्रतियोग्यनधिकरणीभूत-हेत्वधिकरणवृत्त्यभावः++ इति निष्कर्षः। प्रतियोग्यनधिकरणत्वम्+ प्रतियोगितावच्छेदकावच्छिन्न+अधिकरणत्वम्+ वाच्यम्। तेन विशिष्ट-सत्तावान् जातेः+इत्यादौ जात्यधिकरण-गुणादौ विशिष्टसत्ताभाव-प्रतियोगिसत्ताधिकरणत्वे+अपि न क्षतिः। अत्र साध्यतावच्छेदक-सम्बन्धेन प्रतियोग्यनधिकरणत्वम्+ बोध्यम्। तेन ज्ञानवान् सत्त्वात्+इत्यादौ सत्ताधिकरणघटादेः+विषयतासम्बन्धेन ज्ञानाधिकरणत्वे+अपि न क्षतिः। इत्थञ्च वह्निमान् धूमादित्यादौ धूमाधिकरणे समवायेन वह्निविरहसत्त्वे+अपि न क्षतिः। ननु प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित् प्रतियोगिनः+अनधिकरणत्वम्+, तत्सामान्यस्य वा, यत्+किञ्चित्+प्रतियोगितावच्छेदकावच्छिन्न+अनधिकरणत्वम्+ वा विवक्षितम्? आद्ये कपिसंयोगी एतत्+वृक्षत्वादित्यत्र तथैवा+अव्याप्तिः, कपिसंयोगाभावः+-प्रतियोगितावच्छेदकावच्छिन्नः+ वृक्षावृत्ति-कपिसंयोगः+अपि भवति, तदनधिकरणम्+च वृक्षः+ इति। द्वितीये तु प्रतियोगि-व्यधिकरणाभावाप्रसिद्धिः, सर्वस्यैव+अभावस्य पूर्वक्षणवृत्तित्वविशिष्टे-स्वाभावात्मक-प्रतियोगि-समानाधिकरणत्वात्। न च वह्निमान् धूमादित्यादौ घटाभावादेः पूर्वक्षणवृत्तित्वविशिष्ट-स्वाभावात्मक-प्रतियोग्यधिकरणत्वम्+ यद्यपि पर्वतादेः+तथापि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यनधिकरणत्वम्+अस्त्येव+इति कथम्+ प्रतियोगि-व्यधिकरणाभावाप्रसिद्धिः+इति वाच्यम्। घटाभावे यः+ वह्न्यभावः+तस्य घटाभावात्मकतया घटाभावस्य वह्निः+अपि प्रतियोगी, तदधिकरणम्+च पर्वतादिः+इत्येवंक्रमेण प्रतियोगि-व्यधिकरणस्य+अप्रसिद्धत्वात्। यदि च घटाभावादौ वह्न्यभावादिः+भिन्नः+ इति+उच्यते, तथापि धूमाभाववान् वह्न्यभावादित्यादौ+अव्याप्तिः, तत्र साध्यतावच्छेदकसम्बन्धः स्वरूपसम्बन्धः, तेन सम्बन्धेन सर्वस्यैव+अभावस्य पूर्वक्षणवृत्तित्वविशिष्ट-स्वाभावात्मक-प्रतियोग्यधिकरणत्वम्+ हेत्वधिकरणस्य+इति। तृतीये तु कपिसंयोगाभाववान्+आत्मत्वादित्यादौ+अव्याप्तिः, तत्रात्मवृत्तिः कपिसंयोगाभावभावः कपिसंयोगः+तस्य च गुणत्वात् तत्प्रतियोगितावच्छेदकम्+ गुणसामान्याभावत्वम्+अपि, तदवच्छिन्न+अधिकरणत्वम्+ हेत्वधिकरणस्य+आत्मनः+ इति। मैवम्। यादृशप्रतियोगितावच्छेदकावच्छिन्न+अधिकरणत्वम्+ हेतुमतः+तादृशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात्। ननु कालः+ घटवान् कालपरिमाणात्+इत्यत्र प्रतियोगिव्यधिकरण+अभावाप्रसिद्धिः+हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषाम्+एवाभावानाम्+ साध्यतावच्छेदक-सम्बन्धेन कालिकविशेषणतया प्रतियोग्यधिकरणत्वात्। अत्र केचित्---महाकालभेदविशिष्ट-घटाभावः+तत्र प्रतियोगि व्यधिकरणः, महाकालस्य घटाधारत्वे+अपि महाकालभेदविशिष्ट-घटानाधारत्वात्, महाकाले महाकालभेदाभावात्। वस्तुतः+तु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूत-हेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नत्व-यद्धर्मावच्छिन्नत्व+उभयाभावः+तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्यापकत्वम्+ बोध्यम्। इत्थञ्च कालः+ घटवान् कालपरिमाणात्+इत्यादौ संयोगसम्बन्धेन घटाभावप्रतियोगिनः+अपि घटस्य+अनधिकरणे हेत्वधिकरणे महाकाले वर्त्तमानः सः+ एव संयोगेन घटाभावः+तस्य प्रतियोगितायाम्+ कालिकसम्बन्धावच्छिन्नत्व-घटत्व+अवच्छिन्नत्व+उभयाभावः+-सत्त्वात्+न+अव्याप्तिः। ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वावच्छिन्नत्वम्+अप्रसिद्धम्+, गुरुधर्मस्य+अनवच्छेदकत्वात्+इति चेत्। न। कम्बुग्रीवादिमान् न+अस्ति+इति प्रतीत्या कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिता-विषयीकरणेन गुरुधर्मस्य+अपि+अवच्छेदकत्व-स्वीकारात्+इति संक्षेपः॥69 ॥
	
ननु+एवम्+अपि प्रमेयवह्निमान् धूमादित्यादौ+अव्याप्तिः, कस्याञ्चित्+अपि हेत्वधिकरणवृत्त्यभाव-प्रतियोगितायाम्+ प्रमेयवह्नित्वावच्छिन्नत्वस्य+प्रसिद्धत्वात्, गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानभ्युपगमात्। तथा च+उक्तम्+अवच्छेदकत्वनिरुक्तिदीधित्याम्+---"सम्भवति लघौ धर्मे गुरौ तदभावात्+इ"ति। तथा च धूमरूपहेत्वधिकरणवृत्ति-घटाभावीय-प्रतियोगितायाम्+उभयाभावाप्रसिद्ध्या+अव्याप्तिः+इति+आह----ननु+इति। दीधितिम्+अनुस्मरन् समाधानम्+आह----कम्बुग्रीवात्+इति। अयम्भावः---कम्बुग्रीवादिमान् न+अस्ति+इति प्रतीतौ कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिताकाभावः+ एव विषयः, न तु कम्बुग्रीवादिमत्-प्रतियोगिताकाभावः, यत्किञ्चित्+घटवत्यपि भूतले कम्बुग्रीवादिमतः+ कस्यचित्+ घटस्या+असत्त्वे कम्बुग्रीवादिमान् न+अस्ति+इति प्रतीतेः प्रमात्वप्रसङ्गात्। कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिताकाभाव-विषयकत्वे तु न तथा। तस्मात्+ गुरुधर्मस्य+अपि प्रतियोगितावच्छेदकत्वम्+ स्वीकार्यम्। तथा च+उक्तम्+अवच्छेदकत्वनिरुक्तिदीधितौ---"गौरवप्रतिसन्धानदशायाम्+अपि कम्बुग्रीवादिमान् न+अस्ति+इति प्रतीतिबलात्+ गुरुः+अपि धर्मः+अवच्छेदकः प्रतियोगितायाः" इति। एवञ्च हेत्वधिकरणनिष्ठाभावप्रतियोगितायाम्+ प्रमेयवह्नित्वावच्छिन्नत्वम्+ न+अप्रसिद्धम्+इति न+अव्याप्तिः+इति। ननु सन्ति च बहूनि व्याप्तिलक्षणानि। तथा हि---यः+अर्थः+ धूमः+ अयमर्थम्+ वह्निमन्तरेण न भवति, सः+ धूमः+ वह्नेः+न+अन्तरीयकस्तत्त्वम्+ न+अन्तरीयकत्वम्+ व्याप्तिः+इति दिङ्नागाचार्याः। तेन विना यः+ भावः सत्त्वम्+ तदभावः+अविनाभावः+ अव्याप्तिः+इति कीर्त्तिपादाः। स्वाभाविकः सम्बन्धः+ व्याप्तिः+इति वाचस्पतिमिश्राः। स्वाभाविकत्वमौत्सर्गिकत्वम्+अनौपाधिकत्वम्+इति यावत्। अनौपाधिकः सम्बन्धः+ व्याप्तिः+इत्युदयनाचार्याः। तच्चानौपाधिकत्वम्+ यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्न-प्रतियोगि-प्रतियोगिकात्यन्ताभावसमानाधिकरण-साध्यसामानाधिकरण्यम्। तत् कथम्+एकमेव व्याप्तिलक्षणम्+ परिष्कृतम्+अतः+ आह---संक्षेपे+ इति।।69।।  
  <भाषापरिच्छेदः>
**************************************
<1-70>
	सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते। 
	स पक्षः+तत्र वृत्तित्वज्ञानात्+अनुमितिः+भवेत्॥ 70 ॥

	
	पक्षवृत्तित्वम्+इति+अत्र पक्षत्वम्+ किम्+ तदाह---सिषाधयिषयेति। सिषाधयिषाविरह-विशिष्ट-सिद्ध्यभावः पक्षता, तद्वान् पक्षः+ इति+अर्थः। सिषाधयिषामात्रम्+ न पक्षता, विना+अपि सिषाधयिषाम्+ घनघर्जितेन मेघानुमानात्। अतः+ एव साध्यसन्देहः+अपि न पक्षता, विना+अपि साध्यसन्देहम्+ तदनुमानात्। सिद्धौ सत्याम्+अपि सिषाधयिषासत्त्वे+अनुमितिः+भवत्येव। अतः सिषाधयिषाविरहविशिष्टत्वम्+ सिद्धौ विशेषणम्। तथा च---यत्र सिद्धिः+न+अस्ति, तत्र सिषाधयिषायाम्+ सत्याम्+असत्याम्+अपि पक्षता। यत्र सिषाधयिषा+अस्ति, तत्र सिद्धौ सत्याम्+असत्याम्+अपि पक्षता। यत्र तु सिद्धिः+अस्ति, सिषाधयिषा च न+अस्ति, तत्र न पक्षता, सिषाधयिषाविरहविशिष्टसिद्धेः सत्त्वात्। ननु यत्र परामर्शानन्तरं सिद्धिः+ततः सिषाधयिषा, तत्र सिषाधयिषाकाले परामर्शनाशात्+न+अनुमितिः। यत्र सिद्धिः+-परामर्शः+-सिषाधयिषाः क्रमेण भवन्ति, तत्र सिषाधयिषाकाले सिद्धेः+नाशात् प्रतिबन्धकाभावात्+एव+अनुमितिः। यत्र सिषाधयिषासिद्धि-परामर्शाः+तत्र परामर्शकाले सिषाधयिष+एव न+अस्ति। एवम्+अन्यत्र+अपि। सिद्धिकाले परामर्शकाले च न सिषाधयिषा, योग्यविभुविशेषगुणानाम्+ यौगपद्यनिषेधात्। तत् कथम्+ सिषाधयिषाविरहविशिष्‍टत्वम्+ सिद्धेः+विशेषणम्+इति चेत्+न। यत्र वह्निव्याप्य धूमवान् पर्वतः+ वह्निमान्+इति प्रत्यक्षम्+ स्मरणम्+ वा, ततः सिषाधयिषा, तत्र पक्षता सम्पत्तये तद्विशेषणस्य+आवश्यकत्वात्+इति। इदन्तु बोध्यम्+---यादृश-यादृश सिषाधयिषा-सत्त्वे सिद्धिसत्त्वे यल्लिङ्गकानुमितिः+तादृश-तादृश-सिषाधयिषाविरहविशिष्टसिद्ध्यभावः+तल्लिङ्गकानुमितौ पक्षता। तेन सिद्धिः+-परामर्शसत्त्वे यत्किञ्चित्+ ज्ञानम्+ जायतामितीच्छायाम्+अपि न+अनुमितिः। वह्निव्याप्य-धूमवान् पर्वतः+ वह्निमान्+इति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तम्+ ज्ञानम्+ जायतामिति+इच्छायान्तु भवत्येव। एवम्+ धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामिति+इच्छायाम्+अपि न+अनुमितिः। सिषाधयिषाविरहकाले यादृशसिद्धिसत्त्वे न+अनुमितिः+तादृशी सिद्धिः+विशिष्य+एव तत्+तदनुमिति-प्रतिबन्धिका वक्तव्या। तेन पर्वतः+तेजस्वी, पाषाणमयः+ वह्निमानन+इति ज्ञानसत्त्वे+अपि+अनुमितेः+न विरोधः। परन्तु पक्षतावच्छेदक-सामानाधिकरण्येन साध्यसिद्धौ+अपि तदवच्छेदेन+अनुमितिदर्शनात् पक्षतावच्छेदकावच्छेदेन+अनुमितिम्+ प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिः+एव प्रतिबन्धिका। पक्षतावच्छेदक-सामानाधिकरण्येन+अनुमितिम्+ प्रति तु सिद्धिमात्रम्+ विरोधि। इदन्तु बोध्यम्---यत्र+अयम्+ पुरुषः+ न वा+इति संशयानन्तरम्+ पुरुषत्वव्याप्य-करादिमानयम्+इति ज्ञानम्, तत्र+असत्याम्+अनुमित्सायाम्+ पुरुषस्य प्रत्यक्षम्+ भवति, न त्वनुमितिः, अतः+अनुमित्साविरहविशिष्ट-समान-विषयकप्रत्यक्षसामग्री कामिनीजिज्ञासादिवत् स्वातन्त्र्येण प्रतिबन्धिका। एवम्+ परामर्शानन्तरम्+ विना प्रत्यक्षेच्छाम्+ पक्षादेः प्रत्यक्षानुत्पत्तेः प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्नविषयक-प्रत्यक्षे प्रतिबन्धिकेति संक्षेपः॥70॥

	परामर्शनिरूपणानन्तरम्+ पक्षतानिरूपणे सङ्गतिम्+आह---पक्षवृत्तित्वम्+इति। पक्षधर्मत्वम्+इति+अर्थः। प्रकृतस्य परामर्शस्य घटकतया पक्षवृत्तित्वम्+अपि प्रकृतम्। तदुपपादकम्+ पक्षतानिरूपणम्। तथा च परामर्शनिरूपणानन्तरम्+ पक्षतानिरूपणे उपोद्घातः सङ्गतिः। प्रकृतोपपादकत्वम्+उपोद्घातः। व्याप्तिनिरूपणानन्तरम्+ पक्षतानिरूपणे तु+एककार्यकारित्वम्+एव सङ्गतिः+इति बोध्यम्। सिषाधयिषामात्रम्++ पक्षतेति प्रशस्तपादाचार्याः। सिषाधयिषाविरहसहकृतसाधकमानाभावः पक्षतेति चिन्तामणिकृतः। सिषाधयिषाविरोधिप्रमाणाभावः पक्षतेत्युपस्कारे शङ्करमिश्राः। सिषाधयिषाविरहविशिष्टसिद्धि-साधकमानयोः+अन्यतरस्य+अभावः पक्षता। साधकमानञ्च+अनुमित्यन्यसिद्धेः सामग्री। तेन सिद्धिकाले समानविषयकप्रत्यक्षसामग्रीकाले+अपि च न+अनुमित्यापत्तिः+इति यज्ञपत्युपाध्यायाः। तेषाम्+ मतम्+ दूषयितुम्+ दीधितिम्+अनुस्मरन् स्वसिद्धान्तम्+आह---सिषाधयिषाविरहेति। सिषाधयिषायाः अनुमित्सायाः यः+ विरहः+अभावः+तद्विशिष्टायाः सिद्धेः+निश्चयस्य यः+अभावः+ इत्यर्थः। सिद्धौ विरहवैशिष्ट्यम्+ च+एकशरीरावच्छेदेन+एकक्षणावच्छिन्न+आत्मसमवेतत्वरूप-सामानाधिकरण्यसम्बन्धेन। अयम्भावः---पर्वतः+ वह्निमान्+इति सिद्धिसत्त्वे पर्वतः+ वह्निमान्+इति+अनुमितेः-+अनुत्पादात् सिद्धिः+अनुमिति-प्रतिबन्धिका वाच्या। तदभावः+च+अनुमितिकारणम्। एवञ्च सिद्धिसत्त्वे+अपि वह्निम्+अनुमित्याकारिकायाम्+अनुमित्सायाम्+ सत्याम्+अनुमितेः+उत्पत्तेः सिषाधयिषोत्तेजिकावाच्या। तथाच सिद्धिसत्त्वे सिषाधयिषाकाले+अनुमितिनिर्वाहार्थम्+ सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपायाः पक्षतायाः+ अनुमितिकारणत्वम्+ कल्प्यम्+इति बोध्यम्।  सिषाधयिषामात्रस्य पक्षतात्ववादिनाम्+ मतम्+उपन्यस्य दूषयति---सिषाधयिषामात्रम्+इति। घनगर्जितेन---मेघादीनाम्+ विजातीयशब्देन। मेघानुमानात्+इति। गगनम्+ मेघवत्+ विजातीयशब्दवत्वात्+इति+अनुमानात् सिषाधयिषाम्+ विना+अपि+अनुमितेः+उत्पत्तेः सिषाधयिषामात्रम्+ न पक्षतेति भावः। अतः+ एव---वक्ष्यमाणदूषणात्+एव। यद्विशेष्यकः-यत्सम्बन्धावच्छिन्नः+-यत्प्रकारक-निश्चयः+ यत्संशयः+-निवर्त्तकः, सः+ सन्देहः+तत्पक्षक-तत्साध्यकानुमितौ हेतुभूता पक्षता, समानविषयकत्वेन निश्चयस्य प्रतिबन्धकत्वात्+इति प्राञ्चः+ वदन्ति, तद् दूषयति---विना+अपि साध्यसन्देहम्+इति। तदनुमानात्---साध्यानुमितेः। सिषाधयिषाविरहरूपस्य सिद्धेः+विशेषणस्य प्रयोजनम्+आह---सिद्धौ सत्याम्+इति। अतः---अनुमिति-निर्वाहक-पक्षतासिद्ध्यर्थम्। सिषाधयिषाविरह-विशिष्टसिद्ध्यभावरूपा पक्षता क्वचित्+ विशेषणाभावप्रयुक्ता, क्वचित्+ विशेष्याभावप्रयुक्ता, क्वचित्+उभयाभावप्रयुक्ता चेति+उपपादयति---तथा च+इत्यादिना। यत्र सिषाधयिषा सिद्धिः+च, तत्र सिषाधयिषाविरह-रूप-विशेषणाभावात्+ विशिष्टाभावरूपा पक्षता। यत्र सिद्धिः+-सिषाधयिषे नस्तः+तत्र सिषाधयिषा-विरहरूप-विशेषणसत्त्वे+अपि सिद्धिरूपविशेष्याभावाद्विशिष्टाभावरूपा पक्षता। एवम्+ यत्र सिषाधयिषा+अस्ति सिद्धिः+च न+अस्ति, तत्र विशेष्यविशेषणयोः+उभयोः+अभावात्+ विशिष्टाभावरूपा पक्षतेति त्रिषु स्थानेषु पक्षतासत्त्वात्+अनुमितिः+न+अन्यत्र+इति भावः। सत्याम्+असत्याम्+अपि+इति। सत्याम्+उभयाभाव-प्रयुक्तस्या+असत्याम्+ विशेष्याभावमात्रप्रयुक्तस्य+उक्तविशिष्टाभावस्य सत्त्वात्+इति भावः। सत्याम्+अत्याम्+अपि+इति। सत्याम्+ विशेषणाभावमात्र-प्रयुक्तस्या+असत्याम्+ तु+उभयाभावप्रयुक्तस्य विशिष्टाभावस्य सत्त्वात्+इति भावः। पक्षता-विरहस्थलम्+ दर्शयति---यत्र तु+इत्यादिना। सिद्धेः सत्त्वात्+इति। सिषाधयिषाविरहविशिष्ट-सिद्धेः सत्त्वेन तदभावरूप-पक्षताया अभावात्+न+अनुमितिः+इति भावः। ननु परामर्शरूपानुमितिकारणसत्त्वे सिद्धिरूपानुमितिविरोधिसत्त्वे यद्यनुमित्सा वर्त्तेत, तदा तस्याः+ उत्तेजकत्वम्+ स्यात्, प्रतिबन्धक-समानकालीन-कार्यजनकस्य+उत्तेजकत्वात्। न च+एतत् सम्भवति, सिषाधयिषाकाले+अनुमितिकारणस्य परामर्शस्य क्षणिकत्वेन नाशात्। तथा च परामर्शाभावादेवानुमितेः+अनुत्पत्त्या सिषाधयिषा न+उत्तेजिका, प्रतिबन्धकसत्त्वे कार्योत्पादार्थम्+एव+उत्तेजकस्य कल्पनीयत्वात्+इति+आत्याशङ्कते---ननु यत्रेति। परमार्शानन्तरम्+---परामर्शद्वितीयक्षणे। ततः---सिद्ध्युत्पत्ति-द्वितीयक्षणे। क्रमेण---अव्यवधानेन। सिषाधयिषैव न+अस्ति+इति। धर्मिणः+असत्त्वेन कस्य+उत्तेजकत्वम्+ कल्पनीयमम्+इति भावः। एवम्+अन्यत्र+अपि+इति। यत्र क्रमेण सिषाधयिषा-परामर्श-सिद्धयः सिद्धि-सिषाधयिषा-परामर्शाः परामर्श-सिषाधयिषा-सिद्धयः+ वा, तत्र+अपि+इति+अर्थः। तथा च यत्र सिषाधयिषापरामर्श-सिद्धयः क्रमेण भवन्ति, तत्र सिद्धिकाले सिषाधयिषा-नाशात् सिषाधयिषाविरहविशिष्टसिद्धिरूपस्य प्रतिबन्धकस्य सद्भावात्+न+अनुमितिः। यत्र च सिद्धि-सिषाधयिषापरामर्शाः+तत्र परामर्शकाले सिद्धिनाशात् प्रतिबन्धकाभावात्+एव+अनुमितिः। यत्र च परामर्शसिषाधयिषा-सिद्धयः+तत्र सिद्धिकाले परामर्शनाशात् कारणाभावादेव न+अनुमितिः+इति सिषाधयिषा न+उत्तेजिका। अतः सिषाधयिषाविरहविशिष्टत्वम्+ सिद्धेः+विशेषणम्+ व्यर्थम्+इति भावः। ननु सिद्धिमात्रकाले परामर्शमात्रकाले वा सिषाधयिषा-सम्भवात् तत्र+अनुमितिः+न स्यात्, सिद्धिरूप-प्रतिबन्धकसद्भावात्+इति+अतः+ आह---सिद्धिकालः+ इति। यौगपद्यनिषेधात्---युगपदुत्पत्तिनिषेधात्। तथा च सिद्धि-परामर्शोभयक्षणे सिषाधयिषाया उत्पत्त्यभावात् सिद्ध्युत्तरक्षणे परामर्शोत्तरक्षणे वा तदुत्पत्तिः+वाच्या। तथा च पूर्वोक्तम्+ दूषणम्+इति भावः। कथम्---किमर्थम्, सिषाधयिषाकालीन+अनुमितिनिर्वाहरूप-प्रयोजनासम्भवेन व्यर्थत्वात्+इति भावः। प्रत्यक्षम्+---अनुमितीष्टसाधनताविषयकम्+ वह्निव्याप्यधूमवान् पर्वतः+ वह्निमान्, अनुमितिः+इष्टसाधनम्+इत्याकारकम्+ समूहालम्बनात्मकम्+ प्रत्यक्षम्। तथा च तादृश-प्रत्यक्षोत्पत्तेः स्मरणोत्पत्तेः+वा पूर्वमिष्टसाधनताधीस्वीकारे सर्वतः+ बलवत्या इच्छासामग्र्या प्रतिबन्धात् प्रत्यक्षम्+एव न स्यात्+अतः समूहालम्बनसिद्ध्यात्मकः+-परामर्शः+ एकक्षणे स्वीकृतः+ इति भावः। स्मरणम्+ वा+इति। सम्भवस्थलाभिप्रायकः+अयम् विकल्पः। अयम्भावः---यत्र प्रथमक्षणे वह्निव्याप्यधूमवान् पर्वतः+ वह्निमान्, अनुमितिः+इष्टसाधनम्+इति+आकारकः+अनुमिति+इष्टसाधनताविषयकः सिद्ध्यात्मकः परामर्शः+ततः+तदुत्तरक्षणे वह्न्यनुमितिः+जायताम्+इत्याकारिका सिषाधयिषा, तत्र पक्षतासम्पत्तये सिषाधयिषाविरहविशिष्टत्वम्+ सिद्धौ विशेषणम्+ देयम्+एव। अन्यथा सिद्धिरूप-प्रतिबन्धकसत्त्वेन तत्र+अनुमितिः+न स्यात्+इति। कीदृश्याः सिषाधयिषायाः+ उत्तेजकत्वम्+, तदवधारयति---इदम्+ तु+इति। यादृशः+-यादृशेति। वह्न्यनुमित्सासत्त्वे वह्निनिश्चयसत्त्वे+अपि धूमादिलिङ्गक-वह्न्यनुमिति-दर्शनात्+ धूमादिलिङ्गकवह्न्यनुमितौ वह्न्यनुमित्सैव+उत्तेजिका वाच्या, न तु घटाद्यनुमित्सेति वह्न्यनुमित्साविरहविशिष्ट-सिद्ध्यभावः+ एव धूमादिलिङ्गक-वह्न्यनुमितौ पक्षता। तथा च तत्+तदनुमितौ तत्+तद्व्यक्तित्वेन+एव+इच्छाया उत्तेजकत्वम्+ बोध्यम्। तेन---तत्+तदिच्छाया उत्तेजकत्वेन। न+अनुमितिः---न+अनुमित्यापत्तिः, उत्तेजकाभावात्, यत्किञ्चित्+ज्ञानेच्छाया उत्तेजकत्वानभ्युपगमात्+इति भावः। ननु+अनुमितित्वप्रकारकेच्छात्वेन+एव+उत्तेजकत्वम्+ वाच्यम्, तेन+एव यत्किञ्चित्+ज्ञानत्वप्रकारकेच्छाया वारणसम्भवात्+अतः+ आह---वह्निव्याप्येत्यादि। प्रत्यक्षातिरिक्तम्+ ज्ञानम्+इत्यस्य शाब्दसामग्र्यसत्त्वे इत्यादिः। शाब्दसामग्रीसत्त्वे शाब्दबोधेन+एव+इच्छाविषयसिद्धिसम्भवात्+अनुमित्सा न स्यात्। तदभावे च+उत्तेजकाभावेन तत्र+अनुमितेः+अपि+अभावः, सिद्धिरूपप्रतिबन्धक-सत्त्वात्। शाब्दसामग्र्यसत्त्वे तु तदानीम्+ वह्नेः शाब्दबोधासम्भवेन+अनुमित्यैवेच्छाविषयसिद्धिः+इरिति शाब्दसामग्र्यसत्त्वे प्रत्यक्षातिरिक्तज्ञानस्य+अपि+उत्तेजकतेति भावः। भवति+एव+इति+अनुमितिः+इति+अनेन सम्बध्यते। तथा च+अत्र+अनुमितेः+आनुभविकतया+अनुमितित्वाप्रकारकेच्छा+अपि क्वचित्+उत्तेजिका वाच्या, अनुमितित्वप्रकारकेच्छात्वेन+उत्तेजकत्वे तत्र+अनुमितिः+न स्यात्, तदिच्छाया अभावात्+इति भावः। तल्लिङ्गकानुमिताविति तल्लिङ्गकत्वप्रवेशस्य फलम्+आह---एवम्+इत्यादिना। न+अनुमितिः+इति। पर्वतपक्षक-धूमलिङ्गक-वह्न्यनुमितौ सिद्धिसत्त्वे धूमेन वह्निम्+अनुमिनुयाम्+इति+इच्छाव्यक्तिः+एव+उत्तेजिका, आलोकेन वह्निमनुमिनुयाम्+इति+इच्छाव्यक्तिः+तु न तथा। तथा च+अत्र तत्+तद्व्यक्तित्वेन+इच्छाया उत्तेजकत्वात् सिद्धिसत्त्वे तदुत्तेजक-व्यक्तेः+अभावात्+न+अनुमितिः+इति भावः। सिद्ध्यनुमित्योः प्रतिबध्यप्रतिबन्धकभावस्वरूपम्+ निरूपयति---सिषाधयिषेति। सिषाधयिषाकाले पर्वतः+ वह्निमान्+इति सिद्धिसत्त्वे+अपि पर्वतः+ वह्निमान्+इति+अनुमित्युत्पत्तेः+तादृशसिद्धिः+तादृशानुमितौ प्रतिबन्धिका न स्यात्+अतः+ उक्तम्+---सिषाधयिषाविरहकालः+ इति। विशिष्येति। सिषाधयिषाविरहकाले पर्वतः+ वह्निमान्+इति पर्वतविशेष्यक-वह्निप्रकारक-निश्चयसत्त्वे पर्वतः+ वह्निमान्+इति+अनुमित्यनुत्पादात् पर्वतविशेष्यक-वह्निप्रकारकानुमितिम्+ प्रति पर्वतविशेष्यक-वह्निप्रकारकनिश्चयः+ एव प्रतिबन्धकः+ न+अन्यः+ इत्यर्थः। विशेषतः प्रतिबध्यप्रतिबन्धकभावनिरूपणप्रयोजनम्+आह---तेनेति। विशिष्य प्रतिबध्यप्रतिबन्धकभावनिरूपणेन+इत्यर्थः। न विरोधः+ इति। तथा च पर्वतः+तेजस्वी+इति ज्ञानस्य वह्नित्वावच्छिन्न प्रकारकत्व+अभावात्, पाषाणमयः+ वह्निमान्+इति ज्ञानस्य पर्वतत्वावच्छिन्नविशेष्यकत्व+अभावात्+इति भावः। पक्षतादीधितिम्+अनुस्मरन् सिद्ध्यनुमित्योः प्रतिबध्य-प्रतिबन्धकभावे विशेषान्तरम्+आह---परन्तु+इति। पक्षतावच्छेदकेति। पक्षतावच्छेदक-पर्वतत्वादि-धर्मेणा+अवच्छिन्नम्+ पर्वतादिमात्रम्+अविषयीकृत्य पक्षतावच्छेदकधर्मविशिष्टे च+एकस्मिन्+एव पर्वतादौ साध्यसिद्धौ+अपि+इत्यर्थः। तदवच्छेदेन---पक्षतावच्छेदकावच्छेदेन। पक्षतावच्छेदक-पर्वतत्वादिधर्मावच्छिन्न-पर्वतमात्रे इत्यर्थः। यत्र हि सिद्धिः पक्षतावच्छेदक-धर्मविशिष्टाम्+ काञ्चित्+एकाम्+एव व्यक्तिम्+ विषयीकरोति, तत्र सा सामानाधिकरण्येन सिद्धिः। यत्र तु पक्षतावच्छेदकधर्मविशिष्टा यावती व्यक्तिः सिद्धेः+विषयः, तत्र सा+अवच्छेदकावच्छेदेन+इति बोध्यम्। पक्षतावच्छेदकावच्छेदेन+अनुमितिम्+इति। यत्र+अनुमितौ साध्ये पक्षतावच्छेदकव्यापकत्वम्+ भासते, तत्र+अवच्छेदकावच्छेदेन+अनुमितिः। यत्र तु न व्यापकत्वभानम्+, तत्र सामानाधिकरण्येन+इति व्यापकत्वभानाभानाभ्याम्+अनयोः+भेदः+ मन्तव्यः। साध्यसिद्धिः+एव+इति। एवकारेण सामानाधिकरण्येन सिद्धेः+व्यवच्छेदः। सिद्धिमात्रम्+इति। नव्यमते यद्धर्मविशिष्टे क्वचित् साध्यम्+ सिद्धम्, तद्धर्मविशिष्टे व्यक्त्यन्तरे+अपि न+अनुमितिः। प्राचाम्+ मते तु यद्व्यक्तौ साध्यम् सिद्धम्+, तत्र न+अनुमितिः+भवति, व्यक्त्यन्तरे तु भवत्येव, समानविशेष्यत्वसम्बन्धेन बाध-विशिष्टबुद्ध्योः+इव सिद्ध्यनुमित्योः प्रतिबध्य-प्रतिबन्धकत्वौचित्यात्। तथा च प्राचाम्+ मते सामानाधिकरण्येन+अनुमितिम्+ प्रति सामानाधिकरण्येन सिद्धिः+न प्रतिबन्धका, किन्त्ववच्छेदावच्छेदेन समानविशेष्यव्यक्तिकत्वेन वा+इति भावः। ननु संशयोत्तरम्+ परामर्शात्मके विशेषदर्शने जाते+अनुमितिः कथम्+ न जायते, प्रत्यक्षसामग्र्या इव+अनुमिति-सामग्र्या अपिसत्त्वात्+इति+आशङ्कायाम्+ यज्ञपतिमतम्+ दूषयितुम्+ प्रत्यक्षानुमितिसामग्र्योः प्रतिबध्यप्रतिबन्धकभावे स्वसिद्धान्तम्+आह---इदन्तु+इत्यादिना। ज्ञानम्+---परामर्शरूपम्+ विशेषदर्शनम्। असत्याम्+अनुमित्सायाम्+इति। अनुमित्सासत्त्वे तु+अनुमितिः+एव भवति; इच्छासामग्र्याः+ सर्वतः+ बलवत्त्वात्+इति भावः। प्रत्यक्षम्+ भवति+इति। संशयोत्तरम्+ प्रत्यक्षम्+ प्रति हेतुभूतस्य विशेषदर्शनस्य सत्त्वात्। एतादृश विशेषदर्शनरूप-प्रत्यक्षसामग्रीविशेषानुधावनञ्च प्रत्यक्षविषये+अनुमतिसामग्री-प्रदर्शनार्थम्। पृथक् पृथक् सामग्रीप्रदर्शनस्य+अनुचितत्वात्+इति भावः। कामिनी--जिज्ञासावत्+इति। यथा कामिनीजिज्ञासा ग्राह्याभावाद्यनवगाहिनि+अपि कामिनी-जिज्ञासात्वेन सकलकार्यप्रतिबन्धिका, तथा तादृशप्रत्यक्षसामग्र्यपि ग्राह्याभावाद्यनवगाहिनि+अपि तादृशसामग्रीत्वेन प्रतिबन्धकेत्यर्थः। स्वातन्त्र्येण---पक्षताकुक्ष्यप्रविष्टत्वेन। प्रतिबन्धिकेति। तथा च समानविषये+अनुमिति-सामग्र्यपेक्षया प्रत्यक्षसामग्र्या बलवत्त्वम्+ बोध्यम्। अन्यथा+अनुमितिसामग्र्याः प्रत्यक्षसामग्र्यपेक्षया बलवत्त्वे संशयोत्तरम्+ प्रत्यक्षोच्छेदप्रसङ्गः। नचैवम्+अनुमित्युच्छेदप्रसङ्गः, अनुमेयोपनीतभानसामग्र्याः+तत्र+अपि सम्भवात्, तस्याः+च प्रत्यक्षसामग्रीत्वेन बलवत्त्वात्+इति वाच्यम्, उपनीतभानसामग्र्याः+ इतरज्ञानसामग्र्यपेक्षयाः+ दुर्बलत्वात्। न च+एवम्+ संशयानन्तरम्+ भ्रमरूपविशेषदर्शने सत्युपनीतभानसामग्रीजन्यम्+ भ्रमप्रत्यक्षम्+ न स्यात्, अनुमितिसामग्रीसत्त्वात्, तस्याः+चउपनीतभानसामग्र्यपेक्षया प्रबलत्वात्। न च दोषाघटितोपनीतप्रत्यक्षसामग्र्यपेक्षया+अनुमित्यादि-सामग्री बलवती+इति वाच्यम्। भ्रमानुमित्युच्छेदापत्तेः+इति चेत्। मैवम्, प्रत्यक्षमात्रप्रयोजकदोषाघटितोपनीतभानसामग्र्याः+ अनुमित्यादिसामग्र्यपेक्षया दुर्बलत्वात्+इति। संशयोत्तरभ्रमे च प्रत्यक्षस्य+अनुभूयमानतया तन्मात्रघटित+एव सामग्री+इति न+अनुपपत्तिः। अतः+ एव न भ्रमानुमित्युच्छेदः+अपि तत्र+अनुमितेः+अनुभूयमानतया तादृशोपनीतभानसामग्र्या दुर्बलत्वात्, दोषस्य फलबलकल्प्यत्वात्। वर्द्धमान+उपाध्यायाः+तु सर्वत्र+अनुमितिसामग्र्याः प्रत्यक्षसामग्रीतः+ बलवत्त्वम्+आहुः। तथा च+उक्तम्+ परिशुद्धि-प्रकाशे-(115 पृः) "व्याप्यत्वेन भाने तु परामर्शसद्भावात्+अनुमितिः+एव तत्र जायते, प्रत्यक्ष-सामग्रीतः+अनुमितिसामग्र्या बलवत्त्वात्, अन्यथा परामर्शानन्तरम्+ धारावाहिकम्+ परामर्शान्तरम्+एव स्यात्+इ"ति। ननु समानविषये+अनुमितिसामग्र्यपेक्षया प्रत्यक्षसामग्र्या बलवत्त्वे भिन्नविषये+अपि प्रत्यक्षसामग्री बलवती स्यात्। तथा च घटादिप्रत्यक्षसामग्रीकाले वह्न्याद्यनुमितिः+न स्यात्+अतः+ आह--एवम्+इति। तथा च भिन्नविषये प्रत्यक्ष-सामग्र्यपेक्षयानुमितिसामग्र्या बलवत्त्वम्+ बोध्यम्। अन्यथा भिन्नविषये+अपि प्रत्यक्षसामग्र्या बलवत्त्वे परामर्शोत्तरम्+ परामर्शप्रत्यक्षप्रसङ्गः। इष्टापत्तिः+इति चेत्। न । परामर्शप्रत्यक्षकाले व्याप्तिज्ञान-नाशात् तदुत्तरमनमित्युच्छेदापत्तेः+इति भावः॥ 70॥



*********************************************************************************
				भाषापरिच्छेदः 
१६-०५-२००९

	अनैकान्तो विरुद्धः+च+अपि+असिद्धः प्रतिपक्षितः।
	कालात्ययापदिष्टः+च हेत्वाभासाः+च पञ्चधा।।७१।।
		
	हेतुप्रसङ्गात्+ हेत्वाभासान् विभजते -- अनैकान्तः+ इत्यादि। तल्लक्षणम्+तु यद्विषयकत्वेन ज्ञानस्य+अनुमिति-विरोधित्वम्+ तत्त्वम्। तथा हि - व्यभिचारादि-विषयकत्वेन ज्ञानस्या+अनुमितिविरोधित्वात् ते दोषाः। यद्विषयकत्वम्+च यादृशविशिष्ट-विषयकत्वम्+ बोध्यम्, तेन बाधभ्रमस्या+अनुमितिविरोधित्वे+अपि न क्षतिः। तत्र पर्वतो वह्न्यभाववान्+इति विशिष्टस्य+अप्रसिद्धत्वात्+न हेतुदोषः। न च वह्न्यभावव्याप्य-पाषाणमयत्ववान् पर्वतः+ इति परामर्शकाले वह्निव्याप्यधूमस्य+अभासत्वम्+ न स्यात्, तत्र वह्न्यभावव्याप्यवान् पक्षः+ इति विशिष्टस्य+अप्रसिद्धत्वात्+इति वाच्यम्। इष्टापत्तेः। अन्यथा बाधस्य+अनित्यदोषत्वापत्तेः। तस्मात् तत्र वह्न्यभावव्याप्य-पाषाणमयत्ववान्+इति परामर्शकाले वह्निव्याप्यधूमस्य न+अभासत्वम्+, भ्रमात्+अनुमितिप्रतिबन्धमात्रम्, हेतुः+तु न दुष्टः+ इति। इत्थञ्च साध्याभाववत्+वृत्ति-हेत्वादिकम्+ दोषः, तद्वत्त्वञ्च हेतौ येन केन+अपि सम्बन्धेन+इति नव्याः। परे तु यद्विषयकत्वेन ज्ञानस्य+अनुमितिविरोधित्वम्+, तद्वत्त्वम्+ हेत्वाभासत्वम्। न च+एवम्+ वह्निमान् धूमादित्यादौ पक्षे बाधभ्रमस्य साध्याभावविषयकत्वेन+अनुमितिविरोधित्वात्+ ज्ञानरूपसम्बन्धेन तद्वत्त्वस्य+अपिसत्त्वात् सत्+हेतोः+अपि बाधितत्वापत्तिः+इति वाच्यम्। तत्र ज्ञानस्य सम्बन्धत्व+अकल्पनात्। अत्र सत्प्रतिपक्षितः+ इति व्यवहारेण तत्कल्पनात्, तत्र बाधितः+ इति व्यवहाराभावादिति+आहुः। अनुमितिविरोधित्वम्+च+अनुमिति-तत्करणान्यतर-विरोधित्वम्, तेन व्यभिचारिणि न+अव्याप्तिः। दोषज्ञानम्+च यद्धेतुविषयकम्+ तद्धेतुकानुमितौ प्रतिबन्धकम् , तेन+एकहेतौ व्यभिचारज्ञाने हेत्वन्तरेण+अनुमित्युत्पत्तेः+तदभावाद्यनवगाहित्वम्+च व्यभिचारज्ञानस्य+अनुमितिविरोधित्वाभावे+अपि न क्षतिः+इति संक्षेपः। यादृश- साध्य-पक्षहेतौ यावन्तो दोषाः, तावत्+अन्यान्यत्वम्+ तत्र हेत्वाभासत्वम्। पञ्चत्वकथनम्+तु तत्सम्भवस्थलाभिप्रायेण। एवम्+ च साधारणाद्यन्यतमत्वम्+अनैकान्तिकत्वम्।। ७१।।
		हेतुप्रसङ्गात्+इति। स्मृतस्य+उपेक्षानर्हत्वम्+ प्रसङ्गः। लक्षणस्य लक्ष्यासाधारण-धर्मात्मकस्य ज्ञानम्+ विना विशेषे शिष्यजिज्ञासानुदयात्+ विभागः+ निष्प्रयोजनकः+ इत्यतः+ मणिकारोक्त-हेत्वाभाससामान्य- लक्षणम्+आह- तल्लक्षणम्+इति। हेतुदोषलक्षणम्+इति+अर्थः। हेतुवत्+आभासन्तः+ इति व्युत्पत्त्या हेत्वाभासपदम्+ दुष्टहेतुपरम्। हेतोः+आभासाः+ दोषाः+ इति व्युत्पत्त्या च हेतुदोषपरम्। यद्यपि परममूले दुष्टहेतूनाम्+ विभागात्+ दुष्टहेतोः+र्लक्षणम्+ वक्तव्यम्, तथापि दोषज्ञाने जाते दुष्टलक्षणस्य ज्ञानसम्भवात्+ दोषाणाम्+एव लक्षणम्+ कृतम्+इति मन्तव्यम्। यद्विषयकत्वेन+इति। तृतीयार्थः+अवच्छिन्नत्वम्- तस्य+अनुमितिविरेधित्वे+अन्वयः  ज्ञानस्य+इत्यत्र षष्ठ्यर्थः+ निष्ठत्वम्। अनुमितिविरोधित्वम् - अनुमिति-तत्करणान्यतर-प्रतिबन्धकत्वम्। तथा च ज्ञाननिष्ठ-यद्विषयकत्वावच्छिन्नानुमिति-तत्करणान्यतर-प्रतिबन्धकता, तद्विषयत्वम्+ हेत्वाभासत्वम्+इति+अर्थः। लक्ष्ये लक्षणम्+उपपादयति- तथा हि+इति। व्यभिचारादिविषयकत्वेन ज्ञानस्य -ज्ञाननिष्ठ-व्यभिचारादि-विषयकत्वेन। आदिना विरोधासिद्ध्यादिपरिग्रहः। ते - व्यभिचारादयः। दोषाः+ इति। तथा च पर्वतः+ धूमवान् वह्निमत्त्वात्+इति+अनुमितौ करणस्य धूमाभाववत्+अवृत्तिर्वह्निः+इति व्याप्तिज्ञानस्य प्रतिबन्धकः+ धूमाभाववत्+वृत्तिः+वह्निः+इति निश्चयः। तादृशनिश्चयनिष्ठा प्रतिबन्धकता धूमाभाववत्+वृत्ति-वह्निविषयकत्वावच्छिन्न+इति धूमाभाववत्+वृत्तिवह्निर्व्यभिचरः। एवम्+ ह्रदः+ वह्निमान्+इति+अनुमितौ वह्न्यभाववान् ह्रदः+ इति बाधनिश्चयः प्रतिबन्धकः। तादृशनिश्चयनिष्ठा प्रतिबन्धकता वह्न्यभाववत्+ह्रदविषयकत्वावच्छिन्न+इति वह्न्यभाववत्+ह्रदः+ बाध इति बाध-व्यभिचारयोः+लक्षण समन्वयः। ननु+एवम्+ पर्वतः+ वह्निमान्+इति+अनुमितौ  वह्न्यभाववान् पर्वतः+ इति बाध-भ्रमः प्रतिबन्धकः। तादृशभ्रमनिष्ठा प्रतिबन्धकता वह्न्यभाववत+पर्वतविषयकत्व+अवच्छिन्न+इति वह्न्यभाववत्+पर्वतस्य दोषत्वे सत्+हेतोः+धूमस्य दुष्टत्वप्रसङ्गः, अतः आह - यद्विषयकत्वञ्च+इति। यद्रूपावच्छिन्नविषयकत्वञ्चेति+अर्थः। तेन - यद्विषयकत्वस्य+एतादृशार्थविवक्षणेन। न क्षतिः - वह्न्यभाववत्+पर्वतादौ न+अतिव्याप्तिः। पर्वतः+ वह्निमान्+इति+अनुमितौ वह्न्यभाववान् पर्वतः+ इति बाधभ्रमस्य+अनुमितिप्रतिबन्धकत्वे+अपि तादृशप्रतिबन्धकता न वह्न्यभाववत्+पर्वतत्व+अवच्छिन्नविषयकत्वावच्छिन्ना, वह्न्यभाववत्+पर्वतस्य+अप्रसिद्धत्वात्+इति सत्+हेतुमात्रे वह्न्यभाववत्+पर्वतादेः+दोषत्वम्+ हेतोः+दुष्टत्वम्+च न+अस्ति+इति भावः। एवञ्च - ज्ञाननिष्ठ यद्रूपावच्छिन्नविषयकत्वावच्छिन्नानुमिति-तत्करणान्यतरप्रतिबन्धकत्वम्+, तद्रूपावच्छिन्नविषयत्वम्+ हेत्वाभासत्वम्+इति लक्षणम्+ फलितम्। सत्प्रतिपक्षस्य+अनित्यदोषत्ववादी शङ्कते - न च+इति। वह्निव्याप्यधूमवान् पर्वतः+ इति परामर्शकाले वह्न्यभावव्याप्य-पाषाणमयत्ववान् पर्वतः+ इति परामर्शे सति धूमहेतुः+न सत्+प्रतिपक्षत्वम्, पाषाणमयत्वे वह्न्यभावव्याप्यत्वाभावेन विशिष्टस्य वह्न्यभावव्याप्य-पाषाणमयत्ववत्-पर्वतस्य+अप्रसिद्धत्वात्+इति भावः। इष्टापत्तेः+इति। सद्धेतूनाम्+ प्रतिपरामर्शे+अपि न दुष्टत्वम्+इति भावः। अन्यथा - प्रतिबन्धकीभूत-भ्रमविषयस्य+अपि दोषत्वे। अनित्यदोषत्वापत्तेः-पक्षे साध्याभाव-भ्रमदशायाम्+ सद्धेतौ+अपि दोषवत्त्वापत्तेः। इत्थञ्च- यादृश-विशिष्टविषयकत्वेन ज्ञानस्य+अनुमिति-प्रतिबन्धकत्वम्+, तादृश-विशिष्टस्य दोषत्वे च। हेत्वादिकम्+इति। आदिना साध्याभावविशिष्ट-पक्षपरिग्रहः। ननु साध्याभाववत्+वृत्तिहेतोः+व्यभिचारत्वे तद्वत्त्वस्य हेतावभावात्+ हेतौ दुष्टत्वव्यवहारः+ न स्यात्+अतः+ आह - तद्वत्त्वम्+इति। हेतौ तादृशदोषवत्त्वम्+इति+अर्थः। तत्+च व्यभिचारादिस्थले तादात्म्यसम्बन्धेन। बाधादिस्थले तु वह्न्यभाववान् ह्रदः+ धूमः+च+इत्यादि+आकारकैकज्ञानविषयत्वेन सम्बन्धेन+इति+आह- येन केन+अपि+इति। नव्याः -दीधितिकृतः। प्राञ्चः+तु दुष्टानाम्+एव हेतूनाम्+ विभजनात् तेषामेव लक्षणम्+ वक्तव्यम्, तदुपयोगितया+एव दोषस्वरूपनिर्वचनम्+इति वदन्ति, तन्मतम्+उपन्यस्यति - परे तु+इति। व्याप्त्यादिकमेव+इति। आदिना विरोधिपरामर्शपरिग्रहः। एवकारेण तादृशव्याप्तिविशिष्ट-हेतुविशिष्ट-पक्षस्य+अप्रसिद्धत्वे+अपि न क्षतिः। एकदेशस्य+अपि दोषत्वे बाधाकाभावात्+इति+अर्थः+ लभ्यते। तथा- दोषः। तद्वत्त्वम् -विरोधिव्याप्त्यादिमत्त्वम्। ज्ञानेति। वह्न्यभावव्याप्तिमत्-पाषाणमयत्वम्+ धूमः+च+इत्यादि+आकारकैकज्ञानविषयत्वसम्बन्धेन+इति+अर्थः। बाधभ्रमस्य- वह्न्यभाववान् पर्वतः+ इत्यादि+आकारकस्य निश्चयस्य। ज्ञानरूपसम्बन्धेन-वह्न्यभाववान् पर्वतः+ धूमः+च+इत्याद्याकारकैकज्ञानविषयत्वसम्बन्धेन। तद्वत्त्वस्य - साध्याभाववत्त्वस्य। तत्र -बाधभ्रमकालीन-धूमादि-सद्धेतौ। ज्ञानस्य- एकज्ञानविषयत्वस्य। सम्बन्धत्वेति। अयम्+ हेतुः+बाधितः+ इति व्यवहाराभावात्, तादृशव्यवहारस्य+एव तादृशसम्बन्धकल्पनाबीजत्वात्+इति भावः। अत्र - प्रतिपरामर्शकालीन-धूमादि-सद्धेतौ। तत्कल्पनात् -ज्ञानस्य सम्बन्धत्वकल्पनात्। तत्र-बाधभ्रमकालीनसद्धेतौ। व्यवहाराभावात्+इति। प्रत्युतायम्+ हेतुः+न बाधितः पुरुषः+तु भ्रान्तः+ इति+एवम्+ व्यवहारात्+इतिभावः। यत्र सत्प्रतिपक्षः+तत्र बाधः+ इति सत्प्रतिपक्षस्य बाधव्याप्यतया व्यप्यसत्प्रतिपक्षसत्त्वे व्यापकस्य बाधस्य सत्त्वावश्यम्भावात् सद्धेतोः+बाधितत्वम्+आवश्यकम्+। यदि तथा व्यवहाराभावात् तस्याबाधितत्वमुच्यते, तदा व्यापकस्य बाधस्य+अभावात् व्याप्यस्य+अपि सत्प्रतिपक्षस्य+अभावः+ इति हेतोः सत्प्रतिपक्षितत्वम्+अपि न+अङ्गीकर्त्तव्यम्। भ्रमात्+एव तादृशव्यवहारोपपत्तेः+इत्यस्यस्वरसः+ आहुः+इति+अनेन सूचितः। ननु वह्निमान्+इति+अनुमितिम्+ प्रति वह्न्यभाववान्+इति बाधबुद्धिः+एव प्रतिबन्धिका, न तु व्यभिचारबुद्धिः+इति व्यभिचारे हेत्वाभासलक्षणाव्याप्तिः+अतः+ आह - अनुमितितत्करणे+इति।  तथा च व्यभिचार-बुद्धेः+अनुमितिकरण-व्याप्तिज्ञानविरोधित्वात् तत्र लक्षणसमन्वयः+ इति भावः। ननु पर्वतः+ वह्निमान् द्रव्यत्वात्+इति+अनुमितौ वह्न्यभाववत्+वृत्तिद्रव्यत्वरूप-व्यभिचारस्य दोषत्वे तेन दोषेण धूमः+अदुष्टः स्यात्+अतः+ आह - दोषज्ञानम्+इति। अनुमित्युत्पत्तेः+इत्यस्य व्यभिचारज्ञानस्य+अनुमिति-विरोधित्वाभावे+अपि न क्षतिः+इति द्वितीयः+अन्वयः। तत्र प्रथमान्वये+अनुमितिविरोधित्वाभावे+अपि+इत्यस्य धूमादिहेतुकानुमितितत्करणान्यतर-विरोधित्वाभावे+अपि+इति+अर्थः। न क्षतिः - न व्यभिचारे+अव्याप्तिः। द्रव्यत्वहेतुकानुमितिकरण-व्याप्तिज्ञान-विरोधित्वेन लक्षणसमन्वयात्+इति भावः। ननु व्यभिचारज्ञानस्य साक्षात्+अनुमितिप्रतिबन्धकत्वम्+अस्तु , अनुमितिपदस्य लक्षणाकल्पनाभावेन लाघवात्+अतः+ आह - तदभावेति। साध्याभावाद्यनवगाहित्वात्+इति+अर्थः। आदिनासाध्याभावव्याप्यपरिग्रहः। तथा च व्यभिचारबुद्धेः साध्याभावावगाहित्वाभावात्+न साध्यानुमिति-प्रतिबन्धकत्वमतः+अनुमिति-पदस्य+अनुमिति-तत्करणान्यतर-परत्वम्+ बोध्यम्। तस्मिन् द्वितीयान्वये+अनुमितिविरोधित्वाभावे+अपि+इत्यस्य साक्षात्+अनुमितिविरोधित्वाभावे+अपि+इति+अर्थः। न क्षतिः+इति। अनुमितिपदस्य न+अनुमिति-तत्करणान्यतर-परत्वानुपपत्तिः+इति+अर्थः। ननु निर्वह्निः पर्वतः+ वह्निमान् धूमादित्यादौ न कः+अपि हेत्वाभासः स्यात्, वह्न्यभावविशिष्ट-पर्वतविशेष्यक-वह्निप्रकारक-ज्ञानस्य+आहार्यत्वेन तन्निष्ठप्रतिबध्यतानिरूपित-प्रतिबन्धकत्वस्य कुत्रापि+अयसत्त्वादिति+आशङ्कायाम्+ दीधितिकाराभिमतम्+अनुमित्यघटितम्+ हेत्वाभास-सामान्यलक्षणम्+आह- यादृश+इति। तद्धर्मावच्छिन्ने दोषव्यवहारः सम्प्रदायसिद्धः+तावत्+अन्यान्यत्वम्+ तत्रत्यदोषसामान्यलक्षणम्+इति+अर्थः। ननु+एतादृशदोषसामान्यलक्षणस्य पञ्चधा विभागः+असङ्गतः , धूमवान् वह्निमत्त्वात्+इत्यादौ दोषपञ्चकाभावात्+इति+अतः+ आह - तत्सम्भवेति। वायुः+गन्धवान् स्नेहात्+इत्यत्र पञ्चहेत्वाभास-सम्भवः। तथा हि - गन्धाभाववति जले स्नेहः+ हेतोः सत्त्वात्+ व्यभिचारः, गन्धवत्याम्+ पृथिव्याम्+असत्त्वात्+ विरोधः , वायौ पक्षीभूते+असत्त्वादिसिद्धिः , वायुः+गन्धाभाववान्  अपृथिवीत्वात्+इति सत्प्रतिपक्षः , पक्षे साध्याभावसत्त्वात्+ बाधः+च। एवम्+ वायुः रूपवान् स्पर्शवत्+अन्यत्वादित्यादौ+अपि पञ्चैव हेत्वाभासाः+ बोद्धव्याः। ते च हेत्वाभासाः पञ्चानाम्+ हेतुरूपाणाम्+ केनचित्+ रूपेण रहिताः कैश्चित्+ रूपैः+अन्विताः+च+इति प्राञ्चः। तथा च+उक्तम्+ तार्किकरक्षायाम् - "हेतोः केन+अपि रूपेण रहिताः कैः+चित्+अन्विताः। हेत्वाभासाः पञ्चधा ते गौतमेन प्रपञ्चिताः"।। इति। तानि च हेतुरूपाणि पक्षसत्त्वम्+ सपक्षसत्त्वम्+ विवक्षासत्त्वम्+अबाधितविषयत्वम्+असत्प्रतिपक्षत्वञ्च+इति। तत्र विपक्षासत्त्वाभावात्+अनैकान्तिकः सपक्षसत्त्वाभावात्+ विरुद्धः पक्षसत्त्वाभावादिसिद्धः+असत्प्रतिपक्षत्वाभावात् सत्प्रतिपक्षः+अबाधितविषयत्वाभावात्  कालात्ययापदिष्टः+च+इति पञ्च हेत्वाभासाः। काश्यपमते तु हेत्वाभासाः+त्रिधा- असिद्धः+ विरुद्धः सन्दिग्धः+च+इति। तथा च+उक्तम्+ भाष्ये- विरुद्धासिद्धसन्दिग्धमलिङ्गम्+ काश्यपः+अब्रवीत्+इति। अनध्यवसितः+ नामातिरिक्तः+चतुर्थः+ हेत्वाभासः+ इति प्रशस्तपादाचार्याः। तथा च+उक्तम् - एतेन+असिद्धविरुद्धसन्दिग्धानध्यवसितवचनानाम्+अनपदेशत्वम्+उक्तम्+ भवति+इति। लीलावतीकारः+ अपि+एवमेव+आहुः+तदाभासाः+चत्वारः+ इति। शिवादित्यमिश्राः+तु+आहुः - तदभासा असिद्धविरुद्ध+अनैकान्तिक+अनध्यवसित कालात्ययापदिष्ट-प्रकरणसमा इति। हेत्वाभासाः+त्रिधा+इति दिङ्नागाचार्याः कीर्तिपादाः+च। तथा च+उक्तम्+ न्यायविदौ- असिद्धविरुद्ध+अनैकान्तिकाः+त्रयः+ हेत्वाभासाः+ इति। गौतमीयाः+तु पञ्चधा। तत्र मूले वक्ष्यमाणेषु+अनैकान्तिकादिलक्षणेषु क्वचित्+ दोषमावधार्य नव्यमतम्+अनुसरन् स्वयम्+अनैकान्तिकादीनाम्+ लक्षणानि+आह - एवम्+इति। साधारणादीत्यादिना+असाधारणानुपसंहारिणोः परिग्रहः।।७१।।

		आद्यः साधारणः+तु स्यात् स्यात्+असाधारणः+अपरः।
		तथैव+अनुपसंहारी त्रिधा+अनैकान्तिकः+ भवेत्।। ७२।।
	साधारणः साध्यवत्+अन्यवृत्तिः। तेन च व्याप्तिज्ञान-प्रतिबन्धः क्रियते। असाधारणः साध्यासामानाधिकरणः+ हेतुः। तेन साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते। अन्ये तु सपक्षावृत्तिः+असाधारणः। सपक्षः+च निश्चितसाध्यवान्। इत्थञ्च शब्दः+अनित्यः। शब्दत्वादित्यादौ यदा पक्षे साध्यनिश्चयः+तदा न+असाधारण्यम्+, तत्र हेतोः+निश्चयात्+इति वदन्ति। अनुपसंहारी च+अत्यन्ताभावाप्रतियोगिसाध्यकादिः। अनेन व्यतिरेक-व्याप्तिज्ञान-प्रतिबन्धः क्रियते। विरुद्धः+तु साध्यव्यापकीभूताभावप्रतियोगी। अयम्+ साध्याभावग्रह-सामाग्रीत्वेन प्रतिबन्धकः सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभावसाधकः, अत्र तु हेतुः+एकः+ एव+इति विशेषः। साध्याभावसाधकः+ एव हेतुः साध्यसाधकत्वेन+उपन्यस्तः+ इति+अशक्तिविशेषोपस्थापकत्वात्+च विशेषः। सत्प्रतिपक्षः साध्याभावव्याप्यवान् पक्षः। अगृहीताप्रामाण्यकसाध्यव्याप्यवत्त्वोपस्थितिकालीना+अगृहीताप्रामाण्यकतदभावव्याप्यवचत्त्वोपस्थितिविषयः+तथा+इति+अन्ये। अत्र च परस्पराभावव्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिबन्धः फलम्। 
	अत्र केचित्- यथा घटाभाव-व्याप्यवत्ता-ज्ञाने+अपि घटचक्षुः-संयोगे सति घटवत्ताज्ञानम्+ जायते। यथा च शंखे सति+अपि पीतत्वाभावः+-व्याप्यः+-शङ्खत्ववत्ताज्ञाने सति पित्तादिदोषः+ पीतः शङ्खः+ इति धीर्जायते। एवम्+ कोटिद्वय-व्याप्य-दर्शने+अपि  कोटिद्वयस्य प्रत्यक्षरूपः संशयः+ भवति। तथा सत्प्रतिपक्षस्थले संशयरूपानुमितिः+भवति+एव। यत्र च+एककोटि-व्याप्यदर्शनम्+, तत्र+अधिकबलतया द्वितीयकोटि -भानप्रतिबन्धात्+न संशयः। फलबलेन च+अधिकबल-समबलभावः कल्प्यते+ इति वदन्ति। तत्+न। तदभाव-व्याप्यवत्ता-ज्ञाने सति तदुपनीतभानविशेष-शाब्दबोधादेः+अनुदयात्+ लौकिकसन्निकर्षाजन्य-दोषविशेषाजन्य-ज्ञानमात्रे तस्य प्रतिबन्धकता, लाघवात्; न तु+उपनीतभानविशेषे शाब्दबोधे च पृथक्प्रतिबन्धकता, गौरवात्। तथा च प्रतिबन्धकसत्त्वात् कथम्+अनुमितिः? न हि लौकिकसन्निकर्षस्थले प्रत्यक्षमिव सत्प्रतिपक्ष-स्थले संशयकारानुमितिः प्रामाणिकी, येन+अनुमिति-भिन्नत्वेन+अपि विशेषणीयम्। यत्र च कोटिद्वय-व्याप्यवत्ता-ज्ञानम्+, तत्र+उभयत्र+अप्रामाण्यज्ञानात् संशयः+ न+अन्यथा, अगृहीताप्रमाण्यकस्य+एव विरोधिज्ञानस्य प्रतिबन्धकत्वात्+इति। असिद्धस्त्वाश्रयासिद्ध्याद्यन्यतमत्वम्। आश्रयासिद्धिः पक्षे पक्षतावच्छेदकस्य+अभावः। यत्र च काञ्चनमयः पर्वतः+ वह्निमान्+इति साध्यते, तत्र पर्वतः+ न काञ्चनमयः+ इति ज्ञाने विद्यमाने काञ्चनमये पर्वतः+ परामर्श-प्रतिबन्धः फलम्। स्वरूपासिद्धिः+तु पक्षे व्याप्यत्वाभिमतस्य+अभावः। तत्र च ह्रदः+ द्रव्यम्+ धूमात्+इत्यादौ पक्षे व्याप्यत्वाभिमतस्य हेतोः+अभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञान-रूपस्य परामर्शस्य प्रतिबन्धः फलम्। साध्याप्रसिद्ध्यादयः+तु व्याप्यत्वासिद्धिमध्ये+अन्तर्भूताः। साध्ये साध्यतावच्छेदकस्या+अभावः साध्याप्रसिद्धिः।  एतज्ज्ञाने जाते काञ्चनमयवह्निमान्+इत्यादौ साध्यतावच्छेदकविशिष्ट-साध्यपरामर्श-प्रतिबन्धः फलम्। एवम्+ हेतौ हेतुतावच्छेकाभावः साधनाप्रसिद्धिः। यथा काञ्चनमयधूमात्+इत्यादौ। अत्र हेतुतावच्छेदकविशिष्ट-हेतुज्ञानाभावात् तत्+हेतुकव्याप्तिज्ञानादेः+अभावः फलम्। एवम्+ वह्निमान् नीलधूमादित्यादौ गुरुतया नीलधूमत्वस्य हेतुतानवच्छेदकत्वम्+अपि व्याप्यत्वासिद्धिः+इति+अपि वदन्ति। बाधः+तु पक्षे साध्यभावादिः। एतस्य तु+अनुमितिप्रतिबन्धः फलम्। तद्धर्मिक-तदभावनिश्चयः+ लौकिकसन्निकर्षजन्य-दोषविशेषाजन्य-तद्धर्मिक-तज्ज्ञानमात्रे विरोधी+इति। न तु संशयसाधारणम्+ पक्षे साध्यसंसृष्टत्वज्ञानम्+अनुमितिकारणम्+, तद्विरोधितया च बाध-सत्प्रतिपक्षयोः+हेत्वाभासत्वम्+इति युक्तम्; अप्रसिद्धसाध्यकानुमित्यनापत्तेः, साध्यसंशयादिकम्+ विना+अपि+अनुमित्युत्पत्तेः+च। एवम्+ साध्याभावज्ञाने प्रमात्वज्ञानम्+अपि न प्रतिबन्धकम्, मानाभावात्+ गौरवात्+च। अन्यथा सत्प्रतिपक्षादौ+अपि तदभावव्याप्यवत्ता-ज्ञाने प्रमात्वविषयकत्वेन प्रतिबन्धकतापत्तेः। किन्तु भ्रमत्वज्ञानानास्कन्दित- बाधादिबुद्धेः प्रतिबन्धकता। तत्र भ्रमत्वशङ्काविघटनेन प्रामाण्यज्ञानम्+ क्वचित्+उपयुज्यते। न च बाधस्थले पक्षे हेतुसत्त्वे व्यभिचारः, पक्षे हेत्वभावे स्वरूपसिद्धिः+एव दोषः+ इति वाच्यम्। बाधज्ञानस्य व्यभिचारज्ञानदेः+भेदात्। किञ्च यत्र परामर्शानन्तरम्+ बाधबुद्धिः+तत्र व्यभिचारज्ञानादेः+अकिञ्चित्करत्वात्+ बाधस्य+अनुमितिप्रतिबन्धकत्वम्+ वाच्यम्। एवम्+ यत्र+उत्पत्तिक्षणावच्छिन्ने घटादौ गन्धव्याप्य-पृथिवीत्ववत्ता-ज्ञानम्, तत्र बाधस्य+एव प्रतिबन्धकत्वम्+ वाच्यम्। न च पक्षे घटे गन्धसत्त्वात् कथम्+ बाधः+ इति वाच्यम्। पक्षतावच्छेदक-देशकालावच्छेदेन+अनुमितेः+अनुभवसिद्धत्वात्+इति। बाध-तद्व्याप्यभिन्ना ये हेत्वाभासाः+तद्व्याप्या अपि तन्मध्ये+ एव+अन्तर्भवन्ति, अन्यथा हेत्वाभासाधिक्य-प्रसङ्गात्। बाधव्याप्य-सत्प्रतिपक्षः+ भिन्नः+ एव, स्वतन्त्रेच्छेन मुनिना पृथगुपदेशात्। सत्प्रतिपक्ष-व्याप्यः+तु न प्रतिबन्धकः+ इति प्रघट्टकार्थः।।७२।।
		व्याप्तिज्ञान- प्रतिबन्धः+ इति। साध्यवदन्यावृत्तित्वरूप-व्याप्तिज्ञानप्रतिबन्धः इति+अर्थः। एतद्व्याप्तिज्ञानम्+ प्रति+एव तादृशसाधारणज्ञानस्य ग्राह्याभावविषयकत्वेन प्रतिबन्धकत्वात्+इति भावः। प्रतिबध्यते+ इति।  व्याप्तिघटकीभूत-साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते+ इति+अर्थः। असाधारणस्य+अनित्यदोषत्ववादिनाम्+ प्राचीनानाम्+ मतम्+आह- अन्ये तु+इति। पक्षे साध्यसन्देहदशायामेव+असाधारणस्य हेत्वाभासता, न तु निश्चयदशायाम्, तदा पक्षस्य+एव सपक्षत्वेन हेतोः सपक्षव्यावृत्तत्व+अभावात्+इति+अनित्यदोषत्वम्+ तस्येति+आह -इत्थम्+इति। असाधाराण्य-घटक-सपक्षत्वस्य निश्चयघटित्वे इत्+अर्थः। तत्र-निश्चितसाध्यवति धर्मिणि। हेतोः सपक्षावृत्तित्वज्ञानस्य व्याप्ति-पक्षधर्मताज्ञानानुमिति-प्रतिबन्धकत्वाभावात्+ हेतुनिष्ठ-सपक्षावृत्तित्वस्य न हेत्वाभासत्वम्, परन्तु हेतोः सपक्षवृत्तित्वज्ञानविघटकतयोपाधिवत्+ दूषकत्वम्+इति+अस्वरसः+ वदन्ति+इति+अयेन सूचितः। साध्यकादिः+इत्यादिना+अत्यन्ताभावाप्रतियोगि-साधनपरिग्रहः। व्यतिरेकव्याप्ति+इति। साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा व्यतिरेकव्याप्तिः। साध्यव्यापकीभूतेति। साध्यस्य व्यापकीभूतः+ यः+अभावः+तस्य प्रतियोगि+इति+अर्थः। साध्याभावव्याप्तः+ हेतुः+विरुद्धः+ इति भावः। प्रतिबन्धक- अनुमितिप्रतिबन्धकः। ननु+एवम्+ साध्याभावसाधकात् सत्प्रतिपक्षात्+ विरुद्धस्य भेदः+ न स्यात्+अतः+- आह - सत्प्रतिपक्षे तु+इति। प्रतिहेतुः - प्रतिकूलः+ द्वितीयः+ हेतुः। अत्र - विरुद्धे। विशेषः - सत्प्रतिपक्षात्+ विरुद्धस्य भेदः। ननु यदि दूषकताबीजैक्ये+अपि हेतुभेदे सत्प्रतिपक्षे हेत्वैक्ये तु विरुद्धरूपम्+ हेत्वाभासान्तरम्+इति+उच्यते, तदा  यत्र+अन्वयिना हेत्वन्तरेण प्रतिबन्धः+तत्र सत्प्रतिपक्षः+ यत्र तु व्यतिरेकिणा तत्र हेत्वाभासान्तरम्+ स्यात्+अतः+ भेदकान्तरम्+अपि+आह - साध्याभावेति।  तथा च विरुद्धस्थले पुरुषनिष्ठाशक्तिविशेषदोषज्ञापकत्वम्+, सत्प्रतिपक्षे न तथा+इति दोषविशेषज्ञापकत्वाज्ञापकत्वरूप-फल-भेदात् तयोः+भेदः+ इति भावः। सत्प्रतिपक्षस्य साध्य-सदभावोभयानुमिति-प्रतिबन्धकत्वम्, विरुद्धस्य तु+एकानुमितिप्रतिबन्धकत्वम्+इतिफलभेदात् तयोः+भेदः+ इति+अनुक्तसमुच्चायकेन येन सूचितः। आचार्यान्तरमतेन सत्प्रतिपक्षस्य लक्षणम्+आह- अगृहीत+इति। अगृहीतम्+ न निश्चितम् अप्रामाण्यम्+ यस्य, तादृशम्+ यत् साध्यव्याप्यवत्त्वम्+, तस्य+इति+अर्थः। साध्यव्याप्यवत्तापरामर्श-शून्यकाले+अपरपरामर्शसत्त्वे+अपि सत्प्रतिपक्षव्यवहाराभावात् कालीनान्तम्+उपस्थितिविशेषणम्। परामर्शद्वयसत्त्वे+अपि+अन्यतरस्मिन्+अप्रामाण्ययग्रहकाले सत्प्रतिपक्षव्यवहाराभावात्+उभयत्र+अप्रामाण्यज्ञानानास्कन्दितत्व-विशेषणम्। पुरुषान्तरीय-तादृश-परामर्शकाले पुरुषान्तरस्य+अपरपरामर्श-सत्त्वे+अपि तथा व्यवहाराभावात्+उपस्थितौ+एकात्मवृत्तित्वम्+अपि निवेशनीयम्। तथा च+एककालावच्छिन्न+एकात्मवृत्तित्वसम्बन्धेन तादृशोपस्थितिविशिष्टविषयः सत्प्रतिपक्षः+ इति पर्यवसितः+अर्थः। तथा- सत्प्रतिपक्षः। अन्ये - न*न्व्याः। सत्प्रतिपक्षस्य दूषकताबीजम्+ दर्शयति - अत्र च+इति। सत्प्रतिपक्षस्थले च+इति+अर्थः। 		
	सत्प्रतिपक्षस्य संशयजनकत्वम्+ दूषकताबीजम्, न तु+अनुमितिप्रतिबन्धकत्वम्+ साध्याभाव-व्याप्यवत्ता-ज्ञानस्य+अनुमिति-प्रतिबन्धकत्वे मानाभावात्+इति *सोन्दङोपाध्यायमतम्+ दूषयितुम्+उपन्यस्यति - अत्र केचित्+इत्यादिना। तदभावव्याप्यवत्ता-निश्चयस्य तत्प्रतिबन्धकत्वे व्यभिचारम्+आह- यथा+इत्यादिना। तथा च स्थलद्वये तदभाव-व्याप्यवत्ता-ज्ञानेसति+अपि तद्वत्ताज्ञानोदयात् तदभाव-व्याप्यवत्ता-ज्ञानस्य तत्प्रतिबन्धकत्वे मानाभावः+ इति भावः। ननु तथापि विशेषदर्शनस्थले संशयः+अप्रमाणिकः, तस्य  तत्प्रतिबन्धकत्वादिति+आशङ्कायाम्+ विशेषदर्शनदशायाम्+ तत्प्रसिद्धिम्+आह- एवम्+ कोटिद्वयेति। स्थाणौ पुरुषे वा धर्मिण्येकस्मिन् स्थाणुत्वव्याप्य-दर्शने इति+अर्थः। अनुमितिः+भवति+एव+इति। अनुमितिम्+ प्रति तदभाव-व्याप्यवत्ता-ज्ञानस्य प्रतिबन्धकत्वे प्रमाणाभावात् , विरुद्धोभयकोट्योः समबलत्वात्+अर्थात् संशयाकारानुमितिः+इति भावः। ननु संशयम्+ प्रति तदभावव्याप्यवत्ता-निश्चयस्य+अप्रतिबन्धकत्वे यत्र+एककोटिव्याप्यवत्तानिश्चयः+तत्र कोटिद्वयोपस्थितिमहिम्ना संशयापत्तिः+अतः+ आह - यत्र च+इति। ननु+उभयभासकसामग्र्याः संशयोत्पादकत्वे पित्तादिदोषकालीन-कोटिद्वयोपस्थितिवशात् पीतः+ न वा+इति संशयापत्तिः+अतः+ आह - फलबलेन+इति। कार्यबलेन+इति+अर्थः। तथा च पीतः शङ्खः+ इति+अत्र पीतत्वप्रकारक-निश्चयस्य+एव+उत्पत्त्या शुक्लत्वग्रहे पित्तादि-दोषस्य प्रतिबन्धकत्वात् पीतत्वसाक्षत्कार-सामग्र्या अधिकबलत्वम्। दूरत्वादिदोषे सति+अपि कोटिद्वयव्याप्यवत्ता-ज्ञानस्थले संशयस्य+एव+उत्पत्त्या तत्सामग्र्याः समबलत्वम्+एव कल्प्यते+ इति भावः। तदेतन्मतम्+ निराकरोति - तत्+न+इति। तदभावः+इति। साध्याभावः+इति+अर्थः। तदुपनीतभानम्+ - साध्यविषयकः+अलौकिक-साक्षात्कारः। शाब्दबोधादेः+इत्यादिना+अनुमिति-परिग्रहः। तस्य - तदभावव्याप्यवत्ता-निश्चयस्य। ननु तदभावव्याप्यवत्तानिश्चयः+ दोषविशेषाप्रयोज्यालौकिक-साक्षात्कारम्+ शाब्दबोधम्+ प्रति च पृथक् प्रतिबन्धकः+अस्तु। तथा च सत्प्रतिपक्षस्थले न संशयाकारानुमिति+अनुपत्तिः+अतः+ आह - गौरवात्+इति।  कार्यकारणभाव-बाहुल्य-कल्पनेन गौरवात्+इति+अर्थः। प्रतिबन्धकसत्त्वात्+इति। अयम्+भावः - न हि तदभावव्याप्यवत्तानिश्चयः+तज्ज्ञानमात्रम्+ प्रति प्रतिबन्धकः+अपि तु लौकिकसन्निकर्षाजन्य-दोषविशेषाजन्यतज्ज्ञानमात्रम्+ प्रति। तेन पीतः शङ्खः+ इत्यादिज्ञानस्य पित्तादिदोषजन्यस्य पीतत्वाभावव्याप्यवत्ताज्ञानात्+न प्रतिबन्धः। सत्प्रतिपक्षस्थले+अपि तदभावव्याप्यवत्तानिश्चयरूप-प्रतिबन्धकेन लौकिकसन्निकर्षाद्यजन्य+एककोटिभानप्रतिबन्धात्+न संशयाकारानुमितिः+इति। ननु तदभावव्याप्यवत्तानिश्चयोत्तरम्+ लौकिकसन्निकर्षादिजन्य-विशिष्टबुद्धेः+आनुभविकतया तदनुरोधेन यथा प्रतिबध्यांशे लौकिकसन्निकर्षाद्यजन्यत्वनिवेशः, एवम्+ संशयाकारानुमितेः+अपि+अनुभविकतया तदनुरोधेन+अनुमित्यन्यत्वम्+अपि तत्र निवेशनीयमते+ आह- मही+इत्यादि। प्रामाणिकीति । उभयमतसिद्धेति+अर्थः। ननु+एवम्+ कोटिद्वयव्याप्यवत्तानिश्चयोत्तरम्+ कोटिद्वयस्य  प्रात्यक्षिकः संशयः कथ्+ स्यात्+इति+अतः+ आह - यत्र+इति। अत्र हेतुम्+उपन्यस्यति - अगृहीत+इति। तथा च+अगृहीताप्रामाण्यक-तदभावव्याप्यवत्तानिश्चयः प्रतिबन्धकः। प्रतिबध्यन्तु गृहीताप्रामाण्यकम्+ तज्ज्ञानम्। तेन सत्प्रतिपक्षस्थले च+एककोटेरपि+अप्रामाण्ये गमकाभावात् परस्पराभावव्याप्यवत्ताज्ञानेन परस्परानुमितिप्रतिबन्धात्+न संशयाकारानुमितिः+इति भावः। आश्रयासिद्ध्यादि+इति। आदिना स्वरूपासिद्धि-व्याप्यत्वासिद्ध्योः परिग्रहः। साध्याप्रसिद्ध्यादि+इति। आदिना साधनाप्रसिद्धपरिग्रहः। ज्ञानादेः+इति। आदिना पक्षधर्मताज्ञानपरिग्रहः। एकदेशिमतम्+आह - एवम्+इति। हेतुतानवच्छेदकत्वम्+अपि+इति। अपिना साध्याप्रसिद्धि-साधनाप्रसिद्ध्योः परिग्रहः। वदन्ति+इति+अनेन+अस्वरसः सूचितः। तद्बीजन्यु नीलधूमस्य धूमानतिरिक्ततया तत्र व्याप्तिसत्त्वात्+न व्याप्त्यभावरूप-व्याप्यत्वासिद्धिः+न वा नीलधूमत्वादेः+हेत्वाभासता, अनुमिति-तत्करणान्यतर-विरोधित्वाभावात्। तस्मात्+ व्यर्थविशेषणस्थले न हेत्वाभासः, पुरुषः+तु+अधिकेन निगृहीतः+ इति। साध्याभावादिः+इति। आदिना साध्यवत्+अन्यत्वस्य पक्षावृत्तिसाध्यादेः+च परिग्रहः। बाधस्य साक्षात्+अनुमिति-प्रतिबन्धकत्वे हेतुम्+आह - तद्धर्मिक+इति। अनाहार्याप्रामाण्यज्ञानानास्कन्दित-तद्धर्मिक-तदभावनिश्चयः+ इति+अर्थः। बाधबुद्धेः+अनन्तरम्+ लौकिकसन्निकर्षजन्य-विशिष्टबुद्धेः+उदयात्+आह - लौकिकसन्निकर्षाजन्य+इति। तदिन्द्रियजन्योपनीतभानात्मक-बाधनिश्चयोत्तरम्+ तदिन्द्रियजन्य-लौकिक-तद्विशिष्टबुद्धेः+उदयात्+आह - लौकिक+इति। शङ्कः+ न पीतः+ इति निश्चयः+अपि पित्तादिदोषवशात् शङ्खः पीतः+ इति+आरोपोदयात् तत्र व्यभिचारवारणाय+आह- दोषविशेष+इति। दोषसामान्याजन्याजन्यत्व-निवेशे भ्रममात्रस्य+एव बाधाप्रतिबध्यत्वापत्तिः+अतः+ विशेष+इति। प्राचीनैकदेशिमतम्+उपन्यस्य दूषयति - न तु+इति। इति। युक्तम्+इति+अनेन+अन्वयः। साध्यसंसृष्टत्वज्ञानम् - साध्यसंसर्गज्ञानम्। कारणम्+इति। पक्षताविधय+इत्यादिः। तथा च श्रुत्यात्मनिश्चयवतः+अपि सिषाधयिषा+अनुमित्युपपत्तये संशयः-निश्चय-साधारणम्+ साध्यसंसर्ग-ज्ञानत्वेन साध्यसंसर्गज्ञानम्+ पक्षताविधय+अनुमितिकरणम्। तन्मते साध्याभावप्रकारकत्व-सिषाधयिषाकालीनत्वान्यतरविशिष्ट-पक्षविशेष्यक-साध्यप्रकारक-ज्ञानत्वावच्छिन्नस्य+एव पक्षतात्वात्+इति भावः। ननु+एवम्+ सति बाधादिनिश्चयकाले साध्यसंसृष्टत्वज्ञानाभावादेव+अनुमित्यभावोपपत्तौ बाधनिश्चयस्य+अनुमितिविरोधित्वाभावेन हेत्वाभासत्वम्+ न स्यात्+अतः+ आह - तद्विरोधितया+इति। अनुमितिकारणीभूत-साध्यसंसृष्टत्वज्ञान-विरोधितया-, न तु+अनुमितिविरोधितया+इति+अर्थः। अप्रसिद्धसाध्यकेति। न प्रसिद्धम्+ साध्यम्+ यस्याः+ अनुमितेः+तस्याः+ अनापत्तेः+असिद्धेः+इति+अर्थः। साध्यसंसृष्टत्व-ज्ञानस्य+अनुमिति-कारणत्वे पृथिवी तदीतरभिन्नेत्याकारानुमितिः+न स्यात् , एतादृशानुमितेः पूर्वम्+ पृथिव्यात्मके पक्षे साध्यसंसृष्टत्व-ज्ञानासम्भवात्, पक्षातिरिक्ते च साध्याभावेन तदसम्भवात्+इति भावः। ननु+अप्रसिद्धसाध्यकानुमितिः कुत्र+अपि न भवति+अतः+ आह - साध्यसंशयेति। आदिना सिषाधयिषाकालीन-सिद्धिपरिग्रहः। तथा च घनगर्जितेनमेघानुमितेः पूर्वम्+ साध्यसंशय-सिषाधयिषाकालीनसिद्ध्योः+अभावसत्त्वे+अपि+अनुमित्युदयात् साध्यसंसृष्टत्व-ज्ञानम्+ न+अनुमिति-कारणम्+इति भावः। पक्षविशेष्यक-साध्याभाव-प्रकारकज्ञानधर्मिक-प्रमात्वनिश्चयः+अनुमितिप्रतिबन्धकः+तदभावः कारणम्+अतः+तादृशप्रमात्वम्+एव बाधः। सत्+हेतुस्थले बाधनिश्चयस्य भ्रमत्वनियमेन तत्र प्रमात्वरूपदोषाप्रसिद्ध्या न हेतुः+बाधितत्वम्+इति  प्राचीनैकदेशिमतम्+ दूषयति - एवम्+इत्यादिना। प्रमात्वमज्ञानम्+अपि -प्रामात्वनिश्चयः+अपि। मानाभावात्+इति। साध्यभावनावगाहिनः+तादृशपरमात्वनिश्चयस्य विरोधित्वे प्रमाणाभावात्+इति+अर्थः। ननु ह्रदः+ वह्निमान्+इति+आकारानुमितम+ प्रति ह्रदः+ वह्न्याभाववान्, इदम्+ ज्ञानम्+ प्रमेत्याकारक-ह्रदविशेष्यक-वह्न्यभावप्रकारक-ज्ञानव्यक्तिधर्मिक-प्रमात्वप्रकारक-निश्चयत्वस्य गुरुधर्मतया न तेन रूपेण प्रतिबन्धकत्वम्+इति भावः। ननु निरुक्त-प्रमात्व-प्रकारक-निश्चयत्वस्य गुरुत्वे+अपि लघुधर्मसमनियतत्वाभावात् तेन रूपेण प्रतिबन्धकत्वम्+अक्षतम्+इति+आशङ्काम्+ प्रतिवन्द्या परिहरति - अन्यथा+इति। गुरुधर्मस्य लघुधर्मसमनियतत्वाभावे+अपि+अवच्छेदकत्वस्वीकारे इति+अर्थः। सत्प्रतिपक्षादौ+इति। आदिना विरोधादिपरिग्रहः। प्रतिबन्धकतापत्तेः- अनुमित्यादि-विरोधित्वापत्तेः। तथा च सत्+हेतौ साध्याभावव्याप्यवत्तानिश्चयस्य भ्रमत्वनियमेन प्रमात्वरूपदोषाप्रसिद्ध्या न सत्प्रतिपक्षादिरूप-दोषवत्त्वम्। असत्+हेतुस्थले सत्प्रतिपक्षादिनिष्ठ-प्रमात्वानां भिन्नतया स्वरूप-भेदान्नैकहेत्वाभासत्वापत्तिः+च+इति भावः। ननु साध्याभावज्ञाननिष्ठप्रमात्वज्ञाने सति+अनुमिति-प्रतिबन्धः+तदभावे न+इति+अन्वयव्यतिरेकाभ्याम्+ प्रमात्वज्ञानस्य+अनुमितिप्रतिबन्धकत्वमत आह - किन्तु+इति। ननु साध्याभावज्ञाननिष्ठ-प्रमात्वज्ञानस्य क्व+उपयोगः+ इति चेत्, तत्र+आह- तत्र+इति। बाधादिस्थले इति+अर्थः। तथा च+अनुमिति-तत्करणान्यतरम्+ प्रति साध्याभावज्ञाननिष्ठप्रमात्वस्य साक्षात् प्रतिबन्धकत्वभावात्+न हेत्वाभासतेति भावः। स्वरूपासिद्धिः+एव+इति। तथा च बाधस्थले व्यभिचार-स्वरूपासिद्ध्यान्यतरसत्त्वनियमेन तज्ज्ञानादेव+अनुमित्यनुत्पत्तौ बाधस्य न हेत्वाभासत्वम्+इति भावः। व्यभिचारज्ञानादेः+इति। आदिना+असिद्धिज्ञानपरिग्रहः। भेदात्+इति। तथा च बाधज्ञानस्य+अनुमितिप्रतिबन्धकत्वात् त्रयाणाम्+ फलभेदात्+ बाधस्य हेत्वाभासान्तरत्वम्+अङ्गीकर्त्तव्यम्+इति भावः। ननु+अयोगोलकपक्षक-धूमसाध्यक-वह्नि-हेतुकानुमाने बाधलौकिकप्रत्यक्षवत्+ व्यभिचारलौकिकप्रत्यक्षम्+अपि भवितुम्+अर्हति। तेन+एव प्रत्यक्षेण व्याप्तिज्ञानानुत्पत्तौ तादृशानुमिति+अनुत्पत्तेः+अपि सम्भवात्+ हेतोः+दुष्टत्वसम्भवात्+च बाधस्य न हेत्वाभासत्वम्+इति चेत्, तत्र+आह -किञ्च+इति। अकिञ्चित्करत्वात्+इति। व्यभिचारज्ञानम्+ हि+अनुमितौ न साक्षात् प्रतिबन्धकम्। किन्तु परामर्शप्रतिबन्धद्वारा। तथा च परामर्शोत्तरकालीनम्+ व्यभिचारज्ञाम्+अकिञ्चित्करम्+इति तत्र+अनुमितौ बाधबुद्धेः+एव प्रतिबन्धकत्वम्+, बाधरूपदोषम्+आदाय हेतोः+दुष्टत्वम्+च स्वीकर्त्तव्यम्+इति भावः। वस्तुतः+ बाधस्थले व्यभिचार-स्वरूपासिद्ध्यान्यतरसत्त्वनियमः+अपि न+अस्ति+इति+आह - एवम्+इति। बाधस्य+एव+इति। तत्र पक्षे हेतुसत्त्वात्+न स्वरूपासिद्धिः+न+अपि व्यभिचारः, हेतौ साध्यवत्+अन्यवृत्तित्वस्य प्रतियोगिव्यधिकरण-साध्याभाववत्+-वृत्तित्वस्य च+अभावात्, तस्मात्+ बाधस्य+एव+अनुमितिप्रतिबन्धकत्वम्+इति भावः। कालावच्छेदेन+इति। उत्पत्तिक्षणावच्छिन्नः+ घटः+ गन्धवान् पृथिवीत्वादित्याद्यनुमितौ यथा घटत्वादिकम्+ पक्षतावच्छेदकतया भासते, तथा तत्+-देशकालौ+अपि। एवम्+च घटे पक्षे गन्धसत्त्वे+अपि+उत्पत्तिकाले गन्धाभावात्+ बाधः+ इति भावः। बाधः+-तद्व्याप्यभिन्ना इति। बाधः साध्याभावविशिष्टपक्षादिः+तद्व्याप्यः सत्प्रतिपक्षः+तद्भिन्ना व्यभिचार-विरुद्धासिद्धाः, तद्व्याप्यानाम्+ व्यभिचारविरुद्धासिद्धव्याप्यानाम्+ व्यभिचारादिषु+एव+अन्तर्भावः+ इति+अर्थः। व्यभिचारादेः+इव तद्व्याप्यस्य+अपि व्याप्तिज्ञानादि-प्रतिबन्धक-ज्ञानविषयत्वेन पञ्चहेत्वाभासानन्तर्गतत्वे+अतिरिक्तहेत्वाभासत्वम्+ दुर्वारम्+ स्यात्+इति भावः। अन्यथा -व्यभिचारादिव्याप्यानाम्+अपि व्यभिचाराद्यनन्तर्गतत्वे। आधिक्यप्रसङ्गात्+इति। तथा च गौतमसूत्र-तद्भाष्यविरोधापतादिष्टापत्तेः+वक्तुम्+अशक्यत्वात्+इति भावः। ननु+एवम्+ बाधव्याप्य-सत्प्रतिपक्षः+ व्यभिचारव्याप्यादिवत्+ बाधान्तर्गतः स्यात्, तथा सति हेत्वाभासपञ्चत्व-व्याघातः+ इति+अतः+ आह - बाधव्याप्येति। ननु+एवम्+ सत्प्रतिपक्षव्याप्यस्य बाधव्याप्यवत्+अतिरिक्त-हेत्वाभासत्वम्+इति+अतः+ आह - सत्प्रतिपक्षेति। न प्रतिबन्धकः+ इति। साध्याभावव्याप्यवत्पक्षस्य+एव सत्प्रतिपक्षतया तद्व्याप्यवत्ताज्ञानस्य साध्यवत्ताज्ञानविरोधित्वे मानाभावात्। तथा च सत्प्रतिपक्षव्याप्यस्य+अनुमिति तत्करणान्यतरविरोधित्वाभावेन न+अतिरिक्तहेत्वाभासत्वम्+इति भावः।।७२।। 
		यः सपक्षे विपक्षे च भवेत् साधारणः+तु सः। 
		यः+तु+उभयस्मात्+ व्यावृत्तः सः+ च+असाधारणः+ मतः।।७३।। 
	यः सपक्षः+ इति। सपक्षविपक्षवृत्तिः साधारणः+ इति+अर्थः। सपक्षः - निश्चितसाध्यवान्। विपक्षः - साध्यवत्+भिन्नः। विरुद्धवारणाय- सपक्षवृत्तित्वम्+उक्तम्। वस्तुतः+ विपक्षवृत्तित्वम्+एव वाच्यम्, विरुद्धस्य साधारणत्वे+अपि दूषकताबीजस्य भिन्नतया तस्य पार्थक्यात्। यः+तु+उभयस्मात्+इति। सपक्षविपक्ष-व्यावृत्तः+ इति+अर्थः। सपक्षः साध्यवत्तया निश्चितः, विपक्षः साध्यशून्यतया निश्चितः। शब्दः+अनित्यः शब्दत्वात्+इत्यादौ यदा शब्दे+अनित्यत्वस्य सन्देहः+तदा सपक्षत्वम्+ घटादीनाम्+एव, तद्व्यावृत्तम्+च शब्दत्वम्+इति तदा तदसाधारणम्। यदा तु शब्दे+अनित्यत्व-निश्चयः, तदा न+असाधारणम्। इदन्तु प्राचाम्+ मतम्। नवीनमतम्+ तु पूर्व*नुक्तम्।।७३।। 
	अनैकन्तव्याप्यम्+ साधारणम्+ लक्षयति - सपक्षेति। अस्य+उदाहरणम्+तु पर्वतः+ धूमवान् वह्निमत्त्वात्+इत्यादि ज्ञेयम्। अत्र वह्निः+हेतुः+निश्चितः+-साध्यवति सपक्षे महानसादौ निश्चितसाध्याभाववति विपक्षे+आयोगोलकादौ च सत्त्वात् साधारणः। लक्षणघटकपदव्यावृत्तिम्+ दर्शयति -विरुद्ध-वारणाय+इति। साध्याभावव्याप्तरूपस्य विरुद्धस्य विपक्षमात्रवृत्तित्वात् तत्र+अतिव्याप्तः+तत्+वारणाय सपक्षवृत्तिः+इति विशेषणम्। तत्त्वचिन्तामणिकृताम्+ सिद्धान्तम्+अनुस्मरन्+आह - वस्तुतः+ इति। साधारणत्वे+अपि+इति। विरुद्धस्य+अपि तत्त्वाज्ञाने विपक्षवृत्तिताज्ञानदशायाम्+ साधारणत्वम्+इति भावः। भिन्नतया+इति। साधारणस्य+अव्यभिचारज्ञाने विरुद्धस्य सामानाधिकरण्यग्रहे प्रतिबन्धकत्वात्+इति भावः। असाधारण्यघटकम्+ सपक्षत्वम्+ निश्चयगर्भम्, न तु साध्यवत्त्वमात्रम्+इति+आह- सपक्षः+ इति। सपक्षत्वविपक्षत्वयोः+निश्चयत्वनिवेशस्य फलम्+आह - शब्दः+ इति+आदिना। न+असाधारणम्+इति। शब्दत्वस्य हेतोः+निश्चितसाध्यवति सपक्षे शब्दे वृत्तित्वात्+इति भावः। इदम् -निश्चयघटितम्+असाधारण्यलक्षणम्। पूर्वम्+इति। साध्यासमानाधिकरणो हेतुः+इति+अत्र।।७३।। 
		तथैव+अनुपसंहारी केवलान्वयि-पक्षकः। 
		यः साध्यवति न+एव+अस्ति सः+ विरुद्धः+ उदाहृतः।।७४।। 
		आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिः+अपि+अथः+। 
		व्याप्यत्वासिद्धिः+अपरा स्यात्+असिद्धिः+अतः+त्रिधा।।७५।।
		पक्षसिद्धिः+यत्र पक्षः+ भवेत्+मणिमयः+ गिरिः।
		ह्रदः+ द्रव्यम्+ धूमवत्त्वात्+अत्र+असिद्धिः+अथापरा।।७६।। 
		व्याप्यत्वासिद्धिः+अपरा नीलधूमादिके भवेत्। 
		विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता।।७७।।
		साध्यशून्यः+ यत्र पक्षः+तु+असौ बाधः+ उदाहृतः। 
		उत्पत्तिकालीनघटे गन्धादिः+यत्र साध्यते।।७८।।
	केवलान्वयि+इति। सर्वम्+अभिधेयम्+ प्रमेयत्वादित्यादौ सर्वस्य+एव पक्षत्वात् सामानाधिकरण्यग्रह-स्थलान्तराभावात्+न+अनुमितिः। इदम्+तु न सम्यक्, पक्षैकदेशे सहचारग्रहे+अपि क्षतेः+अभावात्। अस्तु वा सहचाराग्रहः+तावता+अपि+अज्ञानरूपसिद्धिः+एव, न हेत्वाभासत्वम्+ तस्य, तथापि केवलान्वयिसाध्यकत्वम्+ तत्त्वम्+इति+उक्तम्। तथा च साध्यव्यापकीभूताभाव-प्रतियोगित्वम्+ तदर्थः।।७४-७५।।
	असिद्धिम्+ विभजते - आश्रयासिद्धिः+इत्यादिना। पक्षासिद्धिः+इति। आश्रयासिद्धिः+इति+अर्थः। अपरा+इति। स्वरूपासिद्धिः+इति+अर्थः।।७६।।
	नीलधूमादिकः+ इति। नीलधूमत्वादिकम्+ गुरुतया न हेतुतावच्छेदकम्, स्वसमानाधिकरण-व्याप्यतावच्छेदक-धर्मान्तराघटितस्य+एव व्याप्यतावच्छेदकत्वात्। धूमप्रागभावत्व-संग्रहाय-स्वसमानाधिकरणेति। विरुद्धयोः+इति। कपिसंयोगतदभाव-व्याप्यवत्ता-परामर्शे+अपि सत्प्रतिपक्षत्वमतः उक्तम्+ - विरुद्धयोः+इति। तथा च स्वसाध्यविरुद्ध-साध्याभावव्याप्यवत्तापरामर्शविषयः+ इति+अर्थः। साध्यशून्यः+ इति। पक्षः पक्षतावच्छेदकविशिष्टः+ इति+अर्थः। तेन घटे गन्धसत्त्वे+अपि न क्षतिः। एवम्+ मूलावच्छिन्नः+ वृक्षः कपिसंयोगि+इति+अत्र+अपि बोध्यम्।।७७-७८।। 
	इति श्रीविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायाम्+ सिद्धान्त-मुक्तावल्याम्+अनुमानखण्डम्।।२।।	
	मूले केवलान्वयिपक्षकः+ इति। केवलान्वयी वृत्तिमत्+अत्यन्ताभावाप्रतियोगी पक्षतावच्छेदकविशिष्टः पक्षः+ यस्य हेतोः सः+अनुपसंहारि+इति+अर्थः। अत्र पक्षता साध्यसंशयरूपा ग्राह्या। तेन सर्वम्+अभिधेयम्+इत्यादौ यदा साध्यनिश्चयः सिषाधयिषा च, तदा पक्षान्तर्भावेण सामानाधिकरण्य-घटित-व्याप्तिग्रहसम्भवात् प्रमेयत्वादेः सत्+हेतोः+अलक्ष्यतया पक्षस्य केवलान्वयित्वे+अपि तत्र हेतौ न+अतिव्याप्तिः+इति भावः। अनुपसंहारिणः+ हेत्वाभासत्वम्+उपपादयति - सर्वम्+अभिधेयम्+इति। स्थलान्तराभावात्+इति। दृष्टान्ताभावात्+इति+अर्थः, व्याप्तिग्रहणस्थलस्य+एव दृष्टान्तपदार्थत्वात्+इति भावः। न+अनुमितिः+इति। व्याप्तिज्ञानानुत्पत्त्येत्यादिः। प्राचीनमतम्+ निराकरोति- इदन्तु+इति। पक्षैकदेशे -घटादौ। न च संशयोत्पत्तिक्षणे निश्चयम्+ प्रति संशयसामग्र्याः प्रतिबन्धकत्वाभ्युपगमात् तत्र संशयसामग्र्याः सत्त्वात् कथम्+ पक्षैकदेशे घटादौ साध्यनिश्चयः+ इति वाच्यम्। तद्धर्मावच्छिन्न-विशेष्यक-संशयसामाग्र्याः+ एव तद्धार्मावच्छिन्न-विशेष्यक-निश्चयप्रतिबन्धकत्वेन सर्वत्वावच्छेदे संशय-सामाग्रीसत्त्वे+अपि घटत्वाद्यवच्छेदे तदभावात्। क्षतेः+अभावात्+इति।  तदानीम्+अपि केवलान्वयिपक्षकत्वस्य+अनुपसंहाररित्वस्य क्षतेः+अभावात्+इति+अर्थः। तथा च तत्र+अनुपसंहारित्वस्य सत्त्वे+अपि तस्य व्याप्तिज्ञानप्रतिबन्धकत्वाभावात्+ हेत्वाभासत्वानुपपत्तिः+इति भावः। तद्विशेष्यक-संशयसामग्र्याः+तद्विशेष्यकनिश्चयप्रतिबन्धकत्वे+अपि+आह - अस्तु वा+इति। असिद्धिः+एव+इति। पुरुषस्य+इत्यादिः। अनुमित्यज्ञानरूपासिद्धिः+इति+अर्थः। तस्य -सहचाराग्रहस्य। तस्य स्वरूपसत एव+अनुमित्यनुत्पादप्रयोजकतया+अनुमिति-तत्करणान्यतरप्रतिबन्धकज्ञानविषयत्वाभावात्+न हेत्वाभासत्वम्+इति भावः। यः साध्यवति न+एव+अस्ति+इति यथाश्रुतमूलात् साध्यवन्निरूपित-वृत्तित्वसामान्याभाववत्त्वम्+ विरुद्धत्वम्+इति+अर्थः+ लभ्यते, तत्+च+असाधारणस्वरूपम्+एव+इति मूलम्+अन्यथा व्याचष्टे - एवकारेण+इत्यादि। तथा च साध्याधिकरणत्वावच्छेदेन हेत्वाभाववत्त्वम्+ विरुद्धत्वम्। असाधारण्यम्+ तु न+एवम्। तेन+असाधारणे न+अतिव्याप्तिः+इति भावः। तदर्थः - मूलस्य तात्पर्य-विषयीभूतः+अर्थः।।७४-७५।।
	स्वसमानाधिकरणेति। स्वम्+ नीलधूमत्वम्+ तत्समानाधिकरणम्+ व्याप्यतावच्छेदकम्+ धर्मान्तरम्+ धूमान्तरम्+ तदघटितधर्मस्य व्याप्यतावच्छेदकत्व-नियमः। नीलधूमत्वम्+तु तादृशव्याप्यतावच्छेदक-धूमत्वघटितत्वात्+न व्याप्यतावच्छेदकम्। धूमत्वम्+ तु स्वसमानाधिकरण-व्याप्यतावच्छेदक-धर्मान्तराघटिततया व्याप्यतावच्छेदकम्+इति नीलधूमत्वस्य स्वसाध्यव्याप्यतावच्छेदकधर्मत्वाभावात्+ व्याप्यतासिद्धत्वम्। स्वसमानाधिकरणान्तनिवेशस्य फलम्+आह - धूमप्रागभावत्वेति। स्वसमानाधिकरणपदानिवेशे धूमप्रागभावत्वस्य व्याप्यतावच्छेदकीभूत-धूमत्व-धर्मान्तर-घटितत्वात्+ व्याप्यतावच्छेदकत्वेन संग्रहः+ न स्यात्, स्वसमानाधिकरणान्तनिवेशे तु स्यात्+एव, धूमत्वस्य धूमप्रागभावत्वव्यधिकरणधर्मत्वात्+इति भावः। सत्प्रतिपक्षम्+ लक्षयति - विरुद्धयोः+इति। विरुद्धत्वेन गृह्यमाणयोः+इति+अर्थः। तेन+अविरुद्धयोः साध्य-तदभावयोः+अपि विरुद्धत्वज्ञानकाले उभयव्याप्यवत्ता-परामर्शसत्त्वे सत्प्रतिपक्षतोपपत्तिः। विरुद्धयोः परामर्शः+ इति मूलस्य विरुद्धौ यौ साध्य-तदभावौ तत्साधकयोः+हेत्वोः परामर्शकाले सत्प्रतिपक्षतेति+अभिप्रायेण विरुद्धत्वविशेषणप्रयोजनम्+आह - कपि संयोगेत्यादि। साध्य-साध्याभावयोः+अविरोधस्थले तु+उभयपरामर्शसत्त्वे+अपि न सत्प्रतिपक्षव्यवहारः+ इति भावः। स्वसाध्येति। स्वम्+ सत्प्रतिपक्षत्वेन+अभिमतः+  हेतुः+तत्साध्यविरुद्धः+ यः साध्याभावः+तत्+व्याप्यवत्तापरामर्शकालीनः+ यः साध्यव्याप्यवत्तापरामर्शः+तद्विषयः सत्प्रतिपक्षः+ इति+अर्थः। ननु+उत्पत्तिकालावच्छिन्नः+ घटः+ गन्धवान् पृथिवीत्वात्+इत्यत्र पक्षे घटे गन्धसत्त्वात् कथम्+ पृथिवीत्वहेतुः+बाधितः+ इति+अतः पक्षशब्दार्थम्+आह - पक्षः+ इति। पक्षतावच्छेदक-काल-देशयोः+अपि+उद्देश्यतावच्छेदकत्वात् तदवच्छेदेन विधेयांशभानस्य व्युत्पत्तिसिद्धत्वात्+ घटे गन्धसत्त्वे+अपि+उत्पत्तिकालावच्छिन्न-घटे गन्धभावात्+न+अत्र बाधानुपपत्तिः+इति भावः। देशस्य पक्षतावच्छेदकत्वम्+उदाहरणद्वारा प्रपञ्चयति -एवम्+इति। तत्र वृक्षे संयोगसत्त्वे+अपि पक्षतावच्छेदक-मूलावच्छेदेन संयोगाभावात्+एतत्+वृक्षत्वहेतुः+बाधितः+ इति भावः।।७६-७७-७८।। 
			इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि- 
				श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसंग्रहे 
					अनुमानपरिच्छेदः ।।२।।
			
			
				भाषापरिच्छेदः 
			                
				उपमानखण्डम् 

		ग्रामीणस्य प्रथमतः पश्यतः+ गवयादिकम्।
		सादृश्यधीः+गवादीनाम्+ या स्यात् सा करणम्+ मतम्।।७९।।
		वाक्यार्थस्य+अतिदेषस्य स्मृतिः+व्यापारः+ उच्यते। 
		गवयादि-पदानाम्+तु शक्तिधीः+उपमाफलम्।।८०।।
				
				सिद्धान्त-मुक्तावली

	उपमितम्+ व्युत्पादयति -ग्रामीणस्य+इति। यत्राण्यकेन केनचित्+ ग्रामीणायोक्तम्+ -गोसदृशः+ गवयपदवाच्यः इति। पश्चात्+ ग्रामीणेन क्वचित्+अरण्यादौ गवयः+ दृष्टः+तत्र गोसदृश्यदर्शनम्+ यत्+ जातम्+, तदुपमितिकरणम्। तदनन्तरम्+ गोसदृशः+ गवयपदवाच्य इति+अतिदेशवाक्यार्थस्मरणम्+ यत्+ जायते, तदेव व्यापारः। तदनन्तरम्+ गवयः+ गवयपदवाच्यः+ इति ज्ञानम्+ यत्+ जायते, तदुपमितिः। न त्वयम्+ गवयपदवाच्यः+ इति+उपमितिः, गवयान्तरे शक्तिग्रहाभावा-प्रसङ्गात्।।७९-८०।।
		
		इति श्रीविश्वनाथ-व्यायपञ्चानन-भट्टाचार्य-विरचितायाम्+
		           सिद्धान्तमुक्तावल्याम्+उपमानखण्डम्।।३।।

	बहुवादिसम्मतत्वेन+आदौ+अनुमानम्+ निरूप्योपमानम्+ निरूपयितुम्+ तत्साधनजातम्+ प्रदर्शयति -ग्रामीणस्य+इति। यत्र -यस्मै, ग्रामीणायेति+अनेन+अन्वयः। पश्चात् -आरण्योक्तवाक्यश्रवणजन्य-वाक्यार्थानुभवोत्तरम्। ग्रामीणेन -तेन ग्रामीणेन। तत्र दर्शनविषयव्यक्तौ गवये। सादृश्यदर्शनम् -सादृश्यप्रत्यक्षम्। प्रत्यक्षान्यज्ञाननस्य+उपमितिकरणत्वे उपमानस्य प्रत्यक्षोपजीवकत्वम्+ न स्यात्। भवति च सादृश्यप्रत्यक्षानन्तरम्+उपमितिः। अतः सादृश्यप्रत्यक्षस्य+एव+उपमितिकरणत्वम्+ बोध्यम्। इदम्+उपलक्षणम्। सादृश्यविशिष्टपिण्डदर्शनम्+इव वैधर्म्यविशिष्टपिण्डदर्शनम्+असाधारणधर्मविशिष्ट-पिण्डदर्शनम्+अपि क्वचित्+उपमितौ करणम्+ मन्तव्यम्। प्रपञ्चः+तु+आकरे द्रष्टव्यः। तदुपमितिकरणम्- तदेव+उपमितिकरणम्+उपमानम्+ प्रमाणम्। एतेन -प्रसिद्धेन गवा साधर्म्यात्+अप्रसिद्धम्+ गवयम्+ येन वाक्येन साधयति, तत्+ वाक्यम्+उपमानम्+इति+अक्षपादीयम्+ मतम्, उपमितेः प्राक् तथाविधवाक्याभावात् तद्वाक्यम्+ न+उपमानम्, अपि तु+अतिदेशवाक्यार्थज्ञानम्+इति जर*न्नैयायिकमतम्, आगमाहितसंस्कारस्मृत्यपेक्षम्+ सादृश्यज्ञानम्+उपमानम्+इति+उद्योतकरमतञ्च+उपेक्षितम्+इति मन्तव्यम्। करणस्य व्यापारघटितत्वात् तद्व्यापारम्+आह - तदनन्तरम्+इति। स्मरणम्+ यत्+ जायते+ इति। अतिदेशवाक्यार्थस्मरणस्य+अतिदेशवाक्यार्थानुभवजन्यत्वे+अपि सादृश्यविशिष्टपिण्डदर्शनम्+अपि+उद्बोधकविधया जनकम्। तेन+अतिदेशवाक्यार्थस्मरणस्य न व्यापारत्व+अनुपपत्तिः+इति भावः। तदुपमितिः+इति। गवयः+ गवयपदवाच्य इति+आकारक-शक्तिज्ञानम्+एव+उपमितिः+इति+अर्थः। एतेन+उपमितिः+न प्रमित्यन्तरम्+ किन्तु शाब्दबोधात्मिका+एव+इति सांख्यमतम्+अपास्तम्, गवयत्वावच्छिन्न-विशेष्यक-गवयत्वप्रकारक-ज्ञानस्य गवयपदजन्य-गवयत्वविशिष्टोपस्थितिम्+ विना शाब्दबोधरूपत्वासम्भवात्। न च+अत्र+अस्ति गवयत्वविशिष्टोपस्थापकम्+ पदम्, प्रकृतवाक्ये सदृशपदस्य+एव सत्त्वात्। यत् तु पदवाच्यत्वव्याप्य-सादृश्यादिपरामर्शात् पदवाच्यत्वानुमितिः+एव+उपमितिः+न प्रमित्यन्तरम्+इति वैशेषिकमतम्, तत्+अपि+अयुक्तम्। व्याप्तिज्ञानादिमन्तरेण+अपि पदतः पदवाच्यत्वप्रमितेः+आनुभविकत्वात्, उपमिनः+अमि+इति+अनुव्यवसायात्+च+इति संक्षेपः।।७९-८०।। 
		इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
		           श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसङ्ग्रहे 
			    उपमान-परिच्छेदः ।।३।।


				भाषापरिच्छेदः 	

				शब्दखण्डम्

			पदज्ञानन्तु करणम्+ द्वारम्+ तत्र पदार्थधीः। 
			शाब्दबोधः फलम्+ तत्र शक्तिधीः सहकारिणी।।८१।।

				सिद्धान्तमुक्तावली 

	शाब्दबोधप्रकारम्+ दर्शयति- पदज्ञानम्+तु+इति। न तु ज्ञायमानम्+ पदम्+ करणम्, पदाभावे+अपि मौनिश्लोकादौ शाब्दबोधात्। पदार्थधीः+इति। पदजन्यपदार्थस्मरणम्+ व्यापारः। अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितौ+अपि शाब्दबोधापत्तेः। तत्र+अपि वृत्त्या पदजन्यत्वम्+ बोध्यत्वम्+। अन्यथा घटादि-पदात् समवाय सम्बन्धेन+आकाशस्मरणे जाते आकाशस्य+अपि शाब्दबोधापत्तेः। वृत्तिः+च शक्तिलक्षणान्यतरसम्बन्धः। अत्र+एव शक्तिज्ञानस्य+उपयोगः, पूर्वम्+ शक्तिग्रहाभावे पदज्ञाने+अपि तत्सम्बन्धेन तत्स्मरणानुत्पत्तेः। पदज्ञानस्य हि+एकसम्बन्धिज्ञानविधया पदार्थोपस्थापकत्वम्। शक्तिः+च पदेन सह पदार्थस्य सम्बन्धः। सा च+अस्मात्+शब्दात्+अयम्+अर्थः+ बोद्धव्यः+ इति+ईश्वरेच्छारूपा। आधुनिके नाम्नि शक्तिः+अस्ति+एव,"एकादशे+अहनि पिता नाम कुर्यात्+इ"ति+ईश्वरेच्छायाः सत्त्वात्। आधुनिकसंकेतिते तु न शक्तिः+इति सम्प्रदायः। नव्याः+तु+एव+ईश्वेरेच्छा न शक्तिः, किन्तु+इच्छा+एव। तेन+आधुनिक-संकेतिते+अपि शक्तिः+अस्ति+एव+इति+आहुः। शक्तिग्रहः+तु व्याकरणादितः। तथा हि - 
			"शक्तिग्रहम्+ व्याकरणोपमानकोषाप्तवाक्यात्+ व्यवहारतः+च। 
			 वाक्यस्य शेषात्+ विवृतेः+वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।।"  
	धातु-प्रकृति-प्रत्ययादीनाम्+ शक्तिग्रहः+ व्याकरणात्+ भवति। क्वचित् तु सति बाधके त्यज्यते। यथा -वैयाकरणैः+आख्यातस्य कर्त्तरि शक्तिः+उच्यते। चैत्रः पचति+इत्यादौ कर्त्रा सह चैत्रस्य+अभेदान्वयः। तत्+च गौरवात् त्यज्यते। किन्तु कृतौ शक्तिः+लाघवात्। कृतिः+चैत्रादौ प्रकारीभूयः+ भासते। न च कर्त्तुः+अनभिधानात्+चैत्रादिपदोत्तरम्+ तृतीया स्यात्+इति वाच्यम्, कर्त्तृसंख्यानभिधानस्य तत्र तन्त्रत्वात्। संख्याभिधानयोग्यः+च कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्यः। कर्मत्वादि+इति+अस्य+इतरविशेषणत्वेन तात्पर्याविषयत्वम्+अर्थः। तेन चैत्रः+ इव मैत्रः+ गच्छति+इत्यादौ न चैत्रे संख्यान्वयः। यत्र कर्मादौ न विशेषणत्वे तात्पर्यम्, तद्वारणाय प्रथमान्त+इति। यत्+वा धात्वर्थातिरिक्ताविशेषणत्वम्+ प्रथमदलार्थः। तेन चैत्रः+ इव मैत्रः+ गच्छति+इत्यादौ चैत्रादेः+वारणम्। स्तोकम्+ पचति+इत्यादौ स्तोकादेः+वारणाय द्वितीयदलम्। तस्य द्वितीयान्त-पदोपस्थाप्यत्वात्+ वारणम्+इति। एवम्+ व्यापारे+अपि न शक्तिः+गौरवात्। रथः+ गच्छति+इत्यादौ तु व्यापारे आश्रयत्वे वा लक्षणा। जानाति+इत्यादौ तु+आश्रयत्वे, नश्यति+इत्यादौ तु प्रतियोगित्वे निरूढलक्षणा। उपमानात्+ यथा शक्तिग्रहः+तथा+उक्तम्। कोशात्+अपि शक्तिग्रहः। सति बाधके क्वचित् त्यज्यते। यथा नीलादिपदानाम्+ नीलरूपादौ नीलादि-विशिष्टे च शक्तिः कोशेन व्युत्पादिता। तथापि लाघवात्+ नीलादौ+एव शक्तिः, नीलादि-विशिष्टे तु लक्षणेति। एवम्+आप्तवाक्यात्+अपि। यथा कोकिलः पिकपद-वाच्य इत्यादि-शब्दात् पिकादि-शब्दानाम्+ कोकिले शक्तिग्रहः। एवम्+ व्यवहारात्+अपि। यथा प्रयोजक-वृद्धेन घटमानय+इति+उक्तम्। तत्+च श्रुत्वा प्रयोज्यवृद्धेन घटः+ आनीतः। तत्+अवधार्य पार्श्वस्थः+ बालः+ घटानयनरूपम्+ कार्यम्+ घटमानय+इति शब्दप्रयोज्यम्+इति+अवधारयति। ततः+च घटम्+ नय गाम्+आनय+इत्यादि-वाक्यादौ+आपोद्वापाभ्याम्+ घटादिपदानाम्+ कार्यान्वित-घटादौ शक्तिम्+ गृह्णाति। इत्थञ्च भूतले नीलः+ घटः+ इत्यादिशब्दात्+न शाब्दबोधः। घटादिपदानाम्+ कार्यान्वित-घटादिबोधे सामर्थ्यावधारणात्, कार्यताबोधम्+ प्रति च लिङादीनाम्+ सामर्थ्यात्, तदभावात्+न शाब्दबोधः+ इति+अपि केचित्। तत्+न। प्रथमतः कार्यान्वित-घटादौ शक्त्यवधारणे+अपि लाघवेन तस्य परित्यागौचित्यात्। अतः+ एव "चैत्र पुत्रः+ते जातः, कन्या ते गर्भिणी+इ"त्यादौ मुखप्रसाद-मुखमालिन्याभ्याम्+ सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषात्+शाब्दबोधम्+ निर्णीय तत्+हेतुतया तम्+ शब्दम्+अवधारयति। तथा च व्यभिचारात्+न कार्यान्विते शक्तिः। न च तत्र "तम्+ पश्य+इ"त्यादि-शब्दान्तरम्+अध्याहार्यम्; मानाभावात् , "चैत्रः+ ! पुत्रः+ते जातः+ मृतः+च+इ "त्यादौ तदभावात्+च। इत्थञ्च लाघवात्+अन्वित-घटे+अपि शक्तिम्+ त्यक्त्वा घटपदस्य घटमात्रे शक्तिम्+अवधारयति। एवम्+ वाक्यशेषात्+अपि शक्तिग्रहः। यथा यवमयः+चरुः+भवति+इत्यत्र यवपदस्य दीर्घशूकविशेषे आर्याणाम्+ प्रयोगः, कङ्गौ तु म्लेच्छानाम्। तत्र हि "यत्रान्या ओषधयः+ म्लायन्ते+अथ+एते मोदमानाः+तिष्ठन्ति।" तथा - 
		"वसन्ते  सर्वशस्यानाम्+ जायते पत्रशातनम्। 
		 मोदमानाः+च तिष्ठन्ति यवाः कणिशशालिनः।।"
	इति वाक्यशेषात्+ दीर्घशूके शक्तिः+निर्णीयते। कङ्गौ तु शक्तिभ्रमात् प्रयोगः, नानाशक्ति-कल्पने गौरवात्। हर्यादिपदे विनिगमकाभावात्+नानाशक्तिकल्पनम्। एवम्+ विवरणात्+अपि शक्तिग्रहः। विवरणन्तु तत्+समानार्थक-पदान्तरेण तदर्थकथनम्। यथा घटः+अस्ति+इत्यस्य कलशः+अस्ति+इति+अनेन विवरणात्+ घटपदस्य कलशे शक्तिग्रहः। एवम्+ पचति+इत्यस्य पाकम्+ करोति+इत्यनेन विवरणात्+आख्यातस्य यत्र+अर्थकत्वम्+ कल्प्यते। एवम्+ प्रसिद्धपदस्य सान्निध्यात्+अपि शक्तिग्रहः। यथा - इह सहकार-तरौ मधुरम्+ पिकः+ रौति+इत्यादौ पिकशब्दस्य कोकिले शक्तिग्रहः+ इति। 
	तत्र जातौ+एव शक्तिग्रहः, न तु व्यक्तौ, व्यभिचारात्+, आनन्त्यात्+च। व्यक्तिम्+ विना जातिभानस्य+असम्भवात्+ व्यक्तेः+अपि भानम्+इति केचित्। तत्+न। शक्तिम्+ विना व्यक्तिभानानुपपत्तेः। न च व्यक्तिशक्तौ+अनन्त्यम्, सकलव्यक्तौ+एकस्य एव शक्तेः स्वीकारात्। न च+अननुगमः, गोत्वादेः+एव+अनुगमकत्वात्। किञ्च गौः शक्येति शक्तिग्रहः+ यदि, तदा व्यक्तौ शक्तिः। यदि तु गोत्वम्+ श्कयम्+इति शक्तिग्रहः+तदा गोत्वप्रकारक-पदार्थस्मरणम्+ शाब्दबोधः+च न स्यात्, समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणम्+ शाब्दबोधम्+ प्रति च हेतुत्वात्। किञ्च गोत्वे यदि शक्तिः+तदा गोत्वत्वम्+ शक्यतावच्छेदकम+ वाच्यम्। गोत्वत्वन्तु गवेतरासमवेतत्वे सति सकलगो-समवेतत्वम्। तथा च गोव्यक्तीनाम्+ शक्यतावच्छेदके+अनुप्रवेशात् तव+एव गौरवम्। तस्मात् तत्+तज्जात्याकृतिविशिष्ट-तत्+तद्व्यक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिः+जात्याकृतिविशिष्ट-व्यक्तौ+एव विश्राम्यति+इति। 
	शक्तम्+ पदम्। तत्+चतुर्विधम्। क्वचित्+ योगिकम्+ क्वचित्+ रूढम्+ क्वचित्+ योगरूढम्+ क्वचित्+ यौगिकरूढम्। तथा हि -यत्र+अवयवार्थः+ एव बुध्यते, तत्+ यौगिकम्। यथा पाचकादि-पदम्। यत्र+अवयवशक्ति-निरपेक्षया समुदायशक्त्या गृह्यते, तत्+ रूढम्। यथा गोमण्डलादि-पदम्। यत्र तु+अवयवशक्ति-विषये समुदायशक्तिः+अपि+अस्ति, तत्+ योगरूढम्। यथा पङ्कजादि-पदम्। तथा हि - पङ्कजपदम्+अवयवशक्त्या पङ्कजनिकर्त्तृरूपम्+अर्थम्+ बोधयति। समुदायशक्त्या च पद्मत्वेन रूपेण पद्मम्+ बोधयति। न च केवलावयवशक्त्या कुमुदे+अपिस्यात्+इति वाच्यम्। रूढिज्ञानस्य केवलयौगिकार्थ-बुद्धौ प्रतिबन्धकत्वात्+इति प्राञ्चः। वस्तुतः+तु समुदायशक्त्युपस्थितपद्मे+अवयवार्थ-पङ्कजनिकर्त्तुः+अन्वयः+ भवति, सान्निध्यात्। यत्र तु रूढस्य बाधः प्रतिसन्धीयते। तत्र लक्षणया कुमुदादेः+बोधः। यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानम्+, पद्मत्वस्य च बाधः+तत्र च+अवयवशक्ति-मात्रेण निर्वाह इति+आहुः। यत्र तु स्थलपद्मादाववयवार्थबाधः+तत्र समुदायशक्त्या पद्मत्वेन रूपेण बोधः। यदि तु स्थलपद्मम्+ विजातीयम्+एव, तदा लक्षणयैव+इति। यत्र तु यौगिकार्थ-रूढ्यर्थयोः स्वातन्त्र्येण बोधः+तत् यौगिकरूढम्। यथोद्भिदादि-पदम्। तत्र हि+उद्भेदनकर्त्ता तरु-गुल्मादिः+बुध्यते यागविशेषः+अपि+इति।।८१।।
	वाक्यज्ञानम्+अपि शब्दप्रमाणम्+इति तात्पर्यटीकाभिप्रायम्+अनुस्मरन्+उपजीव्योपजीवकभावसङ्गत्या शब्दप्रमाणम्+ निरूपयति -पदज्ञानम्+इति। आप्तोपदेशः शब्दः+ इति गौतमसूत्रानुरोधात्+शब्दस्य प्रमाणत्वे दोषः स्यात्+अतः शाब्दबोधे पदज्ञानम्+ करणम्+इति+अभिहितम्। शाब्दबोधप्रकारम्- शाब्दबोधजनक-कारणकलापम्। शाब्दबोधः+तु+एव+एकपदार्थे+अपरपदार्थसंसर्गविषयकम्+ ज्ञानम्। यथा घटः+अस्ति+इति+अत्र घटपदोपस्थिते घटे+अस्ति+इति वाक्योपस्थितस्य+अस्तित्वाश्रयत्वस्य संसर्गबोधः+अस्तित्वाश्रयत्ववान् घटः+ इति। ज्ञाययमानपदस्य प्रमाणत्वम्+ निरीकरोति - न तु+इति। पदाभावे- ज्ञायमानपदाभावे, पदोच्चारणाभावे इति यावत्। मौनिश्लोकादौ -मौनिपुरुषकर्त्तृक-वाक्यबोधक-लिप्यादौ, आदिना द्वित्वादिबोधक-हस्तः+चेष्टादेः परिग्रहः। तथा च मौनि-श्लोकस्थले द्वित्वादिबोधक-हस्तचेष्टास्थले च पदोच्चाराणाभावेन ज्ञायमानपदाभावात्+शाब्दबोधः+ न स्यात्। पदज्ञानस्य करणत्वे तु लिप्या हस्तचेष्टया वा संकेतित-पदज्ञानात्+ भवति शाब्दबोधः+ इति भावः। पदजन्य+इति। पदज्ञानजन्य+इति+अर्थः। व्यापारः+ इति। पदार्थस्मरणम्+ हि पदज्ञानजन्य-शाब्दबोध-जनकञ्च+इति युक्तम्+ तस्य व्यापारत्वम्+इति भावः। अन्यथा - पदज्ञानजन्यत्वानिवेशे, पदार्थस्मरणमात्रस्य व्यापारत्वे। प्रत्यक्षादिनेति। आदिनानुमानादि-पदार्थोपस्थापक-कारणकलापः+ ग्राह्यः। पदार्थोपस्थितौ -पदार्थज्ञाने। पदजन्यपदार्थोपस्थितिः स्मृतिः+इतिनैयायिकाः। पदार्थे प्रत्येमि* न तु+अनुभवामि स्मरामि वा+इति+अनुभवात् स्मृत्यनुभवातिरिक्तम्+ ज्ञानम्+इति भाट्टाः। शाब्दबोधापत्तेः+इति। घटः+अस्ति+इति शब्दश्रवणानन्तरम्+ प्रत्यक्षेण पटोपस्थितौ+अस्ति तावान् घटः पटः+चेति+आकारक-शाब्दबोधापत्तेः, शाब्दबोध-कारणस्य पदज्ञानस्य व्यापारस्य च पदार्थोपस्थितिरूपस्य सत्त्वात्+इति भावः। तत्र+अपि -पदजन्य-पदार्थोपस्थितौ+अपि। वृत्त्या -वृत्तिज्ञानेन। वृत्तित्वम्+  तु पदार्थप्रतियोगिक-पदानुयोगिक-शाब्दबोधानुकूल-सम्बन्धत्वम्। अन्यथा - वृत्त्येत्यस्य+अनुपादाने। घटादिपदात् -घटादिपद-ज्ञानात्। समवाय सम्बन्धेन-समवायसम्बन्ध-ज्ञानेन। आकाशस्मरणः+ इति। घटादिपदम्+ समवायसम्बन्धेन+आकाशे वर्त्तते इति घटपदाकाशयोः समवायसम्बन्ध-सम्बन्धित्वात्+एकसम्बन्धिज्ञानस्य+अपरसम्बन्धिस्मारकतया घटादि-पदज्ञानम्+आकाशस्य+अपि स्मारकम्। तथा च पदजन्यत्वमात्रनिवेशे घटः+अस्ति+इति शब्दश्रवणानन्तरम्+एकसम्बन्धज्ञानविधया घटपदज्ञानात्+आकाशोपस्थितावस्तितावान् घटः+ आकाशः+च+इति शाब्दबोधः स्यात्। वृत्त्या पदजन्यत्व-निवेशे तु न तथा, घटपदज्ञानस्य वृत्तिसम्बन्ध-सम्बन्धि-ज्ञानविधयाकाशानुपस्थापकत्वात्। तथा च वृत्तिसम्बन्धसम्बन्धिज्ञानविधया घटपदज्ञानात्+आकाशानुपस्थितेः+न+आकाशः+ शाब्दबोध-विषयः+ इति भावः। अन्यतरसम्बन्धः- अन्यतरात्मकः सम्बन्धः। तथा च+उक्तम्+ शक्तिवादे गदाधरभट्टाचार्यैः -"संकेतः+ लक्षणा च+अर्थे पदवृत्तिः+"इति। तेन तीरस्मृतेः शक्त्या गङ्गापदज्ञानजन्यत्वाभावे+अपि लक्षणया गङ्गापदज्ञानजन्यत्वात्+न गङ्गापदात् तीरबोधानुपपत्तिः+इति भावः। अत्र+एव -पदजन्य-पदार्थोपस्थितौ+एव। एवकारेण शाब्दबोध-व्यच्छेदः। शक्तिज्ञानस्य-वृत्तिज्ञानस्य। उपयोगः-करणत्वम्। तथा च वृत्तिज्ञानम्+ शाब्दबोधजनक-पदार्थोपस्थिति-जनकतया कारणत्वेन+अन्यथासिद्धम्+इति न शाब्दबोधजनकम्+इति भावः। पूर्वम्+ -पदज्ञानोत्पत्तिक्षणे। शक्तिग्रहाभावे - वृत्तिज्ञानाभावे। पदज्ञाने+अपि+इति। एतेन वृत्तिज्ञानातिरिक्तपदज्ञानरूप-स्मृतिसामग्रीसत्त्वम्+ दर्शितम्। तत्सम्बन्धेन - वृत्तिसम्बन्धेन, पदसम्बन्धितावच्छेदक-घटत्वादिप्रकारेण+इति यावत्। तत्स्मरणानुत्पत्तेः- पदार्थस्मरणाजननात्। वृत्तिज्ञानाभावे पदज्ञानादिरूप-स्मृतिसामग्रीसत्त्वे+अपि पदार्थस्मरणानुत्पत्त्या वृत्तिज्ञानस्य पदज्ञानस्य+एव पदार्थस्मृतिहेतुत्वम्+आवश्यकम्+इति सूचितम्। ननु वृत्तिरूपपदपदार्थसम्बन्ध-ज्ञानस्य कथम्+ पदार्थस्मृति-हेतुत्वम्+इति चेत्? इत्थम् - पदपदार्थयोः+वृत्तिरूप-सम्बन्धज्ञाने सति+एव पदज्ञानम्+एवसम्बन्धिज्ञानम्+ सत् पदार्थस्मारकम्, एकसम्बन्धिज्ञानम्+अपरसम्बन्धि-स्मारकम्+इति नियमात्, हस्ति-हस्तिप*कयोः सम्बन्धज्ञाने हस्तिप*कदर्शने+अपि हस्तिनः+अस्मरणात्+इति सम्बन्धज्ञानस्य सम्बन्धिज्ञानहेतुत्वम्+ मन्तव्यम्। ननु+एवम्+ वृत्तिज्ञानम्+ पदार्थोपस्थापकम्+ भवतु, पदज्ञानम्+तु+अन्यथासिद्धम्+ स्यात्+ आह - पदज्ञानस्य हि+इति। पदज्ञानस्य+अपि+इति+अर्थः। तथा च पद-पदार्थयोः सम्बन्धज्ञानसत्त्वे+अपि पदज्ञानोत्तरम्+एव+अर्थस्मरणस्य+आनुभविकतया वृत्तिरूपसम्बन्धज्ञानस्य+एव पदज्ञानस्य+अपि सम्बन्धिज्ञानविधया+अर्थस्मृतिहेतुता+इति भावः। वृत्तेः शक्तिलक्षणान्यतरसम्बन्धात्मकत्वात्+ मूले शक्तेः+अनिरूपणात् प्रथम्+ तावत्+शक्तिम्+ निरूपयति - शक्तिः+च+इति। शक्तिः+अपि+इति+अर्थः। तथा च शक्तिः+लक्षणा च पदपदार्थयोः सम्बन्धः+ इति+अर्थः। तत्र शक्तेः+अतिरिक्तपदार्थत्वम्+अभ्युपगच्छताम्+ मीमांसकादीनाम्+ मतम्+ निरसितुम्+ तत्स्वरूपम्+ दर्शयति - साच+इति। शक्तिः+च+इति+अर्थः। सा च+ईश्वरेच्छारूपैव, न+अतिरिक्ता, गौरवात्+इति भावः। अस्मात् पदात्+इति। एतत्+पदज्ञानात्+इति+अर्थः। पदोत्तरपञ्चम्या जन्यत्वम्+अर्थः। तस्य धात्वर्थे बोधे+अन्वयः तव्यप्रत्ययस्य विषयताश्रयः+अर्थः। तथा च+एतत्+पदज्ञानजन्य-बोधविषयताश्रयाभिन्नः+अयम्+अर्थः। एवम्+ च+एतदर्थविशेष्यक+एतत्+शब्दजन्यबोधविषयत्वप्रकारक+इच्छारूपैव शक्तिः। उपलक्षणम्+ च+एतत्। इदम्+ पदम्+अर्थम्+ बोधयतु+इति+इदम्+पदविशेष्यक+इदम्+पदार्थविषयक-बोधजनकत्वप्रकारकेच्छापि शक्तिः+बोद्धव्या। क्वचित्+ बोधादिविशेष्यकेच्छा+अपि शक्तिः+भवति। यथा तदादिपदादौ। ननु+ईदृश+इच्छैव शक्तिः+चेत् सा समवायेन+ईश्वरात्मन्येव वर्त्तते, न पदे। तथा च पदस्य शक्त्यभावात् पदादर्थबोधः+ न स्यात्, शक्तस्य+एव पदस्यार्थबोधकत्वात्+इति चेत्। न।  एतत्+अर्थविषयक-बोधजनकतात्वावच्छिन्न-प्रकारतानिरूपित-विशेष्यतासम्बन्धेन तादृशेच्छायाः पदे सत्त्वात् पदस्य शक्तत्वसम्भवात्। ननु तथा+अपि+अर्थस्य शक्यत्वम्+ न+उपपन्नम्+, तदिच्छायाः+तत्र+अभावात्+इति चेत्। न। तत्पदज्ञानजन्य-बोधविषयतात्वावच्छिन्नप्रकारतानिरूपित-विशेष्यतासम्बन्धेन तादृश+इच्छाया अर्थे सत्त्वात्। तथा च तत्पदज्ञानजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपितविशेष्यतासम्बन्धेन+ईश्वरेच्छावत्त्वम्+ तत्पदशक्यत्वम्+इति भावः। तेन+ईश्वरेच्छाया एकत्वे+अपि सर्वविषयकत्वे+अपि विषयतासम्बन्धेन सर्वत्र सत्त्वे+अपि पटादेः+न घटपद-शक्यत्वम्, घटपदजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपित-विशेष्यताया घटमात्रवृत्तित्वेन पटदौ+असत्त्वात् न च+एवम्+ गङ्गापदजन्यबोधविषयत्वप्रकारक+इच्छायाः+तादृशसम्बन्धेन तीरे+अपि सत्त्वात् शक्त्यैव तीरबोधोपपत्तेः+लक्षणोच्छेदापत्तिः+इति वाच्यम्। तीरनिष्ठविशेष्यताया बोधविषयतात्वावच्छिन्नप्रकारतानिरूपितत्वे+अपि गङ्गापदजन्य-बोधविषयत्व-प्रकारक+इच्छायाः+तीरादौ+असत्त्वेन तीरादेः+गङ्गापदशक्यत्वाभावात्+ गङ्गापदात्+शक्त्या तीरबोधानुत्पत्तेः+लक्षणावश्यकत्वात्। ननु+ईश्वरेच्छायाः शक्तित्वे पुत्रादौ पित्रादिसंकेतितदेवदत्तादिनाम्नि शक्तिः+न स्यात्, भगवदिच्छायाः+तत्र+अभावदिति+अतः+ आह - आधुनिके नाम्नि+इति। पित्रादिसंकेतिते देवदत्तादि-नाम्नि+इति+अर्थः। ईश्वरेच्छायाः+ सत्त्वात्+इति। एकादशदिनाधिकरणक-पुत्रत्व-समानाधिकरण-तत्+तद्बालपिण्डत्वविशिष्ट-विषयक-बोधजनकत्ववत्-पित्रभिलषित-नामत्व-समानाधिकरणचैत्रत्वादि-धर्मविशिष्ट-चैत्रादिनाम-विषयक-कृतिमान् पिता भवतु+इति+आकारक+ईश्वरेच्छायाः+ आधुनिके चैत्रादिनाम्नि+अपि सत्त्वप्रतिपादनात्+इति+अर्थः। एवञ्च भगवतः+ बुबोधयिषया पुत्रत्व-समानाधिकरण-धर्मविशष्ट-विषयकबोधजनकत्वस्य तादृशानमत्व-समानाधिकरण-धर्मविशिष्टांशे+अवगाहनात् तेषाम्+ नाम्नाम्+ वाचकत्वम्+अक्षतम्+इति मन्तव्यम्। विधिवाक्ये द्वादशे+अहनि+इति प्राचीनपाठः। ननु+एवम्+अपि+आधुनिकमात्रसंकेतिते नदीवृद्ध्यादिपदे शक्तिः+न स्यात्+, निरुक्तसम्बन्धेन सामान्यरूपेणा+अपि भगवत्+इच्छायाः+तत्र+अभावात्+इति+आशङ्क्य परिहरति -- आधुनिकेति। आधुनिकमात्रसंकेतिते इति+अर्थः। न शक्तिः+इति। भगवदिच्छायाः+तत्र+अभावात्+इति+अर्थः। तथा च+उक्तम्+ शक्तिवादे -"आधुनिकसंकेतः परिभाषा" इति। कथम्+ तर्हि नदीवृद्ध्यादिपदात्+शाब्दबोधः+ इति चेत् शक्तिभ्रमादेव+इति+अवेहि। ननु+ईश्वरेच्छायाः शक्तिरूपत्वे ईश्वरानङ्गीकर्त्तृमते शक्तिग्रहासम्भवेन तत्+तच्छाब्दबोधः+ न स्यात्। संकेतयितृणाधुनिकानामाधुनिके नाम्नि शक्तेः+भ्रमत्वम्+अपि कल्पनीयम्+इति+अस्वरसात्+ नव्यानाम्+ समाधानम्+आह - नव्याः+तु+इति। ननु शक्तिग्रहे सति पदार्थोपस्थितिः स्यात्। सः+ च न सम्भवति, प्रमाणाभावात्+इति+आशङ्काम्+  चिन्तामणेः शक्तिवादम्+अनुस्मरन् परिहरति --- शक्तिग्रहः+ इति। धातु+इत्यादि। धातवः+ भू-पच्-प्रभृतयः। प्रकृतिः+निपातरूपा, प्रातिपदिकरूपा च। प्रत्ययाः स्वादि-तिबादि-विभक्तयः+तद्धिताख्यातकृतः+च। आदिना समासादि-परिग्रहः। समासादौ+अपि वैयाकरणैः शक्त्यङ्गीकारादिति+अर्थः। शक्तिग्रहः- अर्थविशेषे शक्तिनिश्चयः। व्याकरणात्+इति। भूसत्तायाम्+ वर्त्तमाने लङि+इत्यादिव्याकरणात् सत्ताद्यर्थे भ्वादिधातोः+वर्त्तमानाद्यर्थे तिबादिप्रत्ययस्य समुच्चयाद्यर्थे चादि-निपातस्य+एकत्वाद्यर्थे स्वादिप्रत्ययस्य शक्तिग्रहः। भवति- जायते। नन्वेवम्+ सति सिद्धन्तविरोधः+ न स्यात्+अस्ति च स्वसिद्धान्तविरोधः+ अतः+ आह- क्वचित्+इति। बाधके-स्वसिद्धन्तविरोधे। त्यज्यते-वैयाकरणैः+तत्पदशक्यत्वेन व्यवह्रियमाणः+अपि+अर्थः+अस्माभिः+तत्पदशक्यत्वेन न व्यवह्रियते। तत्र दृष्टान्तम्+आह- यथा+इति। अभेदान्वयः+ इति। अयम्+अत्र+अन्वयप्रकारः-चैत्रपदात् चैत्रस्य+औपस्थितिः पच् धातोः पाकस्य+आख्यातात्+च कर्त्तुः। ततः+ धात्वर्थस्य पाकस्य चैत्रस्य च प्रातिपदिकार्थस्य+आख्यातार्थकर्त्त*र्यन्वये चैत्राभिन्नः पाककर्त्ता इति+अन्वयः+ लभ्यते। तत्+च- कर्त्तुः शक्यत्वञ्च। गौरवात्+इति। कृतिमतः कर्त्तुराख्यातशक्यत्वे कृतिः शक्यतावच्छेदिका स्यात्। सा च प्रतिपुरुषम्+ प्रतिविषयञ्च भिन्नेति+अनन्तकृतीनाम्+ शक्यतावच्छेदकतयाख्यातोपस्थाप्यत्वम्+ कल्पनीयम्। तत्+च गौरवम्+इति भावः। लाघवात्+इति। कृतेः+आख्यातशक्यत्वे किञ्चित्+अविशेषितस्य+एकस्य+एव कृतित्वस्य शक्यतावच्छेदकतय+आख्यातोपस्थाप्यत्वात्+लाघवम्+इति भावः। कृतिः+इति। शाब्दबोधः+ इत्यादिः। भासते - ज्ञानविषयः+ भवति। तथा च पच् धातूपस्थाप्यस्य पाकस्य+आख्यातोपस्थाप्यकृतौ+अनुकूलत्वसम्बन्धेन+अन्वयः। तस्याः+च कृतेः+चैत्रपदो*स्थाप्ये चैत्रे आश्रयत्वेन+अन्वयः+तेन चैत्रः पचति+इत्यत्र पाकानुकूलकृतिमान्+चैत्रः+ इति बोधः+ भवति। तस्मिन्+च बोधे चैत्रः+ विशेष्यतया तत्र च कृतिर्विशेषणतया कृतौ च पाकः प्रकारतयाज्ञानविषयः+ भवति तथा च+एतन्मते आख्यातार्थविशेष्यक-बोधानभ्युपगमात् प्रथमान्तपदोपस्थाप्यस्य+एव मुख्यविशेष्यतया शाब्दबोधविषयत्वात् कृतिप्रकारक-चैत्रविशेष्यकबोधः+ न+अनुपपन्नः+ इति भावः। कर्त्तुः+अनभिधानात्-कर्त्तुः+आख्यातवाच्यत्वाभावात्। तृतीया स्यात्+इति। कर्त्तृकरणयोः+तृतीया+इति+अनुशासनेना+अनभिहिते कर्त्तरि तृतीयाविधानात्  चैत्रः पचति+इति+अत्र चैत्रेण पचति+इति प्रयोगः स्यात्+इति भावः। कर्त्तृसंख्यानभिधानस्य -कर्त्तर्याख्यातार्थसंख्या-प्रकारकबोधाभावस्य, कर्त्तर्याख्यातारथसंख्यायाः प्रकारतया+अनन्वयस्य+इति यावत्। तत्र-तृतीयायाम्। तन्त्रत्वात् -प्रयोजकत्वात्। तथा च+अत्र+आख्यातेन कर्त्तृगतैकत्वसंख्याभिधानात् चैत्रः पचति+इति प्रयोगः+ न+अनुपपन्नः+ इति भावः। ननु+आख्यातार्थसंख्या प्रकृते कर्त्तर्येव+अन्वेति न+अन्यत्र+इति+अत्र किम्+ प्रमाणम्?कः+ व्याख्यातार्थसंख्याप्रकारक-बोधविशेष्यताधिकरणञ्च+इति+अर्थः। कर्मत्वाद्यनवरुद्धः -कर्मत्वादौ विशेषणत्वेनाविवक्षितः, अनन्वितः+ इति यावत्। आदिना करणत्वादि-परिग्रहः। प्रथमान्तपदोपस्थाप्यः-प्रथमाविभक्त्यन्तः+-पदज्ञान-जन्योपस्थितिः+-विषयः। चैत्रः+तण्डुलः पचति, चैत्रः काष्ठः पचति+इत्यादौ यदा तण्डुलादिपदोत्तर प्रथमायाः कर्मत्वकरणत्वादिलक्षणायां तात्पर्यं , तदा काष्ठतण्डुलयोः प्रथमान्त-पदोपस्थाप्यत्वादाख्यातार्थसंख्यान्वयः । तद्वारणायाह-कर्मत्वाद्यनवरुद्ध इति । काष्ठ-तण्डुलयोः प्रथमान्तपदोपस्थाप्यत्वेsपि कर्मत्व-करणत्वावरुद्धत्वाद् वारणमिति भावः । द्वितीयादि-कारकविभक्त्यर्थे कर्मत्वादौ+अविशेषणः+ हि यदि कर्मत्वाद्यनवरुद्धः स्यात्, तदा चैत्रः+ इव+इत्यादौ मैत्रः+ इव चैत्रे+अपि संख्यान्वयः स्यात्, चैत्रस्य इव+अर्थसादृश्यविशेषणत्वे+अपि द्वितीयादि-कारकविभक्त्यर्थे कर्मत्वादौ+अविशेषणत्वात्, प्रथमान्तपदोपस्थाप्यत्वात्+च, अतः कर्मत्वादि+इत्यस्य अर्थम्+आह -कर्मत्वादीत्यस्य+इति। कर्मत्वाद्यनवरुद्धः+ इत्यस्य+इति+अर्थः तथा च कर्मत्वपदम्+इतरपरम्। अनवरुद्धपदम्+अविशेषणपरम्। तेन+इतराविशेषणत्वम्+ कर्मत्वाद्यनवरुद्धत्वम्+इति पर्यवसितः+अर्थः। एतादृशार्थविवक्षायाः फलम्+ दर्शयति- तेन+इति। कर्मत्वाद्यनवरुद्धः+ इति वाक्यस्य निरुक्तार्थपरत्व-स्वीकारेण+इति+अर्थः। न चैत्रे संख्यान्वयः+ इति। चैत्रः+ इव मैत्रः+ गच्छति+इति+अत्र चैत्रपदोपस्थितस्य चैत्रस्य इव पदोपस्थिते सादृश्ये प्रतियोगित्वसम्बन्धेन तस्य च सादृश्यस्य मैत्रपदोपस्थिते मैत्रे+अनुयोगित्वसम्बन्धेन गम् धातूपस्थितस्य गमनस्य+आख्यातोपस्थितकृतौ+अनुकूलत्वसम्बन्धेन तस्याः+च कृतेः+मैत्रपदोपस्थिते मैत्रे आश्रयत्वसम्बन्धेन+अन्वयात् चैत्रसदृशः+ मैत्रः+ गमनानुकूलकृतिमान्+इति बोधः। तस्मिन्+च बोधे चैत्रस्य इव+अर्थसादृश्यविशेषणत्वेन तात्पर्यविषयत्वात्+न तत्र संख्यान्वयः। द्वितीयदलस्य प्रयोजनम्+आह-यत्र+इति। कर्मादौ कर्मत्वांशे। आदिना कर्त्तृत्वपरिग्रहः। विशेषणत्वे -विशेषणत्वमात्रे। तथा च तण्डुलम्+ पचति+इत्यादौ यदि तण्डुलकर्मक-पाकानुकूल-व्यापारवान्+तण्डुलः+ इति शाब्दबोधे तात्पर्यम्, तदा च तण्डुलस्याम् पदोपस्थिते कर्मत्वे विशेषणत्वमात्रेण+अन्वये तात्पर्यविषयत्वाभावात् तण्डुले+अपि संख्यान्वयापत्तिवारणाय-द्वितीयदलम्+इति भावः। यत्+वा कर्मादौ -कर्माख्यातपदवाच्य-कर्मत्वादौ। आदिपदात् तादृशकर्त्राख्यातापदवाच्य-कर्त्तृत्व-परिग्रहः। तथा च चैत्रेण पच्यते इति+अत्र चैत्रकर्त्तृकपाक-कर्मत्वम्+इति+आकारक-कर्मत्वमुख्यविशेष्यक-बोधस्य+नुभवसिद्धत्वात् तत्र कर्मत्वांशे इतराविशेषणत्वेन तात्पर्यविषयत्वसत्त्वात् संख्यान्वयापत्तिः+तद्वारणायद्वितीयदलम्+आवश्यकम्। वस्तुतः+तु चैत्रः+ एव पचति, चैत्रः+चैत्रम्+ पश्यति+इत्यादौ चैत्रे संख्यान्वयोपपत्तये कर्मत्वाद्यनवरुद्धपदेन विशेषणत्वमात्रप्रयोजक-प्रथमान्तपदानुपस्थाप्यत्वस्य विवक्षणीयतया तण्डुलम्+ पचति+इत्यादौ तण्डुलादीनाम्+ विशेषणत्वमात्रप्रयोजक-प्रथमान्तपदानुपस्थाप्यत्वात् तत्र संख्यान्वयापत्तिवारणाय द्वितीयदलम्+इति बोध्यम्। द्वितीयदलस्य प्रकारान्तरेण प्रयोजनम्+ वक्तुम्+ प्रथमदलस्य+अर्थान्तरम्+आह- यत्+वा+इति। तेन -धात्वर्थातिरिक्ता-विशेषणत्व-निवेशनेन। चैत्रादेः+र्वारणम्+इति। चैत्रस्य धात्वर्थातिरिक्ते इव+अर्थसादृश्ये विशेषणत्वात्+आख्यातार्थसंख्यान्वयवारणम्+इति  भावः। स्तोकादेः+वारणाय+इति। स्तेकदेः+आख्यातार्थसंख्यान्वयवारणाय+इति+अर्थः। आदिना मृदु पचति+इत्यादौ मृद्वादौ परिग्रहः। तस्य -स्तोकादेः। द्वितीयान्ते+इति । प्रथमान्तपदोपस्थाप्यत्वाभावात्+इति+अर्थः अत्र कल्पे चैत्रः+ एव पचति+इत्यादौ चैत्रे संख्यान्वयोपपादनाय धात्वर्थातिरिक्त-विशेषणत्वमात्रेण तात्पर्याविषयत्वम्+एव कर्मत्वाद्यनवरुद्धत्वम्+ विवक्षणीयम्। फलम्+ धात्वर्थः, प्रत्ययः+तु व्यापारः+ इति मण्डनमिश्रमतम्+ निराकर्त्तुम्+आह- एवम्+इति। व्यापारे+अपि+इति। अपिना कर्त्ता समुच्चीयते। तथा च यथाख्यातपदवाच्यः कर्त्ता न भवति, तथा व्यापारः+अपि+इति भावः। तत्र हेतुम्+आह- गौरवात्+इति। यथा कृतित्वापेक्षया गौरवात् कर्त्तृत्वम्+ न शक्यतावच्छेदकम्, तथा व्यापारत्वम्+अपि, तस्य तज्जन्यत्वे सति तज्जन्यजनकत्वरूपतया कृतित्वापेक्षया गुरुत्वात्+इति भावः। ननु तव मते+अपि+आख्यातस्य कृत्यर्थकत्वम्+ न सम्भवति, रथः+ गच्छति+इत्यादौ रथे कृत्यभावात्+अतः+ आह- रथः+ इति। रथः+ गच्छति+इति+अत्र रथे कृत्यन्वयानुपपत्त्या व्यापारे निरूढलक्षणा,गमनानुकूल-व्यापारस्य+एव रथे बोधात्+इति प्राचीनमतम्+आश्रित्य+आह-व्यापारः+ इति। रथो गच्छति+इति+अत्र गमनानुकूल-व्यापारः+ हि+अश्वादिसंयुक्तरज्जवादीनाम्+ रथे संयोगः। सः+ च गमनशून्यकाले+अपि+अस्ति रथस्य । न च तदा रथः+ गच्छति+इति प्रयोगः+ न+अपि व्यापारस्य बोधः। तस्मात्+अननुभवात्+ गौरवात्+च व्यापारे न लक्षणा, किन्तु+आश्रयत्व इति तत्त्वचिन्तामणिकृताम्+ मतम्+अनुस्मरन्+आह- आश्रयत्वे वा+इति। लक्षणा -निरूढलक्षणा। जानाति+इत्यादौ+इति। चैत्रः+ इत्यादिः। आदिपदेन+इच्छति यतते इत्यादिपरिग्रहः। आश्रयत्वे+ इति। कृतेः+ज्ञानानुकूलत्व+अभावात्+आख्यातार्थकृतौ+अनुकूलत्वसम्बन्धेन ज्ञानान्वयानुपपत्त्याख्यातस्य+आश्रयत्वे लक्षणा। तथा च ज्ञानाश्रयत्ववान् चैत्रः+ इति बोधः। नश्यति+इत्यादौ+इति। घटः+ इत्यादिः। प्रतियोगित्व इति। घटः+ नश्यति+इत्यादौ नाशानुकूलकृतेः+घटादावचेतने+अन्वयानुपपत्त्याख्यातस्य प्रतियोगित्वे लक्षणा। तथा च+अत्र नाशप्रतियोगित्ववान् घटः+ इति बोधः। तथोक्तम्+इति। उपमाननिरूपणावसरः+ इत्यादिः। कोशात्+अपि+इति। "अपि+एकदन्त-हेरम्ब-लम्बोदर-गजाननः" इत्यादि-कोशात्+एकदन्तादिशब्दानाम्+ शक्तिग्रहः+ भवति। अपिशब्द उक्तसमुच्चायकः । बाधके -गौरवरूप-बाधके। क्वचित् -वक्ष्यमाणस्थले। नीलविशिष्टे द्रव्ये। कोशेन -"गुणे शुक्लादयःपं*सि+इ"त्यादि-कोशेन। कोशे सप्तम्याः वाचकत्वम्+अरथः। तेन शुक्लादिशब्दानाम्+ शुक्लादिरूप-वाचकत्वम्+ शुक्लादिरूपविशिष्टद्रव्य-वाचकत्वञ्च कोशेन व्युत्पादितम्+ बोध्यम्। लाघवात्+इति। नीलादिविशिष्टे  शक्तिपक्षे नीलत्वविशिष्ट-नीलरूपम्+ शक्यतावच्छेदकम्+इति+अनन्तानाम्+ नीलत्वविशिष्टनीलरूपाणाम्+ शक्यतावच्छेदकत्वम्। नीले शक्त्यङ्गीकारे तु+एकस्यानीलत्वजातेः स्वरूपतः शक्यतावच्छेदकत्वम् । नीलत्वविशिष्ट-नीलरूपापेक्षया नीलत्वस्य लघुत्वात्+ नीलादौ+एव शक्तिः कल्पनीया, न तद्विशिष्टे, गौरवात्+इति भावः। यत्र नीलस्य शक्यतयोपस्थितौ+अन्वययबाधः+ यथा नीलः+ घटः+ इत्यादौ, तत्र नीलादिपदस्य नीलादिगुणविशिष्टे लक्षणेति+आह- नीलादि+इति। आप्तवाक्यात्+अपि+इति। शक्तिग्रहः+ इति+अनुषज्यते। व्यवहारात्+अपि+इति। अनुमानात्+अपि+अर्थः। प्रथमम्+ पदेषु शक्तिग्रहः+ शब्दाधीनानुमानात्+एव भवति, पश्चात् तु+उपमानाद्यैः। तथा च+उक्तम्+ शब्दशक्ति-प्रकाशिकायाम् -"संकेतस्य ग्रहः पूर्वम्+ वृद्धस्य व्यवहारतः। 
	पश्चात्+एव+उपमानाद्यैः शक्तिधीपूर्वकैः+असौ "।। इति। उपलक्षणम्+ च+एतत्, मातापित्रादिकृतात्+शब्दविशेषोच्चारणसहितात्+अर्थविशेषाभिमुखाङ्गुलिनिर्देशात्+अपि+आद्यव्युत्पत्तिग्रहः+ बालानाम्+ भवति। तथा च+उक्तम्+ न्यायमञ्जर्याम्- "अङ्गुल्यग्रेण निर्दिश्य कञ्चित्+अर्थम्+ पुरःस्थितम्। व्युत्पादयन्तः+ दृश्यन्ते बालानस्मत्+विधा अपि।।" इति। तदवधार्य+इति। तत्सर्वम्+ निश्चित्य+इति+अर्थः। प्रयोजकवृद्ध-प्रयुक्तवाक्यम्+ श्रुत्वा प्रयोज्यवृद्धस्य गमनम्+ घटानयनम्+च दृष्टेति फलितार्थः। बालः- तत्+तत्पदानाम्+ तत्+तदर्थे+अगृहीतशक्तिकः। अवधारयति- अनुमिनोति। आवापोद्वापाभ्याम्-कस्यचित्+शब्दस्य प्रयोग आवापः। कस्यचित्+शब्दस्य निःसारणम्+उद्वापः, ताभ्याम्। कार्यान्वितघटादौ -आनयनाद्यन्वित-घटादौ। शक्तिम्+ गृह्णाति- शक्तिम्+अनुमिनोति। अनुमानप्रयोगः+च+अयम्- इदम्+ घटानयनम्+ घटानयनविषयक-प्रवृत्तिम्+अनुमाय, सा घटानयनाकूला प्रवृत्तित्वात्+ मदीयप्रवृत्तिवदिति प्रवृत्तिकारणीभूतम्+ ज्ञानम्+अनुमाय, तज्ज्ञानम्+ घटमानयेति वाक्यजन्यम्+ तत्+वाक्यान्वयव्यतिरेकानुविधायित्वात्+इति तज्ज्ञानस्य+उक्तवाक्यजन्यत्वम्+अनुमिनोति। ततः पुनः+घटम्+ नय गाम्+आनय+इति शब्दश्रवणानन्तरम्+-घटे शक्तम्+ लक्षणाग्रहाजन्य-शक्तिभ्रमाजन्य+एतत्+शब्दधीजनकत्वात् सम्मतवत्+इदित्यादिः+इत्या* बालः+ घटादिपदस्य+अनयनाद्यन्वित-घटादौ शक्तिम्+ गृह्णाति+इति भावः। प्राभाकराक्षेपम्+उपन्यस्य दूषयति- इत्थम्+ च+इति। पदानाम्+ कार्यान्वितार्थविषयकशाब्दबोधप्रयोजकत्वा-सिद्धौ च+इति+अर्थः। इत्यादि-शब्दात्+इति। इत्यादिवाक्यघटकतत्तत्-पदात्+इति+अर्थः। न शाब्दबोधः+ इति। कारणाभावात्+इति शेषः। कारणाभावम्+एव+उपपादयति -घटादिपदानाम्+इति। सामर्थ्यात्+इति। प्रयोज्य-प्रयोजकवृद्ध-व्यवहारेण पदानाम्+ कार्यान्वितविषयक-शाब्दबोधजननसामर्थ्यस्य निर्णीतत्त्वात्+इति भावः। ननु घटादिपदानाम्+ कार्यान्वितघटादि-बोधे सामर्थ्यम्+ चेत्, नीलः+ घटः+ इति+अत्र+अपि तथैव बोधः स्यात्+इति+अतः+ आह -कार्यताबोधम्+इति। लिङ्गादीनाम् - लिङ्लोट्तव्यादिप्रत्ययानाम्। ननु पदानाम्+ कार्यान्वितस्वार्थबोधे सामार्थ्यम्+ चेत् कथम्+ लिङात्+इतः। केवलकार्यताबोधः? इत्थम् - प्राभाकरमते हि पदानाम्+ शक्तिः+द्विविधा स्मरणजनिका+अनुभवजनिका च। तत्र परस्परनिरपेक्षाणि पदानि प्रथमम्+ स्मारिकया शक्त्या पदार्थानसंसृष्टान् स्मारयन्ति पश्चात् कार्यान्वित-स्वार्थानभिदधते। तस्मात्+ लिङादि-पदानाम्+ कार्याताबोधम्+ प्रति कार्यत्वोपस्थितिद्वारा हेतुत्वम्+ बोध्यम्। तदभावात् - लिङाद्यभावात्। तथा च स्मारिकया शक्त्या कार्यतोपस्थापक-लिङादिपदाभावात्+नीलः+ घटः+ इत्यादितः+ न कार्यान्वितः+ घटादिविषयकः शाब्दबोधः+ इति भावः। केचित् -अन्विताभिधानवादिनः प्राचीनाः  प्राभाकराः। नव्याः+तु प्राभाकराः- गाम्+आनय+इति प्रयोगे गोपदस्य+आनयनान्वितगोत्वेन साहचर्योपलम्भात्+आनयनान्वितम्+ गोत्वम्+ प्रतीयते, अपरस्मिन् बन्धनान्वितम्+अपरत्र च दर्शनान्वितम्+इति। तत्र गाम्+आनय+इति प्रयोगे यदि गोपदम्+आनयनान्वितगोत्वाभिधायकम्, तदा गाम्+ पश्येत्यत्र+अपि तथैव बोधः स्यात्+इति पश्येति पदम्+अनाकाङ्क्षितार्थम्+असङ्गतम्+ स्यात्। दर्शनान्वित-गोत्वाभिधायकम्+ चेत्+ गाम्+आनयेति+अत्र+अपि तथैव बोधात्+आनय+इति पदम्+अनर्थकम्+ स्यात्+इति क्वचित्+अपि वाक्यार्थव्यवस्था न स्यात्। अतः पदानि न कार्यान्वित-स्वार्थाभिधायकानि, किन्तु योग्येतरान्वित-स्वार्थाभिधायकानि। यद्यपि+अत्र गोपदम्+ सामान्यतः+ योग्येतरान्वित-स्वार्थाभिधायकम्+इति न ततः कार्यविशेषान्वितार्थाभिधानसिद्धिः+तथा+अपि पदान्तरसाहचर्यात्+ गोपदम्+ तद्विशेषान्वितार्थाभिधायकम्+इति गोपदात्+आनयनान्वित-स्वार्थाभिधानसिद्धिः+इति+आहुः। तत्+एतन्मतम्+ निराकरोति -तत्+न+इति। प्रथमतः+ इति। घटानयनादि कार्यस्य घटमानयेत्यादिवाक्यप्रयोज्यत्व-निश्चयोत्तरम्+इति+अर्थः। घटादिपदानाम्+इति शेषः। शक्त्यावधारणे+अपि -पूर्वोक्तरीत्या शक्त्यनुमितौ+अपि। लाघवेन-कार्यान्वित-घटत्वाद्यपेक्षया केवलघटत्वादेः शक्यतावच्छेदकत्वस्य। परित्यागौचित्यात्+इति। यद्यपि घटादिपदानाम्+ कार्यान्वित-घटादौ प्रथमम्+ शक्तिग्रहः+तथापि+उत्तरकालम्+अर्थवादवाक्यात्+शाछाब्दबोधानुरोधात् पूर्वोक्त-लाघवज्ञानादि -सहकृतमनसाघटादि-पदम्+ घटादिमात्रशक्तम्+इति+अप्रामाण्यज्ञानानास्कन्दित-मानसप्रत्यक्षोदयेन पूर्वोक्तानुमितौ+अप्रमाण्य-ग्रहसम्भवात्+न कार्यान्वितत्वस्य योग्येतरान्वितत्वस्य  वा शक्यतावच्छेदकत्वनिश्चयः, प्रमाणाभावात्। अतः+ एव+उक्तम्+ शब्दशक्तिप्रकाशिकायाम् -
                                                   "कार्यत्वस्य+अन्वयज्ञाने प्राक्+ गृहीता+अपि हेतुता। 
                                                     पदानाम्+अर्थवादेभ्यः पश्चात्+ बोधात्+उपेक्ष्यते"।। इति ।। 
	वस्तुतः+तु कार्यान्वित-स्वार्थ इव+अनन्विते+अपि+अर्थे पदानाम्+ प्रथमम्+ शक्तिग्रहः+ न निष्प्रमाणकः। अतः+ एव *भामत्याम्+अपि -"कार्यबोधे यथा चेष्टा लिङ्गम्+ हर्षादयः+तथा। सिद्धबोधे+अर्थवत्त+एवम्+ शास्त्रत्वम्+ हितशासनात्+इ"ति। अतः+ एव -वक्षमाणरीत्या घटादिपदानाम्+ केवलघटत्व+अवच्छिन्ने शक्ति-ग्रहणात्+एव। इत्यादौ+इति। इत्यादिवाक्यम्+ श्रृण्वति चैत्रे इति+अर्थः। अनुमायेति। चैत्रः सुखी विजातीयसंयोगसम्बन्धेन प्रसादविशिष्ट-मुखवत्त्वात्। अयं दुःखी विजातीयसंयोगसम्बन्धेन मालिन्यविशिष्ट-मुखवत्त्वात्+इति+अनुमानात् सुखदुःखानुमित्यनन्तरम्+इति+अर्थः। तत्कारणत्वेन -अनुमितसुखदुःखयोः कारणत्वेन। परिशेषात्+इति। परिशेषानुमानात्, तद्विशेषाभावसहकृत-तत्+सामान्यहेतुकात्+अनुमानात्+इति+अर्थः। तथा च चैत्रसमवेत-सुखदुःखे असाधारणकारणके जन्यगुणत्वात्+इति+अनुमानात् सुखदुःखयोः+असाधारणकारणजन्यत्वे सिद्धे चैत्रसमवेतसुखम्+ न चन्दनवनितादिसम्बन्ध+असाधारणकारणकम्+ तत्+सम्बन्धाभावकालीन+उत्पत्तिमत्त्वात्। चैत्रसमवेतदुःखम्+ न कण्टकादिसम्बन्धासाधारणकारणकम्+ तत्+सम्बन्धाभावकालीनोत्पत्तिमत्त्वात्+इति+अनुमानात्+शाब्दबोधेतरासाधारणकारणकत्व+अभावसिद्धौ चैत्रसमवेते सुखदुःखे निरुक्तवाक्यज्ञानाधीन-शाब्दबोधासाधारणकारणके तत्+इतरासाधारणकारणकत्वाभावे सति+असाधारणकत्वात्+इति+अनुमानात् चैत्रसमवेतसुखदुःखयोः+तादृशशाब्दबोधजन्यत्वसिद्धिः+इति भावः। तद्धेतुतया -तादृशशाब्दबोधहेतुतया। तम्+ शब्दम्- चैत्र !पुत्रः+ते जातः+" इत्यादि-वाक्यम्। तथा च+इति। चैत्र !पुत्रः+ते जातः+ इत्यादि-वाक्यस्य चैत्रसमवेत-सुखदुःखासाधारणकारण-शाब्दबोधप्रयोजकत्व-सिद्धौ च+इति+अर्थः। व्यभिचारात्+इति। घटादिपदैः कार्यताविषयकः+ एव बोधः+ जन्यते इति नियमे व्यभिचारात्+इति+अर्थः। चैत्र ! पुत्रः+ते जातः+ इत्यादिपदैः कार्यत्व+अविषयक-बोधस्य जननात्+इति भावः। न कार्यान्विते शक्तिः+इति। पदानाम्+ कार्यान्वित-स्वार्थ-शक्तत्वे कार्यान्वित-स्वार्थविषयक-शाब्दबोधावश्यकतया निरुक्तवाक्यस्थले+अपि तथैव शाब्दबोधः स्यात्। न च तथाविधः+ बोधः, कार्यत्वोपस्थापक-लिङादिपदाभावात्, कार्यत्वविशिष्टम्+अविषयीकृत्य+अपि केवल-चैत्रादिविषयक-शाब्दबोधानुभवात्। तस्मात् चैत्रादिपदानाम्+ केवलचैत्रादौ+अपि शक्तिः+आवश्यकी+इति न्यायसिद्धान्तः। प्राभाकरसिद्धान्तः+तु लिङादिपदासमभिव्याहृते घटः+अस्ति+इत्यादौ न शाब्दबोधः, अपि तु स्मारिकया शक्त्या पदार्थानाम्+उपस्थितौ तेषाम्+असंसर्गाग्राहमात्रम्+इति। तत्र -पुत्रः+ते जातः+ इति वाक्ये। अध्याहार्यम्+इति। तथा च लोडादिजन्या-कार्यत्वोपस्थितेः+न कार्यताविषयक-शाब्दबोधानुपपत्तिः+न वा तादृश-नियमे व्यभिचारः, लिङाद्यसमभिव्याहृत-सथलमात्रे कार्यतावाचकपदस्य+एवम्+अध्याहरणीयत्वात्+इति भावः। मानाभावात्+इति। लिङाद्यसमभिव्याहृतात्+अपि वाक्यात्+शाब्दबोधोदयात् सर्वत्र+एवम्+अध्याहारे प्रमाणाभावात्+इति+आर्थः। तदभावात्+च-पश्येति-कार्यतावाचक-लोडन्तपदाध्याहारासम्भवात्+च। तदानीम्+ तस्य दर्शनकर्मत्व+अनर्हत्वात्+इति भावः। स्यात्+एतत्, शाब्दबोधे पदानुपस्थितार्थ-भानोपगमे घटः+अस्ति+इत्यादौ पटस्य+अपि शाब्दबोधविषयत्वप्रसङ्गः। तस्मात् पदोपस्थापितस्य+एव+अर्थस्य शाब्दबोधविषयत्वम्+इति नियमः। तथा च पदार्थद्वयसंसर्गस्य+अपि शाब्दबोधेभानात् संसर्गरूपान्वये+अपि पदानाम्+ शक्तिः स्वीकार्या। तत्र घटः+अस्ति+इत्यादौ+अस्तित्वादेः पदान्तरात्+एव लाभात्+न तदन्तर्भावेण घटादिपदानाम्+ शक्तिः। किन्तु+अस्तित्वादिप्रतियोगिकत्वोपलक्षित-तत्+तदन्वयविशिष्ट-घटादौ+एव+इति नव्य-प्राभाकरमत-निराकरण-व्याजेन स्वमतम्+उपसंहरति-इत्थम्+इति। घटविषयक-शाब्दत्वापेक्षया+अन्वितघटविषयकत्वस्य गुरुत्वात्+इति+अर्थः। लाघवात्+इत्यस्य+अनधारयत+इति+अनेन+अन्वयः। अन्वितघटे शक्तिकल्पनापेक्षया घटमात्रे शक्तिकल्पने लाघवात्+इति+अर्थः। अवधारयति+इति। लाघवज्ञानसहकृतात्+ घटपदम्+ केवलघटत्वावच्छिन्नशक्तम् अनुपपत्तिसन्धानम्+ विना केवलाघटबोधतात्पर्येण वृद्धोच्चरितत्वात्+इति+अनुमानात् केवलघटत्वावच्छिन्नेघटपदस्य शक्तिम्+ निः+चिनोति+इति+अर्थः। न चैवम्+ घटः+अस्ति+इत्यादितः पटादिविषयस्या+अपि संसर्गवत्+शाब्दबोधविषयत्वापत्तिः, पदानुपस्थाप्यत्वविशेषात्+इति वाच्यम्। संसर्गातिगरिक्त तत्+तद्विषयक-शाब्दबोधम्+ प्रति पदजन्य -तत्+तद्विषयकोपस्थितेः+हेतोः+अभावात्। कथम्+ तर्हि संसर्गभानम्? आकाङ्क्षाबलादित्यवेहि। अतः+ एव संसर्गे न शक्तिः+तस्य+आकाङ्क्षालभ्यत्वात्, अनन्यलभ्यः शब्दार्थः+ इति न्यायात्+इति भावः। एवम्+ -वक्ष्यमाणप्रकारेण। वाक्यशेषात्- अवशिष्टवाक्यात्, तादृशवाक्यजन्य-बोधात्+इति यावत्। पूर्वमीमांसा-प्रथमाध्याय-तृतीयपादीयम्+ चिन्तामणिविवेचितम्+अधिकरणम्+अनुस्मरन् शक्तिग्रहप्रकारकम्+आह -यथा+इति। प्रयोगः -शब्दव्यवहारः, शक्त्या बोधतात्पर्येण+उच्चारणम्+इति यावत् । कङ्गौ -प्रियङ्गुतण्डुले, *काउन इति भाषाप्रसिद्ध। तत्र हि+इति। यवमयः+चरुः+भवति+इति+अते*त्र हि+इति+अर्थः। तादृश-द्विविध-व्यवहारेण कङ्गौ दीर्घशूके वा शक्तिः+इति तटस्थ-पुरुषस्य सन्देहे सति+इति शेषः। यत्रा+ओन्य+इति। यवमतीभिः+अद्भिगौदुम्बर्या प्रोक्षणे विधीयमाने वाक्यशेषः+अयम्। यत्र -यदा। अन्या इति। दीर्घशूकविशिष्टभिन्ना इति+अर्थः। अथ -तदा। एते -दीर्घशूकविशिष्टाः। ते यवाः+ इति शेषः। स्मृतिरूपवाक्यशेषम्+आह- वसन्तः+ इति। पत्रशातनम्+ पत्राणाम्+ मतनम्+ म्लानम्+ वा। कणिशशालिनः - शस्यशीर्षकशालिनः, कणिशम्+ शस्यमञ्जरी+इति+अमरकोशात्, कणिशः+ धान्यशीर्षकः+ इति रत्नकोशात्+च। इति वाक्यशेषात्+इति। इति+आकारकश्रुतिस्मृत्यात्मक-वाक्यशेषजन्य-शाब्दबोधरूपात्+इतर-शस्य-व्यावर्त्तक-धर्मज्ञानात्+इति+अर्थः। दीर्घशूके- यवे। शूको*sस्त्री श्लाक्ष्ण-तीक्ष्णाग्रे इति कोशात्। ननु कङ्गौ यवपदशक्त्यभावे कथम्+ तत्तात्पर्येण यवपदोच्चारणम्+अतः+ आह - कङ्गौ तु+इति। ननु कङ्गौ शक्तिस्वीकारे शक्तिभ्रमः+ न स्यात्+अतः+ आह - नानाशक्तिः+इति। एकपदस्य+अनेकशक्तिस्वीकारे इति+अर्थः। कथम्+ तर्हि हर्यादिपदे यमत्वादि-नानाधर्मावच्छिन्ने नानाशक्तिकल्पनेति+अतः+ आह हर्यादिपदे तु+इति। विनिगमकाभावात् - एकत्र+एव शक्तिः+न+अन्यत्र+इति+अत्र  युक्त्यभावात्। कोशस्य तुल्त्वात्+इति भावः। न चैवम्+ यावादिपदानाम्+अपि विनिगमकाभावादनेकशक्तिः स्यात्+इति वाच्यम्, वाक्यशेषस्य तत्र विनिगमकत्वात्। तत्समानार्थक+इति। हस्तचेष्टादिविशेषदर्शनजन्य-प्रतिपत्तेः+विवरणत्ववारणाय - तत्समानार्थक+इत्यादि-विशेषणम्। ज्ञानजन्यत्वम्+ तृतीयार्थः। तस्य कथनपदार्थे+अन्वयः। इति+अनेन -इतिवाक्यघटक-कलशपदेन। सान्निध्यात्+इति। कोकिलादिनिष्ठासाधारणधर्मवाचक-पदसहोच्चरितत्व-ज्ञानात्+इति+अर्थः। चिन्तामणिम्+अनुस्मरन् तादृशस्थलम्+उदाहरति - यथा+इति। सहकारतरौ+इति। सप्तम्या अवच्छेद्यत्वम्+अर्थः। तथा च सहकारतर्ववच्छेद्यम्+*अधुराभिन्न-शब्दानुकूलकृतिमान् पिकः+ इति बोधः। एवञ्च मधुरशब्दानुकूलकृतेः+गायकविशेष-साधारणत्वेन पिकासाधारण-धर्मत्वाभावात् सहकारतरौ+इति+उक्तम्। पुरुषविशेषकर्तृक-गानस्य सहकारतर्ववच्छेद्यत्वाभावात् तद्वारणाम्। काकाद्युच्चरित-शब्दस्य+अपि सहकारतर्ववच्छेद्यत्वात् तद्वारणाय माधुर्यविशिष्टाभिन्नत्वम्+ धात्वर्थविशेषणम्। शक्तिग्रहः+ इति। तथा च निरुक्तवाक्यजन्यबोधोत्तरम्+एतादृश+असाधारणधर्मविशिष्टः कोकिलः पिकशब्दवाच्यः सहकारतरौ मधुराव-कर्त्तृत्वात्+इति+अनुमानात् तादृशनिश्चय-सहकृतान्मानसप्रत्यक्षात्+वा पिकस्य कोकिलः+ शक्तिग्रहः+ इति भावः।  
	इदानीं प्रसङ्गात्+ जातिविशिष्टव्यक्तौ शक्तिव्यवस्थापनाय मीमांसकमतम्+ निरसितुम्+ तन्मतम्+आह- जातौ+एव+इति। जातिविशिष्टायाम्+ व्यक्तौ शक्तिग्रहस्वीकारे जातौ+अपि शक्तिग्रहः+ आवश्यकः, विशिष्टबुद्धेः+विशेषण-विषयत्व-नियमात्, न+अगृहीतविशेषणा बुद्धिः+विशिष्टेषूपजायते इति न्यायात्। तथा च+उभयत्र शक्तिकल्पनापेक्षया जातौ+एव शक्तिः कल्पनीया, लाघवात् तथा च+उक्तम्+ "विशेष्यम्+ न+अभिधा गच्छेत् क्षीण-शक्तिः+विशेषणे" इति। अभिधारूपशक्तेः+विशेषणमात्रबोधनसमर्थत्वेन विशेष्यबोधने सामर्थ्याभावात् तत्र शक्तिस्वीकारः+  निष्प्रयोजनकः+ इति मीमांसकाभिप्रायः। व्यक्तिशक्तिपक्षे यस्याम्+ कस्याञ्चित्+ व्यक्तौ शक्तिः सर्वासु वा+इति विकल्प्याद्ये दोषम्+आह - व्यभिचारात्+इति। तद्विषयकशाब्दबोधम्+ प्रति तद्धर्मिक-शक्तिज्ञानम्+एव हेतुः+वाच्यः। अन्यथा घटादिपदात् पटादिविषयकशाब्दबोधापत्तेः। तथा च यत्+किञ्चित्+एक-घटव्यक्तौ घटपदशक्तिस्वीकारे दोषम्+आह- आनन्त्याच्च+इति। सकलव्यक्तिषु शक्तिस्वीकारे व्यक्तीनामानन्त्याच्छक्तीनाम्+अनन्त्याम्। तथा च+अनन्तशक्तिकल्पनायाम्+ गौरवात्+ व्यक्तौ शक्तिः+न स्वीकार्येति भावः। ननु+एवम्+ सति शाब्दबोधे व्यक्तिभानानुपपत्तिः+अतः+ आह - व्यक्तिम्+ विना+इति। व्यक्तिम्+अविषयीकृत्य+इति+अर्थः। जातिभानस्य - स्वरूपतः+ जातिविषयत्वस्य। असम्भवात्+इति। स्वरूपतः+ जातिविषयक-व्यक्त्यविषयकबोधौपयिक-सामग्र्यभावात्+इति भावः। व्यक्तेः+अपि भानम्+इति। जातिभासकसामग्र्या  एव व्यक्तिभासकत्वात्+इति भावः। केचित् -मीमांसकाः। शक्तिम्+ विना -व्यक्तौ शक्त्यस्वीकारे। व्यक्तिभानानुपपत्तेः - व्यक्तेः शाब्दबोधविषयत्वानुपपत्तेः। तद्विषयकशाब्दबोधम्+ प्रति तद्विषयक-वृत्तिज्ञान*-ग्र्यसहकृत-पदज्ञान-जन्यव्यक्त्युपस्थितेः+हेतुत्वात्+ व्यक्तौ शक्त्यस्वीकारे व्यक्तिबोधनियामिकाया वृत्तिज्ञानसहकृत-पदज्ञान-जन्यव्यक्त्यपस्थितेः+अनिर्वाहात्+इति  भावः। ननु व्यक्तौ न शक्तिः किन्तु लक्षणा+एव, तावत्+एव वृत्तिज्ञानसहकृत-पदज्ञानजन्यव्यक्तिस्मरणसम्भवेन व्यक्तेः शाब्दबोधविषयकत्व-सम्भवात्+इति मतम्+ दूषयति - न च+इति। अनुपपत्तिप्रतिसन्धानम्+ विना+अपि+इति। गामानय+इत्यादौ गोत्वादेः+आनयनकर्मत्वान्वयानुपपत्त्या गोपदस्य गवि लक्षणास्वीकारे+अपि गौः+अस्ति ताम्+ पश्येत्यादौ गोत्वादेः+स्तित्वदर्शनकर्मत्वान्वय+अनुपपत्तेः+लक्षणाबीजस्य+अभावेन लक्षणायाः स्वीकर्त्तुम्+अशक्यत्वात्+इति भावः। स्वमते मीमांसकोक्तम्+ दोषम्+ वारयितुम्+अनुवदति - न च व्यक्ति+इति। स्वीकारात्+इति। तथा च भगवदिच्छारूप-शक्तेः+एकत्वेन व्यक्तिभेदे+अपि++अभिन्नायाः+तस्या जात्यवच्छिन्ने सत्त्वात्+न गौरवम्+इति भावः। ननु व्यक्तौ शक्तिस्वीकारे पदार्थस्मृतिम्+ प्रति व्यक्तिशक्तिज्ञानम्+ कारणम्+ वाच्यम्। तत्र च विषयविधया व्यक्तिः+एव+अवच्छेदिका वाच्या। तत्+च न सम्भवति। एतत्+व्यक्तिविशेष्यक-शक्तिज्ञानस्य+अन्यगोस्मृतिपूर्वम्+अवर्त्तमानत्वात्, अन्यव्यक्तेः+च भिन्नत्वेन विषयतया+एतत्+व्यक्तिविषयकशक्तिज्ञाने+असत्त्वात्+इति+आयशङ्काम्+ सिद्धान्ती परिहरति - न च+अननुगमः+ इति अनुगमः+अनुगत-प्रवृत्तिनिमित्तम्, अवच्छेदकत्वम्+इति यावात्। तदभावः+अननुगमः। व्यक्तीनाम्+ भिन्नभिन्नतया विषयितासम्बन्धेन शक्तिज्ञाननिष्ठकारणतायाम्+अवच्छेदकत्वासम्भवः+ न+एव+इति+अर्थः। अनुगमकत्वात् -अवच्छेदकत्वात्। न हि गोस्मृतिम्+ प्रति गोशक्तिज्ञानम्+ कारणम्+अपि तु गोत्वावच्छिन्नविषयकम्+ शक्तिज्ञानम्। तथा च गवादिव्यक्तीनाम्+ गोत्वादिनानुगमात्+शक्तिज्ञाननिष्ठकारणतायाम्+अवच्छेदकत्वम्+ युक्तम्+इति भावः। एतावता व्यक्तिशक्तिम्+ प्रसाध्य जातिशक्तिम्+ निरसितुम्+आदौ जातिशक्तिग्रहस्वरूपम्+ विकल्प्य दूषयति - किञ्चेति। तव+इत्यादिः। यदीति। अभिमतः+ इति शेषः। व्यक्तौ शक्तिः+इति। भ्रमानङ्गीकर्त्तृप्राभाकर-मते गौः शक्य+इति विशिष्टज्ञानस्य प्रमात्वात् प्रमायाः+च वस्तुसाधकत्वात्+इति भावः। तदा+इति। निरुक्तशक्तिग्रहात्+इति शेषः। शाब्दबोधः+च+इति। तादृशस्मरणाभावात्+इत्यादिः। न स्यात्+इति। तयोः+उत्पादकाभावात्+इति भावः। उत्पादकाभावम्+ वक्तुम्+उत्पादकम्+ दर्शयति -समानप्रकारकत्वेन+इति। समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणम्+ प्रति हेतुत्वात्+इति+एका योजना। समानप्रकारकत्वेन पदार्थस्मरणस्य शाब्दबोधम्+ प्रति हेतुत्वात्+इति+अपरा योजना। तेन+अत्र+एव शक्तिज्ञानस्य+उपयोगः+ इति पूर्वग्रन्थाविरोधः। तथा च गोत्वम्+ शक्यम्+इति+आकारक-शक्तिज्ञानस्य गोत्वप्रकारकत्वाभावेन गोविशेष्यक-गोत्वप्रकारक स्मरणानुपपत्तिः+तादृशस्मरणाभावात्+च गोविशेष्यक-गोत्वप्रकारक-शाब्दबोधानुपपत्तिः+च+इति भावः। जातिशक्तिवादे गौरवम्+ दर्शयति -किञ्च+इति। यदि शक्तिः+इति। गोपदात्+ गोत्वम्+ बोद्धव्यम्+इति+आकारा शक्ति*र्यदि+इति+अर्थः। गोत्वत्वम्+ शक्यतावच्छेदकम्+इति। गोपदजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपित-भगवदि*च्छीयविशेष्यताया गोत्वे भानात्+ गोत्वस्य गोपदशक्यत्वे सिद्धे तादृशविशेष्यतावच्छेदकतया गोत्वत्वस्य गोपदशक्यतावच्छेदकत्वसिद्धिः+इति भावः। तव+एव गौरवम्+इति। न्यायनये+अनेकव्यक्तिकल्पनागौरवस्य मामांसकमते+अनेकव्यक्तिषु शक्यतावच्छेदकत्व-कल्पनागौरवेण तुल्यम्+एतन्मते तु गुरुधर्मस्य शक्यतावच्छेदकत्वकल्पनागौरवम्+ परम्+अतिरिच्यते+ इति भावः। स्वमतम्+उपसंहरति-तस्मात्+इति। उक्तदोषेण जातौ शक्ति-स्वीकारासम्भवात्+इति+अर्थः। जात्याकृतिविशिष्टव्यक्तौ+एव+इति। जातिः संस्थानादिव्यङ्ग्या+अनुवृत्तव्यावृत्त-प्रत्यजनिका गोत्व-घटत्वादिः। आकृतिरवयवसंस्थानम्+इति न्यायभाष्यकारादयः। जातिव्यक्त्यः+ सम्बन्धः+ इति न्यायरहस्यकृतः। व्यक्तिः+तु द्रव्य-गुण-कर्माणि। तत्र *सास्नादिमत्त्वम्+अविषयीकृत्य गवादिपदात्+ गोत्वविशिष्टव्यक्तिबोधानुदयात्+ जात्याकृति-व्यक्तिषु त्रिसृषु+एव+एक+एव शक्तिः+इति नैयायिकाः। तथा च न्यायसूत्रम् - "व्यक्त्याकृतिजातयः+तु पदार्थ"(२/२/६६) इति त्रिषु+एकशक्तेः+लाभार्थम्+एकवचनम्। विभिन्नशक्तौ तु परस्परम्+असंसृष्टानाम्+एव तासाम्+अनुभवप्रसङ्गः। सौत्रतुशब्देन शब्दार्थानाम्+ गुणप्रधानभाव-नियमः+ न+अस्ति+इति सूच्यते। तथा हि  - क्वचित् प्रयोगे जातेप्राधान्यम्+ व्यक्तेः+अङ्गभावः। यथा गौः+न पदा *स्प्रष्टव्येति सर्वगवीषु  प्रतिषेधः+ गम्यते। क्वचित्+ व्यक्तेः प्राधान्यम्+ जातेः+अङ्गभावः+ जातिः+नास्ति+एव। यथा पिष्टकमय्यः+ गावः क्रियन्ताम्+इति सन्निवेशचिकीर्षया प्रयोगः। येषाम्+ शब्दानाम्+ येषु+अर्थेषु सामान्यम्+ न+अस्ति+आकृतिः+च, तेषाम्+ केवलव्यक्तौ शक्तिः। तथा च+उक्तम्+ न्यायमञ्चर्याम् -"येषाम्+अर्थेषु सामान्यम्+ न सम्भवति तैः पुनः। उच्यते केवला व्यक्तिः+आकाशादिपदैः+इव"।। इति। दीधीतिकृतः+तु गोत्वादीनाम्+ शक्यतावच्छेदकत्वे+अपि तत्र न शक्तिः किन्तु व्यक्तौ+एव+इति+आहुः। 
	वैयाकरण-प्रभृतयः पदानाम्+इव वाक्यस्य+अपि शक्तिम्+अङ्गीकुर्वन्ति, तन्मतम्+ निराकर्त्तुम्+आह शक्तम्+ पदम्+इति। क्वचित् -किञ्चित्। यत्र -यादृशपदे। घटत्वम्+ सप्तम्यर्थः, तस्य तु+अवयवे+अन्वयः। तथा च यादृशपदघटकावयवप्रतिपाद्यार्थ एव+इति+अर्थः। गृह्यते -बुध्यते। गोमण्डलादि+इति। केषुचित् पुस्तकेषु मण्डपादि+इति केषुचित् पुस्तकेषु मण्डलादि+इति केषुचित्+च गवादिति पाठः+ दृश्यते। तत्राद्ययोः+मण्डप-मण्डलयोः+यौगिकरूढत्वात्+ रूढोदाहरणत्वम्+ न युक्तम्+इति विभावनीयम्। पङ्कजपदस्य योगरूढत्वम्+उपपादयितुम्+आह- तथा हि+इति। पङ्कजनीति। पङ्कजनिकर्त्तृत्वेन+इत्यादिः। एवकारेण समुदायशक्त्युपस्थितार्थव्यवच्छेदः। बोधयति+इति। अवयवार्थस्य पङ्कजनिकर्त्तुः+अभेदेन समुदायार्थे पद्मे+अन्वये पङ्कजनिकर्त्रभिन्नम्+ पद्मम्+इति बोधः। प्रयोगः स्यात्+इति। कुमुदे+अपि पङ्कजनिकर्त्तृत्वस्य+अवयवार्थस्य+अभाधितत्वेन तदर्थविषयक-बोधेच्छया तत्र+अपि पङ्कजपदप्रयोगसम्भवात्+इति भावः। रूढिज्ञानस्य -पङ्कजपदम्+ पद्मत्वावच्छिन्न-शक्तम्+इति+आकारक-रूढिशक्तिज्ञानस्य। केवलयौगिकार्थबुद्धौ -समुदायशक्तिस्मारितार्थाविषयके+अवयवार्थमात्रविषयके ज्ञाने। तेन पङ्कजनिकर्त्तृत्वप्रकारक-पद्मविशेष्यक-बोधः+ न प्रतिबध्यस्यतस्य केवलयौगिकार्थबुद्धित्वाभावात्+इति भावः। तत्त्वचिन्तामणिकृताम्+ मतम्+आह - वस्तुतः+तु+इति। सान्निध्यात्+इति। रूढ्यर्थस्य प्राथमिकोपस्थिति-विषयत्वात्+इति+अर्थः। घटपदादि-व्यक्तिवाचक-पदानाम्+ बाधकम्+ विना+अव्यवहितोपस्थितव्यक्तितात्पर्यकत्वात्। अतः+ एव घटम्+आनय+इति+उक्तौ सन्निधाने घटसत्त्वे न दूरस्थघटानयने लोकः प्रवर्त्तते। तथा च पद्म तात्पर्यसत्त्वात् तदेव पङ्कजनिकर्त्तृतया योगशक्तिज्ञानजन्योपस्थितिविषयः+ भवति, न तु कुमुदादिः, विप्रकृष्टत्वात्। इत्थञ्च पङ्कजनिकर्त्तृत्वप्रकारककुमुदादि-विशेष्यकोपस्थिति-सामग्र्यभावात्+एव केवलावयवशक्त्या तादृशबोध-वारणासम्भवे मणिमन्त्रादि-विशेष्यकोपस्थिति-सामग्र्यभावात्+एव केवलान्वयशक्त्या तादृशबोध-वारणसम्भवे मणिमन्त्रादि-न्यायेन रूढिज्ञानस्य न प्रतिबन्धकत्वम्+इति चिन्तामणिकृताम्+आशयः। यत्र तु रूढ्यर्थ-योगार्थयोः परस्परम्+अन्वयबोधे सामग्रीविरहः+तत्र पङ्कजपदपदाल्लक्षणया कुमुदादेः+बोधः+ भवति+एव+इति+आह-यत्र तु+इति। रूढ्यर्थस्य बाधः -पङ्कजपदम्+ न पद्मत्व+अवच्छिन्नशक्तम्+इति+आकारक-बाधः। प्रतिसन्धीयते इति+अनन्तरम्+ कुमुदत्वेन च बोधे तात्पर्यम्+इति पूरणीयम्। प्रतिसन्धानम्+ - स्मरणम्। कुमुदादेः+बोधः-कुमुमत्वादि-प्रकारक-शाब्दबोधः।  अवयवशक्तिमात्रेण+इति। मात्रपदेन लक्षणाव्यवच्छेदः। निर्वाहः - पङ्कजनिकर्त्तृत्वेन पङ्कजनिकर्त्तृविषयक-शाब्दबोध-निर्वाहः। यत्र -भूमौ पङ्कजम्+उत्पन्नम्+इत्यादौ। अवयवार्थबाधः - अवयवार्थस्य पङ्कजनिकर्त्तृरूपस्य+अन्वयानुपपत्ति-प्रतिसन्धानम्। पद्मत्वेन रूपेण+इति। पद्मत्वप्रकारक-स्थलपद्मविशेष्यकः शाब्दबोधः+ इति भावः। ननु स्थलपद्मादौ पद्मत्वाद्यभावात् कथम्+ तत्र तत्प्रकारकः+ बोधः+ इति इति+अतः+ आह - यदि तु+इति। विजातीयम्+ - पद्मत्वजातिरहितम्। लक्षणयैव+इति। पद्मसादृश्यप्रकारेण स्थलपद्मबोधः+ इति शेषः। पद्मत्वजातेः+तत्र+अभावेन पङ्कजपदशक्त्या तद्बोधनासम्भवात्+इति भावः। यौगिकरूढलक्षणम्+आह - यत्र+इति। स्वातन्त्र्येण -अर्थान्तरम्+अविषयीकृत्य। इदम्+ योगरूढव्यावृत्त्यर्थम्+उक्तम्। उद्भिदादि+इति। आदिना मण्डपादिपरिग्रहः। यागविशेषः+अपि+इति। उद्भिदा यजेत पशुकाम इत्यत्र+उद्भिद्पदम्+ समुदायशकत्यायागविशेषस्य वाचकम्+इति भावः।। ८१।। 
				लक्षणा शक्यसम्बन्धः+तात्पर्यानुपपत्तितः। 	
	लक्षणा शक्यसम्बन्धः+ इति।  गङ्गायाम्+ घोषः+ इत्यादौ गङ्गापदस्य  शक्यार्थे प्रवाहरूपे घोषस्य+अन्वयानुपपत्तिः+तात्पर्यानुपपत्तिः+वा यत्र प्रतिसन्धीयते ल्क्षणया तीरस्य बोधः। सा च शक्यसम्बन्धरूपा। तथा हि -प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृहीतत्वात् तीरस्य स्मरणम्। ततः शाब्दबोधः। परन्तु यद्यन्वयानुपपत्तिः+लक्षणाबीजम्+ स्यात्, तदा यष्टीः प्रवेशयेत्यादौ लक्षणा न स्यात्, यष्टिषु प्रवेशान्वयस्य+अनुपपत्तेः+अभावात्। तेन यष्टि-प्रवेशे भोजन-तात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा। एवम्+ काकेभ्यः+ दधि रक्ष्यताम्+इत्यादौ काकपदस्य दध्युपघातके लक्षणा, *सवतो दधिरक्षायाः+तात्पर्यविषयत्वात् । एवम्+ छत्रिणः+ यान्ति+इत्यादौ छत्रिपदस्य+एकसार्थवाहित्वे लक्षणा। इयम्+एव+जहत्स्वार्थ-लक्षणा+इति+उच्यते , एकसार्थवाहित्वेन रूपेण छत्रि-तदन्ययोर्बोधात् । यदि चान्वयानुपपत्तिरितिलक्षणाबीजं स्यात् , तदा क्वचिद् गङ्गापदस्य तीरे घोषपदस्य मत्स्यादौ लक्षणेति नियमः+ न स्यात्। इदन्तु बोध्यम्+ - शक्यार्थसम्बन्धः+ यदि तीरत्वेन रूपेण गृहीतः+तदा तीरत्वेन तीरबोधः, यदि तु गङ्गातीरत्वेन रूपेण गृहीतस्तदा तेनैव रूपेण स्मरणम् । अत एव लक्ष्यतावच्छेदके न लक्षणा, तत्प्रकारक-बोधस्य तत्र लक्षणाम्+ विन+अपि+उपपत्तेः। परन्तु+एवम्+ क्रमेण शक्यतावच्छेदके+अपि शक्तिः+न स्यात्। तत्प्रकारक-शक्यार्थस्मरणम्+ प्रति तत्पदस्य सामर्थ्यम्+इत्यस्य सुवचत्वात्+इति विभावनीयम्। यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा, सा लक्षित-लक्षणा+इति+उच्यते। यथा द्विरेफादिपदे रेफद्वयस्य-सम्बन्धः+ भ्रमरपदे ज्ञायते, भ्रमरपदस्य च सम्बन्धः+ भ्रमरे ज्ञायते, तत्र लक्षित-लक्षणा। किन्तु लाक्षणिकम्+ पदम्+ न+अनुभावकम्। लाक्षणिकार्थस्य शाब्दबोधे तु पदान्तरम्+ कारणम्, शक्ति-लक्षणान्यतर-सम्बन्धेन+इतरपदार्थान्वितस्वशक्यार्थ-शाब्दबोधमम्+ प्रति पदानाम्+ सामर्थ्यावधारणात्+इति+आहुः। नवीनाः+तु तत्+अपि+अनुभावकम्+एव। पदार्थोपस्थितिः+तु द्वारम्, अन्यथा तुल्ययुक्त्या शक्त्यापि पदस्य+अननुभावकत्वापत्तेः+इति+आहुः। वाक्ये तु शक्तेः+अभावात्+शक्यसम्बन्धरूपा लक्षणा+अपि न+अस्ति। यत्र तु गभीरायाम्+ नद्याम्+ घोषः+ इति+उक्तम्, तत्र नदीपदस्य नदीतीरे लक्षणा। गभीरपदार्थस्य नद्या सहा+अभेदेन+अन्वयः, क्वचित्+एकदेशान्वयस्य+अपि स्वीकृतत्वात्। यदि तत्र+एकदेशान्वयः+ न स्वीक्रियते, तदा नदीपदस्य गभीर-नदीतीरे लक्षणा, गभीरपदम्+ तात्पर्यग्राहकम्। बहुव्रीहौ+अपि+एवम्। तत्र हि चित्रगु*पदादौ यदि+एकदेशान्वयः स्वीक्रियते, तदा गोपदस्य गोमति लक्षणा, गवि चित्रा*भेदान्वयः। यदि तु+एकदेशान्वयः+ न स्वीक्रियते,तदा गोपदस्य चित्रगोस्वामिनि लक्षणा। चित्रपदम्+ तात्पर्यग्राहकम्। एवम्+आरूढवानरः+ वृक्षः+ इति+अत्र वानरपदे वानरारोहण-कर्मणि लक्षणा। आरूढपदञ्च तात्पर्यग्राहकम्। एवम्+अन्यत्र+अपि। तत्पुरुषे तु पूर्वपदे लक्षणा। तथा हि -राजपुरुषः+ इत्यादौ  राजपदार्थेन पुरुषादि-पदार्थस्य साक्षात्+न+अन्वयः, निपातातिरिक्त-नामार्थयोः+भेदेना+अन्वयबोधस्य+अव्युत्पन्नत्वात्। अन्यथा राजा पुरुषः+ इत्यत्र+अपि तथान्वयबोधः स्यात्। पटः+ न घटः+ इत्यादौ घटपटाभ्याम्+ नञः साक्षात्+एव+अन्वयात्+ -निपातातिरिक्तेति। नीलः+ घटः+ इत्यादौ नामार्थयोः+अभेदसम्बन्धेन+अन्वयात्+ - भेदेन+इति। न च राजपुरुषः+ इत्यादौ लुप्तविभक्तेः स्मरणम्+ कल्प्यम्+इति वाच्यम्, अस्मृतविभक्तेः+अपि ततः+ बोधोदयात्। तस्मात्+ राजपदादौ राजसम्बन्धिनि लक्षणा। तस्य च पुरुषेण सहा*भेदान्वयः। द्वन्द्वे तु धव-खदिरौ छिन्धि+इत्यादौ धवः खदिरः+च विभक्त्यर्थ-द्वित्वप्रकारेण बुध्यते, तत्र न लक्षणा। न च साहित्ये लक्षणा+इति वाच्यम्, साहित्य-शून्ययोः+अपि द्वन्द्वदर्शनात्। न च+एकक्रियान्वयित्वरूपम्+ साहित्यम्+अस्ति+इति वाच्यम्। क्रियाभेदे+अपि धव-खदिरौ पश्य छिन्धि+इत्यादि-दर्शनात्, साहित्यस्य+अननुभवात्+च। तस्मात् साहित्यादिकम्+ न+अर्थः। अतः+ एव "राजपुरोहितौ सायुज्यकामौ यजेयाता"(मी०सू०९/९/१२)म्+इत्यत्र लक्षणाभावात्+ द्वन्द्वः+ आश्रियते। किन्तु वास्तवः+ भेदः+ यत्र, तत्र द्वन्द्वः। न च *नीसघटयोः+अभेदः+ इत्यादौ कथम्+इति वाच्यम्। तत्र नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा। अभेदः+ इत्यस्य च+आश्रयाभेदः+ इति+अयर्थात्। समाहारद्वन्द्वे तु यदि समाहारः+अपि+अनुभूयते+ इति+उच्यते, तदा+अहिनकुलम्+इत्यादौ परपदे+अहिनकुलसमाहारे लक्षणा, पूर्वपदम्+ तात्पर्य-ग्राहकम्। न च भेरीमृदङ्गम्+ वादय+इत्यत्र कथम्+ समाहारस्य+अsन्वयः, अपेक्षाबुद्धिविशेष-रूपस्य तस्य वादना+असम्भवात्+इति वाच्यम्, परम्परासम्बन्धेन तदन्वयात्। एवम्+ पञ्चमूली+इत्यादौ+अपि। परे तु+अहिनकुलमि+इत्यादौ+अहिनकुलः+च बुध्यते, प्रत्येकम्+एकत्व+अन्वयः। समाहारसंज्ञा च यत्र+एकत्वम्+ नपुंसकत्वम्+ च 'प्राणितूर्ये'त्यादि -सूत्रेण+उक्तम्, तत्र+एव। अन्यत्र+एकवचनम्+असाधु+इति वदन्ति। पितरौ श्वशुरौ+इत्यादौ पितृपदे जनकदम्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योः+लक्षणा। एवम्+अन्यत्र+अपि घटा(टः?) इत्यादौ तु न लक्षणा, घटत्वेन रूपेण नानाघटोपस्थितिसम्भवात्। कर्मधारयस्थले तु नीलोत्पलम्+इत्यादौ+अभेदसम्बन्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः। तत्र च न लक्षणा। अतः+ एव "निषादस्थपतिम्+ याजयेत्+इ"त्यत्र न तत्पुरुषः+, लक्षणापत्तेः, किन्तु कर्मधारयः+, लक्षणाभावात्। न च निषादस्य सङ्करजातिविशेषस्य वेदानधिकारात्+ यजनासम्भवः+ इति वाच्यम्। निषादस्य विद्याप्रयुक्तेः+ततः+ एव कल्पनात्। लाघवेन मुख्यार्थस्य+अन्वये तदनुपपत्त्या कल्पनायाः फलमुखगौरवतया+अदोषत्वात्+इति। उपकुम्भमर्द्धपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा, पूर्वपदार्थप्रधानतया च+अन्वयबोधः+ इति। इत्थञ्च समासे न क्वापि शक्तिः, पदशक्त्यैव निर्वाहात्+इति। 
			आसक्ति-योग्यताकाङ्क्षा-तात्पर्यज्ञानम्+इष्यते।। ८२।। 
			कारणम्+, सन्निधानम्+ तु पदस्य+आसक्तिरुच्यते। 
	आसक्तिरित्यादि । आसक्तिज्ञानं योग्यताज्ञानमाकाङ्क्षाज्ञानं तात्पर्यज्ञानञ्च शाब्दबोधे कारणम्। तत्र+आसक्तिपदार्थम्+आह - सन्निधानन्तु+इति। अन्वय-प्रतियोग्यनुयोगि-पदयोः+अव्यवधानम्+आसत्तिः, तज्ज्ञानम्+ शाब्दबोधे कारणम्। क्वचित्+ व्यवहिते+अपि+अव्यवधानभ्रमात्+शाब्दबोधात्+इति केचित्। वस्तुतः+तु+अव्यवधानज्ञानस्य+अनपेक्षितत्वात्+ यत्पदार्थस्य यत्पदार्थेन+अन्वयः+पेक्षितः+तयोः+अव्यवधानेन+उपस्थितिः शाब्दबोधे कारणम्। तेन गिरिभुक्तम्+अग्निमान् देवदत्तेन+इत्यादौ न शाब्दबोधः। नीलः+ घटः+ द्रव्यम्+ पटः+ इत्यादौ+आसक्तिभ्रमात्+शाब्दबोधः। आसक्तिभ्रमात्+शाब्दभ्रमाभावे+अपि न क्षतिः। ननु यत्र छत्री कुण्डली वासस्वी देवदत्तः+ इति+उक्तम्, तत्र+उत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशात्+अदव्यवधानेन तत्+तत्पदस्मरणासम्भवः+ इति चेत् न, प्रत्येकपदानुभवजन्य-संस्कारैः+चरमम्+ तावत्+पदविषयक-स्मरणस्य+अव्यवधानेन+उत्पत्तेः, नानासन्निकर्षैः+एकप्रत्यक्षस्य+एव नानासंस्कारैः+एकस्मरणोत्पत्तेः+अपि सम्भवात्, तावत्+पदसंस्कारसहित-चरमवर्णज्ञानस्य+उद्बोधकत्वात्। कथम्+अन्यथा नानावर्णैः+एकपदस्मरणम्। परन्तु तावत्+पदार्थानाम्+ स्मरणात्+एकदा+एव खले कपोतन्यायात् तावत्पदार्थानाम्+ क्रियाकर्मभावेन+अन्वयबोधरूपः शाब्दबोधः+ भवति+इति केचित्।  
		"वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत् पतन्ति।
		 तथैव सर्वे युगपत् पदार्थाः परस्परेण+अन्वयिनः+ भवन्ति।।"
अपरे तु -   "यत्+यत्+आकाङ्क्षितम्+ योग्यम्+ सन्निधानम्+ प्रपद्यते। 
	तेन तेन+अन्वितः स्वार्थः पदैः+एव+अवगम्यते।।"
	तथा च खण्डवाक्यार्थबोधानन्तरम्+ तथा+एव पदार्थस्मृत्या महावाक्यार्थबोधः+ इति+अपि+आहुः। एतेन तावत्+वर्णाभिव्यङ्ग्यः पदस्फोटः+अपि निरस्तः, तत्+तद्वर्णसंस्कारसहितचरमवर्णोपलम्भेन तत्+व्यञ्जकेन+एव+उपपत्तेः+इति। इदन्तु बोध्यम् -यत्र द्वारम्+इति+उक्तम्+, तत्र पिधेहि+इति पदस्य ज्ञानात्+एव बोधः, न तु पिधानादिरूपार्थज्ञानात्, पदजन्यतत्+तत्पदार्थोपस्थितेः+तत्+तच्छाब्दबोधे हेतुत्वात्। किञ्च क्रिया-कर्म-पदानाम्+ तेन तेन+एव सह साकाङ्क्षत्वम्, तेन क्रियापदम्+ विना कथम्+ शाब्दबोधः स्यात्। तथा पुष्पेभ्यः+ इत्यादौ स्पृहयति+इत्यादि -पदाध्याहारम्+ विना चतुर्थ्यनुपपत्तेः पदाध्याहारः+ आवश्यकः। 
			पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता।। ८३।।
	योग्यताम्+ निर्वक्ति-पदार्थः+ इति। एकपदार्थे+अपरपदार्थसम्बन्धः+ योग्यता+इति+अर्थः। तज्ज्ञानाभावात्+च वह्निना सिञ्चति+इत्यादौ न शाब्दबोधः। ननु+एतस्य योग्यताया ज्ञानम्+ शाब्दबोधात् प्राक् सर्वत्र न सम्भवति, वाक्यर्थस्य+अपूर्वत्वात्+इति चेत्। न। तत्+तत्पदार्थस्मरणे सति क्वचित् संशयरूपस्य क्वचित्+निश्चयरूपस्य+अपि योग्यताया ज्ञानस्य सम्भवात्। नव्याः+तु योग्यतायाः+ ज्ञानम्+ न शाब्दज्ञाने कारणम्। वह्निना सिञ्चति+इत्यादौ *सेके वह्निकरणकत्व+अभावरूप+अयोग्यतानिश्चयेन प्रतिबन्धात्+न शाब्दबोधः। तदभावः+-निश्चयस्य लौकिकसन्निकर्षाजन्य-दोषविशेषाजन्य-तद्भानमात्रे प्रतिबन्धकत्वात्+शाब्दबोधम्+ प्रति+अपि प्रतिबन्धकत्वम्+ सिद्धम्। योग्यताज्ञानविलम्बात्+च शाबदबोधविलम्बः+असिद्धः+ इति+आहुः।।८२-८३।।
		लक्षणाबीजम्+ दर्शयति -गङ्गायाम्+ घोषः+ इत्यादिना। प्रवाहरूपे -भगीरथरथखातावच्छिन्न-जलप्रवाहरूपे। घोषस्य -आभीरपल्लीरूपस्य। वक्ष्यमाणास्वरसात्+आह - तात्पर्यानुपपत्तिः+वा+इति। यत्र -यदा। तत्र- तदा। सा च -लक्षणा च। शक्यसम्बन्धरूपा+इति। एतेन स्वबोध्यसम्बन्धः+ लक्षणा+इति मीमांसकमतम्+ निरस्तम्+ वेदितव्यम्। सा च लक्षणा द्विविधा जहत्स्वार्था+अजहत्स्वार्था च+इति। तत्र+आद्याम्+उपपादयति - तथा हि+इति। ततः - तादृशस्मरणात्। शाब्दबोधः -गङ्गातीरवृत्तिर्घोष इति+आकारक-शाब्दबोधः। अन्वयानुपपत्तेः+लक्षणाबीजत्वम्+ निराकरोति - परन्तु+इति। तेन -तात्पर्यानुपपत्तेः+लक्षणाबीजत्वस्वीकारेण। तत्प्रवेशे - यष्टीनाम्+ गृहप्रवेशे। भोजनतात्पर्येति। यष्टीधरभोक्तृणाम्+ प्रवेशस्य+एव तात्पर्यविषयत्वात्+इति भावः। लक्षणा-जहत्+स्वार्थलक्षणा। अजहत्+स्वार्थलक्षणाम्+उदाहरति -एवम्+इति। लक्षणा -अजहत्+स्वार्थलक्षणा। सर्वतः -दध्युपघातकेभ्यः सर्वेभ्यः। छत्रिपदस्य+एव+इति। छत्रिपदलक्षणाभिधानम्+च वाक्यलक्षणावादिमताभिप्रायेण। न्यायमते छत्रपदस्य+एव+एकसार्थवाहित्वे लक्षणा, छत्री+इत्यस्य वाक्यत्वात्+ वाक्यलक्षणाया अनभ्युपगमात्। प्रत्ययार्थः+च सम्बन्धी। तथा च+एकसार्थवाहित्ववन्तः+ गच्छन्ती+इति+अन्वयबोधः।  एकसार्थवाहित्वे - एकसमुदायत्वविशिष्टे, छत्रि-पदादि-गजतुरगादि-घटित-स*मिदायत्वावच्छिन्नः+ इति यावत्। अजहत्+स्वार्थलक्षणा+इति। न जह्यते त्यज्यते स्वार्थः स्वशक्यार्थः यथा+इति व्युत्पत्त्या शक्यसाधारण-लक्षणैव+अजहत्+स्वार्थलक्षणेति+उच्यते इति भावः। सिंहावलोकनन्यायेन प्राचाम्+आशङ्काम्+ परिहरति - यदि च+इति। गङ्गायाम्+ घोषः+ इत्यादौ+इत्यादिः। अन्वयानुपपत्तिः - गङ्गापदशक्ये प्रवाहे घोषपदशक्यस्य घोषस्य+आधारत्वेन+अन्वयानुपपत्तिज्ञानम्+एव। लक्षणाबीजम्+ - लक्षणाग्राहकम्। क्वचित् - तीरवृत्तिर्घोषः+ इति बोधतात्पर्येण+उच्चरिते गङ्गायाम्+ घोषः+ इति वाक्ये। क्वचित् -मत्स्यबोधतात्पर्येण+उच्चारिते गङ्गायाम्+ घोषः+ इति वाक्ये। नियमः -व्यवस्था। न स्यात्+इति। अन्वयानुपपत्तिप्रतिसन्धानस्य+एव गङ्गायाम्+ घोषः+ इति वाक्यघटकगङ्गापदस्य घोषपदस्य वा तीर-मत्स्यादौ लक्षणाग्राहकत्वे तीरबोधतात्पर्येण+उच्चरिते तादृशवाक्ये मत्स्यादिबोधितात्पर्येण+उच्चरिते वा तादृशवाक्ये गङ्गापदलक्षणया+एव वा घोषपदलक्षणया+एव *वान्वयानुपपत्तिप्रतिसन्धाननिवृत्तेः सम्भवात्+निरुक्तव्यवस्था+अनुपपन्ना स्यात्। तात्पर्यानुपपत्तिप्रतिसन्धानस्य लक्षणाग्राहकत्वे तु तीरबोधतात्पर्येण+उच्चरिते तादृशवाक्ये घोषपदस्य मत्स्यादौ लक्षणाज्ञानेन मत्स्यादिबोधतात्पर्येण+उच्चरिते तादृशवाक्ये गङ्गापदस्य तीरे लक्षणाज्ञानेन च तत्तत्तात्पर्यविषय-शाब्दबोधानिष्पत्त्या निरुक्ततात्पर्यानुपपत्तिप्रतिसन्धानानिवृत्तेः+तत्+निवृत्त्यर्थे तीरबोधतात्पर्येण+उच्चरिते तादृशवाक्ये गङ्गापदस्य+एव तीरे मत्स्यादिबोधतात्पर्येण+उच्चरिते तादृशवाक्ये घोषपदस्य+एव मत्स्यादौ लक्षणा+इति व्यवस्थासु+उपपन्ना स्यात्+इति भावः। लक्ष्यतावच्छेदके लक्षणाभावम्+ दर्शयितुम्+ लक्षणाग्रहप्रकारम्+ दर्शयति - इदन्तु+इति। यदि -यदा। तीरत्वेन+इति। तीरम्+ जलप्रवाहसंयोगवत्+इत्याकारकः+तीरत्वावच्छिन्न -तीरविशेष्यक-गङ्गापदनिरूपित-लक्षणाप्रकारक-ग्रहः+ यदा भवति+इति+अर्थः। तीरत्वेन रूपेण तीरबोधः+ इति। तीरत्वप्रकारक-तीरविशेष्यक-स्मृत्यनन्तरम्+इत्यादिः। तीरत्वप्रकारक-तीरत्वविशेष्यक- शाब्दबोधः+ इति+अर्थः। गङ्गातीरत्वेन+इति। गङ्गातीरम्+ जलप्रवाहसंयोगवत्+इति+आकारक-गङ्गातीरत्व+अवच्छिन्न-विशेष्यक-लक्षणाग्रहः+ यदा भवति+इति+अर्थः। तेन+एव रूपेण स्मरणम्+इति। गङ्गातीरत्वप्राकरक-तीरस्मरणम्+इति+अर्थः। तथा च तद्धर्मावच्छिन्नविशेष्यक-लक्षणज्ञानस्य तद्धर्मप्रकारक-स्मृत्यादिकम्+ प्रति+एव हेतुतया गङ्गातीरत्वावच्छिन्नविशेष्यक-लक्षणाज्ञानात्+न शुद्धतीरत्वप्रकारक-स्मरणाद्यापत्तिः+इति भावः। अतः+ एव -तद्धर्मविशिष्टे लक्षणाज्ञानस्य तद्धर्मप्रकारकोपस्थितिम्+ प्रति हेतुत्वात्+एव। लक्ष्यतावच्छेदके -तीरत्वादौ। न लक्षणा+इति। इदम्+उपलक्षणम्। प्रवाहसंयोगरूप-लक्षणाया लक्ष्यतावच्छेदके तीरत्वादौ+अवभावात्+एव लक्ष्यतावच्छेदके न लक्षणा+इति+अपि बोध्यम्। न च+एवम्+अपदार्थतीरत्वादेः शाब्दबोधविषयत्वे घटादेः+अपि शाब्दबोधविषयत्वापत्तिः+इति वाच्यम्। प्रकृते तु+अपदार्थत्वस्य पदजन्य-प्रतीत्यविषयत्वरूपत्व+अभ्युपगमेन लक्षणया गङ्गापदजन्यस्मृत्यादौ तीरत्वादेः+विषयत्वेन+अपदार्थत्व+अभावात्। यत्+वा -यद्धर्मावच्छिन्नविशेष्यक-वृत्तिग्रहः+तद्धर्मावच्छिन्नविशेष्यक-वृत्तिग्रहः+तद्धर्मावच्छिन्नविशेष्यकम्+एव पदार्थस्मरणम्+ शाब्दबोधः+च+इति नियमाभ्युपगमात्+ गङ्गापदात्+न घटविषयक-शाब्दबोधापत्तिः+इति भावः। तत्प्रकारकबोधस्य - तीरत्वादिप्रकारक-बोधस्य। तत्र -लक्ष्यतावच्छेदके। ननु+एवम्+ सति घटादिपदानाम्+ घटत्वादिविशिष्टे शक्तिस्वीकारः+ निरर्थकः, घटत्वादेः+अपि निरुक्तकार्यकारणभावबलेन शाब्दबोधविषयत्वसम्भवात्+इति+आक्षेपम्+ प्रत्यक्षमणिदीधितिम्+अनुस्मरन्+इष्टापत्त्या परिहरति -परन्तु+इति। एवम्+ क्रमेण -लक्षणारीत्या। तत्प्रकारक+इति। शकक्यतावच्छेदक-घटत्वादि-प्रकारकेति+अर्थः। तत्पदस्य -शक्तघटादिपदस्य। विभावनीयम्+इति। अत्र+इदम्+अवधेयम् - शक्यतावच्छेदके शक्त्यस्वीकारे पृथिवीपदात् पृथिवीत्वस्य+एव  प्रकारतया भानम्+, नान्यस्य गन्धवत्त्वादेः+इति नियमः+ न स्यात्। शक्यतावच्छेदके शक्तिस्वीकारे तु पृथिवीपदात् पृथिवीत्वेन+एव शाब्दबोधः+ इति नियमः+ उपपद्यते। न च तत्+तत्पदशक्यतावच्छेकत्वम्+एव प्रकारताप्रयोजकम्। शक्यतावच्छेदकत्वम्+च तत्पदजन्यबोधविषयत्वप्रकारतानिरूपित-विशेष्यतावच्छेदकत्वम्। तथा च पृथिवीत्वस्य+एव शक्यतावच्छेदकत्वात् तस्य+एव प्रकारत्वम्+, न+अन्यस्य+इति वाच्यम्। द्रव्यपदात् गुणवत्त्वादिना द्रव्यम्+ बोद्धव्यम्+इति+आकारकाधुनिकसंकेतीय-द्रव्यत्वावच्छिन्न-विशेष्यताया द्रव्ये ग्रहणात् तादृशसंकेतग्रहात्+ द्रव्यत्वेन द्रव्यबोधापत्तेः+गुणवत्त्वादि-प्रकारक-शाब्दबोधानुपपत्तेः+च दुर्वारत्वात्। तस्मात् शक्यतावच्छेदके+अपि शक्तिः+आवश्यकी+इति। लक्षितलक्षणाया आधिक्यम्+आशङ्क्य जहत्स्वार्थायाम्+अन्तर्भावम्+आह -- यत्र तु+इति। यादृशपदे  इति+अर्थः। परम्परासम्बन्धरूपा -स्ववाच्यरेफद्वयघटितपद-वाच्यत्वादिरूपा। स्वपदम्+ लक्षकपदपरम्। लक्षणा+इति। या लक्षणा+इति+अर्थः। रेफद्वयस्य -द्विरेफपदशक्य-रेफद्वयस्य। सम्बन्धः -घटितत्वसम्बन्धः। सम्बन्धः -वाच्यत्वरूपसम्बन्धः। तत्र -तादृशद्विरेफपदे। ननु तत्+शाब्दबोधे तच्छक्तपदज्ञानम्+एव हेतुः+इतिनियमात्+ गङ्गापदस्य तीरलाक्षणिकतया तीरशक्तपदज्ञानाभावात् कथम्+ तीरविषयक-बोधः+ इति प्राभाकरा*पेक्षेपम्+ निरसितुम्+ तन्मतम्+उपन्यस्यति -*तिन्त्विति। नानुभावकम्+इति। मीमांसकमते तच्छब्दानुभवजनकत्वम्+ हि तच्छक्तत्वम्। लाक्षणिकम्+ तु गङ्गापदम्+ यदि तीरादिविषयकशाब्दबोधानुभव-जनकम्+ स्यात्, तर्हि तीरादि-शक्तत्वेन तस्य लाक्षणिकत्वम्+ व्याहृतम्+ स्यात्। तस्मात्+लाक्षणिकम्+ न शाब्दानुभव-जनकम्+ स्यात्, तर्हि तीरादि-शक्तत्वेन तस्य लाक्षणिकत्वम्+ व्याहृतम्+ स्यात्। तस्मात्+लाक्षणिकम्+ न शाब्दानुभवजनकम्+इति+अर्थः। कथम्+ तर्हि लाक्षणिकार्थस्य शाब्दबोधे भावमि+इति+आशङ्क्य लाक्षणिकपदसमभिव्याहृत-शक्तपदान्तरम्+एव तादृशपदान्तरज्ञानम्+एव वा लाक्षणिकार्थान्वितस्वार्थशाब्दबोधम्+ प्रति कारणम्+इति कार्यकारणभावबलात् शाब्दबोधे लाक्षणिकार्थस्य+अपि समाधत्ते - लाक्षणिकार्थस्य+इति। पदान्तरम्+ - तल्लाक्षणिकपद-समभिव्याहृतम्+ शक्तम्+ पदम्। कारणम्+इति। तथा च गङ्गायाम्+ घोषः+ इति+अत्र तीरान्वित-घोषविषयक-शाब्दम्+ प्रति वृत्तिज्ञानजन्यजतीरोपस्थितिसहकारेण शक्तघोषपदज्ञानत्वेन कारणत्वम्+ कल्पनीयम्+इति भावः। ननु+एवम्+ सति कुमतिः पशुः+धटः+च+इति वाक्यात्+अपि शाब्दबोधापत्तिः शक्तघटपदज्ञानसत्त्वात्+अतः+ आह - शक्तिलक्षणा+इति। शक्त्या लक्षणया वा+उपस्थितः+ यः+तीरादि+इतरपदार्थः+तदन्वितः+ यः घोषादिः स्वशक्त्यार्थः+तद्विषयक-शाब्दबोधम्+ प्रति+इति+अर्थः। शक्तिज्ञानसहकृत-पदज्ञानजन्योपस्थिति-विषयः+ यः+अर्थः, लक्षणाज्ञानसहकृत-पदज्ञानजन्योपस्थितिविषयः+ वा यः+अर्थः, एतत्+अन्यतरार्थनिष्ठ-विषयतानिरूपित-स्वार्थविषयताशालि-शाब्दबोधम्+ प्रति+इति फलितार्थः। शक्तिज्ञानसहकृतपदज्ञानजन्योपस्थितिविषयार्थ निष्ठ विषयतानिरुपित-स्वार्थनिष्ठविषयताशालिशाब्दबोधम्+ प्रतीत्युक्तौ तीरवृ*र्त्तर्घोषः+ इति+अभिप्रायेण+उच्चरितात्+ गङ्गायाम्+ घोषः+ इति वाक्यात्+ शाब्दबोधानुपपत्तिः, घोषपदार्थ-घोषस्य निरुक्तविविषयतानिरूपित-विषयतानाश्रयत्वात्। लक्षणाज्ञानसहकृत-पदज्ञानजन्योपस्थितिविषयार्थनिष्ठविषयतानिरूपित-विषयतानाश्रयत्वात्+अतः+ उक्तम् - एतत्+अन्यतरेति। पदानाम्+ - तदर्थशक्त-पदानाम्। सामर्थ्यावधारणात्+इति। तथा च कुमतिः पशुः+घटः+च+इति+अत्र घटपदस्य+अर्थे घटे निरुक्तान्यतर-निष्ठविषयतानिरूपित-विषयताभावात्+न तादृशवाक्यात्+शाब्दबोधापत्तिः+इति भावः। कुमतिः पशुः+इत्यादि-सर्वलाक्षणिकस्थले शाब्दबोधस्य+अनुभवसिद्धतया शक्तेः+इव भक्तेः+अपि ज्ञानम्+ शाब्दानुभावकम्+इति नव्यमतम्+अनुस्मरन्+आह - नवीनाः+तु+इति। तदपि -तल्लाक्षणिकपदम्+अपि। अनुभावकम्+इति। न हि तच्छाब्दानुभावकत्वम्+ तच्छक्तत्वम्+, घोषादिपदानाम्+ गङ्गातीरादि-विषयक-शाब्दानुभवजनकत्वाभ्युपगमेन तच्छक्तत्वापत्तेः। अपि तु शक्त्या तच्छब्दानुभवजनकत्वम्। तत्+च लाक्षणिके न सम्भवति+इति न तस्य शक्तत्वापत्तिः। न वाननुभावकत्वम्, लक्ष्यार्थबोधस्य+अनुभविकत्वात्+इति भावः। न्यायसिद्धान्तमञ्जरीम्+अनुस्मरन् मीमांसकाभिमत-वाक्यलक्षणाम्+ निराकरोति -वाक्ये तु+इति। कथम्+ तर्हि गभीरायाम्+ नद्याम्+ घोषः+ इत्यादौ शाब्दबोधः, नदीपदलक्ष्यार्थ-नदीतीरैकदेशनद्या गभीरपदार्थे+अन्वयासम्भवात्, पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन+इति नियमात्। न च नदीपदम्+ गभीरनदीतीरलक्षकम्, गभीरायाम्+इत्यस्य+अनन्वयापत्तेः, तीरस्य गभीरत्वा सम्भवात्। न+अपि गभीरपदम्+ गभीरनदीतीरलक्षकम्+, नद्याम्+इत्यस्य+अनन्वयापत्तेः, तीरस्यानदीत्वात्+नद्याः+ अभेदान्वयायोगात्। तस्मात्+ वाक्यम्+एव तत्र गभीरनदीतीर-लक्षकम्+इति+अतः+ आह - यत्र तु+इति। यदा तु+इति+अर्थः। तत्र -तदा। नद्या - नदीपदार्थैकदेश-नद्या। ननु तर्हि पदार्थः पदार्थेनान्वेति, न तु पदार्थैकदेशेन+इति व्युत्पत्तिभङ्गः+ इति+अतः+ आह - क्वचित्+इति। शरैः शातितपत्रः+चैत्रस्य गुरुकुलम्+इत्यादौ+इति+अर्थः। स्वीकृतत्वात्+इति। तथा च शरैः शातितपत्इत्यादौ पदार्थैकदेशेन+अन्वयबोधस्य सर्वानुमततया तादृशव्युत्पत्तौ मानाभावः+ इति भावः। ननु ससम्बन्धिकस्थले तादृशव्युत्पत्त्यनङ्गीकारे+अपि+असम्बन्धिकस्थले तादृशव्युत्पत्तिः+आवश्यकी, अन्यथा "ऋद्धस्य राजमातङ्गा" इत्यादिवाक्यस्य+अपि प्रामाण्यापत्तेः+तत्र राजपदलक्ष्यैकदेशे राज्ञि ऋद्धस्य+अभेदान्वयसम्भवात्+इति+अस्वरसात्+आह -यदि+इति। न स्वीक्रियते इति। नदीपदस्य ससम्बन्धिकत्वाभावात्+इति भावः। नदीपदस्य+इति। यद्यपि गभीरापदार्थस्य नदीपदोत्तरसप्तम्यर्थे नान्वयानुपपत्तिः, नीलम्+ घटम्+आनय+इत्यादौ प्रत्ययार्थे विशिष्टान्वयवत् तदन्वयोपपत्तेः, तथापि गभीरपदात् स्वार्थपरम्परासम्बन्धेन लक्ष्योपस्थितौ विलम्बात्+नदीपदात् स्वार्थसाक्षात्सम्बन्धेन शीघ्रम्+ तीरोपस्थितिसम्भवात् तत्र+एव लक्षणा, वाक्यलक्षणाया असम्भवात्। न च गभीरायाम्+ नद्याम्+इति विभक्त्यन्तभागस्य गभीर-नदीतीर-लक्षकत्वम्+, घोषादौ+आधेयतासम्बन्धेन तदन्वयानुपपत्तेः, नामार्थयोः+भेदेन+अन्वयस्य+अव्युत्पन्नत्वात्। न+अपि तद्भागस्य तादृशतीरवृत्तितायाम्+ लक्षणा, घोषादौ तादृशतीरवृत्तेः+अभेदेन+अन्वयायोगात्, नामार्थयोः+अभेदेन+अन्वये नाम्नोः समानविभक्तिकत्वस्य तन्त्रत्वात्। न च गभीरायाम्+ नदि+इति भागस्य+एव तादृशतीरलक्षकत्वम्, प्रत्ययानाम+ प्रकृत्यर्थान्वित-संख्याद्यतिरिक्त-स्वार्थबोधकत्व-व्युत्पत्तेः+गभीरायाम्+ नदी+इतिभागस्य सप्तमीप्रकृतिकत्वाभावात् तदर्थे विभक्त्यर्थस्य+अन्वयायोगात्। तस्मात्+नदीपदस्य+एव लक्षणा, न वाक्यस्य+इति भावः। न च पदलक्षणाभ्युपगमे च+एकपद-वैयर्थ्यम्, इतरपदमहिम्ना+एव विशेषस्य लक्षणीयत्वात्+इति+आह - तात्पर्यग्राहकम्+इति - *तात्पर्यग्राहकम्+इति। लक्ष्यार्थबोधे तात्पर्यज्ञानस्य हेतुतयै नदीपदम्+ गभीरनदीतीरप्रतीति+इच्छाया+उच्चरितम्+इति तात्पर्यज्ञानम्+ गभीरापदसमभिव्याहारात्+एव भवति, अन्यथा केवलनद्याम्+इतिउक्तौ गभीरनदीतीरबोधापत्तेः+इति भावः। समस्तवाक्यानाम्+अपि पदलक्षणया+एव शाब्दबोधोपपत्तिम्+आह- बहुव्रीहौ+इति। गोपदस्य+इति। प्रत्ययार्थान्वयानुरोधेन+उत्तरपदलक्षणाया एव युक्तत्वात्+इति भावः। गोमति - गोस्वामिनि। पूर्वपदम्+ इति। पूर्वपदम्+ एव+इति+अर्थः। एतेन राजपुरुषः+ इति+आदौ पुरुषपदम्+ राजसम्बन्धिपुरुषलाक्षणिकम्+, राजपदम्+ तु तात्पर्यग्राहकम्+इति मतम्+अपास्तम्। पूर्वपदस्य स्वार्थसम्बन्धिनि लाक्षणिकत्वस्वीकारेण+एव+अभिमतशाब्दबोधोपपत्तेः। सम्भवति सार्थकत्वे निरर्थकत्वकल्पनाया अन्याय्यत्वात्+इति न्यायेन तत्पुरुषे पूर्वपदस्य तात्पर्यग्राहकत्वस्वीकारानौचित्यात्+इति भावः। न्यायसिद्धान्तमञ्जरीम्+अनुस्मरन्+एतदुपपादयितुम्+आह - तथा हि+इति। साक्षात्+न+अन्वयः+ इति। विभक्त्यर्थम्+अ*द्वारीकृत्य न+अन्वयः+ इति+अर्थः भूतले घटः+ इत्यादौ सप्तम्यर्थाधेयत्वद्वारा भूतलस्य घटे+अन्वयात् साक्षात्+इति+उक्तम्। निपातातिरिक्तेति। निपातपदम्+अव्ययस्य+अपि+उपलक्षकम्+, तेन चन्द्रः+ इव+इत्यादौ+इव+अर्थसादृश्ये चन्द्रस्य प्रतियोगितया+अन्वयोपपत्तिः। अन्यथा - अव्ययनिपातातिरिक्तनामार्थयोः+अपि भेदेन+अन्वयबोधस्वीकारे। इत्यत्र+अपि+इति। राजपद-पुरुषपदाभ्याम्+इति शेषः। तथ+अन्वयबोधः - भेदेन+अन्वयबोधः। साक्षात्+एव प्रत्ययार्थभिन्न-सम्बन्धेन+एव। समासव्यासयोः+तुल्यार्थकत्व+अनुरोधात्+ राजपुरुषः+ इति+अत्र राजपदस्य राजसम्बन्धे लक्षणा+इति चिन्तामणिकृतः। बुध्यते इति। यत्र नानाधर्माणाम्+ प्रकृत्यर्थतावच्छेदकत्वम्, तत्र तद्धर्मावच्छिन्ने समुदिते एव पर्याप्तिसम्बन्धेन द्वित्वादिबोधने द्विवचनादिकम्+ साकाङ्क्षम्। तेन द्वित्वविशिष्ट-धवखदिरकर्मक-वक्त्रनुमतस्वनिष्ठछेदनानुकूलकृतिमान्+इति बोधः। मीमांसकमतम्+ दूषयितुम्+अनुवदति - न च साहित्यम्+ इति। साहित्याश्रये इति+अर्थः। एकदेशवृत्तित्वरूपम्+ साहित्यम्+ लक्ष्य*मु(म?)तैकक्रियान्वयित्वम्+इति विकल्प्याद्यम्+ दूषयति - साहित्ये+इति। एकदेशवृत्तित्वरूप-साहित्यशून्ययोः+अपि गोत्व+अश्वत्वाद्यः+इति+अर्थः। तथा च गोत्व+अश्वत्वे पश्येत्यादौ+एकदेशवृत्तित्वरूपसाहित्याभावे+अपि द्वन्द्वदर्शनात्+न तादृशसाहित्याश्रये लक्षणा+इति भावः। द्वितीयम्+ शङ्कते - न च+एक+इति। एकजातीयक्रियान्वयित्वे+इति+अर्थः। गोत्व+अश्वत्वे पश्येत्यादौ दर्शनरूपैकक्रियान्वयित्वस्य सत्त्वात्+न द्वन्द्वानुपपत्तिः+अतः+ द्वितीयकल्पे दूषणम्+आह - क्रियाभेदे+अपि+इति। एकजातीयक्रियान्वयित्वाभावे+अपि+इति+अर्थः। तथा च यथाक्रमम्+ धवे दर्शनस्य खदिरे छेदनस्य तात्पर्येण+अपि धवखदिरौ पश्य छिन्धि+इत्यादिप्रयोगदर्शनात्+न तादृश*लाहित्यश्रये लक्षणा+इति भावः। ननु धवखदिरौ+इत्यादौ द्वन्द्वे साहित्याभावे  द्विवचनद्वन्द्वसमासयोः+अनुपपत्तिः, "साहित्ये द्विवचनबहुवचने द्वन्द्वसमासः+ वा+इ"ति+अनुशासनात्, प्रकृते च साहित्यस्य+अभावेनबोधात्+इति+अतः+ आह - साहित्यस्य+अननुभवात्+च+इति। वस्तुगत्यैकक्रियान्वयिरूपसाहित्यस्य धवखदिरयोः सत्त्वे+अपि तस्य शाब्दबोधाविषयत्वात्+इति+अर्थः। तथा च शाब्दबोधे साहित्यस्य+अविषयत्वे+अपि शाब्द-बोधोत्तरकालीन-मानसप्रत्यक्षे निरुक्तसाहित्यस्य विषयत्वात् 'साहित्य' इत्यादि-सूत्रस्य प्राप्त्या द्विवचनाद्यनुपपत्तेः+अभावात्+इति भावः। साहित्यादिकम्+इति। सहवृत्तित्वरूपमुख्यसाहित्यम्+इति+अर्थः। आदिपदेन+एकक्रियान्वयित्वरूप-गौणसाहित्यपरिग्रहः।  न+अर्थः+ इति। न द्वन्द्वलक्ष्यतावच्छेदकम्+इति+अर्थः। उक्तार्थे उपष्टम्भकम्+आह - अतः+ एव+इति। इतरेतरद्वन्द्वे लक्षणाभावात्+एव+इति+अर्थः। द्वन्द्वः+ आश्रीयतः+ इति। अङ्गीक्रियते इति+अर्थः  तथा च+एतादृश-श्रुति-घटक-राजपुरोहितौ+इत्यस्य राज्ञः पुरोहितौ राजपुरोहितौ+इति षष्ठीतत्पुरुषः+ वा राजा च पुरोहितः+च राजपुरोहितौ+इति द्वन्द्वः+ वा+इति सन्दिह्य तत्पुरुषपक्षे लक्षणापत्त्या तत्पुरुषम्+उपेक्ष्य द्वन्द्वः+ एव+अङ्गीकृतः। तथा च+उक्तम्+ शास्त्रदीपिकायाम् -"तस्मात्+ द्वन्द्वः+ एव+आयम्। न च तत्र कस्यचित्+लक्षणा+इ"ति। यदि द्वन्द्वे+अपि साहित्याश्रये लक्षणा, तर्हि  तत्पुरुषतुल्यतया तत्पुरुषोपेक्षायाम्+ बीजाभावात् तत्सिद्धान्तविरोधापत्तेः+इति भावः। ननु धवखदिरौ+इत्यत्र+उक्तरीत्या द्विवचनादीनाम्+ साधुत्वे+अपि द्वन्द्वे प्रयोजकम्+आह - किन्तु+इति। वास्तवभेदः+ इति। भेदस्य वास्तवत्वकथनज्ञातस्य+एव तस्य द्वन्द्वप्रयोजकत्वसूचनाय। तथा च पाणिनिसूत्रम्+ -'च+अर्थे द्वन्द्वः+' इति। तत्र च+अर्थाः+चत्वारः समुच्चयान्+वाचय+इतरेतरयोग-समाहारभेदात्। तत्र समुच्चयान्वाचययोः सापेक्षत्वात्+न समासः। इतरेत*-समाहारयोः सामर्थ्यात् तत्र समासः। तत्र च+अर्थस्य भेदव्याप्यत्वात् पदार्थभेदः पदार्थतावच्छेदकभेदः+ वा यत्र, तत्र द्वन्द्वः+ इति+आशयः। पदार्थ-भेदस्य द्वन्द्वप्रयोजकत्वम्+असहमानः शङ्कते - न च+इति। नीलघटयोः+इति। नीलपदार्थ-घटपदार्थयोः+भेदाभावात्+ नील-घटयोः+इत्यत्र द्वन्दः+ न+उपपद्यते+ इति भावः। इत्यादौ+इति। आदिना साधर्म्यवैधर्म्याभ्याम्+इत्यादिपरिग्रहः। कथम्+इति। तादृशपदद्वय-घटित-द्वन्द्वः कथम्+, द्वन्द्वप्रयोजक-भेदस्य+अभावात्+इति भावः। तत्र -नीलघटयोः+इति समासे। घटत्वे लक्षणा+इति। तथा च पदार्थतावच्छेदकयोः+नीलत्वघटत्वयोः+भेदसत्त्वात्+न द्वन्द्वानुपपत्तिः+इति भावः। यदि समाहारः+ इति। वस्तुतः+तु+अहिनकुलम्+इत्यादौ+अहनिकुलमात्रस्य+अनुभवसिद्धत्वात्+न समाहारे लक्षणा+इति+आशयेन यदि+इति+उक्तम्। अतः+ एव+उक्तम्+ न्यायसिद्धान्तमञ्जर्याम्+ -"पाणिपादम्+ वादयेति+अत्र  पाणिपादमात्रप्रतीतेः+न समाहारे लक्षणा शक्तिः+वा+इ"ति। समाहारे इति। साहित्ये इति+अर्थः। तत्+च तुल्यवत्+एकक्रियान्वयित्वम्+अपेक्षाबुद्धिविशेषविषयत्वम्+ वा। यथा+अहिनकुलम्+ पश्येत्यत्र दर्शनक्रियायाम्+ तुल्यवत्+एव+अहिनकुलयोः+अन्वयः। लक्षणा+इति। इदम्+ तु प्राचाम्+ मतम्। नव्यैकदेशिनाम्+ मते तूभयपदस्य+एव लक्षणा। तथा च+उक्तम्+ न्यायसिद्धान्तमञ्जर्याम्+ -"पाणिपदम्+ पाणिप्रतियोगिकम्+ पादपदम्+ पादप्रतियोगिकम्+ समाहारम्+ लक्षयति+इ"ति। वादनासम्भवात्+इति। वादनक्रियाजन्यफलशालित्वरूप-वादनकर्मत्स्य पाणिपादयोः+एव न समाहारे इति भावः। परम्परासम्बन्धेन -स्वाश्रयवृत्तित्वसम्बन्धेन। स्वम्+ समाहारः। तदन्वयात्+इति। द्वितीयार्थ-वादनकर्मत्वान्वयात्+इति+अर्थः। एवम्+इति। यथा+अहिनकुलम्+इत्यादौ+उत्तरपदस्य लक्षणा, तथा पञ्चमूली+इत्यादौ+अपि+उत्तरपदस्य+एव पञ्चमूलसमाहारे लक्षणा, पञ्चपदम्+ तात्पर्यग्राहकमम्+इति भावः। परे तु -न्यायसिद्धान्तमञ्जरीकृतः+तु । प्रत्येकम्+ -प्रकृत्यर्थम्+-प्रत्येकव्यक्तौ। यत्र -यादृशद्वन्द्वे। तत्र+एव -तादृशद्वन्द्वः+ एव। अन्यत्र -समाहारसंज्ञारहितद्वन्द्वे। एतन्मते समाहारसंज्ञायाः पारिभाषिकत्व+अङ्गीकारः+ एव दोषः+ इत्यस्वरसम्+आवेदयितुम्+आह- वदन्ति+इति। एवम्+- लक्षणा। अन्यत्र+अपि - 'पुमान् स्त्रिये'(पाः सूः १/२/६३)इति+अनेन यत्र+एकशेषः+तत्र+अपि। अतः+ एव -कर्मधारये समासप्रयुक्त-लक्षणाया अनङ्गीकारात्+एव। निषादस्थपतिम्+इति। "वास्तुमयम्+ रौद्रम्+ चरुम्+ *निर्वपेत्+इ"त्+उपक्रम्य श्रूयते। "एतया निषादस्थपतिम्+ याजयेत्+इ"(मीः सूः ६/१/५१)ति। तत्र याजनस्य ब्राह्मणजीविकात्वेन रागप्रप्तया विधानायोगात्+ याजयेत्+इत्यस्य यजेत्+इत्यत्र तात्पर्यम्+ बोध्यम्। तत्र रौद्रेष्टौ यागकर्त्ता निषादस्य स्थपतिः+अधिपतिः+इति विग्रहेण कश्चित् त्रैवर्णिकः, निषादः+च+असौ स्थपतिः+च+इति विग्रहेण निषादः+ वा+इति पूर्वपक्षे प्राप्ते *तत्पिरिषे पूर्वपदलक्षणायाम्+ गौरवात् कर्मधारये च तदभावात् तस्यैव+औचित्यात्+ निषादः कर्त्ता+इति सिद्धान्तः। तथा च जैमिनिसूत्रम्+ (६/१/५१) -"निषादः स्यात्+शब्दसामर्थ्यात्+इ"ति। न्यायमालाविस्तरे+अपि -"द्विजः स्थपतिः+अन्यः+ वा द्विजः षष्ठीसमासतः। कर्मधारयमुख्यत्वात्+निषादः+ रौद्रयागकृत्+इ"ति। न तत्पुरुषः - न षष्ठीतत्पुरुषः, न+अपि बहुव्रीहिः+इति+अपि बोध्यम्। वेदानधिकारात्+इति। स्त्रीशूद्रौ न+अधीयताम्+इति+अनेन स्त्रीशूद्रयोः+वेदाध्ययननिषेधात्+इति भावः। यजनासम्भवः+ इति। अर्थी समर्थः+ विद्वान्+इत्यादिना यागोपयुक्त-द्रव्यवतः शक्तिमतः+ ज्ञानवतः+ यागे+अधिकारात्+ निषादस्य वेदानधिकारात्+ वेदाध्ययनस्य -ज्ञानाभावेन यजनासम्भवः+ इति भावः। विद्याप्रयुक्तेः -यागोपयुक्तलाघवेन। मुख्यार्थस्य+अन्वये -निषादस्य स्थपतौ तत्र च यागकर्त्तृत्वस्य+अन्वये। तदनुपपत्त्या -मुख्यार्थान्वयानुपपत्त्या। कल्पनायाः -यागोपयुक्त-वेदाध्ययन-कल्पनायाः। फलमुख*गोरवतयेति। फलम्+ मुख्यार्थान्वयः, तन्मुखम्+ तत्प्रयोज्यम्+ तत्सत्ताधीनसत्ताकम्+इति यावत्+ गौरवम्+ वेदाध्ययनकल्पनारूपम्+ तत्त्वेन+इति+अर्थः। अदोषत्वात् -मुख्यार्थाविघटकत्वात्। अयम्+आशयः - कर्मधारयम्+आश्रित्य प्रथमम्+ *स्थतपतौ निषादस्य+अभेदेन+अन्वयः+ततः+तत्र निषादाभिन्नस्थपतौ  यागकर्त्तृत्वस्य। तत्+च कर्त्तृत्वम्+ यागानुष्ठानौपयिकज्ञानम्+ विना+अनुपपन्नम्+ निषादस्य तावात्+मात्रम्+आक्षिपति। तथा च निषादस्य यागकर्त्तृक्त्वानङ्गीकारे तन्निर्वाहक-वेदाध्ययन-कल्पनाया अपि+अयनावश्यकतया तत्कल्पनाया यागकर्त्तृत्वनिर्णयाधीनत्वेन यागकर्त्तृत्वविघटकत्व+असम्भवात्, तत्+सिद्ध्युपजीव्यस्य तत्+विघटकत्वाभावात्+इति भावः। तत्+सम्बन्धिनि -कुम्भसम्बन्धिनि पिप्पलीसम्बन्धिनि च। पूर्वपदप्रधानतया -उपपदार्थार्द्धपदार्थ-विशेष्यकतया। अन्वयबोधः - कुम्भसम्बन्ध्यभिन्नम्+ समीपम्, पिप्पलीसम्बन्ध्यभिन्नम*र्द्धिमित्याकारकः+अन्वयबोधः। इत्थम्+इति। समासस्य लक्षणानिराकरणप्रकारेण+एव+इति+अर्थः। निर्वाहात् -अभिमतशाब्दबोधनिर्वाहात्। 
	प्राचीनमतम्+अनुस्मरन् मूलोक्तलक्षणम्+ परिष्करोति - अन्वयेति। अन्वयः शाब्दबोधविषयीभूतः संसर्गः । प्रतियोग्यनुयोगिपदात्। अन्वयप्रतियोग्यनुयोगिबोधकपदे+इति+अर्थः। तथा च ययोः पदयोः परस्परम्+अन्वयबोधजनकत्वे तात्पर्यम्+, तयोः पदयोः+अव्यवधानम्+आस*त्तिः। तस्याः स्वरूपसत्याः शाब्दबोध-कारणत्वे गिरिः+भुक्तम्+इत्यादौ गिरिपदाग्निमत्+पदयोः+अव्यवधानभ्रमात्+अनुभूयमानस्य शाब्दबोधस्य+आपलापपत्तिरासत्त्यभावात्, तस्मात्+आसत्तिज्ञानम्+ शाब्दबोधजनकम्+इति मन्तव्यम्। क्वचित् -गिरिः+भुक्तम्+अग्निमान् देवदत्तेन+इत्यादौ। व्यवहिते+अपि -अग्निमत्+पदस्य भुक्तपदव्यवहितत्वे+अपि, गिरिपदार्थाग्निमत्+पदार्थयोः+अन्वयस्य तात्पर्यविषयत्वात्+ व्यवधानम्+ भावः। आसत्तिवादरहस्यम्+अनुस्मरन् मतम्+एतत्+ दूषयति -वस्तुतः+ इति। स्वमतेनासत्तिम्+ निरूपयति -यत्पदार्थस्य+इति। अनपेक्षितत्वात् -शाब्दबोधात् प्राक् सर्वत्र+अव्यवधानज्ञाननियमाभावात्+इति+अर्थः। अपेक्षितः - तात्पर्यविषयः। तयोः -अन्वययोग्य-तादृशपदार्थयोः। उपस्थितिः - स्मृतिः। तेन -एतादृशासत्तिज्ञानस्य शाब्दबोधहेतुत्वस्वीकारेण। न शाब्दबोधः+ इति। अभ्रान्तस्य+इत्यादिः। तथा च+अत्र+अन्वययोग्ययोः+तात्पर्यविषयीभूतयोः+गिरिपदार्थाग्निमत्+पदार्थयोः+अव्यवधानाभावात्+न शाब्दबोधः+ इति भावः। कथम्+ तर्हि नीलः+ घटः+ द्रव्यम्+ पटः+ इत्यादौ शाब्दबोधः+तत्र+अपि+अन्वययोग्यतात्पर्यविषयीभूतार्थयोः+अव्यवधानाभावात्+अतः+ आह - द्रव्यम्+ पटः+ इत्यादौ+इति। नीलपदार्थ-पटपदार्थयोः+अन्वयबोधतात्पर्येण+उच्चरिते तादृशवाक्ये इति+अर्थः। आसक्तिभ्रमस्य शाब्दभ्रमहेतुत्वम्+ निराकरोति -आसत्तिभ्रमात्+इति। तथा च तत्र+आसत्तिभ्रमात्+शाब्दबोधमात्रम्+, न तु तत्र+आसत्तिः+इति भावः। शाब्दभ्रमाभावे+अपि+इति। आसत्तिभ्रमस्य न शाब्दभ्रमप्रोजकत्वम्, किन्तु योग्यताभ्रमस्य। तथा च+अत्र पटे नीलस्य सत्त्वेन विषयबाधाभावात्+शाब्दभ्रमाभावः+ इति भावः। न क्षतिः -आसत्तिभ्रमस्थले न शाब्दप्रमानुपपत्तिः। पटे नीलवत्त्वरूपयोग्यताज्ञानस्य प्रमात्वात्+इति भावः। ननु पदार्थद्वयोपस्थित्योः+अव्यवधानरूपासत्तिज्ञानस्य शब्दबोधहेतुत्वे छत्री कुण्डली+इत्याद्यनेकविशेषणवाचक-पद-घटित-वाक्यस्थले पदानाम्+ क्षणिकत्वेन+अव्यवधानेन+उपस्थित्यभावात् पदार्थोपस्थित्योः+अपि+अव्यवधानाभावेन शाब्दबोधानुपपत्तिः+इति+अतः+ आह - ननु+इति। यत्र -यादृशबोधे। चिन्तामणेः+आसत्तिवादम्+अनुसरन् परिहरति -प्रत्येकेति। चरमम्+ -तावत्+पदविषयक-संस्कारोद्बोधकसमवधानान्तरम्। अव्यवधानेन+उत्पत्तेः+इति। श्रौत्रप्रत्येकपदानुभवजन्य-संस्कारसमूहात्+एकदा+एव तावत्+पदस्मृतिः+ततः+ एकदा+एव तावत्पदार्थस्मृतौ सत्याम्+ वाक्यार्थानुभवः+ इति न तस्य हेतुत्वानुपपत्तिः+इति भावः। एकप्रत्यक्षस्य -समूहालम्बनात्मक+एकप्रत्यक्षस्य। एकस्मरणोत्पत्तेः -तावत्+पदविषयैकस्मरणोत्पत्तेः। ननु+एकदा तावत्+पदसंस्कारोद्बोधे मानाभावात् कथम्+ तावत्+पदविषयैकस्मरणम्+अतः+ आह -तावत्+पद+इति। चरमवर्णज्ञानस्य -चरमपदज्ञानस्य। उद्बोधकत्वात्+इति। सर्वत्र सकलपदार्थगोचरैकस्मरणस्य प्रमाणसिद्धत्वेन तदनुपपत्त्यैव तथाकल्पनम्+इति भावः। तत्+अनङ्गीकारे बाधकम्+आह - कथम्+इति। स्मरणम्+इति+अयनेन+अन्वयः। अन्यथा -चरमपदज्ञानस्य+उद्बोधकत्वानङ्गीकारे। नानावर्णैः  - नानावर्णविषयक-प्रत्येकसंस्कारैः। ननु+एकदा सकलपदार्थानाम्+उपस्थितौ विशेष्ये विशेषणम्+इति रीत्या शाब्दबोधः, विशिष्टस्य वैशिष्ट्यम्+इति रीत्या वा+इत्याद्यपक्षम्+उदयनोक्तम्+अनुस्मरन्+अनुवदति -परन्तु+इति। एकदा+एव+इति। ग्रामम्+ गच्छति+इत्यादौ ग्राम-कर्मत्व-गमनकृतीनाम्+एतत्+एव परस्परम्+अन्वयबोधः। न तु प्रथमम्+ ग्रामवृत्तिः-कर्मत्वम्+, ततः+ गमनानुकूला कृतिस्ततो ग्रामकर्मक-गमनानुकूल-कृतिमान्+इत्यादिबोधः+ इति+अर्थः। केचित् -उदयनाचार्याः। उक्तार्थे उदयनाचार्यसम्मतिम्+आह -वृद्धाः+ युवानः+ इति। तदा+आहुः+इत्यादिः। द्वितीयपक्षम्+आह -अपरे तु+इति। तत्र वृद्धसम्मतिम्+आह - यत्+ यत्+इति। आकाङ्क्षितम्+ स्वार्थाकाङ्क्षितम्+ योग्यम्+ स्वार्थान्वय-योग्यम्+ कर्मत्वादि यद्यत् सन्निधानम्+आसत्तिरूपाम्+ सन्निधिम्+ प्रपद्यते, तेन तेन कर्मत्वकरणत्वादिना+अन्वितः स्वार्थः घटादिपदार्थः पदैः घटादिपदैः प्रथमम्+अनुभाव्यते। अनन्तरम्+ महावाक्यार्थबोधः+ इति+अर्थः। तथा च+एतन्मते ग्रामम्+ गच्छति+इत्यादौ प्रथमम्+ ग्रामवृत्तिकर्मत्वम्+इति बोधः+ततः+ गमनानुकूला कृतिः+ततः+ ग्रामकर्मकगमनानुकूलकृतिमान्+इत्यादिबोधः। अतः+ एव सर्वत्र खण्डवाक्यार्थबोधरूपस्य विशेषणतावच्छेदकप्रकारक-निश्चयस्य पूर्वम्+ सत्त्वात्+ विशिष्टस्य वैशिष्ट्यम्+इति रीत्यैव महावाक्यार्थबोधः+ इति भावः। वैयाकरणसम्मतम्+ स्फोटस्य+अर्थवाचकत्वम्+ निराकरोति - एतेन+इति। पूर्वपूर्ववर्णानुभवजन्य-संस्कारसहित-चरमवर्णानुभवजन्य-संस्कारेण क्रमिकतावत्+पदस्मरणस्य+उपपादितत्वेन+इति+अर्थः। पदस्फोटः+ इति। अयम्+आशयः-न तावत्+ वर्णानाम्+ प्रत्येकम्+अर्थबोधकत्वम्, एकैकस्मात्+अर्थप्रतीतेः+अनुत्पत्तेः। उत्पत्तौ वा द्वितीयादिवर्णानाम्+अनुच्चारणप्रसङ्गः। न+अपि समुदितानाम्, क्षणविनाशिनाम्+ तेषाम्+ समुदायानुपपत्तेः। तस्मात्+ वर्णानाम्+ वाचकत्वानुपपत्तौ यद्बलार्थप्रतीतिः, सः+ स्फोटः पदरूपः। सः+ च वर्णातिरिक्तः+अपि स्फुट्यते व्यज्यते वर्णैः+इति व्युत्पत्त्या वर्णाभिव्यङ्ग्यः स्फुटति स्फुटीभवत्यर्थः+अस्मात्+इति व्युत्पत्त्या+अर्थप्रत्यायकः+च+इति। तद्व्यञ्जकेन -स्फोटव्यञ्जकेन। वैयाकरणैः पूर्वपूर्ववर्णानुभवसहित-चरमवर्णानुभवस्य+एव स्फुटम्+ स्फोटव्यञ्जकत्वाभ्युपगमात्+इति भावः। उपपत्तेः - वर्णसमुदायात्मक-पदस्मरणोपपत्तेः। प्राभाकरमतम्+ चिन्तामणेः+आसत्तिवादम्+अनुस्मरन् दूषयति -इदन्तु+इति। पदस्य -अध्याहृतपदस्य। केवलपदार्थज्ञानस्य+अहेतुत्वे हेतुम्+आह- पदजन्या+इति। पदवृत्त्यजन्यस्य पिधानादिरूपार्थ-ज्ञानस्य शाब्दबोधः+-हेतुत्वेप्रत्यक्षोपस्थित-घटादेः+अपि शाब्दबोधविषयत्वापत्तिः। अतः पदजन्य-पदार्थोपस्थितेः+हेतुत्वम्+ वक्तव्यम्। तत्+च पिधेहि+इति पदाध्याहारम्+ विना न सम्भवति+इति पिधेहि+इति पदाध्याहार आवश्यकः+ इति भावः।  ननु तात्पर्याभावात्+न प्रत्यक्षोपस्थित-घटादेः शाब्दबोधविषयत्वम्+, तात्पर्यसत्त्वे तु+इष्टापत्तिः+अतः+ आह - किञ्च+इति। क्रियाकर्मपदानाम् -क्रियापदानाम्+ कर्मपदानाम्। तेन+एव सह+इति। आनयपदेन+एव द्वितीयान्तघटपदस्य द्वितीयान्तघटपदेन+एव+आनयपदस्य साकाङ्क्षत्वम्+अन्यथा घटः कर्मत्वम्+आनयनम्+ कृतिः+इति+एतस्मात्+अपि घटकर्मक+आनयनानुकूलकृतिमान्+इति शाब्दबोधापत्तेः+इति भावः। तेन -कारकपदेन, क्रियापदम्+ विना कारकपदस्य+अभिमत-शाब्दबोधजननासमर्थत्वात्+इति भावः। कथम्+ शाब्दबोधः स्यात्+इति। शाब्दबोधहेतोः+आकाङ्क्षाज्ञानस्य+अभावात्+इति भावः। तस्मात् तादृशाकाङ्क्षाज्ञानर्थम्+ प्रकृते पिधेहि+इति पदम्+अध्याहरणीयम्+इति मन्तव्यम्। उक्तार्थे गमकान्तम्+आह - तथा+इति। चतुर्थ्यनुपपत्तेः+इति। स्पृहार्थकधातुयोगे एव व्याकरणानुशासनेन चतुर्थ्यां विधानात्+अर्थाध्याहारपक्षे स्पृहार्थकधातुयोगाभावात्+चतुर्थी न स्यात्+इति भावः। 
	न्यायसिद्धान्तमञ्जरीम्+अनुस्मरन् मूलोक्त-योग्यतालक्षणम्+ निर्वक्ति -एकपदार्थम्+ इति। योग्यताज्ञानस्य शाब्दबोधहेतुत्वे प्रमाणम्+आह - तत्+ज्ञानाभावात्+इति। न शाब्दबोधः+ इति। वह्निकरणकसे*कानुकूलकृतिमान्+इति शाब्दबोधाभावः। अन्यथा विरुक्तयोग्यताज्ञानस्य+अहेतुत्वे सकलशाब्दबोधसामग्रीसत्त्वात् तथाविधशाब्दबोधापत्तिः+दुर्वारा भवेत्+इति भावः। वाक्यार्थस्य -निरुक्तयोग्यतारूप-वाक्यर्थस्य। अपूर्वत्वात् -सर्वत्र शाब्दबोधात् पूर्वम्+अनिश्चितत्वात्। क्वचित् निरुक्तयोग्यतायाः प्रत्यक्षादिनिर्णयजनक-सामग्रीशून्याधिकरणे। संशयरूपस्य -सेकः पयःकरणत्ववान् न वा+इत्याद्याकारकस्य। क्वचित् - निरुक्तयोग्यतानिर्णायक-प्रत्यक्षादिसामग्र्यधिकरणे। चिन्तामण्युक्तम्+अनुस्मरन्+आह -नव्याः+तु+इति। ननु यदि योग्यताज्ञानम्+ न कारणम्, कथम्+ तर्हि+अयोग्यवाक्यस्यात्+न शाब्दबोधः, अतः+ आह - वह्निना+इति। इत्यादौ+इति। इत्याद्ययोग्यवाक्यश्रवणः+ सति+इति+अर्थः। एतस्य न शाब्दबोधः+ इति+अनेन+अन्वयः। तत्र हेतुम्+आह -सः+एकः+ इति। ननु+अयोग्यतानिश्चयस्य प्रतिबन्धकत्वे तदभावस्य शाब्दबोधहेतुत्वम्+ वाच्यम्। तदपेक्षया योग्यताज्ञानस्य हेतुत्वम्+ स्यात्, लाघवात्+अतः+ आह - तदभावनिश्चियस्य+इति। अनाहार्याप्रामाण्यज्ञानानास्कन्दिततदभावनिश्चयस्य+इति+अर्थः। अत्र+आहार्याप्रामाण्यज्ञानास्कन्दित-तदभावनिश्चयसत्त्वे+अपि तद्विशिष्टबुद्धेः+उदयात् प्रतिबन्धकांशे+अनाहार्यत्वादिविशेषणद्वयनिवेशः। बाधनिश्चयकाले लौकिकसन्निकर्षजन्य तद्विशिष्टबुद्धेः+उदयात् प्रतिबध्यांशे लौकिकसन्निकर्षाजन्यत्व-निवेशः। शङ्खः+ न पीतः+ इत्यादि -बाधनिश्चय-सत्त्वे+अपि पित्तादि -दोषवशात् पीतः शङ्खः इत्यादिविशिष्टबुद्धेः+उदयात् प्रतिबध्य-कोटौ दोषविशेषाजन्यत्व-निवेशः। निरुक्तबाधनिश्चयसत्त्वे+अपि+आहार्यविशिष्टबुद्धेः+उदयात् प्रतिबध्यतावच्छेदककोटौ+आहार्यत्वम्+अपि निवेशनीयम्। तद्भानमात्रे  तद्विशिष्टबुद्धिमात्रे। तज्ज्ञानमात्रे  इति क्वचित् पाठः। प्रतिबन्धकत्वम्+इति। सः+एकादिविशेष्यक-वह्निकरणकत्वाभावादिप्रकारक-निरुक्तबाधनिश्चयस्य ग्राह्याभावावगाहित्वेन प्रतिबन्धकत्वम्+इति+अर्थः। अयम्+भावः - बाधनिश्चयदशायाम्+ शाब्दबोधवारणाय योग्यतानिश्चयस्य हेततुत्वम्+ स्वीकरणीयम्। तत्+च न सम्भवति, विशिष्टबुद्धिसामान्यम्+ प्रति+एव बाधनिश्चयस्य प्रतिबन्धकत्वात्+तदभावरूप-कारणाभावात+एव तदानीम्+ शाब्दबोधवारणात्+ योग्यताज्ञानस्य हेतुताकल्पने प्रयोजनाभावात्+इति भावः। ननु योग्यताज्ञानशून्यकाले निरुक्तबाधनिश्चयाभावमात्रेण शाब्दबोधानुदयात्+शाब्दसामान्यम्+ प्रति निरुक्तयोग्यताज्ञानस्य हेतुत्वम्+आवश्यकम्+अतः+ आह-योग्यताज्ञानेति। योग्यताज्ञानाभावात्+इति+अर्थः। असिद्धः -अप्रामाणिकः।। ८२-८३।।

			यत्पदेन विना यस्य+अननुभावकता भवेत्। 
			साकाङ्क्षा, वक्तुरिच्छा तु तात्पर्यम्+ परिकीर्त्तितम्।।८४।।

	आकाङ्क्षाम्+ निर्वक्ति - यत्पदेन+इत्यादि। येन पदेन विना यत्पदस्य+अन्वयाननुभावकत्वम्+ तेन पदेन सह तस्य+आकाङ्क्षा+इति+अर्थः। क्रियापदम्+ विना कारकपदम्+ न+अन्वयबोधम्+ जनयति+इति तेन तस्य+आकाङ्क्षा। वस्तुतः+तु क्रिया-कारक-पदानाम्+ सन्निधानम्+आसत्त्या चरितार्थम्। परन्तु घटकर्मताबोधम्+ प्रति घटपदोत्तर-द्वितीयारूपाकाङ्क्षाज्ञानम्+ कारणम्। तेन घटः कर्मत्वम्+आनयनम्+ कृतिः+इत्यादौ न शाब्दबोधः। अयमेति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्+इत्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात्  तेन+एव+अन्वयबोधः। पुरुषेण सह तात्पर्यग्रहे तु तेन सह+अन्वयबोधः स्यत्+एव।। 
	तात्पर्यम्+ निर्वक्ति- वक्तुः+इच्छा+इति। यदि तात्पर्यज्ञानम्+ कारणम्+ न स्यात्, तदा सैन्धवम्+आनय+इत्यादौ क्वचित्+आश्वस्य क्वचित्+लवणस्य बोधः+ इति नियमः+ न स्यात्। न च तात्पर्यग्राहकाणाम्+ *प्रकणादीनाम्+एव शाब्दबोधे कारणत्वम्+अस्तु+इति वाच्यम्। तेषाम्+अननुगमात्। तात्पर्यज्ञानजनकत्वेन तेषाम्+अनुगमे तु तात्पर्यज्ञानम्+एव लाघवात् कारणम्+अस्तु। इत्थञ्च वेदस्थले+अपि तात्पर्यज्ञानार्थम्+ईश्वरः कल्प्यते। न च तत्र+अध्यापक-तात्पर्यज्ञानम्+ कारणम्+इति वाच्यम्। सर्गादौ+अवध्यापकाभावात्। न च प्रलयः+ एव न+अस्ति+इति कुतः सर्गादिः+इति वाच्यम्। प्रलयस्य+आगमेषु प्रतिपाद्यत्वात्। इत्थञ्च शुकवाक्ये+अपि+ईश्वरीय-तात्पर्यज्ञानम्+ कारणम्। विसंवादिशुकवाक्ये तु शिक्षयितुः+एव तात्पर्यज्ञानम्+ कारणम्+ वाच्यम्। अन्ये तु नानार्थादौ क्वचित्+एव तात्पर्यज्ञानम्+ कारणम्। तथा च शुकवाक्ये विना+एव तात्पर्यज्ञानम्+ शाब्दबोधः। वेदे तु+अनादि-मीमांस-परिशोधित-तर्कैः+अर्थावधारणम्+इति+आहुः। 

			इति श्रीविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायाम्+ 
			          सिद्धान्तमुक्तावल्याम्+ शब्दखण्डम्+ समाप्तम्। 
		                 ---------------

	तत्त्वचिन्तामणेः+आकाङ्क्षावादसिद्धान्तम्+अनुस्मरन्+आकाङ्क्षालक्षणम्+ व्याचष्टे - येन पदेन+इति। येन पदेन विना यस्य पदस्य यादृश-शाब्दबोधाजनकत्वम्, अव्यवहितपूर्ववृत्तित्व+अव्यवहितोत्तरत्वान्यतरसम्बन्धेन तत्पदविशिष्ट-तत्पदत्वम्+ तादृशशाब्दबोधे आ(का?)ङ्क्षा+इति फलितम्। तेन घटम्+इत्यादि-स्थले+उव्यवहितोत्तरत्वादिसम्बन्धेनाम् पदम्+ घटपदवत्+इति+आकारकस्याम् -पदविशेष्यक-घटपदप्रकारक-ज्ञानस्य सत्त्वे घटीयम्+ कर्मत्वम्+इति बोधः। न तु 'अम् घट ' इति विपरीतोच्चारणे। तस्मात् तादृश+आकाङ्क्षाज्ञानम्+ शाब्दबोधे कारणम्+इति भावः। आत्मतत्त्वविवेककल्पलतायाम् (५३४पृ)शङ्करमिश्राः+तु - "आकाङ्क्षा सत्तया हेतुः+इतरे च ज्ञाते इति+आचार्याः, सर्वाः+ एव "ज्ञाता इत्यपरे" इति+आहुः। आत्मतत्त्वविवेक-प्रकाशिकायाम्+ भगीरथपादाः+च+आहुः "ताः+च ज्ञाता वाक्यार्थधी-हेतवः+ न स्वरूपसत्यः+" इति। तेन -क्रियापदेन। तस्य -कारकपदस्य। स्वसिद्धान्तम्+ दर्शयति - वस्तुतः+तु+इति। तथा च+एतन्मते प्रत्यये प्रकृत्युत्तरत्वम्+एव+आकाङ्क्षा, न तु+एकपदे+अपरपदवत्त्वम्। तद्ध्यपरपदवत्त्वम्+अपरपदाव्यवहितोत्तरत्वरूपम्। तत्र च पदाव्यवधानमासत्त्या चरितार्थम्+उत्तरत्वम्+  च+अनपेक्षितम्, चैत्रः पचति, पचति चैत्रः+ इति वाक्यद्वयात्+अपि+अन्वयबोधात्+इति भावः। सन्निधानम् -अव्यवहितत्वम्। तेन -प्रत्यये प्रकृत्युत्तरत्वरूपाङ्क्षाज्ञानस्य कारणताकल्पनेन। ननु+एवम्+अप्ययमेति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्+इत्यादाजनितान्वयबोधदशायाम्+ राजपुत्रयोः+अन्वयबोधानन्तरम्+ द्वितीयक्षणे राजपुरुषयोः+अन्वयबोधापत्तिः+आकाङ्क्षासत्त्वात् पुरुषविशेष्यक-राजप्रकारकान्वयबोधस्याजनितत्वात्+इति+आशङ्काम्+ चिन्तामणेः+आकाङ्क्षावादम्+अनुस्मरन् परिहरति - अयमेति+इति। तात्पर्यग्रहसत्त्वात्+इति। राजसम्बन्धिप्रकारक-पुत्रविशेष्यक-प्रतीतीच्छयोच्चरितत्वरूपतात्पर्यप्रकारकनिश्चयसत्त्वात्+इति+अर्थः। तेन+एव -पुत्रपदार्थेन+एव। स्यात्+एव+इति। तथा च+अत्र तात्पर्यज्ञानम्+एव कदाचित् पुत्रेण कदाचित् पुरुषेण बोधे नियामकम्, न तु+आकाङ्क्षा+इति भावः।
	न्यायसिद्धान्तमञ्जरीम्+अनुस्मरन् मूले तात्पर्यलक्षणम्+आह - वक्तुः+इच्छा+इति। वक्ता च+अत्र+अभिसन्धाता, न तु वक्ता+एव, मौनिश्लोकाव्याप्तेः। तथा च वाक्यार्थप्रतीतिजनकतया+अभिप्रेतत्वम्+इति तात्पर्यलक्षणम्+ पर्यवसितम्। श्रोतुः+तज्ज्ञानम्+ शाब्दबोधे कारणम्+इति भावः। तत्र युक्तिम्+आह - सैन्धवः+इति। आदिना श्वेतः+ धावति+इत्यादि - नानार्थकपदपरिग्रहः। क्वचित् -अश्वतात्पर्यग्राहक-प्रयाणप्रकारणे। प्रकरणादीनाम्+इति। आदिना संयोगवियोग-साहचर्यादीनाम्+ परिग्रहः। तथा च+उक्तम्+ वाक्यपदीये -"संसर्गः+ विप्रयोगः+चसाहचर्यम्+ विरोधिता।  अर्थः प्रकरणम्+ लिङ्गम्+ शब्दस्यान्यस्य सन्निधिः। सामर्थ्यम्+औचिती देशः कालः+ व्यक्तिः स्वरादयः। शब्दार्थस्य+अनवच्छेदे विशेष-स्मृतिहेतवः"।। इति। अननुगमात् -सर्वसाधारणानुगतानतिप्रसक्तधर्माभावात्। अनुगमे - अवच्छेद्यत्वे, कारणत्वे+अभिमते सति+इति यावत्। लाघवात्+इति। तात्पर्यज्ञानजनकत्वापेक्षया तात्पर्यज्ञानत्वस्य+अवच्छेदकत्वे लाघवात्+इति भावः। इत्थञ्च -शाब्दबोधसामान्यम्+ प्रति तात्पर्यज्ञानस्य हेतुत्वे च। कल्प्यते -अनुमीयते। प्रयोगः+च -वेदवाक्याधीनशाब्दबोधः+तात्पर्यज्ञानजन्यः शाब्दत्वात् सैन्धवम्+आनय+इत्यादि-वाक्याधीन-शाब्दवत्+इति। तथा च+अनेन तात्पर्य-ज्ञानसिद्धौ+इतरेषाम्+ बाधात् तादृशज्ञानविषय-तात्पर्याश्रयतया+ईश्वरसिद्धिः+इति भावः। ईश्वरम्+अनङ्गीकुर्वन्+मीमांसकः शङ्कते - न च+इति। अध्यापकातात्पर्यज्ञानम्+इति। अध्यापकस्य यत् तात्पर्यम्+ तज्ज्ञानम्+एव+इति+अर्थः। तथा च+उक्तम्+ श्लोकवार्त्तिके वाक्याधिकरणे -"वेदस्य+अध्यनम्+ सर्वम्+ गुर्वध्ययनपूर्वकम्। वेदाध्ययनवाच्यत्वात्+अधुनाध्ययनम्+ यथा+इ"ति। प्रलयः -कार्यद्रव्यानधिकरणकालविशेषः। आगमेषु- "न+अहः+ न रात्रिः+न नभः+ न भूमिः+न+आसीत् तमः+ ज्योतिः+अभूत्+न च+अन्यत्"।। "नित्यः+ नैमित्तिकः+च+एव प्राकृतात्यन्तिकौ तथा। चतुर्द्धायम्+ पुराणे+अस्मिन् प्रोच्यते प्रतिसञ्चरः (कूर्मपुः)"।। इत्याद्यागमेषु+इति+अर्थः। शुकवाक्ये -प्रमाजनकशुकवाक्यजन्यबोधे। शिक्षयितुः+एव+इति। ईश्वरेच्छाया विंसवादित्व+अभावात्+इति भावः। नैयायिकैकदेशिनाम्+ नव्यानाम्+ मतम्+आह - अन्ये तु+इति। क्वचित्+इत्यस्य विवरणम्+ नानार्थादौ+इति। ननु शाब्दसामान्ये तात्पर्यज्ञानस्य  हेतुत्वानङ्गीकारे कपिञ्जलानालभेत+इति+अत्र बहुवचनेन त्रित्वत्वावच्छिन्नबोधः+ न स्यात्, बहुवचनस्य त्रित्वत्वादि-नानाधर्मावच्छिन्नोपस्थापकत्वात्+अतः+ आह - वेदे तु+इति। कपिञ्जलानालभेत+इत्यादिवेदे तु+इति+अर्थः। अनादिमीमांसा+इति। अनादिमीमांसा अनादिप्रामाणिक-परम्परायातः+ विचारः+तैः परिशोधितः+ निर्दोषत्वेन ज्ञातः+ वेदानुग्राहकः+ यः+तर्कः+तत्सहकृतैः+वेदैः+इति+अर्थः। तेन*ब्रीहीनवहन्ति+इत्यादौ नानुपपत्तिः+इति भावः। अत्र यादृश-शाब्दबोधः+तात्पर्यज्ञानम्+ विना न+उत्पत्तुम्+अर्हति, तच्छाब्दम्+ प्रति तत्+तत्तात्पर्यज्ञान-व्यक्तेः+विशेष्य कारणत्वस्य वक्तव्यतया गौरवम्+इति+अस्वरसात् -आहुः+इति+उक्तम्।।
	
		इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि- 
		  श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसङ्ग्रहे शब्दपरिच्छेदः।।
			-------------------------
	
				  भाषापरिच्छेदः 

				 स्मृति-निरूपणम् 

			               सिद्धान्त - मुक्तावली
	पूर्वम्+अनुभव-स्मरणभेदात्+ बुद्धेः+द्वैविध्यम्+उक्तम्। तत्र+अनुभवप्रकारा दर्शिताः। स्मरन्तु सुगमतया न दर्शितम्।  तत्र हि पूर्वानुभवः कारणम्। अत्र केचित्-अनुभवत्वेन न कारणत्वम्+, किन्तु ज्ञानत्वेन+एव। अन्यथा स्मरणोत्तरम्+ स्मरणम्+ न स्यात्, समानप्रकारक-स्मरणेन पूर्वसंस्कारस्य विनष्टत्वात्। मन्मते तु तेन+एव स्मरणेन संस्कारन्तरद्वारा स्मरणान्तरम्+ जन्यते+ इति+आहुः, तत्+न, यत्र समूहालम्बनोत्तरम्+ घटपटादीनाम्+ क्रमेण स्मरणम्+अजनिष्टः+, सकलविषयकस्मरणन्तु न+अभूत्, तत्र फलस्य संस्कारनाशकत्वाभावात् कालस्य रोगस्य चरमफलस्य वा संस्कारनाशकत्वम्+ वाच्यम्। तथा च न क्रमितस्मरणानुपपत्तिः। न च पुनः पुनः स्मरणात्+ दृढतरसंस्कारानुपपत्तिः+इति वाच्यम्। झटित्युद्बोधकसमवधानस्य दार्ढ्यपदार्थत्वात्। न च विनिगमनाविरहात्+एव ज्ञानत्वेन+अपि जनकत्वम्+ स्यात्+इति वाच्यम्। विशेषधर्मेण व्यभिचाराज्ञाने सामान्यधर्मेण+अन्यथासिद्धत्वात्। कथम्+अन्यथा दण्डस्य भ्रमिद्वारा द्रव्यत्वेन रूपेण न कारणत्वम्। न च+अन्तरालिक-स्मरणानाम्+ संस्कारनाशकत्व-संशयात्+ व्यभिचारसंशयः+ इति वाच्यम्। अनन्तसंस्कारः+ तन्नाश-कल्पनापेक्षया चरमस्मरणस्य+एव संस्कारनाशकत्व-कल्पनेन व्यभिचारसंशयाभावात्+इति स्मृतिप्रक्रिया।।

	इति श्रिविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायाम्+ सिद्धान्त-मुक्तावल्याम्+ स्मृतिनिरूपणम्।।२।।
		
	अनुभवोत्तरम्+ स्मृतिम्+ निरूपयितुम्+ भूमिकाम्+आह - पूर्वम्+इति। तत्र हि -स्मरणे हि। कारणम्+इति। अननुभूतपदार्थस्य  स्मरणादर्शनात्+अनुभूतस्य+एव स्मरणात् पूर्वानुभवः स्मृतिकारणम्+इति भावः। केचित् -नवीनाः। अन्यथा - अनुभवस्य ज्ञानत्वेन कारणत्वानङ्गीकारे। स्मरणम्+ न स्यात्+इति। अनुभवस्य क्षणिकतया तृतीयक्षणे नाशात् स्मरणोत्तरस्मरणपूर्वम्+अभावात्+इति भावः। ननु+अनुभवस्य तृतीयक्षणे नाशात् स्वरूपतः+ न हेतुत्वम्, किन्तु व्यापारद्वारा। अस्ति च+अत्र पूर्वानुभवजन्यः संस्कारः+तद्व्यापारः। तथा च+अनुभवस्य स्वरूपतः+ नाशे+अपि स्वजन्यव्यापारवत्तासम्बन्धेन स्मरणोत्तर-स्मरणपूर्वम्+ सत्त्वात् तस्य हेतुत्वम्+ निराबाधम्+अतः+ आह - समानप्रकारकेति। संस्कारस्य+अपूर्वस्य+एव फलनाश्यत्वात् समानप्रकारक-स्मरणस्य  तत्फलतया तेन स्मरणेन तत्संस्कारस्य नाशः। तथा च संस्कारद्वारा+अपि+अनुभवस्य न हेतुत्वम्+, संस्काराभावात्+इति भावः। ज्ञानत्वावच्छिन्नस्य स्मृतिहेतुत्वाभ्युपगमे स्मरणोत्तरस्मरणस्य न+अनुप*त्तिः+इति+आह -मन्मते तु+इति। तेन+एव स्मरणेन -संस्कारनाशकेन  समानप्रकारक-स्मरणेन+एव। समूहालम्बनोत्तरम्+- अयम्+ घटः पटः+च+इति+आकारक-नानाप्रकारता-निरूपित-नानामुख्यविशेष्यताशालि-ज्ञानोत्तरम्। फलस्य -प्रत्येकविषयक-क्रमिक-स्मरणस्य। संस्कारनाशकत्वाभावात्+इति। प्रत्येकविषयकक्रमिकस्मरणस्य समानप्रकारकत्वाभावात्+इति भावः। कालस्य रोगस्य वा+इति। उक्तसमूहालम्बन-संस्कारस्य जन्यभावत्वेन विनाशित्वनियमात्+इति भावः। ननु कालादेः कालत्वादिना संस्कारमात्रस्य नाशकत्वे क्षणिकत्वापत्तिः+तत्+तद्व्यक्तित्वेन नाशकत्वे तु गौरवम्+अतः+ आह - चरमफलस्य+इति। चरमस्मरणस्य+इति+अर्थः। न क्रमिकस्मरणानुपपत्तिः - न स्मरणोत्तर-स्मरणानुपपत्तिः। चरमस्मृतेः पूर्वम्+ संस्काराविनाशात् तद्द्वारकानुभवात् स्मरणोत्तरम्+ स्मरणस्य+उत्पत्तिः+इति भावः। दार्ढ्यपदार्थत्वात्+इति। अयम्+भावः -पुनः पुनः स्मरणात्+न दृढतर-संस्कारोत्पत्तिः। किन्तु विद्यमानस्य+एव संस्कारस्य झटिति+उद्बोधकसम्पत्तिः। सः+एव दृढता+इति भावः। मधुसूदनसरस्वतीपादाः+तु समानविषयकानेकसंस्करविशिष्टत्वम्+एव दृढत्वम्+आहुः। तथा च+उक्तम्+अद्वैतसिद्धौ तृतीयमिथ्यात्वलक्षणविवेचने -"तेषाम्+ दृढतरत्वञ्च समानविषयकसंस्कारानेकत्वात्+इ"ति। न च स्मृत्या पूर्वसंस्काराविनाशे स्मृतिधारापत्तिः+इति वाच्यम्। उद्बोधकविच्छेदात्। विनिगमनाविरहात्+इति। स्मृतिम्+प्रति ज्ञानत्वावच्छिन्नम्+ कारणम्+अनुभवत्वावच्छिन्नम्+ वा+इति+एकतरपक्षपाति*वन्या युक्तेः+अभावादिति+अर्थः। विशेषधर्मेण -अनुभवत्वेन। सामान्यधर्मेण - ज्ञानत्वेन। अन्यथा -विशेषधर्मेण व्यभिचारम्+ विना सामन्यधर्मेण+अपि कारणतास्वीकारे। आन्तरालिकस्मरणानाम् - अनुभव-चरमस्मृति-मध्यवर्त्तिनाम्+ स्मरणानाम्। व्यभिचारसंशयः+ इति। यत्र+अन्तरालिकस्मरणानाम्+ संस्कारनाशकत्व-संशयः+तत्र पुनःस्मरणानुरोधात् तस्य संस्कारान्तरजनकत्वसंशयः+अपि स्वीकार्यः। तथा च विन+अपि+अनुभवम्+ स्मृतेः+अनन्तरम्+ संस्कारान्तरस्य स्मरणान्तरस्य च सम्भाव्यतया+अनुभवत्वम्+ सन्दिग्धव्यभिचारकमतः+ व्यभिचारधिया प्रतिबन्धात्+न ताद्रूप्येण हेतुत्वम्। किन्तु निश्चिताव्यभिचारकमतः+ व्यभिचारधिया प्रतिबन्धात्+न ताद्रूपेण हेतुत्वम्। किन्तु निश्चिताव्यभिचारकेण ज्ञानत्वेन+एव, ज्ञानम्+ विना संस्कारस्य केन+अपि+अयनङ्गीकारात्+इति भावः। व्यभिचारसंशयाभावात्+इति। तथा च पूर्वानुभव-चरमस्मृत्योः+अन्तरा स्मरणात् संस्कारस्याजननात्+अनुभवत्वेन हेतुत्वे न व्यभिचारसंशयः+ इति भावः। 
				-----------

				भाषापरिच्छेदः 

				मनोनिरूपणम् 

			साक्षात्कारे सुखादीनाम्+ करणम्+ मनः+ उच्यते। 
			अयौगपद्यात्+ ज्ञानानाम्+ तस्य+अणुत्वम्+इह+इष्यते।। ८५।।

				सिद्धान्तमुक्तावली 

	इदानीम्+ क्रमप्राप्तम्+ मनः+ निरूपयुतुम्+आह - साक्षात्कारः+ इति। एतेन मनसि प्रमाणम्+ दर्शितम्। तथा हि सुखसाक्षात्कारः सकरणकः जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवत्+इति+अनुमानेन मनसः करणत्वसिद्धिः। न च+एवम्+ दुःखादिसाक्षात्काराणाम्+अपि करणान्तराणि स्युः+इति वाच्यम्। लाघवात्+एकस्य+एव तादृशसकल-साक्षात्कार-करणतया सिद्धेः। एवम्+ सुखादीनाम्+असमवायिकारण-संयोगश्रयतया मनसः सिद्धिः+बोद्धव्या। तत्र मनसः+अणुत्वे प्रमाणम्+आह - अयौगपद्यात्+इति। ज्ञानानाम्+ चाक्षुषरासनादीनाम्+अयोगपद्यम्+एककासोत्पत्तिः+न+अस्ति+इति+अनुभवसिद्धम्। तत्र नानेन्द्रियाणाम्+ सति+अपि विषयसन्निकर्षे यत्सम्बन्धात्+एकेन+इन्द्रियेण ज्ञानम्+उत्पाद्यते यत्+असम्बन्धात्+च परैः+ज्ञानम्+ न+उत्पाद्यते तन्मनः। तन्मनसः+ विभुत्वे च+असन्निधानम्+ न सम्भवती+इति न विभुः+ मनः। न च तदानीम्+अदृष्टविशेषोद्बोधक-विलम्बात्+एव तज्ज्ञानविलम्बः+ इति वाच्यम्। तथा सति चक्षुरादीनाम्+अपि+अकल्पनापत्तेः। न च दीर्घशष्कुलीभक्षणादौ नानावधानभाजाञ्च कथम्+एकदा नानेन्द्रियजन्यज्ञानम्+इति वाच्यम्। मनसः+अतिलाघवात्+ झटिति नानेन्द्रियसम्बन्धात्+ नानाज्ञानोत्पत्तेः। उत्पलशतपत्रभेदादिवत्+ यौगपद्यप्रत्ययस्य भ्रान्तत्वात्। न च मनसः सङ्कोच-विकाश(स?)-शालित्वात्+उभयोपपत्तिः+इति वाच्यम्। नानावयव-तन्नाशादि कल्पने गौरवात्+, लाघवात्+ निरवयवस्य+एव+अणुरूपस्य मनसः कल्पनात्+इति सङ्क्षेपः। 
		
			इति द्रव्यपदार्थः+ व्याख्यातः।।

	किरणावलीम्+अनुस्मरन् मनः+ निरूपयितुम्+आह  मूले - साक्षात्कारः+ इति। ये यस्मिन् सति+अपि का(क?)दाचित्+काः+ते तदतिरिक्तहेतुसापेक्षा इति नियमात् सति+अपि+आत्मेन्द्रियार्थसन्निकर्षे कदाचित्+ ज्ञानसुखादिकम्+ जायते। तस्मात् तदपि तदतिरिक्तापेक्षम्। यld+च तदपेक्षणीयम्, तदेव मनः+ इति+अर्थः। एतेन -मनसः सुखादिसाक्षात्कार-करणत्व-प्रतिपादनेन। जन्यसाक्षात्कारः+इति। ईश्वरीयसाक्षात्कारे व्यभिचारवाराणाय -जन्या+इति। ननु+अनुभूयते हि प्रत्यात्मम्+ ज्ञानानाम्+ यौगपद्यम्+ शिरसि मे वेदना पादे मे सुखम्+इति। तत्+च+अणुमनसः+ बहुत्वम्+ विना+अनुपपन्नम्+ मनोबहुत्वम्+ कल्पयति। अ*बिहितञ्च+एतत्+उपस्कारे (३/२/३)"एकस्मिन्+अपि शरीरे पञ्च मनांसि+इ"ति। तदेतन्मतम्+ निराकर्त्तुम्+आह- न च+एवम्+इति। लाघवात् -लाघवतर्कसहकृतात्+उक्तानुमानात्। एकस्य -मनोरूपस्य+एकस्य। तथा च+एकेन+एव मनसा सकलसाक्षात्कारोपपत्तौ मनोबहुत्वकल्पने गौरवम्+इति भावः। न च+एवम्+ ज्ञानयौगपद्यम्+अनुपपन्नम्+इति वाच्यम्। अविनश्यत्+अवस्थ-योग्यात्मविशेषगुणानाम्+ यौगपद्यानभ्युपगमात्, मनसः शीघ्रसञ्चारात्+एव ज्ञानादीनामा*शुभावाद् योगपद्याभिमानः+ इति मन्तव्यम्। ननु+इति - लाघवात् त्वगिन्द्रियस्य प्राणस्य वा तत्करणत्वम्+अस्तु+अतः+ आह - एवम्+इति। संयोगाश्रयतया+इति। भावकार्यस्य+असमवायिकारणजन्यत्वनियमात् सुखासमवायिकारणसंयोगाश्रयतया मनसः सिद्धिः। तथा हि-सुखम्+असमवायिकारणजन्यम्+ भावकार्यत्वात्+ घटवत्+इति+अनुमानेन+इतरबाधात्+आत्ममनःसंयोगसिद्धौ तदाश्रयतया मनसः सिद्धिः+इति भावः। तन्मनसः+ इति। तदसन्निधानम्+ मनसः+ विभुत्वे न सम्भवति+इति योजना। न विभुः+ इति। मनसः+ विभुत्वे व्यासङ्गलक्षणा+अन्यमनस्कता चञ्चलता च श्रुतिस्मृत्युदिता न+उपपन्ना स्यात्। तथा च बृहदारण्यकोपनिषत् (१/५/८)"अन्यत्रमना अभूवम्+ न+आदर्शम्+अन्यत्रमना अभूवम्+ *नाश्रौषं मनसा हि+एव पश्यती+इ"ति। श्रीमद्भगवद्गीता+अपि -(६/३४)"चञ्चलम्+ हि मनः कृष्ण" इति। तथा सति -दृष्टसामग्रीसत्त्वे+अपि+अदृष्टविलम्बात् कार्यविलम्बाङ्गीकारे। अकल्पनापत्तेः+इति। चाक्षुष-तद्विरहयोः+अद्विष्ट-तद्विरहाभ्याम्+उपपत्तेः+इति भावः। वस्तुतः+तु+अदृष्टस्य दृष्टोपहारप्रयोजकतया दृष्टसाकल्ये तद्विलम्बाकल्पनात्। न हि दृष्टसाकल्यम्+अदृष्टविलम्बः+च+इति सम्भवति। सांख्याद्यभिमतम्+ ज्ञानयौगपद्यम्+ निराकरोति - न च+इति। भ्रान्तत्वात्+इति। बाधकसत्त्वात्+इति भावः। किम्+ तत्+ बाधकम्+इति चेत्। व्यासङ्गः+ इति+अवेहि। कथम्+ तर्हि दीर्घशष्कुलीभक्षणादौ गन्ध-रूप-रस-स्पर्श-शब्दान् *प्रत्येमि+इति+अनुव्यवसायः+ इति चेत्। क्रमिकानुव्यवसायाहितसंस्कारजनित-पञ्चविषयस्मृतौ+अनुभवत्वारोपात् तदुपपत्तेः। उभयोपपत्तिः+इति। मनसः सङ्कोचे  एक+इन्द्रियमात्रसम्बन्धात्+एकम्+एव ज्ञानम्। विका*शे तु नानेन्द्रियैः सम्बन्धात्+  युगपत्+नानाज्ञानम्+इति भावः। कल्पनात्+इति। अनुमानात्+इति+अर्थः। तथा च गौतमसूत्रम् -"यथा+उक्तहेतुत्वात्+च+अणुः+"(३/२/५९) इति। दीधितिकृतः+तु पदार्थतत्त्वनिरूपणे मनः+अपि च+असमवेतम्+ भूतम्+इति मनसः+ भूतत्वम्+आहुः। 
				------
			
				भाषापरिच्छेदः 
				
				  गुणखण्डम् 
				
			अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः। 
			रूपम्+ रसः स्पर्श-गन्धौ परत्वम्+अपरत्वकम्।।८३।।
			द्रवः+ गुरुत्वम्+ स्नेहः+च वेगः+ मूर्त्तगुणा अमी। 
			धर्माधर्मौ भावना च शब्दः+ बुद्ध्यादयः+अपि च।।८७।।
			एते+अमूर्त्तगुणाः सर्वे विद्वद्भिः परिकीर्त्तिताः।
			संख्यादिः+च विभागान्तः+ उभयेषाम्+ गुणः+ मतः।।८८।।
			संयोगः+च विभागः+च संख्या द्वित्वादिकाः+तथा। 
			द्विपृथक्त्वादयः+तद्वत्+एते+अनेकाश्रिता गुणाः।।८९।।
				
				सिद्धान्तमुक्तावली 	

	द्रव्यं निरूप्य गुणान् निरूपयति -- -अथ+इत्यादिना। गुणत्वजातौ किम्+ मानम्+इति चेत्+, इदम्+, द्रव्यकर्मभिन्ने सामान्यवति या कारणता, सा किञ्चित्+धर्मावच्छिन्ना निरवच्छिन्नकारणताया असम्भवात्। न हि रूपत्वादिकम् सत्ता वा तत्र+अवच्छेदिका, न्यूनातिरिक्तदेशवृत्तित्वात्। अतः+चतुर्विंशत्यनुगतम्+ किञ्चित्+ वाच्यम्, तदेव गुणत्वम्+इति। द्रव्याश्रिता इति। यद्यपि द्रव्याश्रितत्वम्+ न लक्षणम्+, कर्मादौ+अतिव्याप्तेः+तथापि द्रव्यत्वव्यापकतावच्छेदक-सत्ताभिन्नजातिमत्त्वम्+ तदर्थः। भवति हि गुणत्वम्+ द्रव्यत्वव्यापकतावच्छेदकम्+, तद्वत्ता च गुणानाम्+इति। द्रव्यत्वम्+ कर्मत्वम्+ वा न द्रव्यत्वव्यापकतावच्छेदकम्, गगनादौ द्रव्यकर्मणोः+अभावात्। द्रव्यत्वत्वम्+ सामान्यत्वादिकम्+ वा न जातिः+इति तद्व्युदासः। निर्गुणाः+ इति। यद्यपि निर्गुणत्वम्+ कर्मादौ+अवपि, तथापि सामान्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वम्+ बोध्यम्। जात्यादीनाम्+ न सामान्यत्वम्, कर्मणः+ न कर्मान्यत्वम्, द्रव्यस्य न निर्गुणत्वम्+इति तत्र न+अतिव्याप्तिः। निष्क्रिया इति स्वरूपकथनम्, न तु लक्षणम्,गगनादौ+अतिव्याप्तेः। वेगः+ इति। वेगेन स्थितिस्थापकः+अपि+उपलक्षणीयः। मूर्तगुणाः+ इति। अमूर्तेषु न वर्तन्ते+ इति+अर्थः। लक्षणन्तु तावत्+अन्यान्यत्वम्। एवमग्रे+अपि। अमूर्तगुणाः+ इति। मूर्तेषु न वर्तन्ते+ इति+अर्थः। उभयेषाम्+इति। मूर्तामूर्तगुणाः+ इति+अर्थः।।८६-८८।।
	अनेकाश्रिताः इति। संयोग-विभाग-द्वित्वादीनि द्विवृत्तीनि। त्रित्व-चतुष्ट्वादिकम्+ त्रि-चतुरादि-वृत्ति+इति बोध्यम्।।८९।।
	प्रशसक्तपादीय-गुणभाष्यम्+अनुस्मरन् साधर्म्यवैधर्म्याभ्याम्+ गुणान्निरूपयति मूले -अथा+इति। रूपादयः+ गुणा गुणत्वाभिसम्बन्धात्+इतरभिन्ना गुणः+ इति व्यवहर्त्तव्याः+च। अतः+तत्र प्रमाणम्+ पृच्छति - गुणत्वजातौ+इति। उपस्कारम्+अनुस्मरन् तत्र प्रमाणम्+आह -इदम्+इति। अनुमानम्+इति+अर्थः। या कारणता -द्रव्यम्+इदम्+इति व्यवहारहेतुता। ज्ञायमानलिङ्गस्य करणत्वमतेन+इदम्। एतेन  चतुर्विंशतिगुणेषु+अनुगतैककारणताया अभावात्+ गुणत्वात्+ गुणत्वस्य च+आकारणपारिमाण्डल्यवृत्तित्वेन तादृशकारणतातिरिक्तदेशवृत्तित्वात्+न+अवच्छेदकत्वम्+इति दोषः+ निरस्तः+ वेदितव्यः। पदार्थतत्त्वनिरुपणटीकाकाराः+तु गुणपद-प्रवृत्तिनिमित्ततया गुणत्वसिद्धिः+इति+आहुः। निरवच्छिन्नेति। कारणताया निरवच्छिन्नत्वे कार्यत्वावच्छिन्नस्य नियतकारणानियम्यत्वापत्तेः+इति भावः। न्यूनातिरिक्तेति। अन्यूनानतिरिक्तदेशवृत्तिधर्मः+ हि+अवच्छेदकः। रूपत्वम्+ तु न तथा, गुणनिष्ठकारणताम्+अपेक्ष्य न्यूनवृत्तित्वात्। न+अपि  सत्ता तथा, तस्या द्रव्यकर्म-वृत्तित्वेना+अधिकदेश-वृत्तित्वात्+इति भावः। गुणत्वम्+इति। गुणत्वशब्दवाच्यम्+इति+अर्थः। कर्मादौ+इत्यादिना जातिपरिग्रहः। द्रव्यत्वव्यापकतावच्छेदकेति। द्रव्यत्वस्य व्यापकतावच्छेदिका द्रव्यत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदिका या सत्ताभिन्ना जातिः+तादृशजातिमत्त्वम्+इति+अर्थः। सत्ताजातिम्+आदाय द्रव्यादौ+अतिव्याप्तिवारणाय जातौ सत्ताभिन्नत्व-निवेशः। तदर्थः -द्रव्याश्रितत्वपदस्य+अर्थः। सत्ताभिन्नजातिं द्रव्यत्वादिकम्+आदाय द्रव्यादौ+अतिव्याप्तिः+अतः+ आह - द्रव्यत्वव्यापकतावच्छेदकेति। द्रव्यत्वस्य द्रव्यत्वव्यापकतानवच्छेदकत्वात्+न+अतिरित्य+आह - द्रव्यत्वम्+इति। द्रव्यत्वव्यापकतावच्छेदक-सत्ताभिन्न-धर्मवत्त्वम्+इति+उक्तौ द्रव्यत्वत्वादिकम्+आदाय+अतिव्याप्तिः+अतः+ आह- जाति+इति। द्रव्यत्वत्वस्य जातित्वाभावात्+न+अतिव्याप्तिः+इति+आह - द्रव्यत्वत्वम्+इति। मूले निर्गुणाः+ इति। गुणेषु गुणयोगे समवायिकारणत्वप्रसक्तौ गुणत्वव्याघातात्+ गुणाः+ निर्गुणाः+ इति भावः। निष्क्रिया इति। रूपादीनाम्+ मूर्त्त्यभावात्+निष्क्रियत्वम्। मूर्त्त्यभावः+च गुणानाम्+ समानदेशत्वात्, मूर्त्तत्व-समानदेशत्वयोः सहजविरोधात्+इति भावः। द्वित्वादीनि+इत्यादिना द्विपृथक्त्वपरिग्रहः। द्विवृत्तीनि-पदार्थद्वयवृत्तीनि।।८६-८९।।
*************************************
				अतः शेषगुणाः सर्वे मता एकैकवृत्तयः।
				बुद्ध्यादिषट्कम्+ स्पर्शान्ताः स्नेहः सांसिद्धिकः द्रवः।।९०।।
				अदृष्ट-भावना-शब्दाः+ अमी वैशेषिकाः गुणाः।
				संख्यादिरपरत्वान्तः+ द्रवः+असांसिद्धिकः+तथा।।९१।।
				गुरुत्व-वेगौ सामान्य-गुणाः+ एते प्रकीर्त्तिताः।
				संख्यादिः+अपरत्वान्तः+ द्रवत्वम्+ स्नेहः+ एव च।।९२।।
				एते तु द्वि+इन्द्रियग्राह्या, अथ स्पर्शान्त-शब्दकाः। 
				बाह्यैकैक+इन्द्रियग्राह्या, अथ स्पर्शान्त-भावनाः।।९३।।
				अतीन्द्रिया, विभूनान्तु ये स्युः+वैशेषिकाः+ गुणाः।
				अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः।।९४।।
				अपाकजाः+तु स्पर्शान्ताः+ द्रवत्वञ्च तथाविधम्। 
				स्नेह-वेग-गुरुत्वैक-पृथक्त्व-परिमाणकम्।।९५।।
				स्थितिस्थापक इति+एते स्युः कारणगुणोद्भवाः। 
				संयोगः+च विभागः+च वोगः+च+एते तु कर्मजाः।।९६।।
				स्पर्शान्त-परमाणैक-पृथक्त्व-स्नेह शब्दके।
				 भवेत्+असमवायित्वम्+अथः वैशेषिके गुणे।।९७।। 
				आत्मनः स्यात्+निमित्तत्व-म्+उष्णस्पर्श-गुरुत्वयोः।
				वेगे+अपि च द्रवत्वे च संयोगादिद्वये तथा।।९८।।
				द्विधैव कारणत्वम्+ स्यात्+अथ प्रादेशिकः+ भवेत्। 
				वैशेषिकः+ विभुगुणः संयोगादिद्वयम्+ तथा।।९९।।
				चक्षुः+ग्राह्यम्+ भवेत्+ रूपम्+ द्रव्यादेः+उपलम्भकम्।
				चक्षुषः सहकारि स्यात्+शुक्लादिकम्+अनेकधा।।१००।।
		
	अतः शेषा इति। रूपरसगन्धस्पर्शा+एकत्वपरिमाणैकपृथक्त्वपरत्वा-परत्व-बुद्धि-सुख-दुःख+इच्छा-द्वेष-प्रयत्न-गुरुत्व-द्रवत्व-स्नेह-संस्कारादृष्ट-शब्दाः+ इति+अर्थः। बुद्धयादि+इति। बुद्धिसुखदुःख+इच्छाद्वेषप्रयत्ना इति+अर्थः। स्पर्शान्ता इति। रूपरसगन्धस्पर्शा इति+अर्थः। द्रवः+-द्रवत्वम्। वैशेषिका इति। विशेषा एव वैशेषिकाः, खार्थे ठक्, विशेषगुणा इति+अर्थः। संख्यादिः+इति। संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्वानि+इति+अर्थः। द्वीन्द्रिय+इति। चक्षुषा त्वचा+अपि ग्रहणयोग्यत्वात्। बाह्या+इति। रूपादीनाम्+ चक्षुरादिग्राह्यत्वात्। विभूनाम्+इति। बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्मा-भावना-शब्दाः+ इति+अर्थः। अकारणेति। कारणगुणेन कार्ये ये गुणाः+ उत्पाद्यन्ते,ते कारणगुणपूर्वका रूपादयः+ वक्ष्यन्ते। बुद्ध्यादयः+तु न तादृशाः, आत्मादेः कारणाभावात्।।९०-९४।।
	अपाकजाः+तु+इति। पाकज-रूपादीनाम्+ कारणगुणपूर्वकत्वाभावात्+ अपाकजा इति+उक्तम्। तथाविधम् =अपाकजम्। तथा+एकत्वम्+अपि बोध्यम्। संयोगः+च+इति। कर्मजन्यत्वम्+ यद्यपि न साधर्म्यम्+, घटादौ+अतिव्याप्तेः, संयोगज-संयोगे+अव्याप्तेः+च, तथापि कर्मजन्यवृत्ति-गुणत्वव्याप्य-जातिमत्वम्+ बोध्यम्। एवम्+अन्यत्र+अपि+ऊह्यम्।।९५-९६।। 		
	एकपृथक्त्वेति+अत्र त्वप्रत्ययस्य प्रत्येकम्+अन्वयात्+एकत्वम्+ पृथक्त्वम्+च ग्राह्यम्। पृथक्त्वपदेन च+एकपृथक्त्वम्+ विवक्षितम्। भवेत्+असमवायित्वम्+इति। घटादि-रूपरसगन्धस्पर्शाः कपालादि-रूपरसगन्धस्पर्शेभ्यः+ भवन्ति। एवम्+ कपालादि-परिमाणादीनाम्+ घटादि-परिमाणाद्यसमवायिकारणत्वम्। शब्दस्य+अपि द्वितीयशब्दम्+ प्रति। एवम्+ स्थितिस्थापकैक-पृथक्त्वयोः+अपि ज्ञेयम्। निमित्तत्वम्+इति बुद्ध्यादीनाम्+इच्छादिनिमित्तत्वात्+इति भावः। द्विधैव+इति। असमवायिकारणत्वम्+ निमित्तकारणत्वम्+च+इति+अर्थः। तथा हि+उष्णस्पर्श उष्णस्पर्शस्य+असमवायिकारणम्+ पाकजे निमित्तम्। गुरुत्वम्+ गुरुत्वपतनयोः+असमवायिकारणम्+अभिघाते निमित्तम्। वेगः+ वेगस्पन्दयोः+असमवायी, अभिघाते निमित्तम्। द्रवत्वम्+ द्रवत्व-स्यन्दनयोः+असमवायि, सङ्ग्रहे निमित्तम्। भेरीदण्डसंयोगः शब्दे निमित्तम्, भेर्याकाशसंयोगः+असमवायी। वंशदलद्वयविभागः शब्दे निमित्तम्+ वंशदलाकाशविभागः+असमवायि+इति। प्रादेशिकः+अव्याप्यवृत्तिः।।९७-९९।।
	चक्षुः+इति। रूपत्वजातिः+तु प्रत्यक्षसिद्धा। रूपशब्दोल्लेखिनी प्रतीतिः+न+अस्ति+इति चेत्, मास्तु रूपशब्दप्रयोगः, तथापि नीलपीतादिषु+अनुगतजातिविशेषः+अनुभवसिद्धः+ एव। रूपशब्दाप्रयोगे+अपि नीलः+ वर्णः, पीतः+ वर्णः+ इति वर्णविशेषोल्लेखिनी प्रतीतिः+अस्ति+एव। एवम्+ नीलत्वादिकम्+अपि प्रत्यक्षसिद्धम्। न च+एकैका एव नीलरूपादिव्यक्तयः+ इति+एकव्यक्तिवृत्तित्वात्+नीलत्वादिः+न जातिः+इति वाच्यम्। नीलः+ नष्टः, रक्तः+ उत्पन्नः+ इत्यादिप्रतीतेः+नीलादेः+उ+त्पादविनाशशालिकया नानात्वात्। अन्यथा+एकनीलनाशे जगत्+अनीलताम्+आपद्येत। न च नीलसमवाय-रक्तसमवाययोः+एव उत्पादविनाश-विषयकः+असौ प्रत्ययः+ इति वाच्यम्। प्रतीत्या समवायानुल्लेखात्। न च सः+ एव+अयम्+ नीलः+ इति प्रत्यक्षबलात्+लाघवात्+च+ऐक्यम्+इति वाच्यम्।  प्रत्यक्षस्य तज्जातीयविषयत्वात्, सः+एव+इयम्+ गुर्जरी+इतिवत्। वा(ला?)घवम्+ तु प्रत्यक्ष-बाधितम्। अन्यथा घटादीनाम्+अपि+ऐक्यप्रसङ्गात्, उत्पादविनाश-बुद्धेः समवायालम्बनत्वापत्तेः+इति। एतेन रसादिकम्+अपि व्याख्यातम्। चक्षुर्ग्राह्यम्+इति। चक्षुर्ग्राह्य-विशेषगुणत्वम्+इति+अर्थः। एवम्+अग्रे+अपि। द्रव्यादेः+इति। उपलम्भकम् - उपलब्धिकारणम्। इदम्+एव विवृणोति -चक्षुषः+ इति। द्रव्य-गुण-कर्म-सामान्यानाम्+ चाक्षुषप्रत्यक्षम्+ प्रत्युद्भूतरूपम्+ कारणम्। शुक्लादिकम्+अनेकधा+इति। तत्+च रूपम्+ शुक्ल-नील-पीत-रक्त-हरित-कपिश-कुर्वर-भेदात्+अनेकप्रकारकम्+ भवति। ननु कथम्+ कर्वुरम्+अतिरिक्तम्+ रूप्* भवति?  इत्थम्- नीलपीत*द्यवयवारब्धः+अवयवी न तावत्+नीरूपः, अप्रत्यक्षत्वप्रसङ्गात्। न+अपि व्याप्यवृत्तिनीलादि-रूपम्+उत्पद्यते, पीतावच्छेदेन+अपि नीलोपलब्धि-प्रसङ्गात्। न+अपि+अव्याप्यवृत्तिनीलादिकम्+उत्पद्यते, व्याप्यवृत्तिजातीय-गुणानाम्+अव्याप्यवृत्तित्वे विरोधात्। तस्मात्+नानाजातीयरूपैः+अवयविनि विजातीयम्+ चित्रम्+ रूपम्+आरभ्यते।( अतः+ ) 
	विशेषगुणाः+ इति। विशेषः+ व्यवच्छेदः+तस्मै प्रभवन्ति ये गुणाः+ते विशेषगुणाः। तथा हि - रूपम्+ भास्वरत्वादिना रसः+ मधुरत्वादिना गन्धः+ गन्धत्वेन+एव स्पर्श उष्णत्वादिना स्नेहः स्नेहत्वेन यथा+उक्तम्+ द्रवत्वम्+ ताद्रूप्येण  बुद्ध्यादयः+ बुद्धित्वादिना स्वाश्रयम्+इतरेभ्यः+ व्यवच्छिन्दन्ति। तथा च स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वम्+ विशेषगुणत्वम्+इति लक्षणम्+ फलितम्। तत्र निर्विशेषणस्य रूपादेः+नआश्रयव्यवच्छेदकत्वम्+इति विशेषविशिष्टपदम्। संख्यादयः+अपि गन्धैकार्थसमवेताः क्षितेः+व्यावच्छेदकः+तन्निरासाय स्वसमवेतपदम्।  तथापि+अणुपरिमाणम्+ स्वसमवेतविशेषणोपेतम्+ स्वाश्रयस्य चतुर्विधस्य व्यवच्छेदकम्+ न+एकजातीयस्य+इति स्व+आश्रयैकजातीयपदम्। मूले गुरुत्ववेगौ+इति+अत्र वेगपदम्+ स्थितिस्थापकोपलक्षकम्। परममूले सामान्यगुणाः+ इति। सामान्यम्+ साधर्म्यम्+ तद्रूपा गुणाः सामान्यगुणाः, न स्वाश्रयव्यवच्छेदाय प्रभवन्ती+इति+अर्थः।। मूले+अकारणगुणोत्पन्ना इति। स्वाश्रयस्य यत्+समवायिकारणम्+ तन्मात्रसमवेता ये गुणाः, तत्पूर्वकाः कारणगुणपूर्वकाः+ रूपादयः। बुद्ध्यादयः+तु शब्दान्ता न तथा, स्वाश्रयस्य+आत्मनः+ नित्यतया कारणाभावात्। अतः+ते+अकारणगुणपूर्वकाः+ इति भावः। चक्षुरादिग्राह्यत्वात् -चक्षुरादिबाह्य+एकैक+इन्द्रियग्राह्यत्वात्। कारणगुणेन -समवायिकारणसमवेतगुणेन। कारणगुणपूर्वकाः -स्वाश्रय-समवायिमात्रसमवेत-स्वसजातीयगुणजन्याः।।९०-९४।।
	मूले कारणगुणोद्भवाः+ इति। एतेषु+एव+एतत् कारणगुणपूर्वकत्वम्+ सम्भाव्यतः+ इति+अन्ययोगव्यवच्छेदेन+एतत् साधर्म्यम्, तेन क्वापि कर्मजत्वे+अपि वेगस्य न दोषः+ इति भावः। अपाकजम्+ -सांसिद्धिकम्। मूलेन+एकत्वस्य+ग्रहणात्+न+न्यूनता, तत्परिहाराय+आह - तथा+एकत्वम्+अपि+इति। तथा -कारणगुणजन्यम्। अतिव्याप्तेः+इति। कार्यमात्रम्+ प्रति क्रियया हेतुत्वात्+इति भावः। कर्मजन्या+इति। संस्कारत्वान्यत्वम्+अपि जातौ विशेषणम्+ देयम्। तेन संस्कारत्वम्+आदाय न स्थितिस्थापक-भावनयोः+अतिव्याप्तिः। सत्तागुणत्वम्+आदाय+अतिव्याप्तिवारणाय -गुणत्वव्याप्येति। एवम्+ -कर्मजत्वलक्षणम्+इव। अन्यत्र+अपि - उत्तरलक्षणेषु+अपि। ऊह्यम्+इति। जातिघटितलक्षणम्+ कार्यम्+इति भावः।।९५-९६।।
	उष्णस्पर्शः -अवयवसमवेत उष्णस्पर्शः। उष्णस्पर्शस्य -अवयविगत+उष्णस्पर्शस्य।  एतावता गुणानाम्+ साधर्म्यम्+ प्रतिपाद्य प्रशस्तपादभाष्यम्+अनुस्मरन्+उनुद्देशक्रमानुसारेण रूपादीनाम्+ लक्षणम्+आह - चक्षुर्ग्राह्यम्+इति। चक्षुर्मात्र-ग्राह्य-गुणत्वम्+इति लक्षणार्थः। न च+अतीन्द्रियरूपे लक्षणस्य+अव्याप्तिः+इति वाच्यम्, चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षितत्वात्। प्रत्यक्षसिद्धा -अनुगतप्रतीतिसिद्धा। ननु रूपविशेष्यक-रूपत्वप्रकारकप्रतीतौ मानाभावः, प्रत्यक्षाणाम्+ नीलादि-व्यक्ति-विषयकत्वात्, धर्ममात्रबोधने एव रूपशब्दप्रयोगात्+इति+अभिप्रायेण+आशङ्कते -रूपशब्दोल्लेखिनी+इति। रूपम्+ रूपम्+इति+आकारिका रूपशब्दजन्यबोधसमानाकारा प्रतीतिः+इति+अर्थः। आक्षिप्तार्थम्+अङ्गीकरोति-मास्तु रूपशब्दप्रयोगः+ इति। रूपविशेष्यक-रूपत्वप्रकारक प्रतीति-निर्वाहकः प्रयोगः+ माभूत्+इति+अर्थः। अनुगतजातिविशेषः -लक्ष्यतावच्छेदक-रूपत्वजातिविशेषः। अनुभवसिद्धः+ एव+इति। अनुगतप्रतीतिविषयः+ भवति+एव+इति+अर्थः। रूपशब्दाप्रयोगे+अपि -रूपशब्दप्रयोगस्य तादृशप्रतीतिनिर्वाहकत्वाभावे+अपि। नीलः+ वर्णः+ इति। तथा च तादृशानुगतप्रतीत्या जातिबाधकाभावेन वर्णत्वजातिसिद्धौ तादृश-जातिरः+एव रूपत्वशब्देन+अपि व्यवह्रियते+ इति भावः। नीलः+ वर्णः+ इतिवत्+ नीलम्+ रूपम्+इति प्रतीतेः+अपि+अनुभवसिद्धत्वात् कथम्+ न ततः+ रूपत्वसिद्धिः+इति  तु विभावनीयम्। वस्तुतः+तु चा*कषुषत्वावच्छिन्नम्+ प्रत्युद्भूतरूपत्वावच्छिन्नस्य हेतुतया तादृशकारणतावच्छेदकघटकतया रूपत्वजातिसिद्धिः+बोध्या। नीलत्वादिकम्+इति। आदिना रूपत्वव्याप्यजातिमात्रस्य परामर्शः। अन्यथा -नीलादीनाम्+एकव्यक्तित्वे। आपद्येत+इति। तथा च विषयाभावात् कुत्रापि नीलचाक्षुषम्+ न स्यात्+इति भावः। समवायस्य नानात्ववादी प्राभाकरः शङ्कते - न च+इति। असौ प्रत्ययः -नीलः+ नष्टः, रक्तः+ उत्पन्नः+ इत्यादिप्रत्ययः। प्रतीत्या -नीलः+ नष्टः+ रक्तः+ उत्पन्नः+ इत्यादिवाक्यजन्य-शाब्दप्रतीत्या। समवायानुल्लेखात् -समवायस्य+अविषयीकरणात्। प्रत्यक्षबलात् -प्रत्यभिज्ञाप्रत्यक्षबलात्, प्रत्यभिज्ञाया ऐक्यविषयत्वात्+इति भावः। साजात्यविषयिणी+इयम्+ प्रत्यभिज्ञा, न तु नीलैक्यविषयिणी+इति चेत्, तत्र+आह- लाघवात्+इति। नीलस्य+एकत्वे एकस्य च तादृशप्रत्यक्षविषयत्वे लाघवात्+इति+अर्थः। प्रत्यक्षस्य - सः+ एव+अयम्+ नीलः+ इति प्रत्यभिज्ञाप्रत्यक्षस्य। तज्जातीयविषयत्वात् -पूर्वानुभूतनीलव्यक्ति सजातीय-नीलव्यक्ति-विषयकत्वात्। तथा च नीलादीनाम्+अनेकव्यक्तित्वात्+न+उक्तशङ्कावकाशः+ इति भावः। ननु नीलादीनाम्+अनेकत्वकल्पने तेषाम्+उत्पत्तिविनाशकल्पने च गौरवात्+ लाघवात्+एकव्यक्तित्वम्+एव स्वीकार्यम्+अतः+ आह - लाघवम्+इति। प्रत्यक्षबाधितम् -नीलः+ नष्टः+ रक्तः+ उत्पन्नः+ इत्यादिभेद-प्रत्यक्षबाधितम्। ननु+उत्पादविनाशबुद्धेः समवायालम्बनत्वात्+न बाधरूपत्वम्+इति+आशङ्काम्+ प्रतिवन्द्या परिहरति -अन्यथा+इति। लाघवस्य+आबाधित्वे वस्तुसाधकत्वे च+इति+अर्थः। उत्पादविनाशबुद्धेः -घटः+ नष्टः, घटः+ उत्पन्न इत्यादिप्रतीतेः। एतेन -नीलत्वादिजातौ नीलादिव्यक्तीनाम्+ नित्यत्व+एकत्वनिरासे  च प्रमाणप्रदर्शनेन। रसादिकम्+ -रसत्वादिसामान्यम्+ मधुरादिव्यक्तेः+नित्यत्व+एकत्वनिराकरणम्+च। व्याख्यातम् -साधितप्रायम्, तुल्ययुक्तेः+इति भावः। 
*********************************************************************************
	२४०
		विशेषगुणः---विलक्षणगुणः। वैलक्षण्यम्+च त्वगग्राह्यत्वम्। तथा च त्वगग्राह्यत्वे सति चक्षुः+ग्राह्यत्वम्+इति लक्षणम्+ फलितम्। तेन संयोगादौ सांसिद्धिकद्रवत्वादौ वा न+अतिव्याप्तिः+इति भावः। एवम्---एषा रीतिः। अग्रे+अपि---रसस्पर्शलक्षणे+अपि। तथा च रूपलक्षणवत् स्पर्शलक्षणे+अपि दोषप्रदर्शनम्+ लक्षणपरिष्कारेण तदुद्धारः+च कर्त्तव्यः+ इति भावः। अनेकधेति। प्राचीनमते सप्तविधम्+, नव्यमते तु षड्विधम्+इत्यर्थः। कर्वुरम्+---चित्ररूपम्। अप्रत्यक्षत्वप्रसङ्गात्+इति। उद्भुतरूपवतः+ एव प्रत्यक्षत्वनियमात्+इति भावः। व्याप्यवृत्ति---निरवच्छिन्नवृत्ति, यावदवयविवृत्ती+इति यावत्। पीतावच्छेदेन---यावदवयवावच्छेदेन। नीलोपलब्धिप्रसङ्गात्+इति। व्याप्यवृत्तितया नीलस्य+उत्पत्त्यभ्युपगमात्+इति भावः। व्याप्यवृत्ति+इति। व्याप्यवृत्ति+इति। समविषयावृत्ति---व्याप्यवृत्तिवृत्ति---रूपत्वादि-जातिमताम्+इत्यर्थः। सविषयाः+ ज्ञानेच्छाकृतिद्वेषाः। जातौ सविषयावृत्तित्वविशेषणात्+ व्याप्यवृत्तीश्वरज्ञानजातीयस्य+अस्मदादिज्ञानस्य+अव्याप्यवृत्तित्वे+अपि न क्षतिः+इति भावः। विरोधात्+इति। तथा च नीलादिकम्+ व्याप्यवृत्ति चेत्+ व्याप्यवृत्तित्वम्+एव तत्र स्यात्+न+अव्याप्यवृत्तित्वम्, अव्याप्यवृत्ति चेत्+अव्याप्यवृत्तित्वम्+एव स्यात्+न व्याप्यवृत्तित्वम्+, विरोधात्+इति भावः। तस्मात् ---नीलादीनाम्+अव्याप्यवृत्तित्वासम्भवात्। दीधितिकृतः+तु+अत्र नीलादीनाम्+अव्याप्यवृत्तित्वम्+आहुः। तथा च+उक्तम्+ पदार्थतत्त्वनिरूपणे---"रूपादिकम्+ च+अव्याप्यवृत्त्यपि+इ"ति। रूपैः+इति। अवयवसमवेतनीलादिरूपैः+इत्यर्थः। अतः+ एव ---उक्तयुक्त्या+अतिरिक्तैकचित्ररूप-स्वीकारात्+एव। अनुभवः+अपि+इति। उपपदायतः+ इति शेषः। अतिरिक्तैकरूपानङ्गीकारे नीलादीनाम्+ बहुत्वात्+एकत्वप्रकारकानुभवः+ न स्यात्+इति भावः। ननु रूपसमुदायगतैकत्वम्+आदाय+एकत्वानुभवोपपत्तिः+इति चेत्, तत्र+आह---नानारूपेति। चित्रम्+इति प्रतीतिविषयताया अनेकत्र कल्पने गौरवात्+इति भावः। ननु+एवम्+अपि चित्रघटे नीलाद्युत्पत्तिः स्यात्, कारणगुणानाम्+ कार्ये समानजातीयगुणजनकत्वनियमात्+अतः+ आह---इत्थम्+इति। उक्तलाघवेन चित्ररूपसिद्धौ च+इत्यर्थः। पीताद्यारम्भे---नीलावयवावच्छेदेन+अवयविनि पीताद्यारम्भे। प्रतिबन्धकत्वकल्पनात्+इति। समवायेन नीलम्+ प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलातिरिक्तरूपत्वेन पीतरूपम्+ प्रति च पीतातिरिक्तरूपत्वेन प्रतिबन्धकत्व-कल्पनात्+इत्यर्थः। न चैवम्+ प्रतिबन्धकत्वकल्पने गौरवम्+इति वाच्यम्। तस्य+उत्तरकालिकत्वेन फलमुखतया+अदोषत्वात्। अवयविनि---नीलावयवावच्छेदेन चित्रावयविनि। न पीताद्युत्पत्तिः+इति। प्रतिबन्धकस्य पीतातिरिक्त-चित्ररूपस्य तत्र सत्त्वात्+इति भावः। एतेन---रूपस्थलोक्तयुक्ति-सजातीययुक्त्या। व्याख्यात इति। कोमलकठिनस्पर्शवत्+अवयवाभ्याम्+आरब्धे घटादौ स्पर्शानङ्गीकारे घटस्य स्पार्शनानुपपत्तिः+इति तत्र चित्रस्पर्शः+अपि स्वीकार्यः+ इति साधितप्रायः इत्यर्थः। दीधितिकृन्मतम्+ निराकरोति---रसादिकम्+अपि+इति। आदिना गन्धपरिग्रहः। अपिना स्पर्शसमुच्चयः। न क्षतिः+इति। नीरसावयविनः+ न रासनानुपपत्तिः+इत्यर्थः। ननु+अवयविनि रसाभावात् कथम्+ तत्र रसस्य रासनत्वम्, तत्र+आह---तत्र+इति। नीरसावयविनि+इत्यर्थः। क्षतेः+अभावात्----द्रव्यरासनानुपपत्तिरूप-बाधकाभावात्। न च नानारसवत्+अवयवारब्धे+अवयविनि चित्ररसोत्पत्तौ बाधकाभावात्+अवयवरसरूप-कारणत्वात्+च चित्ररसोत्पत्तिः स्यात्+इति वाच्यम्। अतिरिक्तचित्ररस-तत्प्रागभाव-ध्वंसादिकल्पने गौरवात्। इदम्+आपततः। वस्तुतः+तु नानारसवत्-त्र्यणुकत्रयारब्धे+अवयविनि प्राचीनमते परस्परविरोधेन रसानुत्पत्त्य तत्र रसस्य रासनानुपपत्तिः, रूपम्+ विहाय+अन्येषाम्+ त्र्यसरेणुसमवेतानाम्+ गुणानाम्+ प्रत्यक्षायोग्यतया त्र्यसरेणुरसम्+ विषयीकृत्य रासनासम्भवात्। तस्मान् नानारसवत्+त्र्यणुकत्रयारब्धे+अवयविनि रसप्रत्यक्षानुरोधेन चित्ररसः+अपि स्वीकार्यः। एतेन गन्धादिकम्+ व्याख्यातम्। पदार्थतत्त्व-निरूपणकृताम्+ मतम्+उन्यस्यति---नव्याः+तु+इति। तत्र---नानारूपवत्+अवयवारब्धे+अवयविनि। तत्र मत्स्यपुराणीयवाक्यम्+ प्रमाणयति---अतः+ एव+इति। तादृशावयविन्यव्याप्यवृत्ति-नानारूपोत्पत्त्यभ्युपगमात्+एव+इत्यर्थः।।१००।।
	
			जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।
			रसः+तु रसनाग्राह्यः+ मधुरादिः+अनेकधा।।१०१।।
			सहकारी रसज्ञाया नित्यतादि च पूर्ववत्।
			घ्राणग्राह्यः+ भवेत्+ गन्धः+ घ्राणस्यैव+उपकारकः।।१०२।।
			सौरभः+च+असौरभः+च सः+ द्वेधा परिकीर्त्तितः।
			स्पर्शः+त्वगिन्द्रियग्राह्यः+त्वचः स्यात्+उपकारकः।।१०३।।
			अनुष्णाशीतशीतोष्ण-भेदात् सः+ त्रिविधः+ मतः। 
			काठिन्यादि क्षितौ+एव नित्यतादि च पूर्ववत्।।१०४।।

	जलादि+इति। जलपरमाणौ तेजःपरमाणौ च रूपम्+ नित्यम्। पृथिवीपरमाणुरूपम्+तु न नित्यम्, तत्र पाकेन रूपान्तरोत्पत्तेः। नहि घटस्य पाकानन्तरम्+ तदवयवः+अपक्वः+ उपलभ्यते। न हि रक्तकपालस्य कपालिका नीलावयवा भवति। एवं क्रमेण परमाणौ+अपि पाकसिद्धेः। अन्यत्---जलतेजःपरमाणुरूप-भिन्नम्+ रूपम्। सहेतुकम्+---जन्यम्। रसम्+ निरूपयति---रसः+तु+इति। सहकारि+इति। रासनज्ञाने रसः कारणम्+इत्यर्थः। पूर्ववत्+इति। जलपरमाणौ रसः+ नित्यः, अन्यः सर्वः+अपि रसः+अनित्य इत्यर्थः। गन्धम्+ निरूपयति---घ्राणग्राह्यः+ इति। उपकारकः+ इति। घ्राणजन्य-ज्ञाने सहकारी सः+ इत्यर्थः। सर्वः+अपि गन्धः+अनित्यः+ एव।। स्पर्शम्+ निरूपयति---स्पर्शः+ इति। उपकारकः+ इति। स्पार्शनप्रत्यक्षे स्पर्शः कारणम्+इत्यर्थः। अनुष्णाशीतः+ इति। पृथिव्याम्+ वायौ च स्पर्शोनुष्णाशीतः। जले शीतः। तेजस्युष्णः। कठिनसुकुमार-स्पर्शौ पृथिव्याम्+एव+इत्यर्थः। कठिनत्वादिकम्+तु न संयोगनिष्ठः+ जातिविशेषः, चक्षुः+ग्राह्यत्वापत्तेः। पूर्ववत्+इति। जलतेजोवायुपरमाणु-स्पर्शानित्याः+तद्भिन्नाः+तु+अवनित्याः+ इत्यर्थः।।१०१-१०४।।

	पाकेन रूपान्तरोत्पत्तौ प्रमाणम्+आह---न हि+इति। घटस्य---अवयविनः। पाकेन---रूपादिपरावृत्तिफलक-विजातीय-तेजःसंयोगेन। रूपान्तरोत्पत्तेः---रूपनाशः+-रूपान्तरोत्पत्तेः। एतेन गुणगुणिनः+अभेदवादः+ निरस्तः+ वेदितव्यः। तथा हि---यद्ययम्+ गुणः+ गुण्यभिन्नः स्यात्, रूपशब्दात्+शुक्लशब्दात्+वा कश्चित्+ घटादिकम्+ प्रतीयात्+ घटशब्दात्+वा शुक्लादिकम्। न च तथा प्रत्येति कश्चित्। किञ्च रूपम्+ चक्षुर्मात्रग्राह्यम्, तदेव चेत्+ द्रव्यम्+ स्यात्+अन्धस्य तत्+ द्रव्यम्+ त्वगिन्द्रियग्राह्यम्+ न स्यात्, रूपम्+ वा त्वगिन्द्रियग्राह्य-द्रव्याभिन्नतया त्वगिन्द्रियग्राह्यम्+ स्यात्। न च तथा, तयोः प्रतिनियतेन्द्रियवेद्यत्वात्। तस्मात्+ गुणगुणिनोः प्रतिनियतेन्द्रियवेद्यतैव तयोः+भेदे मानम्। ननु+अत्यन्ताभेदे सर्वम्+इदम्+ दूषणम्, अत्र तु भेदाभेदः, अत्यन्तभेदे+अत्यन्ताभेदे च नीलः+ घटः+ इति सामानाधिकरण्य-प्रत्ययानुपपत्तेः+इति चेत्+न। अवच्छेदभेदम्+ विना विरुद्धयोः+भेदाभेदयोः+एकत्र समावेशासम्भवात्। नीलः+ घटः+ इति प्रतीतिः+च नीलसम्बन्धविषया। शब्दप्रयोगः+च+अभेदोपचारात्+ मतुब्लोपाद्वा+इति मन्तव्यम्। यत् तु रूपवत्+एव द्रव्यम्+उत्पद्यते, रूपवत्+एव द्रव्यम्+ विनश्यति+इति न+अस्ति+अनयोः पूर्वापरभावः+ इति मतम्, तदपि+अयत्र निराकृतम्+ मन्तव्यम्, एकत्र दर्शनेन+अन्यत्र तदनुमानात्। तथा हि---अवयविरूपम्+ समवायिकारणवत् कार्यत्वात्+ घटवत्। अन्यथा कारणमात्रानपेक्षतया तस्य कादाचित्कत्वानुपपत्तेः। कार्यम्+ च तत् कार्यगुणत्वात् संयोगवत्। अन्यथा+अवयवि-नाशे+अपि+अवयविनाशात् तदुपलम्भापत्तेः। तस्मात्+अवयविनः+ रूपस्य च+उपादानोपादेयभावात् पूर्वापरभावनियमः+ एव+इति स्थितम्। एवम्+ क्रमेण---पाकसाधकप्रमाणेन द्व्यणुके पाकानुमितिद्वारा। पाकसिद्धेः+इति। पाकानुमानात्+इत्यर्थः। तथा च द्व्यणुकम्+ पाकजन्यरूपवत् पाकजन्यरूपाश्रयसमवायित्वात्+इत्यनुमानेन द्व्यणुके पाकसिद्धौ पार्थिवपरमाणुः पाकजन्यरूपवान् पाकजन्यरूपाश्रयद्व्यणुकसमवायित्वात् त्र्यसरेणुवत्+इति+अनुमानेन परमाणौ पाकसिद्धिः+इति भावः। काठिन्यशिथिलादयः संयोगविशेषाः, न स्पर्शान्तरम्+इति कन्दलीकाराः+तन्मतं निराकर्त्तुम्+आह---कठिनत्वादिकम्+इति। आदिना मृदुत्वादिपरिग्रहः। चक्षुः+ग्राह्यत्वापत्तेः+इति। तदिन्द्रियग्राह्यगुणगतजातेः+तदिन्द्रियग्राह्यत्वनियमात्+इति भावः। कठिनः संयोगः+ इति प्रतीतिः+तु कठिनस्पर्श-तद्वत्समवेतसंयोगयोः+भेदाग्रहमूलकत्वेन भ्रमः+ एव+इति बोध्यम्।।१०१-१०४।।

			एतेषाम्+ पारजत्वम्+तु क्षितौ न+अन्यत्र कुत्रचित्। 	
			तत्रापि परमाणौ स्यात् पाकः+ वैशेषिके नये।।१०५।।

		एतेषाम्+---रूप-रस-गन्ध-स्पर्शानाम्। न+अन्यत्र+इति। पृथिव्याम्+ हि रूपरसगन्धस्पर्श-परावृत्तिः पावकसंयोगात्+उपलभ्यते। न हि शतधापि ध्यायमाने जले रूपादिकम्+ परावर्त्तते। नीरे सौरभमौष्ण्यञ्च+अन्वयव्यतिरेकाभ्याम्+औपाधिकम्+एव+इति निर्णीयते, पवनपृथिव्योः शीतस्पर्शादिवत्। तत्र+अपि पृथिवीषु+अपि मध्ये परमाणौ+एव रूपादीनाम्+ पाकः+ इति वैशेषिकाः+ वदन्ति। तेषाम्+अयमाशयः---अवयविनौ+अष्टब्धेषु+अवयवेषु पाकः+ न सम्भवति। परन्तु वह्निसंयोगेन+अवयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु+एव पाकः। पुनः+च पक्वपरमाणुसंयोगात्+ द्व्यणुकादिक्रमेण पुनर्महावयविपर्यन्तम्+उत्पत्तिः। तेजसाम्+अतिशयितवेगवशात् पूर्वव्यूहनाशः+ झटिति व्यूहान्तरोत्पत्तिः+च+इति। अत्र द्व्यणुकादि स्वविनाशमारभ्यः+ कतिभिः क्षणैः पुनः+उत्पत्त्या रूपादिमत्+भभवति+इति शिष्यबुद्धिवैशद्यार्थम्+ क्षणप्रक्रिया। तत्र विभागज-विभागानङ्गीकारे नवक्षणा। तदङ्गीकारे तु विभागः किञ्चित्+सापेक्षः+ विभागम्+ जनयेत्, निरपेक्षस्य तत्त्वे कर्मत्वम्+ स्यात्, "संयोग-विभागयोः+अनपेक्षम्+ कारणम्+ कर्मे+इ"ति हि वैशेषिकसूत्रम्। स्व+उत्तरोत्पन्नभावानपेक्षत्वम्+ तस्य+अर्थः। अन्यथा कर्मणः+अपि+उत्तरसंयोगोत्पत्तौ पूर्वसंयोगनाशापेक्षणात्+अव्याप्तिः स्यात्+इति। तत्र यदि द्रव्यारम्भक-संयोगविनाश-विशिष्टम्+ कालम्+अपेक्ष्य विभागजविभागः स्यात्, तदा दशक्षणा। अथ द्रव्यनाशविशिष्टम्+ कालम्+अपेक्ष्य विभागजः+-विभागः स्यात्, तदैकादशक्षणा। तथा हि---अथ नवक्षणा। वह्निसंयोगात् परमाणौ कर्म, ततः परमाण्वन्तरेण विभागः+ततः+ आरम्भकसंयोगनाशः+ततः+ द्व्यणुकनाशः (१), ततः परमाणौ श्यामादिनाशः (२), ततः+ रक्ताद्युत्पत्तिः(३), ततः+ द्रव्यारम्भानुगुणा क्रिया (४), ततः+ विभागः(५), ततः पूर्वसंयोगनाशः(६), ततः+ आरम्भकसंयोगः(७), ततः+ द्व्यणुकोत्पत्तिः(८), ततः+ रक्ताद्युत्पत्तिः(९), इति नवक्षणा। ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगुणा क्रियाः+तु+इति चेत्+न। अग्निसंयुक्ते परमाणौ यत् कर्म, तद्विनाशम्+अन्तरेण गुणोत्पत्तिम्+अन्तरेण च तत्र परमाणौ क्रियान्तराभावात्, कर्मवति कर्मान्तरानुत्पत्तेः, निर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेः+च। तथापि परमाणौ श्यामादिनिवृत्तिसमकालम्+ रक्ताद्युत्पत्तिः स्यात्+इति चेत्+न। पूर्वरूपादिध्वंसस्य+अपि रूपान्तरे हेतुत्वात्। अथ दशक्षणा। सा च+आरम्भकसंयोगविनाशविशिष्टम्+ कालम्+अपेक्ष्य विभागेन विभागजनने सति स्यात्। तथा हि---वह्निसंयोगात्+ द्व्यणुकारम्भके परमाणौ कर्म, ततः+ विभागः, ततः+ आरम्भकसंयोगनाशः+ततः+ द्व्यणुकनाश-विभागजविभागौ (१), ततः श्यामनाश-पूर्वसंयोगनाशौ(२), ततः+ रक्तोत्पत्त्युत्तरसंयोगौ (३), ततः+ वह्निनोदनजन्य-परमाणुकर्मणः+ नाशः (४), ततः+दृष्टवत्+आत्मसंयोगात्+ द्रव्यारम्भानुगुणा क्रिया (५), ततः+ विभागः (६), ततोपूर्वसंयोगनाशः (७), ततः+ आरम्भकसंयोगः (८), ततः+ द्व्यणुकोत्पत्तिः(९), ततः+ रक्तोत्पत्तिः(१०)। अथैकादशक्षणा। वह्निसंयोगात् परमाणौ कर्म, ततः+ विभागः, ततः+ द्रव्यारम्भकसंयोगनाशः, ततः+ द्व्यणुकनाशः (१), ततः+ द्व्यणुकनाशविशिष्टम्+ कालम्+अपेक्ष्य विभागजविभाग श्यामनाशौ (२), ततः पूर्वसंयोगनाशः+ रक्तोत्पत्तिः (३), ततः+ उत्तरदेशसंयोगः (४), ततः+ वह्निनोदनजन्यपरमाणौ कर्मनाशः (५), ततः+अदृष्टवत्+आत्मसंयोगात्+ द्रव्यारम्भानुगुणा क्रिया (६), ततः+ विभागः (७), ततः पूर्वसंयोगनाशः (८), ततः+ द्रव्यारम्भकोत्तरसंयोगः (९), ततः+ द्व्यणुकोत्पत्तिः (१०), ततः+ रक्ताद्युत्पत्तिः (११)। मध्यमशब्दवत्+एकस्मात्+अग्निसंयोगात्+न रूपनाशोत्पादौ, तावत्+कालम्+एकस्य+अग्नेः+अस्थिरत्वात्। किञ्च नाशकः+ यद्युत्पादकः+तदा नष्टे रूपादौ+अग्निनाशे नीरूपः+चिरं परमाणुः स्यात्। उत्पादकः+चेत्+नाशकः+तदा रक्तोत्पत्तौ तदग्निनाशे रक्ततरता न स्यात्। अथ परमाण्वन्तरे कर्मचिन्तनात् पञ्चमादिक्षणे+अपि गुणोत्पत्तिः। तथा हि---एकत्र परमाणौ कर्म, ततः+ विभागः, ततः+ आरम्भकसंयोगनाशः+-परमाण्वन्तरकर्मणी, ततः+ द्व्यणुकनाशः परमाण्वन्तरकर्मजन्य-विभागः+चेति+एकः कालः (१), ततः श्यामादिनाशः+ विभागात् पूर्वसंयोगनाशः+चेति+एकः कालः (२), ततः+ रक्तोत्पत्तिः+द्रव्यारम्भकसंयोगः+चति+एकः कालः (३), अथ द्व्यणुकोत्पत्तिः (४), ततः+ रक्तोत्पत्तिः+इति(५) पञ्चक्षणा। द्रव्यनाशसमकालम्+ परमाण्वन्तरे कर्मचिन्तनात् षष्ठे गुणोत्पत्तिः। तथा हि---पराणुकर्मणा परमाण्वन्तरविभागः+ततः+ आरम्भकसंयोगनाशः+ततः द्व्यणुकनाश-परमाण्वन्तरकर्मणी (१),  अथ श्यामादिनाशः परमाण्वन्तरे कर्मजः+ विभागः+च (२), ततः+ रक्तोत्पत्तिः परमाण्वन्तरे पूर्वसंयोगनाशः+च (३), ततः परमाण्वन्तरसंयोगः (४), ततः+ द्व्यणुकोत्पत्तिः (५), अथ रक्तोत्पत्तिः+इति (६),। एवम्+ श्यामनाशक्षणे परमाण्वन्तरे कर्मचिन्तनात् सप्तक्षणा। तथाहि---परमाणौ कर्म, ततः परमाण्वन्तरेण विभागः, ततः+ आरम्भकसंयोगनाशः+ततः+ द्व्यणुकनाशः (१), ततः श्यामादिनाशः+-परमाण्वन्तरकर्मणी (२), ततः रक्तोत्पत्तिः परमाण्वन्तरे कर्मजविभागः+च (३), ततः परमाण्वन्तरेण पूर्वसंयोगनाशः (४), ततः परमाण्वन्तरेण संयोगः  (५), ततः+ द्व्यणुकोत्पत्तिः (६),ततः+ रक्तोत्पत्तिः (७)। एवम्+ रक्तोत्पत्तिसमकालम्+ परमाण्वन्तरे कर्मचिन्तनात्+अष्टक्षणा। तथा हि परमाणौ कर्म, ततः परमाण्वन्तरविभागः, ततः+ आरम्भकसंयोगनाशः, ततः+ द्व्यणुकनाशः (१), ततः श्यामनाशः (२), ततः+ रक्तोत्पत्ति परमाण्वन्तरकर्मणी (३), ततः परमाण्वन्तर कर्मजविभागः (४),ततः पूर्वसंयोगनाशः (५), ततः परमाण्वन्तरसंयोगः (६), ततः+ द्व्यणुकोत्पत्तिः (७), अथ रक्तोत्पत्ति (८) रित्यष्टक्षणा।।१०५।।
		
		अन्वयव्यतिरेकाभ्याम्---पृथिवीसत्त्वे सौरभम्+, पृथिव्यभावे सौरभाभाव इत्याकारकान्वयव्यतिरेकाभ्याम्। औपाधिकम्+इति। जलोपष्टम्भक-पृथिवीतेजोभाग-निष्ठम्+ सौरभादिकम्+ जलगततया भासते इति भावः। पाकः---परावृत्तिः। अवष्टब्धेषु---अवरुद्धेषु, समवायेन+अवयवि-विशिष्टेषु+इति यावत्। पाकः---युगपत् पूर्वरूपादिनाशपूर्वक-पूर्वरूपादिविजातीयः+-तेजः संयोगस्य+अभावात्, अवयविनः प्रतिबन्धकस्य सत्त्वात्+ वह्न्यवयवानाम्+अन्तः प्रवेशासम्भवात्+इति भावः। परमाणुपाकम्+उपपाद्यति---परन्तु+इति। वह्निसंयोगेन+इति। घटादिषु+इत्यादिः। तृतीयार्थः प्रयोज्यत्वम्। तथा च+आरब्धद्रव्यपरमाणौ+अग्निकर्मणा नोदनाख्योग्निसंयोगः+ततः परमाणौ कर्म, ततः परमाण्वन्तरविभागः, ततः+ आरम्भकसंयोगनाशः+ततः+ द्व्यणुकनाशः+ इति भावः। स्वतन्त्रेषु----आरम्भकसंयोगरहितेषु। परमाणुषु+एव  पाकः+ इति। परमाणुषु+अग्निसंयोगात् पूर्वरूपरसगन्धस्पर्शानाम्+ नाशः, पुनः+अन्यस्मात्+अग्निसंयोगात् पाकजरूपाद्युत्पत्तिः+इति भावः। पक्क्वपरमाणुसंयोगात्+इति। भोगिनाम्+अदृष्टसापेक्षात् पाकजरूपादिविशिष्टेषु परमाणुषु कर्मोत्पत्तौ तेषाम्+ परस्परम्+ संयोगात्+इत्यर्थः। ननु तर्हि पूर्वव्यूहनाशः+ व्यूहान्तरोत्पत्तिः+उत्पन्नव्यूहे पूर्वव्यूहभेदः+च कथम्+ न+उपलभ्यते+ इत्यतः+ आह---तेजसाम्+इति। वेगवशात्---विजातीयवेगाधीनक्रियावशात्। पूर्वव्यूहनाशः+ इति। तथा च क्षणभेदाज्ञानात्+न पूर्वव्यूहनाशाद्युपलब्धिः पूर्वव्यूहसाजात्यदोषात् पूर्वव्यूहभेदाद्यनुपलब्धिः+च+इति भावः। व्यूहः---संस्थानम्। ननु यदि द्रव्यनाशः, कथम्+ तर्हि सः+ एव+अयम्+ घटः+ इति प्रत्यभिज्ञा, कथम्+ वा सर्वासु+अवस्थापाकादौ घटादेः+तादृशस्य+एव दर्शनम्, कथम्+ वा घटादेः+उपरि निहितानाम्+ शरावादीनाम्+ नैव पातनम्+इति चेत्। अत्रोपस्कारकाराः---"सूच्यग्रेण घटादौ त्रिचतुरत्रसरेणुविभागे सति द्रव्यारम्भकसंयोगनाशेन द्रव्यनाशे सर्वासाम्+अनुपपत्तीनाम्+उभयसमाधेयत्वात्+इ"ति। कन्दलीकाराः+च---"प्रत्यभिज्ञानम्+च ज्वालादिवत् सामान्यविषयम्। सर्वावस्थोपलब्धिः+अपि कार्यस्य विनश्यतः+अपि क्रमेण विनाशात्। न हि घटः परमाणुसञ्चयारब्धः+ येन विभक्तेषु परमाणुषु सहसैव विनश्येति। किन्तु द्व्यणुकादिक्रमेण+आरब्धः+तस्य द्व्यणुकत्र्यणुकाद्यसंख्येयद्रव्यविनाशात् परम्परया चिरेण विनश्यतः+ यावदविनाशः+तावदुपलब्धिः+अस्त्येव। एकतः+च पूर्वे+अवयवाः+ विनश्यन्ति, अन्यतः+च+उत्पन्नपाकजैः+अणुभिः+अपूर्वे तत्स्थाने एव द्व्यणुकादिक्रमेण+आरभ्यन्ते। तेन पक्वापक्वयवदर्शनम्। यदा च+अन्यावयवानाम्+ नाशात् पूर्वावयविनः+ विनश्यत्ता, तदैवापूर्वावयवानाम्+उत्पादात् क्षणान्तरे पूर्वावयविविनाशे+अवयव्यन्तरस्य च+उत्पादः+ इति+आयाधारभावः धारणम्+ च स्यात्। यावन्तः पूर्वस्य+अवयवाः+तावन्तः+ एव+उत्तरस्य+आरम्भकाः+ इति तत्परिमाणत्वम्+ तत्संख्यात्वञ्चोपपद्यते+" इति। कणादरहस्यम्+अनुस्मरन् पाकजोत्पत्तिप्रक्रियाम्+ दर्शयति---अत्रेत्यादिना। विभागानङ्गीकारे इति। परमाणुद्वयविभागजनिकायाः परमाणुक्रियायाः परमाण्वाकाशविभागजनकत्वे बाधकाभावात् कारणमात्रविभागजन्यकार्याकार्यविभागस्य निष्प्रमाणकत्वात्+इति भावः। किञ्चित्+सापेक्षः---स्वोत्तरोत्पन्नवस्तुसापेक्षः। निरपेक्षस्य---स्वोत्तरोत्पन्नभावानपेक्षस्य। तत्त्वे--विभागजनकत्वे। कर्मत्वम्+--कर्मलक्षणस्य+अतिव्याप्तिः। स्वोत्तरोत्पन्नेत्यत्र स्वपदम्+ कर्मपरम्। तस्य---अनपेक्षत्वपदस्य। न च कर्मणः स्वोत्तरोत्पन्नविभागसापेक्षत्वम्+इति वाच्यम्। उत्तरसंयोगप्रतिबन्धक-पूर्वसंयोग-निरासकतया तस्य+अन्यथासिद्धत्वात्। तत्र---किञ्चित्सापेक्षविभागस्य विभागजनकत्वपक्षे। द्रव्यारम्भकसंयोगनाशविशिष्टम्+ कालम्+अपेक्ष्यति। द्रव्यारम्भकसंयोगनाशोत्पत्त्यधिकरणक्षणोत्तरक्षणे इत्यर्थः। इदन्तु कन्दलीकारमतम्+आश्रित्य। तन्मते कारणाकारणविभागम्+ प्रत्यारम्भकसंयोगस्य प्रतिबन्धकतयाः+ कारणमात्रविभागस्य+आरम्भकसंयोगनाशद्वारा+एव हेतुत्वात्+इति भावः। द्रव्यनाशविशिष्टकालम्+अपेक्ष्येति। द्व्यणुकनाशोत्पत्त्यधिकरणक्षणोत्तरक्षणे इत्यर्थः। इदन्तु किरणावलीकारमतमाश्रित्य, तन्मते कारणाकारणविभागम्+ प्रति द्रव्यस्य प्रतिबन्धकतया परमाणुद्वयविभागस्य द्वणुकनाशद्वारा+एव परमाण्वाकाशविभागम्+ प्रति हेतुत्वादित्येकक्षणवृद्धिः+इति भावः। परमाण्वन्तरेण---द्व्यणुकारम्भकपरमाण्वन्तरेण। आरम्भकेति। द्व्यणुकारम्भकेत्यर्थः। द्व्यणुकनाशः+ इति। कार्यद्रव्यनाशहेतोः+असमवायिकारणनाशस्य पूर्वम्+ सत्त्वात्+इति भावः। श्यामादिनाशः+ इति। परमाणुगतरूपनाशम्+ प्रति द्वणुकद्रव्यस्य प्रतिबन्धकतया तत्पूर्वम्+ श्यामादिनाशासम्भवात्+इति भावः। रक्ताद्युत्पत्तिः---अन्यस्मात्+अग्निसंयोगात्+ रूपादिचतुष्टयोत्पत्तिः। ननु+आरम्भकसंयोगनाशक्षणे प्रतिबन्धकस्य विनश्यदवस्थकर्मणः सत्त्वात् तदानीम्+ परमाणौ क्रियान्तरोत्पत्त्यसम्भवे+अपि श्यामादिनाशक्षणे तत्प्रतिबन्धकाभावेन तत्र क्रियान्तरोत्पत्तिः स्यादिति+आह---ननु+इति। श्यामादिनाशपूर्वक्षणे परमाणौ क्रियासत्त्वात्+उत्तरक्रियाहेतुभूतस्य पूर्वक्रियाभावस्य+असत्त्वात्+न श्यामादिनाशक्षणे तादृशक्रियोत्पत्त्यापत्तिः+इति+अस्वरसात्+आह---रक्तोत्पत्तिक्षणे वा+इति। क्रियान्तराभावात्---द्व्यणुकारम्भानुगुणक्रियोत्पत्त्यसम्भवात्। ननु द्व्यणुकनाशक्षणोत्पत्तिकोत्तरसंयोगेन श्यामादिनाशक्षणे एव पूर्वक्रियानाशात्+ रक्ताद्युत्पत्तिक्षणे एव द्रव्यारम्भानुगुणा क्रिया स्यात्+इति चेत्, तत्र+आह---गुणोत्पत्ति+इति। कर्मान्तरानुत्पत्तेः+इति। पूर्वकर्मण उत्तरकर्मप्रतिबन्धकत्वात्+इति भावः। तत्र हेतुम्+आह---कर्मवति+इति। रक्ताद्युत्पत्तिक्षणे क्रियान्तरोत्पत्तौ बाधकम्+आह--निर्गुणः+ द्रव्यः+ इति। रूपादिचतुष्टयान्यतमाभावविशिष्टे द्रव्ये इत्यर्थः। क्रियानुपपत्तेः+इति। रूपादिमद्द्रव्यस्य+एव क्रियाहेतुद्रव्यारम्भानुगुणत्वात्+इति भावः। रूपान्तरे हेतुत्वात्+इति। पूर्वरूपादीनाम्+अग्रिमतदुत्पत्तिप्रतिबन्धकत्वात् पूर्वरूपादिध्वंसस्य प्रतिबन्धकाभावविधया हेतुत्वात्+इति भावः। सा---दशक्षणा प्रक्रिया। कालमपेक्ष्येति। परमाणुद्वयसंयोगनाशस्य+अव्यवहितोत्तरक्षणे इत्यर्थः। विभागजविभागौ+इति। परमाण्वाकाशविभागौ+इत्यर्थः। कर्मणः+ नाशः+ इति। कर्मणः स्वजन्योत्तरसंयोगनाश्यत्वात्+इति भावः। अदृष्टवत्+आत्मसंयोगात्---अदृष्टसहकृतपरमाण्वग्निसंयोगात्। ननु+एकस्यैव+अग्निसंयोगस्य श्यामादिनाशकत्वम्+ रक्ताद्युत्पादकत्वञ्च+अस्तु+इति चेत्, तत्र+आह---मध्यमशब्दवत्+इति। यथा मध्यमशब्दात् पूर्वशब्दनाशोत्तरशब्दोत्पादौ भवतः+तथैकस्मात्+ द्व्यणुकनाशकादग्निसंयोगात्+श्यामनाशरक्तोत्पादौ न भवतः+ इति व्यतिरेके दृष्टान्तः। एकस्मात्---द्व्यणुकनाशत्+एकात्+एकस्मात्। रूपनाशोत्पादौ---श्यामादिनाश-रक्ताद्युत्पादौ। तावत्कालम्----श्यामनाशोत्पत्त्यव्यवहित-पूर्वक्षणपर्यन्तम्। एकस्य+इति। द्व्यणुकनाशकस्य+एकस्य+इत्यर्थः। अग्नेः---अग्निसंयोगस्य। अस्थिरत्वात्---अवर्त्तमानत्वात्, अग्निकर्मजन्यविभागेन द्व्यणुकनाशसमकालम्+ परमाणुसंयोगस्य नाशात्+इति भावः। रूपादौ---श्यामादौ। अग्निनाशे इति। तादृशाग्निसंयोगस्य श्यामादिनाशकाले नाशे सति+इत्यर्थः। नीरूपः+चिरम्+इति। श्यामादिनाशकाले नाशकाग्निसंयोगनाशेन तदुत्तरक्षणे रक्ताद्युत्पत्त्यसम्भवेन सर्वदा नीरूपः परमाणुः स्यात्+इत्यर्थः। उत्पादकः+चेत्+इति। नाशकः+ उत्पादकः+चेत्+इति योजना। नाशकतावच्छेदकम्+एव यद्युत्पादकतावच्छेदकम्+ तदेति+अर्थः। रक्ततरता न स्यात्+इति। कार्यवैजात्यस्य कारणतावच्छेदकभेदाधीनत्वात्+इति भावः। परमाण्वन्तरे---द्व्यणुकनाशकक्रियावत्परमाणुभिन्नद्व्यणुकान्तराम्भकपरमाणौ। कर्मचिन्तनात्---द्व्यणुकारम्भकसंयोगनाशाद्युत्पत्तिक्षणे द्व्यणुकान्तरारम्भककर्मोत्पत्तिस्वीकारात्। पञ्चमादि+इति। आदिना षष्ठ-सप्तमाष्टमक्षणानाम्+ परिग्रहः। पञ्चमादिक्षणे+अपि+इति। द्व्यणुकनाशक्षणप्रभृति+इत्यादिः।।१०५।।
	
		नैयायिकानाम्+ तु नये द्व्यणुकादौ+अपि+इष्यते।
		गणनाव्यवहारे तु हेतुः संख्य+अभिधीयते।।१०६।।
		नित्येषु नित्यम्+एकत्वम्+अनित्ये+अनित्यम्+इष्यते।
		द्वित्वादयः परार्धान्ताः+ अपेक्षाबुद्धिजाः+ मताः।।१०७।।

	नैयायिकानाम्+इति। नैयायिकानाम्+ मते द्व्यणुकादौ+अवयविनि+अपि पाकः+ भवति। तेषाम्+अयम्+आशयः---अवयविनाम्+ सच्छिद्रत्वात्+ वह्नेः सूक्ष्मावयवैः+अन्तःप्रविष्टैः+अवयवेषु+अवष्टब्धेषु+अपि पाकः+ न विरुध्यते, अनन्तावयवि-तन्नाशकल्पने गौरवम्। इत्थञ्च सः+अयम्+ घटः+ इत्यादिप्रत्यभिज्ञ+अपि सङ्गच्छते। यत्र तु न प्रत्यभिज्ञा, तत्र+अवयवि-नाशः+अपि स्वीक्रियते+ इति। संख्याम्+ निरूपयितुम्+आह---गणनेति। गणनाव्यवहारासाधारणम्+ कारणम्+ संख्या+इत्यर्थः।।१०६।।
	नित्येषु+इति। नित्येषु परमाण्वादिषु+एकत्वम्+ नित्यम्। अनित्ये घटादौ+एकत्वम्+अनित्यम्+इत्यर्थः। द्वित्वादयः+ व्यासज्यवृत्तिसंख्याः+ अपेक्षाबुद्धिजन्याः।।१०७।।
			
	अवयविन्यपि+इति। अपिना परमाणुपरिग्रहः। अवयवि-नाशानङ्गीकारे बाधकाभावम्+उक्त्वा तदङ्गीकारे बाधकम्+अपि+आह---अनन्तावयवीति। अवष्टब्धेषु+इति। अवयविनोपगृहीतेषु+इत्यर्थः। इत्थञ्च---अवयवि-नाशानङ्गीकारे च। प्रत्यभिज्ञा सङ्गच्छते+ इति। पूर्वावयवि-नाशे तु+उत्तरोत्पन्न+अवयविनि विनष्टपूर्वावयविनः+अभेदाभावेन+अभेदावगाहिनी प्रत्यभिज्ञा न स्यात्+इति भावः। "गुणकर्माश्रितत्वात् संख्या न गुणः+" इति नयविवेककारा दीधितिकाराः+च। तन्मतम्+ दूषयितुम्+आह---गणनाव्यवहारेति। गणितव्यवहारहेतुः+र्गुणः संख्येति तल्लक्षणम्। व्यवहारः+च+अत्र ज्ञानम्। अनेन घटादिभिन्न-संख्याग्राहकम्+ प्रत्यक्षम्+एव तत्र प्रमाणम्+इति दर्शितम्। एतेन स्वरूपाभेदः+ एकत्वम्+, स्वरूपभेदः+तु द्वित्वादिकम्+इति भूषणमतम्+ निरस्तम्। घटादिस्वरूपस्य+एकत्वसंख्यात्वे घटान्तरे तत्प्रत्ययाभावप्रसङ्गात्, घटत्वस्य तत्त्वे पटादौ तत्प्रत्ययाभावप्रसङ्गात्। एवम्+ स्वरूपभेदस्य द्वित्वसंख्यात्वे त्र्यादिषु+अपि द्वित्वप्रत्ययः स्यात्, स्वरूपभेदस्य तत्रापि सत्त्वात्। ननु+एकत्वम्+ जातिरेवास्तु। भवति हि+इदम्+एकम्+इदमेकम्+इत्यनुगतप्रत्ययः+ इति चेत्। न। एकत्वस्य जातित्वे द्वयम्+एतत् सदितिवत्+ द्वयम्+एतत्+एकम्+इति प्रत्ययापत्तेः। एतेन द्वित्वादिकम्+अपि व्याख्यातम्। अपेक्षाबुद्धिजन्याः+ इति। द्वित्वत्वाद्यवच्छिन्नम्+ प्रति द्वित्वाद्याश्रयस्य समवायिकारणत्वम्+ समवायिकारणनिष्ठयावत्+एकत्वस्य+असमवायिकारणत्वम्+अपेक्षाबुद्धेः+च निमित्तत्वम्+इति भावः। ननु+अपेक्षाबुद्धेः+द्वित्वादिहेतुत्वे यावत्+अपेक्षाबुद्धिसत्त्वम्+ द्वित्वाद्युत्पत्तिः स्यात्+इति चेत्+न। तत्पुरुषीयापेक्षाबुद्धिजन्य-द्वित्वादिकम्+ प्रति तादृशद्वित्वादेः प्रतिबन्धकत्वाभ्युपगमात्। ननु नित्यम्+एव द्वित्वादिकम्+अपेक्षाबुद्ध्या व्यज्यते+ इति चेत्। न। अपेक्षाबुद्धित्वेन+एव व्यञ्जकत्वे द्वित्वव्यञ्जकापेक्षाबुद्ध्या त्रित्वादीनाम्+अपि+अभिव्यक्तिप्रसङ्गात्। अपेक्षाबुद्धिविशेषः+तद्व्यञ्जकः+ इति चेत्। एकावच्छेदेन समानदेशानाम्+ समानेन्द्रियग्राह्यानाम्+ प्रतिनियतव्यञ्जकव्यंग्यत्वानुपपत्तेः। तस्मादपेक्षाबुद्धिः+द्वित्वादीनाम्+उत्पादिक+एव, न तु व्यञ्जिकेति।।१०६।।१०७।।

		अनेकाश्रयपर्याप्ताः+ एते तु परिकीर्त्तिताः।
		अपेक्षाबुद्धिनाशात्+च नाशः+तेषाम्+ निरूपितः।।१०८।।

	अनेकेति। यद्यपि द्वित्वादिसम्बन्धः प्रत्येकम्+ घटादौ+अपि वर्त्तते, तथापि+एकः+ द्वौ+इति प्रत्ययाभावात्, एकः+ न द्वौ+इति प्रत्ययसद्भावात्+च द्वित्वादीनाम्+ पर्याप्तिलक्षणः कश्चित् सम्बन्धः+अनेकाश्रयोभ्युपेयते। अपेक्षाबुद्धिनाशात्+इति। प्रथमम्+अपेक्षाबुद्धिः+ततः+ द्वित्वोत्पत्तिः+ततः+ विशेषणज्ञानम्+ द्वित्वत्वनिर्विकल्पात्मकम्। ततः+ द्वित्वत्वविशिष्टप्रत्यक्षम्+अपेक्षाबुद्धिनाशः+च ततः+ द्वित्वनाशः+ इति। यद्यपि ज्ञानानाम्+ द्विक्षणमात्रस्थायित्वम्+, योग्य-विभुविशेषगुणानाम्+ स्व+उत्तरवृत्तिगुणनाश्यत्वात्; तथा+अपि+अपेक्षाबुद्धेः+त्रिक्षणावस्थायित्वम्+ कल्प्यते। अन्यथा निर्विकल्पककाले+अपेक्षाबुद्धिनाशानन्तरम्+ द्वित्वस्य+एव नाशः स्यात्, न तु द्वित्वप्रत्यक्षम्; तदानीम्+ विषयाभावात्, विद्यमानस्य+एव चक्षुरादिना ज्ञानजननोपगमात्। तस्मात्+ द्वित्वप्रत्यक्षादिकम्+अपेक्षाबुद्धेः+नाशकम्+ कल्प्यते। न च+अपेक्षाबुद्धिनाशात् कथम्+ द्वित्वनाशः+ इति वाच्यम्। कालान्तरे द्वित्वप्रत्यक्षाभावात्। अपेक्षाबुद्धिः+तदुत्पादिका तन्नाशात्+तन्नाशः+ इति कल्पनात्। अतः+ एव तत्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकम्+ तेनैव गृह्यते+ इति कल्प्यते। न च+अपेक्षाबुद्धेः+द्वित्वप्रत्यक्षकारणत्वम्+अस्तु+इति वाच्यम्। लाघवेन द्वित्वम्+ प्रत्येव कारणत्वस्य+उचितत्वात्। अतीन्द्रिये द्व्यणुकादौ+अपेक्षाबुद्धिः+योगिनाम्। सर्गादिकालीनपरमाण्वादौ+ईश्वरीयापेक्षाबुद्धिः+ब्रह्माण्डान्तरवर्ति-योगिनाम्+अपेक्षाबुद्धिः+वा द्वित्वादिकारणम्+इति।।१०८।।
	मूले+अनेकाश्रयपर्याप्ता इति। पर्याप्तिसम्बन्धेन+अनेकेषु+आश्रयेषु वर्त्तमाना न+एकव्यक्तौ+इत्यर्थः। तत्र पर्याप्तिसाधनायाक्षिपति---यद्यपि+इति। द्वित्वादिसम्बन्धः---द्वित्वादेः समवायसम्बन्धः। अभ्युपेयते इति। पर्याप्त्यनङ्गीकारे एकः+ द्वित्ववान्+इति प्रतीतिवत्+एकः+ द्वौ+इति प्रत्ययः+अपि स्यात्, समवायेन द्वित्वस्य+एकस्मिन्+अपि सत्त्वात्+इति भावः। प्राचीनमतसिद्धाम्+ द्वित्वनाशप्रक्रियाम्+ दर्शयति---प्रथमम्+इति। इन्द्रियसन्निकर्षानन्तरम्+इत्यर्थः। तथा च+उक्तमाचार्यैः+लक्षणावल्याम्---"आदौ+इन्द्रियसन्निकर्षघटनात्+एकत्वसामान्यधीः+एकत्व+उभयगोचराः+ मतिः+अतः+ द्वित्वम्+ ततः+ जायते। द्वित्वत्वप्रमितिः स्वतः+अपि परतः+ द्वित्वप्रमानन्तरम्+ द्वे द्रव्ये इति धीः+इयम्+ निगदिता द्वित्वोदयप्रक्रिया+इ"-ति। अपेक्षाबुद्धिः---अयमेकः+ अयमेकः+ इत्याकारकम्+ प्रत्यक्षम्। अन्यथा---अपेक्षाबुद्धेः+त्रिक्षणावस्थायित्व+अनङ्गीकारे। निर्विकल्पककाले-- निर्विकल्पकोत्पत्तिकाले। विद्यमानस्य+एव+इति। सम्बद्धम्+ वर्त्तमानञ्च गृह्यते चक्षुरादिनेत्यनुरोधात्+लौकिकप्रत्यक्षे विषयस्य कार्यकाल वृत्तित्वेन हेतुत्वात्+इति भावः। तस्मात्---द्वित्वप्रत्यक्षानुपपत्तेः। द्वित्वप्रत्यक्षादिकम्---द्वित्वत्वादिनिर्विकल्पकम्। कल्प्यते---स्वीक्रियते। तथा च+अपेक्षाबुद्धेः+त्रिक्षणावस्थायित्वमनायत्य+अङ्गीकार्यम्+इति भावः। न चैवम्+ सुखादीनाम्+अपि त्रिक्षणावस्थानप्रसङ्गः, अन्यथा सुखाद्युत्पादद्वितीयक्षणे सुखत्वादिनिर्विकल्पके सति+अनन्तरक्षणे सुखनाशात्+अहम्+ सुखी+इति प्रत्यक्षासम्भवात्+इति वाच्यम्। सुखत्वादिनिर्विकल्पकोत्तरम्+ विशेष्ये विशेषणम्+इति रीत्या+अहम्+ सुखी+इति+अलौकिकप्रत्यक्षोत्पत्तौ बाधकाभावात् क्वचित् सुखोत्पत्तिकालोत्पत्तिक-सुखत्वप्रकारकस्मृतिम्+आदाय द्वितीयक्षणे लौकिकतत्प्रत्यक्षसम्भवात्। तदुत्पादिका---द्वित्वाद्युत्पादिका। तन्नाशात्---अपेक्षाबुद्धिनाशात्। तन्नाशः---द्वित्वादिनाशः। उपलक्षणम्+ च+एतत्, क्वचित्+आश्रयनाशात्+अपि द्वित्वादिनाशः। प्रपञ्चस्त्वाकरे द्रष्टव्यः। न च+एवम्+ द्वित्वविशिष्टद्रव्यज्ञानानुपपत्तिः, प्रत्यक्षस्य वर्त्तमानविषयत्वात्+ विशेषणस्य द्वित्वादेः+तदानीम्+अभावात्+इति वाच्यम्। विशेषणस्य विशिष्टज्ञानकारणत्वे+अपि विशिष्टज्ञानविषयत्वानियमात्। अन्यथा देवदत्त इत्यादिनामयोजनायाम्+ शब्दस्य+अपि चाक्षुषत्वप्रसङ्गात्। तथा च+उक्तम्+आचार्यैः किरणावल्याम्--"विशेषणम्+ हि विशिष्टज्ञानकारणम्+, न तु विषयः+" इति। किरणावलीप्रकाशकाराः+तु "द्वे द्रव्ये इति विशिष्टप्रत्यक्षकाले यद्यपि द्वित्वमसत्, तथापि तद्विषयत्वे न+एष दोषः, प्रत्यक्षाव्यवहितपूर्वकाले द्वित्वस्य वर्त्तमानत्वात्+इन्द्रियसम्बन्धात्+च। न च प्रत्यक्षस्य स्वसमानकालीनमात्रविषयकत्वनियमः, विपक्षे बाधकाभावात्+इ"ति+आहुः। अतः+ एव---अपेक्षाबुद्धेः+द्वित्वादि हेतुत्वस्य+आवश्यकत्वात्+एव। ननु कालान्तरे द्वित्वप्रत्यक्षवारणाय द्वित्वप्रत्यक्षम्+ प्रत्येवापेक्षाबुद्धिः+हेतुः+अस्तु न तु द्वित्वम्+ प्रतीत्याशङ्कते---न च+इति। ननु+ईश्वरीयापेक्षाबुद्धेः+द्वित्वाद्युत्पादकत्वे तस्या नित्यत्वेन द्वित्वादेः+अपि नित्यत्वापत्तिः+अतः+ आह---ब्रह्माण्डान्तरेति। वस्तुतः+तु+ईश्वरीयापेक्षाबुद्धेः+नित्यत्वे+अपि तज्जन्यद्वित्वादीनाम्+ विनाशः+अपेक्षाबुद्धिनाशात्+एव, यदुपाधिसमवधानात् तद्बुद्धेः+अपेक्षाबुद्धित्वम्+ तन्नाशात्+इति भावः।।१०८।।
	
		अनेकैकत्वबुद्धिः+या सापेक्षाबुद्धिः+उच्यते।
		परिमाणम्+ भवेत्+ मानव्यवहारस्य कारणम्।।१०९।।
		अणु दीर्घम्+ महत्+ ह्रस्वम्+इति तद्भेदः+ ईरितः।
		अनित्ये तदनित्यम्+ स्यात्+नित्ये नित्यम्+उदाहृतम्।।११०।।
		संख्यातः परिमाणात्+च प्रचयात्+अपि जायते।
		अनित्यम्+, द्व्यणुकादौ तु संख्याजन्यम्+उदाहृतम्।।१११।।	
		परिमाणम्+ घटादौ तु परिमाणजमुच्यते।
		प्रचयः शिथिलाख्यो यः संयोगः+तेन जन्यते।।११२।।
		परिमाणम्+ तूलकादौ नाशः+स्तु+आश्रयनाशतः।
		संख्यावत् तु पृथक्त्वम्+ स्यात् पृथक्प्रत्ययकारणम्।।११३।।		

	अपेक्षाबुद्धिः का? इति+अतः+ आह---अनेकैकत्वेति। अयम्+एकः+अयम्+एक इति+आकारिकेति+अर्थः। इदन्तु बोध्यम्+---यत्रानियतैकत्वज्ञानम्+, तत्र त्रित्वादिभिन्ना बहुत्वसंख्या उत्पद्यते, यथा सेना-वनादौ+इति कन्दलीकारः। आचार्याः+तु---त्रित्वादिकम्+एव बहुत्वम्+ मन्यन्ते, तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजातिः+न+अतिरिच्यते। सेनावनादौ+उत्पन्ने+अपि त्रित्वादौ त्रित्वत्वाद्यग्रहः+ दोषात्। इत्थञ्च---इतः+ बहुतरेयम्+ सेना+इति प्रतीतिः+उपपद्यते। बहुत्वस्य संख्यान्तरत्वे तु तत्तारतम्याभावात्+न+उपपद्येत+इति+अवधेयम्।।
	परिमाणम्+ निरूपयति---परिमाणम्+इति। परिमितिव्यवहारासाधारणम्+ कारणम्+ परिमाणम्+इति+अर्थः। तत्+चतुर्विधम्---अणु महत्+ दीर्घम्+ ह्रस्वञ्च++इति। तत्---परिमाणम्। नित्यम्+इत्यत्र परिमाणम्+इत्यनुषज्यते। जायते+ इत्यत्र+अपि परिमाणम्+इति+अनुवर्त्तते। अनित्यम्+इति पूर्वेण+अन्वितम्। तथा च+अनित्यपरिमाणम्+ संख्याजन्यम्+ परिमाणजन्यम्+ प्रचयजन्यम्+ च+इति+अर्थः। तत्र सङ्ख्याजन्यम्+उदाहरति---अनित्यम्+इति। द्व्यणुकस्य त्रसरेणोः+च परिमाणम्+ प्रति परमाणु-परिमाणम्+ द्व्यणुकादि-परिमाणम्+ वा न कारणम्+, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वात्। द्व्यणुकादिपरमाणम्+तु परमाण्वणुत्वापेक्षया न+उत्कृष्टम्। त्रसरेणु-परिमाणम्+तु न सजातीयम्। अतः परमाणौ द्वित्वसंख्या द्व्यणुकपरिमाणस्य, द्व्यणुके त्रित्वसंख्या च त्रसरेणुपरिमाणस्य+असमवायिकारणम्+इति+अर्थः। परिमाणजन्यम्+ परिमाणम्+उदाहरति---परिमाणम्+ घटादौ+इति। घटादिपरिमाणम्+ कपालादि-परिमाणजन्यम्। प्रचयजन्यम्+उदाहर्तुम्+ प्रचयम्+ निर्वक्ति---प्रचयः+ इति।।१०९-११२।।
	परिमाणम्+ च+आश्रयनाशात्+एव नश्यति+इति+आह---नाशः+ इति। अर्थात् परिमाणस्य+एव। न च+अवयवि-नाशः कथम्+ परिमाण-नाशकः, सति+अपि+अवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये वा+अवयविनः प्रत्यभिज्ञाने+अपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वात्+इति वाच्यम्। परमाणुविश्लेषे हि द्व्यणुकस्य नाशः+अवश्यम्+अभ्युपेयः। तन्नाशे च त्र्यणुकनाशः। एवम्+क्रमेण महा+अवयविनः+ नाशस्य+आवश्यकत्वात्, सति च नाशके+अनभ्युपगममात्रेण नाशस्यापलपितुम्+अशक्यत्वात्। शरीरादौ+अवयवोपचये+असमवायिकारणनाशस्य+आवश्यकत्वात्+अवयवि-नाशः+ आवश्यकः। न च पटाविनाशे+अपि तन्त्वन्तरसंयोगात् परिमाणाधिक्यम्+ न स्यात्+इति वाच्यम्, तत्र+अपि वेमाद्यभिघातेन+असमवायिकारण-तन्तुसंयोगनाशात् पटनाशस्य+आवश्यकत्वात्। किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे पूर्वम्+ तत्पटः+ एव न स्यात्, तन्त्वन्तररूप-कारणाभावात्। तन्त्वन्तरस्य+अवयवत्व+अभावे च न तेन परिमाणाधिक्यम्+ संयुक्तद्रव्यान्तरवत्। तस्मात् तत्र तन्त्वन्तर-संयोगे सति पूर्वम्+ पटनाशः+ततः पटान्तरोत्पत्तिः+इति+अवश्यम्+ स्वीकार्यम्। अवयविनः प्रत्यभिज्ञानम्+तु साजात्येन दीपकलिकादिवत्। नच पूर्वतन्तवः+ एव तन्त्वन्तरसहकारात् पूर्वपटे सति+एव पटान्तरम्+आरभन्ताम्+इति वाच्यम्। मूर्त्तयोः समानदेशताविरोधात् तत्र पटद्वयासम्भवात्; एकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधितत्वात्+च। तस्मात् पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिः+इत्यस्य+अवश्यम्+अभ्युपेयत्वात्। 
	पृथकत्वम्+ निरूपयति---संख्यावत्+इति। पृथक्प्रत्ययासाधारणकारणम्+ पृथक्त्वम्। तन्नित्यतादिकम्+ सङ्ख्यावत्। तथा हि नित्येषु+एकत्वम्+ नित्यम्, अनित्येषु+अनित्यम्। अनित्यम्+एकत्वन्त्वाश्रये द्वितीयक्षणे च+उत्पद्यते आश्रयनाशात्+नश्यति; तथैकपृथक्त्वम्+अपि। द्वित्वादिवत्+च द्विपृथक्त्वादिकम्+अपि+इति+अर्थः।।११३।।
		
		दोषात्---नियत+अनेकैकत्वज्ञानाभावात्। इत्थञ्च---बहुत्वस्य त्रित्वाद्यनतिरिक्तत्वे च। उपपद्यते+ इति। इतः+ बहुतरेत्यत्र बहुत्वे स्वसजातीयोत्कर्षः प्रतीयते। तथा च चतुष्ट्वादिरूपे बहुत्वे त्रित्वादिरूपबहुत्वापेक्षयोत्कर्षसत्वात् तादृशप्रतीतिः+उपपद्यते+ इति भावः। तत्तारतम्याभावात्---स्वसजातीयोत्कर्षाभावात् तस्य+एकरूपत्वात्+इति भावः।।१०९।।
		ह्रस्वञ्च+इति। सर्वत्र भावप्रधानः+ निर्द्देशः। ह्रस्वत्वदीर्घत्वे न परिमाणे इति केचित्। तत्+न। महत्सु दीर्घमानीयताम्+इति निर्धारणबलात् तत्सिद्धेः। न च महत्सु वर्त्तुलम्+ चतुरस्रम्+ त्रिकोणञ्च+आनीयताम्+इति निर्धारणबलात् वर्त्तुलत्वादिकम्+ परिमाणान्तरम्+ स्यात्+इति वाच्यम्। तेषाम्+ महत्त्वविशेषत्वात्, सङ्कोचविकासादिवत्+अवयव-संस्थानविशेषत्वात्+वा, अन्यथा गौरवात्। न च दीर्घत्वादयः+अपि तथा स्युः+इति वाच्यम्। अवयवसंस्थानानुपलम्भे+अपि दूरात्+ दीर्घादिप्रत्ययस्य दर्शनात्। दीर्घत्वह्रस्वत्वे न नित्ये इति केचित्। तत्+न। परममहत्त्ववत् परमदीर्घत्वस्य+अपि+आकाशादिषु काष्ठाप्राप्तेः+दर्शनात्, उपपत्तेः+उभयत्र+अपि तुल्यत्वात्। ननु समवायि+असमवायिनिमित्तानाम्+ साम्ये कथम्+अणुत्वह्रस्वत्वरूपकार्यस्य महत्त्व-दीर्घत्वरूपकार्यस्य च वैचित्र्यम्+इति चेत्। प्रागभावभेदात् कार्यभेदोपपत्तेः। तथा च+उक्तं मणौ सन्निकर्षवादे---"कार्यभेदः+ हि सामग्रीभेदात्। सः+ च हेत्वन्तरभेदात्+इव प्रागभावभेदात्+अपि+इ"ति। संख्याजन्यम्+---संख्यामात्रजन्यम्। परिमाणजन्यम्+---परिमाणमात्रजन्यम्। प्रचयजन्यम्+---परिमाणप्रचयोभयजन्यम्। तत्र---परिमाणत्रितयेषु मध्ये। न कारणम्+---न+असमवायि कारणम्। न+उत्कृष्टम्+इति। परमाणुपरिमाणस्य+एव तस्य+अपि+अणुत्वात्+इति भावः। न सजातीयम्+इति। त्र्यणुकपरिमाणस्य महत्त्वात्+इति भावः। मूले नाशः+ इति+उक्तम्, तस्य प्रतियोगिस्वरूपम्+ तु न+उक्तम्+इति मूलस्य न्यूनताम्+ परिहर्त्तुम्+आह---अर्थात्+इति। प्रकरणात्+इति+अर्थः। द्व्यणुकस्य नाशः+ इति। द्व्यणुकासमवायिकारणस्य परमाणुद्वयसंयोगस्य नाशात्+ द्व्यणुकस्य  नाशः, असमवायिकारणनाशस्य कार्यद्रव्यनाशकत्वात्+इति भावः। परिमाणाधिक्यम्+इति। कारणसंख्या-प्रचयपरिमाणानाम्+ कार्य-परिमाणकारणत्वात्+इति  भावः।
	आरम्भारम्भवादम्+ निरसितुम्+ पूर्वपक्षम्+आरचयति---न च पूर्वतन्तवः+ इति।
	संख्यावत्+इति+इति। यथा संख्या "एकः+ द्वौ त्रयः+" वा+इत्यादि+आकारक-गणनाव्यवहारस्य+असाधारणम्+ कारणम्+, तथेत्यर्थः। एकपृथक्त्वम्+अपि+इति। एकसमवेतपृथक्त्वम्+इति+अर्थः। नित्ये वर्त्तमानमेकपृथक्त्वम्+ नित्यमनित्ये तदनित्यम्। तस्य समवायिकारणम्+आश्रयः। समवायिकारणगतैकपृथक्त्वम्+असमवायिकारणम्+इति फलितार्थः। एवम्+ द्विपृथक्त्वादिकम्+इत्यत्र+अपि बोध्यम्। द्विपृथक्त्वम्----उभयसमवेतपृथक्त्वम्।।११३।।
				
		अन्योन्याभावतः+ न+अस्य चरितार्थत्वम्+उच्यते।
		अस्मात् पृथगिदम्+ न+इति प्रतीतिः+हि विलक्षणा।।११४।।

	ननु+अयम्+अस्मात् पृथगित्यादौ+अवन्योन्याभावः+ एव भासते, कथम्+ पृथक्त्वम्+  गुणान्तरम्+ स्वीक्रियते। न च+अस्तु पृथक्त्वम्+, न तु+अन्योन्याभावः+ इति वाच्यम्। रूपम्+ न घटः+ इति प्रतीत्यनापत्तेः। न हि रूपे घटौ+अवधिकम् पृथक्त्वम् गुणान्तरम्+अस्ति, न वा घटे घटौ+अधिकम्+ पृथक्त्वम्+अस्ति, येन परम्परासम्बन्धः कल्प्यते+ इति+अतः+ आह---अस्मात्+इति। ननु शब्दवैलक्षण्यम्+एव, न तु+अर्थवैलक्षण्यम्+इति चेत्+न। विना+अर्थभेदम्+ घटात् पृथगितिवत्+ घटः+ न पटः+ इति+अत्र+अपि पञ्चमीप्रसङ्गात्। तस्मात्+ यदर्थयोगे पञ्चमी, सः+अर्थः+ नञर्थ+अन्योन्याभावतः+ भिन्नः+ गुणान्तरम्+ कल्प्यते+ इति।।११४।।
	पृथक्त्वस्य गुणान्तरत्वम्+ साधयितुम्+आह---ननु+इति। पृथक्+इत्यादौ+इति। इत्यादि प्रत्यक्षे इत्यर्थः। आदिना---इमौ+अस्मात् पृथक्+इत्यादि-प्रत्यक्षपरिग्रहः। रूपम्+ --नीलम्। न हि+इति। गुणे गुणानङ्गीकारात् रूपे घटौ+अधिकपृथक्त्वस्य+अभावात्+अन्योभावस्य च+अनभ्युपगमात्+इति भावः। ननु समवायेन गुणे गुणासत्त्वे+अपि+एकार्थसमवायेन तत्र तत्सत्त्वे बाधकाभावात्+एकार्थसमवायेन  घटनिष्ठपृथक्त्वम्+ विषयीकृत्य तत्प्रतीत्युपपत्तिः+इति चेत्, तत्र+आह---न वा+इति। घटः+ घटात् पृथक्+इति प्रतीत्यभावात्+ घटे  घटावधिक-पृथक्त्वम्+ न+अस्ति+इति भावः। परम्परासम्बन्धः---समवायघटित-सामानाधिकरण्य-सम्बन्धः। तथा च यथा घटे नीलरूपादिकम्+ प्रमाणसिद्धम्+, तद्वत्+ यदि पृथक्त्वम्+ प्रमाणसिद्धम्+ स्यात्, तर्हि तदेकार्थसमवायेन नीलादौ प्रतीयेत, न च घटे पृथक्त्वम्+ प्रमाणसिद्धम्। तस्माद्रूपम्+ न घटः+ इत्यादि-प्रतीतौ+अन्योन्याभावस्य+एव विषयत्वम्+ न पृथक्त्वस्य+इति भावः। नञपद-पृथक्पदयोः शब्दतः+ वैलक्षण्ये+अपि न+अर्थवैलक्षण्यम्। तथा च शब्दवैलक्षण्यकृतम्+एव प्रतीतिवैलक्षण्यम्+इति+आह---ननु+इति। पञ्चमीप्रसङ्गात्+इति। तथा च+अन्योन्याभावार्थकपदयोगे+अन्यारादितरर्त्ते+ इत्यादि-सूत्रेण पञ्चमीविधानात् तादृशार्थकस्य नञश्च तत्र सत्त्वात्+ घटात्+न+इति प्रयोगस्य साधुत्वप्रसङ्गात्+इति भावः। तस्मात्----उक्तस्थले पञ्चमीप्रसङ्गरूप-दोषात्। पदार्थतत्त्व-निरूपणकृतः+तु----"पृथक्त्वम्+अपि न गुणान्तरम्, अन्योन्याभावात्+एव पृथक्त्वव्यवहारोपत्तेः। पृथक्त्व-प्रतीतिः+तु न सावधित्वालम्बना, मानाभावादि-ति+आहुः। प्रपञ्चः+तत्रैव द्रष्टव्यः। अप्राप्तयोः+इति+इति। असम्बद्धत्वेन वर्त्तमानयोः+इति+अर्थः। तेन समवायव्यवच्छेदः, तत्सम्बन्धिनोः+असम्बद्धत्वेन वर्त्तमानायोगात्+इति भावः।

		अप्राप्तयोः+तु या प्राप्तिः सः+एव संयोगः+ ईरितः।
		कीर्त्तितः+त्रिविधः+तु+एष आद्यो+अन्यतरकर्मजः।।११५।।
		तथा+उभयक्रियाजन्यः+ भवेत् संयोगजः+अपरः।
		आदिमः श्येनशैलादि-संयोगः परिकीर्त्तितः।।११६।।
		मेषयोः सन्निपातः+ यः सः+ द्वितीयः उदाहृतः।
		कपालतरु-संयोगात् संयोगः+तरु-कुम्भयोः।।११७।।
		तृतीयः स्यात् कर्मजः+अपि द्विधा+एव परिकीर्त्तितः।
	 	अभिघातः+ नोदनञ्च शब्दहेतुः+इह+आदिमः।।११८।।
		शब्दाहेतुः+द्वितीयः स्यात्+द्विभागः+अपि त्रिधा भवेत्।
		एककर्मोद्भवः+तु+आद्यः+ द्वयकर्मोद्भवः+अपर।।११९।।
		विभागजः+तृतीयः स्यात् तृतीयः+अपि द्विधा भवेत्।
		हेतुमात्रविभागोत्थो हेत्वहेतु-विभागजः।।१२०।।

	संयोगम्+ निरूपयति---अप्राप्तयोः+इति। विभजते---कीर्त्तिते+ इति। एषः--संयोगः। सन्निपातः---संयोगः। द्वितीयः---उभयकर्मजः। तृतीयः इति। संयोगजः+-संयोगः+ इत्यर्थः। तृतीयः स्यात्+इति पूर्वेण+अन्वितम्। आदिमः----अभिघातः। द्वितीयः+ नोदनाख्यः संयोगः+ इति।
	विभक्तप्रत्ययासाधारणकारणम्+ विभागम्+ निरूपयति---विभागः+ इति। एककर्मेति। तदुदाहरणम्+तु श्येनशैलविभागादिकम्+ पूर्ववत्+ बोध्यम्। तृतीयः+अपि विभागजविभागः कारणमात्रविभागजन्यः कारणाकारणविभागजन्यः+च+इति द्विविधः। आद्यः+तावत्+ यत्र+एककपाले कर्म, ततः कपालद्वयविभागः, ततः+ घटारम्भकसंयोगनाशः+ततः+ घटनाशः, ततः+तेन+एव कपालविभागेन सकर्मणः कपालस्य+आकाशविभागः+ जन्यते, ततः+ आकाशसंयोगनाशः, ततः+ उत्तरदेशसंयोगः+ततः कर्मनाशः+ इति। न च तेन कर्मणैव कथम्+ देशान्तरविभागः+ न जन्यते+ इति वाच्यम्। एकस्य कर्मणः+ आरम्भकसंयोगप्रतिद्वन्द्विविभाग-जनकत्वस्य+अनारम्भकसंयोग-प्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात्। अन्यथा विकसत्+कमलकुड्मलभङ्गप्रसङ्गात्। तस्मात् यदि+इदमनारम्भकसंयोगप्रतिद्वन्द्विविभागम्+ जनयेत्, तदारम्भकसंयोगप्रतिद्वन्द्विविभागम्+ न जनयेत्। न च कारणविभागेन+एव द्रव्यनाशात् पूर्वम्+ कुतः+ देशान्तरविभागः+ न जन्यते+ इति वाच्यम्।  आरम्भकसंयोगप्रतिद्वन्द्विविभागवतः+अवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात्। द्वितीयः+तावत्+ यत्र हस्तक्रियया हस्ततरुविभागः, ततः शरीरः+अपि विभक्तप्रत्ययः+ भवति। तत्र शरीरतरुविभागे हस्तक्रिया न कारणम्, व्यधिकरणत्वात्। शरीरे तु क्रिया न+अस्ति+एव, अवयविकर्मणः+ यावत्+अवयवकर्मनियतत्वात्। अतः+तत्र कारणाकारणविभागेन कार्याकार्यविभागः+ जन्यते+ इति। अतः+ एव विभागः+ गुणान्तरम्; अन्यथा शरीरे विभक्तप्रत्ययः+ न स्यात्। अतः संयोगनाशेन विभागः+ न+अन्यथासिद्धः+ भवति।।११५--१२०।।
	
	पूर्ववत् ---संयोगवत्। यत्र---यदा। तेन+एव कर्मणा---कपालद्वयविभागजनककर्मणा। देशान्तरविभागः---कपालाकाशादि-विभागः। एकस्य कर्मणः---एकस्य+अवयवकर्मणः। आरम्भकेत्यादि। आरम्भकसंयोगः कपालद्वयसंयोगादिः+तत्प्रतिद्वन्द्वी तन्नाशकेति+अर्थः। अनारम्भकसंयोगः---कपालाकाशसंयोगादिः।विरोधात्---आरम्भकसंयोगप्रतिद्वन्द्वि-विभागजनक-कर्मणोनारम्भकसंयोग-प्रतिद्वन्द्वि-विभागजनकत्व-नियमात्+इति भावः। अन्यथा---तादृशयोः+द्वयोः कर्मणोः+ऐक्ये। विकसत्+इति। विकसत्+कमलस्य कुड्मलस्य+अपि दलस्य+अपि नाशप्रसङ्ग इत्यर्थः। तथा च तत्राग्रावच्छेदेन+अनारम्भकसंयोगप्रतिद्वन्द्वि-विभागजनक-कर्मणः सत्त्वात् तेन कर्मणा मूलावच्छिन्न+आरम्भकसंयोगप्रतिद्वन्द्विविभागोत्पत्तिः+तेन च+आरम्भकसंयोगनाशः+तेन पद्मदलनाशः स्यात्+इति भावः। देशान्तरविभागः---कपाल+आकाशादिविभागः। विभागासम्भवात्+इति। तथा च समवायिकारणासमवायिकारणयोः सत्त्वे+अपि तत्र समवायेन द्रव्यस्य तत्प्रतिबन्धकतया वर्त्तमानत्वात् तदभावरूप-कारणाभावात्+ द्व्यणुकनाशात् पूर्वम्+ न तादृशविभागापत्तिः+इति भावः। न च तत्र द्रव्यस्य प्रतिबन्धकत्वे मानाभावः+ इति वाच्यम्। सति द्रव्ये तादृशविभागाननुभवस्य+एव तत्र प्रमाणत्वात्। यावत्+अवयवेति। यावत्+अवयवघटक-प्रत्येकावयवसमवेता यावत्यः क्रियाः+तावत्+प्रत्येक-क्रियाजन्यत्वात्, क्रियायाः+ व्याप्यवृत्तित्वनियमात्+इति भावः। अतः---एकावयवक्रियया शरीरक्रियानुत्पत्तेः। तत्र---तादृशशरीरे। कारणाकारणविभागेन---हस्ततरुविभागादिना। कार्याकार्यविभागः---शरीरतरुविभागादिः। अतः+ एव---विभागजः+-विभागाङ्गीकारस्य+आवश्यकत्वात्+एव। अन्यथा---संयोगध्वंस-रूपत्वे। न स्यात्+इति। विभागस्य संयोगध्वंसरूपत्वे हस्तक्रियाजन्य-हस्ततरुसंयोगध्वंसस्य शरीरावृत्तित्वात्+शछरीरे क्रियायाः+ अभावात्+शरीरतरुसंयोगध्वंसोत्पत्यसम्भवेन विषयाभावात्+शरीरम्+ वृक्षात्+ विभक्तम्+इति प्रत्ययः न स्यात्+इति भावः। किञ्च विनिगमनाविरहात्+ नाशस्य सावधिकत्वाभावात्+अन्यतराश्रयनाशेन संयोगनाशे विभक्त-प्रत्ययप्रसङ्गात्+च संयोगनाशः+ न विभागः, किन्तु+अतिरिक्तः+ इति+अवधेयम्।।११५--१२०।।
		
		परत्वञ्च+अपरत्वञ्च द्विविधम्+ परिकीर्त्तितम्।
		दैशिकम्+ कालिकञ्च+अपि, मूर्त्तः+ एव तु दैशिकम्।।१२१।।
		परत्वम्+, मूर्त्तसंयोगभूयस्त्व-ज्ञानतः+ भवेत्।
		अपरत्वम्+ तदल्पत्वबुद्धितः स्यात्+इति+ईरितम्।।१२२।।
		तयोः+असमवायी तु दिक्संयोगः+तदाश्रये।
		दिवाकरपरिस्पन्दः+ भूयः+तु+अज्ञानतः+ भवेत्।।१२३।।
		परत्वम्+परत्वम्+ तु तदीयाल्पत्व बुद्धितः।
		अत्र तु+अवसमवायी स्यात् संयोगः कालपिण्डयोः।।१२४।।

	परापरव्यवहारनिमित्ते परत्वापरत्वे निरूपयति----परत्वम्+ चेति। दैशिकम्+इति। दैशिकपरत्वम्+ बहुतरमूर्त्तसंयोगान्तरितत्वज्ञानात्+उत्पद्यते। एवम्+ तदल्पीयः+तु+अज्ञानात्+अपरत्वम्+उत्पद्यते। अत्र+अवधित्वार्थम्+ पञ्चम्यपेक्षा। यथा पाटलिपुत्रात् काशीम्+अपेक्ष्य प्रयागः परः। पाटलिपुत्रात् करुक्षेत्रम्+अपेक्ष्य प्रयागोपरः+ इति।।१२१-१२२।।
		तयोः---दैशिक-परत्वापरत्वयोः। असमवायी---असमवायिकारणम्। तदाश्रये---दैशिक-परत्वापरत्वाश्रये। दिवाकरेति। अत्र परत्वापरत्वम्+ कालिकम्+ ग्राह्यम्। यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दः+अधिकः, सः+ ज्येष्ठः, यस्य न्यूनः, सः+ कनिष्ठः। कालिकपरत्वापरत्वे जन्यद्रव्ये एव। अत्र---कालिकपरत्वापरत्वयोः।।१२३--१२४।।
		विभौ दिक्संयोगरूप+असमवायिकारणाभावेन तत्र दैशिकपरत्वापरत्वयोः+न+उत्पत्तिः+अतः+ उक्तम्+ मूले---मूर्त्तः+ एव+इति। बहुतरमूर्त्तेति। बहुतर-मूर्त्त-संयोगान्तरितत्वम्+ संयुक्तसंयोगबहुत्वम्+, तदेव विप्रकृष्टत्वम्+, तत्+ज्ञानरूपात्+अपेक्षाबुद्धिविशेषात्+इति+अर्थः। तथा च तादृशबुद्धिम्+अपेक्ष्य दिक्+पिण्डसंयोगात्+असमवायिकारणात्+ विप्रकृष्टे पिण्डे समवायिकारणे परत्वस्य+उत्पत्तिः+इति भावः। तदल्पीयस्त्वम्+---संयुक्तसंयोगाल्पीयस्त्वम्+, तदेव सन्निकृष्टत्वम्। परत्वादौ तादृशशब्दोल्लेखि-प्रत्यक्षम्+ प्रमाणम्+ दर्शयितुम्+आह--अत्र+इति। परत्वादिविषयकशाब्दबोधोपयोगि वाक्ये इत्यर्थः। अवधित्वार्थम्---अवधित्वविषयक-शाब्दबोधार्थम्। अवधित्वम्+ स्वरूपसम्बन्ध-विशेषः, पदार्थान्तरम्+ वा+इत्यन्यत्+एतत्। पञ्चम्यपेक्षा---पञ्चमी विभक्तिमत्त्वेन+अवधित्ववाचकपदप्रयोगापेक्षा। तादृशम्+उदाहरति---यथेति। मूले+अपेक्षाबुद्धिनाशेन+इति+उपलक्षणम्, दैशिकपरत्वापरत्वयोः सप्तधा विनाशदर्शनात्। तथा च+उक्तम्---"अपेक्षाबुद्धिसंयोगद्रव्यसंयोगनाशात्। पृथक्+ द्वाभ्याञ्च सर्वेभ्यः+ विनाशः सप्तधानयोः+"इति। प्रपञ्चस्तूपस्कारे द्रष्टव्यः। पदार्थतत्त्वनिरूपणकृतः+तु "परत्वापरत्वे अपि न गुणान्तरे" इत्याहुः।।१२१-१२६।।
	
		अपेक्षाबुद्धि-नाशेन नाशः+तेषाम्+उदाहृतः।
		बुद्धेः प्रपञ्चः प्रागेव प्रायशः+ विनिरूपितः।।१२५।।
		अथ+अवशिष्टः+अपि+अयपरः प्रकारः परिदर्श्यते।
		अप्रमा च प्रमा च+इति ज्ञानम्+ द्विविधम्+इष्यते।।१२६।।
		तत्+शून्ये तन्मतिः+या स्यात्+प्रमा सा निरूपिता।
		तत्प्रपञ्चः+ विपर्यासः संशयः+अपि प्रकीर्त्तिताः।।१२७।।
		आद्यः+ देहेषु+आत्मबुद्धिः शङ्खादौ पीततामतिः।
		भवेत्+निश्चयरूपा या, संशयः+अथ प्रदर्श्यते।।१२८।।
		किंस्वित्+नरः+ वा स्थाणुः+वा+इत्यादिबुद्धिः+तु संशयः।
		तदभावाप्रकारा धीः+तत्प्रकाराः+ तु निश्चयः।।१२९।।
	तेषाम्+---कालिकदैशिकपरत्वापरत्वानाम्। क्रमप्राप्ताम्+ बुद्धिम्+ निरूपयितुम्+आह---बुद्धेः+इति। तत्र अप्रमाम्+ निरूपयति---तत्+शून्यः+ इति। तदभाववति तत्प्रकारकम्+ ज्ञानम्+ भ्रमः+ इत्यर्थः। तत्प्रपञ्चः---अप्रमाप्रपञ्चः। आद्यः+ इति। विपर्यासः+ इत्यर्थः। शरीरादौ निश्चयरूपम्+ यदात्मत्वप्रकारकम्+ ज्ञानम्+ गौरः+अहम्+इति+आकारकम्। एवम्+ शङ्खादौ पीतः शङ्खः+ इति+आकारकम्+ यत्+ ज्ञानम्+ निश्चयरूपम्+, तत्+ भ्रमः+ इति। किंस्वित्+इति वितर्के। निश्चयस्य लक्षणम्+आह---तदभावेति। तदभावाप्रकारकम्+ तत्प्रकारकम्+ ज्ञानम्+ निश्चयः।।१२५--१२९।।
	तदभाववति+इति। इदम्+च प्रमायाम्+अतिव्याप्तिवारणाय। तत्+अभाववत्+विशेष्यक तत्+अभावप्रकारक-प्रमायाम्+अतिव्याप्तिवारणाय-तत्प्रकारकम्+इति। इच्छायाम्+अतिव्याप्तिवारणाय ---ज्ञानम्+इति। अप्रमाम्+ विभज्य तत्स्वरूपम्+आह मूले---आद्यः+ इति। विपर्ययः+ इति+अर्थः। तदभावेति। इदम्+च संशये+अतिव्याप्तिवारणाय। निर्विकल्पके+अतिव्याप्तिवारणाय---तत्प्रकारकम्+इति। इच्छायाम्+अतिव्याप्तिवारणाय---ज्ञानपदम्।।१२७-१२९।।

		सः+ संशयः+ मतिः+या स्यात्+एकत्र+अभावभावयोः।
		साधारणादि-धर्मस्य ज्ञानम्+ संशयकारणाम्।।१३०।।

	संशयम्+ लक्षयति---सः+ संशयः+ इति। एकधर्मिकः+-विरुद्धः+-भावाभावप्रकारकम्+ ज्ञानम्+ संशयः+ इति+अर्थः। साधारणेति। उभयः+-साधारणः+ यः+ धर्मः+तज्ज्ञानम्+ संशयकारणम्। यथा उच्चैः+तरत्वम्+ स्थाणु-पुरुष-साधारणम्+ ज्ञात्वा "अयम्+ स्थाणुः+न वा+इ" ति सन्दिग्धे। एवम्+असाधारणधर्मज्ञानम्+ कारणम्। यथा शब्दस्य नित्यानित्यव्यावृत्तत्वम्+ गृहीत्वा "शब्दः+ नित्यः+ न वा+इ"ति सन्दिग्धे विप्रतिपत्तिः+तु शब्दः+ नित्यः+ न वा+इत्यादि-शब्दात्मिका न संशयकारणम्। शब्द-व्याप्तिज्ञानादीनाम्+ निश्चयमात्रजनकत्व-स्वाभाव्यात्, किन्तु तत्र शब्देन कोटिद्वयज्ञानम्+ जन्यते, संशयः+तु मानसः+ एव+इति। एवम्+ ज्ञाने प्रामाण्यसंशयात्+ विषयसंशयः+ इति। एवम्+ व्याप्यसंशयात्+अपि व्यापकसंशयः+ इत्यादिकम्+ बोध्यम्। किन्तु संशये धर्मज्ञानम्+ धर्मीन्द्रियसन्निकर्षः+ वा कारणम्+इति।।१३०।।
		संशयम्+ लक्षयति---एकधर्मिकेति। तेन+आत्मा नित्यः+ बद्धिः+अनित्येति समूहालम्बनज्ञानव्युदासः, तस्य नानाधर्मिकत्वात्। समुच्चयज्ञाने+अतिव्याप्तिवारणाय---विरुद्धेति। विरोधसंसर्गावगाहि+इति+अर्थः। समुच्चयस्य+एकधर्मिकत्वे+अपि विरोधानवगाहित्वात्+न+अतिव्याप्तिः+इति भावः। नव्यानाम्+ मते संशयः+ भावाभावप्रकारकः+ एव+इति स्फुटीकरणाय भावाभावप्रकारकम्+इति+उक्तम्; न तु लक्षणघटकम्+, प्रयोजनाभावात्। प्राचीनमते तु विरुद्धभावमात्रकोटिकः+अपि संशयः+ भवति। अतः+ एव "स्वप्नः+ नु माया नु मतिभ्रमः+ नु+इति" शाकुन्तलोक्तिः ""किम्+इन्दुः किम्+ पद्मम्+ किमु मुकुरबिम्बम्+ किमु मुखम्+इ-ति काव्यप्रकाशोद्धृतिः+च सङ्गच्छते+ इति। संशयसामग्रीम्+आह---उभयसाधारणे+ इति। साधारणधर्मवत्त्वज्ञानम्+असाधारणधर्मवत्त्वज्ञानम्+ विप्रतिपत्तिः+उपलब्धव्यवस्थानुपलब्ध्यव्यवस्था च+इति पञ्च संशयकारणानि+इति न्यायभाष्यकाराः। तथा च गौतमसूत्रम्+---"समानानेकधर्मोपपत्तेः+विप्रतिपत्तेः+उपलब्ध्यनुपलब्ध्यव्यवस्थातः+च विशेषापेक्षः+ विमर्शः संशयः" इति। तत्र विप्रतिपत्तिः संशयकारणत्वम्+ निराकरोति---विप्रतिपत्तिः+स्तु+इति। विरुद्धकोटिप्रतिपादिकम्+ वाक्यम्+ तु+इति+अर्थः। सूत्रविरोधम्+ परिहरति---किन्तु+इति। तथा च विप्रतिपत्तेः+इति सूत्रस्थपञ्चम्याः प्रयोजकत्वपरत्वात्+न विरोधः+ इति भावः। प्रामाण्यसंशयरूपाया उपलब्ध्यव्यवस्थायाः संशयजनकत्वम्+ दर्शयति---एवम्+ ज्ञानम्+ इति। एतेन+अप्रामाण्यसंशयरूपाया अनुपलब्ध्यव्यवस्थाया संशयजनकत्वम्+ सूचितम्+इति मन्तव्यम्। व्याप्यसन्देहादेः संशयजनकत्वम्+ दर्शयति---एवम्+ व्याप्येति। न च व्याप्यसंशयस्य व्यापकसंशयहेतुत्वम्+ सूत्रकारान्+अभिप्रेतम्+इति वाच्यम्। सूत्रस्थचकारस्य+अनुक्तसमुच्चायकत्वेन व्याप्यसन्देहादेः+अपि लाभात्। संशयसामान्यकारणम्+ दर्शयति---किन्तु+इति।।१३०।।
 
		दोषः+अप्रमायाः+ जनकः प्रमायाः+तु गुणः+ भवेत्।
		पित्तदूरत्वादिरूपः+ दोषः+ नानाविधः स्मृतः।।२३१।।
		प्रत्यक्षे तु विशेष्येण विशेषणवता समम्।
		सन्निकर्षः+ गुणः+तु स्यात्+अथ तु++अनुमितौ पुनः।।२३२।।
		पक्षे साध्यविशिष्टे च परामर्शः+ गुणः+ भवेत्।
		शक्ये सादृश्यबुद्धिः+तु भवेत्+उपमितौ गुणः।।२३३।।
		शाब्दबोधे योग्यतायाः+तात्पर्यस्य+अथ वा प्रमा।		
		गुणः स्यात्+ भ्रमभिन्नम्+तु ज्ञानमत्रा+उच्यते प्रमा।।१३४।।
		अथवा तत्प्रकारम्+ यत्+ ज्ञानम्+ तद्वत्+विशेष्यकम्।	
		तत् प्रमा, न प्रमा न+अपि भ्रमः स्यात्+निर्विकल्पकम्।।१३५।।
	
	दोषः+ इति। अप्रमाम्+ प्रति दोषः कारणम्, प्रमाम्+ प्रति गुणः कारणम्। तत्र+अपि पित्तादिरूपाः+ दोषाः+ अननुगताः, तेषाम्+ कारणत्वम्+अन्वयव्यतिरेकाभ्याम्+ सिद्धम्। गुणस्य प्रमाजनकत्वम्+अनुमानात् सिद्धम्। यथा---प्रमा ज्ञानसामान्यकारणभिन्न-कारणजन्या जन्यज्ञानत्वात्, अप्रमावत्। न च दोषाभावः+ एव कारणम्+अस्तु+इति वाच्यम्। पीतः शङ्खः+ इति ज्ञानस्थले+अपि पित्तरूप-दोष-सत्त्वात्+शङ्खप्रमानुत्पत्तिप्रसङ्गात्। विनिगमनाविरहात्+अनन्तदोषाभावकारणत्वम्+अपेक्ष्य गुणस्य कारणताया न्याय्यत्वात्। न च गुणसत्त्वे+अपि पित्तेन प्रतिबन्धात्+शंखे न श्वैत्यज्ञानम्, अतः पित्तादिदोषाभावानाम्+ कारणत्वम्+अवश्यम्+ वाच्यम्। तथा च किम्+ गुणस्य हेतुत्वकल्पनेन+इति वाच्यम्। तथापि+अन्वयव्यतिरेकाभ्याम्+ गुणस्य+अपि हेतुत्वसिद्धेः। एवम्+ भ्रमम्+ प्रति गुणाभावः कारणम्+इत्यस्य+अपि सुवचत्वात्। तत्र दोषाः के इत्याकाङ्क्षायाम्+आह---पित्तेति। क्वचित् पीतादिभ्रमे पित्तम्+ दोषः, क्वचित्+चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वम्+ दोषः, क्वचित्+च वंशोरगभ्रमे मण्डूकवसाञ्जनमित्येवम्+रूपाः+ दोषाः+ अननुगताः+ एव भ्रान्तिजनकाः+ इत्यर्थः।।१३१।।

	अथ के गुणाः इति+आकाङ्क्षायाम्+ प्रत्यक्षादौ क्रमशः+ गुणान् दर्शयति---प्रत्यक्षे तु+इति। प्रत्यक्षे विशेषणवत्+ विशेष्य-सन्निकर्षः+ गुणः। अनुमितौ साध्यवति साध्यव्याप्यवैशिष्ट्य-ज्ञानम्+ गुणः। एवम्+अग्रे+अपि ज्ञेयम्। प्रमाम्+ निरूपयति---भ्रमभिन्नम्+इति। 
	ननु यत्र शुक्ति-रजतयोः+इमे रजते इति ज्ञानम्+ जातम्, तत्र रजतांशे+अपि प्रमा न स्यात्, तज्ज्ञानस्य भ्रमभिन्नत्वाभावात्, अतः+ आह---अथवा+इति। तद्वत्+विशेष्यकत्वे सति तत्प्रकारकम्+ ज्ञानम्+ प्रमा+इत्यर्थः। अथैवम्+ स्मृतेः+अपि प्रमात्वम्+ स्यात्। ततः किम्+इति चेत्? तथा सति तत्करणस्य+अपि प्रमाणान्तरत्वम्+ स्यात्+इति चेत्+न। यथार्थानुभव-करणस्य+एव प्रमाणत्वेन विवक्षितत्वात्। इदम्+तु बोध्यम्---येन सम्बन्धेन यद्वत्ता, तेन सम्बन्धेन तद्वत्+विशेष्यकत्वम्+ तेन सम्बन्धेन तत्प्रकारकत्वम्+ वाच्यम्। तेन कपालादौ संयोगादिना घटादिज्ञाने न+अतिव्याप्तिः। एवम्+ सति निर्विकल्पकम्+ प्रमा न स्यात्, तस्य सप्रकारकत्व+अभावात्, अतः+ आह---न प्रमा+इति।।१३२-१३५।।

	अननुगता इति। एतेन गुणानाम्+अनुगतत्वम्+अस्ति+इति सूचितम्। तथा च+उक्तम्+ मणौ---"यद्यपि प्रमामात्रे न+अनुगतः+ गुणः+तथापि तत्+तत्प्रमायाम्+ भूयः+अवयवेन्द्रियसन्निकर्षः+-यथार्थलिङ्ग-सादृश्यः+ वाक्यार्थज्ञानानाम्+ यथायथम्+ प्रत्येकम्+एव गुणत्वम्+इ"ति। ज्ञानसामान्येति। ज्ञानसामान्यकारणम्+इन्द्रियसन्निकर्षादिः+तद्भिन्नम्+ कारणम्+, तज्जन्येति+अर्थः। यत्+च तद्भिन्नम्+ कारणम्+, तदेव विशेषणवत्+विशेष्येन्द्रियसन्निकर्षादिगुणत्वेन व्यवह्रियते इति भावः। ननु दोषसत्त्वे प्रमानुत्पत्त्या तत्र दोषस्य प्रतिबन्धकत्वम्+ वाच्यम्। एवम्+च प्रतिबन्धकाभावविधया दोषाभावः प्रमाकारणम्+अस्तु+इति चेत्, तत्र+आह---न च+इति। ननु पित्तात्मक-दोषाभावः श्वैत्यप्रमायाम्+एव कारणम्+, न शङ्खत्वप्रमायाम्+अतः+ आह---विनिगमनेति। प्रमायाम्+ दोषाभावः कारणम्+ गुणः+ वा+इति+अत्र विनिगमनाविरहात्+इति भावः। तथा च---दोषाभावानाम्+ हेतुत्वस्य+आवश्यकत्वे च। गुणस्य+अपि+इति। पीतपटे सुवर्णे च पित्तरूपदोषाभावस्य+विशिष्टत्वे+अपि विशेषणवत्+विशेष्येन्द्रियसन्निकर्षात् पीतपटादौ पीतप्रकारकप्रमोत्पत्तिः सुवर्णादौ च तदभावात् पीतप्रमानुत्पत्तिः+इति+अन्वयव्यतिरेकाभ्याम्+ गुणस्य हेतुत्वसिद्धिः+इति भावः। एवम्+---गुणस्य+अन्वयव्यतिरेकसिद्ध-कारणत्वम्+अनभ्युपगम्या दोषाभावस्य कारणताभ्युपगम। कारणम्+इति। गुणाभावः+ एव कारणम्+ स्यात्+न तु दोषः+ इति भावः। सुवचत्वात्---अवश्यम्+ वाच्यत्वात्। अग्रे+अपि+इति। उपमितौ शाब्दबोधे च+इति+अर्थः।।१३१-१३४।।
	
	प्रमालक्षणान्तरम्+अवतारयन् मूलोक्ताद्यलक्षणम्+ दूषयितुम्+आह---ननु+इति। मूलम्+ विशदीकरोति---तद्वत्+विशेष्यकत्वे+ इति। सतीसप्तम्याः+ अवच्छिन्नत्वम्+अर्थः। तथा च तद्वत्+विशेष्यकत्वावच्छिन्न तत्प्रकारकत्ववत्+ज्ञानत्वम्+ प्रमात्वम्+इति पर्यवसितम्। भ्रमस्य+अपि+उपनीतभानविषय-रजतादिविषयतया तद्वत्+विषयकत्वात् तत्रातिव्याप्तिः+अतः+तद्वत्+विषयकत्वम्+ विहाय तद्वत्+विशेष्यकत्वम्+उक्तम्। विवक्षितत्वात्+इति। यथार्थानुभवकरणस्य प्रमाणत्वे विवक्षिते यथार्थानुभवस्य प्रमात्वम्+अपि विवक्षितम्+इति मन्तव्यम्, "तद्वति तत्प्रकारकानुभवः+ वा+इ"ति प्रमालक्षणसिद्धान्ते तत्त्वचिन्तामण्युक्तेः,  "यथार्थानुभवः+ मानम्+अनपेक्षतयेष्यते+" इति कुसुमाञ्जलौ+उदयनोक्तेः+च। तत्र याथार्थ्यम्+च तद्वत्+विशेष्यकत्वे सति तत्प्रकारकत्वम्। तथा च तद्वत्+विशेष्यकत्वावच्छिन्न-तत्प्रकारकत्वशाल्यनुभवत्वम्+ प्रमात्वम्+इति लक्षणम्+ पर्यवसितम्। तेन स्मृतिकारणस्य न प्रमाणान्तरत्वापत्तिः+इति भावः। ननु+इदम्+ प्रमालक्षणम्+ नैव युक्तम्+, संयोगेन कपालम्+ घटवत्+इत्याकारके भ्रमे तद्वत्+विशेष्यत्वावच्छिन्न-तत्प्रकारकत्वसत्त्वात्+अतिव्याप्तेः+इत्यतः+ लक्षणम्+ व्याचष्टे---इदन्तु+इति। यद्वत्ता---यस्य पदार्थस्य यद्धर्मवत्ता। एवम्+ सति---तत्प्रकारकत्वस्य प्रमात्वघटकत्वे सति। प्रकारान्तरेण भ्रमलक्षणम्+ परिष्कर्त्तम्+आक्षिपति---ननु+इति। प्रमा च स्यात्+इति। तल्लक्षणस्य तत्र सत्त्वात्+इति भावः। प्रतियोगिव्यधिकरणेति। कपिसंयोगानधिकरणम्+ यत् कपिसंयोगाभाववत्, तत्र संयोगप्रकारकज्ञानस्य+इति+अर्थः। कपिसंयोगाभावावच्छेदेन---मूलावच्छेदेन। तत्र---वृक्षे। संयोगाभावावच्छेदेन---कपिसंयोगाभावावच्छेदेन, कपिसंयोगानवच्छेदक देशावच्छेदेन+इति वाच्यम्। अननुगमात्---विभिन्नरूपेण लक्ष्यत्वस्वीकारात्। अननुगमे+अपि विभिन्नरूपेण लक्षणत्वे+अपि। न क्षतिः---न+अव्याप्तिः। प्रमात्वम्+---तद्वति तत्प्रकारकत्वम्, तद्वत्+विशेष्यकत्वावच्छिन्न-तत्प्रकारकत्वम्+इति यावत्। स्वतोग्राह्यम्+इति। मीमांसकमतत्रयसाधारणम्+ स्वतोग्राह्यत्वम्+ च तदप्रामाण्याग्राहक यावत्+ज्ञानग्राहकसामग्री ग्राह्यत्वम्। तदर्थः+तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री विषयेन्द्रिय-सन्निकर्ष-परामर्शादिरूपा, तज्जन्यः+ यः+ ग्रहः+तद्विषयत्वम्। इदम्+एव ज्ञप्तौ स्वतस्त्वमित्युच्यते। तदुक्तम्---"प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः। नैयायिकाः+ते परतः, सौगताः+चरमम्+ स्वतः। प्रथमम्+ परतः प्राहुः प्रामाण्यम्+, वेदवादिनः। प्रमाणत्वम्+ स्वतः प्राहुः परतः+च+अप्रमाणताम्"।। इति। स्वप्रकाशरूपत्वात्+इति। स्वविषयस्वरूपत्वात्+इति+अर्थः। स्वमेव प्रकाशम्+ स्वस्य+इति व्युत्पत्त्या सर्वम्+एव ज्ञानम्+ स्वविषयकत्वात् स्वप्रकाशम्+इति भावः। तज्ज्ञानप्रामाण्यम्+---तज्ज्ञाननिष्ठप्रमात्वम्। तेनैव---स्वप्रकाशज्ञानेन+एव। गृह्यते+ इति। अयम्भावः---गुरुमते  स्वप्रकाशम्+एव ज्ञानम्+ यथा घटादिकम्+ विषयीकरोति, तथा स्वस्वरूपम्+ स्वस्याधिकरणमात्मानाम्+अपि। अतः+ एव सर्वम्+एव ज्ञानम्+ घटम्+अहम्+ जानाम्+इत्यादि+आकारकम्+एव। इत्थम्+च ज्ञानस्य मिति-मातृ मेय-विषयत्वात् त्रिपुटीप्रत्यक्षतेति प्रवादः। तथा च प्रमात्वाश्रयीभूतम्+ यत्+ ज्ञानम्+ तत् स्वप्रकाशमहिम्ना स्वात्मानम्+इव स्ववृत्ति-प्रामाण्यम्+अपि गृह्णाति+इति सिद्धम्+ प्रमात्वस्य स्वतोग्राह्यत्वम्+इति। ज्ञाततेति। ज्ञातता नाम ज्ञातृज्ञेय-सम्बन्धः। तथा च+उक्तम्+ न्यायकणिकायाम्+---"नेयम्+अर्थधर्मः, किन्तु ज्ञातुरात्मनः+ ज्ञेयसम्बन्धभेदः+ एव ज्ञातते+इ"ति। सा च सुखादिवत्+मानसप्रत्ययेन+अवश्यम्+ प्रवेदनीया। मया+इदम्+ विदितम्+इति+अनुभवात्। पार्थसारथिमिश्राः+तु शास्त्रदीपिकायाम्+---"ज्ञानक्रियाः+ हि सकर्मिकाः+ घटादौ ज्ञातताख्यम्+ फलम्+ जनयति। तत्+च फलम्+ऐन्द्रियकज्ञानजन्यम्+अपरोक्ष्यम्+ लिङ्गादिज्ञानजन्यम्+तु पारोक्ष्यम्+इति+उच्यते। अतिक्रान्तदिवसगत दशत्वादिसंख्यावत्+असतोर्भूतभविष्यतोरविद्यमानत्वेsपि धर्मिणोः प्रकाशनधर्मो जायते इति प्रमाणबलात्+अभ्युपेतव्यम्+इ"ति+आहुः। अनुमीयते+ इति। तथा च---अहम्+ घटविषयक-ज्ञानाख्य-व्यापारवान् घटनिरूपित-ज्ञाततावत्त्वात्, यन्नैवम्+ तन्नैवम्+इति+अनेन घटविषयक-ज्ञानानुमितिः+जायमाना घटत्ववत्+विशेष्यकघटत्वप्रकारकत्वम्+अपि ज्ञाने विषयीकरोति+इति सिद्धम्+ प्रमात्वस्य स्वतोग्राह्यत्वम्+इति भावः। अनुव्यवसायेन---ज्ञानविषयक-ज्ञानेन। ज्ञानम्+ गृह्यते+ इति। मुरारिमिश्राणाम्+ मते ज्ञानमनुव्यवसायेन+एव गृह्यते इति तद्गतम्+ प्रामाण्यम्+अपि तेन+एव गृह्यते। तथा हि---घटत्ववान्+तावत्+ व्यवसायोपनीतः। अतः+तद्वत्+विशेष्यकता संसर्गरूपा ज्ञाने मनसा गृह्यते, तद्विशेषणस्य तद्वतः पूर्वम्+उपस्थितत्वात्। एवम्+ घटत्वम्+अपि घटे व्यवसायोपनीतम्। अतः+तत्प्रकारकता संसर्गरूपा विषये तावत् सुग्रहेत्युभयस्य+एकत्र ज्ञाने ग्रहेण गृहीतम्+ प्रामाण्यम्+इति। नैयायिकाः+ अपि+अनुव्यवसाये विशेष्यत्व-प्रकारत्वयोः+भानम्+अङ्गीकुर्वन्ति, घटत्वेन+इमम्+ जानामि+इत्याकारकस्य+एव+अनुव्यवसायस्य तैः+अङ्गीकारात्। परन्तु पुरोवर्तिनि घटादौ घटत्वादिरूप-प्रकारसम्बन्धभानम्+ न+अङ्गीकुर्वन्ति+इति+अयनयोः+विशेषः+ इति। ननु ज्ञानज्ञानस्य विषयाविषयकत्वात् कथम्+ विषयघटित-प्रामाण्यम्+ तस्य विषयः+ इति+अतः+ ज्ञानज्ञानस्य विषयविषयकत्वे प्रमाणम्+आह---विषयनिरूप्यम्+इति। ज्ञानवित्तिवेद्यः---ज्ञानस्य वित्तिः+ज्ञानस्य ज्ञानम्+ तद्वेद्यः+तद्विषयः। अनभ्यासदशोत्पन्नज्ञाने---प्रामाण्यव्याप्यवत्वानिश्चयकालीनज्ञाने, अप्रामाण्यशङ्कास्पदज्ञाने इति यावत्। तत्संशयः----प्रमात्वसंशयः। कथम्+ संशयः---न संशयः+ इति+अर्थः। निश्चयसामग्र्याः+तत्र सत्त्वात्+इति भावः। तस्मात्---संशयानुपपत्त्या प्रमात्वस्वतः+तु+आयोगात्। संवादि प्रवृत्ति+इति। समर्थप्रवृत्ति+इत्यर्थः, सफलप्रवृत्ति+इति यावत्। स्वतोग्राह्यत्वात्+इति। व्यवसायस्य पृथिवीत्वप्रकारकत्वेन व्यवसायस्य+एव तन्निष्ठपृथिवीत्वप्रकारकत्वस्य+अपि+अनुव्यवसायविषयत्वात्+इत्यर्थः। तत्र---पुरोवर्त्तिनि। सुग्रहत्वात्---अनुव्यवसायविषयत्वात्। तत्प्रकारकत्वेति। पृथिवीत्वप्रकारकत्व+इत्यर्थः, तद्वत्+विशेष्यकत्वेति। पृथिवीत्ववत्+विशेष्यकत्वेति+अर्थः। न गृह्यते---प्रथमानुव्यवसायवेद्यम्+ न भवति। तादृशविशेष्यकत्वेन सह मनःसन्निकर्षाकल्पनात्+इति भावः। तत्र हेतुम्+आह----संशयानुरोधात्+इति। सर्वमतसिद्धप्रामाण्यसंशयान्यथ+अनुपपत्या तत्प्रकारकत्व+अवच्छिन्नतद्वत्+विशेष्यकत्वम्+अव प्रमात्वम्+ वाच्यम्। तत्+च+उक्तरीत्या न+अनुव्यवसायवेद्यम्+इति तद्ग्रहार्थम्+अनुमानम्+आवश्यकम्+इति भावः। 
		तत्त्वचिन्तामणेः+अन्यथाख्यातिवादम्+अनुस्मरन् प्राभाकरोक्तदूषणम्+अनुवदति---ननु+इति। यथार्थत्वात्+इति। तद्वति तत्प्रकारकत्वात्+इति+अर्थः। ननु+एवम्+ सति+इदम्+ रजतम्+इत्यादौ का गतिः+इति चेत्। तत्र+अपि समीचीनज्ञानद्वयाङ्गीकारात्। तथा हि---विषयेन्द्रियसन्निकर्षे सति दोषात्+शुक्तित्वस्याग्रहात्+इदम्+इत्यनुभवरूपम्+एकम्+ ज्ञानम्+ जायते। ततः+च शुक्तिसदृशतया संस्कारोद्बोधक्रमेण+अपरा रजतस्मृतिः+उत्पद्यते। सा च गृहीतग्रहणस्वभावापि दोषवशात् तत्त्वांश-प्रमोषात्+ ग्रहणसमानाकारावतिष्ठते। तथा च तयोः+द्वयोः+ज्ञानयोः+मिथः स्वरूपतः+ विषयतः+च भेदाग्रहात्+अभेदव्यवहारः सामानाधिकरण्यव्यपदेशः+च सम्भवतः। एवम्+ क्रमेण सर्वेषाम्+एव ज्ञानानाम्+ यथार्थत्वम्+ बोध्यम्। व्यर्थम्+इति। तद्विशेषणनिवर्त्तनीयस्य भ्रमस्य+अभावात्+इति भावः। तत्र---रङ्गगोचर-विसंवादि-रजतार्थी-प्रवृत्तौ। दोषाधीनस्य+इति। तथा च रङ्गे रजतभेदसत्त्वे+अपि तद्भेदग्रहसामग्री-सत्त्वे+अपि दोषात्मकप्रतिबन्धकसत्त्वेन रजतभेदग्रहानुत्पत्या रजतभेदाग्रहसत्त्वेन रङ्गे रजतार्थिनः प्रवृत्तिः+उपपद्यते पुरोवर्तिनीष्ठभेदाग्रहस्य+एव प्रवृत्तिहेतुत्वात्+इति भावः। सत्यरजतस्थले तु---सत्य रजत-गोचर-रजतार्थिप्रवृत्तौ तु। विशिष्टज्ञानस्य---इदन्त्वेन रजतविशेष्यक-रजतत्वप्रकारकज्ञानस्य। ननुएवम्+ विसंवादिप्रवृत्ति-स्थले भेदाग्रहः कारणम्+, संवादिप्रवृत्तिस्थले तु विशिष्टज्ञानम्+इति कार्यकारणभावद्वयकल्पनया गौरवमतः+ लाघवात्+आह---अस्तु+इति। तत्र+अपि---सत्यरजतगोचर-प्रवृत्तौ+अपि। अपिना विसंवादिप्रवृत्तेः परिग्रहः। भेदाग्रहः--पुरोवर्त्तिनि सत्ये रजते रजतभेदस्य+एव+अभावात्+ रजतभेदाग्रहः+ इति भावः। अन्यथा+आख्यातिः---तदभाववति तत्प्रकारकम्+ ज्ञानम्, भ्रमः+ इति यावत्। अभावात्+इति। रजतस्य तत्रावर्त्तमानत्वात्+इति भावः। रजतबुद्धेः---रजतप्रत्यक्षस्य। क्लृप्तत्वात्+इति। अन्वयव्यतिरेकाभ्याम्+इत्यादिः। प्रत्यक्षप्रमाणसिद्धत्वात्+इति+अर्थः। अन्यत्र+अपि---रङ्ग-गोचर-रजतार्थिप्रवृत्तौ+अपि। तत्कल्पनात्---विशिष्टज्ञानहेतुतया अनुमानात्। तथा च रङ्गे रजतार्थिप्रवृत्तिः+इष्टप्रवृत्तिविषयविशिष्टज्ञानजन्या प्रवृत्तित्वात् संवादि-प्रवृत्तिवत्+इति+अनुमानात्+ विसंवादिप्रवृत्तिहेतुतया+अन्यथा+आख्यातिसिद्धिः+इति भावः। अत्र+अप्रयोजकत्वम्+आशङ्कते---न च+इति। तत्---विशिष्टज्ञानम्। लाघवेन---प्रवृत्तिसामान्ये एकरूपेण+एककार्यकारणभावकल्पने लाघवम्+इति लाघवज्ञानेन। तस्य---विशिष्टज्ञानस्य। इत्थञ्च---प्रवृत्तिमात्रे विशिष्टबुद्धेः+हेतुत्वसिद्धौ च। फलमुखेति। फलम्+ निरुक्तकार्यकारणभावग्रहस्तन्मुखम्+ तत्प्रयोज्यम्+ यत्+ गौरवज्ञानम्+ तस्य+इति+अर्थः। अदोषत्वात्----निरुक्तकार्यकारणभावग्रहाविघटकत्वात्। तथा च+उक्तानुमानात् कार्यकारणभावानुमितेः पूर्वम्+ ज्ञानलक्षणायाः प्रत्यासत्तित्वस्वीकाराप्रसक्त्या गौरवज्ञानाभावात्+इति भावः। ननु मम+अपि प्रवृत्तिसामान्यम्+ प्रति भेदाग्रहः+ एव कारणम्+अस्तु। तथा च कुतः+ ज्ञानलक्षणाकल्पनम्+ कुतः+ वा+अन्यथाख्यातिः+इति+अतः+ आह---किञ्च+इति। तत्र---तादृशसमूहालम्बनात्मक प्रत्यक्षे। न कारणबाधः+अपि---चक्षुःसंयुक्तसमवायरूप-लौकिकसन्निकर्षासम्भवः+अपि न। तथा च यत्र रजते न रजतभेदग्रहः+ न वा रङ्गे रजतभेदग्रहः+तत्र लौकिकसन्निकर्षादिमे रजते रङ्गे वा+इति ज्ञाने न किमपि बाधकम्, रजतादौ संयोगस्य रजतत्वे च संयुक्तसमवायस्य सत्त्वात्। तत्+च ज्ञानम्+ रङ्गांशे न प्रमात्मकम्+, विशेषणवत्+विशेष्यसन्निकर्षरूप-प्रमासामग्र्यभावात्; किन्तु+अन्यथाख्यातिः+एव+इति भावः। ननु तत्+तद्विशेष्ये तत्+तद्विशिष्टबुद्धिम्+प्रति तत्+तद्विशेषणे तत्+तद्विशेष्यघटितसन्निकर्षः+ हेतुः+वाच्यः। तथा च रजतघटितसंयुक्तसमवायेन रङ्गे न रजतत्वग्रहः+ इति कुतः+अन्यथाख्यातिसिद्धिः+इति+अतः+ आह---अपि च+इति। इति ज्ञानम्+इति। रङ्गांशे रजतत्वप्रकारकम्+ रजतांशे च रङ्गत्वप्रकारकम्+इदम्+ रजतमिदम्+ रङ्गम्+इति ज्ञानम्+ जातम्+इति+अर्थः। उभयत्र---रङ्गव्यक्तौ रजतव्यक्तौ च। युगपत्+एकैकत्र प्रवृत्तिहेतुम्+इष्टभेदाग्रहम्+ निवृत्तिहेतुम्+अनिष्टभेदाग्रहः+ च दर्शयति---रङ्गे इति। अन्यथाख्यातिभयात्+इति+अनन्तरम्+ रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य+इति पूरणीयम्। तथा च रजतार्थिनः+ रजते इष्टरजतभेदाग्रहसत्त्वेन प्रवृत्तिः+तथा रङ्गे+अनिष्ठरङ्गभेदाग्रहसत्त्वेन तस्मात्+निवृत्तिः स्यात्+इति भावः। दोषात्---रङ्गरजत-साधारणधर्मदर्शनरूप-दोषात्। प्रभाकरमते न्यायाभिमत भ्रमस्थले रङ्गे इदम्+ रजतमम्+इति ज्ञाने भेदाग्रहस्वीकारात् तम्+ प्रति दोषस्य हेतुत्वात्+इति भावः। रजतभेदा ग्रहस्य+इति। तथा च रङ्गे रजतार्थिनः+ इष्टरजतभेदाग्रहसत्त्वेन प्रवृत्तिः+तथा रजते च+अनिष्टरङ्गभेदाग्रहसत्त्वेन निवृत्तिः+इति भावः। ननु रङ्गे रजतभेदाग्रहप्रयोजकदोषस्य निवृत्तिप्रतिबन्धकस्य सत्त्वात्+न रङ्गात्+निवृत्तिः+तथा रजते रङ्गभेदाग्रहप्रयोजक-दोषस्य प्रवृत्तिप्रतिबन्धकस्य सत्त्वात्+न रजते प्रवृत्तिः+इति कथम्+ युगपत् प्रवृत्तिनिवृत्ती इति+अतः+ आह---किञ्च+इति। भेदाग्रहस्य---व्याप्यवत्+भेदाग्रहस्य। अनुमितिः---भ्रमरूपा वह्न्यनुमितिः। निराबाध+इति। अनुमितिकारणस्य वह्निव्याप्यधूमवत्+भेदाग्रहस्य सत्त्वात्+इति भावः। विशिष्टज्ञानम्+---वह्निव्याप्यधूमवत्+अयोगोलकम्+इति+आकारकम्+अन्यथाख्यातिरूपम्+ परामर्शात्मक-विशिष्टज्ञानम्। बहुभिः+हेतुभिः+अन्यथाख्यातिम्+ प्रसाध्य प्रत्यक्षेण ताम्+ साधयति---इत्थम्+इति।।१३५।।
	
		प्रकारतादिशून्यम्+ हि सम्बन्धानवगाहि तत्।
		प्रमात्वम्+ न स्वतः+ ग्राह्यम्+ संशयानुपपत्तितः।।१३६।।
		व्यभिचारस्य+आग्रहः+अथ सहचारग्रहः+तथा।
		हेतुः+व्याप्तिग्रहे, तर्कः क्वचित्+शङ्कानिवर्त्तकः।।१३७।।

	ननु वृक्षे कपिसंयोगज्ञानम्+ भ्रमः प्रमा च स्यात्+इति चेत्+न। प्रतियोगिव्यधिकरण-कपिसंयोगाभाववति संयोगज्ञानस्य भ्रमत्वात्। न च वृक्षे कपिसंयोगाभावावच्छेदेन संयोगज्ञान्+ भ्रमः+ न स्यात्, तत्र संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वात्+इति वाच्यम्। तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्। लक्ष्यस्य+अननुगमात्+लक्षणस्य+अननुगमे+अपि न क्षतिः। प्रमात्वम्+इति। मीमांसकाः+ हि प्रमात्वम्+ स्वतोग्राह्यम्+इति वदन्ति। तत्र गुरूणाम्+ मते ज्ञानस्य स्वप्रकाशरूपत्वात् तत्+ज्ञानप्रामाण्यम्+ तेनैव गृह्यते+ इति। भट्टानाम्+ मते ज्ञानम्+अतीन्द्रियम्। ज्ञानजन्य-ज्ञातता प्रत्यक्षा, तया च ज्ञानम्+अनुमीयते। मुरारिमिश्राणाम्+ मते+अनुव्यवसायेन ज्ञानम्+ गृह्यते। सर्वेषाम्+अपि मते तत्+ज्ञानविषयक-ज्ञानेन तत्+ज्ञानप्रामाण्यम्+ गृह्यते। विषयनिरूप्यम्+ हि ज्ञानम्। अतः+ ज्ञानवित्ति-वेद्यो विषयः। तन्मतम्+ दूषयति----न स्वतः+ ग्राह्यम्+इति। संशयेति। यदि ज्ञानस्य प्रामाण्यम्+ स्वतोग्राह्यम् स्यात्, तदा+अनभ्यासदशोत्पन्न-ज्ञाने तत्संशयः+ न स्यात्। तत्र हि यदि ज्ञानम्+ ज्ञातम्, तदा तन्मते प्रामाण्यम्+ ज्ञातम्+एव+इति कथम्+ संशयः? यदि तु ज्ञानम्+ न ज्ञातम्, तदा धर्मिज्ञानाभावात् कथम्+ संशयः? तस्मात्+ ज्ञाने प्रामाण्यम्+अनुमेयम्। तथा हि---इदम्+ ज्ञानम् प्रमा, संवादिप्रवृत्ति-जनकत्वात्; यन्नैव तन्नैवम्+, यथा---अप्रमा। इदम्+ पृथिवीत्व-प्रकारकम्+ ज्ञानम्+ प्रमा, गन्धवति पृथिवीत्वप्रकारक-ज्ञानत्वात्। एवम्---इदम्+ जलत्वप्रकारकम्+ ज्ञानम्+ प्रमा, स्नेहवति जलत्वप्रकारकम्+ ज्ञानम्+ प्रमा, स्नेहवति जलत्वप्रकारक ज्ञानत्वात्। न च हेतुज्ञानम्+ कथम्+ जातम्+इति वाच्यम्। पृथिवीत्वप्रकारकत्वस्य स्वतोग्राह्यत्वात् तत्र गन्धग्रहेण गन्धवत्+विशेष्यकत्वस्य+अपि सुग्रहत्वात्। तत्प्रकारकत्व+अवच्छिन्न तद्वत्+विशेष्यकत्वम्+ परम्+ न गृह्यते, संशयानुरोधात्। ननु सर्वेषाम्+ ज्ञानानाम्+ यथार्थत्वात् प्रमालक्षणे तद्वत्+विशेष्यकत्वम्+ विशेषण्+ व्यर्थम्। न च रङ्गे रजतार्थिनः प्रवृत्तिः+भ्रमजन्या न स्यात्, तव मते भ्रमस्य+अभावात्+इति वाच्यम्। तत्र हि दोषाधीनस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात्। सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्त्वात् तदेव कारणम्। अस्तु वा तत्र+अपि रजतभेदाग्रहः, सः+ एव कारणम्+इति। न च+अन्यथाख्यातिः सम्भवति, रजतप्रत्यक्षकारणस्य रजतेन्द्रियसन्निकर्षस्य+अभावात्+ रङ्गे रजतबुद्धेः+अनुपपत्तेः+इति चेत्+न। सत्यरजतस्थले प्रवृत्तिम्+ प्रति विशिष्टज्ञानस्य हेतुतायाः क्लृप्तत्वात्+अन्यत्र+अपि तत्कल्पनात्। न च संवादिप्रवृत्तौ तत् कारणम्+, विसंवादिप्रवृत्तौ च भेदाग्रहः कारणम्+इति वाच्यम्। लाघवेन प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात्। इत्थञ्च रङ्गे रजतत्वविशिष्ट-बुद्ध्यनुरोधेन ज्ञानलक्षणप्रत्यासत्तिकल्पने+अपि न क्षतिः, फलमुख-गौरवस्य+अदोषत्वात्। किञ्च यत्र रङ्गरजतयोः+इमे रजते रङ्गे वा+इति ज्ञानम्+ जातम्, तत्र न कारणबाधः+अपि। अपि च यत्र -रङ्ग-रजतयोः+इमे रजतरङ्गे इति ज्ञानम्, तत्र+उभयत्र युगपत् प्रवृत्ति-निवृत्ती स्याताम्। रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे च+अन्यथाख्यातिभयात् त्वन्मते दोषात्+एव रङ्गे रजतभेदाग्रहस्य रजते रङ्गभेदाग्रहस्य च सत्त्वात्। किञ्च+अनुमितिम्+ प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्निव्याप्यधूमवत्+भेदाग्रहात्+अनुमितिः+निराबाधा। यदि च विशिष्टज्ञानम्+ कारणम्, तदायोगोलके वह्निव्याप्यधूमज्ञानम्+अनुमित्यनुरोधात्+आपतितम्। सेयम्+उभयतःपाशा रज्जुः। इत्थम्+ च+अन्यथाख्यातौ प्रत्यक्षम्+एव प्रमाणम्, रङ्गम्+ रजततया+अवेदिषमित्यनुभवात्+इति संक्षेपः।।१३५-१३६।।

	पूर्वम्+ व्याप्तिः+उक्ता, तत्+ग्रहोपायः+तु न दर्शितः+ इत्यतः+तम्+ दर्शयति---व्यभिचारस्य+इति। व्यभिचाराग्रहः सहचारग्रहः+च व्याप्तिग्रहे कारणम्। व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात् तदभावः कारणम्+इति+अर्थः। एवम्+अन्वयव्यतिरेकाभ्याम्+ सहचारग्रहस्य+अपि हेतुता। भुयोदर्शनम्+तु न कारणम्, व्यभिचारास्फूर्त्तौ सकृत्+दर्शने+अपि क्वचित्+ व्याप्तिग्रहात्. क्वचित्+ व्यभिचारशङ्काविधूननद्वारा भूयोदर्शनम्+उपयुज्यते। यत्र तु भूयोदर्शनात्+अपि शङ्का न+अपैति, तत्र विपक्षबाधक-तर्कः+अपेक्षितः। तथा हि---वह्निविरहिणी+अपि धूमः स्यात्+इति यदि+आशङ्का भवति, तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसन्धानात्+निवर्त्तते। यद्ययम्+ वह्निमान् न स्यात्, तदा धूमवान् न स्यात्, कारणम्+ विना कार्यानुत्पत्तेः। यदि हि क्वचित् कारणम्+ विना कार्यम्+ भविष्यति, तदाहेतुक एव भविष्यति+इति तत्र+अपि+आशङ्का भवेत् तदा सा स्वक्रियाव्याघातात्+अपसारणीया। यदि हि कारणम्+ विना कार्यम्+ स्यात्, तदा धूमार्थम्+ वह्नेः+अतृप्त्यर्थम्+ भोजनस्य वा नियमतः+ उपादानम्+ तवैवम्+ न स्यात्+इति। यत्र स्वतः+ एव शङ्का न+अवतरति, तत्र न तर्कापेक्षा+अपीति। तत्+इदम्+उक्तम्+---तर्कः क्वचित्+शङ्कानिवर्त्तकः+ इति।।१३७।।

	ननु व्याप्तिनिश्रये सति प्रामाण्यम्+अनुमानगम्यम्+ स्यात्। सः+ एव तु न सम्भवति, निश्चायकाभावात्+इति+आशङ्का-परिहाराय तत्त्वचिन्तामणेः+व्याप्तिग्रहोपाय-सिद्धान्तम्+अनुस्मरन् व्याप्तिग्रहोपायम्+ परममूले दर्शयति---व्यभिचारस्य+इति। व्यभिचाराग्रहः---व्यभिचार-ज्ञानाभावः। सहचारग्रहः---साधनविशेष्यक-साध्य-सामानाधिकरण्यप्रकारकग्रहः। व्याप्तिग्रहे कारणम्+इति। हेतुव्यापकसाध्यसमानाधिकरणत्वादिरूप व्याप्तेः+व्यापकत्वांशग्रहे व्यभिचाराग्रहः समानाधिकरणत्वांशग्रहे च सहचारग्रहः+ हेतुः+इति+अर्थः। तर्कसहकृतभूयोदर्शनम्+ व्याप्तिग्राहकम्+इति भाट्टाः। तथा च+उक्तम्+ श्लोकवार्त्तिके--(अनु पः-१२)"भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयः+"इति। तन्मतम्+ दूषयति---भयोदर्शनम्+इति। भूयः सुस्थानेषु साध्यसाधनसहचारदर्शनम्+इति+अर्थः। क्वचित्---एतद्रूपवान् एतत्+रसात्+इत्यादौ। शङ्का---व्यभिचारशङ्का। क्वचित्---व्याप्तिग्रहविशेषे। तर्कः+अक्षितः+ इति। व्यभिचारशङ्कापनयनार्थम्+ तर्के+अवश्यम्+ सम्पादनीयः+ इति+अर्थः। ननु कः+अयम्+ तर्कः+ नाम? संशयनिर्णयातिरिक्तः सम्भावनात्मकः+ ज्ञानविशेषः+तर्कः+ इति न्यायवार्त्तिककाराः। अनिष्टप्रसङ्गात्मकः+ मानसप्रत्ययविशेषः+ इति मिश्रा उदयनाचार्याः+च। वरदराजेन+अपि+युक्तम्+---"तर्कः+अनिष्टप्रसङ्गः स्यात्+अनिष्टम्+ द्विविधम्+ स्मृतम्। प्रामाणिकपरित्यागः+तथा+इतरपरिग्रहः"।। इति। नव्याः+तु व्याप्यारोपेण व्यापकारोपः+तर्कः+ इति+आहुः। तस्य च पञ्चाङ्गानि। तथा च+उक्तम्+ तार्किकरक्षायाम्---व्याप्तिः+तर्काप्रतिहतिरवसानम्+ विपर्यये। अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम्।। इति। सः+अपि द्विविधः----व्याप्तिग्राहकः+ विषयपरिशोधकः+च+इति। तत्र+आद्यम्+ दर्शयति----तथा हि+इति। तथा च धूमः+ यदि वह्निव्यभिचारी स्यात्+ वह्निजन्यः+ न स्यात्+इति। द्वितीयः+तु पर्वतः+ यदि निः+र्वह्निः स्यात्+ निः+र्धूमः स्यात्। न च निः+र्धूमः+ इति। एवम्+ प्रवृत्तः+तर्कः प्रमाणविषयम्+अनुजानन् व्यभिचारशङ्काम्+ च निवर्त्तयन् प्रमाणानाम्+अनुग्राहकः+ भवति। सः+ च+अयम्+ तर्कः पञ्चविधः---आत्माश्रयः, अन्योन्याश्रयः, चक्रकः, अनवस्था, तदन्यबाधितार्थः+च+इति। प्राचीनैकदेशिनः+तु व्याघातादिभेदेन तर्कः+ एकादशविधः+ इति+आहुः। प्रपञ्चः+च+अस्य सर्वदर्शनसंग्रहे+अक्षपाददर्शने द्रष्टव्यः। नव्याः+तु व्याघातादीनाम्+अप्रसञ्जनस्वरूपत्वत्+न तर्कत्वम्+इति+आहुः। प्रतिसन्धानात्---निश्चयात्। अयम्+---धूमवान् पर्वतः। कारणम्+ विना+इति। तथा च धूमः+ यदि वह्निव्यभिचारी स्यात्+ वह्निजन्यः+ न  स्यात्+इति तर्काकारः। यथाश्रुतम्+ तु न सम्यक्, तस्य विषयशोधकत्वेन व्याप्तिग्रहानौपयिकत्वात्+इति ध्येयम्। स्वक्रियाव्याघातात्---तर्कप्रयोक्तुः पुरुषस्य धूमाद्यर्थम्+ वह्न्यादौ प्रवृत्त्यादिः स्वक्रिया, तस्य व्याघातात्। व्याघातम्+ दर्शयति---यदि हि+इति। स्वतः---शङ्कासामग्रीविरहात्।।१३७।।
		
		साध्यस्य व्यापकः+ यः+तु हेतोः+अव्यापकः+तथा।
		सः+ उपाधिः+भवेत्+तस्य निष्कर्षः+अयम्+ प्रदर्श्यते।।१३८।।
		सर्वे साध्यसमानाधिकरणाः स्युः+उपाधयः।
		हेतोः+एकाश्रये येषाम्+ स्वसाध्यव्यभिचारिता।।१३९।।

	इदानीम्+ परकीयव्याप्तिग्रहप्रतिबन्धार्थम्+उपाधिम्+ निरूपयति---साध्यस्य+इति। साध्यत्वाभिमत-व्यापकत्वे सति साधनत्वाभिमताव्यापकः+ उपाधिः+इति+अर्थः। ननु सः+ श्यामः+ मित्रातनयत्वात्+इत्यत्र शाकपाकजन्यत्वम्+ न+उपाधिः स्यात्; तस्य साध्यव्यापकत्वाभावात्, श्यामत्वस्य घटादौ+अपि सत्त्वात्। एवम्+ वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्+इत्यत्र+उद्भूतरूपवत्त्वम्+ न+उपाधिः स्यात्, प्रत्यक्षत्वस्य+आत्मादिषु सत्त्वात्, तत्र च रूपाभावात्। एवम्+ ध्वंसः+ विनाशी जन्यत्वात्+इत्यत्र भावत्वम्+ न+उपाधिः स्यात्+ विनाशित्वस्य प्रागभावे+अपि सत्त्वात्, तत्र भावत्वाभावात्+इति चेत्+न। यत्+धर्मावच्छिन्न-साध्यव्यापकत्वम्+ तत्+धर्मावच्छिन्न-साधनाव्यापकत्वम्+इति+अर्थे तात्पर्यात्। मित्रातनयत्व+अवच्छिन्न-श्यामत्वस्य व्यापकम्+ शाकपाकजत्वम्, तदवच्छिन्नसाधनाव्यापकम्+च। एवम्+ पक्षधर्म-बहिः+द्रव्यत्वावच्छिन्न-प्रत्यक्षत्वस्य व्यापकम+उद्भूतरूपवत्त्वम्, एवम्+ बहिः+द्रव्यत्वावच्छिन्न-साधनस्य+अव्यापकम्+च। एवम्+ ध्वंसः+ विनाशी जन्यत्वात्+इति+अत्र जन्यत्व+अवच्छिन्नसाध्यव्यापकम्+ भावत्वम्। सत्+हेतौ तु+एतादृशः+ धर्मः+ न+अस्ति, यत्+अवच्छिन्नस्य, साध्यस्य व्यापकम्+, तदवच्छिन्नस्य साधनस्य+अव्यापकम्+ किञ्चित् स्यात्। व्यभिचारिणि तु+अन्ततः+ उपाध्यधिकरणम्+ यत् साध्याधिकरणम्+, यत्+च+उपाधिशून्यम्+ साध्यव्यभिचाराधिकरणम्+ तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वम्+ साधनस्य च+अव्यापकत्वम्+उपाधेः सम्भवति+इति। अतः+ एव लक्ष्यम्+उपाधिस्वरूपम्+एतदनुसारेण दर्शयति---सर्वः+ इत्यादिना। स्वसाध्येति। स्वञ्चोपाधिः+च साध्यम्+च स्वसाध्ये तयोः+व्यभिचारित+इति+अर्थः।।१३८-१३९।।
	ननु व्याप्तिग्रहोपायनिरूपणानन्तरम्+उपाधिनिरूपणम्+अयुक्तम्+ सङ्गत्यभावात्+इति+आशङ्काम्+ निराकुर्वन् पूर्वापरयोः सङ्गतिम्+ दर्शयितुम्+आह---इदानीम्+इति। व्याप्तिग्रहोपायनिरूपणानन्तरम्+ व्याप्तिग्रहाभावप्रयोजक व्यभिचार+उद्भावकत्वेन+उपाधेः स्मरणे सति+इति+अर्थः। तथा च प्रसङ्गसङ्गत्योपाधिनिरूपणम्+इति+अर्थः। तत्त्वचिन्तामणेः+उपाधिवादम्+अनुस्मरन् परममूले उपाधिम्+ निरूपयति---साध्यस्य+इति। सोपाधौ प्रयोगे साध्यसाधनत्वे न सम्भवतः, अतः+ मूलम्+ व्याचष्टे---साध्यत्वाभिमतेति। यः साध्यव्यापकः+ हेतोः+अव्यापकः+च, सः+ तत्र+उपाधिः+इति फलितः+अर्थः। व्यापकत्वम्---तद्वत्+निष्ठा+अत्यन्ताभावाप्रतियोगित्वम्। तत्प्रतियोगित्वम्+च+अव्यापकत्वम्। उपाधिलक्षणस्य+अव्याप्तिम्+आशङ्कते---ननु+इति। सः---गौरवर्णः+ मित्रातनयविशेषः। श्यामत्वस्य+इति। यत्र यत्र साध्यम्+ श्यामत्वम्+, तत्र यदि शाकपाकजन्यत्वम्+ स्यात्;  तर्हि शाकपाकजन्यत्वम्+ साध्यस्य व्यापकम्+ भवेति। तत्+च न सम्भवति, घटादौ श्यामत्वसत्त्वे+अपि शाकपाकजन्यत्व+अभावात्+इति भावः। घटादौ+इति। आदिपदेन मित्रातनयातिरिक्त-श्यामद्रव्यमात्रपरिग्रहः। उद्भूतरूपाभावात्+इति। तथा च+उद्भूतरूपवत्त्वस्य साध्यव्यापकत्वाभावात्+न+उपाधित्वम्+इति भावः। एवम्+ ध्वंसः+ विनाशी+इत्यादौ+अपि द्रष्टव्यम्। इति+अर्थे तात्पर्यात्---साध्यस्य+इत्यादिमूलग्रन्थस्य+उक्तार्थबोधतात्पर्येण प्रयुक्तत्वात्। एतत्+एव स्पष्टीकरोति---मित्रातनयत्व+इत्यादिना। सामानाधिकरण्यसम्बन्धेन मित्रातनयत्व+अवच्छिन्नम्+ श्यामत्वम्, तस्य च व्यापकम्+ शाकपाकजन्यत्वम्। तादात्म्येन मित्रातनयत्वावच्छिन्नम्+ मित्रातनयत्वम्, तस्य+अव्यापकम्+च+इति न+एव+अव्याप्तिः+इति भावः। व्यभिचारिणि तु+इति। धूमवान् वह्नेः+इत्यत्र+आर्द्रेन्धनसंयोगः+ उपाधिः। तस्य+उपाधेः साध्यस्य च धूमस्याधिकरणम्+ यत् पर्वतादिकम्,  यत्+च+उपाधिशून्यम्+ साध्यव्यभिचारनिरूपकाधिकरणम्+अयोगोलकादि, तत्+अन्यतरत्व+अवच्छिन्नस्य साध्यस्य व्यापकम्+ वह्निरूपसाधनस्य च+अव्यापकम्+आर्द्रेन्धनसंयोगः+ इति+अर्थः। वायुः प्रत्यक्षः+ द्रव्यत्वात्+इत्यत्र प्रत्यक्षत्वरूप-साध्यस्य+अधिकरणम्+आत्मा, उद्भूतरूपात्मक+उपाधिशून्यम्+ साध्यव्यभिचाराधिकरणम्+च गगनम्, तत्+अन्यतरत्व+अवच्छिन्नसाध्यव्यापकत्वस्य+उद्भूतरूपे+अभावात्+उक्तम्---उपाध्यधिकरणम्+इति। उद्भूतरूप+उपाध्यधिकरणम्+ परमाणुः, उपाधिशून्यम्+ साध्यव्यभिचाराधिकरणम्+च+आकाशम्, तत्+अन्यतरत्व+अवच्छिन्नसाध्यस्य+अप्रसिद्ध्या तत्+दोषतात्+अवस्थ्यम्+अतः+ उक्तम्---साध्याधिकरणम्+इति। उद्भूतरूपाधिकरणम्+ यत् प्रत्यक्षत्वाधिकरणम्+ घटादि, यत्+च तत्+वृत्ति द्रव्यत्वम्+, तत्+अन्यतरत्व+अवच्छिन्न  साध्यव्यापकत्व+अभावात्+उद्भूतरूपवत्त्वम्+ न+उपाधिः स्यात्+अतः+ उक्तम्+---यत्+च+इत्यादि। तत्रापि यत्+च+उपाध्यधिकरणम्+ साध्याधिकरणम्+ घटादि, यत्+च साध्यव्यभिचाराधिकरणम्+ परमाणुः+तदन्यतरत्व+अवच्छिन्न-द्रव्यत्वरूप-साधनव्यापकत्वात्+उद्भूतरूपवत्त्वम्+ न+उपाधिः स्यात्+अतः+ उक्तम्+---उपाधिशून्यम्+इति। उपाध्यधिकरणम्+ साध्याधिकरणम्+ घटः, उपाधिशून्यम्+ साध्याधिकरणम्+आत्मा, तदन्यतरत्व+अवच्छिन्नसाध्यव्यापकत्व+अभावात्+उक्तम्+---साध्यव्यभिचाराधिकरणम्+इति। तदर्थः+च साधननिष्ठसाध्यव्यभिचारनिरूपकाधिकरणत्वम्+इति+अर्थः। अन्ततः---यद्यत्+द्धर्मावच्छिन्न-साध्यव्यापकत्वम्+उक्तम्+, तादृशधर्मान्तरस्य+अस्फूर्त्तौ। अतः---एतादृशोपाधिलक्षणस्य मूलकाराभिमतत्वात्। एतत्+अनुसारेण---उक्तलक्षणानुसारेण। सर्वे इति। ते सर्वे साध्यसमानाधिकरणा उपाधयः+ इति योजना। भवन्ति+इति शेषः। ते के इति+आकाङ्क्षायाम्+आह---हेतोः+इति। येषाम्+उपाधीनाम्+ हेतोः+एकाश्रये यस्मिन् कस्मिन्+चित्+अधिकरणे स्वस्य+उपाधेः साध्यस्य च व्यभिचारितेति+अर्थः। तथा च धूमवान् वह्नेः+इत्यत्र साध्यसमानाधिकरणस्य+आर्द्रेन्धनसंयोगस्य+अयोगोलकावच्छेदेन हेतुभूते वह्नौ+आर्द्रेन्धनसंयोगरूपस्य+उपाधेः+धूमरूपसाध्यस्य च व्यभिचारः+ वर्त्तते इति भावः।।१३८-१३९।।

		व्यभिचारस्य+अनुमानम्+उपाधेः+तु प्रयोजनम्।
		शब्दोपमानयोः+न+एव पृथक् प्रामाण्यम्+इष्यते।।१४०।।
		अनुमानगतार्थत्वात्+इति वैशेषिकम्+ मतम्। 
		तत्+न सम्यक्, विना व्याप्तिबोधम्+ शाब्दादिबोधतः।।१४१।।

	उपाधेः+दषकताबीजम्+आह---व्यभिचारस्य+इति। उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानम्+उपाधेः प्रयोजनम्+इति+अर्थः। तथा हि---यत्र शुद्धसाध्यव्यापक उपाधिः+तत्र शुद्धेनैव+उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्। यथा धूमवान् वह्नेः+इत्यादौ वह्निः+धूमव्यभिचारी तत्+व्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात्+इति व्यापकव्यभिचारिणः+ व्याप्यव्यभिचारावश्यकत्वात्। यत्र तु किञ्चित्+धर्मावच्छिन्नसाध्यस्य व्यापकः+ उपाधिः+तत्र तत्+धर्मवति+उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्। यथा सः+ श्यामः+ मित्रातनयत्वात्+इत्यादौ मित्रातनयत्वम्+ श्यामत्व-व्यभिचारि मित्रातनये शाकपाकजत्व-व्यभिचारित्वात्+इति। बाधानुन्नीतपक्षेतरः+तु साध्यव्यापकताग्राहकप्रमाणाभावात् स्वव्याघातकत्वात्+च न+उपाधिः। बाधोन्नीतः+तु+उपाधिः+भवति+एव। यथा वह्निः+अनुष्णः कृतकत्वात्+इत्यादौ प्रत्यक्षेण वह्नौ+उष्णत्वग्रहे वह्नीतरत्वम्+उपाधिः। यत्र तु+उपाधेः साध्यव्यापकत्वादिकम्+ सन्दिह्यते, सः+ सन्दिग्धोपाधिः। पक्षेतरः+तु सन्दिग्धोपाधिः+अपि न+उद्भावनीयः, कथकसम्प्रदायानुरोधात्+इति। केचित् तु सत्प्रतिपक्षोत्थापनम्+उपाधेः फलम्। तथाहि---अयोगोलकम्+ धूमाभाववत्+ आर्द्रेन्धनाभावात्+इति सत्प्रतिपक्षसम्भवात्। इत्थम्+च साधनव्यापकः+अपि क्वचित्+उपाधिः। यथा करका(?page २७४) पृथिवी कठिनसंयोगवत्त्वात्+इत्यादौ+अनुष्णाशीतस्पर्शवत्त्वम्। न च+अत्र स्वरूपासिद्धिः+एव दूषणम्+इति वाच्यम्। सर्वत्र+उपाधेः+दूषणान्तरसाङ्कर्यात्। अत्र च साध्यव्यापकः पक्षावृत्तिः+उपाधिः+इति वदन्ति।
	शब्दोपमानयोः+इति। वैशेषिकाणाम्+ मते प्रत्यक्षम्+अनुमानम्+च प्रमाणम्। शब्दोपमानयोः+तु+अनुमानविधया+एव प्रामाण्यम्। तथा हि---दण्डेन गामानय+इत्यादिलौकिकपदानि यजेत+इत्यादि-वैदिकपदानि वा तात्पर्यविषय-स्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकांक्षादिमत्-पदकदम्बकत्वात्+, घटम्+आनय+इति पदकदम्बकवत्। यत्+वा---एते पदार्थाः+ मिथः संसर्गवन्तः योग्यतादिमत्+पदोपस्थापितत्वात्, तादृशपदार्थवत्। दृष्टान्ते+अपि दृष्टान्तान्तरेण साध्यसिद्धिः+इति। एवम्+ गवयव्यक्तिप्रत्यक्षानन्तरम्+ गवयपदम्+ गवयत्वप्रवृत्तिनिमित्तकम् असति वृत्त्यन्तरे वृद्धैः+तत्र प्रयुज्यमानत्वात्, असति च वृत्त्यन्तरे वृद्धैः+यत्र यत् प्रयुज्यते, तत् तत्+प्रवृत्तिनिमित्तकम्, यथा गोपदम्+ गोत्वप्रवृत्तिनिमित्तकम्। यद्वा गवयपदम्+ सप्रवृत्तिनिमित्तकम्+ साधुपदत्वात्+इति+अनुमानेन पक्षधर्मताबलात्+ गवयत्वप्रवृत्तिनिमित्तकत्वम्+ सिध्यति। तन्मतम्+ दूषयति---तत्+न सम्यक्+इति। व्याप्तिज्ञानम्+ विन+अपि शाब्दबोधस्य+अनुभवसिद्धत्वात्। न हि सर्वत्र शब्दश्रवणानन्तरम्+ व्याप्तिज्ञाने प्रमाणम्+अस्ति+इति। किञ्च सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानम्+ कल्प्यते, तदा सर्वत्रानुमितिस्थले पदज्ञानम्+ कल्पयित्वा शाब्दबोधः+ एव किम्+ न स्वीक्रियताम्+इति बोध्यम्।।१४०-१४१।।

		तत्त्वचिन्तामणेः+उपाधिवादम्+अनुस्मरन् कारिकायाम्+उपाधिफलम्+आह---व्यभिचारस्य+इति। यत्र----यादृशहेतौ। तद्धर्मवति+इति। तद्धर्माधिकरणम्+ यदुपाध्यभावाधिकरणम्+, तत्+वृत्तित्वेन+इति+अर्थः। इत्यादौ+इति। आदिना वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्+इत्यादेः परिग्रहः। मित्रातनये शाकेति। शाकपाकजत्वाभावाधिकरण-मित्रातनयवृत्तित्वात्+इति+अर्थः। ननु+एवम्+ सति पक्षेतरत्वे+अतिव्याप्तिः+अतः+ आह---बाधानुन्नीत+इति। बाधेन प्रकृतसाध्याभाववत्त्वेनानुन्नीतः+अनिर्णीतः+ यः+ पक्षः+तद्भेदः+ इति+अर्थः। प्रमाणाभावात्+इति। पक्षे साध्याभावनिश्चयस्य+एव पक्षेतरत्वे साध्यव्यापकतानिर्णायकतया तदभावात् पक्षेतरत्वे न साध्यव्यापकत्वनिर्णयः+ इति न+अतिव्याप्तिः+इति भावः। कल्पतरुकाराः+तु---साध्याभावेन साकम्+ स्वाभावव्याप्तेः+अनिर्णयात्। कुतः पक्षेतरत्वस्य साध्यव्यापकता मता।। इति+आहुः। स्वव्याघातकत्वात्---उपाधिमात्रस्य दूषकत्वव्याघातकत्वात्। पक्षेतरत्वस्य+उपाधित्वे सर्वत्र+अनुमाने तत्+सम्भवात्+अनुमानमात्रोच्छेदापत्त्या उपाधिव्यभिचारित्वेन साध्यव्यभिचारानुमानासम्भवात्+इति भावः। बाधोन्नीतः---बाधेन साध्याभाववत्त्वेन निश्चितः। सत्प्रतिपक्षोन्नायकत्वेन+उपाधेः+दूषकतावादिनाम्+ मतम्+ चिन्तामणेः+उपाधिवादम्+अनुस्मरन्+आह---केचित्+इति। इत्थम्+च---सत्प्रतिपक्षोत्थापकत्वमात्रेण दूषकत्वे च। उपाधिः+इति। तथा च+अस्मिन् पक्षे साध्यव्यापकत्वे सति साधनव्यापकत्वम्+उपाधित्वम्+इति लक्षणम्+ पर्यवसितम्। अत्र---कठिनसंयोगवत्त्वहेतौ। अत्र च---सत्प्रतिपक्षोत्थापकत्वपक्षे च। साध्यव्यापकः+ इति। तथा च+अस्मिन् पक्षे साध्यव्यापकत्वे सति पक्षावृत्तित्वम्+उपाधित्वम्+इति लक्षणम्+इति भावः। वदन्ति+इति। तथा च+एतादृशोपाधिलक्षणत्वे पर्वतः+ धूमवान् वह्नेः+इत्यादौ+आर्द्रेन्धनोपाधेः, घटः+ द्रव्यम्+ सत्त्वात्+इत्यादौ गुणान्यत्व+उपाधेः पक्षावृत्तित्वाभावात्+अव्याप्त्यापत्तेः पर्वतः+ धूमवान् वह्निमत्त्वात्+इत्यादौ+आर्द्रेन्धनादेः पर्वते धूमाभावः+अननुमापकत्वेन सत्प्रतिपक्षोन्नायकत्वाभावात् दूषकतानुपपत्तेः+च+इत्याद्यस्वारस्यम्+ वदन्ति+इति+अनेन+उक्तम्+इति बोध्यम्।	
		तात्पर्यविषयेति। तात्पर्यविषयीभूतः+ यः स्मारित-पदार्थानाम्+ संसर्गः+तज्ज्ञानपूर्वकाणि+इति+अर्थः। घटम्+आनय+इत्यादौ घटकर्मत्वयोः कर्मत्वानयनयोः+च तात्पर्याविषय-कालिकसंसर्गज्ञानपूर्वकत्वसिद्धिप्रयुक्त+अर्थान्तरवारणाय संसर्गे तात्पर्यविषयत्वविशेषणम्। नैयायिकमते घटम्+इति वाक्यजन्य-बोधे घटम्+इति वाक्यम्+ घटपदार्थप्रकारकाधेयत्वसंसर्गकाम्+पदार्थविशेष्यकप्रतीतीच्छया+उच्चरितम्+इति+आकारकतात्पर्यज्ञानम्+ कारणम्। एवम्+च+एतादृशज्ञानस्य+अपि तात्पर्यविषयपदार्थसंसर्गज्ञानरूपतया तादृशज्ञानपूर्वकत्वसिद्धिम्+आदाय+अर्थान्तरमतः स्मारितत्वम्+ पदार्थविशेषणम्। आकाङ्क्षादिमत्+इति। आकाङ्क्षा-योग्यतासत्तिमत्-पदकदम्बकत्वात्+इति+अर्थः। घटः कर्मत्वम्+इत्यादिवाक्ये व्यभिचारवारणाय-- आकाङ्क्षादिमत्+इति पदविशेषणम्। पदार्थपक्षकम्+अनुमानम्+आह---यद्वा+इति। एते पदार्थाः---घटकर्मत्वानयनादिपदार्थाः। मिथः संसर्गवन्तः+ इति। कर्मत्वमाधेयतासम्बन्धेन घटवत्, आनयनम्+ निरूपकत्वसम्बन्धेन घटकर्मत्ववत्, कृतिः+अनुकूलत्वसम्बन्धेन घटकर्मकानयनवती, चैत्र आश्रयतासम्बन्धेन घटकर्मकानयनानुकूलकृतिमान्+इति+अर्थः। तादृशपदार्थवत्---पटमानय+इतिवाक्यबोध्य-पदार्थवत्। ननु दृष्टान्ते साध्यसिद्धिः कथम्+इति चेत् तत्र+आह---दृष्टान्ते+अपि+इति। साध्यसिद्धिः----तादृश-संसर्गवत्त्वरूपस्य साध्यस्य+अनुमितिः। न चैवम्+अनवस्थापत्तिः+इति वाच्यम्। प्रत्यक्षतः+ यत्र घटास्तित्वम्+अवगतम्, तत्र साध्यस्य प्रात्यक्षिकसिद्धिसम्भवात्। असति वृत्त्यन्तरे+ इत्यादि। तत्+तद्धर्मावच्छिन्न-लाक्षणिकत्वाभाववत्त्वे सति तत्+तद्धर्मावच्छिन्नविषयताशालि-बोधतात्पर्यकाभ्रान्तपुरुषकर्त्तृकोच्चारणजन्यत्वात्+इति+अर्थः। सर्वत्र---सर्वेषु शाब्दबोधाव्यवहितपूर्वक्षणेषु। ननु+अनुमितिरूपकार्यान्यथानुपपत्तिः+एव तत्र मानम्+इति+अतः+ आह---किञ्च+इति। पदज्ञानम्+---पदविषयकम्+आकाङ्क्षादिविषयकम्+च स्मरणम्। वाच्यत्वादिसम्बन्धवत्+ वाचकत्वस्य+अपि सम्बन्धस्य स्मारकत्वात्+अर्थेन+अपि परस्मरणसम्भवात्+इति भावः।।१४०-१४१।।

		त्रैविध्यम्+अनुमनस्य केवलान्वयिभेदतः।
		द्वैविध्यम्+तु भवेत्+ व्याप्तेन्वयव्यतिरेकतः।।१४२।।
		अन्वयव्याप्तिः+उक्तैव व्यतिरेकात्+अथोच्यते।
		साध्याभावव्यापकत्वम्+ हेत्वाभावस्य यद्भवेत्।।१४३।।

	त्रैविध्यम्+इति। अनुमानम् हि त्रिविधम्+ केवलान्वयि-केवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्। तत्र+असत्+विपक्षः केवलान्वयी। यथा---घटोभिधेयः प्रमेयत्वात्+इत्यादौ। तत्र हि सर्वस्य+एव+अभिधेयत्वात्+ विपक्षासत्त्वम्। असत्+सपक्षः केवलव्यतिरेकी। यथा---पृथिवी इतरेभ्यः+ भिद्यते गन्धवत्त्वात्+इत्यादौ। तत्र हि जलादित्रयोदशभेदस्य पूर्वम्+अनिश्चिततया निश्चितसाध्यवतः सपक्षस्य+अभावात्+इति। सत्+सपक्षविपक्षः+अन्वयव्यतिरेकी। यथा---वह्निमान् धूमादित्यादौ। तत्र सपक्षस्य महानसादेः+विपक्षस्य जलह्रदादेः+च सत्त्वात्+इति। तत्र हि व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानम्+ कारणम्, तदर्थम्+ व्यतिरेकव्याप्तिम्+ निः+वक्ति---साध्याभाव+इति। साध्याभावव्यापकीभूताभावप्रतियोगित्वम्+इति+अर्थः। अत्रेदम्+ बोध्यम्---यत्सम्बन्धेन यत्+अवच्छिन्नम्+ प्रति येन सम्बन्धेन येन रूपेण व्यापकता गृह्यते, तत्सम्बन्धावच्छिन्नप्रतियोगिताक-तद्धर्मावच्छिन्न+अभाववत्ताज्ञानात् तत्सम्बन्धावच्छिन्नप्रतियोगिताक-तद्धर्मावच्छिन्नाभावस्य सिद्धिः+इति। इत्थम्+च यत्र विशेषणतादिसम्बन्धेन+इतरत्वव्यापकत्वम्+ गन्धात्यन्ताभावे गृह्यते, तत्र गन्धाभावाभावेन+इतरत्व+अत्यन्ताभावः सिध्यति। यत्र तादात्म्यसम्बन्धेन+इतरव्यापकता गन्धाभावस्य गृह्यते, तत्र तु तादात्म्यसम्बन्धेन+इतरस्याभावः सिध्यति, सः+ एव+अन्योन्याभावः। एवम्+ यत्र संयोगसम्बन्धेन धूमम्+ प्रति संयोगसम्बन्धेन वह्नेः+व्यापकता सम्बन्धावच्छिन्न-प्रतियोगिताक-धूमाभावः सिध्यति। अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारज्ञानम्+ कारणम्। केचित् तु व्यतिरेकसहचारेण+अन्वयव्याप्तिः+एव गृह्यते,  न तु व्यतिरेकव्याप्तिज्ञानम्+अपि कारणम्। यत्र व्यतिरेकसहचारात्+ व्याप्तिग्रहः+तत्र व्यतिरेकी+इत्युच्यते। साध्य-प्रसिद्धिः+तु घटादौ+एव जाता, पश्चात् पृथिवीत्वावच्छेदेन साध्यते+ इति वदन्ति।।१४२-१४३।।

	असत्+विपक्षः---अत्यन्ताभावाप्रतियोगि-साध्यकः। यथाश्रुते सिद्ध्यसिद्धिभ्याम्+ व्याघातात्+इति भावः। असत्+सपक्षः---साध्यता+अवच्छेदकरूपेणानिश्चितसाध्यकः। सत्सपक्षेति। गृहीतान्वयव्यतिरेकि-साध्यकः+ इति+अर्थः। यत्+सम्बन्धेन+इति। यत्+सम्बन्धावच्छिन्नयत्+रूपावच्छिन्नव्याप्यतानिरूपित-व्यापकता गृह्यते इति+अर्थः। इत्थञ्च---व्याप्यतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रतियोगिताकाभावानुमितिस्वीकारे च। यत्र---यदा। इतरत्वव्यापकत्वम्+---इतरत्वनिष्ठव्याप्यतानिरूपितव्यापकत्वम्। इतरव्यापकता---इतरनिष्ठव्याप्यतानिरूपितव्यापकता। अत्र च---केवलव्यतिरेकिणि च। व्यतिरेकसहचारज्ञानम्+----यत्र यत्र साध्याभावः+तत्र हेत्वभावः+ इत्याकारकम्+ ज्ञानम्। उदयनाचार्यमतम्+आह----केचित्+इति। व्यतिरेकसहचारेण---अन्वयसहचारनिरपेक्ष व्यतिरेकसहचार-ज्ञानेन। व्यतिरेकव्याप्तिज्ञानम्+इति। अनुमितौ+इत्यादिः। ननु व्यतिरेक्यनुमितौ+अपि+अन्वयव्याप्तिज्ञानस्य+एव हेतुत्वे कथम्+ तस्याः+ व्यतिरेकी+इति व्यवहारः+ इति+अतः+ आह---यत्र+इति। व्यतिरेकी+इति। तत्+हेतुः+व्यतिरेकिशब्देन व्यवह्रियते इति+अर्थः। ननु व्यतिरेक्यनुमितौ साध्यप्रसिद्ध्यभावात् कथम्+अन्वयव्याप्तिग्रहः+ इति+अतः+ आह---साध्यप्रसिद्धिः+तु+इति। घटादौ---पक्षैकदेशे घटादौ। तथा च घटः पृथिवीतरभिन्न इति+आप्तवाक्यात्+अनुमानात्+वा साध्यनिश्चयः+ इति भावः। ननु घटादौ साध्ये निश्चिते कथम्+ तत्र साध्यानुमितिः+इति+अतः+ आह---पश्चात्+इति। तथा च+अवच्छेदावच्छेदेन+अनुमितौ सामानाधिकरण्येन साध्यसिद्धेः+अप्रतिबन्धकत्वात् साध्यानुमितिः+इति भावः। अन्वयव्याप्तिघटक-तावत्+पदार्थज्ञानात्+एव+अन्वयव्याप्तिज्ञानोत्पत्तौ व्यतिरेकसहचारज्ञानस्य तद्धेतुत्वे मानाभावात् केवलव्यतिरेकिलिङ्गलयापत्तेः स्वसिद्धान्तविरोधापत्तेः+च व्यतिरेकिणः+  व्याप्तित्वम्+ तज्ज्ञानस्य+अनुमितिहेतुत्वम्+च+अवश्यम्+अङ्गीकार्यम्+इति+अस्वरसः+ वदन्ति+इति+अनेन सूचितः।।१४२-१४३।।

			अर्थापत्तिः+तु न+एव+इह प्रामाणान्तरम्+इष्यते।
			व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः।।१४४।।

	अर्थापत्तिः+इति। अर्थापत्तिम्+ प्रमाणान्तरम्+ केचन मन्यन्ते। तथा हि---यत्र देवदत्तस्य शतवर्षजीवित्वम्+ ज्योतिःशास्त्रात्+अवगतम्+, जीविनः+ गृहासत्त्वम्+च प्रत्यक्षात्+अवगतम्, तत्र शतवर्षजीविनः+ गृहासत्त्वम्+ बहिःसत्त्वम्+ विनानुपपन्नम्+इति बहिःसत्त्वम्+ कल्प्यते इति। तदपि+अनुमानेन गतार्थत्वात्+न+इष्यते। तथा हि---यत्र जीवित्वस्य बहिःसत्त्व-गृहसत्त्वान्यतर-व्याप्यत्वम्+ गृहीतम्, तत्रान्यतरसिद्धौ जायमानायाम्+ गृहसत्त्वबाधात्+ बहिःसत्त्वम्+अनुमितौ भासते। एवम्+ पीनः+ देवदत्तः+ दिवा न भुङक्ते इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमात्+ भोजनसिद्धौ दिवाभोजनबाधे रात्रिभोजनम्+ सिध्यति+इति। अभावप्रत्यक्षस्य+अनुभविकत्वात्+अनुपलम्भः+अपि न प्रमाणान्तरम्। किञ्च+अनुपलम्भस्य+अज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात् प्रत्यक्षत्वम्। ज्ञातस्य हेतुत्वे तु तत्र+अपि+अनुपलम्भान्तरापेक्षा+इति+अनवस्था। एवम्+ चेष्टा+अपि न प्रमाणान्तरम्, तस्याः सङ्केतग्राहक-शब्दस्मारकत्वेन लिपि+आदिसमशीलत्वात्+शब्दः+ एव+अन्तर्भावात्। यत्र च व्याप्त्यादिग्रहः+तत्र+अनुमितिः+एव+इति।।१४४।।

	केचन---पूर्वोत्तर-मीमांसकाः। अर्थापत्तिम्+इति। तथा च वेदान्तपरिभाषायाम्---उपपाद्यज्ञानेन+उपपादक-कल्पनमर्थापत्तिः। तत्र+उपपाद्यज्ञानम्+ करणम्। उपपादकज्ञानम्+ फलम्। येन विना यत्+अनुपपन्नम्+ तत् तत्र+उपपाद्यम्। यस्य+अभावे यस्य+अनुपपत्तिः+तत् तत्र+उपपादकम्। यथा रात्रिभोजनेन विना दिवाभुञ्जानस्य पीनत्वम्+अनुपपन्नम्+इति तादृशपीनत्वम्+उपपाद्यम्। रात्रिभोजनस्य+अभावे तादृशपीनत्वस्य+अनुपपत्तिः+इति रात्रिभोजनम्+उपपादकम्+इति। सा पुनः+द्विविधा दृष्टार्थापत्तिश्रुतार्थापत्तिभेदात्। प्रपञ्चः+तु तत्र+एव द्रष्टव्यः। तदपि---अर्थापत्तेः प्रमाणान्तरत्वम्+अपि। अन्यतरसिद्धौ+इति। व्याप्यज्ञानेन व्यापकज्ञानसम्भवात्+इति भावः। बाधात्---प्रत्यक्षेण गृहसत्त्वबाधात्। भासते इति। तथा च गृहसत्त्वाभाव-निश्चयसहकृतात्+ बहिःसत्त्वगृहसत्त्व+अन्यतरव्याप्यजीवित्ववान् देवदत्तः+ इति+आकारकः+-परामर्शात्+ देवदत्तस्य बहिःसत्त्वासिद्धिः। अनुमानप्रयोगः+च---देवदत्तः+ बहिःसत्त्ववान् जीवित्वे सति गृहासत्त्ववत्त्वात्+इति भावः। दिवाभोजनबाधे---दिवाभोक्तृत्वाभावनिश्चये। सिध्यति---अनुमितिविधेयः+ भवति। तथा च+अनुमानप्रयोगः---देवदत्तः+ रात्रिभोजी दिवाभुञ्जानत्वे सति पीनत्वात्+इति। इन्द्रियस्य+अभावेन सह सन्निकर्षाभावेनाभावग्रहाहेतुत्वात्+अभाव+अनुभव+असाधारणकारणम्+अनुपलब्धिः+अपि पृथक् प्रमाणम्+इति भाट्टाः+तन्मतम्+ दूषयति---अभावेति। आनुभाविकत्वात्+इति। येन+इन्द्रियेण यत्+ गृह्यते, तेन+इन्द्रियेण तदभावः+अपि+इति नियमात्+ विशेषणतासम्बन्धेन+इन्द्रियेण+एव+अभावग्रहसम्भवात् तदर्थम्+ न प्रमाणान्तरापेक्षेति भावः। अनुपलम्भः+अपि---अनुपलब्धिः+अपि। अनुपलब्धिः+अज्ञाताभावप्रमाहेतुः+ज्ञाता वा? तत्राद्ये दोषम्+आह---किञ्च+इति। प्रत्यक्षत्वम्---अभावप्रमितेः प्रत्यक्षत्वम्। ज्ञानाकरणक-ज्ञानस्य प्रत्यक्षत्वात्+इति भावः। द्वितीये दोषम्+आह---ज्ञातस्य+इति। अनवस्था+इति। अनुपलब्धेः+अभावरूपतया तज्ज्ञाने+अनुपलब्ध्यन्तरापेक्षा, एवम्+ तस्य तस्य+अपि+इति निष्प्रामाणिक्यनवस्था+इति भावः। तान्त्रिकाणाम्+ मतम्+ निरस्यति---एवम्+ चेष्टा+अपि+इति। अपिना सम्भव+ऐतिह्य-लिपीनाम्+ प्रमाणान्तरत्वनिषेधः समुच्चीयते। प्रपञ्चः+च+अस्य तत्त्वचिन्तामणेः प्रमाणचतुष्टयप्रामाण्यवादे कणात्+अरहस्ये च द्रष्टव्यः।।१४४।।

		सुखम्+तु जगताम्+एव काम्यम्+ धर्मेण जन्यते।
		अधर्मजन्यम्+ दुःखम्+ स्यात् प्रतिकूलम्+ सचेतसाम्।।१४५।।

	सुखम्+ निरूपयति---सुखम्+तु+इति। काम्यम्+अभिलाषविषयः। धर्मेण+इति। धर्मत्वेन सुखत्वेन कार्यकारणभावः+ इति+अर्थः। दुःखम्+ निरूपयति---अधर्मेति। अधर्मत्वेन दुःखत्वेन कार्यकारणभावः+ इति+अर्थः। प्रतिकूलम्+इति। दुःखत्वज्ञानात्+एव सर्वेषाम्+ स्वाभाविकः+-द्वेषविषयः+ इति+अर्थः।।१४५।।

		बुद्धिनिरूपणानन्तरम्+ बुद्धिकार्यंम्+ सुखंम्+ निरूपयितुम्+उपक्रमते---सुखम्+इति। मूले जगताम्+इति। सर्वजीवानाम्+इति+अर्थः। ननु दुःखाभावातिरिक्तम्+ सुखम्+ न पश्यामः+ इति चेत्। न। सामग्रीभेदेन कार्यभेदात् सुखदुःखयोः+युगपत्+अनुपलब्धेः+च तद्भेदसिद्धेः। तत्+च सुखम्+ चतुर्विधम् वैषयिकम् मानोरथिकम्+अभ्यासिकम्+अभिमानिकञ्च+इति। तत्राद्यम्+ विषयसाक्षात्कारजन्यम्। द्वितीयम्+अनागतविषयसंभोगकल्पनाजन्यम्। तृतीयम्+ सुबहुमृगयाद्यनुसेवनादिजन्य-शरीराद्यवयवाभ्यासादि-ज्ञानजन्यम्। तुरीयम्+तु स्ववैदुष्य-राज्याधिपत्याद्यसद्धर्मारोपजन्यम्। ननु सुखम्+ ज्ञानाभिन्नम्+ ज्ञानसामग्रीजन्यत्वात्+इति चेत्। न। सुखदुःखयोः+निर्विषयत्वात्+अवश्यसंवेद्यत्वात् ज्ञानस्य+अवश्यसंवेद्यत्वे+अनवस्थापातात् तद्भेदसिद्धेः। ननु+आत्मगुणत्वाविशेषे+अपि कथम्+ सुखदुःखयोः+एव+अवश्यसंवेद्यत्वम्+, न+अन्यस्य+इति चेत्। न। सुखादीनाम्+ तीव्रसंवेगितयोपद्यमानत्वात्। तदर्थः+च तात्पर्यपरिशुद्धिप्रकाशे दर्शितः---"ज्ञानसामग्रीनियतोत्पत्तिकत्वम्+ तीव्रसंवेगित्वम्+इ"ति। मूले प्रतिकूलम्+इति। द्वेषविषयः+ इति+अर्थः। द्विविधेति। अन्येषाम्+ कामाभिलाष-राग-सङ्कल्प-कारुण्य-वैराग्योपधा-भाव-रूपाणाम्+इच्छाभेदानाम्+अत्रैव+अन्तर्भावः+ इति भावः। अतः+ एव---फलज्ञानस्य फलेच्छाम्+ प्रति हेतुत्वात्+एव। सम्भवति+इति। एतत्+उभयात्मकम्+ फलम्+ पुरुषार्थः+ भवति, पुरुषेण+आर्जयितुम्+अर्थ्यमानत्वात्+इति भावः। पुरुषार्थस्वरूपम्+आह---यदि+इति। ननु यज्ज्ञातम्+इत्यादेः स्वविषयकज्ञानजन्य+इच्छाविषयत्वम्+अर्थः। तथा च+उपाये+अतिव्याप्तिः+तस्य+अपि स्वविषयक+इष्टसाधनताज्ञानजन्येच्छाविषयत्वात्+अतः+ आह---इतरेच्छा+इति।।१४५-१४६।।

		चिकीर्षा कृतिसाध्यत्व-प्रकारेच्छा च या भवेत्।
		तद्धेतुः कृतिसाध्येष्ट-साधनत्वमतिः+भवेत्।।१४७।।
		बलवत्+द्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका।
		तत्+अहेतुत्वबुद्धेः+तु हेतुत्वम्+ कस्यचित्+मते।।१४८।।
		द्विष्ट-साधनता-बुद्धिः+भवेत्+ द्वेषस्य कारणम्। 
		प्रवृत्तिः+च निवृत्तिः+च तथा जीवनकारणम्।।१४९।।
		एवम्+ प्रयत्नत्रैविध्यम्+ तान्त्रिकैः परिदर्शितम्।
		चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिः+तथा।।१५०।।

	चिकीर्षा+इति। कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयिणीच्छा चिकीर्षा, पाकम्+ कृत्या साधयामि+इति तदनुभवात्। चिकीर्षाम्+ प्रति कृतिसाध्यताज्ञानम्+इष्टसाधनताज्ञानम्+च कारणम्। तत्+हेतुः+इति। अतः+ एव वृष्ट्यादौ कृतिसाध्यताज्ञानाभावात्+न चिकीर्षा।।१४७।। बलवत्+इति। बलवत्+द्विष्टसाधनताज्ञानम्+ तत्र प्रतिबन्धकम्। अतः+ मधुविष-संपृक्तान्नभोजने न चिकीर्षा। बलवत्+द्वेषः प्रतिबन्धकः+ इति+अन्ये। तदहेतुत्वेति।  बलवत्+अनिष्टाजनकत्वज्ञानम्+ कारणमिति+अर्थः।।१४८।। द्वेषम्+ निरूपयति द्विष्ट+इति। दुःखोपाय-विषयकम्+ द्वेषम्+ प्रति बलवत्+द्विष्टसाधनताज्ञानम्+ कारणम्+इति+अर्थः। बलवत्+इष्टसाधनताज्ञानम्+च प्रतिबन्धकम्, तेन न+अन्तरीयकदुःखजनके पाकादौ न द्वेषः। प्रयत्नम्+ निरूपयति--प्रवृत्तिः+इति। प्रवृत्तिनिवृत्ति-निवृत्ति-जीवनयोनि-यत्नभेदात् प्रयत्नः+स्त्रिविधः+ इति+अर्थः।।१४९।।

	चिकीर्षा+इत्यादि। मधुविष-संपृक्तान्न-भोजनादौ बलवत्+अनिष्टानुबन्धित्वेन चिकीर्षाभावात्+न प्रवृत्तिः+इति भावः। कृतिसाध्यता-ज्ञानादिवत्+ बलवत्+अनिष्टाननुबन्धित्वज्ञानम्+अपि स्वतन्त्रान्वयव्यतिरेकाभ्याम्+ प्रवृत्तौ कारणम्+इति+अपि वदन्ति।
	कार्यताज्ञानम्+ प्रवर्त्तकम्+इति गुरवः। तथा हि ज्ञानस्य प्रवृत्तौ जननीयायाम्+ चिकीर्षातिरिक्तम्+ न+अपेक्षितम्+अस्ति। सा च कृतिसाध्यताज्ञानसाध्या, इच्छायाः स्वप्रकारकधी-साध्यत्वनियमात्। चिकीर्षा हि कृतिसाध्यत्वप्रकारिकेच्छा। तत्र कृतिसाध्यत्वम्+ प्रकारः+तत्प्रकारकम्+ ज्ञानम्+ चिकीर्षायाम्+ तद्द्वारा च प्रवृत्तौ हेतुः। न तु+इष्टसाधनताज्ञानम्+ तत्र हेतुः, कृत्यसाध्ये+अपि चन्द्रमण्डलानयनादौ प्रवृत्त्यापत्तेः। ननु कृत्यसाध्यताज्ञानम्+ प्रतिबन्धकम्+इति चेत्+न। तदभावापेक्षया कृतिसाध्यताज्ञानस्य लघुत्वात्। न च द्वयोः+अपि हेतुत्वम्, गौरवात्। ननु त्वन्मते+अपि मधुविष-संपृक्तान्न भोजने चैत्यवन्दने च प्रवृत्त्यापत्तिः, कार्यताज्ञानस्य सत्त्वात्+इति चेत्+न। स्वविशेषणवत्ता-प्रतिसन्धानजन्य-कार्यताज्ञानस्य प्रवर्त्तकत्वात्। काम्ये हि पाकयागादौ कामना स्वविशेषणम्। ततश्व बलवत्+अनिष्टानुबन्धिकाम्यसाधनताज्ञानेन कार्यताज्ञानम्, ततः+च प्रवृत्तिः। तृप्तः+च भोजने न प्रवर्त्तते, तदानीम्+ कामनायाः पुरुषविशेषणत्वाभावात्। नित्ये च शौचादिकम्+ पुरुषविशेषणम्, तेन शौचादिज्ञानाधीन-कृतिसाध्यताज्ञानात् तत्र प्रवृत्तिः। ननु तदपेक्षया लाघवेन बलवत्+अनिष्टाननुबन्धीष्ट-साधनताविषयक-कार्यताज्ञानत्वेन+एव हेतुत्वम्+अस्तु, बलवत्+अनिष्टाननुबन्धित्वम्+ चेष्टोत्पत्ति-न+अन्तरीयक-दुःखाधिक-दुःखाजनकत्वम्+ बलवत्+द्वेषविषय-दुःखाजनकत्वम्+ वा+इति चेत्+न। इष्टसाधनत्व-कृतिसाध्यत्वयोः+युगपत् ज्ञातुम्+अशक्यत्वात्, साध्यत्वसाधनत्वयोः+विरोधित्वात्। असिद्धत्य हि साध्यत्वम्, सिद्धस्य च साधनत्वम्। न च+एकम्+एकेन+एकदा सिद्धम्+असिद्धम्+च+इति ज्ञायते, तस्मात् कालभेदात्+उभयम्+ ज्ञायते+ इति। म+एवम्+। लाघवेन बलवत्+अनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानस्य तत्र हेतुत्वात्। न च साध्यत्वसाधनत्वयोः+विरोधः, यदा कदाचित् साध्यत्व-साधनत्वयोः+अविरोधात्+एकदा साध्यत्व-साधनत्वयोः+च ज्ञानात्।
	नवीनाः+तु---ममेदम्+ कृतिसाध्यम्+इति ज्ञानम्+ न प्रवर्त्तकम्, अनागते तस्य ज्ञातुम्+अशक्यत्वात्; किन्तु यादृशस्य पुंसः कृतिसाध्यम्+ यत्+ दृष्टम्+ तादृशत्वम्+ स्वस्य प्रतिसन्धाय तत्र प्रवर्त्तते, तेन+ओदनकामस्य तत्साधनताज्ञानवतः+तदुपकरणवतः पाकः कृतिसाध्यः+तादृशः+च+अहम्+इति प्रतिसन्धाय पाके प्रवर्त्तत इति+आहुः। तत्+न। स्वकल्पितलिप्यादि-प्रवृत्तौ यौवने कामोद्भेदादिना सम्भोगादौ च तदभावात्। इदन्तु बोध्यम्---इदानीन्तन+इष्टसाधनत्वादिज्ञानम्+ प्रवर्त्तकम्। तेन भावियौवराज्ये बालस्य न प्रवृत्तिः, तदानीम्+ कृतिसाध्यत्वाज्ञानात्। एवम्+ तृप्तः+च भोजने न प्रवर्त्तते, तदानीम्+इष्टसाधनत्व+अज्ञानात्। प्रवर्त्तते च रोषदूषितचित्तः+ विषादिभक्षणे, तदानीम्+ बलवत्+अनिष्टाननुबन्धित्वज्ञानात्। न चास्तिकस्यागम्यागमन-शत्रुबधादि-प्रवृत्तौ कथम्+ बलवत्+अनिष्टाननुबन्धित्वबुद्धिः+नरकसाधनत्वज्ञानात्+इति वाच्यम् । उत्कटरागादिना नरक-साधनताधीः+-तिरोधानात्। वृष्ट्यादौ तु कृतिसाध्यताज्ञानाभावात्+न चिकीर्षा-प्रवृत्ती, किन्तु+इष्टसाधनताज्ञानादिच्छामात्रम्। कृतिः+च प्रवृत्तिरूपा बोध्या। तेन जीवनयोनियत्न-साध्ये प्राणपञ्चक-सञ्चारे न प्रवृत्तिः। इत्थम्+च प्रवर्त्तकत्वानुरोधात्+ विधेः+अपि+इष्टसाधनत्वादिकम्+एव+अर्थः। इत्थम्+च विश्वजिता यजेते+इत्यादौ यत्र फलम्+ न श्रूयते, तत्र+अपि स्वर्गः फलम्+ कल्प्यते। ननु+अहरहः सन्ध्याम्+उपासीतेत्यादौ+इष्टानुत्पत्तेः प्रवत्तिः कथम्। न च+अर्थवादिकम्+ ब्रह्मलोकादि प्रत्यवायाभावः+ वा फलम्+इति वाच्यम्। तथा सति काम्यत्वे नित्यत्वहान्यापत्तेः, कामनाभावे च+अकरणापत्तेः+च। इत्थम्+च यत्र फलश्रुतिः+तत्रार्थवादमात्रम्+इति चेत्+न। ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोः+इव भरणीश्राद्धे काम्यत्वनैमित्तिकत्वयोः+इव नित्यत्वकाम्यत्वयोः+अपि+अविरोधात्। न च कामनाभावे+अकरणापत्तिः, त्रिकालः+तवपाठादौ+इव कामनासद्भावस्य+एव कल्पनात्। न तु वेदबोधितकार्यताज्ञानात् प्रवृत्तिः+इति सम्भवति, स्व+इष्टसाधनत्वम्+अविज्ञाय तादृशकार्यताज्ञान-सहस्रेण+अपि प्रवृत्तेः+असम्भवात्। यदपि पण्डापूर्वम्+ फलम्+इति, तदपि न; कामनाभावे+अकरणापत्तेः+तौल्यात्। कामनाकल्पने तु+अर्थवादिकम्+ फलम्+एव रात्रिसत्रन्यायात् कल्प्यताम्, अन्यथा प्रवृत्त्यनुपपत्तेः। तेनानुत्पत्तिम्+ प्रत्यवायस्य+अन्ये मन्यन्ते। तेन---क्षयम्+ केचित्+उपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिम्+ तथा च+अन्ये प्रत्यवायस्य मन्वते।। एवम्---"सन्ध्याम्+उपासते ये तु सततम्+ शंसितव्रताः। विधूतपापाः+ते यान्ति ब्रह्मलोकम्+अनामयम्।।" एवम्---"दद्यात्+अहरहः श्राद्धम्+ पितृभ्यः प्रीतिम्+आवहन्।" इति प्रीत्यात्मकम्+एव फलम्+अस्तु। न च पितृप्रीतिः कथम्+ फलम्, व्यधिकरणत्वात्+इति वाच्यम्। गयाश्राद्धादौ+इव+उद्देश्यत्वसम्बन्धेन+एव फल-जनकत्वस्य क्वचित् कल्पनात्। अतः+ एव+उक्तम्+---शास्त्रदर्शितम्+ फलम्+अनुष्ठान-कर्त्तरी+इति+उत्सर्गः+ इति। पितृणाम्+ मुक्तत्वे तु स्वस्य स्वर्गादिफलम्+, यावत्+नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गजनकत्वात्। पण्डापूर्वार्थम्+ प्रवृत्तिः+च न सम्भवति। न हि तत् सुखदुःखाभाववत् स्वतःपुरुषार्थः, न वा तत्साधनम्। प्रत्यवायानुत्पत्तौ कथम्+ प्रवृत्तिः+इति चेत्। इत्थम्+---यथा हि नित्ये कृते प्रति+अवायाभावः+तिष्ठति तदभावे तदभावः। एवम्+ प्रति+अवायाभावस्य सत्त्वे दुःखप्रागभावसत्त्वम्+ तदभावे तदभावः+ इति योगक्षेम-साधारणकारणताया दुःखप्रागभावम्+ प्रति+अपि सुवचत्वात्। एवम्+एव प्रायश्चित्तस्य+अपि दुःखप्रागभाव-हेतुत्वम्+इति। ननु न कलञ्जम्
 भक्षयेत्+इत्यत्र विध्यर्थे कथम्+ नञर्थान्वयः इष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च बोधयितुम्+अशक्यत्वात्+इति चेत्+न। तत्र बाधात्+इष्टसाधनत्वम्+ कृतिसाध्यत्वम्+च न विध्यर्थः, किन्तु बलवत्+अनिष्टाननुबन्धित्वमात्रम्+ तदभावः+च नञा बोध्यते। अथवा बलवत्+अनिष्टाननुबन्धित्वविशिष्ट+इष्टसाधनत्वे सति कृतिसाध्यत्वम्+ विध्यर्थः, तदभावः+च नञा बोध्यमानः+ विशिष्टाभावः+ विशेष्यवति विशेषणाभावे विश्राम्यति। ननु श्येनेन+अभिचरन् यजेतेत्यादौ कथम्+ बलवत्+अनिष्टाननुबन्धित्वम्+अर्थः, श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात्। न च वैधत्वात्+न निषेधः+ इति वाच्यम्। अभिचारे प्रायश्चित्तोपदेशात्। न च मरणानुकूल-व्यापारमात्रम्+ यदि हिंसा, तदा खड्गकारस्य कूपकर्तृः+च हिसंकत्व+आपत्तिः+गललग्न+अन्नभक्षणजन्य-मरणे आत्मबधत्वापत्तिः+च+इति वाच्यम्। मरणोद्देश्यकत्वस्य+अपि विशेषणत्वात्। अन्योद्देश्यक-क्षिप्तनाराच-हतब्राह्मणस्य तु वाचनिकम्+ प्रायश्चित्तम्+इति चेत्+न। श्येनवारणाय+अदृष्टात्+वारकत्वेन विशेषणात्। अतः+ एव काशीमरणाद्यर्थम्+ कृतशिवपूजादेः+अपि न हिंसात्वम्। न च साक्षान्मरणजनकस्य+एव हि हिंसात्वम्+, श्येनः+तु न तथा, किन्तु तज्जन्यापूर्वम्+इति वाच्यम्। खड्गाघातेन ब्राह्मणे व्रणपाक-परम्परया मृते हिंसात्वानापत्तेः। केचित् तु श्येनस्य हिंसा फलम्+, न तु मरणम्। तेन श्येनजन्य-खड्गाघातादिरूपा हिंसाभिचारपदार्थः+तस्य च पापजनकत्वम्। अतःश्येनस्य वैधत्वात् पापाजनकत्वे+अपि+अग्रिमपापम्+ प्रतिसन्धाय सन्तः+ न प्रवर्त्तन्ते+ इति+आहुः। आचार्याः+तु आप्ताभिप्रायः+  विध्यर्थः। पाकम्+ कुर्याः+ इत्यादौ+आज्ञादिरूपेच्छावाचित्ववत्+लिङ्ममात्रस्य+इच्छावाचित्वम्+, लाघवात्। एवम्+च स्वर्गकामः+ यजेतेत्यादौ यागः स्वर्गकामकृतिसाध्यतया आप्तेष्टः+ इति+अर्थः। ततः+च+आप्तेष्टत्वेन+इष्टसाधनत्वादिकम्+अनुमाय प्रवर्त्तते। कलञ्जभक्षणादौ तदभावात्+न प्रवर्त्तते। यः+तु वेदे पौरुषेयत्वम्+ न+अभ्युपैति, तम्+ प्रति 'विधिः+एव तावत्+ गर्भः+ इव श्रुतिकुमार्याः पुंयोगे मानम्' ।  न च कर्त्तृस्मरणम्+ बाधकम्+, कपिल कणादादिभिः+अद्यपर्यन्तम्+ कर्त्तृस्मरणस्य+एव प्रतीयमानत्वात्। अन्यथा स्मृतीनाम्+अपि+अकर्तृकत्वापत्तेः। तत्र+एव कर्त्तृस्मरणम्+अस्ति+इति चेत्+, वेदे+अपि "छन्दांसि जज्ञिरे तस्मात्+इ"त्यादि कर्त्तृस्मरणम्+अस्ति+एव। एवम्+ "प्रतिमन्वन्तरम्+ च+एषा श्रुतिः+अन्या विधीयते+" इति+अपि द्रष्टव्यम्। "स्वयम्भूः+एष भगवान् वेदः+ गीतस्त्वया पुरा। शिवादिऋषिपर्यन्ताः स्मर्त्तारः+अस्य न कारकाः"।। इति तु वेदस्य स्तुतिमात्रम्। न च पौरुषेयत्वे भ्रमादिसम्भवात्+अप्रामाण्यम्+ स्यात्+इति वाच्यम्। नित्यसर्वज्ञत्वेन निर्दोषत्वात्। अतः+ एव पुरुषान्तरस्य भ्रमादिसम्भवात्+न कपिलादेः+अपि कर्त्तृत्वम्+ वेदस्य। किञ्च वर्णानाम्+एव+अनित्यत्वस्य वक्ष्यमाणत्वात् सुतराम्+ तत्सन्दर्भस्य वेदस्य+अनित्यत्वम्+इति संक्षेपः।।१४९--१५०।।
	
		"चिकीर्षाजिहीर्षा+इत्यादिक्रियाभेदादिच्छाभेदाः+ भवन्ति+इ"ति भाष्यम्+अनुस्मरन् चिकीर्षा निरूपयति---चिकीर्षेति+इति। अतः+ एव---कृतिसाध्यताज्ञानस्य चिकीर्षाम्+ प्रति हेतुत्वात्+एव योग्यविभुविशेषगुणानाम्+एकक्षणोत्पत्तेः+अपसिद्धान्तत्वात्+ यत्र+एकस्मिन् मरणतृप्त्युभयविषयकज्ञानोत्तरम्+आदौ तद्विषयकद्वेषः+ततः+तृप्तीच्छा ततः+ द्विष्टसाधनत्व+इष्टसाधनत्व+उभयविषयकम्+ ज्ञानम्+, तत्र द्वेषस्य प्रतिबन्धकस्य द्विष्टसाधनताज्ञानकाले विनाशात्+इष्टसाधनत्वज्ञानोत्तरम्+इच्छोत्पादप्रसङ्गात्। द्विष्टसाधनत्वधियः प्रतिबन्धकत्वे तु न तत्प्रसङ्गः, तदेच्छासामग्रीसत्त्वे+अपि प्रतिबन्धकसत्त्वात्। तस्मात्+ द्वेषस्य प्रतिबन्धकत्वम्+अयुक्तम्+इति+अस्वरसम्+ सूचयितुम्+आह---अन्ये इति।
		तेन---द्वेषे बलवत्त्वविशेषणेन। द्विष्टसाधनताधियः+ द्वेषहेतुत्वे पाकादौ+अपि द्वेषः स्यात्+ तद्धियः+तत्र सत्त्वात्+अतः+तत्पदम्+ व्याचष्टे---बलवत्+द्विष्ट+इति। न+अन्तरीयकदुःखजनके---इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनके, अवर्जनीयदुःखजनके इति यावत्। त्रिविधः+ इति। त्रितयसाधारणयत्नत्वजातिः+चेष्टाजनकतावच्छेदकतया कार्यसामान्यजनकतावच्छेदकतया वा सिध्यति। तत्र प्रवृत्तित्वजाती रागजन्यतावच्छेदकतया निवृत्तित्वजातिर्द्वेषजन्यतावच्छेदकतया जीवनयोनियत्नत्वम्+ च स्वाभाविक-प्राणसञ्चारजनकतावच्छेदकतया सिध्यति+इति भावः। चिकीर्षाभावात्+इति। चिकीर्षाम्+ प्रति बलवत्+अनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वात् तदभावात्+न चिकीर्षोदयः+ इति भावः। ज्ञानादिवत्+इति। आदिना चिकीर्षाविपरिग्रहः। चिकीर्षाम्+ प्रति बलवत्+अनिष्टानुबन्धित्वज्ञानस्य हेतुत्वे यदा बलवत्+अनिष्टाननुबन्धित्वज्ञानम्+ तदननुबन्धित्वज्ञानम्+च न+अस्ति, तदा हेत्वभावात् सर्वानुभवसिद्धचिकीर्षापलापप्रसङ्गः+ इति+अस्वरसम्+ सूचयितुम्+आह---वदन्ति+इति।
		प्राभाकरमतम्+आह---कार्यताज्ञानम्+इति। कृतिसाध्यताज्ञानमेव+इति+अर्थः। प्रवर्त्तकम्+---प्रवृत्तौ कारणम्। ज्ञानस्य---कार्यताज्ञानस्य। न+अपेक्षितम्+इति। चिकीर्षाभिन्नम्+ सहकारिणम्+ कमपि न+अपेक्षते। कार्यताज्ञानम्+इष्टसाधनताज्ञानासहकृतम्+ सत् चिकीर्षाद्वारा प्रवृत्तिजनन-समर्थम्। यथाश्रुते तु+आत्ममनःसंयोगादेः+अपि कारणत्वात्+असाङ्गत्यापत्तिर्बोध्येति भावः। सा चिकीर्षा। स्वप्रकारकेति। खम् इच्छा तस्याम्+ प्रकार एव प्रकारः+ यस्याम्+ सा  स्वप्रकारकधीः, इच्छायाः+तत्+जन्यत्वावश्यकत्वात्+इति+अर्थः। तद्द्वारा---चिकीर्षाद्वारा। प्रवृत्त्यापत्तेः+इति। उपलक्षणञ्च+एतत्।नित्यकर्मसु प्रवृत्त्यनापत्तेः, तेषाम्+ निष्फलानाम्+ फलजनकत्वाभावेन तत्र+इष्टसाधनताज्ञानाभावात्+इति भावः। नैयायिकः शङ्कते---ननु+इति। कृत्यसाध्यताज्ञानम्+---चन्द्रमण्डलाद्यानयनम्+ मत्प्रयत्नासाध्यम्+इति+आकारकम्+ ज्ञानम्। तदभावापेक्षया---कृत्यसाध्यताज्ञानाभावरूप-प्रतिबन्धकाभावापेक्षया। नैयायिकः पुनः+आशङ्कते---ननु+इति। त्वन्मते+अपि---प्रभाकरमते+अपि। स्वविशेषण+इति। स्वम्+ प्रवर्त्तमानः पुरुषः+तद्विशेषणम्+ काम्ये कामना नित्ये कालशौचादिः, तद्वत्ता तत्सम्बन्धः, तस्य प्रतिसन्धानम्+ निश्चयः, लिङ्गज्ञानविधया तज्जन्यम्+ यत् कार्यताज्ञानम्+ कृतिसाध्यत्वप्रकारकानुमितिः+तस्य+इति+अर्थः। कृतिसाध्यत्वानुमानम्+ च+इत्थम्+---यागादिः+मत्कृतिसाध्यः मत्कृतिम्+ विना+असत्त्वे सति मत्+इष्टसाधनत्वात्, भोजनादिवत्। न च+अयम्+अनुमितिः कथम्+ स्वविशेषणवत्ताज्ञानजन्य+इति वाच्यम्। स्वविशेषणवत्ताप्रतिसन्धानशब्देन कामनादिविषयसाधनताज्ञानस्य+एव विवक्षितत्वात्, कामनाविषयसाधनत्वस्य+अपि+इष्टसाधनत्वपर्यवसिततया तद्घटितलिङ्गज्ञानजन्यत्वेन स्व-विशेषणवत्ताप्रतिसन्धानजन्यत्वाक्षतेः। कामना---पाकयागादिगोचरकामना। ततः+च---तादृशज्ञानात्+च। स्वविशेषणम्+---पुरुषविशेषणम्। प्रवृत्तिः+इति। तथा च मधुविषसंपृक्त्वान्नभोजनादौ तादृशकार्यताज्ञानाभावात्+न प्रवृत्यापत्तिः+इति भावः। तदानीम्+---तृप्तिकाले। पुरुषविशेषणत्व+अभावात्---पुरुषवृत्तित्वाभावात्। तथा च स्वविशेषणेत्यत्र तत्कालीनत्व-विशेषणदानात् तत्कालीन-बलवत्+अनिष्टाननुबन्धि-कामनाविषयसाधनताज्ञानजन्य कार्यताज्ञानम्+ तत्कालीन-प्रवृत्तिकारणम्+इति फलितम्। एवञ्च तृप्तिकालीन-पुरुषे कालविशेषघटित-तादृशकार्यताज्ञानरूप-कारणाभावात् तृप्तिकाले न तस्य प्रवृत्तिः+इति भावः। शौचादिकम्+इत्यादिना विहितकालजीवित्वादेः परिग्रहः। प्रवृत्तिः+इति। स्वविशेषणशब्देन शुचित्वादीनाम्+ विवक्षितत्वात्, शुचित्वाद्याश्रयत्व-ज्ञानाधीनकार्यता-ज्ञानस्य प्रवर्त्तकत्वलाभात्+न+इष्टसाधनत्वज्ञानाधीनकार्यताज्ञानस्य प्रवर्त्तकत्वम्+इति भावः। नैयायिकः शङ्कते---ननु+इति। तदपेक्षया---बलवत्+अनिष्टाननुबन्धित्वविशिष्ट+इष्टसाधनताज्ञानजन्य-कृतिसाध्यताज्ञानापेक्षया। लाघवेन-- जन्यत्वस्य ज्ञानत्वस्य च+अनिवेशप्रयुक्त-लाघवेन। बलवत्+अनिष्ट+इति। बलवत्+ यत्+अनिष्टम्+ तत्+अननुबन्धि तत्+अजनकम्+ यदिष्टसाधनम्+ पाकादि यागादि वा, तद्विषयकम्+ यत् कार्यताज्ञानम्, तदेव प्रवृत्तिकारणम्+इति+अर्थः। इष्टोत्पत्ति+इति। इष्टोत्पत्तेः+न+अन्तरीयकम् अवश्यम्भावि यत्+ दुःखम्+ तदपेक्षया+अतिरिक्तम्+ यत्+ दुःखम्+ तदजनकत्वम्+इति+अर्थः। बलवत्+द्वेष+इति। विजातीयद्वेषेति+अर्थः। यादृशद्वेषविषयसाधनताज्ञानात्+न+इच्छाद्युत्पत्तिः+तादृशद्वेषस्य+एव विजातीयत्वम्। तेन+इष्टोत्पत्तिनान्तरीयक-दुःखविषयक-द्वेषस्य रागान्धसमवेत-नरकविषयक-द्वेषस्य वा तादृशवैजात्याभावेन न तत्र प्रवृत्त्यनुपपत्तिः+इति भावः। प्राभाकरः+ नैयायिकोक्तम्+ निराकरोति---न+इति। अशक्यत्वात्+इति। यदि+एकम्+ वस्तु+एकदा सिद्धत्वेन+असिद्धत्वेन च ज्ञातम्+ स्यात्, तदा सिद्धत्वांशमादाय+इष्टसाधनत्वस्य+असिद्धत्वांशम्+आदाय कृतिसाध्यत्वस्य च ज्ञानम्+ भवेत्। तत् तु न सम्भवति, एकदा+एकस्मिन् सिद्धत्व+असिद्धत्व+असम्भवात्+इति भावः। तत्र हेतुम्+आह---साध्यत्व+इति। साधनत्वम्---इष्टसाधनत्वम्। ज्ञायते इति। तथा च प्रवृत्ति+अव्यवहितपूर्वक्षणे बलवत्+अनिष्टाननुबन्धीष्ट-साधनताविषयक-कार्यताज्ञानस्य+अप्रामाणिकतया निरुक्तकार्यताज्ञानस्य+एव प्रवृत्ति-हेतुत्वम्+ स्वीकार्यम्+इति प्राभाकराभिप्रायः। नैयायिकः प्राभाकरमतम्+ दूषयति---मा+एवम्+इति। लाघवेन---गुरुभूतजन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वाभावप्रयुक्त लाघवेन। बलवत्+इति। बलवत्+अनिष्टाननुबन्धित्वेष्टसाधनत्व-कृतिसाध्यत्वविषयक-निर्णयस्य+इति+अर्थः। हेतुत्वात्---तादृशत्रितयविषयक-निश्चयत्वेन+एव हेतुत्वस्वीकारात्। मधुविषमिश्रितान्नभोजने प्रवृत्त्यनुत्पत्तये बलवत्+अनिष्टाननुबन्धित्वज्ञानस्य जलताडनादौ च प्रवृत्त्यनुत्पत्तये इष्टसाधनत्वज्ञानस्य चन्द्रमण्डलानयने च प्रवृत्त्यनुत्पत्तये कृतिसाध्यताज्ञानस्य हेतुत्वम्+ बोध्यम्। यदा कदाचित्+इति। यत्+किञ्चित्+कालीनस्य साध्यत्वस्य यत्+किञ्चित्+कालीनेन साधनत्वेन विरोधाभावात्+इति+अर्थः। तथा च+एककालावच्छेदेन साध्यत्वसाधनत्वयोः+एकत्रावृत्तित्वे+अपि न क्षतिः+तज्ज्ञानस्य प्रवर्त्तकत्वानभ्युपगमात्, किन्तु साध्यत्वसाधनत्वयोः+ज्ञानम्+एव प्रवर्त्तकम्। तादृशम्+च ज्ञानम्+ सम्भवति+इति+आह---एकदा+इति। इदञ्च ज्ञानान्वयि। ज्ञानात्---ज्ञानसम्भवात्। प्राभाकरानुयायिनाम्+ नवीनानाम्+ मतम्+आह---नवीनाः+तु+इति। अनागते---भविष्यत्+पाकादौ। तस्य---कृतिसाध्यत्वस्य। अशक्यत्वात्+इति। सामान्यलक्षणानभ्युपगमात् पाकत्वहेतोः+चरमपाके व्यभिचारेण भविष्यत्+पाकस्य+अनुमानासम्भवात् तद्विशेष्यक-कृतिसाध्यत्वप्रकारक-ज्ञानस्य सुतराम्+असम्भवात्+इति+अर्थः। यादृशस्य---कृत्युत्पादक-यादृशसामग्रीविशिष्टस्य। यत्---यद्धर्मावच्छिन्नम्। तादृशत्वम्---तादृशसामग्रीमत्त्वम्। तत्र---तद्धर्मावच्छिन्ने। तेन---ईदृशज्ञानस्य प्रवर्त्तकत्वस्वीकारेण। तादृशः+च+अहम्+इति। ओदनकामवान्+अन्यदीयपाकविशेष्यक+अन्यदीयकृतिसाध्यत्वप्रकारकज्ञानवानोदनोपकरणवान्+च+अहम्+इति ज्ञानम्+ प्रवर्तकम्+इति भावः। नैयायिकः+तत्+निराकरोति---तत्+न+इति। लिप्यादीत्यादिना विजातीय-तत्संकेतित-भाषापरिग्रहः। तदभावात्+इति। तथा च पुरुषान्तरकर्त्तृक+एतादृशविजातीयलिप्यादेः+अप्रसिद्ध्या प्रवृत्तिपूर्वम्+ तादृशलिप्यादि दर्शनासम्भवेन तादृशः+च+अहम्+इति प्रवर्त्तकज्ञानासम्भवात्+न+एतादृशनिश्चयस्य प्रवर्त्तकत्वम्+इति भावः। ननु सिद्धान्ते केवल+इष्टसाधनतादित्रितयविषयकज्ञानस्य प्रवर्त्तकत्वे बालस्य भावियौवराज्ये प्रवृत्त्यापत्तिः, कालान्तीयकृतिसाध्यताज्ञानस्य तत्र सत्त्वात्+इति+आशङ्काम्+ विशेषणान्तरदानेन परिहरति---इदन्तु+इति। तेन---कृतिसाध्यत्वघटककृतौ+इदानीन्तनत्वविशेषणम्। एवम्---इष्टसाधनत्वघटकेच्छायाम्+इदानीन्तनत्वविशेषणेन। विषादीत्यादिना मरणसाधनौषधपरिग्रहः। तदानीम्+---विषादिभक्षण-प्रवृत्त्यव्यवहितपूर्वकाले। बधादीत्यादिना सुरापानादिपरिग्रहः। प्रवृत्तौ---प्रवृत्तेः पूर्वम्। नरकेति। बलवत्+अनिष्टेति+अर्थः। तिरोधानात्---अनुत्पादात्। इत्थञ्च---इष्टसाधनत्वादि-त्रितयविषयकज्ञानस्य हेतुत्वे च। विधेः---विधिविभक्तेः। इष्टसाधनत्वादिकम्+इत्यादिना बलवत्+अनिष्टाननुबन्धित्व-कृतिसाध्यत्वयोः परिग्रहः। इत्थञ्च---इष्टसाधनत्वादेः+विध्यर्थत्वे च। ननु नित्ये कर्मणि+इष्टस्य फलस्य+अभावात्+न+इष्टसाधनत्व-ज्ञानम्+ प्रवर्त्तकम्, न वा तस्य विध्यर्थत्वम्+इति+अयभिप्रायेण प्राभाकरानुयायी शङ्कते---ननु+इति। आर्थवादिकम्----अर्थवादवाक्यबोधितम्। तथा सति---नित्यकर्मणाम्+ फलवत्त्वे सति। हान्यापत्तेः+इति। सफलत्वरूप-काम्यत्वस्य निष्फलत्वरूप-नित्यत्वस्य च विरोधात्+इति भावः। कामनाभावे---फलेच्छाभावे। अकरणापत्तेः+इति। तथा च पुत्रकामनाशून्यस्य पुत्रेष्टेः+अकरणे प्रत्यवायाभाववत्+ ब्रह्मलोकप्राप्त्यादिकामनाशून्यस्य सन्ध्योपासनाद्यकरणे प्रत्यवायानुत्पत्तिः स्यात्+इति भावः। ननु+एवम्+ सति+उक्तफलश्रुतेः का गतिः+इति+अतः+ आह---इत्थञ्च+इति। उक्तयुक्त्या नित्यकर्मणाम्+ निष्फलत्वसिद्धौ च+इति+अर्थः। फलश्रुतिः---सन्ध्याम्+उपासते ये तु+इत्यादिरूपः फलप्रतिपादकः+अर्थवादः। अर्थवादमात्रम्+इति। सन्ध्योपासनायाः प्राशस्त्यमात्रबोधतात्पर्यकः+ न तु फलत्वबोधतात्पर्यकः+ इति+अर्थः। श्राद्धादौ+इति। आदिना ग्रहणस्नानादि-परिग्रहः। नित्यत्वकाम्यत्वयोः+इति। सन्ध्योपासनादेः+इत्यादिः। कामनाभावे---अर्थवादबोधितकामनाविरहदशायाम्। अकरणापत्तिः---अकरणे प्रत्यवायानुत्पत्त्यापत्तिः। "त्रिसन्ध्यम्+ कीर्त्तयेत्+ यः+तु सर्वान् कामानवाप्नुयात्+इत्यादिना यथा गायत्रीकवचादिपाठकस्य फलकामनावत्त्वम्+ ज्ञायते, तथा सन्ध्योपासकस्य कामनावत्त्वम्+इति भावः। ननु विहितकालजीवित्व-ज्ञानाधीन-कार्यताज्ञानात्+एव नित्ये प्रवृत्त्युपपत्तेः+नित्यस्य काम्यत्वकल्पनम्+ तत्प्रवृत्तौ+इष्टसाधनताज्ञानस्य हेतुत्वकल्पनञ्च+अयुक्तम्+इति प्राभाकरशङ्काम्+ दूषयति---न तु+इति। नित्यस्थले पण्डापूर्वम्+ फलमिति प्राभाकरैकदेशिनाम्+ मतम्+ दूषयति---यदपि+इति। पण्डापूर्वम्+----फलसाधनायोग्योः+अदृष्टविशेषः। कामनाभावे---पण्डापूर्वात्मक-फलकामनाभावे। रात्रिसत्रन्यायात्+इति। रात्रिसत्रशब्देन ज्योतिः+गौरायुः+इत्यादिवाक्योत्पन्नानि ज्योतिः+गौरायुः+इति नामकानि सौत्यानि कर्माण्युच्यन्ते। तेषाम्+ कर्मणाम्+ विधिवाक्यतः फलालाभात् फलजिज्ञासायाम्+अत्यन्ताश्रुतस्वर्गादिफलकल्पने गौरवात्+ विश्वजित्+न्यायापवादेन+अर्थवादिकी प्रतिष्ठा+एव फलम्+इति सिद्धान्तितम्। सः+sअयम्+ रात्रिसत्रन्यायः। सः+ च पूर्वमीमांसायाम्+ (४।३।८) प्रपञ्चितः। तन्न्यायानुसारेण+अत्र+अपि+आर्थवादिकम्+ ब्रह्मलोकादि फलम्+ लाघवात् कल्पनीयम्+इति भावः। अन्यथा---नित्यकर्मणाम्+ फलाभावे। प्रवृत्त्यनुपपत्तेः+इति। प्रवृत्तिकारणस्य+इष्टसाधनताज्ञानस्य+अनुत्पादात्+इति भावः। तेन---सन्ध्यावन्दनादौ लाघवात्+आर्थवादिकफलस्वीकारेण। अन्ये----नवीनाः। मन्यन्ते+ इति फलम्+इत्यादि। केचित्---भट्टाः। अन्ये---प्राभाकराः। स्वसिद्धान्तम्+आह---एवम्+इति। वक्ष्यमाणम्+इति+अर्थः। अनामयम्+इति। तथा च प्रत्यवायनिवृत्तिपूर्वक-ब्रह्मलोकप्राप्तिः फलम्+इति भावः। अस्तु---अङ्गीकर्त्तव्यम्। व्यधिकरणत्वात्+इति। यः कर्त्ता सः+ फलभोक्ता+इति न्यायेन पितृप्रीतेः कर्त्तृनिष्ठत्वाभावात् श्राद्धफलत्वम्+ न युक्तम्+इति भावः। गयाश्राद्धादौ+इव+इति। आदिना ब्रह्मकपालश्राद्धादेः परिग्रहः। क्वचित्---नित्यश्राद्धादौ। कल्पनात्+इति। गयाश्राद्धादेः पितृतृप्तिहेतुत्वप्रतिपादनात् तदनुरोधेन पितृनिष्ठतृप्तिम्+ प्रति+उद्देश्यत्वसम्बन्धेन यथा गयाश्राद्धादेः+हेतुत्वम्+, तथा नित्यश्राद्धादौ+अपि कल्पनीयम्, उक्तवचनाविरोधात्+इति भावः। वस्तुतः+तु पितृप्रीतिद्वारा श्राद्धकर्त्तुः+अपि फलम्+ बोध्यम्। तथा च+उक्तम्+ याज्ञवल्क्येन---"स्वर्गम्+ हि+अपत्यम्+ओजः+च शौर्यम्+ क्षेत्रम्+ बलम् तथा। पुत्र श्रैष्ठ्यम्+ च सौभाग्यम्+ समृद्धिम्+ मुख्यताम्+ शुभाम्।। प्रवृत्तचक्रताम्+ च+एव वाणिज्यप्रभृतीन्+अपि। अरोगित्वम्+ यशः+ वीतशोकताम्+ परमाम्+ गतिम्। धनम्+ वेदान् भिषक्सिद्धिम्+ कूप्यम्+ गाः+ अपि+अजाविकम्। अश्वानायुः+च विधिवत्+ यः श्राद्धम्+ संप्रयच्छति। कृत्तिकादिभरण्यन्तम्+ सः+ कामानाप्नुयादिमान्" (१।१।४)। इति। तथा---"श्राद्धकृत् सत्यवादी च गृह्यस्थः+अपि हि मुच्यते"। इति च । अतः+ एव वेदान्ते समन्वयाधिकरणे---विश्वजित्+न्यायेन स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञः+ इति वेदान्तकल्पतरुव्याख्यानम्+अपि सङ्गच्छते इति। अतः+ एव---पितृप्रीतेः श्राद्धफलत्वात्+एव। उक्तम्+इति। मीमांसकैः+इति शेषः। उत्सर्गः---सामान्यशास्त्रम्। तथा  च श्राद्धादिफलस्य कर्त्तृमात्रगतत्वे तु व्यभिचाराभावात्+नियमः+ एव स्यात्+न तु+उत्सर्गः+ इति भावः। पण्डापूर्वस्य सन्ध्योपासनफलत्वम्+ निराकृतम्+इदानीम्+ तस्य फलत्वम्+एव न सम्भवति+इति+आह---पण्डापूर्वार्थम्+इति। तत्---पण्डापूर्वम्। स्वतःपुरुषार्थः+ इति। स्वज्ञानमात्रजन्य+इच्छाविषयत्वाभावात्+इति भावः। साधनम्+इति। तथा च पण्डापूर्वे इच्छाविषयत्वाभावेन फलत्वाभावात्+न तत्साधनताज्ञानम्+ प्रवर्त्तकम्+इति भावः। कथम्+ प्रवृत्तिः+इति। प्रत्यवायानुत्पत्तेः प्रत्यवायप्रागभावरूपतयाजन्यत्वेन फलत्वाभावात् तत्साधनताज्ञानसम्भवेन कथम्+ ताम्+उद्दिश्य सन्ध्योपासनादौ प्रवृत्तिः+इति भावः। तदभावे---नित्यकर्माभावे। तदभावः---प्रत्यवायप्रागभावाभावः प्रत्यवायः। तदभावे---प्रत्यवायप्रागभावनाशे। तदभावः दुःखप्रागभावध्वंसः। इति+इत्यस्य सुवचत्वादिति+अनेन+अन्वयः। योगक्षेमसाधारणेति। जन्याजन्यसाधारणेति+अर्थः। तल्लक्षणम्+तु यस्मिन् सति+अग्रिमक्षणे यस्य सत्त्वम्+अति च+असत्त्वम्+ तत् तज्जन्यम्+इति। कलञ्जम्+इति। शूल्यम्+ मांसम्+ कलञ्जम्+इति केचित्। विषलिप्तवाणाहतमृगमांसमिति+अन्ये। पलाण्डुः+इति+अपरे। रक्तलशुनम्+इति+अपस्तम्बभाष्यकाराः+ हरदत्ताचार्याः। नञर्थान्वयः इति। तथा च+अत्र कलञ्जभक्षणम्+इष्टसाधनत्वाद्यभाववत्+इति बोधः स्यात्। सः+ च न सम्भवति, कजलञ्जभक्षणे इष्टसाधनत्वाद्यभावस्य+सत्त्वात्+इति भावः। ननु+एकस्या विधिविभक्तेः+वैरूप्येण+अर्थोपस्थापकत्वम्+अयुक्तम्+इति+अस्वरसात्+आह---अथवा+इति। विशेष्यवति---कृतिसाध्यत्वादिमति। तथा च विशेषणाभावप्रयुक्तः+ विशिष्टाभावः+ इति भावः। प्राभाकरः शङ्कते---ननु+इति। श्येनेन---श्येननाम्+अधेयेन। अभिचरन्---शत्रुमरणम्+ कामयमानः। न निषेधः+ इति। यज्ञीयपश्वालम्भनानुरोधेन मा हिंस्यादिति निषेधस्य वैधहिंसेतरहिंसापरत्वात्+इति भावः। प्रायश्चित्तोपदेशात्+इति। अभिचारम्+अहीनम्+च त्रिभिः कृच्छ्रैः+व्यपोहति+इति मनूक्तप्रायश्चित्तोपदेशवैयर्थ्यापत्त्या निषेधविधेः श्येनातिरिक्तहिंसापरत्वम्+ न सम्भवति+इति भावः। हिंसास्वरूपप्रतिपादनेन श्येनयागस्य हिंसात्वम्+ समर्थयितुम्+ शङ्कते---न च+इति। विशेषणत्वात्+इति। तथा च मरणोद्देश्यक मरणानुकूलव्यापारस्य हिंसात्वेन श्येनयागस्य मरणोद्देश्यकत्वात्+ हिंसात्वसम्भवः+ इति भावः। विशेषणात्+इति। तथा च मरणोद्देश्यकादृष्टाद्वारकमरणानुकूल व्यापारस्य+एव हिंसात्वेन श्येनस्य+अदृष्टद्वारा+एव मरणसाधनत्वात्+न हिंसात्वम्+इति भावः। ननु मरणोद्देश्यक-मरणानुकूलव्यापारस्य हिंसात्वेन्योद्देश्यक-यादृशनाराचप्रक्षेपात्+ ब्राह्मणस्य बधः+तादृशनाराचप्रक्षेपस्य मरणोद्देश्यकत्व+अभावेन हिंसात्वाभावात् प्रायश्चित्तविधानवैयर्थ्यम्+अतः आह---अन्योद्देश्यकेति। वाचनिकम्+इति। वचनप्राप्तम्+इति+अर्थः। न तु निषेधविधिविषयतया+इति भावः। श्येनवारणाय---श्येनयागस्य हिंसात्ववारणाय। अदृष्टाद्वारकत्वेन+इति। तथा च मरणोद्देश्यकादृष्टाद्वारक-मरणानुकूलव्यापारस्य हिंसात्वात्, श्येनयागस्य+अदृष्टद्वारा+एव वैरिमरणसाधनत्वात्+न हिंसात्वम्+इति भावः। अतः+ एव---अदृष्टाद्वारकत्वविशेषणात्+एव। न हिंसात्वम्+इति। तादृशशिवपूजादेः+हिंसात्ववारणाय+आवश्यकेन+अदृष्टाद्वारकत्वविशेषणेन श्येनस्य+अपि यागस्य हिंसात्ववारणम्+इति भावः। कश्चित् तटस्थः शङ्कते---न च+इति। तथा---साक्षात्+मरणजनकः। तज्जन्यापूर्वम्+इति। साक्षान्मरणजनकः+ इति+अनुषङ्गेण+अन्वयः। हिंसात्वानापत्तेः+इति। तादृश-खड्गाघातस्य हिंसात्वानुपपत्तेः+इति+अर्थः, तस्य साक्षात्+मरणजनकत्व+अभावात्+इति भावः। श्येनयागस्य बलवत्+अनिष्टाननुबन्धित्वम्+उपपादयताम्+ न्यायसिद्धान्तमञ्जरीकृताम्+ मतम्+आह---केचित् तु+इति। हिंसा---साक्षात्+मरणानुकूलव्यापारः। तेन---साक्षात्+मरणजनकव्यापारस्य हिंसात्वस्वीकारेण। तस्य----खड्गाघातादेः+एव। पापजनकत्वम्+इति। स्वीक्रियते+ इति शेषः। न च पूर्वेण पौनरुक्त्यम्+इति वाच्यम्। पूर्वम्+ साक्षात्+मरणजनकस्य श्येनजन्यापूर्वस्य हिंसात्वम्+आशङ्कितम्, इह च तथाभूतस्य खड्गाघातादेः+इति भेदात्। वस्तुतः+तु+एतन्मते श्येनयागजन्यापूर्वस्य खड़्गाद्यभिघातम्+ प्रति+एव व्यापारविधया हेतुत्वेन मरणम्+ प्रति+अन्यथासिद्धत्वात् साक्षात्+मरणजनकत्वाभावेन पौनरुक्त्याप्रसक्तेः। न च व्रणपाकपरम्परया मरणजनकस्य खड्गाघातादेः+हिंसात्वानुपपत्तिः, साक्षात्+मरणजनकत्वाभावात्+इति वाच्यम्। एतन्मते+अनन्यथासिद्धनियतपूर्ववृत्तितावच्छेदकधर्मवत्त्वस्य+एव साक्षात्+जनकत्वपदार्थतया खड्गाभिघातस्य स्वजन्य-सन्निपातादि-दोषद्वारा+एव हेतुत्वात्+ व्यापारेण व्यापारिणः+अन्यथासिद्धत्वाभावेन तत्र+अपि निरुक्तसाक्षात्+जनकत्वसत्त्वात्। ननु+एवम्+ सति+आस्तिकानाम्+ कथम्+ न तत्र प्रवृत्तिः+इति+अतः+ आह---अग्रिमेति। खड्गाभिघातादिजन्यम्+इति+अर्थः। श्येनस्य पापजनकत्वे खड्गाघातादेः+अभिचारत्वे च यादृश-शत्रुम्+उद्दिश्य श्येनः कृतः, तादृशशत्रौ खड़्गाघातात् पूर्वम्+ दैवान्मृते खड्गाघातादिरूपाभिचाराभावेन यागकर्त्तुः प्रायश्चित्तानुपपत्तिः+इत्यस्वरसम्+ सूचयितुम्+आह-- इति+आहुः+इति। उदयनाचार्यस्य मतम्+आह---आचार्याः+तु+इति। तन्मते विध्यर्थः+च+आप्ताभिप्रायः, लोके आप्ताभिप्राये लिङः शक्तिग्रहात्, वेदे तु परिशेषात्+ईश्वराभिप्राये पर्यवसानात्। सः+ च स्व+इष्टसाधनतानुमापकः। तत्+च स्व+इष्टसाधनताज्ञानम्+ प्रवर्त्तकम्। तथा च+उक्तम्+ कुसुमाञ्जलौ पञ्चमः+तवके---"विधिः+वक्तुः+अभिप्रायः प्रवृत्त्यादौ लिङादिभिः। अभिधेयः+अनुमेयाः+ तु कर्त्तुरिष्टाभ्युपायता"।। इति। आज्ञादि+इति। आदिन+अनुज्ञ+अभ्यर्थनादीनाम्+ परिग्रहः। उत्कृष्टपुंसः स्वाभिलषितोपायकार्यत्वाभिधानम्+आज्ञा। एतत्+एव हीनस्य+अभ्यर्थना। प्रवृत्तस्य नियोज्यस्य तद्धितोपायोक्तिः+अनुज्ञा+इति भेदः। लाघवात्+इति। बलवत्+अनिष्टाननुबन्धीष्टसाधनत्वाद्यपेक्षयेच्छात्वेन विधिशक्तौ लाघवात्+इति भावः। एवञ्च---इच्छामात्रस्य विध्यर्थत्वे च। इति+अर्थः---इति+आकारकशाब्दबोधः। ततः---शाब्दबोधानन्तरम्। इष्टसाधनत्वादिकम्+इति। आदिना बलवत्+अनिष्टाननुबन्धित्वपरिग्रहः। अनुमायेति। अनुमानप्रयोगः+च---यागः बलवत्+अनिष्टाननुबन्धीष्टसाधनम्+ कृतिसाध्यत्वप्रकारक+आप्तसमवेत+इच्छाविषयत्वात्, कृतिसाध्यत्वप्रकारकमन्मात्रसमवेतेच्छाविषय-मत्कर्त्तृक-भोजनवत्+इति। ननु वेदस्य+अपौरुषेयत्वात् कस्य+इच्छा लिङा बोधनीयेति+अतः+ आह---यः+तु+इति। मीमांसकः+तु+इति+अर्थः। पौरुषेयत्वम्+---सजातीयोच्चारणा+अनपेक्ष+उच्चारितजातीयत्वम्। तदर्थः+च---स्वसमानजातीयवाक्यस्य यदुच्चारणम्+ ज्ञानम्+ तदनपेक्षम्+ तदप्रयोज्यम्+ यदुच्चारणम्+ कण्ठाद्यभिघातः प्रयत्नः वा तज्जन्य-जातीयत्वम्+इति। कुसुमाञ्जलिरीत्या परिहरति---विधिः+एव+इति। मानम्+इति+उत्तरेण+अन्वयः। गर्भः+ इव+इति। यथा कुमार्याः+ गर्भः पुंयोगे मानम्+, तथा श्रुतिकुमारीमध्यस्थः++ विधिः+एव श्रुतेः पुंयोगे पौरुषेयत्वे मानम्। वेदे विध्यर्थघटकाप्तस्य+ईश्वरे पर्यवसनात्+इति भावः। कर्त्रस्मरणम्---वेदकर्त्तुः+स्मर्यमाणत्वम्, अस्मर्यमाणकर्त्तृकत्वम्+इति यावत्। तथा च वेदः+पौरुषेयः सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्त्तृकत्वात्+इति+अनुमानम्+ वेदपौरुषेयत्वे बाधकम्+इति भावः। कपिलः+इति सम्पातायातम्। कर्त्तृस्मरणस्य+एव प्रतीयमानत्वात्+इति। कणादाक्षपादादिरचित-वेदसकर्त्तृकत्वबोधक-सूत्ररूप-स्मृतेः+उपलभ्यमानत्वात्+इति+अर्थः। तथा च पूर्वोक्तानुमानम्+ न बाधकम्+, हेतोः+असिद्धत्वात्, पौरुषेयत्ववादिभिः प्रलये साम्प्रदायविच्छेदस्य+अभ्युपगमात् विशेषणासिद्धेः, श्रृतिस्मृतिभिः कर्त्तुः प्रमीयमाणत्वात्+ विशेष्यासिद्धेः+च+इति भावः। तत्र+एव---तत्+तत्स्मृतिषु+एव। तथा च तत्+तत्स्मृतौ कर्त्तुः+उल्लेखात् तत्कर्त्तुः सर्वस्मरणागोचरतया स्मर्यमाणकर्त्तृकत्वम्+एव, नास्मर्यमाणकर्त्तृकत्वम्+इति स्मृतीनाम्+ न+अपौरुषेयत्वापत्तिः+इति भावः। वेदे+अपि तथैव+इति+आह---वेदे+अपि+इति। वेदस्य स्मर्यमाणकर्त्तृकत्वे स्मृतिम्+ दर्शयति----एवम्+इति। ननु  वेदनित्यत्वप्रतिपादक-भारतादि-वाक्यम्+एव वेदस्य+अपौरुषेयत्वे प्रमाणम्+इति चेत्,  तत्र+आह---स्वयम्भूः+इति। नित्यः+ इति+अर्थः। एषः+ भगवानिति+अपि वेदविशेषणम्। स्तुतिमात्रम्+इति। तथा च पौरुषेयत्वबोधक-बहुतरश्रुतिस्मृत्योः+विरोधेन+अपौरुषेयत्वबोधकानाम्+ महाभारतादिवाक्यानाम्+ न स्वार्थपरत्वम्+अप्रामाण्यापत्तेः+अपि तु वेदस्तुतिपरत्वम्+इति भावः। पौरुषेयत्वे बाधकम्+आशङ्क्य परिहरति---न च+इति। भ्रमादीत्यादिना विप्रलिप्सादिपरिग्रहः। तेषाम्+ पुरुषधर्मत्वात्+इति भावः। अतः+ एव---सर्वविषयकनित्यज्ञानाभावात्+एव। वेदस्य+अपौरुषेयत्वे+अपरम्+ बाधकम्+आह---किञ्च+इति।।१४९-१५०।।

		उपादानस्य च+अध्यक्षम्+ प्रवृत्तौ जनकम्+ भवेत्।
		निवृत्तिः+तु भवेत्+ द्वेषात्+ द्विष्टसाधनताधियः।।१५१।।
		यत्नः+ जीवनयोनिः+तु सर्वद+अतीन्द्रियः+ भवेत्।
		शरीरे प्राणसञ्चारे कारणम्+ तत् प्रकीर्त्तितम्।।१५२।।
		अतीन्द्रियम्+ गुरुत्वम्+ स्यात् पृथिव्यादिद्वये तु तत्।
		अनित्ये तदनित्यम्+ स्यात्+नित्ये नित्यम्+उदाहृतम्।।१५३।।
		तदेवासमवायि स्यात् पतनाख्ये तु कर्मणि।
		सांसिद्धिकम्+ द्रवत्वम्+ स्यात्+नैमित्तिकम्+अथापरम्।।१५४।।
		सांसिद्धिकम्+तु सलिले द्वितीयम्+ क्षितितेजसोः।
		परमाणौ जले नित्यम्+अन्यत्र+अनित्यम्+उच्यते।।१५५।।

	उपादानस्य+इति। उपादानस्य समवायिकारणस्याध्यक्षम्+ प्रत्यक्षम्+ प्रवृत्तौ कारणम्+इति। निवृत्तिः+इति। द्विष्टसाधनताज्ञानस्य निवृत्तिम्+ प्रति जनकत्वम्+अन्वयव्यतिरेकाभ्याम्+अवधारितम्+इति भावः।।१५१।। यत्नः+ इति। जीवनयोनियत्नः+ यावत्+जीवनम्+अनुवर्त्तते, सः+ च+अतीन्द्रियः। तत्र प्रमाणम्+आह---शरीरः+ इति। प्राणसञ्चारः+ हि+अधिकश्वासादिः प्रयत्न-साध्यः। इत्थञ्च प्राणसञ्चारस्य सर्वस्य प्रयत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधात्+च+अतीन्द्रिययत्नसिद्धिः। सः+ एव जीवनयोनिः+यत्नः।।१५२।।
	गुरुत्वम्+ निरूपयति---अतीन्द्रियम्+इति। अनित्येति। अनित्ये---द्व्यणुकादौ। तत्+---गुरुत्वम्+अनित्यम्, नित्ये----परमाणौ नित्यम्। गुरुत्वम्+इति+अनुवर्त्तते। तत्+---गुरुत्वम्। असमवायि---असमवायिकारणम्। पतनाख्यः+ इति। आद्यपतने इति+अर्थः। द्रवत्वम्+ निरूपयति---सांसिद्धिकम्+इति। द्रवत्वम्+ द्विविधम्+---सांसिद्धिकम्+ नैमित्तिकञ्च+इति। द्वितीयम्+ नैमित्तिकम्। परमाणौ+इति। जल-परमाणौ द्रवत्वम्+ नित्यम्+इति+अर्थः। अन्यत्र पृथिवीपरमाण्वादौ जलद्व्यणुकादौ च द्रवत्वम्+अनित्यम्।।१५३--१५५।।
	साम्प्रदायिकैः+उपादानानभ्युपगमात्+उपादानशब्दस्य+अर्थम्+आह---समवायिकारणस्य+इति। अधिष्ठानस्य+इति+अर्थः। तेन मृदङ्गादौ शब्दसाध्यकप्रवृत्तेः+न+अनुपपत्तिः, तदुपादानस्य+आकाशस्य+अतीन्द्रियत्वे+अप्यधिष्ठानस्य मृदङ्गादेः+इन्द्रियग्राह्यत्वत्+इति भावः। प्रयत्नसाध्यः+ इति। धावतः प्रयत्नोत्कर्षेण श्वासप्रश्वासोत्कर्षदर्शनात्+अधिकश्वासादिरूपप्राणसञ्चारस्य प्रयत्नसाध्यत्वम्+अवश्यकम्+इति भावः। इत्थञ्च---एतादृशप्राणसञ्चारस्य प्रयत्नसाध्यत्वसिद्धौ च। प्रयत्नसाध्यत्वानुमानात्+इति। प्रयोगः+च---सुषुप्तिकालीनश्वासः प्रयत्नजन्यः श्वासत्वात्, धावतः श्वासवत्+इति। तथा च+उक्तानुमानात् प्रत्यक्षयत्नबाधसहकृतात्+अतीन्द्रिय-यत्नसिद्धिः+इति भावः।।
	अतीन्द्रियम्+इति+इति। न्यायलीलावतीकारः+तु----"न चेत्+एवम्+ पृष्ठाद्यारोपितपदार्थस्य गुरुत्वानुपलम्भ" इत्यादिना गुरुत्वम्+अदृष्टसापेक्ष-त्वगिन्द्रियवेद्यम्+इति+आहुः। द्वितीयादिपतनस्य वेगासमवायिकारणकत्वात्+आह---आद्येति। द्वितीयादिपतनस्य गुरुत्वम्+ यथासमवायिकारणम्+ तथा वेग+अपि+इति न तेन गुरुत्वसिद्धिः+इत्याद्यपतनम्+उपात्तम्। तथा च+आद्यपतनम्+असमवायिकारणजन्यम्+ क्रियात्वात् संयोगासमवायिकारणक्रियावदि+इति+अनुमानात् पतनासमवायिकारणतया गुरुत्वसिद्धिः+इति भावः। न च लघुत्वापकर्षः+ एव गुरुत्वम्+ स्यात्+इति वाच्यम्। गुरुत्वस्य प्रमाणसिद्धत्वात् तदभावस्य+एव लघुत्वौचित्यात्। न च तेजसाम्+आद्यक्रियासमवायिकारणतया लघुत्वसिद्धिः+इति वाच्यम्। तेजसामाद्यक्रियाया अदृष्टेन+एव+उपपत्तेः+लघुत्वासिद्धेः। नैमित्तिकम्+इति। नैमित्तिकद्रवत्वोत्पत्तिप्रक्रिया पाकजरूपाद्युत्पत्तिप्रक्रियावत्+ बोध्या। तत्+ यथा---वह्नेः+नोदनादभिघातात्+वा घृताद्यारम्भकपरमाणौ क्रिया, ततः परमाण्वन्तरात्+ विभागः+ततः+  आरम्भकसंयोगनाशः+ततः+ द्व्यणुकनाशः+ततः परमाणौ द्रवत्वान्तरोत्पत्तिः+ततः+तत्र पुनः कर्मणा द्व्यणुकारम्भकसंयोगात्+ द्व्यणुकोत्पत्तिः+ततः कारणगुणक्रमेण कार्ये द्रवत्वोत्पत्तिः+इति। ननु हिमकरकादेः+अपि नैमित्तिकद्रवत्ववत्त्वात् पृथिवीत्वम्+इति चेत्। न। दत्तोत्तरत्वात्। करका पृथिवी कठिनसंयोगवत्त्वात्+इति चेत्। न। अनुष्णाशीतस्पर्शवत्त्वस्य तत्रोपाधित्वात्। प्रागुक्तोपाधिलक्षणाभावात्+नायम्+उपाधिः+इति चेत्। न। यद्व्यावृत्त्या पक्षे साध्यसाधनसम्बन्धः+ व्यावर्त्तते, सः+ धर्मः+तत्र हेतौ+उपाधिः+इति तल्लक्षणात्। साध्यसाधनसम्बन्धव्यावृत्तिः प्रकृते द्वयोः+अपि व्यावृत्त्या। यत्र तु पक्षवृत्तिः+हेतुः+तत्र साध्यमात्रव्यावृत्त्येति विशेषः।।१५३-१५५।।
	
		नैमित्तिकम्+ वह्नि-योगात् तपनीय-घृतादिषु।
		द्रवत्वम्+ स्यन्दने हेतुः+निमित्तम्+ संग्रहे तु तत्।।१५६।।
		स्नेहः+ जले सः+ नित्यः+अणौ+अनित्यः+अवयविनि+असौ।
		तैलान्तरे तत्+प्रकर्षात्+ दहनस्य+अनुकूलता।।१५७।।

		कुत्रचित् तेजसि कुत्रचित् पृथिव्याञ्च नैमित्तिकम्+ द्रवत्वम्। तत्र कः+ वा नैमित्तिकार्थः+तत्+ दर्शयति---नैमित्तिकम्+इति। वह्नि+इति। अग्निसंयोगजन्यम्+ नैमित्तिकम्+ द्रवत्वम्। तत्+च सुवर्णादिरूपे तेजसि घृतजतुप्रभृति-पृथिव्याम्+ च वर्त्तते इति+अर्थः। हेतुः+इति। असमवायिकारणम्+इति+अर्थः। संग्रहे सक्तुकादिसंयोगविशेषे। तत्+ द्रवत्वम्+ स्नेहसहितम्+इति बोद्धव्यम्। तेन द्रुतसुवर्णादीनाम्+ न संग्रहः।।१५६।।
		स्नेहम्+ निरूपयति---जलम्+ इति। जलम्+ एव+इति+अर्थः। असौ स्नेहः। ननु पृथिव्याम्+अपि तैले स्नेहः+ उपलभ्यते। न च+असौ जलीयः। तथा सति दहनप्रातिकूल्यप्रसङ्गात्, अतः+ आह---तैलान्तरे इति। तत्प्रकर्षात्---स्नेहप्रकर्षात्। तैले उपलभ्यमानः स्नेहः+अपि जलीयः+ एव। तस्य प्रकृष्टत्वात्+अग्नेः+आनुकूल्यम्। अपकृष्टस्नेहम्+ हि जलम्+ वह्निम्+ नाशयति+इति भावः।।१५७।।
		"काचादिषु द्रवत्वे+अपि संग्रहाभावात्। आप्यत्वे तु संग्रहप्राप्तेः+इ"ति न्यायलीलावत्युक्तम्+अनुस्मरन् द्रवत्वकार्यम्+ दर्शयति---संग्रहः+ इति। प्रशस्तपादाचार्याः+तु द्रवत्वस्य+एव स्यन्दनहेतुत्वम्+ स्नेहमात्रस्य च संग्रहहेतुत्वम्+आहुः। असौ---तैले प्रतीयमानः स्नेहः। जलीयः---तैलान्तर्गत-जलभागनिष्ठः। दहनप्रातिकूल्यप्रसङ्गात्---दहननाशप्रसङ्गात्, दहननाशम्+ प्रति संयोगेन जलस्य हेतुत्वात्+इति भावः।।१५६-१५७।।

		संस्कारभेदः+ वेगः+अथ स्थितिस्थापक-भावने।
		मूर्त्तमात्रे तु वेगः स्यात् कर्मजः+ वेगजः क्वचित्।।१५८।।
		स्थितिस्थापक-संस्कारः क्षितौ केचित्+चतुर्षु+अपि।
		अतीन्द्रियः+असौ विज्ञेयः क्वचित् स्पन्दे+अपि कारणम्।।१५९।।
		भावनाख्यः+तु संस्कारः+ जीववृत्तिः+अतीन्द्रियः।
		उपेक्षानात्मकः+तस्य निश्चयः कारणम्+ भवेत्।।१६०।।
		स्मरणे प्रत्यभिज्ञायाम्+अपि+असौ हेतुः+उच्यते।
		धर्माधर्मावत्+दृष्टम्+ स्यात्+ धर्मः स्वर्गादिसाधनम्।।१६१।।
		गङ्गास्नानादि यागादि व्यापारः परिकीर्त्तितः।
		कर्मनाशाजलस्पर्शादिना नाश्यस्तु+असौ मतः।।१६२।।

	संस्कारम्+ निरूपयति---संस्कारभेदः+ इति। वेग-स्थितिस्थापक-भावनाभेदात् संस्कारः+त्रिविधः+ इति+अर्थः। मूर्त्तमात्रम्+ इति। कर्मज-वेगजभेदात्+ वेगः+ द्विविधः+ इति+अर्थः। शरीरादौ हि नोदनजनितेन कर्मणा वेगः+ जन्यते, तेन च पूर्वकर्मनाशः+ततः+ उत्तरम्+ कर्म। एवम्+अग्रे+अपि। विना च वेगम्+ कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाशः+ उत्तरकर्मोत्पत्तिः+च न स्यात्। यत्र वेगवता कपालेन जनिते घटे वेगः+ जन्यते, सः+ वेगजः+ वेगः।।१५८।।
		स्थितिस्थापकेति। आकृष्टशाखादीनाम्+ परित्यागे पुनः+गमनस्य स्थितिस्थापकसाध्यत्वात्। केचित्+इति। चतुर्षु क्षित्यादिषु स्थितिस्थापकम्+ केचित्+मन्यन्ते, तत्+अप्रमाणम्+इति भावः। असौ---स्थितिस्थापकः। क्वचित्---आकृष्टशाखादौ।।१५९।।
		भावनाख्यः+ इति। तस्य---संस्कारस्य। उपेक्षात्मकज्ञानात् संस्कारानुत्पत्तेः+उपेक्षानात्मकः+  इति+उक्तम्। तत्संशयात् संस्कारानुत्पत्तेः+निश्चयः+ इति+उक्तम्। तेन+उपेक्षान्यनिश्चयत्वेन संस्कारम्+ प्रति हेतुता+इति भावः। ननु स्मरणम्+ प्रति+उयुपेक्षान्यनिश्चयत्वेन हेतुत्वम्+, तेन+उपेक्षादिस्थले न स्मरणम्। इत्थञ्च संस्कारम्+ प्रति ज्ञानत्वेन+एव हेतुतास्तु+इति चेत्+न। विनिगमनाविरहेण+अपि संस्काम्+ प्रति+उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात्। किञ्च+उपेक्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारम्+ प्रति+उपेक्षान्यनिश्चयत्वेन हेतुताया सिद्धत्वात्।।१६०।।

		तत्र प्रमाणम्+ दर्शयति---स्मरणे इति। असौ---संस्कारः। यतः स्मरणम्+ प्रति+अभिज्ञानञ्च जनयति, अतः संस्कारः कल्प्यते। विना व्यापारम्+ पूर्वानुभवस्य स्मरणादिजननासामर्थ्यात्, स्वस्वव्यापारान्यतराभावे कारणत्वासम्भवात्। न च प्रत्यभिज्ञानम्+ प्रति तत्तत्संस्कारस्य हेतुत्वे प्रत्यभिज्ञायाः संस्कारजन्यत्वेन स्मृतित्वापत्तिः+इति वाच्यम्। अप्रयोजकत्वात्। परे तु+अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्धसंस्कारस्य हेतुत्वापेक्षया तत्+तत्स्मरणस्य+एव प्रत्यभिज्ञाम्+ प्रति हेतुत्वम्+ कल्प्यते+ इति+आहुः।। अदृष्टम्+ निरूपयति---धर्मेति। स्वर्गात्+इति। स्वर्गादि-सकलसुखानाम्+ स्वर्गसाधनीभूत-शरीरादीनाम्+च साधनम्+ धर्मः+ इति+अर्थः।।१६१।।

		तत्र प्रमाणम्+ दर्शयितुम+आह---यागादीति। यागादिव्यापारतया हि धर्मः कल्प्यते, अन्यथा यागादीनाम्+ चिरविनष्टतया निर्व्यापारतया च कालान्तरभाविस्वर्गजनकत्वम्+ न स्यात्। तदुक्तम्+आचार्यैः "चिरध्वस्तम्+ फलायालम्+ न कर्मातिशयम्+ विना" इति।। ननु यागध्वंसः+ एव व्यापारः स्यात्। न च प्रतियोगि-तद्ध्वंसयोः+एकत्राजनकत्वम्, सर्वत्र तथात्वे मानाभावात्। न च त्वन्मते फलानन्त्यम्, मन्मते चरमफलस्यापूर्वनाशकत्वात्+न तथात्वम्+इति वाच्यम्, कालविशेषस्य सहकारित्वात्+इति+अतः+ आह---गङ्गास्नानेति। गङ्गास्नानस्य हि स्वर्गजनकत्वे+अनन्तानाम्+ जलसंयोगध्वंसानाम्+ व्यापारत्वम्+अपेक्ष्य+एकम्+अपूर्वम्+एव  कल्प्यते लाघवात्+इति भावः। ननु ध्वंसः+अपि न व्यापारः+अस्तु। न च निर्व्यापारस्य चिरध्वस्तस्य कथम्+ कारणत्वम्+इति वाच्यम्। अनन्यथासिद्धनियतपूर्ववर्त्तित्वस्य तत्र+अपि सत्त्वात्। अव्यवहितपूर्ववर्त्तित्वम्+ हि चक्षुःसंयोगादेः कारणत्वे, न तु सर्वत्र, कार्यकालवृत्तित्वम्+इव समवायिकारणस्य कारणत्वे इति+अतः+ आह----कर्मनाशेति। यदि हि+अपूर्वम्+ न स्यात्, तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वम्+ धर्मस्य न स्यात्। न हि तेन यागादेः+नाशः प्रतिबन्धः+ वा कर्त्तुम्+ शक्यते, तस्य पूर्वम्+एव वृत्तत्वात्+इति भावः। एतेन देवताप्रीतेः+एव फलत्वम्+इति+अपास्तम्। गङ्गास्नानादौ सर्वत्र देवताप्रीतेः+असम्भवात्+च। देवतायाः+चेतनत्वे+अपि तत्+प्रीतेः+अनुद्देश्यत्वात्। प्रीतेः सुखस्वरूपत्वेन विष्णुप्रीत्यादौ तदसम्भवात्, जन्यसुखादेः+तत्र+अभावात्। तेन विष्णुप्रीतिजन्यत्वेन पराभिमत-स्वर्गादिः+एव विष्णुप्रीतिशब्देन लक्ष्यते।।१६२।।
		
		त्रिविधः+ इति। एतत् त्रितयसाधारणम्+ संस्कारत्वम्+ जातिः, स्वकारणसजातीयकार्यजनकत्वस्य+असति बाधके सामान्यनियतत्वात्। तथा च+उक्तम्+ न्यायलीलावतीकारैः----"स्वकारणसजातीयकार्यजनकत्वम्+असति बाधके सामान्यनिष्ठम्+इ"ति। सूक्तिकाराः+तु संस्कारत्वम्+ न जातिः+इति+आहुः। तेन---वेगेन। ननु वेगस्य कर्मनाशकत्वे मानाभावः+ इति+अतः+ आह---विना च+इति। वेगम्+ विना पूर्वकर्मनाशः+ न स्यात्+इति+अन्वयः। कर्मनाशकस्य+उत्तरसंयोगस्य तदानीम्+अभावात्+ वेगस्य+एव कर्मनाशकत्वम्+ कल्प्यते+ इति भावः। न च कर्मा+एव कर्मान्तरकारणम्+अस्तु किम्+ वेगेन+इति वाच्यम्+, तस्य कर्मान्तरासमानकालत्वात्, असमवायिकारणानाम्+च कार्यसमानकालत्वनियमात्। वेगरहितशरीरकर्माणि तु प्रयत्नवत्+आत्मसंयोगासमवायिकारणकानि+इति ध्येयम्। उपस्कारकाराः+तु---"स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननादि"ति+उत्तरसंयोगस्य पूर्वकर्मनाशकत्वम्+आहुः। ननु पूर्वकर्मणः+ नाशाभावे+अपि का क्षतिः+अतः+ आह---कर्मोत्पत्तिः+च+इति। तत्र हेतुः---कर्मणः कर्मप्रतिबन्धकत्वात्+इति। केचित् भाष्यकाराः। तथा च भाष्यम्+---स्थितिस्थापकः+तु स्पर्शवत्+द्रव्येषु वर्त्तमानः+ इति। 
	संस्कारानुत्पत्तेः+इति। संस्कारकार्यस्य स्मरणादेः+अदर्शनात् संस्कारानुत्पत्तिकल्पनम्+इति भावः। इत्थम्+च---उपेक्षाज्ञानात् स्मृतिवारणे च। ज्ञानत्वेन+एव+इति। शुद्धज्ञानत्वेन+एव। हेतुता+अस्तु+इति। उपेक्षान्यनिश्चयत्वापेक्षया लाघवात्+इति भावः। ननु संस्कारम्+ प्रति ज्ञानत्वेन ज्ञानस्य हेतुत्वे कारणतावच्छेदकलाघवम्+अस्ति, त्वत्पक्षे तु न किञ्चित्+ विनिगमकम्+इति+अतः+ आह---किञ्च+इति। गुरुत्वात्+इति। संस्कारम्+ प्रति ज्ञानत्वेन हेतुत्वे उपेक्षात्मकात्+अपि निष्फलः संस्कारः स्यात्,  तस्य+अपि ज्ञानत्वात्। तथा च+अनन्त-निष्फलसंस्कार-तत्प्रागभाव-ध्वंसकल्पनापेक्षय+उपेक्षान्यनिश्चयत्वस्य लघुत्वात्+तस्य+एव हेतुत्वम्+उचितम्+इति भावः। यतः+ इति। अनुभवः+ इति+आदिः। यादृशव्यापारादिति+अर्थः। अतः---तादृशव्यापारसम्पत्त्यर्थम्। कल्प्यते+ इति। कदाचित्+अनुभूतस्य सर्वदा स्मरणापत्तेः+अनुभवध्वंसस्य+अन्यस्य वा व्यापारत्व+असम्भवात्+इति भावः। जननासामर्थ्यात्+इति। अनुभवस्य विनष्टत्वेन पूर्ववृत्तित्वाभावात्+इति भावः। अन्यतराभावः+ इति। विनष्टस्य कारणस्य स्वरूपतः+असतः+ व्यापाराभावे स्वजन्यव्यापारवत्तासम्बन्धेन+अपि तस्य कारणत्वम्+ न स्यात्+इति भावः। अप्रयोजकत्वात्---संस्कारजन्यत्वस्य स्मृतित्व+अप्रयोजकत्वात्, संस्कारध्वंसस्य स्मृतित्वापत्तेः+इति भावः। मणिकारानुयायिनाम्+ मतम्+आह--परे तु+इति। कल्प्यते+ इति। उद्बुद्धसंस्कारत्वेन हेतुत्वापेक्षया स्मृतित्वेन हेतुत्वे लाघवात्+इति भावः। प्रत्यभिज्ञाहेतुभूत-स्मरणम्+ प्रत्यावश्यकेन+उद्बुद्धसंस्कारेण प्रत्यभिज्ञोपपत्तौ स्मरणस्य तद्धेतुत्वकल्पनम्+ तद्व्यापारकल्पनञ्च+अयुक्तम्+इति+अस्वरसात्+आह---आहुः+इति।
	मूले स्वर्गादि+इति। आदिना पुत्रपश्वादि-दृष्टफलपरिग्रहः। यागादि+इत्यादिना होमदानादेः+वैधकर्मणः परिग्रहः। तत्र यागत्वम्+ तस्यैवेदम्+ भवतु+इति+आकारक-देवतोद्देश्यकत्वप्रकारक-स्वस्वत्वध्वंसविशिष्ट-द्रव्यविशेष्यकेच्छात्वम्। चिरविनष्टतया---निरन्वयध्वस्ततया। उक्तम्+---कुसुमाञ्जलौ प्रथमस्तवके उक्तम्। चिरध्वस्तम्+इति। चिरध्वस्तम्+ निरन्वयविनष्टम्+ कर्मातिशयम्+अपूर्वम्+ विना फलाय नालम्+ न समर्थम्+इति+अर्थः। व्यापारः स्यात्+इति। तथा च क्लृप्तेन+एव निर्वाहे+अपूर्वकल्पनम्+अनुचितम्+इति भावः। तथात्वे---प्रतियोगिध्वंसयोः+एककार्याजनकत्वनियमे। मानाभावात्+इति। विषान्तरनिवृत्तौ विषस्य+एव विषध्वंस्य+अपि हेतुत्वात् तादृशनियमे मानाभावः+ इति भावः। त्वन्मते--ध्वंसस्य व्यापारत्ववादिनाम्+ मते। फलानन्त्यम्----ध्वंसस्य+अविनाशित्वेन फलप्रवाहानन्त्यम्। तथात्वम्+---फलानन्त्यम्, अपूर्वाभावात्+इति भावः। सहकारित्वात्+इति। यादृशकालविशेषस्य फलहेतुत्वम्, तादृशस्य फलोत्तरम्+असत्त्वात्+न फलान्तरोत्पादः+ इति भावः। कल्प्यते+ इति। व्यापारतया+इत्यादिः। लाघवात्+इति। स्वध्वंसस्य व्यापारत्वे कारणीभूताभाव-प्रतियोगित्वेन स्वस्य प्रतिबन्धकत्वापत्तेः+इति+अपि बोध्यम्। ध्वंसः---यागादिध्वंसः। पूर्ववर्त्तित्वस्य+इति। तादृशपूर्ववृत्तित्वरूप-कारणत्वस्य+इति+अर्थः। तत्र+अपि---व्यापाररहित-यागादौ+अपि। ननु+अनन्यथासिद्धनियतपूर्ववर्त्तित्वम्+ न कारणत्वम्, अपि तु तादृशाव्यवहितपूर्ववर्त्तित्वम्। यागादेः+तु न तथा। तत् कथम्+ तेषाम्+ कारणत्वम्+इति+अतः+ आह---अव्यवहित+इति। न तु सर्वत्र+इति। कार्यकालवृत्तित्वम्+ यथा समवायिकारणत्वस्य घटकम्, न तथा कारणत्वमात्रस्य, प्रागभावादौ तदभावात्. तथा यागादेः कारणत्वे+अव्यवहितपूर्ववृत्तित्वम्+ न घटकम्+इति भावः। कर्मनाशाजलस्पर्शादि+इत्यादिना----"कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात्। गण्डकीबाहुतरणात्+धर्मः क्षरति कीर्त्तनात्+इ"ति वचनसिद्धकरतोयाविलङ्घनादेः परिग्रहः। तेन---कर्मनाशाजलस्पर्शादिना। वृत्तत्वात्---उत्पन्नत्वात्+ विनष्टत्वात्+च। एतेन---वक्ष्यमाणदोषेण। स्नानादौ+इत्यादिना दानश्राद्धादेः परिग्रहः। असम्भवात्+च+इति। विग्रहवत्+चेतनदेवतानङ्गीकर्त्तृभिः+तैः+अचेतनमन्त्रस्य+एव देवतात्वाभ्युपगमात्+इति भावः। विग्रहवत्+चेतनदेवताभ्युपगमवादे+अपि+अनुपपत्तिम्+ दर्शयति---देवताया इति। अनुद्देश्यत्वात्+इति। स्वर्गकामः+ यजेतेत्यादौ स्वर्गादेः+एव+उद्देश्यत्वात्+इति भावः। तेन---विष्णुप्रीतेः फलत्वासम्भवेन।।१६०-१६२।।

		अधर्मः+ नरकादीनाम्+ हेतुः+निन्दितकर्मजः।
		प्रायश्चित्तादि-नाश्यः+असौ जीववृत्ती ति+इमौ गुणौ।।१६३।।
		इमौ तु वासनाजन्यौ ज्ञानात्+अपि विनश्यतः।
		शब्दः+ ध्वनिः+च वर्णः+च मृदङ्गादिभवः+ ध्वनिः।।१६४।।

	अधर्मः+ इति। नरकादि-सकलदुःखानाम्+ नारकीय-शरीरादीनाम्+च साधनम्+अधर्मः+ इति+अर्थः। तत्र प्रमाणम्+आह----प्रायश्चित्तः+इति। यदि हि+अधर्मः+ न स्यात्, तदा प्रायश्चित्तादिना नाश्यत्वम्+ न स्यात्। न हि तेन ब्रह्महननादीनाम्+ नाशः प्रतिबन्धः+ वा विधातुम्+ शक्यते, तस्य पूर्वम्+एव विनष्टत्वात्+इति भावः। जीवेति। ईश्वरस्य धर्माधर्माभावात्+इति भावः।।१६३।।

		इमौ---धर्माधर्मौ। वासना+इति। अतः+ ज्ञानिना कृते अपि सुकृतदुष्कृतकर्मणी न फलायालम्+इति भावः। ज्ञानात्+अपि+इति। अपिना भोगपरिग्रहः। ननु तत्त्वज्ञानस्य कथम्+ धर्माधर्मनाशकत्वम्, "न+अभुक्तम्+ क्षीयते कर्मः+ कल्पकोटिशतैः+अपि++इ"ति वचनविरोधात्। इत्थञ्च तत्त्वज्ञानिनाम्+ झटिति कायव्यूहेन सकलकर्मणाम्+ भोगेन क्षयः+ इति चेत्+न। तत्र भोगस्य वेदबोधित--नाशकोपलक्षकत्वात्। कथम्+अन्यथा प्रायश्चित्तादिना कर्मणाम्+ नाशः? तदुक्तम्---"ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते+अर्जुनः+", "क्षीयन्ते च+अस्य कर्माणि तस्मिन् दृष्टे परावरे" इति। ननु तत्त्वज्ञानिनः+तर्हि शरीरावस्थानम्+ सुखदुःखादिकम्+च न स्यात्, ज्ञानेन सर्वेषाम्+ कर्मणाम्+  नाशात्+इति चेत्+न, प्रारब्धेतरकर्मणाम्+एव नाशात्। तत्+तच्छरीरभोगजनकम्+ हि यत् कर्म, तत् प्रारब्धम्, तदभिप्रायम्+एव न+अभुक्तम्+इति वचनम्+इति।।
	नन्वीश्वरे कुतः+ न धर्मादेः+उत्पत्तिः+अतः+ आह कारिकायाम्---वासनाजन्यौ+इति। ईश्वरे मिथ्याज्ञानजन्य-रागविरहात्+न धर्मादेः+उत्पत्तिः+इति भावः। अतः---धर्माधर्मौ प्रति वासनाय हेतुत्वात्+एव। फलायालम्+इति। ज्ञानिनः+ रागरूप-सहकारि-कारणाभावात्+न तत्र धर्माद्युत्पत्तिः+इति भावः। आत्मतत्त्वविवेकदीधितिम्+अनुस्मरन् तत्त्वज्ञानस्य कर्मनाशकत्वम्+ समर्थयति----ज्ञानात्+इति। प्राचीनः शङ्कते---ननु+इति। प्राचीनाः+तु भोगात्+एव कर्मणाम्+ क्षयः+ इति+आहुः। तथा च न्यायभाष्यम्+---"सर्वाणि पूर्वकर्माणि हि+अन्ते जन्मनि विपच्यन्ते+"(४।१।६३) इति। वार्त्तिककाराः+ न्यायकन्दलीकाराः+च+अपि+एवम्+एव+आहुः। तात्पर्यटीकाकाराः+तु "न+अभुक्तम्+ क्षीयते कर्मा+इ"ति स्मृतेः+अन्त्यसुखदुःखविज्ञान-विरोधस्य कर्मणाम्+अवधारणात्। औतसर्गिकस्य क्वचित् प्रायश्चित्तादौ विशेषवचनेन+अपवादात्। क्षीयन्ते च+अस्य कर्माणि+इति श्रुतेः+यौगर्द्धिवशात्+ युगपदुत्पादिता+अनेकविधदेहोपभोगेन+अपि+उपपत्तेः+इ"ति+आहुः। मनुभाष्योक्त-दिशा प्रायश्चित्तस्य भोगरूपत्वाभ्युपगमे तु न काचित्+अनुपपत्तिः+इति बोध्यम्। वचनविरोधात्+इति। तेन वचनेन+अदृष्टनाशमात्रे भोगस्य+एव हेतुत्वप्रतिपादनात्+इति भावः। इत्थञ्च---भोगस्य+एव धर्मनाशकत्वे च। कायव्यूहेन---योगमहिम्ना+एकदा+अनेकशरीरस्वीकारेण। उपलक्षकत्वात्---सूचकत्वात्। तत्र प्रमाणम्+आह-- कथम्+इति। अन्यथा---उपलक्षकत्वाभावे। प्रायश्चित्तादिनेति। आदिना तीर्थस्नानादिग्रहः। ज्ञानस्य+अदृष्टनाशकत्वे स्मृतिम्+ श्रुतिम्+च प्रमाणयति---तदुक्तम्+इति। तर्हि---भोगस्य+एव तत्त्वज्ञानस्य+अपि धर्माधर्मनाशकत्वे। नाशात्+इति। ज्ञानस्य सर्वकर्मनाशकत्वस्वीकारे न+अभुक्तम्+इत्यादि वचनविरोधापत्त्या स्मृतिवाक्यघटकसर्वशब्दस्य सर्वशुक्ला सरस्वती+इत्यादौ+इव संकोचेन प्रारब्धेतरकर्मपरत्वात्+इति भावः। शरीरभोगजनकम+---शरीरावच्छेदेन भोगजनकम्।।१६३-१६४।।

		कण्ठसंयोगादिजन्याः+ वर्णाः+ते कादयः+ मताः।
		सर्वः शब्दः+ नभोवृत्तिः श्रोत्रोत्पन्नः+तु गृह्यते।।१६५।।
		वीचि-तरङ्ग-न्यायेन तदुत्पत्तिः+तु कीर्त्तिता।
		कदम्बकोरक-न्यायात्+उत्पत्तिः कस्यचित्+मते।।१६६।।
		उत्पन्नः कः+ विनष्टः कः+ इति बुद्धेः+अनित्यता।
		सः+अयम्+ कः+ इति बुद्धिः+तु साजात्यम्+अवलम्बते।।१६७।।
		तदेव+औषधम्+इत्यादौ सजातीयः+अपि दर्शनात्।
		तस्मात्+अनित्या एव+इति वर्णाः सर्वे मतम्+ हि नः।।१६८।।

	शब्दम्+ निरूपयति---शब्दः+ इति। नभोवृत्तिराकाशसमवेतः। दूरस्थशब्दस्य+आग्रहणात्+आह---श्रेत्रेति। ननु मृदङ्गाद्यवच्छेदेन+उत्पन्ने शब्दे श्रोत्रे कथम्+उत्पत्तिः+अतः+ आह---वीची+इति। आद्यशब्दस्य बर्हिः+दशदिगवच्छिन्नः+अन्यः शब्दः+तेन+एव शब्देन जन्यते, तेन च+अपरः+तद्व्यापकः। एवम्+ क्रमेण श्रोत्रोत्पन्नः+ गृह्यते+ इति। कदम्बेति। आद्यशब्दात्+ दशदिक्षु दश शब्दा उत्पद्यन्ते। ततः+च+अन्ये दश शब्दा उत्पद्यन्ते+ इति भावः। अस्मिन् मते कल्पनागौरवात्+उक्तम्+---कस्यचित्+मते इति।।१६४--१६६।।

	ननु शब्दस्य नित्यत्वात्+उत्पत्तिकथनम्+असङ्गतम्+अतः+ आह---उत्पन्नेति। शब्दानाम्+उत्पादविनाशप्रत्ययशालित्वात्+अनित्यत्वम्+इति+अर्थः। ननु सः+ एव+अयम्+ ककारः+ इत्यादि प्रत्यभिज्ञानात्+शब्दानाम्+ नित्यत्वम्। इत्थम्+ च+उत्पादविनाशबुद्धिः+भ्रमरूपैव+इति+अतः+ आह---सः+अयम्+इति। साजात्यम्+इति। तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वम्+ विषयः+ न तु तद्व्यक्त्यभेदः+ विषयः, उक्तप्रतीतिविरोधात्। इत्थञ्च द्वयोः+अपि बुद्ध्योः+न भ्रमत्वम्+इति।।१६७।।

		ननु सजातीये सः+अयम्+इति प्रत्यभिज्ञा कुत्र दृष्टा, इति+अतः+ आह---तदेव+इति।

		     इति महामहोपाध्याय-विद्यानिवास भट्टाचार्यसूतः+ श्रीविश्वनाथ न्यायपञ्चानन-
			    
			   भट्टाचार्य-विरचितः+ भाषापरिच्छेदः समाप्तः

	यदौषधम्+ मया कृतम्+ तदौषधम्+अन्येन+अपि कृतम्+इत्यादि-दर्शनात्+इति भावः।।१६८।।
		
		    	         इति श्रीमन्महामहोपाध्याय-विद्यानिवासभट्टाचार्य-सूत-
				श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचितायाम्+
				      सिद्धान्त-मुक्तावल्याम्+ गुणनिरूपणम्

		शब्दः+ द्रव्यम्+ सर्वगतः+ नित्यः+च+इति भट्टमतम्+ निराकुर्वन् शब्दस्य गुणत्वम्+ व्यवस्थापयितुम्+आह मूले----शब्दः+ इति। द्रव्यवैधर्म्यात्+न+अयम्+ शब्दः+ द्रव्यम्। द्रव्यवैधर्म्यम्+च+एकद्रव्यसमवायिकत्वम्। न हि द्रव्यम्+एकद्रव्यसमवायिकारणकम्+ भवति। तथा च वैशेषिकसूत्रम्----"एकद्रव्यत्वात्+न द्रव्यम्+इ"ति। तस्मात्+च्छब्दः+ गुणः। ननु तथापि कथम्+ गुणानाम्+ चतुर्विंशतित्वम्। अरुच्यालस्य- रौक्ष्यादीनाम्+अधिकानाम्+ सत्त्वात्+इति चेत्। न। नेच्छामि+इति+अरुचिनिरूपणात्। न+अपि+आलस्यम्+, यत्नाभावे तच्छब्दव्यवहारात्। न+अपि रौक्ष्यम्, आर्द्रताहीने शुष्कतावत्+अस्निग्न(ग्ध?)सामानाधिकरण्येन+अनुभवात्। कामाभिलाषरागसङ्कल्पकार्पण्य-वैराग्यादयः+ इच्छाविशेषाः+ एव+इति सिद्धम्+ गुणानाम्+ चतुर्विंशतित्वम्।।१६४-१६६।।
	तत्त्वचिन्तामणेः शब्दानित्यतावादम्+अनुस्मरन् शब्द-नित्यत्ववादिनः+ मीमांसकस्य मतम्+ निराकर्त्तुम्+आह---ननु+इति। इत्थञ्च---प्रत्यभिज्ञयाः+ शब्दनित्यत्वसिद्धौ च। भ्रमरूपेति। वर्णव्यञ्जकोत्पत्तेः+वर्णेषु+आरोपात्+इति भावः। उक्तप्रतीतिविरोधात्---उत्पादविनाशशालिप्रत्ययविरोधात्। न च+एवम्+ तत्+जातीयः+अयम्+इति स्यात्, न तु सः+अयम्+इति वाच्यम्। तज्जातीयत्वप्रतीतेः+अपि सः+अयम्+इति+आकारदर्शनात्। अधिकम्+ तु शब्दानित्यत्ववादे+अनुसन्धेयम्।	

				वङ्गेषु दक्षिणे भागे मेदिनीपुर-मण्डले।
				मालञ्च-ग्रामिक-श्रेष्ठः काश्यपान्वय सम्भवः।
				शिरोमणिः+इति ख्यातः श्रीनाथचन्द्र-भूसुरः।
				जनकः+, जननी यस्य गङ्गादेवी पतिव्रता।
				आचार्यौ यस्य च 'महामहोपाध्याय'लाञ्छनौ।
				दर्शनाध्यापक-चरौ विश्वविद्यालय-स्थितौ।
				फणिभूषणयोगेन्द्रौ गीष्पतिप्रतिमावुभौ।
				पञ्चाननाभिधः सः+अहं कलिकाता-स्थलीस्थितः।
				आत्मज्ञानप्रकर्षाय यम्+ समुद्यममाचरम्।
				मुक्तावली-संग्रहः+अयम्+ तेन+एव पूर्णताम्+ गतः।
				ग्रहषड्वसुचन्द्रांके शाकाब्दे शुचिसंक्रमे।
				परमेशार्पितः+ मोदम्+ विधत्ताम्+ सः+ विपश्चिताम्।
				यदत्र सौष्ठवम्+ किञ्चित् तद्गुरोः+एन मे न हि।
				यदत्र+असौष्ठवम्+ किञ्चित् तत्+मम+एव गुरोः+न हि।।

			          इति श्रीमत्+महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
					श्रीमत्-पञ्चानन-भट्टाचार्य-विरचितः+ 
			   		      मुक्तावलीसंग्रहः समाप्तः।।