Book Name 		: Bhasha Paricchedaha
Author			: श्रीमद्विश्वनाथ न्यायपञ्चानन भट्टाचार्य
Publisher			: श्रीसतीनाथ भट्टाचार्यः
Year of Publishing	: 1984
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name		: Bhasahpariccheda
Typed by			: प्रीती शुक्ल, जयराम् झा और श्रीमहालक्ष्मी
Proofcheck by		:  प्रीती शुक्ल, विभूतिनाथ झा और एन्. श्रवण्
Sandhi Split by		:  जयराम् झा और एन्. श्रवण्
Sandhi Verification by: Dr. Tirumala Kulakarni, Poornaprajna Vidyapeetha, Bangalore-28. tkulakarni@gmail.com
Proof Verification by	: Dr. Tirumala Kulakarni

		 भाषापरिच्छेदः
		 प्रत्यक्षखण्डम् 
		सिद्धान्तमुक्तावली 

<1-1>
	चूडामणीकृत-विधु-र्वलयीकृत-वासुकिः।
	भवो भवतु भव्याय लीलाताण्डवपण्डितः॥1॥

	निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः।
	विशदीकरवाणि कौतुकान् ननु राजीवदयावशंवदः॥2॥

		मुक्तावलीसंग्रहः
	योगेन्द्रं ज्ञानदातारं तं नत्वा फणिभूषणम्। 
	मुक्तावलेः संग्रहोऽयं यत्नतः क्रियते मया॥ 
	ज्ञानार्क-किरणोद्दीप्त-विबुधाय न मे श्रमः।
	स्वात्मज्ञान-विबोधाय भवतीह ममोद्यमः॥ 
	
	निर्विघ्न-परिसमाप्तये कृतस्य मङ्गलस्येश्वरनिर्द्देशरूपस्य "शिष्या अप्येवं कुर्यु"रिति शिष्टशिक्षायै निबंन्धनं कुर्वन्नीश्वरं प्रार्थयते---चूडामणीति। अचूडामणिः चूडामणिवत् सम्पद्यमानः कृत इति चूडामणीकृतः। अभूततद्भाव इत्यादिना च्वि-प्रत्ययः। एवं वलयीकृतेत्यत्रापि बोध्यम्। भवत्यस्मादिति भवो महादेवः, भव्याय मङ्गलाय। कीदृशो भव इत्याह---लीलेति। लीलया ताण्डवं नृत्यम्, तत्र पण्डितः कुशल इत्यर्थः। इदं च विशेष्यं, नातः समाप्तपुनरात्तत्वम्॥ वस्तुतस्तु नियताकाङ्क्षरहितान्वयबोधोत्तरं विशेष्यवाचकपदस्य पुनरनुसन्धानमेव समाप्तपुनरात्तत्वम्। तच्चाऽनियताकाङ्क्षया विशेषणान्वयो एव। न चात्र तथान्वयबोधः, विधोः किमिति चूडामणीकरणमित्याद्याकाङ्क्षायाः सत्त्वात्। तस्मान्नात्र समाप्तपुनरात्तत्वम्॥ 1॥

	शिष्यावधानाय प्रतिजानीते---निजेति। अतीति। अति अत्यन्तं शब्दसंक्षेपो यासु ता अतिसंक्षिप्ताः, तादृश्यः चिरन्तनानां करणादादीनां या उक्तयो युक्तयस्ताभिरित्यर्थः। विशदीकरवाणि प्रकटीकरोमि। प्राप्तकाले लोट्। एतेनास्य सन्मूलकत्वं सूचितम्। कौतूकादिति ग्रन्थकरणे क्लेशाभावः सूचितः। प्रयोजनमाह---राजीवेति॥ 2 ॥

	नूतन-जलधर-रुचये, गोपबधूटी-दुकूल-चौराय।
	तस्मै कृष्णाय नमः, संसारमहीरुहस्य बीजाय॥ 1 ॥

	सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिकां
	सत्-सामान्य-विशेष-नित्यमिलिताऽभाव-प्रकर्षोज्ज्वला।
	विष्णोर्वक्षसि विश्वनाथ-कृतिना सिद्धान्त-मुक्तावली	
	विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्॥3॥

	विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति---नूतनेत्यादि। ननु मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्तिं प्रति कारणम्, विनापि मङ्गलं नास्तिकादीनां ग्रन्थे निर्विघ्न-परिसमाप्ति-दर्शनादिति चेत्। न। अविगीत-शिष्टाचार-विषयत्वेन मङ्गलस्य सफलत्वे सिद्धे, तत्र फलजिज्ञासायां, सम्भवति दृष्टफलकत्वेऽदृष्टफलकल्पनाया अन्याय्यत्वात्, उपस्थितत्वाच्च समाप्तिरेव फलं कल्प्यते। इत्थञ्च यत्त्र मङ्गलं न दृश्यते,तत्रापि जन्मान्तरीयं तत् कल्प्यते। यत्र च सत्यपि मङ्गले समाप्तिर्न दृश्यते, तत्र बलवत्तरो विघ्नो विघ्नप्राचुर्यं वा बोध्यम्। प्रचुरस्यास्यैव बलवत्तर-विघ्ननिवारणे कारणत्वम्। विघ्नध्वंसस्तु मङ्गलस्य द्वारमित्याहुः प्राञ्चः। 

	नव्यास्तु---मङ्गलस्य विघ्नध्वंस एव फलम्। समाप्तिस्तु बुद्धि-प्रतिभादिकारणकलापात्। नचैवं स्वतःसिद्ध-विघ्नविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वाच्यम्। इष्टापत्तेः; विघ्नाशङ्कया तदाचरणात्; तथैव शिष्टाचारात्। न च तस्य निष्फलत्वे तद्बोधक-शिष्टाचारानुमिति-वेदाप्रामाण्यापत्तिरिति वाच्यम्। सति विघ्ने तन्नाशस्यैव वेदबोधितत्वात्। अत एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तद्बोधकवेदाप्रामाण्यम्। मङ्गलन्तु विघ्नध्वंसविशेषे कारणम्, विघ्नध्वंसविशेषे च विनायकस्तव-पाठादिः। क्वचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनं, प्रतिबन्धकसंसर्गाभावस्यैव कार्यजनकत्वात्। इत्थञ्च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीय-मङ्गलजन्य-दुरितध्वंसः स्वतःसिद्ध-विघ्नात्यन्ताभावो वाऽस्तीति न व्यभिचार इत्याहुः। 

	संसारेति। संसार एव महीरुहो वृक्षस्तस्य बीजाया निमित्तकारणायेत्यर्थः। एतेन ईश्वरे प्रमाणमपि दर्शितं भवति। तथा हि---यथा घटादिकाय कर्त्तृजन्यं, तथा क्षित्यङ्कुरादिकमपि। न च तत्कर्त्तृत्वमस्मदादीनां सम्भवतीत्यतस्तत्कर्त्तत्वेनेश्वरसिद्धिः। न च शरीराजन्यत्वेन कर्त्रजन्यत्व-साधकेन सत्प्रतिपक्ष इति वाच्यम्। अप्रयोजकत्वात्। मम तु कर्त्तृत्वेन कार्यत्वेन कार्यकारणभाव एव अनुकूलस्तर्कः। "द्यावाभूमी जनयन् देव एकः" (यजुः अः 17 कः 19) "विश्वस्य कर्त्ता भुवनस्य गोप्ता" इत्यादय आगमा अप्यनुसन्धेयाः॥ 1 ॥

	श्रोतृप्रवृत्त्युपयोगितया विषयादिकं सूचयन् स्वकीर्त्त्यनुवृत्तये ग्रन्थस्य स्वस्य च नाम निबध्नाति---सद्रव्येति। द्रव्यैः सहिता युक्तेत्यर्थः। गुणेति। गुणैः गुम्फिता युक्ता, प्रतिपादकतासम्बन्धेन द्रव्यादिमतीत्यर्थः। यथा मुक्तावली द्रव्यादिमती, ग्रन्थोऽप्ययं प्रतिपादकतया तथेति भावः। जातिरूप-सामान्यमित्यर्थः। यद्वा---सन्ति सामान्य-विशेष-नित्यमिलितानि यस्यां सा । नित्यमिलितः समवायः । अत्र च सामान्यमनुगत-धर्ममात्रं बोध्यम्। तेनोपाधिरूप-सामान्यस्य लाभान्न न्यूनता। अभावेति। अभावप्रकर्षस्य प्रागभावादिभेदस्योज्ज्वला प्रकाशिकेति यावत्। विश्वनाथकृतिनेति। क्वचित् कृष्णदासकृतिनेति पाठः। विन्यस्ता विशेषतोऽर्पिता। वितनुतां विस्तारयतु॥ 3 ॥
	
	स्वानुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च फलं दर्शयति---विघ्नेति। निष्फलत्वान् मङ्गलाचरणमयुक्तमिति शङ्कते---नन्विति। निष्फलत्वञ्चानुमानसिद्धं मङ्गलं निष्फलं फलविशेषशून्यत्वात्, जलताडनवदिति। मङ्गलस्य कारणत्वाभावे हेतुं व्यतिरेकव्यभिचारमाह---विनेति। अयञ्चान्वयव्यभिचारोपलक्षकः। तेन किरणावल्यादावन्वयव्यभिचारोऽपि बोध्यः, मङ्गलसत्त्वेऽपि समाप्तेरदर्शनात्। अयं भावः---कारणत्वावेदकौह्यन्वयव्यतिरेकौ। तत्र तदतिरिक्त-यावत्कारणसत्त्वे तत्सत्त्वे तत्सत्त्वमन्वयः। तदतिरिक्तयावत्कारणसत्त्वे तदसत्त्वे व्यतिरेकः। प्रथम-द्वितीय-तत्पदं कारणपरम्, तृतीयन्तु कार्यपरम्। तेनाभिमतकारणसत्त्वे कार्यस्यासत्त्वमन्वयव्यभिचारः।अभिमतकारणाभावेऽपि कार्यस्य सत्त्वं व्यतिरेकव्यभिचारः। तज्ज्ञानेन कारणताघटकस्य नियतपूर्ववर्तित्वस्याग्रहः, अन्वयव्यभिचारज्ञानेन चानन्यथासिद्धत्वस्य। तस्मान् मङ्गले न समाप्ति-साधनत्वग्रह इति। सेतुटीकाकाराः पद्मनाभमिश्रास्त्वन्वयव्यभिचारोद्भावनं निरर्थकमित्याहुः। नास्तिकादीनां चार्वाकादीनाम्। निर्विघ्नेति। विघ्नध्वंसपूर्वकेत्यर्थः। सिद्धान्ती समाधत्ते--नेति। समाधानन्त्वनुमानेन मङ्गलस्य निर्विघ्नसमाप्ति-फलकत्व-साधनम्। प्रयोगश्चायं---मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वात्, व्यतिरेकेण दर्शादिवदिति। हेतोर्विशेष्यासिद्धि-निरासायाऽनुमानेन सफलत्त्वं साधयति---अविगीतेति। प्रयोगश्चायं---मङ्गलं सफलम् अविगीतशिष्टाचारविषयत्वात्, दर्शादिवदिति। साध्यञ्च सफलत्वं बलवदनिष्टाजनकेष्टसाधनत्वरूपम्। सफलत्वाभाववति ज्ञानविषये सुखे विषयत्वसत्त्वादतिव्याप्तिरत आह---आचारेति। ज्ञानेच्छाकृतिद्वेषाणां सविषयकत्वनियमादाचारश्चात्र कृतिरेव। कृति-विषयत्वं चैत्यवन्दनादावप्यस्त्यत आह---शिष्टेति। शिष्टश्च फलसाधनतांशे भ्रान्तिरहितः। तेन व्युक्तमनुष्ठिते निष्फले दर्शादौ न व्यभिचारः। शिष्टाचारविषयत्वं श्येनयागादावप्यस्त्यत आह---अविगीतेति। आचारविशेषणम्। अविगीतत्वं तु बलवदनिष्टाजनकत्वम्। तेन साध्याभाववति श्येनादौ न व्यभिचारः। सफलकत्वे सामान्यतः फलवत्त्वे। सिद्धे अनुमिते। तत्र मङ्गले। उपस्थितत्वादिति। आरब्धं कर्म मे निर्विघ्नं समाप्यतामिति ग्रन्थारम्भे-प्रवृत्त-पुरुष-कामना-विषयत्वेन समाप्तेरेवोपस्थितत्वादित्यर्थः। कल्प्यते अनुमीयते। अनुमानप्रयोगश्च प्रागेव दर्शितः। व्यतिरेकव्यभिचारमुद्धरति---इत्थं चेति। मङ्गलस्य समाप्तिफलकत्वे सिद्धे चेत्यर्थः। तत्रापि नास्तिकादिग्रन्थेऽपि। तत् मङ्गलं, कल्प्यते अनुमीयते। प्रयोगश्च---अयं नास्तिकः कृतमङ्गलकः निर्विघ्न-समाप्तिमत्त्वादास्तिकवदिति। अन्वयव्यभिचारं निरस्यति---यत्र चेति। तत्र कादम्बर्यादौ। बलवत्तरो विजातीयः। विघ्नप्राचुर्यं वेति। अत्र च विघ्नसमसंख्याक-मङ्गलस्य विघ्ननाशकत्वेऽधिकसंख्याक-मङ्गलान्न्यूनसंख्याकविघ्नस्य नाशो न स्यादतः प्राचुर्यं वेति वाकारोऽनास्थायां बोध्यः। तथा च कादम्बर्यादौ बलवत्तरमङ्गलाभावान्न विघ्ननाशः। असति च विघ्ननाशे स्वजन्य-विघ्नध्वंसवत्तासम्बन्धेन तत्र तादृशमङ्गलाभावान्न समाप्तिरिति नान्वयव्यभिचारः। प्रचुरस्य बलवत्तरस्य। अस्य मङ्गलस्य। ननु कादम्बर्यादौ विघ्नध्वंसो माऽस्तु, समाप्तिः परं जायतामित्यत आह---विघ्नध्वंसस्त्विति। विघ्नध्वंसस्य मङ्गलव्यापारत्वात् तदभावान्न तत्र समाप्तिरिति भावः। आहुरित्यस्वरसमाह। तद्बीजं तु मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वं न सम्भवति, मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेर्दर्शनात्। न च तत्र जन्मान्तरीयमङ्गलं कारणम्, जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टैस्तदकरणात्। प्राञ्चः उदयनादयः।
	
	चिन्तामणिकृतां मतमाह---नव्यास्त्विति। आहुरिति सम्बन्धः। एवेति समाप्तिव्यवच्छेदः। समाप्तेः कारणमाह---समाप्तिस्त्विति। सा च समाप्तिः चरमवर्णज्ञानरूपा। प्रतिभा स्फूर्तिः। आदिपदेन विघ्नसंसर्गाभावग्रहः। मङ्गलस्य विघ्नध्वंसफलकत्वे विघ्नात्यन्ताभाववता पुरुषेण कृतस्य मङ्गलस्य निष्फलत्वापत्तिरित्याशङ्कते---न चेति। एवं मङ्गलस्य विघ्नध्वंसजनकत्वे। कथं तर्हि निष्फले प्रवृत्तिरत आह---विघ्नाशङ्कयेति। संशयनिश्चयसाधारणं विघ्नज्ञानं मङ्गलं प्रति प्रवर्त्तकमिति भावः। तदेति। तदा मङ्गलपरामर्शः। विघ्नसंशयेऽपि मङ्गले प्रवृत्तौ शिष्टाचारं प्रमाणयति---तथेति। 
निर्विघ्नपुरुषानुष्ठितमङ्गले कारणताया बाधितत्वेन बाधितार्थबोधकत्वाद् मङ्गलकर्त्तव्यता-बोधकवेदस्याप्रामाण्यमाशङ्कते---न चेति। तस्य तादृशमङ्गलस्य। तद्बोधकः कार्यकारणाभावबोधकः। सति विघ्ने इति। तथा च विघ्नात्यन्ताभावस्थले प्रतियोगिरूपकारणभावान्न विघ्नध्वंसोदयस्तेन न मङ्गलस्य कारणत्वबाध इति भावः। अत एव नाशं प्रति प्रतियोगिनः कारणत्वादेव। तद्बोधकेति। पापनाशकत्वबोधकेत्यर्थः। ननु मङ्गलं न विघ्नध्वंसकारणम्; मङ्गलाभावेऽपि स्तवपाठाद् विघ्नध्वंसोदयात्, स्तवपाठस्य च कण्ठाद्यभिघातरूपत्वेन मङ्गलत्वाभावात्, भोगादिजन्यविघ्नध्वंसे व्यभिचाराच्चेति शङ्कां कार्यवैजात्यांगीकारेण परिहरति---मङ्गलन्त्विति। विघ्नध्वंसविशेषे मङ्गलजन्यविघ्नध्वंसं प्रति। तथा च मङ्गलजन्य-विघ्नध्वंसस्य स्तवपाठादिजन्यविघ्नान्यत्वात् तं प्रति मङ्गलस्यैव हेतुवान्न व्यभिचार इति भावः। विघ्नात्यन्ताभावस्थले प्रतियोगिनो विघ्नस्यासत्त्वेन तद्ध्वंसस्याप्यभावात् समाप्तिर्न स्यादिति शङ्कां निरस्यति---क्वचिच्चेति। विघ्नाभावजन्य-समाप्तौ वैजात्यांगीकाराद् विघ्नाभावजन्यसमाप्तिं प्रति विघ्नाभावस्य विघ्नध्वंसजन्यसमाप्तिं प्रति विघ्नध्वंसस्य च हेतुत्वान्न व्यतिरेकव्यभिचार इति भावः। नव्यमते व्यतिरेक-व्यभिचारमुद्धरति---इत्थं चेति। दुरितध्वंसकल्पने तज्जनकमङ्गलकल्पने च गौरवमत आह---स्वतः सिद्धेति। यत्र च मङ्गले सत्यपि न समाप्तिः, तत्र मङ्गलाद् विघ्नध्वंसो भवत्येव। समाप्त्यभावस्तु विघ्नभूयस्त्वान्मङ्गलानन्तरोत्पन्नविघ्नान्तराद्वेति बोध्यम्।

	कृष्णस्य मानुषत्वभ्रान्तिं निराकरोति---संसारेति। तत्पुरुषसमासान्महीरुहमात्रकर्त्तृत्वलाभः स्यात्; तथा च तस्येश्वरत्वं न सिध्येदतः कर्मधारयाश्रयणम्, तेन च जगत्कर्त्तृत्वलाभात् तस्येश्वरत्वसिद्धिः। अयं भावः---न्यायनये जगत्-कर्त्तृतयैवेश्वरोऽभिप्रेतः। तच्च कर्त्तृत्वं तदनुकूलकृतिमत्त्वरूपं कार्यत्वेनैव साध्यमिति सूचयितुं तादृश-समस्तपदोपन्यासः। सर्वज्ञत्वादि-विशेषणोपन्यासे तु कार्यत्वहेतुकानुमानलाभो न स्यादिति। बीज-शब्द-सामर्थ्यात् तस्योपादानत्वभ्रमं निराकरोति---निमित्तेति। दृश्यते च निमित्तकारणेऽपि बीज बीजपद-प्रयोगः "दुःखस्य बीजं पापं हि पुण्यं बीजं सुखस्य त्वि"ति। एतेन संसारकारणत्वकथनेन। प्रमाणमनुमानरूपम्। प्रयोगश्च---क्षित्यङ्कुरादिकं सकर्त्तृकं कार्यत्वाद् घटवदिति। अत्र चानुमाने सर्गाद्यकालीन-द्व्यणुकस्य पक्षत्वे पक्षासिद्धिः स्यात्, चार्वाकनये दीधितिकृन्नये च तस्यालीकत्वादतोऽङ्कुरपर्यन्तानुधावनम्। साध्यञ्च सकर्त्तृकत्वमुपादानगोचरापरोक्षज्ञान-चिकीर्षा-कृतिजन्यत्वरूपं बोध्यं, कार्यत्वहेतुकानुमानेन नित्यज्ञानेच्छाकृतिमत्तयैवेश्वरस्य साधनीयत्वादन्यथेश्वरे नित्यज्ञानेच्छयोरसिद्धिप्रसङ्गात्। ज्ञानेच्छाकृतीनां नित्यैकत्वसिद्धिस्तु लाघवतर्कसहकारेण तादृशानुमानेनैवेति ज्ञेयम्। तथा चैतदनुमानेन नित्यज्ञानेच्छाकृतीनां सिद्धौ, तादृश-नित्यज्ञानेच्छाकृतयः द्रव्याश्रिता गुणत्वात्, रूपवदित्यनुमानेन लाघवात् तासामेकद्रव्याश्रितत्वे सिद्धे तदेव द्रव्यमीश्वरः सिध्यतीति प्राचामाशयः। नव्यानां मते तूपादानगोचरकृतिजन्यत्वमेव साध्यं, कार्यं प्रति कृतेरेवान्वय-व्यतिरेकाभ्यां हेतुत्वात्। नित्यज्ञानेच्छयोः सिद्धिस्तु "यः सर्वज्ञः सर्ववित्" इत्यादिश्रुत्यैवेति बोध्यम्। हेतुश्च कार्यत्वं प्रागभावप्रतियोगित्वरूपम्। न च क्षित्यङ्कुरे कार्यत्वमसिद्धं, सावयवत्वेन तत्साधनात्। सावयवत्वञ्च समवेतद्रव्यत्वम्। यद्यपि सकर्त्तृकत्वानुमितौ सावयवत्वस्य हेतुत्वमुचितं, तथापि लाघवात् सावयवत्वसाधितकार्यत्वस्य हेतुत्वं युक्तमिति बोध्यम्। अनुमित्यनुकूलां व्याप्तिं दर्शयति---यथेति। जीवस्य तादृशकृत्याश्रयत्वं वारयति---न चेति। जीवकृतेः शरीरादिसृष्ट्युत्तरकालभावित्वात् सृष्ट्यादौ जीवस्य तदाश्रयत्वायोगादिति भावः। स्थापनानुमाने प्रतिरोधानुमानमुद्भावयति---न चेति। प्रयोगश्च---क्षित्यङ्कुरादिकं कर्तृजन्यं शरीराजन्यत्वात्, गगनवदिति। अजन्यत्वमात्रस्य हेतुत्वे पक्षे तदभावात् स्वरूपासिद्धिरतः---शरीरेति। 
प्रतिरोधानुमानस्याभासतां दर्शयति---अप्रयोजकत्वादिति। व्यभिचार-शङ्ककानिवर्त्तकानुकूलतर्काभावादित्यर्थः। अनुकूलतर्काभावाद्धि हेतौ व्यभिचारसन्देहस्तेन च व्याप्तिग्रहप्रतिबन्धे सति न साध्यानुमितिरिति भावः। हेतौ व्यभिचार-शङ्काकारश्च---शरीराजन्यत्वं कर्त्रजन्यत्व-व्यभिचारि न वेति। व्यभिचारश्च साध्याभाववद्वृत्तित्वं। तथा च शरीरजन्यत्वं कर्त्रजन्यत्वाभाववद्वृत्ति न वेति पर्यवसितोऽर्थः। इदमापाततः। वस्तुतस्तु अजन्यत्वस्योपाधित्वाद् व्यभिचार-निश्चय एवेति मन्तव्यम्। तर्कश्च व्याप्यारोपेण व्यापकारोपः। कार्यत्वहेतुकानुमाने व्यभिचारशङ्का च कार्यत्वं सकर्त्तृकत्वव्यभिचारि न वेति। तादृशशङ्कोदये हेतोः संदिग्धव्यभिचारितया व्याप्यत्वसन्देहेन साध्यसाधकत्वं न स्यादतस्तद्व्यभिचार-शङ्कानिवर्त्तकं तर्कं दर्शयति---ममेति। कर्त्तृत्वेनेत्यत्र तृतीयार्थोऽवच्छिन्नत्वम्। एवं कार्यत्वेनेत्यत्रापि। तथा च कार्यत्वावच्छिन्नं प्रति कर्त्तृत्वावच्छिन्नं कारणमिति कार्यकारणभाव एव अनुकूलस्तर्कः। तदाकारश्च---कार्यत्वं यदि सकर्त्तृकत्वव्यभिचारि स्यात्, कृतिजन्यतावच्छेदकं न स्यादिति। न च तत्तत्कार्यं प्रति तत्तत्कृतेरेवान्वयव्यतिरेकाभ्यां हेतुत्वाद् विशेषकार्यकारणभावेनैवोपपत्तौ तादृश-सामान्यकार्यकारणभावोऽसिद्ध इति वाच्यम्, यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि स इति नियमात्, कार्यसामान्याभावं प्रति तत्तत्कृत्यभावकूटस्य प्रयोजकत्वकल्पने गौरवाच्च तादृश-सामान्यकार्.कारणभावस्याप्यावश्यकत्वात्। न च यदीश्वरः कर्त्ता स्यात्, तर्हि शरीरी स्यादिति प्रतिकूलतर्क-सत्त्वात् कथं साध्यसिद्धिरिति वाच्यम्। ईश्वरसिद्ध्यसिद्धिभ्यां व्याघातात्। तदुक्तमुदयनाचार्यैः कुसुमाञ्जलौ---"आगमादेः प्रमाणत्वे बाधनादनिषेधनम्। आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धते"ति। एवञ्चोक्तानुमानेनेश्वरसिद्धौ तदुच्चरितत्वेन वेदस्य प्रामाण्य-निश्चयाद् वेदोऽपीश्वरे प्रमाणमित्याह---द्यावेति। आदिपदेन "यः सर्वज्ञः सर्वविदि"त्यादीनां परिग्रहः। अनुसन्धेयाः इति। प्रमाणत्वेन कार्यत्वहेतुकानुमानेऽनुकूलतर्कत्वेन वेत्यादिः। तदनुकूलतर्काकारश्च---क्षित्यङ्कुरादिकं यद्यकर्त्तृकं स्यात् तर्ह्येतदागमप्रतिपाद्येश्वरकर्त्तृकत्ववन्न स्यादिति॥ 1 ॥




<1-2>
	द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्। 
	समवायस्तथाऽभावः पदार्थाः सप्त कीर्त्तिताः॥ 2 ॥


	पदार्थान् विभजते---द्रव्यं गुण इति। अत्र सप्तमस्याऽभावत्व-कथनादेव षण्णां भावत्वं प्राप्तम्, तेन भावत्वेन पृथगुपन्यासो न कृतः। एते च पदार्था वैशिषिक-प्रसिद्धाः, नैयायिकानामप्यविरुद्धाः; प्रतिपादितञ्चैवमेव भाष्ये। अत एव चिन्तामणौ सप्तपदार्थभिन्नतया शक्तिसादृश्यादीनामतिरिक्तपदार्थत्वमाशङ्कितम्। 
	
	ननु कथमेत एव पदार्थाः, शक्ति-सादृश्यादीनामप्यतिरिक्तपदार्थत्वात्। तथा हि--मण्यादिसमवहितेन वह्निना दाहो न जन्यते, तच्छून्येन तु जन्यते। तत्र मण्यादिना वह्नौ दाहानुकूला शक्तिर्नाश्यते, उत्तेजकेन मण्याद्यपसारणेन च जन्यत इति कल्प्यते। एवं सादृश्यमप्यतिरिक्तः पदार्थः। तद्धि न षट्सु भावेष्वन्तर्भवति, सामान्येऽपि सत्त्वात्; यथा गोत्वं नित्यं तथा अश्वत्वमपि नित्यमिति सादृश्यप्रतीतेः। नाप्यभावे, सत्त्वेन प्रतीयमानत्वादिति चेत्। न। मण्याद्यभावविशिष्ट-वह्न्यादेर्दाहादिकं प्रति स्वातन्त्र्येण मण्याद्यभावादेरेव वा हेतुत्वं कल्प्यते। अनेनैव सामञ्जस्ये अनन्तशक्ति-तत्प्रागभाव-ध्वंस-कल्पनानौचित्यात्। न चोत्तेजके सति प्रतिबन्धकसद्भावेऽपि कथं दाह इति वाच्यम्। उत्तेजकाभावविशिष्ट-मण्यभावस्य हेतुत्वात्। सादृश्यमपि न पदार्थान्तरं, किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्। यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यमिति॥ 2 ॥

	इदानीं संसारमहीरुहस्येत्यत्र संसारशब्देन जन्यपदार्थसामान्यस्योपस्थितत्वाद् विशेषतः पदार्थसामान्यं निरूपयितुकामो द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां तत्त्वज्ञानं निःश्रेयसहेतुरिति प्रशस्तपादोक्तमनुस्मरन् प्रसङ्गसङ्गत्या मूले पदार्थान् निरूपयति---द्रव्यं गुण इति। यतः इत्यादिः। पदार्थ इति विपरिणामेन द्रव्यादिषु प्रत्येकमन्वयः। तथा च यतो द्रव्यादिकं पदार्थः, अतः पदार्थाः सप्तेत्यन्वयः पर्यवस्यति। यद्यपि विभागादेव सप्तत्वं लभ्यते, विभाजकधर्मेष्टत्वादिसंख्यानिषेधालाभेन तादृशसंख्यासंशयसम्भवेन तादृशसंशयनिरासाय सप्तपदं प्रयुक्तम्। ननु शक्ति-सादृश्य-संख्यादयोऽन्ये पदार्थाः कुतो नीक्ता इत्यत आह---कीर्त्तिता इति। अन्येषामेष्वेवान्तर्भावसम्भवेन कणादादिभिः सप्तैवोक्ताः। प्रपञ्चितं चैतदाचार्यैः कुसुमाञ्जलौ---परस्परविरोधे हि न प्रकारान्तरस्थितिः। नैकतापि विरुद्धानामुक्तिमात्रविरोधितः॥ इति। तथा हि---सादृश्यस्य भावत्वे गुणवन्निर्गुणं वेति विकल्पनीयमन्यप्रकारासम्भवात्। आद्ये द्रव्यमेव। द्वितीये चाश्रितत्र निर्गुणतमनाश्रितं वेति विकल्पनीयम्। निर्गुणमनाश्रितं चेत् समवाय एव, अनवस्थाभयात् तस्याऽनाश्रितत्वाभ्युपगमात्। निर्गुणमाश्रितं चेत् सामान्यवन्निःसामान्यं वेति विकल्पनीयम्। तत्र स्पन्दोsस्पन्दो वेति विकल्पनीयम्। तत्र निर्गुणमाश्रितं सामान्यवच्च स्पन्दात्मकं कर्मेत्यस्पन्दात्मकश्च गुण इति व्यपदिश्यते। निःसामान्यं निर्गुणमाश्रितं त्वेकाश्रितमनेकाश्रितं वेति विकल्पनीयम्। एतदपि यथासंख्यं विशेषः सामान्यं चेत्यभिधीयते। तदेतत् सादृश्यमेतास्वेकां विधामासादयन्नातिरिच्यते। अनासादयन्न पदार्थीभूय स्थातुमुत्सहते। एतेन शक्ति-संख्यादयो व्याख्याताः। ततोऽभावेन सह सप्तैव पदार्था इति नियमः। संयोगविभागापेक्षया कर्मणि नातिरिक्तत्वमिति प्राचीनमीमांसक-वादरि-मतं भूषणमतञ्च निराकर्तुं मूले---तथेत्युक्तम्। यथा गुणः पृथक् पदार्थस्तथा कर्मापीत्यर्थः। अभावस्य नातिरिक्तत्वमिति प्राभाकरमतं दूषयितुं मूले पुनस्तथेति। यथा समवायः पृथक् पदार्थस्तथाऽभावोऽपीत्यर्थः। विभजत इति। विभागश्च सामान्यधर्मावच्छिन्नानां परस्परविरुद्धसाक्षात्तद्व्याप्यधर्मपुरस्कारेण धर्मिप्रतिपादनम्। तेन च न सकर्मकत्वविरोधः। सामान्यधर्मः पदार्थत्वम्। परस्परविरुद्धाः सामान्यधर्मव्याप्यधर्माश्च द्रव्यत्वगुणत्वकर्मत्वादयः सप्तैव। द्रव्यमिति। जातावेकत्वान्वयाभिप्रायेणैकवचनम्। एवं गुण इत्यादावपि। ननु लक्षणावल्यादौ पदार्थो द्विविधः भावोऽभावश्च, तत्र द्रव्यादयः षड् भावाः सप्तमस्त्वभाव इति पदार्थानां विभागो दृष्टस्तथैवात्र विभागः कुतो न कृत इत्याशङ्क्याह---अत्रेति। अस्यां कारिकायामित्यर्थः। अभावत्वेति। अत्र समवाय-स्वसमवायिसमवायान्यतर-सम्बन्धेन सत्तावत्त्वं भावत्वं, तदभावोऽभावत्वमिति बोध्यम्। प्राप्तमिति। अनुमानात् प्राप्तमित्यर्थः। अनुमानं च---द्रव्यादयो भावा अभावत्वव्यधिकरण-धर्मवत्त्वादित्वेवंरूपम्। तेन भावत्वस्य प्राप्तत्वेन। पृथगुपन्यास इति। तेषामिति शेषः। ननु प्रशस्तपादभाष्यादौ षडेव पदार्था निरूपिताः, गौतमेन च शोडश, कथमत्र सप्तेत्यत आह---एते चेति। प्रसिद्धाः कणादसूत्र-प्रशस्तपादभाष्यादिषु प्रतिपादिताः। तथा च भावनिरूपणाधीननिरूपणत्वादभावस्यादावुद्देशो न कृतः। तथा चोक्तमाचार्यैः किरणावल्याम्---"एते च पदार्थाः प्रधानतयोद्दिष्टाः। अभावस्तु स्वरूपवानपि नोद्दिष्टः, प्रतियोगिनिरूपणाधीननिरूपणत्वात्। न तु तुच्छत्वादि"ति। लीलावतीकारा अपि अभावश्च वक्तव्यो निःश्रेयसोपयोगित्वादित्याहुरिति भावः। नैयायिकानामप्यत्राविरोधं दर्शयति---नैयायिकानामिति। भाष्यसम्मतिमाह---प्रतिपादितमिति। भाष्ये वात्स्यायनकृत न्यायसूत्रभाष्ये। तथा च भाष्यम्---"अस्त्यन्यदपि द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः प्रमेयं, तद्भेदेन चापरिसंख्येयम्। अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात् संसार इत्यत एतदुपदिष्टं विशेषेणे"ति। नव्यनैयायिकानां सम्मतिमप्याह---अत एवेति। नव्यनये द्रव्यादिसप्तानां पदार्थत्वस्वीकारादेवेत्यर्थः। चिन्तामणौ गंगेशोपाध्यायकृत-तत्त्वचिन्तामणौ। क्वचिदुपमानचिन्तामणाविति पाठः। स प्रामादिकः, तत्र शक्त्यादीनां विचारादर्शनात्। सादृश्यादीत्यादिपदेन संख्यादि-परिग्रहः। अतिरिक्तेति। सप्तपदार्थातिरिक्तेत्यर्थः। शङ्करमिश्रा अप्येवमेवाहुः। उक्तञ्च तैर्वादिविनोदे---काणादगौतमीयाश्च सप्तपदार्थान् मन्यन्त इति।

	ननु शक्तेः सादृश्यस्य चातिरिक्तपदार्थत्वात् पदार्थानां सप्तत्वकथनमसङ्गतमिति प्राभाकरः शङ्कते---नन्विति। ननु शक्तेः पदार्थान्तरत्वमेवासिद्धं, प्रमाणाभावादित्याशङ्कामुदयनरीत्या शक्तिसाधनेन परिहरति---तथा हीति। मण्यादीत्यादिपदेन मन्त्रौषध्यादिपरिग्रहः। समवहितेन विशिष्टेन। दाहः पूर्वरूपनाशः। न जन्यत इति। तथा च यदि दाहं प्रति वह्नित्वविशिष्टवह्निः कारणं स्यात्तर्हि मण्यादिसमवधानदशायामपि दाहो जायेत, न च जायते, तस्मादन्वयव्यभिचाराद्दाहं प्रति वह्निर्न वह्नित्वेन कारणमिति भावः। ननु वह्नेरकारत्वात् तेन न दाह इत्यत आह---तच्छून्येनेति। मण्यादिवैशिष्ट्यशून्येन वह्निनेत्यर्थः। तथा च मण्याद्यसमवधानदशायां दाहदर्शनाद् वह्नेः कारणत्वसिद्धावपि वह्नित्वस्य कारणतावच्छेदकत्वासिद्ध्या वह्नौ कश्चनाव्यभिचरितः कारणतावच्छेदकधर्मः स्वीकार्यः, कारणतावच्छेदक-विशिष्टस्यैव कार्यजनकत्वात्। स च शक्तिरित्यभिधीयते। सा च शक्तिर्द्विधा सहजशक्तिराधेयशक्तिश्चेति। तत्राद्याऽनित्या नित्या चेति। तत्र वह्न्यादिनिष्ठा स्वाश्रयसमवायिकारणजन्याऽनित्या, तत्तदर्थनिरूपिता तत्तत्पदनिष्ठा च संकेतव्यङ्ग्या नित्या; "नित्ये नित्यैव सा शक्तिरनित्ये भावहेतुजे"ति तत्सिद्धान्तात्। स्वाश्रयभावहेत्वतिरिक्तप्रोक्षणादिजन्या व्रीह्यादिनिष्ठा द्वितीयेति भावः। ननु वह्नेर्दाहजनकतावच्छेदकशक्तिमत्त्वे मण्यादिसत्त्वे कारणतावच्छेदकशक्ति-विशिष्ट-वह्नेः सत्त्वात् कुतो न दाह इत्यत आह---तत्रेति। शक्तिमत्त्वेन वह्नेः कारणत्वस्वीकारे त्वित्यर्थः। दाहानुकूलेति। अत्र चानुकूलत्वं कारण-कारणतावच्छेदकसाधारणं कार्याभावव्यापकीभूताभावप्रतियोगित्वरूपं बोध्यम्। नाश्यत इत्यस्येति कल्प्यत इत्यनेनान्वयः। तथा चैतन्मते---मण्यादिसमवधानकाले वह्निनिष्ठतादृशशक्तेर्नाशेन कारणतावच्छेदकविशिष्ट-कारणाभावान्न दाहापत्तिरिति भावः। ननु मण्यादेर्यदि शक्तिविघटकत्वरूप-प्रतिबन्धकत्वम्, तदा सत्युत्तेजके मण्यादावपसारिते वा दाहो न स्यात्, तादृशशक्तेरभावादत आह---उत्तेजकेनेति। उत्तेजकत्वञ्चैतन्नये---नाशकतावच्छेदकशक्तिनाशकत्वं प्रतिबन्धकसमानकालीनकार्यजनकत्वं वा। मण्याद्यपसारणेन चेति। मण्याद्यभावेनेत्यर्थः। चकारो वार्थः। तथा च तयोरन्यतरेण वह्नौ दाहजनकतावच्छेदकशक्तेरुत्पत्तौ दाह इति भावः। कल्प्यतेऽनुमीयतेऽर्थापत्त्या वा ज्ञायते। शक्तिरिति शेषः। अयम्भावः---भट्टाः शक्तावर्थापत्तिं प्रमाणयन्ति प्राभाकरास्त्वनुमानमिति। मणिदर्शितमनुमानं च---वह्निर्दाहानुकूलाद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वादात्मवदिति। भर्जन-कपालस्थ-वह्निनिष्ठमद्विष्ठातीन्द्रियधर्ममनुद्भूतरूपमादाय सिद्धसाधनवारणाय साध्ये---दाहानुकूलेति। स्वाश्रयसंयोगसम्बन्धेन कार्यमात्रेऽदृष्टस्य हेतुत्वाददृष्टवदात्मसंयोगस्यापि हेतुतया तमादाय सिद्धसाधनम्, तद्वारणाय साध्ये---अद्विष्ठेति। इदञ्च कार्यमात्रे कर्त्तुः कारणत्वमताभिप्रायेणोक्तम्। वह्निनिष्ठोष्णस्पर्शमादाय सिद्धसाधनवारणाय---अतीन्द्रियेति। नन्वेवं शक्तिसिद्धावपि तस्या अतिरिक्तत्वासिद्धिरिति चेत्। न। द्रव्यादिष्वनन्तर्भूतत्वात्। तथा हि---न तावद् द्रव्य-गुण-कर्मात्मिका शक्तिर्गुणादिवृत्तित्वात्। न च सामान्याद्यन्यतमरूपा, उत्पत्तिमत्त्वे सति विनाशित्वादिति। 

	एवं शक्तेरतिरिक्तत्वमुक्त्वा शालिक-रीत्या सादृश्याप्याह---एवमिति। अतिरिक्तः क्लृप्तसप्तपदार्थातिरिक्तः। षड्भावानन्तर्भूतत्वे सत्यभावानन्तर्भूतत्वादिति हेतुः पूरणीयः। तत्र षड्भावानन्तर्भूतत्वं साधयति---तद्धीति। तत् सादृश्यम्। तत्र हेतुमाह---सामान्येऽपीति। सामान्येतरवृत्तित्वे सति सामान्यवृत्तित्वादिति हेतुः। दृष्टान्तश्च गगनाभावादिः। सत्यन्येतरवृत्तित्वे सति सामान्यवृत्तित्वादिति हेतुः। दृष्टान्तश्च गगनाभावादिः। सत्यन्तविशेषणान्  न सामान्यत्वे  व्यभिचारः । सादृश्यस्य सामान्यवृत्तितां दर्शयति---यथेति। सादृश्यस्य द्रव्यादिस्वरूपत्वे द्रव्यादेः सामान्यावृत्तित्वेन तादृशाबाधितप्रतीतिर्न स्यादिति भावः। सादृश्यस्याभावानन्तर्भूतत्वं साधयति---नापीति। सत्त्वेन भावत्वेन। प्रतीयमानत्वात् प्रमाविषयत्वात्, सत्त्वप्रकारकप्रमाविषयत्वादित्यर्थः प्राभाकरशङ्कां मणिरीत्या परिहरति---मण्याद्यभावेति। अतिरिक्तशक्तिकल्पने भावकार्यमात्रस्य समवायिकारणजन्यत्वेन शक्तेरपि तथात्वात् शक्त्यनुकूलाऽपरा शक्तिः समवायिकारणे मन्तव्या। एवं सापि समवायिकारणजन्येति तदनुकूलशक्तिस्वीकारे शक्त्यनवस्था, पूर्वोक्तनाश्यनाशकभावकल्पना चेति गौरवमतो लाघवाद् मण्यभावविशिष्ट-वह्नित्वादिनैव हेतुत्वकल्पनमुचितमिति भावः। वह्न्यादेरित्यादिपदेन कारणान्तरपरिग्रहः। दाहादीत्यादिपदेन कार्यान्तरसंग्रहः। नन्वेतं सति मण्यभाव-विशिष्ट-वह्नित्वस्य वह्निविशिष्टमण्यभावत्वस्य वा कारणतावच्छेदकत्वमस्तु विनिगमनाविरहात्, तथा च कार्यकारणभावद्वयापत्तिरत आह---मण्याद्यभावादेरिति। वह्नित्वेन मण्यभावत्वेन च पृथक् कारणत्वाङ्गीकारेऽपि कारणताद्वयमेव किन्तु लघुधर्मावच्छिन्नमिति भावः। नन्वेवं मण्यादेः प्रतिबन्धकत्वं न स्यात्, कारणतावच्छेदकधर्मविघटकत्वाभावादिति चेत्। न। कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वात्। ननु वह्नि-मण्यभावयोर्द्वयोर्हेतुत्वापेक्षया शक्तेरेकस्या एव हेतुता युक्तेत्यत आह---अनेनेति। दाहादिकं प्रति मण्यभावादेर्हेतुत्वकल्पनेनेत्यर्थः। सामञ्जस्ये मणिसमवधान-दशायां दाहवारणे। शक्तेर्हेतुत्वे गौरवं दर्शयति---अनन्तेति। वह्निनिष्ठा दाहानुकूलाः शक्तयः, मण्यादिप्रतिबन्धक-निष्ठाः कार्यानुकूल-शक्ति-नाशकतावच्छेदिकाः शक्तयः, उत्तेजकनिष्ठाः शक्तयस्तासां प्रागभावाध्वंसाश्च कल्पनीया इति गौरवमित्यर्थः। ननु प्रमाणसिद्धायाः शक्तेर्निषेधे किं मानमिति चेत्। न किञ्चित्। तत् किमस्त्येव? बाढम्। न हि नो दर्शने शक्तिपदार्थ एव नास्ति। कोऽसौ तर्हि? कारणत्वम्। किं तत्? पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा। तस्माच्छक्तेः कारणत्वरूपतया नातिरिक्तत्वमिति भावः। ननु मण्यभावस्य हेतुत्वे मणिसमवधान-दशायामुत्तेजके सति दाहो न स्यात्, कारणस्य मण्यभावस्याभावादित्याह---न चेति। उत्तेजकेति। उत्तेजकत्वं च प्रतिबन्धकसमानकालीनकार्यजनकत्वं, कारणीभूताभावप्रतियोगितावच्छेदकाभावप्रतियोगित्वं वा। तथा च मण्यादि-समवधानदशायामुत्तेजके सत्युत्तेजक-विशिष्ट-मणेः सत्त्वेनोत्तेजकाभावविशिष्टस्य मणेरभावसत्त्वाद् दाह इति भावः। इदानीं सादृश्य सप्तपदार्थातिरिक्तत्वमुपमानमणिरीत्या परिहरति---सादृश्यमिति। न पदार्थान्तरमिति। सादृश्यस्य जात्यादिरूपतया षड्भावानन्तर्भूतत्वहेतोः स्वरूपासिद्धत्वात्, हेत्वन्तरस्याभावाच्चेति भावः। लीलावतीप्रकाशोक्तं सादृश्यलक्षणमाह---तद्भिन्नत्वे इति। तदसाधारणधर्मशून्यत्वम् इत्यर्थः। अस्ति च चन्द्रत्वादिरूपासाधारणधर्मरहिते मुखे चन्द्रगताह्लादकत्व-कमनीयत्ववर्त्तुलत्वादिधर्मास्तद्वत्त्वाच्चन्द्रसादृश्यम्। यथाश्रुते तु भेदस्य पृथक्त्वरूपस्य सावधिकतया `तस्मात् सदृश' इत्यनुभवापत्तेः। स्वस्मिन् स्वसादृश्यवारणाय सत्यन्तम्। तद्गतेति। तत्र उपमानभूते चन्द्रादौ साधारण्येन विद्यमाना ये भूयांसो धर्मा आह्लादकत्वाद्यास्तद्वत्त्वमित्यर्थः। तत्पदमुपमानपरम। यद्यप्यत्र भूयस्त्वमयुक्तं, गोत्वाश्वत्वयोर्नित्यत्वरूपैकधर्ममादाय सादृश्यघटकधर्मश्च क्वचिज्जातिरूपो यथा घटसदृशः पट इत्यादौ। क्वचिदुपाधिरूपो यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ। क्वचिच्च गुण-क्रियावयव-रूपो यथा गोसदृशो गवय इत्यादौ। तस्माद् गुणावयव-कर्म-सामान्यरूपत्वान्नातिरिक्तं सादृश्यम्। सादृश्यलक्षणमुपपादयति---यथेति। इतिशब्दः पदार्थ-विभागविचार-समाप्तिद्योतकः। 

	नन्वस्तु भेदः पदार्थान्तरम्, एकस्मादपरत्र भिन्नप्रतीतेः। न चासावभावः, स्वस्मिन्नपि तत्प्रत्ययात् स्ववृत्तितापत्तेः। नापि षड्भावात्मकस्तेषामभावे वृत्त्यनङ्गीकारादिति चेत्। न। अन्योन्याभाव-वैधर्म्य-पृथक्त्व-स्वरूपात्मकानां चतुर्णां भेदानां क्लृप्तपदार्थ एवान्तर्भावात्। नन्वस्तु शुद्धिरशुद्धिश्च पदार्थान्तरम्। न च कांस्यादौ भस्मादिसंयोगस्य शुद्धित्वम्, अमेध्यादिसंयोगस्य चाशुद्धित्वमिति वाच्यम्। तदपगमेऽपि तद्व्यवहारादिति चेत्। न। श्रुत्यादिसिद्ध-शुद्धिसाधक-भस्मादिसंयोगजन्यधर्मविशेषस्यैव शुद्धित्वात्, निषिद्धसंयोगजन्य-तन्नाश्स्य चाशुद्धित्वात्। एतेनाधेयशक्तिविशेषः शुद्धिस्तदभावश्वाशुद्धिरिति भट्टभाषितं, संस्कार-तदभावयोः शुद्ध्यशुद्धित्वमिति प्राभाकरभाषितञ्च निरस्तम्। नन्वस्तु सर्वाख्यातवाच्यार्थीभावना विधिवाच्याशाब्दीभावना च पदार्थान्तरमिति चेत्। न । शाब्दीभावनायां प्रमाणाभावादार्थीभावनायाः प्रवृत्त्यात्मकत्वात्। नन्वस्तु स्वत्वं पदार्थान्तरम्। न तावद् विनियोगविषयत्वं तत्, विनियोगविरहदशायां ब्राह्मणस्वत्वापत्तेः, चौर्यादिहृते धनादौ तस्करस्यापि स्वत्वापत्तेश्वेति चेत्। न । वेदसिद्धि-विनियोग-प्रयोजक-क्रियाविषयत्वस्यैव स्वत्वरूपत्वात्, तादृशविषयत्वस्योपाधिरूपत्वात्। न च तस्यैव पदार्थान्तरत्वं, सामान्यान्तर्भावात्। न चापसिद्धान्तः, सामान्यं द्विविधं जातिरूपमुपाधिरूपञ्च। उपाधिर्द्विविधः सखण्डोऽखण्डश्चेति वर्द्धमानोपाध्याय-लिखितमिति सेतौ पद्मनाभमिश्रैर्लेखनात्, अद्वैतरत्नरक्षणे मधुसूदनसरस्वतीपादैः सप्तपदार्थ्यां शिवादित्यमिश्रैश्चोक्तत्वात्, उदयनाचार्यैः स्वीकाराच्च। नन्वस्तु क्षणः पदार्थान्तरम्। तत्सद्धिश्च क्षणः स्वमात्रवृत्तिपदार्थवान् कालोपाधित्वाद्दण्डवदित्यनुमानादिति चेत्, न, अप्रयोजकत्वात्। नन्वस्तु वैशिष्ट्यं पदार्थान्तरमिति चेत्। न। वैशिष्ट्यस्य स्वरूपसम्बन्धरूपत्वात्, तस्य च सम्बन्धिस्वरूपत्वात्। नन्वस्तु समूहालम्बनज्ञानप्रयोजकं समूहलक्षणं पदार्थान्तरमिति चेत्। न। अनेक-पर्यात-धर्मस्यापेक्षाबुद्धिविशेषविषयस्य वा समूहत्वात्। नन्वस्तु प्रकारत्वं पदार्थान्तरमिति चेत्। न। तादात्म्यातिरिक्तभासमानवैशिष्ट्यप्रतियोगित्वस्य प्रकारत्वात्। एतेन प्रकारित्वमपि व्याख्यातम्। तस्य तदनुयोगिस्वरूपत्वात्। अस्तु तर्हि संख्या पदार्थान्तरम्, गुणादिष्वपि तत्प्रतीतेः न चैकार्थसमवायात् तथाप्रत्ययः, विलक्षणाभ्यां समवायैकार्थसमवायाभ्यामविलक्षणप्रतीत्यनुपत्तेरिति चेत्। न। गुणादिवृत्तेस्तस्या अपेक्षाबुद्धिविशेषविषयत्व-स्वरूपत्वात्। नन्वस्तु तारत्वं मन्दत्वञ्च पदार्थान्तरम्। न चैतज्जातिरूपं, गत्वादिना सङ्करप्रसङ्गादिति चेत्। न। तारत्वमन्दत्वयोरुत्कर्षापकर्षरूपत्वेनाजातिरूपत्वात्, जातित्वेsपि गत्वादिव्याप्य-नानातारत्वकल्पनेन च साङ्कर्यासिद्धेः। नन्वस्तु अभावत्वं पदार्थान्तरमिति चेत्। न। तस्याऽखण्डोपाधिरूपत्वात्। एतेन---आधारत्वम् आधेयत्वञ्च व्याख्यातम्, तस्य स्वरूपसम्बन्धस्वरूपत्वात्, तस्य च क्लृप्तान्तर्भावात्। नन्वस्तु व्यञ्जना पदार्थान्तरमिति चेत्। न। तस्या अप्रामाणिकत्वात्। एतेन स्फोटो व्याख्यातः। नन्वस्तु पुंस्त्वादि पदार्थान्तरमिति चेत्, न, शब्दाकारप्रकारभेदस्यैव तत्त्वात्। नन्वस्तु गुणादिवृत्तित्वात् कारणत्वं पदार्थान्तरम्। न चानन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वं तत्। एतद्घटत्वावच्छिन्नं प्रति देशान्तरीयरासभादेरपि हेतुत्वापत्तेरन्यथासिद्धत्वस्यानुगतस्यानिरूपणादन्यरूपस्य च कारणत्वस्यासम्भवाच्चेति चेत्। न। सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वस्य तत्त्वात्, स्वरूपसम्बन्धविशेषरूपत्वाद्वा। एतेन---विशेषणत्वोपलक्षणत्व-क्रमोपकार-संस्कार-ज्ञातता-तमः-प्रधान-महत्-तत्त्वादयो व्याख्याताः, क्लृप्तपदार्थ एवैतेषामन्तर्भावसम्भवादिति। प्रपञ्चाश्च सेतौ न्यायलीलावत्यां पदार्थ-तत्त्वनिरूपणे च द्रष्टव्यः। 

	नव्यास्तु---सादृश्यमतिरिक्तमन्यथा सदृश इत्याकारकप्रतीतावेकप्रकारकत्वरूपानुगताकारकतानुभवापलापापत्तेः। एवमधिकरणत्वमपि। तस्य संयोगादिरूपत्वे कुण्टे वदरमितिवद् वदरे कुण्डमित्यादि-प्रयोगः स्यात्, सम्बन्धस्य द्विष्ठत्वात्। एवं प्रतियोगित्वमप्यतिरिक्तमन्यथा तस्य प्रतियोगिस्वरूपत्वे घटः घटाभाव-प्रतियोगित्वाानिति घटे आधारता-प्रतीत्यनुपपत्तेरित्याहुः। न चैषामतिरिक्तत्वे पदार्थविभाग-व्याघातः। विभागग्रन्थस्य धर्मव्याख्यानोपयोगि-पदार्थमात्र-निरूपण-परत्वात्, काश्यपेन च अथातो धर्मं व्याख्यास्याम इति धर्मं प्रकृत्य पदार्थविभजनादन्यथा "अथातो पदार्थं व्याख्यास्याम" इत्येवाद्यं सूत्रं स्यात्। अत एवोक्तं लीलावत्याम्---अभावश्च वक्तव्यो निःश्रेयसोपयोगित्वादिति। अत एव च मीमांसकैर्धर्मव्याख्याने तदनुष्ठाने चैतेषां पदार्थानां विनियोगः कृत इति॥ 2 ॥



<1-3>
	क्षित्यप्तेजोमरुद्वयोमकाला दिगदेहिनौ मनः। 
	द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम्॥ 3 ॥

द्रव्याणि विभजते----क्षित्यबिति। क्षितिः पृथिवी, आपो जलानि, तेजो वह्निः, मुरुद् वायुः, व्योम अाकाशः कालः समयः, दिक् आशा, देही आत्मा, मनः---एतानि नव द्रव्याणीत्यर्थः। ननु द्रव्यत्वजातौ किं मानम्? न हि तत्र प्रत्यक्षं प्रमाणं, घृत-जतुप्रभृतिषु द्रव्यत्वाग्रहादिति चेत्। न, कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेरिति। ननु दशमं द्रव्यं तमः कुतो नोक्तम्? तद्धि प्रत्यक्षेण गृह्यते। तस्य च रूपवत्त्वात् कर्मवत्त्वाच्च द्रव्यत्वम्। तद्धि गन्धशून्यत्वान्न पृथिवी, नीलरूपवत्त्वाच्च न जलादिकम्। तत्-प्रत्यक्षे चालोक-निरपेक्षं चक्षुः कारणमिति चेत्। न। आवश्यकतेजोऽभावेनैवोपपत्तौ द्रव्यान्तर-कल्पनाया अन्याय्यत्वात्। रूपवत्ता-प्रतीतिस्तु भ्रमरूपा। कर्मवत्ता-प्रतीतिरप्यालोकापसारणौपाधिकी भ्रान्तिरेव। तमसोऽतिरिक्तद्रव्यत्वेऽनन्तावयवादि-कल्पनागौरवञ्च स्यात्। सुवर्णस्य यथा तेजस्यन्तर्भावस्तथाऽग्रे वक्ष्यते॥ 3 ॥

	गुणाद्याश्रयतया प्रथमोद्दिष्टस्य द्रव्यस्य कणादोक्तं विभागमनुस्मरन्नाह---क्षित्याविति। द्रव्याणीति। द्रव्यलक्षणन्तु गुणवत्त्वं क्रियावत्त्वं समवायिकारणत्वं वेति काश्यपाः व्योमशिवाचार्याश्च। द्रव्यत्वमिति प्रशस्तपादाचार्याः किरणावलीकाराश्च। गुणवत्त्वात्यन्ताभावानधिकरणत्वमिति लीलावतीकाराः। गुणवद्वृत्तिपदार्थविभाजकोपाधिमत्त्वमिति नव्याः। क्तिप्रत्ययनिष्पन्नस्य क्षितिपदस्य क्षयबोधकत्वात् प्रकृतोपयोगिनमर्थमाह पृथिवीति। एवमापो जलानीत्यादावपि द्रष्टव्यम्। पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनःशब्दान्धकारा एकादशैव द्रव्याणीति भाट्टाः, पृथव्यप्तेजोवाय्वात्ममनोऽन्धकारशब्दा अष्टौ द्रव्याणि, दिक्कालयोरीश्वरान्तर्भावाद्, मनसश्चासमवेतभूतत्वादिति दीधितिकृतस्तेषां मतनिरासायाह---नवेति। संख्याबोधक-नवपदोपादानाद् द्रव्येषु न्यूनाधिक-संख्यासंशय-व्यवच्छेदः। पृथिव्यादि-नवकसंग्राहकैकरूपाभावे न्यूनत्वाद् द्रव्य-गुण-कर्मणां मिथो भेदकाभावे डाधिकत्वाद् विभागनेयूनतापातः,अतो नवकानुगतो द्रव्यत्वरूपो गुणादिभेदकः कश्चिद्धर्मः स्वीकर्त्तव्यः। तत्र प्रमाणं विमृशन् पृच्छति---नन्विति। किंशब्दः प्रश्ने। मुरारिमिश्रोक्तं प्रत्यक्षं निषेधति---न हीति। तत्र द्रव्यत्वजातौ। प्रत्यक्षं द्रव्यं द्रव्यमित्यनुगतं प्रत्यक्षम्। लीलावतीकण्ठाभरणोक्तं निषेध हेतुं दर्शयति---घृतेति। द्रव्यत्वाग्रहादिति। लौकिक-परीक्षकाणामाकाशादौ द्रव्याकारानुगतमितेरभावादित्यर्थः। अयं भावः---अनुगताकृतिव्यङ्ग्या हि मनुष्यत्वादिजातिः। न हि नवद्रव्येष्वनुगताकृतिः काचित् सम्भवति। घृतादिष्वेकैकपदार्थेष्वपि नैकाकृतिः, कठिनद्रवत्वयोरनियतत्वात्। तस्मान्नवद्रव्येषु जातिव्यञ्जकस्यानुगताकारस्याभावान्न द्रव्यत्वग्रह इति। प्रकाशोक्तं द्रव्यत्वजातिसाधकं मानमाह---कार्येति। प्रयोगश्च---द्रव्यनिष्ठा कार्यसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावदिति। कार्यस्य समवायः सम्बन्धः, कारणस्य तादात्म्यम्। तेन यत्र समवायेन कार्यं, तत्र तादात्म्येन द्रव्यमिति नियमात् समवायसम्बन्धेन कार्यत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यत्वावच्छिन्नं द्रव्यं कारणमिति कार्यकारणभावलाभः। 

	तथा च द्रव्यत्वावच्छिन्नस्य समवायिकारणत्वे तत्कारणताया अवच्छेदकरूपेण द्रव्यत्वसिद्धिरिति भावः। नन्वेतादृशकार्यकारणभावाङ्गीकारे कार्यत्वमवच्छेदकं न स्यात्, तस्य ध्वंस-साधारणस्य भावाभाव-कार्य-वृत्तितयाऽतिरिक्तदेश-वृत्तित्वात्, अन्यूनानतिरिक्तदेशवृत्ति-धर्मस्यैवावच्छेदकत्वस्वीकारादित्यस्वरसाद् न्यायलीलावत्युक्त-मानमाह---संयोगस्येति। प्रयोगश्च---संयोगसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वादिति। नित्यसंयोगाङ्गीकर्त्तुर्भट्टस्य मते संयोगत्वस्य नित्यानित्यवृत्तितयाऽनवक्छेदकत्वात् तदवच्छिन्नकार्यस्यासिद्धेस्तत्कारणस्याप्यसिद्धिरत आह---विभागस्येति। प्रयोगश्च पूर्ववत्। ननु कारणताया निरवच्छिन्नत्वे का हानिरिति चेत्। न। पटकारणत्वेनाऽक्लृप्तानामपि दण्डादीनां पटकारणतापत्तेः, क्लृप्तेष्वपि यावत्सु तन्त्वादिषु तत्कारणताभावापत्तेश्च, तद्व्यक्तावेव तत्कारणताया ग्रहात्। कारणताया अवच्छेदकावच्छिन्नत्वे तु समनियतस्यावच्छेदकधर्मस्य कारणादन्यत्राभावान्न तत्प्रसङ्गो नाप्यगृहीतकारणताके कारणीभूतव्यक्त्यन्तरे तदकारणत्वप्रसङ्गश्च, व्याप्यस्यावच्छेदकस्य तत्र सत्त्वेन व्यापकस्यापि कारणत्वस्य सत्त्वादिति भावः। द्रव्यत्वसिद्धेरिति। अनुगतरूपेण सिद्धस्य द्रव्यत्वधर्मस्य जातिबाधकाभावाद् जातित्वमिति भावः। एवं पृथिवीत्वादावपि बोध्यम्। 

	ननु दशमद्रव्यस्य तमसः कुतो नाभिधानमिति भट्टः शङ्कते---नन्विति। कुतः कस्मात्। तथा च तमसः सत्त्वे वा तस्य द्रव्यत्वे वा दशमत्वे वा मानाभावान्नाभिधानमिति शङ्कात्रयम्। तत्राद्यं लीलावतीमनुस्मरन् परिहरति---तद्धीति। प्रत्यक्षेण नीलं तमः, चलति च्छायेति चाक्षुष-प्रत्यक्षेण। द्वितीयं निराकरोति---रूपवत्त्वादिति। तथा च तमो द्रव्यं रूपवत्त्वाद् घटवदित्यनुमानं तस्य द्रव्यत्वे मानम्। रूपवत्त्वमसिद्धमिति चेत्। न। तस्य प्रत्यक्षसिद्धत्वात्। न च तस्य भ्रान्तित्वं, बाधकाभवात्। आलोकनिरपेक्ष-चक्षुर्ग्राह्यत्वं बाधकमिति चेत्। न। तेजस आलोकनिरपेक्ष-चक्षुर्ग्राह्यत्वेन द्रव्यग्रहे चक्षुषस्तत्सापेक्षत्वनियमाभावात्, क्लृप्तस्य ग्रहे तथाभ्युपगमेऽपि विजातीयस्य तमसो ग्रहे तथानभ्युपगमाच्च। तुष्यतु दुर्जन इति न्यायेन हेत्वन्तरमाह---कर्मवत्त्वादिति। तथा च तमो द्रव्यं कर्मवत्त्वाद् वायुवदित्यनुमानं प्रमाणमिति सूचितम्। तृतीयशङ्कां लीलावतीप्रकाशनमनुस्मरन् परिहरति---तद्धीति। गन्धशून्यत्वाद् गन्धाभाववत्त्वात्। नीलेति। नीलरूपस्य जलाद्यवृत्तित्वात् तमसश्च तद्वत्त्वान्न जलादिस्वरूपत्वमपि तु दशमत्वमिति भावः। आलोकाभावस्तम इति चेत्। न। निषेधत्वेनाप्रतीतेः। तथा चोक्तं वल्लभाचार्यैः---नाभावोऽभाववैधर्म्यान्नारोपो बाधहानितः। द्रव्यादिषट्कवैधर्म्याज्ज्ञेयं मेयान्तरं तमः॥ इति। नन्वस्तु साधकं, बाधकमप्यस्तीति चेत्। किं तत्? तमो न रूपवत् तेजोऽनपेक्ष-चक्षुर्ग्राह्यत्वादालोकाभाववदिति चेत्। न। तेजसि व्यभिचारात्तेजोवदालोकनिरपेक्षचक्षुर्ग्राह्यत्वादित्याह---तत्प्रत्यक्ष इति। यथालोकप्रत्यक्षे आलोकनिरपेक्षं चक्षुः कारणं, तथा तमःप्रत्यक्षेऽपीति भावः। एतेनालोकाभावव्यङ्ग्यं तम इति सूचितम्। तमसो द्रव्यान्तरत्वं किरणावलीमनुस्मरन् परिहरति---आवश्यकेति। प्रकृष्टमहत्त्वोद्भूतानभिभूतरूपवदित्यर्थः। तथा च प्रकृष्टमहत्त्वोद्भूतानभिभूत-रूपवत्तेजःसामान्याभावएव तमो नाधिकमितिभावः। महत्त्वोद्भूतानभिभूत-रूपवत्तेजस्त्र्यणुकसत्त्वेऽपि तमःप्रतीतेरनुभवसिद्धत्वाद् महत्त्वे प्रकृष्टत्वविशेषणं बोध्यम्, तेजस्त्र्यणुक-रूपस्य प्रकृष्टमहत्त्वासामानाधिकरण्यात् तत्रोद्भूतानभिभूतरूपवत्तेजः-सत्त्वेऽपि प्रकृष्ट-महत्त्वोद्भूतानभिभूतरूपवत्तेजःसामान्याभावसत्त्वाद् न तमः-प्रतीत्यनुपपत्तिः। चक्षुरादितेजः-सत्त्वेऽपि तमःप्रतीतेरानुभविकत्वाद् रूपे उद्भूतत्वविशेषणम्, चक्षुष उद्भूतरूपानधिकरणत्वान्नानुपपत्तिः। हिरण्यादितेजः-सत्त्वेऽपि तमःप्रतीत्युपपादनायाऽनभिभूतत्वं रूपविशेषणम्। तद्विशेषणानिवेशे तु प्रकृष्टमहत्त्वसमानाधिकरणोद्भूतरूपवद्धिरण्यतेजः सत्त्वान्नान्धकारप्रतीतिः स्यादिति भावः। नन्वन्धकाराभाव एव तेदः किं न स्यात्, तादृशतेजः सामान्याभावस्यैव तमस्त्वे विनिगमनाभावादित्यत आह---आवश्यकेति। अवश्यस्वीकार्येत्यर्थः। अन्धकाराभावस्य तेजस्त्वे तेजस्युष्णस्पर्शप्रतीतिर्न स्यात्, अभावस्य निर्गुणत्वात्। तस्मात् तेजसो भावरूपत्वमवश्यस्वीकार्यम्। तेनावश्यस्वीकार्य-तेजोऽभावेनैव तमः-प्रतीत्युपपत्तौ तस्यातिरिक्तत्वकल्पनमयुक्तम्। एवं चोष्णस्पर्शान्यथानुपपत्तेरेव विनिगमनात्वात् तेजसो नाभावत्वम्, किन्तु भावरूपत्वमावश्यकम्। तथा चात्रावशायकपदमर्थद्वयपरमिति भावः। उपपत्तौ तमोव्यवहारोपपत्तौ। किञ्चान्धकारस्य भावत्वे आलोकाभावदशायां चाक्षुषत्वं न स्यात्, आलोकसहकारिणश्चक्षुषो भावग्रहणे सामर्थ्यात्। तेजःप्रत्यक्षोऽपि विषयस्यैव तेजसः सहकारित्वात्, आलोकविरोधिनस्तमसश्चालोकाभावव्यङ्ग्यत्वे कल्प्यमाने तेनैवालोकाभावेन तमोव्यवहारोपपत्तौ तस्य द्रव्यान्तरत्वकल्पनायां गौरवाच्चेत्याह---अन्याय्यत्वादिति। अप्रामाणिकत्वादित्यर्थः। ननु रूपवत्ताप्रतीतिस्तत्र मानमिति चेत्। न। तस्य "नीलं नभः" इतिवद् भ्रमत्वादित्याह---रूपवत्तेति। भ्रमरूपेति। तेजोऽभावात्मके तमसि वास्तवरूपाभावादभावस्य रूपानधिकरणत्वाद् भ्रमत्वमित्यर्थः। ननु भ्रमत्वसाधकस्य तमो न नीलमित्यादि-बाधकस्याभावात् कथमस्य भ्रमत्वमिति चेत्। न। बाधकस्य तेजोऽनपेक्ष-चक्षु-र्ग्राह्यत्वस्य "तमो न नीलमभावत्वादि" त्यस्य वा सत्त्वात्। तस्माल्लाघवात् तमसोऽभावत्वे सिद्धे "तमो न नीलमभावत्वादालोकाभाववदि"ति बाधकाद् रूपवत्त्व-प्रतीतेर्भ्रमत्वसिद्धिरिति भावः। ननु रूपवत्ताप्रतीतेर्भ्रमत्वेऽपि गतेः का गतिरिति चेत्, तत्राह---कर्मवत्तेति। आलोकापसारणौपाधिकीति। क्रियावदालोकौपाधिकीत्यर्थः। एतच्च क्रियावदावरकद्रव्यस्याप्युपलक्षकम्। यथाश्रुते तु स्वधर्मासञ्जकत्वरूपस्योपाधिलक्षणस्य तत्राभावादसङ्गतिः स्यात्। यथा स्फटिके जपाकुसुमसम्बन्धाल्लौहित्यारोपस्तथा तेजस्यावरकद्रव्ये वा गच्छति सति यत्र यत्र तेजसोऽसन्निधिस्तत्र तत्र छायाग्रहणादन्यदेशोपलभ्यमानत्वहेतुना तमसि तेजोगतेरावरकगतेर्वारोपाद् गतिभ्रमः। अयं भावः---पूर्वदेशस्थितस्य तेजसो गच्छता काष्ठादिनावरणेन पूर्वं तम उपलब्धम्। पश्चात् तु तत्रानावरणेन नोपलभ्यते देशान्तरे त्वावरणेनोपलभ्यते। एवं यदपि गच्छति, तदपि देशान्तरे उपलभ्यते। तावता गतिभ्रम इति। ननु सादृश्याभावात् कथमारोप इति चेत्। न। अनुभूयमानारोपे सादृश्यस्याहेतुत्वात्, तद्धेतुत्वेऽपि कथञ्चित् सारूप्यस्य तत्र सम्भवात्। ननूत्तरकाले बाधकाभावात् कथं कर्मवत्त्वप्रतीतेर्भ्रमत्वमिति चेत्। न। क्रियावतश्चाक्षुषस्य स्पर्शवत्त्वनियमस्य बाधकत्वात्। ननु क्रियावतश्चाक्षुषस्य स्पर्शवत्त्व-नियमस्य स्पर्शवतश्चाक्षुषत्वनियमतुल्यत्वात् तस्य बाधकत्वासिद्धेः कथं कर्मवत्त्व-प्रतीतेर्भ्रमत्वं, कथं वा तमसोऽभावरूपत्वं , विजातीय तमोsवयवारब्धत्वेनापि तस्य विजातीयद्रव्यत्वसिद्धेः, क्रियावतोऽपि तस्य मनोवत् स्पर्शशून्यत्वसम्भवादित्यत आह---तमस इति। अनन्तावयवादीति। तथा च तमसो नित्यत्वे रात्रिन्दिव-विभागानुपपत्त्या तस्य कार्यत्वाभ्युपगमे युगपन्नानादेशेषु तत्प्रतीत्युपपत्तये तत्र तत्र तदुत्पत्त्यभ्युपगमे तत्तदवयव-तत्तत्प्रागभाव-ध्वंसाभ्युपगमे च गौरवम्। तस्माद् भाऽभावस्तमः। तथा चोक्तं काश्यपैः---"द्रव्य-गुण-कर्म-निष्पत्तिवैधर्म्याद् भाऽभावस्तम" इति। तमसोऽभावरूपत्वेऽपि नञभिलापशून्यत्वाद् जडत्व-मूर्खत्व-बधिरत्वादिवद् भावत्वेन वेद्यत्वाभिमानस्तेन च न प्रतियोगि-ज्ञानाद्यपेक्षेति भावः। एतेन रूपदर्शनाभावस्तम इति प्राभाकरभाषितम्, आलोकदर्शनाभावस्तम इति तदेकदेशिभाषितं, पृथिवीगुणस्तम इति मानरत्नावलीकारमतम्, अपवारितालोकं केवलं भूभागादिकमेव छायेति तन्त्ररहस्यकृन्मतञ्च प्रत्युक्तं वेदितव्यम्, चाक्षुष-प्रतीत्यनुपपत्तेः। यत्त्वारोपितं नीलरूपं तम इति कन्दलीमतं, तदप्यमतम्। अन्धकारोऽयं महान्, तमो नीलं न तु नीलमेत्यादिप्रतीतेर्बाधकत्वात्। ननु तमसोऽभावरूपत्वेऽपि पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमान-जन्यद्रवत्वस्य पृथिव्यादिविजातीयस्य सुवर्णस्यातिरिक्तद्रव्यस्य सत्त्वात् कथं नव द्रव्याणीति चेत्, तत्राह---सुवर्णस्येति। अग्रे तेजोनिरूपणावसरे॥ 3 ॥


<1-4,5>
	
	स्पर्शः संख्या परिमितिः पृथक्त्वञ्च ततः परम्। 
	संयोगश्च विभागश्च परत्वञ्चापरत्वकम्॥4 ॥

	बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम्। 
	द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च॥ 5 ॥



	गुणान् विभजते---अथ गुणा इति। एते गुणाश्चतुर्विंशतिसंख्याकाः कणादेन कण्ठतश्चशब्देन च दर्शिताः। तत्र गुणत्वजातिसिद्धिरग्रे वक्ष्यते॥ 4।5।

	द्रव्यविभागानन्तरं द्रव्याश्रितत्वाद् द्रव्याभिव्यङ्ग्यत्वाद् द्रव्याभिव्यञ्जकत्वाच्च मूले गुणान् विभजते---अथ गुणा इति। गुणलक्षणं तु द्रव्याश्रितत्वे सति गुणवदन्यत्वे च सति संयोगविभागयोरनपेक्षकारणभिन्नत्वमिति काश्यपाः, गुणत्वमिति प्रशस्तपादाचार्याः, सामान्यवत्त्वे सति स्पर्शरहितत्वे सति द्रव्याश्रितत्वे सति कर्मान्यत्वमिति किरणावलीकाराः, सामान्यवत्त्वे सति गुणशून्यत्वे सति संयोगविभागयोरनपेक्षकारणभिन्नत्वमिति कन्दलीकाराः, सामान्यवत्त्वे सति कर्मान्यत्वे सति समवायिकारणत्व-शून्यत्वमिति वल्लभाचार्याः, कर्मान्यत्वे सति सामान्यमात्राश्रयत्वमिति सर्वदेवाचार्याः, सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्वमिति शङ्करमिश्राः प्राहुः। संख्या-विभाग-पृथक्त्व-द्वेषरहिता वेगयुता रूपादयो ह्येकविंशतिर्गुणा इति प्राभाकराः, शब्दाधर्मरहिता रूपादयो द्वाविंशतिर्गुणा इति तन्त्ररहस्यकृतः, धर्माधर्म-शब्द-रहिता ध्वनिप्राकट्यशक्तियुता रूपादयश्चुर्विंशतिर्गुणा इति भाट्टास्तेषां मतनिरासायाह---एते गुणा इति। ननु यथा रूपत्वेन रूपेण शुक्लादीनां संग्रहस्तथाऽदृष्टत्वेन रूपेण धर्माधर्मयोरतस्त्रयोविंशतिर्गुणाः सन्त्वत आह---चतुर्विंशतीति। रूपत्व-गन्धत्व-धर्मत्ववद् जातिव्यवस्थापकानां लक्षणैक्य-कारणैक्य-कार्यैक्यानामदृष्टेऽभावात् तत्रादृष्टत्वजातेरसिद्ध्या तेन रूपेण धर्माधर्मयोर्ग्रहीतुमशक्यत्वादत्रादृष्टशब्देन धर्माधर्मयोः पृथग् ग्रहणेन चतुर्विंशतिर्गुणा इह व्यवहृता इति भावः।

	नन्वरुच्यालस्य-लघुत्व-क्रम-काठिन्य-रुचि-रौक्ष्यादीनामतिरिक्तागुणानां सत्त्वाद्, द्वेषस्य तीव्रदुःखरूपत्वेन, पृथक्त्वस्यान्योन्याभावात्मकत्वेनाऽगुणत्वात् कथमेतेषामेव गुणत्वमित्यत आह---कणादेनेति। तथा च कणादेनैतेषामेव गुणत्वमुक्तं, नान्येषामिति भावः। यथा च तेषामेव गुणत्वं तथाऽग्रे वक्ष्यते। ननु कणादेन सप्तदशैव गुणा उक्ता इत्यत आह----कण्ठत इति। वाचकशब्देनेत्यर्थः। च-शब्देन कणादसूत्रस्थ-चशब्देनानुक्तसमुच्चयार्थकेन। तथा च गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्माधर्म-शब्दानामभ्युपगमसिद्धान्तसिद्धत्वाद् विभाग-सूत्रे कण्ठतो नाभिधानमिति भावः। तत्र चतुर्विंशतिगुणेषु। अग्रे गुणनिरूपणावसरे॥ 4।5॥





<1-6>

	उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा। 
	प्रसारणञ्च गमनं कर्माण्येतानि पञ्च च॥ 6 ॥
	भ्रमणं रेचनं स्यन्दनोर्ध्वज्वलनमेव च। 
	तिर्यग्गमनमप्यत्र गमनादेव लभ्यते॥ 7 ॥
	


	कर्माणि विभजते--उत्क्षेपणमिति। कर्मत्वजातिस्तु प्रत्यक्षसिद्धा। एवमुत्क्षेपणत्वादिकमपि। ननु भ्रमणादिकमपि पृथक् कर्माऽधिकतया कुतो नोक्तमत आह---भ्रमणमित्यादि॥ 6 ॥ 7॥

	कर्मणां द्रव्यजन्यतया गुणजन्यतया रूपवद्द्रव्याधीनप्रत्यक्षतया च द्रव्यगुणविभागानन्तरं कणादोक्तमनुस्मरन् मूले कर्मविभागमाह---उत्क्षेपणमिति। उत्क्षेपणत्वादयः कर्मत्वसाक्षाद्व्याप्याः पञ्च जातय इति प्राञ्चः। तेषां लक्षणं तु---ऊर्ध्वदेशसंयोगासमवायिकारणत्वमुत्क्षेपणत्वम्, अधोदेशसंयोगासमवायिकारणत्वमवक्षेपणत्वम्, अभिमुखदेशसंयोगासमवायिकारत्वम्, तिर्यग्देशसंयोगासमवायिकारणत्वं प्रसारणत्वम्, अनियतदेश-संयोगसमवायिकारणत्वं गमनत्वमिति तार्किकरक्षाकाराः प्राहुः। 

	नव्यास्तूर्ध्वदेशसंयोगफलक-क्रियानुकूल-व्यापारत्वमुत्क्षेपणत्वम्, अधोदेशसंयोगफलक-क्रियानुकूलव्यापारत्वमवक्षेपणत्वम्, एवमाकुञ्चनत्वादिकमनया दिशा परिष्कार्यम्। उत्तरदेशसंयोगानुकूलव्यापारत्वं गमनत्वमिति प्राहुः। इदमत्रावधेयम्---उत्क्षिपतीत्यादिव्यवहारो चेतनेष्वेवानुभूयते, न त्वचेतने घटादौ, घटः प्रक्षिपतीत्यादिव्यवहाराभावात्। यत् तु प्रयत्नाद्यनपेक्षाद् द्रव्याभिघातमात्रादकस्माद् मुषलस्योर्ध्वगमनं, तद् गमनमात्रं न तूत्क्षेपणम्। भाक्तस्तत्रोत्क्षेपण-व्यवहारः। तस्माद् घटाद्यचेतननिष्ठ-तत्तत्क्रियानुकूल-तत्तच्चेतन-व्यापारस्यैवोत्क्षेपणादिरूपत्वादत्रोत्क्षेपणादिलक्षण-चतुष्टये क्रियाव्यापारयोर्द्वयोर्निवेश इति नव्याभिप्रायः। 

	वस्तुतस्तु प्रयत्नाद्यनपेक्ष-यन्त्रमन्त्राद्युत्क्षिप्तेषूत्क्षिप्तोत्क्षिप्तेषु चोत्क्षेपणादीनां तत्प्रत्ययानाञ्चाविशेषात्, उत्क्षेपणादीनां चेष्टात्वव्याप्यत्वप्रसङ्गाच्च प्राचीनपक्षः एव साधुरिति भाति। पञ्च चेति। पञ्चैवेत्यर्थः। ननु कर्मणां पञ्चविधत्वमयुक्तं, गमनाभिन्नत्वात्, गमनप्रत्ययाभिन्नत्वाच्चेति चेत्, सर्वं हि कर्म स्वाश्रयस्योर्ध्वादिप्रदेशैर्गमनमिव संयोगविभागान् करोति। सर्वत्र च गमनप्रत्ययोऽविशिष्ट ऊर्ध्वं गच्छत्यग्रप्रदेशाच्च प्रदेशान्तरं गच्छति मूलप्रदेशाच्चाग्र-प्रदेशं गच्छतीति। तस्माद् गमनमेव सर्वं कर्मेति चेत्। न। उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्ति-व्यावृत्ति-दर्शनात्। तथा हि--उत्क्षेपणमुत्क्षेपणमित्युत्क्षेपणवर्गेऽनुवर्तते, अवक्षेपणादिवर्गाच्च व्यावर्त्तते; तथाऽवक्षेपणं स्ववर्गेऽनुवर्तते, वर्गान्तराच्च व्यावर्त्तते। तच्चानुवृत्तिव्यावृत्तिज्ञानमुत्क्षेपणत्वादिसामान्यं विना नोपपद्यत इति तदप्यवगम्यते। तस्मान्नैकमेव गमनत्वं सामान्यम्। 

	नन्वेवमप्युत्क्षेपणत्वादयः पञ्चैवेत्यवधारणानुपपत्तिः; निष्क्रमण-प्रवेशनादिष्वपि वर्गशः प्रत्ययानुवृत्ति-व्यावृत्ति-दर्शनात्। समाने वर्गशः प्रत्ययानुवृत्ति-व्यावृत्ति-सद्भावेऽप्युत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतोरभावादिति चेत्। न। एकत्र निष्क्रमणत्व-प्रवेशनत्वादिरूप-विरुद्ध-जाति-समावेश-प्रसङ्गात्। तथा हि---एकद्वारकापवरकद्वयावस्थितयोद्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छति पुरुषे प्रविशति निष्क्रामति चेति युगपन्निष्क्रमण-प्रवेशन-प्रत्यौ दृष्टौ। न चैवमुत्क्षेपणादिषु। तस्मादुत्क्षेपणादीनां जातिभेदात् प्रत्ययानुवृत्ति-व्यावृत्ती, निष्क्रमणादीनान्तु देशविशेषैः संयोगविभाग-रूप-कार्यभेदादिति भेदः। ननु कथं गर्त्ते वंशपत्र-पतनकर्मण्येकस्मिन् परस्परव्यावृत्ता भ्रमण-पतन-प्रवेशनप्रत्यया द्रष्टॄणामिति चेत्। न। अवयवावयविनोर्दिग्देशसंयोग-विभागभेदात् तदुपपत्तेः। तथा हि---यो हि द्रष्टाऽवयवानां पार्श्वतः पर्यायेण दिक्प्रदेशैः संयोगविभागान् पश्यति, तस्य भ्रमणप्रत्ययो भवति। यस्यवयविन्यूर्ध्वप्रदेशाद् विभागमधःसंयोगञ्चावेक्षते, तस्य पतनप्रत्यो भवति। यः पुनर्गर्त्तान्तर्देशे संयोगं बहिर्देशे च विभागं पश्यति, तस्य प्रवेशनप्रत्ययो भवति। तस्मात् सिद्धः कार्यभेदादेव निष्क्रमणादीनां प्रत्ययभेदो न जातिभेदादिति। अधिकं भाष्यादौ द्रष्टव्यम्। 

	कर्माणीति। कर्मलक्षणं त्वेकद्रव्याश्रितत्वे सति गुणशून्यत्वे सति संयोगविभागानपेक्षकारणत्वमिति काश्यपाः, अत्र चानपेक्षत्वं स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वम्। कर्मत्वमिति भाष्यकाराः। संयोगविभागानपेक्षकारणत्वमिति श्रीधराचार्याः, संयोगविभागासमवायिकारणत्वमिति लीलावतीकाराः, क्रियामात्रवृत्ति-सत्तासाक्षाद्व्याप्य-जातिमत्त्वमिति शङ्करमिश्राः प्राहुः। संयोगविभागपरम्परया नित्यानुमेयं कर्मेति प्राभाकरमतं निरसितुमाह---कर्मत्वजातिस्त्विति। प्रत्यक्षसिद्धेति। चलतीत्यनुगतप्रत्ययविषयेत्यर्थः। न च कर्मणो नित्यानुमेयतया चलतीति प्रत्ययस्य संयोगविभाग-प्रवाह-विषयत्वमिति वाच्यम्। संयोगविभागाभ्यां कर्मानुमाने श्येनसंयोगविभागाभ्यां स्थिरे स्थाणौ, जलावयवसंयोगविभागाभ्यां नदीप्रवाहवर्त्तिनि स्थिरे स्तम्भादौ च कर्मानुमानप्रसङ्गात्, चलतीति वर्त्तमानव्यपदेशानुपपत्तेश्च। भ्रमणादिकमिति। नानादिक्संयोगजनक-नानाजातीय-नानाकर्मत्वं भ्रमणत्वम्। बहिः-संयोगजनक-कर्मत्वं रेचनत्वम्। अधःसंयोगजनक-द्रवद्रव्यनिष्ठ-कर्मत्वं स्यन्दनत्वम्। एवमन्यत्राप्यूह्यम्। भ्रमणत्वादयस्तु साङ्कर्याज्जातय इति भावः। एतेषां पञ्चानां साधर्म्यञ्चैकद्रव्यवत्त्वं क्षणिकत्वं मूर्त्तद्रव्यवृत्तित्वमगुणवत्त्वं गुरुत्व-द्रवत्व-प्रयत्न-संयोगजत्वं स्वकार्यसंयोगविरोधित्वं सोयगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं स्वपराश्रयसमवेत-कार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वञ्चेति। प्रपञ्चस्त्वाकरे द्रष्टव्यः॥ 6।7॥



<1-8,9>

	सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च। 
	द्रव्यादित्रिक-वृत्तिस्तु सत्ता परतयोच्यते॥ 8 ॥
	परभिन्ना च या जातिः सैवाऽपरतयोच्यते। 
	द्रव्यत्वादिक-जातिस्तु परापरतयोच्यते॥ 9 ॥


	
	सामान्यं निरूपयति---सामान्यमिति। तल्लक्षणन्तु नित्यत्वे सति अनेकसमवेतत्वम्। अनेकसमवेतत्वं संयोगादीनामप्यस्ति अत उक्तं---नित्यत्वे सतीति। नित्यत्वे सति समवेतत्वं गगनपरिमाणादीनामप्यस्ति, अत उक्तम्---अनेकेति। नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावेऽप्यस्ति, अतो वृत्तित्वसामान्य विहाय समवेतत्वमित्युक्तम्। एकव्यक्तिमात्रवृत्तिस्तु न जातिः। तथा चोक्तम्-----	
	"व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। 
	रूपहानिरसम्बन्धो जाति-बाधक-संग्रहः॥"
द्रव्यादीति। परत्वम् अधिकदेशवृत्तित्वम्। अपरत्वम् अल्पदेशवृत्तित्वम्। सकलजात्यपेक्षया सत्ताया अधिकदेशवृत्तित्वात् परत्वम्। तदपेक्षया चान्यासां जातीनामपरत्वम्। पृथिवीत्वाद्यपेक्षया द्रव्यत्वादेरधिकदेशवृत्तित्वाद् व्यापकत्वात् परत्वं, सत्तापेक्षयाऽल्पदेशवृत्तित्वाद् व्याप्यत्वादपरत्वम्। तथा च धर्मद्वयसमावेशादुभयमविरुद्धम्॥8।9॥

	द्रव्य-गुण-कर्म-निरूपणानन्तरं द्रव्य-गुण-कर्मवृत्तित्वात् सामान्यं प्रशस्तपादोक्तमनुस्मरन् विभजते--सामान्यं द्विविधमिति। अत्र च लक्षणाभिधानात् पूर्वं विभागस्याऽभिधानाल्लक्षण-विभागयोः पौर्वापर्यं कार्यकारणभावो वा नास्तीति सूचितम्। यद्वा---सामान्यपदनिर्वचनमेव सामान्यलक्षणम्। तच्च सामान्यपदेनैव सूचितम्। तथा हि---समानानां परस्पर-विलक्षणत्वे सत्येकधर्मवतां भावः स्वाभाविकोऽनागन्तुको धर्मः सामान्यमिति सामान्यपदनिर्वचनम्। तत्र धर्मवाचकाद् यण्-प्रत्ययान्नित्यस्य समानपदजविवरणादनेकवृत्तीत्यस्य च लाभस्तेन नित्यत्वे सत्यनेकव्यक्तिवृत्तित्वमिति सामान्यलक्।णं लभ्यते। तथा च सामान्य पदादेव सामान्यलक्।णलाभान्न न्यूनत्वमिति भावः। तल्लक्षणं सामान्य लक्षणम्। तच्च नित्यत्वे सत्यनेकव्यक्तिवृत्तित्वमिति काश्यपाः, नित्यत्वे सत्येकत्वे सत्यनेकवृत्तित्वमिति प्रशस्तपादाचार्याः किरणावलीकाराश्च, नित्यत्वे सत्येकत्वे सत्यनेकसमवेतत्वमिति वल्लभाचार्याः, मनस्त्वात्मत्वातिरिक्त-नित्यमात्रसमवेतान्यत्वे सति समवेतत्वे सति सत्तानाश्रयत्वमिति शिवादित्यमिश्राः, अनुवृत्तप्रत्ययासाधारणकारणत्वमिति शङ्करमिश्राः प्राहुः। लक्षणलक्षणं तु लक्ष्यतावच्छेदकसमनियतत्वम्, अव्याप्त्यतिव्याप्त्यसम्भवरूप-दोषत्रय-शून्यत्वे सत्यसाधारणधर्मवत्त्वं वा। अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्वम्। अत एव कपिलत्वं न गोर्लक्षणम्। अतिव्याप्तिश्च लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्। अत एव श्रृङ्गित्वं न गोर्लक्षणम्। असम्भवश्च लक्ष्यमात्रावृत्तित्वम्। अत एवैकशफत्वं न गोर्लक्षणम्। लक्षण-प्रयोजनंत्वितरभेदज्ञानं व्यवहारो वा। तथा चोक्तं---"व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमि"ति। तथा हि---सामान्यं सामान्येतरभिन्नं, सामान्यमिति व्यवहार-विषयो वा, नित्यत्वे सत्यनेकसमवेतत्वाद्; यन्न सामान्येतरभिन्नं, तन्न नित्यत्वे सत्यनेकसमवेतत्ववत्, यथा द्रव्यमिति। एवं लक्षणान्तरेऽप्यूह्यम्। मानमनोहरोक्तं सामान्यलक्षणमाह---नित्यत्व इत्यादि। नित्यत्वञ्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम् । सत्यनेतभागस्य फलमाह---अनेक-समवेतत्वमिति। एकेनैव नित्यत्वघटकध्वंसाप्रतियोगित्वविशेषणेन प्रागभावाप्रतियोगित्वविशेषणेन वा संयोगेऽतिव्याप्ति-वारणसम्भवेऽपि यद् गुरुभूतं ध्वंसप्रागभावाप्रतियोगित्वरूपं नित्यत्वमुपन्यस्तम्, तद् विनिगमनाविरहेण ध्वंसाप्रतियोगित्वे सत्यनेकसमवेतत्वं, प्रागभावाप्रतियोगित्वे सत्येनकसमवेतत्वं वेति सामान्यलक्षणद्वये तात्पर्यसूचनायेति बोध्यम्॥ 

	न चैवं सामान्यलक्षणस्य नित्यसंयोगेऽतिव्याप्तिरिति वाच्यम्। संयोगव्यापिकाया युतसिद्धेराकाशादावभावेन तस्याऽप्रामाणिकत्वात्। आकाशमात्मसंयोगि संयोगित्वात्, घटवदित्यनुमानं प्रमाणमिति चेत्। न। संयोगित्वहेतोरप्रयोजकत्वात्, मूर्त्तत्वादेरुपाधित्वेन सोपाधिकत्वात्, आकाशमात्मनिष्ठात्यन्ताभावाप्रतियोगिसंयोगानधिकरणं क्रियानधिकरणत्वात्, रूपवदिति सत्प्रतिपक्षितत्वात्, तुल्ययुक्त्या नित्यविभागसिद्ध्यापत्तेश्च। तस्मान्नास्ति नित्यसंयोगः। 
	
	नन्वकाशत्वादौ सामान्यलक्षणस्याव्याप्तिस्तस्याऽनेकसमवेतत्वाभावादित्याशङ्क्य तस्यालक्ष्यत्वेन नाव्याप्तिरित्याह---एकव्यक्तिमात्रेति। तथा च नानाघटादिव्यक्तिषु घटोऽयं घटोऽयमित्याद्येकधर्मप्रकारक-बुद्ध्युपपत्तये हि घटत्वादिजातिः कल्प्यते। एकव्यक्तौ तु तथाप्रत्ययो नास्ति। तस्माज्जातिकल्पिकाया अनुगतधियोऽभावादेकव्यक्तिकत्वरूपस्य च जातिबाधकस्य सत्त्वादाकाशत्वादिकं न जातिरिति भावः। एकव्यक्तिकत्वादीनां जातिबाधकत्वे द्रव्यकिरणावलीसम्मतिमाह---तथा चोक्तमिति। उदयनाचार्यैरिति शेषः। व्यक्तेरभेद एकव्यक्तिकत्वमेकाश्रयकत्वरूपमाकाशत्वादेर्जातित्वे बाधकम्। आश्रये एकत्वञ्च स्वसजातीये-द्वितीय-राहित्‌यम्। आकाशत्वस्याद्वितीयाकाशवृत्तित्वेन न जातित्वम्। एवं कालत्वादीनां बोध्यम्। न चैवं सति कथमाकाशपदाद् विशिष्टोपस्थितिरिति वाच्यम्। आकाशपदाद् विशिष्टोपस्थितेरनभ्युपगमात्, अभ्युपगमे वा शब्दाश्रयत्वादिकमादायाप्युपपत्तेः। गवादावप्येवमेवास्त्विति चेत्। न । बहूनां गवामेकं गोत्वधर्ममन्तरेणानुपस्थितेस्तदवच्छेदकधर्मान्तर्भावेणैव शक्तिकल्पनादिह तु न तथेति विशेषात्। तुल्यत्वं स्वभिन्नजाति-समनियतत्वं कम्बुग्रीवादिमत्त्वस्य जातित्वे बाधकम्। समनियतत्वञ्च व्यापत्वेसति व्यापकत्वम्। कम्बुग्रीवादिमत्त्वस्य स्वभिन्नघटत्वजाति-समनियतत्वान्न जातित्वम्। एवं सास्नादिमत्त्वादावपि बोध्यम्। न चैवं घटत्वस्यापि जातित्वं न स्यादिति वाच्यम्। तस्य सिद्धजातिभावस्य कम्बुग्रीवादिमत्त्वेन समनियतत्वेऽपि स्वभिन्नजाति समनित्यत्वाभावात्, कम्बुग्रीवादिमत्त्वस्याsजातित्वात्। न चैवं तुल्यव्यक्तिकयोर्घटत्व-कलशत्वयोर्बुद्धित्व-ज्ञानत्वयोर्वा भेदः स्यादिति वाच्यम्। भेदकप्रमाणाभावात्। तथा हि---आक्षेपकप्रतिक्षेपकत्वाभ्यां सामान्ये भिद्येते, यथा वृक्षत्व-शिंशपात्वे। वृक्षत्वेन हि पनसाद्याक्षिप्तं शिंशापात्वेन प्रतिक्षिप्यते। परस्पराक्षिप्त-प्रतिक्षेपकत्वं वा यथा गोत्वाश्वत्वयोः। गोत्वेनाक्षिप्ताः शवलादयोऽश्वत्वेन प्रतिक्षिप्यन्ते, अश्वत्वेनाक्षिप्ता आजानेयादयो गोत्वेन प्रतिक्षिप्यन्ते। न चैवं घटत्व-कलशत्वयोर्बुद्धित्व-ज्ञानत्वयोर्वा सामान्यविशेषभावः परस्पर-विरोधो वा। तस्मान्न घटत्व-कलशत्वयोर्बुद्धित्वज्ञानत्वयोर्वा भेदः। सङ्करश्च परस्परात्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यम्। स च  भूतत्वादेर्जातित्वे बाधकः। भूतत्वं हि मूर्त्तत्वाभाववत्यमूर्त्ते नभसि मूर्त्तत्वञ्च भूतत्वाभाववत्यभूते मनसि वर्त्तमानं पृथिव्यादिचतुष्टये सङ्कीर्णमेवेति न तयोर्जातित्वमिति। 

	ननु साङ्कर्यस्य जातिबाधकत्वानङ्गीकारे का क्षतिरिति चेन्न, परस्पर-व्याप्यव्यापकभावानापन्नयोर्जात्योरेकत्र समावेशे गोत्वाश्वत्वयोरप्येकत्र समावेशप्रसङ्गेन गवाश्वाकार-करणम्बितकार्योपलम्भप्रसङ्गात्। न च तथास्ति, तस्मान्न समावेश्यस्तथा च मिश्रिताकारवस्तूपलम्भापत्तिस्तादृशयोर्धर्मयोर्जातित्वे बाधिका। अत एव गुणगतजातावपि सङ्करो दोष एव, तदतज्जातीययोर्विरोधस्य समानत्वात्। उपाधित्वेऽपि साङ्कर्यदोषस्तदवस्थ एवेति चेन्न, परिच्छिन्नपरिमाणवत्त्वरूपस्य मूर्त्तत्वस्य बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वरूपस्य च भूतत्वस्य नानात्वात् तयोरेकत्र साङ्कर्यायोगात्। न चैवमेकतरस्य जातित्वमस्त्विति चेत्। न। विनिगमनाविरहात् तत्साधकप्रमाणाभावाच्च। नव्यास्तु साङ्कर्यं न जातिबाधकमित्याहुः। 

	अनवस्था तु सत्तायाः सत्तावत्त्वे जातेर्जातिमत्त्वे वा बाधिका। यद्यपि निखिलजातावेकजात्यन्तराङ्गीकारेऽपि तज्जातौ न जात्यन्तरम्, एकाश्रयकत्वात्, तथापि निखिलजातिषु जात्यन्तरं, तज्जात्यन्तरे तदाश्रयनिखिल-जातिषु च पुनर्जात्यन्तरमेवमग्रेऽपीत्यनवस्थेति भावः। सामान्यं यदि द्रव्यकर्मभिन्नं सद् जातिमत् स्याद् गुणः स्यादिति सामान्यरूपाव्यवस्थैवाऽनवस्थेति प्रकाशकृतः। रूपहानिः---रूपस्य स्वतोव्यावर्त्तकत्वस्य स्वेन रूपेण भेदानुमापकत्वस्य हानिर्विशेषस्य जातिमत्त्वे बाधिका। विशेषे विशेषत्वजातिस्वीकारे तथैव जात्या भेदानुमापकत्वं वाच्यम्,सामान्याश्रयस्य सामान्यरूपेणैव भेदानुमापकत्वात्। तथा च विशेषत्वेन रूपेण विशेषाणां भेदानुमापकत्वे विशेषाणां स्वतोव्यावर्तकत्वभङ्गः, विशेषान्तरवति परमाण्वनतरे हेतोर्व्यभिचारश्च, विशेषत्वावच्छिन्नस्य विशेषस्य हेतोः साध्यभावस्य च भेदाभावस्य तत्र सत्त्वात्। परमाणुगतैकत्वेन तत्तद्व्यक्तित्वेनैव वा परमाण्वन्तरभेदसाधनसम्भवे विशेषस्य वैयर्थ्यप्रसङ्गश्च। यद्वा---रूपस्य विशेषस्वरूपस्य हानिर्विशेषस्य जातिमत्त्वे बाधिका। तथा च विशेषो यदि द्रव्य-कर्मान्यत्वे सति जातिमान् स्याद्, गुणः स्यात्; गुणत्वापत्तौ च स्वरूपमेव हीयेत, गुणपदार्थान्तर्भावात्। तथा च व्यावृत्तिधीहेतुर्न स्यात्। तस्माद् विशेषत्वं न जातिः। असम्बन्धः---प्रतियोगितानुयोगितान्यतरसम्बन्धेन समवायाभावः समवायाभावयोर्जातिमत्त्वे बाधकः। तथा चोक्तान्यतरसम्बन्धेन समवायेऽभावे च समवायाभावात् समवायत्वमभावत्वञ्च न जातिरिति भावः। 

	नन्वतद्व्यावृत्तिरेव सामान्यम्। तथा च गवि यदगो-व्यावृत्तिस्तदेव गोत्वसामान्यम्, एवमपटव्यावृत्तिरेव पटत्वसामान्यम्। भवति हि पटोऽयमित्यस्य विकल्पप्रत्ययस्यापटव्यावृत्तोऽयमिति विषयस्तथा च भावभूतं सामान्यमलीकमिति चेत्। न। पदादौ व्यावृत्तिसाधकस्य व्यावर्त्तकधर्मस्याऽसत्त्वे व्यावृत्तेरप्यसत्त्वेन तद्बुद्ध्यनुत्पादात्, विधिरूपतयाऽनुभूयमानस्य गोत्वादेर्निषेधरूपत्वे प्रमाणाभावाच्च। ननूत्पन्ने गोपिण्डेव्यभिचारि कथं गोत्वविशिष्टप्रतीतिः? न तावत् तत्रैव गोत्वमुत्पन्नम्, जातेर्नित्यत्वाभ्युपगमात्। नाप्यन्यतस्तदागतम्, अद्रव्यत्वेन जातेः क्रियानुपपत्तेः। नापि तत्रैवासीत्, तस्य देशस्यापि गोव्यवहारापत्तेः। नाप्यंशतस्तत्रायाति, निरवयवत्वात्। नापि पूर्वपिण्डं परित्यज्य तत्रागतिः, पूर्वस्याऽगोत्वप्रसङ्गात्। तदुक्तं धर्मकीर्त्तिना प्रमाणवार्त्तिके---नायाति न च तत्रासीन्न चोत्पन्नं न चांशवत्। जहाति पूर्वं नाधारमहो व्यसनसन्ततिरिति चेत्। न। स्वरूपसम्बन्धेन तत्रैवावस्थितमेव गोत्वमुत्पन्नायां गवि समवायेन सम्बध्यते स्वव्यञ्जकैश्च गोपिण्डैरभिव्यज्यते। स्वविषयसर्वगतत्वपक्षे तु परमाण्वादिवत् स्वरूपेणावस्थितमेव गोत्वमुत्पन्नायां गवि समवायेन सम्बध्यते व्यञ्जकैश्चाभिव्यज्यते इत्यभ्युपगमात्। तेन न सर्वदा गोत्वभानप्रसङ्गः। ननु प्रलये सर्वगोपिण्डानामुच्छेदे गोत्वसामान्यमुच्छिद्येतेति चेत्। न। आश्रयनाशस्य तन्नाशाप्रयोजकतयाऽऽश्रयाशेषव्यक्तिनाशेऽपि स्वरूपसत्तायाः सद्भावनात्, तस्या नित्यत्वात्। 

	स्यादेतत्। सत् सदिति-प्रतीति-शब्दप्रयोगयोर्द्रव्य-गुण-कर्म-सामान्येष्वविशेषेण विद्यमानत्वादस्तु द्रव्यादिचतुष्टयवृत्ति सत्तासामान्यमिति भट्टमयं निराकर्त्तुमाह---द्रव्यादित्रिकेति। सत्प्रत्ययानुगतस्य सर्वभावसाधारण्येऽपि सामान्यादावुक्तबाधकान्न सत्ताजातिस्वीकार इत्यर्थः। कथं तर्हि सामान्यादौ सत् सदिति प्रत्ययः? सत्तासम्बन्धात् परन्तु न समवायात् किन्तु सत्तैकार्थसमवायात्, गुणादिषु संख्यादिप्रत्ययवत्। अभावेऽपि तर्हि स्यादिति चेत्। न । तस्य सद्विरुद्धतयैव प्रतीतेः। तथा च न्यायभाष्यं---"सत् सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति। 
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवती"ति। नन्वेतादृशसत्तायाः सद्भावे किं प्रमाणमिति चेत्? परस्परभिन्नेषु द्रव्य-गुण-कर्मसु सत् सदिति प्रत्ययानुवृत्तेरेकशब्दप्रवृत्तेश्च तत्र प्रमाणत्वात्। न च वस्तुस्वरूपमेव तद्बीजम्, तत्तत्स्वरूपाणां प्रतिव्यक्तिभिन्नत्वेनाऽननुगमात्। एतेन प्रमाणसम्बन्धयोग्यत्वं सत्त्वमिति प्राभाकरमतं निरस्तम्, अतीतानागतयोरभावस्य च प्रामाणिकतया सदिति बुद्ध्यापत्तेः। पदार्थतत्त्वनिरूपणे दीधितिकृतस्तु---सत्सदिति प्रतीतिविषयो भावत्वमेव। अत एव सामान्यादिष्वपि सत्प्रत्ययः। न त्वतिरिक्ता द्रव्यादित्रिकवर्त्तिनी सत्तेत्याहुः। सत्ताया परत्वमुपपादयति---सकलेति। तदपेक्षया सत्तापेक्षया। सा च सत्ताऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव न विशेषः, भावव्यक्तिमात्रव्यङ्ग्यतया तस्याः सर्वत्राभिव्यक्तेर्व्यावृत्त्यहेतुत्वात्। द्रव्यत्व-गुणत्वादिकन्तु अनुवृत्तिव्यावृत्तित्वात् सामान्यं विशेषश्च भवति। तथा हि द्रव्यत्वं पृथिव्यप्तेजःप्रभृतिषु नवसु परस्परभिन्नेष्वनुवृत्तिहेतुत्वात् सामान्यं, गुणकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः। एवं गुणत्वादावपि बोध्यम्॥ 8।9॥





<1-10>
	
	व्यापकत्वात् परापि स्याद् व्याप्यत्वादपरापि च। 
	अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्त्तितः॥ 10 ॥



	विशेषं निरूपयति---अन्त्य इति। अन्तेऽवसाने वर्त्तत इत्यन्त्यः, यदपेक्षया विशेषो नास्तीत्यर्थः। घटादीनां द्व्यणुक-पर्यन्तानां तत्तदवयवभेदात् परस्परं भेदः, परमाणूनां परस्परं भेदको विशेष एव। स तु स्वत एव व्यावृत्तः। तेन तत्र विशेषान्तरापेक्षा नास्तीत्यर्थः॥ 10 ॥

	सामान्यान्तान् समवायिनो निरूप्य समवायितया समवायात् पूर्वं विशेषं प्रशस्तपादोक्तमनुस्मरन् निरूपयति---अन्त्य इति। विशेषाणां स्थानमाह---नित्यद्रव्येति। किरणावल्युक्तमन्त्यपदविवरणमाह---अवसान इति। व्यावर्त्तकानामवसाने इत्यर्थः, व्यावर्त्तकान्तर-रहिते इति यावत्। अन्त्यपदस्य तात्पर्यार्थमाह---यदपेक्षयेति। विशेषो व्यावर्त्तकः। यथैकजात्याश्रये गुण-कर्म-द्रव्यविशेषसंयोगावयवोपचयावयवविशेषादिना परस्परं भेदधीस्तथा न विशेषाश्रयेऽन्याधीना भेदधीरित्यर्थः। एतेन किरणावल्युक्तं विशेषलक्षणमपि सूचितम्। तल्लक्षणं तु निःसामान्यत्वे सत्येकद्रव्यमात्रवृत्तित्वमिति। वल्लभाचार्यमप्येवमाहुः।  निःसामान्यत्वे सति नित्यद्रव्यवृत्तित्वमिति तु काश्यपाः, नित्यद्रव्यैकवृत्तित्वमिति कन्दलीकाराः, आत्मत्वमनस्त्वतिरिक्तत्वे सति नित्यमात्रसमवेतत्वे सति सत्ताशून्यत्वमिति शिवादित्यमिश्राः, समवेतातीन्द्रियमात्रवृत्तिपदार्थविभाजकोपाधिमत्त्वमिति शङ्करमिश्राः प्राहुः। विशेषसाधकानुमाने व्याप्तिग्रहणार्थँ भाष्यमनुस्मरन् दृष्टान्तरं निरूपयति---घटादीनामिति। दार्ष्टान्तिकमाह---परमाणूनामिति। नित्यद्रव्याणामुपलक्षणम्। तथा च योगिनां नित्येषु समानजाति-गुण-क्रियेषु परमाणुष्वाकाशकालदिगात्ममनःसु च येभ्यो निमित्तेभ्यो विलक्षणोऽयं, विलक्षणोऽयमिति व्यावृत्तधीर्देशकालव्यवहिते च परमाणौ स एवाऽयमिति प्रत्यभिज्ञानं च, तेऽन्त्याः स्वाश्रयविशेषकत्वाद् विशेषाः। एतेन समानजातिगुणकर्माणः परमाणवोऽन्योन्यव्यावर्त्तकधर्मसम्बन्धिनः यथार्थव्यावृत्तज्ञानविषयत्वाद् घटादिवदिति लीलावत्युक्तं विशेषसाधकानुमानं सूचितम्। नन्वेवमनित्यद्रव्येषु नित्येषु च सामान्यादिषु विशेषा वर्त्तन्तामिति चेत्। न। तेष्वाश्रयार्देव्यावर्त्तकान्तरस्य सत्त्वात्। अस्तु तर्हि विशेषेष्वपि परस्परं व्यावृत्तिप्रतीतेरनुरोधाद् व्यावर्त्तकान्तरम्, एवं तत्र तत्रापीत्यनवस्थेति चेत्, तत्राह---स त्विति। तथा च विशेषा धर्मिग्राहकमानात् परमाण्वोर्भेदः किञ्चिद्-प्रयोज्यः भेदत्वात् कपालभेदप्रयुक्त-घटभेदवदित्यस्मात् परस्परं स्वतोव्यावृत्ततयैव सिद्धा न व्यावर्त्तकान्तरमपेक्षन्त इत्यर्थः। नन्वेवं परमाण्वादयोऽपि स्वतोव्यावृत्ताः सन्तु, किं विशेषकल्पनयेति चेत्। न। अविशेषस्वरूपाणां व्यावर्त्तकान्तराधीन-व्यावृत्तधीविषयत्व-नियमात्, घटपटादौ तथादर्शनात्। न चान्योन्याभावादेव परमाणूनां भेदसिद्धौ किं विशेषमिति वाच्यम्। अन्योन्याभावस्य वैधर्म्यानान्तरीयकत्वात्। अस्तु तर्हि पृथक्त्वमेव तथेति चेत्। न। पृथक्त्वस्यावधि-निरूप्यत्वादवध्यावधिभावस्य च वैधर्म्याधीनत्वात्। केचित् त्वीश्वराकाशयोर्नित्यज्ञनशब्दाभ्यां व्यावृत्तेः सम्भवान्न तत्र विशेष इत्याहुः। पदार्थतत्त्वनिरूपणकृतस्तु---विशेषेऽतिरिक्ते मानाभावः। येनैव रूपेण विशेषाणां स्ववृत्तिधर्मं विना व्यावृत्तत्वं, तेनैव नित्यद्रव्याणामपीत्याहुः॥ 10 ॥


	


<1-11>

	घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। 	
	तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः॥ 11 ॥



	समवायं दर्शयति-----घटादीनामिति। अवयवावयविनोर्जातिव्यक्त्योर्गुणगुणिनोः क्रिया-क्रियावतोर्नित्यद्रव्य-विशेषयोश्च यः सम्बन्धः, स समवायः। समवायत्वं नित्यसम्बन्धत्वम्। तत्र प्रमाणन्तु----गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्य-सम्बन्धविषया विशिष्टबुद्धित्वाद् दण्डी पुरुष इति विशिष्ट-बुद्धिवदित्यनुमानम्। एतेन संयोगादि-बाधात् समवायसिद्धिः। न च स्वरूपसम्बन्धेन सिद्धसाधनमर्थान्तरं वा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवाद्। लाघवादेकसमवायसिद्धिः। न च समवायस्यैकत्वे वायौ रूपवत्ताबुद्धि-प्रसङ्गः; तत्र रूपसमवायसत्त्वेऽपि रूपाभावात्। न चैवमभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिध्येदिति वाच्यं, तस्य नित्यत्वे भूतले घटानयनानन्तरमपि घटाभावबुद्धिप्रसङ्गाद्, घटाभावस्य तत्र सत्त्वात्, तस्य च नित्यत्वात्; अन्यथा देशान्तरेऽपि तत्प्रतीतिर्न स्यात्, वैशिष्ट्यस्य च तत्र सत्त्वात्। मम तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः। वैशिष्ट्यस्याऽनित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तत्रैव गौरवम्। एवञ्च तत्तत्कालीनं तत्तद्भूतलादिकं तत्तदभावानां समबन्धः॥ 11॥ 

	विशेषान्तान् समवायिनो निरूप्य स्वतन्त्रं समवायं निरूपयन् समवायिनं दर्शयति---घटादीनामिति। घटादिपद-कपालादि-पदाभ्यामवयवावयविनोर्जातेश्चेति चकारेण नित्यद्रव्य-विशेषयोः संग्रहस्तमेव प्रत्यक्षसूत्रीय-तात्पर्यटीकामनुस्मरन् दर्शयति---अवयवावयविनोरिति। एतेनाऽयुतसिद्धानां समवाय इति दर्शितम्। तथा चोक्तं भाष्ये---"अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह-प्रत्ययहेतुः स समवाय" इति। तत्र नित्ययोर्नित्यानित्ययोरनित्ययोश्च सम्बन्धिनोरयुतसिद्धिरेका न भवतीति विभज्य वचनीया। तथा हि---कार्ययोः सम्बन्धिनोः सम्बन्धिभ्यां पृथगाश्रयाश्रितत्वं युत--सिद्धिस्तदन्या त्वयुतसिद्धिः। सा च सम्बन्धिभ्यां पृथगाश्रयानाश्रितत्वरूपा। नित्ययोर्नित्यानित्ययोश्च सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्तदन्या त्वयुतसिद्धिः। अयं भावः---ययोर्द्वयोः पृथगाश्रयाश्रितत्वं पृथगुपलब्धिर्वा न भवति, तौ द्वाववयवावयविनौ गुण-गुणिनौ क्रिया-क्रियावन्तौ नित्यद्रव्य-विशेषौ चाऽयुतसिद्धौ, तयोः सम्बन्धः समवाय इति। तल्लक्षणं त्वयुतसिद्धानामिह-प्रत्ययहेतु-सम्बन्धत्वमिति काश्यपाः, अयुतसिद्धानामाधार्याधारभूतानामिह--प्रत्ययहेतु-सम्बन्धत्वमिति प्रशस्तपादाचार्याः कन्दलीकाराश्च, नित्यसम्बन्धत्वमिति किरणावलीकाराः, लीलावतीकाराश्च, भावत्वे सति नित्यसम्बन्धत्वमिति शिवादित्यमिश्राः, असमवेतभावसम्बन्धत्वमिति शङ्करमिश्राः प्राहुः। तत्र किरणावल्याद्युक्तं समवायलक्षणमाह---नित्यसम्बन्धत्वमिति। नित्यत्वे सति सम्बन्धत्वमित्यर्थः। संयोगेऽतिव्याप्तिवारणाय सत्यन्तम्। परमाण्वादावतिव्याप्तिवारणाय विशेष्यम्। गगने रूपाभाव इत्यादौ नित्यद्वयसम्बन्धिकविशेषणविशेष्यभावसम्बन्धेऽतिव्याप्तिवारणाय सम्बन्धिभिन्नत्वे सतीति विशेषणं देयम्। तथा च सम्बन्धि-भिन्नत्वे-सति नित्यत्वे सति सम्बन्धत्वं समवायत्वमिति समवायलक्षणनिष्कर्षः। ननु समवायस्याऽप्रमाणिकतया तल्लक्षणकथनमसङ्गतमित्यत आह---तत्रेति। समवाये इत्यर्थः। यद्यपि न्यायनये समवायः प्रत्यक्षसिद्धः, शुक्लो घट इत्यादिषु संसर्गतया तस्य प्रत्यक्षज्ञानविषयत्वात्, तथापि विप्रतिपन्नान् भाट्टादीन् प्रति प्रथमतः स्वरूपाद्यतिरिक्ततया प्रतिपादयितुमशक्य इति समवायसाधकं चिन्तामण्युक्तमनुमानमाह---गुणक्रियादीति। 

	आदिपदेन जातेः संग्रहः। पक्षस्त्वत्र "नीलो घट" इति गुणविशिष्टबुद्धुि-"र्गतिमान् देवदत्त" इति क्रियाविशिष्टबुद्धि "र्गोत्ववान् गौ"रिति जातिविशिष्टबुद्धिर्वा। विशिष्टबुद्धिश्च विशेषण-प्रतियोगिक-संसर्गविषयिणी बुद्धिः। तत्र नीलो घट इत्यादिविशिष्टबुद्धौ घटादिर्विशेष्यतया नीलादिश्चविशेषणतया सम्बन्धश्चसंसर्गतया भासते। साध्यमाह---विशेषणेत्यादि। साध्यञ्चात्र विशेष्यविशेषण-समबन्ध-विषयत्वम्। हेतुमाह---विशिष्टबुद्धित्वादिति। व्याप्तिग्रहणस्थानं दृष्टान्तमाह---दण्डीति। या या विशिष्टबुद्धुिः, सा विशेष्यविशेषणसम्बन्धविषयेति व्याप्तेराकारः। एतेनाऽनुमानेन। नन्वस्तु गुण-गुणिनोः संयोग इत्यत आह---संयोगादिबाधादिति। आदिपदेन तादात्म्यादेः संग्रहः। तथा च द्रव्ययोरेव संयोग इति नियमाद् गुण-गुणिनोर्न संयोगः। नापि तादात्म्यम्, द्वयोर्भिन्नत्वादित्यादि-बाधकज्ञान-सहकृतादुक्तानुमानात् समवायः सिध्यतीति भावः। नन्वेतदनुमानं विशेषणविशेष्ययोः सम्बन्धमात्रं साधयति न समवायम्। तथा च सिद्धस्य स्वरूप-सम्बन्धस्य साधनात् सिद्धसाधनम्, समवायसाधने प्रवृत्तस्याऽनुमानस्य स्वरूपमादाय पर्यवसानादर्थान्तरतेत्याशङ्क्य निरस्यति---न चेति। नन्वस्तु सिद्धसाधनं का क्षतिरिति चेत्। न। सिद्धसाधनस्य व्याप्तिविघटकत्वाभावेऽपि सिद्ध्यभावरूपपक्षता-विघटकत्वेनाऽनुमिति-विरोधित्वात्। तन्निरासहेतुमाह---अनन्तेति। प्रतियोग्यनुयोगिनामानन्त्येन प्रतियोग्यनुयोग्यात्मकानां स्वरूपाणामानन्त्यमिति गौरवमेवानन्तस्वरूपाणां सम्बन्धत्वकल्पने बाधकम्। ननु तथापि समवायस्यैकत्वे किं मानमत आह---लाघवादिति। तथा च लाघवतर्कसहकृतादुक्तादनुमानादीश्वरीयकृतावेकत्वमिव सम्बन्धस्यैकत्वं नित्यत्वञ्च सिध्यतीति भावः। 

	ननु कथं समवायस्यैकत्वम्, रूपसमवायो रससमवाय इत्यादि-भेदप्रतीतेरिति चेत्। न। तत्प्रतीतेर्निरूपक-भेदमात्रनिबन्धनत्वात्, अन्यथा शावलेय-धावलेयादि-व्यक्तिभेदाद् गोत्वादिकमपि भिद्येत। तस्मादेकः समवायः। ननु तथाप्यसम्बद्धस्य सम्बन्धत्वानुपपत्तेः समवायस्य समवायान्तरेण वृत्तिर्वक्तव्या। तथा च समवायो नानेति चेत्। न। तस्य स्वतन्त्रतया समवायान्तरेण वृत्त्यनभ्युपगमात्। तथा च न्यायवार्त्तिकं---"धर्मा अपि त्रिविधा भवन्ति विधीयमानाः प्रतिषिध्यमानाः स्वतन्त्रश्चेति। तत्र विधीयमानो धर्मः पृथिव्यां गन्धवत्त्वं, प्रतिषिध्यमानोऽपृथिव्यां गन्धवत्त्वं, स्वतन्त्रश्च समवायिनां समवाय" इति। यदि पुनराश्रितः समवायः स्यात्, अनवस्था स्यात्, कार्यञ्चानाधारं स्यात्। पूर्वं तावत् कायमात्मानं लभते, पश्चात् कारणेषु समवायेन वर्त्तत इति प्राग्वृत्तेरनाश्रितं कार्यम्। तस्मादनाश्रितः समवायः। नन्वनाश्रितत्वेऽपि तस्य नित्यत्वं कथं, सम्बन्धिनोरनित्यत्वात्। न हि सम्बन्धिनोर्विनाशे सम्बन्धो नित्यो भवितुमर्हतीति चेत्। न। तस्य स्वतन्त्रत्वात्, समवायख्यातिनिमित्तानां निवृत्त्या समवायख्यातिर्निवर्त्तते, न समवायो नित्यत्वादित्यभ्युपगमात्। तस्मात् सम्बन्धिनोरनित्यत्वेऽपि समवायस्य नाऽनित्यता। 
	
	नन्वेकश्चेत् समवायस्तदा द्रव्यत्व-कर्मत्वादीनामेकत्र समावेशप्रसङ्गः, द्रव्यत्वसमवायस्य द्रव्य इव कर्मादावपि सत्तात्, तथा वायौ रूपवत्ताबुद्धेः प्रमात्ववप्रसङ्गः, रूपसमवाय-स्पर्शसमवाययोरैक्यात्, वायौ स्पर्शसमवायसत्त्वेन रूपसमवायस्यापि सत्त्वात्, सम्बन्धसत्त्वे सम्बन्धिसत्तावश्यम्भावादित्याशङ्कां चिन्तामणेः  समवायवादमनुस्मरन् परिहरति---न चेति। रूपवत्ताबुद्धिप्रसङ्गो रूपवत्ताबुद्धेः प्रमात्वप्रसङ्गः। यथाश्रुते तु भ्रान्तानां रूपवत्ताप्रतीतेः सम्भवादापत्तिरसङ्गता स्यात्। परिहारहेतुमाह---तत्रेति। वायावित्यर्थः। रूपसमवायसत्त्वेऽपीत्यपिना रूपसमवायो नास्तीति सूच्यते। रूपाभावादिति। रूपसमवायाभावेन रूपाभावादित्यर्थः। अयं भावः---एक एव समवायो द्रव्ये द्रव्यत्वं रूपं च समवयन् द्रव्यत्व-समवाय इति रूपमसमवाय इति चाख्यायते। एवं गुणसमवायादावपि बोध्यम्। तथा च वायौ रूपसमवायन् कथं नाम स रूपसमवायः स्यात्? रूपसमवायाभावाच्च कथं रूपप्रतीति? तथा चोक्तं श्रीधराचार्यैः---"न समवायसद्भावमात्रेण द्रव्यत्वं, किन्तु द्रव्यत्व-समवायाद् द्रव्यत्वं, द्रव्यत्वसमवायश्च द्रव्य एव, न गुण-कर्म-स्वि"ति। तथा च वायौ रूपव्यञ्जकाभावाद्रूपानुत्पत्तेः रूपसमवायाभावान्न रूपवत्ताप्रसङ्गो नापि तद्बुद्धेः प्रमात्वप्रसङ्गश्च। ननु यथा नीलो घटो गतिमान् देवदत्त इत्यादिविशिष्टप्रतीतेर्विषयतयैकः समवायः सिध्यति। 
तथा घटाभाववद् भूतलमित्यादिविशिष्टप्रतीत्या भूतलादावप्यभावस्य वैशिष्ट्यमस्तु सम्बन्धान्तरं; स्वीकृतं च तन्महार्णवकारैरिति शङ्कां निराकर्त्तुं चिन्तामणेः समवायवादमनुस्मरन्नाह---न चेति। एवम् लाघवाद् विशिष्टबुद्धित्वहेतुनाsनुगतैकसम्बन्ध-स्वीकारे। निराकरण-हेतुमाह--तस्येति। वैशिष्ट्यस्येत्यर्थः। ननु वैशिष्ट्यस्य नित्यत्वात् तत्र सत्त्वेऽपि घटानयनदशायां घटाभावस्य विनाशान्न घटाभावबुद्धिरत आह---घटाभावस्येति। तत्र घटवति भूतले। तस्य घटाभावस्य। अन्यथा घटाभावस्याऽनित्यत्वे। देशान्तरे घटशून्यदेशे। न स्यादिति। य एव घटाभावो भूतले वर्त्तते, स एव देशान्तरेऽपि, तथाच घटानयनेन भूतलवृत्ति-घटाभावस्य नाशे देशान्तरेऽपि नाशात् तत्प्रतीतिर्न स्यात्, अस्ति च देशान्तरेऽपि तत्प्रतीतिस्तस्माद् घटाभावो नित्यो मन्तव्य इति भावः। ननु घटाभावसत्त्वेऽपि वैशिष्ट्यस्य तत्राभावान्नाभाव-प्रतीतिरति चेत्, तत्राह----वैशिष्ट्यस्येति। तव मते घटानयनात् प्राग् घटाभाववद् भूतलमित्यादि-प्रतीत्या सिद्धस्य वैशिष्ट्यस्य नित्यत्वाभ्युपगमाद् घटानयनेऽपि तत्र तस्य सत्त्वं स्वीकार्यमन्यथा तस्याऽनित्यत्वप्रसङ्ग इति भावः। ननु घटानयनानन्तरं स घट एव तत्र तदभावधी-प्रतिबन्धक इति चेत्। न। प्रतिबन्धकाभावात्मक-घटाभावस्य तत्र सत्त्वात्। नन्वेषः प्रसङ्गः समवायैकत्ववादिनां मतेऽपि समानः, पाकरक्तेऽपि घटे श्यामरूपसमवायसत्त्वात् श्यामरूपवत्ताधियः प्रमात्वप्रसङ्गस्याऽविशेषादत आह---मम त्विति। 
समवायैकत्ववादिनस्त्वित्यर्थः। न तद्वत्ताबुद्धिरिति। पाकरक्ते घटे रक्तसमवायसत्त्वेऽपि श्यामरूपस्य नष्टत्वात् श्यामरूपविशिष्टधी-प्रयोजकस्य श्यामरूपसमवायस्य तत्राभावान्न श्यामरूपवत्ताधीरिति भावः। वैशिष्ट्यस्याऽनित्यत्वपक्षे दूषणमाह----वैशिष्ट्यस्येति। पदार्थतत्त्वनिरूपणे दीधितिकृतस्तु वैशिष्ट्यं पदार्थान्तरमेवेत्याहुः। ननु तव मतेऽपि घटानयनेन घटवति भूतले घटाभावबुद्धिः स्याद्, घटाभावस्य तत्सम्बन्धस्य च भूतलस्वरूपस्य तत्र सत्त्वादत आह---एवं चेति। वैशिष्ट्यस्यातिरिक्तत्वानभ्युपगमे चेत्यर्थः। तत्तत्कालीनं --- घटाभाववद् भूतलमिति प्रमाज्ञानकालीनम्। तत्द्भूतलादिकं यस्मिन् काले यादृश-भूतले घटाभावबुद्धिस्तत्कालविशिष्टतद्भूतलादिकम्। तत्तदभावानामिति। यस्य यस्याऽभावस्य बुद्धिस्तस्य तस्याभावस्य सम्बन्ध इत्यर्थः। तथा च न स्वरूपमात्रं सम्बन्धः किन्तु स्वरूपविशेषः। तादृश-स्वरूप-विशेषस्य तत्राभावान्न घटाभावबोध इति भावः॥ 11॥

 



<1-12>

	अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः। 
	प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च॥ 12 ॥



	अभावं विभजते---अभावस्त्विति। अभावत्वं द्रव्यादिषट्कान्योन्याभाववत्त्वम्। संसर्गेति। संसर्गाभावान्योन्याभावभेदादित्यर्थः। अन्योन्याभावस्यैकविधत्वात् तद्विभागाभावात् संसर्गाभावं विभजते---प्रागभाव इति। संसर्गाभावत्वमन्योन्याभावभिन्नाभावत्वम्। अन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। विनाश्यभावत्वं प्रागभावत्वम्। जन्याऽभावत्वं ध्वंसत्वम्। नित्यसंसर्गाभावत्वम् अत्यन्ताभावत्वम्। यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतञ्च, तत्र घटकालस्य सम्बन्धाघटकत्वादत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः। तत्रोत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित्। अत्र ध्वंस-प्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम्। श्यामघटे रक्तो नास्ति, रक्तघटे श्यामो नास्तीति धीश्च प्रागभावं ध्वंसञ्चावगाहते, न तु तदत्यन्ताभावं, तयोर्विरोधात्। नव्यास्तु---तत्र विरोधे मानाभावाद् ध्वंसादिकालावच्छेदेनाप्यत्यन्ताभावो वर्त्तत इत्याहुः। 

	नन्वस्त्वभावानामधिकरणात्मकत्वं लाघवादिति चेत् न, अनन्ताधिकरणात्मकत्वकल्पनापेक्षयाऽतिरिक्तकल्पनाया एव लघीयस्त्वात्। एवञ्चाधाराधेयभावोप्युपपद्यते। एवञ्च तत्तच्छब्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते; अन्यथा तत्तदधिकरणानां तत्तदिन्द्रियाग्राह्यत्वात् प्रत्यक्षत्वं न स्यात्। एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमभावस्येति प्रत्युक्तम्, अप्रत्यक्षत्वापत्तेः॥ 12 ॥

	भावनिरूपणानन्तरं भावपरतन्त्रमभावं किरणावलीमनुस्मरन् विभजते---अभावस्त्विति। अभावः षड्विध इति प्राचीनमतं निराकर्तुमाह---द्विधेति। अभावलक्षणमाह---द्रव्यादीति। द्रव्यत्व-गुणत्वाद्यवच्छिन्न-प्रतियोगिताक-भेदषट्कवत्त्वं तदर्थस्तेन द्रव्ये गुणत्वाद्यवच्छिन्न-प्रतियोगिताक-भेदसत्त्वेऽपि द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदाभावान्नातिव्याप्तिः। भावभिन्नत्वमभावत्वमिति महादेवः। अभावत्वमखण्डोपाधिरतिरिक्तः पदार्थ इत्यात्मतत्त्वविवेके दीधितिकृतस्तेन नान्योन्याश्रयादिरिति मन्तव्यम्। संसर्गाभावस्य लक्षणमाह--अन्योन्येति। अन्योन्याभावेऽतिव्याप्तिवारणाय---भिन्नान्तं विशेषणम्। घटादिभावपदार्थेऽतिव्याप्तिवारणाय----विशेष्यम्। अन्योन्याभावलक्षणमाह---तादात्म्येति। तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता यस्याऽभावस्य तत्त्वम्। तेनान्योन्याभाव-प्रतियोगिनस्तादात्म्येन प्रतिषेधः। अयं भावः--यस्याऽभावः, स तस्याभावस्य प्रतियोगी। तन्निष्ठा प्रतियोगिता च धर्मसम्बन्धाभ्यामवच्छिद्यत इत्युत्सर्गः। ध्वंस-प्रागभावयोः प्रतियोगिता तु नैव सम्बन्धावच्छिन्नेति विशेषः। अभावबुद्धौ प्रतियोग्यंशे प्रकारीभूतधर्मस्य प्रतियोगितावच्छेदकत्वमित्युत्सर्गस्तेनाभावबुद्धौ प्रतियोगी येन प्रकारेण भासते, स प्रकारीभूतो धर्मः प्रतियोगितावच्छेदक इति येन च सम्बन्धेन प्रतियोगी निषिध्यते, स प्रतियोगितावच्छेदकः सम्बन्ध इति चोच्यते। घटो न पट इत्यादौ घटस्तादात्म्येन पटो न भवतीति घटे तादात्म्येन पटनिषेधस्तथा चान्योन्याभावीय-प्रतियोगिता तादात्म्येनैवाऽवच्छिन्नेति। किरणावलीकृतस्तु तदात्म्यतया बुद्ध्या प्रसञ्जितस्य निषेध इत्याहुः। प्रागभावलक्षणमाह---विनाशीति। ध्वंसेऽतिव्याप्तिवारणाय---विशेषणम्। घटादावतिव्याप्ति-वारणाय---विशेष्यम्। 

	ननु प्रागभावसिद्धौ किं मानम्, भूतले घटः, कपाले न घट इति प्रतीत्योरविशेषादत्यन्ताभावेनैवोपपत्तेरिति चेत्। न। घटो भविष्यतीति प्रतीतेस्तत्र मानत्वात्। न चास्याः प्रतीतेर्भविष्यत्त्वविषयत्वात् कथं प्रागभावविषयत्वमिति वाच्यम्। वर्त्तमानप्रागभावप्रतियोगित्वस्यैव भविष्यत्व-पदार्थत्वात्। प्रतियोगि-तद्ध्वंसानाधार-कालसम्बन्धित्वं तदिति चेत्, अस्तु। तथाप्युत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्त्यभावात् तत्पूर्वक्षणे सामग्र्यभावो वाच्यः। स च प्रागभावाभावः, अन्यहेतूनां तदानीं सत्त्वात्। न चैका सामग्र्येकमेव कार्यं जनयतीति वाच्यम्। कार्याभावस्य कारणाभाव-प्रयोज्यत्वनियमात्। अपि चेदं मा भूदितीच्छानुपपत्तिरपि प्रागभावे मानमिति बोध्यम्। न च प्रागभावोऽपि जायेत विनाशित्वादिति वाच्यम्। भावत्वस्योपाधित्वात्, उत्पत्तिमतः प्रागभावजन्यत्वनियमात् प्रागभावस्यापि प्रागभावकल्पनेनाऽनवस्था-प्रसङ्गात्। 

	ध्वंसस्य लक्षणमाह----जन्येति। प्रागभावेऽतिव्याप्तिवारणाय विशेषणम्। घटादावतिव्याप्तिवारणाय विशेष्यम्। ननु ध्वंसस्याप्रामाणिकतया तल्लक्षणोक्तिरयुक्तेति चेत्, अनित्यानामुच्छेदानुपपत्तेर्विनष्टो घट इति विलक्षणप्रतीतेश्च तत्र मानत्वात्। अत्यन्ताभावस्य लक्षणमाह---नित्येति। अभावस्यात्यन्तत्वं नित्यत्वं प्रतियोगिवृत्तित्वं वा। न्यायमञ्जरीकृतस्त्वभावद्वैविध्यमाहुः---न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः। स हि वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते। स एवावधिशून्यत्वादत्यन्ताभावतां गतः। इति। यत्तु रामरुद्रेणोक्तं दीधितिकाराः प्रागभावं नेच्छन्तीति। तदसत्। आत्मतत्त्वविवेकटीकायां तैरभावचतुष्टयाभ्युपगमात्, पदार्थतत्त्वनिरूपणग्रन्थस्य परपक्षोपन्यासपरत्वात्। नन्वत्यन्ताभावस्य नित्यत्वे घटानयनानन्तरं घटवति भूतले घटो नास्तीति प्रमाप्रतीत्यापत्तिरत आह---यत्रेति। सम्बन्धाघटकत्वात् घटाभावसम्बन्धाप्रयोजकत्वात्, तथा च घटाभावस्य नित्यत्वेऽपि भूतले तत्सम्बन्धाभावाद् भूतलवृत्तिघटसंयोगकालस्यात्यन्ताभावप्रतीतौ प्रतिबन्धकत्वाच्च न घटाभावबुद्धिरिति भावः। यत्र कालत्रयेऽपि प्रतियोगी न स्यात्, तत्र तदत्यन्ताभावव्यवहारः। इह तु प्रतियोगिनो घटादेः कदाचित् सत्त्वान्नात्यन्ताभावः। किन्तु चतुर्थः संसर्गाभावः। विशिष्टस्वरूपस्य सम्बन्धत्वाभ्युपगमात् तदभावेनैव घटवति घटाभावप्रतीत्यभावोपपत्तौ चतुर्थ-संसर्गाभावस्वीकारस्तस्योत्पादविनाशस्वीकारश्चाप्रामाणिक इत्यस्वरसः केचिदित्यनेन सूचितः। ननु मास्तु घटकाले घटात्यन्ताभावबुद्धिरत्यन्ताभावविरोधिनः प्रतियोगिनो घटस्य तत्र सत्त्वात्, घटोत्पत्तेः प्राक्काले तु स्यादेव, विरोधिनः प्रतियोगिनोऽसत्त्वादित्याशङ्कायामेकदेशिनो मतमाह---अत्रेत्यादिना। अत्यन्ताभावस्य ध्वंस-प्रागभावाधिकरणवृत्तित्वे तस्य त्रैकालिकत्वं न स्यात्, प्रतियोगिनस्तत्र कदाचित् सत्त्वात्। घटप्रागभावाधिकरण-कपालस्य च घटसमवायिकारणत्वं न स्यात्, अत्यन्ताभावाधिकरणस्य तत्त्वानभ्युपगमादन्यथा गुणात्यन्ताभावानधिकरणत्वस्य द्रव्यलक्षणत्वायोगात्। ध्वंस-प्रागभावयोरुच्छेदश्च स्यात्, प्रागुत्पत्तेरत्यन्ताभावस्यैव प्रागभावत्वेन प्रतियोग्युत्तरकाले च ध्वंसत्वेन व्यवहारसम्भवात्। तस्मात् प्रतियोगिवद् ध्वंसप्रागभावयोरप्यत्यन्ताभावविरोधित्वमिति प्राचामाशयः। ननु तर्हि रक्तरूप-प्रागभावाधिकरणे श्यामघटे रक्तो नास्तीति प्रतीतेः का गतिरिति चेत्, तत्राह---श्यामघट इति। अवगाहते---विषयीक्रियते। उक्तयुक्त्या तयोरत्यन्ताभावविरोधित्वे सिद्धे तत्र तादृशप्रतीतेर्ध्वंसादि-विषयकत्वमनायत्या स्वीकार्यम्। तथा चोक्तमुपस्कारे---"एवञ्च यद्वस्तु यत्र न कदापि भविष्यति, न च कदाचित् भूतं, तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः। भूतभविशेष्यतोश्च तत्र प्रध्वंस-प्रागभावावलम्बन एव तत्राधिकरणे नास्तीति प्रत्ययः" इतीति भावः। तत्र---ध्वंस-प्रागभावयोः। मानाभावादिति। ध्वंस-प्रागभावयोरत्यन्ताभावविरोधित्वे रक्तरूपध्वंस-रक्तान्तरप्रगभावाधिकरणे घटे रक्तान्तरोत्पत्तौ मध्यरक्तेऽपि तस्मिन् पूर्वरक्तरूपध्वंसमादाय रक्तो नास्तीति व्यवहारो दुर्वारः स्यात्। तथा चोक्तं व्यधिकरणे दीधितिकृता---"न च प्रतियोगिवत् तद्ध्वंस-प्रागभावयोरत्यन्ताभावविरोधित्वं मानाभावात्। अत एवान्तराश्यामे रक्तं रूपं नास्तीति प्रत्ययः। न चैष रक्तिमध्वंसाद्यवगाही, पूर्वापर-रक्तिमध्वंस-प्रागभाववति तदानीं रक्तेऽपि तथाप्रत्ययप्रसङ्गादिति"। किञ्च समवायेन रक्तो नास्तीति प्रतीतेरपि तत्र जायमानत्वात् तस्य ध्वंसादिविषयकत्वमयुक्तं, ध्वंसप्रागभावप्रतियोगितायां सम्बन्धावच्छिन्नत्वानभ्युपगमादिति भावः। 

	नन्वभावस्य भावातिरिक्तपदार्थत्वे मानाभावात् तद्विभागोऽनुपपन्न इति प्राभाकरशङ्कां चिन्तामणेरभाववादमनुस्मरन्नाह---नन्विति। अधिकरणात्मकत्वं भावस्वरूपत्वम्। तथाचोक्तं---"भावात्मकमभावो हि कयाचित् तु व्यपेक्षये"ति। लाघवादिति। अतिरिक्तपदार्थाकल्पनादिति भावः। अभावस्य भावस्वरूपत्वे बाधकं गौरवं दर्शयितुमाह---अनन्तेति। लघीयस्त्वादिति। एकस्यैव घटाभावस्य नानाधिकरणस्थितस्य तत्तदधिकरणस्वरूपत्वे तत्तदधिकरणानां भेदात् तद्भेदो दुर्वारः, अतिरिक्तत्वे तु स एक एवेति लाघवमिति भावः। ननु तत्तदधिकरणानां कल्प्यत्वे गौरवं स्याद्। न च तत् कल्प्यते क्लृप्तत्वात्। अभावस्यातिरिक्तत्वकल्पने तु तवैव गौरवमत आह---एवमिति। उक्तयुक्त्याऽधिकरणातिरिक्ताभावस्वीकारे चेत्यर्थः। आधाराधेयभाव इति। भूतले घटाभाव इत्यादौ भूतलस्याधिकरणत्वं घटाभावस्य चाधेयत्वमित्यर्थः। उपपद्यते इति। अभावस्यातिरिक्तत्वे त्वयमाधाराधेयभावो युज्यते, अनतिरिक्तत्वे तु नोपपद्यते, एकस्मिन्नाधाराधेयभावायोगादिति भावः। ननु घटाभावे घटो नास्तीत्यभावाधिकरणकस्याभावस्याधिकरणात्मकत्वेऽपि यथा तव मते आधाराधेयभावोपपत्तिस्तथैव ममाप्यस्त्विति दूषणान्तरमाह---एवं चेति। उक्तयुक्त्याऽधिकरणातिरिक्ताभावस्वीकारे चेत्यर्थः। तत्तच्छब्देति। तस्य तस्य शब्दस्य गन्धस्य रसादेश्चाभावानामित्यर्थः। अन्यथा---अभावस्याधिकरणस्वरूपत्वे। तत्तदधिकरणानां शब्दगन्धाद्यभावाधिकरणानाम्। तत्तदिन्द्रियाग्राह्यत्वादिति। येनेन्द्रियेण यद् गृह्यते, तेनेन्द्रियेण तदभावोऽपि गृह्यत इत्युत्सर्गः। तेन श्रोत्रग्राह्यस्य शब्दस्याभावः श्रोत्रेणैव ग्राह्यः। एवं रसाभावादिष्वपि बोध्यम्। तथा चाऽभावस्याऽधिकरणस्वरूपत्वे गृहावच्छेदेनाकाशनिष्ठस्य शब्दाभावस्याकाशस्वरूपतया श्रोत्रग्राह्यत्वं न स्यात्, आकाशस्य श्रोत्राग्राह्यत्वादिति भावः। ननु यस्मिन् काले भूतले घटाभावज्ञानं जायते, अस्तु तद्ज्ञानस्वरूपोऽभावः। घटो नास्तीत्याकारकज्ञानाधिकरण-कालस्वरूपो वा, किमतिरिक्तकल्पनयेत्यभावस्य ज्ञानविशेषाद्यात्मकत्ववादिनां मतं चिन्तामणेरभाववादमनुस्मरन् परिहरति---एतेनेति। पूर्वोक्तयुक्तित्रयेणेत्यर्थः। अप्रत्यक्षत्वापत्तेरिति। ज्ञानस्य कालस्य वा चक्षुरिन्द्रियाग्राह्यत्वाद् "भूतलादौ घटाभाव" इति घटाभावप्रत्यक्षं न स्यादिति भावः॥ 12 ॥





<1-13>

	एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते। 
	सप्तानामपि साधर्म्यं ज्ञेयत्वादिकमुच्यते॥ 13 ॥



	इदानीं पदार्थानां साधर्म्यं वैधर्म्यञ्च वक्तुं प्रक्रमते---सप्तानामिति। समानो धर्मो येषां ते सधर्माणस्तेषां भावः साधर्म्यं, समानो धर्म इति फलितोऽर्थः। एवं विरुद्धो धर्मो येषां ते विधर्माणस्तेषां भावो वैधर्म्यं, समानो धर्म इति फलितोऽर्थः। ज्ञेयत्वं ज्ञानविषयता। सा च सर्वत्रैवाऽस्ति, ईश्वर-ज्ञानविषयतायाः केवलान्वयित्वात्। एवमभिधेयत्व-प्रमेयत्वादिकं बोध्यम्॥ 13 ॥

	सप्तपदार्थनिरूपणानन्तरमात्मतत्त्वावबोधौपयिकत्वेन सप्तानां पदार्थानामन्वयिहेतुरूपं साधर्म्यं प्रशस्तपादोक्तमनुस्मरन्नाह---सप्तानामिति। ज्ञानविषयतेति। विषयभेदेन ज्ञानविषयताया भेदेऽपि विषयतात्वेन रूपेणैकत्वात् तस्याः केवलान्वयित्वम्। एवं प्रमेयत्वादावपि बोध्यम्। वस्तुतस्तु---स्वाश्रकयविषयतासम्बन्धेन सम्बद्धं ज्ञानत्वमेव ज्ञेयत्वम्, तस्य चैकत्वात् सर्ववृत्तित्वमिति न कोऽपि दोषः। कन्दलीकारास्तु ज्ञानग्रहणयोग्यत्वं ज्ञेयत्वं, तदपि स्वरूपमेवेत्याहुः। नन्वस्मदीयज्ञआनानामल्पविषयत्वादल्पविषयनिष्ठैव ज्ञानविषयतेति चेत्, तत्राह---ईश्वरज्ञानविषयताया इति। न चेश्वरज्ञानविषताया अपि विषयभेदाद् नानात्वमिति वाच्यम्। ईश्वरज्ञानविषयताया ईश्वरज्ञानस्वरूपत्वात्, तस्य चैकत्वात्। तथा चोक्तमात्मतत्त्वविवेके दीधितिकृता---"ज्ञानस्वरूपमेव ज्ञानस्यार्थेन सम्बन्ध" इति। केवलान्वयित्वादिति। सर्वविषयकेश्वरज्ञानस्वरूपत्वादिति भावः। केवलान्वयित्वं तु वृत्तिमदभावाप्रतियोगित्वं वृत्तिमदभावप्रतियोगितानवच्छेदक-धर्मवत्त्वं वा। ज्ञेयत्वादिकमित्यत्रादिपदार्थं भाष्यमनुस्मरन्नाह---एवमिति। अभिधेयत्वमभिधाविषयत्वमभिधानयोग्यत्वं वा। अभिधा चेश्वरेच्छारूपा शक्तिरिति नैयायिकाः, संकेतग्राह्योऽतिरिक्तः पदार्थ इति मीमांसकाः। प्रमेयत्वं प्रमाविषयत्वम्। प्रमेयत्वादीत्यादिपदेनाऽस्तित्व-धर्मत्व-धर्मित्वादिकं ग्राह्यम्। तथा चोक्तं भाष्ये-"षण्णामपि पदार्थानामस्तित्वाभिधेयत्व-ज्ञेयत्वानी"ति। तत्रास्त्वित्वं स्वरूपवत्त्वमिति कन्दलीकृतः, सत्तासम्बन्धबुद्धिविषयत्वमिति लीलावतीकृतः, अस्तीति-प्रत्ययवेद्यत्वमिति कणादरहस्यकृतः, कालसम्बन्धित्वमिति दिनकरीकृतः प्राहुः॥ 13 ॥





<1-14>
	
	द्रव्यादयः पञ्च भावा अनेके समवायिनः। 
	सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुण-क्रियः॥ 14 ॥



	द्रव्यादय इति। द्रव्य-गुण-कर्म-सामान्य-विशेषाणां साधर्म्यम्---अनेकत्वं समवायित्वञ्च। यद्यप्यनेकत्वमभावेऽप्यस्ति; तथाप्यनेकत्वे सति भावत्वं पञ्चानां साधर्म्यम्। तथा चाऽनेकभाववृत्ति-पदार्थविभाजकोपाधिमत्त्वमिति फलितोऽर्थः। तेन प्रत्येकं घटादावाकाशादौ च नाव्याप्तिः। समवायित्वञ्च समवायसम्बन्धेन सम्बन्धित्व, न तु समवायवत्त्वं, सामान्यादावभावात्। 
	
	सत्तावन्त इति। द्रव्यगुण-कर्मणां सत्तावत्त्वमित्यर्थः। गुणादिरिति। यद्यपि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्तं, क्रियाशून्यत्वञ्च गगनादावतिव्याप्तं; तथापि गुणवदवृत्तिधर्मवत्त्वं, कर्मवदवृत्ति-पदार्थविभाजकोपाधिमत्त्वं च तदर्थः। न हि घटत्वादिकं द्रव्यत्वादिकं वा गुणवदवृत्ति कर्मवदवृत्ति वा, किन्तु गुणत्वादिकं तथा। आकाशत्वादिकन्तु न पदार्थविभाजकोपाधिः॥ 14 ॥

	सप्तमस्याभावत्वकथनाद् द्रव्यादीनां षण्णां पदार्थानां भावत्वं साधर्म्यं स्पष्टम्। अतस्तदुपेक्ष्य पञ्चानां पदार्थानामितरव्यावर्त्तनायाऽन्वयिहेतुरूपं साधर्म्यं भाष्यमनुस्मरन्नाह---द्रव्यादय इति। अत्र "द्रव्यादयः पञ्चे"त्युद्देश्यपदम्। "भावा अनेक" इत्येकं विधेयपदं, समवायिन इति द्वितीयम्। एवमन्यत्रापि बोध्यम्। अनेकत्वमभावेऽतिव्याप्तम्, तस्यानेकत्वात्, भावत्वञ्च समवायेऽत आह---यद्यपीति। अनेकत्वे सतीति। अनेकत्वसमानाधिकरण-भावत्वं तदर्थः, तेनाभावेऽनेकत्वसत्त्वेऽपि भावत्वाभावात् समवाये च भावत्वसत्त्वेऽप्यनेकत्वाभावान्नानेकत्व-समानाधिकरण-भावत्वम्। अतस्तत्र त्र नातिव्याप्तिरिति भावः। नन्वेवमेकस्मिन् घटद्रव्येऽव्याप्तिर्घटेऽनेकत्वाभावेनाऽनेकत्व-समानाधिकरण-भावत्वाभावादतः किरणावलीप्रकाश-रीतिमनुस्मरन् तदर्थमाह--तथा चेति। अनेकेति। अत्र चानेकत्वं न संख्या, गुणादिष्वभावात्, किन्तु परस्परभिन्नत्वम्। तथा चानेके परस्परभिन्ना ये भावा द्रव्य-गुण-कर्मादयस्तद्वृत्तिस्तेषु वर्त्तमानो यः पदार्थविभाजकोपाधिः पदार्थत्वस्य साक्षाद्व्याप्यो धर्मो द्रव्यत्वादिस्तद्वत्त्वमित्यर्थः। समवायेऽतिव्याप्तिवारणायाह---अनेकेति। अभावेऽतिव्याप्तिवारणाय---अनेकभाववृत्तीति। भावत्व-धर्ममादाय समवायेऽतिव्याप्तिरतस्तादृश-भाववृत्ति-धर्मवत्त्वमित्यनुक्त्वा पदार्थविभाजकोपाधीत्युक्तम्। फलितार्थकरणप्रयोजनमाह---तेनेति। अनेकत्वसमानाधिकरणभावत्वस्यैतादृशार्थविवक्षणेनेत्यर्थः। नाव्याप्तिरिति। अनेकभाववृत्ति-पदार्थविभाजकोपाधेर्द्रव्यत्वस्य घटाकाशयोः सत्त्वादिति भावः। समवायोऽस्यास्तीति व्युत्पत्त्या यदि समवायाश्रयत्वम्, तदा सामान्यादावव्याप्तिर्यदि समवेतत्वम्, तदा नित्यद्रव्येष्वव्याप्तिरतस्तस्यार्थमाह---समवायित्वमिति। सम्बन्धित्वं सम्बन्धानुयोगित्व-सम्बन्धप्रतियोगित्वान्यतरवत्वम्, तेन सामान्ये नित्यद्रव्ये वा नाव्याप्तिः, सामान्यस्य समवायप्रतियोगित्वात्, नित्यद्रव्यस्य च समवायानुयोगित्वात् तत्र तयोः सद्भावात्। किरणावलीप्रकाशकृतस्तु समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वं तदर्थ इत्याहुः। समवायवत्त्वं समवायाश्रयत्वम्। समवेत-समवेत-वृत्ति-पदार्थविभाजकोपाधिमत्त्वं द्रव्यादि-चतुर्णां साधर्म्यं बोध्यम्। विशेषेऽतिव्याप्तिवारणाय---समवेतेति। द्रव्यादित्रयाणां साधर्म्यं प्रशस्तपादभाष्यमनुस्मरन्नाह---सत्तावन्त इति। सामान्य-विशेषवत्त्वार्थशब्दाभिधेयत्व-धर्मजनकत्वाधर्मजनकत्वानामुपलक्षणमेतत्। तथा च भाष्यम्--"द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः सामान्यविशेषवत्त्वं स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्त्तृत्वञ्चे"ति। तत्र सामान्यविशेषा अनुवृत्तिव्यावृत्तिहेतुत्वाद् द्रव्यत्वादयस्तद्वत्त्वम्। वैशेषिकैः स्वशास्त्रे व्यवहारलाघवायाऽर्थपदेन द्रव्यादयस्त्रय एवाभिधीयन्ते इत्यर्थशब्दाभिधेयत्वम्, दीयमानापह्रियमाणा च भूमिर्गङ्गाजल-संयोगो नरास्थिसंयोगश्च गुणस्तीर्थगमनं शौण्डिकगृहगमनञ्च कर्म धर्माधर्मयोः कारणमिति धर्मजनकत्वमधर्मजनकत्वञ्च द्रव्यादित्रयाणां साधर्म्यम्। 

	ननु जातिविशिष्ठस्यैव द्रव्यादेर्धर्माधर्मजनकत्वाद् विशेषणस्यापि जातेस्तज्जनकत्वमिति चेत्। न। तस्याः स्वाश्रयव्यवच्छेदमात्रेण चरितार्थत्वात्। वस्तुतस्तु विहितनिषिद्ध-प्रयत्नविषयस्यैव द्रव्यादेः क्रियारूपतया क्रियाश्रयतया वा धर्माधर्मजनकत्वम्। सामान्यादीनां तदसम्भवान्न धर्माधर्मजनकत्वम्। तदुक्तं भट्टैः---"श्रेयो हि पुरुषप्रीतिः सामान्येति। सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः। पारिसा द्रव्य-गुणकर्मभिः। चोदनालक्षणैः साध्या तस्मात् तेष्वेव धर्मता"॥ इति। गुणादिरिति तद्गुणसंविज्ञानबहुव्रीहिः। तेन गुणादीनां षण्णां निर्गुणत्वं निष्क्रियत्वं च साधर्म्यम्। आद्यक्षणे घटादाविति। द्रव्यस्य गुणक्रियासमवायिकारणत्वाद् गुणक्रिययोरुत्पत्तेः प्राक् तत्सत्त्वं स्वीकार्यम्। अत एवोत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति नियमः। तथा चाद्यक्षणे निर्गुणे घटादौ निर्गुणत्वमतिव्याप्तमिति भावः। गुणवदिति। गुणवद् द्रव्यं, तत्रावृत्तिरविद्यमानो धर्मो गुणत्व-कर्मत्वादिस्तद्वत्त्वं गुणादीनां साधर्म्यमिति भावः। कर्मवदिति। कर्मवद् द्रव्यं, तत्रावृत्तिरविद्यमानो यः पदार्थविभाजकोपाधिर्गुणत्वकर्मत्वादिस्तद्वत्त्वं गुणादीनां साधर्म्यमिति भावः। तदर्थस्तयोर्निर्गुणत्वनिष्क्रियत्वयोर्लाक्षणिकार्थः। गुणवदवृत्तिदलस्य प्रयोजनमाह---घटत्वादिकमिति। तथा च गुणवदवृत्तिदलोपादानाद् घटत्वमादाय घटे नातिव्याप्तिर्घटत्वस्य गुणवद्घटवृत्तित्वादिति भावः। कर्मवदवृत्तिदलस्य प्रयोजनमाह----द्रव्यत्वादिकमिति। तेन पदार्थ-विभाजकोपाधि-द्रव्यत्वमादाय द्रव्ये नातिव्याप्तिर्द्रव्यत्वस्य कर्मवद्द्रव्यवृत्तित्वादिति भावः। तथा गुणवदवृत्ति कर्मवदवृत्ति वा। पदार्थविभाजकदलस्य प्रयोजनमाह---आकाशत्वेति। तेन कर्मवदवृत्त्याकाशत्वादिकमादायाकाशादौ नातिव्याप्तिराकाशत्वस्य पदार्थविभाजकोपाधित्वाभावादिति भावः॥ 14 ॥





<1-15>
	सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः। 
	पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्॥ 15 ॥
	


	सामान्येति। सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः पारिमाण्डल्येति। पारिमाण्डल्यमणुपरिमाणम्। कारणत्वं तद्भिन्नानामित्यर्थः। अणुपरिमाणं तु न कस्यापि कारणम्। तद्धि स्वाश्रयारब्ध-द्रव्य-परिमाणारम्भकं भवेत्। तच्च न सम्भवति, परिमाणस्य स्वसमानजातीयोत्कृष्ट-परिमाणजनकत्व-नियमात्, महदारब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात्। एवं परममहत्परिमाणमतीन्द्रियसामान्यं विशेषाश्च बोध्याः। इदमपि योगिप्रत्यक्षे विषयस्य न कारणत्वं, ज्ञायमानसामान्यं न प्रत्यासत्तिः, ज्ञायमानं लिङ्गं नानुमितिकरणमित्यभिप्रायेणोक्तम्। आत्ममानस-प्रत्यक्षे आत्म-परममहत्त्वस्य कारणत्वात् परममहत् परिमाणमाकाशादेर्बोध्यम्। तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये। तन्न। ज्ञानातिरिक्तं प्रत्येवाऽकारणताया आचार्यैरुक्तत्वात्॥ 15 ॥
       	
	सामान्यादीनां चतुर्णां साधर्म्यमाह---सामान्येति। सामान्यादित्रयाणान्तु कार्यत्वमकारणत्वसामान्यविशेषवत्त्वं नित्यत्वमर्थशब्दानभिधेयत्वञ्च साधर्म्यं बोध्यम्। तथा च भाष्यं---"सामान्यादीनां त्रयाणां स्वात्मसत्त्वं बुद्धिलक्षणत्वमकार्यत्वमकारणत्वमसामान्यविशेषवत्त्वं नित्यत्वमर्थशब्दानभिधेयत्वं चे"ति। तत्र स्वात्मसत्त्वं सत्ताविरहः। बुद्धिलक्षणत्वं बुद्धिमात्रप्रमाणकत्वम्। अनुवृत्तिबुद्धि-व्यावृत्तिबुद्धिरिहेति बुद्धिरित्येव सामान्यादित्रये प्रमाणं, न त्वन्यत्। अकार्यत्वमनादित्वम्। कथमिति चेत्? सामान्यस्य हि कार्यत्वे व्यक्तिरेव तत्समवायिकारणं स्यात्। तथा च सामान्यं प्रतिव्यक्तिभिन्नं सत् सामान्यरूपतां जह्यात्। विशेषस्य कार्यत्वे नित्यद्रव्याणां कदाचिद् विशेषाभावे व्यावर्त्तकाभावाद् व्यावृत्तिसिद्धिर्न स्यात्। समवायोऽपि भावः निःसमवायः कथं समवायिकारणं विना भवेत्, उत्पन्नो वा कथं विनश्येत्। तस्मात् सुष्ठूक्तं सामान्यादीनामकार्यत्वमिति। अकारणत्वं समवाय्यसमवायिकारणत्वाभाववत्त्वम्, ज्ञातृधर्मेतर-कार्यानिमित्तत्वमनुगतबुद्ध्यादौ कारणत्वादिति भावः। असामान्यविशेषवत्त्वमपरजातिरहितत्वम्। नित्यत्वं विनाशरहितत्वम्। पारिमाण्डल्यमिति। परिमण्डलाः परमाणवस्तेषां भावः पारिमाण्डल्यम्, परमाणुपरिमाणमित्यर्थः। एतच्च द्व्यणुकपरिमाणस्याप्युपलक्षकं, तस्यापि परिमाणाजनकत्वात्। तद्भिन्नानां---पारिमाण्डल्य-भिन्नानाम्। तत्---अणुपरिमाणम्। स्वाश्रयेति। स्वम् अणुपरिमाणम्, तदाश्रयः परमाणुः, तदारब्धद्रव्यं द्व्यणुकम्, तत्परिमाणस्यारम्भकमित्यर्थः। तच्च स्वाश्रयारब्ध-द्रव्यपरिमाणारम्भकञ्च। निषेधे हेतुमाह---परिमाणस्येति। स्वसमानजातीयेति। स्वम् असमवायिकारणभूतं परिमाणम्, तत्समानजातीयमणोरणुजातीयं महतो महज्जातीयम्। स्वोत्कृष्टं चाणोरणुतरं महतो महत्तरम्। तथा च स्वसमानजातीयं यदुत्कृष्टं परिमाणं महत्तरमहत्तमादि, तदेव परिमाणमसमवायिकारणभूतं परिमाणं जनयतीति नियमस्तेन यत्र जनकत्वविशिष्टपरिमाणत्वं तत्र स्वसमान-जातीयोत्कृष्ट-परिमाणजनकत्वमिति व्याप्तिर्लभ्यते इति भावः। तत्र दृष्टान्तमाह---महदारब्धस्येति। यथा महत् कपालपरिमाणं घटे महत्तरपरिमाणजनकं तद्वदित्यर्थः। अणुतरत्वप्रसङ्गादिति। आहार्यव्याप्यारोपेणाहार्यव्यापकारोपः प्रसङ्गः। स एवानिष्टापादनरूपस्तर्कः। तथा च पारिमाण्डल्यं यदि जनकत्वविशिष्ट-परिमाणत्ववत् स्यात्, तर्हि स्वसमानजातीयोत्कृष्टपरिमाणजनकं स्यात्, न च तथेति तर्काकारः। तस्मात् पारिमाण्डल्यं न कारणमिति भावः। एतेनाऽलीकस्याऽणुतरत्वस्यापादानमयुक्तमिति प्रत्युक्तम्। स्वजन्यत्व-स्वसमान-जातीयत्व-स्वावधिकोत्कर्षवत्त्वैतत्त्रितयसम्बन्धेन परिमाणवत्त्वस्यैवापादनात्। प्रसिद्धञ्चैतद् घटपरिमाणे। नन्वणुपरिमाणस्याऽणुजन्यत्वाङ्गीकारे किं बाधकमिति चेत्। तथा सति त्र्यणुकस्य महत्त्वानुत्पत्त्याऽचाक्षुषत्वप्रसङ्गः। मूलस्य न्यूनतां प्रशस्तपादोक्तमनुस्मरन्नाह---एवमिति। बोध्या इत्यनेनान्वयः। परममहत्परिमाणमिति। परिमाणस्य स्वाश्रयारब्ध-द्रव्य-परिमाणजनकत्वात् परममहत्परिमाणाश्रयारब्धस्य द्रव्यस्याभावात् परममहत्परिमाणं न परिमाणजनकमिति भावः। अतीन्द्रियसामान्यम् अतीन्द्रियपरमाण्वादिनिष्ठं परमाणुत्वादिसामान्यम्। स्वविषयक-लौकिकप्रत्यक्षं प्रत्यैन्द्रियक-जातेर्विषयतया हेतुत्वेऽप्यतीन्द्रियत्वादजनकत्वाच्च परमाणुत्वादिसामान्यं न कारणमित्यर्थः। अतीन्द्रियत्वञ्च लौकिक-साक्षात्काराविषयत्वम्। विशेषाश्चेति। अस्मदीयप्रत्यक्षाविषयत्वादजनकत्वाच्च विशेषाणां न कारणत्वमिति भावः। न च योगि-प्रत्यक्षं प्रति तेषां विषयतया कारणत्वमिति वाच्यम्। योगिप्रत्यक्षे विषयाणामहेतुत्वात्। नाप्यनुमितिं प्रति तेषां कारणत्वम्; व्याप्तिज्ञानस्यैवानुमितिहेतुत्वाभ्युपगमेन तेषामहेतुत्वात्। अग्रे चैतद् वक्ष्यते। बोध्या इति। अकारणत्वेनेति शेषः। तथा च भाष्यम्---"कारणत्वं चान्यत्र पारिमाण्डल्यादिभ्य" इति। आदिशब्देन द्व्यणुकपरिमाणं परममहत्परिमाणमन्त्यावयविपरिमाणमन्त्यशब्दः मनःपरिमाणं परत्वापरत्वे द्विपृथक्त्वञ्च ग्राह्यमिति कन्दलीकृतः। परममहत्त्वम्, अन्त्यावयविरूप-रस-गन्ध-स्पर्श-परिमाणानि, द्वित्व-द्विपृथक्त्वपरत्वापरत्वानि, विनश्यदवस्थ-द्रव्ये संयोग-विभाग-वेग-कर्माणि, अन्त्यशब्दः, चरमः संस्कारो ज्ञानञ्चेति किरणावलीकृतः। ननु योगिप्रत्यक्षे विषयस्य कारणत्वमते ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वमते ज्ञायमानहेतोरनुमितिकरणत्वमते च विषयविधया प्रत्यासत्तिविधया लिङ्गविधया चैतेषां पारिमाण्डल्यादीनां कारणत्वात् पारिमाण्डल्यभिन्नानां कारणत्वमित्ययुक्तमत आह---इदमिति। पारिमाण्डल्यादीनामकारणत्वमित्यर्थः। अपिशब्द एवकारार्थकोऽभिप्रायेणेत्यनन्तरं योज्यः। न कारणत्वमिति योगिप्रत्यक्षेऽपि विषयस्य कारणत्वे तेषामतीतानागतविषयकं प्रत्यक्षं न स्यात्, अतीतानागतविषययोरसत्त्वादतो योगिप्रत्यक्षे विषयस्य न कारणत्वमिति भावः। न प्रत्यासत्तिरिति। ज्ञायमानसामान्यस्य प्रत्यासत्तित्वेऽतीतघटादिरूप-सामान्य-ज्ञानाधीनं सामान्याश्रय-भूतल-कपालादि-विषयकमलौकिक-प्रत्यक्षं न स्यात्, सामान्यस्य घटादेस्तदानीमसत्त्वात्, अतो ज्ञायमान-सामान्यं न प्रत्यासत्तिः, किन्तु सामान्यज्ञानम्। तथा च सामान्यस्य पारिमाण्डल्यादेरकारणत्वमिति भावः। नानुमितिकरणमिति। ज्ञायमानलिङ्गस्याऽनुमितिकरणत्वेऽतीतानागत-धूमादिना वह्न्याद्यनुमानं न स्यात्, धूमादेर्हेतोस्तदानीमसत्त्वादतः पारिमाण्डल्यादीनामकारणत्वमिति भावः। परममहत्परिमाणस्याकारणत्वमाक्षिप्य स्पष्टयति---आत्मेति। कारणत्वादिति। लौकिकप्रत्यक्षं प्रति महत्त्वं समवायादिसम्बन्धेन कारणमिति नियमादिति भावः। आकाशादेरित्यतद्गुणसंविज्ञानबहुव्रीहिणा कालादेर्महत्परिमाणमकारणं बोध्यम्, शब्दप्रत्यक्षे गगनमहत्त्वस्य हेतुत्वादिति केचित्। क्वचित् कालादेरिति पाठः। अत्र मतान्तरमाह---तस्यापीति। आत्मपरममहत्परिमाणस्यापीत्यर्थः। आचार्याणामुदयनाचार्याणाम्। आशयो---मतम्। अयम्भावः---"कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्य" इति भाष्यव्याख्यायामादिपदग्राह्याः परममहत्त्वादय इत्युक्तमाचार्येण। तेनात्मपरम-महत्त्वमप्यकारणमित्याचार्याशय इति गम्यते, तस्यात्मावृत्ति-परममहत्परिमाणपरत्वे विनिगमकाभावादिति। आचार्यैरुक्तत्वादिति। कारणत्वञ्च ज्ञातृधर्मेतर-कार्यापेक्षयेति किरणावल्यामाचार्यः। ज्ञातृधर्मा ज्ञानादयस्तदतिरिक्त-भावकार्यं प्रति कारणत्वं पारिमाण्डल्यभिन्नानां साधर्म्यमिति तद्ग्रन्थार्थः। तथा च पारिमाण्डल्यादीनां ज्ञानाद्यतिरिक्त-कार्यं प्रत्यकारणत्वं न तु ज्ञानादिकं प्रति, तं प्रति तेषां कारणत्वात्। तेनात्मप्रत्यक्षे चात्मपरममहत्परिमाणस्य कारणत्वमक्षतमिति भावः॥ 15 ॥




<1-16>

	अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। 
	कारणत्वं भवेत् तस्य त्रैविध्यं परिकीर्त्तितम्॥16॥


	ननु कारणत्वं किम्? अत आह---अन्यथेति। तस्य कारणत्वस्य॥16॥
	
	ननु किमिदं कारणत्वमित्यतः कुसुमाञ्जलेः प्रथमस्तवकीय-प्रकाशमनुस्मरन् मूलकार आह---अन्यथासिद्धिशून्यस्येति। अन्यथासिद्ध्यभाववत इत्यर्थः। नियतेति। नियतत्वं व्यापकत्वम्। तच्च तद्वन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदक--धर्मवत्त्वम्। पूर्ववर्त्तितेति। कार्याव्यवहितपूर्ववृत्तिजातीयत्वम्। तेनारण्यस्थ-दण्डेऽपि कारणत्वोपपत्तिः। तथा चान्यथासिद्धिशून्यत्वे सति नियतत्वे सत्यव्यवहितपूर्ववृत्तिजातीयत्वं कारणत्वमित्यर्थः। अनियत-पूर्ववर्त्तिनि रासभादावतिव्याप्तिवारणाय---नियतेति। वस्तुतस्तु पञ्चमान्यथासिद्धेर्यथाश्रुतार्थकत्वे घटादिकं प्रति रासभादेरप्यन्यथासिद्धत्वात् कारणलक्षणे नियतपदोपादनं व्यर्थं स्यात्, "एते पञ्चान्यथासिद्धा" इति मूल-विरोधश्च दुर्वारः स्यात्, पञ्चमान्यथासिद्धौ सर्वासामन्यथासिद्धीनामन्तर्भावेण तद्भेदाभावात्। 
	
	अतो मकरन्द-रीत्या पञ्चमान्यथासिद्धेर्लघुनियतपूर्ववर्त्तिसमवधाननियतत्वे तात्पर्यं कल्पनीयम्। तथा सति रासभस्य पञ्चस्वन्यथासिद्धेष्वनन्तर्भावादतिव्याप्तिस्तद्वारणाय कारणलक्षणे---नियतेति। तथा च रासभस्य घटत्वावच्छिन्नं प्रति नियतपूर्ववृत्तित्वादतः प्रथमसत्यन्तं विशेषणम्। घटं प्रति घटत्वावच्छिन्नस्यानन्यथासिद्धत्वान्नियतत्वाच्चातिव्याप्तिरत आह---पूर्ववर्त्तित्वमिति। इयं कारणताऽन्वय--व्यतिरेकगम्या लौकिकी। लोकवेदसाधारणी तु कारणता सहकारि-वैकल्यप्रयुक्त-कार्याभाववत्त्वरूपेत्युपस्कारकृतः॥ 16 ॥





<1-17,18>

	समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम्। 
	एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम्॥ 17 ॥
	यत् समवेतं कार्यं भवति ज्ञेयन्तु समवायिजनकं तत्। 
	तत्रासन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात्॥ 18 ॥
	


	तत्रेति। समवायिकारणे आसन्नं प्रत्यासन्नं कारणं द्वितीयसमवायिकारणमित्यर्थः। अत्र यद्यपि तुरीतन्तुसंयोगे पटासमवायिकारणत्वं स्यात्, वेगादीनामप्यभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीनामपीच्छाद्यसमवायिकारणत्वं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयम्। तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्यसमवायिकारणं भवत्येव। एवं वेगादिकमपि वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्भिन्नत्वं देयम्। आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति। तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव। 

	अत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्यैकार्थप्रत्यासत्त्या, कारणैकार्थप्रत्यासत्या च। आद्यं यथा---घटादिकं प्रति कपाल-संयोगादिकमसमवायिकारणम्। तत्र कार्येण घटेन सह कारणस्य कपालसंयोगस्यैकस्मिन् कपाले प्रत्यासत्तिरस्ति। द्वितीयं यथा---घटरूपं प्रति कपालरूपसमवायिकारणम्। स्वगतरूपादिकं प्रति समवायिकारणं घटस्तेन सह कपालरूपस्यैकस्मिन् कपाले प्रत्यासत्तिरस्ति। तथा च क्वचित् समवायसम्बन्धेन, क्वचित् स्वसमवायि-समवेतत्वसम्बन्धेनेति फलितोऽर्थः। इत्थञ्च कार्यैकार्थ-कारणैकार्थान्यतर-प्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्यवसितम्। आभ्यां समवायिकारणासमवायिकारणाभ्यां परं भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः॥ 17॥18॥ 

	समवायिकारणस्वरूपमाह---यत्समवेतमिति। यदित्यव्ययं यस्मिन्नित्यर्थे। तथा च स्वकारणतावच्छेदक-यद्धर्मविशिष्टे यद्धर्मविशिष्टं कार्यं समवायिसम्बन्धेनोत्पद्यते, तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणमित्यर्थः। घटत्वाद्यवच्छिन्नाः घटादयो हि घटादिकारणतावच्छेदक-कपालत्वाद्यवच्छिन्ने कपालादौ समवायसम्बन्धेनोत्पद्यन्त इति भवति घटत्वाद्यवच्छिन्नं प्रति कपालत्वाद्यवच्छिन्नं समवायि-कारणम्। तेन कपालादेर्द्रव्यत्वादिना न घटादिसमवायि-कारणत्वापत्तिः। असमवायिकारणलक्षणस्य समवायिकारणादावतिव्याप्तिवारणायाह---तत्रासन्नमिति। तत्र तस्मिन् समवायिकारणे आसन्नं सम्बद्धमित्यर्थः। समवायिकारण-समवेतेऽन्यथासिद्धेऽतिव्याप्तिवारणाय---जनकमिति। नन्वतिव्याप्तमिदमसमवायिकारण-लक्षणं, तुरीतन्तु-संयोगादीनां पटादिनिमित्तानां पटादिसमवायिकारणे तन्त्वादौ समवायेन प्रत्यासन्नत्वादित्याह---अत्र यद्यपीति। तुरी सूत्रवेष्टिता नलिकाष माकु इति वङ्गभाषा। स्यादिति। असमवायिकारणलक्षणस्य तत्र विद्यमानत्वादिति भावः। न चेयमिष्टापत्तिः, तुरीतन्तुसंयोगनाशेऽपि पटनाशापत्तेः, द्व्यणुकनाशान्यथानुपपत्त्याऽसमवायिकारणनाशस्य द्रव्यनाशकत्व-स्वीकारात्। वेगादीनामित्यादिना स्पर्शसंग्रहः। अभिघातादीत्यादिना नोदनपरिग्रहः। स्यादिति। अभिघातादि-समवायिकारणे प्रत्यासन्नत्वादभिघातादिजनकत्वादिति भावः। ननु वेगादीनामभिघातादिकं प्रति कुतो नासमवायि-कारणत्वमिति चेत्। न। संयोगविभागासमवायिकारणस्यैव कर्मपदार्थत्वाद् वेगादीनां तथात्वे कर्मत्वप्रसङ्गात्। ज्ञानादीत्यादिनेच्छापरिग्रहः। इच्छादीत्यादिना प्रवृत्तेः परिग्रहः। तन्तुसमवेतत्वे सति तुरी-तन्तु-संयोगभिन्नत्वे सति पटकारणत्वं पटासमवायिकारणत्वमिति विशिष्यैव लक्षणं कर्त्तव्यमित्याह---तथापीति। तथा चासमवायिकारणस्य तत्तद्विशेषलक्षणे तत्तद्भिन्नत्वं देयमिति भावः। ननु सामान्यलक्षणे तुरीतन्तुसंयोगभिन्नत्वं कुतो न देयमित्यत आह---तुरीति। असमवायि-कारणत्वं नास्तीति। नन्वस्तु ज्ञानादीनामिच्छादिकं प्रत्यसमवायि-कारणत्वमिति चेत्। न। धर्मादधर्मदुःखयोरनुत्पादादधर्माच्च धर्मसुखयोरनुत्पत्तेरात्ममनः-संयोगस्यैव निखिलात्मविशेषगुणोत्पत्तौ सामर्थ्याभ्युपगमात्, ज्ञानादीनां पुनस्तथात्वकल्पने गौरवादिति व्योमशिवाचार्यवचनात्। ज्ञानोत्पत्तौ नान्येषामिच्छादीनामात्मविशेषगुणानामसमवायि-कारणत्वमपि त्वात्ममनःसंयोगस्यैवेतीच्छादिकं प्रति तस्यैव कारणत्वमुचितमिति न्यायमञ्जरीकृतः। कन्दलीकारा अप्येवमेवाहुः। नन्वेवमपि धर्माधर्मयोरशेषकार्योत्पत्तौ कारणत्वादात्मसमवेतत्वाच्चासमवायित्वं स्यादिति चेत्। न। विनिगमनाभावाद् धर्माधर्मयोरिच्छादिकं प्रत्यसमवायित्वानिरूपणात् असमवायिकारणानां स्वाश्रयदेशे कार्यजनकत्वस्वाभाव्यात् धर्माधर्मयोश्च स्थानान्तरेष्वपि सुखदुःखादिजनकत्वादन्यथा स्वर्गादिषु तदभावप्रसङ्गात्। तद्भिन्नत्वम् आत्मविशेष-गुणभिन्नत्वम्। 

	नन्वेवमपि घटरूपासमवायिकारणे कपालरूपेऽव्याप्तिस्तस्य रूपसमवायिकारणे घटे प्रत्यासन्नत्वाभावादिति चेत् तत्राह---अत्रेति। असमवायिकारण-लक्षण इत्यर्थः। प्रत्यासन्नं सम्बद्धम्, सामानाधिकरण्यमिति यावत्। कार्यैकार्थेति। कार्येण सहैकस्मिन्नर्थे प्रत्यासत्तिः साक्षात् सम्बन्ध इत्यर्थः, समवाय-सम्बन्ध इति यावद्। कारणैकार्थेति। कारणेन सहैकस्मिन्नर्थे प्रत्यासत्तिः, परम्परा-सम्बन्ध इत्यर्थः, स्वसमवायि-समवेतत्वसम्बन्ध इति यावत्। आद्यं कार्यैकार्थप्रत्यासत्त्या कारणम्। तत्र आद्योदाहरणे। तथा चेति। द्विविध-प्रत्यासत्तिविवक्षायां चेत्यर्थः। क्वचित् द्रव्योत्पत्तौ। क्वचित् गुणोत्पत्तौ। स्वसमवायीति। स्वम् असमवायिकारणं कपालरूपम्, तत्समवायीत्यर्थः। फलितोऽर्थ इति। द्विविधप्रत्यासत्योरिति शेषः। किरणावलीप्रकाशमनुस्मरन्नसमवायिकारणलक्षणस्य निष्कर्षमाह---इत्थं चेति। तथा च समवाय-स्वसमवायि-समवेतत्वान्यतरसम्बन्धेन समवायिकारणे प्रत्यासन्नत्वे सत्यात्मविशेष-गुणान्यत्वे सति कारणत्वमसमवायिकारणत्वमिति सामान्यलक्षणं पर्यवसितम्। निमित्तकारणलक्षणमाह---आभ्यामिति। समवायिकारणासमवायिकारणाभ्यामित्यर्थः। भावप्रधानोऽयं निर्देशः। समवायिकारणत्वासमवायिकारणत्वाभ्यामिति यावत्। कारणं कारणत्वम्। तेन ध्वंसनिमित्तकारणे मुद्गरादौ नाव्याप्तिः, मुद्गरादिनिष्ठनिमित्ततायां तयोर्भेदसत्त्वादिति भावः। 

	इदमत्रावधेयम्---कारणं तावद् द्विविधं---फलोपहितं स्वरूपयोग्यं च। यत्कारणाव्यवहितोत्तरक्षणे कार्योत्पत्तिस्तत् फलोपहितं कारणम्। तच्चोपधायकशब्देनापि व्यवह्रियते। फलोपहितत्वम्---अव्यवहितपूर्वत्वसम्बन्धेन फलविशिष्टत्वम्। स्वरूपयोग्यत्वं----कारणतावच्छेदकधर्मवत्त्वम्। अत एव घटं प्रत्यरण्यस्थ-दण्डानां स्वरूपयोग्यकारणत्वेन व्यवहारः। निमित्तकारणं तु साधारणासाधारणभेदेन द्विविधम्। तत्र कार्यसामान्यं प्रति साधारण-निमित्तकारणानि चाष्टविधानि---ईश्वरः, तज्ज्ञानेच्छाकृतयः दिक्कालावदृष्टं प्रागभावश्चेति तर्कामृतकाराः। प्रतिबन्धकसंसर्गाभावस्तु नवमं साधारणं निमित्तकारणमिति प्राचीननैयायिकाः। प्रतिबन्धकात्यन्ताभाव एव साधारणं कारणमिति मणिकृतः। असाधारण-निमित्तकारणानि कार्यभेदेनाऽनेकविधानीति॥ 17॥18॥ 





<1-19,20,21,22>

	येन सह पूर्वभावः, कारणमादाय वा यस्य। 
	अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम्॥ 19 ॥
	जनकं प्रति पूर्ववर्त्तितामपरिज्ञाय न यस्य गृह्यते।
	अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः॥ 20 ॥
	एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम्। 
	घटादौ दण्डरूपादि द्वितीयमपि दर्शितम्॥ 21 ॥
	तृतीयन्तु भवेद् व्योम कुलाल-जनकोऽपरः। 
	पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ॥ 22 ॥



	इदानीमन्यथासिद्धत्वमेव कियतां पदार्थानाम्, तदाह---येनेति। यत् कार्यं प्रति कारणस्य पूर्ववर्त्तिता येन रूपेण गृह्यते, तत् कार्यं प्रति तद्रूपमन्यथासिद्ध्यमित्यर्थः। यथा घटं प्रतिदण्डत्वमिति। द्वितीयमन्यथासिद्धमाह---कारणमिति। यस्य स्वातन्त्र्येणाऽन्वयव्यतिरेकौ न स्तः, किन्तु कारणमादायैवाऽन्वयव्यतिरेकौ गृह्येते, तदन्यथासिद्धम्। यथा दण्डरूपम्। तृतीयमाह---अन्यं प्रतीति। अन्यं प्रति पूर्ववर्त्तित्वं गृहीत्वैव यस्य यत् कार्यं प्रति पूर्ववर्त्तित्वं गृह्यते, तस्य तत् कार्यं प्रत्यन्यथासिद्धत्वम्। यथा घटादिकं प्रत्याकाशस्य। तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात्। तद्धि शब्द-समवायिकारणत्वम्। एवञ्च तस्य शब्दं प्रति कारणत्वं गृहीत्वैव घटादिकं प्रति जनकत्वं ग्राह्यम्, अतस्तदन्यथासिद्धम्। ननु शब्दाश्रयत्वेन तस्य कारणत्वे काऽन्यथासिद्धिरिति चेत्? पञ्चमीति गृहाण। नन्वाकाशस्य शब्दं प्रति जनकत्वे किमवच्छेदकमिति चेत्? कवत्त्वादिकं विशेषपदार्थो वेति। चतुर्थमन्यथासिद्धमाह---जनकं प्रतीति। यत्कार्यजनकं प्रति पूर्ववर्त्तित्वं गृहीत्वैव यस्य यत् कार्यं प्रति पूर्ववर्त्तित्वं गृह्यते, तस्य तत् कार्यं प्रत्यन्यथासिद्धत्वम्। यथा कुलालपितुर्घटं प्रति, तस्य हि कुलालपितृत्वेन घटं प्रति जनकत्वेऽन्यथासिद्धिः, कुलालत्वेन रूपेण जनकत्वे त्विष्टापत्तिः, कुलालमात्रस्य घटं प्रति जनकत्वात्। पञ्चममन्यथासिद्धमाह---अतिरिक्तमिति। अवश्यक्लृप्त-नियतपूर्ववर्त्तिन एव कायसम्भवे तद्भिन्नमन्यथासिद्धमित्यर्थः। अत एव प्रत्यक्षे महत्त्वं कारणम्, अनेकद्रव्यमन्यथासिद्धम्। तत्र हि महत्त्वमवश्यक्लृप्तं तेनाऽनेकद्रव्यत्वमन्यथासिद्धम्। न च वैपरीत्ये किं विनिगमकमिति वाच्यम्। महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात्। रासभादिरिति। यद्-घटव्यक्तिं प्रति रासभस्य नियतपूर्ववर्त्तित्वमस्ति, तत्रापि तद्घटजातीयं प्रति सिद्धकारणभावैर्दण्डादिभिरेव तद्व्यक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः। एतेष्विति। एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकस्तेनैव परेषां चरितार्थत्वात्। तथा हि दण्डादिभिरवश्यक्लृप्तनियतपूर्ववर्त्तिभिरेव कार्यसम्भवे दण्डत्वादिकमन्यथासिद्धम्। न च वैपरीत्ये किं विनिगमकमिति वाच्यम्। दण्डत्वस्य कारणत्वे दण्डघटित-परम्परायाः सम्बन्धत्वकल्पने गौरवात्। एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवति॥19-22॥

	कुसुमाञ्जलेः प्रथमस्तवकस्य प्रकाशमनुस्मरन् रूढस्यान्यथासिद्धपदस्याऽर्थं वक्तुमुपक्रमते---येनेति। यत् कार्यं---यद्धर्मावच्छिन्नं कार्यम्। रूपेण---धर्मेण। गृह्यते---ज्ञायते। तत् कार्यं---तद्धर्मावच्छिन्नं कार्यम्। तेन दण्डत्वप्रत्यक्षं प्रति दण्डत्वस्य न कारणत्वव्याहतिः। तथा च कारणतावच्छेदकधर्मः प्रथमान्यथासिद्धः। तद्रूपं---तत् कारणतावच्छेदक-रूपम्। स्वातन्त्र्येण---स्वकारणनैरपेक्ष्येण। अन्वयः---स्वाधिकरणे कार्यसत्त्वम्। व्यतिरेकः---स्वाभावाधिकरणे कार्याभावः। कारणं---सकारणम्। अन्यधासिद्धमिति। यस्य स्वातन्त्र्येण पूर्ववर्त्तित्वं नास्ति किन्तु स्वकारणं गृहीत्वैव अन्यथासिद्धमिति। यस्य स्वातन्त्र्येण पूर्ववर्त्तित्वं नास्ति किन्तु स्वकारणं गृहीत्वैव पूर्ववर्त्तित्वं, सोऽप्यन्यथासिद्धः। तथा च कारणविशेषगुणत्वं द्वितीयान्यथासिद्धत्वमिति फलितम्। अन्यं----प्रकृतकार्याजनकमन्यम्। तेन चतुर्थान्यथासिद्धे कुलालपित्रादौ नातिव्याप्तिः। तस्य घटजनक-कुलालं प्रति पूर्ववर्त्तित्वादिति भावः। न चैवमाकाश-संयोगादिकं प्रत्याकाशस्याऽन्यथासिद्धत्वप्रसङ्गः, आकाशत्वेन तस्येष्टत्वात्। आकाशत्वेन तदन्यथासिद्धमपि द्रव्यत्वेन न तदन्यथासिद्धम्, शब्दपूर्ववर्त्तित्वमज्ञात्वाऽपि संयोग-पूर्ववर्त्तित्वग्रहात्। ननु न केवलं शब्द-समवायिकारणत्वमाकाशत्वं, किन्तु शब्दाश्रयत्वमपि। तथा चाकाशस्यान्यं प्रति पूर्ववर्त्तितयाऽगृह्यमाणत्वान्नान्यथासिद्धत्वमिति शङ्कते---नन्विति। पञ्चमी पञ्चमी अन्यथासिद्धिः। गृहाण जानीहि। नन्वेवमाकाशस्य शब्दं प्रत्यपि समवायिकारणत्वं न स्यात्, अवच्छेदकाभावात्। न चाकाशत्वस्यावच्छेदकत्वम्, तस्य शब्दसमवायिकारणत्वेनावच्छेद्यत्वात्, अवच्छेद्यस्यावच्छेदकत्वायोगादन्यस्य चानिरूपणादित्याशयवान् पृच्छति---नन्विति। किमवच्छेदकमिति। निरवच्छिन्नकारणतायाऽसम्भवात्, अन्यथा कार्याणां नियतकारणनियम्यत्वानुपपत्तेरिति प्रश्नकर्त्तुराशयः। उत्तरयति---कवत्त्वादिकमिति। कवर्णवत्त्वादिकमित्यर्थः। आदिपदेन खवर्णवत्त्वादिपरिग्रहः। नन्वेवं विनिगमनाविरहात् बहूनां वर्णानां कारणतावच्छेदकत्वस्वीकारे गौरवं स्यात्, कारणतावच्छेदकधर्म-विशिष्टस्यैव कार्योत्पत्तिहेतुत्वेन ककारादिवर्णासत्त्वदशायामवच्छेदकाभावाच्छब्दान्तरानुत्पत्तिश्च स्यात्, अतः कल्पान्तरमाह---विशेषपदार्थो वेति। तथा च ककारादिवर्णाभावकाले शब्दान्तरोत्पत्तये कारणतावच्छेदकरूपेणाकाशे विशेष-स्वीकार इति भावः॥ 19 ॥

	  अन्यथासिद्धत्वमिति। कार्यजनकं प्रति गृहीतपूर्ववृत्तिर्यस्तत्कार्यं प्रति पूर्ववर्त्तितया ज्ञायते, कारण-कारणं तच्चतुर्थमन्यथासिद्धमिति फलितोऽर्थः। ननु कारण-कारणस्याऽन्यथासिद्धत्वे स्वर्गं प्रति यागस्यान्यथासिद्धत्वं स्यात्, तस्य स्वजन्य-स्वर्गजनकापूर्वं प्रति कारणत्वादिति चेत्। न। "दर्शपौर्णमासाभ्यां स्वर्गकामो यजेते"ति श्रुत्या स्वर्गं प्रति यागस्य पूर्ववर्त्तित्वे प्रथममवगते पश्चादपूर्वं प्रति पूर्ववर्त्तित्वग्रहात्। तथा चोक्तमीश्वरानुमानमणौ मणिकृता---"यत्र जन्यस्य पूर्वभावेऽवगते जनकुस्य पूर्वभावोsवगम्यते, तत्र जन्येन जनकस्यान्यथासिद्धिः। यत्र जनकस्य तथात्वेsवगते जन्यस्य पूर्वभावावगमस्तत्र तद्द्वारा। तस्य जनकत्वमेवे"ति। तथा च श्रूयमाण-स्वर्गसाधनत्वनिर्वाहाय कल्पितस्यापूर्वस्य न स्वर्गसाधनत्वविरोधः। अत एव व्यापारेण व्यापारिणो नान्यथासिद्धत्वमिति नियमः। अतिरिक्तं---भिन्नम्। कारिकार्थमाह---अवश्यक्लृप्तनियतेति। लघुनियतेत्यर्थः। लघुत्वं च शरीरकृतमुपस्थितिकृतं सम्बन्धकृतञ्च। तत्र घटादिप्रत्यक्षं प्रत्यनेकद्रव्यत्वापेक्षया महत्त्वस्य कारणतायां शरीरकृतं लाघवम्। गन्धं प्रति रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे चोपस्थितिकृतं लाघवम्, अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्‌वाद् गन्धरूप-कार्योपस्थित्यनन्तरं गन्धप्रागभावस्यैव शीघ्रमुपस्थितेः, न तु रूपप्रागभावस्य शीघ्रमुपस्थितिस्तदुपस्थितेः रूपज्ञानसापेक्षत्वात्। घटं प्रति दण्डत्व-दण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे दण्डघटितपरम्परासम्बन्धानपेक्षत्वेन सम्बन्धकृतं लाघवम्। तथा च लघुनियत-पूर्ववर्त्तिभिन्नत्वमन्यथासिद्धत्वमित्यन्यथासिद्धेः सामान्यलक्षणम्। अस्यामेवेतरासामन्तर्भावो बोध्यः। मकरन्दकृतस्तु अवश्यकल्प्य-लघुनियतपूर्ववर्त्तिसमवधाननियतत्वस्यैवान्यथासिद्धत्वमाहुः। तेन प्रामाण्ये गुणेन दोषाभावस्य, प्रत्यक्षे महत्त्वेनाऽनेकद्रव्यत्वस्यान्येषां वा गुरूणां पदार्थानामन्यथासिद्धिसिद्धिर्भवति। अनन्यथासिद्धरासभादेर्वारकतया कारणलक्षणे नियतपदमपि सार्थकं भवति। अत एव अवश्यक्लृप्तनियत-पूर्ववृत्तिभिन्नस्याऽन्यथासिद्धत्वकथनादेव। अनेकद्रव्यत्वम्---अणुभिन्नद्रव्यत्वम्। न त्वनेकद्रव्य-समवेतत्वम्, तस्य द्व्यणुकेऽपि सत्त्वेन द्व्यणुकप्रत्यक्षत्वापत्तेः। तत्र प्रत्यक्षे। हि यस्मात्। अवश्यक्लृप्तमिति। यद्यपि महत्त्वानेकद्रव्यत्वयोस्तुल्याधिकरणवृत्तित्वेन तुल्यमवश्यक्लृप्तत्वम्, तथापि महत्त्वापेक्षयाऽनेकद्रव्यत्वस्य शरीरकृतगुरुतया लघुभूतं महत्त्वमेव नियतपूर्ववर्त्तित्वेनावश्यक्लृप्तमिति भावः। वैपरीत्ये महत्त्वस्यान्यथासिद्धत्वेऽनेकद्रव्यत्वस्य चावश्यक्लृप्तत्वे। विनिगमकमिति। एकतरपक्षीययुक्तिसाधकमित्यर्थः। एकतरपक्षपातिनी युक्तिर्विनिगमना। लाघवात्---शरीरकृतलाघवात्॥ 20 ॥

	अन्यथासिद्धानां क्रमेणोदाहरणान्याह मूलकार---एते पञ्चेति। तत्त्वचिन्तामणिकारास्त्वनुमानमणौ त्रिविधामेवान्यथासिद्धिमाहुः। तत्र द्वितीय-चतुर्थयोः प्रथमतृतीयेऽन्तर्भावो बोध्यः। तन्मते साहित्यमेकज्ञानविषयत्वं बोध्यम्। रासभादिरित्यादिना शकटादेः परिग्रहः। तेन पञ्चमान्यथासिद्धेन। परेषां दण्डत्वादीनां चतुर्णाम्। चरितार्थत्वं संग्रहः। तदेव दर्शयति---तथा हीति। दण्डादिभिरित्यादिना चक्रसूत्र-सलिलादि परिग्रहः। दण्डत्वादिकमित्यादिना दण्डरूपादेः परिग्रहः। वैपरीत्ये दण्डं विहाय दण्डत्वस्य जनकत्वेऽभ्युपगम्यमाने। परम्परायाः स्वाश्रयजन्यभ्रमिमत्त्वस्य। गौरवात्---सम्बन्धकृतगौरवात्॥ 21-22॥




<1-23>

	समवायि-कारणत्वं द्रव्यस्यैवेति विज्ञेयम्। 
	गुणकर्ममात्रवृत्ति ज्ञेयमथाप्यसमवायिहेतुत्वम्॥ 23 ॥



	समवायीति। स्पष्टम्। गुणकर्मेति। असमवायिकारणत्वं गुणकर्मभिन्नानां वैधर्म्यम्, न तु गुणकर्मणोः साधर्म्यमित्यत्र तात्पर्यम्। अथवा असमवायिकारणवृत्ति-सत्ताभिन्न-जातिमत्त्वं तदर्थः। तेन ज्ञानादीनामसमवायिकारणत्वविरहेऽपि नाव्याप्तिः॥ 23 ॥

	प्रासङ्गिकं समाप्य प्रशस्तपादोक्तमनुस्मरन् नवद्रव्याणां साधर्म्यमाह---समवायिकारणत्वमिति। द्रव्यस्यैवेति। एवशब्दो व्यवच्छेदार्थकः। तेन गुणकर्मादीनां समवायिकारणत्व-व्यवच्छेदः। मूलेऽसमवायिकारणत्वं गुणकर्मणोः साधर्म्यमुक्तम्। तच्चाऽयुक्तम्, आत्मविशेषगुणानामसमवायिकारणत्वविरहात्। तस्मादात्मविशेषगुणेषु ज्ञानादिष्वव्याप्तिरतो मूलस्यार्थं वैधर्म्यपरतया योजयति---असमवायिकारणत्वमिति। साधर्म्यप्रकरणे वैधर्म्यकथनमयुक्तमित्याशयेनाह---अथवेति। असमवायि-कारणेति। असमवायिकारणभूते गुणे कर्मणि वा वृत्तिर्विद्यमाना या सत्ताभिन्ना गुणत्व-कर्मत्व-जातिस्तद्वत्त्वं गुण-कर्मणोः साधर्म्यं विवक्षितमिति भावः। सत्ताभिन्न-द्रव्यत्व जातिमति द्रव्येऽतिव्याप्ति-वारणाय---वृत्त्यन्तनिवेशः। तेन द्रव्ये नातिव्याप्तिर्द्रव्यत्वस्यासमवायिकारणवृत्तित्वाभावात्। असमवायिकारणवृत्तिजातिमत्त्वमित्युक्तौ पुनस्तत्रैवातिव्याप्तिः, असमवायिकारणवृत्तिजातेः सत्ताया द्रव्येऽपि सत्त्वात्, अतः----सत्ताभिन्नेति। असमवायि-कारण-वृत्ति-सत्ताभिन्न-धर्मवत्त्वमित्युक्तौ द्रव्यगुणान्यतरत्वरूप-धर्ममादाय पुनस्तत्रैवातिव्याप्तिरतो --जातीति। वृत्तित्वं जातिमत्त्वं च समवायेन बोध्यम्। तेन---असमवायिकारणवृत्तिसत्ताभिन्नजातिमत्त्वरूपस्याऽर्थस्य विवक्षणेन। नाव्याप्तिरिति। असमवायिकारण-संयोगादिवृत्ति-सत्ताभिन्न-जातेर्गुणत्वस्य तत्र सत्त्वादिति भावः॥ 23 ॥


<1-24>
	अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते। 
	क्षित्यादीनां नवानान्तु द्रव्यत्व-गुणयोगिता॥ 24 ॥

	अन्यत्रेति। नित्यद्रव्याणि परमाण्वाकाशादीनि विहायाश्रितत्वं साधर्म्यमित्यर्थः। आश्रितत्वन्तु समवायादिसम्बन्धेन वृत्तिमत्त्वं, विशेषणतया नित्यानामपि कालादौ वृत्तेः। इदानीं द्रव्यस्यैव विशिष्य साधर्म्यं वक्तुमारभते---क्षित्यादीनामिति। स्पष्टम्॥ 24 ॥

	नित्यद्रव्यातिरिक्तानां साधर्म्यमाह---अन्यत्रेति। नित्यद्रव्याणीति। पृथिव्यप्तेजोवायूनां परमाणव आकाशादि-पञ्चकञ्चेति नव नित्यद्रव्याणि। तानि विहायाश्रितत्वं सर्वेषां साधर्म्यम्। उक्तञ्च भाष्ये---आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य"इति। समवायादि-सम्बन्धेन सर्वाधारतानियामक-कालिकसम्बन्धातिरिक्त-सम्बन्धेन। विशेषणतया---कालिक-विशेषणतया। ननु समवायेऽप्येतदाश्रितत्वं नास्तीति चेत्। न। अनवस्थाभयेन समवायस्य समवायान्तराभावेऽपि स्वस्वरूपसम्बन्धेनाधाराश्रितत्वात्। मूले गुणयोगितेति। गुणवत्त्वं साधर्म्यमित्यर्थः। न चाद्यक्षणे घटेऽव्याप्तिरिति वाच्यम्। लक्ष्यैकदेशे सर्वदाऽवृत्त्या ह्यव्याप्तेरभ्युपगमात्, न तु कादाचित्कावृत्त्या। तथा च द्वितीयक्षणे घटे गुणवत्त्वसत्त्वान्नाव्याप्तिरिति भावः। उक्तञ्च भाष्ये---पृथिव्यादीनां नवानामपि द्रव्यत्व-योगः स्वात्मन्यारम्भकत्वं गुणवत्त्वं कार्यकारणाविरोधित्वमन्त्यविशेषवत्त्वमिति। तत्र स्वात्मन्यारम्भकत्वं स्वसमवेतकार्यजनकत्वम्। कार्यकारणाविरोधित्वं कार्यकारणयोरन्यतरेणापि द्रव्यजातीयं न विनाश्यते। शब्दो गुणः स्वकार्येण द्वितीयशब्देन विनाश्यते, कर्म चोत्तरसंयोगेन स्वकार्येण, तथाऽन्त्यः शब्दः स्वकारणेनोपान्त्येन। नैवं द्रव्यजातीयम्। तद्धि क्वचित् समवायिकारणनाशेन क्वचिदसमवायिकारणनाशेन नश्यतीत्यर्थः। अन्त्यविशेषवत्त्वम्---अन्त्यविशेषवद्वृत्ति-भावविभाजकोपाधिमत्त्वं, तेनाऽनित्यद्रव्ये नाव्याप्तिः॥ 24 ॥



<1-25>

	क्षितिर्जलं तथा तेजः पवनो मन एव च।
	परापरत्व-मूर्तत्व-क्रिया-वेगाश्रया अमी॥ 25 ॥



	क्षितिरिति। पृथिव्यप्तेजोवायुमनसां परत्वापरत्ववत्त्वं मूर्त्तत्वं क्रियावत्त्वं वेगवत्त्वं च साधर्म्यम्। न च यत्र घटादौ परत्वमपरत्वं वा नोत्पन्नं, तत्राव्याप्तिरिति वाच्यम्। परत्वादिसमानाधिकरण-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्। मूर्त्तत्वं अपकृष्टपरिमाणवत्त्वम्। तच्च तेषामेव, गगनादिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात्। पूर्ववत् कर्मवत्त्वं कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। वेगवत्त्वं वेगवद्वृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वञ्च बोध्यम्॥ 25 ॥

	पृथिव्यादीनां पञ्चानां साधर्म्यमाह---पृथिवीति। परत्वापरत्ववत्त्वमिति। परत्ववत्त्वमपरत्ववत्त्वं चेत्यर्थः। तत्र परत्वं द्विविधं दिक्कृतं कालकृतं परत्वम्, तत्र दूरस्थे दिक्कृतं परत्वम्, अयं विप्रकृष्ट इति प्रत्ययकारणम्। ज्येष्ठे कालकृतं परत्वम्, अयं ज्येष्ठ इति प्रत्ययकारणम्। एवमपरत्वमपि द्विविधम्। तत्र समीपस्थे दिक्कृतमपरत्वम्, अयं सन्निकृष्ट इति प्रत्ययनिमित्तम्। कनिष्ठे कालकृतमपरत्वम्, अयं कनिष्ठ इति प्रत्ययनिमित्तम्। उक्तसाधर्म्याणामव्याप्तिमाशङ्कते---न चेति। परिहरति---परत्वादीति। यत्र परत्वमपरत्वं वा समुत्पन्नं, तस्मिन्नेवाधिकरणे वर्त्तमाना या द्रव्यत्वस्य साक्षाद्व्याप्या पृथिवीत्व-जलत्वादि-जातिः, तादृशजातिमत्त्वं तेषां साधर्म्यं विवक्षितम्। तेनाऽनुत्पन्नपरत्वे घटे नाव्याप्तिस्तत्र तादृशजातेः पृथिवीत्वस्य सत्त्वात्। आत्मन्यतिव्याप्तिवारणाय समानाधिकरणान्तम्। सत्तामादाय पुनस्तत्रैवातिव्याप्तिरतो द्रव्यत्वव्याप्येति। अत्र च द्रव्यत्वव्याप्यत्वं द्रव्यत्वभिन्नत्वे सति द्रव्यत्वसाक्षाद्व्याप्यत्वं बोध्यम्। अन्यथा द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वात् तदादायात्मन्यतिव्याप्तिः स्यात्। द्रव्यत्वसाक्षाद्व्याप्यत्वञ्च द्रव्यत्वभिन्नत्वे सति द्रव्यत्वव्याप्यव्याप्यत्वे सति द्रव्यत्वव्याप्यत्वम्। द्रव्यगुणान्यतरत्वमादाय पुनस्तत्रैवातिव्याप्तिस्तद्वारणाय---जातीति। अपकृष्टेति। अविभुवृत्तिपरिमाणवत्त्वमित्यर्थः। तेन परमाणुपरिमाणस्याऽपकृष्टत्वाभावेऽपि तत्र नाव्याप्तिः। तच्च----अपकृष्टपरिमाणवत्त्वञ्च। तेषां---पृथिव्यादीनां पञ्चानाम्। यत्र घटादौ क्रिया नोत्पन्ना, मुषलादौ वा वेगो नोत्पन्नस्तत्राव्याप्तिवारणाय पूर्वोक्तरीतिमतिदिशति---पूर्ववदिति। परत्ववत्त्वेत्यादौ कृतनिष्कर्षवदित्यर्थः। कर्मेति। यस्मिन् द्रव्ये कर्म समुत्पन्नं, तस्मिन् कर्माधिकरणे वृत्तिर्या द्रव्यत्व-साक्षाद्व्याप्या पृथिवीत्वादिजातिः, तादृशजातिमत्त्वं तदर्थस्तेनानुत्पन्नकर्मणि घटे नाव्याप्तिस्तत्रापि तादृश-पृथिवीत्वादिजातेः सत्त्वात्। आत्मन्यतिव्याप्तिवारणाय---कर्मसमानाधिकरणेति। सत्तामादाय तत्रैवातिव्याप्तिस्तद्वारणाय---द्रव्यत्व-व्याप्येति। व्याप्यत्वमत्र पूर्ववद् बोध्यम्। आकाशपृथिव्यन्यतरत्वमादायाकाशेऽतिव्याप्ति-वारणाय-जातीति। वेगेति। व्यावृत्तिस्तु पूर्ववदूहनीया॥ 25 ॥



<1-26>

	कालखात्मदिशां सर्वगतत्वं परमं महत्। 
	क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि॥26 ॥



	कालेति। कालाकाशात्मदिशां सर्वगतत्वं परममहत्त्वञ्च साधर्म्यम्। सर्वगतत्वं सर्वमूर्त्तसंयोगित्वम्। परममहत्त्वत्वं जातिविशेषोऽपकर्षानाश्रयपरिमाणत्वं वा। क्षित्यादीति। पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वम्। तच्च बहिरिन्द्रियग्राह्यविशेष गुणवत्त्वम्। अत्र ग्राह्यत्वं लौकिकप्रत्यक्ष-स्वरूपयोग्यत्वं बोध्यम्। तेन ज्ञातो घट इत्यादिप्रत्यक्षे ज्ञानस्याऽप्युपनीतभानविषयत्वात् तद्वत्यात्मनि नातिव्याप्तिः, न वा प्रत्यक्षाविषय-रूपादिमति परमाण्वादावव्याप्तिः, तस्यापि स्वरूपयोग्यत्वात्, महत्त्वलक्षणकारणान्तरासन्निधानाच्च न प्रत्यक्षत्वम्। अथवा आत्मावृत्ति-विशेषगुणवत्त्वं तत्त्वम्। चत्वारीति। पृथिव्यप्तेजोवायूनां स्पर्शवत्त्वम्॥ 26 ॥

	आकाशादीनां चतुर्णां साधर्म्यमाह---सर्वगतत्वमिति। सर्वैर्मूर्त्तैः सह संयोग आकाशादीनां, न तु सर्वत्र संयोगः, तेषां निष्क्रियत्वात्। तथा च भाष्यं---"सर्वगतत्वं परममहत्त्वं सर्वसंयोगिसमानदेशत्वञ्चे"ति। निष्क्रिये आकाशादौ सर्वगतत्वं न सम्भवतीत्यतस्तस्यार्थमाह---सर्वमूर्त्तेति। सर्वशब्देनात्र प्रकृतापेक्षया मूर्त्तद्रव्याणि गृह्यन्ते, न तु सर्वाणि द्रव्याणि, अमूर्त्तानां निष्क्रियतया परस्परसंयोगासम्भवात्। ननु परम-महत्त्वत्वस्य कारणतानवच्छेदकत्वादहं परममहानिति प्रतीतेरभावाच्च न जातित्वमित्यस्वरसादाह---अपकर्षानाश्रयेति। अपकर्षानाश्रयमहत्परिमाणत्वमित्यर्थः। तेनाऽपकर्षरहितेऽपि परमाणौ नातिव्याप्तिस्तत्र महत्परिमाणाभावात्। भूतत्वमिति। साधर्म्यमिति शेषः। तथा च भाष्यं---"पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्व-बाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वानी" ति। तच्च भूतत्वम्। बहिरिन्द्रियेति। बहिरिन्द्रियाणां चक्षुरादीनां पञ्चानां ग्राह्यो यो रूपादिर्विशेषगुणस्तद्वत्त्वमेव भूतत्वम्। व्योमशिवाचार्टास्तु भाष्यटीकायां भूतत्वं जातिरित्याहुः। बहिःपदानुपादाने मनोग्राह्यविशेषगुणवत्यात्मन्यतिव्याप्तिरत आह---बहिरिति। परमाणुरूपादेरप्रत्यक्षतया बहिरिन्द्रियग्राह्य-विशेषगुणवत्त्वस्य परमाणावव्याप्तिरतो बहिरिन्द्रियग्राह्यजातिमद्विशेषगुणवत्त्वं ग्राह्यम्। बहिरिन्द्रियग्राह्यजातिमत्-संयोगादिमति कालादावतिव्याप्तिवारणाय----विशेषेति। "ज्ञातो घट" इति चाक्षुषप्रत्यक्षे स्वसंयुक्तमनः-संयुक्तात्मसमवेत-ज्ञानरूप ज्ञानलक्षण-सन्निकर्षेण घटविशेषणीभूतज्ञानस्यापि चक्षुरिन्द्रियग्राह्यत्वाद् बहिरिन्द्रियग्राह्य-ज्ञानरूप-विशेषगुणवत्त्वस्यात्मनि सत्त्वादतिव्याप्तिरत आह---अत्र ग्राह्यत्वमिति। प्रत्यक्षस्वरूपयोग्यत्वमिति। 	प्रत्यक्षविषयतावच्छेदकधर्मवत्त्वम्। तथा च लौकिक-सन्निकर्ष-प्रयोज्य-बहिरिन्द्रियग्राह्य-जातिमद्-विशेषगुणवत्त्वं भूतत्वमिति फलितम्। तेन लौकिकत्वनिवेशनेन। उपनीतभानविषयत्वात् ज्ञानलक्षणसन्निकर्षेण सन्निकृष्टस्य विषयस्य यद् भानं ज्ञानं, तद्विषयत्वात्। तद्वति ज्ञानलक्षणसन्निकर्षप्रयोज्य-बहिरिन्द्रयजन्य-प्रत्यक्ष-विषय-ज्ञानगुणवति। नातिव्याप्तिरिति। "ज्ञातो घट" इति ज्ञानविशिष्ट-घटविषयक-ज्ञाने विशेषणीभूत-ज्ञानांशे लौकिकप्रत्यक्षविषयत्वाभावादिति भावः। स्वरूपयोग्यता-निवेशस्य फलमाह--न वेति। स्वरूपयोग्यत्वादिति। अयमाशयः---यद्यप्यरण्यस्थ-दण्डो घटं न जनयति, तथापि तत्र घटोत्पादनयोग्यत्वं वर्त्तते। तच्च योग्यत्वं कारणतावच्छेदक-दण्डत्व-धर्मवत्त्वम्। एवं परमाणुरूपादावपि प्रत्यक्षरूपयोग्यत्वं वर्त्तते। तच्च योग्यत्वं प्रत्यक्षविषयतावच्छेदकरूपत्व-धर्मवत्त्वम्। तथा च प्रत्यक्षस्वरूपयोग्यस्य रूपादिविशेषगुणस्य परमाण्वादावपि सत्त्वान्नाव्याप्तिरिति। ननु परमाणुरूपादेर्योग्यत्वे कुतो न तस्य प्रत्यक्षमत आह---महत्त्वलक्षणेति। लाघवाद् भूतस्य लक्षणान्तरमाह---अथवेति। तत्त्वं---भूतत्वम्॥ 26 ॥



<1-27>
	
	द्रव्यारम्भश्चतुर्षु स्यादथाकाश शरीरिणाम्। 
	अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते॥ 27 ॥



	द्रव्यारम्भ इति। पृथिव्यप्तेजोवायुषु चतुर्षु द्रव्यारम्भकत्वम्। न च द्रव्यानारम्भके घटादावव्याप्तिः; द्रव्यसमवायिकारणवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। अथाकाशशरीरिणामिति। आकाशात्मनामव्याप्यवृत्तिक्षणिकविशेषगुणवत्त्वं साधर्म्यमित्यर्थः। आकाशस्य विशेषगुणः शब्दः। स चाव्याप्यवृत्तिः, यदा किञ्चिदवच्छेदेन शब्द उत्पद्यते, तदाऽन्यावच्छेदेन तदभावस्यापि सत्त्वात्। क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम्। योग्यविभुविशेषगुणानां स्वोत्तरवृत्तियोग्य-विशेषगुण-नाश्यत्वात् प्रथमशब्दस्य द्वितीयशब्देन नाशः। एवं ज्ञानादीनामपि। ज्ञानादिकं यदात्मनि विभौ शरीरावच्छेदेनोत्पद्यते, तदा घटाद्यवच्छेदेन तदभावोऽस्त्येव। एवं ज्ञानादिकमपि क्षणद्वयावस्थायि। इत्थञ्चाव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुणवत्त्वञ्चार्थः। पृथिव्यादौ रूपादिर्विशेषगुणोऽस्तीत्यतोऽव्याप्यवृत्तीत्युक्तम्। पृथिव्यादावव्याप्यवृत्तिः संयोगादिरस्तीति विशेषगुणेत्युक्तम्। न च रूपादीनामपि कदाचित् तृतीयक्षणे नाशसम्भवात् क्षणिकविशेषगुणवत्त्वं क्षित्यादावतिव्याप्तमिति वाच्यं; चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वस्य तदर्थत्वात्। अपेक्षाबुद्धिः क्षणत्रयं तिष्ठति, क्षणचतुष्टयन्तु न किमपि जन्यज्ञानादिकं तिष्ठति, रूपत्वादिकन्तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्त्तत इति तद्व्युदासः। ईश्वरज्ञानस्य चतुःक्षणवृत्तित्वाद् ज्ञानत्वस्य तद्वृत्तित्वात्---जन्येत्युक्तम्। यद्याकाश-जीवात्मनोः साधर्म्यम्, तदा जन्येति न देयम्; द्वेषत्वादिकमादाय लक्षणसमन्वयात्। परममहत्त्वस्य तादृशगुणत्वात्, चतुर्थक्षणे द्वित्वादीनां नाशाभ्युपगमाद् द्वित्वादीनामपि तथात्वात् तद्वारणाय---विशेषेति। त्रिक्षणवृत्तित्वं वा वाच्यम्। द्वेषत्वादिकमादायात्मनि लक्षणसमन्वयः॥ 27 ॥
	
	द्रव्यारम्भकत्वं द्रव्यसमवायिकारणत्वम्। अन्त्यावयविन्यव्याप्तिमाशङ्कते---न चेति। समाधानमाह---द्रव्येत्यादिना। द्रव्यस्य घटादेर्यत् समवायिकारणं कपालादि तद्वृत्तिर्या द्रव्यस्य साक्षाद्व्याप्या पृथिवीत्व-जलत्वादिरूपा जातिः, तादृशजातिमत्वं विवक्षितमित्यर्थः। तेन घटादौ नव्याप्तिस्तत्र पृथिवीत्यादिरूपायास्तादृशजातेः सत्त्वात्। आत्मत्वजातिमादायात्मन्यतिव्याप्तिरतो---वृत्यन्तं विशेषणम्। सत्तादिकमादाय गगनेsतिव्याप्तिवारणाय---द्रव्यत्वव्याप्येति। वृत्तित्वंतादृशजातिमत्त्वञ्च समवायेन बोध्यम्। मूले शरीरिपदमात्मपरम्। अव्याप्यवृत्तित्वं स्वात्यन्ताभावसमानाधिकरणत्वम्। विशेषगुणवत्त्वमिति। विशेषगुणाश्च बुध्यादिरूपा वक्ष्यमाणाः। तल्लक्षणनिर्वचने वर्धमानोपाध्यायस्तु---स्वाश्रयसमानाधिकरण-द्रव्यविभजकोपाध्यत्यन्ताभाव-समानाधिकरण-गुणावृत्ति-गुणवृत्ति-गुणत्वव्याप्य-जातिमद्-गुणत्वं विशेषगुणत्वम्। स्वं गन्धत्वं, तस्याश्रयो गन्धः, तत्समानाधिकरणो द्रव्यविभाजकोपाधिः पृथिवीत्वं, तदत्यन्ताभावसमानाधिकरणो गुणो जलादौ स्नेहादिस्तदवृत्तिर्गन्धलक्षणगुणवृत्तिर्गुणत्वव्याप्यजातिर्गन्धत्वं तद्वद्गुणत्वं गन्धस्य। एवं रूपत्वादिजातीरुपादाय रूपादौ वर्णयेदित्याहुः। शब्दज्ञानादीनामव्याप्यवृत्तित्वमुपपादयति---आकाशस्येत्यादिना। ननु क्षमिकत्वं नाम क्षणमात्रस्थायित्वं बौद्धैरङ्गीकृतं, तच्च नास्मन्मतसिद्धमतः क्षणिकस्यार्थमाह---क्षणिकत्वमिति। ध्वंसप्रतियोगिनि घटादावतिव्याप्तिवारणायाह---तृतीयक्षणेति। स्वोत्पत्तितृतीयक्षणे वृत्तिर्यस्य, एवंविधो यो ध्वंसस्तत्प्रतियोगित्वमेव क्षणिकत्वम्। ज्ञानादीनां क्षणिकत्वमुपपादयति--योग्येति। प्रत्यक्षयोग्येत्यर्थः। तेन धर्माधर्म-भावनाख्य-संस्काराणामयोग्य-विशेषगुणानां न क्षणिकत्वम्। न च ज्ञानस्य क्षणिकत्वे प्रमाणाभाव इति वाच्यम्। प्रत्यक्षादेरेव प्रमाणत्वात्। तथा हि-क्षणिक-विद्युत्सम्पातादि-विषयक-प्रत्यक्षस्य क्षणिकत्वं सर्वानुभवसिध्दम्। आशुतरविनाशशीलेषु क्रमिकेष्वेकजातीयनानाकर्मसु एकस्य पुंसो नानाज्ञानानामाशुतरविनाशोत्पादौ प्रतिनियतविषयत्वेन कल्पनीयौ । स्थिरविषयेष्वपि प्रतिक्षणं निमेषोन्मषसन्ततौ पूर्वसन्निकर्षविच्छेदात् सन्निकर्षान्तरोत्पादाच्च ज्ञानानामप्युत्पादविनाशावूहनीयौ । तथा च स्थिरविषया अपि बुद्धयः क्षणचतुष्टयाव्यापिका व्यवधाननिवर्त्तनीयत्वात् प्रदीपप्रभावत् । अन्यथोन्मील्य निमीलितनयनानामपि रूपसाक्षात्कार-प्रसङ्गः । न च व्यवधाननिवर्त्तनीयवत्वमेवासिद्धं पूर्वज्ञानस्यैवानुवर्त्तनादिति वाच्यम् । ज्ञानस्य ज्ञानान्तरानिवर्त्तनीयत्वे स्थिरविषयेन्द्रियासन्निकर्षेऽपि पूर्वज्ञानानुवृत्त्युपलम्भप्रसङ्गात् । किञ्च ज्ञानस्य ज्ञानान्तरानिवर्त्तनीयत्वे संस्कार-स्मरणयोरनावश्यकत्वप्रसङ्गः, विषयविनाशे निर्विषयज्ञानसद्भावप्रसंङ्गः, युगपन्नानाबुद्धीनामनुव्यवसायप्रसङ्गः, प्रचितशरीरनानानुव्यवसायव्यक्तीनां योगपद्यप्रसङ्गः प्रवृत्त्यनुपपत्तिप्रसङ्गश्च दुर्वारः स्यात् । तस्माद् ज्ञानस्य ज्ञनान्तरनाश्यत्वं संस्कारनाश्यत्वं वा स्वीकार्यम्। एतेनेच्छादीनां पीर्वज्ञाननाशकत्वं निरस्तम् । ज्ञानसंस्कारयोरेव तन्नाशकत्वात्, अन्येषां तत्कल्पने गौरवात्। अत एवोक्तं किरणावल्यामाचार्यैः---पूर्वपूर्वबुद्धीरुत्तरोत्तराः प्रतिघ्नन्ति। तदभावे संस्कारः क्वचिदुभयमपी"ति। स्वोत्तरवृत्तीति। स्वपदं नाश्यगुणपरं, तदुत्तरवृत्तिस्तद्द्वितीयक्षणवृत्तिर्यो योग्यो विशेषगुणस्तन्नाश्यत्वादित्यर्थः। इदञ्चापेक्षाबुद्ध्यतिरिक्तस्थले। तत्र रतु तृतीयक्षणवृत्तिरित्येलव वक्तव्यम्। अत्र योग्यविभुविशेषगुणनाशः कार्यं; स्वोत्तरोत्पन्नयोग्यविशेषगुणस्तन्नाशकः। तत्र कार्यांशे योग्यत्वविशेषणोपादानात् प्रायश्चित्तादिजन्यादृष्टनाशे न व्यभिचारः, अदृष्टस्याऽयोग्यविशेषगुणत्वात्। पाकादिजन्य-रूपादिनाशे व्यभिचारवारणाय--विभ्विति। संयोगादिनाशे व्यभिचारवारणाय --विशेषेति। नाशकांशे योग्यत्व-विशेषत्वयोरूपादानाद् द्वितीयक्षणोत्पन्नादृष्टयोगादिना तृतीयक्षणे नापेक्षाबुद्धिनाश इति महादेवः। तदयुक्तम्; स्वोत्तरवृत्तिना येन केनचिद् ज्ञानादीनां नाशेऽपि द्विक्षणावस्थायित्वसम्भवादेतावत्पर्यन्तानुधावनस्य व्यर्थत्वात्। न चैवमपेक्षाबुद्धेः स्वोत्तरोत्पन्नादृष्टसंयोगादिना नाशः स्यादिति वाच्यम्। द्वित्वप्रत्यक्षाॉनुरोथात् तस्या द्वित्वसामान्यज्ञाननाश्यत्वेन त्रिक्षणस्थायित्वाभ्युपगमात्। अन्यथा स्वाव्यवहितक्षणे योग्यविशेषगुणोत्पत्तौ तेन तन्नाशस्य दुर्वारत्वप्रसङ्गः। किञ्च योग्यविशेषगुणस्य नाशकत्वे विग्रहादिदर्शनोत्तरमदृष्टाद्युतपत्तौ तेन तन्नाशाप्रसङ्गः, सुषुप्तिप्राक्कालीनज्ञानस्यानाशात् सुषुप्त्युच्छेदप्रसङ्गश्च स्यात्। अत एवाऽद्वैतसिद्धिकारास्तृतीयमिथ्यात्वलक्षणे उदीच्यत्वेन नाशकत्वमाहुः। ज्ञानादीनामपीति। अव्याप्यवृत्तित्वमिति शेषः। तदेवोपपादयति-ज्ञानादिकमिति। क्षणिकपदस्य वैयर्थ्याल्लक्षणद्वयाभिप्रायेण कारिकार्थमाह---इत्थमिति। अनेन प्रकारेण शब्दस्य ज्ञानादीनाञ्चाव्याप्यवृत्तित्वेक्षणिकत्वे च सिद्धे इत्यर्थः। नन्वव्याप्यवृत्तिविशेषगुवत्त्वमीश्वरेऽव्याप्तम्, तद्गुणानां व्याप्यवृत्तित्वादि चेत्। न। तस्य जीवसाथर्म्यपरत्वात्। अत एव मूले शरीरीत्युक्तम्। ईश्वरसाथर्म्यपरत्वे त्वव्याप्यवृविशेषगुणवत्त्वपदेनाsव्याप्यवृत्ति-वृत्ति-गुणत्वव्याप्य-जातिमत्त्वं विवक्षणीयम्। ननु विशेषगुणवत्त्वमात्रमेव साधर्म्यमस्तु, किमव्याप्यवृत्तित्वदलेनेत्यत आह---पृथिव्यादाविति। अव्याप्यवृत्तिगुणवत्त्वस्य साधर्म्यत्वे पृथिव्यादावतिव्याप्तिरित्याह---पृथिव्यादाविति। चतुःक्षणवृत्तीति। चतुःक्षणवृत्तीनि यानि जन्यानि घटपटादीनि तदवृत्तस्तस्मिन् अवर्त्तमाना या शब्दत्व-ज्ञानत्वादिजातिः, तद्वान् विशेषगुणः शब्दो ज्ञनादिश्च, तद्वत्त्वस्येत्यर्थः। तस्य चाकाशे आत्मनि च सत्त्वाल्लक्षणसमन्वय इति भावः। तदर्थत्वात् क्षणिकविशेषगुणवत्त्वपदार्थत्वात्। त्रिक्षणवृत्तिमुपेक्ष्य चतुःक्षणवृत्तेरुपादाने प्रयोजनं दर्शयति---अपेक्षाबुद्धरिति। अयमेकः, अयमेक इत्याकारा अनेकैकत्व-विषयिणी बुद्धरित्यर्थः। तथा च त्रिक्षणवृत्तेरुपादाने तु ज्ञानत्वस्याऽपेक्षाबुद्धि-रूप-त्रिक्षणवृत्ति-जन्यपदार्थवृत्तित्वात् संग्रहो न स्यादिति भावः। न तिष्ठतीति। तथा च ज्ञानत्वस्य चतुःक्षणवृत्तिजन्यपदार्थावृत्तिजातित्वात् तदादायात्मनि लक्षणसमन्वय इति भावः। चतुःक्षणवृत्तिजन्यावृत्तेरुपादानफलं दर्शयति---रूपत्वादिकमिति। तद्व्युदासः रूपत्वादि-जातिनिरासः; तस्य चतुःक्षणवृत्तिजन्य-रूपवृत्तिजातित्वात्। तथा च रूपत्वादिजातिमद्विशेषगुणस्य रूपादेः पृथिव्यादौ ,सत्वाद् याsतिव्याप्तिः, सा वृत्त्यन्तोपादानाद् निरस्तेति भावः। तद्वृत्तित्वात् चतुःक्षणवृत्तिवृत्तित्वात्। तथा च ज्ञानस्य चतुःक्षणवृत्तिवृत्तिजातिमद्विशेषगुणत्वादीश्वरात्मनि लक्षणसमन्वयो न स्यादिति भावः। जन्येतीति। तथा च ज्ञानत्वस्य चतुःक्षणवृत्तिवृत्तिजातित्वेsपि चतुःक्षणवृत्ति-जन्यावृत्तिजातित्वात् तदादायेश्वरात्मनि लक्षणसमन्वयः स्यादिति भावः।ननु क्षणिकविशेषगुणवत्त्वं  चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वरूपं जीवात्मनः साधर्म्यं नेश्वरात्मनः, शरीरिणामित्युक्तेः। तथा चेश्वरात्मनोsलक्ष्यत्वात् तत्र लक्षणागमनं न दोषायेति चेत्, तत्राह---यदीति। न देयमिति। तथा च  चतुःक्षणवृत्यवृत्तिजातिमद्विशेषगुणवत्त्वरूपं क्षणिकविशेषगुणवत्त्वं जीवात्मनां साधर्म्यमिति भावः। लक्षणसमन्वयप्रकारमाह---द्वेषत्वादिकमित्यादिपदेन शब्दसंग्रहः। विशेषपदस्य प्रयोजनमाह---परमहत्तवस्येति। तादृशगुणत्वात् चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्गुणवत्वात्। तथा च चतुःक्षणवृत्तीनि यानि जन्यानि घटपटादीनि, तदवृत्तिर्जातिः परममहत्त्वरूपा, तद्वान् गुणः परममहत्त्वं, तद्वत्ता कालेsप्यस्तीत्यत आकाशात्मनोः साधर्म्यस्य कालेsप्यतिप्रसक्तिस्तद्वारणाय---विशेषपदम्। तदुपादाने तु परममहत्त्वस्य सामान्यगुणत्वेन नातिव्याप्तिः, कालादौ तादृशविशेषगुणवत्त्वाभावात्। ननु परममहत्त्वत्वस्याsपकर्षानाश्रयपरिमाणत्वरूपस्य तादृशजातिमद्गुणत्त्वाभावात् कथं तदादाय कालादावतिप्रसङ्ग इत्यत आह---चतुर्थक्षण इति। नाशाभ्युपगमादिति। तृतीयक्षणे एवापेक्षाबुद्धेर्नाशस्ततः स्वतृतीयक्षणे एव द्वत्वादीनां नाश इति केषाञ्चिन् नव्यानां मते द्वित्वादीनामपि चतुर्थक्षणे नाशः। प्रशस्तपादेनाप्युक्तं---"यस्मिन्नेव काले सामान्यज्ञानादपेक्षाबुद्धेर्विनाशस्तस्मिन्नेव काले आश्रयविनाशाद् द्वित्वविनाश" इति। तथात्वात् चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्गुुणत्त्वात्। तद्वारणाय तयोर्वारणाय। तथाच चतुःक्षणवृत्ति-जन्य-घटाद्यव़त्तिर्या द्वित्वत्वादि जातिस्तद्वान् गुणो द्वित्वत्वादिस्तादृशगुणवत्ता घटादाविति तेष्वतिव्याप्तिस्तद्वारणाय---विशेषेति। तदुपादाने तु द्वित्वादीनां तादृशविशेषगुणत्वाभावान्नातिव्याप्तिरिति भावः। प्रथमोपस्थितत्वरूप-लाघवमभिसन्धायाह---त्रिक्षणेति। लक्षणसमन्वय इति। ईश्वरस्य द्वेषाभावाद् द्वेषत्वस्य तादृशगुणत्वात् तस्य चात्मनि सत्तवाल्लक्षणसमन्वय इति भावः।।२७।। 


<1-28>

	रूप-द्रवत्व-प्रत्यक्षयोगि स्यात् प्रथमत्रिकम्। 
	गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः॥ 28 ॥



	रूपेति। पृथिव्यप्तेजसां रूपवत्त्वं द्रवत्ववत्त्वं प्रत्यक्षविषयत्वञ्चेत्यर्थः। न च चक्षुरादीनां भर्जन-कपालस्थ-वह्नेरूष्मणश्च रूपवत्त्वे किं मानमिति वाच्यम्। तत्रापि तेजस्त्वेन रूपानुमानात्। एवं वाय्वानीत-पृथिवी-जल-तेजोभागानामपि पृथिवीत्वादिना रूपानुमानं बोध्यम्। न च घटादौ द्रुतसुवर्णादिभिन्ने तेजसि च द्रवत्ववत्त्वमव्याप्तमिति वाच्यं, द्रवत्ववद्वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्। घृततैलप्रभृतिषु पृथिवीषु जलेषु द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वात् तत्र च पृथिवीत्वादिसत्त्वात् तदादाय सर्वत्र लक्षणसमन्वयः। न च प्रत्यक्षविषयत्वं परमाण्वादावव्याप्तम्, अतिव्याप्तञ्च रूपादाविति वाच्यम्, चाक्षुषलौकिकप्रत्यक्षविषयवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। आत्मन्यतिव्याप्तिवारणाय---चाक्षुषेति। गुरुणी इति। गुरुत्ववत्त्वं रसवत्वं च पृथिवीजलयोरित्यर्थः। न च घ्राणेन्द्रियादीनां वाय्वानीत-पार्थिवादिभागानाञ्च रसादिमत्वे किं मानमिति वाच्यम्; तत्रापि पृथिवीत्वादिना तदनुमानात्। द्वयोरिति। पृथिवी-तेजसोरित्यर्थः। नच नैमित्तिक-द्रवत्ववत्त्वं घटादौ वह्न्यादौ चाव्याप्तमिति वाच्यम्, नैमित्तिक-द्रवत्वसमानाधिकरण-द्रव्यत्वव्याप्य-जातिमत्वस्य विवक्षितत्वात्॥ 28 ॥

	प्रत्यक्षविषयत्वं बाह्येन्द्रियजन्य-लौकिकप्रत्यक्ष-विषयत्वम्, तेनात्मनि नातिव्याप्तिः। चक्षुरादित्यादिना घ्राणादिपरिग्रहः। तत्रापि चक्षुरादिष्वपि। रूपानुमानादिति। अनुमानप्रयोगश्चायम्---चक्षुरादिकं रूपवत् तेजस्त्वात्, वैश्वानरवत्। वाय्वानीत-पृथिव्याद्यंशेषु रूपानुमानमतिदिशति---एवमिति। चक्षुरादौ रूपान्तमानवदित्यर्थः। अनुमानप्रयोगश्च----वाय्वानीत-पार्थिवभागः रूपवान् पृथिवीत्वात्, घटवदिति। एवं वाय्वानीत-जलादि भागादावपि बोध्यम्। द्रवत्ववद्वृत्तिरिति। द्रवत्ववति घृत-लाक्षादौ वृत्तिर्यस्यास्तादृशी या द्रव्यत्वसाक्षाद्व्याप्या पृथिवीत्वादि-जातिस्तादृशजातिमत्त्वं पृथिव्यादावस्तीति नाव्याप्तिः। चाक्षुषेति। चाक्षुष-लौकिकप्रत्यक्ष-विषया ये घटादयस्तेषु वृत्तिर्यस्यास्तादृशी या द्रव्यत्व-साक्षाद्व्याप्या पृथिवीत्वादि-जातिस्तादृशजातिमत्त्वं पृथिव्यादित्रयेषु वर्त्तते, रूपादौ च न वर्त्तत इति नाव्याप्तिर्न वाऽतिव्याप्तिरिति भावः। चाक्षुषेतीति। आत्मनो मानसप्रत्यक्षविषयत्वेऽपि न बाह्य-प्रत्यक्षविषयत्वमिति तत्र नातिव्याप्तिः। घटो वायुमानिति प्रत्यक्षे घटविशेषणीभूत-वायावलौकिक-चाक्षुषप्रत्यक्षविषयत्वसत्त्वात् तादृशप्रत्यक्षविषय-वायुवृत्ति-द्रव्यत्व-व्याप्य-वायुत्व-जातिमति वायावतिव्याप्तिस्तद्वारणाय---लौकिकेति। तदुपादाने तु तत्र नातिव्याप्तिः, वायौ लौकिकप्रत्यक्षविषयत्वाभावादिति भावः। गुरुत्ववत्त्वमिति। तथा च भाष्यं---"द्वयोर्गुरुत्वं रसवत्त्वं चे"ति। तत्र गुरुत्वं माषकतोलकत्वादि। उपलक्षणञ्चैतत् पतनवत्त्वस्यालोकप्रकाश्यत्वस्याभास्वररूपवत्त्वस्येति। तथा चोक्तमाचार्यैः---आलोकप्रकाश्यत्वमभास्वररूपवत्त्वं चेति चार्थः। पार्थिवादीत्यादिना जलभागपरिग्रहः। तदनुमानादिति। अनुमानप्रयोगश्च---घ्राणेन्द्रियं रसादिमत्‌ पृथिवीत्वात्, आम्रफलवदिति। नैमित्तिकद्रवत्वेति। द्रव्यत्वव्याप्यजलत्वजातिमादाय जलेऽतिव्याप्तिस्तद्वारणाय---समानाधिकरणेति। अन्यत्सर्वं पूर्ववत्॥ 28 ॥



<1-29>

	आत्मनो भूतवर्गाश्च विशेषगुणयोगिनः। 
	यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत्॥ 29 ॥


	आत्मान इति। पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्वमित्यर्थः। यदुक्तमिति। ज्ञेयत्वादिकं विहायेति बोध्यम्। तत्तु न कस्यापि वैधर्म्यं केवलान्वयित्वात्।।२९।।

	विशेषगुणवत्त्वमिति। विशेषगुणाश्च---"बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः। अदृष्ट-भावना-शब्दा अमी वैशेषिका गुणाः॥" इति गुणग्रन्थे वक्ष्यमाणा बुद्ध्यादिरूपाः। उपलक्षणं चैतत्। प्रत्यक्षगुणवत्त्वमित्यपि द्रष्टव्यम्। इत्थं साधर्म्यमाचष्टे---यदुक्तमिति। यथा सत्तावत्त्वं द्रव्य-गुण-कर्मणां साधर्म्यमन्येषां वैधर्म्यम्। एवमन्यत्रापि बोध्यम्। ज्ञेयत्वादिकमित्यादिपदेन सप्तपदार्थसाधर्म्यत्वेनोक्ता अभिधेयत्वादयो धर्मा ग्राह्याः॥ 29 ॥




<1-30,31,32,33,34>
	
	स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः।
	अष्टौ स्पर्शादयो रूपं द्रवो वेगश्च तेजसि॥ 30 ॥
	स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम्। 
	रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश॥ 31 ॥
	स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश।
	बुद्ध्यादि-षट्कं संख्यादि-पञ्चकं भावना तथा॥ 32॥
	धर्माधर्मौ गुणा एते आत्मनः स्युश्चतुर्दश।
	संख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे॥ 33 ॥
	संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे।
	परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे॥ 34 ॥
	


	स्पर्शादय इति। ते च संख्यादयः पञ्च। खे----आकाशे॥ 30---34॥

	वायोर्नवैकादश तेजसो गुणा जल-क्षिति-प्राणभृतां चतुर्दश। दिक्कालयोः पञ्च षडेव चाम्बरे महेश्वरेऽष्टौ मनसस्तथैव चेति प्राचीनश्लोकमनुसृत्य वायोस्तावद् गुणानाह---मूले स्पर्शादयोऽष्टाविति। गुणोद्देशक्रमेणैवात्र गुणसंख्या ग्राह्या। एवमन्यत्रापि। तथा च स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्वान्यष्टौ वेगाख्यसंस्कारश्चेति वायोर्नवगुणा इत्यर्थः। ते पूर्वोक्ताः संख्यादयः पञ्च। ईश्वर इति। दीधितिकृतस्तु पदार्थतत्त्वनिरूपणे ईश्वरस्य परिमाणवत्त्वे मानाभाव इत्याहुः। तट्टीकायां रामभद्रसार्वभौमास्तु संख्याबुद्धीच्छाप्रयत्नसुखानीति पञ्चैवेश्वरस्य गुणा इत्याहुः॥30---34॥



<1-35>

	तत्र क्षितिर्गन्ध-हेतुर्नाना-रूपवती मता। 
	षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः॥ 35 ॥


	साधर्म्य-वैधर्म्ये निरूप्य सम्प्रति प्रत्येकं पृथिव्यादिकं निरूपयति---तत्र क्षितिरित्यादिना। गन्धहेतुरिति। गन्धसमवायिकारणमित्यर्थः। यद्यपि गन्धवत्त्वमात्रं पृथिव्या लक्षणमुचितं, तथापि पृथिवीत्वजातौ प्रमाणोपन्यासाय कारणत्वमुपन्यस्तम्। तथा हि---पृथिवीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिध्यति, अन्यथा गन्धत्वावच्छिन्नस्याऽकस्मिकत्वापत्तेः। न च पाषाणादौ गन्धाभावाद् गन्धवत्त्वमव्याप्तमिति वाच्यं, तत्रापि गन्धसत्वात्। अनुपलब्धिस्तु अनुत्कटत्वेनाप्युपपद्यते, कथमन्यथा तद्भस्मनि गन्ध उपलभ्यते? भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपादेयत्वं सिध्यति; यद् द्रव्यं यद्द्रव्यध्वंस-जन्यं, तत् तदुपादानोपादेयमिति व्याप्तेः, दृष्टञ्चैतत् खण्डपटे महापटध्वंसजन्ये। इत्थञ्च पाषाणपरमाणोः पृथिवीत्वात् तज्जन्य-पाषाणस्यापि पृथिवीत्वं, तथा च तस्यापि गन्धवत्त्वे बाधकाभावः। 

	नानारूपेति। शुक्ल-नीलादि-भेदेन नानाजातीयं रूपं पृथिव्यामेव वर्त्तते, न तु जलादौ, तत्र शुक्लस्यैव सत्त्वात्। पृथिव्यान्त्वेकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसम्भवात्। न च यत्र नानारूपं नोत्पन्नं, तत्राऽव्याप्तिरिति वाच्यं, रूपद्वयवद्वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात्, रूपनाशवद्वृत्ति-द्रव्यत्व-व्याप्य-जातिमत्त्वस्य वा वाच्यत्वात्। वैशेषिक-नये पृथिवीपरमाणौ रूपनाशस्य रूपान्तरस्य च सत्त्वात्, न्याय-नये घटादावपि तत्सत्त्वाल्लक्षणसमन्वयः। 

	षड्विध इति। मधुर-कटु-कषायादि-भेदेन यः षड्विधो रसः, स पृथिव्यामेव। जले च मधुर एव रसः। अत्रापि पूर्ववद् रसद्वयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणार्थोऽवसेयः। द्विविध इति वस्तुस्थितिमात्रं, न तु द्विविध-गन्धवत्त्वं लक्षणं; द्विविधत्वस्य व्यर्थत्वात्। द्वैविध्यञ्च सौरभासौरभ-भेदेन बोध्यम्॥ 35 ॥

	सधर्म्य-वैधर्म्यं निरूप्य प्रशस्तपादभाष्यमनुस्मरन् प्रत्येकं पृथिव्यादि-नवकं निरूपयितुमुपक्रमते---तत्र क्षितिरिति। गन्धहेतुत्वं कालादावतिव्याप्तमतस्तस्यार्थमाह---गन्धसमवायीति। ननु सुरभ्यसुरभि-कपालारब्धे निर्गन्धे घटेऽव्याप्तिरिति चेत्। न। गन्धसमवायिकारणवृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वस्य तदर्थत्वात्। पृथिव्या लघुभूतं गन्धवत्त्वलक्षणं परित्यज्य गुरुभूत-गन्धसमवायिकारणत्वलक्षणकरणे प्रयोजनमाह---यद्यपीति। प्रमाणोपन्यासायेति। प्रत्यक्षायोग्यपृथिव्यां पृथिवीत्वस्य प्रत्यक्षसम्भवात् तत्साधारण्येन पृथिवीत्वसिद्ध्यर्थं तदुपन्यासः। यो हि---पृथिवीं स्वरूपतो जानन्नपि कुतश्चिद्व्यामोहात् पृथिवीति न व्यवहरति, तं प्रतीयं पृथिवीति व्यवहारसाधनार्थं नवद्रव्याणां मिथो भेद-सिद्ध्यर्थञ्च पृथिवीत्वसाधनमिति बोध्यम्। लीलावत्याः पृथिवीग्रन्थमनुसृत्य पृथिवीत्वजातावनुमान-प्रमाणमाह---गन्धसमवायिकारणतेत्यादिना। प्रयोगश्च---गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् दण्डनिष्ठ-घटकारणतावदिति। तथा च प्रतीयमानस्य च तस्यानुगतधर्मस्य जातिबाधकाभावाज्जातित्वमिति भावः। अन्यथा पृथिवीनिष्ठ-गन्धसमवायिकारणतायाः पृथिवीत्वानवच्छिन्नत्वे, निरवच्छिन्नत्वे इति यावत्। गन्धत्वावच्छिन्नस्य गन्धमात्रस्य। आकस्मिकत्वापत्तेः। नियतकारणानियम्यत्वापत्तेः। तथा च गन्धमात्रं प्रति पृथिव्या अकारणत्वे कदाचिज्जलादावपि तदुत्पादः स्यादिति भावः। पृथिवीलक्षणस्य गन्धवत्त्वस्य पाषाणादावव्याप्तिमाशङ्कते---न चेति। तत्रापि पाषाणादावपि। गन्धसत्त्वात्---पृथिवीत्वेन तत्र गन्धानुमानात्। तत्प्रयोगश्च---पाषाणादिर्गन्धवान् पृथिवीत्वात् घटवदिति। नन्वेवं सति पाषाणादौ कथं न गन्धोपलब्धिरित्यत आह---अनुत्कटत्वेनेति। उत्कट गन्ध एवोपलभ्यते, अनुत्कटस्तु विद्यमानोऽपि नोपलभ्यत इति भावः। ननु पाषाणादीनामपृथिवीत्वात् तत्र गन्धानुपलब्धिरिति चेत्। तत्राह---कथमिति। अन्यथा---पाषाणादौ पृथिवीत्वानङ्गीकारे। तद्भस्मनि पाषाणादिभस्मनि। तथा च पाषाणभस्मनि गन्धः प्रत्यक्षसिद्धः, तेन तत्र पृथिवीत्वमङ्गीकरणीयम्। ततश्च पाषाणभस्मारम्भकावयवेष्वपि पृथिवीत्वसिद्धिः। य एव भस्मारम्भकावयवास्त एव पाषाणारम्भकावयवास्ततश्च पाषाणारम्भकावयवानां पृथिवीत्वसिद्धौ तज्जन्य-पाषाणस्यापि पृथिवीत्वसिद्धिस्तेन च पृथिवीत्वेन तत्र गन्धसिद्धिरिति भावः। 

	ननु भवेदेतदेवं, यदि भस्मारम्भकावयव-पाषाणारम्भकावयवयोरैक्यं स्यात्। तदेव नाद्यापि सिद्धमतस्तयोरैक्यं साधयति---भस्मनो हीति। पाषाणोपादानोपादेयत्वमिति। पाषाणस्य यदुपादानम् आरम्भकोऽवयवः तस्योपादेयत्वं कार्यत्वमित्यर्थः। अनुमान-प्रयोगश्चायम्---पाषाणभस्म पाषाणोपादानोपादेयं पाषाणध्वंसजन्यत्वात्, महापटध्वंसजन्य-खण्ड-पटवत्। अस्मिन्ननुमाने व्याप्तिं दर्शयति---यद्द्रव्यमिति। अस्यायमर्थः---यद् द्रव्यं भस्मादि-द्रव्यं यद्द्रव्यध्वंस-जन्यं पाषाणादिद्रव्यध्वंसजन्यं, तत् भस्मादिद्रव्यं तदुपादानोपादेयं पाषाणादिद्रव्यस्य यदुपादानमारम्भकावयवस्तस्योपादेयं कार्यमिति। उपादेयता चात्र साक्षात्परम्परा साधारणी बोध्या। अत्र च घटद्रव्यध्वंसजन्ये घटध्वंसप्रत्यक्षे घटरूपध्वंसे वा घटोपादानानुपादेये व्यभिचारवारणाय प्रथमं द्रव्यपदम्। तेन घटध्वंसप्रत्यक्षस्य घटरूपध्वंसस्य वा द्रव्यत्वाभावान्न व्यभिचारः। यद्ध्वंसजन्यमित्युक्तौ मिथ्याज्ञानवासनाध्वंसजन्ये तादृश-वासनोपादानानुपादेये कायव्यूहे व्यभिचारः, तद्वारणाय द्वितीयं---द्रव्यपदम्। यद् द्रव्यं यद्द्रव्याभावजन्यमित्युक्तौ, प्रतिनबन्धकद्रव्याभावजन्ये द्रव्ये व्यभिचारस्तद्द्रव्यस्य प्रतिबन्धकद्रव्योपादानानुपादेयत्वादतस्तद्व्यभिचारवारणाय---ध्वंसपदम्। न च प्रतिबन्धकद्रव्यध्वंसजन्ये द्रव्ये व्यभिचार इति वाच्यम्। प्रतिबन्धकसंसर्गाभावत्वेन प्रतिबन्धकद्रव्यध्वंसस्य जनकत्वात्। इह तु ध्वंसत्वेन जनकत्वं विवक्षितं, तेन तत्र न व्यभिचारः। न च दुग्धध्वंसजन्ये स्थूलदध्नि व्यभिचार इति वाच्यम्। स्थूलदध्नस्त्र्यणुकादिरूप-स्थूलदधिजन्यत्वेन दुग्धध्वंसजन्यत्वानभ्युपगमात्। त्र्यणुकदध्नो द्व्यणुकरूप-दुग्धध्वंसजन्यत्वेऽपि न त्र व्यभिचारः, तदुपादानोपादेयत्वस्य त्र्यणुकदध्नि सत्त्वात्, तस्य च द्व्यणुकोपादान-परमाणुजन्यत्वात्। न च दुग्धपरमाणुजन्यत्वेन त्र्यणुकदध्नो दुग्धत्वापत्तिरिति वाच्यम्। द्रव्यत्वव्याप्य-व्याप्यजातेः परमाणुवृत्तित्वे मानाभावेन दुग्धपरमाणौ दुग्धत्वाभावात्। व्याप्तिग्रहणस्थलं दृष्टान्तमाह----दृष्टमिति। एतत् द्रव्यध्वंसजन्य-द्रव्यस्य द्रव्योपादानोपादेयत्वम्। खण्डपट इति। 

	महापटध्वंसजन्यस्य खण्डपटस्य महापटोपादान-तन्तूपादेयत्वं यथा दृश्यते, पाषाणध्वंसजन्यस्यापि पाषाणोपादानोपादेयत्वं सिध्यतीति भावः। इत्थमिति। उक्तव्याप्त्यापाषणस्य भस्मारम्भक-परमाण्वभिन्न-परमाण्वारब्धत्वसिद्धावित्यर्थः। तज्जन्यपाषाणस्यापि पाषाणपरमाणुजन्य-पाषाणद्व्यणुकस्यापि। तस्यापि पाषाणद्व्यणुकस्यापि। बाधकाभाव इति। तेषामुक्तयुक्त्या पृथिवीत्वसिद्धौ तेन पृथिवीत्वेन तत्र गन्धानुमानमिति भावः।

	गुणवत्त्वेन पृथिव्या द्रव्यत्वे सिद्धे पृथिवीत्वव्यवस्थाहेतून् गुणान् प्रशस्तपादभाष्यमनुस्मरन्नाह---नानारूपेति। क्षितावेव नानाविधं रूपं वर्त्तते, न द्रव्यान्तरे। तेन नानारूपससमवायः पृथिवीत्वव्यवस्थाहेतुरित्युक्तं भवति। ननु नित्यानित्यभेदेनाऽनेकविधं रूपं जलादावप्यस्तीत्यत आह---शुक्लनीलादिभेदेनेति। आदिपदेन पीत-रक्त-हरित-कपिश-चित्ररूप-परिग्रहः। ननु नीलं जलं, पीतं जलमित्यादि-प्रतीतेर्जलेऽपि नानारूपवत्त्वं स्वीकार्यमिति चेत्। न। जलस्य हि नीलपीतादिपृथिवीसंयोगादौपाधिकं नानारूपवत्त्वं, न तु स्वाभाविकमित्याह---न तु जलादाविति। ननु कथमनेकविधं रूपं पृथिव्याम्? सर्वावच्छेदेनैकस्यैव रूपस्यानुभवादित्यत आह---पाकवशेनेति। रूपपरावृत्तिफलकतेजसंयोगः पाकः। एकदैकत्र नानारूपाभावेऽपि पाकवशेन क्रमेण शुक्लशुक्लतराद्यनेकरूपं पृथिव्यामेव सम्भवति न जलादौ। तत्र हि शुक्लरूपसत्त्वेऽपि तत्र नावान्तरतारतम्यमस्ति, पृथिवीसंयोगात् तथाप्रतिभास इति भावः। अव्याप्तिमाशङ्कते---न च यत्रेति। परिहारमाह---रूपद्वयेति। रूपद्वयवान् पटादिस्तद्वृत्तिर्द्रव्यत्वव्याप्या जातिः पृथिवीत्वं, तादृशजातिमत्त्वं नानारूपवत्त्वपदेन विवक्षितम्। तच्च नानारूपरहितेष्वपि घटादिषु वर्त्तत एवेति नाव्याप्तिः। रूपद्वयवद्वृत्तिजातिमत्त्वमित्युक्तौ रूपद्वयवत्पटादिवृत्ति-सत्ता-जातेर्गुणादावपि सत्त्वादतिव्याप्तिः, तद्वारणायाह---द्रव्यत्वव्याप्येति। द्रव्यत्वव्याप्यजातिमत्त्वमित्युक्तौ जलादावतिव्याप्तिर्द्रव्यत्वव्याप्य-जलत्वजातेस्तत्र सत्त्वादत आह---रूपद्वयवद्वृत्तीति। द्रव्यत्वव्याप्य-जलपृथिव्यन्यतरत्वमादाय जलादावतिव्याप्तिस्तद्वारणायाह---जातीति। रूपनिष्ठं द्वित्वं न संख्यारूपं, गुणे गुणानङ्गीकारात्; अपि तु रूपद्वयविषयकापेक्षाबुद्धिविषयत्वरूपं वक्तव्यमिति गौरवमतो लाघवादाह---रूपनाशेति। अत्रापि प्रतिपदव्यावृत्तिः पूर्ववद् बोध्या। नानारूपवत्त्वपदस्य रूपनाशवद्वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वार्थकत्वे साधर्म्यलक्षणं योजयति---वैशेषिकेति। कषायादीत्यादिपदेनाऽम्ल-लवण-कटु-कषाय-तिक्तरस-परिग्रहः। यत्र नानारसा नोत्पन्नास्तत्राव्याप्तिरित्यत आह---अत्रापीति। रसद्वयेति। अत्रापि प्रतिपद-व्यावृत्तिः पूर्ववद् बोध्या। लक्षणार्थः षड्विधरसवत्त्व-लक्षणस्यार्थः। वस्तुस्थितीति। वस्तुगत्या पृथिव्यामेव द्विविधो गन्धस्तिष्ठतीति सूचयितुं द्विविध इत्युक्तमित्यर्थः। 

	यत्तु सुगन्धि सलिलं सुरभिः समीरण इति, तत् तदगन्तर्गत-पार्थिव-कुसुमाद्यधिवास-निबन्धनम्, तदन्वयव्यतिरेकानुविधानात्, न तु स्वभावत इत्यवधेयम्। व्यर्थत्वादिति। पृथिवी पृथिवीतरभिन्ना द्विविधगन्धवत्त्वादितीतरभेदानुमितौ द्विविधत्वविशेषणस्य व्यभिचारावारकत्वेन व्यर्थत्वादिति भावः॥ 35 ॥



<1-36>

	स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीत-पाकजः। 
	नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा॥ 36 ॥



	स्पर्श इति। तस्याः पृथिव्याः। अनुष्णाशीत-स्पर्शवत्त्वं वायोरपि वर्त्तत इत्युक्तं---पाकज इति। इत्थञ्च पृथिव्याः स्पर्शोsनुष्णाशीत इति ज्ञापनार्थे तदुक्तम्। वस्तुतस्तु पाकजस्पर्शवत्त्वमात्रं लक्षणम्, अधिकस्य वैयर्थ्यात्। यद्यपि पाकजस्पर्शः पटादौ नास्ति, तथापि पाकजस्पर्शवद्वृत्ति-द्रव्यत्वव्याप्य-जातिमत्त्वमर्थो बोध्यः। नित्येति। सा पृथिवी द्विविधा नित्यानित्या चेत्यर्थः। अणुलक्षणा परमाणुरूपा पृथिवी नित्या॥ 36 ॥

	ननु पृथिव्याः स्पर्शस्य पाकजत्वे किं मानम्? यथा हि शुक्लरूपवति तेजःसंयोगे कृष्णादि दृश्यते, अम्लादिरसवति मधुरादि, सुरभावसौरभं, नैवं पृथिव्यां पूर्वस्पर्शविजातीयः स्पर्शः, अनुष्णाशीतस्यैव तत्र विद्यमानत्वादित्याशङ्कामपनिनीषन्नेवोक्तवान्---पाकज इति। तेजःसंयोगासमवायिकारणक इत्यर्थः। लक्षणेऽनुष्णाशीतत्वस्य वैयर्थ्यादाह----इत्थं चेति। पाकजस्पर्शवत्त्वमात्रोक्तौ चेत्यर्थः। पृथिव्या गन्ध-रूप-रसानां पाकजत्वं सदपि स्फुटत्वान्नोक्तम्। स्पर्शस्य तु तथात्वे विप्रतिपत्तिरिति तदेव स्पष्टतयोक्तम्। अयम्भावः---यदि हि पृथिव्याः स्पर्शः पाकजो न स्यात्, संख्यापरिमाणादिवदविशिष्टो दुःखविशेषादिप्रयोजक-वैजात्य-रहितः स्यात्। तथा चाशीविष-वृश्चिक-कीट-पतङ्गादिदंशेषु शूक-शिम्बि-वृश्चिक-पत्रिकादिषु च संस्पृष्टेषु दृष्टो दुःखविशेषो नोपपद्येत। मणि-मूलादि-विशेषेषु स्पृष्टेषु तदुपशमो वा न स्यात्। गवादि चाण्डालादि-स्पर्शविधिनिषेधौ च न स्याताम्। दर्शन-स्पर्शन-घ्राणास्वादनभेदेन मातङ्ग-मदिरादिषु प्रायश्चित्तभेदो न स्यात्, द्रव्यस्यैकरूपत्वात्। तस्मात् पार्थिवस्पर्शोऽपि पार्थिवविशेषगुणत्वाद् गन्धवत् पाकज इत्यवधेयम्। अधिकस्य---अनुष्णाशीतस्य। ननु न्यायमते पटाद्यवयविनि नैव पाकः, पाकेन पटादीनां नाशापत्तेः। वैशेषिकमते तु परमाणुष्वेव पाकः, नावयविनि पटादाविति भागासिद्धिमाशङ्क्य परिहरति---यद्यपीति। पटादावित्यादिपदेन वैशेषिकमतेऽवयविमात्रपरिग्रहः। पाकजस्पर्शवदिति। पाकजस्पर्शवन्तो ये घटाद्याः परमाणवो वा, तद्वृत्तिर्द्रव्यत्वव्याप्या जातिः पृथिवीत्वं, तादृशजातिमत्त्वं पाकजस्पर्शवत्त्वपद-विवक्षितमिति पटादौ नातिव्याप्तिस्तत्र तादृशजातेः सत्त्वादिति भावः। पाकजस्पर्शवत्त्वपद-जातिमत्त्वमित्युक्तौ सत्ताजातिमादाय गगनेऽतिव्याप्तिरतः---द्रव्यत्वव्याप्येति। जलत्वादिकमादाय जलादावतिव्याप्तिवारणाय---पाकजेति। पाकजद्रवत्ववद्वृत्ति-द्रव्यत्वव्याप्यतेजस्त्वमादाय तेजस्यतिव्याप्तिवारणाय---स्पर्शेति। जलपृथिव्यन्यतरत्वमादाय जलादावतिव्याप्तिवारणाय----जातीति। "सा तु द्विविधा नित्या चानित्या चे"ति भाष्यमनुसृत्य मूले पृथिव्या विभागं दर्शयति---नित्यानित्येति॥ 36 ॥




<1-37>

	अनित्या तु तदन्या स्यात् सैवावयवयोगिनी। 
	सा च त्रिधा भवेद् देहमिन्द्रियं विषयस्तथा॥ 37 ॥


	
	तदन्या परमाणुभिन्ना पृथिवी द्व्यणुकादिरूपा सर्वाऽप्यनित्येत्यर्थः। सैवाऽनित्या पृथिव्यवयववतीत्यर्थः। ननु अवयविनि किं मानम्? परमाणुपुञ्जैरेवोपपत्तेः। न च परमाणूनामतीन्द्रियत्वाद् घटादीनां प्रत्यक्षं न स्यादिति वाच्यम्। एकस्य परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वसम्भवात्। यथैकस्य केशस्य दूरेऽप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम्। न चैको घटः स्थूल इति बुद्धेरनुपपत्तिरिति वाच्यम्। एको महान् धान्यराशिरितिवदुपपत्तेः। मैवम्। परमाणोरतीन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षत्वायोगात्; दूरस्थकेशस्तु नातीन्द्रियः, सन्निधाने तस्यैव प्रत्यक्षत्वात्। न च तदानीं दृश्यपरमाणुपुञ्जस्योत्पन्नत्वान्न प्रत्यक्षत्वेऽपि विरोध इति वाच्यम्। अदृश्यस्य दृश्यानुपादानत्वात्; अन्यथा चक्षुरुष्मादिसन्ततेः कदाचिद् दृश्यत्वप्रसङ्गात्। न चातितप्ततैलादौ कथमदृश्यदहन-सन्ततेर्दृश्यदहनोत्पत्तिरिति वाच्यम्। तत्र तदन्तःपातिभिर्दृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात्। न चाऽदृश्येन द्व्यणुकेनकथं दृश्यत्रसरेणोरुत्पत्तिरिति वाच्यम्। यतो न दृश्यत्वमदृश्यत्वं वा कस्यचित् स्वभावादाचक्ष्महे, किन्तु महत्त्वोद्भूतरूपादि-कारणसमुदायवतो दृश्यत्वं, तदभावे चादृश्यत्वम्। तथा च त्रसरेणोर्महत्त्वात् प्रत्यक्षत्वं, न तु द्व्यणुकादेस्तदभावात्। न हि त्वन्मतेऽपीदं सम्भवति, परमाणौ महत्त्वाभावात्। इत्थं चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्षसिद्धत्वादनित्यत्वम्। तेषां चावयवधाराया अनन्तत्वे मेरुसर्षपयोरपि साम्यप्रसङ्गः। अतः क्वचिद्विश्रामो वाच्यः। यत्र च विश्रामस्तस्यानित्यत्वेऽसमवेतकार्योत्पत्तिप्रसङ्गगात् तस्य नित्यत्वम्। महत्परिमाणतारतम्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद् विश्रान्तत्वमस्तीति तस्य परमाणुत्वसिद्धिः। न च त्रसरेणावेव विश्रामोऽस्त्विति वाच्यम्। त्रसरेणुः सावयवश्चाक्षुषद्रव्यत्वाद् घटवदित्यनुमानेन तदवयवसिद्धौ, त्रसरेणोरवयवाः सावयवा महदारम्भकत्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः। न चेदमप्रयोजकम्, अपकृष्टमहत्त्वं प्रत्यनेकद्रव्यवत्त्वस्य प्रयोजकत्वात्। न चैवं क्रमेण तदवयवधारापि सिध्येदिति वाच्यम्। अनवस्थाभयेन तदसिद्धेरिति। सा च त्रिधेति। सा कार्यरूपा पृथिवी त्रिविधा शरीरेन्द्रिय-विषयभेदादित्यर्थः॥ 37 ॥

	लीलावतीप्रकाशमनुस्मरन्नवयवातिरिक्तेऽवयविनि संघातवादि-बौद्धानां विप्रतिपत्तिमवतारयति---नन्विति। स्थूलो घट इत्यादि-प्रतीतिरेव तत्र प्रमाणमिति चेत्, तत्राह---परमाणुपुञ्जैरिति। विलक्षणसंस्थान-विशिष्टैः परमाणुभिरित्यर्थः। उपपत्तेः स्थूलो घट इत्यादि-प्रतीतेरुपपत्तेः। तथा च विलक्षणसंस्थानविशिष्ट-परमाणुपुञ्जस्यैव स्थूलो घट इत्यादिप्रतीतिविषयत्वं नावयविन इति तत्प्रतीतिस्तत्र न प्रमाणमिति भावः। ननु विलक्षण-संस्थानविशिष्ट-परमाणुपुञ्जस्य स्थूलघट-स्वरूपत्वे तत्प्रत्यक्षं न स्यात्, परमाणोरतीन्द्रियत्वादिति शङ्कते---न चेति। घटादीनां विलक्षणसंस्थान-विशिष्ट-परमाणुसमूहात्मकानाम्। प्रत्यक्षं न स्यादिति। परमाणोरतीन्द्रियत्वेन तत्समूहस्याप्यतीन्द्रियत्वादिति भावः। तत्समूहस्य परमाणुसमूहस्य। तत्र दृष्टान्तमाह---यथेति। अनुपपत्तिरिति। परमाणूनामेकत्वादणुत्वाच्चैकत्व-स्थौल्ययोरयोगात् तथाप्रतीत्यनुपपत्तिरिति भावः। इतिवदुपपत्तेरिति। यथा धान्यसमूहस्यैकत्वादेक इति प्रतीतिः, धान्यानां परस्परसंयोगविशेषस्यैव महत्त्वात्मकतया महानिति प्रतीतिस्तथा पराणुपुञ्जेष्वपि पुञ्जस्यैकत्वादेक इति परस्परसंयोगस्यैव महत्त्वाद् महानिति प्रतीतिरिति भावः। लीलावत्याः पृथिवीग्रन्थमनुसृत्य परिहारमाह---मैवमिति। प्रत्यक्षत्वायोगादिति। स्वभावतोऽयोग्यानां परमाणूनां परस्परसंयोगमात्रेण योग्यत्वं न सम्भवति। अन्यथा पिशाचादीनामपि परस्परसंयुक्तानां प्रत्यक्षत्वापत्तेरिति भावः। तस्यैवेति। एवकारश्च सन्निधानपदेनाऽन्वेति। तस्य---दूरस्थकेशस्य। प्रत्यक्षत्वादिति। सन्निधाने दूरत्वरूप-प्रतिबन्धकाभावादिति भावः। तदानीं स्थूलो घट इत्याकारक-प्रत्यक्षपूर्वम्। उत्पन्नत्वादिति। क्षणभङ्गवादिबौद्धैकदेशिनां मते परमाणूनामुत्पत्तिस्वीकारात् तन्मते पूर्वपूर्वव्यक्तिमात्रस्यैवोत्तरोत्तरव्यक्ति-हेतुतया अङ्गीकाराददृश्यपरमाणुपुञ्जाद् घटाद्यात्मकस्य दृश्यपरमाणुपुञ्जस्योत्पत्तिरिति भावः। अदृश्यस्य अदृश्यपरमाणुपुञ्जस्य। दृश्यनुपादानत्वात् दृश्याहेतुत्वात्। प्रतिक्षणमुत्पद्यमाना परमाणुपुञ्जात्मका घटादयो दृश्यन्ते, चक्षुराद्यात्मकास्तु प्रतिक्षणमुत्पद्यमाना अपि न दृश्यन्ते। अतो दृश्यस्य दृश्योपादानत्वमदृश्यस्यादृश्योपादानत्वं वक्तव्यम्, न त्वदृश्यस्य दृश्योपादानत्वमिति भावः। अन्यथा अदृश्यस्य दृश्योपादानत्वे। दृश्यत्वप्रसङ्गादिति। यैरदृश्यपरमाणुपुञ्जैरदृश्यस्य चक्षुरादेरुद्भवस्तैः कदाचिच्चक्षुराद्यात्मक-दृश्यपरमाणुपुञ्जोद्भवसम्भवादिति भावः। तत्र तादृशदहनोत्पत्तिस्थले। तदन्तःपातिभिरतितप्ततैलान्तःपातिभिः। स्वभावात् कारणनैरपेक्षात्, उपादानदृश्यत्वादृश्यत्ववशादिति यावत्। रूपादीत्यादिनाऽऽलोक-सन्निकर्षादि-परिग्रहः। तदभावे महत्त्वोद्भूतरूपाद्यभावे। प्रत्यक्षत्वं दृश्यत्वम्। तदभावाद् महत्त्वाद्यभावात्। त्वन्मते बौद्धमते। इदं दृश्यत्वम्। यथा मन्मते महत्त्वादिसम्बन्धासम्बन्धाभ्यां दृश्यत्वादृश्यत्वोपपादनं तथा तन्मते न भवितुमर्हति, कारणीभूत-परमाणुपुञ्जेष्विव कार्यभूत-परमाणुपुञ्जेष्वपि महत्त्वाद्यभावादिति भावः। न च परस्पर-विभक्त-परमाणूनां महत्त्वाभावेऽपि परस्परविलक्षण-संयोगरूपस्य महत्त्वस्य द्व्यणुकादावपि सत्त्वाद् दृश्यत्वमिति वाच्यम्। संयोगस्य महत्त्वानभ्युपगमात्, परमाणोरजन्यतया तत्समूहात्मके घटादावुत्पादविनाशप्रतीतेरनुपपत्तेश्च। इत्थमनेन प्रकारेण---घट इत्यादि-प्रतीतिविषयताया अनेकपरमाणुषु कल्पने गौरवेण। अवयविसिद्धौ अवयवातिरिक्तावयविसिद्धौ। प्रपञ्चस्या न्यायसूत्रीय-द्वितीयाध्याय-प्रथमाह्निकस्य भाष्यवार्त्तिकादौ द्रष्टव्यः। तेषामवयविनाम्। अवयवधाराया अवयवप्रवाहस्य। अनन्तत्वे क्वचिद् विश्रान्त्यभावे। मेरु-सर्षपयोरपीति। अपिशब्दः साम्यप्रसङ्ग इत्युत्तरं योजनीयः। तेन च द्व्यणुकस्य सावयवद्रव्यारब्धत्वे महत्त्वापत्तिः समुच्चीयते। साम्यप्रसङ्गः परिमाणतारतम्याभावप्रसङ्गः, परिमाणकारणीभूताया अवयवसंख्याया उभयत्र समानत्वादिति भावः। अयम्भावः---उभयोर्मेरुसर्षपयोरवयविभागे क्रियमाणेऽपि यद्यवयवविभागधाराया विश्रान्तिर्न स्यात्, तदोभयोरवयवानामनन्तत्वेन परिमाणतारतम्यकारणस्यावयवसंख्यातारतम्यस्याभावात् मेरुसर्षपादीनां परिमाणतारतम्याभावप्रसङ्गः। न त्वेवं दृश्यते। तस्मादवयवधारायाः क्वचिद् विश्रान्तिः स्वीकर्त्तव्या। तथा च मूलावयवसंख्यातारतम्याद् मेरुसर्षपादीनां परिमाणतारतम्यमिति भावः। ननु तथापि तद्विभागविश्रामाश्रयस्यावयवस्य नित्यत्वे मानाभाव इत्यत आह---यत्र त्विति। असमवेतकार्येति। असमवेतभावकार्येत्यर्थः। असमवेतस्यापि ध्वंसकार्यस्योत्पत्तेरभ्युपगमादिति भावः। ननु तद्विभागविश्रामाश्रयस्य तस्यावयवस्य नित्यत्वेऽप्यणुत्वे किं मानमित्याशङ्कां निराकुर्वन् तत्रैव युक्त्यन्तरमाह---महत्परिमाणेति। पृथिवीकिरणावलीमनुस्मरन् परमाणुसिद्धौ पूर्वपक्षमाह---न चेति। चाक्षुषेति। अत्रात्मनि व्यभिचारवारणाय चाक्षुषपदम्। घटाभावे व्यभिचारवारणाय द्रव्यपदम्। तदवयवसिद्धौ त्रसरेण्ववयवस्य द्व्यणुकस्य सिद्धौ। तदवयवसिद्धेस्तस्य त्रसरेण्ववयवस्य द्व्यणुकस्यावयवसिद्धेः। इदं सावयवत्वसाधकमनुमानद्वयम्। अप्रयोजकं विपक्षबाधकतर्करहितम्। अपकृष्टमहत्त्वं कार्यमहत्त्वम्। अनेकेति। अनेकं द्रव्यमवयवरूपं, तद्वत्त्वं सावयवत्वमित्यर्थः। अत्र च सावयवत्वमवयवपरम्परावत्त्वम्। अनेकद्रव्यसमवेत-समवेतत्वरूपं बोध्यम्, तेन द्व्यणुकस्य सावयवत्वेऽपि न तत्र महत्त्वोत्पत्तिः। प्रयोजकत्वादिति। नियतपूर्ववर्तित्वादित्यर्थः, कारणत्वादिति यावत्। तत्र प्रथमानुमानेऽनुकूलतर्काकारश्च---चाक्षुषद्रव्यत्वं यदि सावयवत्वव्यभिचारि स्यात्, महत्त्वसमानाधिकरणं न स्यात्, सावयवत्वस्यापकृष्टमहत्त्वं प्रति कारणत्वात्, कारणाभावेन कार्याभाव-नियमात्। न च तद् युक्तं, महत्त्वस्य प्रत्यक्षमात्रं प्रति कारणत्वात्। न च त्रसरेणुमहत्त्वस्य नित्यत्वं, महत्वस्य निरूपाधिसहचारेण जन्यत्वनियमात्। द्वितीयानुमानेऽनुकूलतर्काकारश्च---महदारम्भकत्वं यदि सावयवत्वव्यभिचारि स्यात्, महत्त्वजनकत्वसमानाधिकरणं न स्यात्, कार्यमहत्त्वं प्रति चावयवगतस्य सावयवत्वस्य प्रयोजकत्वात्, अन्यथाऽवयवप्रकर्षो दूर-दूरतरादौ कार्ये महत्त्वप्रकर्षं नानुविदध्यात्। 

	नन्वेवमप्यवयवगतसावयवत्वं कार्यमहत्त्वं प्रत्यप्रयोजकं, द्व्यणुकानां निरवयवत्वेऽपि बहुत्वसंख्यावशादेव महत्त्वोपपत्तेर्भावादिति चेत्। न। महतः कार्यद्रव्यस्य कार्यद्रव्यारभ्यत्वनियमात्। अन्यथा परमाणुभिरेव बहुत्वसंख्योपेतैर्महद्द्रव्यारम्भे घटादेरपि तैरारम्भाद् घटे नष्टे कपाल-शर्करा-चूर्णाद्यान्तरालिकाल्पाल्पतरादिकार्योपलम्भविरोधात्। तथा च कम्बुग्रीवादीनां घटत्वादिव्यञ्जकानामभावाद् घटत्वादीनामुपलम्भाभावप्रसङ्गः। न च तथा। तस्मात् कार्यकारणभावस्यानुकूलतर्कस्य सद्भावान्नाप्रयोजकत्वमिति भावः। 
ननु द्व्यणुकावयवाः सावयवा द्रव्यारम्भकत्वात्, मूर्त्तत्वाद्वेत्यादिना परमाणोरप्यवयवोऽस्तु, एवं तस्य तस्यापीति चेत्, तत्राह---न चेति। एवंक्रमेण---पूर्वोक्तानुमानक्रमेण। तदसिद्धेः----अवयव-धाराया असिद्धेः। अनुकूलतर्काभाव-प्रतिकूलतर्कयोः सद्भावेन व्याप्तिग्रहाभावादिति भावः। प्रतिकूलतर्कश्चात्रानवस्थाप्रसङ्गः परमाणोः सावयवत्वेन द्व्यणुके महत्त्वोत्पत्तिप्रसङ्गश्च बोध्यः॥ 37 ॥



<1-38>

	योनिजादिर्भवेद् देह इन्द्रियं घ्राणलक्षणम्। 
	विषयो द्व्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः॥ 38 ॥

 
	
	तत्र देहमुदाहरति----योनिजादीति। योनिजमयोनिजञ्चेत्यर्थः। योनिजमपि द्विविधं जरायुजमण्डजञ्चेति। जरायुजं मानुषादीनाम्। अण्डजं सर्पादीनाम्। अयोनिजं स्वेदजोद्भिज्जादिकम्। स्वेदजाः कृमिदंशाद्याः। उद्भिज्जास्तरुगुल्माद्याः। नारकिणां शरीरमप्ययोनिजम्। न च मानुषादि-शरीराणां पार्थिवत्वे किं मानमिति वाच्यम्। गन्धादिमत्त्वस्यैव प्रमाणत्वात्। न च क्लेदोष्मादेरुपलम्भादाप्यत्वादिकमपि स्यादिति वाच्यम्। तथा सति जलत्व-पृथिवीत्वादिना सङ्करप्रसङ्गात्। न च तर्हि जलीयत्वादिकमेवाऽस्तु, न तु पार्थिवत्वमिति वाच्यम्। क्लेदादीनां विनाशेऽपि शरीरत्वेन प्रत्यभिज्ञानात्, गन्धाद्युपलब्धेश्च पृथिवीत्वसिद्धेः। तेन पार्थिवादिशरीरे जलादीनां निमित्तत्वमात्रं बोध्यम्। शरीरत्वन्तु न जातिः, पृथिवीत्वादिना साङ्कर्यात्, किन्तु चेष्टाश्रयत्वम्। वृक्षादीनामपि चेष्टाश्रयत्वान्नाव्याप्तिः। न च वृक्षादीनां शरीरत्वे किं मानमिति वाच्यम। आध्यात्मिक-वायु-सम्बन्धस्य प्रमाणत्वात्। तत्रैव किं मानमिति चेत्? भग्नक्षतसंरोहणादिना तदुन्नयनात्। यदि हस्तादौ शरीरव्यवहारो न भवति, तदाऽन्त्यावयवित्वेन विशेषणीयम्। न च यत्र शरीरे चेष्टा न जाता, तत्राव्याप्तिरिति वाच्यम्; तादृशे प्रमाणाभावात् अथवा चेष्टावदन्त्यावयवि-वृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वम्; अन्त्यावयविमात्रवृत्ति-चेष्टावद्वृत्ति-जातिमत्त्वं वा तत्। मानुषत्वचैत्रत्वादि-जातिमादाय लक्षणसमन्वयः। न च नृसिंहशरीरे कथं लक्षणसमन्वयः? तत्र नृसिंहत्वस्यैकव्यक्ति-वृत्तितया जातित्वाभावात्, जलीय-तैजस-शरीरवृत्तितया देवत्वस्यापि जातित्वाभावादिति वाच्यम्; कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात्। इन्द्रियमिति। घ्राणेन्द्रियं पार्थिवमित्यर्थः। पार्थिवत्वं कथमिति चेत्। इत्थं, ---घ्राणेन्द्रियं पार्थिवं रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वात्; कुङ्कुमगन्धाभिव्यञ्जक-गोघृतवत्। न च दृष्टान्ते स्वीयरूपादि-व्यञ्जकत्वादसिद्धिरिति वाच्यं; परकीय-रूपाद्यव्यञ्जकत्वस्य तदर्थत्वात्। न च नवशराव-गन्ध-व्यञ्जक-जलेऽनैकान्तिकत्वमिति वाच्यं; तस्य सक्तुरसाभिव्यञ्जकत्वात्। यद्वा---परकीयेति न देयं, वायूपनीत-सुरभि-भागस्य दृष्टान्तत्वसम्भवात्। न च घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्राभिव्यञ्जकत्वात् तत्र व्यभिचार इति वाच्यं; द्रव्यत्वे सतीति विशेषणात्। विषयमाह---विषय इति। उपभोगसाधनं विषयः। सर्वमेव हि कार्य--जातमदृष्टाधीनम्। यत् कार्यं यददृष्टाधीनं, तत् तदुपभोगं साक्षात् परम्परया वा जनयत्येव। न हि बीज-प्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति। तेन द्व्यणुकादिब्रह्माण्डान्तं सर्वमेव विषयो भवति। शरीरेन्द्रिययोर्विषयत्वेऽपि प्रकारान्तरेणोपन्यासः शिष्यबुद्धिवैशद्यार्थः॥38॥

	योनिजं शुक्रशोणितसन्निपातो योनिस्तस्माज्जातम्। जरायुः गर्भवेष्टनचर्मपुटकम्। मानुषादीनामित्यादिना पशुमृगादीनां परामर्शः। सर्पादीनामित्यादिना विहङ्गमादिपरिग्रहः। उद्भिजादिकमित्यादिना देवादिशरीरपरिग्रहः। तथा च भाष्यं---"देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते" इति। ननु योनिजवन्नायोनिजमपि शरीरमुपलभामहे इति चेत्। न। देवानामृषीणां च सनकादीनामयोनिजदेहसत्त्वात्, पुराणेतिहासादिषु तथैव श्रूयमाणत्वात्। लोकेऽपि च वृश्चिक-मशकादिशरीराणां योनिमन्तरेणैवोत्पत्तिदर्शनात्। तथा चोक्तं युक्तिदीपिकायाम्---"पूर्वसर्गे प्रकृतेरुत्पन्नानां प्राणिनां सत्त्वधर्मोत्कर्षादन्तरेण द्वयसमापत्तिं मनसैवाऽपत्यमन्यद् वा यथोप्सितं प्रादुर्बभूव। तदेतदद्यापि चानुवर्त्तते। यत् तु कच्छपिका निरीक्षितेनाण्डधारणं करोती"ति। प्रपञ्चस्तत्रैवावगन्तव्यः। दंशाद्या इत्यादिना यूकादीनां परिग्रहः। गुल्माद्या इत्यादिना लतावनस्पतीनां परामर्शः। नारकिणामिति। अधर्मविशेषसहितेभ्योsणुभ्यो नारकिणां शरीरोत्पत्तिः, तथैव क्षुद्रजन्तूनामपि। तथा चोक्तं किरणावल्यां---"न हि योनिजं शरीरमाकल्पमयःकुम्भीपाकादि-दुःख-सहनक्षमं, नापि नरकयातनासु योनिस्पर्शसुखमानुषङ्गिकमपि श्रूयते।" इति। मनुष्य-पशु-मृगादिशरीराणां पार्थिवत्वं साधयितुं प्रमाणमाक्षिपति---न चेति। गन्धादीत्यादिना शुक्लेतररूपपरिग्रहः। प्रमाणत्वादिति। प्रयोगश्च----मनुष्यादि-शरीरं पार्थिवं गन्धवत्त्वात् चम्पकवदिति। ननु---मनुष्यादिशरीरं जलीयं क्लेदवत्त्वात्, तैजसं वा उष्णस्पर्शवत्त्वादित्याद्यनुमानेन मनुष्यादिशरीराणां जलीयत्वादिकमिति चेत्, तत्राह---न चेति। क्लेदोष्मादेरिति। क्लेदः स्वेदः। उष्मा उष्णस्पर्शः। आदिना सदागत्यवकाश-परिग्रहः। आप्यत्वादिकमिति। आदिना तैजसत्वादिपरिग्रहः। यथा गन्धोपलब्ध्या तदाश्रयस्य शरीरोपादनत्वम्, तथा स्वेदोपलब्ध्या तदाश्रयस्य जलस्य,उण्मोपलब्ध्या तदाश्रयस्य तेजसः, सदागत्युपलब्ध्या तदाश्रयस्य वायोरवकाशोपलब्ध्या तदाश्रयस्याकाशस्यापि शरीरोपादानत्वं स्यादिति भावः। जलादीनां शरीरोपादानत्वं निषेधति---तथेति। जलादीनां शरीरोपादानत्वे सतीत्यर्थः। सङ्करप्रसङ्गादिति हिम-करकादिषु पृथिवीत्वं विहाय जलत्वं, घटादौ जलत्वं विहाय पृथिवीत्वं, मानुषशरीरे तु पृथिवीत्व-जलत्वयोर्द्वयोः समावेश इति सङ्करापातादित्यर्थः। तथा च साङ्कर्यात् तयोर्जातित्वं वा त्याज्यं शरीरस्याप्यत्वादिकं वा। तत्र जलत्वपृथिवीत्वयोर्जातित्वव्यवस्थापकसद्भावात् तत्त्यागासम्भवेनाप्यत्वादीनां त्यागो विधेयः। क्लेदादिप्रतीतिस्तु जलादिभागस्य निमित्तत्वेनाप्युपपद्यते। तेन तत्राप्यत्वादिकं नास्तीति भावः। नन्वेवं शरीरस्याप्यत्वमस्तु तैजस्त्वं वा न तु पार्थिवत्वं, गन्धादिप्रतीतेरविशेषात्, पार्थिवत्वे विनिगमनाभावात्, पार्थिवभागस्य निमित्तत्वेनापि गन्धप्रतीत्युपपत्तेरित्याशङ्क्य निषेधति---न चेति। तर्हि पार्थिवत्वजलीयत्वयोरेकतरस्य त्याज्यत्वे सति। भूतान्तरप्रकृतिकत्वे बाधकमाह---क्लेदादीनामिति। प्रत्यभिज्ञानादिति। तदेवेदं शरीरमिति प्रत्यभिज्ञासत्त्वादित्यर्थः। पूर्वदृष्टस्य कालान्तरे पुनरिन्द्रियसम्प्रयोगे तदेवेदमित्याकारकं जायमानं ज्ञानं प्रत्यभिज्ञा। अयम्भावः---यस्य भूतस्य गुणो यावद्द्रव्यभावी, तद्भूतोपादानकमेव शरीरम्। स च प्रकृते गन्ध एवेति शरीरस्य पार्थिवत्वनिश्चयः। यदि पुनरिदं जलीयं स्यात्, तर्हि गन्धवत् सदैव क्लेदोपलब्धिः स्यात् स्वाभाविकद्रवत्वोपलब्धिर्वा यावद्द्रव्यभाविगुणाश्रयस्य शरीरोपादानत्वस्वीकारात् यावद्द्रव्यभाविनस्तद्गुणस्य सदैव सत्त्वात्। न च तेषां सदोपलम्भः, तस्माच्छरीरं न जलीयम्। किञ्च जलीयत्वे तु क्लेदनाशे तदाश्रयस्यापि शरीरोपादानस्य नाशाच्छरीरनाशे तदेवेदं शरीरमिति प्रतिसन्धानं न स्यात्, शरीरस्याभावात्, भवति च प्रतिसन्धानम्, तस्मान्न जलीयम्। नैवं वायवीयं, रूपवत्त्वात्। नैवं तैजसं, दहनसंयोगे भस्मीभावादिति। नन्वेवं गन्धस्यापि विनाशाद् प्रत्यभिज्ञानं न स्यात्, न स्याच्च पार्थिवत्वमपीत्यत आह---गन्धादिति। ननु कथं तर्हि शरीरे पाञ्चभौतिकत्वप्रसिद्धिरित्यत आह---तेनेति। शरीरस्य पार्थिवत्वसाधनेनेत्यर्थः। प्रसिद्धिस्तु पञ्चानां कारणत्वमात्रेण, न तु समवायितया। तत्राप्येकैकस्योपादानत्वं चतुर्णां निमित्तत्वमिति भेदः। ननु शरीरस्य पाञ्चभौतिकत्वे का क्षतिरिति चेत्। श्रृणु। यदि शरीरं पाञ्चभौतिकं स्यात्, तदा वायुवनस्पतीनां संयोगवत् प्रत्यक्षं न स्यात्। न त्वेवम्। तस्मान्न शरीरं पाञ्चभौतिकम्। तथा च सूत्रं---"प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते"(वैः सूः 4।2।2)। एतेन चातुर्भौतिकत्ववादो निरस्तः। नन्वस्तु त्रैभौतिकं, त्रयाणां भूतानां प्रत्यक्षत्वादिति चेत्। न। विजातीयारम्भस्य प्रतिषेधात्, एकस्य गुणस्यावयविनि अवयवान्तरगुणस्य गुणानारम्भकत्वात्। यदि पृथिवीजलाभ्यामारम्भः स्यात्, तदा तदारब्धमगन्धमरसञ्च स्यात्। ननु शरीरत्वं करचरणादिनिष्ठ-क्रियाजनकतावच्छेदकतया सिद्धो जातिविशेषः। तादृशशरीरत्वं वृक्षादौ बाधितमिति कथं वृक्षादीनामयोनिजदेहत्वमित्याशङ्कां तस्य जातित्वखण्डनेन परिहरति---शरीरत्वमिति। साङ्कर्यादिति। पृथिवीत्वं विहाय जलीयादि-शरीरेषु शरीरत्वं, शरीरत्वं विहाय घटादौ पृथिवीत्वं मानुषशरीरे पृथिवीत्वं शरीरत्वं चेति द्वयोः समावेशेनेति भावः। नन्वेवं पृथिवीत्वमपि जातिर्न स्यात्, शरीरत्वेन साङ्कर्यात्। न स्यात्, यदि विनिगमनाविरहो भवेत्। अस्ति चात्र गन्धसमवायिकारणतावच्छेदकत्वादि पृथिवीत्वजातिविनिगमकम्। न चैवं शरीरत्वजातौ। चेष्टाजनकतावच्छेदकत्वं विनिगमकमिति चेन्न, करत्वादीनां तदवच्छेदकत्वात्, अशरीरेषु शरीरावयवेषु चेष्टाजनकतादर्शनात् शरीरत्वस्य तदवच्छेदकत्वायोगात्। तस्मात् पृथिवीत्वं जातिर्न शरीरत्वमिति भावः। चेष्टेति। चेष्टा नाम प्रयत्नवदात्मसंयोगासमवायिकारणकः शरीर-तदवयव-समवेतः क्रियाविशेषः। चेष्टते इति प्रत्यक्षसिद्धं चेष्टात्वं जातिरिति नव्याः। ननूद्भिज्जं शरीरं न भवत्येव, तच्छरीराणामिन्द्रियायतनत्वे भोगायतनत्वे वा प्रमाणाभावात्, "श्मशाने जायते वृक्षः", "नलकूपमणिग्रीवावासतुर्यमलार्ज्जुना" वित्यादि-स्मृतिपुराण-वचनानां विधितन्त्रत्वादिति न्यायैकदेशिनः प्राभाकरा मन्यन्ते, तान् प्रत्याह---न चेति। किरणावलीमनुस्मरन् समाधानमाह---आध्यात्मिकवायुरिति। प्राणवायुरित्यर्थः। प्रयोगश्च---वृक्षः शरीरम् आध्यात्मिकवायुवत्त्वात् प्रसिद्धशरीरवदिति। भग्नक्षतेति। भग्नतयोर्विभागविशेष-विश्लिष्टावयवयोः संरोहणादिकम्, तेनेत्यर्थः। आदिना अवयवाधिक्यपरिग्रहः। तदुन्नयनात् आध्यात्मिकवायुसम्बन्धानुमितेः। प्रयोगश्च---वृक्ष आध्यात्मिकवायुसम्बन्धवान् भग्नक्षतसंरोहणात्। "सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्। जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यत" इत्यादि-मोक्षधर्मीयवचनजातमप्यत्रानुसन्धेयम्। अन्त्यावयवित्वेन द्रव्यानारम्भक-द्रव्यत्वेन। विशेषणीयमिति। तथा चान्त्यावयवित्वे सति चेष्टाश्रयत्वं शरीरत्वमिति पर्यवसितम्। पाषाणमध्यवर्त्तिनिश्चेष्ट-भेकशरीरादौ मृतशरीरे चाव्याप्तेराह---अथवेति। चेष्टावदिति। चेष्टावांश्चासावन्त्यावयवी चेति चेष्टावदन्त्यावयवी, तस्मिन् वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या पृथिवीत्वादिजातिस्तद्वत्त्वमित्यर्थः। घटत्वमादाय घटेऽतिव्याप्तिवारणाय---चेष्टावदिति। चेष्टावद्वृत्तित्वे सतीति विभाजनीयम्। हस्तादावतिव्याप्तिवारणायाऽन्त्यावयवीति। पृथिवीत्वरूप-तादृशजातिमति घटादावतिव्याप्तिरतो लक्षणान्तरमाह---अन्त्यावयविमात्रेति। तथा च पृथिवीत्वस्यावयवावयविवृत्तित्वेनान्त्यावयविमात्रवृत्तित्वाभावान्नातिव्याप्तिरिति भावः। चेष्टावद्वृत्तीत्यनेन घटत्वादिव्युदासः। चैत्रत्वादीति। बाल्य-यौवनादि-शरीराणां भिन्नपरिमाणत्वेन चैत्रशरीरस्य भेदात् तद्गतस्य चैत्रत्वस्य जातित्वमिति भावः। नन्विदं शरीरलक्षणं नैवयुक्तं, नृसिंहशरीरे तादृशजातेरभावादव्याप्तेरित्याशङ्कते---न चेति। ननु नृसिंहत्वजातिमादाय लक्षणसमन्वय इत्यत आह---तत्रेति। नृसिंहशरीरे इत्यर्थः। देवत्वजातिमादाय लक्षणसमन्वय इति चेत्, तत्राह---जलीयतैजसेति। देवत्वं विहाय सुवर्णादिषु तैजसत्वं, तैजसत्वं विहाय वरुणादि-जलीय-देवेषु देवत्वं, तैजसदेवेषु देवत्वं तैजसत्वं चेति साङ्कर्यं देवत्वस्य जातित्वे बाधकमिति भावः। समाधत्ते---कल्पभेदेनेति। ब्रह्मदिवस-परिमितः कालः कल्पः। नानात्वेनेति। अवतारकार्यनिर्वाहार्थं प्रतिकल्पं नृसिंहशरीराणामुत्पादस्वीकारादिति भावः। जातिसाङ्कर्यस्यादोषत्वे देवत्वशरीरत्वादेर्नानाजातित्वाङ्गीकारे वा देवत्वशरीरत्वजातिमादाय लक्षणसमन्वयो बोध्यः। सांख्याद्यभिमतमिन्द्रियाणामाहङ्कारिकत्वं निराकुर्वन् पार्थिवत्वं साधयितुमाह---इन्द्रियमितीति। नन्विन्द्रियसद्भावे किं मानमिति चेति। न। गन्धोपलब्धिः करणजन्या कार्यत्वात् छिदिक्रियावदित्यनुमानस्य प्रमाणत्वात्। घ्राणेन्द्रियमिति। गन्धव्यञ्जकं यदिन्द्रियं, तत् पार्थिवं घ्राणमिति व्यवहर्त्तव्यम्। तच्च जलादिभिरप्रतिहतसामर्थ्यैः पार्थिवावयवैरदृष्टवशादितरविलक्षणमारब्धम्। अतो विशिष्टोत्पादादेतदेव गन्धमभिव्यनक्ति नान्यत्। अत एव श्लेष्माद्यभिभवे सति गन्धो न गृह्यते। रूपादिष्विति। आदिपदेन रस-गन्ध-स्पर्शानां ग्रहणम्। गन्धस्यैवेति। एवकारेण गन्धभिन्नाव्यञ्जकत्व-लाभस्तेन नवशरावगन्धव्यञ्जकजले न व्यभिचारः, तस्य सक्तुरस-व्यञ्जकत्वात्। घ्राणेन्द्रिये गन्धत्वव्यञ्जके हेत्वसिद्धिवारणाय मध्यान्तम्। तेन रूपाद्यव्यञ्जकत्वे सति गन्धव्यञ्जकत्वं हेतुर्लभ्यते। तदर्थत्वात्---हेतुवाक्यघटकमध्यान्तपदसमभिव्याहृतैवकारार्थत्वात्। तथा च दृष्टान्ते गोघृतादावसिजद्धिवारणाय रूपादौ परकीयत्वविशेषणं देयम्। तेन तत्र परकीयरूपाद्यव्यञ्जकत्वसत्त्वान्नासिद्धिरिति भावः। अनैकान्तिकत्वं---व्यभिचारः। स च साध्याभाववद्वृत्तित्वम्। न च येन जलेन सक्तुरसो नाभिव्यक्तस्तत्राऽनैकान्तिक इति वाच्यम्। परकीयरूपादिविषयकसाक्षात्कार-स्वरूपायोग्यत्वस्य विवक्षितत्वात्, तादृशेऽपि जले सव्यञ्जकतावच्छेदकजलत्वस्य सत्त्वात्। तस्य नवशरावगन्धव्यञ्जकजलस्य। परकीयविशेषणाप्रवेशे लाघवादाह---यद्वेति। तत्र---घ्राणेन्द्रिय-सन्निकर्षे। व्यभिचार इति। पार्थिवत्वरूपसाध्याभाववति संयुक्त-समवायरूपे घ्राणेन्द्रिय-सन्निकर्षे रूपाद्यव्यञ्जकत्व-समानाधिकरणगन्धव्यञ्जकत्वरूप-हेतुसत्त्वादिति भावः। विशेषणात्---हेतौ विशेषणात्। तथा च घ्राणेन्द्रियसन्निकर्षस्य द्रव्यत्वाभावान्न व्यभिचारः। मूले द्व्यणुकादिरिति। अतद्गुणसंविज्ञानबहुव्रीहिस्तेन त्र्यणुकादयो विषयाः, न प्रमाण्वो द्व्यणुकानि वा, तेषामुपभोगासाधनत्वात्। तथा च भाष्यं---"द्व्यणुकादिप्रक्रमेणारब्धस्त्रिविध" इति। अत एवोपस्कारे---लौकिक-साक्षात्कारविषय-कार्यद्रव्यत्वमित्युक्तम्। विषयलक्षणमाह----उपभोगेति। सुखदुःखान्यतर-साक्षात्कार उपभोगस्तत्साधनं तत्प्रयोजकः। विषयाणामुपभोगसाधनत्वं समर्थयन्नाह---सर्वमेवेति। कार्यजातमित्यत्र जातपदं सम्पातायातम्, सर्वमित्यनेनैव तदर्थलाभादिति भावः। अदृष्टाधीनमिति। अदृष्टजन्यमित्यर्थः। अत्र कार्यमात्रं प्रत्यदृष्टस्य हेतुत्वं स्वसमवायिसंयुक्तसंयोगेन बोध्यम्। यददृष्टाधीनं यत्पुरुषीयादृष्टजन्यम्। तत्---तत् कार्यम्। तदुपभोगं तत्पुरुषस्योपभोगम्। परम्परया सुखदुःख-सम्पादकतया। तेन---त्र्यणुकादिकार्यस्य तत्तत्पुरुषोपभोगप्रयोजकत्वेन। ननूपभोगसाधनस्य विषयत्वे शरीरेन्द्रिययोरपि तत्त्वेन विषयत्वात् तयोर्विभागेनोपन्यासो नोचित इत्यत आह---शरीरेन्द्रियेति। यद्यपि शरीरमपि विषयस्तथापि शरीरत्वेनैव तन्निर्वेदसाधनमिति दर्शयितुं तदेव रूपं तस्य दर्शितम्। तथा चोक्तं तात्पर्यटीकायां---"तेन च रूपेण निर्वेदोपयोगिन" इति। एवमिन्द्रियमपीन्द्रियत्वेन त्र्यणुकादिश्च विषयत्वेन निर्वेदसाधनमतस्तेषां भेदेनोपन्यासः। उपन्यासः कथनम्। एतदेवाह----शिष्यबुद्धिवैशद्यार्थ इति॥ 38 ॥



<1-39>

	वर्णः शुक्लः रस-स्पर्शौ दले मधुरशीतलौ। 
	स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम्॥ 39 ॥



	जलं निरूपयति---वर्णः शुक्ल इति। स्नेहसमवायिकारणतावच्छेदकतया जलत्वजातिसिद्धिः। यद्यपि स्नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदकं तथापि जन्यस्नेहत्वं तथा बोध्यम्। अथ परमाणौ जलत्वं न स्यात्, तत्र जन्यस्नेहाभावात्; तस्य च नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियमादिति चेत्। न। जन्यस्नेहजनकतावच्छेदकतया जन्यजलत्वजातेः सिद्धौ तदवच्छिन्न-जनकतावच्छेदकतया जलत्वजाति-सिद्धिः। शुक्लरूपमेव जलस्येति दर्शयितुमुक्तं---वर्णः शुक्ल इति। न तु शुक्लरूपवत्त्वं लक्षणम्। अथवा नैमित्तिकद्रवत्ववद्वृत्ति-रूपवद्वृत्ति-द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्; अभास्वरशक्लेतररूपासमानाधिकरण-रूपवद्वृत्ति-द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वा तदर्थः। [तेन स्फटिकादौ नातिव्याप्तिः।] रस-स्पर्शाविति। जलस्य मधुर एव रसः, शीत एव स्पर्शः। तिक्तरसवदवृत्ति-मधुररसवद्वृत्ति-द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं तदर्थः। तेन शर्करादौ नातिव्याप्तिः। ननु शुक्लरूपमेवेति कुतः? कालिन्दीजलादौ नीलिमोपलब्धेरिति चेत्। न। नीलजनकतावच्छेदिकायाः पृथिवीत्वजातेरभावाज्-जल नीलरूपासम्भवात्। कालिन्दीजले नीलत्वप्रतीतिस्त्वाश्रयौपाधिकी। अत एव वियति विक्षेपे धवलिमोपलब्धिः। अथ जले माधुर्ये किं मानम्? न हि प्रत्यक्षेण कोऽपि रसस्तत्रानुभूयते। न च नारिकेल-जलादौ माधुर्यमुपलभ्यत एवेति वाच्यं, तस्याश्रयौपाधिकत्वात्। अन्यथा जम्बीरजलादावाम्लादिरसोपलब्धेराम्लादिमत्त्वमपि स्यादिति चेत्। न। हरीतक्यादि-भक्षणस्य जलरस-व्यञ्जकत्वात्। न च हरीतक्यामेव जलोष्मसंयोगाद् रसान्तरोत्पत्तिरिति वाच्यं, कल्पनागौरवात्। पृथिवीत्वस्याम्लादिजनकतावच्छेदकत्वाच्च जले नाम्लादिकम्। जम्बीररसादौ त्वाश्रयौपाधिकी तथाप्रतीतिः। एवं जन्य-शीतस्पर्श-जनकतावच्छेदकं जन्यजलत्वं, तदवच्छिन्न-जनकतावच्छेदकं जलत्वं बोध्यम्। घृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तर्वर्ति-शीततर-सलिलस्यैव। तेजःसंयोगाज्जले उष्णप्रतीतिरौपाधिकी स्फुटैव, तत्र पाकासम्भवात्। स्नेहस्तत्रेति। घृतादावपि तदन्तवर्त्तिजलस्यैव स्नेहः, जलस्य स्नेहसमवायिकारणत्वात्। तेन जल एव स्नेह इति मन्तव्यम्। द्रवत्वमिति। सांसिद्धिकद्रवत्वत्वं जातिविशेषः प्रत्यक्षसिद्धस्तदवच्छिन्न-जनकतावच्छेदकमपि तदेवेति भावः। तैलादावपि जलस्यैव द्रवत्वं, स्नेहप्रकर्षेण च दहनानुकूल्यमिति वक्ष्यति॥ 39 ॥

	रूपादिगुणवत्त्वेन जलस्य द्रव्यत्वे सिद्धे पृथिव्यादिभ्यो व्यवच्छेदहेतोर्जलत्वस्य व्यवस्थाहेतून् गुणविशेषान् भाष्यमनुस्मरन्नाह---वर्णः शुक्ल इथि। जलत्वजातौ प्रमाणमाह---स्नेहेति। प्रयोगश्च---स्नेहत्वावच्छिन्न-कार्यतानिरूपिता जलनिष्ठा समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्। तथा च कारणतावच्छेदकतया धर्मसिद्धौ जातिबाधकाभावात् तस्य जातित्वमिति भावः। ननु कार्यतावच्छेदकधर्मस्य कार्यतासमानदेशत्व-नियमात् नित्यवृत्तिधर्मस्य कार्यतानवच्छेदकत्वेन स्नेहत्वं कार्यताधिकनित्यस्नेहवृत्तितया न कार्यतानवच्छेदकम्। तथा च स्नेहत्वावच्छिन्न कार्यतानिरूपित-समवायिकारणतया अप्रसिद्धेः कथं तदवच्छेदकतया जलत्वसिद्धिरिति शङ्कते---यद्यपीति। तथा---कार्यतावच्छेदकम्। जलपरमाणौ जन्यस्नेहाभावेन तत्कारणताया अभावात् तदवच्छेदकस्य जलत्वस्यासिद्धिरिति शङ्कते---अथेति। ननु यथाऽरण्यस्थ-दण्डादौ फलानुपधायके कारणतावच्छेदिका दण्डत्वादिजातिरस्ति, तथा जलपरमाणौ जन्यस्नेहानुपधायके जलत्वजातिरस्त्विति चेत्, तत्राह---तस्य चेति। जलपरमाणोश्चेत्यर्थः। स्वरूपयोग्यत्वे स्नेहसमवायिकारणतावच्छेदक-जलत्वजातिमत्त्वे। फलावश्यम्भावनियमादिति। दण्डादेः स्वरूपयोग्यत्वे न कापि क्षतिस्तस्याऽनित्यत्वेन फलावश्यम्भावाभावात्। परमाणोश्च स्वरूपयोग्यत्वे तत्र फलोत्पत्तिरवश्यम्भाविनीति भावः। जन्यजलत्वजातेः। जन्यजलमात्रवृत्ति-जलत्वजातेः। तदवच्छिन्नेति। जन्यजलमात्रवृत्ति-जलत्वजात्यवच्छिन्नेत्यर्थः। तथा चायं प्रयोगः---शुद्धजलनिष्ठा जन्यजलत्वावच्छिन्न-जन्यतानिरूपित-समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वादिति। न चैवं जलान्त्यावयविनि जलत्वं न स्यात्, तत्र जन्यजलसमवायिकारणताया अभावादिति वाच्यम्। जलसामान्यस्यैव जलान्तरसंयोगेन जलजननयोग्यतासत्त्वात् जलस्याऽन्त्यावयवित्वानुपगमात्। जलत्वव्यवस्थाहेतून् गुणविशेषान् वक्तुमुपक्रमते---शुक्लरूपमेवेति। ननु पृथिव्यादि-साधारणस्य शुक्लरूपस्य कथं जलत्वव्यवस्थाहेतुत्वमिति चेत्। न।सहस्रशोsग्निसंयोगेनाप्यपरावर्त्तमानस्यैवाsभास्वर-शुक्लरूपस्य जलत्व-व्यवस्था-हेतुत्वात्। एष च विशेषः पृथिवीरूपस्य पाकजत्वदर्शनेन तेजोरूपस्य भास्वरत्वख्यापनेन सूचितः। एतेन रसोऽपि व्याख्यातः। न त्विति। पृथिव्यादावतिव्याप्तेरिति भावः। इदमपिलक्षणमेवेति साधयितुमाह---अथवेति। नैमित्तिकेति। नैमित्तिकद्रवत्ववत्तेजःपृथिव्यवृत्तिः रूपवद्वृत्तिश्च या द्रव्यत्वसाक्षाद्व्याप्या जलत्वजातिस्तद्वत्त्वमित्यर्थः। द्रव्यत्वव्याप्यवायुत्वजातिमादाय वायावतिव्याप्तिवारणाय---रूपवद्वृत्तिरिति। तादृशपृथिवीत्वादिजातिमादाय पृथिव्यादावतिव्याप्तिवारणाय---नैमित्तिकद्रवत्ववदवृत्तीति। तादृश-पटत्वादि-जातिमादाय पृथिव्यादावतिव्याप्तिवारणाय---साक्षादिति। द्रव्यत्वसाक्षाद्व्याप्यत्वं द्रव्यत्वभिन्नत्वे सति द्रव्यत्वव्याप्यत्वे सति द्रव्यत्वव्याप्याव्याप्यत्वम्। जलघटान्यतरत्वमादाय घटादावतिव्याप्तिवारणाय---जातीति। उदक्षरत्वापत्तिवारणायाह---अभास्वरेति। अभास्वरं यच्छुक्लरूपं तदितररूपं नीलपीतादिकं भास्वरं शुक्लरूपञ्च तदसमानाधिकरणा रूपवद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्यजातिस्तादृशजातिमत्त्वं विवक्षितमित्यर्थः। रूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्य-पदयोर्व्यावृत्तिः पूर्ववद् बोध्या। पृथिवीत्वमादाय पृथिव्यामतिव्याप्तिवारणाय---असमानाधिकरणान्तम्। जलत्वस्य शुक्लरूपसामानाधिकरण्यादसम्भव अतः---शुक्लेतरेति। तेजस्त्वमादाय तेजस्यतिव्याप्तिवारणाय---अभास्वरेति। तदर्थः---शुक्लरूपवत्त्वपदस्यार्थः। अपाकज-रसस्य जलत्वव्यवस्थाहेतुत्वं सूचयितुमाह---मधुर एवेति। मधुररसवति शर्करादावतिव्याप्तिवारणाय जातिघटितलक्षणमाह---तिक्तरसवदिति। पृथिवीत्वमादाय पृथिव्यामतिव्याप्तिवारणाय---तिक्तरसवदवृत्तीति। तेजस्त्वादिकमादायाऽतिव्याप्तिवारणाय---मधुररसवद्वृत्तीति। शर्करात्वमादायातिव्याप्तिवारणाय---साक्षादिति। न्यायलीलावतीमनुस्मरन् जलस्य शौक्ल्यमात्रमाक्षिपति---नन्विति। ननु जले नीलरूपाभावे कथं नीलरूपप्रतीतिरत आह---कालिन्दीति। आश्रयौपाधिकी---पार्थिवाश्रयविशेषसंयोगरूप-दोषजन्या। तथा च कालिन्दीजलादौ पार्थिवभाग-गतस्यैव नीलरूपस्य दोषजन्या प्रतीतिरिति भावः। जले वास्तव-नैल्यसत्त्वे बाधकमाह---अत ऐवेति। तादृशदोषस्य जलं नीलमिति प्रतीतिनियामकत्वादेवेत्यर्थः। धवलिमोपलब्धिरिति। तदानीं तादृशदोषस्याभावादिति भावः। न च कालिन्दीजलादौ नैल्यमेव वास्तवं, तच्च वियति विक्षिप्ततेजोरूपाभिभूतमिति वाच्यम्। घटेन्द्रनीलनैल्यस्यापि तेजोरूपेणाभिभवप्रसङ्गात्। न्यालीलावतीमनुस्मरन् जलस्य माधुर्यं साधयति---अथेति। तत्र---जले। तस्य---माधुर्यस्य। आश्रयौपाधिकत्वात्---पूर्ववदाश्रयविशेषलसंयोगरूप-दोषजन्यत्वात्। तथा च पार्थिवभाग-गतस्यैव मधुरस्य तत्रोपलम्भः, न त्वसौ स्वाभाविक इति भावः। परपक्षे बाधकं दर्शयन् स्वपक्षसाधकं तर्कमाह---अन्यथेति। आश्रयौपाधिकत्वानङ्गीकारे इत्यर्थः। रसव्यञ्जकत्वात्---रसज्ञापकत्वात्। हरीतकीभक्षणोत्तरं प्रत्यक्षेण माधुर्यस्योपलम्भादिति भावः। कल्पनागौरवादिति। अवयवरसादग्निसंयोगाद् वा पृथिव्यां रसान्तरोत्पत्तिरिति सार्वभौमो नियमः। अत्र च हरीतकीदृष्टान्तानुरोधे जलसंयोगस्य पृथिवीरसोत्पादकत्व-स्वीकारेऽतिरिक्तकार्यकारणभावकल्पनया गौरवमिति भावः। नन्वस्तु जले मधुरो रसस्तथाप्याम्लादिरसोऽपि स्याद् जम्बीरादौ तदुपलब्धेरित्यत आह---पृथिवीत्वस्येति। नाम्लादिकमिति। आम्लरसजनकतावच्छेदकं पृथिवीत्वं पृथिव्यामेव न जल इति जले नाम्लादि-स्वीकार इति भावः। कथं तर्हि जम्बीर-रसादावाम्लादिरसोपलब्धिरित्यत आह---जम्बीरेति। आश्रयौपाधिकी जम्बीरसंयोगरूप-दोषजन्या। तथाप्रतीतिः---जम्बीरगतस्याम्लस्य जले प्रतीतिः। जलत्वजातानुमानान्तरं प्रमाणमाह---एवमिति। ननु घृष्टचन्दनादौ शैत्योपलब्धेः कथं जन्यजलवृत्तिजलत्वस्य जन्यशीतस्पर्शजनकतावच्छेदकत्वं, पृथिवीत्वस्यापि तत्सम्भवादित्यत आह---घृष्णेति। ननूष्णं जलमित्यादि प्रतीतेः कथं जलस्य शीतस्पर्शवत्त्वमित्यत आह---तेजः संयोगादिति। औपाधिकीति। तेजः संयोगरूपोपाध्यपगमे पुनः शैत्योपलब्धेरिति भावः। तत्र---जले। ननु यथा तैलादिषु पार्थिवेषु स्नेह उपलभ्यते न तथा जले। तथा च स्नेहो न जलगतः किन्तु पृथिवीगतः। तत्त्वेऽपि न पृथिवीविशेषगुणस्तद्विशेषगुणस्य सकलपृथिवीव्यापकत्वात्, किन्तु दधित्वादिवत् पृथिवीत्वव्याप्यो जातिविशेष इति कस्यचिन्मतमपाकर्तुमाह---घृतादावपीति। आदिपदेन तैल-वासादिपरिग्रहः। तथा च स्निग्धस्निग्धतरादिभेदेन सातिशयत्वात् जातेस्तदभावात् स्नेहो न जातिविशेषः, किन्तु गुण एव। न हि गोमहिष्यादिषु गुणमनाश्रित्य तारतम्यमस्ति। जलस्यैव स्नेह इत्यनन्तरं स्वाश्रयसंयोगेन प्रतीयत इति शेषः। तेन---घृतादौ समवायेन स्नेहनिरसनेन। सांसिद्धिकेति। अग्निसंयोगानपेक्षेत्यर्थः। न त्वाकस्मिकं, कार्ये कारणगुणपूर्वकस्य परमाणुषु च नित्यस्य द्रव्यत्वस्य सत्त्वात्। तदवच्छिन्नेति। सांसिद्धिकद्रववत्वावच्छिन्नेत्यर्थः। तदेव जलत्वमेव। सांसिद्धिकद्रवत्वं तैलादावतिव्याप्तमित्याक्षेपसमाधानमाह----तैलादाविति। संयुक्तसमवायेन जलगतस्यैव द्रवत्वस्य तत्र प्रतीतेः सम्भवादिति भावः। ननु तैले जलस्य सत्त्वे तैलस्य दहनानुकूल्यं न स्यात्, जलस्य दहनप्रतिकूलत्वादित्यत आह--स्नेहप्रकर्षेणेति। 




<1-40>

	नित्यतादि प्रथमवत् किन्तु देहमयोनिजम्।
	इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः॥ 40 ॥


	प्रथमवदिति। पृथिव्या इवेत्यर्थः। तथा हि जलं द्विविधं---नित्यमनित्यञ्च। परमाणुरूपं नित्यं, द्व्यणुकादिकं सर्वमनित्यमवयवसमवेतञ्च। अनित्यमपि त्रिविधं---शरीरेन्द्रिय-विषय-भेदात्। पृथिवीतो यो विशेषस्तमाह----किन्त्विति। देहमयोनिजम् अयोनिजमेवेत्यर्थः। जलीयं शरीरमयोनिजं, वरुणलोके प्रसिद्धम्। इन्द्रियमिति। जलीयमित्यर्थः। तथाहि---रसनं जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकोदकवत्। रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम्। विषयं दर्शयति--सिन्धुरिति। सिन्धुः समुद्रः। हिमं तुषारः।आदिपदात् सरित्-कासार-करकादिः सर्वोऽपि ग्राह्यः। न च हिमकरकयोः कठिनत्वात् पार्थिवत्वमिति वाच्यम्, उष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात्। यद्द्रव्यं यद्द्रव्यध्वंसजन्यमिति व्याप्तेर्जलोपादानोपादेयत्वसिद्धेः, अदृष्टविशेषेण द्रवत्वप्रतिरोधात् करकादीनां काठिन्यप्रत्ययस्य भ्रान्तित्वात्॥ 40 ॥

	अपः क्वचिच्छरीरारम्भिका द्रव्यारम्भकत्वात् पृथिवीवदित्यनुमानादपां शरीरारम्भकत्वे सिद्धे कीदृक् शरीरमित्यपेक्षायामाह---देहमयोनिजमिति। नन्वनुपलब्धिबाधितमेतदित्यत आह---वरुणलोके इति। जलीयं शरीरमिति। तच्च जलपरमाणुभिर्द्व्यणुकादिक्रमेणारारभ्यमाणं पार्थिवावयवैरुपष्टब्धं बोध्यम्। तथाच भाष्यम्---"पार्थिवावयोवपष्टम्भादुपभोगसमर्थ"मिति। रसव्यञ्जके मनसि व्यभिचारवारणाय---गन्धाद्य-व्यञ्जकत्व इति। श्रोत्रे व्यभिचारवारणाय---रसव्यञ्जकत्वादिति। अथ कस्मात् किञ्चिदेवाप्यं द्रव्यं रूपादिषु मध्ये नियमेन रसव्यञ्जकं, नान्यदुदकद्रव्यमिति चेत्। अन्यावयवानभिभूतैर्जलावयवैरारब्धत्वादिति ब्रूमः। अत एव पित्ताद्यभिभवे सति रसो न गृह्यत इति। कासारः---सरः। कठिनत्वात्---कठिन-स्पर्शवत्त्वात्। विलीनस्य तस्येति। सप्तम्यर्थे षष्ठी। ननूष्मणा विलीनस्येति नैमित्तिक-द्रवत्वमुक्तम्। तच्च न जलत्वव्यञ्जकं, सांसिद्धिकस्यैव तस्य जलत्वव्यञ्जकत्वात्। तथा च विलीनेऽपि तस्मिन् कथं जलत्वस्य प्रत्यक्षम्, करकादिनाशाद् द्रव्यान्तस्यापि तत्रोत्पादसम्भवात् तत्रैव द्रव्यान्तरे जलत्वप्रत्यक्षसम्भवादत आह---यद् द्रव्यमिति। तथा च करकादिनाशोत्पन्नद्रव्यान्तरे जलत्वस्य प्रत्यक्ष-सिद्धत्वादुक्तव्याप्त्य करकादिषु जलत्वसिद्धिरिति भावः। करकायां शीतस्पर्शवत्त्वेन जलत्वानुमानमप्यनुसन्धेयम्। ननु हिम-करकयोर्जलीयत्वे कथं काठिन्यप्रत्यय इत्यत आह---अदृष्टविशेषेणेति। भौमोष्माभावसहकृतेनादृष्टकृतेन दिव्यतेजःसंयोगेनेत्यर्थः। तथा च भाष्यं---"दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भक संघाताख्यः, तेन परमाणुद्रवत्वप्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिरि"ति। तेजःसद्भावस्तु स्फोटादिकार्यानुमेयः। अत एव हिमकरकयोः सम्बन्धाच्छरीरे स्फोटादिलक्षणं कार्यमुपलभ्यते वृक्षादौ च दाहः। निवृत्ते च भौमोष्मसंयोगाद् दिव्यतेजःसंयोगे परमाणुद्रवत्वं कार्ये द्रवत्वमारभत इति॥ 40 ॥




<1-41>
	
	उष्ण स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम्।
	नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्ववत्॥ 41 ॥

 

	तेजो निरूपयति---उष्ण इति। उष्णत्वं स्पर्शनिष्ठो जातिविशेषः। तस्य इत्थञ्च जन्योष्णस्पर्श-समवायिकारणतावच्छेदकं तेजस्त्वं जातिविशेषः। तस्य परमाणुवृत्तित्वं तु जलत्वस्येवाऽनुसन्धेयम्। न चोष्णस्पर्शवत्त्वं चन्द्रकिरणादावव्याप्तमिति वाच्यं, तत्राप्युष्णत्वस्य सत्त्वात्। किन्तु तदन्तःपाति-जलस्पर्शेनाऽभिभवादग्रहः। एवं रत्नकिरणादौ च पार्थिवस्पर्शेनाऽभिभवाच्चक्षुरादौ चानुद्भूतत्वादग्रहः। रूपमित्यादि। वैश्वानरे मरकत-किरणादौ च पार्थिवरूपेणाऽभिभवाच्छुक्लरूपाग्रहः। ननु तद्रूपाग्रहे धर्मिणोऽपि चाक्षुषत्वं न स्यादिति चेत्। न। अन्यदीय-रूपेणाऽपि धर्मिणो ग्रहसम्भवात्, शङ्खस्येव पित्तपीतिम्ना। वह्नेस्तु शुक्लं रूपं नाभिभूतं, किन्तु तदीयं शुक्लत्वमभिभूतमित्यन्ते। नैमित्तिकमिति। सुवर्णादिरूपे तेजसि तत्सत्त्वात्। न च नैमित्तिकद्रवत्वं दहनादावव्याप्तं घृतादावतिव्याप्तञ्चेति वाच्यं; पृथिव्यवृत्ति-नैमित्तिकद्रवत्ववद्वृत्ति-द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वस्य विवक्षितत्वात्। पूर्ववदिति। जलस्येवेत्यर्थः। तथाहि---तत् द्विविधं नित्यमनित्यञ्च। नित्यं परमाणुरूपं, तदन्यदनित्यमवयवि च। तच्च त्रिधा---शरीरेन्द्रिय-विषयभेदात्। शरीरमयोनिजमेवेत्यर्थः। तच्च सूर्यलोकादौ प्रसिद्धम्॥ 41 ॥

	मूले तेजस्त्वव्यवस्थापकान् गुणविशेषानाह---उष्णः स्पर्श इति। इत्थञ्च उष्णत्वजातिसिद्धौ च। ननु जन्योष्णस्पर्शसमवायिकारणतानाश्रयेषु तेजःपरमाणुषु कथं तेजस्त्वसिद्धिरित्यत आह--तस्येति। तेजस्त्वस्येत्यर्थः। जलत्वस्येवेति। तथा च तेजःपरमाणुनिष्ठा जन्यतेजस्त्वावच्छिन्न-जन्यतानिरूपितसमवायिकारणता किञ्चिद्धर्मावच्छिन्नाकारणतात्वादित्यनुमानेन तेजः परमाणुषु तेजस्त्वजातिसिद्धिरिति भावः। उष्णत्वस्य उष्णस्पर्शस्य। तदन्तः पातीति। चन्द्रकिरणान्तःपातीत्यर्थः। अभिभवात् बलवत्सजातीयसम्बन्धात्। अनुद्भूतत्वात्---अनुत्कटत्वात्। मूले शुक्लभास्वरमिति। तत्र शुक्लेति स्वरूपकथनम्। भास्वररूपवत्त्वं तु लक्षणम्। भास्वरत्वञ्च रूपान्तरप्रकाशकत्वव्यङ्ग्या रूपगता शुक्लत्वव्याप्या जातिः। तेन पीतत्व-शुक्लत्वादिना न साङ्कर्यम्। ननु भास्वररूपवत्त्वं वैश्वानरादावव्याप्तम्। न च संयोगिपार्थिवरूपाभिभूतत्वेऽनाभास्वरत्वमिति वाच्यम्, पार्थिवरूपस्य तेजोरूपानभिभावकत्वात्; अन्यथा घटादिरूपेणालोकरूपाभिभवादुद्भूतानभिभूतरूपसहकारितेजोविरहात् सर्वरूपाप्रत्यक्षापत्तेरत आह---वैश्वानर इति। मरकतकिरणादीत्यादिना चन्द्रकिरणादिपरिग्रहः। न च तत्र तोय-रूप-संक्रान्त्या धावल्यप्रतीतिरिति वाच्यम्। जलरूपस्याऽन्यरूपानभिभावकत्वात्। पार्थिवरूपेण---संयोगिपार्थिवरूपेण। अभिभवादिति। हीनस्य तेजोरूपस्य संयोगि-पार्थिवरूपाभिभाव्यत्वाङ्गीकारादिति भावः। ननु रूपाविषयक-द्रव्यप्रत्यक्षस्याऽभावाद् वैश्वानरादेश्चाक्षुषत्वानापत्तिरित्याशङ्कां न्यायलीलावतीमनुस्मरन्नाह---नन्विति। तद्रूपाग्रहे शुक्लरूपाग्रहे। धर्मिणोऽपि वैश्वानरादीनामपि। अपिना तद्गतसंख्यागुणादीनां परिग्रहः, योग्यव्यक्तिवृत्तितयैव तेषां प्रत्यक्षत्वनियमात्। चाक्षुषत्वं न स्यादिति। द्रव्यप्रत्यक्षं प्रत्युद्भूतानभिभूत-रूपग्रहस्य हेतुत्वात्, तस्य चेहाभावादिति भावः। अन्यदीयरूपेणैव संयोगिपार्थिवरूपेणैव। तथा च स्वाश्रयसंयुक्तत्वसम्बन्धेन वैश्वानरादौ पार्थिवरूपस्य ग्रहाद् वैश्वानरादेर्ग्रहः। उद्भूतरूपग्रहस्य द्रव्यचाक्षुषताप्रयोजकत्वमभ्युपेत्येदमुक्तम्। शङ्खस्येवेति। यथा पीतः शङ्ख इत्यादि-भ्रमस्थले स्वाश्रयसंयुक्तत्व-सम्बन्धेन शङ्खे पित्तद्रव्यरूपग्रहात् शङ्कादेर्ग्रहस्तद्वदित्यर्थः। वस्तुतस्तु द्रव्यप्रत्यक्षे उद्भूतरूपवत्त्वं प्रयोजकं, न तु तद्ग्रहः। अत एव "पित्तद्रव्यस्य काचस्येवाऽतिस्वच्छस्य पीतत्वं च गृह्यते, पित्तं तु न गृह्यते। शङ्खोऽपि दोषवशाच्छूक्लगुणरहितः स्वरूपमात्रेण गृह्यते" इति तात्पर्यटीकोक्तिरपि संगच्छते।

	ननु वह्निरूपस्याऽभिभूतत्वे परप्रकाशकत्वं न स्यात्, महत्त्वसमानाधिकरणोद्भूतानभिभूत-भास्वररूपस्यैव परप्रकाशकत्वात्, अन्यथा नयनादिरूपाणामपि परप्रकाशकत्वापत्तेरित्याशङ्कां न्यायलीलावतीप्रकाशमनुस्मरन्नाह---वह्नेस्त्विति। शुक्लत्वमिति। भास्वरत्वमित्यर्थः। शुक्लत्वस्य स्वरूपतोऽभिभवे तदाधारस्य शुक्लरूपस्यावभासो न स्यात्, जात्यखण्डोपाध्यतिरिक्त-पदार्थज्ञानस्य किञ्चिद्धर्मप्रकारकत्वनियमात्। अत एवोक्तं तात्पर्यपरिशुद्धौ---चाक्षुषप्रतीतौ शुक्लत्वसामान्यानवभासे तदाधारस्य रूप-स्वलक्षणस्य भासनायोगादिति। अन्ये---वर्द्धमानोपाध्याय-शङ्करमिश्रादयः। तत्सत्त्वात् नैमित्तिकद्रवत्वसत्त्वात्, तेन नासम्भव इति भावः। पृथिव्यवृत्तीति। नैमित्तिकद्रवत्ववद्-घृतादिवृत्ति-पृथिवीत्वजातिमादाय पृथिव्यामतिव्याप्तिवारणाय---पृथिव्यवृत्तीति। जलत्वमादाय जले, वायुत्वमादाय वायौ चातिव्याप्तिवारणाय---नैमित्तिकद्रवत्ववद्वृत्तीति। वायुतेजोन्यतरत्वमादाय वायावतिव्याप्तवारणाय---जातीति। तच्चेति। तत् तैजसं शरीरं पार्थिवाद्यवयवोपष्टम्भादुपभोगक्षमं विशिष्टमेव जायते न वह्निपुञ्जप्रायमिति भावः॥ 41 ॥




<1-42>
	
	इन्द्रियं नयनं वह्निः स्वर्णादिर्विषयो मतः। 
	अपाकजोऽनुष्णाशीतः स्पर्शस्तु पवने मतः॥ 42 ॥


	अत्र यो विशेषस्तमाह---इन्दियमिति। ननु चक्षुषस्तैजसत्वे किं मानमिति चेत्, चक्षुषस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत्, अत्र दृष्टान्तेsव्याप्तिवारणाय प्रथमं परकीयति। घटादेः स्वीयरूपव्यञ्जकत्वात् व्यभिचारवारणाय द्वितीयं परकीयेति। अथवा र्पमाया दृष्टान्तत्वसम्भवादाद्यं परकीयेति न देयम्। चक्षुःसन्निकर्षे व्यभिचार-वारणाय द्रव्यत्वं देयम्। विषयं दर्शयति---वह्नीति। ननु सुवणस्य तैजसत्वे किं मानमिति चेत्। न। सुवर्णं ताजसम् असति प्रतिबन्धके अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमान-जन्यद्रवत्वात् यन्नैवं तन्नैवं यथा पृथिवीति। न चाsप्रयोजकं, पृथिवीद्रवत्वस्य जन्यजलद्रवत्वस्याsत्यन्ताग्निसंयोगनाश्यत्वात्। ननु पीतिमगुरुत्वाश्रयस्यापि तदानीं द्रुतत्वात् तेन व्यभिचार इति चेत्। न। जलमध्यस्थमसीक्षोदवत्। अपरे तु---पीतिमाश्रयस्याsत्यन्ताग्निसंयोगेsपि पूर्वरूपापरावृत्ति-दर्शनात् तत्प्रतिबन्धकं विजातीयं द्रव-द्रव्यं कल्प्यते। तथाहि---अत्यन्ताग्निसंयोगी पीतिमगुरुत्वाश्रयः विजातीय-रूप-प्रतिबन्धक-द्रवद्रव्य-संयुक्तः अत्यन्ताग्नि-संयोगे-सत्यपि पूर्वरूपव-विजातीय-रूपानधिकरणत्वात्, जलमव्यस्थ-पीतपटवत्; तस्य च पृथिवीजलभिन्नस्य तेजस्त्वनियमात्।
	वायुं निरूपयति---अपाकज इति। अनुष्णशीत-स्पर्शस्य पृथिव्यामपि सत्त्वादुक्तम्---अपाकज इति। अपाकजस्पर्शस्य जलादावपि सत्त्वादुक्तम्---अनुष्णशीतेति एतेन वायवीयो विजातीयः स्पर्शो दर्शितः। तज्जनकतावच्छेदकं वायुत्वमिति।।४२।।

	कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धास्तन्मतमपाकुर्वन् चक्षुषस्तैजसत्वमाक्षिपति---नन्विति। किरणावलीमनुस्मरन् समाधानमाह----चक्षुस्तैजसमिति। परकीयस्पर्शादीत्यादिना गन्धादिपरिग्रहः। परकीयरूपव्यञ्जकजले व्यभिचारवारणाय हेतौ---सत्यन्तम्। गगनादौ व्यभिचारवारणाय---विशेष्यदलम्। हेतुघटकविशेषणानां सार्थक्यं दर्शयति---प्रदीपस्येति। अव्याप्तीति। स्वीयस्पर्शव्यञ्जके प्रदीपे स्पर्शाद्यव्यञ्जकत्वाभावादिति भावः। लाघवादाह---अथवेति। आद्यमिति। उष्णजले, त्रुटेरस्पार्शनत्वमते त्रुटौ च व्यभिचारवारणाय द्वितीयपरकीयं तु देयमेवेति बोध्यम्। चक्षुः-सन्निकर्षे इति। अत्र केचिद् बोद्धा आहुः---चक्षुर्विषयासन्निकृष्टमेव विषय-ग्राहकम्। तद् यदि सन्निकृष्टग्राहि स्यात्, तदा रसनादिवद् गोलकसम्बद्धं रूपादिकं गृह्णीयात्, स्वतोऽधिकपरिमाणवच्च न गृह्णीयात् सन्निकर्षासम्भवात्, शाखाचन्द्रमसोस्तुल्यकालग्रहणञ्च न स्यात्, गतिक्रमेण सन्निकर्षस्य क्रमिकत्वात्। न चैवम्। गोलकासम्बद्धस्य रूपादेः, स्वतोऽधिकपरिमाणस्य महीधरादेस्तुल्यकालं च शाखाचन्द्रमसोर्ग्रहणात्। तदसत्। दीपकलिकासम्बद्धघटादिग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वसम्भवात्, पृथुतरग्रहणस्य च गोलकसनिर्गतस्य चक्षुःकिरणस्य तेजःस्वभावसिद्धेन पृथ्वग्रत्वेनैवोपपत्तेः। तथा चोक्तं तात्पर्यटीकायाम्---इन्द्रियेनाऽर्थस्य सम्बन्धः, इन्द्रियावयवैरर्थस्य, अर्थावयवैरिन्द्रियस्य, इन्द्रियावयवैरर्थावयवानाम्। न चैतन्निर्यतां विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिते" ति। शाखाचन्द्रकमसोस्तुल्यकालग्रहणस्याऽतिसन्निहितकालवृत्तित्वेनाऽऽभिमानिकत्वात्। शालिकाचार्यास्तु निःसरदेव नायनं तेजो बाह्यालोकेनैकतां गतं युगपदेन तावदर्थेन संसृष्टमिन्द्रियमुत्पादितवदिति शाखाचन्द्रमसोस्तुल्यकालग्रहणमुपपद्यत एवेत्याहुः। विषयमिति। तैजसस्तु विषयो भौमदिव्योदर्याकरजभेदाच्चतुर्विधः। तत्र भौमं काष्ठेन्धनप्रभवम्। दिव्यमबिन्धनं विद्युदादि। औदर्यमन्नादिरसार्ज्जनक्षमं जाठरम्। आकरजञ्च सुवर्णादि। ननु सुवर्णं पीतिम-गुरुत्वाश्रयत्वान्नैमित्तिकद्रवत्ववत्त्वाच्च पार्थिवमस्त्वित्याशङ्कां न्यायलीलावतीमनुस्मरन् परिहरति---सुवर्णमिति। सुवर्णत्वेन व्यवहारयोग्यं सुवर्णमत्र पक्षत्वेनाऽभिमतम्। तेन न पक्षाप्रसिद्ध्यादिः। असति प्रतिबन्धक इति। द्रवत्वोच्छेदप्रतिबन्धक-संसर्गाभाववत्त्वे सतीत्यर्थः। जलमध्यस्थ-घृतादौ व्यभिचारवारणाय---असति प्रतिबन्धके इति। अग्निसंयोगनाश्य-द्रवत्ववति घ़तादौ व्यभिचारवारणाय सत्यन्तम्। मन्दाग्निसंयोगेऽपि घृतादौ द्रवत्वानुच्छेदादाह---अत्यन्तेति। अनुच्छिद्यमानजन्यद्रवत्वादिति। अनुच्छिद्यमान-जन्यद्रवत्वाधिकरणत्वादित्यर्थः। तेनोच्छिद्यमान-द्रवत्वानधिकरणे गगनादौ न व्यभिचारः। जलपरमाणौ व्यभिचारवारणाय---जन्येति। यन्नैवम्---यत् तैजसं न भवति। तन्नैवं---तदसति प्रतिबन्धकेऽत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणं न भवति। यथा पृथिवी। अनुकूलतर्कमाह---पृथिवीद्रवत्वस्येति। तदाकारश्च---सुवर्णं यदि तैजसं न स्यात्, तर्ह्यत्यन्तानलसंयोगनाश्य-द्रवत्ववत् स्यात्। उपलक्षणं चैतत्। 

	सुवर्णं यदि तैजसं न स्यात्, तर्ह्यग्नेरपत्यं प्रथमं हिरण्यमित्यागमप्रतिपाद्याग्न्यपत्यत्ववन्न स्यादिति। पीतिमेति। सुवर्णोपष्टम्भक-पीतिमगुरुत्ववत्-पार्थिवभागस्येत्यर्थः। व्यभिचार इति। तैजसत्वाभाववति तादृश-पार्थिवभागेऽनुच्छिद्यमानद्रवत्वसत्त्वादिति भावः। पीतिमगुरुत्वाश्रयत्वस्य द्रुतत्वमभ्युपगच्छतां न्यायलीलावतीकण्ठाभरणकृतां मतमुपन्यस्यति----अपरे त्विति। पूर्वरूपापरावृत्तिः पीतिमरूपापरिवर्त्तनम्। तत्प्रतिबन्धकं पीतिमरूप-परावृत्ति प्रतिबन्धकम्। तैजसत्वसाधकमनुमानान्तरमाह---तथा हीति। तत्राश्रयान्तः पक्षवचनः। संयुक्तान्तः साध्यवचनः। शिष्टो हेतुवचनः। अग्निसंयोगशून्य पीतपार्थिवे साध्यहेत्वोरसत्त्वाद् बाधासिद्ध्योर्वारणाय---अत्यन्ताग्निसंयोगीति। अग्निसंयोगस्य तैजस-सुवर्णेऽपि सत्त्वात् तत्र वक्ष्यमाणपृथिवीत्वघटितहेतोरभावेन भागासिद्धिरत आह---पीतिमेति। पीतं जलमित्यादि-प्रतीतेर्जस्यापि स्वाश्रयाश्रयत्वसम्बन्धेन पीतिमाश्रयत्वात् तद्वारणाय---गुरुत्वेति। साक्षात्सम्बन्धेन पीतिमाश्रयस्य पक्षत्वे तु गुरुत्वपदं तत्तात्पर्यग्राहकमिति बोध्यम्। जलमध्यस्थ-घृते व्यभिचार-वारणाय साध्ये---विजातीयेति। अग्निसंयोगरहिते पूर्वरूपविजातीय-रूपानाधारे घटे व्यभिचार-वारणाय हेतौ---सत्यन्तम्। यथाकथञ्चिदग्निसंयुक्ते घटे तद्-वारणाय---अत्यन्तेति। अत्र रूपानधिकरणत्वं पीतरूपानधिकरणत्वम्। अन्यथा सजातीयरूपवति भस्मादौ व्यभिचारः। अत एव दृष्टान्ते पीतत्वग्रहणमपि सङ्गच्छते। अत्र हेतौ च पृथिवीत्वं देयं तेन जलपरमाणौ न व्यभिचारः। न चेदमप्रयोजकं, पीतिमगुरुत्वाश्रयो द्रव्यं यदि पूर्वरूप-विजातीय-रूपप्रतिबन्धक-द्रवद्रव्यसंयुक्तं न स्यात्, पूर्वरूपविजातीयरूपवत् स्यादित्यनुकूलतर्कस्य सत्त्वात्। यद्यप्यनेनापि तेजस्त्वं नायाति, तथापि रूपवत्त्वेन वायुत्वे निरस्ते नैमित्तिकद्रवत्वेन जलत्वनिरासेऽनुच्छिद्यमानद्रव्यत्वेन पृथिवीत्वनिरासे धर्मिकल्पनात इति न्यायेन दशमद्रव्यत्वनिरासे परिशेषात् तेजस्त्वसिद्धिरित्याह---तस्य चेति। द्रवद्रव्यस्येत्यर्थः। पृथिवीजलभिन्नस्येति। तच्च द्रवद्रव्यं पृथिवी भवितुं नार्हिति, अत्यन्ताग्निसंयोगेऽपि तस्य पूर्वरूप विजातीयरूपानधिकरणत्वात्। नापि जलम्, अत्यन्ताग्निसंयोगे तस्योच्छेदात्। तस्मात् तस्य पृथिवीजलभिन्नत्वमिति भावः। तेजस्त्वनियमादिति। तच्च द्रवद्रव्यं वाय्वाद्यात्मकं न भवितुमर्हति, तेषां रूपाभावात्, अस्य च रूपवत्त्वात्। तस्मात् तस्य तेजस्त्वमिति भावः। नव्यास्तु पीतं सुवर्णं द्रुतं द्रुततरमिति प्रतीतेर्भ्रमत्वायोगात्, रूपनाशे स्वर्णस्य विरोधित्वात्, द्रवत्वस्याप्यत्यन्तोच्छेदाच्च सुवर्णं पार्थिवमित्याहुः। 
	
	एतेन स्पर्शस्याऽनुष्णाशीतत्वादि-कथनेन। तज्जनकतावच्छेदकं विजातीय-स्पर्शजनकतावच्छेदकम्। वायुत्वजातिसिद्धिप्रकारस्तु जलत्वादिसिद्धिवदनुसन्धेयः॥ 42 ॥
  



<1-43>
	
	तिर्यग्गमनवानेष ज्ञेयः स्पर्शादि-लिङ्गकः। 
	पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम्॥ 43 ॥



	एष वायुः। स्पर्शादि-लिङ्गकः----वायुर्हि स्पर्श-शब्द-धृति-कम्पैरनुमीयते, विजातीय-स्पर्शेन, विलक्षण-शब्देन, तृणादीनां धृत्या, शाखादीनां कम्पनेन च वायोरनुमानात्। यथा च वायोर्न प्रत्यक्षं, तथाग्रे वक्ष्यते। पूर्ववदिति। वायुर्द्विविधः----नित्योऽनित्यश्च, परमाणुरूपो नित्यस्तदन्योऽनित्योऽवयवसमवेतश्च। सोऽपि त्रिविधः शरीरेन्द्रियविषयभेदात्। तत्र शरीरमयोनिजं पिशाचादीनाम्। परन्तु जलीय-तैजस-वायवीय-शरीराणां पार्थिवभागोपष्टम्भादुपभोगसाधनत्वं, जलादीनां प्राधान्याज्जलीयत्वादिकमिति। अत्र यो विशेषस्तमाह---देहव्यापीति। शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक्। तच्च वायवीयं रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात्, अङ्गसङ्गिसलिल-शैत्याभिव्यञ्जक-व्यजनपवनवत्॥ 43 ॥

	मूले तिर्यग् गमनवानिति। अदृष्टवदात्मसंयोगनिबन्धनमस्य तिर्यगगमनम्। तेन चास्य मेघादि-प्रेरण-धारणादि-सामर्थ्यम्। निम्नाभिसर्पणस्वभावानामप्यपामूर्ध्वगमनवत् संमूर्च्छनाच्चास्योर्ध्वगमनमपि। संमूर्च्छनं नाम तुल्यवेगयोर्विरुद्धदिक्क्रिययोः स्पर्शवतोः संयोगविशेषः। स च तृणादीनामूर्ध्वगमनेनाऽनुमेयः। तेन चोर्ध्वगमनेन पवनस्योर्ध्वगमनमप्यनुमेयम्। धृतिर्गुरुणो द्रव्यस्यापतनम्। किरणावलीमनुस्मरन् वायोरनुमेयत्वं साधयितुमाह---वायुरिति। अनुमानादिति। अनुमानप्रयोगस्तु----रूपवद्द्रव्यासमवेतस्पर्शः क्वचिदाश्रितः स्पर्शत्वात् पृथिवी-समवेत-स्पर्शवत्। पृथिव्यादिस्पर्शे सिद्धसाधनवारणाय रूपवद्द्रव्यासमवेत इति पक्षविशेषणम्। रूपवद्द्रव्याभिघाताजन्य-पर्णादिसम्बन्धिशब्दसन्तानः स्पर्शवद्-वेगवद्-द्रव्यसंयोग-जन्यः अविज्यमानावयव-द्रव्य-सम्बन्धिशब्दसन्तानत्वात्, दण्डाभिहत-भेरी-शब्दसन्तानवत्। पृथिव्याद्यभिघात-जन्मनि शब्दे सिद्धसाधनवारणाय---अजन्यान्तं पक्षविशेषणम्। विभागजन्यशब्दे व्यभिचार-वारणाय---हेतावविभज्यमानेति। नभसि तूल-धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोगहेतुका अस्मदाद्यनधिष्ठित द्रव्यधृतित्वात्, जलस्थ-द्रव्यधृतिवत्। जलादिगत-तृणादौ सिद्धसाधन-वारणाय---नभसीति। प्रयत्नवदात्म-संयोगहेतुक-धृत्यादौ व्यभिचारवारणाय---अस्मदादीति। रूपवद्-द्रव्याभिघात जन्य-तृणकर्म स्पर्शवद्-वेगवद्द्रव्याभिघातजन्यं विजातीयकर्मत्वात्, नदीपूराहत-काशादिकर्मवदिति। पार्थिवाभिघातजन्यतृणकर्मणि सिद्धसाधनवारणाय---अजन्यान्तम्। अग्रे रूपमत्रापि कारणमित्यत्र। अयोनिजमयोनिजमेवेत्यर्थः। पिशाचादीनामिति। मरुतां लोके प्रसिद्धमिति शेषः। ननु वायोस्ताल्वाद्यभावे वाग्व्यापाराभावात् करचरणाद्यभावे चाहरण-विहरणाद्यभावात् संस्थानविशेषाभावे चेन्द्रियाश्रयत्वाभावात् कथं भोगायतनत्वमित्यत आह---पार्थिवेति। उपलक्षणं चैतद् भूतान्तरानुग्रहस्यापि सम्भवात्। प्राधान्यात्---समवायि-कारणत्वात्। अत्र---त्वगिन्द्रिये। विशेषोऽधिष्ठानादिः। ननु मूले त्वक् इन्द्रियमित्युक्तं; तच्चायुक्तं, देहसहजावरणस्य त्वगिति व्यवहारात्। तच्च पार्थिवं प्रत्यक्षसिद्धमतो नेन्द्रियं न च वायवीयमत आह---शरीरव्यापकमिति। यावद्देहावयववृत्तीत्यर्थः। तेन स्वप्नजनक-मध्यस्थनाडीविशेषे पुरिततित्वगिन्द्रियाभावेऽपि न क्षतिः। त्वगिन्द्रियलक्षणमाह---स्पर्शेति। कालादावतिव्याप्तिवारणाय----इन्द्रियमिति। चक्षुरादावतिव्याप्तिवारणाय स्पर्शग्राहकमिति। त्वगिति। त्वगिन्द्रियमित्यर्थः। तथा च न त्वगेव मुख्यतो वायवीयमिन्द्रियं, किन्तु लक्षणया तत्रस्थेन्द्रियस्य त्वगिति लोकव्यवहार इति भावः। तच्च त्वगिन्द्रियञ्च। स्पर्शत्वाभिव्यञ्जकत्वादसिद्धिवारणायाह---रूपादिष्विति। एवकारो मनसि तद्वारणाय। इन्द्रियसन्निकर्षे व्यभिचार-वारणाय द्रव्यत्वे सतीति विशेषणं देयम्। अङ्गसङ्गिसलिलं---स्वेदः॥ 43 ॥




<1-44>

	प्राणादिस्तु महावायुपर्यन्तो विषयो मतः। 
	आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः॥ 44 ॥



	विषयं दर्शयति---प्राणादिरिति। यद्यप्यनित्यो वायुश्चतुर्विधः। तस्य चतुर्थी विधा प्राणादिरित्युक्तमाकरे, तथापि संक्षेपात् त्रैविध्यमुक्तम्। प्राणस्त्वेक एव हृदादि- नानास्थान-वशान्मुखनिर्गमनादिनानाक्रिया-भेदाच्च नानासंज्ञां लभते। 

	आकाशं निरूपयति---आकाशस्येति। आकाश-काल दिशामेकैकव्यक्तिकत्वादाकाशत्वादिकं न जातिः, किन्त्वाकाशत्वं शब्दाश्रयत्वम्। वैशेषिक इति कथनन्तु विशेषगुणान्तर-व्यवच्छेदाय। एतेन प्रमाणमपि दर्शितम्। तथा हि---शब्दो गुणः चक्षुर्ग्रहणायोग्य-बहिरिन्द्रियग्राह्य-जातिमत्त्वात् स्पर्शवत्। शब्दो द्रव्यसमवेतः गुणत्वात्। संयोगवत्---इत्यनुमानेन शब्दस्य द्रव्यसमवेतत्वे सिद्धे, शब्दो न स्पर्शवद्-विशेषगुणः, अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्वक-प्रत्यक्षत्वात्, सुखवत्। पाकजरूपादौ व्यभिचारवारणाय---सत्यन्तम्। पटरूपादौ व्यभिचारवारणाय---अकारणगुणपूर्वकेति। जलपरमाणुरूपादौ व्यभिचारवारणाय---प्रत्यक्षेति। शब्दो न दिक्-काल-मनसां गुणः, विशेषगुणत्वात्, रूपवत्; नात्मविशेषगुणः बहिरिन्दियग्राह्यत्वात्, रूपवत्। इत्थञ्च शब्दाधिकरणं नवमं द्रव्यं गगनात्मकं सिध्यति। न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम्, अयावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्॥ 44 ॥
	आकारे प्रशस्तपादभाष्ये । तथा च भाष्यं-"शरीरमिन्द्रियं विषयः प्राण" इति। यद्यपि प्राणोsपि विषय एव, तथाप्यस्य रस-मल-धातु-दोषाणां प्रेरण-धारण-विकारकरणाद् विषयान्तराद् वैलक्षण्यमस्त्यतोsस्य विषयान्तराद् भेदेनोपन्यास इत्याह-तथापीति । मूर्तानां समानदेशत्वायोगात् "शारीराः पञ्च वायव" इत्यागमप्रसिद्धिमन्यथा समर्थयति-प्राणस्त्वेक एवेति । स्थानवशादिति । "हृदि प्राणो गुदेsपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः"इति स्थानभेदादित्यर्थः । नन्वेवं सति व्यानस्यापि स्थानभेदात् प्राणवद् भेदापत्तिरित्यत आह-क्रियाभेदाच्चेति । एक एव शरीराभ्यन्तरचारी वायुर्मुशनासिकाभ्यां प्रगमनात् प्राण इति मलादीनामधीनयनादपान इत्यन्नापानादेरूर्ध्वं नयनादुदान इत्यौदर्यस्य वह्नेः सर्वत्र समंनयनात् समान इति नाङ्गीमुखेषु रसस्य वितननाद् व्यान इति संज्ञां लभते । न तु संज्ञाभेदेन संज्ञिभेद इति भावः ।
                            अत्र प्रसङ्गात् पृथिव्यादीनामुत्पत्तिविनाशक्रमः कथ्यते । सर्वप्राणिनं भोगनिष्पत्तये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतानामदृष्टानां स्वकार्यजननौन्मुख्यलक्षणवृत्तिलाभे सति तन्निमित्तं पवनपरमाणुषु कर्मोत्पद्यते । तेन कर्मणा परमाण्वोः संयोगे सति द्वयणुकमुत्पद्यते । ततो द्व्यणुकत्रयाणां क्रियया संयोगे सति त्र्यणुकं, त्र्यणुकैश्चतुरणुकमुत्पद्यते । एवं क्रमेण महान् वायुर्महत्य आपो महापृथिवी महातेजः समुत्पद्यते । कार्यगता रूपादयो गुणा स्वाश्रयसमवायिकरणगतेभ्यो रूपादिभ्यो जायन्ते । एवमुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्य सङ्कल्पमात्रात् पार्थिवपरमाणुसहितेभ्यस्तैजसेभ्यः परमाणुभ्यो महदण्डमुत्पद्यते । तस्मिंश्चतुर्वदनं ब्रह्माणमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स चातिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा स्थावरजङ्गमात्मकानि भूतानि सृष्ट्वा तदाशयानुरूपैर्ज्ञानवैराग्यैश्वर्यैः संयोजयति । ततो ब्रह्मणोsपवर्गकाले सर्वप्राणिनां कियत्कालं दुःखोपशमार्थे महेश्वरस्य संजिहीर्षासमकालं सर्वात्मगतानामदृष्टानां प्रलयजनकादृष्टहेतुकशक्तिप्रतिबन्धलक्षणे वृत्तिनिरोधे सति द्व्यणुकारम्भक-परमाणुषु क्रिया, तया विभागस्ततस्तयोः संयोगनाशे सति द्व्यणुकेषु नष्टेषु त्र्यणुकादिनाशः, एवं क्रमेण पृथिव्यादिनाशः । अनेनैव क्रमेण जल-ज्वलन-पवनानामपि विनाशे सति विभक्ताः परमाणवोsवतिष्ठन्ते, धर्माधर्म संस्कारानुविद्धाश्चात्मान इति सृष्टिप्रलयप्रक्रिया ।
                                       नन्वाकाश एव भावरूपो नास्ति, आवरणाभावस्यैव तत्त्वादिति बौद्धमतं निराकुर्वन्नाह-शब्द इति । न जातिरिति । तथा चानेकसमवेतत्वरूपलक्षणव्याघातात् स्वरूपव्याघातप्रसङ्गादिति भावः । नन्वाकाशत्वस्य जातित्वाभावे किमाकाशपदप्रवृत्तिनिमित्तमिति चेत् । न किञ्चित् । एवं सत्याकाशपदान्निर्विकल्पकमेव स्मरणं स्यादिति चेत् । इष्टापत्तेरिति किरणावलीकाराः । स्मृत्युपनीतस्यापि शक्तिग्रह-प्रकारत्वादशक्यमपि शब्दाश्यत्वमेव तत्र नियमतो भासत इति केचित् । निर्वकल्पस्य व्यवहाराजनकत्वाच्छब्दाश्रयत्वं शक्यमिति भाष्यकारास्तन्मतं समर्थयन्नाह-किन्त्विति । शब्दाश्रयत्वमिति । आश्रयत्वं चात्र समवायेन बोध्यम् । वैशेषिक इति । स्वार्थे ठक्प्रत्ययः । विशेषगुणान्तरव्यवच्छेदाय-रूपाद्यभावबोधनाय । एतेन शब्दस्य विशेषगुणत्वकथनेन । प्रमाणं शब्दः पृथिव्याद्यष्ट-द्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वादित्यनुमानम् । नन्वाकाश प्रत्यक्ष एव कुतो न भवति ? न च रूपाभावान्न चाक्षुषत्वमिति वाच्यम्, नीलं नभ इति प्रत्ययेन रूपवत्वसिद्धेरिति चेत् । न । सौरकिरणरूपस्यैव तत्र भानात् । इह पक्षी, नेह पक्षीति प्रत्ययोsप्यालोकमण्डलमाश्रित्येति बोध्यम् । अत्रानुमाने स्वरूपासिद्धिं साक्षादक्षसम्बन्धात् शब्दो द्रव्यमिति मीमांसकमतञ्च परिहर्तुं शब्दस्य गुणत्वं व्यवस्थापयन् प्रशस्तपादभाप्यमनुस्मरन्नाह-तथा हीति । चक्षुरिति । चक्षुर्जन्यालौकिकप्रत्यक्षस्वरूपायोग्यत्वे सतीत्यर्थः । तेन घटः शब्दावच्छेदक इत्यादौ शब्दांशेsलौकिक-चाक्षुषप्रत्यक्ष-विषयत्व-सत्वेsपि न स्वरूपासिद्धिस्तत्र चाक्षुषलौकिकप्रत्यक्ष-स्वरूपयोग्यत्वाभावात् । चक्षुः संयोगाद्यभावदशायां चाक्षुषलौकिकप्रत्यक्षाविषय-घटादौ व्यभिचारवारणाय-स्वरूपयोग्यतानिवेशः । बहिरिन्द्रियग्राह्येति । बहिरिन्द्रियग्राह्यत्वे सति जातिमत्त्वादित्यर्थः । बहिरिन्द्रियग्राह्यत्वञ्च बहिरिन्द्रियजन्य-लौकिकप्रत्यक्ष-विषयत्वम् । लौकिकत्वनिवेशान्नात्मनि व्यभिचारः । शब्दध्वंसादौ व्यभिचारवारणाय-जातिमत्त्वम् । तथा च शब्दो यदि निरवयवद्रव्यं स्याद् बाह्येन्द्रियग्राह्यो न स्यात् । सावयवद्रव्यं त्ववयवयानपपत्ति-पराहतमिति भावः । गुणत्वादिति । अनेन परिशेषानुमाने विशेष्यासिद्धिर्निरस्ता । विशेषणासिद्धिनिरासायाह-शब्दो नेति । स्पर्शवद् विशेषगुण इति । स्पर्शवतो द्रव्यस्य पृथिव्यादि चतुष्टयस्य विशेषगुण इत्यर्थः । अकारणगुणेति । अकारणगुणपूर्वकत्वे सति प्रत्यक्षत्वादित्यर्थः । अकारणगुणपूर्वकत्वञ्च स्वसमवायिकारणमात्रासमवेतगुणासमवायिकारणकत्त्वम् । इत्थं चेति । पूर्वोक्तप्रकारेण शब्दस्य पृथिव्याद्यष्टद्रव्यानाश्रितत्व-द्रव्याश्रितत्वसिद्धौ चेत्यर्थः । स्पर्शवद्विशेषगुणत्वाभाव-साध्यकानुमाने बाधं स्वरूपासिद्धिञ्चाशङ्कते-न चेति । कारणगुणपूर्वकं इति त्वकारणगुणपूर्वकत्वघटित-हेतोरसिद्धिप्रदर्शनार्थम् । शब्द इति । तथा च स्पर्शवद्-विशेषगुणत्वस्य तादृशशब्दे सत्त्वात् तत्र तदभावसाधने बाध इति भावः । आशङ्कां परिहरति-अयावद्द्रव्यभावित्वेनेति । द्रव्यध्वंसाजन्यध्वंस-प्रतियोगित्वेनेत्यर्थः । शब्दस्येति शेषः । तथा च वायौ सत्त्व एव शब्द-निवृत्तेर्नासौ वायुगुणः । यः पुनस्तत्र योग्यो विशेषगुणः, नासौ तदनिवृत्तौ निवर्तते, यथा स्पर्शः । किञ्च शब्दस्य कारणगुणपूर्वकत्वे तत्र तारतम्योपलब्धिर्न स्यात्, कारणगुणेषु तारतम्यादर्शनात् । अस्ति च शब्देषु तारतम्योपलब्धिस्तीव्रः शब्दो मन्दः शब्द इति । तस्मान्नैष कारणगुणपूर्वक इत्यप्यवधेयम् ।।४४।।




<1-45>

	इन्द्रियन्तु भवेच्छ्रोत्रमेकः सन्नप्युपाधितः। 
	जन्यानां जनकः कालो जगतामाश्रयो मतः॥ 45 ॥



	तत्र च शरीरस्य विषयस्य चाभावादिन्द्रियं दर्शयति---इन्द्रियमिति। नन्वाकाशं लाघवादेकं सिद्धं, श्रोत्रन्तु पुरुषभेदाद् भिन्नं कथमाकाशं स्यादिति चेत् तत्राह---एक इति। आकाश एकः सन्नप्युपाधेः कर्णशष्कुल्यादेर्भेदाद् भिन्नं श्रोत्रं भवतीत्यर्थः। 

	कालं निरूपयति---जन्यानामिति। तत्र प्रमाणं दर्शयितुमाह---जगतामाश्रय इति। तथा हि---इदानीं घट इत्यादि-प्रतीतिः सूर्यपरिस्पन्दादिकं यदा विषयीकरोति, तदा सूर्यपरिस्पन्दादिना घटादेः सम्बन्धो वाच्यः। स च सम्बन्धः संयोगादिर्न सम्भवतीति काल एव तत्सम्बन्ध-घटकः कल्प्यते। इत्थञ्च तस्याश्रयत्वमेव सम्यक्॥ 45 ॥

	आकाशीय-शरीर-विषययोः प्रदर्शनमकृत्वा कथमिन्द्रियप्रदर्शनं क्रियत इत्याशङ्क्याह----तत्र चेति। आकाशे चेत्यर्थः। अभावादिति। आकाशस्य नित्यत्वादेकत्वाच्चेति भावः। न चाकाशस्य नित्यत्वमेवासिद्धमिति वाच्यम्। समानासमानजातीयकारणाभावात्। समानजातीयं समवायिकारणं, तच्चाकाशस्यैकत्वादसिद्धम्। अत एवासमानजातीयमसमवायिकारणमपि, समानजातीयाभावेन तत्संयोगस्याप्यभावात्। न च समवाय्यसमवायिकारणं विना भावकार्यस्योत्पत्तिरिति सिद्धमाकाशस्य नित्यत्वमिति। नन्वस्त्वाकाशं नित्यम्, तथापि तत् कथमेकमिति चेत्। शब्दलिङ्गाविशेषात्। शब्दो हि लिङ्गमाकाशस्य। शब्दश्च सर्वत्राविशिष्ट एक इत्येकरूपमेवाकाशं सिध्यति, भेदप्रतिपादकप्रमाणाभावात्। न च तीव्रादिभेदभिन्नानां शब्दानां वैचित्र्यात् तत्कारणस्यापि वैचित्र्यमिति वाच्यम्। सहकारिवैचित्र्येणैव शब्दवैचित्र्योपपत्तेस्तदाश्रयस्य वैचित्र्याकल्पनात्। अत एव तीव्रतमादभिघातात् तीव्रतमः शब्दो मन्दाच्च मन्द इत्यादिप्रतीतिः। ननु शब्दलिङ्गं तदाश्रयं साधयति, न तु तदेकत्वमिति चेत्, तत्राह---लाघवादिति। यद्याकाशः किञ्चिद्देशवृत्तिः स्यात्, तदा देशान्तरे शब्दोपलब्ध्यर्थमाकाशान्तरं कल्पयेत्, विभुत्वे त्वेकेनैव सर्वदेशावस्थितशब्दोपलब्‌ध्युपपत्तावाकाशान्तरकल्पने गौरवम्। तथा च वैभवे एकत्वानेकत्वयोरविशिष्टं शब्दलिङ्गं लाघवादेकत्वं साधयतीत्यर्थः। कर्णशष्कुल्यादेर्भेदादिति। चैत्रमैत्रादेर्भेदात् कर्णशष्कुल्यादेर्भेदः, तेन चाकाशस्येति भावः। नन्वेवं सति सर्वेषां सर्वशब्दोपलब्धिराकाशस्य सर्वत्राऽविशेषादत आह---श्रोत्रमिति। अयम्भावः---यदिन्द्रियं बाह्यैकेन्द्रियग्राह्य-विशेषगुणग्राहकं, तत् तद्गुणकम्, यथा रूपग्राहकं चक्षुः रूपगुणकम्। श्रोत्रञ्च तथाभूतस्य शब्दस्य ग्राहकं, तस्मात् तदपि शब्दगुणकम्। शब्दश्चाकाशगुण इति निर्णीतम्। तेनाकाशमेव तावत् श्रोत्रम्। तच्चाकाशं व्यापकमपि न सर्वशब्दग्राहकं, श्रोत्रस्यैवेन्द्रियस्य शब्दग्राहकत्वात्, प्राणिनामदृष्टवशेन कर्णशष्कुलीसंयोगोपलक्षितस्यैव तस्य श्रोत्रेन्द्रियत्वात्, तस्य चाव्याप्यत्वात्। यो हि कर्णशष्कुलीसंयोगस्य सान्निध्यभाक शब्दः, स एवोलभ्यते नान्यः। वधिराणां तु कर्णशष्कुलीसंयोगावरुद्ध-नभोदेशसद्भावेऽपि शब्दाग्रहणं सहकार्य्यभावात्। तथा च भाष्यम्---उपनिबन्धक-वैकल्याद् बाधिर्यमिति। उपलक्षणं चैतत्, कर्णमलादिना शुषिरव्याघातादपि वाधिर्यं भवति। अन्यथा भेषजादिप्रयोगवैयर्थ्यापत्तेरिति। पदार्थतत्त्वनिरूपणे दीधितिकृतस्तु दिक्कालौ नेश्वरातिरिच्येते, मानाभावात्। शब्दनिमित्तकारणत्वेन क्लृप्तस्येश्वरस्यैव शब्दसमवायिकारणत्वम्। श्रोत्रमपि च कर्णशष्कुलीविवरावच्छिन्न ईश्वर एवेत्याहुः। 

	मूले जन्यानां जनक इति। कार्यमात्रं प्रति निमित्तकारणमित्यर्थः। तेन स्वसमवेतकार्यं प्रति तस्य समवायिकारणत्वेऽपि न क्षतिः। ननु कार्यमात्रं प्रति कालस्य कारणत्वं कुत इति चेत्। अद्य घटो भविष्यति, श्वः पटो भविता इत्यादि-प्रतीतेः कालविषयकत्वात्, तत्तत्कार्योत्पत्त्यधिकरणत्वेन व्यवहारविषयस्य तस्य कालस्य तत्तदुत्पत्तिहेतुत्वात्, तत्तदुत्पत्तिहेतुत्वस्य तद्धेतुत्वाव्याप्यत्वात्। एवञ्च तत्तत्कार्यविशेषं प्रति तत्तत्कालविशेषस्य हेतुत्वे सिद्धे कार्यमात्रे कालस्य हेतुतासिद्धिः। न चैवमात्माप्यधिकरणतया सर्वोत्पत्तिनिमित्तं स्यादिति वाच्यम्। अधिकरणतया तस्येष्टत्वात्। यथा हि दिक्कालोपाध्यधिकरणा सर्वोत्पत्तिः, नैवमात्मोपाधि-शरीराधिकरणेति विशेषः। जगतामाश्रय इति। कालः सर्ववानिति प्रतीत्या सर्वाधिकरणत्वेन जगदाश्रयत्वसिद्धिरिति भावः। ननु प्रमाणान्तरेण कालस्य सिद्धौ तस्य जगदाश्रयत्वं स्यात्, न च तस्य सिद्धिः, प्रमाणाभावादित्याशङ्कायां तत्र प्रमाणं दर्शयितुमाह---तथा हीति। इदानीमिति। इदानीमिति प्रतीतौ कालविशेषो विषयो भवति। अत एवाभिलाप इदानीमिति। न चैतस्य कालान्यविषयकत्वमिति युक्तं, वैयाकरणैः कालवाचकादिदमादिशब्दाद् दा-दानीमादि-प्रत्ययविधानात्। अत एवोक्तं बालमनोरमायाम्---इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादिति। अन्यथा "सर्वैकान्य-किं-यत्तदः काले दादानीञ्चे"ति सूत्रादिविरोधापत्तेः। तथा चेदानीमित्यादिप्रतीत्या कालस्य सिद्धौ तस्य जगदाश्रयत्वसिद्धिरिति भावः। यदि तु नीरूपस्य कालस्य प्रतीतिविषयत्वं नाङ्गीक्रियते, तदापि कालस्य नासिद्धिरित्याह---सूर्यपरिस्पन्दादिकमिति। आदिना चन्द्रपरिस्पन्दादेः परिग्रहः। तथा चेदानीं घट इत्यादि-प्रतीतिर्यदा सूर्यपरिस्पन्दमेव विषयीकरोति, न कालम्। तदापि तत्सम्बन्धघटकतया कालस्य सिद्धिः। तथा हि---इदानीं घट इत्यादि-प्रतीताविदं-प्रतीतिविषयस्य सूर्यपरिस्पन्दस्य घटादिना सम्बन्धो न संयोगः, द्रव्ययोरेव संयोग इति नियमात्। नापि समवायः, सूर्यनिष्ठक्रियाया घटे समवायासम्भवात्। अपि तु स्वाश्रय-संयोगि-संयोगरूपो वक्तव्यः। गुणादौ तु स्वसमवायि-संयुक्त-संयोगि-समवेतत्वरूपः। तथा च स्वं सूर्यपरिस्पन्दः, तस्याश्रयः सूर्यः, तत्संयोगी कालः, तत्संयोगो घटे इति तत्सम्बन्धघटकतया कालः सिध्यति। न चाकाशादिकमेव तत्सम्बन्धघटकमास्तामिति वाच्यम्। आकाशदिगात्मनां विनिगमनाविरहेण सम्बन्धघटकत्वायोगादतिरिक्तैककालस्य सम्बन्धघटकत्व-कल्पनात्। इत्थञ्च अतिरिक्त-कालसिद्धौ च। सम्यगिति। कालः सर्ववानिति प्रतीतेरतिरिक्तकालविषयकत्वस्योचितत्वादिति भावः॥ 45 ॥




<1-46>

	परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः। 
	दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते॥ 46 ॥



	प्रमाणान्तरं दर्शयति---परापरत्वेति। परत्वापरत्वबुद्धेरसाधारणं निमित्तं काल एव। परत्वापरत्वयोरसमवायिकारण-संयोगाश्रयो लाघवादतिरिक्तः काल एव कल्प्यत इति भावः। नन्वेकस्य कालस्य सिद्धौ क्षण-दिन-मास-वर्षादि-समयभेदो न स्यादत आह---क्षणादिः स्यादुपाधित इति। कालस्त्वेकोऽप्युपाधिभेदात् क्षणादिव्यवहारविषयः। उपाधिस्तु---स्वजन्यविभागप्रागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्नविभागो वा पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा उत्तरसंयोगावच्छिन्नं कर्म वा। न चोत्तरसंयोगानन्तरं क्षणव्यवहारो न स्यादिति वाच्यम्, कर्मान्तरस्यापि सत्त्वादिति। महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदाऽनायत्या ध्वंसेनैवोपपादनीय इति। दिनादि-व्यवहारस्तु तत्तत्क्षणकूटैरेवेति॥
	दिशं निरूपयति---दूरान्तिकेति। दूरात्वमन्तिकत्वञ्च दैशिकं परत्वमपरत्वं बोध्यम्। तद्बुद्धेरसाधारणं बीजं दिगेव। दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया  लाघवादेका दिक्सिध्यतीति भावः।। ४६ ।।

	परत्वापत्वबुद्धेरिति। अयमस्माज् ज्येष्ठ इति ज्येष्ठे परत्व प्रत्ययः, अयमस्मात् कनिष्ठ इति कनिष्ठेऽपरत्व-प्रत्ययः। स च परत्वापरत्व-गुणविशेष-निबन्धनः। तथा च कालिकपरत्वापरत्वे असमवायिकारणजन्ये भावकार्यत्वाद् घटादिवदित्यनुमानेन तयोरसमवायिकारणं कालपिण्डसंयोगः सिध्यति। तादृशसंयोगाश्रयश्च काल इति कालसिद्धिः। न च पिण्डगतरूपादयः परत्वापरत्वयोरसमवायिकारणमस्त्विति वाच्यम्। कालिकपरत्वापरत्वयोर्वायावुत्पत्त्या व्यभिचारात्। अत एव पृथिवीपिण्डसंयोगोऽपि न कारणम्। पृथिव्यसंयुक्तपदार्थेऽपि  परत्वापरत्वयोरसमवायिकारणमस्त्विति वाच्यम्। कारणम्। पृथिव्यसंयुक्तपदार्थेऽपि परत्वापरत्वयोरुत्पादेन व्यभिचारात्। नाप्याकाश-दिगात्म-मनोभिः पिण्डसंयोगस्तयोरसमवायिकारणमं, गौरवात्। कालस्य निरुक्तासमवायिकारण-संयोगाश्रयत्वे तु लाघवमित्याह---लाघवादिति। तथा चाकाशपिण्डसंयोगस्य दिक्पिण्डसंयोगस्य वा नासमवायिकारणत्वं, विनिगमनाविरहात्। एवमात्म-मनः पिण्डसंयोगस्याप्यनन्तत्वेन विनिगमनाविरहान्नासमवायिकारणत्वम्। न च कालस्यापि तथात्वे किं विनिगमकमिति वाच्यम्, तदाश्रयतयोपस्थितेरेवात्र विनिगमकत्वात्। तस्माल्लाघवतर्कान्निरुक्तासमवायिकारणसंयोगाश्रयो ह्यतिरिक्तः काल इति कल्प्यते। एवं यौगपद्यायौगपद्य-चिरक्षिप्र-प्रत्यहेतुतयापि कालसिद्धिरिति बोध्यम्। ननु काल प्रतीतः कालो युगपज् जातोऽयुगपज् जातश्चेति विशिष्टप्रत्ययं जनयेत्। अप्रतीतेन तु कालेन कथं विशिष्टा प्रतीतिरिति चेत्। प्रामाणान्तरोपनीतस्यापि विशेषणत्वाविरोधात्। उक्तञ्च किरणावल्यां---"विशेषणसम्बन्धो हि विशिष्टप्रतीतौ सत्तयैवोपयुज्यते न तु सज्ञानेने"ति। ननु यदि काल एक एव, तदा तत्र क्षण-लव-काष्ठादि-भेदव्यवहारो न स्यात्, एकस्मिन् क्षणत्व-दिनत्वादि-विरुद्ध-व्यवहारायोगादित्याशङ्कते---नन्विति। एकस्य कालस्येति। परत्वादिविशेषेण हि कालोऽनुमीयते। स चैकेनैव विभुनोपपद्यत इति नानेकस्य तस्य सिद्धिरिति भावः। नन्वसिद्धमेतत्, परत्वादिप्रत्ययानां परस्परं वैलक्षण्यात्, कारणवैलक्षण्यं विना कार्यवैलक्षण्यायोगादिति चेत्। न। कार्यवैलक्षण्यस्य सामग्रीवैलक्षण्योन्नायकत्वात्‌। तच्च सहकार्यन्तरानुप्रवेशेनापि घटत इति कथं कालस्य नानात्वमिति। क्षणादीति। उत्पन्नं द्रव्यं यावदगुणमुत्पद्यते, अन्त्यतन्तुसंयोगे वा यावन्न पटः, उत्पन्ने वा कर्मणि यावन्न विभागः, तावान् कालः क्षण इति किरणावलीकाराः। कन्दलीकारास्तु निमेषस्य चतुर्थो भागः क्षण इत्याहुः। समयभेदः---समयभेदव्यवहारः। न स्यादिति। एकस्मिन् विरुद्धनानाव्यवहार-विषयत्वाभावादिति भावः। उपाधिभेदात्---तत्तद्विशिष्टकर्मादिभेदात्। तथा चैकस्य कालस्य किञ्चिद्धर्मविशिष्टस्य क्षणत्वं किञ्चिद्धर्मविशिष्टस्य दिनत्वमिति भावः। किरणावलीमनुस्मरन् प्रथमक्षणोपाधिस्वरूपमाह---उपाधिरिति। परिचायक इत्यर्थः। अयमाशयः---आदौ क्रिया, ततो विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरदेशसंयोगः, ततः क्रियानाशश्चेति नियमाद् येन कर्मणा स्वद्वितीयक्षणे विभागः, तत्कर्म स्वोत्पत्तिक्षणे स्वजन्यविभाग-प्रागभावविशिष्टं सत् स्वजन्यविभागप्रागभावावच्छिन्नमित्यभिधीयते। तथा च स्वजन्य-विभागप्रागभाव-विशिष्टस्यैव कर्मणः कालोपाधित्वाङ्गीकारात् तत्कर्मोपलक्षित-कालस्य प्रथमक्षणत्वम्। घटगत-प्रथम-कर्मणः घटगत-क्रियान्तरजन्यविभागप्रागभावविशिष्टस्य क्षणत्वापत्तिरतः---स्वजन्येति। द्वितीयक्षणोपाधिमाह---पूर्वसंयोगेति। स्वजन्य-विभागनाश्य-पूर्वसंयोग-विशिष्ट-स्वजन्य-विभाग इत्यर्थः। अत्र स्वपदं विभागजनक-क्रियाव्यक्ति-परम्। तथा च विभागजनकक्रियाजन्यो यो विभागस्तेन विभागेन नाश्यो यः पूर्वसंयोगस्तद्विविशिष्टो यः क्रियाजन्यो विभागस्तादृशविभागोपलक्षित-कालस्य द्वितीयक्षणत्वम्। पूर्वसंयोगमात्रस्य कालोपाधित्वे विभागपूर्वकालेऽपि द्वितीयक्षणत्वापत्तिरतः---विभाग इति। विभागमात्रस्य तथात्वे विभागोत्तरकालेऽपि द्वितीयक्षणत्वापत्तिरतः---पूर्वसंयोगेति। उभयोपादाने तु पूर्वसंयोगविशिष्ट-विभागस्यैव द्वितीयक्षणत्वेन व्यवहार इति भावः। तृतीयक्षणोपाधिमाह---पूर्वसंयोगेति। पूर्वतत्तत्क्रियाजन्य-विभागजन्य-पूर्वसंयोगनाशावच्छिन्न-स्वजन्योत्तरसंयोगप्रागभाव इत्यर्थः। तेन पूर्वसंयोगनाशोत्तरकाले पूर्वसंयोगनाशप्राक्काले वा न तृतीयक्षणत्वापत्तिरिति भावः। चतुर्थक्षणोपाधिमाह---उत्तरेति। स्वनाशकोत्तरसंयोगावच्छिन्नं कर्मेत्यर्थः। तथा चोत्तरसंयोगमात्रस्य कर्ममात्रस्य वा कालोपाधित्वानङ्गीकारादुत्तरसंयोगानन्तरकाले कर्माधिकरण-क्षणचतुष्टये वा न चतुर्थक्षणव्यवहार इति भावः। पूर्वकर्माभावात् पञ्चमक्षणे कथं क्षणव्यवहार इत्याशङ्कते---न चेति। कर्मान्तरस्येति। घटादिद्रव्ये पूर्वक्रियायां नष्टायामपि क्रियान्तरसत्त्वात् तदादाय पूर्ववत् क्षणादिव्यवहार सिद्धिरिति भावः। 

	ननूक्तलक्षणं महाप्रलयक्षणेऽव्याप्तं, तत्र विभागप्रागभावाद्यवच्छिन्नकर्माभावादित्याशङ्क्याह---महाप्रलय इति। वस्तुतस्तु सर्वभावकार्यध्वंसात्मके महाप्रलये क्षणव्यवहारो नास्ति, सर्वेषां व्यवहारनिमित्तानां तदा विनष्टत्वात्। न च महाप्रलयोत्पत्तौ क्षणघटितस्योत्पत्तिलक्षणस्याव्याप्तिरिति वाच्यम्; क्षणाघटितस्यैवोत्पत्तिलक्षणस्य तदुत्पत्तौ सम्भवादित्यभिप्रायेणोक्तं---यद्यस्तीति। अनायत्या---अगत्या। ध्वंसेनैवेति। महाप्रलये क्षणव्यवहाराङ्गीकारे तु स्ववृत्तिध्वंसप्रतियोगि-प्रतियोगिक-यावद्धंसविशिष्टसमयेनैव क्षणव्यवहार उपपादनीयः। स्वं प्रलयः, तद्वृत्तिर्यो ध्वंसः, तत्प्रतियोगिनो ये घटादयस्तत्प्रतियोगिक-यावद्ध्वंसविशिष्ट-समयस्यैव क्षणव्यवहारविषयत्वमिति भावः।

	बीजं---प्रयोजकम्। दैशिकेति। समीपस्थ-द्रव्यापेक्षया दूरस्थद्रव्ये इदं विप्रकृष्टमिति दैशिकपरत्वबुद्धिर्जायते। एवं दूरस्थ-द्रव्यापेक्षया समीपस्थद्रव्ये इदं सन्निकृष्टमिति दैशिकापरत्वबुद्धिः। सा च परत्वापरत्वजन्या। तथा च दैशिकपरत्वापरत्वे असमवायिकारणजन्ये भावकार्यत्वादित्यनुमानेन परत्वापरत्वयोरसमवायिकारणतया दिगद्रव्यसंयोगसिद्धौ तत्कारणतया दिक्सिद्धिः। ननु कार्यत्वेन हेतुना सकारणत्वमात्रं सिध्यतु, दिक्सिद्धिस्तु नान्यनिषेधं विनेति चेत्। न। अन्येषां तन्निमित्तत्वासम्भवात्। तथा हि---यस्मिन् द्रव्ये परत्वबुद्धिस्तद् द्रव्यं तद्गुणो वा तत्र न कारणं, अपरत्वबुद्धिदशायामपि तद्द्रव्यस्वरूपस्य तद्गुणस्वरूपस्य वा तादवस्थ्येन तत्र परत्वप्रत्ययापातात्। न चाकाशमात्मा वा तथा स्यादिति वाच्यम्, आकाशस्यात्मनो वा परधर्मोपनायकत्वे सर्वधर्माणां सर्वत्रोपनयप्रसङ्गात्। न च कालस्तथा स्यादिति वाच्यम्। कालस्य क्रियोपनायकत्वेन संयोगोपानायकत्वायोगात्, तस्य च नियत-क्रियोपनायकतयैव धर्मिग्राहक-मानसिद्धत्वात्। क्रियोपनायकत्वं सूर्यक्रियाल्पीयस्त्वादि-विषयकापेक्षाबुद्धिजन्य-परत्वापरत्वासमवायिकारण-संयोगाधिकरणत्वम्। संयोगोपनायकत्वं तु संयुक्तसंयोगाल्पीय स्त्वादिविषयकापेक्षाबुद्धिजन्य-परत्वापरत्वासमवायिकारण-संयोगाधिकरणत्वम्। तस्माद् दूरस्थसमीपस्थयोस्तयोर्द्रव्ययोर्भूयसामल्पीयसां वा संयुक्तसंयोगानामुपनायकं यद् द्रव्यं स्वीकरणीयं, तदेव दिगिति भावः। लाघवादिति। दैशिकपरत्वादिप्रत्ययो हि दिग्लिङ्गम्। स चाविशिष्ट इति नाऽनेकदिक्सिद्धिरिति भावः। न च परत्वादिप्रत्ययभेद एव तद्भेदप्रतिपादक इति वाच्यम्। दिगभेदेऽप्युपाधिभेदात् तद्भेदोपपत्तेः॥ 46 ॥




<1-47>

	उपाधिभेदादेकापि प्राच्यादि-व्यपदेशभाक्। 
	आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम्॥ 47 ॥



	ननु यद्येकैव दिक्, तदा प्राची-प्रतीच्यादि-व्यवहारः कथमुपपद्यत इत्यत आह---उपाधीति। यत्पुरुषस्योदयगिरि-सन्निहिता या दिक्, सा तत्पुरुषस्य प्राची। एवमुदयगिरि-व्यवहिता या दिक्, सा प्रतीची। एवं यत्पुरुषस्य सुमेरु-सन्निहिता या दिक्, सा तस्योदीची। तद्व्यवहिता त्ववाची, "सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः" इति नियमात्॥ 

	आत्मानं निरूपयति---आत्मेन्द्रियेति। आत्मत्वजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदकतया सिध्यति। ईश्वरेऽपि सा जातिरस्त्येव, अदृष्टादिरूपकारणाभावान्न सुखदुःखाद्युत्पत्तिः, नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भाव-नियम इत्यस्याऽप्रयोजकत्वात्। परे त्वीश्वरे सा जातिर्नास्त्येव प्रमाणाभावात्। न च दशमद्रव्यत्वापत्तिः, ज्ञानवत्त्वेन विभजनादित्याहुः। इन्द्रियाद्यधिष्ठाता----इन्द्रियाणां शरीरस्य च परम्परया चैतन्यसम्पादकः। यद्यप्यात्मनि "अहं सुखी दुःखी" त्यादि-प्रत्यक्षविषयत्वमस्त्येव, तथापि विप्रतिपन्नं प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति प्रतिपादयितुं न शक्यत इत्यतः प्रमाणान्तरं दर्शयति---करणमिति। कुठारादीनां छिदादिकरणानां कर्त्तारमन्तरेण फलानुपधानं दृष्टम्, एवं चक्षुरादीनां ज्ञानकरणानामपि फलोपधानं कर्त्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्त्ता कल्प्यते॥ 47 ॥
	
	किरणावलीप्रकाशोक्तान् दिगुपाधीन् वक्तुं पूर्वपक्षमारचयति---नन्विति। प्रतीच्यादीत्यादिपदेनोदीच्यादि-परिग्रहः। यत्पुरुषस्येति। अत्र पुरुषपदं मूर्त्तद्रव्यपरम्। दिक्---मूर्त्तम्। तत्र सूर्योदयाचलसम्मुखावस्थितशरीरदक्षिणभागावच्छिन्नो देशो दक्षिणा दिक्। तथाविधशरीर-वामभागावच्छिन्नो देश उदीची। वामत्व-दक्षिणत्वे शरीरावयववृत्ती जाती इति नान्योन्याश्रयः। पतनक्रियाजन्य-संयोगाश्रयो देशोऽधः। स्वाभाविकवह्निक्रियाजन्य-संयोगाश्रयो दिगूर्ध्वा। तथा च जन्यमात्रं क्रियामात्रं वा कालोपाधिः, मूर्त्तमात्रं तु दिगुपाधिरिति फलितम्। नन्वमी नोपाधयः, प्रलयकालेऽसम्भवादिति चेत्। न। तदा तद्व्यवहारस्याभावात्, भावे वाऽतीतानामेवोक्तोपाधीनामुपलक्षणतया तत्तद्दिक्प्रदेशव्यावर्त्तकत्वात्। यद्वा---इन्द्रादि-तत्तद्देवताधिष्ठाननिबन्धनो वा प्राच्यादिव्यवहारोऽभ्युपेयः। अन्वर्थेयं दिक्संज्ञा, न तु पारिभाषिकी। तथा चोक्तं किरणावल्यां---प्रथममस्यामञ्चति सवितेति प्राची, अवागस्यामञ्चतीत्यवाची, प्रतीपमस्यामञ्चतीति प्रतीची, उदगस्यामञ्चतीत्युदीचीति। वर्षाणां---देशानाम्। 

	उद्देशक्रमानुसारेण प्रशस्तपादीयमनुस्मरन्नात्मानं निरूपयितुमुपक्रमते----आत्मानमिति। यद्यपि शरीराद्यतिरिक्ततयात्मनोऽप्रत्यक्षत्वादात्मत्वस्याप्यप्रत्यक्षत्वं, योग्यवृत्तिजातेर्योग्यत्वात्, अस्य चातथात्वात्, तथाप्यनुमानेन तदधिगम इत्यभिप्रायेणाह---आत्मत्वजातिरिति। सिध्यतीति। आत्मनिष्ठा सुखादिसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावदित्यनुमानात् कारणतावच्छेदकतया यो धर्मोऽनुमीयते, स एवात्मत्वम्। सेतुकृतस्तु---आत्मशब्द-प्रवृत्तिनिमित्ततयैवात्मत्वजातिसिद्धिरित्याहुः। ननु तथापीश्वरसाधारण्ये तत्सिद्धेर्न जातेत्यत आह---इश्वरेऽपीति। तथा चेश्वरे सुखाद्यनुत्पादात् तत्र फलोपधायकत्वाभावेऽपि स्वरूपयोग्यकारणतासत्त्वात् तदवच्छेदकतया तत्राप्यात्मत्वसिद्धिरिति भावः। अदृष्टादीत्यादिना शरीरपरिग्रहः। तथा चेश्वरे आत्मत्वजातिसत्त्वेऽपि सुखादिहेतूनां धर्माधर्मशरीराणामभावान्न तत्र सुखाद्युत्पत्तिर्न वा तत्र तत्कारणताबाधः, सत्यपि प्रधाने कारणे सहकार्यन्तराभावादेव कार्याभावसिद्धेरिति भावः। अप्रयोजकत्वादिति। अप्रामाणिकत्वादित्यर्थः। तथा च स्वरूपयोग्यकारण-समवधानमात्रान्न फलोदयोऽपि तु सकलकारण-समवधानात्। न च नित्यस्य स्वरूपयोग्यस्य सत्त्वे सकलकारण-समवधाननियमः, तत्सत्त्वेऽपि फलोदयादर्शनात्, कारणाभावस्यैव कार्याभाव-व्याप्तत्वात्। तस्मान्नियमस्यास्याप्रयोजकत्वमिति भावः। नन्वेवं सति ग्रन्थकर्त्तुः पूर्वापरग्रन्थविरोधः, जलग्रन्थे नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भाव इत्यङ्गीकारात्, अत्र तु तदनङ्गीकारादिति चेत्। न। तस्य पूर्वपक्षत्वेनाविरोधात्। अत्रैव मतान्तरमाह---परे त्विति। प्रमाणाभावादिति। सुखदुःखादिजनकतावच्छेदकतयैवात्मत्वसिद्धिः। न चेश्वरे सुखुदुःखाद्युत्पत्तिः, अतस्तज्जनकतायास्तत्राभावान्नात्मत्वसिद्धिरिति भावः। दशमद्रव्यत्वापत्तिरिति। द्रव्यविभाजकस्यात्मत्वस्येश्वरेऽभावादिति भावः। आहुरिति। वेदस्थात्मपदादेर्ज्ञानादिमति लक्षणापत्तिरित्यस्वरस आहुरित्यनेन सूचितः। इन्द्रियाद्यधिष्ठातेति मूलमात्मनि प्रमाणपरतया व्याचष्टे----इन्द्रियाणामिति। परम्परया इन्द्रियाणां जनकतासम्बन्धेन शरीरस्य चावच्छेदकतासम्बन्धेन। चैतन्यं----ज्ञानवत्त्वम्। तथा च---इन्द्रियाणि शरीरं च ज्ञात्रधिष्ठितं अचेतनत्वे सति उक्तान्यतरसम्बन्धेन ज्ञानवत्त्वादित्यनुमानं दर्शितम्। अत्राऽधिष्ठितत्त्वं सहकृतत्वम्। तच्च स्वभिन्नत्वे सति स्वजन्यकार्योपधायकत्वम्, अचेतनं चेतनाधिष्ठितं कार्यं करोतीति व्याप्तेः। आत्मनि प्रमाणं दर्शयितुमाह---यद्यपीति। अहं सुखी दुःखीत्यादिनाऽहं जानाम्यहं करोमीत्यादिपरिग्रहः। प्रत्यक्षविषयत्वं मानसप्रत्यक्षविषयत्वम्। तथा चोक्तं न्यायवार्त्तिके--तदेवमहंप्रत्ययविषयत्वादात्मा तावत् प्रत्यक्षः। अनुमानेनापि यथात्मोपलभ्यते इति। किरणावलीकारा न्यायकन्दलीकाराश्चाप्येवमेवाहुः। कणभक्षचरणास्त्वात्मनोऽप्रत्यक्षत्वमेवाहुः----"तत्रात्मा मनश्चाप्रत्यक्ष" इति। तद्भाष्यकारा अपि तथैवाहुः---सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते इति। विप्रतिपन्नं प्रतीति। अहमिति प्रतीतेः शरीराद्यतिरिक्त-विषयकत्वे सन्दिग्धं चार्वाकादिकं प्रतीत्यर्थः। प्रथमतः विचारात् प्राक्। तत्प्रतीतिगोचरः---अहं-प्रतीतिविषयः। न शक्यत इति। विप्रतिपन्नानां शरीरसंघातेष्वात्मत्वनिश्चयादिति भावः। प्रमाणान्तरमनुमानम्। प्रयोगस्त्वेवम्---श्रोत्रादीनीन्द्रियाणि कर्त्तृप्रयोज्यानि करणत्वाद् वास्यादिवत्। उपलक्षणञ्चैतत्, शब्दज्ञानं क्वच्चिदाश्रितं कार्यत्वात् गन्धवदिति। तत्र दृष्टान्तमाह---कुठारादीनामिति। फलानुपधानं---फलाजननम्। इन्द्रियाणां करणत्वञ्च धर्मिग्राहकप्रमाणसिद्धम्। धर्मिग्राहकप्रमाणञ्च---शब्दाद्युपलब्धयः करणसाध्या कार्यत्वात् छिदादिक्रियावदिति। तथा चोक्तानुमानेनेन्द्रियाणां करणत्वे सिद्धे तेन करणत्वेन यः कर्त्ताऽनुमीयते, स एवात्मेति॥ 47 ॥




<1-48>

	शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः। 
	तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः॥ 48 ॥


	ननु शरीरस्यैवं कर्त्तृत्वमस्तु, अत आह---शरीरस्येति। ननु चैतन्यं ज्ञानादिकमेव, मुक्तात्मनां त्वन्मते इव मृतशरीराणामपि तदभावे का क्षतिः? प्राणाभावेन ज्ञानाभावस्य सिद्धेरिति चेत्। न। शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणानुपपत्तेः, शरीराणामवयवोपचयापचयैरुत्पाद-विनाशशालित्वात्। न च पूर्वशरीरोत्पन्नसंस्कारेण द्वितीय-शरीरे संस्कार उत्पाद्यत इति वाच्यम्, अनन्तसंस्कार-कल्पने गौरवात्। एवं शरीरस्य चैतन्ये बालकस्य स्तन्यपाने प्रवृत्तिर्न स्यात्, इष्टसाधनता-ज्ञानस्य तद्धेतुत्वात्, तदानीमिष्टसाधनता-स्मारकाभावात्। मन्मते तु जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव प्रवृत्तिः। न च जन्मान्तरानुभूतमन्यदपि स्मर्यतामिति वाच्यम्, उद्बोधकाभावात्। अत्र त्वनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यते। इत्थञ्च संस्कारस्याऽनादितया आत्मनोऽनादित्वसिद्धावनादिभावस्य नाशासम्भवान्नित्यत्वं सम्भवतीति बोध्यम्॥ 
	
	ननु चक्षुरादीनामेव ज्ञानादिकं प्रति करणत्वं कर्त्तृत्वं चास्तु, विरोधे साधकाभावादत आह---तथात्वमिति। तथात्वं चैतन्यम्। उपघाते नाशे सति भावादत आह---तथात्वमिति। तथात्वं चैतन्यम्। उपघाते नाशे सति अर्थाच्चक्षुरादीनामेव। कथं स्मृतिः? पूर्वं चक्षुषा साक्षात्कृतानां चक्षुरभावे स्मरणं न स्यात्, अनुभवितुरभावात्। अन्येनाऽनुभूतस्यान्येन स्मरणासम्भवात्, अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः॥ 48 ॥

	ननु शरीरेष्वेव चैतन्यमाश्रितम्, चेतनोऽहं कृशोऽहं करोमि जानामीत्यादि-प्रत्ययादिति देहात्मवादी चार्वाकः शङ्कते---नन्विति। मूले व्यभिचारत इति। चैतन्याभावदर्शनादित्यर्थः। यदि शरीरं चैतन्याश्रयः स्यात्, तर्हि मृतेष्वपि शरीरेषु चैतन्यमुपलभ्येत, पृथिवीविशेषगुणस्य यावद्द्रव्यभावित्वात्। न चोपलभ्यते, तस्मान्न शरीरं चैतन्याश्रय इति भावः। नैयायिकमते यथा मुक्तात्मनां प्राणाभावेन ज्ञानाभावान्न ज्ञानाधिकरणत्वरूपं चैतन्यम्, एवमेव ममापि देहात्मवादिनो मते मृतशरीरस्य प्राणाभावान्न चैतन्यमिति शरीरस्यात्मत्वे न काचित् क्षतिरिति देहात्मवादी पुनः शङ्कते--नन्विति। ज्ञानादिकं समवायसम्बन्धावच्छिन्नज्ञानाद्यधिकरणत्वम्। तन्मते---नैयायिकमते। तदभावे---ज्ञानाद्यभावे। मृतशरीराणां ज्ञानाभावे प्रयोजकमाह---प्राणाभावेनेति। तथा च लाघवादुभयत्र प्राणाभावश्चैतन्याभावे प्रयोजक इति भावः। चैतन्ये ज्ञानाद्यधिकरणत्वे, आत्मत्वे इति यावत्। स्थाविरे---वार्थक्ये। कौमारादीनामुपलक्षणञ्चैतत्। स्मरणानुपपत्तेरिति। यदि शरीरमेवात्मा स्यात्, तदा बाल्येऽनुभूतस्य विषयस्य वार्थक्ये स्मरणं न स्यात्, अनुभवाश्रयस्य बाल्यशरीरस्य वार्धक्येऽभावात्, अनुभव-स्मरणयोरेककर्त्तृकत्वनियमादन्यथा चैत्रेणानुभूतस्य मैत्रस्यापि स्मरणप्रसङ्गादिति भावः। ननु बाल्यशरीरं तदाऽस्त्येवेत्यत आह---शरीराणामिति। उपचयो---वृद्धिः। अपचयो ह्रासः। पूर्वशरीरं बाल्यादिशरीरम्। द्वितीयशरीरे युवादिशरीरे। संस्कार उत्पाद्यते इति। यद्यपि पूर्वपूर्व-शरीरनिष्ठसंस्कारेणोत्तरोत्तर-शरीरे संस्कारोत्पत्तावपि न स्मरणोपपत्तिर्बालकशरीरगतस्याऽनुभवस्य स्वजन्यसंस्कारवत्त्वसम्बन्धेन स्थाविरशरीरेऽभावात्, तथापि स्वप्रयोज्यसंस्कारवत्त्वसम्बन्धेन बाल्यशरीरगतस्यानुभवस्य स्थविरशरीरसत्त्वान्न स्मरणानुपपत्तिरिति भावः। परिहरति---अनन्तेति। प्रतिदिनमवयवोपचयैरुत्पन्नशरीराणामानन्त्यादिति भावः। अनेकसंस्कारव्यक्ति-कल्पनारूपगौरवज्ञानस्य शरीरात्मत्वनिश्चयोत्तरकालीनत्वेन पूर्वकालीनशरीरात्मत्वनिश्चयाप्रतिबन्धकत्वाददोषत्वमित्यत आह---एवमिति। न स्यादित्यत्र हेतुमाह---इष्टसाधनतेति। इदं ममेष्टसाधनमित्याकारक-ज्ञानस्येत्यर्थः। तद्धेतुत्वात् इच्छाद्वारा प्रवृत्तिहेतुत्वात्। तदानीं स्तन्यपानप्रवृत्त्यव्यवहितपूर्वकाले। स्मारकाभावादिति। इष्टसाधनताज्ञानं हि प्रवृत्तिकारणम्। तच्चाननुभूते पदार्थे नैव जायते। न च तदानीं तदनुभावकः कश्चित् त्वन्मते सम्भवति। न चैतेन देहेन कदाचित् पूर्वं स्तन्यपानं कृतमनुभूतं वा। तस्मात् प्रवृत्तेः पूर्वमिष्टसाधनताज्ञानाभावात् त्वन्मते स्तन्यपाने जातमात्रस्य प्रवृत्तिर्न स्यादिति भावः। स्वमते प्रवृत्त्युपपत्तिं समर्थयते---मन्मते त्विति। जन्मान्तरेति। सिद्धान्ते तु देहातिरिक्तेनात्मना पूर्वजन्मनि स्तन्यपाने इष्टसाधनत्वं बहुशोऽनुभूतम्। तस्य चास्मिन् जन्मनि स्मरणात् प्रवृत्तिरिति भावः। तदानीं---स्तन्यपानप्रवृत्त्यव्यवहितपूर्वकाले। अन्यदपि इष्टसाधनत्वातिरिक्तमपि। तथा च सर्वेषां जातिस्मरत्वापत्तिरिति भावः। उद्बोधकाभावादिति। अनुभवजनिताः संस्कारा उद्बुद्धाः सन्तः स्मृतिहेतवो भवन्ति। प्रकृते चान्यपदार्थ-विषयक-संस्काराणां किमप्युद्बोधकं नास्तीति नान्यत् स्मर्यते इति भावः। अत्र स्तन्यपानप्रवृत्त्यनुकूलेष्टसाधनतास्मरणे। अनायत्या अगत्या। जीवनादृष्टं प्राणधारकमदृष्टम्; अन्यस्यासम्भवादिति भावः। कल्प्यते अनुमीयते, अन्यथेष्टसाधनतास्मरणाभावेन स्तन्यपानादौ प्रवृत्त्यभावाद् जातमात्रस्य मरणप्रसङ्ग इति भावः। नन्वात्मनो नित्यत्वे सर्वमिदं स्यात्, तदेवं नाद्यापि सिद्धमित्यात्मनो नित्यत्वं साधयति---इत्थं चेति। स्तन्यपानप्रवृत्त्यनुकूलेष्टसाधनतास्मरणे च। संस्कारस्य स्तन्यपानप्रवृत्त्यनुकूलेष्टसाधनतास्मृतिजनकसंस्कारस्य। अनादितयेति। यथाऽस्मिन् जन्मनि जातमात्रस्य प्रवृत्त्यन्यथानुपपत्त्या पूर्वजन्मानुभूतमिष्टसाधनत्वज्ञानं कल्प्यते, तथा पूर्वजन्मनि जातमात्रस्य प्रवृत्तये तत्पूर्वजन्मानुभूतमिष्टसाधनत्वज्ञानं कल्प्यताम्। एवं तत्पूर्वपूर्वजन्मन्यपीति प्रवाहरूपेण संस्कारस्याऽनादित्वसिद्धिः। तथा च तदाश्रयस्याप्यनादित्वमिति भावः। अनादेः प्रागभावस्य नाशदर्शनादाह---भावस्येति। नाशासम्भवादिति। नाशं प्रति जन्यभावत्वेन हेतुत्वादनादेरात्मनो जन्यभावत्वाभावान्न नाश इति भावः। 

	करणत्वमिति। अत्र च करणत्वं व्यापारवत्कारणत्वरूपम्। तथा च चक्षुरादौ चक्षुः संयोगादिरूप-व्यापारवत्त्व-कारणत्वयोः सत्त्वात् करणत्वमिति भावः। कर्त्तृत्वमिति। पूर्वपक्षिणाऽतिरिक्तस्यात्मनोऽनङ्गीकारात् चक्षुरादीनामात्मत्वाङ्गीकारेण कृत्याश्रयत्वादिति भावः। ननु चक्षुरादिकं यदि करणं कर्त्तृ च स्यात्, तर्हि कर्त्तृकरणादीनां भेदव्यवहारो न स्यादित्यत आह---विरोध इति। तयोर्विभिन्नाधिकरणवृत्तित्वे इत्यर्थः। साधकाभावात्---प्रमाणाभावात्। अयमाशयः---यत् प्रमाणविपर्ययेण वर्त्तते, तत् विरुद्धं भवतु। यत् तु प्रमाणेन प्रतिपन्नं, तत् कथं विरुद्धं स्यात्? तथा चैकस्यापि चक्षुरादेः कर्त्तृत्वकरणत्वलक्षणोपाधेर्भेदात् कर्त्तृकरणादि व्यवहारभेद इति। कथं स्मृतिरिति। न कथमपीति भावः। हेतुमाह---अनुभवितुरिति। अभावात्---भवन्मतसिद्धस्यात्मनश्चक्षुषो नष्टत्वात्। अयमाशयः---अनुभवानुविधायितया तावदनुभवकार्या स्मृतिः। सोऽप्यनुभवो यद्यन्तरा किञ्चिदतिशयं नादध्यात्, चिरध्वस्तो न स्मृतिं जनयेत्, अनुत्पन्ननिरन्वयध्वस्तयोरव्यवहितपूर्वकालासत्त्वाविशेषात्। व्यापाररूपातिशयकल्पनायाञ्च तेनैवातिशयेनाव्यवहितपूर्वकालसत्त्वनिर्वाहः। अतिशयमप्यादधानः स्वसमानाश्रयमेवादधीत, अन्यत्राधानेऽन्येन दृष्यस्याऽन्येन स्मरणप्रसङ्गात्। तस्मात् स्मृतिसंस्कारानुभवाः समानाश्रया इति नियमः। तथा चेन्द्रियेषु चैतन्याश्रयेषु स्वीक्रियमाणेषु तेषामुपघातेऽन्धादीनां स्मरणादिर्न स्यात्, स्मरणादिसमवायिकारणस्यानुभवितुरभावादिति। ननु चक्षुर्नाशेऽपीन्द्रियान्तराणां श्रोत्रादीनां स्मृतिर्भविष्यतीत्यत आह---अन्येनानुभूतस्येति। तत्र हेतुमाह---अनुभवेति। सामानाधिकरण्येनेति। तदधिकरणवृत्तित्वं हि सामानाधिकरण्यम्। तच्च द्विविधं दैशिकं कालिकञ्च। दैशिकं सामानाधिकरण्यं वह्नि-धूमयोः। कालिकं त्वेककालावच्छेदेन-वर्तमानयोर्भिन्नदेशाधिकरणयोरपि घटपटयोः। कार्यकारणभावादिति। यत्र विषयतासम्बन्धेन यद्विषयकोनुभवस्तत्र तद्विषयक-स्मरणोत्पत्तिरिति विषयतयैकः कार्यकारणभावः। एवं समवायेन चैकः। अत्र तु समवायघटिसामानाधिकरण्येन तयोर्हेतुमद्भाव इति सूचयितुं सामानाधिकरण्येनेत्युक्तम्। तथा चात्मत्वाभिमते चेन्द्रियान्तरेऽनुभवान्न स्मरणमिति भावः॥ 48 ॥




<1-49>

	मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्। 
	धर्माधर्माश्रयोऽध्यक्षो विशेषगुण-योगतः॥ 49 ॥

 
	ननु चक्षुरादीनां चैतन्यं मास्तु, मनसस्तु नित्यस्य चैतन्यं स्यात्, अत आह---मनोऽपीति। न तथा---न चेतनम्। ज्ञानादीति। मनसोऽणुत्वात् प्रत्यक्षे च महत्त्वस्य हेतुत्वान्मनसि ज्ञानसुखादि-सत्त्वे तत्प्रत्यक्षानुपपत्तिरित्यर्थः। यथा च मनसोऽणुत्वं तथाग्रे वक्ष्यते॥ 

	नन्वस्तु विज्ञानमेवात्मा। तस्य स्वतःप्रकाशरूपत्वाच्चेतनत्वम्। ज्ञानसुखादिकन्तु तस्यैवाकारविशेषः। तस्यापि भावत्वादेव क्षणिकत्वात्। पूर्वपूर्वविज्ञानस्योत्तरोत्तर-विज्ञान-हेतुत्वात् सुषुप्त्यवस्थायामप्यालयविज्ञानधारा निराबाधैव, मृगमद-वासना-वासित-वसन इव पूर्वपूर्व-विज्ञानजनित-संस्काराणामुत्तरोत्तरविज्ञाने संक्रान्तत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न, तस्य जनगद्विषयकत्वे सर्वज्ञत्वापत्तिः, यत्किञ्चिद्विषयकत्वे विनिगमनाविरहः, सुषुप्तावपि विषयावभास-प्रसङ्गाच्च, ज्ञानस्य सविषयत्वात्। तदानीं निराकारा चित्सन्ततिरनुवर्त्तत इति चेत्। न तस्याः प्रकाशत्वे प्रमाणाभावात्, अन्यथा घटादीनामपि ज्ञानत्वापत्तिः। न चेष्टापत्तिः, विज्ञान-व्यतिरिक्त-वस्तुनोsभवादिति वाच्यम्, घटादेरनुभूयमानस्याऽपलपितुमशक्यत्वात्। आकारविशेष एवाऽयं विज्ञानस्येति चेत्। न। किमयमाकारोऽतिरिच्यते विज्ञानात्? तर्हि समायातं विज्ञान-व्यतिरिक्तेन। नातिरिच्यते चेत्, तर्हि समूहालम्बने नीलाकारोऽपि पीताकारः स्यात्, स्वरूपतो विज्ञानस्याऽविशेषात्। अपोहरूपो नीलत्वादिर्विज्ञानधर्म इति चेत्। न, नीलत्वादीनां विरुद्धानामेकस्मिन्नसमावेशात्; इतरथा विरोधावधारणस्यैव दुरुपपादत्वात्। न वा वासना-संक्रमः सम्भवति, मातृ-पुत्रयोरपि वासनासंक्रम-प्रसङ्गात्। न चोपादानोपादेयभावो नियामक इति वाच्यम्, वासनायाः- संक्रमासम्भवात्। उत्तरस्मिन् उत्पत्तिरेव संक्रम इति चेत्। न। तदुत्पादकाभावात्। चितामेवोत्पादकत्वे संस्कारानन्त्य-प्रसङ्गः। क्षणिकविज्ञानेष्वतिशय-विशेषः कल्प्यत इति चेत्। न, मानाभावात्, कल्पनागौरवाच्च। एतेन क्षणिक-शरीरेष्वेव चैतन्यं प्रत्युक्तं, गौरवादतिशये मानाभावाच्च। बीजादावपि सहकारिसमवधानासमवधानाभ्यामेवोपपत्तेः कुर्वद्रूपत्वाकल्पनात्॥ 

	अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा, "अविनाशी वा अरेऽयमात्मा"(वः 4-5-14) "सत्यं ज्ञानमनन्तं ब्रह्म" (तैः आः ब्रः 1) इत्यादिश्रुतेश्चेति चेत्। न, तस्य सविषयत्वासम्भवस्य दर्शितत्वात्, निर्विषयस्य ज्ञानत्वे मानाभावात्; सविषयकत्वस्याप्यननुभवात्। अतो विज्ञानादिभिन्नो नित्य आत्मेति सिद्धम्। `सत्यं ज्ञान' मिति ब्रह्मपरं, जीवे तु नोपयुज्यते। ज्ञानाज्ञानसुखित्वादिभिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः, अन्यथा बन्धमोक्ष-व्यवस्थानुपपत्तेः। योऽपीश्वराभेदबोधको वेदः, सोऽपि तदभेदेन तदीयत्वं प्रतिपादयन् स्तौति, अभेदभावनयैव यतितव्यमिति वदति। अत एव "सर्व एत आत्मानः समर्पिता" (बृः 2।5)इति श्रूयते। मोक्षदशायामज्ञान-निवृत्तावभेदो जायत इत्यपि न, भेदस्य नित्यत्वेन नाशासम्भवात्, भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव। न च द्वित्वमपि नश्यतीति वाच्यम्, तव निर्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवद् द्वित्वाभावेऽपि व्यक्तिद्वयात्मकौ ताविति सुवचत्वात्। मिथ्यात्वाभावोऽधिकरणात्मकस्तत्र सत्यत्वमिति चेत्। एकत्वाभावो व्यक्तिद्वयात्मको द्वित्वमित्यप्युच्यताम्। प्रत्येकमेकत्वेऽपि पृथिवीजलयोर्न गन्ध इति इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात्। योऽपि तदानीमभेदप्रतिपादको वेदः, सोऽपि निर्दुःखत्वादिना साम्यं प्रतिपादयति, सम्पदाधिक्ये `पुरोहितोऽयं राजा संवृत्त इतिवत्। अत एव "निरञ्जनः परमं साम्यमुपैती"ति (मुः 3।3) श्रूयते। ईश्वरोऽपि न ज्ञानसुखात्मा, किन्तु ज्ञानाद्याश्रयः; "विज्ञानमानन्दं (वृः 3।9।28) ब्रह्मे"त्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तिः, "यः सर्वज्ञः सर्ववित्" (मुः 1।1।9)इत्याद्यनुरोधात्। आनन्दमित्यस्याप्यानन्दवदित्यर्थः; अर्श आदित्वान्मत्वर्थीयोऽच्-प्रत्ययः, अन्यथा पुंलिङ्गत्वापत्तेः। आनन्दोऽपि दुःखाभावे उपचर्यते, भाराद्यपगमे सुखी संवृत्तोऽहमितिवत्। अस्तु वा तस्मिन्नानन्दो न त्वसौ आनन्दः, `असुख'मिति श्रुतेः। न विद्यते सुखं यस्येति कुतो नार्थ इति चेत्। न। क्लिष्टकल्पनापत्तेः, प्रकरणविरोधादानन्दमित्यत्र मत्वर्थीयाच्-प्रत्ययविरोधात्, "आनन्दं ब्रह्मणो विद्यादि"त्यत्र भेदस्य स्पष्टत्वाच्चेति संक्षेपः॥ 

	एतेन---प्रकृतिः कर्त्री, पुरुषस्तु पुष्करपलाशवन्निर्लेपः, किन्तु चेतनः। कार्यकारणयोरभेदात् कार्यनाशे सति कार्यरूपतया तन्नाशोऽपि न स्यादित्यकारणत्वं तस्य, बुद्धिगत-चैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनम्। बुद्धिश्च प्रकृतेः परिणामः। सैव महत्तत्वमन्तःकरणमित्युच्यते। तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ। तस्या एवेन्द्रिय-प्रणालिकया परिणतिर्ज्ञानरूपा घटादिना सम्बन्धः। पुरुषे कर्त्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात्। ममेदं कर्तव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया तत्प्रतिबिम्बादतात्त्विको दर्पणस्येव मुखोपरागः। इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणति-भेदस्तात्त्विको निश्वासाभिहत-दर्पणस्येव मलिनिमा। कर्त्तव्यमिति व्यापारांशः  तेनांशत्रयवती बुद्धिः। तत्परिणामेन ज्ञानेन पुरुषस्याऽतात्विकः सम्बन्धो दर्पणस्य मलिनिम्नेव मुखस्योपलब्धिरुच्यते। ज्ञानवत् सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्मा अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः॥  न च बुद्धिश्चेतना परिणामित्वादिति मतमपास्तम्। कृत्यदृष्ट-भोगानामिव चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्च। चेतनोऽहं करोमीति प्रतीतिश्चैतन्यांशे भ्रम इति चेत्, कृत्यंशेऽपि किं नेष्यते। अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्वमसंसारापत्तिः। नन्वचेतनायाः प्रकृतेः कार्यत्वाद् बुद्धेरचेतनत्वं, कार्यकारणयोस्तादात्म्यादिति चेत्। न। असिद्धेः, कर्त्तुर्जन्यत्वे मानाभावात्, वीतरागजन्मादर्शनादनादित्वम्, अनादेर्नाशासम्भवान्नित्यत्वम्। तत् किं प्रकृत्यादि-कल्पनेन? न च "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते॥" इत्यनेन विरोध इति वाच्यम्। प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैरिच्छादिभिः कर्त्ताऽहमेवेत्यस्य तदर्थत्वात्। `तत्रैवं सति कर्त्तारमात्मानं केवलन्तु यः' इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति संक्षेपः॥ 

	धर्माधर्माश्रय इति। आत्मेत्यनुषज्यते। शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्तरे भोगानुपपत्तेः। विशेषगुणयोगत इति। योग्य-विशेषगुणस्य ज्ञान-सुखादेः सम्बन्धेनात्मनः प्रत्यक्षत्वं सम्भवति, न त्वन्यथा; अहं जाने, अहङ्करोमीत्यादि-प्रतीतेः॥ 49 ॥
 
	चैतन्यं ज्ञानवत्त्वं कर्त्तृत्वमिति यावत्। नित्यस्येति। तथा च स्मृत्यादिसमवायिकारणस्याऽनुभवितुर्मनसः सत्त्वान्नानुपपत्तिः स्मरणादेरिति भावः। तत्प्रत्यक्षानुपपत्तिः---ज्ञानादिप्रत्यक्षानुपपत्तिः, स्वाश्रयसमवायेन तत्र महत्त्वाभावादिति भावः। ननु मनसोऽणुत्वे ज्ञानादीनां प्रत्यक्षानुपपत्तिः स्यात्। न च मनसोऽणुत्वं, मध्यमपरिमाणत्वादित्यत आह---यथा चेति। अग्रे---मनोवादे। 

	न्यायलीलावतीमनुस्मरन् योगाचाराभिमतं विज्ञानात्मवादं निराकर्त्तुमुपक्रमते---नन्वस्त्विति। विज्ञानं---आलयविज्ञानम्। द्विविधं विज्ञानं प्रवृत्तिविज्ञानमालयविज्ञानं चेति। तत्राऽयं घट इत्याकारकमिन्द्रियादि-जन्यं विज्ञानं प्रवृत्तिविज्ञानम्। अहमित्याकारकमालयविज्ञानम्। तदेवात्मा। तथा चोक्तं---तत् स्यादालयविज्ञानं यद् भवेदऽहमास्पदम्। तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत्॥ इति। स्वतःप्रकाशरूपत्वात् स्वपरव्यवहारे स्वातिरिक्तानपेक्षत्वात्। अयं भावः---विज्ञानं चेद् विषयप्रकाशकम्, ततस्तदप्रत्यक्षं सन्नार्थं प्रकाशयितुमर्हति। तत्कीर्त्तितं कीर्त्तिना---अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति। तच्चेद् विज्ञानान्तरेण प्रतीयेत, तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति। एवं तत्तदित्यनवस्था। तस्मादनवस्थाभयेन तस्य स्वप्रकाशत्वमास्थेयमिति। आकारविशेष इति। विज्ञानवादिनां नये विज्ञानमेव तत्त्वम्, न बाह्यम्, तदसम्भवात्। स हि बाह्योऽर्थः परमाणुस्तावन्न भवितुमर्हति, परमाणूनामतीन्द्रियत्वादप्रत्यक्षप्रसङ्गात्। नापि तत्समूहाः, महत्त्वाभावात् तथैवाप्रत्यक्षापत्तेः। अपि च सहोपलम्भनियमादपि विषयविज्ञानयोरभेद आपतति। यद् येन नियतसहोपलम्भनं तत् ततो न भिद्यते, यथेकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः। नियतसहोपलम्भश्चार्थो विज्ञानेन। तस्मात्तेनापि विज्ञानाभिन्नेन भवितव्यम्। तदुक्तं----सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये॥ इति। तस्माद् विज्ञानमेवानादिवासनावैचित्र्यात् स्वप्रत्ययासादितात् कदाचिद् ज्ञानाकारं जायते, कदाचिच्च सुखाकारमिति भावः। न च ज्ञानसुखादीनां विज्ञानाकारत्वेऽहमिति प्रत्ययः स्यान्न त्विदमितीति वाच्यं, विज्ञानाकारत्वेऽपि भ्रान्त्या बहिर्वदवभासात्। तस्य---विज्ञानस्य। भावत्वात्---सत्त्वात्, अर्थक्रियाकारित्वादिति यावद्; यत् सत्, तत् क्षणिकमिति व्याप्तेः। तदुक्तं ज्ञानश्रिया---यत् सत् तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमीति। तथा हि---स्थिरो भावो युगपत्सकलकार्यकरण-समर्थश्चेत् युगपत् सर्वं कुर्यात्, समर्थस्य क्षेपायोगात्। क्रमवत् सहकारिलाभात् क्रमेण करोतीति चेत्, तत्रेदं वक्तव्यम्। सहकारिणः स्थिरस्योपकारं कुर्वन्ति नो वा? नोचेत्, नापेक्षणीयास्ते, अकिञ्चित् कुर्वतां तेषां तादर्थ्यायोगात्। उपकारकत्वपक्षे सोऽयमुपकारोऽतिशयात्मा भावात् भिद्यते न वा। आद्ये आगन्तुकस्यैव तस्योपकारस्य क्षणिकस्य कारणत्वम्, न स्थिरस्य भावस्य, उपकारान्वयव्यतिरेकानुविधायित्वात् कार्यस्य। अथ भावादभिन्नोऽतिशयस्तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तोऽन्यश्चातिशयात्मा कुर्वद्रूपत्व-पदवाच्यो जायते इति सिद्धमर्थक्रियाकारिणो भावस्य क्षणिकत्वमिति। क्षणिकत्वं द्वितीयक्षणवृत्ति-ध्वंसप्रतियोगित्वम्, एतन्मते वस्तुमात्रस्यैव क्षणमात्र स्थायित्वात्। ननु क्षणिकश्चेदात्मा, स्मृत्यनुपपत्तिस्तदवस्थैव, अनुभवितुर्विज्ञानस्य नाशात्, सुषुप्तौ विज्ञानाभावप्रसङ्गश्च, पूर्वविज्ञानस्य क्षणिकत्वेन नाशात्, विज्ञानान्तरस्योत्पादकाभावादत आह---पूर्वपूर्वेति। यद्यपि विज्ञानं नश्यति, तथापि तस्माद् विनश्यद्विज्ञानात् तदुत्तरक्षणे विज्ञानानन्तरं समानजातीयमुत्पद्यते, पूर्वविज्ञानस्योत्तरविज्ञानजनकत्व-स्वाभाव्यात्। तथा चैतन्मते पूर्वविज्ञानमात्रस्यैवोत्तरविज्ञानजनकत्वात् सुषुप्तौ पूर्वविज्ञाननाशेऽपि पूर्वविज्ञानोत्पन्न-विज्ञानान्तरस्य सत्त्वात् स्मरणादेर्नानुपपत्तिरिति भावः। नन्वेवं पूर्वविज्ञानस्यानुभवितुर्नाशे तदाश्रित-संस्कारस्यापि नाशात् कालान्तरे स्मरणं न स्यात्, अनुभव-संस्कार-स्मृतीनामेकाधिकरणकत्व-नियमादन्यथा कृतप्रणाशाकृताभ्यागमदोष- प्रसङ्गादित्याशङ्कां परिहरति---मृगमदेति। यथा ह्येकस्मिन् वस्त्रपुटे रक्षितेऽपि मृगमदे सर्वाण्येव वस्त्राणि मृगमदवासनावासितानि भवन्ति। तत् कस्मात्? मृगमदवासनायास्तत्र तत्र संक्रान्तत्वात्। तथैव पूर्वपूर्वविज्ञानोत्पन्नाः संस्कारा उत्तरोत्तरस्मिन् विज्ञाने संक्रमन्ते इति न स्मृत्यनुपपत्तिः। न चान्यानुभूतस्यान्येन स्मरणासम्भव इति वाच्यम्। उपादानोपादेयभावरहिते वासनासंक्रमाभावेऽप्युपादानोपादेयभावयुक्तस्य तथा दर्शनात्। उक्तं हि---"यस्मिन्नेव हि सन्तान आहिता कर्मवासना। फलं तत्रैव बध्नाति कार्पासे रक्तता यथे"तीति भावः। सर्वविषयकस्य विज्ञानस्यात्मत्वमभिप्रेतमनियतैकविषयकस्य वेति विकल्प्याद्ये दूषणमाह---तस्येति। विज्ञानस्येत्यर्थः। जगद्विषयकत्वे इति। सर्वविषयकत्वे इत्यर्थः। सर्वविषयकविज्ञानस्यात्मत्वे इति यावत्। सर्वज्ञत्वापत्तिरिति। यद्यपि सर्वविषयकज्ञानत्वं न सर्वज्ञत्वं, सर्वविषयकज्ञानवत्त्वस्यैव तत्त्वात्, तथापि सर्वविषयकविज्ञानात्माना स्वस्य सर्वविषयकत्वग्रहणात् सर्वज्ञत्वम्। न चैषः सर्वज्ञः। तस्मात् सर्वविषयकविज्ञानात्मन आत्मत्वं न युक्तमिति भावः। द्वितीये दूषणमाह---यत्किञ्चिदिति। अनियतैकविषयकत्वे इत्यर्थः। विनिगमनाविरह इति। एकतरपक्ष-साधक-युक्त्यभाव इत्यर्थः। तथा च किंविषयं विज्ञानमात्मा, किंविषयं नेति निर्णयाभावादनियतैकविषयकविज्ञानात्मनो नात्मत्वसिद्धिरिति भावः। उभयपक्ष-साधारणं दोषमाह---सुषुप्तावपीति। सर्वविषयकविज्ञानरूपस्यानियतैकविषयकविज्ञानरूपस्य वात्मनः स्वप्रकाशत्वाभ्युपगमात् सुषुप्तावपि तत्प्रकाशे युक्तः। न हि स्वप्रकाशस्य विज्ञानात्मनः कदाचित् प्रकाशः कदाचिच्चाप्रकाशः, घटादिवत् परप्रकाश्यत्वापत्तेः। तस्मात् तस्य सदैव प्रकाशमानत्वमभ्युपगमनीयम्। प्रकाशमाने च तस्मिन् तद्विषयस्याप्रकाशो नैव युज्यते। न हि प्रकाशसम्बद्धस्याप्रकाशो दृश्यते उपपद्यते वा। प्रकाशसम्बद्धस्याप्रकाशे कदापि तत्प्रकाशो न स्यात्। तस्मात् सुषुप्तावपि विषयप्रकाशो दुनिर्वार इति भावः। ननु विज्ञानस्य स्वप्रकाशत्वात् सुषुप्तौ तत्प्रकाशः स्यात्, अस्वप्रकाशस्य विषयस्य प्रकाशस्तु कथमिति चेत्, तत्राह---ज्ञानस्येति। विज्ञानस्यात्मत्वाभिमतस्येत्यर्थः। सविषयत्वादिति। तथा च सविषयस्य विज्ञानस्यात्मत्वे विषयस्फुरणं नैव वारणीयम्। न हि विषयस्फुरणं विना सविषयस्य विज्ञानस्य स्फुरणं सम्भवति, सर्वस्यैव हि ज्ञानस्य प्रत्यात्मं सविषयकत्वेनैवानुभूयमानत्वादिति भावः। तदानीं सुषुप्तौ। निराकारा निर्विषया। चित्सन्ततिः विज्ञानसन्ततिः। पूर्वपूर्वक्षणिकविज्ञानादुत्तरोत्तरं यत् क्षणिकविज्ञानं जायते, सैव विज्ञानधारेति चित्सन्ततेरिति विज्ञानसन्तान इति च बौद्धैरभिधीयते। तृतीये दूषणमाह---तस्या इति। चित्सन्ततेरित्यर्थः। प्रकाशत्वे---ज्ञानत्वे। ज्ञानत्वस्य सविषयकत्व-व्याप्यत्वात्, तथैव प्रत्यात्ममनुभूयमानत्वादिति भावः। अन्यथा---निर्विषयस्यापि ज्ञानत्वे। ज्ञानत्वापत्तिरिति। घटादीनां निर्विषयत्वाविशेषादिति भावः। नन्वेतन्मते वस्तुमात्रस्यैव विज्ञानस्वरूपत्वाद् घटादीनां विज्ञानस्वरूपत्वमिष्टमित्याशङ्क्य समाधत्ते---घटादेरिति। विज्ञानातिरिक्तत्वेनेत्यादिः। नन्विमे घटादयो न सन्तीति नेत्युच्यते। अपि त्वनादिवासनावैचित्र्याद् विज्ञानमेव बाह्याकारतामापन्नं घटादिबाह्यविषयरूपेणानुभूयते, ज्ञानज्ञेययोः सहोपलम्भाद् वास्तवभेदासम्भवात्। उक्तं हि---"सहोपलम्भनियमादभेदो नीलतद्धियो"रिति। तस्मादनुभूयमाना घटादयो विज्ञानस्यैवाकारविशेषाः स्वीकर्त्तव्या इत्याह---आकारविशेष इति। आकारस्य विज्ञानातिरिक्तत्वमनतिरिक्तत्वं वेति विकल्प्याद्ये दूषणमाह---तर्हीति। समायातम्---सिद्धम्। विज्ञानातिरिक्ताकारस्वीकारे इत्यर्थः। द्वितीये दूषणमाह---समूहालम्बन इति। अयं नीलः, अयं पीत इति नीलपीतोभयविषयके एकस्मिन् ज्ञाने इत्यर्थः। नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानं समूहालम्बनम्। विशेषणद्वयदानात् `धवखदिरौ द्वौ' `खड्गी चैत्रः कुण्डली'ति ज्ञानयोः समूहालम्बनत्वं निराकृतम्। संशये तु नानाप्रकारतानिरूपितैकविशेष्यतायाः सत्त्वान्न समूहालम्बनत्वम्। स्यादिति। यथा हि नीलाकारो विज्ञानादभिन्नः, एवं पीताकारोऽपि। तथा च नीलाकारात्मकविषयज्ञानाभिन्नस्य पीताकारस्य नीलाभिन्नत्वम्, तदभिन्नाभिन्नस्य तदभिन्नत्वनियमात्। तेन नील-पीतयोरभेद इति भावः। उपलक्षणं चैतत्, विरुद्धविषयकत्वेन विरुद्धधर्माध्यासाद् ज्ञानस्याप्येकस्य भेदप्रसङ्गः। ननु बाह्यस्यैवंविध-विरुद्ध धर्मसंसर्गाद् भयं, विरुद्धधर्माध्यासेऽप्यभेदेऽर्थक्रियाचेतनप्रवृत्त्यादीनां सङ्करप्रसङ्गात् विवेचनानुपपत्तिप्रसङ्गाच्च। न तु विज्ञानस्येति चेत्। न। विरुद्धधर्माध्यासेऽपि ज्ञानस्याभेदे प्रतिभासनियमाभावप्रसङ्गात्। अविशेषात् नीलपीताकार-विज्ञानस्यैकत्वात्। ननु नीलाकारः पीताकारश्चाभिन्न एव, भेदप्रतीतिस्तु नीलपीतधर्मयोर्नीलत्वपीतत्वयोर्भेदात्। न च तयोरपि नीलत्वपीतत्वयोर्विज्ञानस्वरूपत्वादभेद इति वाच्यम्। नीलत्वादेरपोहरूपस्यापारमार्थिकस्य पारमार्थिकविज्ञानाभेदासम्भवादित्यभिप्रायवान् शङ्कते---अपोहरूप इति। अनीलव्यावृत्तिरूप इत्यर्थः। बौद्धैर्हि नित्यानेकसमवेतरूपा जातिर्नाङ्गीक्रियते। अपि तु नीलप्रतीतावनीलव्यावृत्तिदर्शनादतद्व्यावृत्तिरूपा सा स्वीक्रियते। एवञ्चानीलव्यावृत्तिर्हि नीलत्वमपीतव्यावृत्तिश्च पीतत्वमिति फलितम्। तथा च नीलपीताभिन्ने विज्ञाने नीलत्व-पीतत्वयोर्विरुद्धधर्मयोः सत्त्वात् तयोर्भेदप्रतीतिरिति भावः। इतरथा विरुद्धनीलत्वादीनामेकत्र समावेशे। यत् पूर्वमुक्तं---पूर्वपूर्वविज्ञानसंस्कारा उत्तरोत्तरविज्ञाने समुत्पद्यन्त इति, तमेव वासनासंक्रमं मुख्यतया दूषयति---न वेति। अन्यानुभवस्याऽन्यत्र स्मरणजननासम्भवात्, अनुभवस्मरणयोः सामानाधिकरण्येनैव कार्यकारणभावादिति भावः। वैयधिकरण्ये कार्यकारणभावाङ्गीकारे दोषमाह---मातृपुत्रयोरिति। पूर्वालयविज्ञानस्योत्तरालयविज्ञानहेतुत्वाद् यथा पूर्वालयविज्ञाननिष्ठः संस्कार उत्तरालयविज्ञाने संक्रामति। तथा मातृविज्ञानस्य पुत्रविज्ञानहेतुत्वान्मातृविज्ञाननिष्ठसंस्कारस्य पुत्रविज्ञाने संक्रमः स्यात्। न चेयमिष्टापत्तिः, मात्रानुभूतस्य गर्भस्थेन तनयेन स्मरणप्रसङ्गादिति भावः। ननु यत्रोपादानोपादेयभावस्तत्रोपादाननिष्ठसंस्कारस्योपादेये संक्रमः, नान्यत्र। मातृविज्ञानं तु पुत्रविज्ञानस्य नोपादानं, कार्याव्यवहितपूर्ववृत्ति-कार्यसजातीयस्यैवोपादानत्वाद् मातृविज्ञानस्य मातृत्वपुत्रत्वरूपविरुद्धधर्माश्रयत्वेन पुत्रसजातीयत्वाभावात्। तत् कथं मातृविज्ञाननिष्ठसंस्कारस्य पुत्रविज्ञाने संक्रमः? कथं वा मात्रानुभूतस्य पुत्रेण स्मरणमित्याशङ्क्य निरस्यति---न चेति। नियामक इति। वासनासंक्रमप्रयोजक इत्यर्थः। ननु सम्भवति वासनासंक्रमे उपादानोपादेयभावस्तन्नियामको भवेत्। न चैषः सम्भवति, स्मृतिहेतुभूतायास्तस्या गुणत्वात्, गुणस्य च निष्क्रियत्वेन संक्रमायोगादित्याशयेन परिहरति---वासनाया इति। संक्रमासम्भवादिति। गुणभूताया वासनाया निष्क्रियत्वात्, गुणिनं विहाय गुणभूतायास्तस्याः सञ्चारासम्भवादिति भावः। गूढाशयमाविष्कुर्वन् वासनासंक्रममुपपादयति---उत्तरस्मिन्निति। तदुत्पादकेति। वासनोत्पादकेत्यर्थः। न ह्युत्पादकं विना कस्यचिदुत्पत्तिः। न च पूर्वविज्ञानमेव तदुत्पादकं, तस्य नष्टत्वात्, उत्तरविज्ञानस्य च सहभुवः सव्येतरविषाणयोरिव हेतुत्वायोगात्। नापि पूर्वविज्ञानसंस्कारः, तस्यापि पूर्वविज्ञानेन सह नाशात्, अन्यस्य चाभावादिति भवः। ननीत्तरविज्ञानोत्पत्तिकाले पूर्वविज्ञानस्य नाशेऽपि तस्यैव तत्कारणत्वं युक्तम्, तस्य तदव्यवहितपूर्ववर्त्तित्वात्, अव्यवहितपूर्ववर्तिन एव कारणत्वात्। न च क्षणिकस्य विज्ञानस्य कार्यकालवृत्तित्वान्न कारणत्वमिति वाच्यम्, अकार्यकालवृत्तीनामपि कारणत्वदर्शनादित्याशयमाविष्कुर्वन् परिहरति---चितामेवेति। विज्ञानानामेवेत्यर्थः। संस्कारानन्त्येति। अयं भावः---न ह्यनुभवोत्तरमेव स्मरणम्, बहूनां दिन-मास-वर्षाणां व्यवधानेऽपि स्मरणदर्शनात्। यदा दिनमासादिव्यवधानेन स्मरणम्, तदानुभवादाच स्मृतेः प्रतिक्षणं क्षणिकात्पूर्वपूर्वविज्ञानात् तदनन्तरानन्तरक्षणेषु संस्कारोत्पत्तिः कल्पनीयेति संस्कारानन्त्यम्, विज्ञानानामानन्त्यात् क्षणिकत्वाच्चेति भावः। ननु प्रतिविज्ञानं संस्कारजनकत्वाभ्युपगमे संस्कारानन्त्य-कल्पनागौरवेऽपि यादृशविज्ञानव्यक्तौ स्मरणमनुभवसिद्धं तत्-स्मरणानुकूला काचिच्छक्तिः तत्पूर्वविज्ञानव्यक्तावेव स्वीकरणीया, तेन न संस्कारानन्त्यप्रसङ्ग इत्याह---क्षणिकविज्ञानेष्विति। अतिशयः शक्तिः। मानाभावादिति। स्मरणानुकूला सा शक्तिः स्मरणपूर्वविज्ञानेष्वेव जायते, नान्यविज्ञानेष्वित्यत्र नियामकाभावादित्यर्थः। निरपेक्षात् पूर्वविज्ञानात् स्मरणानुकूला शक्तिर्जायते चेत्, सर्वत्र जायेत, नोचेन्न जायेत, न तु क्वचिज्जयेत, निरपेक्षकारणसत्तायाः सर्वत्राविशेषादिति भावः। कल्पनागौरवादिति। बौद्धमते सन्मात्रस्य क्षणिकतया विज्ञानभेदकल्पने स्मरणव्यक्तिभेदेन शक्तिभेदकल्पने तत्प्रागभावध्वंसादिकल्पने च गौरवादित्यर्थः। ननु क्षणिकविज्ञानस्यात्मत्वाभावेऽपि क्षणिकशरीरस्यैवात्मत्वं स्यादिति चेत्तत्राह---एतेनेति। वक्ष्यमाणदोषेणेत्यर्थः। चैतन्यं ज्ञानवत्त्वमात्मत्वमिति यावत्। गौरवादिति। स एवायमिति-प्रत्यभिज्ञानाद् देहस्थिरत्व-निश्चयेऽपि प्रतिक्षणं तद्भेदकल्पने स्मरणजनकानन्तशक्ति-तत्प्रागभाव-ध्वंसकल्पने च गौरवादित्यर्थः। ननु यदा यदा स्मरणं, तदैव तच्छरीरेष्वेकैव शक्तिः कल्पनीया, नातोऽनन्तरशक्तिकल्पनागौरवमिति चेत्, तत्राह---अतिशय इति। मानाभावात्---प्रमाणाभावात्। ननु न प्रमाणाभावः, क्षेत्रस्थबीजादङ्कुरकार्यान्यथानुपपत्तेरेव प्रमाणत्वात्, अन्यथा कुसूलस्थबीजादप्यंकुरोत्पत्तिप्रसङ्गात्, न चैवम्। अतोऽङ्कुरत्वावच्छिन्नं प्रति फलोपधायके क्षेत्रस्थबीजे एव कारणतावच्छेदकः कश्चिदतिशयः कुर्वद्रूपत्वपदवेदनीयः स्वीकर्त्तव्यः। एवञ्च क्षणिकविज्ञाने क्षणिकशरीरे वा कुर्वद्रूपत्वेनैव वासनोत्पादकत्वं वाच्यमिति चेत्, तत्राह---बीजादावपीति। समवधानं----सम्बन्धः। उपपत्तेः---क्षेत्रस्थबीजादङ्कुरोत्पत्तिर्न कुसूलस्थबीजादिति नियमोपपत्तेः। कुर्वद्रूपत्वाकल्पनादिति। कुसूलस्थबीजादिषु धरणीसलिलसंयोगादिरूप-सहकार्यभावादेवांकुराभावोपपत्तेः कुर्वद्रूपत्वं तद्रूपेण जनकत्वञ्च न कल्पनीयम्, प्रमाणाभावादिति भावः॥ 

	वेदन्ती शङ्कते---अस्तु तर्हीति। क्षणिकविज्ञाने---क्षणिकविज्ञानस्यात्मत्वे। नित्यविज्ञानं त्रिकालाबाध्यस्वप्रकाशचैतन्यम्। न च विज्ञानस्य नित्यत्वे ज्ञानरूपत्वे च मानाभावः, श्रुतेस्तत्र प्रमाणत्वादित्याह---अविनाशीति। तत्र प्रथमश्रुत्या विज्ञानस्य नित्यत्वं, द्वितीयश्रुत्या नित्यत्वं ज्ञानरूपत्वञ्च दर्शितम्। तस्य---नित्यविज्ञानस्य। दर्शितत्वादिति। "तस्य जगद्विषयकत्व" इत्यादि-ग्रन्थेन दर्शितत्वादित्यर्थः। तथा च सर्वविषयक-नित्यविज्ञानस्यात्मत्वे सर्वज्ञत्वापत्तिः, यत्किञ्चिद्विषयक-नित्यविज्ञानस्यात्मत्वे विनिगमनाविरहः, तस्मात् सविषयकविज्ञानस्यात्मत्वं नैव युक्तमिति भावः। ननु निर्विषयं नित्यविज्ञानमेवात्मेति चेत्, तत्राह---निर्विषयस्येति। 
मानाभावादिति। अनुभूयते हि ज्ञानं सविषयकं यद् यज् ज्ञानं तत् सर्वं सविषयकमिति। न हि निर्विषयस्य ज्ञानस्य क्वचिदनुभवोऽस्ति, येन निर्विषयमपि ज्ञानं स्यात्। तथा च ज्ञानत्वस्य सविषयत्वव्याप्यत्वाद् व्यापकं सविषयत्वं निर्विषयक-नित्यज्ञानाद् व्यावर्त्तमानं तस्य ज्ञानत्वमपि व्यावर्त्तयतीति न निर्विषयक-नित्यविज्ञानस्यात्मत्वसिद्धिरिति भावः। ननु सर्वविषयकविज्ञानं यत्किञ्चिद्विषयकं वा विज्ञानमात्मेति न ब्रूमः, किन्तु सविषयकविज्ञानमात्मेति ब्रूमः, अतो नोक्तदोषावकाश इति चेत्तत्राह---सविषयकत्वस्यापीति। अननुभवादिति। सविषयकस्य नित्यविज्ञानस्यात्मत्वे सविषयकत्वेन तदनुभवः स्यात्, घटस्य ज्ञानमित्याद्यनुभववत्। नच तथा। न ह्यात्मा घटादिविषयकोऽपि तु घटादिविषयकज्ञानवानित्येवानुभवादिति भावः। अतः---सविषयक-नित्यविज्ञानस्यात्मत्वासम्भवात्। नन्वेवं जीवस्य विज्ञानादिभिन्नत्वे सत्यादिश्रुतिविरोधः, तत्रात्मनो विज्ञानरूपत्वाभिधानादिति चेत्, तत्राह---सत्यं ज्ञानमिति। ब्रह्मपरं ब्रह्मपदसामानाधिकरण्यात् तात्पर्येण ब्रह्मस्वरूपप्रतिपादकम्। तथा चेयं ब्रह्मपरा श्रुतिर्ब्रह्मणो ज्ञानरूपत्वं प्रतिपादयन्त्यपि जीवस्य ज्ञानरूपत्वं न प्रतिपादयति, तत्र तत्तात्पर्याभावात्। तस्मान्न श्रुतिविरोध इति भावः। ननु जीव-ब्रह्मणोरैक्याज जीवस्य ज्ञानस्वरूपत्वमित्यतो जीव-ब्रह्मणोर्भेदं साधयति---ज्ञानाज्ञानेति। सुखित्वादीत्यादिना दुःखित्वपरिग्रहः। कस्यचित् जीवस्य ज्ञानं  कस्यचिच्चाज्ञानं कस्यचित् सुखं कस्यचिच्च दुःखमिति भावः। भेदसिद्धाविति। यद् युगपद्विरुद्धधर्माध्यस्तं, तन्नानेति नियमाद् ज्ञानाज्ञानादीनां विरुद्धधर्माणामेकत्र समवायादिति भावः। सुतरामिति। एकस्येश्वरस्याऽनेकजीवाभेदासम्भवात्, एकत्वानेकत्वयोरेकत्र विरोधादिति भावः। ईश्वरभेदः---ईश्वरजीवात्मनोर्भेदः। अन्यथा---ईश्वरस्य जीवात्मकत्वे। बन्धमोक्षेति। कश्चित् संसारी बद्धः कश्चिन्मुक्त इति व्यवस्थानुपपत्तिः स्यात्, बद्धमुक्तात्मनोरेकेश्वराभेदेनैक्यादिति भावः। नन्वेवं सति जीव-ब्रह्मणोरभेदबोधकानां तत्त्वमस्यादिवाक्यानां कां गतिरिति चेत्, तत्राह---योऽपीति। तदभेदेन तदीयत्वमिति। तत्सम्बन्धित्वेन तदभेदमित्यर्थः। नेदं वाक्यं जीवेश्वरयोरभेदपरं, तयोर्भेदस्य बलवत्तर-प्रत्यक्षादि-प्रमाणसिद्धत्वात्, सति च भेदे वास्तवाभेदासम्भवात्। तथा च ममात्मा भद्रसेन इतिवदीश्वरानुरक्तिप्रतिपादकत्वेनौपचारिकोऽयमभेदः, न वास्तव इति मन्तव्यम्। अभेदभावनयैव---अभेदोपासनयैव। उपासना च चेतसः समानाकारप्रत्ययप्रवाहः, ध्यानमिति यावत्। अत एव---अभेदवाक्यानामीश्वरानुरक्तिप्रतिपादकत्वादेव। आत्मानो जीवाः। समर्पिताः---ईश्वरोपासनायां नियुक्ताः। मुक्तावभेदं मन्यमानानां भेदाभेदवादीनां भट्टभास्करादीनां मतं निराकरोति---मोक्षदशायामिति। अभेदो जायत इति। अभेदविरोधिनो भेदस्याविद्योपादेयस्याज्ञाननिवृत्तौ निवृत्तिः। ततश्च जीवब्रह्मणोरभेदोपासनयाऽभेदोत्पत्तिः। तथा च सिद्धं जीवस्य ब्रह्माभेदाद् ब्रह्मरूपत्वं ज्ञानरूपत्वञ्चेति भावः। नन्वेवं स्याद्, यद्यभेदविरोधिनो भेदस्य नाशः स्यात्। स एव तु नोपपद्यते, तस्य नित्यत्वादित्याह---भेदस्येति। ननु भेदस्य नित्यत्वमयुक्तम्, अविद्यापरतन्त्रस्यानुयोगिप्रतियोगिपरतन्त्रस्य वा तस्य तन्निवृत्तौ निवृत्त्यौचित्यादित्याह---भेदनाशेऽपीति। भेदसत्त्वे व्यक्तिद्वयसत्त्वं निर्विवादमित्यपिना सूचितम्। व्यक्तिद्वयमिति। जीवब्रह्मरूपव्यक्तिद्वयमित्यर्थः। यथापेक्षाबुद्धिनाशाद् द्वित्वे विनष्टे व्यक्तिद्वयं तिष्ठति, तद्वद् जीवब्रह्मरूपव्यक्तिद्वयमित्यर्थः। यथापेक्षाबुद्धिनाशाद् द्वित्वे विनष्टे व्यक्तिद्वयं तिष्ठति, तद्वद् जीवब्रह्मणोर्भेदनाशेऽपि तद्द्वयं तिष्ठत्येव। तथा चान्योन्याभावरूपस्य पृथक्त्वरूपस्य वा भेदस्य नाशेऽपि द्वित्वविशिष्टवस्तुस्वरूपस्य भेदस्य सत्त्वाद् जीवब्रह्मणोर्नाभेद इति गूढाशयः। ननु द्वित्वसत्त्वे द्वयं स्यात्। तदेव तु तदानीं न तिष्ठति, अपेक्षाबुद्धेर्नाशेन नाशात्। तथा चापेक्षाबुद्धेर्नाशाद् द्वित्वे नष्टे द्वित्वविशिष्टद्वयस्थितिर्न सम्भवतीति जीवब्रह्मणोर्न भेदसिद्धिरिति पूर्वपक्षाशयमुद्घाट्य परिहरति---न च द्वित्वमपीति। अपिना भेदसमुच्चयः स्वाशयमुद्घाट्य परिहाररहस्यमाह---तवेति। वेदान्तिन इत्यर्थः। सत्यत्वाभावेऽपीति। ब्रह्मणो निर्धर्मकत्वात् सत्यत्वस्य च धर्मत्वाद् ब्रह्मणि सत्यत्वाभाव इति भावः। सत्यस्वरूपमिति। "सत्यं ज्ञानमनन्तं ब्रह्मे"ति श्रुतौ ब्रह्मणः सत्यस्वरूपत्वाभिधानादिति भावः। तद्---ब्रह्म। ननु सत्यत्वाभावेऽपि सत्यं चेत् द्वित्वाभावेऽपि द्वयं स्यात्। न च ब्रह्मणि सत्यत्वाभावः, तत्र सत्यत्वसत्त्वात्, तस्य च मिथ्यात्वाभावरूपत्वात्, अभावस्य चाधिकरणानतिरिक्तत्वात्। तथा च मिथ्यात्वाभावरूपस्य सत्यत्वस्य सत्यस्वरूपत्वात् सत्यस्वरूपस्य च सत्यत्वधर्मानपेक्षत्वात् तस्य सत्यस्वरूपत्वं नानुपपन्नम्। द्वित्वं तु नैवं, तस्य गुणत्वेन धर्मत्वात्, द्वयस्य च  द्वित्वसापेक्षत्वात्। तत् कथं द्वित्वनाशे तदधीनस्थितिकस्य द्वयस्यावस्थानमित्याशङ्कते---मिथ्यात्वाभाव इति। तत्र ब्रह्मणि। सिद्धान्ती समाधत्ते---एकत्वाभाव इति। तथा च द्वित्वाभावस्य द्वयस्थितिविरोधित्वेऽप्येकत्वाभावरूपस्य द्वयस्वरूपस्य द्वित्वस्य व्यक्तिद्वयाविरोधाद् द्वित्वसंख्याभावेऽपि व्यक्तिद्वयसत्त्वे बाधकाभाव इति भावः। नन्वेकत्वाधिकरणे व्यक्तिद्वये कथं तदभावरूपं द्वित्वमत आह---प्रत्येकमिति। एकं खल्वेकत्वाधिकरणं नोभयम्। तथा चैकत्वानधिकरणे उभये एकत्वाभावरूप-द्वित्वसत्त्वे बाधकाभाव इति भावः। तदानीं मोक्षे। वेदः---ब्रह्म वेद ब्रह्मैव भवतीत्यादिरूपः। साम्यं---ब्रह्मसाम्यम्। साम्यबोधतात्पर्येणाभेदार्थकवाक्यप्रयोगस्योदाहरणमाह---सम्पदाधिक्य इति। इतिवदिति। यथा राजपुरोहितयोः सत्यपि भेदे साम्यादभेदव्यवहार अयं राजेति। तथा जीवब्रह्मणोर्भेदेऽपि साम्यादभेदव्यवहार अयमात्मा ब्रह्मेतीति भावः। अत एव---ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेः साम्यप्रतिपादकत्वादेव। निरञ्जनः--- निर्दुःखः। परमम्---अपरावृत्तिरूपम्। ईश्वरस्य ज्ञानस्वरूपत्वे बाधकमाह---ईश्वरोऽपीति। ज्ञानाद्याश्रय इति। विज्ञानमस्मिन्नस्तीत्यधिकरणार्थक-ल्युट्-प्रत्ययनिष्पन्नेन विज्ञानपदेन विज्ञानाश्रयत्वबोधनादिति भावः। ननु विज्ञानपदस्य भावार्थकत्वं कथं नेति चेत्, तत्राह---यः सर्वज्ञ इति। तथा च सर्वज्ञश्रुतिर्हीश्वरस्य ज्ञानवत्तामाह, विज्ञानश्रुतिस्तु विज्ञानरूपतामिति परस्पर-विरोधः, अतः सर्वज्ञश्रुत्यनुरोधाद् विज्ञानश्रुतेस्तथैवार्थकल्पनाद् नानयोर्विरोध इति भावः। इत्यादीति। आदिना "यस्य ज्ञानमयं तप" इत्यादिश्रुतेः परिग्रहः। नन्वेवमानन्दश्रुतिविरोध इति चेत्, तत्राह---आनन्दमिति। आनन्दश्रुतिर्हीश्वरस्यानन्दवत्तामाह-, नानन्दरूपताम्, आनन्दमिति नपुंसकत्व-श्रवणादिति भावः। नन्वानन्दशब्दस्यानन्दवदित्यर्थो न युक्तः, आनन्दवाचकात् तस्मादानन्दमात्रस्यैव बोधनादित्यत आह---मत्वर्थीय इति। तदस्यास्तीत्यर्थे मतुबादीनामिव "अर्श आदिभ्योऽजि"ति सूत्रेणाच् प्रत्ययविधानात् तदन्तस्यानन्दशब्दस्यानन्दवदित्यर्थो लभ्यते इति भावः। अन्यथा आनन्दशब्दादच्प्रत्ययानङ्गीकारे। पुंलिङ्गत्वापत्तेरिति। "स्यादानन्दथुरानन्द" इति कोशेन तस्य नित्यपुंलिङ्गत्वावधारणादिति भावः। नन्वानन्दमित्यस्यानन्दवदित्यर्थोऽपि न युक्तस्तव मते ईश्वरे आनन्दाभावात्, आनन्दस्य पुण्यफलत्वात्, तस्य च पुण्यस्य् तत्राभावादत आह----आनन्दोऽपीति। उपचर्यत इति। लक्षणया प्रयुज्यते इत्यर्थः। तथा चायमानन्दशब्दो लक्षणया दुःखाभाव-बोधको न त्वानन्दबोधकः, पुण्यफलस्यानन्दस्य तत्राभावादिति भावः। 

	नन्वानन्दशब्दस्य दुःखाभाववति लक्षणा नैव युक्ता, तत्र शक्यसम्बन्धाभावात्, प्रयोगाभावाच्चेत्यत आह---भाराद्यपगम इति। वहनीयभारादिनिवृत्तावित्यर्थः। आदिना तज्जन्य-दुःखपरिग्रहः। द्विसहस्रपलं भारः, "तुला स्त्रियां पलशतं भारः स्याद् विंशतिस्तुले"ति कोशात्। सम्भवति मुख्येर्थे लक्षणाश्रयणमन्याय्यमिति चेत्, तत्राह---अस्तु वेति। नित्यज्ञानादिवन्नित्यसुखमप्यस्त्वित्यर्थः। आनन्दः---आनन्दस्वरूपः। तत्र प्रमाणमाह---असुखमिति। असुखमित्यत्र नञा तत्पुरुषसमासेन ब्रह्मणि सुखभेदबोधनादिति भावः। वेदान्ती शङ्कते---न विद्यत इति। नैयायिकः समाधत्ते---नेति। क्लिष्टकल्पनापत्तेरिति। बहुव्रीहेरन्यपदार्थ-प्रधानतया तत्राऽन्यपदार्थलाभार्थं नञो लक्षणा स्यात्, मुख्यार्थसम्भवे तस्या अन्याय्यत्वात्। तत्पुरुषे तु नायं दोष इति भावः। अत्र हेतुमाह---प्रकरणविरोधादिति। नञ्-तत्पुरुष-निष्पन्न-पदपरम्परा-पठितत्वमेव प्रकरणं, तद्विरोधादित्यर्थः। बृहदारण्यकेऽस्थूलादिवाक्ये सर्वत्र नञ्तत्पुरुषदर्शनेन तत्सन्निधावेकस्याऽसुखमित्यस्य बहुव्रीहिनिष्पन्नत्वे प्रकरणविरोधादिति भावः। नन्वसुखमित्यस्य सुखभेदार्थकत्वे वाक्यविरोधः स्यात्, तस्य च प्रकरणविरोधापेक्षया बलवत्त्वादतस्तत्र बहुव्रीहिग्रहणं न्याय्यमित्यतो लक्षणायां बाधकान्तरमाह---आनन्दमिति। विरोधादिति। मत्वर्थीयाच्प्रत्ययनिष्पन्नेनानन्दशब्देनानन्दवदित्यर्थो लभ्यते, असुखमित्यस्य बहुव्रीहिसमासाश्रयणे त्वानन्दाभाव इति द्वयोर्वाक्ययोर्विरोधः स्यात्। तत्पुरुषसमासाश्रयणे तु ब्रह्मणि सुखभेदबोधात्, सुखभेदवति सुखसत्त्वे बाधकाभावान्न विरोध इति भावः। नन्वस्त्येव विरोधः, भूमैव सुखमित्यादि-श्रुतौ तस्य सुखस्वरूपत्वाभिधानात्, सुखस्वरूपस्य सुखभेदायोगादित्यत आह---आनन्दमिति। तथा च श्रुतिविरोधात् प्रत्यक्षविरोधाच्च स्वरूपश्रुतेरन्यार्थपरत्वं युक्तमिति भावः। 

	सांख्यमतं दूषयितुमुपन्यस्यति---एतेनेति। पूर्वोक्तयुक्त्यात्मनो ज्ञानवत्त्वसाधनेन वक्ष्यमाणयुक्त्या चेत्यर्थः। प्रकृतिः मूलप्रकृतिः। सा च सत्त्वरजस्तमसां साम्यावस्था। उक्तं च सांख्यकारिकायाम्---"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इति। कर्त्रीति। कर्त्तृत्वं चात्र कर्त्तृभूतान्तःकरणप्रकृतित्वम्। कार्यानुकूलकृतिमत्त्वलक्षणकर्त्तृत्वस्य तन्मतेऽन्तःकरणधर्मत्वादिति ध्येयम्। पुष्करपलाशः पद्मपत्रम्। निर्लेप इति। लेपः संयोगविशेषः। अनुयोगितासम्बन्धेन सम्बन्धाभाववत्त्वं निर्लिप्तत्वम्। यथा पद्मपत्रं सलिल-संश्लिष्टं न भवति, तथा पुरुषः कर्त्तृत्वादिसंश्लिष्टो न भवतीति भावः। किमत्र मानमिति चेत्? पुरुषः कर्त्तृत्वाभाववान् अकारणत्वादित्यनुमानं मानम्। अकारणत्वमसिद्धमिति चेत्, तत्राह---कार्यकारणयोरिति। एतन्मत इत्यादिः। अभेदात् तादात्म्यात्। तथा च योगभाष्यं---स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमित इति। तन्नाशः---पुरुषनाशः। उपलक्षणं चैतत्, पुरुषस्य जगत्कारणत्वे जगतोऽपि नाशो न स्यात्, नित्यपुरुषाभेदादिति। न स्यात्---मा भवतु। तस्य---पुरुषस्य। नन्वेवं पुरुषकल्पना नैव युक्ता निष्प्रयोजनत्वादित्यत आह---बुद्धिगतेति। चैतन्याभिमानश्चेतनोऽहं करोमीति भ्रमः। अन्यथानुपपत्त्या चेतनपुरुषं विनानुपपत्तेः। तत्कल्पनम्----चेतनपुरुषकल्पना। 
अयम्भावः---जडरूपायाः प्रकृतेः परिणामत्वेन बुद्धेर्जडत्वेऽपि इच्छादिवत् चैतन्यमपि तत्र प्रतीयते, चेतनोऽहं करोमीति सामानाधिकरण्यात्। तच्च तस्या न स्वाभाविकं, जडत्वात्, जडत्वस्य चैतन्यविरोधित्वात्, अतः कुसुमोपरागकृतं स्फटिकलौहित्यमिव चेतनोपरागकृतं तत् स्वीकर्त्तव्यमिति चेतनपुरुषसिद्धिरिति। परिणामः---अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः। नन्वेवं पुरुषस्य कर्त्तृत्वाभावे निर्लिप्तत्वे च बन्धमोक्षौ न स्यातामत आह---तत्सत्त्वेति। बुद्धिसत्त्वाभ्यामित्यर्थः। अयम्भावः---असङ्गस्यापरिणामिनः पुरुषस्य साक्षाद् विषयसम्बन्धासम्भवाद् वृत्तिद्वारकस्तत्सम्बन्धो वाच्यः। वृत्तिश्च इन्द्रियार्थसन्निकर्षजन्यो व्याप्त्यादिज्ञानजन्यो वा बुद्धिपरिणामविशेषः। वृत्तिविषययोः सम्बन्धस्त्वाकाराख्यः स्वरूपसम्बन्धविशेषः। तथा चोक्तं दृश्यत्वनिरुक्तौ लघुचन्द्रिकायां "वृत्तिव्याप्यत्वं वृत्तेराकाराख्यं विषयत्वमि"ति। तेन रूपरसादीनां गुणक्रियादीनां वाकाराभावेsपि न क्षतिः। विषयाकारपरिणामवत्याञ्च बुद्धावात्मनः प्रतिबिम्बोदयः प्रमा फलमिति चाख्यायते। तथा च वृत्त्या बुद्धिसम्बद्धोऽपि विषयो वृत्तिमद्बुद्धिपुरुषयोर्भेदाग्रहात् पुरुषप्रतिबिम्बद्वारा पुरुषसम्बद्धः पुरुषस्य संसारसम्पादकः, बुद्धिनाशे तु वृत्त्यभावाद् विषयभानाभावेन कैवल्येनावस्थानरूपो मोक्षः। अतो बुद्धिसत्त्वासत्त्वासत्त्वाधीनौ पुरुषस्य संसारापवर्गौ, न साक्षादिति। ननु पुरुषे साक्षात्सम्बन्ध एव विषयस्याऽस्तु, किमुक्तवृत्तिघटित-परम्परासम्बन्धेनेत्यत आह---तस्या इति। बुद्धेरित्यर्थः। परिणतिरित्यग्रेतनेनान्वयः। तथा च सुखुदुःखादिषु घटपटादिषु वा विषयेषु बुद्धेरेव सम्बन्धः, पुरुषसम्बन्धस्तु बुद्धिपुरुषयोरसंसर्गाग्रहात् पारम्पर्येण, न साक्षात्, असङ्गत्वात् तस्येति भावः। इन्द्रियप्रणालिकया----इन्द्रियाण्येव प्रणालिका---कुल्या इव बुद्धिसञ्चरणमार्गस्तया। परिणतिरिति। तथा च तैजसस्य बुद्धिरूपस्यन्तःकरणस्येन्द्रियाधिष्ठानद्वारा बहिर्निर्गतस्य घटादिविषयेण संयुक्तस्य योऽयं मुषानिषिक्तद्रुतताम्रादिवद् विषयाकारसदृशाकारः सैव वृत्तिः। तयैव वृत्त्या बुद्धितादात्म्यापन्नस्य पुरुषस्य घटादिविषयेण ज्ञातृज्ञेयत्वलक्षणः सम्बन्धः। स च वृत्तिमन्तरेण नैव घटते इति वृत्तिः कल्प्यते। वृत्त्या विषयसम्बन्धे सति पुरुषस्याभिमानश्चेतनोऽहं पश्यामीतीति भावः। ज्ञानरूपा---वृत्तिरूपा। तयेति शेषः। ननु पुरुषस्य निर्लिप्तत्वे बुद्धेश्चाचेतनत्वे तयोः कर्त्तृत्वं न स्यात्, प्रमाणेन कर्त्तव्यमर्थमवगम्य चेतनोऽहं चिकीर्षन् करोमीति कृतिचैतन्ययोः सामानाधिकरण्यात्। तस्मात् तदतिरिक्तः कश्चित् कर्त्ता स्वीकर्त्तव्य इत्यत आह---पुरुष इति। भेदाग्रहात्---बुद्धिपुरुषयोर्भेदग्रहात्। तथा च यद्यपि पुरुषः पुष्करपलाशवन्निर्लेपः, यद्यपि चाचेतना बुद्धिस्तथापि तयोरनाद्यविवेकाद् भोक्तृभोग्ययोग्यतालक्षणेऽनादिसम्बन्धे सति पुरुषः कर्त्तेव बुद्धिश्च चेतनेवोपलभ्यते। सम्बन्ध्यन्तर-सम्पर्कादनागता कर्त्तृता चेनता चान्यत्रोपलभ्यमाना गौणी मन्तव्या, न परमार्थतः। तथा चोक्तं---तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्त्तृत्वे च तथा कर्त्तेव भवत्युदासीनः॥ इतीति भावः।

	इदानीं बुद्धित उपलब्धेर्भेद-दर्शनार्थं भेदाग्रहफलं बुद्धेरंशत्रयं दर्शयति---ममेदमित्यादिना। मदंश इति। पुरुषांश इत्यर्थः। तथा चानाद्यविवेकात् पुरुषतादात्म्यापन्नाया बुद्धेरिन्द्रियप्रणालिकया विषयसम्बन्धे सति योऽयमहमिदं करोमीति पुरुषविषयव्यापाराणामवभासस्तत्र मदंशावभासो बुद्धेर्वृत्तिद्वारक-पुरुष सम्बन्धनिबन्धनो प्रतिबिम्बरूपस्यावभासस्य चित्सम्बद्धायामेव असम्बद्धस्य बिम्ब-प्रतिबिम्बभावायोगाच्चित्प्रतिबिम्बरूपस्यावभासस्य चित्सम्बद्धायामेव वृत्तावभ्युपगमादिति भावः। उपरागः---सम्बन्धः। स च ममेति षष्ठ्या बोध्यते। ननु पुरुषस्य व्यापकत्वादस्त्येव बुद्धिसम्बन्धः, किमनेन वृत्तिद्वारकसम्बन्धेनेत्यत आह---बुद्धेरिति। तथा च विभुत्वप्रयोजक-सम्बन्धस्य विषयावभासहेतुत्वे सर्वदा सर्वस्य सर्वावभासः स्यात्, तत्सम्बन्धस्य सर्वदा सर्वत्र सत्त्वात्। न च तथा। तस्मात् तद्विलक्षणः कश्चित् सम्बन्धः स्वीकर्त्तव्य इति भावः। प्रतिबिम्बोदयहेतुमाह---स्वच्छतयेति---सत्त्वोद्रेकादित्यर्थः। तत्प्रतिबिम्बादिति। विषयाकारवृत्त्या सत्त्व-रजस्तमोगुणात्मिकाया बुद्धेस्तमोभिभवे सति सत्त्वसमुद्रेकाद् वृत्तिरूपेण परिणतायां बुद्धौ पुरुषप्रतिबिम्बादित्यर्थः। अतात्त्विक इति। कादाचित्क इत्यर्थः। तथा चासङ्गस्य पुरुषस्य बुद्धौ वास्तवसम्बन्धाभावेऽपि पुरुषप्रतिबिम्बाद् बुद्धेश्चेतनायमानाया योऽयं पुरुषोपरागः, स एवातात्त्विकः सम्बन्ध इति भावः। तत्र दृष्टान्तमाह---दर्पणस्येवेति। यथा दर्पणस्य मुखसम्बन्धः प्रतिबिम्बमात्रं, न वास्तवस्तद्वद् बुद्धि-पुरुषयोरपीत्यर्थः। बुद्धेर्विषयसम्बन्धं दर्शयति---इदमिति। विषयोपराग इति। इदं-शब्दस्य विषयार्थकत्वादिति भावः। परिणतिभेद इति। "अयं घट" इत्यादि वृत्तिरूपः परिणामविशेष एव विषयेण घटादिना बुद्धेः सम्बन्ध इत्यर्थः। तात्त्विकः---अनारोपितः। तत्र दृष्टान्तमाह---निःश्वासेति। व्यापारांश इति। पूर्वोक्त-पुरुषोपराग-विषयोपरागाभ्यां कर्त्तव्य-घटादेरवभासस्तेन कर्त्तव्यमित्यध्यवसायो व्यापारांश इत्यर्थः। तेन---ममेदं कर्त्तव्यमिति बुद्धेस्त्रितयाकारकत्वेन अंशत्रयवतीति। ममेदं कर्त्तव्यमिति बुद्धौ ममेत्यनेन पुरुषसम्बन्धः, इदमित्यनेन विषयसम्बन्धः, कर्त्तव्यमित्यनेन व्यापारसम्बन्धो भासते इति सम्बन्ध-त्रयवती बुद्धिरिति भावः। तत्परिणामेण---बुद्धिपरिणामेन बुद्धिधर्मेण वृत्तिरूपेण ज्ञानेन। अतात्त्विकः सम्बन्ध इत्यर्थः। तत्र दृष्टान्तमाह---दर्पणस्येति। यथा बिम्बप्रतिबिम्बयोरभेदग्रहाद् दर्पणधर्माणां मालिन्यादीनां मुखेऽतात्त्विकः सम्बन्धस्तद्वदित्यर्थः। अयं भावः---इन्द्रियप्रणालिकयाऽर्थसन्निकर्षानन्तरं जायमाना योऽयं घट इत्याकारा चित्तवृत्तिस्तत् मुख्यं प्रमाणम्। तज्जनकतया इन्द्रिये तु गौणो प्रमाणव्यवहारः। तस्यां वृत्तौ प्रतिबिम्बितं यत् चैतन्यं, तत्तदर्थोपरक्त-चित्तवृत्तिविषयकोऽहं घटं जानामीत्याकारको यो बोध इति यावत्, तत् प्रमेत्युपलब्धिरित्यभिधीयते, न तु बुद्धिरेवोपलब्धिरिति भावः। ननु ज्ञानस्य सुख-दुःखादि-समानाधिकरणतया प्रतीयमानत्वादात्मधर्मत्वमेवोचितं, न बुद्धिधर्मत्वमत आह---ज्ञानवदिति। सुखादीनां बुद्धिधर्मत्वे हेतुमाह---कृतीति। अहं करोमीति यत्र कृतिप्रत्ययस्तत्रैवाहं सुखी दुःखीत्यादिरूपेण सुख-दुःखादिप्रत्ययोऽपि बोध्यः। कृतिश्च बुद्ध्याश्रितेति सुखदुःखादयोऽपि बुद्ध्याश्रिता मन्तव्याः। तथा च सुखादीनां जन्यधर्मत्वादात्मनश्चापरिणामित्वेन जन्यधर्माश्रयत्वासम्भवाद् बुद्धेरेव तदाश्रयत्वं युक्तमिति भावः। ननु ज्ञानस्य बुद्धिधर्मत्वे बुद्ध्यतिरिक्त-पुरुषकल्पनानर्थक्यं, ज्ञानवत्यास्तस्याबुद्धेरेव पुरुषत्वौचित्यादत आह---न चेति। चेतना---पुरुषः। नैयायिकः सांख्यमतनिराकरणहेतुमाह---कृत्यदृष्ट-भोगानामिति। यस्मिन्नधिकरणे कृत्यादयः प्रतीयन्ते, तत्रैव चैतन्यस्यापि प्रतीतिः, चेतनोऽहं सुखी दुःखी करोमीति प्रत्ययात्। चैतन्यं तु पुरुषस्य धर्मो न बुद्धेस्तस्या जडत्वादतः कृत्यादयोऽपि चैतन्यसमानाधिकरणाः पुरुषस्यैव धर्माः, न बुद्धेरिति भावः। तद्भिन्ने---चेतनभिन्ने कृत्याद्याश्रये। मानाभावाच्चेति। चेतनोऽहं करोमीति प्रत्ययात् चैतन्याश्रयस्यैव कृत्याश्रयत्वं प्रतीयते। बुद्धेः कृत्याद्याश्रयत्वे तु तदभिलापकः कश्चिच्छब्दः स्यात्। न च तथा। तस्माच्चेतनस्यैवात्मनः कर्त्तृत्वं न बुद्धेरिति भावः। ननु स्वभावजड़ाया बुद्धेश्चैतन्याभावेऽपि पुरुषप्रतिबिम्बवत्यास्तस्याश्चेतनायमानतया चेतनोऽहं करोमीति मिथ्यैव चैतन्याभिमानः, वस्तुतस्तु पुरुषश्चेतनस्तदभेदाद् बुद्धौ कृत्यदृष्टभोगानां चैतन्येन सामानाधिकरण्यप्रत्ययो भ्रमः। न च बाधकाभावात् कथं तस्य भ्रमत्वमिति वाच्यं, कर्त्तृत्वाश्रयो न चेतनः परिणामित्वात् घटवदिति बाधकसत्त्वात्। तस्माच्चेतनोऽहं करोमीति प्रतीतिश्चैतन्यांशे भ्रम इति सांख्यः शङ्कते----चेतन इति। नैयायिकः समाधत्ते---कृत्यंशेऽपीति। यथा चैतन्यमात्मनिष्ठम्, एवं कृत्यादयोऽप्यात्मनिष्ठा बुद्ध्या भेदाग्रहात् बुद्धावारोपिताः, तथा चात्मसम्बन्धिन्याः कृतेर्बुद्धिसम्बन्धो भ्रम एवेति कुतो नाङ्गीक्रियते? तस्मात् चेतनोऽहं करोमीति कृत्यंशेऽप्ययं प्रत्ययो भ्रमः, बुद्धिः कर्त्तृत्वाभाववती अचेतनत्वादित्यादिना बुद्धौ कर्त्तृत्वाभावस्य प्रमितत्वात्, पुरुषस्य कर्त्तृत्वाश्रयत्वेन च प्रतीतेः। न च श्रुतिविरोधः, तस्या मुक्तात्मपरत्वात्। तस्मादात्मैव कर्त्तेति भावः। अन्यथा--अतिरिक्तबुद्धि-स्वीकारे इत्यर्थः, चैतन्यस्य पुरुषधर्मत्वेन कर्त्तृत्वस्य बुद्धिधर्मत्वेन च कर्त्तृ-चेतनयोर्भेदाङ्गीकारे इति यावत्। बुद्धेर्नित्यत्व इति। कर्त्तृभिन्नस्य चेतनस्य स्वीकारे तस्मिन् चेतने शुभाशुभकर्माकर्त्तरि सुखदुःखाभावात् स्वतः संसारापवर्गयोरनुत्पत्त्या बुद्धिसत्त्वासत्त्वाभ्यामेव संसारापवर्गौ वाच्यौ। तथा च बुद्धेर्नित्यत्वे तत्सत्त्वनिबन्धनस्य संसारस्य सर्वदा सत्त्वाद् मोक्षाभावः, अनित्यत्वे तु तदुत्पत्तेः पूर्वं संसाराभावात् तत्सत्त्वनिबन्धनः संसारो न स्यात्; असंसारिणोऽपि संसारित्वोपगमे मुक्तस्यापि संसारित्वापत्तेर्मोक्षार्थं प्रवृत्त्यभावप्रसङ्गाच्चेति भावः। ननु बुद्धेर्नित्यत्वे मोक्षाभावः स्यात्। न च बुद्धिर्नित्या प्रकृतिकार्यत्वात्। नापि चेतना, उपादानोपदेययोस्तादात्म्यात्। न चैवं तत्पूर्वमसंसारापत्तिः, प्रकृतावव्यक्तरूपेणामोक्षान्तं तस्या अवस्थानादित्यभिप्रायवान् सांख्यः शङ्कते---नन्विति। असिद्धेः---बुद्धेः प्रकृतिकार्यत्वासिद्धेः। तत्र हेतुमाह---कर्त्तुरिति। यत्र यत्र कर्त्तृत्वं, तत्र जन्यत्वमिति कार्त्तृत्वस्य जन्यत्व-व्याप्यत्वेऽनुकूलतर्काभावात् कर्त्तुजन्यत्वे प्रमाणाभाव इति भावः। कर्त्तुर्नित्यत्वेऽनुकूलतर्कमाह---वीतरागेति। "वीतरागजन्मादर्शना"दिति न्यायसूत्रं, सरागजन्मदर्शनादिति तदर्थः। अनादित्वमिति। उत्पत्तिशून्यत्वमित्यर्थः। अयम्भावः---स्तन्यपानादौ जातमात्रस्य बालस्य प्रवृत्तिरभिलाषात्मक-रागमन्तरेण न सम्भवति, प्रवृत्तेस्तन्नान्तरीयकत्वात्। रागश्च पूर्वानुभूतविषयानुचिन्तनं विना नोपपद्यते। पूर्वानुभूतविषयानुचिन्तनञ्च पूर्वानुभवमपेक्षते। स चास्मिन् जन्मनि न सम्भवति, प्रवृत्तेः प्राक् तेन बालेन स्तन्यपानाद्यकरणात्। अतः प्रागभावीयः स कल्पनीयः। सोऽयमात्मा पूर्वशरीरानुभूतान् विषयाननुस्मरन् तेषु तेषु रज्यते। एवं तत्पूर्वपूर्वजन्मन्यपीति कर्त्तुरनादित्वसिद्धिरिति भावः। नन्वनादित्वेऽपि न नित्यत्वं, प्रागभाववदनित्यत्वसम्भवादित्यत आह---अनादेरिति। भावस्येति शेषः। जन्यभावत्वेन नाशहेतुत्वादिति भावः। तत्---तस्मात् पुरुषेणैव कर्त्तृत्वादिनिर्वाहात्। किं---किंप्रयोजनं, न किमपि प्रयोजनमिति भावः। स्यादेतदेवं यदि प्रमाणान्तरविरोधो न स्यात्, अस्ति चात्र प्रमाणभूतेन भगवद्गीतावचनेन विरोधः, प्रकृतेः सत्त्वरजस्तमोरूपायाः मायायाः गुणैर्विराकरैः कार्यकरणरूपैः बुद्ध्यादिभिः क्रियमाणानि कर्माणि अहङ्कारविमूढात्मा अनात्मन्यात्माभिमानी सर्वशः सर्वप्रकारैः कर्त्ताहमिति करोम्यहमिति मन्यते कर्त्तृत्वाध्यासेनेति तदर्थतया स्पष्टं बुद्ध्यादीनां कर्त्तृत्वप्रतिपादनात्, तत् कथं चेतनोऽहं करोमीति प्रतीतेः प्रामाण्यं, कथं वा तया प्रतीत्या पुरुषकर्त्तृत्वसिद्धिरिति सांख्यः शङ्कते---न चेति। न हीदं गीतावचनं त्वदुक्तार्थप्रतिपादनपरं, किन्तु स्वतन्त्रकर्त्तृत्वाभावप्रतिपादनपरम्, अदृष्टादिसापेक्षतयैव जीवानां कर्त्तृत्वात्, तस्मादात्मनः कर्त्तृत्वसामान्यबोधनान्न विरोध इति सिद्धान्ती समाधत्ते---प्रकृतेरिति। तदर्थत्वात्---गीतावचनार्थत्वात्। केवलमदृष्टादि-निरपेक्षम्। प्रकटीकृतोऽयमिति। तत्रात्मनः स्वतन्त्रकर्त्तृत्वस्यैव निषिद्धत्वादिति भावः। उपरिष्टात्---अग्रेऽष्टादशाध्याये "अधिष्ठानं तथे"त्यादौ। ग्रन्थविस्तरभयादन्यन्नेहाभिधीयत इत्याशयेनाह---संक्षेप इति। 

	तदाश्रयत्वे---धर्माधर्माश्रयत्वे। देहान्तरकृतकर्मणां---देहान्तरे कृतानि कर्माणि यैस्तेषाम्। भोगानुपपत्तेरिति। देहनाशमनु देहाश्रित-धर्माधर्माणां नाशात् सुखुदुःखानुभवो न स्यादिति भावः। अन्यथा---विशेषगुणसम्बन्धं विना। प्रतीतेरिति। अहं ज्ञानवानित्यादिप्रतीत्या ज्ञानादिमत्वेनैवात्मनः प्रत्यक्षस्यानुभवसिद्धत्वादित्यर्थः॥ 49 ॥




<1-50>

	प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः। 
	अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः॥ 50 ॥



	 ज्ञानेच्छा-प्रयत्नादीनां देहेऽभावस्योक्तप्रायत्वात्, चेष्टायाश्च प्रयत्नसाध्यत्वात्, चेष्टया प्रयत्नवानात्माऽनुमीयत इति भावः। अत्र दृष्टान्तमाह---रथेति। यद्यपि रथकर्म चेष्टा न भवति, तथापि तेन कर्मणा सारथिर्यथानुमीयते, तथा चेष्टात्मकेन कर्मणा परात्मानुमीयत इति भावः। अहङ्कारस्येति। अहङ्कारोऽहमिति प्रत्ययः, तस्याश्रयो विषय आत्मा, न शरीरादिरिति। मन इति। मनोभिन्नेन्द्रिय-जन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषयश्चेत्यर्थः; रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात्॥ 50 ॥

	प्रशस्तपादीयभाष्यमनुस्मरन् परात्मप्रसाधनमाह मूले---प्रवृत्त्यादीति। आदिपदेन स्वरादि-परिग्रहः। देहादाविति। आदिपदेनाङ्गप्रत्यङ्गपरिग्रहः। अनुमीयते इति। अनुमानप्रयोगश्च---विवादाध्यासितं शरीरं प्रयत्नवदधिष्ठितं प्रवृत्तिमत्त्वात् रथवदिति। ननु प्रवृत्त्यादेरात्मधर्मत्वेन दृष्टान्तादावभावान्नानुमितिरिति चेत्, तत्राह---प्रवृत्तिरिति। चेष्टेति। हिताहितप्राप्तिपरिहारयोग्या क्रियेत्यर्थः। तथा च चेष्टया प्रयत्नसिद्धौ तदाश्रयतया परात्मा सिध्यतीति भावः। ननु चेष्टादीनां देहसमवेतत्वान्नात्मसिद्धिरिति चेत्, तत्राह---ज्ञानेच्छेति। उक्तप्रायत्वादिति। 'शरीरस्य न चैतन्य'मित्यनेन ज्ञानाभावस्योक्तत्वात्, इच्छादीनामभावस्य कण्ठरवेणानुक्तेः प्रायःपदम्। दृष्टान्तासिद्धिं निराकरोति----यद्यपीति। तथा च हिताहितप्राप्तिपरिहारयोग्यक्रियावत्त्वस्य हेतुत्वं विवक्षितमिति न दृष्टान्तासिद्धिः। न भवतीति। शरीरक्रियायामेव चेष्टात्वाङ्गीकारादिति भावः। तेन कर्मणा---रथकर्मणा। अनुमीयते इति। अनुमानप्रयोगश्च---शरीरमिदं चेतनाधिष्ठितं क्रियावत्त्वाद् रथवदिति। तत्र चेतनाधिष्ठितत्वञ्च चेतनप्रयुक्तक्रियावत्त्वं बोध्यम्। शरीरादिरिति। कर्त्तुरेवाहमिति प्रत्ययविषयत्वाच्छरीरादेश्चाकर्त्तृत्वादिति भावः। अन्येन्द्रियाविषयत्वे हेतुमाह----रूपादीति। आदिपदेन गन्धादिगुणगणपरिग्रहः॥ 50 ॥



<1-51>

	विभुर्बुद्ध्यादि-गुणवान् बुद्धिस्तु द्विविधा मता। 
	अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा॥ 51 ॥
	प्रत्यक्षमप्यनुमितिस्तथोपमिति-शब्दजे। 
	घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम्॥ 52 ॥


	विभुरिति। विभुत्वं परममहत्परिमाणवत्त्वम्। तच्च पूर्वमुक्तमपि स्पष्टार्थमुक्तम्। बुद्ध्यादीति। बुद्धि-सुख-दुःखेच्छादयश्चतुर्दश गुणाः पूर्वोक्ता वेदितव्याः। अत्रैव प्रसङ्गात् कतिपयं बुद्धेः प्रपञ्चं दर्शयति---बुद्धिस्त्विति। द्वैविध्यं व्युत्पादयति---अनुभूतिरिति। एतासां चतसृणां करणानि चत्वारि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी"ति सूत्रोक्तानि वेदितव्यानि। इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्। यद्यपि मनोरूपेन्द्रियजन्यं सर्वमेव ज्ञानम्, तथापीन्द्रियत्वेन रूपेणेन्द्रियाणां यत्र ज्ञाने करणत्वं, तत् प्रत्यक्षमिति विवक्षितम्। ईश्वरप्रत्यक्षन्तु न लक्ष्यम्; "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायाम्तकं प्रत्यक्षमि"ति सूत्रे तथैवोक्तत्वात्। अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्। अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य, शाब्दबोधे पदज्ञानस्य, स्मृतावनुभवस्य च करणत्वात् तत्र तत्र नातिव्याप्तिः। इदं लक्षणमीश्वरप्रत्यक्षसाधारणम्। परामर्शजन्यं ज्ञानमनुमितिः। यद्यपि परामर्शप्रत्यक्षादिकं परामर्शजन्यं, तथापि परामर्शजन्यं हेत्वविषयकं यज् ज्ञानं, तदेवानुमितिः। न च कादाचित्क-हेतुविषयकानुमितावव्याप्तिरिति वाच्यं, तादृशज्ञानवृत्त्यनुभवत्वव्याप्य-जातिमत्त्वस्य विवक्षितत्वात्। अथवा व्याप्तिज्ञानकरणकं ज्ञानमनुमितिः। एवं सादृश्यज्ञानकरणकं ज्ञानमुपमितिः। पदज्ञानकरणकं ज्ञानं शाब्दबोधः। वस्तुतो यां काञ्चिदनुमितिव्यक्तिमादाय तद्व्यक्तिवृत्तिप्रत्यक्षावृत्तिजातिमत्त्वमनुमितित्वम्। एवं यत्किञ्चित् प्रत्यक्षादिकमादाय तद्व्यक्तिवृत्यनुमित्यवृत्तिजातिमत्त्वं प्रत्यक्षत्वादिकं वाच्यमिति। 

	जन्यप्रत्यक्षं विभजते---घ्राणजादीति। घ्राणजं रासनं चाक्षुषं स्पार्शनं श्रौत्रं मानसमिति षड्विधं प्रत्यक्षम्। न चेश्वरप्रत्यक्षस्याविभजनान् न्यूनत्वम्, जन्यप्रत्यक्षस्यैव निरूपणीयत्वात्, उक्तसूत्रानुसारात्॥ 51-52 ॥

	पूर्वं---साधर्म्य प्रकरणे। पूर्वोक्ताः---बुद्ध्यादिषट्कमित्यादौ कथिताः। मूले अनुभूतिः। स्मृतिश्चेत्यनेन बुद्धेर्द्वैविध्यमुक्तम्। तत्रानुभूतिः प्रत्यक्षमेवेति चार्वाकाः। तत्त्वोपप्लवमते तु तदपि न। अनुमितिरपीति कणाद-सुगतौ आर्हताश्च। शाब्दोऽपीति सांख्या योगिनो भासर्वज्ञमतानुसारिणो न्यायैकदेशिनश्च। उपमितिरपीति भाष्यानुसारिणो नैयायिकाः। अर्थापत्तिरपीति प्राभाकराः। अनुपलब्धिरपीति भाट्टा वेदान्तिनश्च। सम्भवैतिह्यरूपे अपीति पौराणिकाः। चेष्टापीति तान्त्रिकाः। तत्र स्वमतं दर्शयितुं मूलेऽनुभूतेश्चातुर्विध्यमाह---चतुर्विधेति। प्रमायाश्चातुर्विध्यात् प्रमाणमपि चतुर्विधमेवेत्याह---एतासामिति। एतेन प्रमाणविप्रतिपत्तिर्निराकृता। उक्तञ्च मानसोल्लासे----प्रत्यक्षमेकं चार्वाकाः, कणाद-सुगतौ पुनः। अनुमानञ्च तच्चाथ सांख्याः शब्दञ्च ते अपि। न्यायैकदेशिनोऽप्येवमुपमानञ्च केचन। अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः। अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुरिति। सूत्रोक्तानि---"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी"ति गौतमसूत्रोक्तानि। तत्र प्रत्यक्षलक्षणमाह---इन्द्रियेति। इन्द्रिय-रूपादावपीन्द्रियजन्यत्व-सत्त्वादतिव्याप्तिरतो---ज्ञानमिति। अनुमित्यादावपि ज्ञानत्वस्य सत्त्वादतिव्याप्तिरत---इन्द्रियजन्यमिति। नन्वेवमप्यनुमित्यादावतिव्याप्तिस्तदवस्थैव, सर्वस्यैव ज्ञानस्य मनोरूपेन्द्रियजन्यत्वादिति शङ्कते---यद्यपीति। सर्वमेव ज्ञानम्---जन्यज्ञानसामान्यम्, ईश्वरज्ञानस्य नित्यत्वादिति भावः। समाधत्ते----तथापीति। इन्द्रियत्वेनेति। यद्यपि ज्ञानमात्रं प्रति साधारणं कारणं मनस्तथापि तत्र कारणतावच्छेदकं नैकम्, अनुमित्यादौ मनस्त्वस्य, प्रत्यक्षे चेन्द्रियत्वस्य कारणतावच्छेदकत्वाभ्युपगमात्। तथा चेन्द्रियत्वावच्छिन्नेन्द्रियजन्य-ज्ञानस्य प्रत्यक्षादनुमित्यादौ मनस्त्वावच्छिन्नमनोजन्य-ज्ञानत्वसत्वेsपीन्द्रियत्वावच्छिन्नेन्द्रियजन्य-ज्ञानत्वाभावान्नातिव्याप्तिरिति भावः। इन्द्रियजन्यत्वाभावान्नित्येश्वर-प्रत्यक्षेऽव्याप्तिरत आह---ईश्वर-प्रत्यक्षमिति। तथा च जन्यप्रत्यक्षमेव लक्ष्यम्। ईश्वरप्रत्यक्षं तु न, नित्यत्वादिति न दोषः। जन्यप्रत्यक्षस्य लक्ष्यत्वे गौतमसूत्र प्रमाणयति---इन्द्रियार्थेति। सूत्रे प्रत्यक्षमिति लक्ष्यम्। इन्द्रियार्थ-सन्निकर्षोत्पन्नमव्यभिचारि ज्ञानमिति लक्षणम्। इन्द्रियार्थसन्निकर्षोत्पन्न-सुखादौ व्यभिचारवारणाय ज्ञानमिति। प्रमाप्रत्यक्षस्यैव सूत्रलक्ष्यत्वाद् भ्रमप्रत्यक्षेऽतिव्याप्तिस्तद्वारणायाह---अव्यभिचारीति। भ्रमभिन्नमित्यर्थः। ईश्वरप्रत्यक्षेऽनुमित्यादौ चातिव्याप्तिवारणायाह इन्द्रियार्थसन्निकर्षोत्पन्नेति। न्यायवार्त्तिककारास्तु पञ्चानामेव पदानां लक्षणघटकत्वमाहुः। तथा चोक्तं---"समस्तमित्याह---यस्मादेकशोऽनुमान-सुख-शब्द-विपर्यय-संशयज्ञानानि निवर्त्यन्त" इति। प्रत्यक्षविभागमाह---अव्यपदेश्यमिति। निर्विकल्पकमित्यर्थः। व्यवसायात्मकमिति। विशिष्टज्ञानमित्यर्थः। तथैवोक्तत्वात्---ईश्वरप्रत्यक्षालक्ष्यत्वस्याभिप्रेतत्वात्। तथा चोक्तसूत्रे लक्षणघटक-ज्ञानविशेषणत्वेनेन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य निवेशाज्जन्यप्रत्यक्षस्य लक्ष्यत्वं सूच्यते, नेश्वरप्रत्यक्षस्य नित्यस्य। तेनेश्वरप्रत्यक्षालक्ष्यतायाः कण्ठतोऽनभिधानेऽपि न क्षतिरिति भावः। तत्त्वचिन्तामणेः सन्निकर्षवादमनुस्मरन् नित्यानित्य-प्रत्यक्षसाधारणं लक्षणमाह---अथवेति। घटादावतिव्याप्तिवारणाय---ज्ञानमिति। अनुमित्यादावतिव्याप्तिवारणाय---ज्ञानाकरणकमिति। ज्ञानकरणत्वाव्यभिचारिजातिशून्यमित्यर्थः। तादृशी च जातिरनुमितित्वादिरेव। प्रत्यक्षत्वं तु ज्ञानकरणत्वव्यभिचारि। तेन निदिध्यासनद्वारा मननादिज्ञानकरणके योगिप्रत्यक्षे, यथार्थप्रत्यक्षज्ञानकरणके हानादिप्रत्यक्षे वा नाव्याप्तिः। ज्ञानाकरणकमपहाय ज्ञानाजन्यमित्युक्तौ विशेषणज्ञानजन्ये जन्यविशिष्टप्रत्यक्षेऽव्याप्तिरतो---ज्ञानाकरणकमिति। सादृश्यज्ञानस्य---गवयादिधर्मिक-सादृश्यप्रकारकज्ञानस्य। तत्र तत्र---अनुमित्यादौ। अनुमितिं लक्षयति---परामर्शेति। परामर्शश्च वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकं व्याप्तिविशिष्टपक्षधर्मताज्ञानम्। तथा च व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिरिति लक्षणं फलितम्। पर्वतो वह्निमानित्याद्याकारकानुमितिज्ञानं हि वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकात् परामर्शाज्जायतेऽतस्तत्र परामर्शजन्यज्ञानत्वसत्त्वाल्लक्षणसमन्वयः। परामर्शज्ञानवानहमिति परामर्शज्ञानप्रत्यक्षे अनुमितिलक्षणस्यातिव्याप्तिमाशङ्कते---यद्यपीति। परामर्शजन्यमिति। प्रत्यक्षमात्रं प्रति विषयस्य कारणत्वात् परामर्शप्रत्यक्षे परामर्शस्य विषयत्वेन कारणत्वात् परामर्शप्रत्यक्षं परामर्शजन्यमेव। तथा च तस्मिन् परामर्शप्रत्यक्षे परामर्शजन्यज्ञानत्वसत्त्वादनुमितिलक्षणस्यातिव्याप्तिव्याप्तिरिति भावः। समाधत्ते---तथापीति। हेत्वविषयकमिति। तथा च परामर्शजन्यं हेत्वविषयकं ज्ञानमनुमितिरिति फलितम्। परामर्शप्रत्यक्षेऽनुमितिहेतुर्धूमोऽपि विषयस्तेन परामर्शप्रत्यक्षं परामर्शजन्यमपि हेतु-विषयकतया न हेत्वविषयकम्। अतस्तत्रपरामर्शजन्यहेत्वविषयक-ज्ञानत्वाभावान्नातिव्याप्तिरिति भावः। हेतुविषयकानुमितौ---धूमवान् पर्वतो वह्निमानित्याद्यनुमितौ। अव्याप्तिरिति। तदेतज् ज्ञानं न हेत्वविषयकं, किन्तु धूमात्मकहेतुविषयकं, पक्षतावच्छेदकतया धूमस्यापि हेतोस्तत्र भानात्,उदयनमते तु सर्वदैव। तथा च तत्र हेतुविषयकज्ञानत्वसत्त्वेन हेत्वविषयकज्ञानत्वाभावादव्याप्तिरिति भावः। समाधानमाह-तादृशेति। परामर्शजन्य-हेत्वविषयकेत्यर्थः। तथा च परामर्शजन्य-हेत्वविषयकज्ञानवृत्त्यनुभवत्व-व्याप्यजातिमत्त्वस्यानुमिति-लक्षणत्वात्, तस्य च धूमवान् पर्वतो वह्निमानिति हेतुविषयकानुमितावपि सत्तान्नाव्याप्तिरिति भावः। पटादिज्ञानेऽतिव्याप्तिवारणाय---जन्यान्तम्। परामर्शप्रत्यक्षेऽतिव्याप्तिवारणाय---हेत्वविषयकमिति। परामर्शध्वंसेऽतिव्याप्तिवारणाय--ज्ञानपदम्। सत्तामादाय प्रत्यक्षादावतिव्याप्तिवारणाय---अनुभवत्वव्याप्येति। अनुभवत्व-न्यूनवृत्तित्वं तदर्थः। तेनानुभवत्वस्यानुभवत्वव्याप्यत्वेऽपि तदादाय प्रत्यक्षादौ नातिव्याप्तिः। जातिमत्त्वञ्च समवायेन, तेन कालादौ कालिकेन जातिमत्त्वसत्त्वेऽपि नातिव्याप्तिः। परामर्शजन्यमित्यस्य व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यमित्यर्थस्तथा च पक्षधर्मतायाः प्रवेशेन गौरवाच्चिन्तामणेः परामर्शवादोक्तमनुस्मरन् लघुलक्षणमाह---अथवेति। अनुमितिभेदेन व्याप्तेर्भेदाद् धूमलिङ्गकवह्न्यनुमितौ धूमनिष्ठव्याप्तेः करणत्वेऽपि भस्मलिङ्गक-वह्न्यनुमितौ धूमनिष्ठ-व्याप्तेरकरणत्वादव्याप्तिरतो यां काञ्चिद् व्याप्तिमुपादाय तज्व्याप्तिज्ञान-करणक-ज्ञानवृत्त्यनुभवत्वव्याप्य-जातिमत्त्वं व्याप्तिज्ञानत्वावच्छिन्न-करणकत्वं वा विवक्षणीयम्। तेन नोक्त-दोषः। नन्वनुमितिं प्रति न व्याप्तिज्ञानत्वेन करणत्वं, किन्तु मनस्त्वेन। न च कार्यवैजात्याभावः, सामग्रीवैलक्षण्यादेव तदुपपत्तेः। न च प्रमाणविभागानुपपत्तिः, धात्वर्थविशेषात् प्रत्यक्षादि-प्रमारूपविजातीय-प्रमाभेदात् तदुपपत्तेः। तथा च पूर्वोक्तलक्षणानामसम्भव इति दीधितिकृतां मतमाशंक्य समाधत्ते---वस्तुत इति। तद्व्यक्तीति। अनुमितिव्यक्तीत्यर्थः। घटेऽतिव्याप्तिवारणाय---वृत्त्यन्तम्। वृत्तिमत्त्वं च समवायेन बोध्यम्। ज्ञानत्वादिकमादाय प्रत्यक्षादावतिव्याप्तवारणाय विशेष्यदलम्। ननु मनसः करणत्वपक्षे ज्ञानाकरणकत्वरूप-प्रत्यक्षलक्षणमनुमित्यादावतिव्याप्तमतः प्रत्यक्षस्य लक्षणान्तरमाह---एवमिति प्रत्यक्षत्वादिकमिति। यत्किञ्चिदुपमितिव्यक्तिवृत्ति-प्रत्यक्षासमवेतजातिमत्त्वमुपमितित्वम्। एवं यत्किञ्चिच्छाब्दबोध व्यक्तिवृत्ति-प्रत्यक्षासमवेत-जातिमत्त्वं शाब्दबोधत्वमिति निर्वचनीयम्॥



<1-53>

	घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः। 
	तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः॥ 53 ॥


	गोचर इति। ग्राह्य इत्यर्थः। गन्धत्वादिरित्यादिपदात् सुरभित्वादिपरिग्रहः। गन्धस्य प्रत्यक्षत्वात् तद्वृत्ति-जातिरपि प्रत्यक्षा। गन्धाश्रयग्रहणे तु घ्राणस्य न सामर्थ्यमिति बोध्यम्। तथा रस इति। रसत्वादिसहित इत्यर्थः। तथा शब्दोऽपि शब्दत्वादिसहितः॥ गन्धो रसश्चोद्भूतो बोध्यः॥ 53 ॥

	षड्विधमिति। प्रत्यक्षकारणानामिन्द्रियाणां षड्विधत्वादिति भावः। नन्विन्द्रियाणां षड्विधत्वं न युक्तं, वागादीनां पञ्चानां कर्मेन्द्रियाणां सत्त्वात्। तथा चोक्तं प्रत्यभिज्ञाविमर्शिण्यां----सर्वदेहव्यापकानि च कर्मेन्द्रियाण्याहङ्कारविशेषात्मकानि। तेन छिन्नहस्तो बाहुभ्यामाददानः पाणिनैवादत्ते। एवमन्यत्। केवलतत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात् पञ्चाङ्गुलिरुपमधिष्ठानमस्योच्यत इतीति चेन्न। उपलब्धिसाधनस्यैवेन्द्रियत्वात् वागादीनां तदभावेनेन्द्रियत्वायोगात्। तथा चोक्तं तात्पर्यटीकायां---स्वस्वविषयोपलब्धिसाधनत्वमेव समानासमानजातीय-व्यवच्छेदकतया लक्षणमिति। यद्यसाधारणकार्यजनकत्वेनेन्द्रियत्वं, तर्हि कण्ठादीनामिन्द्रियत्वप्रसङ्गः। तथा चोक्तं न्यायमञ्जर्यां---कण्ठोऽन्ननिगरणेन, स्तनकलशालिङ्गनादिना वक्षो, भारवहनेन चांसद्वयमिन्द्रियमुच्यते न कथमिति। 
	
	ग्राह्यः---इन्द्रियजन्यज्ञानविषयः। सुरभित्वादीत्यादिपदेनाऽसुरभित्व-तदभावसत्ता-समवाय-भावत्व-गुणत्वादीनां परिग्रहः। तथा च गुणभाष्यम्---"भावत्व-गुणत्व-कर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमि"ति। प्रत्यक्षेति। प्रत्यक्षव्यक्तिवृत्ति-जातेः प्रत्यक्षत्वनियमादिति भावः। असामर्थ्यमिति। द्रव्यप्रत्यक्षे चक्षुषस्त्वचश्च सामर्थ्यं, नेतरेषामिन्द्रियाणामिति भावः॥ 53 ॥
षयम।


<1-54>

	उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्व-संख्ये। 
	विभाग-संयोग-परापरत्व-स्नेह-द्रवत्वं परिमाण-युक्तम्॥ 54 ॥
	क्रिया जातिर्योग्यवृत्तिः समवायश्च तादृशः। 
	गृह्णाति चक्षु सम्बन्धादालोकोद्भूत-रूपयोः॥ 55 ॥


	उद्भूतरूपमिति। ग्रीष्मोष्मादावनुद्भूतरूपमिति न तत् प्रत्यक्षम्। तद्वन्ति उद्भूतरूपवन्ति। योग्येति। पृथक्त्वादिकमपि योग्यव्यक्तिवृत्तितया बोध्यम्। तादृशः---योग्यव्यक्ति-वृत्तिः। चक्षुर्योग्यत्वमेव कथम्? तदाह---गृह्णातीति। आलोक-संयोग उद्भूतरूपञ्च चाक्षुषप्रत्यक्षे कारणम्। तत्र द्रव्यचाक्षुषं प्रति तयोः समवायसम्बन्धेन कारणत्वं, द्रव्यसमवेत-रूपादिप्रत्यक्षं प्रति स्वाश्रयसमवायसम्बन्धेन, द्रव्यसमवेतसमवेतस्य रूपत्वादेः प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेनेति॥ 54-55॥

	रूपादौ उद्भूतत्वविशेषणस्य सार्थक्यमाह---ग्रीष्मेति। आदिना चूर्णप्रविष्टतेजः-परिग्रहः। तत् प्रत्यक्षं ग्रीष्मादिगत-रूपप्रत्यक्षम्। ग्रीष्मादिगत-रूपस्योद्भूतत्वाभवाद्ग्रीष्मादीनाञ्चोद्भूतरूपाभावान्न प्रत्यक्षमिति भावः। ग्रीष्मादिगत-रूपस्योद्भूतत्वाभावाद् ग्रीष्मादीनाञ्चोद्भूतरूपाभावान्न प्रत्यक्षमिति भावः। योग्यव्यक्तिवृत्तितया---प्रत्यक्षयोग्यव्यक्तिवृत्तितया। तेन परमाण्वाद्ययोग्यव्यक्तिवृत्ति-पृथक्त्वसंख्यादीनां न प्रत्यक्षम्। अन्धकारे घटादीनां प्रत्यक्षापत्तिवारणायालोकसंयोगस्य, पिशाचादीनां प्रत्यक्षवारणायोद्भूतरूपस्य च कारणत्वं वाच्यमित्याह---आलोकसंयोग इति। तयोः---उद्भूतरूपालोकसंयोगयोः। स्वाश्रयसमवायसम्बन्धेनेति। स्वसमुद्भूतरूपमालोकसंयोगश्च, तयोराश्रयो द्रव्यं, तत्र रूपसमवाय इति स्वाश्रयसमवायसम्बन्धेन रूपादौ रूपस्यालोकसंयोगस्य च सत्त्वाद् विषयतासम्बन्धेन प्रत्यक्षस्यापि तत्र सत्त्वाद् रूपादि-प्रत्यक्षं प्रति तयोः कार्यकारणभावः। अयमाशयः---विषयस्थं रूपं बहिर्द्रव्याद्युपलम्भकमित्यन्वयव्यतिरेकाभ्यां सिद्धं, रूपवतां घटादीनामुपलम्भान्नीरूपाणां महतामपि वाय्वाकाशादीनामनुपलम्भात्। गुणकर्म-सामान्यानामपि कियतां रूपादिसम्बन्धेनैव ग्रहणम्। न चैवं रूपमहत्त्व-समानाधिकरणं गुरुत्वादिकमपि प्रत्यक्षं स्यात्, तत्र स्वाश्रयसमवायाविशेषादिति वाच्यम्। फलबलेन तादृशसम्बन्धस्य तत्सम्बन्धत्वानभ्युपगमात्, उद्भूतत्वस्य तत्राभावाच्च। तथा च सूत्रं---"तस्याभावादव्यभिचार" (वैः सूः 4।1।10) इतीति। एतेन रसस्पर्शादि चाक्षुषत्वमपि व्याख्यातम्। उपस्कारकारास्तु---रस-स्पर्शादौ रूपत्वविरहाच्चाक्षुषत्वाभाव इत्याहुः॥54।55॥




<1-56>
	उद्भूतस्पर्शवद्-द्रव्यं गोचरः सोऽपि च त्वचः। 
	रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम्॥ 56 ॥


	उद्भूतेति। उद्भूतस्पर्शवद् द्रव्यं त्वचो गोचरः। सोऽपि उद्भूतस्पर्शोऽपि स्पर्शत्वादिसहितः। रूपान्यदिति। रूपभिन्नं रूपत्वादिभिन्नं यत् चक्षुषो योग्यं, तत् त्वगिन्द्रियस्यापि ग्राह्यम्। तथा च पृथक्त्वसंख्यादयो ये चक्षुर्ग्राह्या गुणा उक्ताः, एवं क्रियाजातयो योग्यवृत्तयश्च, ते त्वचो ग्राह्या इत्यर्थः। अत्रापि त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षेऽपि रूपं कारणम्। तथा च बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम्। नवीनास्तु---बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे रूपं न कारणं, प्रमाणाभावात्। किन्तु चाक्षुषप्रत्यक्षे रूपम्, स्पार्शनप्रत्यक्षे स्पर्शः कारणम्; अन्वयव्यतिरेकात्। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेत्? न किञ्चित्, आत्मावृत्ति-शब्दभिन्न-विशेषगुणवत्त्वं वा प्रयोजकमस्तु। रूपस्य कारणत्वे लाघवमिति चेत्। न। वायोस्त्वगिन्द्रियेणाऽग्रहणप्रसङ्गात्। इष्टापत्तिरिति चेत्, उद्भूतस्पर्श एव लाघवात् कारणमस्तु। प्रभाया अप्रत्यक्षत्वे त्विष्टापत्तिरित्येव किं न स्यात्? तस्मात् प्रभां पश्यामीतिवद् वायुं स्पृशामीति प्रत्ययस्य सम्भवाद् वायोरपि प्रत्यक्षत्वं सम्भवत्येव। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य, न वा स्पर्शस्य हेतुत्वम्। वायुप्रभयोरेकत्वं गृह्यत एव, क्वचिद् द्वित्वादिकमपि, क्वचित् संख्यापरिमाणाद्यग्रहो दोषादित्याहुः॥ 56 ॥

	रूपत्वादीत्यादिना नीलत्वादिपरिग्रहः। अत्रापीति। द्रव्याध्यक्ष इत्युत्तरेणान्वयः। त्वगिन्द्रियजन्य-द्रव्यप्रत्यक्षेऽपीति। त्वगिन्द्रियजन्य-द्रव्यप्रत्यक्षे स्पर्शस्य, चाक्षुषद्रव्यप्रत्यक्षे रूपस्य कारणत्वे गौरवात्, लाघवाद् बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षं प्रति रूपस्य कारणता स्वीकरणीया। वायोरप्रत्यक्षं त्विष्टमेव, भाष्यकारादिभिर्वायोरनुमेयत्वाभ्युपगमादिति भावः। बहिरिन्द्रियेति। चक्षुरिन्द्रियजन्यद्रव्यप्रत्यक्षे त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षे चेत्यर्थः। रूपं कारणमिति। तथा चास्मिन् प्राचीननये वायुस्पर्शस्य प्रत्यक्षेऽपि वायुर्न प्रत्यक्षः, रूपाभावात्; किन्त्वनुमेय एवेति भावः। चिन्तामाणेः प्रत्यक्षकारणवादमनुस्मरन् वायोः प्रत्यक्षत्ववादिनां मतमाह---नवीनास्त्विति। प्रमाणाभावादिति। वायावुद्भूतरूपाभावेऽपि प्रत्यक्षोत्पत्त्या त्वदुक्तान्वयव्यतिरेकाभावादित्यर्थः। अन्वयव्यतिरेकादिति। रूपसत्त्वे चाक्षुषप्रत्यक्षं, तदभावे चाक्षुषप्रत्यक्षाभावः, एवं स्पर्शसत्त्वे स्पार्शनप्रत्यक्षं, तदभावे स्पार्शनप्रत्यक्षाभाव इत्यन्वयव्यतिरेकादित्यर्थः। तथा चैतन्मते स्पर्शसत्त्वाद् वायोरपि स्पार्शनप्रत्यक्षं भवत्येवेति न वायुरनुमेय इति भावः। प्राचीनः शङ्कते---बहिरिन्द्रियेति। ननु कार्याभावं प्रति कारणाभावः प्रयोजकः। एवञ्च गगनादौ बहिरिन्द्रियजन्यप्रत्यक्षाभावे रूपाभाव-स्पर्शाभावयोः प्रयोजकत्वे गौरवम्। बहिरिन्द्रियजन्य-प्रत्यक्षे रूपमात्रस्य हेतुत्वे तु तादृशप्रत्यक्षाभावे एकस्यैव रूपाभावस्य प्रयोजकत्वमुचितं, लाघवादत आह---आत्मावृत्तीति। बुद्ध्यादीनां शब्दभिन्न-विशेषगुणानां सत्त्वादात्मनो बहिरिन्द्रियजन्य-प्रत्यक्षापत्तिस्तद् वारणाय---आत्मावृत्तीति। आकाशस्य तद्वारणाय---शब्दभिन्नेति। कालादेस्तद्वारणाय---विशेषेति। प्राचीनः शङ्कते---रूपस्येति। कारणत्वे---प्रत्यक्षकारणत्वे। लाघवमिति। आत्मावृत्ति-शब्दभिन्न-विशेषगुणापेक्षया रूपस्य लघुत्वात्। किञ्च भवन्मते बहिरिन्द्रियजन्य-द्रव्यप्रत्यक्षाभावे आत्मावृत्तिशब्दभिन्न-विशेषगुणाभावः प्रयोजकः, अस्मन्मते तूद्भूतरूपाभावस्तस्माद् रूपस्य कारणत्वे लाघवमिति भावः। नव्यानां समाधानमाह---वायोरिति। अग्रहणप्रसङ्गादिति। उद्भूतरूपस्य प्रत्यक्षप्रयोजकस्याभावादिति भावः। प्राचीनः पुनः शङ्कते---इष्टेति। शब्दादि-लिङ्गैर्वायोरनुमेयत्वाभ्युपगमादिति भावः। प्रतिवन्द्योत्तरयति---उद्भूतेति। लाघवादिति। रूपापेक्षया स्पर्शस्य लाघवाभावेऽप्यात्मावृत्ति-शब्दभिन्न-विशेषगुणापेक्षया रूपवद् लाघवादिति भावः। ननूद्भूतस्पर्शस्य प्रत्यक्षप्रयोजकत्वे प्रभायाः प्रत्यक्षं न स्यात्, तस्या उद्भूतस्पर्शाभावादित्यत आह---प्रभाया इति। वायोः प्रत्यक्षे च बाधकाभावात्, प्रभाया उद्भूतस्पर्शरहिताया अप्रत्यक्षे त्विष्टापत्तिसम्भवात् स्पर्शस्यैव कारणत्वं कथं न स्यादिति भावः। किं न स्यादिति। वायुं स्पृशामीत्यनुभवसत्त्वेऽपि यथा भवता वायोरप्रत्यक्षत्वमभ्युपगतम्, तथाऽस्माभिरपि प्रभाया अप्रत्यक्षत्वमङ्गीक्रियत इति भावः। गुरुभूतस्याप्यात्मावृत्तिशब्दभिन्न-विशेषगुणवत्त्वस्य कारणत्वं व्यवस्थापयति---तस्मादिति। रूपमात्रस्य स्पर्शमात्रस्य वा कारणत्वे बाधकसत्त्वादित्यर्थः। प्रभामिति। तथा च यथा प्रभां पश्यामीत्यनुभवानुरोधात् प्रभायाः प्रत्यक्षत्वमभ्युपगमनीयम्, तद्वद् वायुं स्पृशामीत्यनुभवानुरोधाद् वायोः प्रत्यक्षत्वमभ्युपगमनीयम्। एवञ्च रूपमात्रस्य स्पर्शमात्रस्य वा न प्रत्यक्षकारणत्वम्, किन्त्वात्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वस्य। तथा सति वायु-प्रभयोः प्रत्यक्षत्वं सम्भवत्येवेति भावः। ननु वायोः स्पार्शनप्रत्यक्षाङ्गीकारे तद्गत संख्यादीनामपि स्पार्शनप्रत्यक्षं स्यादिति चेत्, तत्राह---वायु-प्रभयोरिति। गृह्यत एवेति। इयमेका दीप-प्रभेति प्रभागतैकत्व-ज्ञानवदयमेको वायुरिति वायुगतैकत्वसंख्याग्रहोऽपि भवत्येव। तथा च वायुगत-संख्यादि-ग्रहे त्विष्टापत्त्या वायोः स्पार्शनाङ्गीकारे बाधकाभाव इति भावः। क्वचित्---सजातीयसंबलनाभावे। द्वित्वादीत्यादिपदात् परिमाणपरिग्रहः। तद्ग्रहश्च भूयोऽवयवावच्छेदेन त्वगिन्द्रियसन्निकर्‌षस्थले बोध्यः। दोषात्---सजातीय-संबलनादिरूपदोषात्॥ 56॥




<1-57>
	
	द्रव्यव्याध्यक्षे, त्वचो योगो मनसा ज्ञानकारणम्। 
	मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः॥ 57 ॥	

	त्वचो योग इति। त्वङ्मनःसंयोगो ज्ञानसामान्यकारणमित्यर्थः। किं तत्र प्रमाणं? सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्त्तमानेन मनसा ज्ञानाजननमिति। ननु सुषुप्तिकाले किं ज्ञानं भविष्यति---अनुभवरूपं स्मरणरूपं वा? नाद्यः, अनुभवसामग्र्यभावात्। तथा हि---प्रत्यक्षे चक्षुरादिना सह मनःसंयोगस्य हेतुत्वात् तदभावादेव न चाक्षुषादि प्रत्यक्षम्। ज्ञानादेरभावादेव न मानसं प्रत्यक्षम्, ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षमिति। एवं व्याप्तिज्ञानाभावादेव नानुमितिः, सादृश्यज्ञानाभावान् नोपमितिः, पदज्ञानाभावाद् न शाब्दबोध इत्यनुभवसामग्र्यभावाद् नानुभवः। उद्बोधकाभावाच्च न स्मरणम्। मैवम्। सुषुप्तिप्राक्कालोत्पन्नेच्छादि-व्यक्तेस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षत्वप्रसङ्गात्, तदतीन्द्रियत्वे मानाभावात्, सुषुप्तिप्राक्काले निर्विकल्पकमेव नियमेन जायते इत्यत्रापि प्रमाणाभावात्। अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वं, तदा रासन-चाक्षुषादि-प्रत्यक्षकाले त्वाच्प्रत्यक्षं स्यात्, विषयत्वक्संयोगस्य त्वङ्मनःसंयोगस्य च सत्त्वात्, परस्परप्रतिबन्धादेकमपि वा न स्यादिति। अत्र केचित्---पूर्वोक्तयुक्त्या त्वङ्मनः-संयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसामग्र्याः स्पार्शनादि-प्रतिबन्धकत्वमनुभवानुरोधात् कल्प्यत इति। अन्ये तु सुषुप्त्यनुरोधात् चर्ममनःसंयोगस्य ज्ञानहेतुत्वं कल्प्यं, चाक्षुषादिप्रक्यक्षकाले त्वङ्मनःसंयोगाभावान्न त्वाच्प्रत्यक्षमिति वदन्ति। 
	मनोग्राह्यमिति। मनोजन्यप्रत्यक्षविषय इत्यर्थः। मतिर्ज्ञानम्, कृतिर्यत्नः। एवं सुखत्व-दुःखत्वादिकमपि मनोग्राह्यम्। एवमात्मापि मनोग्राह्यः, किन्तु "मनोमात्रस्य गोचर" इत्यनेन पूर्वमुक्तत्वादत्र नोक्तः॥ 57 ॥

	जन्यज्ञानमात्रस्य साधारणं कारणान्तरमाह---त्वङ्मनःसंयोग इति। ज्ञानसामान्ये---जन्यज्ञानसामान्ये। सुषुप्तिकाल इति। निद्रानाड्यवच्छिन्नात्ममनःसंयोगः सुषुप्तिः। तत्कारणं भोगजनकादृष्टवृत्तिनिरोधः। तदुक्तमाचार्यैः---"वृत्तिरोधः सुषुप्तिवदि"ति। इयमेव सुषुप्तिर्निद्रेत्युच्यते। निद्रानाडी च पुरीतत्। प्रदेशविशेषावस्थितमनःसंयोगः स्वप्नः। प्रदेशविशेषस्तु पुरीतद्-बहिर्देशयोः सन्धिरित्यनयोर्भेदः। ज्ञानाजननमित्यत्र तत्र प्रमाणमित्यनुषज्यते। तथा च यदि त्वङ्मनः-संयोगो जन्यज्ञानसामान्यं प्रति कारणं न स्यात्, सुषुप्त्यवस्थायामपि किमपि ज्ञानं स्यात्, विषयादीनां तत्रापि सद्भावात्। न च तथा; तस्मात् तदा ज्ञानरूपकार्याभावप्रयोजकतया कस्यापि ज्ञानकारणस्याभावः स्वीकर्त्तव्यः। स चाभावस्त्वङ्मनः संयोगाभावः पर्यवस्यति, अन्येषां ज्ञानकारणानां तत्र सद्भावादिति ज्ञानानुत्पत्त्या त्वङ्मनः-संयोगो ज्ञानसामान्यकारणत्वेन कल्प्यत इति भावः। तदभावात्---चक्षुरादिना सह मनः-संयोगाभावात्। न मानसमित्यस्य ज्ञानादेरित्यनेनान्वयः। न प्रत्यक्षमिति। मनोयोग्य-विशेषगुणसम्बन्धेनैवात्मनो मानसत्वाङ्गीकाराद् मनोयोग्य-विशेषगुणस्य ज्ञानादेरभावादेव नात्मप्रत्यक्षमिति भावः। अनुभव-सामग्रीति। कार्यायोगव्यवच्छिन्नः कारणसमुदायः सामग्री। उद्बोधकाभावादिति। उद्बोधकस्य फलबल-कल्प्यत्वात् सुषुप्तौ स्मरणस्यानुभवसिद्धत्वे तदनुरोधेन कश्चिदुद्बोधकः कल्पनीयः। न च तत्र स्मरणमनुभवसिद्धमिति भावः। इच्छादिव्यक्तेरिति। सुषुप्तिप्राक्कालोत्पन्नयोग्यविशेषगुणव्यक्तेरित्यर्थः। ननु ज्ञानादिव्यक्तेरिति वक्तव्ये इच्छादिव्यक्तेरिति वचनं किमर्थमिति चेत्। उच्यते। ज्ञानादिव्यक्तेरित्युक्तौ सुषुप्तिप्राक्कालोत्पन्नस्य निर्विकल्पकस्यापि ग्रहणसम्भवात् सुषुप्तिकाले तत्प्रत्यक्षापादानायोगात्, ज्ञानपदस्य निर्विकल्पकान्यज्ञानपरत्वे गौरवात्। ननु सुषुप्तिप्राक्काले आत्मनि यद् यदुत्पद्यते, तत् सर्वमतीन्द्रियमेव। अतस्तस्यात्मनश्च प्रत्यक्षत्वं नैवापादनीयमित्यत आह---तदतीन्द्रियत्व इति। इच्छादिव्यक्तेरतीन्द्रियत्वे इत्यर्थः। ननु सुषुप्तिप्राक्काले केवलं निर्विकल्पकं जायते, नान्यत्। तच्चातीन्द्रियम्, तथा च ज्ञानस्यात्मनश्च न प्रत्यक्षमिति चेत्, तत्राह---सुषुप्ति-प्राक्काल इति। त्वङ्मनः-संयोगस्य ज्ञानसामान्य-कारणत्वमसहमानः शङ्कते---अथेति। विषयत्वक्संयोगस्येति। त्वगिन्द्रियस्य देहव्यापित्वेन विषयेण भुज्यमान द्रव्येण रसनासंयोगकाले वाय्वादिना चक्षुःसंयोगकाले च त्वक्संयोगस्यापि सम्भवादिति भावः। त्वङ्मनः--संयोगस्येति। त्वङ्मनः-संयोगास्वीकारे रासनादिप्रत्यक्षमपि न स्यात्, ज्ञानसामान्यं प्रति तद्धेतुत्वस्य त्वयाऽभ्युपगमादिति भावः। परस्परप्रतिबन्धात्---चाक्षुष-स्पार्शन-सामग्रयोः परस्परप्रतिबन्धात्। एकमपि---रासनस्पार्शनादिरूपं किमपि ज्ञानम्। केचित्---त्वङ्मनःसंयोगकारणवादी। पूर्वोक्तयुक्त्या त्वचं त्यक्त्वा पूरीतति वर्त्तमानेन मनसा ज्ञानाजननादित्यादिकया युक्त्या। अनुभवानुरोधादिति। द्वयोः सामग्र्योरुपस्थितौ चाक्षुषस्यैवानुभवसिद्धत्वात्, अन्यथा चाक्षुषादिकालेऽपि स्पार्शनं भवत्येवेतीष्टापत्त्या सर्वत्र स्पार्शनसामग्र्याः सत्त्वेन चाक्षुषोच्छेदापत्त्या वा त्वदुक्तापत्तेरसङ्गतत्वापातादिति भावः। अन्ये---जयदेवमिश्राः। सुषुप्त्यनुरोधात्---सुषुप्तौ ज्ञानानुत्पादानुरोधेन। चर्ममनःसंयोगस्येति। विजातीयात्ममनः-संयोगस्य त्वङ्मनःसंयोगस्य वा हेतुत्वे विनिगमकाभावात् समवायेन त्वङ्मनःसंयोगस्य हेतुत्वे लाघवात् चाक्षुषादिसामग्र्याः स्पार्शनप्रतिबन्धकत्वकल्पनागौरवाच्चेति भावः। कल्प्यम्---अनुमेयम्। इत्थञ्च पुरीतति मनःसंयोगरूप-सुषुप्तौ ज्ञानसामान्यकारणस्य चर्ममनः-संयोगस्याभावान्न ज्ञानोत्पादः। नापि चाक्षुषादिकाले पूर्वोक्तस्पार्शनापत्तिः, चाक्षुषादिकाले चर्ममनःसंयोगसत्त्वेऽपि तत्र स्थितेन त्वगिन्द्रियेण मनःसंयोगाभावादित्याह---चाक्षुषादि-प्रत्यक्षेति। नव्यास्तु सुषुप्त्यव्यवहितप्राक्कालेऽसमवायिकारणस्यात्ममनः-संयोगस्याभावाद् ज्ञानोत्पत्तेरसम्भवात् त्वङ्मनःसंयोगस्य चर्ममनःसंयोगस्य वा ज्ञानहेतुत्वं नास्तीत्याहुस्तच्चिन्त्यम्। मनोग्राह्यत्वस्य सार्वत्रिकत्वात् सर्वेषां मनोग्राह्यत्वापत्तिरतस्तदर्थमाह---मनोजन्येति। मनोमात्रजन्येत्यर्थः। मूलोक्तन्यूनतां परिहरति---एवमिति। दुःखत्वादीत्यादिना तद्गत-सत्ता-गुणत्वादि-परिग्रहः। सत्ता-गुणत्व-समवायाभावास्तु सर्वेन्द्रियवेद्याः। तथा चोक्तं न्यायवार्तिके---"सत्ता-गुणत्वे च सर्वेन्द्रियग्राह्ये, समवायोऽभावश्च तथेति" (1।1।14)॥57॥



<1-58>
	
	ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते। 
	महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम्॥ 58॥


	चक्षुःसंयोगाद्यनन्तरं घट इत्याकारकं घटत्वादिविशिष्टं ज्ञानं न सम्भवति, पूर्वं विशेषणस्य घटत्वादेर्ज्ञानाभावाद्, विशिष्टबुद्धौ विशेषण-ज्ञानस्य कारणत्वात्। तथा च प्रथमतो घट-घटत्वयोर्वैशिष्ट्यानवगाह्येव ज्ञानं जायते, तदेव निर्विकल्पकम्। तच्च न प्रत्यक्षम्। तथा हि---वैशिष्ट्यानवगाहि ज्ञानस्य प्रत्यक्षं न भवति, घटमहं जानामीति प्रत्ययात्। तत्रात्मनि ज्ञानं प्रकारीभूय भासते, ज्ञाने घटस्तत्र घटत्वम्। यः प्रकारः, स एव विशेषणमित्युच्यत्यते। विशेषणे यद् विशेषणं, तद् विशेषणतावच्छेदकमित्युच्यते। विशेषणतावच्छेदक-प्रकारकं ज्ञानं विशिष्टवैशिष्ट्यज्ञाने कारणम्। निर्विकल्पके च घटत्वादिकं न प्रकारस्तेन घटत्वादिविशिष्ट-घटादिवैशिष्ट्य-भानं ज्ञाने न सम्भवति। घटत्वाद्यप्रकारकं च घटादिविशिष्ट-ज्ञानं न सम्भवति, जात्यखण्डोपाध्यतिरिक्त-पदार्थ-ज्ञानस्य किञ्चिद्धर्म-प्रकारकत्व-नियमात्। महत्त्वमिति। द्रव्यप्रत्यक्षे महत्त्वं समवायसम्बन्धेन कारणम्, द्रव्यसमवेतानां गुण-कर्म-सामान्यानां प्रत्यक्षे स्वाश्रय-समवाय-सम्बन्धेन, द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कारणमिति। इन्द्रियमिति। अत्रापि षड्विध इत्यनुषज्यते। इन्द्रियत्वं तु न जातिः, पृथिवीत्वादिना साङ्कर्यात्। किन्तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्। आत्मादिवारणाय---सत्यन्तम्। उद्भूत-विशेषगुणस्य श्रोत्रे सत्त्वात्---शब्देतरेति। विशेषगुणस्य रूपादेश्चक्षुरादावपि सत्त्वात्---उद्भूतेति। उद्भूतत्वं न जातिः, शुक्लत्वादिना साङ्कर्यात्। न च शुक्लत्वादिव्याप्यं नानैवोद्भूतत्वमिति वाच्यम्, उद्भूतरूपत्वादिना चाक्षुषादौ जनकतानुपपत्तेः। किन्तु शुक्लत्वादि-वाप्यं नानैवानुद्भूतत्वं, तदभावकूटश्चोद्भूतत्वम्। तच्च संयोगादावप्यस्ति। तथा च शब्देतरोद्भूतगुणः संयोगादिश्चक्षुरादावप्यस्त्यतो---विशेषेति। कालादिवारणाय---विशेष्यदलम्। इन्द्रियावयव-विषयसंयोगस्यापि प्राचां मते प्रत्यक्षजनकत्वादिन्द्रियावयव-वारणाय, नवीनमते कालादौ रूपाभावप्रत्यक्षे सन्निकर्षघटकतया, कारणीभूत-चक्षुःसंयोगाद्याश्रयस्य कालादेर्वारणाय मनःपदम्। ज्ञानकारणमित्यपि तद्वारणायैव। करणमिति। असाधारणं कारणं करणम्। असाधारणत्वं व्यापारवत्त्वम्॥ 58 ॥

	मनोग्राह्यं ज्ञानमुक्त्वा तदग्राह्यं ज्ञानमाह मूले---ज्ञानं यदिति। निर्विकल्पाख्यमिति। द्विविधं हि ज्ञानं सविकल्पकं निर्विकल्पकञ्च। तत्र वैशिष्ट्यविषयकं ज्ञानं सविकल्पकम्। वैशिष्ट्यञ्च विशेष्य-विशेषण-सम्बन्धः। निर्विकल्पकं तु वैशिष्ट्याविषयकं निष्प्रकारकं वा ज्ञानम्। उक्तञ्च तार्किकरक्षायाम्---"नामादिभिर्विशिष्टार्थविषयं सविकल्पकम्। अविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम्॥" इति। तत्रेन्द्रियसन्निकर्षानन्तरमेव द्रव्यादिस्वरूपमात्रावगाहि जात्यादियोजनारहितं वैशिष्ट्यानवगाहि किञ्चिदिदमिति यत् संमुग्धज्ञानं जायते, तन्निर्विकल्पकमित्युच्यते। ननु निर्विकल्पकं न व्यवहारप्रवर्त्तकं न वा व्यवहारविषय इति किं तत्र प्रमाणमिति चेत्। विशिष्टज्ञानस्यैव तत्र प्रमाणत्वात्। न हि विशेषण-ज्ञानमन्तरेण विशिष्टज्ञानमुत्पद्यते। विशिष्टज्ञाने हि विशेषणज्ञान-विशेष्येन्द्रियसन्निकर्ष-तदुभयासंसर्गाग्रहस्य कारणत्वावधारणात्। तथा च---एतज्जन्मनि प्राथमिकं घट इति प्रत्यक्षं जन्य-विशेषण-ज्ञानजन्यं जन्यविशिष्टज्ञानत्वादनुमितिवत्। तच्च विशेषणज्ञानं निर्विकल्पकमेव वाच्यं, तस्य सविकल्पकत्वेऽनवस्थापातात्। विशिष्टज्ञान-कारणत्वेन कल्पनीयस्य विशेषणज्ञानस्य विशिष्टबुद्धित्वे विशेषणज्ञानान्तर-सापेक्षता स्यादेवं तस्य तस्यापीत्यनवस्थाभिया प्रथमं विशेषणज्ञानं वैशिष्ट्यानवगाह्यमेव स्वीकार्यम्। न चैतद् विशेषणज्ञानं स्मृतिरूपं, एतज्जन्मनि तेन घटत्वस्य प्रागननुभवात्। नाप्याद्य-स्तन्यपानादिवद् जन्मान्तरानुभूत-स्मरणं, तद्वदनन्यगतिकत्वाभावात्; निर्विकल्पकेनाप्युपपत्त्या जन्मान्तरीयसंस्कारोद्बोधकादृष्टकल्पनानुपपत्तेः, अन्यथा सविकल्पक-प्रत्यक्षादेरप्यपलापप्रसङ्गादित्यभिप्रेत्याह---चक्षुःसंयोगाद्यनन्तरमिति। महत्त्वाद्यवच्छिन्नचक्षुःसंयोगाद्यनन्तरमित्यर्थः। आदिपदेन त्वक्संयोगपरिग्रहः। ननु घटत्वज्ञानाभावेऽपि घटज्ञानं कुतो न स्यादित्यत आह---विशिष्टबुद्धाविति तथा च---विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वे च। वैशिष्ट्यानवगाहि---वैशिष्ट्यनिष्ठ-सांसर्गिकविषयताशून्यम्, वैशिष्ट्याविषयकमिति यावत्। ननु त्रिविधा चेह ज्ञान-विषयता प्रकारता-विशेष्यता-संसर्गताभेदात्। तत्र ज्ञानमात्रस्य सविषयकत्वेन निर्विकल्पकोsपि काचित् विशेष्यताऽपेक्षितेति चेत्। तुरीय-विषयताया एव तत्राभ्युपगमात्। तदेव---वैशिष्ट्यानवगाह्येव ज्ञानम्। प्राभाकराः शाब्दिकाश्च निर्विकल्पकं नास्तीत्याहुः। निर्विकल्पकस्यातीन्द्रियत्वं साधयति---तथा हीत्यादिना। ज्ञानस्य प्रत्यक्षं वैशिष्ट्यानवगाहि न भवतीत्यन्वयः। अत्रोपपत्तिमाह---घटमहमित्यादिना। प्रत्ययात्---घटत्वप्रकारक-घटविषयक-ज्ञानवानहमित्यनुभावात्। तत्र---तादृशानुभवे। अयम्भावः---अयं घट इति ज्ञानं व्यवसाय इत्युच्यते। घटमहं जानामीति ज्ञानप्रत्यक्षं त्वनुव्यवसाय इति। तत्रानुव्यवसाये यथात्मा विशेष्यतया भासते, तद्वद् ज्ञानमात्मनि विशेषणतया, ज्ञानविषयश्च घटो ज्ञानविशेषणतया, घटत्वञ्च घटविशेषणतया भासते, अनुव्यवसायस्य व्यवसायविषय-विषयकत्व-नियमात्। तथा च घटज्ञान-प्रत्यक्षस्य घटत्व-विशिष्ट-घटविषयकत्वेनैवानुभवसिद्धत्वाद् निर्विकल्पक-प्रत्यक्षस्यापि तथैव विशिष्ट-वैशिष्ट्य-विषयकत्वभ्युपगमनीयम्। तच्च न सम्भवति, निर्विकल्पकस्य वैशिष्ट्यानवगाहिज्ञानत्वात्, विशिष्टवैशिष्ट्यावगाहिज्ञानकारणस्य विशेषणतावच्छेदकप्रकारकज्ञानस्य पूर्वमभावादिति। विशेषणतावच्छेदकेति। अयं घट इत्याद्याकारकं विशेषणतावच्छेदकघटत्वादिप्रकारकं घटादिविशेष्यकं ज्ञानमित्यर्थः। विशिष्टवैशिष्ट्यज्ञाने---अनुव्यवसाये। कारणमिति। वाच्यमिति शेषः। अन्यथा रक्तत्व-दण्डत्व-दण्डविषयक-निर्विकल्पकोत्तरं रक्तदण्डवानिति विशिष्टवैशिष्ट्यावगाहि-बुद्ध्यापत्तेरिति भावः। न प्रकार इति। निर्विकल्पकज्ञाने घटत्वादिकं घटाद्यंशे प्रकारतया न भासते इत्यर्थः, निर्विकल्पकस्य निष्प्रकारकज्ञानत्वादिति भावः। तेन---निर्विकल्पस्य घटत्वाद्यप्रकारकत्वेन, विशेषणतावच्छेदकप्रकारक-ज्ञानाभावेनेति यावत्। भानं--विषयता। ज्ञाने---विशिष्टवैशिष्ट्यावगाहिज्ञाने निर्विकल्पकज्ञानप्रत्यक्षे। न सम्भवतीति। पूर्वं घटत्ववैशिष्ट्यस्य घटे निर्विकल्पकेनाऽविषयीकरणेन कारणीभूतस्य विशेषणतावच्छेदकप्रकारक-ज्ञानस्याभावादिति भावः। न च विशेष्ये विशेषणमिति रीत्यैव निर्विकल्पकप्रत्यक्षमस्तु किं विशेषणतावच्छेदक-प्रकारकज्ञानेनेति वाच्यम्, रक्तः पटो घटो द्रव्यमिति समूहालम्बनोत्तरं रक्तं घटं जानामीत्यनुव्यवसायापत्तेः, रक्तघटत्वयोः पूर्वमुपस्थितत्वात्, विशेष्ये विशेषणमिति रीत्यैवान्वयसम्भवात्। विशिष्टवैशिष्ट्यावगाहित्वे तु पूर्वं रक्तो घट इति ज्ञानविरहान्न तथाविधानुव्यवसायापत्तिरिति बोध्यम्। ननु घटत्वविशिष्ट-घटविषयकज्ञानवानहमित्यनुव्यवसायो मास्तु, घटज्ञानवानहमित्याकारको निर्विकल्पकानुव्यवसायः स्यादिति चेत्, तत्राह---घटत्वाद्यप्रकारकमिति। घटादिविशिष्टज्ञानम्---घटादिविशिष्टज्ञानवैशिष्ट्यावगाहिप्रत्यक्षम्। तत्र हेतुमाह---जात्यखण्डोपाधीति। जातेः समवायेनैव स्वरूपतो ज्ञानं, न तु सम्बन्धान्तरेणेति बोध्यम्। द्रव्यप्रत्यक्षे---विषयतासम्बन्धेन द्रव्यप्रत्यक्षे। स्वाश्रयेति। स्वं महत्त्वं, तदाश्रयो द्रव्यं, तत्र गुणकर्मादयः समवेताः, अतः स्वाश्रयसमवायसम्बन्धेन महत्त्वस्य गुणादिषु सत्त्वात् प्रत्यक्षस्यापि विषयतासम्बन्धेन तत्रोत्पद्यमानत्वात् तयोः कार्यकारणभाव इति भावः। एवमग्रेऽपि। साङ्कर्यादिति। पृथिवीत्वाभाववति चक्षुरादाविन्द्रियत्वमिन्द्रियत्वाभाववति घटादौ च पृथिवीत्वम्, पार्थिवे च घ्राणे पृथिवीत्वमिन्द्रियत्वं चेति द्वयोः समावेशात् साङ्कर्यमिति भावः। चिन्तामण्युक्तमिन्द्रियलक्षणं निर्वक्ति---शब्देतरेति। शब्दभिन्ना रूपादयः सुखादयश्च ये उद्भूतविशेषगुणास्तेषामनधिकरणत्वे सतीत्यर्थः। आत्मादिवारणाय---आत्मादावतिव्याप्तिवारणाय। ज्ञानकारणीभूतस्यात्ममनःसंयोगस्यात्मन्यपि सत्त्वादतिव्याप्तिः, सत्यन्तदाने च शब्दभिन्नोद्भूतविशेषगुणस्य सुखादेराश्रयत्वस्यात्मनि सत्त्वान्नातिव्याप्तिरिति भावः। चर्ममनःसंयोगस्य ज्ञानकारणतापक्षे चर्मण्यतिव्याप्तिस्तत्रापि ज्ञानकारणीभूतस्य चर्ममनःसंयोगस्य सत्त्वादतोऽत्रादिपदेन चर्मपरिग्रहः। अत एव लघुभूतस्याप्यात्मभिन्नत्वस्य परित्यागोऽन्यथा चर्मण्यतिव्याप्तेः। श्रोत्रे सत्त्वादिति। तथा च तत्राव्याप्तिरिति भावः। विशेषपदस्य प्रयोजनं वक्तुं चिन्तामणेः प्रत्यक्षकारणवादोक्तमनुस्मरन् उद्भूतत्वं निर्वक्ति---उद्भूतत्वमिति। न जातिरिति। शङ्करमिश्रास्तूद्भूतत्वं जातिमाहुः। उक्तञ्च रूपप्रत्यक्षसूत्रोपस्कारे---"उद्भवो रूपादिविशेषगुण-गतो जातिविशेष एव रूपत्वादिव्याप्य" इति। साङ्कर्यादिति। उद्भूतत्वाभाववति चक्षुरिन्द्रियरूपे शुक्लत्वं शुक्लत्वाभाववति रसादावुद्भूतत्वं शङ्खादिरूपे चोद्भूतत्व-शुक्लत्वयोः समावेशात् साङ्कर्यमिति भावः। नानैवोद्भूतत्वमिति। तथा च शुक्लत्वव्याप्योद्भूतत्वस्य शुक्लत्वाभावासामानाधिकरण्यान्न साङ्कर्यमिति भावः। जनकत्वानुपपत्तेरिति। चाक्षुषप्रत्यक्षं प्रत्युद्भूतरूपत्वेन कारणता स्वीकरणीया। सा च न सम्भवति, एकैकस्य तस्य कारणत्वे व्यभिचारात्, एकस्यां व्यक्तौ तत्सत्त्वेऽपि व्यक्त्यन्तरे तदभावात्। समुदायस्य कारणत्वेऽपि तथैव व्यभिचारः, समुदायस्यैकत्रासम्भवात्। तथा च सर्वरूपसाधारणोद्भूतत्वस्याभावेनैकरूपेण कारणत्वासम्भवादिति भावः। तदभावेति। शुक्लत्वादिव्याप्य-नानानुद्भूतत्वजात्यभाव-समुदाय एवोद्भूतत्वं। तथा चोक्तं मणौ प्रत्यक्षकारणवादे---अनुद्भूतत्वं शुक्लत्वादिव्याप्यं नानाजातिस्तदाभावकूटस्तु प्रत्यक्षत्वे प्रयोजक" इति। प्राचां मत इति। न्यायवार्त्तिकादिकृतां मते इत्यर्थः। रूपाभावेति। कालादौ घटाद्यभावसत्त्वेऽपि न तत्प्रत्यक्षं, योग्यानुपलब्धेरभावादतो रूपाभावपर्यन्तानुधावनम्। सन्निकर्षघटकतयेति। चक्षुःसंयुक्तविशेषणतारूप-सन्निकर्षघटकतया। घटकत्वञ्च तद्विषयताव्यापक-विषयतावत्त्वम्। यथात्रैव सन्निकर्षज्ञानीयविषयताव्यापकत्वस्य चक्षुःसंयोगनिष्ठविषयतायां सत्त्वेन चक्षुःसंयोगस्य सन्निकर्षघटकत्वम्। कारणीभूतेति। चाक्षुषप्रत्यक्षकारणीभूतेत्यर्थः। तथा च चाक्षुषप्रत्यक्ष-कारणस्य चक्षुःसंयुक्तविशेषणतारूपसन्निकर्षस्य घटकीभूतश्चक्षुः-संयोगोऽपि चाक्षुषप्रत्यक्षकारणं, तदाश्रयश्च
कालादिरिति तत्रातिव्याप्तिवारणाय---मनःपदम्। तद्वारणाय---कालादावतिव्याप्तिवारणाय---॥58॥




<1-59-61>

	विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः। 
	द्रव्यग्रहस्तु संयोगात्, संयुक्तसमवायतः॥ 59 ॥
	द्रव्येषु समवेतानां, तथा तत्समवायतः। 
	तत्रापि समवेतानां, शब्दस्य समवायतः॥ 60 ॥
	तद्वृत्तीनां समवेत-समवायेन तु ग्रहः। 
	विशेषणतया तद्वदभावानां ग्रहो भवेत्॥ 61 ॥



	विषयेन्द्रियसम्बन्ध इति। व्यापारः---सन्निकर्षः। षड्विधं सन्निकर्षमुदाहरणद्वारा प्रदर्शयति---द्रव्यग्रह इति। द्रव्यप्रत्यक्षमिन्द्रियसंयोग-जन्यं, द्रव्यसमवेत-प्रत्यक्षमिन्द्रियसंयुक्त-समवाय-जन्यम्। एवमग्रेऽपि वस्तुतस्तु द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः कारणम्, द्रव्यसमवेत-चाक्षुषं प्रति चक्षुःसंयुक्तसमवायः कारणं, द्रव्यसमवेत-समवेत-चाक्षुषं प्रति चक्षुःसंयुक्त-समवेत-समवायः। एवमन्यत्रापि विशिष्यैव कार्यकारणभावः। परन्तु पृथिवीपरमाणु-नीले नीलत्वं पृथिवीत्वञ्च चक्षुषा कथं न गृह्यते? तत्र परम्परयोद्भूतरूप-सम्बन्धस्यमहत्त्वसम्बन्धस्य च सत्त्वात्। तथा हि---नीले नीलत्वजातिरेकैव घटनीले परमाणुनीले च वर्त्तते। तथा च महत्त्वसम्बन्धो घटनीलमादाय वर्त्तते। उद्भूतरूपसम्बन्धस्तूभयमादायैव वर्त्तते। एवं पृथिवीत्वेऽपि घटादिकमादाय महत्त्वसम्बन्धो बोध्यः। एवं वायौ तदीयस्पर्शादौ च सत्तायाश्चाक्षुषप्रत्यक्षं स्यात्। तस्मादुद्भूतरूपावच्छिन्न-महत्त्वावच्छिन्न-चक्षुःसंयुक्त-समवायस्य द्रव्यसमवेतचाक्षुषप्रत्यक्षे, तादृश-चक्षुःसंयुक्त-समवेत-समवायस्य द्रव्य-समवेत-समवेत-चाक्षुषे कारणत्वं वाच्यम्। इत्थञ्च परमाणु-नीलादौ न नीलत्वादि-ग्रहः, परमाणौ चक्षुः-संयोगस्य महत्त्वावच्छिन्नत्वाभावात्। एवं वाय्वादौ न सत्त्वादि-चाक्षुषं, तत्र चक्षुःसंयोगस्य रूपावच्छिन्नत्वाभावात्। एवं यत्र घटस्य पृष्ठावच्छेदेनालोकसंयोगः, चक्षुःसंयोगस्त्वग्रावच्छेदेन, तत्र घटप्रत्यक्षाभावादालोकसंयोगावच्छिन्नत्वं चक्षुःसंयोगे विशेषणं देयम्। एवं द्रव्यस्पार्शन-प्रत्यक्षे-त्वक्संयोगः कारणं, द्रव्यसमवेत-स्पार्शन-प्रत्यक्षे त्वक्-संयुक्तसमवायः, द्रव्यसमवेत-समवेत-स्पार्शनप्रत्यक्षे त्वक्संयुक्त-समवेत-समवेतसमवायः कारणम्। 

	अत्रापि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्वञ्च पूर्ववदेव बोध्यम्। एवं गन्धप्रत्यक्षे घ्राणसंयुक्त-समवायः, गन्धसमवेतस्य घ्राणजन्य-प्रत्यक्षे घ्राणसंयुक्त-समवेत-समवायः कारणम्। एवं रासनप्रत्यक्षे रसनासंयुक्त-समवायः, रससमवेतस्य रासनप्रत्यक्षे रसनासंयुक्त-समवेतसमवायः कारणम्। शब्दप्रत्यक्षे श्रोत्रावच्छिन्न-समवायः, शब्दसमवेत-श्रावणप्रत्यक्षे श्रोत्रावच्छिन्न-समवेत-समवायः कारणम्। अत्र सर्वं प्रत्यक्षं लौकिकं बोध्यम्। वक्ष्यमाणमलौकिकं प्रत्यक्षमिन्द्रियसंयोगादिकं विनापि भवति। एवमात्मनः प्रत्यक्षे मनःसंयोगः, आत्मसमवेत-मानसप्रत्यक्षे मनःसंयुक्त-समवायः, आत्म-समवेत-समवेत-मानसप्रत्यक्षे मनःसंयुक्त-समवेत-समवायः कारणम्। अभावप्रत्यक्षे समवायप्रत्यक्षे चेन्द्रियसम्बद्ध-विशेषणता हेतुः। वैशेषिकमते तु समवायो न प्रत्यक्षः। अत्र यद्यपि विशेषणता नानाविधा, तथा हि---भूतलादौ घटाद्यभावः स्वसंयुक्त-विशेषणतया गृह्यते, संख्यादौ रूपाद्यभावः स्वसंयुक्त-समवेतविशेषणतया; संख्यात्वादौ रूपाद्यभावः स्वसंयुक्त-समवेत-समवेत-विशेषणतया; शब्दाभावः केवलश्रोत्रावच्छिन्न-विशेषणतया; कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेत-विशेषणतया। एवं कत्वाद्यवच्छिन्नाभावे गत्वाभावादिकं श्रोत्रावच्छिन्नविशेषण-विशेषणतया; घटाभावादौ पटाद्यभावः चक्षुःसंयुक्तविशेषण-विशेषणतया। एवमन्यदप्यूह्यम्। तथापि विशेषणतात्वेनेकैव सा गण्यते, अन्यथा षोढा सन्नकर्ष इति प्राचां प्रवादो व्याहन्येतेति॥ 61 ॥

	तज्जन्यत्वे सति तज्जन्यजनकत्वरूपस्य व्यापारत्वस्य नित्ये श्रोत्रसम्बन्ध-समवायेऽसम्भवाद् व्यापारपदस्यार्थान्तरमाह---व्यापारः सन्निकर्ष इति। वस्तुतस्तु व्यापारलक्षणप्रविष्टं तज्जन्यत्वं तदधीनसत्त्वाकत्वं बोध्यम्। तेन शब्दप्रतियोगिकश्रोत्रानुयोगिक-समवायस्यैव प्रत्यक्षजनकतया तादृशस्याकाशात्मक-श्रोत्रसत्त्वाधीनसत्ताकत्वान्न व्यापारत्वविरोध इति मन्तव्यम्। द्रव्य-प्रत्यक्षं---द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षम्। एवमग्रेऽपि। ननु द्रव्यप्रत्यक्षे इन्द्रियसन्निकर्षस्य कारणत्वे त्वक्प्रभासंयोगात् प्रभाचाक्षुषापत्तिः। प्रत्यक्षहेतोरिन्द्रिय-सन्निकर्षस्य तत्र सत्त्वादतो विशिष्य कार्यकारणभावमाह---वस्तुतस्त्विति। न चात्मप्रत्यक्षानुरोधेन मनःसंयोगस्य ज्ञानादि-प्रत्यक्षानुरोधेन मनःसंयुक्तसमवायस्य सन्निकर्षत्वेऽपि चक्षुःसंयोगस्य चक्षुःसंयुक्त-समवायस्य वा सन्निकर्षत्वे प्रमाणाभावः, परमाणुमादाय चक्षुःसंयुक्त-समवेत-समवायेनैव त्र्यणुकादेश्चाक्षुषोपपत्तेरिति वाच्यं, एकत्रेन्द्रियसंयोगस्य प्रत्यक्षहेतुत्वेऽन्यत्रापि तत्संयोगस्य हेतुत्वावश्यकत्वात्; अन्यथा चक्षुःसंयुक्त-समवेत-समवायस्यैकस्य सन्निकर्षत्वे नानाद्रव्यसंयोगस्य सन्निकर्षघटकतया हेतुत्वकल्पनायां गौरवप्रसङ्गात्, चक्षुःसंयुक्तसमवेतसमवायघटकतया चक्षुःसंयोगस्यावश्यकत्वे तस्यैव द्रव्यचाक्षुषं प्रति हेतुत्वौचित्यात्। ननु चक्षुःसंयुक्त-समवेतसमवायस्य द्रव्यसमवेत-समवेतचाक्षुषं प्रति हेतुत्वे परमाणुनीले नीलत्वस्य प्रत्यक्षं स्यात्, घटनीलमादाय तत्र तादृशसन्निकर्षसत्त्वादतो विशिष्टस्यैव तस्य प्रत्यक्षहेतुत्वं व्यवस्थापयितुमाह---परं त्विति। तत्र---पृथिवीपरमाणुनीलवृत्ति-नीलत्वे पृथिवीपरमाणुवृत्तिपृथिवीत्वे च। परम्परयेति। स्वाश्रय-समवेत-समवाय-सम्बन्धेनेत्यर्थः। स्वं महत्त्वमुद्भूतरूपञ्च, तदाश्रयो घटस्तत्समवेतं नीलरूपं, तत्र समवेतं नीलत्वम्, तच्च घट-नील परमाणुनीलसाधारणमेकमेव। तथा च स्वाश्रय-समवेत-समवाय सम्बन्धेनोद्भूतभूतरूपस्य महत्त्वस्य च घटनीलवृत्तिनीलत्वे सत्त्वात् परमाणुनीलवृत्ति-नीलत्वेऽपि तत्सम्बन्धेनैव तयोः सत्त्वेन परमाणुनीले नीलत्वस्यापि प्रत्यक्षं स्यादिति भावः। इदञ्च स्वयमेव विवृणोति---तथा हीति। उभयं---घटनीलं परमाणुनीलञ्च। महत्त्वसम्बन्ध इति। स च सम्बन्धः स्वाश्रय-समवायः। स्वं महत्त्वं, तदाश्रयो घटस्तत्र पृथिवीत्व-समवायः। तच्च पृथिवीत्वमेकम्। अतस्तत् पृथिवीत्वं पृथिवी-परमाणावपि वर्त्तते। तत्र स्वाश्रयसमवायेन महत्त्वमपि वर्त्तते। एवमुद्भूतरूपोऽपीति पृथिवीपरमाणौ पृथिवीत्वप्रत्यक्षं स्यादिति भावः। सत्तायाश्चाक्षुषेति। घटगतसत्ताया वायुवृत्तिसत्तायाश्चैक्याद् घटादिकमादाय स्वाश्रयसमवायेन वायुवृत्तिसत्तायामुद्भूतरूपस्य महत्त्वस्य च सत्त्वादिति भावः। 

	संयुक्तसमवेतसमवायेन संयोगस्यान्यथासिद्धिं परमाणुपृथिवीत्वादीनां प्रत्यक्षञ्च परिहरति---तस्मादिति। उक्तापत्तिपरिहारायेत्यर्थः। उद्भूतेति। उद्भूतरूपावच्छिन्नेति महत्त्वावच्छिन्नेति च चक्षुःसंयुक्तपदार्थैकदेशस्य चक्षुःसंयोगस्य विशेषणम्। यत्र चक्षुःसंयोगो वर्त्तते महत्त्वमुद्भूतरूपञ्च, तत्रैव स संयोगो महत्त्वोद्भूतरूपावच्छिन्नः सन् प्रत्यक्ष-हेतुर्भवति। एवञ्च पृथिवीपरमाणौ चक्षुःसंयोगोद्भूतरूपयोः सत्त्वेऽपि महत्त्वाभावात् पृथिवीत्वादिकं न प्रत्यक्षम्। न वा वायौ सत्तायाश्चाक्षुषं प्रत्यक्षं, तत्र महत्त्वसत्त्वेऽप्युद्भूतरूपाभावात्। तथा च परमाणोर्महत्त्वाभावेन महत्त्वावच्छिन्न चक्षुःसंयुक्तसमवेतसमवायस्य त्र्यसरेणावभावात् तत्प्रत्यक्षानुपपत्तिरतः संयोगोऽपि सन्निकर्षः स्वीकार्यः। एवं महत्त्वावच्छिन्न-चक्षुःसंयुक्त-समवेत-समवायस्य त्रसरेणुरूपेऽभावात् तच्चाक्षुषानुपपत्त्या संयुक्तसमवायोऽपि सन्निकर्षः स्वीकार्यं इति भावः। तादृशेति। महत्त्वोद्भूतरूपावच्छिन्नेत्यर्थः। इत्थञ्च---महत्त्वोद्भूतरूपावच्छिन्न-चक्षुःसंयोगस्य कारणत्वे च। महत्त्वावच्छिन्नत्वाभावादिति। परमाणोर्महत्त्वाभावादिति भावः। वाय्वादाविति। आदिना भर्जनकपालस्थवह्न्यादेः परिग्रहः। रूपावच्छिन्नत्वाभावात्---उद्भूतरूपानवच्छिन्नत्वात्, तत्र तत्रोद्भूतरूपाभावादिति भावः। अत्रापि---स्पार्शनप्रत्यक्षकारणीभूत-त्वक्सन्निकर्षेऽपि। पूर्ववत्---चक्षुःसंयोगवत्। अन्यथा घटस्पर्शमादाय परमाणुस्पर्शे प्रभास्पर्शे वा त्वक्संयुक्त-समवेत-समवायस्य सत्त्वात् स्पर्शत्वस्पार्शनापत्तिर्दुर्वारा स्यात्। तस्मात् परमाणुघटित-त्वक्सन्निकर्षेण परमाणु-स्पर्शे स्पर्शत्व-स्पार्शनवारणाय त्वक्संयोगे महत्त्वावच्छिन्नत्वं, प्रभाघटितसन्निकर्षेण प्रभास्पर्शे स्पर्शत्व-स्पार्शन-वारणाय चोद्भूतस्पर्शावच्छिन्नत्वादि विशेषणं बोध्यम्। प्रभायां सत्तास्पार्शन-वारणं त्वक्संयोगे उद्भूतरूपावच्छिन्नत्वनिवेशान्न भवतीति स्पर्शानुधावनम्। श्रोत्र-घ्राण-रसनानां द्रव्याग्राहकत्वाद् रसनादिसंयोगस्य न प्रत्यक्षहेतुता। अतः घ्राणसंयोगं विहायान्यदाह---गन्धप्रत्यक्ष इति। श्रोत्रावच्छिन्नेति। आकाशात्मक-श्रोत्राणां सर्वशब्दसम्बन्धात् सकलपुरुषाणां सर्वशब्दप्रत्यक्षापत्तिरतः श्रोत्रावच्छिन्नेति समवायविशेषणम्। नन्वेवं संयोगस्य प्रत्यक्षकारणत्वे शुक्तिरजतादि-प्रत्यक्षं न स्यात्, तत्रेन्द्रियसंयोगाभावादत आह---अत्रेति। इन्द्रियसम्बद्धेति। यदा घटाभाववद् भूतलमित्याद्याकारको भूतलादिविशेष्यको घटाद्यभावप्रत्ययस्तदेन्द्रियसम्बद्धविशेषणता सन्निकर्षश्चक्षुरादीन्द्रियसम्बद्धे भूतलादौ घटाद्यभावानां विशेषणत्वात्। उपलक्षणञ्चैतदिन्द्रियसम्बद्धविशेष्यत्वस्यापि। तेन भूतले घटाभाव इत्याद्यभाववेष्यक-प्रत्यक्षस्य नानुपपत्तिस्तत्रापि घटाद्यभावानामिन्द्रियसम्बद्धभूतलादौ विशेष्यत्वादिति भावः। न प्रत्यक्ष इति। सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् समवायस्यैकतया युगपद् भावि-भूत-सकल-तदाश्रयव्यक्तीनां ज्ञानासम्भवादिति भावः। न्यायमते तु यावदाश्रयप्रत्यक्षस्य कार्यं न सम्बन्धप्रत्यक्षम्, अनुगत-सम्बन्धस्याऽभावात्। किन्तु संयोगप्रत्यक्षम्। समवायश्च न संयोगस्तस्मादसौ प्रत्यक्ष इति। स्वसंयुक्तविशेषणतयेति। स्वं चक्षुस्तत्संयुक्तं भूतलं, तत्र विशेषणं घटाभावस्तस्मात् स्वसंयुक्तविशेषणतारूपाच्चक्षुःसन्निकर्षाद् घटाभावग्रह इति भावः। एवमग्रेऽपि योजनीयम्। प्राचां प्रवादः---न्यायवार्त्तिकादिकृतामुद्द्योतकरादीनामुक्तिः। तथाचोक्तं प्रत्यक्ष-सूत्रीय-न्यायवार्त्तिके---"सन्निकर्षः पुनः षोढा भिद्यते---संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषण-विशेष्यभावश्चे"ति॥61॥ 



<1-62>

	यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते। 
	प्रत्यक्षं समवायस्य विशेषणतया भवेत्॥ 62॥


	यदि स्यादुपलभ्येतेति। अत्राऽभावप्रत्यक्षे योग्यानुपलब्धिः कारणम्। तथाहि---भूतलादौ घटादिज्ञाने जाते घटाभावादिकं न ज्ञायते। तेनाऽभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम्। तत्र योग्यताऽप्यपेक्षिता। सा च प्रतियोगिसत्त्व-प्रसञ्जन-प्रसञ्जित-प्रतियोगिकत्वरूपा। तदर्थञ्च---प्रतियोगिनो घटादेः सत्त्वप्रसक्त्या प्रसञ्जित उपलम्भरूपः प्रतियोगी यस्य सोऽभावप्रत्यक्षे हेतुः। तथा हि---यत्रालोकसंयोगादिकं वर्त्तते, तत्र---यद्यत्र घटः स्यात्, तर्हि उपलभ्येत इत्यापादयितुं शक्यते, तत्र घटाभावादेः प्रत्यक्षं भवति। अन्धकारे तु नापादयितुं शक्यते, तेन घटाभावादेरन्धकारे न चाक्षुष-प्रत्यक्षं, स्पार्शनप्रत्यक्षं तु भवत्येव, आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात्। गुरुत्वादिकं यदयोग्यं, तदभावस्तु न योग्यः, तत्र गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात्। वायावुद्भूतरूपाभावः, पाषाणे सौरभाभावो, गुडे तिक्ताभावो, वह्नावनुष्णत्वाभावः, श्रोत्रे शब्दाभावः, आत्मनि सुखाद्यभावः---एवमादयस्तत्तदिन्द्रियैर्गृह्यन्ते, तत्तत्प्रत्यक्षस्यापादयितुं शक्यत्वात्। संसर्गाभाव-प्रत्यक्षे प्रतियोगिनो योग्यता। अन्योन्याभाव-प्रत्यक्षे त्वधिकरणयोग्यताऽपेक्षिता। अतः स्तम्भादौ पिशाचादिभेदोऽपि चक्षुषा गृह्यत एव॥59-62॥

	अभावप्रत्यक्ष इति। अनुपलब्धिसहकृतेनेन्द्रियेणैवाभाव-प्रत्ययसम्भवेऽनुपलब्धेः प्रमाणान्तरत्वं नैवाङ्गीकरणीयं गौरवादिति सूचितम्। योग्यानुपलब्धिरित्यत्र कर्मधारयः। तत्र योग्यानुपलब्धेरभावप्रत्यक्षहेतुत्वे युक्तिमाह---तथा हीति। घटादिज्ञाने---घटादिभ्रमे। घटस्य प्रमाज्ञानदशायामभावे विशेषणतासन्निकर्षस्यैवाभावादभावप्रत्यक्षासम्भवाद् भ्रमानुधावनम्। तेन---प्रतियोगिसत्त्वकालेऽभावज्ञानानुदयेन। उपलम्भे---प्रत्यक्षे। उपलम्भाभावः---अनुपलब्धिः। तत्र---प्रतियोग्यनुपलब्धौ। अपेक्षितेति। तथा चाभावप्रत्यक्षे प्रतियोगिनो योग्यानुपलब्धिर्हेतुस्तेन जलपरमाण्वादौ पृथिवीत्वाभावादेर्न प्रत्यक्षमिति भावः। तत्त्वचिन्तामणिकृतां मतमनुस्मरन् योग्यतां निर्वक्ति---सा चेति। प्रतियोगीति। प्रतियोगिनः---अभावप्रतियोगिनः सत्त्वप्रसञ्जनेन सत्त्वापादनेन प्रसञ्जितः---आपादितः प्रतियोगी अनुपलम्भप्रतियोगी उपलम्भो यस्य---उपलम्भाभावस्य, अनुपलब्धेरिति यावत्। तद्भावरूपेत्यर्थः। सः---उपलम्भाभावः, अनुपलब्धिः। न चाक्षुषेति। अनुपलब्धिसत्त्वेऽपि योग्यानुपलब्धेरभावादिति भावः। गुरुत्वादीत्यादिपदेन धर्माधर्मादि-परिग्रहः। न योग्यः---न प्रत्यक्षविषयः। आपादयितुमिति। यद्यत्र घटे गुरुत्वं स्यात् तर्ह्यूपलभ्येतेत्यापादनासम्भवाद् गुरुत्वस्य स्वभावतोऽयोग्यत्वादिति भावः। एवमादाय इत्यादिना प्रभाया उद्भूतस्पर्शाभावपरिग्रहः। संसर्गाभावप्रत्यक्षेऽन्योन्याभावप्रत्यक्षे च योग्यताभेदं निरूपयति---संसर्गाभावेति। प्रतियोगिनो योग्यतेति। योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्वमित्यर्थः। तेन द्रव्यं नास्तीति द्रव्यसामान्याभावस्य न प्रत्यक्षापत्तिस्तदभावस्य वाय्वाद्ययोग्यप्रतियोगिकत्वेन योग्यमात्रप्रतियोगिकत्वाभावात्। नापि गुरुत्ववद्घटात्यन्ताभावस्य प्रत्यक्षापत्तिस्तदभावस्य गुरुत्वाद्यतीन्द्रियधर्मावच्छिन्नप्रतियोगिताकत्वेन योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्वाभावात्। रूपगुरुत्वान्यतरावच्छिन्नाभावप्रत्यक्षवारणाय विशेष्यदले मात्रेति। अधिकरणयोग्यतेति। योग्याधिकरणवृत्तित्वमित्यर्थः। 

	वस्तुतस्तु योग्यानुपलब्धिरेवोभयाभावप्रत्यक्षे प्रयोजिका। अत एव वायौ रूपवदन्योन्याभावो घटे मनस्त्वात्यन्ताभावश्च प्रत्यक्षः। न हि वायुरधिकरणं मनस्त्वं वा प्रतियोगि तत्र योग्यम्। योग्यानुपलब्धिस्तु सम्भवति। वायोरुद्भूतरूपवदभिन्नत्वे महत्त्वोद्भूतरूपवत्त्वेन मनस्त्वस्य च घटवृत्तित्वे योग्यव्यक्तिवृत्तित्वेन प्रत्यक्षत्वौचित्यात्। एवञ्च यत्र प्रतियोगितावच्छेदकसत्त्वेन तत्प्रत्यक्षमापादयितुं शक्यते, तत्रान्योन्याभावः प्रत्यक्षः। यत्र तु प्रतियोगिसत्त्वेन तत्प्रत्यक्षं, तत्रात्यन्ताभावादिः प्रत्यक्षः। अत एव योग्यस्यापि पृथिवीत्वस्य जलपरमाणावभावो नाध्यक्षः, योग्यानुपलब्धेरभावात्। विस्तरस्तु सेतौ द्रष्टव्यः॥ 62 ॥



<1-63>
	अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः। 
	सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा॥ 63 ॥


	एवं प्रत्यक्षं लौकिकालौकिकभेदेन द्विविधम्। तत्र लौकिकप्रत्यक्षे षोढा सन्निकर्षो वर्णितः। अलौकिक-सन्निकर्षानिदानीं वदति---अलौकिक इति। व्यापारः---सन्निकर्षः। सामान्यलक्षण इति। सामान्यं लक्षणं यस्य इत्यर्थः। तत्र लक्षणपदेन यदि स्वरूपमुच्यते, तदा सामान्यस्वरूपा प्रत्यासत्तिरित्यर्थो लभ्यते। तच्चेन्द्रियसम्बद्धविशेष्यक-ज्ञान-प्रकारीभूतं बोध्यम्। तथा हि---यत्रेन्द्रियसंयुक्तो धूमादिस्तद्विशेष्यकं धूम इति ज्ञानं जातं, तत्र ज्ञाने धूमत्वं प्रकारः। तत्र धूमत्वेन सन्निकर्षेण धूमा इत्येवंरूपं सकलधूम-विषयकं ज्ञानं जायते। अत्र यदीन्द्रियसम्बद्ध-प्रकारीभूतमित्येवोच्यते, तदा धूलीपटले धूमत्वभ्रमानन्तरं सकलधूम-विषयकं ज्ञानं न स्यात्, तत्र धूमत्वेन सहेन्द्रियसम्बन्धाभावात्। मन्मते त्विन्द्रियसम्बद्धं धूलीपटलं, तद्-विशेष्यकं धूम इति ज्ञानम्, तत्र प्रकारीभूतं धूमत्वं प्रत्यासत्तिः। इन्द्रियसम्बन्धश्च लौकिको ग्राह्यः। इदञ्च बहिरिन्द्रियस्थले, मानसस्थले तु ज्ञानप्रकारी-भूतं सामान्यं प्रत्यासत्तिः॥ 63 ॥

	धूमत्वादि-सामान्यरूपे सन्निकर्षो तज्जन्यत्वघटित-व्यापारत्वाभावादाह---व्यापारः सन्निकर्ष इति। यद्यपि सन्निकर्षस्येन्द्रियसम्बन्धरूपत्वादिन्द्रिय-प्रतियोगिकत्वं युक्तम्। धूमत्वादेस्त्विन्द्रिय-प्रतियोगिकत्वाभावाद् नैव सन्निकर्षत्वम्, तथापि संयोगस्येन्द्रियप्रतियोगिकत्वात् तद्घटितस्येन्द्रियसंयुक्तविशेष्यक-ज्ञानप्रकारीभूत-धूमत्वादेः सन्निकर्षत्वनिर्वाह इति भावः। प्रत्यासत्तिः---सन्निकर्षः। ननु धूमत्वरूपायाः सामान्यलक्षणायाः सन्निकर्षत्वे तस्या नित्यत्वेन सर्वदा विद्यमानत्वात् सर्वदा सकलधूमविषयकप्रत्यक्षापत्तिरत आह---तच्चेति। सामान्यस्वरूपञ्चेत्यर्थः। तथा च केवलसामान्यं न प्रत्यासत्तिः, किन्तु वक्ष्यमाणलक्षणं विशिष्टं सामान्यं, तच्च न नित्यमिति नोक्तदोषापत्तिरिति भावः। तदेव विवृणोति---तथाहीति। यत्र यदा। तत्र तदा। धूमत्वेन सन्निकर्षेणेति। इन्द्रियसंयुक्तविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूत-धूमत्वेनेत्यर्थः। तथा हि धूमादौ चक्षुःसंयोगानन्तरं धूमादिविशेष्यकं धूमत्वादिप्रकारकं धूम इत्याद्याकारकं ज्ञानं जायते। तादृशज्ञानोत्तरं देशान्तरीय-कालान्तरीय-धूमादाविन्द्रियसंयुक्त-विशेष्यक-ज्ञानप्रकारीभूत-धूमत्वरूपेन्द्रियसन्निकर्षत्वात् तेन सन्निकर्षेण सकलधूमविषयकं धूमा इत्येवं यज् ज्ञानं जायते, तदेव सामान्यलक्षण-सन्निकर्षजन्यमलौकिकं प्रत्यक्षमिति भावः। ज्ञानप्रकारीभूतेत्यस्य सार्थक्यं दर्शयितुमाह---अत्र यदीति। इन्द्रियसम्बद्धेति। धूलिपटलस्यैवेन्द्रियसंयुक्तत्वात् तत्र धूमत्वाभावात्, देशान्तरीयधूमे च चक्षुःसंयोगाभावेन तद्वृत्तिधूमत्वे चक्षुःसंयुक्तसमवायाभावादित्यर्थः। प्रत्यासत्तिरिति। इन्द्रियसम्बद्ध धूलि-पटलविशेष्यक-ज्ञानप्रकारीभूतधूमत्वस्य देशान्तरीयधूमे सत्त्वात् तत्रापि सकलधूमविषयकं ज्ञानं भवत्येवेति भावः। ननु यत्र चक्षुःसंयोगाद् धूम इति ज्ञानं जातं, तत्र चक्षुःसंयोगं विनापि प्रत्यक्षभूत-धूमभिन्नधूमस्य सामान्यलक्षणया ज्ञानापत्तिः, इन्द्रियसम्बद्धविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूतधूमत्वस्य तत्रापि सत्त्वात्। न च तदा तादृशधूमे चक्षुःसंयोगाभावात् सन्निकर्षघटकज्ञानस्येन्द्रियसम्बद्धविशेष्यकत्वाभावेनेन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतधूमत्वस्य तादृशधूमेऽसत्त्वान्न तदापत्तिरिति वाच्यम्, ज्ञानलक्षण-सन्निकर्षस्य तत्र सत्त्वात्। तथा चेन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूत-धूमत्वस्य धूमान्तरे सत्त्वात् सामान्यलक्षणया तज्ज्ञानापत्तिर्दुर्वारा। न चेष्टापत्तिः, पूर्वपूर्वज्ञानघटितसन्निकर्षेण ज्ञानधारापत्तेरत आह---लौकिक इति। संयोगादिलक्षण इत्यर्थः। इदं तदिन्द्रियजन्यत्वस्याप्युपलक्षणम्। अन्यथा चक्षुःसंयोगे विद्यमानेऽपि यत्र दोषवशान्न धूमादिचाक्षुषं किन्तु धूमत्वादिप्रकारकं स्मरणं, तत्र धूमत्वसामान्य-लक्षणाजन्यज्ञानापत्तिर्दुर्वारा स्यात्। तथा चेन्द्रियलौकिकसम्बद्धविशेष्यक-तदिन्द्रियजन्य-ज्ञानप्रकारीभूतसामान्यस्य प्रत्यासत्तित्वं फलितम्। इदं---तादृशज्ञानप्रकारीभूतस्य प्रत्यासत्तित्वम्। बहिरिन्द्रियस्थले---बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानजननस्थले न तु मानससामान्यलक्षणाजन्य-ज्ञानस्थले। अन्यथाऽणुत्वेन यत्किञ्चिदणूपस्थितावणुत्वसामान्यलक्षणया सकलाणुगोचरो मानसबोधो न स्यात्, अणौ मनसो लौकिकसम्बन्धाभावात्, ज्ञाने मनोजन्यत्वस्याभावादिति भावः। ज्ञानप्रकारीभूतमिति। तथा च शब्दादिना यत्किञ्चित्पिशाचाद्युपस्थितौ सकलपिशाचगोचरो मानस-बोध उपपद्यत इति॥ 63 ॥



<1-64>

	आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते। 
	तदिन्द्रियज-तद्धर्मबोधसामग्र्यपेक्ष्यते॥ 64 ॥


	परन्तु समानानां भावः सामान्यम्। तच्च क्वचिन्नित्यं धूमत्वादि, क्वचिच्चानित्यं घटादि। यत्रैको घटः संयोगेन भूतले समवायेन कपाले ज्ञातस्तदनन्तरं सर्वेषामेव तद्घटवतां भूतलादीनां कपालादीनां वा ज्ञानं भवति, तत्रेदं बोध्यम्। परन्तु सामान्यं येन सम्बन्धेन ज्ञायते, तेन सम्बन्धेनाधिकरणानां प्रत्यासत्तिः। किन्तु यत्र तद्घट-नाशानन्तरं तद्घटवतः स्मरणं जातम्, तत्र सामान्यलक्षणया सर्वेषां तद्घटवतां भानं न स्यात्, सामान्यस्य तदानीमभावात्। किञ्च, इन्द्रियसम्बद्ध-विशेष्यकं घट इति ज्ञानं यत्र जातम्, तत्र परदिने इन्द्रियसम्बन्धं विनापि तादृशज्ञानप्रकारीभूत-सामान्यस्य सत्त्वात् तादृशज्ञानं कुतो न जायते? तस्मात् सामान्य-विषयकं ज्ञानं प्रत्यासत्तिर्न तु सामान्यमित्याह---आसत्तिरिति। आसत्तिः प्रत्यासत्तिरित्यर्थः। तथा च सामान्यलक्षणमित्यत्र लक्षण-शब्दस्य विषयोऽर्थः। तेन सामान्य-विषयकं ज्ञानं प्रत्यासत्तिरित्यर्थो लभ्यते। ननु चक्षुःसंयोगादिकं विनापि सामान्यज्ञानं यत्र वर्त्तते, तत्र सकल-घटादीनां चाक्षुषप्रत्यक्षं स्यादत आह---तदिन्द्रियजेति। अस्यार्थः---यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानं जननीयम्, तदा यत्किञ्चिद्धर्मिणि तत्सामान्यस्य-तदिन्द्रियजन्य-ज्ञानस्य सामग्र्यपेक्षिता। सा च सामग्री चक्षुःसंयोगालोकसंयोगादिकम्। तेनान्धकारादौ चक्षुरादिना तादृशं ज्ञानं न जायते॥ 64 ॥

	आसत्तिराश्रयाणामित्यादि मूलमवतारयितुं भूमिकामाह---परं त्विति। समानानामिति। तथा चात्र सामान्यपदं यौगिकमेव, न तु पारिभाषिकमिति भावः। भूतले इत्यस्य ज्ञान इत्यनेनाऽन्वयः। भूतलादीनामित्यादिना संयोगेन तद्घटाधिकरणपीठादि-द्रव्यान्तर-परिग्रहः। ज्ञानं भवतीति। संयोगेन घटवद् भूतलमित्याकारकज्ञानानन्तरं चक्षुःसंयुक्त-भूतलविशेष्यक-ज्ञानप्रकारीभूत-घटवता-सन्निकर्षेण `संयोगेन घटवन्ति भूतलानी'त्याकारकं चाक्षुषमलौकिकप्रत्यक्षं जायत इत्यर्थः। इदं बोध्यमिति। एतादृशस्थले ज्ञायमानमनित्यं सामान्यं प्रत्यासत्तिरिति बोध्यम्। ननु परम्परया प्रत्यासन्नस्य घटत्वादेः प्रत्यासत्तित्वमस्तु, किमनित्यसामान्येनेत्यत आह---परन्त्विति। तेन सम्बन्धेनेति। घटत्वादि-सामान्यं समवायादिसम्बन्धेन घटाद्यधिकरणे ज्ञातमतस्तेनैव समवायादिसम्बन्धेन तदधिकरणानामेवाऽलौकिकप्रत्यक्षजनकं नान्यस्य। अन्यथा समवायेन ज्ञानप्रकारीभूत-घटत्वादि-सामान्यप्रत्यासत्त्या कालादिज्ञानापत्तेरिति भावः। प्राचीनसम्मतं सामान्यलक्षण-सन्निकर्षं निरूप्य नव्यरीत्या तन्निरूपयितुं भूमिकामाह---किन्त्विति। एवञ्चेत्यर्थः। तद्घटनाशानन्तरं---भूतलाद्यधिकरणक-तद्घटनाशानन्तरम्। तद्घटवतः स्मरणं--तद्घटवत् तद् भूतलमित्याकारकं तद्घटवतो भूतलादेः स्मरणम्। सामान्य-लक्षणया---इन्द्रियसम्बद्ध-विशेष्यक-ज्ञानप्रकारीभूत-तद्घटरूप-सामान्यलक्षणसन्निकर्षेण। सामान्यस्य तादृशतद्घटरूप-सामान्यस्य। ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वे दोषान्तरमाह---किञ्चेति। एवं ज्ञायमान-सामान्यस्य प्रत्यासत्तित्वे चैत्रीयज्ञानप्रकारीभूत-सामान्यरूप-प्रत्यासत्त्या मैत्रस्य सामान्याश्रयप्रत्यक्षापत्तिस्तद्वारणाय तत्पुरुषीयत्वनिवेशे गौरवम्। ज्ञानस्य प्रत्यासत्तित्वे तु तस्य समवायेन हेतुत्वान्न तत्-पुरुषीयत्वनिवेश इति लाघवम्। एवं प्राचीनमते घट इति चाक्षुषोत्तरक्षणे सकल-घटविषयकमलौकिकं ज्ञानं जायते इति क्षणैकविलम्बः। नव्यमते तु यदैव घटचाक्षुषं, तदैव सन्निकृष्टघटांशे लौकिकमन्यघटांशेऽलौकिकमित्यपि बोध्यम्। तादृशेति। इन्द्रिय-सम्बद्धविशेष्यकेत्यर्थः। तादृशज्ञानं----सर्वे घटा इत्याद्याकारकं ज्ञानम्। तस्मात्---प्रागुक्तदोषद्वयसत्त्वात्। तेन---लक्षणशब्दस्य विषयार्थकत्वेन। ज्ञानं प्रत्यासत्तिरिति। तथा च तद्घटवति तद्घटसामान्याभावसत्त्वेऽपि सामान्य-ज्ञानरूप-सन्निकर्ष-सत्त्वान्न दोष इति भावः। अणुत्वज्ञानमात्रेणैव सकलाणुगोचर-मानसालौकिक-बोधोदयादाह---बहिरिति। संयोगादिकमिति। महत्त्वोद्भूतरूपावच्छिन्नालोकसंयोगावच्छिन्न-चक्षुःसंयोगादिकमित्यर्थः। आदिना महत्त्वोद्भूतस्पर्शावच्छिन्न-त्वक्संयोगस्य दोषाभावस्य च परिग्रहः। तेन---तादृशचक्षुःसंयोगादेरपेक्षणीयत्वेन। न जायत इति। तत्रालोकसंयोगावच्छिन्नचक्षुःसंयोगाभावादिति भावः॥ 64 ॥



<1-65>

	विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः। 
	योगजो द्विविधः प्रोक्तो युक्तयुञ्जान-भेदतः॥ 65 ॥


	ननु ज्ञानलक्षणा प्रत्यासत्तिर्यदि ज्ञानरूपा, सामान्य-लक्षणापि ज्ञानरूपा, तदा तयोर्भेदो न स्यादत आह---विषयी इति। सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं जनयति। ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं, तस्यैव प्रत्यासत्तिरिति। अत्रायमर्थः---प्रत्यक्षे सन्निकर्षं विना भानं न सम्भवति। तथा च सामान्यलक्षणां विना धूमत्वेन सकल-धूमानां वह्नित्वेन सकल-वह्नीनाञ्च भानं कथं भवेत्? तदर्थं सामान्यलक्षणा स्वीक्रियते। न च सकल-वह्नि-धूम-भानाभावे का क्षतिरिति वाच्यं; प्रत्यक्षधूमे वह्निसम्बन्धस्य गृहीतत्वात्, अन्यधूमस्य चानुपस्थितत्वाद् धूमो वह्निव्याप्यो न वेति संशयानुपपत्तेः। मन्मते तु सामान्यलक्षणया सकल-धूमोपस्थितौ कालान्तरीय-देशान्तरीय-धूमे वह्निव्याप्यत्व-सन्देहः सम्भवति। न च सामान्यलक्षणा-स्वीकारे प्रमेयत्वेन सकलप्रमेय-ज्ञाने जाते सर्वज्ञ्यापत्तिरिति वाच्यम्। प्रमेयत्वेन सकलप्रमेयज्ञाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वज्ञ्याभावात्। एवं ज्ञान-लक्षणाया अस्वीकारे सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कथं स्यात्? यद्यपि सामान्यलक्षणयापि सौरभस्य भानं सम्भवति, तथापि सौरभत्वस्य भानं ज्ञानलक्षणया। एवं यत्र धूमत्वेन धूलीपटलं ज्ञातं, तत्र धूलीपटलस्याऽनुव्यवसाये भानं ज्ञान-लक्षणया॥ योगजो द्विविध इति। योगाभ्यासजनितो धर्म-विशेषः श्रुतिपुराणादिप्रमाणक इत्यर्थः। युक्तयुञ्जानभेदत इति। युक्तयुञ्जानरूप-योगिद्वैविध्याद् धर्मस्यापि द्वैविध्यमिति भावः। युक्तस्येति। युक्तस्य तावद् योगजधर्मसहायेन मनसाकाशपरमाण्वादि-निखिलपदार्थ-गोचरं ज्ञानं सर्वदैव भवितुमर्हति। द्वितीयस्य चिन्ताविशेषोऽपि सहकारीति। 
	
	इति श्रीविश्वनाथ न्यायपञ्चानन भट्टाचार्य-विरचितायां 
	सिद्धान्त-मुक्तावल्यां प्रत्यक्षपरिच्छेदः॥ 

	मूले विषयी---ज्ञानम्। यस्य---सौरभादेः। तस्यैव---सौरभादेः। व्यापारः---सन्निकर्षः। यदीति। यदिशब्दोऽयं सामान्यलक्षणाऽपीत्युत्तरं योजनीयः। तदाश्रयस्य---सामान्याश्रयस्य। सामान्यलक्षणास्वीकारे युक्तिमाह---अत्रेति। अयमर्थः---अयमभिप्रायः। तथा च---सन्निकर्षस्य प्रत्यक्षहेतुत्वे च। कथं भवेदिति। नैव भवेदित्यर्थः। देशान्तरीय-कालान्तरीय-धूमादौ लौकिकसन्निकर्षाभावादिति भावः। तदर्थं---सकलवह्निधूमभानार्थम्। उपलक्षणं चैतत् पर्वतीयधूमादौ व्याप्तिज्ञानार्थमभावस्य प्रतियोगिज्ञानार्थमपि सामान्यलक्षणा स्वीकरणीयेति। प्रत्यक्षधूमे---सन्निकृष्टधूमे। वह्निसम्बन्धस्य वह्निसामानाधिकरण्यस्य। गृहीतत्वादिति। चक्षुरादिना निर्णीतत्वादित्यर्थः। तथा च महानसवृत्ति-प्रत्यक्षधूमे वह्नेर्व्याप्तिनिर्णयान्न तद्विशेष्यको व्याप्यत्वसंशय इति भावः। अन्यधूमस्य---असन्निकृष्टधूमस्य। अनुपस्थितत्वात्---असन्निकृष्टत्वेनाऽज्ञातत्वात्। तथा च संशयकारणस्य धर्मिज्ञानस्याभावान्न तद्विशेष्यकोऽपि व्याप्यत्वसन्देह इति भावः। ज्ञानलक्षणास्वीकारे युक्तिमाह---एवमित्यादिना। कथं स्यादिति। चन्दनखण्डस्य चाक्षुष-प्रत्यक्षे जायमानेऽपि सौरभांशे चक्षुःसन्निकर्षाभावात् चक्षुः-संयुक्तसमवायस्य सौरभे सन्निकर्षत्वासम्भवात् तत्र सौरभभानं न स्यादित्यर्थः। न च सुरभि चन्दनमित्यादौ सामान्यलक्षणया सौरभस्य भानमिति वाच्यम्। सौरभत्वधर्मिणि सौरभे चक्षुरिन्द्रियजन्य-सौरभत्वज्ञानसामग्र्याः अभावात्। तस्मात् सामान्यलक्षणया सौरभस्य भानं न सम्भवतीति ज्ञानलक्षणा स्वीकार्येति भावः। ननु सुरभि चन्दनमित्यादौ सौरभत्वादिसामान्यलक्षणयैव सौरभादेर्भानं सम्भवति, सामान्यलक्षणाजन्य-चाक्षुषादिबोधं प्रति तद्धर्मिणि तदिन्द्रियजन्यतद्धर्मबोधसामग्र्यास्तद्धर्माश्रयधर्मिकबोधसामग्र्या वा सहकारित्वाभ्युपगमादत्र प्रथमसामग्र्या अभावेऽपि द्वितीयसामग्र्याः सत्त्वात्। तस्माज् ज्ञानलक्षणा न स्वीकार्येत्याक्षिपति--यद्यपीति। ज्ञानलक्षणयेति। ज्ञानलक्षणयैवेत्यर्थः। तदानीं सौरभत्वांशे धर्मान्तरस्यागृहीततया सामान्यलक्षणया सौरभत्वप्रत्यक्षायोगादिति भावः। ज्ञानलक्षणसन्निकर्षश्च स्वसंयुक्तमनःसंयुक्तात्मसमवेत-ज्ञानरूपः। स्वमिन्द्रियम्। इदं बहिरिन्द्रियस्थले। मानसस्थले तु मनःसंयुक्तात्मसमवेतज्ञानरूपो बोध्यः। ज्ञानलक्षणाङ्गीकारे युक्त्यन्तरमाह---एवमिति। ज्ञानलक्षणयेति। ज्ञानलक्षणयैवेत्यर्थः। तथा च सुरभि चन्दनमित्यादौ सौरभस्य, भ्रमे विशेषणस्यानुव्यवसाये व्यवसायविषयस्य सोऽयमित्यादिप्रत्यभिज्ञायां स्मरणाद्युपनीत-तत्ताया अभावप्रत्यक्षादौ प्रतियोग्यादीनां च भानार्थं ज्ञानलक्षणा स्वीकरणीयेति भावः। 
	प्रशस्तपादीय-भाष्यमनुस्मरन् तृतीयमलौकिक-सन्निकर्षमाह मूले---योगज इति। योगाभ्यासेति। योगः समाधिः। स च द्विविधः सम्प्रज्ञातोऽसम्प्रज्ञातश्च। तत्रायमुत्तरो मुमुक्षूणामविद्यासंस्कार-विलयनार्थमन्त्ये जन्मनि परिपच्यते, न धर्ममुपचिनोति। पूर्वस्तु योगोऽभिसन्धिसहायः प्रतनोति धर्ममचिन्त्यप्रभावम्। तद्बलाच्चान्तः करणं शरीराद् बहिर्निर्गत्य परात्माकाशकालादिभिः संयुज्यते। तेषु संयोगात् तद्गुणादिषु संयुक्तसमवायात् तद्गुणत्वादिषु संयुक्तसमवेतसमवायात् सम्बद्धविशेषणभावेन च समवायाभावयोर्ज्ञानं जनयति। दृष्टं तावत् समाहितेन मनसाऽभ्यस्यमानस्य विद्याशिल्पादेरज्ञातस्यापि ज्ञानमिति। श्रुतिपुराणादीति। "युञ्जते मन उत युञ्जते धियः (श्वे 1।4) इताद्या श्रुतिः, "योगयुक् प्रथमं योगी युञ्जानः सोऽभिधीयते" (विष्णुपुः 6।7) इत्यादिपुराणञ्चात्र प्रमाणम्। सर्वदैवेति। ध्यानाद्यभावेऽपीत्यर्थः। चिन्ताविशेषोऽपीति। तथा च चिन्ताविशेषसहकृतयोगजधर्मविशेषाद् युञ्जानस्य योगिन आकाशादिनिखिलपदार्थज्ञानं भवतीत्यर्थः। 

	इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
		श्रीपञ्चानन भट्टाचार्य-विरचिते मुक्तावलीसंग्रहे
			प्रत्यक्षपरिच्छेदः    

			भाषापरिच्छेदः 
			अनुमानखण्डम् 
	
	युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः॥ 
	व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्॥ 66 ॥
	अनुमायां, ज्ञायमानं लिङ्गन्तु करणं न हि। 
	अनागतादि-लिंगेन न स्यादनुमितिस्तदा॥ 67 ॥
	

			सिद्धान्त-मुक्तावली
	अनुमितिं व्युत्पादयति---व्यापारस्त्विति। अनुमायामनुमितौ व्याप्तिज्ञानं करणं, परामर्शो व्यापारः। तथा हि येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता, पश्चात् स एव पुरुषः क्वचित् पर्वतादावविच्छिन्नमूलां धूमरेखां पश्यति। तदनन्तरं धूमो वह्निव्याप्य इत्येवं व्याप्तिस्मरणं तस्य भवति, पश्चाच्च वह्निव्याप्यधूमवानयमिति ज्ञानं भवति, स एव परामर्श इत्युच्यते; तदनन्तरं पर्वतो वह्ननिमानित्यनुमितिर्जायते। 
	
	अत्र प्राचीनास्तु---व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति वदन्ति, तद् दूषयति---ज्ञायमानमिति। लिङ्गस्यानुमित्यकरणत्वे युक्तिमाह---अनागतादीति। यद्यनुमितौ लिङ्गं करणं स्यात्, तदाऽनागतेन लिङ्गेन विनष्टेन चानुमितिर्न स्यात्, अनुमिति-करणस्य लिङ्गस्य तदानीमभावात्॥ 66।67॥

	अनुमानस्य व्याप्तिज्ञानस्य चक्षुरादिना जननादनुमाने प्रत्यक्षप्रमाणकार्यत्वरूपोपजीवकत्वं प्रत्यक्षे चोपजीव्यत्वमित्युपजीव्योपजीवकभाव-सङ्गत्या चिन्तामणेः परामर्शग्रन्थमनुस्मरन् मूले प्रत्यक्षानन्तरमनुमानं निरूपयितुमाह----व्यापारस्त्विति। व्याप्तिज्ञानं करणमिति। व्यापारवत्-कारणत्वं करणत्वम्। व्यापारवत्कारणं करणमिति मणिकृन्मते परामर्शद्वारा व्याप्तिज्ञानं करणम्। तदेवानुमानं प्रमाणम्। फलायोगव्यवच्छिन्नं कारणं करणमित्युद्द्योतकरादिमते तु परामर्श एवानुमितिकरणमनुमानमितित ध्येयम्। परामर्शो व्यापार इति। तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारत्वम्। परामर्शो हि व्याप्तिज्ञानजन्यो व्याप्तिज्ञान-जन्यानुमिति-जनकश्चेति युक्तं परामर्शस्य व्याप्तिज्ञानव्यापारत्वम्। परामर्शस्य व्यापारत्वमुपपादयति---तथा हीत्यादिना। धूमे---अविच्छिन्नमूल-धूमे। अविच्छिन्नमूलमिति। धूमदर्शनं व्याप्तिस्मरणे व्याप्तिसंस्कारोद्बोधकतया कारणम्। यादृशविशेषण-विशिष्टस्य धूमादिहेतोर्व्याप्तिसम्बन्धितया ज्ञानं, तादृशविशेषण-विशिष्टस्यैव हि तस्य व्याप्तिस्मृतावुद्बोधकत्वमित्यभिप्रायेणाऽविच्छिन्नमूलत्वं धूमविशेषणमुक्तम्। व्याप्तिस्मरणमिति। अविच्छिन्नमूल-धूमदर्शनजन्य-व्याप्तिसंस्कारोद्बोधस्य पूर्वं सत्त्वादिति भावः। स एव परामर्श इति। तथा च स्मरणात्मकव्याप्तिज्ञानस्य नियतपूर्ववर्त्तित्वाद् युक्तं तस्य परामर्शहेतुत्वम्। तस्माज् जायमानः परामर्शः पश्चादनुमितं जनयतीति सिद्धं परामर्शस्य व्यापारत्वमिति भावः। उदयनोक्तमनुमानं दर्शयितुमाह---अत्रेति। प्राचीनाः---उदयनाचार्याः। तन्मते ज्ञायमानं लिङ्गमनुमितिकरणम्। तथा चोक्तं गुणकिरणावल्यामनुमाननिरूपणे---"एतेन परामृश्यमानं लिङ्गमनुमानमि"ति। ज्ञायमानं लिङ्गमिति। परामृश्यमानलिङ्गमित्यर्थः। असति बाधके विशिष्टस्य कारणताग्राहकप्रमाणेन विशेषणस्यापि कारणताग्रहनियमात् लिङ्गपरामर्शस्येव परामृश्यमानलिङ्गस्यापि हेतुता, एकतरस्य हेतुत्वे विनिगमनाभावात्। तत्र च व्यापाराभावाल्लिङ्गपरामर्शस्य न करणता, किन्तु ज्ञायमानलिङ्गस्यैव। तथा चोक्तं किरणावल्यां---"लिङ्गस्यावान्तरव्यापारवत्त्वेन करणत्वमिती"ति प्राचामाशयः। अनुमितिर्न स्यादिति। ज्ञायमानलिङ्गस्यानुमितिकरणत्वे तु---इयं यज्ञभूमिर्भाविवह्निमती भाविधूमात्, इयं यज्ञभूमिरतीतवह्निमती अतीतधूमादिति भाविविनष्टाभ्यां हेतुभ्यामनुमितिर्न स्यात्, ज्ञायमानलिङ्गस्य तदानीमभावात्। लिङ्गपरामर्शस्य हेतुत्वे तु लिङ्गाभावेऽपि लिङ्गपरामर्शस्य सत्त्वान्नानुमित्यनुपपत्तिरिति भावः। इदमुपलक्षणम्---लिङ्गस्य हेतुत्वे चैत्रस्य परामृश्यमानलिङ्गाद् मैत्रस्यानुमितिप्रसङ्गः। लिङ्गपरामर्शस्य हेतुत्वे तु यत्र समवायेन लिङ्गपरामर्शस्तत्रैवानुमितिर्नान्यत्रेति नातिप्रसङ्गः॥66।67॥




<1-68>
	व्याप्यस्य पक्षवृत्तित्व-धीः परामर्श उच्यते॥
	[व्याप्तिस्तु साध्याभाववदवृत्तित्वं प्रकीर्त्तितम्।]
	व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः॥68॥
 
	व्याप्यस्येति। व्याप्तिविशिष्टस्य पक्षेन सह वैशिष्ट्यावगाहि ज्ञानमनुमितौ जनकम्। तच्च पक्षे व्याप्य इति ज्ञानं पक्षो व्याप्यवानिति ज्ञानं वा। अनुमितिस्तु पक्षे व्याप्य इति ज्ञानात् पक्षे साध्यमित्याकारिका, पक्षो व्याप्यवानिति ज्ञानात् पक्षः साध्यवानित्याकारिका। द्विविधादपि परामर्शात् पक्षः साध्यवानित्येवानुमितिरित्यन्ये। ननु--वह्निव्याप्य-धूमवान् पर्वत इति ज्ञानं विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षम्, ततो वह्निव्याप्यो धूम इति व्याप्तिस्मरणं, तत्र ज्ञानद्वयादेवानुमितेर्दर्शनाद् व्याप्तिविशिष्ट-वैशिष्ट्यावगाहि ज्ञानं सर्वत्र न कारणम्, किन्तु व्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानत्वेन कारणत्वस्यावश्यकत्वात्, तत्र विशिष्टवैशिष्ट्यज्ञानकल्पने गौरवाच्चेति चेत्। न। व्याप्यतावच्छेदकाज्ञानेऽपि वह्निव्याप्यवानिति ज्ञानादनुमित्युत्पत्तेर्लाघवाच्च व्याप्तिप्रकारक-पक्षधर्मताज्ञानत्वेनैव कारणत्वम्। किञ्च धूमवान् पर्वत इति ज्ञानादनुमित्यापत्तिः, व्याप्यतावच्छेदकीभूत-धूमत्वप्रकारकस्य पक्षधर्मताज्ञानस्य सत्त्वात्। न च गृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानस्य हेतुत्वमिति वाच्यम्। चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानादनुमित्यापत्तेः। यदि तु तत्पुरुषीय-गृह्यमाण-व्याप्यतावच्छेदकप्रकारकं तत्पुरुषीय-पक्षधर्मताज्ञानं तत्पुरुषीयानुमितौ हेतुरुच्यते, तदाऽनन्तकार्यकारणभावः। मन्मते तु समवायसम्बन्धेन व्याप्तिप्रकारक-पक्षधर्मताज्ञानं समवायसम्बन्धेनाऽनुमितं जनयतीति नाऽनन्तकार्यकारणभावः। यदि तु व्याप्तिप्रकारकज्ञानं पक्षधर्मताज्ञानञ्च स्वतन्त्रं कारणमित्युच्यते, तदा कार्यकारणभावद्वयम्, वह्निव्याप्यो धूमः, आलोकवान् पर्वत इति ज्ञानादप्यनुमितिः स्यादिति। इत्थञ्च यत्र ज्ञानद्वयं, तत्रापि विशिष्टज्ञानं कल्पनीयं, फलमुखगौरवस्याऽदोषत्वादिति॥
	व्याप्यो नाम व्याप्त्याश्रयः। तत्र व्याप्तिः केत्यत आह---व्याप्तिरिति। साध्यवदन्यस्मिन्निति। वह्निमान् धूमादित्यादौ साध्यो वह्निः, साध्यवान् महानसादिः, तदन्यो जल-ह्रदादिः, तदवृत्तित्वं धूमस्येति लक्षण-समन्वयः। धूमवान् वह्नेरित्यादौ साध्यवदन्यस्मिंस्तप्तायःपिण्डादौ वह्नेः सत्त्वान्नातिव्याप्तिः। अत्र येन सम्बन्धेन साध्यं, तेनैव सम्बन्धेन साध्यवान् बोध्यः। अन्यथा समवायसम्बन्धेन वह्निमान् वह्नेरवयवस्तदन्यो महानसादिः, तत्र धूमस्य विद्यमानत्वादव्याप्तिप्रसङ्गात्। साध्यवदन्यश्च साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवान् बोध्यः। तेन यत् किञ्चिद्वह्निमतो महानसादेर्भिन्ने पर्वतादौ धूमस्य सत्त्वेऽपि न क्षतिः। येन सम्बन्धेन हेतुता, तेनैव सम्बन्धेन साध्यवदन्यावृत्तित्वं बोध्यम्, तेन साध्यवदन्यस्मिन् धूमावयवे धूमस्य समवायसम्बन्धेन सत्त्वेऽपि न क्षतिः। साध्यवदन्यावृत्तित्वञ्च साध्यवदन्यवृत्तित्वत्वावच्छिन्न-प्रतियोगिताकाभावः। तेन धूमवान् वह्नेरित्यत्र साध्यवदन्य-जलह्रदादि-वृत्तित्वाभावेऽपि नातिव्याप्तिः। अत्र यद्यपि द्रव्यं गुणकर्मान्यत्वविशिष्ट-सत्त्वादित्यादौ विशिष्टसत्तायाः शुद्धसत्तायाश्तैक्यात् साध्यवदन्यस्मिन् गुणादाववृत्तित्वं नास्ति, तथापि हेतुतावच्छेदकरूपेणाऽवृत्तित्वं वाच्यम्; हेतुतावच्छेदकं तादृशवृत्तितानवच्छेदकमिति फलितोऽर्थः॥ 68 ॥

	मूले परामर्शलक्षणमाह---व्याप्यस्येति। पक्षवृत्तित्वधीः---पक्षसम्बन्धज्ञानम्। व्याप्यशब्दार्थमाह----व्याप्तिविशिष्टस्येति। पक्षवृत्तित्वधीशब्दार्थमाह----पक्षेणेति। वैशिष्ट्यावगाहि--वैशिष्ट्यविषयकम्। ज्ञानमिति। परामर्शः, तच्चेति शेषः। वह्निमान् धूमादित्यादौ साध्यवदन्यावृत्तित्वं साध्यसामानाधिकरण्यादिकं वा व्याप्तिः, तद्विशिष्टो धूमादिः, तस्य व्याप्तिविशिष्टस्य धूमादेर्वैशिष्ट्यविषयकं वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकं यज् ज्ञानं, तदेव परामर्शज्ञानमिति भावः। तच्च---व्याप्तिविशिष्टस्य वैशिष्ट्यावगाहिज्ञानं च, परामर्शज्ञानमिति यावत्। तत्राद्यं पक्षप्रकारकं व्याप्यविशेष्यकं पर्वते वह्निव्याप्य-धूम इत्याद्याकारकम्। द्वितीयन्तु व्याप्यप्रकारकं पक्षविशेष्यकं वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकम्। एतद् द्विविधपरामर्शज्ञानमनुमितेर्जनकमिति भावः। ननु द्विविधपरामर्शस्याऽनुमितिकारणत्वे व्याप्यप्रकारक-पक्षविशेष्यकपरामर्शजन्यानुमितिकाले पक्षप्रकारक-व्याप्यविशेष्यक-परामर्शाभावात् पक्षप्रकारक-व्याप्यविशेष्यक-परामर्शजन्यानुमितिकाले व्याप्यप्रकारक-पक्षविशेष्यक-परामर्शाभावात् परस्परव्यभिचारेण कस्यापि परामर्शस्य कारणत्वं न स्यादत आह----अनुमितिस्त्विति। पक्षे व्याप्य इति ज्ञानात्---पक्षप्रकारक-व्याप्यविशेष्यकात् पर्वते वह्निव्याप्यो धूम इत्याद्याकारक-परामर्शात्। पक्षे साध्यमिति। पक्षप्रकारका साध्यविशेष्यका पर्वते वह्निरित्याद्याकारकाऽनुमितिर्न तु पर्वतो वह्निमानित्याद्याकारका। तथा चैकधर्मावच्छिन्नकार्यं प्रत्यनेकस्य कारणत्वे व्यतिरेकव्यभिचारः। प्रकृते चानुमितेः कार्यस्य तत्कारणस्य च परामर्शस्य भेदान्न व्यभिचार इति भावः। अत्रैव नव्यमतमाह---द्विविधादपीति। पक्षविशेष्यकव्याप्यविशेष्यकोभयपरामर्शादपीत्यर्थः। पक्षः साध्यवानित्याकारकानुमितिं प्रति कारणतावच्छेदकञ्च परामर्श-द्वयसाधारणं व्याप्यपक्षोभयवैशिष्ट्यावगाहि-निश्चयत्वमतो न व्यभिचार इति भावः। मीमांसकः शङ्कते---नन्विति। ज्ञानं विनापीत्यस्याऽनुमितेर्दर्शनादित्यनेनान्वयः। ज्ञानद्वयादेवेति। धूमवान् पर्वत इत्याद्याकारकाद् व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-पक्षधर्मताज्ञानात्, धूमो वह्निव्याप्य इत्याद्याकारक-व्याप्तिस्मरणादपीत्यर्थः। न कारणमिति। तथा च परामर्शाभावादप्यनुमित्य, दयात् परामर्शस्य न कारणता, व्यभिचारादिति भावः। व्याप्तिविशिष्ट-वैशिष्ट्यावगाहिज्ञानं---वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकं परामर्शज्ञानम्। सर्वत्र---अनुमितित्वावच्छिन्नं प्रति। न कारणमिति। काञ्चिदनुमितिं प्रति परामर्शस्य पूर्ववृत्तित्व-सत्त्वेऽप्यनुमितित्वावच्छिन्नं प्रति पूर्ववृत्तित्वाभावान्न कारणत्वमिति भावः। मीमांसकः स्वमतं दर्शयति---किन्त्विति। व्याप्यतावच्छेदकं यद् धूमत्वादि, तत्प्रकारकं पर्वतो धूमवान् इत्याद्याकारकं यत् पक्षधर्मताज्ञानं, तादृशज्ञानत्वेन तादृशज्ञानस्याऽनुमितिकारणतेत्यर्थः। आवश्यकत्वादिति। व्याप्यतावच्छेदक-प्रकारक-पक्षधर्मताज्ञानस्योभयमतेऽपि नियतपूर्ववृत्तित्वादित्यर्थः। तत्र---ज्ञानद्वयजन्यानुमितिस्थले। ननु ज्ञानद्वयस्थलेऽपि परामर्शरूपं व्याप्तिविशिष्टवैशिष्ट्यावगाहि ज्ञानं कल्पनीयमतो न व्यभिचार इत्यत आह---विशिष्टवैशिष्ट्यज्ञानेति। परामर्शकल्पने इत्यर्थः। नैयायिकः शङ्कां परिहरति---नेति। व्याप्यतावच्छेदकेति। पर्वतीयधूमादावयमालोको धूमो वेति सन्देहदशायां व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-निश्चयाभावेऽपीत्यर्थः। वह्निव्याप्यवानिति ज्ञनादिति। वह्न्यभाववदवृत्तिमानिति ज्ञानादित्यर्थः। अनुमित्युत्पत्तेरिति। तथा च व्याप्यतावच्छेदक-धूमत्वादि-प्रकारक-पक्षधर्मताज्ञानाभावेsप्यनुमित्युत्पत्तेर्न तेन रूपेण तस्याऽनुमितिहेतुत्वमिति भावः। ननु तत्रानुमितिरूपकार्येण तत्कारणत्वेन व्याप्यतावच्छेदकधूमत्वादि-प्रकारकं पर्वतो धूमवानित्यादि-ज्ञानं कल्पनीयमतो न व्यभिचार इत्यत आह---लाघवाच्चेति। व्याप्यतावच्छेदकप्रकारकत्वस्य व्याप्तिघटिततया व्याप्यतावच्छेदकप्रकारकत्वापेक्षया व्याप्तिप्रकारकत्वस्य लघुत्वात्, उभयत्रापि व्यभिचारस्याऽविशिष्टतया लघुरूपेणैव कारणतायाः कल्पयितुमुचितत्वादिति भावः। नन्ववच्छेदकलाघवेऽपि कारणतागौरवं, धूमप्रत्यक्ष-व्याप्तिस्मरण-परामर्शानां त्रयाणां कारणताभ्युपगमात्। अस्मन्मते तु ज्ञानद्वयस्य कारणतेति लाघवमत आह---किञ्चेति। अनुमित्यापत्तौ हेतुमाह---व्याप्यतावच्छेदकेति। तथा च पर्वतो धूमवानिति ज्ञाने धूमत्वं प्रकारतया भासते। तच्च धूमत्वं वस्तुतो व्याप्यतावच्छेदकम्। एवञ्चात्र पर्वतो धूमवानिति ज्ञानस्य व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वादनुमितिहेतुभूतस्य च तस्य सत्त्वादनुमित्यापत्तिरिति भावः। ननु व्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानमनुमितिकारणमिति न ब्रूमः, किन्तु गृह्यमाणव्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानम्। पर्वतो धूमवानिति ज्ञानं तु नैवं, तज्ज्ञानप्रकारीभूतस्य धूमत्वस्य व्याप्यतावच्छेदकत्वेनागृह्यमाणत्वात्। तत् कथमेकस्मात् तस्मादनुमित्यापत्तिरित्याशङ्क्य परिहरति---न चेति। गृह्यमाणेति। वर्त्तमान-ज्ञानविषयीभूतेत्यर्थः। तेन कालान्तरीय-तादृश-पक्षधर्मता ज्ञानमादाय नानुमित्यापत्तिरिति भावः। अनुमित्यापत्तेरिति। चैत्रस्य वह्निव्याप्यो धूम इति व्याप्तिज्ञाने व्याप्यतावच्छेदकरूपेण धूमत्वस्य भासमानत्वात्, मैत्रस्य धूमवान् पर्वत इति पक्षधर्मताज्ञाने व्याप्यतावच्छेदकरूपेण चैत्रगृहीतस्य धूमत्वस्य प्रकाराद्  गृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञान-सत्त्वेन मैत्रस्यानुमितिर्दुर्वारेति भावः। अनन्तकार्यकारणभावेति। चैत्र-मैत्रादि-पुरुषाणामानन्त्यादनन्त-कार्यकारणभाव इति भावः। ननु तत्पुरुषीयगृह्यमाणव्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानमनुमितिकारणं न ब्रूमः, किन्तु व्याप्तिज्ञानं पक्षधर्मताज्ञानञ्च स्वतन्त्रं कारणं ब्रूमः। अतो न तत्पुरुषीयत्वनिवेशप्रयुक्तगौरवं, न वा चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानादनुमित्यापत्तिः, मैत्रस्य पक्षधर्मताज्ञानसत्त्वेऽपि स्वतन्त्रकारणस्य व्याप्तिज्ञानस्याभावादिति चेत्, तत्राह---तदेति। कार्यकारणभावद्वयमिति। अनुमितं प्रति व्याप्तिप्रकारकज्ञानस्य पक्षधर्मताज्ञानस्य च स्वतन्त्रस्य हेतुताभ्युपगमादिति भावः। ननु नैयायिकमतेऽपि व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन पक्षधर्मताविषयकव्याप्तिप्रकारकज्ञानत्वेन वा हेतुतेति विनिगमनाविरहाद् हेतुताद्वयमतो दोषान्तरमाह---वह्निव्याप्य इति। अनुमितिः स्यादिति। व्याप्तिज्ञान-पक्षधर्मताज्ञानयोः सत्त्वादिति भावः। नैयायिकमते तु व्याप्तिप्रकारता-निरूपित-हेतुप्रकारतानिरूपित-पक्षविशेष्यताशालि-ज्ञानत्वेन हेतुत्वस्य विवक्षणाद् "वह्निव्याप्यो धूमः", आलोकवान् पर्वत" इति ज्ञानाद् "धूमो वह्निव्याप्यः," "धूमवान् पर्वत" इति ज्ञानाद्वा नानुमित्यापत्तिस्तत्र व्याप्तिप्रकारतानिरूपित-धूमविशेष्यतायाः पर्वतविशेष्यतानिरूपितप्रकारतानात्मकत्वादिति ध्येयम्। ननु ज्ञानद्वयादनुमितिस्थले परामर्शरूप-विशिष्टवैशिष्ट्यज्ञान-कल्पने न्यायमते कल्पनागौरवमत आह---इत्थं चेति। विशिष्टज्ञानकारणताया आवश्यकत्वे चेत्यर्थः। ज्ञानद्वयम्---धूमवान् पर्वत इत्याकारकं पक्षधर्मताज्ञानं, धूमो वह्निव्याप्य इत्याकारकं व्याप्तिज्ञानञ्च। विशिष्टज्ञानं---वह्निव्याप्यधूमवान् पर्वत इत्याद्याकारकं परामर्शरूप-विशिष्टज्ञानम्। फलमुखगौरवस्येति। फलं कार्यकारणभावनिश्चयः, तन्मुखं तदधीनं, गौरवं गौरवज्ञानमित्यर्थः। अनुमितिमात्रं प्रति व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानं कारणमित्येवंरूपेण परामर्शात्मक-विशिष्टज्ञानस्य कारणत्वनिश्चये सत्येव कार्यलिङ्गेन तत्तदनुमित्यव्यवहितपूर्ववर्त्ति-गौरवाश्रय-विशिष्टज्ञानरूप-परामर्शनिश्चयस्ततो विशिष्टज्ञाननिष्ठगौरवनिश्चयस्ततः कारणताविरोध इत्येवंक्रमेण प्रतिबध्यप्रतिबन्धकभावो भवेत्। न च तथा, कार्यकारणभावनिश्चयात् पूर्वं गौरवज्ञानाभावात्, कार्यकारणभावनिश्चयोत्तरमुत्पन्नस्य गौरवज्ञानस्य पूर्वोत्पन्नकारणताग्रहप्रतिबन्धकत्वायोगादिति भावः। अदोषत्वात्---अप्रतिबन्धकत्वात्। 

	व्याप्तिनिरूपणे सङ्गतिमाह---व्याप्य इति। तत्रेति। घटकत्वं सप्तम्यर्थः। तथा च व्याप्यघटकीभूता व्याप्तिः केत्यर्थः। मूले साध्यवदन्यस्मिन्निति। साध्यवदन्यो नाम साध्यवत्प्रतियोगिकभेदवान्। निरूपितत्वं सप्तम्यर्थः। असम्बन्धश्चावृत्तित्वं, वृत्तित्वाभाव इति यावत्। एवं च साध्यवत् प्रतियोगिकभेदवन्निरूपित-वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्। निरुक्तव्याप्तिलक्षणस्य समन्वयं दर्शयितुमुदाहरणमाह---वह्निमानिति। अतिव्याप्तिं परिहरति---धूमवान् वह्नेरिति। अत्र साध्यो धूमः, साध्यवान् महानसादिस्तदन्योऽयोगोलकादिस्तत्र वह्नेः सत्त्वात् तन्निरूपितवृत्तित्वमेव वह्नौ वर्त्तते, नावृत्तित्वमिति नातिव्याप्तिरिति भावः। नन्वेवमपि वह्निमान् धूमादित्यादावव्याप्तिः, समवायसम्बन्धेन वह्निमान् वह्नेरवयवस्तद्भिन्नो महानसादिस्तत्र धूमहेतोर्वृत्तित्वेनाऽवृत्तित्वाभावादत आह---अत्रेति। येन सम्बन्धेन साध्यमिति। यत्सम्बन्धावच्छिन्न-साध्यतेत्यर्थः। तेनैव सम्बन्धेन---साध्यतावच्छेदकसम्बन्धेनैव। तथा च साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वविवक्षायान्तु नाव्याप्तिः, न ह्यत्र साध्यतावच्छेदकसंयोगसम्बन्धेन साध्यवान् वह्नेरवयवः, किन्तु महानसादिरेव। तथा च साध्यतावच्छेदकसंयोगसम्बन्धेन साध्यवतो महानसादेरन्यस्मिन् ह्रदादौ धूमादेरवृत्तित्वान्नाव्याप्तिरिति भावः। येन केनचित् सम्बन्धेन साध्यवत्त्वविवक्षायाः फलमाह---अन्यथेति। येन केनचित् सम्बन्धेन साध्यवत्त्व-विवक्षायामित्यर्थः। एवञ्चात्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न साध्यवत्-प्रतियोगिक-भेदवन्निरूपित-वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्। नन्वेवमप्यव्याप्तिः, साध्यतावच्छेदक-संयोगसम्बन्धेन साध्यवतो महानसादेर्भिन्ने पर्वतादौ धूमहेतोर्वृत्तित्वेनावृत्तित्वाभावादत आह---साध्यवदन्यश्चेति। साध्यवदन्यपदस्य साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवदर्थकत्वे तु नाव्याप्तिः, न हि पर्वतश्चत्वरं वा तत्तद्वह्निमद्-महानसाद्यन्योऽपि साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवान्, भेदविरोधिनः प्रतियोगितावच्छेदकस्य साध्यवत्त्वस्य तत्र तत्र सत्त्वात्, जलह्रदादिस्तु तादृशभेदवान्, तत्र च हेतोरवृत्तित्वान्नाव्याप्तिरिति भावः। एवञ्चात्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्नप्रतियोगिताक-भेदवन्निरूपित-वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्। नन्वेवमप्यव्याप्तिः, साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवति धूमावयवे धूमहेतोः समवायेन वृत्तित्वादत आह---येन सम्बन्धेनेति। यत्सम्बन्धावच्छिन्नेत्यर्थः। तेनैव  सम्बन्धेन---हेतुतावच्छेदकसम्बन्धेन। तथा च हेतुतावच्छेदकसम्बन्धेन तादृशवृत्तित्व-विवक्षणे तु नाव्याप्तिः, तादृशभेदवति धूमावयवे धूमावयवे जलह्रदादाविव हेतुतावच्छेदक-संयोगेन धूमहेतोरवृत्तित्वादिति भावः। न क्षतिः---वह्निमान् धूमादित्यादिसद्धेतौ नाव्याप्तिः। एवञ्चात्र---साध्यतावच्छेदक-सम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवन्निरूपित-हेतुतावच्छेदकसम्बन्धावच्छिन्न-वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्। नन्वेवमपि धूमवान् वह्नेरित्यत्रातिव्याप्तिः, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यवत्त्वावच्छिन्न-प्रतियोगिताकभेदवज्जलह्रदादि-निरूपित-वृत्तित्वस्य मीनादौ सत्त्वेऽपि वह्नावसत्त्वात्, जलह्रदादौ वह्नेरभावादत आह---साध्यवदन्येति। अवृत्तित्वपदेन वृत्तित्वत्वावच्छिन्न-प्रतियोगिताकाभावविवक्षणे तु नातिव्याप्तिः, साध्यवदन्यस्मिंस्तप्तायःपिण्डादौ वह्नेः सत्त्वेन तत्र साध्यवदन्यनिरूपित-वृत्तित्वस्यैव सत्त्वात्। एवञ्चात्र---साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्न-प्रतियोगिताक-भेदवन्निरूपित-हेतुतावच्छेदक-सम्बन्धावच्छिन्न-वृत्तितात्वावच्छिन्न-प्रतियोगिताक-वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्। अव्याप्तिप्रदर्शनपरं ग्रन्थान्तरं दर्शयति---अत्रेति। एवंविध-व्याप्तिलक्षणे इत्यर्थः। अस्य च हेतुतावच्छेदकरूपेणेत्यग्रेतनेनाऽन्वयः। गुणकर्मान्यत्वेति। द्रव्ये यथा सत्ता वर्त्तते, तथा गुणकर्मान्यत्वमपीति द्रव्यवृत्ति-सत्ता गुणकर्मान्यत्वसमानाधिकरणा समानाधिकरण्यसम्बन्धेन गुणकर्मान्यत्वविशिष्टा भवति। गुणकर्मवृत्ति-सत्ता तु न तथा, गुण-कर्मसु गुणकर्मान्यत्वाभावेन गुणकर्मवृत्तिसत्तायां सामानाधिकरण्येन गुणकर्मान्यत्वाभावात्। तस्माद् गुणकर्मान्यत्वविशिष्टसत्ता द्रव्यमात्राधिकरणेति भवत्ययं सद्धेतुः। तत्र व्याप्तिलक्षणाभावादव्याप्तिरिति भावः। विशिष्टसत्तायाः---गुणकर्मान्यत्व-विशिष्टसत्तायाः। ऐक्यादिति। "विशिष्टं शुद्धान्नातिरिच्यत" इति नियमाद् विशिष्ट-सत्तायाः शुद्धसत्तातोऽनतिरेकादित्यर्थः। अवृत्तित्वं नास्तीति। तथा च द्रव्यत्वरूप-साध्यवतो द्रव्यादन्यस्मिन् गुणादौ शुद्धसत्ताऽभिन्नाया विशिष्टसत्ताया अपि सत्त्वात् साध्यवदन्यगुणादि-निरूपित-वृत्तित्वमेव हेतौ विशिष्ट-सत्तायां वर्त्तते नावृत्तित्वमित्यव्याप्तिरिति भावः। अव्याप्तिपरिहारायाह---तथापीति। हेतुतावच्छेदकावच्छिन्न-वृत्तित्वाभावविवक्षणे तु नात्राऽव्याप्तिः, साध्यवदन्य-गुणकर्मादि-निरूपित-वृत्तितायां हेतुतावच्छेदकविशिष्टसत्तात्वावच्छिन्नत्वाभावात्, न हि विशिष्टसत्ता विशिष्टसत्तात्वेन रूपेण गुणादौ वर्त्तते, किन्तु सत्तात्वेन। तथा च विशिष्ट-सत्तारूप-हेतौ साध्यवदन्य-गुणादिनिरूपितहेतुतावच्छेदकविशिष्ट-सत्तात्वधर्मावच्छिन्न-वृत्तिताया अभावसत्त्वान्नाव्याप्तिरिति भावः। एवञ्चात्र---साध्यतावच्छेदक-सम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्न-प्रतियोगिताकभेदवन्निरूपित-हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-वृत्तितात्वावच्छिन्न-प्रतियोगिताक वृत्तित्वाभावो व्याप्तिरिति लक्षणं फलितम्॥ 68 ॥




<1-69>
	अथवा हेतुमन्-निष्ठ-विरहाऽप्रतियोगिना। 
	साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते॥69॥

	ननु केवलान्वयिनि ज्ञेयत्वादौ साध्ये साध्यवदन्यस्याऽप्रसिद्धत्वादव्याप्तिः। किञ्च सत्तावान् जातेरित्यादौ साध्यवदन्यस्मिन् सामान्यादौ हेतुतावच्छेदकसम्बन्धेन समवायेन वृत्तेरप्रसिद्धत्वादव्याप्तिश्चात आह---अथवा हेतुमन्निष्ठेति। हेतुमति निष्ठा वृत्तिर्यस्य स तथा, विरहोऽभावः। तथा च हेत्वधिकरणवृत्तिर्योऽभावः, तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यं व्याप्तिरुच्यते। अत्र यद्यपि वह्निमान् धूमादित्यादौ हेत्वधिकरण-पर्वतादिवृत्त्यभाव-प्रतियोगित्वं तत्तद्वह्न्यादेरस्तीत्यव्याप्तिः। न च समानाधिकरण-वह्नि-धूमयोरेव व्याप्तिरिति वाच्यम्। तत्तद्वह्न्यादेरप्युभयाभावसत्त्वात्, एक-सत्त्वेपि द्वयं नास्तीति प्रतीतेः, गुणवान् द्रव्यत्वादित्यादावव्याप्तेश्च। तथापि प्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं, तदवच्छिन्नसामानाधिकरण्यं व्याप्तिरिति वाच्यम्। ननु रूपत्व-व्याप्य-जातिमत्त्वान् पृथिवीत्वादित्यादौ साध्यतावच्छेदिका रूपत्वव्याप्यजातयस्तासाञ्च शुक्लत्वादि-जातीनां नीलघटादिवृत्त्यभावप्रतियोगितावच्छेदकत्वमस्तीत्यव्याप्तिरिति चेत्। न। तत्र परम्परया रूपत्वव्याप्य-जातित्वस्यैव साध्यतावच्छेदकत्वात्। न हि तादृशधर्मावच्छिन्नाभावः क्वापि पृथिव्यामस्ति, रूपत्वव्याप्यजातिमान् नास्तीति बुद्‌ध्यापत्तेः। एवं दण्ड्यादौ साध्ये परम्परा-सम्बद्धं दण्डत्वादिकमेव साध्यतावच्छेदकम्, तच्च प्रतियोगितानवच्छेदकमिति। साध्यादि-भेदेन व्याप्तेर्भेदात् तादृशस्थले साध्यतावच्छेदकतावच्छेदकं प्रतियोगितावच्छेदकतानवच्छेदकमित्येव लक्षण-घटकमित्यपि वदन्ति। हेत्वधिकरणञ्च हेतुतावच्छेदक-विशिष्टाधिकरणं वाच्यम्। तेन द्रव्यं गुणकर्मान्यत्वविशिष्ट-सत्त्वादित्यादौ शुद्ध-सत्त्वाधिकरण-गुणादिनिष्ठाभाव-प्रतियोगित्वेऽपि द्रव्यत्वस्य नाव्याप्तिः। हेतुतावच्छेदक-सम्बन्धेन हेत्वधिकरणं बोध्यम्। तेन समवायेन धूमाधिकरण-तदवयवनिष्ठाभाव-प्रतियोगित्वेऽपि वह्नेर्नाव्याप्तिः। अभावश्च प्रतियोगि-व्यधिकरणो बोध्यः। तेन कपिसंयोगी एतद्वृक्षत्वादित्यत्र मूलावच्छेदेनैतद्वृक्षवृत्ति-कपिसंयोगाभाव-प्रतियोगित्वेऽपि कपिसंयोगस्य नाव्याप्तिः। न च प्रतियोगि-व्यधिकरणत्वं यदि प्रतियोग्यनधिकरणवृत्तित्वम्, तदा तथैवाऽव्याप्तिः, प्रतियोगिनः कपिसंयोगस्याऽनधिकरणे गुणादौ वर्त्तमानो योऽभावस्तस्यैव वृक्षे मूलावच्छेदेन सत्त्वात्। यदि तु प्रतियोग्यधिकरणावृत्तित्वं, तदा संयोगी सत्त्वादित्यादावतिव्याप्तिः, सत्त्वाधिकरणे गुणादौ यः संयोगाभावस्तस्य प्रतियोग्यधिकरणद्रव्यवृत्तित्वादिति वाच्यम्। हेत्वधिकरणे प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य विवक्षितत्वात्। स्वप्रतियोग्यनधिकरणीभूत-हेत्वधिकरणवृत्त्यभाव इति निष्कर्षः। प्रतियोग्यनधिकरणत्वं प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वाच्यम्। तेन विशिष्ट-सत्तावान् जातेरित्यादौ जात्यधिकरण-गुणादौ विशिष्टसत्ताभाव-प्रतियोगिसत्ताधिकरणत्वेऽपि न क्षतिः। अत्र साध्यतावच्छेदक-सम्बन्धेन प्रतियोग्यनधिकरणत्वं बोध्यम्। तेन ज्ञानवान् सत्त्वादित्यादौ सत्ताधिकरणघटादेर्विषयतासम्बन्धेन ज्ञानाधिकरणत्वेऽपि न क्षतिः। इत्थञ्च वह्निमान् धूमादित्यादौ धूमाधिकरणे समवायेन वह्निविरहसत्त्वेऽपि न क्षतिः। ननु प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित् प्रतियोगिनोऽनधिकरणत्वं, तत्सामान्यस्य वा, यत्किञ्चित्प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वा विवक्षितम्? आद्ये कपिसंयोगी एतद्वृक्षत्वादित्यत्र तथैवाऽव्याप्तिः, कपिसंयोगाभाव-प्रतियोगितावच्छेदकावच्छिन्नो वृक्षावृत्ति-कपिसंयोगोऽपि भवति, तदनधिकरणञ्च वृक्ष इति। द्वितीये तु प्रतियोगि-व्यधिकरणाभावाप्रसिद्धिः, सर्वस्यैवाऽभावस्य पूर्वक्षणवृत्तित्वविशिष्टे-स्वाभावात्मक-प्रतियोगि-समानाधिकरणत्वात्। न च वह्निमान् धूमादित्यादौ घटाभावादेः पूर्वक्षणवृत्तित्वविशिष्ट-स्वाभावात्मक-प्रतियोग्यधिकरणत्वं यद्यपि पर्वतादेस्तथापि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यनधिकरणत्वमस्त्येवेति कथं प्रतियोगि-व्यधिकरणाभावाप्रसिद्धिरिति वाच्यम्। घटाभावे यो वह्न्यभावस्तस्य घटाभावात्मकतया घटाभावस्य वह्निरपि प्रतियोगी, तदधिकरणञ्च पर्वतादिरित्येवंक्रमेण प्रतियोगि-व्यधिकरणस्याऽप्रसिद्धत्वात्। यदि च घटाभावादौ वह्न्यभावादिर्भिन्न इत्युच्यते, तथापि धूमाभाववान् वह्न्यभावादित्यादावव्याप्तिः, तत्र साध्यतावच्छेदकसम्बन्धः स्वरूपसम्बन्धः, तेन सम्बन्धेन सर्वस्यैवाऽभावस्य पूर्वक्षणवृत्तित्वविशिष्ट-स्वाभावात्मक-प्रतियोग्यधिकरणत्वं हेत्वधिकरणस्येति। तृतीये तु कपिसंयोगाभाववानात्मत्वादित्यादावव्याप्तिः, तत्रात्मवृत्तिः कपिसंयोगाभावभावः कपिसंयोगस्तस्य च गुणत्वात् तत्प्रतियोगितावच्छेदकं गुणसामान्याभावत्वमपि, तदवच्छिन्नानधिकरणत्वं हेत्वधिकरणस्यात्मन इति। मैवम्। यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात्। ननु कालो घटवान् कालपरिमाणादित्यत्र प्रतियोगिव्यधिकरणाभावाप्रसिद्धिर्हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामेवाभावानां साध्यतावच्छेदक-सम्बन्धेन कालिकविशेषणतया प्रतियोग्यधिकरणत्वात्। अत्र केचित्---महाकालभेदविशिष्ट-घटाभावस्तत्र प्रतियोगि व्यधिकरणः, महाकालस्य घटाधारत्वेऽपि महाकालभेदविशिष्ट-घटानाधारत्वात्, महाकाले महाकालभेदाभावात्। वस्तुतस्तु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूत-हेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नत्व-यद्धर्मावच्छिन्नत्वोभयाभावस्तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्यापकत्वं बोध्यम्। इत्थञ्च कालो घटवान् कालपरिमाणादित्यादौ संयोगसम्बन्धेन घटाभावप्रतियोगिनोऽपि घटस्याऽनधिकरणे हेत्वधिकरणे महाकाले वर्त्तमानः स एव संयोगेन घटाभावस्तस्य प्रतियोगितायां कालिकसम्बन्धावच्छिन्नत्व-घटत्वावच्छिन्नत्वोभयाभाव-सत्त्वान्नाव्याप्तिः। ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वावच्छिन्नत्वमप्रसिद्धं, गुरुधर्मस्यानवच्छेदकत्वादिति चेत्। न। कम्बुग्रीवादिमान् नास्तीति प्रतीत्या कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिता-विषयीकरणेन गुरुधर्मस्याप्यवच्छेदकत्व-स्वीकारादिति संक्षेपः॥69 ॥
	
	तत्त्वचिन्तामणेर्व्याप्तिवादोक्तमनुस्मरन् व्याप्तेः सिद्धान्तलक्षणमाह मूले---अथवेति। सिद्धान्तलक्षणं दर्शयितुमाद्यलक्षणे दोषमाह---नन्विति। केवलान्वयिनि---वृत्तिमदत्यन्ताभावाप्रतियोगिनि। ज्ञेयत्वादाविति। आदिना वाच्यत्वाभिधेयत्वादि-परिग्रहः। अप्रसिद्धत्वादिति। ज्ञेयत्वादीनां केवलान्वयिधर्माणां पदार्थमात्रवृत्तितया सर्वेषामेव पदार्थानां ज्ञेयत्वादिरूप-साध्यवत्त्वेन साध्यवत्प्रतियोगिकभेदाधिकरणत्वायोगात्, भेदविरोधिनः प्रतियोगितावच्छेदकस्य ज्ञेयत्वादिमत्त्वस्य सर्वत्र सत्त्वादिति भावः। केवलान्वयिसाध्यकानुमितौ वादि-विवादादव्याप्त्यभिधानमयुक्तमित्यस्वरसादाह---किञ्चेति। वृत्तेरप्रसिद्धत्वादिति। सत्तारूपसाध्यस्य द्रव्य-गुण-कर्मसु सत्त्वात् तत्त्रितयस्यैव साध्याधिकरणत्वम्, तदन्येषाञ्च सामान्यविशेष-समवायाभावानां साध्यवत्प्रतियोगिक-भेदाधिकरणत्वेन साध्यवदन्यत्वं, तेषु च सामान्यादिषु हेतुतावच्छेदकसम्बन्धेन समवायेन कोऽपि नास्तीति साध्यवदन्य-सामान्यादि-निरूपित-हेतुतावच्छेदक-समवायसम्बन्धावच्छिन्न-वृत्तित्वस्याऽलीकतया तदभावस्य जातिरूप-हेतावभावादव्याप्तिरिति भावः। वृत्तिः---आधेयत्वम्। व्याप्तिरुच्यत इति। एवं च हेत्वधिकरणनिष्ठात्यन्ताभावाप्रतियोगि-साध्यसामानाधिकरण्यं व्याप्तिरिति कारिकापर्यवसितं लक्षणम्। वह्निमान् धूमादित्यत्र साध्यो वह्निः, हेतुर्धूमस्तदधिकरणं पर्वतादिस्तन्निष्ठोऽत्यन्ताभावो घटादेर्न तु साध्यस्य वह्नेस्तत्र तस्य सत्त्वात्, अत्यन्ताभावस्य प्रतियोगिना सह विरोधादतो घटादिरेव हेत्वधिकरणनिष्ठात्यन्ताभावप्रतियोगी, अप्रतियोगी च साध्यो वह्निस्तत-सामानाधिकरण्यं धूम इति लक्षणसमन्वयः। नन्वेवमप्यव्याप्तिः, पर्वतो वह्निमान् धूमादित्यादौ हि धूमरूप-हेत्वधिकरणे पर्वते महानसीय-वह्नेरभावो वर्त्तते, महानसे च पर्वतीय-वह्नेरभावः, एवं चालनीन्यायेन सर्वेषामेव विशेषवह्नीनां हेत्वधिकरणवृत्त्यभावप्रतियोगित्वे सिद्धे वह्निसामान्यस्याप्यभाव-प्रतियोगित्वं सिद्धं, यावद्विशेषस्य सामान्यरूपत्वात्। तथा च धूमहेतौ हेत्वधिकणवृत्त्यभावाप्रतियोगि-वह्नि-सामानाधिकरण्याभावादव्याप्तिरित्याह--अत्र यद्यपीति। ननु नायं दोषः, पर्वतीयधूमेन पर्वतीयवह्नेर्महानसीयधूमेन च महानसीयवह्नेरित्येवंरूपेण समानाधिकणयोरेव वह्निधूमयोर्व्याप्तेरभ्युपगमात्। तथा च पर्वतीय-धूमाधिकरणे पर्वते महानसीये-वह्नेरभावसत्त्वेऽपि पर्वतीयवह्नेरभावाभावादप्रतियोगिना पर्वतीयवह्निना पर्वतीयधूमस्य सामानाधिकरण्यान्नाव्याप्तिरिति चेत्, तत्राह---न चेति। प्रकारान्तरेणाऽव्याप्ति-तादवस्थ्यं दर्शयति---तत्तद्वह्न्यादेरिति। पर्वतीयवह्न्यादेरित्यर्थः। उभयाभावसत्त्वादिति। वह्निमान् धूमादित्यत्र धूमाधिकरणे पर्वते पर्वतीयवह्निघटोभयाभावसत्त्वात् तादृशोभयाभावस्य पर्वतीयवह्नेरपि प्रतियोगितया धूमहेतावप्रतियोगिसाध्यसामानाधिकरण्याभावादव्याप्तिरिति भावः। ननु पर्वते पर्वतीयवह्निसत्त्वे कथं तदभावस्तत्र स्यात्, अत्यन्ताभावविरोधिनः प्रतियोगिनः पर्वतीयवह्नेस्तत्र सत्त्वादित्यत आह---एकसत्त्वेऽपीति। प्रतीतेरिति। व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकाभावस्य व्यासज्यवृत्तिधर्मावच्छिन्न-प्रतियोग्येव विरोधी, व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगी तु न। तथा च घटवत्यपि भूतले वह्निघटोभयं नास्तीत्यनुभवः। एवञ्च पर्वतीयवह्नेरपि तादृशाभाव-प्रतियोगितया तथैवाऽव्याप्तिरिति भावः। ननु हेत्वधिकरणवृत्तिव्यासज्यवृत्ति-धर्मानवच्छिन्न-प्रतियोगिताकाभाव-विवक्षणे तु नाव्याप्तिरित्यव्याप्तेः स्थलान्तरं दर्शयति---गुणवानिति। एतद्रूपवान् एतद्रसादित्यादौ व्याप्तिलक्षणसत्त्वान्नासम्भवः, अत आह---अव्याप्तेश्चेति। द्रव्यत्वहेतोरधिकरणे रक्तपटे पीताभावो वर्त्तते पीतपटे च रक्ताभावः, एवं क्रमेण गुणमात्रस्य हेत्वधिकरणवृत्त्यभाव-प्रतियोगितयाऽप्रतियोगि-गुणरूप-साध्याप्रसिद्ध्याऽव्याप्तिरिति भावः। समाधानमाह---तथापीति। व्याप्तिरिति। तथा च हेत्वधिकरणनिष्ठात्यन्ताभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। एवञ्च गुणवान् द्रव्यत्वादित्यत्र हेत्वधिकरणे द्रव्ये नीलो नास्ति पीतो नास्तीति नीलपीताद्यभावसत्त्वेन नीलत्वादिकं द्रव्यत्वाधिकरणवृत्त्यभावप्रतियोगिताया अवच्छेदकं भवदपि साध्यतावच्छेदकं गुणत्वं तु नावच्छेदकं, द्रव्यत्वरूप-हेत्वधिकरणे द्रव्ये यस्य कस्यचिद् गुणस्य सत्त्वेन गुणो नास्तीति गुणत्वेन रूपेण गुणसामान्याभावस्याऽभावात्। एवञ्च हेत्वधिकरणवृत्त्यभाव-प्रतियोगितानवच्छेदकेन गुणत्वेनाऽवच्छिन्नेन गुणेन द्रव्यत्वस्य सामानाधिकरण्यान्नाव्याप्तिरिति ध्येयम्। नन्वेवमपि रूपत्वव्याप्यजातिमत्त्वान् पृथिवीत्वादित्यादावव्याप्तिः, हेत्वधिकरणवृत्त्यभावीय-प्रतियोगितानवच्छेदकस्य साध्यतावच्छेदकस्याऽप्रसिद्धेः। तथा हि---रूपत्वव्याप्यजातिमत्त्वान् पृथिवीत्वादित्यत्र साध्यो रूपत्वव्याप्यजातिमान् नीलादिः। साध्यतावच्छेदकञ्च रूपत्वव्याप्यजातयो नीलत्व-पीतत्वादयः। ताश्च हेत्वधिकरणवृत्त्यभावस्य प्रतियोगिताया अवच्छेदिकाः, पृथिवीत्वरूप-हेत्वधिकरणे नीलघटे पीतो नास्ति, पीतघटे च नीलो नास्तीत्येवंक्रमेण सर्वेषामेव नील-पीतादिरूपाणामभावसत्त्वात्, तेषामेव नीलत्वादीनां साध्यतावच्छेदकानां तत्तदभावप्रतियोगितावच्छेदकत्वात्, तस्माद्धेत्वधिकरणवृत्त्यभावीयप्रतियोगितानवच्छेदकस्य साध्यतावच्छेदकस्याभावादव्याप्तिरित्याह---ननु रूपत्वेति। परम्परया---स्वाश्रयसमवाय-सम्बन्धेन। स्वं रूपत्वव्याप्यजातित्वम्, तदाश्रयो रूपत्वव्याप्यजातिर्नीलत्वादिस्तत्समवायो नीलपीतादि-रूपे इति रूपत्वव्याप्यजातित्वं स्वाश्रयसमवायेन नीलपीतादि-रूपेषु वर्त्तमानं सत् साध्यतावच्छेदकम्। एवञ्च पृथिवीत्वरूप-हेत्वधिकरणे स्वाश्रयसमवायसम्बन्धेन रूपत्वव्याप्यजातित्वतो नीलपीतादेर्यस्य कस्यचिद् रूपस्य सत्त्वेन तत्र स्वाश्रयसमवायेन रूपत्वव्याप्यजातित्ववान्नास्तीति रूपत्वव्याप्यजातित्ववतोऽभावाभावाद् रूपत्वव्याप्य-जातित्वस्य हेत्वधिकरणवृत्त्यभाव-प्रतियोगितानवच्छेदकत्वमिति नाव्याप्तिरिति भावः। तादृशधर्मावच्छिन्नाभावः---स्वाश्रयसमवायेन रूपत्वव्याप्यजातित्वधर्मावच्छिन्नस्य नीलपीतादेः समवायेनाऽभावः। रूपत्वव्याप्यजातित्वधर्मावच्छिन्नस्य यस्य कस्यचिद् रूपस्य पृथिव्यां सत्त्वात् तदवच्छिन्नाभावस्तत्र न वर्त्तत इति भावः। पृथिव्यां तादृशाभावस्वीकारेऽनिष्टमाह---रूपत्वव्याप्येति। नास्तीत्यत्र पृथिव्यामित्यनुषज्यते। स्थलान्तरेऽव्याप्तिमाशङ्क्य सिद्धान्तलक्षणदीधितिमनुस्मरन् परिहरति---एवमिति। प्रासादो दण्डिमान् दण्डिसंयोगादित्यत्र चालनीन्यायेन साध्यतावच्छेदकस्य दण्डस्य दण्डिसंयोगाधिकरण-प्रासाद-वृत्ति-तत्तद्दण्ड्यभावप्रतियोगितावच्छेदकत्वादव्याप्तिः। स्वाश्रयाश्रयत्वसम्बन्धेन दण्डत्वस्य साध्यतावच्छेदकत्वाभ्युपगमे तु नाव्याप्तिः, दण्डिसंयोगाधिकरणे प्रासादे स्वाश्रयाश्रयत्वसम्बन्धेन दण्डत्ववान्नास्तीत्यभावाभावात्, स्वाश्रयाश्रयत्वसम्बन्धेन दण्डत्ववतो दण्डिनः प्रतियोगिनस्तत्र सत्त्वादिति भावः। परम्परासम्बन्धानभ्युपगमे समाधानमाह---साध्यादीति। आदिना साधनादिपरिग्रहः। तादृशस्थले---विशिष्टसाध्यतावच्छेदकस्थले। लक्षणघटकमिति। तथा च तादृशस्थले हेत्वधिकरणनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकतानवच्छेदकं यत् साध्यतावच्छेदकतावच्छेदकं तदवच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न-साध्य-सामानाधिकरण्यं व्याप्तिरिति लक्षणान्तरं स्वीकार्यम्। तेन रूपत्वव्याप्यजातिमत्त्वान् पृथिवीत्वादित्यादौ नाव्याप्तिः, रूपत्वव्याप्य-नीलत्वादिजातेः पृथिवीत्वाधिकरणे शुक्लघटादौ नीलो नास्ति पीतो नास्तीत्यादौ-प्रतीत्या हेत्वधिकरणवृत्तिनीलपीताद्यभावप्रतियोगिताया अवच्छेदकत्वेऽपि साध्यतावच्छेदकतावच्छेदकस्य रूपत्वव्याप्य-जातित्वस्य हेत्वधिकरणवृत्त्यभाव-प्रतियोगितावच्छेदकताया अनवच्छेदकत्वात्, पृथिवीत्वाधिकरणे रूपत्वव्याप्यजातिमान् नास्तीति प्रत्ययाभावात्, रूपत्वव्याप्यजातिमतो नीलरूपादेः प्रतियोगिनस्तत्र सत्त्वात्। तथा च हेत्वधिकरणवृत्त्यभावप्रतियोगितावच्छेदकताया अनवच्छेदकं यत् साध्यतावच्छेदकताच्छेदकं रूपत्वव्याप्यजातित्वम्, तदवच्छिन्न-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यस्य पृथिवीत्वहेतौ सत्त्वान्नाव्याप्तिरिति भावः। एवं दण्डिमान् दण्डिसंयोगादित्यत्र हेत्वधिकरणवृत्त्यभाव-प्रतियोगितावच्छेदकतानवच्छेदक-साध्यतावच्छेदकतावच्छेदक-दण्डत्वावच्छिन्न-दण्डावच्छिन्न-दण्डिसामानाधिकरण्यस्य हेतौ सत्त्वान्नाव्याप्तिरिति बोध्यम्। नन्वेवमपि द्रव्यं गुणकर्मान्यत्वविशिष्ट-सत्त्वादित्यादावव्याप्तिः, "विशिष्टं शुद्धान्नातिरिच्यत" इति नियमात् शुद्धसत्ताया अधिकरणं यथा गुणस्तथा विशिष्टसत्ताया अपि। तत्र च गुणे द्रव्यत्वं नास्तीति प्रतीतिसिद्ध-द्रव्यत्वाभाव-प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके द्रव्यत्वत्वे सत्त्वादत आह----हेत्वधिकरणमिति। हेत्वधिकरण-पदेन हेतुतावच्छेदकविशिष्टाधिकरण-विवक्षणे तु नाव्याप्तिः हेतुतावच्छेदक-विशिष्टसत्तात्वावच्छिन्नाधिकरणताया द्रव्ये एव सत्त्वात्, तत्र च द्रव्यत्वस्य विद्यमानत्वात् साध्यतावच्छेदकस्य द्रव्यत्वस्य हेत्वधिकरणनिष्ठाभावप्रतियोगिताया अनवच्छेदकत्वात्। एवञ्चात्र---हेतुतावच्छेदकावच्छिन्न-हेत्वधिकरणनिष्ठाभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसमानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। नन्वेवमपि वह्निमान् धूमादित्यत्राव्याप्तिः, समवायसम्बन्धेन धूमाधिकरणे धूमावयवे वह्न्यभावसत्त्वात्, वह्नित्वस्यैव साध्यतावच्छेदकस्य तदभावप्रतियोगितावच्छेदकत्वादत आह---हेतुतावच्छेदकेति। हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणविवक्षणे तु नाव्याप्तिः, हेतुतावच्छेदकसम्बन्धेन संयोगेन धूमाधिकरणे पर्वतादौ वह्न्यभावाभावेन वह्नित्वस्य हेत्वधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वात्। एवञ्चात्र----हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न हेत्वधिकरणनिष्ठाभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। नन्वेवमपि कपिसंयोगी एतद्वृक्षत्वादित्यादावव्याप्तिः, तादृशहेत्वधिकरणे एतद्वृक्षे मूलावच्छेदेन कपिसंयोगाभाव-सत्त्वेन साध्यतावच्छेदकस्यैव कपिसंयोगत्वस्य तदभावप्रतियोगितावच्छेदकत्वादत आह---अभावश्चेति। तादृशहेत्वधिकरणनिष्ठ-प्रतियोगिव्यधिकरणाभाव-विवक्षणे तु नाव्याप्तिः, तादृशहेत्वधिकरणे एतद्वृक्षे शाखावच्छेदेन कपिसंयोगस्य सत्त्वेन मूलावच्छेदेन वृक्षवृत्तिकपिसंयोगाभावस्य प्रतियोगिसमानाधिकरणत्वात्। घटाभावादिस्तु प्रतियोगिव्यधिकरणः, तत्प्रतियोगितावच्छेदकं घटत्वादिकम्, अनवच्छेदकं तु साध्यतावच्छेदकं कपिसंयोगत्वं तदवच्छिन्न-साध्यसामानाधिकरणस्य हेतौ सत्त्वान्नाव्याप्तिरिति भावः। एवञ्चात्र---हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-हेत्वधिकरणनिष्ठ-प्रतियोगि-व्यधिकरणाभावप्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। ननु प्रतियोगिव्यधिकरणपदेन किं विवक्षितं स्वप्रतियोग्यनधिकरणवृत्तित्वं स्वप्रतियोग्यधिकरणावृत्त्वित्वं वा? आद्ये दोषमाह---न चेति। तथैव---तदवस्थ्यैव। गुणादाविति। गुणादौ गुणानङ्गीकारादिति भावः। योऽभावः---कपिसंयोगाभावः। तस्यैव वृक्षे इति। अधिकरणभेदेनाऽभावभेदानभ्युपगमादिति भावः। तथा च साध्यतावच्छेदकं कपिसंयोगत्वं हेत्वधिकरणवृत्ति-प्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकमित्यव्याप्तिः। द्वितीयपक्षे दोषमाह---यदि त्विति। प्रतियोग्यधिकरणावृत्तित्वं---प्रतियोग्यधिकरणवृत्ति-भिन्नत्वम्। यद्यपि कपिसंयोगी एतद्वृक्षत्वादित्यत्र वृक्षवृत्ति-कपिसयोगाभावः स्वप्रतियोग्यधिकरण-वृक्षवृत्त्यभावतया न प्रतियोगिव्यधिकरणः, किन्तु घटाभावादिरेव। तादृशाभावप्रतियोगितावच्छेदकं घटत्वादिकम्, अनवच्छेदकन्तु साध्यतावच्छेदकं कपिसंयोगत्वं, तदवच्छिन्नसाध्यसामानाधिकरण्यस्य हेतौ सत्त्वान्नाव्याप्तिस्तथापि संयोगी सत्त्वादित्यत्रातिव्याप्तिः, सत्ताधिकरण-गुणादिवृत्तिसंयोगाभावो हि प्रतियोग्यधिकरण-द्रव्यवृत्तितया न प्रतियोगिव्यधिकरणः, घटत्वादेस्तदभावप्रतियोगितावच्छेदकत्वेऽपि साध्यतावच्छेदकस्य संयोगत्वस्याऽनवच्छेदकतया तदवच्छिन्न-साध्यसामानाधिकरण्यस्य हेतौ सत्त्वादित्याह---तदेति। द्रव्यवृत्तित्वादिति। अधिकरणभेदेनाऽभावभेदानभ्युपगमादिति भावः। समाधानमाह---हेत्वधिकरण इति। विवक्षितत्वादिति। प्रतियोगि-व्यधिकरणपदेन हेतुसमानाधिकरणस्य प्रतियोग्यनधिकरण-वृत्तित्वविशिष्टस्य विवक्षितत्वादित्यर्थः। अयं भावः---हेतुसमानाधिकरण-स्वप्रतियोग्यनधिकरणवृत्त्यभाव एव प्रतियोगि-व्यधिकरणाभावः। तथा च कपिसंयोगी एतद्वृक्षत्वादित्यत्र कपिसंयोगाभावो न हेतुसमानाधिकरण-स्वप्रतियोग्यनधिकरणवृत्त्यभावः, हेत्वनधिकरणे गुणादौ स्वप्रतियोग्यधिकरणे वृक्षे च तस्य वर्त्तमानत्वात्, किन्तु घटाद्यभावस्तथेति नाव्याप्तिः। एवं संयोगी सत्त्वादित्यत्र संयोगाभावोऽपि तथा, हेत्वधिकरणे स्वप्रतियोग्यनधिकरणे गुणे कर्मणि च वर्त्तमानत्वात्। तथा च साध्यतावच्छेदक-तादृशाभावप्रतियोगितावच्छेदकयोरैक्यान्नाप्यतिव्याप्तिरिति। नन्वेवं हेतुसमानाधिकरणेत्यस्य वैयर्थ्यं सत्तावान् जातेरित्यादौ सत्ताद्यभावस्य निरुक्तप्रतियोगि-वैयधिकरण्याभावेनाऽव्याप्तिविरहादत आह---स्वप्रतियोग्यनधिकरणेति। स्वप्रतियोग्यनधिकरणीभूतं यद्धेत्वधिकरणं, तद्वृत्त्यभाव इत्यर्थः। स्वपदं लक्षणगमकाभावपरम्। निष्कर्ष इति। प्रतियोगिव्यधिकरण-हेतुसमानाधिकरणाभावेत्यन्तस्य निष्कर्षः। तथा च हेतुसमानाधिकरणेति विशेषणबलादेव तादृशप्रतियोगिवैयधिकरण्यलाभान्न तद्वैयर्थ्यमिति भावः। एवञ्चात्र---स्वप्रतियोग्यनधिकरण-हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-हेत्वधिकरणवृत्त्यभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। नन्वेवमपि विशिष्टसत्तावान् जातेरित्यादावतिव्याप्तिः, विशिष्टसत्ताभावस्य स्वप्रतियोग्यनधिकरण-हेत्वधिकरणवृत्त्यभावत्वाभावात्, "विशिष्टं शुद्धान्नातिरिच्यत" इति न्यायात् शुद्धसत्ताया विशिष्टसत्ताभाव-प्रतियोगित्वेन जातिरूपहेत्वधिकरणयोर्गुणकर्मणोर्विशिष्टसत्ताभावप्रतियोगि शुद्धसत्ताधिकरणत्वेन स्वप्रतियोग्यधिकरणत्वात्। घटाभावादीनां तु तादृशाभावतया तत्प्रतियोगितावच्छेदकं घटत्वादिकम्, अनवच्छेदकं तु साध्यतावच्छेदकमित्यतिव्याप्ति आह---प्रतियोग्यनधिकरणत्वमिति। प्रतियोग्यनधिकरणपदस्य प्रतियोगितावच्छेदकावच्छिन्नानधिकरणार्थकत्वे तु नातिव्याप्तिः, हेत्वधिकरणयोर्गुणकर्मणोर्विशिष्टसत्तात्वावच्छिन्नाधिकरणत्वाभावेन तन्निष्ठविशिष्टसत्ताभावस्य प्रतियोगिव्यधिकरणाभावत्वात् तादृशाभाव-प्रतियोगितावच्छेदक-साध्यतावच्छेदकयोरैक्यात्। एवञ्च---प्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्यनधिकरण-हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-हेत्वधिकरण-वृत्त्यभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्य-सामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। न क्षतिः---नातिव्याप्तिः। नन्वेवमपि "ज्ञानवान् सत्त्वादि"-त्यादावतिव्याप्तिः हेत्वधिकरण घटादि-निष्ठ-ज्ञानाभावो हि न स्वप्रतियोग्यनधिकरण-हेत्वधिकरण-वृत्त्यभावः, प्रतियोगिनो ज्ञानस्य विषयतासम्बन्धेन घटादौ सत्त्वात्, किन्तु पटाद्यभावः। तत्प्रतियोगितावच्छेदकं पटत्वादिकम्, ज्ञानत्वं त्वनवच्छेदकमित्यत आह---साध्यतावच्छेदकेति। साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्व-विवक्षणे तु नातिव्याप्तिः, प्रकृते च साध्यतावच्छेदकसम्बन्धेन समवायेन घटादीनां प्रतियोग्यनधिकरणत्वात् तद्वृत्तिज्ञानाभावः स्वप्रतियोग्यनधिकरण-हेत्वधिकरणवृत्त्यभावस्तत्प्रतियोगितावच्छेदकं ज्ञानत्वमिति नातिव्याप्तिः। एवञ्च---साध्यतावच्छेदकसम्बन्धावच्छिन्न-स्वप्रतियोगितावच्छेदकावच्छिन्न स्वप्रतियोग्यनधिकरण-हेतुतावच्छेदकसम्बन्धावच्छिन्न हेतुतावच्छेदकावच्छिन्न हेत्वधिकरण-वृत्त्यभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। ननु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वमुच्यतां, तावतापि ज्ञानवान् सत्त्वादित्यादावतिव्याप्त्यभावात्, हेत्वधिकरणस्य घटादेः प्रतियोगितावच्छेदकसम्बन्धेन समवायेन प्रतियोगिनो ज्ञानस्यानधिकरणत्वादित्यत आह---इत्थं चेति। साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वविवक्षणे चेत्यर्थः। वह्निविरहसत्त्वेऽपीति। प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्व-विवक्षणे तु वह्निमान् धूमादित्यत्र धूमाधिकरणे पर्वते समवायेन वह्निर्नास्तीति समवायसम्बन्धावच्छिन्न-प्रतियोगिताकस्य वह्न्यभावस्य सत्त्वाद् वह्नित्वस्य प्रतियोगितावच्छेदकसमवायेन प्रतियोगिव्यधिकरण-तादृशाभावप्रतियोगितावच्छेदकत्वादव्याप्तिः। साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्व-विवक्षणे तु नाव्याप्तिः, साध्यतावच्छेदकसंयोगेन हेत्वधिकरणे साध्यस्य सत्त्वात्, वह्न्यभावस्य साध्यतावच्छेदकसंयोगेन प्रतियोग्यनधिकरण-हेत्वधिकरणवृत्त्यभावत्वाभावादिति भावः। न क्षतिः---नाव्याप्तिः। शङ्कते----नन्विति। प्रतियोग्यनधिकरणपदेन प्रतियोगितावच्छेदकावच्छिन्न-यत्किञ्चित् प्रतियोगिनोऽनधिकरणं विवक्षितम्। किंवा प्रतियोगितावच्छेदकावच्छिन्नसामान्यस्य यावत् प्रतियोगिनोsनधिकरणम्। अथवा यत्किञ्चित् प्रतियोगितावच्छेदको यो धर्मस्तदवच्छिन्नानधिकरणमिति पूर्वपक्षः। प्रथमकल्पे दोषमाह---आद्य---इति। कपिसंयोगी एतद्वृक्षत्वादित्यत्र हेत्वधिकरणैतद्वृक्षे मूलावच्छेदेन यः कपिसंयोगाभावस्तत्प्रतियोगितावच्छेदकं कपिसंयोगत्वं, तदवच्छिन्नो भूतलवृत्ति-कपिसंयोगस्तदनधिकरणमेतद्वृक्षस्तन्निष्ठकपिसंयोगाभावप्रतियोगितावच्छेदकञ्च कपिसंयोगत्वमिति साध्यतावच्छेदक-कपिसंयोगत्वस्य प्रतियोगितावच्छेदकावच्छिन्न-यत्किञ्चित्-प्रतियोगि-भूतलवृत्ति-कपिसंयोगानधिकरणैतद्वृक्षवृत्ति-कपिसंयोगाभाव-प्रतियोगितावच्छेदकत्वादव्याप्तिरिति भावः। प्रतियोगितावच्छेदकावच्छिन्न सामान्यानधिकरण-विवक्षणे तु यद्यपि नाव्याप्तिः, हेत्वधिकरणैतद्वृक्षस्य प्रतियोगितावच्छेदकावच्छिन्न-सामान्यानधिकरणत्वाभावात्, अग्रावच्छेदेन प्रतियोगिनः कपिसंयोगस्य विद्यमानत्वात्, कपिसंयोगाभावस्य च प्रतियोग्यनधिकरणहेत्वधिकरण-वृत्त्यभावत्वाभावात्, तथापि द्वितीयकल्पे प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या लक्षणासम्भवो दोष इत्याह---द्वितीये त्विति। पूर्वक्षणवृत्तित्वेति। पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्य घटाभावादेर्योऽभावस्तदात्मकप्रतियोगिसमानाधिकरणत्वादभावस्येत्यर्थः। अयम्भाव---पर्वतो वह्निमान् धूमादित्यत्र धूमाधिकरणे पर्वते घटाभावाद्यधिकरणेऽपि पूर्वक्षणवृत्तित्वविशिष्ट-घटाभावादेरभावस्योत्तरक्षणे सत्त्वात्, तस्य च पूर्वक्षणवृत्तित्वविशिष्ट-घटाभावाभावस्य शुद्धघटाभावाभाव-स्वरूपत्वात्, विशिष्टं शुद्धान्नातिरिच्यत इति नियमात्, घटाभावाभावस्य च घटस्वरूपतया घटाभावप्रतियोगित्वमिति हेत्वधिकरणनिष्ठ-घटाभावो घटात्मकपूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावरूप-स्वप्रतियोगिसमानाधिकरणः। एवं पटाभावादिरपीति प्रतियोगिव्यधिकरणभावाप्रसिद्ध्या लक्षणस्यासम्भव इति। पूर्वपक्षी सिद्धान्तिसमाधानमुल्लिख्य दूषयति---न चेति। ज्ञानवान् सत्त्वादित्यत्रातिव्याप्तिवारणाय साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वं विवक्षितम्। तथा च पूर्वक्षणवृत्तित्वविशिष्ट-घटाभावाभावरूप-घटाभावप्रतियोगिनः स्वरूपसम्बन्धेन हेत्वधिकरणे विद्यमानत्वेऽपि साध्यतावच्छेदकसम्बन्धेन संयोगेनाऽविद्यमानत्वात् प्रतियोगिवैयधिकरण्यमक्षतमिति न प्रतियोगिव्यधिकरणाभावाप्रसिद्धिरिति सिद्धान्तिसमाधानम्। पूर्वपक्षी तद् दूषयति---घटाभाव इति। अभावाधिकरणकाभावस्याधिकरणस्वरूपत्वाद् घटाभावनिष्ठो वह्न्यभावो घटाभावादनतिरिक्तः। तथा च वह्न्यभावस्य घटाभावस्वरूपतया घटाभावस्य घट इव वह्निरपि प्रतियोगी, तदधिकरणञ्च साध्यतावच्छेदकसम्बन्धेन पर्वतादिरित्येवंक्रमेण सर्व एवाभावः प्रतियोगिसमानाधिकरणो न प्रतियोगिव्यधिकरण इत्यसम्भवतादवस्थ्यमिति भावः। अभावाधिकरणकाभावस्य भेदाभ्युपगमे तु दोषान्तरमाह----यदि चेति। घटाभावादिनिष्ठ-वह्न्यभावस्य घटाभावाद् भिन्नत्वे घटाभावस्य घट एव प्रतियोगी न वह्निरिति वह्निमान् धूमादित्यत्र न प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः, हेत्वधिकरण-पर्वतादनिष्ठघटाभावादीनां प्रतियोगिव्यधिकरणाभावत्वादिति घटाभावादिकमादाय लक्षणसमन्वये नासम्भव इति भावः। इत्यादाविति। आदिनाऽभावसाध्यक-सद्धेतुमात्रपरिग्रहः। अव्याप्तिरिति। ह्रदो धूमाभाववान् वह्न्यभावादित्यत्र हेत्वधिकरणे ह्रदे साध्यतावच्छेदकस्वरूपसम्बन्धेन यथा घटाभावो वर्त्तते, तथोत्तरक्षणावच्छेदेन तेनैव साध्यतावच्छेदकसम्बन्धेन पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावोऽपीत्यभावसाध्यकसद्धेतुमात्रे प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्याऽव्याप्तिरिति भावः। तृतीयकल्पाश्रयणे तु यद्यप्यभावसाध्यकस्थले नाव्याप्तिः, यत्किञ्चित्-प्रतियोगितावच्छेदकेन घटत्वादिनाऽवच्छिन्नस्य घटादि-प्रतियोगिनोऽनधिकरणे वह्न्यभावरूपहेतोरधिकरणे ह्रदे वर्त्तमानस्य घटाद्यभावस्य घटत्वादीनां प्रतियोगितावच्छेदकत्वेऽपि साध्यतावच्छेदकस्य धूमाभावत्वस्याऽनवच्छेदकत्वात्, तथापि स्थलान्तरेऽव्याप्तिरित्याह---तृतीये त्विति। प्राचीनमते द्रव्ये संयोगसामान्याभावानङ्गीकारादाह---कपीति। उत्पत्तिकालावच्छेदेन घटे गुणसामान्याभावसत्त्वाद् घटत्वहेतावव्याप्त्यभावादाह---आत्मत्वादिति। आत्मा कपिसंयोगाभाववानात्मत्वादित्यत्र साध्यतावच्छेदके प्रतियोग्यनधिकरण-हेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वाभावादव्याप्तिः। तथा हि---अभावाभावस्य प्रतियोगिस्वरूपत्वनियमात् कपिसंयोगाभावाभावः कपिसंयोगस्वरूपः, तत्र यथा गुणत्वं वर्त्तते तथा कपिसंयोगत्वमपीति कपिसंयोगाभावाभावः कपिसंयोगत्वावच्छिन्नाभावाभाव इव गुणत्वावच्छिन्नगुणसामान्याभावाभावस्वरूपोऽपि भवति। एवञ्च कपिसंयोगाभावाभावप्रतियोगितावच्छेदकं यथा कपिसमयोगाभावत्वं तथा गुणसामान्याभावत्वमपि। ततश्चात्मा कपिसंयोगाभाववानात्मत्वादित्यत्र यत्किञ्चित्-प्रतियोगितावच्छेदकेन गुणसामान्याभावत्वेनाsवच्छिन्नस्य गुणसामान्याभावस्याऽनधिकरणे आत्मनि वर्त्तमानस्य कपिसंयोगाभावाभावस्य प्रतियोगितावच्छेदकं कपिसंयोगाभावत्वं, तदेव साध्यतावच्छेदकमिति साध्यतावच्छेदके प्रतियोग्यनधिकरण-हेत्वधिकरण-वृत्त्यभावप्रतियोगितानवच्छेदकत्वाभावादव्याप्तिरिति भावः। समाधत्ते---यादृशेति। यादृश्याः प्रतियोगिताया अवच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वमेव साध्यतावच्छेदके विवक्षणीयमित्यर्थः। विवक्षितत्वात्---मूलोक्ताप्रतियोगिपदेन विवक्षितत्वात्। तथा च कपिसंयोगाभाववानात्मत्वादित्यादौ हेत्वधिकरणस्यात्मनो गुणसामान्याभावत्वरूप-प्रतियोगितावच्छेदकेनावच्छिन्नस्यैवानधिकरणत्वाद् यादृशप्रतियोगितापदेन गुणसामान्याभावत्वावच्छिन्नप्रतियोगिताया उपादानात् तदनवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वान्नाव्याप्तिः। एवञ्च---साध्यतावच्छेदकत्वसम्बन्धावच्छिन्न-यादृशप्रतियोगितावच्छेदकावच्छिन्न-प्रतियोग्यनधिकरण-हेतुतावच्छेदकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न-तादृशप्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न साध्यसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वविवक्षणेऽव्याप्तिमाशङ्कते---नन्विति। कालो घटवान् कालपरिमाणादित्यत्र कालिकसम्बन्धेन घटः साध्यः, समवायसम्बन्धेन कालपरिमाणं हेतुः। तथा च हेत्वधिकरणे काले साध्यतावच्छेदकसम्बन्धेन कालिकेन यथा पटाभावो वर्त्तते, तथा पटोऽपि कालस्य जगदाधारत्वात्। एवञ्च साध्यतावच्छेदकसम्बन्धेन कालिकेन सर्वोऽप्यभावो हेत्वधिकरणे स्वप्रतियोगिसमानाधिकरण इति प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या तदवस्थैवाव्याप्तिरिति भावः। एकदेशिमतेन समाधत्ते----अत्र केचिदिति। महाकालभेदेति। दैशिकविशेषणताघटितसामानाधिकरण्यसम्बन्धेन महाकालभेदविशिष्टस्य घटस्याभाव इत्यर्थः। अयम्भावः---यस्मिन् भूतले संयोगेन घटो वर्त्तते त्र स्वरूपसम्बन्धेन महाकालभेदोऽपीति घटः सामानाधिकरण्यसम्बन्धेन महाकालभेदविशिष्टः। स च महाकालभेदविशिष्टो घटो महाकाले न वर्त्तते, तत्र स्वरूपसम्बन्धेन महाकालभेदाभावात्, स्वस्मिन् स्वभेदानभ्युपगमात्। न च महाकाले महाकालभेदाभावेऽपि महाकालभेदविशिष्टघटः स्यादिति वाच्यम्। यत्र सामानाधिकरण्यघटित-विशेष्यविशेषणप्रतियोगिकसम्बन्धाभ्यां विशेष्यविशेषणोभयसत्त्वम्, तत्रैव विशिष्टाधिकरणत्वमिति नियमात्। एवञ्च महाकाले महाकालभेदाभावेन महाकालभेदविशिष्टघटस्याप्यभावात् महाकालभेदविशिष्टघटाभावः स्वप्रतियोगिव्यधिकरणः, तत्प्रतियोगितावच्छेदकं महाकालभेदविशिष्टघटत्वमनवच्छेदकं तु साध्यतावच्छेदकं शुद्धघटत्वम्, तदवच्छिन्न-सामानाधिकरण्यं कालपरिमाणे तु हेताविति लक्षणसमन्वयान्नाव्याप्तिरिति। ननु कालस्य सर्वाधारत्वान्यथानुपपत्त्या यत्र कालिकसम्बन्धेन विशेष्यविशेषणोभयसत्त्वात्, तत्रैव विशिष्टाधिकरणत्वमिति नियमान्तरस्य स्वीकरणीयतया तन्नियमबलात् कालिक-सम्बन्धेन महाकालभेदस्य घटस्य च महाकाले सत्त्वेन महाकालभेदविशिष्ट-घटस्यापि तत्र सद्भावात् प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या पुनरप्यव्याप्तिरत आह----वस्तुतस्त्विति। प्रतियोगितावच्छेदकेति। प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिनोऽनधिकरणं यद्धेत्वधिकरणम्, तद्वृत्तिर्योऽभावस्तस्य प्रतियोगितासामान्ये यावत्प्रतियोगितायामित्यर्थः। अतिव्याप्तिवारणाय प्रतियोगितायां---सामान्येति। अयम्भावः---यत्किञ्चित्प्रतियोगितानिवेशे तु धूमवान् वह्नेरित्यत्र यत्किञ्चित्पदग्राह्य-संयोगसम्बन्धावच्छिन्न-घटनिष्ठ-घटाभावीयप्रतियोगितायां संयोगसम्बन्धावच्छिन्नत्व-धूमत्वावच्छिन्नत्वोभयाभावसत्त्वेनाऽतिव्याप्तिः। यावत्प्रतियोगितानिवेशे तु न, हेत्वधिकरण-तप्तायःपिण्डनिष्ठ-धूमाभावीय-धूमनिष्ठ-प्रतियोगितायां संयोगसम्बन्धावच्छिन्नत्व-धूमत्वावच्छिन्नत्व-सत्त्वेन तदुभयाभावस्याभावात् संयोगसम्बन्धावच्छिन्न-धूमत्वावच्छिन्न-धूमसामानाधिकरण्यस्य वह्नावसत्त्वादिति। यत्सम्बन्धेति। साध्यतावच्छेदकसम्बन्ध इत्यर्थः। यद्धर्मेति। साध्यतावच्छेदक-धर्म इत्यर्थः। तादृशप्रतियोगिता-सामान्ये यद्धर्मावच्छिन्नत्वाभावमात्र-कथने वह्निमान् धूमादित्यादौ तादृशहेत्वधिकरणवृत्ति-समवायसम्बन्धावच्छिन्न-वह्न्यभावीय-वह्निनिष्ठ-प्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वाभावस्याभावादव्याप्तिः। उभयाभावविवक्षणे तु न, समवायसम्बन्धावच्छिन्न-वह्न्यभावीय-वह्निनिष्ठप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वाभावाभावसत्त्वेऽपि साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाभावेनोभयाभावसत्त्वात्, एकसत्त्वेपि द्वयं नास्तीति प्रतीतेः। यदि च यत्सम्बन्धावच्छिन्नत्वाभावमात्रमुच्यते, तदा वह्निमान् धूमादित्यत्रैव संयोगसम्बन्धावच्छिन्नघटाभावीयप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाभावस्याभावादव्याप्तिः। उभयाभावविवक्षणे तु न, संयोगसम्बन्धावच्छिन्न-घटाभावीयप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाभावाभावसत्त्वेऽपि साध्यतावच्छेदकधर्मावच्छिन्नत्वाभावसत्त्वेनोभयाभावसत्त्वात्। एवं कालो घटवान् कालपरिमाणादित्यत्र प्रतियोगितावच्छेदकसम्बन्धेन समवायेन घटरूपप्रतियोग्यनधिकरणहेत्वधिकरण-कालवृत्ति-घटाभावीयप्रतियोगितायां कालिकसम्बन्धावच्छिन्नत्व-घटत्वावच्छिन्नत्वोभयाभावसत्त्वात् कालिकेन घटत्वावच्छिन्नो घटः कालपरिमाणहेतोर्व्यापकस्तत् सामानाधिकरण्यं कालपरिमाणे हेताविति लक्षणसमन्वयान्नाव्याप्तिरिति भावः। एवञ्च---प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यधिकरण-हेत्वधिकरण-वृत्त्यभावप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नत्व-यद्धर्मावच्छिन्नत्वोभयाभावस्तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति लक्षणं फलितम्। 
नन्वेवमपि प्रमेयवह्निमान् धूमादित्यादावव्याप्तिः, कस्याञ्चिदपि हेत्वधिकरणवृत्त्यभाव-प्रतियोगितायां प्रमेयवह्नित्वावच्छिन्नत्वस्याप्रसिद्धत्वात्, गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानभ्युपगमात्। तथा चोक्तमवच्छेदकत्वनिरुक्तिदीधित्यां---"सम्भवति लघौ धर्मे गुरौ तदभावादि"ति। तथा च धूमरूपहेत्वधिकरणवृत्ति-घटाभावीय-प्रतियोगितायामुभयाभावाप्रसिद्ध्याऽव्याप्तिरित्याह----नन्विति। दीधितिमनुस्मरन् समाधानमाह----कम्बुग्रीवादीति। अयम्भावः---कम्बुग्रीवादिमान् नास्तीति प्रतीतौ कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिताकाभाव एव विषयः, न तु कम्बुग्रीवादिमत्-प्रतियोगिताकाभावः, यत्किञ्चिद्घटवत्यपि भूतले कम्बुग्रीवादिमतो कस्यचिद् घटस्याऽसत्त्वे कम्बुग्रीवादिमान् नास्तीतिः प्रतीतेः प्रमात्वप्रसङ्गात्। कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिताकाभाव-विषयकत्वे तु न तथा। तस्माद् गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्वं स्वीकार्यम्। तथा चोक्तमवच्छेदकत्वनिरुक्तिदीधितौ---"गौरवप्रतिसन्धानदशायामपि कम्बुग्रीवादिमान् नास्तीति प्रतीतिबलाद् गुरुरपि धर्मोऽवच्छेदकः प्रतियोगितायाः" इति। एवञ्च हेत्वधिकरणनिष्ठाभावप्रतियोगितायां प्रमेयवह्नित्वावच्छिन्नत्वं नाप्रसिद्धमिति नाव्याप्तिरिति। ननु सन्ति च बहूनि व्याप्तिलक्षणानि। तथा हि---योऽर्थो धूमो यमर्थं वह्निमन्तरेण न भवति, स धूमो वह्नेर्नान्तरीयकस्तत्त्वं नान्तरीयकत्वं व्याप्तिरिति दिङ्नागाचार्याः। तेन विना यो भावः सत्त्वं तदभावोऽविनाभावो व्याप्तिरिति कीर्त्तिपादाः। स्वाभाविकः सम्बन्धो व्याप्तिरिति वाचस्पतिमिश्राः। स्वाभाविकत्वमौत्सर्गिकत्वमनौपाधिकत्वमिति यावत्। अनौपाधिकः सम्बन्धो व्याप्तिरित्युदयनाचार्याः। तच्चानौपाधिकत्वं यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्न-प्रतियोगि-प्रतियोगिकात्यन्ताभावसमानाधिकरण-साध्यसामानाधिकरण्यम्। तत् कथमेकमेव व्याप्तिलक्षणं परिष्कृतमत अाह---संक्षेप इति।।69।।  
  <भाषापरिच्छेदः>
		
<1-70>
	सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते। 
	स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्॥ 70 ॥

	
	पक्षवृत्तित्वमित्यत्र पक्षत्वं किं तदाह---सिषाधयिषयेति। सिषाधयिषाविरह-विशिष्ट-सिद्ध्यभावः पक्षता, तद्वान् पक्ष इत्यर्थः। सिषाधयिषामात्रं न पक्षता, विनापि सिषाधयिषां घनघर्जितेन मेघानुमानात्। अत एव साध्यसन्देहोsपि न पक्षता, विनापि साध्यसन्देहं तदनुमानात्। सिद्धौ सत्यामपि सिषाधयिषासत्त्वेsनुमितिर्भवत्येव। अतः सिषाधयिषाविरहविशिष्टत्वं सिद्धौ विशेषणम्। तथा च---यत्र सिद्धिर्नास्ति, तत्र सिषाधयिषायां सत्यामसत्यामपि पक्षता। यत्र सिषाधयिषाsस्ति, तत्र सिद्धौ सत्यामसत्यामपि पक्षता। यत्र तु सिद्धिरस्ति, सिषाधयिषा च नास्ति, तत्र न पक्षता, सिषाधयिषाविरहविशिष्टसिद्धेः सत्त्वात्। ननु यत्र परामर्शानन्तरं सिद्धिस्ततः सिषाधयिषा, तत्र सिषाधयिषाकाले परामर्शनाशान्नानुमितिः। यत्र सिद्धि-परामर्श-सिषाधयिषाः क्रमेण भवन्ति, तत्र सिषाधयिषाकाले सिद्धेर्नाशात् प्रतिबन्धकाभावादेवानुमितिः। यत्र सिषाधयिषासिद्धि-परामर्शास्तत्र परामर्शकाले सिषाधयिषैव नास्ति। एवमन्यत्रापि। सिद्धिकाले परामर्शकाले च न सिषाधयिषा, योग्यविभुविशेषगुणानां यौगपद्यनिषेधात्। तत् कथं सिषाधयिषाविरहविशिष्‍टत्वं सिद्धेर्विशेषणमिति चेन्न। यत्र वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्रत्यक्षं स्मरणं वा, ततः सिषाधयिषा, तत्र पक्षतासम्पत्तये तद्विशेषणस्यावश्यकत्वादिति। इदन्तु बोध्यम्+---यादृश-यादृश सिषाधयिषा-सत्त्वे सिद्धिसत्त्वे यल्लिङ्गकानुमितिस्तादृश-तादृश-सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्तल्लिङ्गकानुमितौ पक्षता। तेन सिद्धि-परामर्शसत्त्वे यत्किञ्चिज् ज्ञानं जायतामितीच्छायामपि नानुमितिः। वह्निव्याप्य-धूमवान् पर्वतो वह्निमानिति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तं ज्ञानं जायतामितीच्छायान्तु भवत्येव। एवं धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामितीइच्छायामपि नानुमितिः। सिषाधयिषाविरहकाले यादृशसिद्धिसत्त्वे नानुमितिस्तादृशी सिद्धिर्विशिष्यैव तत्तदनुमिति-प्रतिबन्धिका वक्तव्या। तेन पर्वतस्तेजस्वी, पाषाणमयो वह्निमानिति ज्ञानसत्त्वेsप्यनुमितेर्न विरोधः। परन्तु पक्षतावच्छेदक-सामानाधिकरण्येन साध्यसिद्धौ+अपि तदवच्छेदेनानुमितिदर्शनात् पक्षतावच्छेदकावच्छेदेनानुमितिम्+ प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरेव प्रतिबन्धिका। पक्षतावच्छेदक-सामानाधिकरण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधि। इदन्तु बोध्यम्---यत्रायं पुरुषो न वेति संशयानन्तरं पुरुषत्वव्याप्य-करादिमानयमिति ज्ञानम्, तत्रासत्यामनुमित्सायां पुरुषस्य प्रत्यक्षं भवति, न त्वनुमितिः, अतोsनुमित्साविरहविशिष्ट-समान-विषयकप्रत्यक्षसामग्री कामिनीजिज्ञासादिवत् स्वातन्त्र्येण प्रतिबन्धिका। एवं+ परामर्शानन्तरं विना प्रत्यक्षेच्छां पक्षादेः प्रत्यक्षानुत्पत्तेः प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्नविषयक-प्रत्यक्षे प्रतिबन्धिकेति संक्षेपः॥70॥

	परामर्शनिरूपणानन्तरं पक्षतानिरूपणे सङ्गतिमाह---पक्षवृत्तित्वमिति। पक्षधर्मत्वमित्यर्थः। प्रकृतस्य परामर्शस्य घटकतया पक्षवृत्तित्वमपि प्रकृतम्। तदुपपादकं पक्षतानिरूपणम्। तथा च परामर्शनिरूपणानन्तरं पक्षतानिरूपणे उपोद्घातः सङ्गतिः। प्रकृतोपपादकत्वमुपोद्घातः। व्याप्तिनिरूपणानन्तरं पक्षतानिरूपणे त्वेककार्यकारित्वमेव सङ्गतिरिति बोध्यम्। सिषाधयिषामात्रं पक्षतेति प्रशस्तपादाचार्याः। सिषाधयिषाविरहसहकृतसाधकमानाभावः पक्षतेति चिन्तामणिकृतः। सिषाधयिषाविरोधिप्रमाणाभावः पक्षतेत्युपस्कारे शङ्करमिश्राः। सिषाधयिषाविरहविशिष्टसिद्धि-साधकमानयोरन्यतरस्याभावः पक्षता। साधकमानञ्चानुमित्यन्यसिद्धेः सामग्री। तेन सिद्धिकाले समानविषयकप्रत्यक्षसामग्रीकालेsपि च नानुमित्यापत्तिरिति यज्ञपत्युपाध्यायाः। तेषां मतं दूषयितुं दीधितिमनुस्मरन् स्वसिद्धान्तमाह---सिषाधयिषाविरहेति। सिषाधयिषायाः अनुमित्सायाः यो विरहोsभावस्तद्विशिष्टायाः सिद्धेर्निश्चयस्य योsभावः+ इत्यर्थः। सिद्धौ विरहवैशिष्ट्यं चैकशरीरावच्छेदेनैकक्षणावच्छिन्नात्मसमवेतत्वरूप-सामानाधिकरण्यसम्बन्धेन। अयम्भावः---पर्वतो वह्निमानिति सिद्धिसत्त्वे पर्वतो वह्निमानित्यनुमितेरनुत्पादात् सिद्धिरनुमिति-प्रतिबन्धिका वाच्या। तदभावश्चानुमितिकारणम्। एवञ्च सिद्धिसत्त्वेsपि वह्निमनुमिनुयामित्याकारिकायामनुमित्सायां सत्यामनुमितेरुत्पत्तेः सिषाधयिषोत्तेजिकावाच्या। तथाच सिद्धिसत्त्वे सिषाधयिषाकालेsनुमितिनिर्वाहार्थं सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपायाः पक्षताया अनुमितिकारणत्वं कल्प्यमिति बोध्यम्। सिषाधयिषामात्रस्य पक्षतात्ववादिनां मतमुपन्यस्य दूषयति---सिषाधयिषामात्रमिति। घनगर्जितेन---मेघादीनां विजातीयशब्देन। मेघानुमानादिति। गगनं मेघवद् विजातीयशब्दवत्वादित्यनुमानात् सिषाधयिषां विनाप्यनुमितेरुत्पत्तेः सिषाधयिषामात्रं न पक्षतेति भावः। अत एव---वक्ष्यमाणदूषणादेव। यद्विशेष्यकः-यत्सम्बन्धावच्छिन्न-यत्प्रकारक-निश्चयो यत्संशय-निवर्त्तकः, स सन्देहस्तत्पक्षक-तत्साध्यकानुमितौ हेतुभूता पक्षता, समानविषयकत्वेन निश्चयस्य प्रतिबन्धकत्वादिति प्राञ्चो वदन्ति, तद् दूषयति---विनापि साध्यसन्देहमिति। तदनुमानात्---साध्यानुमितेः। सिषाधयिषाविरहरूपस्य सिद्धेर्विशेषणस्य प्रयोजनमाह---सिद्धौ सत्यामिति। अतः---अनुमिति-निर्वाहक-पक्षतासिद्ध्यर्थम्। सिषाधयिषाविरह-विशिष्टसिद्ध्यभावरूपा पक्षता क्वचिद् विशेषणाभावप्रयुक्ता, क्वचिद् विशेष्याभावप्रयुक्ता, क्वचिदुभयाभावप्रयुक्ता चेत्युपपादयति---तथा चेत्यादिना। यत्र सिषाधयिषा सिद्धिश्च, तत्र सिषाधयिषाविरह-रूप-विशेषणाभावाद् विशिष्टाभावरूपा पक्षता। यत्र सिद्धिः-सिषाधयिषे नस्तस्तत्र सिषाधयिषा-विरहरूप-विशेषणसत्त्वेsपि सिद्धिरूपविशेष्याभावाद् विशिष्टाभावरूपा पक्षता। एवं यत्र सिषाधयिषाsस्ति सिद्धिश्च नास्ति, तत्र विशेष्यविशेषणयोरुभयोरभावाद् विशिष्टाभावरूपा पक्षतेति त्रिषु स्थानेषु पक्षतासत्त्वादनुमितिर्नान्यत्रेति भावः। सत्यामअसत्यामपीति। सत्यामुभयाभाव-प्रयुक्तस्याsसत्यां विशेष्याभावमात्रप्रयुक्तस्योक्तविशिष्टाभावस्य सत्त्वादिति भावः। सत्यासत्यामपीति। सत्यां विशेषणाभावमात्र-प्रयुक्तस्याsसत्यां तूभयाभावप्रयुक्तस्य विशिष्टाभावस्य सत्त्वादिति भावः। पक्षता-विरहस्थलं दर्शयति---यत्र त्वित्यादिना। सिद्धेः सत्त्वादिति। सिषाधयिषाविरहविशिष्ट-सिद्धेः सत्त्वेन तदभावरूप-पक्षताया अभावान्नानुमितिरिति भावः। ननु परामर्शरूपानुमितिकारणसत्त्वे सिद्धिरूपानुमितिविरोधिसत्त्वे यद्यनुमित्सा वर्त्तेत, तदा तस्या उत्तेजकत्वं स्यात्, प्रतिबन्धक-समानकालीन-कार्यजनकस्योत्तेजकत्वात्। न चैतत् सम्भवति, सिषाधयिषाकालेsनुमितिकारणस्य परामर्शस्य क्षणिकत्वेन नाशात्। तथा च परामर्शाभावादेवानुमितेरनुत्पत्त्या सिषाधयिषा नोत्तेजिका, प्रतिबन्धकसत्त्वे कार्योत्पादार्थमेवोत्तेजकस्य कल्पनीयत्वादित्याशङ्कते---ननु यत्रेति। परमार्शानन्तरम्+---परामर्शद्वितीयक्षणे। ततः---सिद्ध्युत्पत्ति-द्वितीयक्षणे। क्रमेण---अव्यवधानेन। सिषाधयिषैव नास्तीति। धर्मिणोsसत्त्वेन कस्योत्तेजकत्वमं कल्पनीयमिति भावः। एवमन्यत्रापीति। यत्र क्रमेण सिषाधयिषा-परामर्श-सिद्धयः सिद्धि-सिषाधयिषा-परामर्शाः परामर्श-सिषाधयिषा-सिद्धयो वा, तत्रापीत्यर्थः। तथा च यत्र सिषाधयिषापरामर्श-सिद्धयः क्रमेण भवन्ति, तत्र सिद्धिकाले सिषाधयिषा-नाशात् सिषाधयिषाविरहविशिष्टसिद्धिरूपस्य प्रतिबन्धकस्य सद्भावान्नानुमितिः। यत्र च सिद्धि-सिषाधयिषापरामर्शास्तत्र परामर्शकाले सिद्धिनाशात् प्रतिबन्धकाभावादेवानुमितिः। यत्र च परामर्शसिषाधयिषा-सिद्धयस्तत्र सिद्धिकाले परामर्शनाशात् कारणाभावादेव नानुमितिरिति सिषाधयिषा नोत्तेजिका। अतः सिषाधयिषाविरहविशिष्टत्वं सिद्धेर्विशेषणं व्यर्थमिति भावः। ननु सिद्धिमात्रकाले परामर्शमात्रकाले वा सिषाधयिषा-सम्भवात् तत्रानुमितिर्न स्यात्, सिद्धिरूप-प्रतिबन्धकसद्भावादित्यत आह---सिद्धिकाल इति। यौगपद्यनिषेधात्---युगपदुत्पत्तिनिषेधात्। तथा च सिद्धि-परामर्शोभयक्षणे सिषाधयिषाया उत्पत्त्यभावात् सिद्ध्युत्तरक्षणे परामर्शोत्तरक्षणे वा तदुत्पत्तिर्वाच्या। तथा च पूर्वोक्तं दूषणमिति भावः। कथम्---किमर्थम्, सिषाधयिषाकालीनानुमितिनिर्वाहरूप-प्रयोजनासम्भवेन व्यर्थत्वादिति भावः। प्रत्यक्षं---अनुमितीष्टसाधनताविषयकं वह्निव्याप्यधूमवान् पर्वतो वह्निमान्, अनुमितिरिष्टसाधनमित्याकारकं समूहालम्बनात्मकं प्रत्यक्षम्। तथा च तादृश-प्रत्यक्षोत्पत्तेः स्मरणोत्पत्तेर्वा पूर्वमिष्टसाधनताधीस्वीकारे सर्वतो बलवत्या इच्छासामग्र्या प्रतिबन्धात् प्रत्यक्षमेव न स्यादतः समूहालम्बनसिद्ध्यात्मक-परामर्श एकक्षणे स्वीकृत इति भावः। स्मरणं वेति। सम्भवस्थलाभिप्रायकोsयं विकल्पः। अयम्भावः---यत्र प्रथमक्षणे वह्निव्याप्यधूमवान् पर्वतो वह्निमान्, अनुमितिरिष्टसाधनमित्याकारकोsनुमितीष्टसाधनताविषयकः सिद्ध्यात्मकः परामर्शस्ततस्तदुत्तरक्षणे वह्न्यनुमितिर्जायतामित्याकारिका सिषाधयिषा, तत्र पक्षतासम्पत्तये सिषाधयिषाविरहविशिष्टत्वं सिद्धौ विशेषणं देयमेव। अन्यथा सिद्धिरूप-प्रतिबन्धकसत्त्वेन तत्रानुमितिर्न स्यादिति। कीदृश्याः सिषाधयिषाया उत्तेजकत्वं, तदवधारयति---इदं त्विति। यादृशः+-यादृशेति। वह्न्यनुमित्सासत्त्वे वह्निनिश्चयसत्त्वेsपि धूमादिलिङ्गक-वह्न्यनुमिति-दर्शनाद् धूमादिलिङ्गकवह्न्यनुमितौ वह्न्यनुमित्सैवोत्तेजिका वाच्या, न तु घटाद्यनुमित्सेति वह्न्यनुमित्साविरहविशिष्ट-सिद्ध्यभाव एव धूमादिलिङ्गक-वह्न्यनुमितौ पक्षता। तथा च तत्तदनुमितौ तत्+तद्व्यक्तित्वेनैवेच्छाया उत्तेजकत्वं बोध्यम्। तेन---तत्+तदिच्छाया उत्तेजकत्वेन। नानुमितिः---नानुमित्यापत्तिः, उत्तेजकाभावात्, यत्किञ्चिज्+ज्ञानेच्छाया उत्तेजकत्वानभ्युपगमादिति भावः। नन्वनुमितित्वप्रकारकेच्छात्वेनैवोत्तेजकत्वं वाच्यम्, तेनैव यत्किञ्चिज्ज्ञानत्वप्रकारकेच्छाया वारणसम्भवादत आह---वह्निव्याप्येत्यादि। प्रत्यक्षातिरिक्तं ज्ञानमित्यस्य शाब्दसामग्र्यसत्त्वे इत्यादिः। शाब्दसामग्रीसत्त्वे शाब्दबोधेनैवेच्छाविषयसिद्धिसम्भवादनुमित्सा न स्यात्। तदभावे चोत्तेजकाभावेन तत्रानुमितेरप्यभावः, सिद्धिरूपप्रतिबन्धक-सत्त्वात्। शाब्दसामग्र्यसत्त्वे तु तदानीं वह्नेः शाब्दबोधासम्भवेनानुमित्यैवेच्छाविषयसिद्धिरिति शाब्दसामग्र्यसत्त्वे प्रत्यक्षातिरिक्तज्ञानस्याप्युत्तेजकतेति भावः। भवत्येवेत्यनुमितिरित्यनेन सम्बध्यते। तथा चात्रानुमितेरानुभविकतयाsनुमितित्वाप्रकारकेच्छापि क्वचिदुत्तेजिका वाच्या, अनुमितित्वप्रकारकेच्छात्वेनोत्तेजकत्वे तत्रानुमितिर्न स्यात्, तदिच्छाया अभावादिति भावः। तल्लिङ्गकानुमिताविति तल्लिङ्गकत्वप्रवेशस्य फलमाह---एवमित्यादिना। नानुमितिरिति। पर्वतपक्षक-धूमलिङ्गक-वह्न्यनुमितौ सिद्धिसत्त्वे धूमेन वह्निमनुमिनुयामितीच्छाव्यक्तिरेवोत्तेजिका, आलोकेन वह्निमनुमिनुयामितीच्छाव्यक्तिस्तु न तथा। तथा चात्र तत्तद्व्यक्तित्वेनेच्छाया उत्तेजकत्वात् सिद्धिसत्त्वे तदुत्तेजक-व्यक्तेरभावान्नानुमितिरिति भावः। सिद्ध्यनुमित्योः प्रतिबध्यप्रतिबन्धकभावस्वरूपं निरूपयति---सिषाधयिषेति। सिषाधयिषाकाले पर्वतो वह्निमानिति सिद्धिसत्त्वेsपि पर्वतो वह्निमानित्यनुमित्युत्पत्तेस्तादृशसिद्धिस्तादृशानुमितौ प्रतिबन्धिका न स्यादत+ उक्तं---सिषाधयिषाविरहकाल इति। विशिष्येति। सिषाधयिषाविरहकाले पर्वतो वह्निमानिति पर्वतविशेष्यक-वह्निप्रकारक-निश्चयसत्त्वे पर्वतो वह्निमानित्यनुमित्यनुत्पादात् पर्वतविशेष्यक-वह्निप्रकारकानुमितिं प्रति पर्वतविशेष्यक-वह्निप्रकारकनिश्चय एव प्रतिबन्धको नान्य इत्यर्थः। विशेषतः प्रतिबध्यप्रतिबन्धकभावनिरूपणप्रयोजनमाह---तेनेति। विशिष्य प्रतिबध्यप्रतिबन्धकभावनिरूपणेनेत्यर्थः। न विरोध इति। तथा च पर्वतस्तेजस्वीति ज्ञानस्य वह्नित्वावच्छिन्न प्रकारकत्वाभावात्, पाषाणमयो वह्निमानिति ज्ञानस्य पर्वतत्वावच्छिन्नविशेष्यकत्वाभावातदिति भावः। पक्षतादीधितिमनुस्मरन् सिद्ध्यनुमित्योः प्रतिबध्य-प्रतिबन्धकभावे विशेषान्तरमाह---परन्त्विति। पक्षतावच्छेदकेति। पक्षतावच्छेदक-पर्वतत्वादि-धर्मेणावच्छिन्नं पर्वतादिमात्रमविषयीकृत्य पक्षतावच्छेदकधर्मविशिष्टे चैकस्मिन्नेव पर्वतादौ साध्यसिद्धावपीत्यर्थः। तदवच्छेदेन---पक्षतावच्छेदकावच्छेदेन। पक्षतावच्छेदक-पर्वतत्वादिधर्मावच्छिन्न-पर्वतमात्रे इत्यर्थः। यत्र हि सिद्धिः पक्षतावच्छेदक-धर्मविशिष्टां काञ्चिदेकामेव व्यक्तिं विषयीकरोति, तत्र सा सामानाधिकरण्येन सिद्धिः। यत्र तु पक्षतावच्छेदकधर्मविशिष्टा यावती व्यक्तिः सिद्धेर्विषयः, तत्र साsवच्छेदकावच्छेदेनेति बोध्यम्। पक्षतावच्छेदकावच्छेदेनानुमितिमिति। यत्रानुमितौ साध्ये पक्षतावच्छेदकव्यापकत्वं भासते, तत्र+अवच्छेदकावच्छेदेनानुमितिः। यत्र तु न व्यापकत्वभानं, तत्र सामानाधिकरण्येनेति व्यापकत्वभानाभानाभ्यामनयोर्भेदो मन्तव्यः। साध्यसिद्धिरेवेति। एवकारेण सामानाधिकरण्येन सिद्धेर्व्यवच्छेदः। सिद्धिमात्रमिति। नव्यमते यद्धर्मविशिष्टे क्वचित् साध्यं सिद्धम्, तद्धर्मविशिष्टे व्यक्त्यन्तरेपि नानुमितिः। प्राचां मते तु यद्व्यक्तौ साध्यं सिद्धम्+, तत्र नानुमितिर्भवति, व्यक्त्यन्तरे तु भवत्येव, समानविशेष्यत्वसम्बन्धेन बाध-विशिष्टबुद्ध्योरिव सिद्ध्यनुमित्योः प्रतिबध्य-प्रतिबन्धकत्वौचित्यात्। तथा च प्राचां मते सामानाधिकरण्येनानुमिति प्रति सामानाधिकरण्येन सिद्धिर्न प्रतिबन्धका, किन्त्ववच्छेदावच्छेदेन समानविशेष्यव्यक्तिकत्वेन वेति भावः। ननु संशयोत्तरं परामर्शात्मके विशेषदर्शने जातेsनुमितिः कथं न जायते, प्रत्यक्षसामग्र्या इवाsनुमिति-सामग्र्या अपिसत्त्वादित्याशङ्कायां यज्ञपतिमतं दूषयितुं प्रत्यक्षानुमितिसामग्र्योः प्रतिबध्यप्रतिबन्धकभावे स्वसिद्धान्तमाह---इदन्त्वित्यादिना। ज्ञानं---परामर्शरूपं विशेषदर्शनम्। असत्यामनुमित्सायामिति। अनुमित्सासत्त्वे त्वनुमितिरेव भवति; इच्छासामग्र्याः+ सर्वतो बलवत्त्वादिति भावः। प्रत्यक्षं भवतीति। संशयोत्तरं प्रत्यक्षं प्रति हेतुभूतस्य विशेषदर्शनस्य सत्त्वात्। एतादृश विशेषदर्शनरूप-प्रत्यक्षसामग्रीविशेषानुधावनञ्च प्रत्यक्षविषयेsनुमितिसामग्री-प्रदर्शनार्थम्। पृथक् पृथक् सामग्रीप्रदर्शनस्यानुचितत्वादिति भावः। कामिनी--जिज्ञासावदिति। यथा कामिनीजिज्ञासा ग्राह्याभावाद्यनवगाहिन्यपि कामिनी-जिज्ञासात्वेन सकलकार्यप्रतिबन्धिका, तथा तादृशप्रत्यक्षसामग्र्यपि ग्राह्याभावाद्यनवगाहिन्यपि तादृशसामग्रीत्वेन प्रतिबन्धकेत्यर्थः। स्वातन्त्र्येण---पक्षताकुक्ष्यप्रविष्टत्वेन। प्रतिबन्धिकेति। तथा च समानविषयेsनुमिति-सामग्र्यपेक्षया प्रत्यक्षसामग्र्या बलवत्त्वं बोध्यम्। अन्यथाsनुमितिसामग्र्याः प्रत्यक्षसामग्र्यपेक्षया बलवत्त्वे संशयोत्तरं प्रत्यक्षोच्छेदप्रसङ्गः। नचैवमनुमित्युच्छेदप्रसङ्गः, अनुमेयोपनीतभानसामग्र्यास्तत्रापि सम्भवात्, तस्याश्च प्रत्यक्षसामग्रीत्वेन बलवत्त्वादिति वाच्यम्, उपनीतभानसामग्र्या इतरज्ञानसामग्र्यपेक्षया दुर्बलत्वात्। न चैवं संशयानन्तरं भ्रमरूपविशेषदर्शने सत्युपनीतभानसामग्रीजन्यं भ्रमप्रत्यक्षं न स्यात्, अनुमितिसामग्रीसत्त्वात्, तस्याश्चोपनीतभानसामग्र्यपेक्षया प्रबलत्वात्। न च दोषाघटितोपनीतप्रत्यक्षसामग्र्यपेक्षयाsअनुमित्यादि-सामग्री बलवतीति वाच्यम्। भ्रमानुमित्युच्छेदापत्तेरिति चेत्। मैवम्, प्रत्यक्षमात्रप्रयोजकदोषाघटितोपनीतभानसामग्र्या अनुमित्यादिसामग्र्यपेक्षया दुर्बलत्वादिति। संशयोत्तरभ्रमे च प्रत्यक्षस्याsनुभूयमानतया तन्मात्रघटितैव सामग्रीति नानुपपत्तिः। अत एव न भ्रमानुमित्युच्छेदोsपि तत्राsनुमितेरनुभूयमानतया तादृशोपनीतभानसामग्र्या दुर्बलत्वात्, दोषस्य फलबलकल्प्यत्वात्। वर्द्धमानोपाध्यायास्तु सर्वत्रानुमितिसामग्र्याः प्रत्यक्षसामग्रीतो बलवत्त्वमाहुः। तथा चोक्तं परिशुद्धि-प्रकाशे-(115 पृः) "व्याप्यत्वेन भाने तु परामर्शसद्भावादनुमितिरेव तत्र जायते, प्रत्यक्ष-सामग्रीतोनुमितिसामग्र्या बलवत्त्वात्, अन्यथा परामर्शानन्तरं धारावाहिकं परामर्शान्तरमेव स्यादि"ति। ननु समानविषयेsनुमितिसामग्र्यपेक्षया प्रत्यक्षसामग्र्या बलवत्त्वे भिन्नविषयेsपि प्रत्यक्षसामग्री बलवती स्यात्। तथा च घटादिप्रत्यक्षसामग्रीकाले वह्न्याद्यनुमितिर्न स्यादत आह--एवमिति। तथा च भिन्नविषये प्रत्यक्ष-सामग्र्यपेक्षयानुमितिसामग्र्या बलवत्त्वं बोध्यम्। अन्यथा भिन्नविषयेsपि प्रत्यक्षसामग्र्या बलवत्त्वे परामर्शोत्तरं परामर्शप्रत्यक्षप्रसङ्गः। इष्टापत्तिरिति चेत्। न । परामर्शप्रत्यक्षकाले व्याप्तिज्ञान-नाशात् तदुत्तरमनमित्युच्छेदापत्तेरिति भावः॥70॥




				भाषापरिच्छेदः 
१६-०५-२००९

	अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
	कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा ।।७१।।
		
	हेतुप्रसङ्गाद् हेत्वाभासान् विभजते -- अनैकान्त इत्यादि । तल्लक्षणन्तु यद्विषयकत्वेन ज्ञानस्यानुमिति-विरोधित्वं तत्त्वम् । तथा हि - व्यभिचारादि-विषयकत्वेन ज्ञानस्याSनुमितिविरोधित्वात् ते दोषाः । यद्विषयकत्वञ्च यादृशविशिष्ट-विषयकत्वं बोध्यम्, तेन बाधभ्रमस्याSनुमितिविरोधित्वेSपि न क्षतिः । तत्र पर्वतो वह्न्यभाववानिति विशिष्टस्याप्रसिद्धत्वान्न हेतुदोषः । न च वह्न्यभावव्याप्य-पाषाणमयत्ववान् पर्वत इति परामर्शकाले वह्निव्याप्यधूमस्याभासत्वं न स्यात्, तत्र वह्न्यभावव्याप्यवान् पक्ष इति विशिष्टस्याप्रसिद्धत्वादिति वाच्यम् । इष्टापत्तेः । अन्यथा बाधस्याSनित्यदोषत्वापत्तेः । तस्मात् तत्र वह्न्यभावव्याप्य-पाषाणमयत्ववानिति परामर्शकाले वह्निव्याप्यधूमस्य नाभासत्वं, भ्रमादनुमितिप्रतिबन्धमात्रम्, हेतुस्तु न दुष्ट इति । इत्थञ्च साध्याभाववद्वृत्ति-हेत्वादिकं दोषः, तद्वत्त्वञ्च हेतौ येन केनापि सम्बन्धेनेति नव्याः । परे तु यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं, तद्वत्त्वं हेत्वाभासत्वम् । न चैवं वह्निमान् धूमादित्यादौ पक्षे बाधभ्रमस्य साध्याभावविषयकत्वेनानुमितिविरोधित्वाद् ज्ञानरूपसम्बन्धेन तद्वत्त्वस्यापिसत्त्वात् सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यम् । तत्र ज्ञानस्य सम्बन्धत्वाकल्पनात् । अत्र सत्प्रतिपक्षित इति व्यवहारेण तत्कल्पनात्, तत्र बाधित इति व्यवहाराभावादित्याहुः । अनुमितिविरोधित्वञ्चानुमिति-तत्करणान्यतर-विरोधित्वम्, तेन व्यभिचारिणि नाव्याप्तिः । दोषज्ञानञ्च यद्धेतुविषयकं तद्धेतुकानुमितौ प्रतिबन्धकम् , तेनैकहेतौ व्यभिचारज्ञाने हेत्वन्तरेणाSनुमित्युत्पत्तेस्तदभावाद्यनवगाहित्वञ्च व्यभिचारज्ञानस्याSनुमितिविरोधित्वाभावेSपि न क्षतिरिति संक्षेपः । यादृश- साध्य-पक्षहेतौ यावन्तो दोषाः, तावदन्यान्यत्वं तत्र हेत्वाभासत्वम् । पञ्चत्वकथनन्तु तत्सम्भवस्थलाभिप्रायेण । एवं च साधारणाद्यन्यतमत्वमनैकान्तिकत्वम् ।। ७१।।
		हेतुप्रसङ्गादिति । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । लक्षणस्य लक्ष्यासाधारण-धर्मात्मकस्य ज्ञानं विना विशेषे शिष्यजिज्ञासानुदयाद् विभगो निष्प्रयोजनक इत्यतो मणिकारोक्त-हेत्वाभाससामान्य- लक्षणमाह- तल्लक्षणमिति । हेतुदोषलक्षणमित्यर्थः । हेतुवदाभासन्त इति व्युत्पत्त्या हेत्वाभासपदं दुष्टहेतुपरम् । हेतोराभासा दोषा इति व्युत्पत्त्या च हेतुदोषपरम् । यद्यपि परममूले दुष्टहेतूनां विभागाद् दुष्टहेतोर्लक्षणं वक्तव्यम् , तथापि दोषज्ञाने जाते दुष्टलक्षणस्य ज्ञान-सम्भवाद् दोषाणामेव लक्षणं कृतमिति मन्तव्यम् । यद्विषयकत्वेनेति । तृतीयार्थोSवच्छिन्नत्वम्- तस्याSनुमितिविरेधित्वेSन्वयः  ज्ञानस्येत्यत्र षष्ठ्यर्थो निष्ठत्वम् । अनुमितिविरोधित्वम् - अनुमिति-तत्करणान्यतर-प्रतिबन्धकत्वम् । तथा च ज्ञाननिष्ठ-यद्विषयकत्वावच्छिन्नानुमिति-तत्करणान्यतर-प्रतिबन्धकता, तद्विषयत्वं हेत्वाभासत्वमित्यर्थः । लक्ष्ये ल्कषणमुपपादयति- तथा हीति । व्यभिचारादिविषयकत्वेन ज्ञानस्य -ज्ञाननिष्ठ-व्यभिचारादि-विषयकत्वेन । आदिना विरोधासिद्ध्यादिपरिग्रहः । ते - व्यभिचारादयः । दोषा इति । तथा च पर्वतो धूमवान् वह्निमत्त्वादित्यनुमितौ करणस्य धूमाभाववदवृत्तिर्वह्निरिति व्याप्तिज्ञानस्य प्रतिबन्धको धूमाभाववद्वृत्तिर्वह्निरिति निश्चयः । तादृश-निश्चयनिष्ठा प्रतिबन्धकता धूमाभाववद्वृत्ति-वह्निविषयकत्वावच्छिन्नेति धूमाभाववद्वृत्तिवह्निर्व्यभिचरः । एवं ह्रदो वह्निमानित्यनुमितौ वह्न्यभाववान् ह्रद इति बाधनिश्चयः प्रतिबन्धकः । तादृशनिश्चयनिष्ठा प्रतिबन्धकता वह्न्यभाववद्ह्रदविषयकत्वावच्छिन्नेति वह्न्यभाववद्ह्रदो बाध इति बाध-व्यभिचारयोर्लक्षण समन्वयः । नन्वेवं पर्वतो वह्निमानित्यनुमितौ  वह्न्यभाववान् पर्वत इति बाध-भ्रमः प्रतिबन्धकः । तादृशभ्रमनिष्ठा प्रतिबन्धकता वह्न्यभाववत्पर्वतविषयकत्वावच्छिन्नेति वह्न्यभाववत्पर्वतस्य दोषत्वे सद्धेतोर्धूर्मस्य दुष्टत्वप्रसङ्गः, अतः आह - यद्विषयकत्वञ्चेति । यद्रूपावच्छिन्नविषयकत्वञ्चेत्यर्थः । तेन - यद्विषयकत्वस्यैतादृशाथविवक्षणेन । न क्षतिः - वह्न्यभाववद्पर्वतादौ नातिव्याप्तिः । पर्वतो वह्निमानित्यनुमितौ वह्न्यभाववान् पर्वत इति बाधभ्रमस्याSनुमितिप्रतिबन्धकत्वेSपि तादृशप्रतिबन्धकता न वह्न्यभाववत्पर्वतत्वावच्छिन्नविषयकत्वावच्छिन्ना, वह्न्यभाववत्पर्वतस्याSप्रसिद्धत्वादिति सद्धेतुमात्रे वह्न्यभाववत्पर्वतादेर्दोषत्वं  हेतोर्दुष्टत्वञ्च नास्तीति भावः । एवञ्च - ज्ञाननिष्ठ यद्रूपावच्छिन्नविषयकत्वावच्छिन्नानुमिति-तत्करणान्यतरप्रतिबन्धकत्वं , तद्रूपावच्छिन्नविषयत्वं हेत्वाभासत्वमिति लक्षणं फलितम् । सत्प्रतिपक्षस्यानित्यदोषत्ववादी शङ्कते - न चेति । वह्निव्याप्यधूमवान् पर्वत इति परामर्शकाले वह्न्यभावव्यप्य-पाषाणमयत्ववान् पर्वत इति परामर्शे सति धूमहेतुर्न सत्प्रतिपक्षत्वम्, पाषाणमयत्वे वह्न्यभावव्याप्यत्वाभावेन विशिष्टस्य वह्न्यभावव्याप्य-पाषाणमयत्ववत्-पर्वतस्याSप्रसिद्धत्वादिति भावः । इष्टापत्तेरिति । सद्धेतूनां प्रतिपरामर्शेSपि न दुष्टत्वमिति भावः । अन्यथा - प्रतिबन्धकीभूत-भ्रमविषयस्यापि दोषत्वे । अनित्यदोषत्वापत्तेः-पक्षे साध्याभाव-भ्रमदशायां सद्धेतावपि दोषवत्त्वापत्तेः । इत्थञ्च- यादृश-विशिष्टविषयकत्वेन ज्ञानस्यानुमिति-प्रतिबन्धकत्वं, तादृश-विशिष्टस्य दोषत्वे च । हेत्वादिकमिति । आदिना साध्याभावविशिष्ट-पक्षपरिग्रहः। ननु साध्याभाववद्वृत्तिहेतोर्व्यभिचारत्वे तद्वत्त्वस्य हेतावभावाद् हेतौ दुष्टत्वव्यवहारो न स्यादत आह - तद्वत्त्वमिति । हेतौ तादृशदोषवत्त्वमित्यर्थः । तच्च व्यभिचारादिस्थले तादात्म्यसम्बन्धेन । । बाधादिस्थले तु वह्न्यभाववान् ह्रदो धूमश्चेत्याद्याकारकैकज्ञानविषयत्वेन सम्बन्धेनेत्याह- येन केनापीति। नव्याः -दीधितिकृतः । प्राञ्चस्तु दुष्टानामेव हेतूनां विभजनात् तेषामेव लक्षणं वक्तव्यम् , तदुपयोगितयैव दोषस्वरूपनिर्वचनमिति वदन्ति, तन्मतमुपन्यस्यति - परे त्विति । व्याप्त्यादिकमेवेति । आदिना विरोधिपरामर्शपरिग्रहः । एवकारेण तादृशव्याप्तिविशिष्ट-हेतुविशिष्ट-पक्षस्याप्रसिद्धत्वेSपि न क्षतिः । एकदेशस्यापि दोषत्वे बाधाकाभावादित्यर्थो लभ्यते । तथा- दोषः । तद्वत्त्वम् -विरोधिव्याप्त्यादिमत्त्वम् । ज्ञानेति । वह्न्यभावव्याप्तिमत्-पाषाणमयत्वं धूमश्चेत्याद्याकारकैकज्ञानविषयत्वसम्बन्धेनेत्यर्थः । बाधभ्रमस्य- वह्न्यभाववान् पर्वत इत्याद्याकारकस्य निश्चयस्य । ज्ञानरूपसम्बन्धेन-वह्न्यभाववान् पर्वतो धूमश्चेत्याद्याकारकैकज्ञानविषयत्वसम्बन्धेन  । तद्वत्त्वस्य - साध्याभाववत्त्वस्य । तत्र -बाधभ्रमकालीन-धूमादि-सद्धेतौ । ज्ञानस्य- एकज्ञानविषयत्वस्य । सम्बन्धत्वेति । अयं हेतुर्बाधित इति व्यवहाराभावात्, तादृशव्यवहारस्यैव तादृशसम्बन्धकल्पनाबीजत्वादिति भावः । अत्र - प्रतिपरामर्शकालीन-धूमादि-सद्धेतौ । तत्कल्पनात् -ज्ञानस्य सम्बन्धत्वकल्पनात् । तत्र-बाधभ्रमकालीनसद्धेतौ । व्यवहाराभावादिति । प्रत्युतायं हेतुर्न बाधितः पुरुषस्तु भ्रान्त इत्येवं व्यवहारादितिभावः । यत्र सत्प्रतिपक्षस्तत्र बाध इति सत्प्रतिपक्षस्य बाधव्याप्यतया व्यप्यसत्प्रतिपक्षसत्त्वे व्यापकस्य बाधस्य सत्त्वावश्यम्भावात् सद्धेतोर्बाधितत्वमावश्यकम् । यदि तथा व्यवहाराभावात् तस्याबाधितत्वमुच्यते, तदा व्यापकस्य बाधस्याभावात् व्याप्यस्यापि सत्प्रतिपक्षस्याभाव इति हेतोः सत्प्रतिपक्षितत्वमपि नाङ्गीकर्त्तव्यम् । भ्रमादेव तादृशव्यवहारोपपत्तेरित्यस्यस्वरस आहुरित्यनेन सूचितः । ननु वह्निमानित्यनुमितिं प्रति वह्न्यभाववानिति बाधबुद्धिरेव प्रतिबन्धिका , न तु व्यभिचारबुद्धिरिति व्यभिचारे हेत्वाभासलक्षणाव्याप्तिरत आह - अनुमितितत्करणेति ।  तथा च व्यभिचार-बुद्धेरनुमितिकरण-व्याप्तिज्ञानविरोधित्वात् तत्र लक्शणसमन्वय इति भावः । ननु पर्वतो वह्निमान् द्रव्यत्वादित्यनुमितौ वह्न्यभाववद्वृत्तिद्रव्यत्वरूप-व्यभिचारस्य दोषत्वे तेन दोषेण धूमोS दुष्टः स्यादत आह - दोषज्ञानमिति । अनुमित्युत्पत्तेरित्यस्य व्यभिचारज्ञानस्याSनुमिति-विरोधित्वाभावेSपिन क्षतिरिति द्वितीयोSन्वयः । तत्र प्रथमान्वयेSनुमितिविरोधित्वाभावेSपीत्यस्य धूमादिहेतुकानुमितितत्करणान्यतर-विरोधित्वाभावेSपीत्यर्थः । न क्षतिः - न व्यभिचारेSव्याप्तिः । द्रव्यत्वहेतुकानुमितिकरण-व्याप्तिज्ञान-विरोधित्वेन लत्षणसमन्वयादिति भावः । ननु व्यभिचारज्ञानस्य साक्षादनुमितिप्रतिबन्धकत्वमस्तु , अनुमितिपदस्य लक्षणाकल्पनाभावेन साघवादत आह - तदभावेति । साध्याभावाद्यनवगाहित्वादित्यर्थः । आदिनासाध्याभावव्याप्यपरिग्रहः । तथा च व्यभिचारबुद्धेः साध्याभावावगाहित्वाभावान्न साध्यानुमिति-प्रतिबन्धकत्वमतोSनुमिति-पदस्याSनुमिति-तत्करणान्यतर-परत्वं बोध्यम् । तस्मिन् द्वितीयान्वयेSनुमितिविरोधित्वाभावेSपीत्यस्य साक्षादनुमितिविरोधित्वाभावेSपीत्यर्थः । न क्षतिरिति । अनुमितिपदस्य नानुमिति-तत्करणान्यतर-परत्वानुपपत्तिरित्यर्थः । ननु निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ न कोSपि हेत्वाभासः स्यात् , वह्न्यभावविशिष्ट-पर्वतविशेष्यक-वह्निप्रकारक-ज्ञानस्याहार्यत्वेन तन्निष्ठप्रतिबध्यतानिरूपित-प्रतिबन्धकत्वस्य कुत्राप्यसत्त्वादित्याशङ्कायां दीधितिकाराभिमतमनुमित्यघटितं हेत्वाभास-सामान्यलक्षणमाह- यादृशेति । तद्धर्मावच्छिन्ने दोषव्यवहारः सम्प्रदायसिद्धस्तावदन्यान्यत्वं तत्रत्यदोषसामान्यलक्षणमित्यर्थः । नन्वेतादृशदोषसामान्यलक्षणस्य पञ्चधा विभागोSसङ्गतः , धूमवान् वह्निमत्त्वादित्यादौ दोषपञ्चकाभावादित्यत आह - तत्सम्भवेति । वायुर्गन्धवान् स्नेहादित्यत्र पञ्चहेत्वाभास-सम्मवः । तथा हि - गन्धाभाववति जले स्नेह हेतोः सत्त्वाद् व्यभिचारः , गन्धवत्यां पृथिव्यामसत्त्वाद् विरोधः , वायौ पक्षीभुतेSसत्त्वादिसिद्धिः , वायुर्गन्धाभाववान्  अपृथिवीत्वादिति सत्प्रतिपक्षः , पक्षे साध्याभावसत्त्वाद् बाधश्च । एवं वायुः रूपवान् स्पर्शवदन्यत्वादित्यादावपिपञ्चैव हेत्वाभासा बोद्धव्याः । ते च हेत्वाभासाः पञ्चानां हेतुरूपाणां केनचिद् रूपेण रहिताः कैश्चिद् रूपैरन्विताश्चेति प्राञ्चः । तथा चोक्तं तार्किकरक्षायाम् - "हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः। हेत्वाभासाः पञ्चधाते गौतमेन प्रपञ्चिताः" ।। इति । तानि च हेतु-रूपाणि पक्षसत्त्वं सपक्षसत्त्वं विवक्षासत्त्वमबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति । तत्र विपक्षासत्त्वाभावादनैकान्तिकः सपक्षसत्त्वाभावाद् विरुद्धः पक्षसत्त्वाभावादिसिद्धोSसत्प्रतिपक्षत्वाभावात् सत्प्रतिपक्षोSबाधितविषयत्वाभावात्  कालात्ययापदिष्टश्चेति पञ्च हेत्वाभासाः । काश्यपमते तु हेत्वाभासास्त्रिधा- असिद्धो विरुद्धः सन्दिग्धश्चेति । तथा चोक्तं भाष्ये- विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोSब्रवीदिति। अनध्यवसितो नामातिरिक्तश्चतुर्थो हेत्वाभास इति प्रशस्तपादाचार्याः । तथा चोक्तम् - एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवतीति । लीलावतीकारा अप्येवमेवाहुस्तदाभासाश्चत्वार इति । शिवादित्यमिश्रास्त्वाहुः - तदभासाअसिद्धविरुद्धानैकान्तिकानध्यवसित कालात्ययापदिष्ट-प्रकरणसमा इति । हेत्वाभासास्त्रिधेति दिङ्नागाचार्याः कीर्तिपादाश्च । तथा चोक्तं न्यायविदौ- असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासा इति । गोतमीयास्तु पञ्चधा । तत्र मूले वक्ष्यमाणेष्वनैकान्तिकादिलक्षणेषु क्वचिद् दोषमावधार्य नव्यमतमनुसरन् स्वयमनैकान्तिकादीनां लक्षणान्याह - एवमिति । साधारणादीत्यादिनाSसाधारणानुपसंहारिणोः परिग्रहः ।।७१।।
		आद्यः साधारणस्तु स्यात् स्यादसाधारणोSपरः ।
		तथैवाSनुपसंहारी त्रिधाSनैकान्किको भवेत् ।। ७२।।
	साधारणः साध्यवदन्यवृत्तिः । तेन च व्याप्तिज्ञान-प्रतिबन्धः क्रियते । असाधारणः साध्यासामानाधिकरणो हेतुः । तेन साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते । अन्ये तु सपक्षावृत्तिरसाधारणः । सपक्षश्च निश्चितसाध्यवान् । इत्थञ्च शब्दोSनित्यः । शब्दत्वादित्यादौ यदा पक्षे साध्यनिश्चयस्तदा नासाधारण्यं , तत्र हेतोर्निश्चयादिति वदन्ति  । अनुपसंहारी चात्यन्ताभालाप्रतियोगि-साध्यकादिः । अनेन व्यतिरेक-व्याप्तिज्ञान-प्रतिबन्धः क्रियते । विरुद्धस्तु साध्यव्यापकीभूताभाव- प्रतियोगी । अयं साध्याभावग्रह-सामाग्रीत्वेन प्रतिबन्धकः ष सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभाव-साधकः, अत्र तु हेतुरेक एवेति विशेषः । साध्याभावसाधक एव हेतुः साध्यसाधकत्वेनोपन्यस्त इत्यशक्तिविशेषोपस्थापकत्वाच्च विशेषः । सत्प्रतिपक्षः साध्याभावव्याप्यवान् पक्षः । अगृहीताप्रामाण्यक-साध्यव्याप्यवत्त्वोपस्थिति-कालीनाSगृहीताप्रामाण्यक-तदभाव-व्याप्यवचत्त्वोपस्थितिविषयस्तथेत्यन्ये । अत्र च परस्पराभाव-व्याप्यवत्ताज्ञानात् परस्परानुमिति-प्रतिबन्धः फलम् । 
	अत्र केचित् - यथा घटाभाव-व्याप्यवत्ता-ज्ञानेSपि घटचक्षुः-संयोगे सति घटवत्ताज्ञानं जायते । यथा च शंखे सत्यपि पीतत्वाभाव-व्याप्य-शङ्खत्ववत्ताज्ञाने सति पित्तादिदोषो पीतः शङ्ख इति धीर्जायते । एवं कोटिद्वय-व्याप्य-दर्शनेSपि  कोटिद्वयस्य प्रत्यक्षरूपः संशयो भवति । तथा सत्प्रतिपक्षस्थले संशयरूपानुमितिर्भवत्येव । यत्रचैककोटि-व्याप्यदर्शनं, तत्राSधिकबलतया द्वितीयकोटि -भानप्रतिबन्धान्न संशयः । फसबलेन चाधिकबल-समबलभावः कल्प्यत इति वदन्ति । तन्न । तदभाव-व्याप्यवत्ता-ज्ञाने सति तदुपनीतभानविशेष-शाब्दबोधादेरनुदयाद्सोकिकसन्निकर्षाजन्य-दोषविशेषाजन्य-ज्ञानमात्रे तस्य प्रतिबन्धकता, लाघवात् ; न तूपनीतभानविशेषे शाब्दबोधे च पृथक्प्रतिबन्धकता, गौरवात् । तथा च प्रतिबन्धकसत्त्वात् कथमनुमितिः ? न हि लौकिकसन्निकर्षस्थले प्रत्यक्षमिव सत्प्रतिपक्ष-स्थले संशयकारानुमितिः प्रामाणिकी , येनानुमिति-भिन्नत्वेनापि विशेषणीयम् । यत्र च कोटिद्वय-व्याप्यवत्ता-ज्ञानं , तत्रोभयत्राSप्रामाण्यज्ञानात् संशयो नान्यथा , अगृहीताप्रमाण्यकस्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति । असिद्धस्त्वाश्रयासिद्ध्याद्यन्यतमत्वम् । आश्रयासिद्धिः पक्षे पक्षतावच्छेदकस्याभावः । यत्र च काञ्चनमयः पर्वतो वह्निमानिति साध्यते , तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमये पर्वतो परामर्श-प्रतिबन्धः फलम् । स्वरूपासिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्याभावः । तत्र च ह्रदो द्रव्यं धूमादित्यादौ पक्षे व्याप्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञान-रूपस्य परामर्शस्य प्रतिबन्धः फलम् । साध्याप्रसिद्ध्यादयस्तु व्या३प्यत्वासिद्धिमध्येSन्तर्भूताः । साध्ये साध्यतावच्छेदकस्याभावः साध्याप्रसिद्धिः ।  एतज्ज्ञाने जाते काञ्चनमयवह्निमानित्यादौ साध्यतावच्छेदकविशिष्ट-साध्यपरामर्श-प्रतिबन्धः फलम् । एवं हेतौ हेतुतावच्छेकाभावः साधनाप्रसिद्धिः । यथा काञ्चनमयधूमादित्यादौ । अत्र हेतुतावच्छेदकविशिष्ट-हेतुज्ञानाभावात् तद्धेतुकव्याप्तिज्ञानादेरभावः फलम् । एवं वह्निमान् नीलधूमादित्यादौ गुरुतया नीलधूमत्वस्य हेतुतानवच्छेदकत्वमपि व्याप्यत्वासिद्धिरित्यपि वदन्ति । बाधस्तु पक्षे साध्यभावादिः । एतस्य त्वनुमितिप्रतिबन्धः फलम् । तद्धर्मिक-तदभावनिश्चयो लौकिकसन्निकर्षजन्य-दोषविशेषाजन्य-तद्धर्मिक-तज्ज्ञानमात्रे विरोधीति । न तु संशयसाधारणं पक्षे साध्यसंसृष्टत्वज्ञानमनुमितिकारणं , तद्विरोधितया च बाध-सत्प्रतिपक्षयोर्हेत्वाभासत्वमिति युक्तम् ; अप्रसिद्धसाध्यकानुमित्यनापत्तेः , साध्यसंशयादिकं विनाप्यनुमित्युत्पत्तेश्च । एवं साध्याभावज्ञाने प्रमात्वज्ञानमपि न प्रतिबन्धकम् , मानाभावाद् गौरवाच्च । अन्यथा सत्प्रतिपक्षादावपि तदभावव्याप्यवत्ता-ज्ञाने प्रमात्वविषयकत्वेन प्रतिबन्धकतापत्तेः । किन्तु भ्रमत्वज्ञानानास्कन्दित- बाधादिबुद्धेः प्रतिबन्धकता । तत्र भ्रमत्वशङ्काविघटनेन प्रामाण्यज्ञानं क्वचिदुपयुज्यते । न च बाधस्थले पक्षे हेतुसत्त्वे व्यभिचारः , पक्षे हेत्वभावे स्वरूपसिद्धिरेव दोषइति वाच्यम् । बाधज्ढानस्य व्यभिचारज्ञानदेर्भेदात् । किञ्च यत्र परामर्शानन्तरं बाधबुद्धिस्तत्र व्यभिचारज्ञानादेरकिञ्चित्करत्वाद् बाधस्याSनुमितिप्रतिबन्धकत्वं  वाच्यम् । एवं यत्रोत्पत्तिक्षणावच्छिन्ने घटादौ गन्धव्याप्य-पृथिवीत्ववत्ता-ज्ञानम् , तत्र बाधस्यैव प्रतिबन्धकत्वं वाच्यम् । न च पक्षे घटे गन्धसत्त्वात् कथं बाध इति वाच्यम् । पक्षतावच्छेदक-देशकालावच्छेदेनाSनुमितेरनुभवसिद्धत्वादिति । बाध-तद्व्याप्यभिन्ना ये हेत्वाभासास्तद्व्याप्या अपि तन्मध्य एवाSन्तर्भवन्ति , अन्यथा हेत्वाभासाधिक्य-प्रसङ्गात् । बाधव्याप्य-सत्प्रतिपक्षो भिन्न एव , स्वतन्त्रेच्छेन मुनिना पृथगुपदेशात् । सत्प्रतिपक्ष-व्याप्यस्तु न प्रतिबन्धक इति प्रघट्टकार्थः ।। ७२।।
		व्याप्तिज्ञान- प्रतिबन्ध इति । साध्यवदन्यावृत्तित्वरूप-व्याप्तिज्ञानप्रतिबन्धःइत्यर्थः । एतद्व्याप्तिज्ञानं  प्रत्येव तादृशसाधारणज्ञानस्य ग्राह्याभावविषयकत्वेन प्रतिबन्धकत्वादिति भावः । प्रतिबध्यत इति ।  व्याप्तिघटकीभूत-साध्यसामानाधिकरण्यग्रहः प्रतिबध्यत इत्यर्थः । असाधारणस्यानित्यदोषत्ववादिनां प्राचीनानां मतमाह- अन्ये त्विति । पक्षे साध्यसन्देहदशायामेवासाधारणस्य हेत्वाभासता , न तु निश्चयदशायाम् , तदा पक्षस्यैव सपक्षत्वेन हेतोः सपक्षव्यावृत्तत्वाभावादित्यनित्यदोषत्वं तस्येत्याह -इत्थमिति । असाधाराण्य-घटक-सपक्षत्वस्य निश्चयघटित्वे इत्यर्थः । तत्र -निश्चितसाध्यवति धर्मिणि । हेतोः सपक्षावृत्तित्वज्ञानस्य व्याप्ति-पक्षधर्मताज्ञानानुमिति-प्रतिबन्धकत्वाभावाद् हेतुनिष्ठ-सपक्षावृत्तित्वस्य न हेत्वाभासत्वम् , परन्तु हेतोः सपक्षवृत्तित्वज्ञानविघटकतयोपाधिवद् दूषकत्वमित्यस्वरसो वदन्तीत्येन सूचितः । साध्यकादिरित्यादिनात्यन्ताभावाप्रतियोगि-साधनपरिग्रहः । व्यतिरेकव्याप्तीति । साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा व्यतिरेकव्याप्तिः । साध्यव्यापकीभूतेति । साध्यस्य व्यापकीभूतो योSभावस्तस्य प्रतियोगीत्यर्थः । साध्याभावव्याप्तो हेतुर्विरुद्ध इति भावः । प्रतिबन्धक- अनुमितिप्रतिबन्धकः । नन्वेवं साध्याभावसाधकात् सत्प्रतिपक्षाद् विरुद्धस्य भेदो न स्यादत- आह - सत्प्रतिपक्षे त्विति । प्रतिहेतुः - प्रतिकूलो द्वितीयो हेतुः । अत्र - विरुद्धे । विशेषः - सत्प्रतिपक्षाद् विरुद्धस्य भेदः । ननु यदि दूषकताबीजैक्येSपि हेतुभेदे सत्प्रतिपक्षे हेत्वैक्ये तु विरुद्धरूपं हेत्वाभासान्तरमित्युच्यते , तदा  यत्रान्वयिना हेत्वन्तरेण प्रतिबन्धस्तत्र सत्प्रतिपक्षो यत्र तु व्यतिरेकिणा तत्र हेत्वाभासान्तरं स्यादतो भेदकान्तरमप्याह - साध्याभावेति ।  तथा च वुरुद्धस्थले पुरुषनिष्ठाशक्तिविशेषदोषज्ञापकत्वं , सत्प्रतिपक्षे न तथेति दोषविशेषज्ञापकत्वाज्ञापकत्वरूप-फल-भेदात् तयोर्भेद इति भावः । सत्प्रतिपक्षस्य साध्य-सदभावोभयानुमिति-प्रतिबन्धकत्वम् , विरुद्धस्य त्वेकानुमितिप्रतिबन्धकत्वमितिफलभेदात् तयोर्भेद इत्यनुक्तसमुच्चायकेन चेन सूचितः । आचार्यान्तरमतेन सत्प्रतिपक्षस्य लक्षणमाह- अगृहीतेति । अगृहीतं न निश्चितम् अप्रामाण्यं यस्य , तादृशं यत् साध्यव्याप्यवत्त्वं , तस्येत्यर्थः । साध्यव्याप्यवत्तापरामर्श-शून्यकालेSपरपरामर्शसत्त्वेSपि सत्प्रतिपक्षव्यवहाराभावात् कालीनान्तमुपस्थितिविशेषणम् । परामर्शद्वयसत्त्वेSप्यन्यतरस्मिन्नप्रामाण्ययग्रहकाले सत्प्रतिपक्षव्यवहाराभावादुभयत्राप्रामाण्यज्ञानानास्कन्दितत्व-विशेषणम् । पुरुषान्तरीय-तादृश-परामर्शकाले पुरुषान्तरस्याSपरपरामर्श-सत्त्वेSपि तथा व्यवहाराभावादुपस्थितावेकात्मवृत्तित्वमपि निवेशनीयम् । तथा चैककालावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन तादृशोपस्थितिविशिष्टविषयः सत्प्रतिपक्ष इति पर्यवसितोSर्थः । तथा- सत्प्रतिपक्षः । अन्ये - नन्व्याः । सत्प्रतिपक्षस्य दूषकताबीजं दर्शयति - अत्र चेति । सत्प्रतिपक्षस्थले चेत्यर्थः । 
	त्प्रतिपक्षस्य संशयजनकत्वं दूषकताबीजम् , न त्वनुमितिप्रतिबन्धकत्वं साध्याभाव-व्याप्यवत्ता-ज्ञानस्याSनुमिति-प्रतिबन्धकत्वे मानाभावादिति सोन्दङोपाध्यायमतं दूषयितुमुपन्यस्यति - अत्र केचिदित्यादिना । तदभावव्याप्यवत्ता-निश्चयस्य तत्प्रतिबन्धकत्वे व्यभिचारमाह- यथेत्यादिना । तथा च स्थलद्वये तदभाव-व्याप्यवत्ता-ज्ञानेसत्यपि तद्वत्ताज्ञानोदयात् तदभाव-व्याप्यवत्ता-ज्ञानस्य तत्प्रतिबन्धकत्वे मानाभाव इति भावः । ननु तथापि विशेषदर्शनस्थले संशयोSप्रमाणिकः , तस्य  तत्प्रतिबन्धकत्वादित्याशङ्कायां विशेषदर्शनदशायां तत्प्रसिद्धिमाह- एवं कोटिद्वयेति । स्थाणौ पुरुषे वा धर्मिण्येकस्मिन् स्थाणुत्वव्याप्य-दर्शने इत्यर्थः । अनुमितिर्भवत्येवेति । अनुमितिं प्रति तदभाव-व्याप्यवत्ता-ज्ञानस्य प्रतिबन्धकत्वे प्रमाणाभावात् , विरुद्धोभयकोट्योः समबलत्वादर्थात् संशयाकारानुमितिरिति भावः । ननु संशयं प्रति तदभावव्याप्यवत्ता-निश्चयस्याSप्रतिबन्धकत्वे यत्रैककोटिव्याप्यवत्तानिश्चयस्तत्र कोटिद्वयोपस्थितिमहिम्ना संशयापत्तिरत आह - यत्र चेति । ननूभयभासकसामग्र्याः संशयोत्पादकत्वे पित्तादिदोषकालीन-कोटिद्वयोपस्थितिवशात् पीतो न वेति संशयापत्तिरत आह - फलबलेनेति । कार्यबलेनेत्यर्थः । तथा च पीतः शङ्क इत्यत्र पीतत्वप्रकारक-निश्चयस्यैवोत्पत्त्या शुक्लत्वग्रहे पित्तादि-दोषस्य प्रतिबन्धकत्वात् पीतत्वसाक्षत्कार-सामग्र्या अधिकबलत्वम् । दूरत्वादिदोषे सत्यपि कोटिद्वयव्याप्यवत्ता-ज्ञानस्थले संशयस्यैवोत्पत्त्या तत्सामग्र्याः समबलत्वमेव कल्प्यत इतिभावः । तदेतन्मतं निराकरोति - तन्नेति । तदभावेति । साध्याभावेत्यर्थः । तदुपनीतभानं - साध्यविषयकोSलौकिक-साक्षात्कारः । शाब्दबोधादेरित्यादिनाSनुमिति-परिग्रहः । तस्य - तदभावव्याप्यवत्ता-निश्चयस्य । ननु तदभावव्याप्यवत्तानिश्चयो दोषविशेषाप्रयोज्यालौकिक-साक्षात्कारं शाब्दबोधं प्रति च पृथक् प्रतिबन्धकोSस्तु । तथा च सत्प्रतिपक्षस्थले न संशयाकारानुमित्यनुपत्तिरत आह - गौरवादिति ।  कार्यकारणभाव-बाहुल्य-कल्पनेन गौरवादित्यर्थः । प्रतिबन्धकसत्त्वादिति । अयम्भावः - न हि तदभावव्याप्यवत्तानिश्चयस्तज्ज्ञानमात्रं प्रति प्रतिबन्धकोSपि तु लौकिकसन्निकर्षाजन्य-दोषविशेषाजन्यतज्ज्ञानमात्रं प्रति । तेन पीतः शङ्क इत्यादिज्ञानस्य पित्तादिदोषजन्यस्य पीतत्वाभावव्याप्यवत्ताज्ञानान्न प्रतिबन्धः । सत्प्रतिपक्षस्थलेSपि तदभावव्याप्यवत्तानिश्चयरूप-प्रतिबन्धकेन लौकिकसन्निकर्षाद्यजन्यैककोटिभानप्रतिबन्धान्न संशयाकारानुमितिरिति । ननु तदभावव्याप्यवत्तानिश्चयोत्तरं लौकिकसन्निकर्षादिजन्य-विशिष्टबुद्धेरानुभविकतया तदनुरोधेन यथा प्रतिबध्यांशे लौकिकसन्निकर्षाद्यजन्यत्वनिवेशः , एवं संशयाकारानुमितेरप्यानुभविकतया तदनुरोधेनाSनुमित्यन्यत्वमपि तत्र निवेशनीयमत आह- म हीत्यादि । प्रामाणिकीति । उभयमतसिद्धेत्यर्थः । नन्वेवं कोटिद्वयव्याप्यवत्तानिश्चयोत्तरं कोटिद्वयस्य  प्रात्यक्षिकः संशयः कथं स्यादित्यत  आह - यत्रेति । अत्र हेतुमुपन्यस्यति - अगृहीतेति । तथा चागृहीताप्रामाण्यक-तदभावव्याप्यवत्तानिश्चयः प्रतिबन्धकः । प्रतिबध्यन्तु गृहीताप्रामाण्यकं तज्ज्ञानम् । तेन सत्प्रतिपक्षस्थले चैककोटेरप्यप्रामाण्ये गमकाभावात् परस्पराभावव्याप्यवत्ताज्ञानेन परस्परानुमितिप्रतिबन्धान्न संशयाकारानुमितिरिति भावः । आश्रयासिद्धयादीति । आदिना स्वरूपासिद्धि-व्याप्यत्वासिद्ध्योः परिग्रहः । साध्याप्रसिद्ध्यादीति । आदिना साधनाप्रसिद्धपरिग्रहः । ज्ञानादेरिति । आदिना पक्षधर्मताज्ञानपरिग्रहः । एकदेशिमतमाह - एवमिति । हेतुतानवच्छेदकत्वमपीति । अपिना साध्याप्रसिद्धि-साधनाप्रसिद्ध्योः परिग्रहः । वदन्तीत्यनेनाSस्वरसः सूचितः । तद्बीजन्यु नीलधूमस्य धूमानतिरिक्ततया तत्र व्याप्तिसत्त्वान्न व्याप्त्यभावरूप-व्याप्यत्वासिद्धिर्न वा नीलधूमत्वादेर्हेत्वाभासता , एनुमिति-तत्करणान्यतर-विरोधित्वाभावात् । तस्माद् व्यर्थविशेषणस्थले न हेत्वाभासः , पुरुषस्त्वधिकेन निगृहीत इति । साध्याभावादिरिति । आदिना साध्यवदन्यत्वस्य पक्षावृत्तिसाध्यादेश्च परिग्रहः । बाधस्य साक्षादनुमिति-प्रतिबन्धकत्वे हेतुमाह - तद्धर्मिकेति । अनाहार्याप्रामाण्यज्ञानानास्कन्दित-तद्धर्मिक-तदभावनिश्चय इत्यर्थः । बाधबुद्धेरनन्तरं लौकिकसन्निकर्षजन्य-विशिष्टबुद्धेरुदयादाह - लौकिकसन्निकर्षाजन्येति । तदिन्द्रियजन्योपनीतभानात्मक-बाधनिश्चयोत्तरं तदिन्द्रियजन्य-लौकिक-तद्विशिष्टबुद्धेरुदयादाह - लौकिकेति । शङ्को न पीत इति निश्चयोSपि पित्तादिदोषवशात् शङ्कः पीत इत्यारोपोदयात् तत्र व्यभिचार-वारणायाह- दोषविशेषेति । दोषसामान्याजन्याजन्यत्व-निवेशे भ्रममात्रस्यैव बाधाप्रतिबध्यत्वापत्तिरतो विशेषेति । प्राचीनैकदेशिमतमुपन्यस्य दूषयति - न त्विति । इति । युक्तमित्यनेनान्वयः । साध्यसंसृष्टत्वज्ञानम् - साध्यसंसर्गज्ञानम् । कारणमिति । पक्षताविधयेत्यादिः । तथा च श्रुत्यात्मनिश्चयवतोSपि सिषाधयिषाSनुमित्युपपत्तये संशयः-निश्चय-साधारणं साध्यसंसर्ग-ज्ञानत्वेन साध्यसंसर्गज्ञानं पक्षताविधयाSनुमितिकरणम् । तन्मते साध्याभावप्रकारकत्व-सिषाधयिषाकालीनत्वान्यतरविशिष्ट-पक्षविशेष्यक-साध्यप्रकारक-ज्ञानत्वावच्छिन्नस्यैव पक्षतात्वादिति भावः । नन्वेवं सति बाधादिनिश्चयकाले साध्यसंसृष्टत्वज्ञानाभावादेवानुमित्यभावोपपत्तौ बाधनिश्चयस्यानुमितिविरोधित्वाभावेन हेत्वाभासत्वं न स्यादत आह - तद्विरोधितयेति । अनुमितिकारणीभूत-साध्यसंसृष्टत्वज्ञान-विरोधितया- , न त्वनुमितिविरोधितयेत्यर्थः । अप्रसिद्धसाध्यकेति । न प्रसिद्धं साध्यं यस्या अनुमितेस्तस्या अनापत्तेरसिद्धेरित्यर्थः । साध्यसंसृष्टत्व-ज्ञानस्यानुमिति-कारणत्वे पृथिवी तदीतरभिन्नेत्याकारानुमितिर्न स्यात् , एतादृशानुमितेः पूर्वं पृथिव्यात्मके पक्षे साध्यसंसृष्टत्व-ज्ञानासम्भवात् , पक्षातिरिक्ते च साध्याभावेन तदसम्भवादिति भावः । नन्वप्रसिद्धसाध्यकानुमितिः कुत्रापि न भवत्यत आह - साध्यसंशयेति । आदिना सिषाधयिषाकालीन-सिद्धिपरिग्रहः । तथा च घनगर्जितेनमेघानुमितेः पूर्वं साध्यसंशय-सिषाधयिषाकालीनसिद्ध्योरभावसत्त्वेSप्यनुमित्युदयात् साध्यसंसृष्टत्व-ज्ञानं नानुमिति-कारणमिति भावः । पक्षविशेष्यक-साध्याभाव-प्रकारकज्ञानधर्मिक-प्रमात्वनिश्चयोSनुमितिप्रतिबन्धकस्तदभावः कारणमतस्तादृशप्रमात्वमेव बाधः । सद्धेतुस्थले बाधनिश्चयस्य भ्रमत्वनियमेन तत्र प्रमात्वरूपदोषाप्रसिद्ध्या न हेतुर्बाधितत्वमिति  प्राचीनैकदेशिमतं दूषयति - एवमित्यादिना । प्रमात्वमज्ञानमपि -प्रामात्वनिश्चयोSपि । मानाभावादिति । साध्यभावनावगाहिनस्तादृश्परमात्वनिश्चयस्य विरोधित्वे प्रमाणाभावादित्यर्थः । ननु ह्रदो वह्निमानित्याकारानुमितं प्रति ह्रदो वह्न्याभाववान् , इदं ज्ञानं प्रमेत्याकारक-ह्रदविशेष्यक-वह्न्यभावप्रकारक-ज्ञानव्यक्तिधर्मिक-प्रमात्वप्रकारक-निश्चयत्वस्य गुरुधर्मतया न तेन रूपेण प्रतिबन्धकत्वमिति भावः । ननु निरुक्त-प्रमात्व-प्रकारक-निश्चयत्वस्य गुरुत्वेSपि लघुधर्मसमनियतत्वाभावात् तेन रूपेण प्रतिबन्धकत्वमक्षतमित्याशङ्कां प्रतिवन्द्या परिहरति - अन्यथेति । गुरुधर्मस्य लधुधर्मसमनियतत्वाभावेSप्यवच्छेदकत्वस्वीकारे इत्यर्थः । सत्प्रतिपक्षादाविति । आदिना विरोधादिपरिग्रहः । प्रतिबन्धकतापत्तेः- अनुमित्यादि-विरोधित्वापत्तेः । तथा च सद्धेतौ साध्याभावव्याप्यवत्तानिश्चयस्य भ्रमत्वनियमेन प्रमात्वरूपदोषाप्रसिद्ध्या न सत्प्रतिपक्षादिरूप-दोषवत्त्वम् । असद्धेतुस्थले सत्प्रतिपक्षादिनिष्ठ-प्रमात्वानां भिन्नतया स्वरूप-भेदान्नैकहेत्वाभासत्वापत्तिश्चेति भावः । ननु साध्याभावज्ञाननिष्ठप्रमात्वज्ञाने सत्यनुमिति-प्रतिबन्धस्तदभावे नेत्यन्वयव्यतिरेकाभ्यां प्रमात्वज्ञानस्यानुमितिप्रतिबन्धकत्वमत आह - किन्त्विति । ननु साध्याभावज्ञाननिष्ठ-प्रमात्वज्ञानस्य क्वोपयोग इति चेत् , तत्राह- तत्रेति । बाधादिस्थले इत्यर्थः । तथा चानुमिति-तत्करणान्यतरं प्रति साध्याभावज्ञाननिष्ठप्रमात्वस्य साक्षात् प्रतिबन्धकत्वभावान्न हेत्वाभासतेति भावः । स्वरूपासिद्धिरेवेति । तथा च बाधस्थले व्यभिचार-स्वरूपासिद्ध्यान्यतरसत्त्वनियमेन तज्ज्ञानादेवानुमित्यनुत्पत्तौ बाधस्य न हेत्वाभासत्वमिति भावः । व्यभिचारज्ञानादेरिति । आदिनाSसिद्धिज्ञानपरिग्रहः । भेदादिति । तथा च बाधज्ञानस्यानुमितिप्रतिबन्धकत्वात् त्रयाणां फलभेदाद् बाधस्य हेत्वाभासान्तरत्वमङ्गीकर्त्तव्यमिति भावः । नन्वयोगोलकपक्षक-धूमसाध्यक-वह्नि-हेतुकानुमाने बाधलौकिकप्रत्यक्षवद् व्यभिचारलौकिकप्रत्यक्षमपि भवितुमर्हति । तेनैव प्रत्यक्षेण व्याप्तिज्ञानानुत्पत्तौ तादृशानुमित्यनुत्पत्तेरपि सम्भवाद् हेतोर्दुष्टत्वसम्भवाच्च बाधस्य न हेत्वाभासत्वमिति चेत् , तत्राह -किञ्चेति । अकिञ्चित्करत्वादिति । व्यभिचारज्ञानं ह्यनुमितौ न साक्षात् प्रतिबन्धकम् । किन्तु परामर्शप्रतिबन्धद्वारा । तथा च परामर्शोत्तरकालीनं व्यभिचारज्ञामकिञ्चित्करमिति तत्रानुमितौ बाधबुद्धेरेव प्रतिबन्धकत्वं , बाधरूपदोषमादाय हेतोर्दुष्टत्वञ्च स्वीकर्त्तव्यमिकि भावः । वस्तुतो बाधस्थले व्यभिचार-स्वरूपासिद्ध्यान्यतरसत्त्वनियमोSपि नास्तीत्याह - एवमिति । बाधस्यैवेति । तत्र पक्षे हेतुसत्त्वान्न स्वरूपासिद्धिर्नापि व्यभिचारः , हेतौ साध्यवदन्यवृत्तित्वस्य प्रतियोगिव्यधिकरण-साध्याभाववद्-वृत्तित्वस्य चाभावात् , तस्माद् बाधस्यैवानुमितिप्रतिबन्धकत्वमिति भावः । कालावच्छेदेनेति । उत्पत्तिक्षणावच्छेन्नो घटो गन्धवान् पृथिवीत्वादित्याद्यनुमितौ यथा घटत्वादिकं पक्षतावच्छेदकतया भासते , तथा तद्-देशकालावपि । एवञ्च घटे पक्षे गन्धसत्त्वेSप्युत्पत्तिकाले गन्धाभावाद् बाध इति भावः । बाध-तद्व्याप्यभिन्ना इति । बाधः साध्याभावविशिष्टपक्षादिस्तद्व्याप्यः सत्प्रतिपक्षस्तद्भिन्ना व्यभिचार-विरुद्धासिद्धाः , तद्व्याप्यानां व्यभिचारविरुद्धासिद्धव्याप्यानां व्यभिचारादिष्वेवान्तर्भाव इत्यर्थः । व्यभिचारादेरिव तद्व्याप्यस्यापि व्याप्तिज्ञानादि-प्रतिबन्धक-ज्ञानविषयत्वेन पञ्चहेत्वाभासानन्तर्गतत्वेSतिरिक्तहेत्वाभासत्वं दुर्वारं स्यादिति भावः । अन्यथा -व्यभिचारादिव्याप्यानामपि व्यभिचाराद्यनन्तर्गतत्वे । आदिक्यप्रसङ्गादिति । तथा च गौतमसूत्र-तद्भाषअयविरोधापतादिष्टापत्तेर्वक्तुमशक्यत्वादिति भावः । नन्वेवं बाधव्याप्य-सत्प्रतिपक्षो व्यभिचारव्याप्यादिवद् बाधान्तर्गतः स्यात् , तथा सति हेत्वाभासपञ्चत्व-व्याघात इत्यत आह - बाधव्याप्येति । नन्वेवं सत्प्रतिपक्षव्याप्यस्य बाधव्याप्यवदतिरिक्त-हेत्वाभासत्वमित्यत आह - सत्प्रतिपक्षेति । न प्रतिबन्धक इति । साध्याभावव्याप्यवत्पक्षस्यैव सत्प्रतिपक्षतया तद्व्याप्यवत्ताज्ञानस्य साध्यवत्ताज्ञानविरोधित्वे मानाभावात् । तथा च सतप्रतिपक्षव्याप्यस्यानुमिति तत्करणान्यतरविरोधित्वाभावेन नातिरिक्तहेत्वाभासत्वमिति भावः ।। ७२।। 
		यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः । 
		यस्तूभयस्माद् व्यावृत्तः स चासाधारणो मतः ।। ७३।। 
	यः सपक्ष इति । सपक्षविपक्षवृत्तिः साधारण इत्यर्थः । सपक्षः - निश्चितसाध्यवान् । विपक्षः - साध्यवद्भिन्नः । विरुद्धवारणाय- सपक्षवृत्तित्वमुक्तम् । वस्तुतो विपक्षवृत्तित्वमेव वाच्यम् , विरुद्धस्य साधारणत्वेSपि दूषकताबीजस्य भिन्नतया तस्य पार्थक्यात् । यस्तूभयस्मादिति । सपक्षविपक्ष-व्यावृत्त इत्यर्थः । सपक्षः साध्यवत्तया निश्चितः, विपक्षः साध्यशून्यतया निश्चितः । शब्दोSनित्यः शब्दत्वादित्यादौ यदा शब्देSनित्यत्वस्य सन्देहस्तदा सपक्षत्वं घटादीनामेव , तद्व्यावृत्तञ्च शब्दत्वमिति तदा तदसाधारणम् । यदा तु शब्देSनित्यत्व-निश्चयः , तदा नासाधारणम् । इदन्तु प्राचां मतम् । नवीनमतं तु पूर्वनुक्तम् ।।७३।। 
		अनैकन्तव्याप्यं साधारणं लक्षयति - सपक्षेति । अस्योदाहरणन्तु पर्वतो धूमवान् वह्निमत्त्वादित्यादि ज्ञेयम् । अत्र वह्निर्हेतुर्निश्चित-साध्यवति सपक्षे महानसादौ निश्चितसाध्याभाववति विपक्षेSयोगोसकादौ च सत्त्वात् साधारणः । लक्षणघटकपदव्यावृत्तिं दर्शयति -विरुद्ध-वारणायेति । साध्याभावव्याप्तरूपस्य विरुद्धस्य विपक्षमात्रवृत्तित्वात् तत्रातिव्याप्तस्तद्वारणाय सपक्षवृत्तिरिति विशेषणम् । तत्त्वचिन्तामणिकृतां सिद्धान्तमनुस्मरन्नाह - वस्तुत इति । साधारणत्वेSपीति । विरुद्धस्यापि तत्त्वाज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वमिति भावः । भिन्नतयेति । साधारणस्याSव्यभिचारज्ञाने विरुद्धस्य सामानाधिकरण्यग्रहे प्रतिबन्धकत्वादिति भावः । असाधारण्यघटकं सपक्षत्वं निश्चयगर्भम् , न तु साध्यवत्त्वमात्रमित्याह- सपक्ष इति । सपक्षत्वविपक्षत्वयोर्निश्चयत्वनिवेशस्य  फलमाह - शब्द इत्यादिना  । नासाधाकणमिति । शब्दत्वस्य हेतोर्निश्चितसाध्यवति सपक्षे शब्दे वृत्तित्वादिति भावः । इदम् -निश्चयघटितमसाधारण्यलक्षणम् । पूर्वमिति । साध्यासमानाधिकरणो हेतुरित्यत्र ।।७३।। 
		तथैवाSनुपसंहारी केवलान्वयि-पक्षकः । 
		यः साध्यवति नैवास्तिस विरुद्ध उदाहृतः ।।७४।। 
		आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । 
		व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ।।७५।।
		पक्षसिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः ।
		ह्रदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ।।७६।। 
		व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । 
		विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ।।७७।।
		साध्यशून्यो यत्र पक्षस्त्वसौ बा३ध उदाहृतः । 
		उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ।।७८।।
	केवलान्वयीति । सर्वमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव प्कषत्वात् सामानादिकरण्यग्रह-स्थलान्तराभावान्नानुमितिः । इदन्तु न सम्यक् , पक्षैकदेशे सहचारग्रहेSपि क्षतेरभावात् । अस्तु वा सहचाराग्रहस्तावताप्यज्ञानरूपसिद्धिरेव , न हेत्वाभासत्वं तस्य , तथापि केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम् । तथा च साध्यव्यापकीभूताभाव-प्रतियोगित्वं तदर्थः ।। ७४-७५।।
	असिद्धिं विभजते - आश्रयासिद्धिरित्यादिना । पक्षासिद्धिरिति । आश्रयासिद्धिरित्यर्थः । अपरेति । स्वरूपासिद्धिरित्यर्थः ।।७६।।
	नीलधूमादिक इति । नीलधूमत्वादिकं गुरुतया न हेतुतावच्छेदकम् , स्वसमानाधिकरण-व्याप्यतावच्छेदक-धर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात् । धूमप्रागभावत्व-संग्रहाय-स्वसमानाधिकरणेति । विरुद्धयोरिति । कपिसंयोगतदभाव-व्याप्यवत्ता-परामर्शेSपि सत्प्रतिपक्षत्वमत उक्तं - विरुद्धयोरिति । तथा च स्वसाध्यविरुद्ध-साध्याभावव्याप्यवत्तापरामर्शविषय इत्यर्थः । साध्यशून्य इति । पक्षः पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्त्वेSपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रापि बोध्यम् ।।७७-७८।। 
		इति श्रीविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायां सिद्धान्त-मुक्तावल्यामनुमानखण्डम् ।।२।।	
		मूले केवलान्वयिपक्षक इति । केवलान्वयी वृत्तिमदत्यन्ताभावाप्रतियोगी पक्षतावच्छेदकविशिष्टः पक्षो यस्य हेतोः सोSनुपसंहारीत्यर्थः । अत्र पक्षता साध्यसंशयरूपा ग्राह्या । तेन सर्वमभिधेयमित्यादौ यदा साध्यनिश्चयः सिषाधयिषा च , तदा पक्षान्तर्भावेण सामानाधिकरण्य-घटित-व्याप्तिग्रहसम्भवात् प्रमेयत्वादेः सद्धेतोरलक्ष्यतया पक्षस्य केवलान्वयित्वेSपि तत्र हेतौ नातिव्याप्तिरिति भावः । अनुपसंहारिणो हेत्वाभासत्वमुपपादयति - सर्वमभिधेयमिति । स्थलान्तराभावादिति । दृष्चान्ताभावादित्यर्थः , व्याप्तिग्रहणस्थलस्यैव दृष्टान्तपदार्थत्वादिति भावः । नानुमितिरिति । व्व्याप्तिज्ञानानुत्पत्त्येत्यादिः । प्राचीनमतं निराकरोति- इदन्त्विति । पक्षैकदेशे -घटादौ । न च संशयोत्पत्तिक्षणे निश्चयं प्रति संशयसामग्र्याः प्रतिबन्धकत्वाभ्युपगमात् तत्र संशयसामग्र्याः सत्त्वात् कथं पक्षैकदेशे घटादौ साध्यनिश्चय इति वाच्यम् । तद्धर्मावच्छिन्न-विशेष्यक-संशयसामाग्र्या एव तद्धार्मावच्छिन्न-विशेष्यक-निश्चयप्रतिबन्धकत्वेन सर्वत्वावच्छेदे संशय-सामाग्रीसत्त्वेSपि घटत्वाद्यवच्छेदे तदभावात् । क्षतेरभावादिति ।  तदानीमपि केवलान्वयिपक्षकत्वस्याSनुपसंहाररित्वस्य क्षतेरभावादित्यर्थः । तथा च तत्राSनुपसंहारित्वस्य सत्त्वेSपितस्य व्याप्तिज्ञानप्रतिबन्धकत्वाभावाद् हेत्वाभासत्वानुपपत्तिरिति भावः । तद्विशेष्यक-संशयसामग्र्यास्तद्विशेष्यकनिश्चयप्रतिबन्धकत्वेSप्याह - अस्तु वेति । असिद्धिरेवेति । पुरुषस्येत्यादिः । अनुमित्यज्ञानरूपासिद्धिरित्यर्थः । तस्य -सहचाराग्रहस्य । तस्य स्वरूपसत एवानुमित्यनुत्पादप्रयोजकतयाSनुमिति-तत्करणा-न्यतरप्रतिबन्धकज्ञानविषयत्वाभावान्न हेत्वाभासत्वमिति भावः । यः साध्यवति नैवास्तीति यथाश्रुतमूलात् साध्यवन्निरूपित-वृत्तित्वसामान्याभाववत्त्वं विरुद्धत्वमित्यर्थो लभ्यते, तच्चासाधारणस्वरूपमेवेति मूलमन्यथा व्याचष्टे - एवकारेणेत्यादि । तथा च साध्याधिकरणत्वावच्छेदेन हेत्वाभाववत्त्वं विरुद्धत्वम् । असाधारण्यं तु नैवम् । तेनासाधारणे नातिव्याप्तिरिति भावः । तदर्थः - मूलस्य तात्पर्य-विषयीभूतोSर्थः ।। ७४-७५।।
		स्वसमानाधिकरणेति । स्वं नीलधूमत्वं तत्समानाधिकरणं व्याप्यतावच्छेदकं धर्मान्तरं धूमान्तरं तदघटितधर्मस्य व्याप्यतावच्छेदकत्व-नियमः । नीलधूमत्वन्तु तादृशव्याप्यतावच्छेदक-धूमत्वघटितत्वान्न व्याप्यतावच्छेदकम् । धूमत्वं तु स्वसमानाधिकरण-व्याप्यतावच्छेदक-धर्मान्तराघटिततया व्याप्यतावच्छेदकमिति नीलधूमत्वस्य स्वसाध्यव्याप्यतावच्छेदकधर्मत्वाभावाद् व्याप्यतासिद्धत्वम् । स्वसमानाधिकरणान्तनिवेशस्य फलमाह - धूमप्रागभावत्वेति । स्वसमानाधिकरणपदानिवेशे धूमप्रागभावत्वस्य व्याप्यतावच्छेदकीभूत-धूमत्व-धर्मान्तर-घटितत्वाद् व्याप्यतावच्छेदकत्वेन संग्रहो न स्यात् , स्वसमानाधिकरणान्तनिवेशे तु स्यादेव , धूमत्वस्य धूमप्रागभावत्वव्यधिकरणधर्मत्वादिति भावः । सत्प्रतिपक्षं लक्षयति - विरुद्धयोरिति । विरुद्धत्वेन गृह्यमाणयोरित्यर्थः । तेनाSविरुद्धयोः साध्य-तदभावयोरपि विरुद्धत्वज्ञानकाले उभयव्याप्यवत्ता-परामर्शसत्त्वे सत्प्रतिपक्षतोपपत्तिः । विरुद्धयोः परामर्श इति मूलस्य विरुद्धौ यौ साध्य-तदभावौ तत्साधकयोर्हेत्वोः परामर्शकाले सत्प्रतिपक्षतेत्यभिप्रायेण विरुद्धत्वविशेषणप्रयोजनमाह - कपि संयोगेत्यादि । साध्य-साध्याभावयोरविरोधस्थले तूभयपरामर्शसत्त्वेSपि न सत्प्रतिपक्ष-व्यवहार इति भावः । स्वसाध्येति । स्वं सत्प्रतिपक्षत्वेनाSभिमतो  हेतुस्तत्साध्यविरुद्धो यः साध्याभावस्तद्व्याप्यवत्तापरामर्शकालीनो यः साध्यव्याप्यवत्तापरामर्शस्तद्विषयः सत्प्रतिपक्ष इत्यर्थः । ननूत्पत्तिकालावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यत्र पक्षे घटे गन्धसत्त्वात् कथं पृथिवीत्वहेतुर्बाधित इत्यतः पक्षशब्दार्थमाह - पक्ष इति । पक्षतावच्छेदक-काल-देशयोरप्युद्देश्यतावच्छेदकत्वात् तदवच्छेदेन विधेयांशभानस्य व्युत्पत्तिसिद्धत्वाद् घटे गन्धसत्त्वेSप्युत्पत्तिकालावच्छिन्न-घटे गन्धभावान्नात्र बाधानुपपत्तिरिति भावः । देशस्य पक्षतावच्छेदकत्वमुदाहरणद्वारा प्रपञ्चयति -एवमिति । तत्र वृक्षे संयोगसत्त्वेSपि पक्षतावच्छेदक-मूलावच्छेदेन संयोगाभावादेतद्वृक्षत्वहेतुर्बाधित इति भावः ।।७६-७७-७८।। 
			इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि- 
				श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसंग्रहे 
					अनुमानपरिच्छेदः ।।२।।
			
			
				भाषापरिच्छेदः 
				उपमानखण्डम् 
		ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।
		सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ।।७९।।
		वाक्यार्थस्यातिदेषस्य स्मृतिर्व्यापार उच्यते । 
		गवयादि-पदानान्तु शक्तिधीरुपमाफलम् ।।८०।।
				सिद्धान्त-मुक्तावली
	उपमितं व्युत्पादयति -ग्रामीणस्येति । यत्राण्यकेन केनचिद् ग्रामीणायोक्तं -गोसदृशो गवयपदवाच्यः इति । पश्चाद् ग्रामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र गोसदृश्यदर्शनं यद् जातं , तदुपमितिकरणम् । तदनन्तरं गोसदृसो गवयपदवाच्य इत्यतिदेषवाक्यार्थस्मरणं यद् जायते , तदेव व्यापारः । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यद् जायते , तदुपमितिः । न त्वयं गवयपदवाच्य इत्युपमितिः , गवयान्तरे शक्तिग्रहाभावा-प्रसङ्गात् ।।७९-८०।।
		इति श्रीविश्वनाथ-व्यायपञ्चानन-भट्टाचार्य-विरचितायां  सिद्धान्तमुक्तावल्यामुपमानखण्डम् ।।३।।
	बहुवादिसम्मतत्वेनादावनुमानं निरूप्योपमानं निरूपयितुं तत्साधनजातं प्रदर्शयति -ग्रामीणस्येति । यत्र -यस्मै , ग्रामीणायेत्यनेनान्वयः । पश्चात् -आरण्योक्तवाक्यश्रवणजन्य-वाक्यार्थानुभवोत्तरम् । ग्रामीणेन -तेन ग्रामीणेन । तत्र दर्शनविषयव्याक्तौ गवये । सादृश्यदर्शनम् -सादृश्यप्रत्यक्षम् । प्रत्यक्षान्यज्ञाननस्योपमितिकरणत्वे उपमानस्य प्रत्यक्षोपजीवकत्वं न स्यात् । भवति च सादृश्यप्रत्यक्षानन्तरमुपमितिः । अतः सादृश्यप्रत्यक्षस्यैवोपमितिकरणत्वं बोध्यम् । इदमुपलक्षणम् । सादृश्यविशिष्टपिण्डदर्शनमिव वैधर्म्यविशिष्टपिण्डदर्शनमसाधारणधर्मविशिष्ट-पिण्डदर्शनमपि क्वचिदुपमितौ करणं मन्तव्यम् । प्रपञ्चस्त्वाकरे द्रष्टव्यः । तदुपमितिकरणम्- तदेवोपमितिकरणमुपमानं प्रमाणम् । एतेन -प्रसिद्धेन गवा साधर्म्यादप्रसिद्धं गवयं येन वाक्येन साधयति , तद् वाक्यमुपमानमित्यक्षपादीयं मतम् , उपमितेः प्राक् तथाविधवाक्याभावात् तद्वाक्यं नोपमानम् , अपि त्वतिदेशवाक्यार्थज्ञानमिति जरन्नैयायिकमतम् , आगमाहितसंस्कारस्मृत्यपेक्षं सादृश्यज्ञानमुपमानमित्युद्द्योतकरमतञ्चोपेक्षितमिति मन्तव्यम् । करणस्य व्यापारघटितत्वात् तद्व्यापारमाह - तदनन्तरमिति । स्मरणं यज् जायत इति । अतिदेशवाक्यार्थस्मरणस्याSतिदेशवाक्यार्थानुभवजन्यत्वेSपि सादृश्यविशिष्टपिण्डदर्शनमप्युद्बोधकविधया जनकम् । तेनातिदेशवाक्यार्थस्मरणस्य न व्यापारत्वानुपपत्तिरिति भावः । तदुपमितिरिति । गवयो गवयपदवाच्य इत्याकारक-शक्तिज्ञानमेवोपमितिरित्यर्थः । एतेनोपमितिर्न प्रमित्यन्तरं किन्तु शाब्दबोधात्मिकैवेति सांख्यमतमपास्तम् , गवयपत्वावच्छिन्न-विशेष्यक-गवयत्वप्रकारक-ज्ञानस्य गवयपदजन्य-गवयत्वविशिष्टोपस्थितिं विना शाब्दबोधरूपत्वासम्भवात् । न चात्रास्ति गवयत्वविशिष्टोपस्थापकं पदम् , प्रकृतवाक्ये सदृशपदस्यैव सत्त्वात् । यत् तु पदवाच्यत्वव्याप्य-सादृश्यादिपपरामर्शात् पदवाच्यत्वानुमितिरेवोपमितिर्न प्रमित्यन्तरमिति वैशेषिकमतम् , तदप्ययुक्तम् । व्याप्तिज्ञानादिमन्तरेणापि पदतः पदवाच्यत्वप्रप्रमितेरानुभविकत्वात् , उपमिनोमीत्यनुव्यवसायाच्चेति संक्षेपः ।।७९-८०।। 
		इति श्रीमन्महामहोपाद्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
		           श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसङ्ग्रहे 
			    उपमान-परिच्छेदः ।।३।।


				भाषापरिच्छेदः 	
				शब्दखण्डम्
			पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः । 
			शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ।।८१।।
				सिद्धान्तमुक्तावली 
	शाब्दबोधप्रकारं दर्शयति- पदज्ञानन्त्विति । न तु ज्ञायमानं पदं करणम् , पदाभावेSपि मौनिश्लोकादौ शाब्दबोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्दबोधापत्तेः । तत्रापि वृत्त्या पदजन्यत्वं बोध्यत्वं । अन्यथा घटादि-पदात् समवाय सम्बन्धेनाकाशस्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः । वृत्तिश्च शक्तिलक्शणान्यतरसम्बन्धः । अत्रैव शक्तिज्ञानस्योपयोगः , पूर्वं शक्तिग्रहाभावे पदज्ञानेSपि तत्सम्बन्धेन तत्स्मरणानुत्पत्तेः । पदज्ञानस्य ह्येकसम्बन्धिज्ञानविधया पदार्थोपस्थापकत्वम् । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सा चास्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा । आदुनिके नाम्नि शक्तिरस्त्येव ,"एकादशेSहनि पिता नाम कुर्यादि"तीश्वरेच्छायाः सत्त्वात् । आधुनिकसंकेतिते तु न शक्तिरिति सम्प्रदायः । नव्यास्त्वेश्वेरेच्छा न शक्तिः , किन्त्विच्छैव । तेनाधुनिक-संकेतितेSपि शक्तिरस्त्येवेत्याहुः । शक्तिग्रहस्तु व्याकरणादितः । तथा हि - 
			"शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । 
			 वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।"  
धातु-प्रकृति-प्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवति । क्वचित् तु सति बाधके त्यज्यते । यथा -वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याSभेदान्वयः । तच्च गौरवात् त्यज्यते । किन्तु कृतौ शक्तिर्लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते । न च कर्त्तुरनभिधानाच्चैत्रादिपदोत्तरं तृतीया स्यादिति वाच्यम् , कर्त्तृसंख्यानभिधानस्य तत्र तन्त्रत्वात् । संख्याभिधानयोग्यश्च कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्यः । कर्मत्वादीत्यस्येतरविशेषणत्वेन तात्पर्याविषयत्वमर्थः । तेन चैत्र इव मैत्रो गच्छतीत्यादौ न चैतेरे संख्यान्वयः । यत्र कर्मादौ न विशेषणत्वे तात्पर्यम् , तद्वारणाय प्रथमान्तेति । यद्वा धात्वर्य़ातिरिक्ताविशेषणत्वं प्रथमदलार्थः । तेन चैत्र इव मैत्रो गच्छतीत्यादौ चैत्रादेर्वारणम् । स्तोकं पचतीत्यादौ स्तोकादेर्वारणाय द्वितीयदलम् । तस्य द्वितीयान्त-पदोपस्थाप्यत्वाद् वारणमिति । एवं व्यापारेSपि न श्कतिर्गोरवात् । रथो गच्छतीत्यादौ तु व्यापारे आश्रयत्वे वा लक्षणा । जानातीत्यादौ त्वाश्रयत्वे , नश्यतीत्यादौ तु प्रतियोगित्वे निरूढलक्षणा । उपमानाद् यथा शक्तिग्रहस्तथोक्तम् । कोशादपि शक्तिग्रहः । सति बाधके क्वचित् त्यज्यते । यथा नीलादिपदानां नीलरूपादौ नीलादि-विशिष्टे च शक्तिः कोशेन व्युत्पादिता । तथापि लाघवाद् नीलादावेव शक्तिः , नीलादि-विशिष्टे तु लक्षणेति । एवमाप्तवाक्यादपि । यथा कोकिलः पिकपद-वाच्य इत्यादि-शब्दात् पिकादि-शब्दानां कोकिले शक्तिग्रहः । एवं व्यवहारादपि । यथा प्रयोजक-वृद्धेन घटमानयेत्युक्तम् । तच्च श्रुत्वा प्रयोज्यवृद्धेन घट आनीतः । तदवधार्य पार्श्वस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति । ततश्च घटं नय गामानयेत्यादि-वाक्यादावापोद्वापाभ्यां घटादिपदानां कार्यान्वित-घटादौ शक्तिं गृह्णाति । इत्थञ्च भूतले नीलो घट इत्यादिशब्दान्न शाब्दबोधः । घटादिपदानां कार्यान्वित-घटादिबोधे सामर्थ्यावधारणात् , कार्यताबोधं प्रति च लिङादीनां सामर्थ्यात् , तदभावान्न शाब्दबोध इत्यपि केचित् । तन्न । प्रथमतः कार्यान्वित-घटादौ शक्त्यवधारणेSपि लाघवेन तस्य परित्यागौचित्यात् । अत एव "चैत्र पुत्रस्ते जातः ,कन्या ते गर्भिँणी"त्यादौ मुखप्रसाद-मुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषाच्छाब्दबोधं निर्णीय तद्धेतुतया तं शब्दमवधारयति । तथा च व्यभिचारान्न कार्यान्विते शक्तिः । न च तत्र "तं पश्ये"त्यादि-शब्दान्तरमध्याहार्यम् ; मानाभावात् , "चैत्र ! पुत्रस्ते जातो मृतश्चे "त्यादौ तदभावाच्च । इत्थञ्च लाघवादन्वित-घटेSपि शक्तिं त्यक्त्वा घटपदस्य घटमात्रे शक्तिमवधारयति । एवं वाक्यशेषादपि शक्तिग्रहः । यथा यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशूकविशेषे आर्याणां प्रयोगः , कङ्गौ तु म्लेच्छानाम् । तत्र हि "यत्रान्या ओषधयो म्लायन्तेSथैते मोदमानास्तिष्ठन्ति ।" तथा - 
		"वसन्ते  सर्वशस्यानां जायते पत्रशातनम् । 
		 मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ।।"
इति वाक्यशेषाद् दीर्घशूके शक्तिर्निणीयते । कङ्गौ तु शक्तिभ्रमात् प्रयोगः , नानाशक्ति-कल्पने गौरवात् । हर्यादिपदे विनिगमकाभावान्नानाशक्तिकल्पनम् ।एवं विवरणादपि शक्तिग्रहः । विवरणन्तु तत्समानार्थक-पदान्तरेण तदर्थकथनम् । यथा घटोSस्तीत्यस्य कलशोSस्तीत्यनेन विवरणाद् घटपदस्य कलशे शक्तिग्रहः । एवं पचतीत्यस्य पाकं करोतीत्यनेन विवरणादाख्यातस्य यत्रार्थकत्वं कल्प्यते । एवं प्रसिद्धपदस्य सान्निध्यादपि शक्तिगर्हः । यथा - इह सहकार-तरौ मधुरं पिको रौतीत्यादौ पिकशब्दस्य कोकिले शक्तिग्रह इति । 
	तत्र जातावेव शक्तिग्रहः , न तु व्यक्तौ , व्यभिचाराद् , आनन्त्याच्च । व्यक्तिं विना जातिभानस्याSसम्भवाद् व्यक्तेरपि भानमिति केचित् । तन्न । शक्तिं विना ल्यक्तिभानानुपपत्तेः । न च व्यक्तिशक्तावनन्त्यम् , सकलव्यक्तावेकस्य एव शक्तेः स्वीकारात् । न चाननुगमः , गोत्वादेरेवानुगमकत्वात् । किञ्च गौः श्कयेति शक्तिग्रहो यदि ,तदा व्यक्तौ शक्तिः । यदि तु गोत्वं श्कयमिति शक्तिग्रहस्तदा गोत्वप्रकारक-पदार्थस्मरणं शाब्दबोधश्च न स्यात् , समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं शाब्दबोधं प्रति च हेतुत्वात् । किञ्च गोत्वे यदि शक्तिस्तदा गोत्वत्वं शक्यतावच्छेदकं वाच्यम् । गोत्वत्वन्चजु गवेतरासमवेतत्वे सति सकलगो-समवेतत्वम् । तथा च गोव्यक्तीनां शक्यतावच्छेदकेSनुप्रवेशात् तवैव गौरवम् । तस्मात् तत्तज्जात्याकृतिविशिष्ट-तत्तद्व्यक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिर्जात्याकृतिविशिष्ट-व्यक्तावेव विश्राम्यतीति । 
	शक्तं पदम् । तच्चतुर्विधम् । क्वचिद् योगिकं क्वचिद् रूढं क्वचिद् योगरूढं क्वचिद् यौगिकरूढम् । तथा हि -यत्रावयवार्थ एव बुध्यते , तद् यौगिकम् । यथा पाचकादि-पदम् । यत्राSवयवशक्ति-निरपेक्षया समुदायशक्त्या गृह्यते , तद् रूढम् । यथा गोमण्डलादि-पदम् । यत्र त्ववयवशक्ति-विषये समुदायशक्तिरप्यस्ति , तद् योगरूढम् । यथा पङ्कजादि-पदम् । तथा हि - पङ्कजपदमवयवशक्त्या पङ्कजनिकर्त्तृरूपमर्थं बोधयति । समुदायशक्त्या च पद्मत्वेन रूपेण पद्मं बोधयति । न च केवलावयवशक्त्या कुमुदेSपिस्यादिति वाच्यम् । रूढिज्ञानस्य केवलयौगिकार्थ-बुद्धौ प्रतिबन्धकत्वादिति प्राञ्चः । वस्तुतस्तु समुदायशक्त्युपस्थितपद्मेSवयवार्थ-पङ्कजनिकर्त्तुरन्वयो भवति , सान्निध्यात् । यत्र तु रूढस्य बाधः प्रतिसन्धीयते । तत्र लक्षणया कुमुदादेर्बोधः । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानं , पद्मत्वस्य च बाधस्तत्र चाSवयवशक्ति-मात्रेण निर्वाह इत्याहुः । यत्र तु स्थलपद्मादाववयवार्थबास्तत्र समुदायशक्त्या पद्मत्वेन रूपेण बोधः । यदि तु स्थलपद्मं विजातीयमेव , तदा लक्शणयैवेति । यत्र तु यौगिकार्थ-रूढ्यर्थयोः स्वातन्त्र्येण बोधस्तद् यौगिकरूढम् । यथोद्भिदादि-पदम् । तत्र ह्युद्भेदनकर्त्ता तरु-गुल्मादिर्बुध्यते यागविशेषोSपीति ।।८१।।
	वाक्यज्ञानमपि शब्दप्रमाणमिति तात्पर्यटीकाभिप्रायमनुस्मरन्नुपजीव्योपजीवकभावशङ्गत्या शब्दप्रमाणं निरूपयति -पदज्ञानमिति । आप्तोपदेशः शब्द इति गौतमसूत्रानुरोधाच्छब्दस्य प्रमाणत्वे दोषः स्यादतः शाब्दबोधे पदज्ञानं करणमित्यभिहितम् । शाब्दबोधप्रकारम्- शाब्दबोधजनक-कारणकलापम् । शाब्दबोधस्त्वेकपदार्थेSपरपदार्थसंसर्गविषयकं ज्ञानम् । यथा घटोSस्तीत्यत्र घटपदोपस्थिते घटेSस्तीति वाक्योपस्थितस्यास्तित्वाश्रयत्वस्य संसर्गबोधोSस्तित्वाश्रयत्ववान् घट इति । ज्ञानयमानपदस्य प्रमात्वं निरीकरोति - न त्विति । पदाभावे- ज्ञायमानपदाभावे , पदोच्चारणाभावे इति यावत् । मौनिश्लोकादौ -मौनिपुरुषकर्त्तृक-वाक्यबोधक-लिप्यादौ , आदिना द्वित्वादिबोधक-हस्तचेष्टादेः परिग्रहः । तथा च मौनि-श्लोकस्थले द्वित्वादिबोधक-हस्तचेष्टास्थले च पदोच्चाराणाभावेन ज्ञायमानपदाभावाच्छाब्दबोधो न स्यात् । पदज्ञानस्य करणत्वे तु लिप्या हस्तचेष्टया वा संकेतित-पदज्ञानाद् भवति शाब्दबोध इति भावः । पदजन्येति । पदज्ञानजन्येत्यर्थः । व्यापार इति । पदार्थस्मरणं हि पदज्ञानजन्य-शाब्दबोध-जनकञ्चेति युक्तं तस्य व्यापारत्वमिति भावः । अन्यथा - पदज्ञानजन्यत्वानिवेशे, पदार्य़स्मरणमात्रस्य व्यापारत्वे । प्रत्यक्षादिनेति । आदिनानुमानादि-पदार्थोपस्थापक-कारणकलापो ग्राह्यः । पदार्थोपस्थितौ -पदार्थज्ञाने । पदजन्यपदार्थोपस्थितिः स्मृतिरितिनैयायिकाः । पदार्थे प्रत्येमि न त्वनुभवामि स्मरामि वेत्यनुभवात् स्मृत्यनुभवातिरिक्तं ज्ञानमिति भाट्टाः । शाब्दबोधापत्तेरिति । घटोSस्तीति शब्दश्रवणानन्तरं प्रत्यक्षेण पटोपस्थितावस्तितावान् घटः पजश्चेत्याकारक-शाब्दबोधापत्तेः , शाब्दबोध-कारणस्य पदज्ञानस्य व्यापारस्य च पदार्थोपस्थितिरूपस्य सत्त्वादिति भावः । तत्रापि -पदजन्य-पदार्थोपस्थितावपि । वृत्त्या -वृत्तिज्ञानेन । वृत्तित्वं  तु पदार्थप्रतियोगिक-पदानुयोगिक-शाब्दबोधानुकूल-सम्बन्धत्वम् । अन्यथा - वृत्त्येत्यस्यानुपादाने । घटादिपदात् -घटादिपद-ज्ञानात् । समवाय सम्बन्धेन-समवायसम्बन्ध-ज्ञानेन । आकाशस्मरण इति । घटादिपदं समवायसम्बन्धेनाकाशे वर्त्तते इति घटपदाकाशयोः समवायसम्बन्ध-सम्बन्धित्वादेकसम्बन्धिज्ञानस्याSपरसम्बन्धिस्मारकतया घटादि-पदज्ञानमाकाशस्यापि स्मारकम् । तथा च पदजन्यत्वमात्रनिवेशे घटोSस्तीति शब्दश्रवणानन्तरमेकसम्बन्धज्ञानविधया घटपदज्ञानादाकाशोपस्थितावस्तितावान् घट आकाशश्चेति शाब्दबोधः स्यात् । वृत्त्या पदजन्यत्व-निवेशे तु न तथा , घटपदज्ञानस्य वृत्तिसम्बन्ध-सम्बन्धि-ज्ञानविधयाकाशानुपस्थापकत्वात् । तथा च वृत्तिसम्बन्धसम्बन्धिज्ञानविधया घटपदज्ञानादाकाशानुपस्थितेर्नाकाशो शाब्दबोध-विषय इति भावः । अन्यतरसम्बन्धः- अन्यतरात्मकः सम्बन्धः । तथा चोक्तं शक्तिवादे गदाधरभट्टाचार्यैः -"संकेतो लक्षणा चार्थे पदवृत्ति"रिति । तेन तीरस्मृतेः शक्त्या गङ्गापदज्ञानजन्यत्वाभावेSपि लक्षणया गङ्गापदज्ञानजन्यत्वान्न गङ्गापदात् तीरबोधानुपपत्तिरिति भावः । अत्रैव -पदजन्य-पदार्थोपस्थितावेव । एवकारेण शाब्दबोध-व्यच्छेदः । शक्तिज्ञानस्य-वृत्तिज्ञानस्य । उपयोगः-करणत्वम् । तथा च वृत्तिज्ञानं शाब्दबोधजनक-पदार्थोपस्थिति-जनकतया कारणत्वेनान्यथासिद्धमिति न शाब्दबोधजनकमिति भावः । पूर्वं -पदज्ञानोत्पत्तिक्षणे । शक्तिग्रहाभावे - वृत्तिज्ञानाभावे । पदज्ञानेSपीति । एतेन वृत्तिज्ञानातिरिक्तपदज्ञानरूप-स्मृतिसामग्रीसत्त्वं दर्शितम् । तत्सम्बन्धेन - वृत्तिसम्बन्धेन , पदसम्बन्धितावच्छेदक-घटत्वादिप्रकारेणेति यावत् । तत्स्मरणानुत्पत्तेः- पदारथस्मरणाजननात् । वृत्तिज्ञानाभावे पदज्ञानादिरूप-स्मृतिसामग्रीसत्त्वेSपि पदार्थस्मरणानुत्पत्त्या वृत्तिज्ञानस्य पदज्ञानस्येव पदार्थस्मृतिहेतुत्वमावश्यकमिति सूचितम् । ननु वृत्तिरूपपदपदार्थसम्बन्ध-ज्ञानस्य कथं पदार्थस्मृति-हेतुत्वमिति चेत् ? इत्थम् - पदपदार्थयोर्वृत्तिरूप-सम्बन्धज्ञाने सत्येव पदज्ञानमेवसम्बन्धिज्ञानं सत् पदार्थस्मारकम् , एकसम्बन्धिज्ञानमपर-सम्बन्धि-स्मारकमिति नियमात् , हस्ति-हस्तिपकयोः सम्बन्धज्ञाने हस्तिपकदर्शनेSपि हस्तिनोSस्मरणादिति सम्बन्धज्ञानस्य सम्बन्धिज्ञानहेतुत्वं मन्तव्यम् । नन्वेवं वृत्तिज्ञानं पदार्थोपस्थापकं भवतु , पदज्ञानन्त्वन्यथासिद्धं स्यात आह - पदज्ञानस्य हीति । पदज्ञानस्यापीत्यर्थः । तथा च पद-पदार्थयोः सम्बन्धज्ञानसत्त्वेSपि पदज्ञानोत्तरमेवार्थस्मरणस्यानुभविकतया वृत्तिरूपसम्बन्धज्ञानस्येव पदज्ञानस्यापि सम्बन्धिज्ञानविधयाSर्थस्मृतिहेतुतेति भावः । वृत्तेः शक्तिलक्षणान्यतरसम्बन्धात्मकत्वाद् मूले शक्तेरनिरूपिणात् प्रथमं तावच्छक्तिं निरूपयति - शक्तिश्चेति । शक्तिरपीत्यर्थः । तथा च शक्तिर्लक्षणा च पदपदार्थयोः सम्बन्ध इत्यर्थः । तत्र शक्तेरतिरिक्तपदार्थत्वमभ्युपगच्छतां मीमांसकादीनां मतं निरसितुं तत्स्वरूपं दर्शयति - साचेति । शक्तिश्चेत्यर्थः । सा चेश्वरेच्छारूपैव , नातिरिक्ता , गौरवादिति भावः । अस्मात् पदादिति । एतत्पदज्ञानादित्यर्थः । पदोत्तरपञ्चम्या जन्यत्वमर्थः । तस्य धात्वर्थे बोधेSन्वयःतव्यप्रत्ययस्य विषयताश्रयोSर्थः । तथा चैतत्पदज्ञानजन्य-बोधविषयताश्रयाभिन्नोSयमर्थः । एवं चैतदर्थविशेष्यकैतच्छब्दजन्यबोधविषयत्वप्रकारककेच्छारूपैव शक्तिः । उपलक्षणं चैतत् । इदं  पदमिमर्थं बोधयत्वितीदम्पदपदविशेष्यकेदम्पदार्थविषयक-बोधजनकत्वप्रकारकेच्छापि शक्तिर्बोद्धव्या । क्वचिद् बोधादिविशेष्यकेच्छापि शक्तिर्भवति । यथा तदादिपदादौ । नन्वीदृशेच्छैव शक्तिश्चेत् सा समवायेनेश्वरात्मन्येव वर्त्तते , न पदे । तथा च पदस्य शक्त्यभावात् पदादर्थबोधो न स्यात् , शक्तस्यैव पदस्यार्थबोधकत्वादिति चेत् । न ।  एतदर्थविषयक-बोधजनकतात्वावच्छिन्न-प्रकारतानिरूपित-विशेष्यतासम्बन्धेन तादृशेच्छायाः पदे सत्त्वात् पदस्य शक्तत्वसम्भवात् । ननु तथाप्यर्थस्य शक्यत्वं नोपपन्नं , तदिच्छायास्तत्राभावादिति चेत् । न । तत्पदज्ञानजन्य-बोधविषयतात्वावच्छिन्नप्रकारतानिरूपित-विशेष्यतासम्बन्धेन तादृशेच्छाया अर्थे सत्त्वात् । तथा च तत्पदज्ञानजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपितविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वं तत्पदशक्यत्वमिति भावः । तेनेश्वरेच्छाया एरत्वेSपि सर्वविषयकत्वेSपि विषयतासम्बन्धेन सर्वत्र सत्त्वेSपि पटादेर्न घटपद-शक्यत्वम् , घटपदजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपित-विशेष्यताया घटमात्रवृत्तित्वेन पटदावसत्त्वात् न चैवं गङ्गापदजन्यबोधविषयत्वप्रकारकेच्छायास्तादृशसम्बन्धेन तीरेSपि सत्त्वात् शक्त्यैव तीरबोधोपपत्तेर्लक्षणोच्छेदापत्तिरिति वाच्यम् । तीरनिष्ठविशेष्यताया बोधविषयतात्वावच्छिन्नप्रकारतानिरूपितत्वेSपि गङ्गापदजन्य-बोधविषयत्व-प्रकारकेच्छायास्तीरादावसत्त्वेन तीरादेर्गङ्गापदश्क्यत्वाभावाद् गङ्गापदच्छक्त्या तीरबोधानुत्पत्तेर्लक्षणावश्यकत्वात् । नन्वीश्वरेच्छायाः शक्तित्वे पुत्रादौ पित्रादिसंकेतितदेवदत्तादिनाम्नि शक्तिर्न स्यात् , भगवदिच्छायास्तत्राभावदित्यत आह - आधुनिके नाम्नीति । पित्रादिसंकेतिते देवदत्तादि-नाम्नीत्यर्थः । ईश्वरेच्छाया सत्त्वादिति । एकादशदिनाधिकरणक-पुत्रत्व-समानाधिकरण-तत्तद्बालपिण्डत्वविशिष्ट-विषयक-बोधजनकत्ववत्-पित्रभिलषित-नामत्व-समानाधिकरणचैत्रत्वादि-धर्मविशिष्ट-चैत्रादिनाम-विषयक-कृतिमान् पिता भवत्वित्याकारकेश्वरेच्छाया आधुनिके चैत्रादिनाम्न्यपि सत्त्वप्रतिपादनादित्यर्थः । एवञ्च भगवतो वुबोधयिषया पुत्रत्व-समानाधिकरण-धर्मविशिष्टांशेSनगाहनात् तेषां नाम्नां वाचकत्वमक्षतमिति मन्तव्यम् । विधिवाक्ये द्वादशेSहनीति प्राचीनपाठः । नन्वेवमप्याधुनिकमात्रसंकेतिते नदीवृद्ध्यादिपदे शक्तिर्न स्यात् , निरुक्थसम्बन्धेन सामान्यरूपेणापि भगवदिच्छायास्तत्राभावादित्याशङ्क्य परिहरति -- आधुनिकेति । आधुनिकमात्रसंकेतिते इत्यर्थः । न शक्तिरिति । भगवदिच्छायास्तत्राभावादित्यर्थः । तथा चोक्तं शक्तिवादे -"आधुनिकसंकेतः परिभाषा" इति । कथं तर्हि नदीवृद्ध्यादिपदाच्छाब्दबोध इति चेत् शक्तिभ्रमादेवेत्यवेहि । नन्वीश्वरेच्छायाः शक्तिरूपत्वे ईश्वरानङ्गीकर्त्तृमते शक्तिग्रहासम्भवेन तत्तच्छाब्दबोधो न स्यात् । संकेतयितृणाधुनिकानामाधुनिके नाम्नि शक्तेर्भ्रमत्वमपि कल्पनीयमित्यस्वरसाद् नव्यानां समाधानमाह - नव्यास्त्विति । ननु शक्तिग्रहे सति पदार्थोपस्थितिः स्यात् । स च न सम्भवति , प्रमाणाभावादित्याशङ्कां  चिन्तामणेः शक्तिवादमनुस्मरन् परिहरति --- शक्तिग्रह इति । धात्वित्यादि । धातवो भू-पच्-प्रभृतयः । प्रकृतिर्निपातरूपा , प्रातिपदिकरूपा च । प्रत्ययाः स्वादि-तिबादि-विभक्तयस्तद्धिताख्यातकृतश्च । आदिना समासादि-परिग्रहः। समासादावपि वैयाकरणैः शक्त्यङ्गीकारादित्यर्थः । शक्तिग्रहः -अर्थविशेषे शक्तिनिश्चयः । व्याकरणादिति । भूसत्तायां वर्त्तमाने लङित्यादिव्याकरणात् सत्ताद्यर्थे भ्लादिधातोर्वर्त्तमानाद्यर्थे तिबादिप्रत्ययस्य समुच्चयाद्यर्थे चादि-निपातस्यैकत्वाद्यर्थे स्वादिप्रत्ययस्य शक्तिग्रहः । भवति- जायते । नन्वेवं सति सिद्धन्तविरोधो न स्यादस्ति च स्वसिद्धान्तविरोध अत आह -क्वचिदिति । बाधके-स्वसिद्धन्तविरोधे । त्यज्यते -वैयाकरणैस्तत्पदशक्यत्वेन व्यवह्रियमाणोSप्यर्थोSस्माभिस्तत्पदशक्यत्वेन न व्यवह्रियते । तत्र दृष्टान्तमाह- यथेति । अभेदान्वय इथि । अयमत्रान्वयप्रकारः -चैत्रपदात् चैत्रस्यौपस्थितिः पच्धातोः पाकस्याख्याताच्च कर्त्तुः । ततो धात्वर्थस्य पाकस्य चैत्रस्य च प्रातिपदिकार्थस्याख्यातार्थकर्त्तर्यन्वये चैत्राभिन्नः पाककर्त्ता इत्यन्वयो लभ्यते । तच्च -कर्त्तुः शक्यत्वञ्च । गौरवादिति । कृतिमतः कर्त्तुराख्यातशक्यत्वे कृतिः शक्यतावच्छेदिका स्यात् । सा च प्रतिपुरुषं प्रतिविषयञ्च भिन्नेत्यनन्तकृतीनां शक्यतावच्छेदकतयाख्यातोपस्थाप्यत्वं कल्पनीयम् । तच्च गौरवमिति भावः । लाघवादिति । कृतेराख्यातश्यत्वे किञ्चिदविशेषितस्यैकस्यैव कृतित्वस्य शक्यतावच्छेदकतयाख्यातोपस्थाप्यत्वाल्लाघवमिति भावः । कृतिरिति । शाब्दबोध इत्यादिः । भासते - ज्ञानविषयो भवति । तथा च पच् धातूपस्थाप्यस्य पाकस्याख्यातोपस्थाप्यकृतावनुकूलत्वसम्बन्देनान्वयः । तस्याश्च कृतेश्चैत्रपदोस्थाप्ये चैत्रे आश्रयत्वेनान्वयस्तेन चैत्रः पचतीत्यत्र पाकानुकूलकृतिमांश्चैत्र इति बोधो भवति । तस्मिंश्च बोधे चैत्रो विशेष्यतया तत्र च कृतिर्विशेषणतया कृतौ च पाकः प्रकारतयाज्ञानविषयो भवति तथा चैतन्मते आख्यातार्थविशेष्यक-बोधानभ्युपगमात् प्रथमान्तपदोपस्थाप्यस्यैव मुख्यविशेष्यतया शाब्दबोधविषयत्वात् कृतिप्रकारक-चैत्रविशेष्यकबोधो नानुपपन्न इति भावः । कर्त्तुरनभिधानात्-कर्त्तुराख्यातवाच्यत्वाभावात् । तृतीया स्यादिति । कर्त्तृकरणयोतृतीयेत्यनुशासनेनाSनभिहिते कर्त्तरि तृतीयाविधानात्  चैत्रः पचतीत्यत्र चैत्रेण पचतीति प्रयोगः स्यादिति भावः । कर्त्तृसंख्यानभिधानस्य -कर्त्तर्याख्यातार्थसंख्या-प्रकारकबोधाभावस्य , कर्त्तर्याख्यातारथसंख्यायाः प्रकारतयानन्वयस्येति यावत् । तत्र-तृतीयायाम् । तन्त्रत्वात् -प्रयोजकत्वात् । तथा चात्राख्यातेन कर्त्तृगतैकत्वसंख्याभिधानात् चैत्रः पचतीति प्रयोगो नानुपपन्न इति भावः । नन्वाख्यातार्थसंख्या प्रकृते कर्त्तर्येवान्वेति नान्यत्रेत्यत्र किं प्रमाणम् ?को वाख्यातार्थसंख्याप्रकारक-बोधविशेष्यताधिकरणञ्चेत्यर्थः । कर्मत्वाद्यनवरुद्धः -कर्मत्वादौ विशेषणत्वेनाविवक्षितः , अनन्वित इति यावत् । आदिना करणत्वादि-परिग्रहः । प्रथमान्तपदोपस्थाप्यः-प्रथमाविभक्त्यन्त-पदज्ञान-जन्योपस्थिति-विषयः । चैत्रस्तण्डुलः पचति , चैत्रः काष्टः पचतीत्यादौ यदा तण्डुलादिपदोत्तर प्रथमायाः कर्मत्वकरणत्वादिलक्षणायां तात्पर्यं , तदा काष्ठतण्डुलयोः प्रथमान्त-पदोपस्थाप्यत्वादाख्यातार्थसंख्यान्वयः । तद्वारणायाह-कर्मत्वाद्यनवरुद्ध इति । काष्ठ-तण्डुलयोः प्रथमान्तपदोपस्थाप्यत्वेSपि कर्मत्व-करणत्वावरुद्धत्वाद् वारणमिति भावः । द्वितीयादि-कारकविभक्त्यर्थे कर्मत्वादावविशेषणो हि यदि कर्मत्वाद्यनवरुद्धः स्यात् , तदा चैत्र इवेत्यादौ मैत्र इव चैत्रेSपि संख्यान्वयः स्यात् , चैत्रस्य इवार्थसादृश्यविशेषणत्वेSपि द्वितीयादि-कारकविभक्त्यर्थे कर्मत्वादावविशेशणत्वात् , प्रथमान्तपदोपस्थाप्यत्वाच्च , अतः कर्मत्वादीत्यस्य अर्थमाह -कर्मत्वादीत्यस्येति । कर्मत्वाद्यनवरुद्ध इत्यस्येत्यर्थः तथा च कर्मत्वपदमितरपरम् । अनवरुद्धपदमविशेषणपरम् । तेनेतराविशेषणत्वं कर्मत्वाद्यनवरुद्धत्वमिति पर्यवसितोSर्थः । एतादृशार्थविवक्षायाः फलं दर्शयति -तेनेति । कर्मत्वाद्यनवरुद्ध  इति वाक्यस्य निरुक्तार्थपरत्व-स्वीकारेणेत्यर्थः । न चैत्रे संख्यान्वय इति । चैत्र इव मैतेरो गच्छतीत्यत्र चैत्रपदोपस्थितस्य चैत्रस्य इव पदोपस्थिते सादृश्ये प्रतियोगित्वसम्बन्धेन तस्य च सादृश्यस्य मैत्रपदोपस्थिते मैत्रेSनुयोगित्वसम्बन्धेन गम्धातूपस्थितस्य गमनस्याख्यातोपस्थितकृतावनुकूलत्वसम्बन्धेन तस्याश्च कृतेर्मैत्रपदोपस्थिते मैत्रे आश्रयत्वसम्बन्धेनान्वयात् चैत्रसदृशो मैत्रो गमनानुकूलकृतिमानिति बोधः । तस्मिंश्च बोधे चैत्रस्य इवार्थसादृश्यविशेषणत्वेन तात्पर्यविषयत्वान्न तत्र संख्यान्वयः । द्वितीयदलस्य प्रयोजनमाह-यत्रेति । कर्मादौ कर्मत्वांशे । आदिना कर्त्तृत्वपरिग्रहः । विशेषणत्वे -विशेषणत्वमात्रे । तथा च तण्डुलं पचतीत्यादौ यदि तण्डुलकर्मक-पाकानुकूल-व्यापारवांस्तण्डुल इति शाब्दबोधे तात्पर्यम् , तदा च तण्डुलस्याम्पदोपस्थिते कर्मत्वे विशेषणत्वमात्रेणान्वये तात्पर्यविषयत्वाभावात् तण्डुलेSपि संख्यान्वयापत्तिवारणाय-द्वितीयदलमिति भावः । यद्वा कर्मादौ -कर्माख्यातपदवाच्य-कर्मत्वादौ । आदिपदात् तादृशकर्त्राख्यातापदवाच्य-कर्त्तृत्व-परिग्रहः । तथा च चैत्रेण पच्यते इत्यत्र चैत्रकर्त्तृकपाक-कर्मत्वमित्याकारक-कर्मत्व-मुख्यविशेष्यक-बोधस्यानुभवसिद्धत्वात् तत्र कर्मत्वांशे इतराविशेशणत्वेन तात्पर्यविषयत्वसत्त्वात् संख्यान्वयापत्तिस्तद्वारणायद्वितीयदलमावश्यकम् । वस्तुतस्तु चैत्र एव पचति , चैत्रश्चैत्रं पश्यतीत्यादौ चैत्रे संख्यान्वयोपपत्तये कर्मत्वाद्यनवरुद्धपदेन विशेषणत्वमात्रप्रयोजक-प्रथमान्तपदानुपस्थाप्यत्वस्य विवक्षणीयतया तण्डुलं पचतीत्यादौ तण्डुलादीनां विशेषणत्वमात्रप्रयोजक-प्रथमान्तपदानुपस्थाप्यत्वात् तत्र संख्यान्वयापत्तिवारणाय द्वितीयदलमिति बोध्यम् । द्वितीयदलस्य प्रकारान्तरेण प्रयोजनं वक्तुं प्रथमदलस्यार्थान्तरमाह- यद्वेति । तेन -धात्वर्थातिरिक्ता-विशेषणत्व-निवेशनेन । चैत्रादेर्वारणमिति । चैत्रस्य धात्वर्थातिरिक्ते इवार्थसादृश्ये विशेषणत्वादाख्यातार्थसंख्यान्वयवारणमिति  भावः । स्तोकादेर्वारणायेति । स्तेकदेराख्यातार्थसंख्यान्वयवारणायेत्यर्थः । आदिना मृदु पचतीत्यादौ मृद्वादौ परिग्रहः । तस्य -स्तोकादेः । द्वितीयान्तेति । प्रथमान्तपदोपस्थाप्यत्वाभावादित्यर्थः अत्र कल्पे चैत्र एव पचतीत्यादौ चैत्रे संख्यान्वयोपपादानाय धात्वर्थातिरिक्त-विशेषणत्वमात्रेण तात्पर्याविषयत्वमेव कर्मत्वाद्यनवरुद्धत्वं विवक्षणीयम् । फलं धात्वर्थः , प्रत्ययस्तु व्यापार इति मण्डनमिश्रमतं निराकर्त्तुमाह- एवमिति । व्यापारेSपीति । अपिना कर्त्ता समुच्चीयते । तथा च यथाख्यातपदवाच्यः कर्त्ता न भवति , तथा व्यापारोSपीति भावः । तत्र हेतुमाह- गौरमादिति । यथा कृतित्वापेक्षया गौरवात् कर्त्तृत्वं न शक्यतावच्छेदकम् , तथा व्यापारत्वमपि , तस्य तज्जन्यत्वे सति तज्जनयजनकत्वरूपतया कृतित्वापेक्षया गुरुत्वादिति भावः । ननु तव मतेSप्याख्यातस्य कृत्यर्थकत्वं न सम्भवति , रथो गच्छतीत्यादौ रथे कृत्यभावादत आह - रथ इति । रथो गच्छतीत्यत्र रथे कृत्यन्वयानुपपत्त्या व्यापारे निरूढलक्षणा ,गमनानुकूल-व्यापारस्यैव रथे बोधादिति प्राचीनमतमाश्रित्याह-व्यापार इति । रथो गच्छतीत्यत्र गमनानुकूल-व्यापारो ह्यश्वादिसंयुक्तरज्जवादीनां रथे संयोगः । स च गमनशून्यकाले Sप्यस्ति रथस्य । न च तदा रथो गच्छतीति प्रयोगो नापि व्यापारस्य बोधः । तस्मादननुभवाद् गौरवाच्च व्यापारे न लक्षणा , किन्त्वाश्रयत्व इति तत्त्वचिन्तामणिकृतां मतमनुस्मरन्नाह- आश्रयत्वे वेति । लक्षणा -निरूढलक्षणा । जानातीत्यादाविति । चैत्र इत्यादिः। आदिपदेनेच्छति यतते इत्यादिपरिग्रहः । आश्रयत्व इति । कृतेर्ज्ञानानुकूलत्वाभावादाख्यातार्थकृतावनुकूलत्वसम्बन्देन ज्ञानान्वयानुपपत्त्याख्यातस्याश्रयत्वे लक्षणा । तथा च ज्ञानाश्रयत्ववान् चैत्र इति बोधः । नश्यतीत्यादाविति । घट इत्यादिः । प्रतियोगित्व इति । घटो नश्यतीत्यादौ नाशानुकूलकृतेर्घटादावचेतनेSन्वयानुपपत्त्याख्यातस्य प्रतियोगित्वे लक्षणा । तथआ चात्र नाशप्रतियोगित्ववान् घट इति बोधः । तथोक्तमिति । उपमानमिरूपणावसर इत्यादिः । कोशादपीति । "अप्येकदन्त-हेरम्ब-लम्बोदर-गजानना" इत्यादि-कोशादेकदन्तादिशब्दानां शक्तिग्रहो भवति । अपिशब्द उक्तसमुच्चायकः । बाधके -गौरवरूप-बाधके । क्वचित् -वक्षमाणस्थले । नीलविशिष्टे द्रव्ये । कोशेन -"गुणे शुक्लादयःपंसी"त्यादि-कोशेन । कोशे सप्तम्याः वाचकत्वमरथः । तेन शुक्लादिशब्दानां शुक्लादिरूप-वाचकत्वं शुक्लादिरूपविशिष्टद्रव्य-वाचकत्वञ्च कोसेन व्युत्पादितं बोध्यम् । लाघवादिति । नीलादिविशिष्टे  शक्तिपक्षे नीलत्वविशिष्ट-नीलरूपं  शक्यतावच्छेदकमित्यनन्तानां नीलत्वविशिष्टनीलरूपाणां शक्यतावच्छेदकत्वम् । नीले शक्त्याङ्गीकारे त्वेकस्यानीलत्वजातेः स्वरूपतः शक्यतावच्छेदकत्वम् । नीलत्वविशिष्ट-नीलरूपापेक्षया नीलत्वस्य लघुत्वाद् नीलादावेव शक्तिः कल्पनीया , न तद्विशिष्टे , गौरवादिति भावः । यत्र नीलस्य 
शक्यतयोपस्थितावन्वययबाधो यथा नीलो घट इत्यादौ , तत्र नीलादिपदस्य नीलादिगुणविशिष्टे ल्कषणेत्याह- नीलादीति । आप्तवाक्यादपीति । शक्तिग्रह इत्यनुषज्यते । व्यवहारादपीति । अनुमामादपीत्यक्थः । प्रथमं पदेषु शक्तिग्रहो शब्दाधीनानुमानादेव भवति , पश्चात् तूपमानाद्यैः । तथा चोक्तं शब्दशक्ति-प्रकाशिकायाम् -"संकेतस्य ग्रहः पूर्वं वृद्धस्य व्यवहारतः । पश्चादेवोपमानाद्यैः शक्तिधीपूर्वकैरसौ "।। इति । उपलक्षणं चैतत् , मातापिर्तादिकृताच्छब्दविशेषोच्चारणसहितादर्थविशेषाभिमुखाङ्गुलिनिर्देशादप्याद्यव्युत्पत्तिग्रहो बालानां भवति । तथा चोक्तं व्यायमञ्जर्याम् - "अङ्गुल्यग्रेण निर्दिश्य कञ्चिदर्थं पुरःस्थितम् । व्युत्पादयन्तो दृश्यन्ते बालानस्मद्विधा अपि ।।" इति । तदवधार्येति । तत्सर्वं निश्चित्येत्यर्थः । प्रयोजकवृद्ध-प्रयुक्तवाक्यं श्रुत्वा प्रयोज्यवृद्धस्य गमनं घटानयनञ्च दृष्टेति फलितारथः । बालः -तत्तत्पदानां तत्तदर्थेSगृहीतशक्तिकः । अवधारयति - अनुमिनोति । आवापोद्वापाभ्याम्-कस्यचिच्छब्दस्य प्रयोग आवापः । कस्यचिच्छब्दस्य निःसारणमुद्वापः , ताभ्याम् । कार्यान्वितघटादौ -आनयनाद्यन्वित-घटादौ । शक्तिं गृह्णाति- शक्तिमनुSमिनोति । अनुमानप्रयोगश्चायम् -इदं घटानयनं घटानयनविषयक-प्रवृत्तिमनुमाय , सा घटानयनाकूला प्रवृत्तित्वाद् मदीयप्रवृत्तिवदिति प्रवृत्तिकारणीभूतं ज्ञानमनुमाय , तज्ज्ञानं घटमानयेति वाक्यजन्यं तद्वाक्यान्वयव्यतिरेकानुविधायित्वादिति तज्ज्ञानस्योक्तवाक्यजन्यत्वमनुमिनोति । ततः पुनर्घटं नय गामानयेति शब्दश्रवणानन्तरं-घटे शक्तं लक्षणाग्रहाजन्य-शक्तिभ्रमाजन्यैतच्छाब्दधीजनकत्वात् सम्मतवदित्यादिरित्या बालो घटादिपदस्यानयनाद्यन्वित-घटादौ शक्तिं गृह्णातीति भावः । प्राभाकराक्षेपमुपन्यस्य दूषयति - इत्थं चेति । पदानां कार्यान्वितार्थविषयकशाब्दबोधप्रयोजकत्वा-सिद्धौ चेत्यर्थः । इत्यादि-शब्दादिति । इत्यादिवाक्यघटकतत्तत्-पदादित्यर्थः । न शाब्दबोध इति । कारणाभावादिति शेषः । कारणाभावमेवोपपादयति -घटादिपदानामिति । सामर्थ्यादिति । प्रयोज्य-प्रयोजकवृद्ध-व्यवहारेण पदानां कार्यान्वितविषयक-शाब्दबोधजननसामर्थ्यस्य निर्णीतत्त्वादिति भावः । नु घटादिपदानां कार्यान्वितघटादि-बोधे सामर्थ्यं चेत् , नीलो घट इत्यत्रापि तथैव बोधः स्यादित्यत आह -कार्यताबोधमिति । लिङ्गादीनाम् - लिङ्लोट्तव्यादिप्रत्ययानाम्  । ननु पदानां कार्यान्वितस्वार्थबोधे सामार्थ्यं चेत् कथं लिङादितः । केवलकार्यताबोधः ?इत्थम् - प्राभाकरमते हि पदानां श्कतिर्द्विविधा स्मरणजनिकाSनुभवजनिका च । तत्र परस्परनिरपेक्षाणि पदानि प्रथमं स्मारिकया शक्त्या पदार्थानसंसृष्टान् स्मारयन्ति पश्चात् कार्यान्वित-स्वार्थानभिदधते । तस्माद् लिङादि-पदानां  कार्याताबोधं प्रति कार्यत्वोपस्थितिद्वारा हेतुत्वं बोध्यम् । तदभावात् - लिङाद्यभावात् । तथा च स्मारिकया शक्त्या कार्यतोपस्थापक-लिङादिपदाभावान्नीलो घट इत्यादितो न कार्यान्वित घटादिविषयकः शाब्दबोध इति भावः । केचित् -अन्विताभिधानवादिनः प्राचीनाः  प्राभाकराः । नव्यास्तु प्राभाकराः- गामानयेति प्रयोगे गोपदस्यानयनान्वितगोत्वेन साहचर्योपलम्भादानयनान्वितं गोत्वं प्रतीयते , अपरस्मिन् बन्धनान्वितमपरत्र च दर्शनान्वितमिति । तत्र गामानयेति प्रयोगे यदि गोपदमानयान्वितगोत्वाभिधायकम् , तदा गां पश्येत्यत्रापि तथैव बोधः स्यादिति पश्येति पदमनाकाङ्क्षितार्थमसङ्गतं स्यात् । दर्शनान्वित-गोत्वाभिधायकं चेद् गामानयेत्यत्रापि तथैव बोधादानयेति पदमनर्थकं स्यादिति क्वचिदपि वाक्यार्थव्यवस्था न स्यात् । अतः पदा३नि न कार्यान्वित-स्वार्थाभिधायकानि , किन्तु योग्येतरान्वित-स्वार्थाभिधायकानि । यद्यप्यत्र गोपदं सामान्यतो योग्येतरान्वित-स्वार्थाभिधायकमिति न ततः कार्यविसेषान्वितार्थाभिधानसिद्धिस्तथापि पदान्तरसाहच्रयाद् गोपदं तद्विशेषान्वितार्थाभिधायकमिति गोपदादानयनान्वित-स्वार्थाभिधानसिद्धिरित्याहुः । तदेतन्मतं निराकरोति -तन्नेति । प्रथमत इति । घटानयनादि कार्यस्य घटमानयेत्यादिवाक्यप्रयोज्यत्व-निश्चयोत्तरमित्यर्थः । घटादिपदानामिति शेषः । शक्त्यानधारणेSपि -पूर्वोक्तरीत्या शक्त्यनुमितावपि । लाघवेन-कार्यान्वित-घटत्वाद्यपेक्षया केवलघटत्वादेः शक्यतावच्छेदकत्वस्य । परित्यागौचित्यादिति । यद्यपि घटादिपदानां कार्यान्वित-घटादौ प्रथमं शक्तिग्रहस्तथाप्युत्तरकालमर्थवादवाक्याच्छाब्दबोधानुरोधात् पूर्वोक्त-लाघवज्ञानादि -सहकृतमनसाघटादि-पदं घटादिमात्रशक्तमित्यप्रामाण्यज्ञानानास्कन्दित-मानसप्रत्यक्षोदयेन पूर्वोक्तानुमितावप्रमाण्य-ग्रहसम्भवान्न कार्यान्वितत्वस्य योग्येतरान्वितत्वस्य  वा शक्यताव्चछेदकत्वनिश्चयः , प्रमाणाभावात् । अत एवोक्तं शब्दशक्तिप्रकाशिकायाम् -"कार्यत्वस्यान्वयज्ञाने प्राग् गृहीतापि हेतुता । पदानामर्थवादेभ्यः पश्चाद् बोधादुपेक्ष्यते" ।। इति । वस्तुतस्तु कार्यान्वित-स्वार्थ इवानन्वितेSप्यर्थे पदानां प्रथमं शक्तिग्रहो न निष्प्रमाणकः । अत एव भामत्यामपि -"कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा । सिद्धबोधेSर्थवत्तैवं शास्त्रत्वं हितशासनादि"ति । अत एव -वक्षमाणरीत्या घटादिपदानां केवलघटत्वावच्छिन्ने शक्ति-ग्रहणादेव । इत्यादाविति । इत्यादिवाक्यं श्रृण्वति चैत्रे इत्यर्थः । अनुमायेति । चैत्रः सुखी विजातीयसंयोगसम्बन्धेन प्रसादविशिष्ट-मुखवत्त्वात् । अयं दुःखी विजातीयसंयोगसम्बन्धेन मालिन्यविशिष्ट-मुखवत्त्वादित्यनुमानात् सुखदुःखानुमित्यनन्तरमित्यर्थः । तत्कारणत्वेन -अनुमितसुखदुःखयोः कारणत्वेन । परिशेषादिति । परिशेषानुमानात् , तद्विसेषाभावसहकृत-तत्सामान्यहेतुकादनुमानादित्यर्थः । तथा च चैत्रसमवेत-सुखदुःखे असाधारणकारणके जन्यगुणत्वादित्यनुमानात् सुखदुःखयोरसाधारणकारणजन्यत्वे सिद्धे चैत्रसमवेतसुखं न चन्दनवनितादिसम्बन्धासाधारणकारणकं तत्सम्बन्धाभावकालीनोत्पत्तिमत्त्वात् । चैत्रसमवेतदुःखं न कण्टकादिसम्बन्धासाधारणकारणकं तत्सम्बन्धाभावकालीनोत्पत्तिमत्त्वादित्यनुमानाच्छ्ब्दबोधेतरासाधारणकारणकत्वाभावसिद्धौचैत्रसमवेते सुखदुःसे निरुक्तवाक्यज्ञानाधीन-शाब्दबोधासाधारणकारणके तदितरासाधारणकारणकत्वाभावे सत्यसाधारणकत्वादित्यनुमानात् चैत्रसमवेतसुखदुःखयोस्तादृशशाब्दबोधजन्यत्वसिद्धिरिति भावः । तद्धेतुतया -तादृशशाब्दबोधहेतुतया । तं शब्दं - चैत्र !पुत्रस्ते जात" इत्यादि-वाक्यम् । तथा चेति । चैत्र !पुत्रस्ते जात इत्यादि-वाक्यस्य चैत्रसमवेत-सुखदुःखासाधारणकारण-शाब्दबोधप्रयोजकत्व-सिद्धौ चेत्यर्थः । व्यभिचारादिति । घटादिपदैः कार्यताविषयक एव बोधो जन्यते इति नियमे व्यभिचारादित्यर्थः । चैत्र ! पुत्रस्ते जात इत्यादिपदैः कार्यत्वाविषयक-बोधस्य जननादिति भावः । न कार्यान्विते शक्तिरिति । पदानां कार्यान्वित-स्वार्थ-शक्तत्वे कार्यान्वित-स्वार्थविषयक-शाब्दबोधावश्यकतया निरुक्तवाक्यस्थलेSपि तथैव शाब्दबोधः स्यात् । न च तथाविधो बोधः , कार्यत्वोपस्थापक-लिङादिपदाभावात् , कार्यत्वविशिष्टमविषयीकृत्यापि केवल-चैत्रादिविषयक-शाब्दबोधानुभवात् । तस्मात् चैत्रादिपदानां केवलचैत्रादावपि शक्तिरावश्यकीति नयायसिद्धान्तः । प्राभाकरसिद्धान्तस्तु लिङादिपदासमभिव्याहृते घटोSस्तीत्यादौ न शाब्दबोधः , अपि तु स्मारिकया श्कत्या पदार्थानामुपस्थितौ तेषामसंसर्गाग्राहमात्रमिति । तत्र -पुत्रस्ते जात इति वा४क्ये । अध्याहार्यमिति । तथा च लोडादिजन्या-कार्यत्वोपस्थितेर्न कार्यताविषयक-शाब्दबोधानुपपत्तिर्न वा तादृश-नियमे व्यभिचारः , सिङाद्यसमभिव्याहृत-सथलमात्रे कार्यतावाचकपदस्यैवमध्याहरणीयत्वादिति भावः । मानाभावादिति । लिङाद्यसमभिव्याहृतादपि वाक्याच्छाब्दबोदोदयात् सर्वत्रैवमध्याहारे प्रमाणाभावादित्यार्थः । तदभावाच्च-पश्येति-कार्यतावाचक-लोडन्तपदाध्याहारासम्भवाच्च । तदानीं तस्य दर्शनकर्मत्वानर्हत्वादिति भावः । स्यादेतत् , शाब्दबोधे पदानुपस्थितार्थ-भानोपगमे घटोSस्तीत्यादौ पटस्यापि शाब्दबोधविषयत्वप्रसङ्गः । तस्मात् पदोपस्थापितस्यैवार्थस्य शाब्दबोधविषयत्वमिति नियमः । तथा च पदार्थद्वयसंसर्गस्यापि शाब्दबोधेभानात् संसर्गरूपान्वयेSपि पदानां शक्तिः स्वीकार्या । तत्र घटोस्तीत्यादावस्तित्वादेः पदान्तरादेव लाभान्न तदन्तर्भावेण घटादिपदानां शक्तिः । किन्त्वस्तित्वादिप्रतियोगिकत्वोपलक्षित-तत्तदन्वयविशिष्ट-घटादावेवेति नव्य-प्राभाकरमत-निराकरण-व्याजेन स्वमतमुपसंहरति-इत्थमिति । घटविषयक-शाब्दत्वापेक्षयाSन्वितघटविषयकत्वस्य गुरुत्वादित्यर्थः । लाघवादित्यस्यानधारयतीत्यनेनान्वयः । अन्वितघटे शक्तिकल्पनापेक्षया घटमात्रे शक्तिकल्पने लाघवादित्यर्थः । अवधारयतीति । लाघवज्ञानसहकृताद् घटपदं केवलघटत्वावच्छिन्नशक्तम् अनुपपत्तिसन्धानं  विना केवलाघटबोधतात्पर्येण वृद्धोच्चचितत्वादित्यनुमानात् केवलघटत्वावच्छिन्नेघटपदस्य शक्तिं निश्चिनोतीत्यर्थः । न चैवं घटोSस्तीत्यादितः पटादिविषयस्यापि संसर्गवच्छाब्दबोधविषयत्वापत्तिः , पदानुपस्थाप्यत्वविशेषादिति वाच्यम् । संसर्गातिगरिक्त तत्तद्विषयक-शाब्दबोधं प्रति पदजन्य -तत्तद्विषयकोपस्थितेर्हेतोरभावात् । कथं तर्हि संसर्गभानम् ? आकाङ्क्षाबलादित्यवेहि । अत एव संसर्गे न शक्तिस्तस्याकाङ्क्षालभ्यत्वात् , अनन्यलभ्यः शब्दार्थ इति न्यायादिति भावः । एवं -वक्ष्यमाणप्रकारेण । वाक्यशेषात्- अवशिष्टवाक्यात् ,तादृशवाक्यजन्य-बोधादिति यावत् । पूर्वमीमांसा-प्रथमाध्याय-तृतीयपादीयं चिन्तामणिविवेचितमधिकरणमनुस्मरन् शक्तिग्रहप्रकारकमाह -यथेति । प्रयोगः -शब्दव्यवहारः , शक्त्या बोधतात्पर्येणोच्चारणमिति यावत् । कङ्गौ -प्रियङ्गुतण्डुले , काउन इति भाषाप्रसिद्धे । तत्र हीति । यवमयश्चरुर्भवतीत्यतेर हीत्यर्थः । तादृश-द्विविध-व्यवहारेण कङ्गौ दीर्घशूके वा शक्तिरिति तटस्थ-पुरुषस्य सन्देहे सतीति शेषः । यत्रान्येति । यवमतीभिरद्भिगौदुम्बर्या प्रोक्षणे विधीयमाने वाक्यशेषोSयम् । यत्र -यदा । अन्या इति । दीर्घशूकविशिष्टभिन्ना इत्य्रथः । अथ -तदा । एते -दीर्घशूकविशिष्टाः । ते यवा इति शेषः । स्मृतिरूपवाक्यशेषमाह- वसन्त इति । पत्रशातनं पत्राणां मतनं म्लानं वा । कणिशशालिनः - शस्यशीर्षकशाललिनः , कणिशं शस्यमञ्जरीत्यमरकोशात् , कणिशो धान्यशीर्षक इति रत्नकोशाच्च । इति वाक्यशेषादिति । इत्याकारकश्रुतिस्मृत्यात्मक-वाक्यशेषजन्य-शाब्दबोधरूपादितर-शस्य-व्यावर्त्तक-धर्मज्ञानादित्यर्थः । दीर्घशूके- यवे । शूकोSस्त्री श्लाक्ष्णा-तीक्ष्णाग्रे इति कोशात् । ननु कङ्गौ यवपदशक्त्यभावे कथं तत्तात्पर्येण यवपदोच्चारणमत आह - कङ्गौ त्विति । ननु कङ्गौ शक्तिस्वीकारे शक्तिभ्रमो न स्यादत आह - नानाशक्तीति । एकपदस्यानेकशक्तिस्वीकारे इत्यर्थः । कथं तर्हि हर्यादिपदे यमत्वादि-नानाधर्मावच्छिन्ने नानाशख्तिकल्पनेत्यत आह हर्यादिपदे त्विति । विनिगमकाभावात् - एकत्रैव शक्तिर्नन्यत्रेत्यत्र  युक्त्यभावात् । कोशस्य तुल्त्वादिति भा४वः । न चैवं  यावादिपदानामपि विननिगमकाभावादनेकशक्तिः स्यादिति वाच्यम् , वाक्यशेषस्य तत्र विनिगमकत्वात् । तत्समानार्थकेति । हस्तचेष्टादिविशेषदर्शनजन्य-प्रतिपत्तेर्विवरणत्ववारणाय -तत्समानार्थकेत्यादि-विशेषणम् । ज्ञानजन्यत्वं तृतीयार्थः । तस्य कथनपदार्थेSन्वयः । इत्यनेन -इतिवाक्यघटक-कलशपदेन । सान्निध्यादिति । कोकिलादिनिष्ठासाधारणधर्मवाचक-पदसहोच्चरितत्व-ज्ञानादित्यर्थः । चिन्तामणिमनुस्मरन् तादृशस्थलमुदाहरति -यथेति । सहकारतराविति । सप्तम्या अवच्छेद्यत्वमर्थः । तथा च सहकारतर्ववच्छेद्य-मधुराभिन्न-शब्दानुकूलकृतिमान् पिक इथि बोधः । एवञ्च मधुरशब्दानुकूलकृतेर्गायकविशेष-साधारणत्वेन पिकासाधारण-धर्मत्वाभआवात् सहकारतरावित्युक्तम् । पुरुषविशेषकर्तृक-गानस्य सहकारतर्ववच्छेद्यत्वाभावात् तद्वारणाम् । काकाद्युच्चरित-शब्दस्यापि सहकारतर्ववच्छेद्यत्वात् तद्वारणाय माधुर्यविशिष्टाभिन्नत्वं धात्वर्थविशेषणम् । शक्तिग्रह इति । तथा च निरुक्तवाक्यजन्यबोधोत्तरमेतादृशासासधारणधर्मविशिष्टः कोकिलः पिकशब्दवाच्यः सहकारतरौ मधुरराव-कर्त्तृत्वादित्यनुमानात् तादृशनिश्चय-सहकृतान्मानसप्रत्यक्षाद्वा पिकस्य कोकिलो शक्तिग्रह इति भावः ।  
	इदानिं प्रसङ्गाद् जातिविशिष्टव्यक्तौ शक्तिव्यवस्थापनाय मीमांसकमतं निरसितुं तन्मतमाह- जातावेवेति । जातिविशिष्टायां व्यक्तौ शक्तिग्रहस्वीकारे जातावपि शक्तिग्रह आवश्यकः , विशिष्टबुद्धेर्विशेषण-विषयत्व-नियमात् , नागृहीतविशेषणा बुद्धिर्विशिष्टेषूपजायते इति न्यायात् । तथा चोभयत्र शक्तिकल्पनापेक्षया जातावेव शक्तिः कल्पनीया , लाघवात् तथा चोक्तं  "विशेष्यं नाभिधा गच्छेत् क्षीण-शख्तिर्विशेषणे" इति । अभिधारूपशक्तेर्विशेषणमात्रबोधनसमर्थत्वेन विशेष्यबोधने सामर्थ्याभावात् तत्र शक्तिस्वीकारो  निष्प्रयोजनक इतिमीमांसकाभिप्रायः । व्यक्तिशक्तिपक्षे यस्यां कस्याञ्चिद् व्यक्तौ शक्तिः सर्वासु वेति विकल्प्याद्ये दोषमाह - व्यभिचारादिति । तद्विषयकशाब्दबोधं प्रति तद्धर्मिक-शक्तिज्ञानमेव हेतुर्वाच्यः । अन्यथा घटादिपदात् पटादिविषयकशाब्दबोधापत्तेः । तथा च यत्किञ्चिदेक-घटव्यक्तौ घटपदशक्तिस्वीकारे दोषमाह- आनन्त्याच्चेति । सकलव्यक्तिषु शक्तिस्वीकारे व्यक्तीनामानन्त्याच्छक्तीनामानन्त्याम् । तथा चानन्तशक्तिकल्पनायां गौरवाद् व्यक्तौ शक्तिर्न स्वीकार्येति भावः । नन्वेवं सति शाब्दबोधे व्यक्तिभानानुपपत्तिरत आह  -व्यक्तिं विनेति । व्यक्तिमविषयीकृत्येत्यर्थः । जातिभानस्य - स्वरूपतो जातिविषयत्वस्य । असम्भवादिति। स्वरूपतो जातिविषयक-व्यक्त्यविषयकबोधौपयिक-सामग्र्यभावादिति भावः । व्यक्तेरपि भानमिति । जातिभासकसामग्र्या  एव व्यक्तिभासकत्वादिति भावः । केचित् -मीमांसकाः । शक्तिं विना -व्यक्तौ शक्त्यस्वीकारे । व्यक्तिभानानुपपत्तेः -व्यक्तेः शाब्दबोधविषयत्वानुपपत्तेः । तद्विषयकशाब्दबोधं प्रति तद्विषयक-वृत्तिज्ञान-सहकृत-पदज्ञान-जन्यव्यक्त्युपस्थितेर्हेतुत्वाद् व्यक्तौ शक्त्यस्वीकारे व्यक्तिबोधनियामिकाया वृत्तिज्ञानसहकृत-पदज्ञान-जन्यव्यक्त्यपस्थितेरनिर्वाहादिति  भावः । ननु व्यक्तौ न शक्तिः किन्तु लक्षणैव , तावतैव वृत्तिज्ञानसहकृत-पदज्ञानजन्यव्यक्तिस्मरणसम्भवेन व्यक्तेः शाब्दबोधविषयकत्व-सम्भवादिति मतं दूषयति - न चेति । अनुपपत्तिप्रतिसन्धानं विनापीति । गामनयेत्यादौ गोत्वादेरानयनकर्मत्वान्वयानुपपत्त्या गोपदस्य गवि लक्षणास्वीकारेSपि दौरस्ति तां पश्येत्यादौ गोत्वादेरस्तित्वदर्शनकर्मत्वान्वयानुपपत्तेर्लक्षणाबीजस्याभावेन लक्षणायाः स्वीकर्त्तुमशक्यत्वादिति भावः । स्वमते मीमांसकोक्तं दोषं वारयितुमनुवदति - न च व्यक्तीति । स्वीकारादिति । तथा च भगवदिच्छारूप-शक्तेरेकत्वेन व्यक्तिभेदेSप्यभिन्नायास्तस्या जात्यवच्छिन्ने सत्त्वान्न गौरवमिति भावः । ननु व्यक्तौ शक्तिस्वीकारे पदार्थस्मृतिं प्रति व्यक्तिशक्तिज्ञानं कारणं वाच्यम् । तत्र च विषयविधया व्यक्तिरेवावच्छेदिका वाच्या । तच्च न सम्भवति । एतद्व्यक्तिविशेष्यक-शख्तिज्ञानस्यान्यगोस्मृतिपूर्वमवर्त्तमानत्वात् , एन्यव्यक्तेश्च भिन्नत्वेन विषयतयैतद्व्यक्तिविषयकशक्तिज्ञानेSसत्त्वादित्यशङ्कां सिद्धान्ती परिहरति - न चाननुगम इति अनुगमोSनुगत-प्रवृत्तिनिमित्तम् , अवच्छेदकत्वमिति यावात् । तदभावोSननुगमः । व्यक्तीनां भिन्नभिन्नतया विषयितासम्बन्धेन शक्तिज्ञाननिष्ठकारणतायामवच्छेदकत्वासम्भवो नैवेत्यर्थः । अनुगमकत्वात् -अवच्छेदकत्वात् । न हि गोस्मृतिं प्रति गोशक्तिज्ञानं कारणमपि तु गोत्वावच्छिन्नविषयकं शक्तिज्ञानम् । तथा च गवादिव्यक्तीनां गोत्वादिनानुगमाच्छक्तिज्ञाननिष्ठकारणतायामवच्छेदकत्वं युक्तमिति भावः । एतावता व्यक्तिशक्तिं प्रसाध्य जातिशक्तिं निरसितुमादौ जातिशक्तिग्रहस्वरूपं  विकल्प्य दूषयति - किञ्चेति । तवेत्यादिः । यदीति । अभिमत इति शेषः । व्यक्तौ शक्तिरिति । भ्रमानङ्गीकर्त्तृप्राभाकर-मते गौः शक्येति विशिष्टज्ञानस्य प्रमात्वात् प्रमायाश्च वस्तुसाधकत्वादिति भावः । तदेति । निरुक्तशक्तिग्रहादितिशेषः । शाब्दबोधश्चेति । तादृशस्मरणाभावादित्यादिः । न स्यादिति । तयोरुत्पादकाभावादिति भावः । उत्पादकाभावं वक्तुमुत्पादकं दर्शयति -समानप्रकारकत्वेनेति । समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं प्रति हेतुत्वादित्येका योजना । समानप्रकारकत्वेन पदार्थस्मरणस्य शाब्दबोधं प्रति हेतुत्वादित्यपरा योजना । तेनात्रैव शक्तिज्ञानस्योपयोग इति पूर्वग्रन्थाविरोधः । तथा च गोत्वं शक्यमित्यकारक-शक्तिज्ञानस्य गोत्वप्रकारकत्वाभावेन गोविशेष्यक-गोत्वप्रकारक स्मरणानुपपत्तिस्तादृशस्मरणाभावाच्च गोविशेष्यक-गोत्वप्रकारक-शाब्दबोधानुपपत्तिश्चेति भावः । जातिशक्तिवादे गौरवं दर्शयति -किञ्चेति । यदि शक्तिरिति । गोपदाद् गोत्वं बोद्धव्यमित्याकारा शक्तिर्यदीत्यर्थः । गोत्वत्वं शक्यतावच्छेदकमिति । गोपदजन्यबोधविषयतात्वावच्छिन्न-प्रकारतानिरूपित-भगवदिच्छीयविशेष्यताया गोत्वे भानाद् गोत्वस्य गोपदशक्यत्वे सिद्धे तादृशविशेष्यतावच्छेदकतया गोत्वत्वस्य गोपदशक्यतावच्छेदकत्वसिद्धिरिति भावः । तवैव गौरवमिति । न्यायनयेSनेकव्यक्तिकल्पनागौरवस्य मामांसकमतेSनेकव्यक्तिषु शक्यतावच्छेदकत्व-कल्पनागौरवेण तुल्यमेतन्मते तु गुरुधर्मस्य शक्यतावच्छेदकत्वकल्पनागौरवं  परमतिरिच्यत इति भावः । स्वमतमुपसंहरति-तस्मादिति । उक्तदोषेण जातौ शक्ति-स्वीकारासम्भवादित्यर्थः । जात्याकृतिविशिष्टव्यक्तावेवेति । जातिः संस्थानादिव्यङ्ग्याSनुवृत्तव्यावृत्त-प्रत्यजनिका गोत्व-घटत्वादिः । आकृतिरवयवसंस्थानमिति न्यायभाष्यकारादयः । जातिव्यक्त्यो सम्बन्ध इति न्यायरहस्यकृतः । व्यक्तिस्तु द्रव्य-गुण-कर्माणि । तत्र सास्नादिमत्त्वमविषयीकृत्त्य गवादिपदाद् गोत्वविशिष्टव्यक्तिबोधानुदयाद् जात्याकृति-व्यक्तिषु त्रिसृष्वेकैव शक्तिरिति नैयायिकाः । तथा च न्यायसूत्रम् - "व्यक्त्याकृतिजातयस्तु पदार्थ"(२/२/६६) इति त्रष्वेकशक्तेर्लाभार्थमेकवचनम् । विभिन्नशक्तौ तु परस्परमसंसृष्टानामेव तासामनुभवप्रसङ्गः । सौत्रतुशब्देन शब्दार्थानां गुमप्रधानभाव-नियमो नास्तीति सूच्यते  । तथा हि  - क्वचित् प्रयोगे जातेप्राधान्यं व्यक्तेरङ्गभावः । यथा गौर्न पदा स्प्रष्टव्येति सर्वगवीषु  प्रतिषेधो गम्यते । क्वचिद् व्यक्तेः प्राधान्यं जातेरङ्गभावो जातिर्नास्त्येव । यथा पिष्टकमय्यो गावः क्रियन्तामिति सन्निवेशचिकीर्षया प्रयोगः । येषां शब्दानां येष्वर्थेषु सामान्यं नास्त्याकृतिश्च , तेषां केवलव्यक्तौ शक्तिः । तथा चोक्तं न्यायमञ्चर्याम् -"येषामर्थेषु सामान्यं न सम्भवति तैः पुनः । उच्यते केवला व्यक्तिराकाशादिपदैरिव ।।" इति । दीधीतिकृतस्यु गोत्वादीनां शक्यतावच्छेदकत्वेSपि तत्र  न शक्तिः किन्तु व्यक्तावेवेत्याहुः । 
	वैयाकरण-प्रभृतयः पदानामिव वाक्यस्यापि शक्तिमङ्गीकुर्वन्ति , तन्मतं निराकर्त्तुमाह शक्तं पदमिति । क्वचित् -किञ्चित् । यत्र -यादृशपदे । घटत्वं सप्तम्यर्थः , तस्य त्ववयवेSन्वयः । तथा च यादृसपदघटकावयवप्रतिपाद्यार्थ अवेत्यर्थः । गृह्यते -बुध्यते । गोमण्डलादीति । केषुचित् पुस्तकेषु मण्डपादीति केषुचित् पुस्तकेषु मण्डलादीति केषुचिच्च गवादिति पाठो दृश्यते । तत्राद्ययोर्मण्डप-मण्डलयोर्यौगिकरूढत्वाद् रूढोदाहरणत्वं न युक्तमिति विभावनीयम् । पङ्कजपदस्य योगरूढत्वमुपपादयितुमाह- तथा हीति । पङ्कजनीति । पङ्कजनिकर्त्तृत्वेनेत्यादिः । एवकारेण समुदायशक्त्युपस्थितार्थव्यवच्छेदः । बोधयतीति । अवयवार्थस्य पङ्कजनिकर्त्तुरभेदेन समुदायार्थे पद्मेSन्वये पङ्कजनिकर्त्रभिन्नं पद्ममिति बोधः । प्रयोगः स्यादिति । कुमुदेSपि पङ्कदनि-कर्त्तृत्वस्याSवयवार्थस्याभाधितत्वेन तदर्थविषयक-बोधेच्छया तत्रापि पङ्कजपदप्रयोगसम्भवादिति भावः । रूढिज्ञानस्य -पङ्कजपदं पद्मत्वावच्छिन्न-शक्तमित्याकारक-रूढिशक्तिज्ञानस्य । केवलयौगिकार्थबुदौ -समुदायशक्तिस्मारितार्थाविषयकेSवयवार्थमात्रविषयके ज्ञाने । तेन पङ्कजनिकर्त्तृत्वप्रकारक-पद्मविशेष्यक-बोधो न प्रतिबध्यस्यतस्य केवसयौगिकार्थबुद्धित्वाभावादिति भावः । तत्त्वचिन्तामणिकृतां मतमाह - वस्तुतस्त्विति । सान्निध्यादिति । रूढ्यर्थस्य प्राथमिकोपस्थिति-विषयत्वादित्यर्थः । घटपदादि-व्यक्तिवाचक-पदानां बाधकं विनाSव्यवहितोपस्थितव्यक्तितात्पर्यकत्वात् । अत एव घटमानयेत्युक्तौ सन्निधाने घटसत्त्वे न दूरस्थघटानयने लोकः प्रवर्त्तते । तथा च पद्म तात्पर्यसत्त्वात् तदेव पङ्कजनिकर्त्तृतया योगशक्तिज्ञानजन्योपस्थितिविषयो भवति , न तु कुमुदादिः , विप्रकृष्यत्वात् । इत्थञ्च पङ्कजनिकर्त्तृत्वप्रकारककुमुदादि-विशेष्यकोपस्थिति-सामग्र्यभावादेव केवलावयवशक्त्या तादृशबोध-वारणासम्भवे मणिमन्त्रादि-विशेष्यकोपस्थिति-सामग्र्यभावादेव केवलान्वयशक्त्यातादृशबोध-वारणसम्भवे मणिमन्त्रादि-न्यायेन रूढिज्ञानस्य न प्रतिबन्धकत्वमिति चिन्तमणिकृतामाशयः । यत्र तु रूढ्यर्थ-योगार्थयोः परस्परमन्वयबोधे सामग्रीविरहस्तत्र पङ्कजपदपदाल्लक्षणया कुमुदादेर्बोधो भवत्येवेत्याह-यत्र त्विति । रूढ्यर्थस्य बाधः -पङ्कजपदं न पद्मत्वावच्छिन्नशक्तमित्याकारक-बाधः । प्रतिसन्धीयते इत्यनन्तरं कुमुदत्वेन च बोधे तात्पर्यमिति पूरणीयम् । प्रतिसन्धानं -स्मरणम् । कुमुदादेर्बोधः-कुमुमत्वादि-प्रकारक-शाब्दबोधः ।  अवयवशक्तिमात्रेणेति ।मात्रपदेन लक्षणाव्यवच्छेदः । निर्वाहः - पङ्कजनिकर्त्तृत्वेन पङ्कजनिकर्त्तृविषयक-शाब्दबोध-निर्वाहः । यत्र -भूमौ पङ्कजमुत्पन्नमित्यादौ । अवयवार्थबाधः -अवयवार्थस्य पङ्कजनिकर्त्तृरूपस्यान्वयानुपपत्ति-प्रतिसन्धानम् । पद्मत्वेन रूपेणेति । पद्मत्वप्रकारक-स्थलपद्मविशेष्यकः शाब्दबोध इति भावः । ननु स्थलपद्मादौ पद्मत्वाद्यभावात् कथं तत्र तत्प्रकारको बोध इथि इत्यत आह - यदि त्विति । विजातीयं -पद्मत्वजातिरहितम् । लक्षणयैवेति । पद्मसादृश्यप्रकारेण स्थलपद्मबोध इति शेषः । पद्मत्वजातेस्तत्राभावेन पङ्कजपदशक्त्या तद्बोधनासम्भवादिति भावः । यौगिकरूढलक्षणमाह - यत्रेति । स्वातन्त्र्येण -अर्थान्तरमविषयीकृत्य । इदं योगरूढव्यावृत्त्यर्थमुक्तम् । उद्भिदादीति । आदिना मण्डपादिपरिग्रहः । यागविशेषोSपीति । उद्भिदा यजेत पशुकाम इत्यत्रोद्भिद्पदं समुदायशकत्यायागविशेषस्य वाचकमिति भावः ।। ८१।। 
				लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः । 	
	लक्षणा शक्यसम्बन्ध इति ।  गङ्गायां घोष इत्यादौ गङ्गापदस्य  शक्यार्थे प्रवाहरूपे घोषस्याSन्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसन्धीयते , तत्र ल्कषणया तीरस्य बोधः । सा च शक्यसम्बन्धरूपा । तथा हि -प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृहीतत्वात् तीरस्य स्मरणम् । ततः शाब्दबोधः । परन्तु यद्यन्वयानुपपत्तिर्लक्षणाबीजं स्यात् , तदा यष्टीः प्रवेशयेत्यादौ लक्षणा न स्यात् , यष्टिषु प्रवेशान्वयस्याSनुपपत्तेरभावात् । तेन यष्टि-प्रवेशे भोजन-तात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा । एवं काकेभ्यो दधि रक्ष्यतामित्यादौ काकपदस्य दध्युपघातके लक्षणा , सवतो दधिरक्षायास्तात्पर्यविषयत्वात् । एवं छत्रिणो यान्तीत्यादौ छत्रिपदस्यैकसार्थवाहित्वे लक्षणा । इयमेवाजहत्स्वार्थ-लक्षणेत्युच्यते , एकसार्थवाहित्वेन रूपेण छत्रि-तदन्ययोर्बोधात् । यदि चान्वयानुपपत्तिरिलक्षणाबीजं स्यात् , तदा क्वचिद् गङ्गापदस्य तीरे घोषपदस्य मत्स्यादौ लक्षणेति नियमो न स्यात् । इदन्तु बोध्यं -शक्यार्थसम्बन्दो यदि तीरत्वेन रूपेण गृहीतस्तदा तीरत्वेन तीरबोधः , यदि तु गङ्गातीरत्वेन रूपेण गृहीतस्तदा तेनैव रूपेण स्मरणम् । अत एव लक्ष्यतावच्छेदके न लक्षणा , तत्प्रकारक-बोधस्य तत्र लक्षणां विनाप्युपपत्तेः । परन्त्वेवं क्रमेण शक्यतावच्छेदकेSपि शक्तिर्न स्यात् । तत्प्रकारक-शक्यार्थस्मरणं प्रिति तत्पदस्य सामर्थ्यमित्यस्य सुवचत्वादिति विभावनीयम् । यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा , सा लक्षित-लक्षणेत्युच्यते । यथा द्विरेफादिपदे रेफद्वयस्य-सम्बन्धो भ्रमरपदे ज्ञायते , भ्रमरपदस्य च सम्बन्दो भ्रमरे ज्ञायते , तत्र लक्षित-लक्षणा । किन्तु लाक्षणिकं पदं नानुभावकम् । लाक्षणिकार्थस्य शाब्दबोधे तु पदान्तरं कारणम् , शक्ति-लक्षणान्यतर-सम्बन्धेनेतरपदार्थान्वितस्वशक्यार्थ-शाब्दबोधं प्रति पदानां सामर्थ्यावधारणादित्याहुः । नवीनास्तु तदप्यनुभावकमेव । पदार्थोपस्थितिस्तु द्वारम् , अन्यथा तुल्ययुक्त्या शक्त्यापि पदस्यSननुभावकत्वापत्तेरित्याहुः । वाक्ये तु शक्तेरभावाच्छक्यसम्बन्धरूपा लक्षणाSपि नास्ति । यत्र तु गभीरायां नद्यां घोष इत्युक्तम् , तत्र नदीपदस्य नदीतीरे लक्षणा । गभीरपदार्थस्य नद्या सहाSभेदेनान्वयः , क्वचिदेकदेशान्वयस्यापि स्वीकृतत्वात् । यदि तत्रैकदेशान्वयो न स्वीक्रियते , तदा नदीपदस्य गभीर-नदीतीरे लक्षणा , गभीरपदं तात्पर्यग्राहकम् । बहुव्रीहावप्येवम् । तत्र हि चित्रगुपदादौ यद्येकदेशान्वयः स्वीक्रियते , तदा गोपदस्य गोमति लक्षणा , गवि चित्राभेदान्वयः । यदि त्वेकदेशान्वयो न स्वीक्रियते ,तदा गोपदस्य चित्रगोस्वामिनि लक्षणा । चित्रपदं तात्पर्यग्राहकम् । एवमारूढवानरो वृक्ष इत्यत्र वानरपदे वानरारोहण-कर्मणि लक्षणा । आरूढपदञ्च तात्पर्यग्राहकम् । एवमन्यत्रापि । तत्पुरुषे तु पूर्वपदे लक्षणा । तथा हि -राजपुरुष इत्यादौ  राजपदार्थेन पुरुषादि-पदार्थस्य साक्षान्नान्वयः , निपातातिरिक्त-नामार्थयोर्भेदेनाSन्वयबोधस्याSव्युत्पन्नत्वात् । अन्यथा राजा पुरुष इत्यत्रापि तथान्वयबोधः स्यात् । पटो न घट इत्यादौ घटपदाभ्यां नञः साक्षादेवान्वयाद् -निपातातिरिक्तेति । नीलो घट इत्यादौ नामार्थयोरभेदसम्बन्धेनाSन्वयाद् -भेदेनेति । न च राजपुरुष इत्यादौ लुप्तविभक्तेः स्मरणं कल्प्यमिति वाच्यम् , अस्मृतविभक्तेरपि ततो बोधोदयात् । तस्माद् राजपदादौ राजसम्बन्धिनि लक्षणा । तस्य च पुरुषेण सहाभेदान्वयः । द्वन्द्वे तु धव-खदिरौ छिन्धीत्यादौ धवः खदिरश्च विभक्त्यर्थ-द्वित्वप्रकारेण बुध्यते , तत्र न लक्षणा । न च साहित्ये लक्षणेति वाच्यम् , साहित्य-शून्ययोरपि द्वन्द्वदर्शनात् । न चैकक्रियान्वयित्वरूपं साहित्यमस्तीति वाच्यम् । क्रियाभेदेSपि धव-खदिरौ पश्य छिन्धीत्यादि-दर्शनात् , साहित्यस्याSननुभवाच्च । तस्मात् साहित्यादिकं नार्थः । अत एव "राजपुरोहिदौ सायुज्यकामौ यजेयाता"(मी०सू०६/६/१२)मित्यत्र लक्षणाभावाद् द्वन्द्व आश्रियते । किन्तु वास्तवो भेदो यत्र , तत्र द्वन्द्वः । न च नीसघटयोरभेद इत्यादौ कथमिति वाच्यम् । तत्र नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा । अभेद इत्यस्य चाश्रयाभेदS इत्यर्थात् । समाहारद्वन्द्वे तु यदि समाहारोSप्यनुभूयात इत्युच्यते , तदाSहिनकुलमित्यादौ परपदेSहिनकुलसमाहारे लक्षणा , पूर्वपदं तात्पर्य-ग्राहकम् । न च भेरीमृदङ्गं वादयेत्यत्र कथं समाहारस्याSन्वयः , अपेक्षाबुद्धिविसेष-रूपस्य तस्य वादनाSसम्भवादिति वाच्यम् , परम्परासम्बन्धेन तदन्वयात् । एवं पञ्चमूलीत्यादावपि । परे त्वहिनकुहमित्यादावहिनकुलश्च बुध्यते , प्रत्येकमेकत्वान्वयः । समाहारसंज्ञा च यत्रैकत्वं नपुंसकत्वं  च 'प्राणितूर्ये 'त्यादि -सूत्रेणोक्तम् , तत्रैव । अन्यत्रैकवचनमसाध्विति वदन्ति । पितरौ श्वशुरावित्यादौ पितृपदे जनकम्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि घटा इत्यादौ तु न लक्षणा , घटत्वेन रूपेण नानाघटोपस्थितिसम्भवात् । कर्मधारयस्थले तु नीलोत्पलमित्यादावभेदसम्बन्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः । तत्र च न लक्षणा । अत एव "निषादस्थपतिं याजयेदि"त्यत्र न तत्पुरुषो , लक्षणापत्तेः , किन्तु कर्मधारयो , लक्षणाभावात् । न च निषादस्य सङ्करजातिविशेषस्य वेदनाधिकाराद् यजनासम्भव इति वाच्यम् । निषादस्य विद्याप्रयुक्तेस्तत एव कल्पनात् । लाघवेन मुख्यार्थस्याSन्वये तदनुपपत्त्या कल्पनायाः फलमुखगौरवतयाSदोषत्वादिति । उपकुम्भमर्द्धपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा , पूर्वपदार्थप्रधानतया चान्वयबोध इति । इत्थञ्च समासे न क्वापि शक्तिः , पदशक्त्यैव निर्वाहादिति । 
			आसक्ति-योग्यताकाङ्क्षा-तात्पर्यज्ञानमिष्यते ।। ८२।। 
			कारणं , सन्निधानं तु पदस्यासत्तिरुच्यते । 
	आसक्तिरित्यादि । आसक्तिज्ञानं योग्यताज्ञानमाकाङ्क्षाज्ञानं तात्पर्यज्ञानञ्च शाब्दबोधे कारणम् । तत्रासक्तिपदार्थमाह - सन्निधानन्त्विति । अन्वय-प्रतियोग्यनुयोगि-पदयोरव्यवधानमासत्तिः , तज्ज्ञानं शाब्दबोधे कारणम् । क्वचिद् व्यवहितेSप्यव्यवधानभ्रमाच्छाब्दबोधादिति केचित् । वस्तुतस्त्वव्यवधानज्ञानस्यानपेक्षितत्वाद् यत्पदार्थस्य यत्पदार्थेनाSन्वयोSपेक्षितस्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरिभुक्तमग्निमान् देवदत्तेनेत्यादौ न शाब्दबोधः । नीलो घटो द्रव्यं पट इत्यादावासक्तिभ्रमाच्छाब्दबोधः । आसक्तिभ्रमाच्छाब्दभ्रमाभावेSपि न क्षतिः । ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्युक्तम् , तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधानेन तत्तत्पदस्मरणासम्भव इति चेत् न , प्रत्येकपदानुभवजन्य-संस्कारैश्वरमं तावत्पदविषयक-स्मरणस्याSव्यवधानेनोत्पत्तेः , नानासन्निकर्षैरेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्तेरपि सम्भवात् , तावत्पदसंस्कारसहित-चरमवर्णज्ञानस्योद्बोध्कत्वात् । कथमन्यथा नानावर्णैरेकपदस्मरणम् । परन्तु तावत्पदार्थानां स्मरणादेकदैव खले कपोतन्यायात् तावत्पदार्थानां क्रियाकर्मभावेनSन्वयबोधरूपः शाब्दबोधो भवतीति केचित् ।  
	"वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत् पतन्ति ।
	 तथैव सर्वे युगपत् पदार्थाः परस्परेणाSन्वयिनो  भवन्ति ।।"
अपरे तु -   "यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । 
	तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते ।। "
  तथा च खण्डवाक्यार्थबोधानन्तरं तथैव पदारथस्मृत्या महावाक्यार्थबोध इत्यप्याहुः । एतेन तावद्वर्णाभिव्यङ्ग्यः पदस्फोटोSपि निरस्तः , तत्तद्वर्णसंस्कारसहितचरमवर्णोपलम्भेन तद्व्यञ्जकेनैवोपपत्तेरिति । इदन्तु बोध्यम् -यत्र द्वारमित्युक्तं , तत्र पिधेहीति पदस्य ज्ञानादेव बोधः , न तु पिधानादिरूपार्थज्ञानात् , पदजन्यतत्तत्पदार्थोप्सथितेस्तत्तच्छाब्दबोधे हेतुत्वात् । किञ्च क्रिया-कर्म-पदानां तेन तेनैव सह साकाङ्क्षत्वम् , तेन क्रियापदं विना कथं शाब्दबोधः स्यात् । तथा पुष्पेभ्य इत्यादौ स्पृहयतीत्यादि -पदाध्याहारं विना चतुर्थ्यनुपपत्तेः पदाध्याहार आवश्यकः । 
			पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ।। ८३।।
	योग्यतां निर्वक्ति-पदार्थ इति । एकपदार्थेSपरपदार्थसम्बन्धो  योग्यतेत्यर्थः । तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न शाब्दबोधः । नन्वेतस्य योग्यताया ज्ञानं शाब्दबोधात् प्राक् सर्वत्र न सम्भवति , वाक्यर्थस्याSपूर्वत्वादिति चेत् । न । तत्तत्पदार्थस्मरणे सति क्वचित् संशयरूपस्य क्वचिन्नश्चयरूपस्यापि योग्यताया ज्ञानस्य सम्भवात् । नव्यास्तु योग्यताया ज्ञानं न शाब्दज्ञाने कारणम् । वह्निना सिञ्चतीत्यादौ सेके वह्निकरणकत्वाभावरूपाSयोग्यतानिश्चयेन प्रतिबन्धान्न शाब्दबोधः । तदभा-निश्चयस्य लौकिकसन्निकर्षाजन्य-दोषविशेषाजन्य-तद्भानमात्रे प्रतिबन्धकत्वाच्छाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं सिद्धम् । योग्यताज्ञानविलम्बाच्च शाबदबोधविलम्बोSसिद्ध इत्याहुः ।।८२-८३।।
		लक्षणाबीजं दर्शयति -गङ्गायां घोष इत्यादिना । प्रवाहरूपे -भगीरथरथख्यातावच्छिन्न-जलप्रवाहरूपे । घोषस्य -आभीरपल्लीरूपस्य । वक्ष्यमाणास्वरसादाह - तात्पर्यानुपपत्तिर्वेति । यत्र -यदा । तत्र- तदा । सा च -लक्षणा च । शक्यसम्बन्धरूपेति । एतेन स्वबोध्यसम्बन्धो लक्षणेति मीमांशकमतं निरस्तं वेदितव्यम् । सा च लक्षणा द्विविधा जहत्स्वार्थाSजहत्स्वार्था चेति । तत्राद्यामुपपादयति -तथा हीति । ततः -तादृशस्मरणात् । शाब्दबोधः -गङ्गातीरवृत्तिर्घोष इत्याकारक-शाब्दबोधः । अन्वयानुपपत्तेर्लक्षणाबीजत्वं निराकरोति -परं त्विति । तेन -तात्पर्यानुपपत्तेर्लक्षणाबीजत्वस्वीकारेण । तत्प्रवेशे - यष्टीनां गृहप्रवेशे । भोजनतात्पर्येति । यष्टीधरभोतृणां प्रवेशस्यैव तात्पर्यविषयत्वादिति भावः । लक्षणा-जहत्स्वार्थलक्षणा । अजहत्स्वार्थलक्षणामुदाहरति -एवमिति । लक्षणा -अजहत्स्वार्थलक्षणा । सर्वतः -दध्युपघातकेभ्यः सर्वेभ्यः  । छत्रिपदस्यैवेति । छत्रिपदलक्षणाभिधानञ्च वाक्यलक्षणावादिमताभिप्रायेण । न्यायमते छत्रपदस्यैवैकसार्थवाहित्वे लक्षणा , छत्रीत्यस्य वाक्यत्वाद् वाक्यलक्षणाया अनभ्युपगमात् । प्रत्ययार्थश्च सम्बन्धी । तथा चैकसार्थवाहित्ववन्तो गच्छन्तीत्यन्वयबोधः । एकसार्थवाहित्वे -एकसमुदायत्वविशिष्टे , छत्रि-पदादि-गजतुरगादि-घटित-समिदायत्वावच्छिन्न इति यावत् । अजहत्स्वार्थलक्षमेति । न जह्यते त्यज्यते स्वार्थः स्वशक्यार्थः ययेति व्युत्पत्त्या शक्यसाधारण-लक्षणैवाजहत्स्वार्थलक्षणेत्युच्यते इति भावः । सिंहावलोकनन्यायेन प्राचामाशङ्कां परिहरति - यदि चेति । गङ्गायां घोष इत्यादावित्यादिः ।  अन्वयानुपपत्तिः -गङ्गापदशक्ये प्रवाहे घोषपदशक्यस्य घोषस्याधारत्वेनाSन्वयानुपपत्तिज्ञानमेव । लक्षणाबीजं -लक्षणाग्राबकम् । क्वचित् -तीरवृत्तिर्घोष इति बोधतात्पर्येणोच्चरिते गङ्गायां घोष इति वाक्ये । क्वचित् -मत्स्यबोधतात्पर्येणोच्चारिते गङ्गायां घोष इति वाक्ये । नियमः -व्यवस्था । न स्यादिति । अन्वयानुपपत्तिप्रतिसन्धानस्यैव गङ्गायां घोष इति वाक्यघटकगङ्गापदस्य  घोषपदस्य वा तीर-मत्स्यादौ लक्षणाग्राहकत्वे तीरबोधतात्पर्येणोच्चरिते तादृशवाक्ये मत्स्यादिबोधितात्पर्येणोच्चरिते वा तादृशवाक्ये गङ्गापदलक्षणयैव वा घोषपदलक्षणयैव वान्वयानुपपत्तिप्रतिसन्धाननिवृत्तेः सम्भवान्निरुक्तव्यवसथाSनुपपन्ना स्यात् । तात्पर्यानुपपत्तिप्रतिसन्धानस्य लक्षणाग्राहकत्वे तु तीरबोधतात्पर्येणोच्चरिते तादृशवाक्ये घोषपदस्य मत्स्यादौ लक्षणाज्ञानेन मत्स्यादिबोधतात्पर्येणोच्चरिते तादृशवाक्ये गङ्गापदस्य तीरे लक्षणाज्ञानेन च तत्तत्तात्पर्यविषय-शाब्दबोधानिष्पत्त्या निरुक्ततात्पर्यानुपपत्तिप्रतिसन्धानानिवृत्तेस्तन्निवृत्त्यर्थे तीरबोधतात्पर्येणोच्चरिते तादृशवाक्ये गङ्गापदस्यैव तीरे मत्स्यादिबोधतात्पर्येणोच्चरिते तादृशवाक्ये घोषपदस्यैव मत्स्यादौ लक्षणेति व्यवस्थासूपपन्ना स्यादिति भावः । लक्ष्यतावच्छेदके लक्षणाभावं दर्शयितुं लक्षणाग्रहप्रकारं दर्शयति - इदन्त्विति । यदि -यदा । तीरत्वेनेति । तीरं जलप्रवाहसंयोगवदित्याकारकस्तीरत्वावच्छिन्न -तीरविशेष्यक-गङ्गापदनिरूपित-लक्षणाप्रकारक-ग्रहो यदा भवतीत्यर्थः । तीरत्वेन रूपेण तीरबोध इति । तीरत्वप्रकारक-तीरविशेष्यक-स्मृत्यनन्तरमित्यादिः । तीरत्वप्रकारक-तीरत्वविशेष्यक- शाब्दबोध इत्यर्थः । गङ्गातीरत्वेनेति । गङ्गातीरं जलप्रवाहसंयोगवदित्याकारक-गङ्गातीरत्वावच्छिन्न-विशेष्यक-लक्षणाग्रहो यदा भवतीत्यर्थः । तेनैव रूपेण स्मरणमिति । गङ्गातीरत्वप्राकरक-तीरस्मरणमित्.र्थः । तथा च तद्धर्मावच्छिन्नविशेष्यक-लक्षणज्ञानस्य तद्धर्मप्रकारक-स्मृत्यादिकं प्रत्येव हेतुतया गङ्गातीरत्वावच्छिन्नविशेष्यक-लक्षणाज्ञानान्न शुद्धतीरत्वप्रकारक-स्मरणाद्यापत्तिरिति भावः । अत एव -तद्धर्मविशिष्टे लक्षणाज्ञानस्य तद्धर्मप्रकारकोपस्थितिं प्रति हेतुत्वादेव । लक्ष्यतावच्छेदके -तीरत्वादौ । न लक्षणेति । इदमुपलक्षणम् । प्रवाहसंयोगरूप-लक्षणाया लक्ष्यतावच्छेदके तीरत्वादावभावादेव लक्ष्यतावच्छेदके न लक्षणेत्यपि बोध्यम् । न चैवमपदार्थतीरत्वादेः शाब्दबोधविषयत्वे घटादेरपि शाब्दबोधविषयत्वापत्तिरिति वाच्यम् । प्रकृते त्वपदार्थत्वस्य पदजन्य-प्रतीत्यविषयत्वरूपत्वाभ्युपगमेन लक्षणया गङ्गापदजन्यस्मृत्यादौ तीरत्वादेर्विषयत्वेनापदार्थत्वाभावात् । यद्वा -यद्धर्मावच्छिन्नविशेष्यक-वृत्तिग्रहस्तद्धर्मावच्छिन्नविशेष्यक-वृत्तिग्रहस्तद्धर्मावच्छिन्नविशेष्यकमेव पदार्थस्मरणं शाब्दबोधश्चेति नियमाभ्युपगमाद् गङ्गापदान्न घटविषयक-शाब्दबोधापत्तिरिति भावः । तत्प्रकारकबोधस्य - तीरत्वादिप्रकारक-बोधस्य । तत्र -लक्ष्यतावच्छेदके । नन्वेवं सति घटादिपदानां घटत्वादिविशिष्टे शक्तिस्वीकारो निरर्थकः , घटत्वादेरपि निरुक्तकार्यकारणभावबलेन शाब्दबोधविषयत्वसम्भवादित्याक्षेपं प्रत्यक्षमणिदीधितिमनुस्मरन्निष्टापत्त्या परिहरति -परन्त्विति । एवं क्रमेण -लक्षणारीत्या । तत्प्रकारकेति । शकक्यतावच्छेदक-घटत्वादि-प्रकारकेत्यर्थः । तत्पदस्य -शक्तघटादिपदस्य । विभावनीयमिति । अत्रेदमवधेयम् - शक्यतावच्छेदके शक्त्यस्वीकारे पृथिवीपदात् पृथिवीत्वस्यैव  प्रकारतया भानं , नान्यस्य गन्धवत्त्वादेरिति नियमो न स्यात् । शक्यतावच्छेदके शक्तिस्वीकारे तु पृथिवीपदात् पृथिवीत्वेनैव शाब्दबोध इति नियम उपपद्यते । न च तत्तत्पदशक्यतावच्छेकत्वमेव प्रकारताप्रयोजकम् । शक्यतावच्छेदकत्वञ्च तत्पदजन्यबोधविषयत्वप्रकारतानिरूपित-विशेष्यतावच्छेदकत्वम् । तथा च पृथिवीत्वस्यैव शक्यतावच्छेदकत्वात् तस्यैव प्रकारत्वं , नान्यस्येति वाच्यम् । द्रव्यपदात् गुणवत्त्वादिना द्रव्यं बोद्धव्यमित्याकारकाधुनिकसंकेतीय-द्रव्यत्वावच्छिन्न-विशेष्यताया द्रव्ये ग्रहणात् तादृशसंकेतग्रहाद् द्रव्यत्वेन द्रव्यबोधापत्तेर्गुणवत्त्वादि-प्रकारक-शाब्दबोधानुपपत्तेश्च दुर्वारत्वात् । तस्माक् शक्यतावच्छेदकेSपि शक्तिरावश्यकीति । लक्षितलक्षणाया आधिक्यमाशङ्क्य जहत्स्वार्थायामन्तर्भावमाह -- यत्र त्विति । यादृशपदे  इत्यर्थः । परम्परासम्बन्धरूपा -स्ववाच्यरेफद्वयघटितपद-वाच्यत्वादिरूपा । स्वपदं लक्षकपदपरम् । लक्षणेति । या लक्षणेत्यर्थः । रेफद्वयस्य -द्विरेफपदशक्य-रेफद्वयस्य । सम्बन्धः -घटितत्वसम्बन्धः । सम्बन्धः -वाच्यत्वरूपसम्बन्धः । तत्र -तादृशद्विरेफपदे । ननु तच्छाब्दबोधे तच्छक्तपदज्ञानमेव हेतुरितिनियमाद् गङ्गापदस्य तीरलाक्षणिकतया तीरशक्तपदज्ञानाभावात् कथं तीरविषयक-बोध इति प्राभाकरापेक्षेपं निरसितुं तन्मतमुपन्यास्यति -तिन्त्विति । नानुभावकमिति । मीमांसकमते तच्छाब्दानुभवजनकत्वं हि तच्छक्तत्वम् । लाक्षणिकं तु गङ्गापदं यदि तीरादिविषयकशाब्दबोधानुभव-जनकं स्यात् , त्रहि तीरादि-शक्तत्वेन तस्य लाक्षणिकत्वं व्याहृतं स्यात् । तस्माल्लाक्षणिकं न शाब्दानुभव-जनकं स्यात् , तर्हि तीरादि-शक्तत्वेन तस्य लाक्षणिकत्वं व्याहतं स्यात् । तस्माल्लाक्षणिकं न शाब्दानुभवजनकमित्यर्थः । कथं तर्हि लाक्षणिकार्थस्य शाब्दबोधे भावमित्याशङ्क्य लाक्षणिकपदसमभिव्याहृत-शक्तपदान्तरमेव तादृशपदान्तरज्ञानमेव वा लाक्षणिकार्थान्वितस्वार्थशाब्दबोधं प्रति कारणमिति कार्यकारणभावबलात् शाब्दबोधे लाक्षणिकार्थस्यापि समाधत्ते - लाक्षणिकार्थस्येति । पदान्तरं -तल्लाक्षणिकपद-समभिव्याहृतं शक्तं पदम् । कारणमिति । तथा च गङ्गायां घोष इत्यत्र तीरान्वित-घोषविषयक-शाब्दं प्रति वृत्तिज्ञानजन्यजतीरोपस्थितिसहकारेण शक्तघोषपदज्ञानत्वेन कारणत्वं कल्पनीयमिति भावः । नन्वेवं सति कुमतिः पशुर्धटश्चेति वाक्यादपि शाब्दबोधापत्तिः शक्तघटपदज्ञानसत्त्वादत आह - शक्तिलक्षणेति । शक्त्या लक्षणया वोपस्थितो यस्तीरादीतरपदार्थस्तदन्वितो यः घोषादिः स्वशक्त्यार्थस्तद्विषयक-शाब्दबोधं प्रतीत्यर्थः । शक्तिज्ञानसहकृत-पदज्ञानजन्योपस्थिति-विषयो योSर्थः , लक्षणाज्ञानसहकृत-पदज्ञानजन्योपस्थितिविषयो वा योSर्थः , एतदन्यतरार्थनिष्ठ-विषयतानिरूपित-स्वार्थविषयताशालि-शाब्दबोधं प्रतीति फलितार्थः । शक्तिज्ञानसहकृतपदज्ञानजन्योपस्थितिविषयार्थ निष्ठ विषयतानिरुपित-स्वार्थनिष्ठविषयताशालिशाब्दबोधं प्रतीत्युक्तौ तीरवृत्तर्घोष इत्यभिप्रायेणोच्चरिताद् गङ्गायां  घोष इति वाक्याद् शाब्दबोधानुपपत्तिः , घोषपदार्थ-घोषस्य निरुक्तविविषयतानिरूपित-विषयतानाश्रयत्वात् । लक्षणाज्ञानसहकृत-पदज्ञानजन्योपस्थितिविषयार्थनिष्ठविषयतानिरूपित-विषयतानाश्रयत्वादत उक्तम् - एतदन्यतरेति । पदानां - तदर्थशक्त-पदानाम् । सामर्थ्यावधारणादिति । तथा च कुमतिः पशुर्घटश्चेत्यत्र घटपदस्यार्थे घटे निरुक्तान्यतर-निष्ठविषयतानिरूपित-विषयताभावान्न तादृशवाक्याच्छाब्दबोधापत्तिरिति भावः । कुमतिः पशुरित्यादि-सर्वलाक्षणिकस्थले शाब्दबोधस्याSनुभवसिद्धतया शक्तेरिव भक्तेरपि ज्ञानं शाब्दानुभावकमिति नव्यमतमनुस्मरन्नाह - नवीनास्त्विति । तदपि -तल्लाक्षणिकपदमपि । अनुभावकमिति । न हि तच्छाब्दानुभावकत्वं तच्छक्तत्वं , घोषादिपदानां गङ्गातीरादि-विषयक-शाब्दानुभवजनकत्वाभ्युपगमेन तच्छक्तत्वापत्तेः । अपि तु शक्त्या तच्छब्दानुभवजनकत्वम् । तच्च लाक्षणिके न सम्भवतीति न तस्य शक्तत्वापत्तिः । न वाननुभावकत्वम्, लक्ष्यार्थबोधस्यानुभविकत्वादिति भावः । न्यायसिद्धान्तमञ्जरीमनुस्मरन् मीमांसकाभिमत-वाक्यलक्षणां निराकरोति -वाक्ये त्विति । कथं तर्हि गभीरायां नद्यां घोष इत्यादौ शाब्दबोधः , नदीपदलक्ष्यार्थ-नदीतीरैकदेशनद्या गभीरपदार्थेSन्वयासम्भवात् , पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेसेनेति नियमात् । न च नदीपदं गभीरनदीतीरलक्षकम्  , गभीरायामित्यस्यानन्वयापत्तेः , तीरस्य गभीरत्वा सम्भवात् । नापि गभीरपदं गभीरनदीतीरलक्षकं , नद्यामित्यस्यानन्वयापत्तेः , तीरस्यानदीत्वान्नद्या अभेदान्वयायोगात् । तस्माद् वाक्यमेव तत्र गभीरनदीतीर-लक्षकमित्यत आह - यत्र त्विति । यदा त्वित्यर्थः । तत्र -तदा । नद्या -नदीपदार्थैकदेश-नद्या । ननु तर्हि पदार्थः पदार्थेनान्वेति , न तु पदार्थैकदेशेनेति व्युत्पत्तिभङ्ग इत्यत आह - क्वचिदिति । शरैः शातितपत्रश्चैत्रस्य गुरुकुलमित्यादावित्यर्थः । स्वीकृतत्वादिति । तथा च शरैः शातितपत्इत्यादौ पदार्थैकदेशेनाSन्वयबोधस्य सर्वानुमततया तादृशव्युत्पत्तौ मानाभाव इति भावः । ननु ससम्बन्धिकस्थले तादृशव्युत्पत्त्यनङ्गीकारेSप्यसम्बन्धिकस्थले तादृशव्युत्पत्तिरावश्यकी , अन्यथा "ऋद्धस्य राजमातङ्गा" इत्यादिवाक्यस्यापि प्रामाण्यापत्तेस्तत्र राजपदलक्ष्यैकदेशे राज्ञि ऋद्धस्याबेदान्वयसम्भवादित्यस्वरसादाह -यदीति । न स्वीक्रियते इति । नदीपदस्य ससम्बन्धिकत्वाभावादिति भावः । नदीपदस्येति । यद्यपि गभीरापदार्थस्य नदीपदोत्तरसप्तम्यर्थे नान्वयानुपपत्तिः , नीलं घटमानयेत्यादौ प्रत्ययार्थे विशिष्टान्वयवत् तदन्वयोपपत्तेः , तथापि गभीरपदात् स्वार्थपरम्परासम्बन्धेन लक्ष्योपस्थितौ विलम्बान्नदीपदात् स्वार्थसाक्षात्सम्बन्धेन शीघ्रं तीरोपस्थितिसम्भवात् तत्रैव लक्षणा , वाक्यलक्षणाया असम्भवात् । न च गभीरायां नद्यामिति विभक्त्यन्तभागस्य गभीर-नदीतीर-लक्षकत्वं , घोषादावाधेयतासम्बन्धेन तदन्वयानुपपत्तेः , नामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वात् । नापि तद्भागस्य तादृशतीरवृत्तितायां लक्षणा , घोषादौ तादृशतीरवृत्तेरबेदेनान्वयायोगात् , नामार्थयोरभेदेनान्वये नाम्नोः समानविभक्तिकत्वस्य तन्त्रत्वात् । न च गभीरायां नदीति भागस्यैव तादृशतीरलक्षकत्वम् , प्रत्ययानां प्रकृत्यर्थान्वित-संख्याद्यतिरिक्त-स्वार्थबोधकत्व-व्युत्पत्तेर्गभीरायां नदीतिभागस्य सप्तमीप्रकृतिकत्वाभावात् तदर्थे विभक्त्यर्थस्यान्वयायोगात् । तस्मान्नदीपदस्यैव लक्षणा , न वाक्यस्येति भावः । न च पदलक्षणाभ्युपगमे चैकपद-वैयर्थ्यम् , इतरपदमहिम्नैव विसेषस्य लक्षणीयत्वादित्याह - तात्पर्यग्राहकमिति - तात्पर्यग्राहकमिति । लक्ष्यार्थबोधे तात्पर्यज्ञानस्य हेतुतयै नदीपदं गभीरनदीतीरप्रतीतीच्छयोच्चरितमिति तात्पर्यज्ञानं गभीरापदसम्भिव्याहारादेव भवति , अन्यथा केवलनद्यामित्युक्तौ गभीरनदीतीरबोधापत्तेरिति भावः । समस्तवाक्यानामपि पदलक्षणयैव शाब्दबोधोपपत्तिमाह- बहुव्रीहाविति । गोपदस्येति । प्रत्ययार्थान्वयानुरोधेनोत्तरपदलक्षणाया एव युक्तत्वादिति  भावः । गोमति - गोस्वामिनि । पूर्वपद इति । पूर्वपद एवेत्यर्थः । एतेन राजपुरुष इत्यादौ पुरुषपदं राजसम्बन्धिपुरुषलाक्षणिकं , राजपदं तु तात्पर्यग्राहकमिति मतमपास्तम् । पूर्वपदस्य स्वार्थसम्बन्धिनि लाक्षणिकत्वस्वीकारेणैवाभिमतशाब्दबोधोपपत्तेः । सम्भवति सार्थकत्वे निरर्थकत्वकल्पनाया अन्याय्यत्वादिति न्यायेन तत्पुरुषे पूर्वपदस्य तात्पर्यग्राहकत्वस्वीकारानौचित्यादिति भावः । न्यायसिद्धान्तमञ्जरीमनुस्मरन्नेतदुपपादयितुमाह - तथा हीति । साक्षान् नान्वय इति । विभक्त्यर्थमद्वारीकृत्य नान्वय इत्यर्थः भूतले घट इत्यादौ सप्तम्यर्थाधेयत्वद्वारा भूतलस्य घटेSन्वयात् साक्षादित्युक्तम् । निपातातिरिक्तेति । निपातपदमव्ययस्यप्युपलक्षकं , तेन चन्द्र इवेत्यादाविवार्थसादृश्ये चन्द्रस्य प्रतियोगितयाSन्वयोपपत्तिः ।  अन्यथा - अव्ययनिपातातिरिक्तनामार्थयोरपि भेदेनान्वयबोधस्वीकारे । इत्यत्रापीति । राजपद-पुरुषपदाभ्यामिति शेषः । तथान्वयबोधः - भेदेनान्वयबोधः । साक्षादेव प्रत्ययार्थभिन्न-सम्बन्धेनैव । समासवयासयोगस्तुल्यार्थकत्वानुरोधाद् राजपुरुष इत्यत्र राजपदस्य राजसम्बन्धे लक्षणेति चिन्तामणिकृतः । बुध्यते इति । यत्र नानाधर्माणां प्रकृत्यर्थतावच्छेदकत्वम् , तत्र तद्धर्मावच्छिन्ने समुदिते एव पर्याप्तसम्बन्धेन द्वित्वादिबोधने द्विवचनादिकं साकाङ्क्षम् । तेन द्वित्वविशिष्ट-धवखदिरकर्मक-वक्त्रनुमतस्वनिष्ठछेदनानुकूलकृतिमानिति बोधः । मीमांसकमतं दूषयितुमनुवदति - न च साहित्य इति । साहित्याश्रये इत्यर्थः । एकदेशवृत्तित्वरूपं साहित्यं लक्ष्यमुतैकक्रियान्वयित्वमिति विकल्प्याद्यं दूषयति -साहित्येति । एकदेशवृत्तित्वरूप-साहित्यशून्ययोरपि गोत्वाश्वत्वाद्योरित्यर्थः । तथा च गोत्वाश्वत्वे पश्येत्यादावेकदेशवृत्तित्वरूपसाहित्याभावेSपि द्वन्द्वदर्शनान्न तादृशसाहित्याश्रये लक्षणेति भावः । द्वितीयं शङ्कते - न चैकेति । एकजातीयक्रियान्वयित्वेत्यर्थः । गोत्वाश्वत्वे पश्येत्यादौ दर्शनरूपैकक्रियान्वयित्वस्य सत्त्वान्न द्वन्द्वानुपपत्तिरतो द्वितीयकल्पे दूषणमाह - क्रियाभेदेSपीति । एकजातीयक्रियान्वयित्वाभावेSपीत्यर्थः । तथा च यथाक्रमं धवे दर्शनस्य खदिरे छेदनस्य तात्पर्येणापि धवखदिरौ पश्य छिन्धीत्यादिप्रयोगदर्शनान्न तादृशलाहित्यश्रये लक्षणेति भावः । ननु धवखदिरावित्यादौ द्वन्द्वे साहित्याभावे  द्विवचनद्वन्द्वसमासयोरनुपपत्तिः , "साहित्ये द्विवचनबहुवचने द्वन्द्वसमासो वे"त्यनुशासनात् , प्रकृते च साहित्यस्याभावेनबोधादित्यत आह - साहितस्याननुभवाच्चेति । वस्तुगत्यैकक्रियान्वयिरूपसाहित्यस्य धवखदिरयोः सत्त्वेSपि तस्य शाब्दबोधाविषयत्वादित्यर्थः । तथा च शाब्दबोधे साहित्यस्याविषयत्वेSपि शाब्द-बोधोत्तरकालीन-मानसप्रत्यक्षे निरुक्तसाहित्यस्य विषयत्वात्  'साहित्य' इत्यादि-सूत्रस्य प्राप्त्या द्विवचनाद्यनुपपत्तेरभावादिति भावः । साहित्यादिकमिति । सहवृत्तित्वरूपमुख्यसाहित्यमित्यर्थः । आदिपदेनैकक्रियान्वयित्वरूप-गौणसाहित्यपरिग्रहः ।  नार्थ इति । न द्वन्द्वलक्ष्यतावच्छेदकमित्यर्थः । उक्तार्थे उपष्टम्भकमाह - अत एवेति । इतरेतरद्वन्द्वे लक्षणाभावादेवेत्यर्थः । द्वन्द्व  आश्रीयत इति । अङ्गीक्रियते इत्यर्थः  तथा चैतादृश-श्रुति-घटक-राजपुरोहितावित्यस्य राज्ञः पुरोहितौ राजपुरोहिताविति षष्ठीतत्पुरुषो वा राजा च पुरोहितश्च राजपुरोहिताविति द्वन्द्वो वेति सन्दिह्य तत्पुरुषपक्षे लक्षणापत्त्या तत्पुरुषमुपेक्ष्य द्वन्द्व एवाङ्गीकृतः । तथा चोक्तं शास्त्रदीपिकायाम् -"तस्माद् द्वन्द्व एवायाम् । न च तत्र कस्यचिल्लक्षणे"ति । 
	यदि द्वन्द्वेSपि साहित्याश्रये लक्षणा , तर्हि  तत्पुरुषतुल्यतया तत्पुरुषोपेक्षायां बीजाभावात् तत्सिद्धान्तविरोधापत्तेरिति भावः । ननु धवखदिरावित्यत्रोक्तरीत्या द्विवचनादीनां साधुत्वेSपि द्वन्द्वे प्रयोजकमाह - किन्त्विति । वास्तवभेद इति । भेदस्य वास्तवत्वकथनज्ञातस्यैव तस्य द्वन्द्वप्रयोजकत्वसूचनाय । तथा च पाणिनिसूत्रं -'चार्थे द्वन्द्व'इति । तत्र चार्थाश्चत्वारः समुच्चयान्वाचयेतरेतरयोग-समाहारभेदात् । तत्र समुच्चयान्वाचययोः सापेक्षत्वान्न समासः । इतरेत-समाहारयोः सामर्थ्यात् तत्र समासः । त्तर चार्थस्य भेदव्याप्यत्वात् पदार्थभेदः पदार्थतावच्छेदकभेदो वा यत्र , तत्र द्वन्द्व इत्याशयः । पदार्थ-भेदस्य द्वन्द्वप्रयोजकत्वमसहमानः शङ्ते - न चेति । नीलघटयोरिति । नीलपदार्थ-घटपदार्थयोर्भेदाभावाद् नील-घटयोरित्यत्र द्वन्दो नोपपद्यत इति भावः । इत्यादाविति । आदिना साधर्म्यवैधर्म्याभ्यामित्यादिपरिग्रहः । कथमिति । तादृशपदद्वय-घटितद्वन्द्वः कथं , द्वन्द्वप्रयोजकभेदस्याभावादिति भावः । तत्र -नीलघटयोरिति समासे । घटत्वे लक्षणेति । तथा च पदार्थतावच्छेदकयोर्नीलत्वघटत्वयोर्भेदसत्त्वान्न द्वन्द्वानुपपत्तिरिति भावः । यदि समाहार इति । वस्तुतस्त्वहिनकुलमित्यादावहनिकुलमात्रस्यानुभवसिद्धत्वान्न समाहारे लक्षणेत्याशयेन यदीत्युक्तम् । अत एवोक्तं न्यायसिद्धान्तमञ्जर्यां -"पाणिपादं वादयेत्यत्र  पाणिपादमात्रप्रतीतेर्न समाहारे लक्षणा शक्तिर्वे"ति । समाहारे इति । साहित्ये इत्यर्थः । तच्च तुल्यवदेकक्रियान्वयित्वमपेक्षाबुद्धिविशेषविषयत्वं वा । यथाSहिनकुलं पश्येत्यत्र दर्शनक्रियायां तुल्यवदेवाहिनकुलयोरन्वयः । लक्षणेति । इदं तु प्राचां मतम् । नव्यैकदेशिनां मते तूभयपदस्यैव लक्षणा । तथा चोक्तं न्यायसिद्धान्तमञ्जर्यां -"पाणिपदं पाणिप्रतियोगिकं पादपदं पादप्रतियोगिकं समाहारं लक्षयती"ति । वादनासम्भवादिति । वादनक्रियाजन्यफलशालित्वरूप-वादनकर्मत्स्य पाणिपादयोरेव न समाहारे इति भावः । परम्परासम्बन्धेन -स्वाश्रयवृत्तित्वसम्बन्धेन । स्वं समाहारः तदन्वयादिति । द्वितीयार्थ-वादनकर्मत्वान्वयादित्यर्थः । एवमिति । यथाSहिनकुलमित्यादावुत्तरपदस्य लक्षणा , तथा पञ्चमूलीत्यादावप्युत्तरपदस्यैव पञ्चमूलसमाहारे लक्षणा , पञ्चपदं तात्पर्यग्राहकमिति भावः । परे तु -न्यायसिद्धान्तमञ्जरीकृतस्तु । प्रत्येकं -प्रकृत्यर्थं-प्रत्येकव्यक्तौ । यत्र -यादृशद्वन्द्वे । तत्रैव -तादृशद्वन्द्व एव । अन्यत्र -समाहारसंज्ञारहितद्वन्द्वे । एतन्मते समाहारसंज्ञायाः पारिभाषिकत्वाङ्गीकार एव दोष इत्यस्वरसमावेदयितुमाह- वदन्तीति । एवं- लक्षणा । अन्यत्रापि - 'पुमान् स्त्रिये'(पाः सूः १/२/६३)त्यनेन यत्रैकशेषस्तत्रापि । अत एव -कर्मधारये समासप्रयुक्त-लक्षणाया अनङ्गीकारादेव । निषादस्थपतिमिति । "वास्तुमयं रौद्रं चरुं निर्वपेदि"त्युपक्रम्य श्रूयते । "एतया निषादस्थपतिं याजयेदि"(मीः सूः ६/१/५१)ति । तत्र याजनस्य ब्राह्मणजीविकात्वेन रागप्रप्तया विधानायोगाद् याजयेदित्यस्य यजेदित्यत्र तात्पर्यं बोध्यम् । तत्र रौद्रेष्टौ यागकर्त्ता निषादस्य स्थपतिरधिपतिरिति विग्रहेण कश्चित् त्रैवर्णिकः , निषादश्चासौ स्थपतिश्चेति विग्रहेण निषादो वेति पूर्वपक्षे प्राप्ते तत्पिरिषे पूर्वपदलक्षणायां गौरवात् कर्मधारये च तदभावात् तस्यैवौचित्याद् निषादः कर्त्तेति सिद्धान्तः । तथा च जैमिनिसूत्रं (६/१/५१) -"निषादः स्याच्छब्दसामर्थ्यादि"ति । न्यायमालाविस्तरेSपि -"द्विजः स्थपतिरन्यो वा द्विजः षष्ठीसमासतः । कर्मधारयमुख्यत्वान्निषादो रौद्रयागक-दि"ति । न तत्पुरुषः -न षष्ठीतत्पुरुषः  , नापि बहुव्रीहिरित्यपि बोध्यम् । वेदानधिकारादिति । स्त्रीशूद्रौ नाधीयातामित्यनेन स्त्रीशूद्रयोर्वेदाध्ययननिषेदधादिति भावः । यजनासम्भव इति । अर्थी समर्थो विद्वानित्यादिना यागौपयुक्त-द्रव्यवतः शक्तिमतो ज्ञानवतो यागेSधिकाराद् निषादस्य वेदानधिकाराद् वेदाध्ययनस्य -ज्ञानाभावेन यजनासम्भव इति भावः । विद्याप्रयुक्तेः -यागोपयुक्तलाघवेन । मुख्यार्थस्यान्वये -निषादस्य स्थपतौ तत्र च यागकर्त्तृत्वस्यान्वये । तदनुपपत्त्या -मुख्यार्थान्वयानुपपत्त्या । कल्पनायाः -यागोपयुक्त-वेदाध्ययन-कल्पनायाः । फलमुखगोरवतयेति । फलं मुख्यार्थान्वयः , तन्मुखं तत्प्रयोज्यं  तत्सत्ताधीनसत्ताकमिति यावद् गौरवं वेदाध्ययनकल्पनारूपं तत्त्वेनेत्यर्थः । अदोषत्वात् -मुख्यार्थाविघटकत्वात् । अयमाशयः - कर्मधारयमाश्रित्य प्रथमं स्थतपतौ निषादस्याभेदेनान्वयस्ततस्तत्र निषादाभिन्नस्थपतौ  यागकर्त्तृत्वस्य । तच्च कर्त्तृत्वं यागानुष्ठानौपयिकज्ञानं विनानुपपन्नं निषादस्य तावान्मात्रमाक्षिपति । तथा च निषादस्य यागकर्त्तृक्वानङ्गीकारे तन्निर्वाहक-वेदाध्ययन-कल्पनाया अप्यनावश्यकतया तत्कल्पनाया यागकर्त्तृत्वनिर्ण.याधीनत्वेन यागकर्त्तृत्वविघटकत्वासम्भवात् , तत्सिद्ध्युपजीव्यस्य तद्विघटकत्वाभावादिति भावः । तत्सम्बन्धीनि -कुम्भसम्बन्धिनि पिप्पलीसम्बन्धिनि च । पूर्वपदप्रधानतया -उपपदार्थार्द्धापदार्थ-विसेष्यकतया । अन्वयबोधः -कुम्भसम्बन्ध्यभिन्नं समीपम् , पिप्पलीसम्बन्ध्यभिन्नमर्द्धिमित्याकारकोSन्वयबोधः । इत्थमिति । समासस्य लक्षणानिराकरणप्रकारेणैवेत्यर्थः । निर्वाहात् -अभिमतशाब्दबोधनिर्वाहात् । 
	प्राचीनमतमनुस्मरन् मूलोक्तलक्षणं परिष्करोति - अन्वयेति । अन्वयः शाब्दबोधविषयीभूतः संसर्गः । प्रतियोगिपदेति । अन्वयप्रतियोग्यनुयोगिबोधकपदेत्यर्थः । तथा च ययोः पदयोः परस्परमन्वयबोधजनकत्वे तात्पर्यं , तयोः पदयोरव्यवधानमासत्तिः । तस्याः स्वरूपसत्याः शाब्दबोध-कारणत्वे गिरिर्भुक्तमित्यादौ गिरिपदाग्निमत्पदयोरव्यवधानभ्रमादनुभूयमानस्य शाब्दबोधस्यापलापपत्तिरासत्त्यभावात् , तस्मादासत्तिज्ञानं शाब्दबोधजनकमिति मन्तव्यम्  । क्वचित् -गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ । व्यवहितेSपि -अग्निमत्पदस्य भुक्तपदव्यवहितत्वेSपि , गिरिपदार्थयोरन्वयस्य तात्पर्यविषयत्वाद् व्यवधानमिति भावः । आसत्तिवादरहस्यमनुस्मरन् मतमेतद् दूषयति -वस्तुत इति । स्वमतेनासत्तिं निरूपयति -यत्पदार्थस्येति । अनपेक्षितत्वात् -शाब्दबोधात् प्राक् सर्वत्राव्यवधानज्ञाननियमाभावादित्यर्थः । अपेक्षितः -तात्पर्यविषयः । तयोः -अन्वययोग्य-तादृशपदार्थयोः । उपस्थितिः -स्मृतिः । तेन -एतादृशासत्तिज्ञानस्य शाब्दबोधहेतुत्वस्वीकारेण । न शाब्दबोध इति । अभ्रान्तस्येत्यादिः । तथा चात्रान्वययोग्ययोस्तात्पर्यविषयीभूतयोर्गिरिपदार्थाग्निमत्पदार्थयोरव्यवधानाभावान्न शाब्दबोध इति भावः । कथं तर्हि नीलो घटो द्रव्यं पट इत्यादौ शाब्दबोधस्तत्राप्यन्वययोग्यतात्पर्यविषयीभूतार्थयोरव्यवधानाभावादत आह - द्रव्यं पट इत्यादाविति । नीलपदार्थ-पटपदार्थयोरन्वयबोधतात्पर्येणोच्चरिते तादृशवाक्ये इत्यर्थः । आसक्तिभ्रमस्य शाब्दभ्रमहेतुत्वं निराकरोति -आसत्तिभ्रमादिति । तथा च तत्रासत्तिभ्रमाच्छाब्दबोधमात्रं , न तु तत्रासत्तिरिति भावः । शाब्दभ्रमाभावेSपीति । आसत्तिभ्रमस्य न शाब्दभ्रमप्रोजकत्वम् , किन्तु योग्यताभ्रमस्य । तथा चात्र पटे नीलस्य सत्त्वेन विषयबाधाभावाच्छाब्दभ्रमाभाव इति भावः । न क्षतिः -आसत्तिभ्रमस्थले न शाब्दप्रमानुपपत्तिः । पटे नीलवत्त्वरूपयोग्यताज्ञानस्य प्रमात्वादिति भावः । ननु पदार्थद्वयोपस्थित्योरव्यवधानरूपासत्तिज्ञानस्य शब्दबोधहेतुत्वे छत्री कुण्डलीत्याद्यनेकविशेषणवाचक-पद-घटित-वाक्यस्थले पदानां क्षणिकत्वेनाSव्यवधानेनोपस्थित्यभावात् पदार्थोपस्थित्योरप्यव्यवधानाभावेन शाब्दबोधानुपपत्तिरित्यत आह - नन्विति । यत्र -यादृशबोधे । चिन्तामणेरासत्तिवादमनुसरन् परिहरति -प्रत्येकेति । चरमं -तावत्पदविषयक-संस्कारोद्बोधकसमवधानान्तरम् । अव्यवधानेनोत्पत्तेरिति । श्रौत्रप्रत्येकपदानुभवजन्य-संस्कारसमूहादेकदैव तावत्पदस्मृतिस्तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभव इति न तस्य हेतुत्वानुपपत्तिरिति भावः । एकप्रत्यक्षस्य -समूहालम्बनात्मकैकप्रत्यक्षस्य । एकस्मरणोत्पत्तेः -तावत्पदविषयैकस्मरणोत्पत्तेः । नन्वेकदा तावत्पदसंस्कारोद्बोधे मानाभावात् कथं तावत्पदविषयैकस्मरणमत आह -तावत्पदेति । चरमवर्णज्ञानस्य -चरमपदज्ञानस्य । उद्बोधकत्वादिति । सर्वत्र सकलपदार्थगोचरैकस्मरणस्य प्रमाणसिद्धत्वेन तदनुपपत्त्यैव तथाकल्पनमिति भावः । तदनङ्गीकारे बाधकमाह - कथमिति । स्मरणमित्यनेनान्वयः । अन्यथा -चरमपदज्ञानस्योद्बोधकत्वानङ्गीकारे । नानावर्णैः  -नानावर्णविषयक-प्रत्येकसंस्कारैः । नन्वेकदा सकलपदार्थानामुपस्थितौ विशेष्ये विशेषणमिति रीत्या शाब्दबोधः , विशिष्टस्य वैशिष्ट्यमिति रीत्या वेत्याद्यपक्षमुदयनोक्तमनुस्मरन्ननुवदति -परन्त्विति । एकदैवैति । ग्रामं गच्छतीत्यादौ ग्राम-कर्मत्व-गमन-कृतीस्ततो ग्रामकर्मक-गमनानुकूल-कृतिमानित्यादिबोध इत्यर्थः । केचित् -उदयनाचार्याः । उक्तार्थे उदयनाचार्यसम्मतिमाह -वृद्धा युवान इति । तादुरित्यादिः । द्वितीयपक्षमाह -अपरेत्विति । तत्र वृद्धसम्मतिमाह - यद् यदिति । आकाङ्क्षितं स्वार्थाकाङ्क्षितं योग्यं स्वार्थान्वय-योग्यंकर्मत्वादि यद्यत् सन्निधानमासत्तिरूपां सन्निधिं प्रपद्यते , तेन तेन कर्मत्वकरणत्वादिनाSन्वितः स्वार्थः घटादिपदार्थः पदैः घटादिपदैः प्रथममनुभाव्यते । अनन्तरं महावाक्यार्थबोध इत्यर्थः । तथा चैतन्मते ग्रामं गच्छतीत्यादौ प्रथमं ग्रामवृत्तिकर्मत्वमिति बोधस्ततो गमनानुकूला कृतिस्ततो ग्रामकर्मकगमनानुकूलकृतिमानित्यादिबोधः । अत एव सर्मत्र खण्डवाक्यार्थबोधरूपस्य विशेषणतावच्छेदकप्रकारक-निश्चयस्य पूर्वं सत्त्वाद् विशिष्टस्य वैशिष्ट्यमिति रीत्यैव महावाक्यार्थबोध इति भावः । वैयाकरणसम्मतं स्फोटस्यार्थवाचकत्वं  निराकरोति -एतेनेति । पूर्वपूर्ववर्णानुभवजन्य-संस्कारसहित-चरमवर्णामुभवजन्य-संस्कारेणक्रमिकतावत्पदस्मरणस्योपपादितत्वेनेत्यर्थः । पदस्फोट इति । अयमाशयः - न तावद् वर्णानां प्रत्येकमर्थबोधकत्वम् , एकैकस्मादर्थप्रतीतेरनुत्पत्तेः । उत्पत्तौ वा द्वितीयादिवर्णानामनुच्चारणप्रसङ्गः । नापि समुदितानाम् , क्षणविनाशिनां तेषां समुदायानुपपत्तेः । तस्माद् वर्णानां वाचकत्वानुपपत्तौ यद्बलार्थप्रतीतिः , स स्फोटः पदरूपः । स च वर्णातिरिक्तोSपि स्फुट्यते व्यज्यते वर्णैरिति व्युत्पत्त्या व्रणाभिव्यङ्ग्यः स्फुटति स्फुटीभवत्यर्थोSस्मादिति व्युत्पत्त्याSर्थप्रत्यायकश्चेति । तद्व्यञ्जकेन -स्फोटव्यञ्जकेन । वैयाकरणैः पूर्वपूर्ववर्णानुभवसहित-चरमवर्णानुभवस्यैव स्फुटं स्फोटव्यञ्जकत्वाभ्युपगमादिति भावः । उपपत्तेः - वर्णसमुदायात्मक-पदस्मरणोपपत्तेः । प्राभाकरमतं चिन्तामणेरासत्तिवादमनुस्मरन् दूषयति -इदन्त्विति । पदस्य -अध्याहृतपदस्य । केवलपदार्थज्ञानस्याहेतुत्वे हेतुमाह- पदजन्येति । पदवृत्त्यजन्यस्य पिधानादिरूपार्थ-ज्ञानस्य शाब्दबोध-हेतुत्वेप्रत्यक्षोपस्थित-घटादेरपि शाब्दबोधविषयत्वापत्तिः । अतः पदजन्य-पदार्थोपस्थितेर्हेतुत्वं वक्तव्यम् । तच्च पिधेहीति पदाध्याहारं विना न सम्भवतीति पिधेहीति पदाध्याहार आवश्यक इति भावः ।  ननु तात्पर्याभावान्न प्रत्यक्षोपस्थित-घटादेः शाब्दबोधविषयत्वं , तात्पर्यसत्त्वे त्विष्टापत्तिरत आह - किञ्चेति । क्रियाकर्मपदानाम् -क्रियापदानां कर्मपदानाम् । तेनैव सहेति । आनयपदेनैव द्वितीयान्तघटपदस्य द्वितीयान्तघटपदेनैवानयपदस्य साकाङ्क्षत्वमन्यथआ घटः कर्मत्वमानयनं कृतिरित्येतस्मादपि घटकर्मकानयनानुकूलकृतिमानिति शाब्दबोधापत्तेरिति भावः । तेन -कारकपदेन , क्रियापदं विना कारकपदस्याभिमत-शाब्दबोधजननासमर्थत्वादिति  भावः । कथं शाब्दबोधः स्यादिति । शाब्दबोधहेतोराकाङ्क्षाज्ञानस्याभावादिति भावः । तस्मात् तादृशाकाङ्क्षाज्ञानर्थं प्रकृते पिधेहीति पदमध्याहरणीयमिति मन्तव्यम् । उक्तार्थे गमकान्तमाह - तथेति । यतुर्थ्यनुपपत्तेरिति । स्पृहार्थकधातुयोगाभावाच्चतुर्थी न स्यादिति भावः । 
	न्यायसिद्धान्तमञ्जरीमनुस्मरन् मूलोक्त-योग्यतालक्षणं निर्वक्ति -एकपदार्थ इति । योग्यताज्ञानस्य शाब्दबोधहेतुत्वे प्रमाणमाह - तज्ज्ञानाभावादिति। न शाब्दबोध इति । वह्निकरणकसेकानुकूलकृतिमानिति शाब्दबोधाभावः । अन्यथा विरुक्तयोग्यताज्ञानस्याहेतुत्वे सकलशाब्दबोधसामग्रीसत्त्वात् तथाविधशाब्दबोधापत्तिर्दुर्वारा भवेदिति भावः । वाक्यार्थस्य -निरुक्तयोग्यतारूप-वाक्यर्थस्य । अपूर्वत्वात् -सर्वत्र शाब्दबोधात् पूर्वमनिश्चितत्वात् । क्वचित् निरुक्तयोग्यतायाः प्रत्यक्षादिनिर्णयजनक-सामग्रीशून्याधिकरणे । संशयरूपस्य -सेकः पयःकरणत्ववान् न वेत्याद्याकारकस्य । क्वचित् - निरुक्तयोग्यतानिर्णायक-प्रत्यक्षादिसामग्र्यधिकरणे । चिन्तामण्युक्तमनुस्मरन्नाह -नव्यास्त्विति । ननु यदि योग्यताज्ञानं न कारणम् , कथं तर्ह्ययोग्यवाक्यस्यान्न शाब्दबोधः , अत आह - वह्निनेति । इत्यादाविति । इत्याद्ययोग्यवाक्यश्रवणो सतीत्यर्थः । एतस्य न शाब्दबोध इत्यनेनSन्वयः । तत्र हेतुमाह -सेक इति । नन्वयोग्यतानिश्चयस्य प्रतिबन्धकत्वे तदभावस्य शाब्दबोधहेतुत्वं वाच्यम् । तदपेक्षया योग्यताज्ञानस्य हेतुत्वं स्यात् , लाघवादत आह - तदभावनिश्चियस्येति । अनाहार्याप्रामाण्यज्ञानानास्कन्दित-तदभावनिश्चयस्येत्यर्थः । अत्राहार्याप्रामाण्यज्ञानास्कन्दित-तदभावनिश्चयसत्त्वेSपि तद्विशिष्टबुद्धेरुदयात् प्रतिबन्धकांशेSनाहार्यत्वादिविशेषणद्वयनिवेशः । बाधनिश्चयकाले लौकिकसन्निकर्षजन्य तद्विशिष्टबुद्धेरुदयात् प्रतिबध्यांशे लौकिकसन्निकर्षाजन्यत्व-निवेशः । शङ्खो न पीत इत्यादि -बाधनिश्चय-सत्त्वेSपि पित्तादि -दोषवशात् पीतः शङ्खः इत्यादिविशिष्टबुद्धेरुदयात् प्रतिबध्य-कोटौ दोषविशेषाजन्यत्व-निवेशः। निरुक्तबाधनिश्चयसत्त्वेSप्याहार्यविशिष्टबुद्धेरुदयात् प्रतिबध्यतावच्छेदककोटानाहार्यत्वमपि निवेशनीयम् । तद्भानमात्रे  तद्विशिष्टबुद्धिमात्रे  । तज्ज्ञानमात्रे  इति क्वचित् पाठः । प्रतिबन्धकत्वमिति । सेकादिविशेष्यक-वह्निकरणकत्वाभावादिप्रकारक-निरुक्तबाधनिश्चयस्य ग्राह्याभावावगाहित्वेन प्रतिबन्धकत्वमित्यर्थः । अयम्भावः - बाधनिश्चयदशायां शाब्दबोधवारणाय योग्यतानिश्चयस्य हेततुत्वं स्वीकरणीयम् । तच्च न सम्भवति , विशिष्टबुद्धिसामान्यं प्रत्येव बाधनिश्चयस्य प्रतिबन्धकत्वात्तदभावरूप-कारणाभावादेव तदानीं शाब्दबोधवारणाद् योग्यताज्ञानस्य हेतुताकल्पने प्रयोजनाभावादिति भावः । ननु योग्यताज्ञानाभावादित्यर्थः । असिद्धः -अप्रामाणिकः ।। ८२-८३।।
				यत्पदेन विना यस्याSननुभावकता भवेत् । 
				साकाक्षा , वक्तुरिच्छा तु तात्पर्यं परिकीर्त्तितम् ।।८४।।
	आकाङ्क्षां निर्वक्ति - यत्पदेनेत्यादि । येन पदेन विना यत्पदस्याSन्वयाननुभावकत्वं तेन पदेन सह तस्याकाङ्क्षेत्यर्थः । क्रियापदं विना कारकपदं नान्वयबोधं जनयतीति तेन तस्याकाङ्क्षा । वस्तुतस्तु क्रिया-कारक-पदानां सन्निधानमासत्त्या चरितार्थम् । परन्तु घटकर्मताबोधं प्रति घटपदोत्तर-द्वितीयारूपाकाङ्क्षाज्ञानं कारणम् । तेन घटः कर्मत्वमानयनं कृतिरित्यादौ न शाब्दबोधः । अयमेति पुत्रो राज्ञः पुरुषोSपसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात्  तेनैवाSन्वयबोधः । पुरुषेण सह तात्पर्यग्रहे तु तेन सहाSन्वयबोधः स्यादेव ।। 
	तात्पर्यं निर्वक्ति- वक्तुरिच्छेति । यदि तात्पर्यज्ञानं कारणं न स्यात् , तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य बोध इति नियमो न स्यात् । न च तात्पर्यग्राहकाणां प्रकणादीनामेव शाब्दबोधे कारणत्वमस्त्विति वाच्यम् । तेषामननुगमात् । तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात् कारणमस्तु । इत्थञ्च वेदस्थलेSपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । न च तत्राध्यापक-तात्पर्यज्ञानं कारणमिति वाच्यम् । सर्गादावध्यापकाभावात् । न च प्रलय एव नास्तीति कुतः सर्गादिति वाच्यम् । प्रलयस्याहमेषु प्रतिपाद्यत्वात् । इत्थञ्च शुकवाक्येSपीश्वरीय-तात्पर्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं कारणं वाच्यम् । अन्ये तु नानार्थादौ क्वचिदेव तात्पर्यज्ञानं कारणम् । तथा च शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दबोधः । वेदे त्वनादि-मीमांस-परिशोधित-तर्कैरर्थावधारणमित्याहुः । 
			इति श्रीविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायां 
			          सिद्धान्तमुक्तावल्यां शब्दखण्डं समाप्तम् । 
		                 ---------------
		तत्त्वचिन्तामणेराकाङ्क्षावादसिद्धान्तमनुस्मरन्नाकाङ्क्षालक्षणं व्याचष्टे - येन पदेनेति । येन पदेन विना यस्य पदस्य यादृश-शाब्दबोधाजनकत्वम् , अव्यवहितपूर्ववृत्तित्वाव्यवहितोत्तरक्वान्यतरसम्बन्धेन तत्पदविशिष्ट-तत्पदत्वं तादृशशाब्दबोधे आङ्क्षेति फलितम् । तेन घटमित्यादि-स्थलेSव्यवहितोत्तरत्वादिसम्बन्धेनाम् पदं घटपदवदित्याकारकस्याम् -पदविशेष्यक-घटपदप्रकारक-ज्ञानस्य  सत्त्वे घटीयं कर्मत्वमिति बोधः । न तु 'अम् घट ' इति विपरीतोच्चारणे । तस्मात् तादृशाकाङ्क्षाज्ञानं शाब्दबोधे कारणमिति भावः । आत्मतत्त्वविवेककल्पलतायां (५३४पृ)शङ्करमिश्रास्तु - "आकाङ्क्षा सत्तया हेतुरितरे च ज्ञाते इत्याचार्याः , सर्वा एव ज्ञाता इत्यपरे " इत्याहुः । आत्मतत्त्वविवेक-प्रकाशिकायां भगीरथपादाश्चाहुः "ताश्च ज्ञाता वाक्यार्थधी-हेतवो न स्वरूपसत्य" इति । तेन -क्रियापदेन । तस्य -कारकपदस्य । स्वसिद्धान्तं दर्शयति - वस्तुतस्त्विति । तथा चैतन्मते प्रत्यये प्रकृत्युत्तरत्वमेवाकाङ्क्षा , न त्वेकपदेSपरपदवत्त्वम् । तद्ध्यपरपदवत्त्वमपरपदाव्यवहितोत्तरत्वरूपम् । तत्र च पदाव्यवधानमासत्त्या चरितार्थमुत्तरत्वं  चानपेक्षितम् , चैत्रः पचति पचति चैत्र इति वाक्यद्वयादप्यन्वयबोधादिति भावः । सन्निधानम् -अव्यवहितत्वम् । तेन -प्रत्यये प्रकृत्युत्तरत्वरूपाङ्क्षाज्ञानस्य कारणताकल्पनेन । नन्वेवमप्ययमेति पुत्रो राज्ञः पुरुषोSपसार्यतामित्यादाजनितान्वयबोधदशायां राजपुत्रयोरन्वयबोधानन्तरं द्वितीयक्षणे राजपुरुषयोरन्वयबोधापत्तिराकाङ्क्षासत्त्वात् पुरुषविशेष्यक-राजप्रकारकान्वयबोधस्याजनितत्वादित्याशङ्कां चिन्तामणेराकाङ्क्षावादमनुस्मरन् परिहरति - अयमेतीति । तात्पर्यग्रहसत्त्वादिति । राजसम्बन्धिप्रकारक-पुत्रविशेष्यक-प्रतीतीच्छयोच्चरितत्वरूपतात्पर्यप्रकारकनिश्चयसत्त्वादित्यर्थः । तेनैव -पुत्रपदार्थेनैव । स्यादेवेति । तथा चात्र तात्पर्यज्ञानमेव कदाचित् पुत्रेण कदाचित् पुरुषेण बोधे नियामकम् , न त्वाकाङ्क्षेति भावः ।
	न्यायसिद्धान्तमञ्जरीमनुस्मरन् मूले तात्पर्यलक्षणमाह - वक्तुरिच्छेति । वक्ता चात्राभिसन्धाता , न तु वक्तैव , मौनिश्वोकाव्याप्तेः । तथा च वाक्यार्थप्रतीतिजनकतया Sभिप्रेतत्वमिति तात्पर्यलक्षणं पर्यवसितम् । श्रोतुस्तज्ज्ञानं शाब्दबोधे कारणमिति भावः । तत्र युक्तिमाह - सैन्धवेति । आदिना श्वेतो  धावतीत्यादि - नानार्थकपदपरिग्रहः । क्वचित् -अश्वतात्पर्यग्राहक-प्रयाणप्रकारणे । प्रकरणादिनामिति । आदिना संयोगवियोग-साहचर्यादीनां परिग्रहः । तथा चोक्तं वाक्यपदीये -"संसगौ विप्रयोगश्चसाहच्रयं विरोधिता ।  अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः । सामर्थ्यमौचिती देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेष-स्मृतिहेतवः" ।। इति । अननुगमात् -सर्वसाधारणानुगतानतिप्रसक्तधर्माभावात् । अनुगमे - अवच्छेद्यत्वे , कारणत्वेSभिमते सतीति यावत् । लाघवादिति । तात्पर्यज्ञानजनकत्वापेक्षया तात्पर्यज्ञानत्वस्यावच्छेदकत्वे लाघवादिति भावः । इत्थञ्च -शाब्दबोधसामान्यं प्रति तात्पर्यज्ञानस्य हेतुत्वे च । कल्प्यते -अनुमीयते । प्रयोगश्च -वेदवाक्याधीनशाब्दबोधस्तात्पर्यज्ञानजन्यः शाब्दबोधत्वात् सैन्धवमानयेत्यादि-वाक्याधीन-शाब्दवदिति । तथा चानेन तात्पर्य-ज्ञानसिद्धावितरेषां वाधात् तादृशज्ञानविषय-तात्पर्याश्रयतयेश्वरसिद्धिरिति भावः । ईश्वरमनङ्गीकुर्वन्मीमांसकः शङ्कते - नचेति । अध्यापकातात्पर्यज्ञानमिति । अध्यापकस्य यत् तात्पर्यं तज्ज्ञानमेवेत्यर्थः । तथा चोक्तं श्लोकवार्त्तिके वाक्याधिकरणे -"वेदस्याध्यनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथे"ति । प्रलयः -कार्यद्रव्यानधिकरणकालविशेषः । आगमेषु- "नाहो न रात्रिर्न नभो न भूमिर्नासीत् तमो ज्योतिरभून्न चान्यत् ।।"   "नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्द्धायं पुराणेSस्मिन् प्रोच्यते प्रतिसञ्चरः (कूर्मपुः )"।। इत्याद्यागमेष्वित्यर्थः । शुकवाक्ये -प्रमाजनकशुकवाक्यजन्यबोध् । शिक्षयितुरेवेति । ईश्वरेच्छाया विंसवादित्वाभावादिति भावः । नैयायिकैकदेशिनां नव्यानां मतमाह - अन्ये त्विति । क्वचिदित्यस्य विवरणं नानार्थादाविति । ननु शाब्दसामान्ये तात्पर्यज्ञानस्य  हेतुत्वानङ्गीकारे कपिञ्जलानालभेतेत्यत्र बहुवचनेन त्रित्वत्वावच्छिन्नबोधो न स्यात् , बहुवचनस्य त्रित्वत्वादि-नानाधर्मावच्छिन्नोपस्थापकत्वादत आह - वेदे त्विति । कपिञ्जलानालभेतेत्यादिवेदे त्वित्यर्थः । अनादिमीमांसेति । अनादिमीमांसा अनादिप्रामाणिक-परम्परायातो विचारस्तैः परिशोधितो निर्दोषत्वेन ज्ञातो वेदानुग्राहको यस्तर्कस्तत्सहकृतैर्वेदैरित्यर्थः । तेनब्रीहीनवहन्तीत्यादौ नानुपपत्तिरिति भावः । अत्र यादृश-शाब्दबोधस्तात्पर्यज्ञानं विना नोत्पत्तुमर्हति , तच्छाब्दं प्रति तत्तत्तात्पर्यज्ञान-व्यक्तेर्विशेष्य कारणत्वस्य वक्तव्यतया गौरवमित्यस्वरसात् -आहुरित्युक्तम् ।।
			इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि- 
			  श्रीपञ्चानन-भट्टाचार्य-विरचिते मुक्तावलीसङ्ग्रहे शब्दपरिच्छेदः ।।
				-------------------------
	
					  भाषापरिच्छेदः 
					 स्मृति-निरूपणम् 
				               सिद्धान्त - मुक्तावली
	पूर्वमनुभव-स्मरणभेदाद् बुद्धेर्द्वैविध्यमुक्तम् । तत्रानुभवप्रकारा दर्शिताः । स्मरन्तु सुगमतया न दर्शितम् ।  तत्र हि पूर्वानुभवः कारणम् । अत्र केचित्-अनुभवत्वेन न कारणत्वं , किन्तु ज्ञानत्वेनैव । अन्यथा स्मरणोत्तरं स्मरणं न स्यात् , समानप्रकारक-स्मरणेन पूर्वसंस्कारस्य विनष्टत्वात् । मन्मते तु तेनैव स्मरणेन संस्कारन्तरद्वारा स्मरणान्तरं जन्यत इत्याहुः , तन्न , यत्र समूहालम्बनोत्तरं घटपटादीनां क्रमेण स्मरणमजनिष्ट , सकलविषयकस्मरणन्तु नाभूत् , तत्र फलस्य संस्कारनाशकत्वाभावात् कालस्य रोगस्य चरमफलस्य वा संस्कारनाशकत्वं वाच्यम् । तथा च न क्रमितस्मरणानुपपत्तिः । न च पुनः पुनः स्मरणाद् दृढतरसंस्कारानुपपत्तिरिति वाच्यम् । झटित्युद्बोधकसमवधानस्य दार्ढ्यपदारथत्वात् । न च विनिगमनाविरहादेव ज्ञानत्वेनापि जनकत्वं स्यादिति वाच्यम् । विसेषधर्मेण व्यभिचाराज्ञाने सामान्यधर्मेणाSन्यथासिद्धत्वात् । कथमन्यथा दण्डस्य भ्रमिद्वारा द्रव्यत्वेन रूपेण न कारणत्वम् । न चान्तरालिक-स्मरणानां संस्कारनाशकत्व-संशयाद् व्यभिचारसंशय इति वाच्यम् । अनन्तसंस्कार-तन्नाश-कल्पनापेक्षया चरमस्मरणस्यैव संस्कारनाशकत्व-कल्पनेन व्यभिचारसंशयाभावादिति स्मृतिप्रक्रिया ।।
			इति श्रिविश्वनाथ-न्यायपञ्चानन-भट्टाचार्य-विरचितायां सिद्धान्त-मुक्तावल्यां स्मृतिनिरूपणम् ।।२।।
		अनुभवोत्तरं स्मृतिं निरूपयितुं भूमिकामाह - पूर्वमिति । तत्र हि -स्मरणे हि । कारणमिति । अननुभूतपदार्थस्य  स्मरणादर्शनादनुभूतस्यैव स्मरणात् पूर्वानुभवः स्मृतिकारणमिति भावः । केचित् -नवीनाः । अन्यथा - अनुभवस्य ज्ञानत्वेन कारणत्वानङ्गीकारे । स्मरणं न स्यादिति । अनुभवस्य क्षणिकतया तृतीयक्षणे नाशात् स्मरणोत्तरस्मरणपूर्वमभावादिति भावः । नन्वनुभवस्य तृतीयक्षणे नाशात् स्वरूपतो न हेतुत्वम् , किन्तु व्यापारद्वारा । अस्ति चात्र पूर्वामुभवजन्यः संस्कारस्तद्व्यापारः । तथा चानुभवस्य स्वरूपतो नाशेSपि स्वजन्यव्यापारवत्तासम्बन्देन स्मरणोत्तर-स्मरणपूर्वं सत्त्वात् तस्य हेतुत्वं निराबाधमत आह - समानप्रकारकेति संस्कारस्यापूर्वस्येव फलनाश्यत्वात् समानप्रकारक-स्मरणस्य  तत्फलतया तेन स्मरणेन तत्संस्कारस्य नाशः । तथा च संस्कारद्वाराप्यनुभवस्य न हेतुत्वं , संस्काराभावादिति  भावः । ज्ञानत्वावच्छिन्नस्य स्मृतिहेतुत्वाभ्युपगमे स्मरणोत्तरस्मरणस्य नानुपत्तिरित्याह -मन्मते त्विति । तेनैव स्मरणेन -संस्कारनाशकेन  समानप्रकारक-स्मरणेनैव । समूहालम्बनोत्तरं - अयं घटः पटश्चेत्याकारक-नानाप्रकारता-निरूपित-नानामुख्यविशेष्यताशालि-ज्ञानोत्तरम् । फलस्य -प्रत्येकविषयक-क्रमिक-स्मरणस्य । संस्कारनाशकत्वाभावादिति । प्रत्येकविषयकक्रमिकस्मरणस्य समानप्रकारकत्वाभावादिति भावः । कालस्य रोगस्य वेति । उक्तसमूहालम्बन-संस्कारस्य जन्यभावत्वेन विनाशित्वनियमादिति भावः । ननु कालादेः कालत्वादिना संस्कारमात्रस्य नाशकत्वे क्षणिकत्वापत्तिस्तत्तद्व्यक्तित्वेन नाशकत्वे तु गौरवमत आह - चरमफलस्येति । चरमस्मरणस्येत्यर्थः । न क्रमिकस्मरणानुपपत्ति - न स्मरणोत्तर-स्मरणानुपपत्तिः । चरमस्मृतेः पूर्वं संस्काराविनाशात् तद्द्वारकानुभवात् स्मरणोत्तरं स्मरणस्योत्पत्तिरिति भावः । दार्ढ्यपदारथत्वादिति । अयम्भावः -पुनः पुनः स्मरणान्न दृढतर-संस्कारोत्पत्तिः । किन्तु विद्यमानस्यैव संस्कारस्य झटित्युद्बोधकसम्पत्तिः । सैव दृढतेति भावः । मधुसूदनसरस्वतीपादास्तु समानविषयकानेकसंस्करविशिष्टत्वमेव दृढत्वमाहुः । तथा चोक्तमद्वैतसिद्धौ तृतीयमिथ्यात्वलक्षणविवेचने -"तेषां दृढतरत्वञ्च समानविषयकसंस्कारानेकत्वादि"ति । न च स्मृत्या पूर्वसंस्काराविनाशे स्मृतिधारापत्तिरिति वाच्यम् । उद्बोधकविच्छेदात् । विनिगमनाविरहादिति । स्मृतिं प्रति ज्ञानत्वावच्छिन्नं कारणमनुभवत्वावच्छिन्नं वेत्येकतरपक्षपातिवन्या युक्तेरभावादित्यर्थः । विसेषधर्मेण -अनुभवत्वेन । सामान्यधर्मेण - ज्ञानत्वेन । अन्यथा -विशेषधर्मेण व्यभिचारं विना सामन्यधर्मेणापि कारणतास्वीकारे । आन्तरालिकस्मरणानाम् - अनुभव-चरमस्मृति-मध्यवर्त्तिनां स्मरणानाम् । व्यभिचारसंशय इति । यत्रान्तरालिकस्मरणानां संस्कारनाशकत्व-संशयस्तत्र पुनःस्मरणानुरोधात् तस्य संस्कारान्तरजनकत्वसंशयोSपि स्वीकार्यः । तथा च विनाप्यनुभवं स्मृतेरनन्तरं संस्कारान्तरस्य स्मरणान्तरस्य च सम्भाव्यतयाSनुभवत्वं सन्दिग्धव्यभिचारकमतो व्यभिचारधिया प्रतिबन्धान्न ताद्रूपेण हेतुत्वम् । किन्तु निश्चिताव्यभिचारकमतो व्यभिचारधिया प्रतिबन्धान्न ताद्रूपेण हेतुत्वम् । किन्तु निश्चिताव्यभिचारकेण ज्ञानत्वेनैव , ज्ञानं विना संस्कारस्य केनाप्यनङ्गीकारादिति भावः । व्यभिचारसंशयाभावादिति । तथा च पूर्वानुभव-चरमस्मृत्योरन्तरा स्मरणात् संस्कारस्याजननादनुभवत्वेन हेतुत्वे न व्यभिचारसंशय इति भावः । 
					-----------

					भाषापरिच्छेदः 
					मनोनिरूपणम् 
			साक्षात्कारे सुखादीनां करणं मन उच्यते । 
			अयौगपद्याद् ज्ञानानां तस्याणुत्वमिहेष्यते ।। ८५।।
					सिद्धान्तमुक्तावली 
	इदानीं क्रमप्राप्तं मनो निरूपयुतुमाह - साक्षात्कार इति । एतेन मनसि प्रमाणं दर्शितम् । तथा हि सुखसाक्षात्कारः सकरणकः जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवदित्यनुमानेन मनसः करणत्वसिद्धिः । न चैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यम् । लाघवादेकस्यैव तादृशसकल-साक्षात्कार-करणतया सिद्धेः । एवं सुखादीनामसमवायिकारण-संयोगश्रयतया मनसः सिद्धिर्बोद्धव्या । तत्र मनसोSणुत्वे प्रमाणमाह - अयौगपद्यादिति । ज्ञानानां चाक्षुष-रासनादीनामयोगपद्यमेककासोत्पत्तिर्नास्तीत्यनुभवसिद्धम् । तत्र नानेन्द्रियाणां सत्यपि विषयसन्निकर्षे यत्सम्बन्धादेकेनेन्द्रियेण ज्ञानमुत्पाद्यते यदसम्बन्धाच्च परैर्ज्ञानं नोत्पाद्यते तन्मनः । तन्मनसो विभुत्वे चासन्निधानं न सम्भवतीति न विभु मनः । न च तदानीमदृष्टविशेशोद्बोधक-विलम्बादेव तज्ज्ञानविलम्ब इति वाच्यम् । तथा सति चक्षुरादीनामप्यकल्पनापत्तेः । न च दीर्घशष्कुलीभक्षणादौ नानावधानभाजाञ्च कथमेकदा नानेन्द्रियजन्यज्ञानमिति वाच्यम् । मनसोSतिलाघवाद् झटिति नानेन्द्रियसम्बन्धाद् नानाज्ञानोत्पत्तेः । उत्पलशतपत्रभेदादिवद् यौगपद्यप्रत्ययस्य भ्रान्तत्वात् । न च मनसः सङ्कोच-विकाश-शालित्वादुभयोपपत्तिरिति वाच्यम् । नानावयव-तन्नाशादि-कल्पने गौरवाद् , लाघवाद् निरवयवस्यैवाणुरूपस्य मनसः कल्पनादिति सङ्क्षेपः । 
				इति द्रव्यपदार्थो व्याख्यातः ।।
		किरणावलीमनुस्मरन् मनो निरूपयितुमाह  मूले - साक्षात्कार इति । ये यस्मिन् सत्यपि कादाचित्कास्ते तदतिरिक्तहेतुसापेक्षा इति नियमात् सत्यप्यात्मेन्द्रियार्थसन्निकर्षे तदाचिद् ज्ञानसुखादिकं जायते । तस्मात् तदपि तदतिरिक्तापेक्षम् । यच्च तदपेक्षणीयम् , तदेव मन इत्यर्थः । एतेन -मनसः सुखादिसाक्षात्कार-करणत्व-प्रतिपादनेन । जन्यसाक्षात्कारेति । ईश्वरीयसाक्षात्कारे व्यभिचारवाराणाय -जन्येति । नन्वनुभूयते हि प्रत्यात्मं ज्ञानानां यौगपद्यं शिरसि मे वेदना पादेमे शुखमिति । तच्चाणुमनसो बहुत्वं विनाSनुपपन्नं मनोबहुत्वं कल्पयति । अबिहितञ्चैतदुपस्कारे (३/२/३)"एकस्मिन्नपि शरीरे पञ्च मनांसी"ति । तदेतन्मतं निराकर्त्तुमाह- न चैवमिति । लाघवात् -लाघवतर्कसहकृतादुक्तानुमानात् । अकस्य -मनोरूपस्यैकस्य । तथा चैकेनैव मनसा सकलसाक्षात्कारोपपत्तौ मनोबहुत्वकल्पने गौरवमिति भावः । न चैवं ज्ञानयौगपद्यमनुपपन्नमिति वाच्यम् । अविनश्यदवस्थ-योग्यात्मविशेषगुणानां यौगपद्यानभ्युपगमात् , मनसः शीघ्रसञ्चारादेव ज्ञानादीनामाशुभावाद् योगपद्याभिमान इति मन्तव्यम् । नन्विति - लाघवात् त्वगिन्द्रियस्य प्राणस्य वा तत्करणत्वमस्त्वत आह - एवमिति । संयोगाश्रयतयेति । भावकार्यस्यासमवायिकारणजन्यत्वनियमात् सुखासमवायिकारणसंयोगाश्रयतया मनसः सिद्धिः । तथा हि सुखमसमवायिकारणजन्यं भावकार्यत्वाद् घटवदित्यनुमानेनेतरबाधादात्ममनःसंयोगसिद्धौ तदाश्रयतया मनसः सिद्धिरिति भावः । तन्मनस इति । तदसन्निधानं मनसो विभुत्वे न सम्भवतीति योजना । न विभु इति । मनसो विभुत्वे व्यासङ्गलक्षणाSन्यमनस्कता चञ्चलता च श्रुतिस्मृत्युदिता नोपपन्ना स्यात् । तथा च बृहदारण्यको,निषत् (१/५/८)"अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषं मनसा ह्येव पश्यती"ति । श्रीमद्भगवद्गीतापि -(६/३४)"चञ्चलं हि मनः कृष्ण" इति । तथा सति -दृष्टसामग्रीसत्त्वेSप्यदृष्टविलम्बात् कार्यविलम्बाङ्गीकारे । अकल्पनापत्तेरिति । चाक्षुष-तद्विरहाभ्यामुपपत्तेरिति भावः । वस्तुतस्त्वदृष्टस्य दृष्टोपहारप्रयोजकतयादृष्टसाकल्ये तद्विलम्बाकल्पनात् । न हि दृष्टसाकल्यमदृष्टस्य दृष्टविलम्बश्चेति सम्भवति । सांख्याद्यभिमतं ज्ञानयौगपद्यं निराकरोति - न चेति । भ्रान्तत्वादिति । बाधकसत्त्वादिति भावः । किं तद् बाधकमिति चेत् । व्यासङ्ग इत्यवेहि । कथं तर्हि दीर्घशष्कुलीभक्षणादौ गन्ध-रूप-रस-स्पर्श-शब्दान् प्रत्येमीत्यनुव्यवसाय इति चेत्  । क्रमिकानुव्यवसायाहितसंस्कारजनित-पञ्चविषयस्मृतावनुभवत्वारोपात् तदुपपत्तेः । उभयोपपत्तिरिति । मनसः सङ्कोचे  एकेन्द्रियमात्रसम्बन्धादेकमेव ज्ञानम् । विकाशे तु नानेन्द्रियैः सम्बन्धाद्  युगपन्नानाज्ञानमिति भावः । कल्पनादिति । अनुमानादित्यर्थः । तथा च गौतमसूत्रम् -"यथोक्तहेतुत्वाच्चाणु"(३/२/५८) इति । दीधितिकृतस्तु पदार्थतत्त्वनिरूपणे मनोSपि चासमवेतं भूतमिति मनसो भूतत्वमाहुः । 
					------
			
					भाषापरिच्छेदः 
					  गुणखण्डम् 
				
				अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः । 
				रूपं रसः स्पर्शः-गन्धौ परत्वमपरत्वकम् ।।८३।।
				द्रवो गुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अममी । 
				धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोSपि च ।। ८७।।
				एतेSमूर्त्तगुणाः सर्वे विद्वद्भिः परिकीर्त्तिताः ।
				संख्यादिश्च विभागान्त उभयेषां गुणो मतः ।। ८८।।
				संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा । 
				द्विपृथक्त्वादयस्तद्वदेतेSनेकाश्रिता गुणाः ।।८९।।
				
					सिद्धान्तमुक्तावली 	
	द्रव्यं निरूप्य गुणान् निरूपयति -- -अथेत्यादिना । गुणत्वजातौ किं मानमिति चेद् ,इदं , द्रव्यकर्मभिन्ने सामान्यवति या कारणता , सा किञ्चिद्धर्मावच्छिन्ना निरवच्छिन्नकारणताया असम्भवात् । न हि रूपत्वादिकं सत्ता वा तत्रावच्छेजिका , न्यूनातिरिक्तदेषवृत्तित्वात् । अतश्चतुर्विशत्यनुगतं किञ्चिद् वाच्यम् , तदेव गुणत्वमिति । द्रव्याश्रिता इति । यद्यपि द्रव्याश्रितत्वं न लक्षणं ,कर्मादावतिव्याप्तेस्तथापि द्रव्यत्वव्यापकतावच्छेदक-सत्ताभिन्नजातिमत्त्वं तदर्थः । भवति हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकं , तद्वत्ता च गुणानामिति । द्रव्यत्वं कर्मत्वं वा न द्रव्यत्वव्यापकतावच्छेदकम् , गगनादौ द्रव्यकर्मणोरभावात् । द्रव्यत्वत्वं सामान्यत्वादिकं वा न जातिरिति तद्व्युदासः । निर्गुणा इति । यद्यपि निर्गुणत्वं कर्मादावपि , तथापि सामान्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वं बोध्यम् । जात्यादीनां न सामान्यत्वम् , कर्मणो न कर्मान्यत्वम् , द्रव्यस्य न निर्गुणत्वमिति तत्र नातिव्याप्तिः । निष्क्रिया इति स्वरूपकथनम् , न तु लक्षणम् ,गगनादावतिव्याप्तेः । वेग इति । वेगेन स्थितिस्थापकोSप्युपलक्षणीयः मूर्तगुणा इति । अमूर्तेषु न वर्तन्त इत्यर्थः । लक्षणन्तु तावदन्यान्यत्वम् । एवमग्रेSपि । अमूर्तगुणा इति । मूर्तेषु न वर्तन्त इत्यर्थः । उभयेषामिति । मूर्तामूर्तगुणा इत्यर्थः ।।८६-८८।।
	अनेकाश्रिता इति । संयोग-विभाग-द्वित्वादीनि द्विवृत्तीनि । त्रित्व-यतुष्ट्वादिकं त्रि-चतुरादि-वृत्तीति बोध्यम् ।।८९।।
		प्रशसक्तपादीय-गणभाष्यमनुस्मरन् साधर्म्यवैधर्म्याभ्यां गुणान्निरूपयति मूले -अथेति । रूपादयो गुणा दुणत्वाभिसम्बन्धादितरभिन्ना गुण इति व्यवहर्त्तव्याश्च । अतस्तत्र प्रमाणं पृच्छति - गुणत्वजाताविति । उपस्कारमनुस्मरन् तत्र प्रमाणमाह -इदमिति । अनुमानमित्यर्थः । या कारणता -द्रव्यमिदमिति व्यवहारहेतुता । ज्ञायमानलिङ्गस्य करणत्वमतेनेदम् । एतेन  चतुर्विशतिगुणेष्वनुगतैककारणताया अभावाद् गुणत्वाद् गुणत्वस्य चाSकारणपारिमाण्डल्यवृत्तित्वेन तादृशकारणतातिरिक्तदेशवृत्तित्वान्नावच्छेदकत्वमिति दोषो निरस्तो वेदितव्यः । पदार्थतत्त्वनिरुपणटीकाकारास्तुगुणपद-प्रवृत्तिनिमित्ततया गुणत्वसिद्धिरित्याहुः । निरवच्छिन्नेति । कारणताया निरवच्छिन्नत्वे कार्यत्वावच्छिन्नस्य नियतकारणानियम्यत्वापत्तेरिति भावः । न्यूनातिरिक्तेति । अन्यूनानतिरिक्तदेशवृत्तिधर्मो ह्यवच्छेदकः । रूपत्वं तु न तथा , गुणनिष्ठकारणतामपेक्ष्य न्यूनवृत्तित्वात् । नापि  सत्ता तथा , तस्या द्रव्यकर्म-वृत्तित्वेनाSधिकदेश-वृत्तित्वादिति भावः । गुणत्वमिति । गुणत्वशब्दवाच्यमित्यर्थः । कर्मादावित्यादिना जातिपरिग्रहः । द्रव्यत्वव्यापकतावच्छेदकेति । द्रव्यत्वस्य व्यापकतावच्छेदिका द्रव्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदिका या सत्ताभिन्ना जातिस्तादृशजातिमत्त्वमित्यर्थः । सत्ताजातिमादाय द्रव्यादावतिव्याप्तिवारणाय जातौ सत्ताभिन्नत्व-निवेश। तदर्थः -द्रव्याश्रितत्वपदस्यार्थः । सत्ताभिन्नजातिं द्रव्यत्वादिकमादाय द्रव्यादावतिव्याप्तिरत आह - द्रव्यत्वव्यापकतावच्छेदकेति । द्रव्यत्वस्य द्रव्यत्वव्यापकतानवच्छेदकत्वान्नातिरित्याह - द्रव्यत्वमिति । द्रव्यत्वव्यापकतावच्छेदक-सत्ताभिन्न-धर्मवत्त्वमित्युक्तौ द्रव्यत्वत्वादिकमादायातिव्याप्तिरत आह- जातीति । द्रव्यत्वत्वस्य जातित्वाभावान्नातिव्याप्तिरित्याह - द्रव्यत्वत्वमिति । मूले निर्गुणा इति । गुणेषु गुणयोगे समवायिकारणत्वप्रसक्तौ गुणत्वव्याघाताद् गुणा निर्गुणा इति भावः । Sनिष्क्रिया इति । रूपादीनां मूर्त्त्यभावान्निष्क्रियत्वम् । मूर्त्त्यभावश्च गुणानां समानदेशत्वात् , मूर्त्तत्व-समानदेषत्वयोः सहज-विरोधादिति भावः । द्वित्वादीनीत्यादिना द्विपृथक्त्वपरिग्रहः । द्विवृत्तीनि-पदार्थद्वयवृत्तीनि ।।८६-८९।।

				अतः शेषगुणाः सर्वे मता एकैकवृत्तयः ।
				बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ।।९०।।
				अदृष्ट-भावना-शब्दा अमी वैशेषिका गुणाः ।
				संख्यादिरपरत्वान्तो द्रवोSसांसिद्धिकस्तथा ।।९१।।
				गुरुत्व-वेगौ सामान्य-गुणा एते प्रकीर्त्तिताः ।
				संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ।।९२।।
				एते तु द्वीन्द्रियग्राह्या , अथ स्पर्शान्त-शब्दकाः । 
				बाह्यैकैकेन्द्रियग्राह्या , अथ स्पर्शान्त-भावना ।।९३।।
				अतीन्द्रिया , विभूनान्तु ये स्तचुर्वैशेषिका गुणाः ।
				अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः ।।९४।।
				अपाकजास्तु स्पर्शान्ता द्रवत्वञ्च तथाविधम् । 
				स्नेह-वेग-गुरुत्वैक-पृथक्त्व-परिमाणकम् ।।९५।।
				स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः । 
				संयोगश्च विभागश्च वोगश्चैते तु कर्मजाः ।।९६।।
				स्पर्शान्त-परमाणैक-पृथक्त्व-स्नेह शब्दके ।
				 भवेदसमवायित्वमथ वैशेषिके गुणे ।। ९७ ।। 
				आत्मनः स्यान्निमित्तत्व-मुष्णस्पर्श-गुरुत्वयोः ।
				वेगेSपि च द्रवत्वे च संयोगादिद्वये तथा ।। ९८।।
				द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् । 
				वैशेषिको विभुगुणः संयोगादिद्वयं तथा ।९९।।
				चक्षुर्ग्राह्यं भवेद् रूपं द्रव्यादेरुपलम्भकम्।
				चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ।। १००।।			
	अतः शेषा इति । रूपरसगन्धस्पर्शैकत्वपरिमाणैकपृथक्त्वपरत्वा-परत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-गुरुत्व-द्रवत्व-स्नेह-संस्कारादृष्ट-शब्दा इत्यर्थः । बुद्धयादीति। बुद्धिसुखदुःखेच्छाद्वेशप्रयत्ना इत्यर्थः । स्पर्शान्ता इति । रूपरसगन्धस्पर्शा इत्यर्थः । द्रवो-द्रवत्वम् । वैशेषिका इति । विशेषा एव वैशेषिकाः , खार्थे ठक् , विशेषगुणा इत्यर्थः । संख्यादिरिति । संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्वामीत्यर्थः । द्वीन्द्रियेति । चक्षुषा त्वचाSपि ग्रहणयोग्यत्वात् । बाह्येति । रूपादीनां चक्षुरादिग्राह्यत्वात्  । विभूनामिति । बुद्धि-सुख-दुःखेच्छा-द्वेश-प्रयत्न-धर्माधर्मा-भावना-शब्दा इत्यर्थः । अकारणेति । कारणगुणेन कार्ये ये गुणा उत्पाद्यन्ते ,ते कारणगुणपूर्वका रूपादयो वक्ष्यन्ते । बुद्ध्यादयस्तु न तादृशाः , आत्मादेः कारणाभावात् ।।९०-९४।।
	अपाकजास्त्विति । पाकज-रूपादीनां कारणगुणपूर्वकत्वाभावाद् अपाकजा इत्युक्तम् । तथाविधम् =अपाकजम् । तथैकत्वमपि बोध्यम् । संयोगश्चेति । कर्मजन्यत्वं यद्यपि न साधर्म्यं , घटादावतिव्याप्तेः , संयोगज-संयोगेSव्याप्तेश्च , तथापि कर्मजन्यवृत्ति-गुणत्वव्याप्य-जातिमत्वं बोध्यम् । एवमन्यत्राप्यूह्यम् ।।९५-९६।। 		एकपृथक्त्वेत्यत्र त्वप्रत्ययस्य प्रत्येकमन्वयादेकत्वं पृथक्त्वञ्च ग्राह्यम् । पृथक्त्वपदेन चैकपृथक्त्वं विवक्षितम् । भवेदसमवायित्वमिति । घटादि-रूपरसगन्धस्पर्शाः कपालादि-रूपरसस्पर्शेभ्यो भवन्ति । एवं कपालादि-परिमाणादीनां घटादि-परिमाणाद्यसमवायिकारणत्वम् । शब्दस्यापि द्वितूयशब्दं प्रति । एवं स्थितिस्थापकैक-पृथक्त्वयोरपि ज्ञेयम् । निमित्तत्वमिति बुद्ध्यादीनामिच्छादिनिमित्तत्वादिति भावः । द्विधैवेति । असमवायिकारणत्वं निमित्तकारणत्वञ्चेत्यर्थः । तथा ह्युष्णस्पर्श उष्णस्पर्शस्यासमवायिकारणं पाकजे निमित्तम् । गुरुत्वं गुरुत्वपतनयोरसमवायिकारणमभिघाते निमित्तम् । वेगो वेगस्पन्दयोरसमवायी , अभिघाते निमित्तम् । द्रवत्वं द्रवत्व-स्यन्दनयोरसमवायी , सङ्ग्रहे निमित्तम् । भेरीदण्चसंयोगः शब्दे निमित्तम् , भेर्याकाशसंयोगोSसमवायी । वंशदलद्वयविभागः शब्दे निमित्तं वंशदलाकाळविभागोSसमवायीति । प्रादेशिकोSव्याप्यवृत्तिः ।। ८७-८८।।
	चक्षुरिति । रूपत्वजातिस्तु प्रत्यक्षसिद्धा । रूपशब्दोल्लेखिनी प्रतीतिर्नस्तीति चेत् मास्तु रूपशब्दप्रयोगः , तथापि नीलपीतादिष्वनुगतजातिविशेषोSनुभवसिद्ध एव । रूपशब्दाप्रयोगेSपि नीलो वर्णः , पीतो वर्ण इति वर्णऴिसेषोल्लेखिनी प्रतीतिरस्त्येव । एवं नीसत्वादिकमपि प्रत्यक्शसिद्धम् । न चैकैका एव नीलरूपादिव्यक्तय इत्येकव्यक्तिवृत्तित्वान्नीलत्वादिर्न जातिरिति वाच्यम् । नीलो नष्टो, रक्त उत्पन्न इत्यादिप्रतीतेर्नीलादेरुत्पादविनाश-शालिकया नानात्वात् । अन्यथैकनीलनाशे जगदनीलतामापद्येत । न च नीलसमवाय-रक्तसमवाययोरेव उत्पादविनाश-विषयकोSसौ प्रत्यय इति वाच्यम् । प्रतीत्या समवायानुल्लेखात् । न च स एवायं नील इति प्रत्यक्षबलाल्लाघवाच्चैक्यमिति वाच्यम् ।  प्रत्यक्षस्य तज्जातीयविषयत्वात् , सैवेयं गुर्जरीतिवत् । वाघवं तु प्रत्यक्ष-बाधितम् । अन्यथा घटादीनामप्यैक्यप्रसङ्कात् , उत्पादविनाश-बुद्धेः समवायालम्बनत्वापत्तेरिति । एतेन रसादिकमपि व्याख्यातम् । चक्षुर्ग्राह्यमिति । चक्षुर्ग्राह्य-विशेषगुणत्वमित्यर्थः । एवमग्रेSपि । द्रव्यादेरिति । उपलम्भकम् - उपलब्धिकारणम् । इदमेव विवृणोति -चक्षुष इति । द्रव्य-गुण-कर्म-सामान्यानां चाक्षुषप्रत्यक्षं प्रत्युद्भूतरूपं कारणम् । शुक्लादिकमनेकधेति । तच्च रूपं शुक्ल-नील-पीत-रक्त-हरित-कपिश-कर्वुर-भेदादनेकप्रकारकं भवति । ननु कथं कर्वुरमतिरिक्तं रूप् भवति ?  इत्थम् . नीलपीतद्यवयवारब्धोSवयवी न तावन्नीरूपः , अप्रत्यक्षत्वप्रसङ्गात् । नापि व्याप्यवृत्तिनीलादि-रूपमुत्पद्यते , पीतावच्छेदेनापि नीलोपलब्धि-प्रसङ्गात् । नाप्यव्याप्यवृत्तिनीलादिकमुत्पद्यते , व्याप्यवृत्तिजातीय-गुणानामव्याप्यवृत्तित्वे विरोधात् । तस्मान्नानाजातीयरूपैरवयविनि विजातीयं चित्रं रूपमारभ्यते ।( अत ) 
		विशेषगुणा इति । विशेषो व्यवच्छेदस्तस्मै प्रभवन्ति येगुणास्ते विशेषगुणाः । तथा हि - रूपं भास्वरत्वादिना रसो मधुरत्वादिना गन्धो गन्धत्वेनैव स्पर्श उष्णत्वादिना स्नेहः स्नेहत्वेन यथोक्तं द्रवत्वं ताद्रूप्येण  बुद्ध्यादयो बुद्धित्वादिना स्वाश्रयमितरेङ्यो व्यवच्छिन्दन्ति । तथा च स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वमिति लक्षणं फलितम् । तत्र निर्विशेषणस्य रूपादेर्नाश्रयव्यवच्छेदकास्तन्निरासाय स्वसमवेतपदम् । संख्यादयोSपि गन्धैकार्थसमवेताः क्षितेर्व्यावच्छेदकस्तन्निरासाय स्वसमवेतपदम् ।  तथाप्यणुपरिमाणं स्वसमवेतविशेषणोपेतं स्वाश्रयस्य चतुर्विधस्य व्यवच्छेदकं नैकजातीयस्येति स्वाश्रयैकजातीयपदम् । मूले गुरुत्ववेगावित्यत्र वेगपदं स्थितिस्थापकोपलक्षकम् । परममूले सामान्यगुणा इति । सामान्यं साधर्म्यं तद्रूपा गुणाः सामान्यगुणाः , न स्वाश्रयव्यवच्छेदाय प्रभवन्तीत्यर्थः ।। मूलेSकारणगुणोत्पन्ना इति । स्वाश्रयस्य यत्समवायिकारणं तन्मात्रसमवेता येगुणाः , तत्पूर्वकाः  कारणगुणपूर्वका रूपादयः । बुद्ध्यादयस्तु शब्दान्ता न तथा , स्वाश्रयस्यात्मनो नित्यतया कारणाभावात् । अतस्तेSकारणगुणपूर्वका इति भावः । चक्षुरादिग्राह्यत्वात् -चक्षुरादिबाह्यैकैकेन्द्रियग्राह्यत्वात् । कारणगुणेन -समवायिकारणसमवेतगुणेन । कारणगुणपूर्वकाः -स्वाश्रय-समवायिमात्रसमवेत-स्वसजातीयगुणजन्याः ।।९०-९४।।
		मूले कारणगुणोद्भवा इति । एतेष्वेवैतत् कारणगुणपूर्वकत्वं सम्भाव्यत इत्यन्ययोगव्यवच्छेदेनैतत् साधर्म्यम् , तेन क्वापि कर्मजत्वेSपि वेगस्य न दोष इति भावः । अपाकजं -सांसिद्धिकम् । मूलेनैकत्वस्याग्रहणान्न्यूनता , तत्परिहारायाह - तथैकत्वमपीति । तथा -कारणगुणजन्यम् । अतिव्याप्तेरिति । कार्यमात्रं प्रति क्रियया हेतुत्वादिति भावः । कर्मजन्येति । संस्कारत्वान्यत्वमपि जातौ विशेषणं देयम् । तेन संस्कारत्वमादाय न स्थितिस्थापक-भावनयोरतिव्याप्तिः । सत्तागुणत्वमादायातिव्याप्तिवारणाय -गुणत्वव्याप्येति । एवं -कर्मजत्वलक्षणमिव । अन्यत्रापि - उत्तरलक्षणेष्वपि । ऊह्यमिति । जातिघटितलक्षणं कार्यमिति भावः ।। ९५-९६।।
		उष्णस्पर्शः -अवयवसमवेत उष्णस्पर्शः । उष्णस्पर्शस्य -अवयविगतोष्णस्पर्शस्य ।  एतावता गुणानां साधर्म्यं प्रतिपाद्य प्रशस्तपादभाष्यमनुस्मरन्नुद्देशक्रमानुसारेण रूपादीनां लक्षणमाह - चक्षुर्ग्राह्यमिति । चक्षुर्मात्र-ग्राह्य-गुणत्वमिति लक्षणार्थः । न चातीन्द्रियरूपे लक्षणस्याव्याप्तिरिति वाच्यम् , चक्षुर्मात्रग्राह्यजातिमत्त्स्य विवक्षितत्वात् । प्रत्यक्षसिद्धा -अनुगतप्रतीतिसिद्धा । ननु रूपविशेष्यक-रूपत्वप्रकारकप्रतीतौ मानाभावः , प्रत्यक्षाणां नीलादि-व्यक्ति-विषयकत्वात् , धर्ममात्रबोधने एव रूपशब्दप्रयोगादित्यभिप्रायेणाशङ्कते -रूपशब्दोल्लेखिनीति । रूपं रूपमित्याकारिका रूपशब्दजन्यबोधसमानाकारा प्रतीतिरित्यर्थः । आक्षिप्तार्थमङ्गीकरोति-मास्तु रूपशब्दप्रयोग इति । रूपविशेष्यक-रूपत्वप्रकारक प्रतीति-निर्वाहकः प्रयोगो माभूदित्यर्थः । अनुगतजातिविशेषः -लक्ष्यतावच्छेदक-रूपत्वजातिविशेषः । अनुभवसिद्ध एवेति । अनुगतप्रतीतिविषयो भवत्येवेत्यर्थः । रूपशब्दाप्रयोगेSपि -रूपशब्दप्रयोगस्य तादृशप्रतीतिनिर्वाहकत्वाभावेSपि । नीलो वर्ण इति । तथा च तादृशानुगतप्रतीत्या जातिबाधकाभावेन वर्णत्वजातिसिद्धौ तादृश-जातिरेव रूपत्वशब्देनापि व्यवह्रियत इति भावः । नीलो वर्ण इतिवद् नीलं रूपमिति प्रतीतेरप्यनुभवसिद्धत्वात् कथं न ततो रूपत्वसिद्धिरिति  तु विभावनीयम् । वस्तुतस्तु चाकषुषत्वावच्छिन्नं प्रत्युद्भूतरूपत्वावच्छिन्नस्य हेतुतया तादृशकारणतावच्छेदकघटकतया रूपत्वजातिसिद्धिर्बोध्या । नीलत्वादिकमिति । आदिना रूपत्वव्याप्यजातिमात्रस्य परामर्शः । अन्यथा -नीलादीनामेकव्यक्तित्वे । आपद्येतेति । तथा च विषयाभावात् कुत्रापि नीलचाक्षुषं न स्यादिति भावः । समवायस्य नानात्ववादी प्राभाकरः शङ्कते - न चेति । असौ प्रत्ययः -नीलो नष्टः , रक्त उत्पन्न इत्यादिप्रत्ययः । प्रतीत्या -नीलो नष्टो रक्त उत्पन्न इत्यादिवाक्यजन्य-शाब्दप्रतीत्या । समवायानुल्लेखात् -समवायस्याSविषयीकरणात् । प्रत्यक्षबलात् -प्रत्यभिज्ञाप्रत्यक्षबलात् , प्रत्यभिज्ञाया ऐक्यविषयत्वादिति भावः । साजात्यविषयिणीयं प्रत्यभिज्ञा , न तु नीलैक्यविषयिणीति चेत् , तत्राह- लाघवादिति । नीलस्यैकत्वे एकस्य च तादृशप्रत्यक्षविषयत्वे लाघवादित्यर्थः । प्रत्यक्षस्य - स एवायं नील इति प्रत्यभिज्ञाप्रत्यक्षस्य । तज्जातीयविषयत्वात् -पूर्वानुभूतनीलव्यक्ति सजातीय-नीलव्यक्ति-विषयकत्वात् । तथा च नीलादीनामनेकव्यक्तित्वान्नोक्तशङ्कावकाश इति भावः । ननु नीलादीनामनेकत्वकल्पने तेषामुत्पत्तिविनाशकल्पने च गौरवाद् लाघवादेकव्यक्तित्वमेव स्वीकार्यमत आह - लाघवमिति । प्रत्यक्षबाधितम् -नीलो नष्टो रक्त उत्पन्न इत्यादिभेद-प्रत्यक्षबाधितम् । ननूत्पादविनाशबुद्धेः समवायालम्बनत्वान्न बाधरूपत्वमित्याशङ्कां प्रतिवन्द्या परिहरति -अन्यथेति । लाघवस्याबाधित्वे वस्तुसाधकत्वे चेत्यर्थः । उत्पादविनाशबुद्धेः -घटो नष्टः , घट  उत्पन्न इत्यादिप्रतीतेः । एतेन -नीलत्वादिजातौ नीलादिव्यक्तीनां नित्यत्वैकत्वनिरासे  च प्रमाणप्रदर्शनेन । रसादिकं -रसत्वादिसामान्यं मधुरादिव्यक्तेर्नित्यत्वैकत्वनिराकरणञ्च । व्याख्यातम् -साधितप्रायम् , तुल्ययुक्तेरिति भावः । 
	२४०
		विशेषगुणः---विलक्षणगुणः। वैलक्षण्यञ्च त्वगग्राह्यत्वम्। तथा च त्वगग्राह्यत्वे सति चक्षुर्ग्राह्यत्वमिति लक्षणं फलितम्। तेन संयोगादौ सांसिद्धिकद्रवत्वादौ वा नातिव्याप्तिरिति भावः। एवम्---एषा रीतिः। अग्रेऽपि---रसस्पर्शलक्षणेऽपि। तथा च रूपलक्षणवत् स्पर्शलक्षणेऽपि दोषप्रदर्शनं लक्षणपरिष्कारेण तदुद्धारश्च कर्त्तव्य इति भावः। अनेकधेति। प्राचीनमते सप्तविधं, नव्यमते तु षड्विधमित्यर्थः। कर्वुरं---चित्ररूपम्। अप्रत्यक्षत्वप्रसङ्गादिति। उद्भुतरूपवत एव प्रत्यक्षत्वनियमादिति भावः। व्याप्यवृत्ति---निरवच्छिन्नवृत्ति, यावदवयविवृत्तीति यावत्। पीतावच्छेदेन---यावदवयवावच्छेदेन। नीलोपलब्धिप्रसङ्गादिति। व्याप्यवृत्तितया नीलस्योत्पत्त्यभ्युपगमादिति भावः। व्याप्यवृत्तीति। व्याप्यवृत्तीति। समविषयावृत्ति---व्याप्यवृत्तिवृत्ति---रूपत्वादि-जातिमतामित्यर्थः। सविषया ज्ञानेच्छाकृतिद्वेषाः। जातौ सविषयावृत्तित्वविशेषणाद् व्याप्यवृत्तीश्वरज्ञानजातीयस्यास्मदादिज्ञानस्याव्याप्यवृत्तित्वेऽपि न क्षतिरिति भावः। विरोधादिति। तथा च नीलादिकं व्याप्यवृत्ति चेद् व्याप्यवृत्तित्वमेव तत्र स्यान्नाव्याप्यवृत्तित्वम्, अव्याप्यवृत्ति चेदव्याप्यवृत्तित्वमेव स्यान्न व्याप्यवृत्तित्वं, विरोधादिति भावः। तस्मात् ---नीलादीनामव्याप्यवृत्तित्वासम्भवात्। दीधितिकृतस्त्वत्र नीलादीनामव्याप्यवृत्तित्वमाहुः। तथा चोक्तं पदार्थतत्त्वनिरूपणे---"रूपादिकं चाव्याप्यवृत्त्यपी"ति। रूपैरिति। अवयवसमवेतनीलादिरूपैरित्यर्थः। अत एव ---उक्तयुक्त्याऽतिरिक्तैकचित्ररूप-स्वीकारादेव। अनुभवोऽपीति। उपपदायत इति शेषः। अतिरिक्तैकरूपानङ्गीकारे नीलादीनां बहुत्वादेकत्वप्रकारकानुभवो न स्यादिति भावः। ननु रूपसमुदायगतैकत्वमादायैकत्वानुभवोपपत्तिरिति चेत्, तत्राह---नानारूपेति। चित्रमिति प्रतीतिविषयताया अनेकत्र कल्पने गौरवादिति भावः। नन्वेवमपि चित्रघटे नीलाद्युत्पत्तिः स्यात्, कारणगुणानां कार्ये समानजातीयगुणजनकत्वनियमादत आह---इत्थमिति। उक्तलाघवेन चित्ररूपसिद्धौ चेत्यर्थः। पीताद्यारम्भे---नीलावयवावच्छेदेनावयविनि पीताद्यारम्भे। प्रतिबन्धकत्वकल्पनादिति। समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलातिरिक्तरूपत्वेन पीतरूपं प्रति च पीतातिरिक्तरूपत्वेन प्रतिबन्धकत्व-कल्पनादित्यर्थः। न चैवं प्रतिबन्धकत्वकल्पने गौरवमिति वाच्यम्। तस्योत्तरकालिकत्वेन फलमुखतयाऽदोषत्वात्। अवयविनि---नीलावयवावच्छेदेन चित्रावयविनि। न पीताद्युत्पत्तिरिति। प्रतिबन्धकस्य पीतातिरिक्त-चित्ररूपस्य तत्र सत्त्वादिति भावः। एतेन---रूपस्थलोक्तयुक्ति-सजातीययुक्त्या। व्याख्यात इति। कोमलकठिनस्पर्शवदवयवाभ्यामारब्धे घटादौ स्पर्शानङ्गीकारे घटस्य स्पार्शनानुपपत्तिरिति तत्र चित्रस्पर्शोपि स्वीकार्य इति साधितप्रायः इत्यर्थः। दीधितिकृन्मतं निराकरोति---रसादिकमपीति। आदिना गन्धपरिग्रहः। अपिना स्पर्शसमुच्चयः। न क्षतिरिति। नीरसावयविनो न रासनानुपपत्तिरित्यर्थः। नन्ववयविनि रसाभावात् कथं तत्र रसस्य रासनत्वम्, तत्राह---तत्रेति। नीरसावयविनीत्यर्थः। क्षतेरभावात्----द्रव्यरासनानुपपत्तिरूप-बाधकाभावात्। न च नानारसवदवयवारब्धेऽवयविनि चित्ररसोत्पत्तौ बाधकाभावादवयवरसरूप-कारणत्वाच्च चित्ररसोत्पत्तिः स्यादिति वाच्यम्। अतिरिक्तचित्ररस-तत्प्रागभाव-ध्वंसादिकल्पने गौरवात्। इदमापततः। वस्तुतस्तु नानारसवत्-त्र्यणुकत्रयारब्धेऽवयविनि प्राचीनमते परस्परविरोधेन रसानुत्पत्त्य तत्र रसस्य रासनानुपपत्तिः, रूपं विहायान्येषां त्र्यसरेणुसमवेतानां गुणानां प्रत्यक्षायोग्यतया त्र्यसरेणुरसं विषयीकृत्य रासनासम्भवात्। तस्मान् नानारसवत्त्र्यणुकत्रयारब्धेऽवयविनि रसप्रत्यक्षानुरोधेन चित्ररसोऽपि स्वीकार्यः। एतेन गन्धादिकं व्याख्यातम्। पदार्थतत्त्व-निरूपणकृतां मतमुपन्यस्यति---नव्यास्त्विति। तत्र---नानारूपवदवयवारब्धेऽवयविनि। तत्र मत्स्यपुराणीयवाक्यं प्रमाणयति---अत एवेति। तादृशावयविन्यव्याप्यवृत्ति-नानारूपोत्पत्त्यभ्युपगमादेवेत्यर्थः।।१००।।
	
			जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।
			रसस्तु रसनाग्राह्यो मधुरादिरनेकधा।।१०१।।
			सहकारी रसज्ञााया नित्यतादि च पूर्ववत्।
			घ्राणग्राह्यो भवेद् गन्धो घ्राणस्यैवोपकारकः।।१०२।।
			सौरभश्चासौरभश्च स द्वेधा परिकीर्त्तितः।
			स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः।।१०३।।
			अनुष्णाशीतशीतोष्ण-भेदात् स त्रिविधो मतः। 
			काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत्।।१०४।।

	जलादीति। जलपरमाणौ तेजःपरमाणौ च रूपं नित्यम्। पृथिवीपरमाणुरूपन्तु न नित्यम्, तत्र पाकेन रूपान्तरोत्पत्तेः। नहि घटस्य पाकानन्तरं तदवयवोऽपक्व उपलभ्यते। न हि रक्तकपालस्य कपालिका नीलावयवा भवति। एवं क्रमेण परमाणावपि पाकसिद्धेः। अन्यत्---जलतेजःपरमाणुरूप-भिन्नं रूपम्। सहेतुकं---जन्यम्। रसं निरूपयति---रसस्त्विति। सहकारीति। रासनज्ञाने रसः कारणमित्यर्थः। पूर्ववदिति। जलपरमाणौ रसो नित्यः, अन्यः सर्वोऽपि रसोऽनित्य इत्यर्थः। गन्धं निरूपयति---घ्राणग्राह्य इति। उपकारक इति। घ्राणजन्य-ज्ञाने सहकारी स इत्यर्थः। सर्वोऽपि गन्धोऽनित्य एव।। स्पर्शं निरूपयति---स्पर्श इति। उपकारक इति। स्पार्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः। अनुष्णाशीत इति। पृथिव्यां वायौ च स्पर्शोनुष्णाशीतः। जले शीतः। तेजस्युष्णः। कठिनसुकुमार-स्पर्शौ पृथिव्यामेवेत्यर्थः। कठिनत्वादिकन्तु न संयोगनिष्ठो जातिविशेषः, चक्षुर्ग्राह्यत्वापत्तेः। पूर्ववदिति। जलतेजोवायुपरमाणु-स्पर्शानित्यास्तद्भिन्नास्त्वनित्या इत्यर्थः।।१०१-१०४।।

	पाकेन रूपान्तरोत्पत्तौ प्रमाणमाह---न हीति। घटस्य---अवयविनः। पाकेन---रूपादिपरावृत्तिफलक-विजातीय-तेजःसंयोगेन। रूपान्तरोत्पत्तेः---रूपनाश-रूपान्तरोत्पत्तेः। एतेन गुणगुणिनोरभेदवादो निरस्तो वेदितव्यः। तथा हि---यद्ययं गुणो गुण्यभिन्नः स्यात्, रूपशब्दाच्छुक्लशब्दाद्वा कश्चिद् घटादिकं प्रतीयाद् घटशब्दाद्वा शुक्लादिकम्। न च तथा प्रत्येति कश्चित्। किञ्च रूपं चक्षुर्मात्रग्राह्यम्, तदेव चेद् द्रव्यं स्यादन्धस्य तद् द्रव्यं त्वगिन्द्रियग्राह्यं न स्यात्, रूपं वा त्वगिन्द्रियग्राह्य-द्रव्याभिन्नतया त्वगिन्द्रियग्राह्यं स्यात्। न च तथा, तयोः प्रतिनियतेन्द्रियवेद्यत्वात्। तस्माद् गुणगुणिनोः प्रतिनियतेन्द्रियवेद्यतैव तयोर्भेदे मानम्। नन्वत्यन्ताभेदे सर्वमिदं दूषणम्, अत्र तु भेदाभेदः, अत्यन्तभेदेऽत्यन्ताभेदे च नीलो घट इति सामानाधिकरण्य-प्रत्ययानुपपत्तेरिति चेन्न। अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेकत्र समावेशासम्भवात्। नीलो घट इति प्रतीतिश्च नीलसम्बन्धविषया। शब्दप्रयोगश्चाभेदोपचाराद् मतुब्लोपाद्वेति मन्तव्यम्। यत् तु रूपवदेव द्रव्यमुत्पद्यते, रूपवदेव द्रव्यं विनश्यतीति नास्त्यनयोः पूर्वापरभाव इति मतम्, तदप्यत्र निराकृतं मन्तव्यम्, एकत्र दर्शनेनाऽन्यत्र तदनुमानात्। तथा हि---अवयविरूपं समवायिकारणवत् कार्यत्वाद् घटवत्। अन्यथा कारणमात्रानपेक्षतया तस्य कादाचित्कत्वानुपपत्तेः। कार्यं च तत् कार्यगुणत्वात् संयोगवत्। अन्यथावयवि-नाशेऽप्यविनाशात् तदुपलम्भापत्तेः। तस्मादवयविनो रूपस्य चोपादानोपादेयभावात् पूर्वापरभावनियम एवेति स्थितम्। एवं क्रमेण---पाकसाधकप्रमाणेन द्व्यणुके पाकानुमितिद्वारा। पाकसिद्धेरिति। पाकानुमानादित्यर्थः। तथा च द्व्यणुकं पाकजन्यरूपवत् पाकजन्यरूपाश्रयसमवायित्वादित्यनुमानेन द्व्यणुके पाकसिद्धौ पार्थिवपरमाणुः पाकजन्यरूपवान् पाकजन्यरूपाश्रयद्व्यणुकसमवायित्वात् त्र्यसरेणुवदित्यनुमानेन परमाणौ पाकसिद्धिरिति भावः। काठिन्यशिथिलादयः संयोगविशेषाः, न स्पर्शान्तरमिति कन्दलीकारास्तन्मतं निराकर्त्तुमाह---कठिनत्वादिकमिति। आदिना मृदुत्वादिपरिग्रहः। चक्षुर्ग्राह्यत्वापत्तेरिति। तदिन्द्रियग्राह्यगुणगतजातेस्तदिन्द्रियग्राह्यत्वनियमादिति भावः। कठिनः संयोग इति प्रतीतिस्तु कठिनस्पर्श-तद्वत्समवेतसंयोगयोर्भेदाग्रहमूलकत्वेन भ्रम एवेति बोध्यम्।।१०१-१०४।।

			एतेषां पारजत्वन्तु क्शितौ नान्यत्र कुत्रचित्। 	
			तत्रापि परमाणौ स्यात् पाको वैशेषिके नये।।१०५।।
		एतेषां---रूप-रस-गन्ध-स्पर्शानाम्। नान्यत्रेति। पृथिव्यां हि रूपरसगन्धस्पर्श-परावृत्तिः पावकसंयोगादुपलभ्यते। न हि शतधापि ध्यायमाने जले रूपादिकं परावर्त्तते। नीरे सौरभमौष्ण्यञ्चान्वयव्यतिरेकाभ्यामौपाधिकमेवेति निर्णीयते, पवनपृथिव्योः शीतस्पर्शादिवत्। तत्रापि पृथिवीष्वपि मध्ये परमाणावेव रूपादीनां पाक इति वैशेषिका वदन्ति। तेषामयमाशयः---अवयविनावष्टब्धेष्ववयवेषु पाको न सम्भवति। परन्तु वह्निसंयोगेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुष्वेव पाकः। पुनश्च पक्वपरमाणुसंयोगाद् द्व्यणुकादिक्रमेण पुनर्महावयविपर्यन्तमुत्पत्तिः। तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तिश्चेति। अत्र द्व्यणुकादि स्वविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिवैशद्यार्थं क्षणप्रक्रिया। तत्र विभागज-विभागानङ्गीकारे नवक्षणा। तदङ्गीकारे तु विभागः किञ्चित्सापेक्षो विभागं जनयेत्, निरपेक्षस्य तत्त्वे कर्मत्वं स्यात्, "संयोग-विभागयोरनपेक्षं कारणं कर्मे"ति हि वैशेषिकसूत्रम्। स्वोत्तरोत्पन्नभावानपेक्षत्वं तस्यार्थः। अन्यथा कर्मणोऽप्युत्तरसंयोगोत्पत्तौ पूर्वसंयोगनाशापेक्षणादव्याप्तिः स्यादिति। तत्र यदि द्रव्यारम्भक-संयोगविनाश-विशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्, तदा दशक्षणा। अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागज-विभागः स्यात्, तदैकादशक्षणा। तथा हि---अथ नवक्षणा। वह्निसंयोगात् परमाणौ कर्म, ततः परमाण्वन्तरेण विभागस्तत आरम्भकसंयोगनाशस्ततो द्व्यणुकनाशः (१), ततः परमाणौ श्यामादिनाशः (२), ततो रक्ताद्युत्पत्तिः(३), ततो द्रव्यारम्भानुगुणा क्रिया (४), ततो विभागः(५), ततः पूर्वसंयोगनाशः(६), तत आरम्भकसंयोगः(७), ततो द्व्यणुकोत्पत्तिः(८), ततो रक्ताद्युत्पत्तिः(९), इति नवक्षणा। ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगुणा क्रियास्त्विति चेन्न। अग्निसंयुक्ते परमाणौ यत् कर्म, तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च तत्र परमाणौ क्रियान्तराभावात्, कर्मवति कर्मान्तरानुत्पत्तेः, निर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च। तथापि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्तिः स्यादिति चेन्न। पूर्वरूपादिध्वंसस्यापि रूपान्तरे हेतुत्वात्। अथ दशक्षणा। सा चारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागजनने सति स्यात्। तथा हि---वह्निसंयोगाद् द्व्यणुकारम्भके परमाणौ कर्म, ततो विभागः, तत आरम्भकसंयोगनाशस्ततो द्व्यणुकनाश-विभागजविभागौ (१), ततः श्यामनाश-पूर्वसंयोगनाशौ(२), ततो रक्तोत्पत्त्युत्तरसंयोगौ (३), ततो वह्निनोदनजन्य-परमाणुकर्मणो नाशः (४), ततोदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणा क्रिया (५), ततो विभागः (६), ततोपूर्वसंयोगनाशः (७), तत आरम्भकसंयोगः (८), ततो द्व्यणुकोत्पत्तिः(९), ततो रक्तोत्पत्तिः(१०)। अथैकादशक्षणा। वह्निसंयोगात् परमाणौ कर्म, ततो विभागः, ततो द्रव्यारम्भकसंयोगनाशः, ततो द्व्यणुकनाशः (१), ततो द्व्यणुकनाशविशिष्टं कालमपेक्ष्य विभागजविभाग श्यामनाशौ (२), ततः पूर्वसंयोगनाश रक्तोत्पत्तिः (३), तत उत्तरदेशसंयोगः (४), ततो वह्निनोदनजन्यपरमाणौ कर्मनाशः (५), ततोऽदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणा क्रिया (६), ततो विभागः (७), ततः पूर्वसंयोगनाशः (८), ततो द्रव्यारम्भकोत्तरसंयोगः (९), ततो द्व्यणुकोत्पत्तिः (१०), ततो रक्ताद्युत्पत्तिः (११)। मध्यमशब्दवदेकस्मादग्निसंयोगान्न रूपनाशोत्पादौ, तावत्कालमेकस्याग्नेरस्थिरत्वात्। किञ्च नाशको यद्युत्पादकस्तदा नष्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुः स्यात्। उत्पादकश्चेन्नाशकस्तदा रक्तोत्पत्तौ तदग्निनाशे रक्ततरता न स्यात्। अथ परमाण्वन्तरे कर्मचिन्तनात् पञ्चमादिक्षणेऽपि गुणोत्पत्तिः। तथा हि---एकत्र परमाणौ कर्म, ततो विभागः, तत आरम्भकसंयोगनाश-परमाण्वन्तरकर्मणी, ततो द्व्यणुकनाशः परमाण्वन्तरकर्मजन्य-विभागश्चेत्येकः कालः (१), ततः श्यामादिनाशो विभागात् पूर्वसंयोगनाशश्चेत्येकः कालः (२), ततो रक्तोत्पत्तिर्द्रव्यारम्भकसंयोगश्चेत्येकः कालः (३), अथ द्व्यणुकोत्पत्तिः (४), ततो रक्तोत्पत्तिरिति(५) पञ्चक्षणा। द्रव्यनाशसमकालं परमाण्वन्तरे कर्मचिन्तनात् षष्ठे गुणोत्पत्तिः। तथा हि---पराणुकर्मणा परमाण्वन्तरविभागस्तत आरम्भकसंयोगनाशस्ततो द्व्यणुकनाश-परमाण्वन्तरकर्मणी (१),  अथ श्यामादिनाशः परमाण्वन्तरे कर्मजो विभागश्च (२), ततो रक्तोत्पत्तिः परमाण्वन्तरे पूर्वसंयोगनाशश्च (३), ततः परमाण्वन्तरसंयोगः (४), ततो द्व्यणुकोत्पत्तिः (५), अथ रक्तोत्पत्तिरिति (६),। एवं श्यामनाशक्षणे परमाण्वन्तरे कर्मचिन्तनात् सप्तक्षणा। तथाहि---परमाणौ कर्म, ततः परमाण्वन्तरेण विभागः, तत आरम्भकसंयोगनाशस्ततो द्व्यणुकनाशः (१), ततः श्यामादिनाश-परमाण्वन्तरकर्मणी (२), ततो रक्तोत्पत्तिः परमाण्वन्तरे कर्मजविभागश्च (३), ततः परमाण्वन्तरेण पूर्वसंयोगनाशः (४), ततः परमाण्वन्तरेण संयोगः  (५), ततो द्व्यणुकोत्पत्तिः (६),ततो रक्तोत्पत्तिः (७)। एवं रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्तनादष्टक्षणा। तथा हि परमाणौ कर्म, ततः परमाण्वन्तरविभागः, तत आरम्भकसंयोगनाशः, ततो द्व्यणुकनाशः (१), ततः श्यामनाशः (२), ततो रक्तोत्पत्ति परमाण्वन्तरकर्मणी (३), ततः परमाण्वन्तर कर्मजविभागः (४),ततः पूर्वसंयोगनाशः (५), ततः परमाण्वन्तरसंयोगः (६), ततो द्व्यणुकोत्पत्तिः (७), अथ रक्तोत्पत्ति (८) रित्यष्टक्षणा।।१०५।।
		
		अन्वयव्यतिरेकाभ्याम्---पृथिवीसत्त्वे सौरभं, पृथिव्यभावे सौरभाभाव इत्याकारकान्वयव्यतिरेकाभ्याम्। औपाधिकमिति। जलोपष्टम्भक-पृथिवीतेजोभाग-निष्ठं सौरभादिकं जलगततया भासते इति भावः। पाकः---परावृत्तिः। अवष्टब्धेषु---अवरुद्धेषु, समवायेनावयवि-विशिष्टेष्विति यावत्। पाकः---युगपत् पूर्वरूपादिनाशपूर्वक-पूर्वरूपादिविजातीय-तेजः संयोगस्याभावात्, अवयविनः प्रतिबन्धकस्य सत्त्वाद् वह्न्यवयवानामन्तः प्रवेशासम्भवादिति भावः। परमाणुपाकमुपपाद्यति---परन्त्विति। वह्निसंयोगेनेति। घटादिष्वित्यादिः। तृतीयार्थः प्रयोज्यत्वम्। तथा चारब्धद्रव्यपरमाणावग्निकर्मणा नोदनाख्योग्निसंयोगस्ततः परमाणौ कर्म, ततः परमाण्वन्तरविभागः, तत आरम्भकसंयोगनाशस्ततो द्व्यणुकनाश इति भावः। स्वतन्त्रेषु----आरम्भकसंयोगरहितेषु। परमाणुष्वेव  पाक इति। परमाणुष्वग्निसंयोगात् पूर्वरूपरसगन्धस्पर्शानां नाशः, पुनरन्यस्मादग्निसंयोगात् पाकजरूपाद्युत्पत्तिरिति भावः। पक्क्वपरमाणुसंयोगादिति। भोगिनामदृष्टसापेक्षात् पाकजरूपादिविशिष्टेषु परमाणुषु कर्मोत्पत्तौ तेषां परस्परं संयोगादित्यर्थः। ननु तर्हि पूर्वव्यूहनाशो व्यूहान्तरोत्पत्तिरुत्पन्नव्यूहे पूर्वव्यूहभेदश्च कथं नोपलभ्यत इत्यत आह---तेजसामिति। वेगवशात्---विजातीयवेगाधीनक्रियावशात्। पूर्वव्यूहनाश इति। तथा च क्षणभेदाज्ञानान्न पूर्वव्यूहनाशाद्युपलब्धिः पूर्वव्यूहसाजात्यदोषात् पूर्वव्यूहभेदाद्यनुपलब्धिश्चेति भावः। व्यूहः---संस्थानम्। ननु यदि द्रव्यनाशः, कथं तर्हि स एवायं घट इति प्रत्यभिज्ञा, कथं वा सर्वास्ववस्थापाकादौ घटादेस्तादृशस्यैव दर्शनम्, कथं वा घटादेरुपरि निहितानां शरावादीनां नैव पातनमिति चेत्। अत्रोपस्कारकाराः---"सूच्यग्रेण घटादौ त्रिचतुरत्रसरेणुविभागे सति द्रव्यारम्भकसंयोगनाशेन द्रव्यनाशे सर्वासामनुपपत्तीनामुभयसमाधेयत्वादि"ति। कन्दलीकाराश्च---"प्रत्यभिज्ञानञ्च ज्वालादिवत् सामान्यविषयम्। सर्वावस्थोपलब्धिरपि कार्यस्य विनश्यतोऽपि क्रमेण विनाशात्। न हि घटः परमाणुसञ्चयारब्धो येन विभक्तेषु परमाणुषु सहसैव विनश्येति। किन्तु द्व्यणुकादिक्रमेणारब्धस्तस्य द्व्यणुकत्र्यणुकाद्यसंख्येयद्रव्यविनाशात् परम्परया चिरेण विनश्यतो यावदविनाशस्तावदुपलब्धिरस्त्येव। एकतश्च पूर्वेऽवयवा विनश्यन्ति, अन्यतश्चोत्पन्नपाकजैरणुभिरपूर्वे तत्स्थाने एव द्व्यणुकादिक्रमेणारभ्यन्ते। तेन पक्वापक्वयवदर्शनम्। यदा चान्यावयवानां नाशात् पूर्वावयविनो विनश्यत्ता, तदैवापूर्वावयवानामुत्पादात् क्षणान्तरे पूर्वावयविविनाशेऽवयव्यन्तरस्य चोत्पाद इत्याधारभावो धारणं च स्यात्। यावन्तः पूर्वस्यावयवास्तावन्त एवोत्तरस्यारम्भका इति तत्परिमाणत्वं तत्संख्यात्वञ्चोपपद्यत" इति। कणादरहस्यमनुस्मरन् पाकजोत्पत्तिप्रक्रियां दर्शयति---अत्रेत्यादिना। विभागानङ्गीकारे इति। परमाणुद्वयविभागजनिकायाः परमाणुक्रियायाः परमाण्वाकाशविभागजनकत्वे बाधकाभावात् कारणमात्रविभागजन्यकार्याकार्यविभागस्य निष्प्रमाणकत्वादिति भावः। किञ्चित्सापेक्षः---स्वोत्तरोत्पन्नवस्तुसापेक्षः। निरपेक्षस्य---स्वोत्तरोत्पन्नभावानपेक्षस्य। तत्त्वे--विभागजनकत्वे। कर्मत्वं--कर्मलक्षणस्यातिव्याप्तिः। स्वोत्तरोत्पन्नेत्यत्र स्वपदं कर्मपरम्। तस्य---अनपेक्षत्वपदस्य। न च कर्मणः स्वोत्तरोत्पन्नविभागसापेक्षत्वमिति वाच्यम्। उत्तरसंयोगप्रतिबन्धक-पूर्वसंयोग-निरासकतया तस्यान्यथासिद्धत्वात्। तत्र---किञ्चित्सापेक्षविभागस्य विभागजनकत्वपक्षे। द्रव्यारम्भकसंयोगनाशविशिष्टं कालमपेक्ष्यति। द्रव्यारम्भकसंयोगनाशोत्पत्त्यधिकरणक्षणोत्तरक्षणे इत्यर्थः। इदन्तु कन्दलीकारमतमाश्रित्य। तन्मते कारणाकारणविभागं प्रत्यारम्भकसंयोगस्य प्रतिबन्धकतया कारणमात्रविभागस्यारम्भकसंयोगनाशद्वारैव हेतुत्वादिति भावः। द्रव्यनाशविशिष्टकालमपेक्ष्येति। द्व्यणुकनाशोत्पत्त्यधिकरणक्षणोत्तरक्षणे इत्यर्थः। इदन्तु किरणावलीकारमतमाश्रित्य, तन्मते कारणाकारणविभागं प्रति द्रव्यस्य प्रतिबन्धकतया परमाणुद्वयविभागस्य द्वणुकनाशद्वारैव परमाण्वाकाशविभागं प्रति हेतुत्वादित्येकक्षणवृद्धिरिति भावः। परमाण्वन्तरेण---द्व्यणुकारम्भकपरमाण्वन्तरेण। आरम्भकेति। द्व्यणुकारम्भकेत्यर्थः। द्व्यणुकनाश इति। कार्यद्रव्यनाशहेतोरसमवायिकारणनाशस्य पूर्वं सत्त्वादिति भावः। श्यामादिनाश इति। परमाणुगतरूपनाशं प्रति द्वणुकद्रव्यस्य प्रतिबन्धकतया तत्पूर्वं श्यामादिनाशासम्भवादिति भावः। रक्ताद्युत्पत्तिः---अन्यस्मादग्निसंयोगाद् रूपादिचतुष्टयोत्पत्तिः। नन्वारम्भकसंयोगनाशक्षणे प्रतिबन्धकस्य विनश्यदवस्थकर्मणः सत्त्वात् तदानीं परमाणौ क्रियान्तरोत्पत्त्यसम्भवेऽपि श्यामादिनाशक्षणे तत्प्रतिबन्धकाभावेन तत्र क्रियान्तरोत्पत्तिः स्यादित्याह---नन्विति। श्यामादिनाशपूर्वक्षणे परमाणौ क्रियासत्त्वादुत्तरक्रियाहेतुभूतस्य पूर्वक्रियाभावस्यासत्त्वान्न श्यामादिनाशक्षणे तादृशक्रियोत्पत्त्यापत्तिरित्यस्वरसादाह---रक्तोत्पत्तिक्षणे वेति। क्रियान्तराभावात्---द्व्यणुकारम्भानुगुणक्रियोत्पत्त्यसम्भवात्। ननु द्व्यणुकनाशक्षणोत्पत्तिकोत्तरसंयोगेन श्यामादिनाशक्षणे एव पूर्वक्रियानाशाद् रक्ताद्युत्पत्तिक्षणे एव द्रव्यारम्भानुगुणा क्रिया स्यादिति चेत्, तत्राह---गुणोत्पत्तीति। कर्मान्तरानुत्पत्तेरिति। पूर्वकर्मण उत्तरकर्मप्रतिबन्धकत्वादिति भावः। तत्र हेतुमाह---कर्मवतीति। रक्ताद्युत्पत्तिक्षणे क्रियान्तरोत्पत्तौ बाधकमाह--निर्गुणो द्रव्य इति। रूपादिचतुष्टयान्यतमाभावविशिष्टे द्रव्ये इत्यर्थः। क्रियानुपपत्तेरिति। रूपादिमद्द्रव्यस्यैव क्रियाहेतुद्रव्यारम्भानुगुणत्वादिति भावः। रूपान्तरे हेतुत्वादिति। पूर्वरूपादीनामग्रिमतदुत्पत्तिप्रतिबन्धकत्वात् पूर्वरूपादिध्वंसस्य प्रतिबन्धकाभावविधया हेतुत्वादिति भावः। सा---दशक्षणा प्रक्रिया। कालमपेक्ष्येति। परमाणुद्वयसंयोगनाशस्याव्यवहितोत्तरक्षणे इत्यर्थः। विभागजविभागाविति। परमाण्वाकाशविभागावित्यर्थः। कर्मणो नाश इति। कर्मणः स्वजन्योत्तरसंयोगनाश्यत्वादिति भावः। अदृष्टवदात्मसंयोगात्---अदृष्टसहकृतपरमाण्वग्निसंयोगात्। नन्वेकस्यैवाग्निसंयोगस्य श्यामादिनाशकत्वं रक्ताद्युत्पादकत्वञ्चास्त्विति चेत्, तत्राह---मध्यमशब्दवदिति। यथा मध्यमशब्दात् पूर्वशब्दनाशोत्तरशब्दोत्पादौ भवतस्तथैकस्माद् द्व्यणुकनाशकादग्निसंयोगाच्छ्यामनाशरक्तोत्पादौ न भवत इति व्यतिरेके दृष्टान्तः। एकस्मात्---द्व्यणुकनाशकादेकस्मात्। रूपनाशोत्पादौ---श्यामादिनाश-रक्ताद्युत्पादौ। तावत्कालम्----श्यामनाशोत्पत्त्यव्यवहित-पूर्वक्षणपर्यन्तम्। एकस्येति। द्व्यणुकनाशकस्यैकस्येत्यर्थः। अग्नेः---अग्निसंयोगस्य। अस्थिरत्वात्---अवर्त्तमानत्वात्, अग्निकर्मजन्यविभागेन द्व्यणुकनाशसमकालं परमाणुसंयोगस्य नाशादिति भावः। रूपादौ---श्यामादौ। अग्निनाशे इति। तादृशाग्निसंयोगस्य श्यामादिनाशकाले नाशे सतीत्यर्थः। नीरूपश्चिरमिति। श्यामादिनाशकाले नाशकाग्निसंयोगनाशेन तदुत्तरक्षणे रक्ताद्युत्पत्त्यसम्भवेन सर्वदा नीरूपः परमाणुः स्यादित्यर्थः। उत्पादकश्चेदिति। नाशक उत्पादकश्चेदिति योजना। नाशकतावच्छेदकमेव यद्युत्पादकतावच्छेदकं तदेत्यर्थः। रक्ततरता न स्यादिति। कार्यवैजात्यस्य कारणतावच्छेदकभेदाधीनत्वादिति भावः। परमाण्वन्तरे---द्व्यणुकनाशकक्रियावत्परमाणुभिन्नद्व्यणुकान्तराम्भकपरमाणौ। कर्मचिन्तनात्---द्व्यणुकारम्भकसंयोगनाशाद्युत्पत्तिक्षणे द्व्यणुकान्तरारम्भककर्मोत्पत्तिस्वीकारात्। पञ्चमादीति। आदिना षष्ठ-सप्तमाष्टमक्षणानां परिग्रहः। पञ्चमादिक्षणेऽपीति। द्व्यणुकनाशक्षणप्रभृतीत्यादिः।।१०५।।
	
	
		नैयायिकानां तु नये द्व्यणुकादावपीष्यते।
		गणनाव्यवहारे तु हेतुः संख्याभिधीयते।।१०६।।
		नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते।
		द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः।।१०७।।

	नैयायिकानामिति। नैयायिकानां मते द्व्यणुकादाववयविन्यपि पाको भवति। तेषामयमाशयः---अवयविनां सच्छिद्रत्वाद् वह्नेः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाको न विरुध्यते, अनन्तावयवि-तन्नाशकल्पने गौरवम्। इत्थञ्च सोऽयं घट इत्यादिप्रत्यभिज्ञापि सङ्गच्छते। यत्र तु न प्रत्यभिज्ञा, तत्रावयवि-नाशोऽपि स्वीक्रियत इति। संख्यां निरूपयितुमाह---गणनेति। गणनाव्यवहारासाधारणं कारणं संख्येत्यर्थः।।१०६।।
	नित्येष्विति। नित्येषु परमाण्वादिष्वेकत्वं नित्यम्। अनित्ये घटादावेकत्वमनित्यमित्यर्थः। द्वित्वादयो व्यासज्यवृत्तिसंख्या अपेक्षाबुद्धिजन्याः।।१०७।।
			
	अवयविन्यपीति। अपिना परमाणुपरिग्रहः। अवयवि-नाशानङ्गीकारे बाधकाभावमुक्त्वा तदङ्गीकारे बाधकमप्याह---अनन्तावयवीति। अवष्टब्धेष्विति। अवयविनोपगृहीतेष्वित्यर्थः। इत्थञ्च---अवयवि-नाशानङ्गीकारे च। प्रत्यभिज्ञा सङ्गच्छत इति। पूर्वावयवि-नाशे तूत्तरोत्पन्नावयविनि विनष्टपूर्वावयविनोरभेदाभावेनाभेदावगाहिनी प्रत्यभिज्ञा न स्यादिति भावः। "गुणकर्माश्रितत्वात् संख्या न गुण" इति नयविवेककारा दीधितिकाराश्च। तन्मतं दूषयितुमाह---गणनाव्यवहारेति। गणितव्यवहारहेतुर्गुणः संख्येति तल्लक्षणम्। व्यवहारश्चात्र ज्ञानम्। अनेन घटादिभिन्न-संख्याग्राहकं प्रत्यक्षमेव तत्र प्रमाणमिति दर्शितम्। एतेन स्वरूपाभेद एकत्वं, स्वरूपभेदस्तु द्वित्वादिकमिति भूषणमतं निरस्तम्। घटादिस्वरूपस्यैकत्वसंख्यात्वे घटान्तरे तत्प्रत्ययाभावप्रसङ्गात्, घटत्वस्य तत्त्वे पटादौ तत्प्रत्ययाभावप्रसङ्गात्। एवं स्वरूपभेदस्य द्वित्वसंख्यात्वे त्र्यादिष्वपि द्वित्वप्रत्ययः स्यात्, स्वरूपभेदस्य तत्रापि सत्त्वात्। नन्वेकत्वं जातिरेवास्तु। भवति हीदमेकमिदमेकमित्यनुगतप्रत्यय इति चेत्। न। एकत्वस्य जातित्वे द्वयमेतत् सदितिवद् द्वयमेतदेकमिति प्रत्ययापत्तेः। एतेन द्वित्वादिकमपि व्याख्यातम्। अपेक्षाबुद्धिजन्या इति। द्वित्वत्वाद्यवच्छिन्नं प्रति द्वित्वाद्याश्रयस्य समवायिकारणत्वं समवायिकारणनिष्ठयावदेकत्वस्यासमवायिकारणत्वमपेक्षाबुद्धेश्च निमित्तत्वमिति भावः। नन्वपेक्षाबुद्धेर्द्वित्वादिहेतुत्वे यावदपेक्षाबुद्धिसत्त्वं द्वित्वाद्युत्पत्तिः स्यादिति चेन्न। तत्पुरुषीयापेक्षाबुद्धिजन्य-द्वित्वादिकं प्रति तादृशद्वित्वादेः प्रतिबन्धकत्वाभ्युपगमात्। ननु नित्यमेव द्वित्वादिकमपेक्षाबुद्ध्या व्यज्यत इति चेत्। न। अपेक्षाबुद्धित्वेनैव व्यञ्जकत्वे द्वित्वव्यञ्जकापेक्षाबुद्ध्या त्रित्वादीनामप्यभिव्यक्तिप्रसङ्गात्। अपेक्षाबुद्धिविशेषस्तद्व्यञ्जक इति चेत्। एकावच्छेदेन समानदेशानां समानेन्द्रियग्राह्यानां प्रतिनियतव्यञ्जकव्यंग्यत्वानुपपत्तेः। तस्मादपेक्षाबुद्धिर्द्वित्वादीनामुत्पादिकैव, न तु व्यञ्जिकेति।।१०६।१०७।।

		अनेकाश्रयपर्याप्ता एते तु परिकीर्त्तिताः।
		अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः।।१०८।।
	अनेकेति। यद्यपि द्वित्वादिसम्बन्धः प्रत्येकं घटादावपि वर्त्तते, तथाप्येको द्वाविति प्रत्ययाभावात्, एको न द्वाविति प्रत्ययसद्भावाच्च द्वित्वादीानां पर्याप्तिलक्षणः कश्चित् सम्बन्धोऽनेकाश्रयोभ्युपेयते। अपेक्षाबुद्धिनाशादिति। प्रथममपेक्षाबुद्धिस्ततो द्वित्वोत्पत्तिस्ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पात्मकम्। ततो द्वित्वत्वविशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च ततो द्वित्वनाश इति। यद्यपि ज्ञानानां द्विक्षणमात्रस्थायित्वं, योग्य-विभुविशेषगुणानां स्वोत्तरवृत्तिगुणनाश्यत्वात्; तथाप्यपेक्षाबुद्धेस्त्रिक्षणावस्थायित्वं कल्प्यते। अन्यथा निर्विकल्पककालेऽपेक्षाबुद्धिनाशानन्तरं द्वित्वस्यैव नाशः स्यात्, न तु द्वित्वप्रत्यक्षम्; तदानीं विषयाभावात्, विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपगमात्। तस्माद् द्वित्वप्रत्यक्षादिकमपेक्षाबुद्धेर्नाशकं कल्प्यते। न चापेक्षाबुद्धिनाशात् कथं द्वित्वनाश इति वाच्यम्। कालान्तरे द्वित्वप्रत्यक्षाभावात्। अपेक्षाबुद्धिस्तदुत्पादिका तन्नाशात्तन्नाश इति कल्पनात्। अत एव तत्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते। न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्षकारणत्वमस्त्विति वाच्यम्। लाघवेन द्वित्वं प्रत्येव कारणत्वस्योचितत्वात्। अतीन्द्रिये द्व्यणुकादावपेक्षाबुद्धिर्योगिनाम्। सर्गादिकालीनपरमाण्वादावीश्वरीयापेक्षाबुद्धिर्ब्रह्माण्डान्तरवर्ति-योगिनामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति।।१०८।।
		मूलेऽनेकाश्रयपर्याप्ता इति। पर्याप्तिसम्बन्धेनानेकेष्वाश्रयेषु वर्त्तमाना नैकव्यक्तावित्यर्थः। तत्र पर्याप्तिसाधनायाक्षिपति---यद्यपीति। द्वित्वादिसम्बन्धः---द्वित्वादेः समवायसम्बन्धः। अभ्युपेयते इति। पर्याप्त्यनङ्गीकारे एको द्वित्ववानिति प्रतीतिवदेको द्वाविति प्रत्ययोऽपि स्यात्, समवायेन द्वित्वस्यैकस्मिन्नपि सत्त्वादिति भावः। प्राचीनमतसिद्धां द्वित्वनाशप्रक्रियां दर्शयति---प्रथममिति। इन्द्रियसन्निकर्षानन्तरमित्यर्थः। तथा चोक्तमाचार्यैर्लक्षणावल्याम्---"आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते। द्वित्वत्वप्रमितिः स्वतोऽपि परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिये"-ति। अपेक्षाबुद्धिः---अयमेक अयमेक इत्याकारकं प्रत्यक्षम्। अन्यथा---अपेक्षाबुद्धेस्त्रिक्षणावस्थायित्वानङ्गीकारे। निर्विकल्पककाले-- निर्विकल्पकोत्पत्तिकाले। विद्यमानस्यैवेति। सम्बद्धं वर्त्तमानञ्च गृह्यते चक्षुरादिनेत्यनुरोधाल्लौकिकप्रत्यक्षे विषयस्य कार्यकाल
वृत्तित्वेन हेतुत्वादिति भावः। तस्मात्---द्वित्वप्रत्यक्षानुपपत्तेः। द्वित्वप्रत्यक्षादिकम्---द्वित्वत्वादिनिर्विकल्पकम्। कल्प्यते---स्वीक्रियते। तथा चापेक्षाबुद्धेस्त्रिक्षणावस्थायित्वमनायत्याङ्गीकार्यमिति भावः। न चैवं सुखादीनामपि त्रिक्षणावस्थानप्रसङ्गः, अन्यथा सुखाद्युत्पादद्वितीयक्षणे सुखत्वादिनिर्विकल्पके सत्यनन्तरक्षणे सुखनाशादहं सुखीति प्रत्यक्षासम्भवादिति वाच्यम्। सुखत्वादिनिर्विकल्पकोत्तरं विशेष्ये विशेषणमिति रीत्याहं सुखीत्यलौकिकप्रत्यक्षोत्पत्तौ बाधकाभावात् क्वचित् सुखोत्पत्तिकालोत्पत्तिक-सुखत्वप्रकारकस्मृतिमादाय द्वितीयक्षणे लौकिकतत्प्रत्यक्षसम्भवात्। तदुत्पादिका---द्वित्वाद्युत्पादिका। तन्नाशात्---अपेक्षाबुद्धिनाशात्। तन्नाशः---द्वित्वादिनाशः। उपलक्षणं चैतत्, क्वचिदाश्रयनाशादपि द्वित्वादिनाशः। प्रपञ्चस्त्वाकरे द्रष्टव्यः। न चैवं द्वित्वविशिष्टद्रव्यज्ञानानुपपत्तिः, प्रत्यक्षस्य वर्त्तमानविषयत्वाद् विशेषणस्य द्वित्वादेस्तदानीमभावादिति वाच्यम्। विशेषणस्य विशिष्टज्ञानकारणत्वेऽपि विशिष्टज्ञानविषयत्वानियमात्। अन्यथा देवदत्त इत्यादिनामयोजनायां शब्दस्यापि चाक्षुषत्वप्रसङ्गात्। तथा चोक्तमाचार्यैः किरणावल्याम्--"विशेषणं हि विशिष्टज्ञानकारणं, न तु विषय" इति। किरणावलीप्रकाशकारास्तु "द्वे द्रव्ये इति विशिष्टप्रत्यक्षकाले यद्यपि द्वित्वमसत्, तथापि तद्विषयत्वे नैष दोषः, प्रत्यक्षाव्यवहितपूर्वकाले द्वित्वस्य वर्त्तमानत्वादिन्द्रियसम्बन्धाच्च। न च प्रत्यक्षस्य स्वसमानकालीनमात्रविषयकत्वनियमः, विपक्षे बाधकाभावादि"त्याहुः। अत एव---अपेक्षाबुद्धेर्द्वित्वादिहेतुत्वस्यावश्यकत्वादेव। ननु कालान्तरे द्वित्वप्रत्यक्षवारणाय द्वित्वप्रत्यक्षं प्रत्येवापेक्षाबुद्धिर्हेतुरस्तु न तु द्वित्वं प्रतीत्याशङ्कते---न चेति। नन्वीश्वरीयापेक्षाबुद्धेर्द्वित्वाद्युत्पादकत्वे तस्या नित्यत्वेन द्वित्वादेरपि नित्यत्वापत्तिरत आह---ब्रह्माण्डान्तरेति। वस्तुतस्त्वीश्वरीयापेक्षाबुद्धेर्नित्यत्वेपि तज्जन्यद्वित्वादीनां विनाशोऽपेक्षाबुद्धिनाशादेव, यदुपाधिसमवधानात् तद्बुद्धेरपेक्षाबुद्धित्वं तन्नाशादिति भावः।।१०८।।
	
		अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरुच्यते।
		परिमाणं भवेन् मानव्यवहारस्य कारणम्।।१०९।।
		अणु दीर्घं महद् ह्रस्वमिति तद्भेद ईरितः।
		अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।११०।।
		संख्यातः परिमाणाच्च प्रचयादपि जायते।
		अनित्यं, द्व्यणुकादौ तु संख्याजन्यमुदाहृतम्।।१११।।	
		परिमाणं घटादौ तु परिमाणजमुच्यते।
		प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते।।११२।।
		परिमाणं तूलकादौ नाशस्त्वाश्रयनाशतः।
		संख्यावत् तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम्।।११३।।		
	अपेक्षाबुद्धिः का? इत्यत आह---अनेकैकत्वेति। अयमेकोऽयमेक इत्याकारिकेत्यर्थः। इदन्तु बोध्यं---यत्रानियतैकत्वज्ञानं, तत्र त्रित्वादिभिन्ना बहुत्वसंख्या उत्पद्यते, यथा सेना-वनादाविति कन्दलीकारः। आचार्यास्तु---त्रित्वादिकमेव बहुत्वं मन्यन्ते, तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजातिर्नातिरिच्यते। सेनावनादावुत्पन्नेऽपि त्रित्वादौ त्रित्वत्वाद्यग्रहो दोषात्। इत्थञ्च---इतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते। बहुत्वस्य संख्यान्तरत्वे तु तत्तारतम्याभावान्नोपपद्येतेत्यवधेयम्।।
	परिमाणं निरूपयति---परिमाणमिति। परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः। तच्चतुर्विधम्---अणु महद् दीर्घं ह्रस्वञ्चेति। तत्---परिमाणम्। नित्यमित्यत्र परिमाणमित्यनुषज्यते। जायत इत्यत्रापि परिमाणमित्यनुवर्त्तते। अनित्यमिति पूर्वेणान्वितम्। तथा चानित्यपरिमाणं संख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः। तत्र सङ्ख्याजन्यमुदाहरति---अनित्यमिति। द्व्यणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणु-परिमाणं द्व्यणुकादि-परिमाणं वा न कारणं, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वात्। द्व्यणुकादिपरमाणन्तु परमाण्वणुत्वापेक्षया नोत्कृष्टम्। त्रसरेणु-परिमाणन्तु न सजातीयम्। अतः परमाणौ द्वित्वसंख्या द्व्यणुकपरिमाणस्य, द्व्यणुके त्रित्वसंख्या च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः। परिमाणजन्यं परिमाणमुदाहरति---परिमाणं घटादाविति। घटादिपरिमाणं कपालादि-परिमाणजन्यम्। प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्ति---प्रचय इति।।१०९-११२।।
	परिमाणं चाश्रयनाशादेव नश्यतीत्याह---नाश इति। अर्थात् परिमाणस्यैव। न चावयवि-नाशः कथं परिमाण-नाशकः, सत्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये वाऽवयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम्। परमाणुविश्लेषे हि द्व्यणुकस्य नाशोऽवश्यमभ्युपेयः। तन्नाशे च त्र्यणुकनाशः। एवंक्रमेण महावयविनो नाशस्यावश्यकत्वात्, सति च नाशकेऽनभ्युपगममात्रेण नाशस्यापलपितुमशक्यत्वात्। शरीरादाववयवोपचयेऽसमवायिकारणनाशस्यावश्यकत्वादवयवि-नाश आवश्यकः। न च पटाविनाशेऽपि तन्त्वन्तरसंयोगात् परिमाणाधिक्यं न स्यादिति वाच्यम्, तत्रापि वेमाद्यभिघातेनासमवायिकारण-तन्तुसंयोगनाशात् पटनाशस्यावश्यकत्वात्। किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे पूर्वं तत्पट एव न स्यात्, तन्त्वन्तररूप-कारणाभावात्। तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत्। तस्मात् तत्र तन्त्वन्तर-संयोगे सति पूर्वं पटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्यम्। अवयविनः प्रत्यभिज्ञानन्तु साजात्येन दीपकलिकादिवत्। नच पूर्वतन्तव एव तन्त्वन्तरसहकारात् पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम्। मूर्त्तयोः समानदेशताविरोधात् तत्र पटद्वयासम्भवात्; एकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधितत्वाच्च। तस्मात् पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यस्यावश्यमभ्युपेयत्वात्। 
	पृथकत्वं निरूपयति---संख्यावदिति। पृथक्प्रत्ययासाधारणकारणं पृथक्त्वम्। तन्नित्यतादिकं सङ्ख्यावत्। तथा हि नित्येष्वेकत्वं नित्यम्, अनित्येष्वनित्यम्। अनित्यमेकत्वन्त्वाश्रये द्वितीयक्षणे चोत्पद्यते आश्रयनाशान्नश्यति; तथैकपृथक्त्वमपि। द्वित्वादिवच्च द्विपृथक्त्वादिकमपीत्यर्थः।।११३।।
		
		दोषात्---नियतानेकैकत्वज्ञानाभावात्। इत्थञ्च---बहुत्वस्य त्रित्वाद्यनतिरिक्तत्वे च। उपपद्यत इति। इतो बहुतरेत्यत्र बहुत्वे स्वसजातीयोत्कर्षः प्रतीयते। तथा च चतुष्ट्वादिरूपे बहुत्वे त्रित्वादिरूपबहुत्वापेक्षयोत्कर्षसत्वात् तादृशप्रतीतिरुपपद्यत इति भावः। तत्तारतम्याभावात्---स्वसजातीयोत्कर्षाभावात् तस्यैकरूपत्वादिति भावः।।१०९।।
		ह्रस्वञ्चेति। सर्वत्र भावप्रधानो निर्द्देशः। ह्रस्वत्वदीर्घत्वे न परिमाणे इति केचित्। तन्न। महत्सु दीर्घमानीयतामिति निर्धारणबलात् तत्सिद्धेः। न च महत्सु वर्त्तुलं चतुरस्रं त्रिकोणञ्चानीयतामिति निर्धारणबलात् वर्त्तुलत्वादिकं परिमाणान्तरं स्यादिति वाच्यम्। तेषां महत्त्वविशेषत्वात्, सङ्कोचविकासादिवदवयव-संस्थानविशेषत्वाद्वा, अन्यथा गौरवात्। न च दीर्घत्वादयोऽपि तथा स्युरिति वाच्यम्। अवयवसंस्थानानुपलम्भेऽपि दूराद् दीर्घादिप्रत्ययस्य दर्शनात्। दीर्घत्वह्रस्वत्वे न नित्ये इति केचित्। तन्न। परममहत्त्ववत् परमदीर्घत्वस्याप्याकाशादिषु काष्ठाप्राप्तेर्दर्शनात्, उपपत्तेरुभयत्रापि तुल्यत्वात्। ननु समवाय्यसमवायिनिमित्तानां साम्ये कथमणुत्वह्रस्वत्वरूपकार्यस्य महत्त्व-दीर्घत्वरूपकार्यस्य च वैचित्र्यमिति चेत्। प्रागभावभेदात् कार्यभेदोपपत्तेः। तथा चोक्तं मणौ सन्निकर्षवादे---"कार्यभेदो हि सामग्रीभेदात्। स च हेत्वन्तरभेदादिव प्रागभावभेदादपी"ति। संख्याजन्यं---संख्यामात्रजन्यम्। परिमाणजन्यं---परिमाणमात्रजन्यम्। प्रचयजन्यं---परिमाणप्रचयोभयजन्यम्। तत्र---परिमाणत्रितयेषु मध्ये। न कारणं---नासमवायि कारणम्। नोत्कृष्टमिति। परमाणुपरिमाणस्येव तस्याप्यणुत्वादिति भावः। न सजातीयमिति। त्र्यणुकपरिमाणस्य महत्त्वादिति भावः। मूले नाश इत्युक्तम्, तस्य प्रतियोगिस्वरूपं तु नोक्तमिति मूलस्य न्यूनतां परिहर्त्तुमाह---अर्थादिति। प्रकरणादित्यर्थः। द्व्यणुकस्य नाश इति। द्व्यणुकासमवायिकारणस्य परमाणुद्वयसंयोगस्य नाशाद् द्व्यणुकस्य  नाशः, असमवायिकारणनाशस्य कार्यद्रव्यनाशकत्वादिति भावः। परिमाणाधिक्यमिति। कारणसंख्या-प्रचयपरिमाणानां कार्य-परिमाणकारणत्वादिति  भावः।
	आरम्भारम्भवादं निरसितुं पूर्वपक्षमारचयति---न च पूर्वतन्तव इति।
	संख्यावदितीति। यथा संख्या "एको द्वौ त्रयो" वेत्याद्याकारक-गणनाव्यवहारस्यासाधारणं कारणं, तथेत्यर्थः। एकपृथक्त्वमपीति। एकसमवेतपृथक्त्वमित्यर्थः। नित्ये वर्त्तमानमेकपृथक्त्वं नित्यमनित्ये तदनित्यम्। तस्य समवायिकारणमाश्रयः। समवायिकारणगतैकपृथक्त्वमसमवायिकारणमिति फलितार्थः। एवं द्विपृथक्त्वादिकमित्यत्रापि बोध्यम्। द्विपृथक्त्वम्----उभयसमवेतपृथक्त्वम्।।११३।।
				
		अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते।
		अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा।।११४।।
	नन्वयमस्मात् पृथगित्यादावन्योन्याभाव एव भासते, कथं पृथक्त्वं  गुणान्तरं स्वीक्रियते। न चास्तु पृथक्त्वं, न त्वन्योन्याभाव इति वाच्यम्। रूपं न घट इति प्रतीत्यनापत्तेः। न हि रूपे घटावधिकं पृथक्त्वं गुणान्तरमस्ति, न वा घटे घटावधिकं पृथक्त्वमस्ति, येन परम्परासम्बन्धः कल्प्यत इत्यत आह---अस्मादिति। ननु शब्दवैलक्षण्यमेव, न त्वर्थवैलक्षण्यमिति चेन्न। विनाऽर्थभेदं घटात् पृथगितिवद् घटो न पट इत्यत्रापि पञ्चमीप्रसङ्गात्। तस्माद् यदर्थयोगे पञ्चमी, सोऽर्थो नञर्थान्योन्याभावतो भिन्नो गुणान्तरं कल्प्यत इति।।११४।।
	पृथक्त्वस्य गुणान्तरत्वं साधयितुमाह---नन्विति। पृथगित्यादाविति। इत्यादि प्रत्यक्षे इत्यर्थः। आदिना---इमावस्मात् पृथगित्यादि-प्रत्यक्षपरिग्रहः। रूपं --नीलम्। न हीति। गुणे गुणानङ्गीकाराद् रूपे घटावधिकपृथक्त्वस्याभावादन्योभावस्य चानभ्युपगमादिति भावः। ननु समवायेन गुणे गुणासत्त्वेऽप्येकार्थसमवायेन तत्र तत्सत्त्वे बाधकाभावादेकार्थसमवायेन  घटनिष्ठपृथक्त्वं विषयीकृत्य तत्प्रतीत्युपपत्तिरिति चेत्, तत्राह---न वेति। घटो घटात् पृथगिति प्रतीत्यभावाद् घटे  घटावधिक-पृथक्त्वं नास्तीति भावः। परम्परासम्बन्धः---समवायघटित-सामानाधिकरण्य-सम्बन्धः। तथा च यथा घटे नीलरूपादिकं प्रमाणसिद्धं, तद्वद् यदि पृथक्त्वं प्रमाणसिद्धं स्यात्, तर्हि तदेकार्थसमवायेन नीलादौ प्रतीयेत, न च घटे पृथक्त्वं प्रमाणसिद्धम्। तस्माद्रूपं न घट इत्यादि-प्रतीतावन्योन्याभावस्यैव विषयत्वं न पृथक्त्वस्येैति भावः। नञपद-पृथक्पदयोः शब्दतो वैलक्षण्येऽपि नार्थवैलक्षण्यम्। तथा च शब्दवैलक्षण्यकृतमेव प्रतीतिवैलक्षण्यमित्याह---नन्विति। पञ्चमीप्रसङ्गादिति। तथा चान्योन्याभावार्थकपदयोगेऽन्यारादितरर्त्त इत्यादि-सूत्रेण पञ्चमीविधानात् तादृशार्थकस्य नञश्च तत्र सत्त्वाद् घटान्नेति प्रयोगस्य साधुत्वप्रसङ्गादितिि भावः। तस्मात्----उक्तस्थले पञ्चमीप्रसङ्गरूप-दोषात्। पदार्थतत्त्व-निरूपणकृतस्तु----"पृथक्त्वमपि न गुणान्तरम्, अन्योन्याभावादेव पृथक्त्वव्यवहारोपत्तेः। पृथक्त्व-प्रतीतिस्तु न सावधित्वालम्बना, मानाभावादि-त्याहुः। प्रपञ्चस्तत्रैव द्रष्टव्यः। अप्राप्तयोरितीति। असम्बद्धत्वेन वर्त्तमानयोरित्यर्थः। तेन समवायव्यवच्छेदः, तत्सम्बन्धिनोरसम्बद्धत्वेन वर्त्तमानायोगादिति भावः।

		अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः।
		कीर्त्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः।।११५।।
		तथोभयक्रियाजन्यो भवेत् संयोगजोऽपरः।
		आदिमः श्येनशैलादि-संयोगः परिकीर्त्तितः।।११६।।
		मेषयोः सन्निपातो यः स द्वितीय उदाहृतः।
		कपालतरु-संयोगात् संयोगस्तरु-कुम्भयोः।।११७।।
		तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्त्तितः।
	 	अभिघातो नोदनञ्च शब्दहेतुरिहादिमः।।११८।।
		शब्दाहेतुर्द्वितीयः स्याद्विभागोऽपि त्रिधा भवेत्।
		एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपर।।११९।।
		विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्।
		हेतुमात्रविभागोत्थो हेत्वहेतु-विभागजः।।१२०।।
	संयोगं निरूपयति---अप्राप्तयोरिति। विभजते---कीर्त्तित इति। एषः--संयोगः। सन्निपातः---संयोगः। द्वितीयः---उभयकर्मजः। तृतीयः इति। संयोगज-संयोग इत्यर्थः। तृतीयः स्यादिति पूर्वेणान्वितम्। आदिमः----अभिघातः। द्वितीयो नोदनाख्यः संयोग इति।
		विभक्तप्रत्ययासाधारणकारणं विभागं निरूपयति---विभाग इति। एककर्मेति। तदुदाहरणन्तु श्येनशैलविभागादिकं पूर्ववद् बोध्यम्। तृतीयोऽपि विभागजविभागः कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्चेति द्विविधः। आद्यस्तावद् यत्रैककपाले कर्म, ततः कपालद्वयविभागः, ततो घटारम्भकसंयोगनाशस्ततो घटनाशः, ततस्तेनैव कपालविभागेन सकर्मणः कपालस्याकाशविभागो जन्यते, तत आकाशसंयोगनाशः, तत उत्तरदेशसंयोगस्ततः कर्मनाश इति। न च तेन कर्मणैव कथं देशान्तरविभागो न जन्यत इति वाच्यम्। एकस्य कर्मण आरम्भकसंयोगप्रतिद्वन्द्विविभाग-जनकत्वस्यानारम्भकसंयोग-प्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात्। अन्यथा विकसत्कमलकुड्मलभङ्गप्रसङ्गात्। तस्मात् यदीदमनारम्भकसंयोगप्रतिद्वन्द्विविभागं जनयेत्, तदारम्भकसंयोगप्रतिद्वन्द्विविभागं न जनयेत्। न च कारणविभागेनैव द्रव्यनााशात् पूर्वं कुतो देशान्तरविभागो न जन्यत इति वाच्यम्।  आरम्भकसंयोगप्रतिद्वन्द्विविभागवतोऽवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात्। द्वितीयस्तावद् यत्र हस्तक्रियया हस्ततरुविभागः, ततः शरीरोऽपि विभक्तप्रत्ययो भवति। तत्र शरीरतरुविभागे हस्तक्रिया न कारणम्, व्यधिकरणत्वात्। शरीरे तु क्रिया नास्त्येव, अवयविकर्मणो यावदवयवकर्मनियतत्वात्। अतस्तत्र कारणाकारणविभागेन कार्याकार्यविभागो जन्यत इति। अत एव विभागो गुणान्तरम्; अन्यथा शरीरे विभक्तप्रत्ययो न स्यात्। अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति।।११५--१२०।।
	
	पूर्ववत् ---संयोगवत्। यत्र---यदा। तेनैव कर्मणा---कपालद्वयविभागजनककर्मणा। देशान्तरविभागः---कपालाकाशादि-विभागः। एकस्य कर्मणः---एकस्यावयवकर्मणः। आरम्भकेत्यादि। आरम्भकसंयोगः कपालद्वयसंयोगादिस्तत्प्रतिद्वन्द्वी तन्नाशकेत्यर्थः। अनारम्भकसंयोगः---कपालाकाशसंयोगादिः।विरोधात्---आरम्भकसंयोगप्रतिद्वन्द्वि-विभागजनक-कर्मणोनारम्भकसंयोग-प्रतिद्वन्द्वि-विभागजनकत्व-नियमादिति भावः। अन्यथा---तादृशयोर्द्वयोः कर्मणोरैक्ये। विकसदिति। विकसत्कमलस्य कुड्मलस्यापि दलस्यापि नाशप्रसङ्ग इत्यर्थः। तथा च तत्राग्रावच्छेदेनानारम्भकसंयोगप्रतिद्वन्द्वि-विभागजनक-कर्मणः सत्त्वात् तेन कर्मणा मूलावच्छिन्नारम्भकसंयोगप्रतिद्वन्द्विविभागोत्पत्तिस्तेन चारम्भकसंयोगनाशस्तेन पद्मदलनाशः स्यादिति भावः। देशान्तरविभागः---कपालाकाशादिविभागः। विभागासम्भवादिति। तथा च समवायिकारणासमवायिकारणयोः सत्त्वेऽपि तत्र समवायेन द्रव्यस्य तत्प्रतिबन्धकतया वर्त्तमानत्वात् तदभावरूप-कारणाभावाद् द्व्यणुकनाशात् पूर्वं न तादृशविभागापत्तिरिति भावः। न च तत्र द्रव्यस्य प्रतिबन्धकत्वे मानाभाव इति वाच्यम्। सति द्रव्ये तादृशविभागाननुभवस्यैव तत्र प्रमाणत्वात्। यावदवयवेति। यावदवयवघटक-प्रत्येकावयवसमवेता यावत्यः क्रियास्तावत्प्रत्येक-क्रियाजन्यत्वात्, क्रियाया व्याप्यवृत्तित्वनियमादिति भावः। अतः---एकावयवक्रियया शरीरक्रियानुत्पत्तेः। तत्र---तादृशशरीरे। कारणाकारणविभागेन---हस्ततरुविभागादिना। कार्याकार्यविभागः---शरीरतरुविभागादिः। अत एव---विभागज-विभागाङ्गीकारस्यावश्यकत्वादेव। अन्यथा---संयोगध्वंस-रूपत्वे। न स्यादिति। विभागस्य संयोगध्वंसरूपत्वे हस्तक्रियाजन्य-हस्ततरुसंयोगध्वंसस्य शरीरावृत्तित्वाच्छरीरे क्रियाया अभावाच्छरीरतरुसंयोगध्वंसोत्पत्यसम्भवेन विषयाभावाच्छरीरं वृक्षाद् विभक्तमिति प्रत्ययो न स्यादिति भावः। किञ्च विनिगमनाविरहाद् नाशस्य सावधिकत्वाभावादन्यतराश्रयनाशेन संयोगनाशे विभक्त-प्रत्ययप्रसङ्गाच्च संयोगनाशो न विभागः, किन्त्वतिरिक्त इत्यवधेयम्।।११५--१२०।।
		
		परत्वञ्चापरत्वञ्च द्विविधं परिकीर्त्तितम्।
		दैशिकं कालिकञ्चापि, मूर्त्त एव तु दैशिकम्।।१२१।।
		परत्वं, मूर्त्तसंयोगभूयस्त्व-ज्ञानतो भवेत्।
		अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम्।।१२२।।
		तयोरसमवायी तु दिक्संयोगस्तदाश्रये।
		दिवाकरपरिस्पन्द भूयस्त्वज्ञानतो भवेत्।।१२३।।
		परत्व मपरत्वं तु तदीयाल्पत्व बुद्धितः।
		अत्र त्वसमवायी स्यात् संयोगः कालपिण्डयोः।।१२४।।
	परापरव्यवहारनिमित्ते परत्वापरत्वे निरूपयति----परत्वं चेति। दैशिकमिति। दैशिकपरत्वं बहुतरमूर्त्तसंयोगान्तरितत्वज्ञानादुत्पद्यते। एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते। अत्रावधित्वार्थं पञ्चम्यपेक्षा। यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः। पाटलिपुत्रात् करुक्षेत्रमपेक्ष्य प्रयागोपर इति।।१२१-१२२।।
		तयोः---दैशिक-परत्वापरत्वयोः। असमवायी---असमवायिकारणम्। तदाश्रये---दैशिक-परत्वापरत्वाश्रये। दिवाकरेति। अत्र परत्वापरत्वं कालिकं ग्राह्यम्। यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः, स ज्येष्ठः, यस्य न्यूनः, स कनिष्ठः। कालिकपरत्वापरत्वे जन्यद्रव्ये एव। अत्र---कालिकपरत्वापरत्वयोः।।१२३--१२४।।
		विभौ दिक्संयोगरूपासमवायिकारणाभावेन तत्र दैशिकपरत्वापरत्वयोर्नोत्पत्तिरत उक्तं मूले---मूर्त्त एवेति। बहुतरमूर्त्तेति। बहुतर-मूर्त्त-संयोगान्तरितत्वं संयुक्तसंयोगबहुत्वं, तदेव विप्रकृष्टत्वं, तज्ज्ञानरूपादपेक्षाबुद्धिविशेषादित्यर्थः। तथा च तादृशबुद्धिमपेक्ष्य दिक्पिण्डसंयोगादसमवायिकारणाद् विप्रकृष्टे पिण्डे समवायिकारणे परत्वस्योत्पत्तिरिति भावः। तदल्पीयस्त्वं---संयुक्तसंयोगाल्पीयस्त्वं, तदेव सन्निकृष्टत्वम्। परत्वादौ तादृशशब्दोल्लेखि-प्रत्यक्षं प्रमाणं दर्शयितुमाह--अत्रेति। परत्वादिविषयकशाब्दबोधोपयोगि वाक्ये इत्यर्थः। अवधित्वार्थम्---अवधित्वविषयक-शाब्दबोधार्थम्। अवधित्वं स्वरूपसम्बन्ध-विशेषः, पदार्थान्तरं वेत्यन्यदेतत्। पञ्चम्यपेक्षा---पञ्चमी विभक्तिमत्त्वेनावधित्ववाचकपदप्रयोगापेक्षा। तादृशमुदाहरति---यथेति। मूलेऽपेक्षाबुद्धिनाशेनेत्युपलक्षणम्, दैशिकपरत्वापरत्वयोः सप्तधा विनाशदर्शनात्। तथा चोक्तम्---"अपेक्षाबुद्धिसंयोगद्रव्यसंयोगनाशात्। पृथग् द्वाभ्याञ्च सर्वेभ्यो विनाशः सप्तधानयो"रिति। प्रपञ्चस्तूपस्कारे द्रष्टव्यः। पदार्थतत्त्वनिरूपणकृतस्तु "परत्वापरत्वे अपि न गुणान्तरे" इत्याहुः।।१२१-१२६।।
	
		अपेक्षाबुद्धि-नाशेन नाशस्तेषामुदाहृतः।
		बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः।।१२५।।
		अथावशिष्टोऽप्यपरः प्रकारः परिदर्श्यते।
		अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते।।१२६।।
		तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता।
		तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्त्तिताः।।१२७।।
		आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः।
		भवेन्निश्चयरूपा या, संशयोऽथ प्रदर्श्यते।।१२८।।
		किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः।
		तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः।।१२९।।
	तेषां---कालिकदैशिकपरत्वापरत्वानाम्। क्रमप्राप्तां बुद्धिं निरूपयितुमाह---बुद्धेरिति। तत्र अप्रमां निरूपयति---तच्छून्य इति। तदभाववति तत्प्रकारकं ज्ञानं भ्रम इत्यर्थः। तत्प्रपञ्चः---अप्रमाप्रपञ्चः। आद्य इति। विपर्यास इत्यर्थः। शरीरादौ निश्चयरूपं यदात्मत्वप्रकारकं ज्ञानं गौरोऽहमित्याकारकम्। एवं शङ्खादौ पीतः शङ्ख इत्याकारकं यज् ज्ञानं निश्चयरूपं, तद् भ्रम इति। किंस्विदिति वितर्के। निश्चयस्य लक्षणमाह---तदभावेति। तदभावाप्रकारकं तत्प्रकारकं ज्ञानं निश्चयः।।१२५--१२९।।
	तदभाववतीति। इदञ्च प्रमायामतिव्याप्तिवारणाय। तदभाववद्विशेष्यक तदभावप्रकारक-प्रमायामतिव्याप्तिवारणाय-तत्प्रकारकमिति। इच्छायामतिव्याप्तिवारणाय ---ज्ञानमिति। अप्रमां विभज्य तत्स्वरूपमाह मूले---आद्य इति। विपर्यय इत्यर्थः। तदभावेति। इदञ्च संशयेऽतिव्याप्तिवारणाय। निर्विकल्पकेऽतिव्याप्तिवारणाय---तत्प्रकारकमिति। इच्छायामतिव्याप्तिवारणाय---ज्ञानपदम्।।१२७-१२९।।

		स संशयो मतिर्या स्यादेकत्राभावभावयोः।
		साधारणादि-धर्मस्य ज्ञानं संशयकारणाम्।।१३०।।

	संशयं लक्षयति---स संशय इति। एकधर्मिक-विरुद्ध-भावाभावप्रकारकं ज्ञानं संशय इत्यर्थः। साधारणेति। उभय-साधारणो यो धर्मस्तज्ज्ञानं संशयकारणम्। यथा उच्चैस्तरत्वं स्थाणु-पुरुष-साधारणं ज्ञात्वा "अयं स्थाणुर्न वे" ति सन्दिग्धे। एवमसाधारणधर्मज्ञानं कारणम्। यथा शब्दस्य नित्यानित्यव्यावृत्तत्वं गृहीत्वा "शब्दो नित्यो न वे"ति सन्दिग्धे विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादि-शब्दात्मिका न संशयकारणम्। शब्द-व्याप्तिज्ञानादीनां निश्चयमात्रजनकत्व-स्वाभाव्यात्, किन्तु तत्र शब्देन कोटिद्वयज्ञानं जन्यते, संशयस्तु मानस एवेति। एवं ज्ञाने प्रामाण्यसंशयाद् विषयसंशय इति। एवं व्याप्यसंशयादपि व्यापकसंशय इत्यादिकं बोध्यम्। किन्तु संशये धर्मज्ञानं धर्मीन्द्रियसन्निकर्षो वा कारणमिति।।१३०।।
		संशयं लक्षयति---एकधर्मिकेति। तेनात्मा नित्यो बद्धिरनित्येति समूहालम्बनज्ञानव्युदासः, तस्य नानाधर्मिकत्वात्। समुच्चयज्ञानेऽतिव्याप्तिवारणाय---विरुद्धेति। विरोधसंसर्गावगाहीत्यर्थः। समुच्चयस्यैकधर्मिकत्वेऽपि विरोधानवगाहित्वान्नातिव्याप्तिरिति भावः। नव्यानां मते संशयो भावाभावप्रकारक एवेति स्फुटीकरणाय भावाभावप्रकारकमित्युक्तम्; न तु लक्षणघटकं, प्रयोजनाभावात्। प्राचीनमते तु विरुद्धभावमात्रकोटिकोऽपि संशयो भवति। अत एव "स्वप्नो नु माया नु मतिभ्रमो न्विति" शाकुन्तलोक्तिः ""किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखमि-ति काव्यप्रकाशोद्धृतिश्च सङ्गच्छत इति। संशयसामग्रीमाह---उभयसाधारण इति। साधारणधर्मवत्त्वज्ञानमसाधारणधर्मवत्त्वज्ञानं विप्रतिपत्तिरुपलब्धव्यवस्थानुपलब्ध्यव्यवस्था चेति पञ्च संशयकारणानीति न्यायभाष्यकाराः। तथा च गौतमसूत्रं---"समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो  विमर्शः संशयः" इति। तत्र विप्रतिपत्तिः संशयकारणत्वं निराकरोति---विप्रतिपत्तिस्त्विति। विरुद्धकोटिप्रतिपादिकं वाक्यं त्वित्यर्थः। सूत्रविरोधं परिहरति---किन्त्विति। तथा च विप्रतिपत्तेरिति सूत्रस्थपञ्चम्याः प्रयोजकत्वपरत्वान्न विरोध इति भावः। प्रामाण्यसंशयरूपाया उपलब्ध्यव्यवस्थायाः संशयजनकत्वं दर्शयति---एवं ज्ञान इति। एतेनाप्रामाण्यसंशयरूपाया अनुपलब्ध्यव्यवस्थाया संशयजनकत्वं सूचितमिति मन्तव्यम्। व्याप्यसन्देहादेः संशयजनकत्व दर्शयति---एवं व्याप्येति। न च व्याप्यसंशयस्य व्यापकसंशयहेतुत्वं सूत्रकारानभिप्रेतमिति वाच्यम्। सूत्रस्थचकारस्यानुक्तसमुच्चायकत्वेन व्याप्यसन्देहादेरपि लाभात्। संशयसामान्यकारणं दर्शयति---किन्त्विति।।१३०।।
 		दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्।
		पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः।।२३१।।
		प्रत्यक्षे तु विशेष्येण विशेषणवता समम्।
		सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः।।२३२।।
		पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत्।
		शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः।।२३३।।
		शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा।		
		गुणः स्याद् भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा।।१३४।।
		अथवा तत्प्रकारं यज् ज्ञानं तद्वद्विशेष्यकम्।	
		तत् प्रमा, न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम्।।१३५।।
	
	दोष इति। अप्रमां प्रति दोषः कारणम्, प्रमां प्रति गुणः कारणम्। तत्रापि पित्तादिरूपा दोषा अननुगताः, तेषां कारणत्वमन्वयव्यतिरेकाभ्यां सिद्धम्। गुणस्य प्रमाजनकत्वमनुमानात् सिद्धम्। यथा---प्रमा ज्ञानसामान्यकारणभिन्न-कारणजन्या जन्यज्ञानत्वात्, अप्रमावत्। न च दोषाभाव एव कारणमस्त्विति वाच्यम्। पीतः शङ्ख इति ज्ञानस्थलेऽपि पित्तरूप-दोष-सत्त्वाच्छङ्खप्रमानुत्पत्तिप्रसङ्गात्। विनिगमनाविरहादनन्तदोषाभावकारणत्वमपेक्ष्य गुणस्य कारणताया न्याय्यत्वात्। न च गुणसत्त्वेऽपि पित्तेन प्रतिबन्धाच्छंखे न श्वैत्यज्ञानम्, अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यम्। तथा च किं गुणस्य हेतुत्वकल्पनेनेति वाच्यम्। तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः। एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वात्। तत्र दोषाः के इत्याकाङ्क्षायामाह---पित्तेति। क्वचित् पीतादिभ्रमे पित्तं दोषः, क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः, क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनमित्येवंरूपा दोषा अननुगता एव भ्रान्तिजनका इत्यर्थः।।१३१।।

	अथ के गुणा इत्याकाङ्क्षायां प्रत्यक्षादौ क्रमशो गुणान् दर्शयति---प्रत्यक्षे त्विति। प्रत्यक्षे विशेषणवद् विशेष्य-सन्निकर्षो गुणः। अनुमितौ साध्यवति साध्यव्याप्यवैशिष्ट्य-ज्ञानं गुणः। एवमग्रेऽपि ज्ञेयम्। प्रमां निरूपयति---भ्रमभिन्नमिति। 
	ननु यत्र शुक्ति-रजतयोरिमे रजते इति ज्ञानं जातम्, तत्र रजतांशेऽपि प्रमा न स्यात्, तज्ज्ञानस्य भ्रमभिन्नत्वाभावात्, अत आह---अथवेति। तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं  प्रमेत्यर्थः। अथैवं स्मृतेरपि प्रमात्वं स्यात्। ततः किमिति चेत्? तथा सति तत्करणस्यापि प्रमाणान्तरत्वं स्यादिति चेन्न। यथार्थानुभव-करणस्यैव प्रमाणत्वेन विवक्षितत्वात्। इदन्तु बोध्यम्---येन सम्बन्धेन यद्वत्ता, तेन सम्बन्धेेन तद्वद्विशेष्यकत्वं तेन सम्बन्धेन तत्प्रकारकत्वं वाच्यम्। तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः। एवं सति निर्विकल्पकं प्रमा न स्यात्, तस्य सप्रकारकत्वाभावात्, अत आह---न प्रमेति।।१३२-१३५।।

	अननुगता इति। एतेन गुणानामनुगतत्वमस्तीति सूचितम्। तथा चोक्तं मणौ---"यद्यपि प्रमामात्रे नानुगतो गुणस्तथापि तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्ष-यथार्थलिङ्ग-सादृश्य वाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वमि"ति। ज्ञानसामान्येति। ज्ञानसामान्यकारणमिन्द्रियसन्निकर्षादिस्तद्भिन्नं कारणं, तज्जन्येत्यर्थः। यच्च तद्भिन्नं कारणं, तदेव विशेषणवद्विशेष्येन्द्रियसन्निकर्षादिर्गुणत्वेन व्यवह्रियत इति भावः। ननु दोषसत्त्वे प्रमानुत्पत्त्या तत्र दोषस्य प्रतिबन्धकत्वं वाच्यम्। एवञ्च प्रतिबन्धकाभावविधया दोषाभावः प्रमाकारणमस्त्विति चेत्, तत्राह---न चेति। ननु पित्तात्मक-दोषाभावः श्वैत्यप्रमायामेव कारणं, न शङ्खत्वप्रमायामत आह---विनिगमनेति। प्रमायां दोषाभावः कारणं गुणो वेत्यत्र विनिगमनाविरहादिति भावः। तथा च---दोषाभावानां हेतुत्वस्यावश्यकत्वे च। गुणस्यापीति। पीतपटे सुवर्णे च पित्तरूपदोषाभावस्याविशिष्टत्वेेऽपि विशेषणवद्विशेष्येन्द्रियसन्निकर्षात् पीतपटादौ पीतप्रकारकप्रमोत्पत्तिः सुवर्णादौ च तदभावात् पीतप्रमानुत्पत्तिरित्यन्वयव्यतिरेकाभ्यां गुणस्य हेतुत्वसिद्धिरिति भावः। एवं---गुणस्यान्वयव्यतिरेकसिद्ध-कारणत्वमनभ्युपगम्या दोषाभावस्य कारणताभ्युपगम। कारणमिति। गुणाभाव एव कारणं स्यान्न तु दोष इति भावः। सुवचत्वात्---अवश्यं वाच्यत्वात्। अग्रेऽपीति। उपमितौ शाब्दबोधे चेत्यर्थः।।१३१-१३४।।
	
	प्रमालक्षणान्तरमवतारयन् मूलोक्ताद्यलक्षणं दूषयितुमाह---नन्विति। मूलं विशदीकरोति---तद्वद्विशेष्यकत्व इति। सतीसप्तम्या अवच्छिन्नत्वमर्थः। तथा च तद्वद्विशेष्यकत्वावच्छिन्न तत्प्रकारकत्ववज्ज्ञानत्वं प्रमात्वमिति पर्यवसितम्। भ्रमस्याप्युपनीतभानविषय-रजतादिविषयतया तद्वद्विषयकत्वात् तत्रातिव्याप्तिरतस्तद्वद्विषयकत्वं विहाय तद्वद्विशेष्यकत्वमुक्तम्। विवक्षितत्वादिति। यथार्थानुभवकरणस्य प्रमाणत्वे विवक्षिते यथार्थानुभवस्य प्रमात्वमपि विवक्षितमिति मन्तव्यम्, "तद्वति तत्प्रकारकानुभवो वे"ति प्रमालक्षणसिद्धान्ते तत्त्वचिन्तामण्युक्तेः,  "यथार्थानुभवो मानमनपेक्षतयेष्यत" इति कुसुमाञ्जलावुदयनोक्तेश्च। तत्र याथार्थ्यञ्च तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वम्। तथा च तद्वद्विशेष्यकत्वावच्छिन्न-तत्प्रकारकत्वशाल्यनुभवत्वं प्रमात्वमिति लक्षणं पर्यवसितम्। तेन स्मृतिकारणस्य न प्रमाणान्तरत्वापत्तिरिति भावः। नन्विदं प्रमालक्षणं नैव युक्तं, संयोगेन कपालं घटवदित्याकारके भ्रमे तद्वद्विशेष्यत्वावच्छिन्न-तत्प्रकारकत्वसत्त्वादतिव्याप्तेरित्यतो लक्षणं व्याचष्टे---इदन्त्विति। यद्वत्ता---यस्य पदार्थस्य यद्धर्मवत्ता। एवं सति---तत्प्रकारकत्वस्य प्रमात्वघटकत्वे सति। प्रकारान्तरेण भ्रमलक्षणं परिष्कर्त्तमाक्षिपति---नन्विति। प्रमा च स्यादिति। तल्लक्षणस्य तत्र सत्त्वादिति भावः। प्रतियोगिव्यधिकरणेति। कपिसंयोगानधिकरणं यत् कपिसंयोगाभाववत्, तत्र संयोगप्रकारकज्ञानस्येत्यर्थः। कपिसंयोगाभावावच्छेदेन---मूलावच्छेदेन। तत्र---वृक्षे। संयोगाभावावच्छेदेन---कपिसंयोगाभावावच्छेदेन, कपिसंयोगानवच्छेदक देशावच्छेदेनेति वाच्यम्। अननुगमात्---विभिन्नरूपेण लक्ष्यत्वस्वीकारात्। अननुगमेऽपि विभिन्नरूपेण लक्षणत्वेऽपि। न क्षतिः---नाव्याप्तिः। प्रमात्वं---तद्वति तत्प्रकारकत्वम्, तद्वद्विशेष्यकत्वावच्छिन्न-तत्प्रकारकत्वमिति यावत्। स्वतोग्राह्यमिति। मीमांसकमतत्रयसाधारणं स्वतोग्राह्यत्वं च तदप्रामाण्याग्राहक यावज्ज्ञानग्राहकसामग्री ग्राह्यत्वम्। तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री विषयेन्द्रिय-सन्निकर्ष-परामर्शादिरूपा, तज्जन्यो यो ग्रहस्तद्विषयत्वम्। इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते। तदुक्तम्---"प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः। नैयायिकास्ते परतः, सौगताश्चरमं स्वतः। प्रथमं परतः प्राहुः प्रामाण्यं, वेदवादिनः। प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम्"।। इति। स्वप्रकाशरूपत्वादिति। स्वविषयस्वरूपत्वादित्यर्थः। स्वमेव प्रकाशं स्वस्येति व्युत्पत्त्या सर्वमेव ज्ञानं स्वविषयकत्वात् स्वप्रकाशमिति भावः। तज्ज्ञानप्रामाण्यं---तज्ज्ञाननिष्ठप्रमात्वम्। तेनैव---स्वप्रकाशज्ञानेनैव। गृह्यत इति। अयम्भावः---गुरुमते  स्वप्रकाशमेव ज्ञानं यथा घटादिकं विषयीकरोति, तथा स्वस्वरूपं स्वस्याधिकरणमात्माानामपि। अत एव सर्वमेव ज्ञानं घटमहं जानामीत्याद्याकारकमेव। इत्थञ्च ज्ञानस्य मिति-मातृ मेय-विषयत्वात् त्रिपुटीप्रत्यक्षतेति प्रवादः। तथा च प्रमात्वाश्रयीभूतं यज् ज्ञानं तत् स्वप्रकाशमहिम्ना स्वात्मानमिव स्ववृत्ति-प्रामाण्यमपि गृह्णातीति सिद्धं प्रमात्वस्य स्वतोग्राह्यत्वमिति। ज्ञाततेति। ज्ञातता नाम ज्ञातृज्ञेय-सम्बन्धः। तथा चोक्तं न्यायकणिकायां---"नेयमर्थधर्मः, किन्तु ज्ञातुरात्मनो ज्ञेयसम्बन्धभेद एव ज्ञातते"ति। सा च सुखादिवन्मानसप्रत्ययेनावश्यं प्रवेदनीाया। मयेदं विदितमित्यनुभवात्। पार्थसारथिमिश्रास्तु शास्त्रदीपिकायां---"ज्ञानक्रिया हि सकर्मिका घटादौ ज्ञातताख्यं फलं जनयति। तच्च फलमैन्द्रियकज्ञानजन्यमापरोक्ष्यं लिङ्गादिज्ञानजन्यन्तु पारोक्ष्यमित्युच्यते। अतिक्रान्तदिवसगत दशत्वादिसंख्यावदसतोर्भूतभविष्यतोरविद्यमानत्वेऽपि धर्मिणोः प्रकाशनधर्मो जायते इति प्रमाणबलादभ्युपेतव्यमि"त्याहुः। अनुमीयत इति। तथा च---अहं घटविषयक-ज्ञानाख्य-व्यापारवान् घटनिरूपित-ज्ञाततावत्त्वात्, यन्नैवं तन्नैवमित्यनेन घटविषयक-ज्ञानानुमितिर्जायमाना घटत्ववद्विशेष्यकघटत्वप्रकारकत्वमपि ज्ञाने विषयीकरोतीति सिद्धं प्रमात्वस्य स्वतोग्राह्यत्वमिति भावः। अनुव्यवसायेन---ज्ञानविषयक-ज्ञानेन। ज्ञानं गृह्यत इति। मुरारिमिश्राणां मते ज्ञानमनुव्यवसायेनैव गृह्यते इति तद्गतं प्रामाण्यमपि तेनैव गृह्यते। तथा हि---घटत्ववांस्तावद् व्यवसायोपनीतः। अतस्तद्वद्विशेष्यकता संसर्गरूपा ज्ञाने मनसा गृह्यते, तद्विशेषणस्य तद्वतः पूर्वमुपस्थितत्वात्। एवं घटत्वमपि घटे व्यवसायोपनीतम्। अतस्तत्प्रकारकता संसर्गरूपा विषये तावत् सुग्रहेत्युभयस्यैकत्र ज्ञाने ग्रहेण गृहीतं प्रामाण्यमिति। नैयायिका अप्यनुव्यवसाये विशेष्यत्व-प्रकारत्वयोर्भानमङ्गीकुर्वन्ति, घटत्वेनेमं जानामीत्याकारकस्यैवानुव्यवसायस्य तैरङ्गीकारात्। परन्तु पुरोवर्तिनि घटादौ घटत्वादिरूप-प्रकारसम्बन्धभानं नाङ्गीकुर्वन्तीत्यनयोर्विशेष इति। ननु ज्ञानज्ञानस्य विषयाविषयकत्वात् कथं विषयघटित-प्रामाण्यं तस्य विषय इत्यतो ज्ञानज्ञानस्य विषयविषयकत्वे प्रमाणमाह---विषयनिरूप्यमिति। ज्ञानवित्तिवेद्यः---ज्ञानस्य वित्तिर्ज्ञानस्य ज्ञानं तद्वेद्यस्तद्विषयः। अनभ्यासदशोत्पन्नज्ञाने---प्रामाण्यव्याप्यवत्वानिश्चयकालीनज्ञाने, अप्रामाण्यशङ्कास्पदज्ञाने इति यावत्। तत्संशयः----प्रमात्वसंशयः। कथं संशयः---न संशय इत्यर्थः। निश्चयसामग्र्यास्तत्र सत्त्वादिति भावः। तस्मात्---संशयानुपपत्त्या प्रमात्वस्वतस्त्वायोगात्। संवादि प्रवृत्तीति। समर्थप्रवृत्तीत्यर्थः, सफलप्रवृत्तीति यावत्। स्वतोग्राह्यत्वादिति। व्यवसायस्य पृथिवीत्वप्रकारकत्वेन व्यवसायस्येव तन्निष्ठपृथिवीत्वप्रकारकत्वस्याप्यनुव्यवसायविषयत्वादित्यर्थः। तत्र---पुरोवर्त्तिनि। सुग्रहत्वात्---अनुव्यवसायविषयत्वात्। तत्प्रकारकत्वेति। पृथिवीत्वप्रकारकत्वेत्यर्थः, तद्वद्विशेष्यकत्वेति। पृथिवीत्ववद्विशेष्यकत्वेत्यर्थः। न गृह्यते---प्रथमानुव्यवसायवेद्यं न भवति। तादृशविशेष्यकत्वेन सह मनःसन्निकर्षाकल्पनादिति भावः। तत्र हेतुमाह----संशयानुरोधादिति। सर्वमतसिद्धप्रामाण्यसंशयान्यथानुपपत्या तत्प्रकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वमेव प्रमात्वं वाच्यम्। तच्चोक्तरीत्या नानुव्यवसायवेद्यमिति तद्ग्रहार्थमनुमानमावश्यकमिति भावः। 
	
		तत्त्वचिन्तामणेरन्यथाख्यातिवादमनुस्मरन् प्राभाकरोक्तदूषणमनुवदति---नन्विति। यथार्थत्वादिति। तद्वति तत्प्रकारकत्वादित्यर्थः। नन्वेवं सतीदं रजतमित्यादौ का गतिरिति चेत्। तत्रापि समीचीनज्ञानद्वयाङ्गीकारात्। तथा हि---विषयेन्द्रियसन्निकर्षे सति दोषाच्छुक्तित्वस्याग्रहादिदमित्यनुभवरूपमेकं ज्ञानं जायते। ततश्च शुक्तिसदृशतया संस्कारोद्बोधक्रमेणापरा रजतस्मृतिरुत्पद्यते। सा च गृहीतग्रहणस्वभावापि दोषवशात् तत्त्वांश-प्रमोषाद् ग्रहणसमानाकारावतिष्ठते। तथा च तयोर्द्वयोर्ज्ञानयोर्मिथः स्वरूपतो विषयतश्च भेदाग्रहादभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च सम्भवतः। एवं क्रमेण सर्वेषामेव ज्ञानानां यथार्थत्वं बोध्यम्। व्यर्थमिति। तद्विशेषणनिवर्त्तनीयस्य भ्रमस्याभावादिति भावः। तत्र---रङ्गगोचर-विसंवादि-रजतार्थी-प्रवृत्तौ। दोषाधीनस्येति। तथा च रङ्गे रजतभेदसत्त्वेऽपि तद्भेदग्रहसामग्री-सत्त्वेऽपि दोषात्मकप्रतिबन्धकसत्त्वेन रजतभेदग्रहानुत्पत्या रजतभेदाग्रहसत्त्वेन रङ्गे रजतार्थिनः प्रवृत्तिरुपपद्यते पुरोवर्तिनीष्ठभेदाग्रहस्यैव प्रवृत्तिहेतुत्वादिति भावः। सत्यरजतस्थले तु---सत्य रजत-गोचर-रजतार्थिप्रवृत्तौ तु। विशिष्टज्ञानस्य---इदन्त्वेन रजतविशेष्यक-रजतत्वप्रकारकज्ञानस्य। नन्वेवं विसंवादिप्रवृत्ति-स्थले भेदाग्रहः कारणं, संवादिप्रवृत्तिस्थले तु विशिष्टज्ञानमिति कार्यकारणभावद्वयकल्पनया गौरवमतो लाघवादाह---अस्त्विति। तत्रापि---सत्यरजतगोचर-प्रवृत्तावपि। अपिना विसंवादिप्रवृत्तेः परिग्रहः। भेदाग्रहः--पुरोवर्त्तिनि सत्ये रजते रजतभेदस्यैवाभावाद् रजतभेदाग्रह इति भावः। अन्यथाख्यातिः---तदभाववति तत्प्रकारकं ज्ञानम्, भ्रम इति यावत्। अभावादिति। रजतस्य तत्रावर्त्तमानत्वादिति भावः। रजतबुद्धेः---रजतप्रत्यक्षस्य। क्लृप्तत्वादिति। अन्वयव्यतिरेकाभ्यामित्यादिः। प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः। अन्यत्रापि---रङ्ग-गोचर-रजतार्थिप्रवृत्तावपि। तत्कल्पनात्---विशिष्टज्ञानहेतुतया अनुमानात्। तथा च रङ्गे रजतार्थिप्रवृत्तिरिष्टप्रवृत्तिविषयविशिष्टज्ञानजन्या प्रवृत्तित्वात् संवादि-प्रवृत्तिवदित्यनुमानाद् विसंवादिप्रवृत्तिहेतुतयान्यथाख्यातिसिद्धिरिति भावः। अत्राप्रयोजकत्वमाशङ्कते---न चेति। तत्---विशिष्टज्ञानम्। लाघवेन---प्रवृत्तिसामान्ये एकरूपेणैककार्यकारणभावकल्पने लाघवमिति लाघवज्ञानेन। तस्य---विशिष्टज्ञानस्य। इत्थञ्च---प्रवृत्तिमात्रे विशिष्टबुद्धेर्हेतुत्वसिद्धौ च। फलमुखेति। फलं निरुक्तकार्यकारणभावग्रहस्तन्मुखं तत्प्रयोज्यं यद् गौरवज्ञानं तस्येत्यर्थः। अदोषत्वात्----निरुक्तकार्यकारणभावग्रहाविघटकत्वात्। तथा चोक्तानुमानात् कार्यकारणभावानुमितेः पूर्वं ज्ञानलक्षणायाः प्रत्यासत्तित्वस्वीकाराप्रसक्त्या गौरवज्ञानाभावादिति भावः। ननु ममापि प्रवृत्तिसामान्यं प्रति भेदाग्रह एव कारणमस्तु। तथा च कुतो ज्ञानलक्षणाकल्पनं कुतो वान्यथाख्यातिरित्यत आह---किञ्चेति। तत्र---तादृशसमूहालम्बनात्मक प्रत्यक्षे। न कारणबाधोऽपि---चक्षुःसंयुक्तसमवायरूप-लौकिकसन्निकर्षासम्भवोऽपि न। तथा च यत्र रजते न रजतभेदग्रहो न वा रङ्गे रजतभेदग्रहस्तत्र लौकिकसन्निकर्षादिमे रजते रङ्गे वेति ज्ञाने न किमपि बाधकम्, रजतादौ संयोगस्य रजतत्वे च संयुक्तसमवायस्य सत्त्वात्। तच्च ज्ञानं रङ्गांशे न प्रमात्मकं, विशेषणवद्विशेष्यसन्निकर्षरूप-प्रमासामग्र्यभावात्; किन्त्वन्यथाख्यातिरेवेति भावः। ननु तत्तद्विशेष्ये तत्तद्विशिष्टबुद्धिं प्रति तत्तद्विशेषणे तत्तद्विशेष्यघटितसन्निकर्षो हेतुर्वाच्यः। तथा च रजतघटितसंयुक्तसमवायेन रङ्गे न रजतत्वग्रह इति कुतोऽन्यथाख्यातिसिद्धिरित्यत आह---अपि चेति। इति ज्ञानमिति। रङ्गांशे रजतत्वप्रकारकं रजतांशे च रङ्गत्वप्रकारकमिदं रजतमिदं रङ्गमिति ज्ञानं जातमित्यर्थः। उभयत्र---रङ्गव्यक्तौ रजतव्यक्तौ च। युगपदेकैकत्र प्रवृत्तिहेतुमिष्टभेदाग्रहं निवृत्तिहेतुमनिष्टभेदाग्रह च दर्शयति---रङ्गे इति। अन्यथाख्यातिभयादित्यनन्तरं रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्येति पूरणीयम्। तथा च रजतार्थिन रजते इष्टरजतभेदाग्रहसत्त्वेन प्रवृत्तिस्तथा रङ्गेऽनिष्ठरङ्गभेदाग्रहसत्त्वेन तस्मान्निवृत्तिः स्यादिति भावः। दोषात्---रङ्गरजत-साधारणधर्मदर्शनरूप-दोषात्। प्रभाकरमते न्यायाभिमत भ्रमस्थले रङ्गे इदं रजतमिति ज्ञाने भेदाग्रहस्वीकारात् तं प्रति दोषस्य हेतुत्वादिति भावः। रजतभेदाग्रहस्येति। तथा च रङ्गे रजतार्थिन इष्टरजतभेदाग्रहसत्त्वेन प्रवृत्तिस्तथा रजते चानिष्टरङ्गभेदाग्रहसत्त्वेन निवृत्तिरिति भावः। ननु रङ्गे रजतभेदाग्रहप्रयोजकदोषस्य निवृत्तिप्रतिबन्धकस्य सत्त्वान्न रङ्गान्निवृत्तिस्तथा रजते रङ्गभेदाग्रहप्रयोजक-दोषस्य प्रवृत्तिप्रतिबन्धकस्य सत्त्वान्न रजते प्रवृत्तिरिति कथं युगपत् प्रवृत्तिनिवृत्ती इत्यत आह---किञ्चेति। भेदाग्रहस्य---व्याप्यवद्भेदाग्रहस्य। अनुमितिः---भ्रमरूपा वह्न्यनुमितिः। निराबाधेति। अनुमितिकारणस्य वह्निव्याप्यधूमवद्भेदाग्रहस्य सत्त्वादिति भावः। विशिष्टज्ञानं---वह्निव्याप्यधूमवदयोगोलकमित्याकारकमन्यथाख्यातिरूपं परामर्शात्मक-विशिष्टज्ञानम्। बहुभिर्हेतुभिरन्यथाख्यातिं प्रसाध्य प्रत्यक्षेण तां साधयति---इत्थमिति।।१३५।।
	
		प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्।
		प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः।।१३६।।
		व्यभिचारस्याग्रहोऽथ सहचारग्रहस्तथा।
		हेतुर्व्याप्तिग्रहे, तर्कः क्वचिच्छङ्कानिवर्त्तकः।।१३७।।

	ननु वृक्षे कपिसंयोगज्ञानं भ्रमः प्रमा च स्यादिति चेन्न। प्रतियोगिव्यधिकरण-कपिसंयोगाभाववति संयोगज्ञानस्य भ्रमत्वात्। न च वृक्षे कपिसंयोगाभावावच्छेदेन संयोगज्ञानं भ्रमो न स्यात्, तत्र संयोगाभावस्य प्रतियोगिसमाानाधिकरणत्वादिति वाच्यम्। तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्। लक्ष्यस्याननुगमाल्लक्षणस्याननुगमेऽपि न क्षतिः। प्रमात्वमिति। मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति। तत्र गुूरूणां मते ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रामाण्यं तेनैव गृह्यत इति। भट्टानां मते ज्ञानमतीन्द्रियम्। ज्ञानजन्य-ज्ञातता प्रत्यक्षा, तया च ज्ञानमनुमीयते। मुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं गृह्यते। सर्वेषामपि मते तज्ज्ञानविषयक-ज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते। विषयनिरूप्यं हि ज्ञानम्। अतो ज्ञानवित्ति-वेद्यो विषयः। तन्मतं दूषयति----न स्वतो ग्राह्यमिति। संशयेति। यदि ज्ञानस्य प्रामाण्यं स्वतोग्राह्यं स्यात्, तदानभ्यासदशोत्पन्न-ज्ञाने तत्संशयो न स्यात्। तत्र हि यदि ज्ञानं ज्ञातम्, तदा तन्मते प्रामाण्यं ज्ञातमेवेति कथं संशयः? यदि तु ज्ञानं न ज्ञातम्, तदा धर्मिज्ञानाभावात् कथं संशयः? तस्माज् ज्ञाने प्रामाण्यमनुमेयम्। तथा हि---इदं ज्ञानं प्रमा, संवादिप्रवृत्ति-जनकत्वात्; यन्नैव तन्नैवं, यथा---अप्रमा। इदं पृथिवीत्व-प्रकारकं ज्ञानं प्रमा, गन्धवति पृथिवीत्वप्रकारक-ज्ञानत्वात्। एवम्---इदं जलत्वप्रकारकं ज्ञानं प्रमा, स्नेहवति जलत्वप्रकारकं ज्ञानं प्रमा, स्नेहवति जलत्वप्रकारक ज्ञानत्वात्। न च हेतुज्ञानं कथं जातमिति वाच्यम्। पृथिवीत्वप्रकारकत्वस्य स्वतोग्राह्यत्वात् तत्र गन्धग्रहेण गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात्।
तत्प्रकारकत्वावच्छिन्न तद्वद्विशेष्यकत्वं परं न गृह्यते, संशयानुरोधात्। ननु सर्वेषां ज्ञानानां यथार्थत्वात् प्रमालक्षणे तद्वद्विशेष्यकत्वं विशेषणं व्यर्थम्। न च रङ्गे रजतार्थिनः प्रवृत्तिर्भ्रमजन्या न स्यात्, तव मते भ्रमस्याभावादिति वाच्यम्। तत्र हि दोषाधीनस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात्। सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्त्वात् तदेव कारणम्। अस्तु वा तत्रापि रजतभेदाग्रहः, स एव कारणमिति। न चान्यथाख्यातिः सम्भवति, रजतप्रत्यक्षकारणस्य रजतेन्द्रियसन्निकर्षस्याभावाद् रङ्गे रजतबुद्धेरनुपपत्तेरिति चेन्न। सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुतायाः क्लृप्तत्वादन्यत्रापि तत्कल्पनात्। न च संवादिप्रवृत्तौ तत् कारणं, विसंवादिप्रवृत्तौ च भेदाग्रहः कारणमिति वाच्यम्। लाघवेन प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात्। इत्थञ्च रङ्गे रजतत्वविशिष्ट-बुद्ध्यनुरोधेन ज्ञानलक्षणप्रत्यासत्तिकल्पनेऽपि न क्षतिः, फलमुख-गौरवस्यादोषत्वात्। किञ्च यत्र रङ्गरजतयोरिमे रजते रङ्गे वेति ज्ञानं जातम्, तत्र न कारणबाधोऽपि। अपि च यत्र -रङ्ग-रजतयोरिमे रजतरङ्गे इति ज्ञानम्, तत्रोभयत्र युगपत् प्रवृत्ति-निवृत्ती स्याताम्। रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे चान्यथाख्यातिभयात् त्वन्मते दोषादेव रङ्गे रजतभेदाग्रहस्य रजते रङ्गभेदाग्रहस्य च सत्त्वात्। किञ्चानुमितिं प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्निव्याप्यधूमवद्भेदाग्रहादनुमितिर्निराबाधा। यदि च विशिष्टज्ञानं कारणम्, तदायोगोलके वह्निव्याप्यधूमज्ञानमनुमित्यनुरोधादापतितम्। सेयमुभयतःपाशा रज्जुः। इत्थं चान्यथाख्यातौ प्रत्यक्षमेव प्रमाणम्, रङ्गं रजततयाऽवेदिषमित्यनुभवादिति संक्षेपः।।१३५-१३६।।

	पूर्वं व्याप्तिरुक्ता, तद्ग्रहोपायस्तु न दर्शित इत्यतस्तं दर्शयति---व्यभिचारस्येति। व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम्। व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात् तदभावः कारणमित्यर्थः। एवमन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता। भुयोदर्शनन्तु न कारणम्, व्यभिचारास्फूर्त्तौ सकृद्दर्शनेऽपि क्वचिद् व्याप्तिग्रहात्. क्वचिद् व्यभिचारशङ्काविधूननद्वारा भूयोदर्शनमुपयुज्यते। यत्र तु भूयोदर्शनादपि शङ्का नापैति, तत्र विपक्षबाधक-तर्कोऽपेक्षितः। तथा हि---वह्निविरहिण्यपि धूमः स्यादिति यद्याशङ्का भवति, तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसन्धानान्निवर्त्तते। यद्ययं वह्निमान् न स्यात्, तदा धूमवान् न स्यात्, कारणं विना कार्यानुत्पत्तेः। यदि हि क्वचित् कारणं विना कार्यं भविष्यति, तदाहेतुक एव भविष्यतीति तत्राप्याशङ्का भवेत् तदा सा स्वक्रियाव्याघातादपसारणीया। यदि हि कारणं विना कार्यं स्यात्, तदा धूमार्थं वह्नेरतृप्त्यर्थं भोजनस्य वा नियमत उपादानं तवैवं न स्यादिति। यत्र स्वत एव शङ्का नावतरति, तत्र न तर्कापेक्षाीपीति। तदिदमुक्तं---तर्कः क्वचिच्छङ्कानिवर्त्तक इति।।१३७।।

	ननु व्याप्तिनिश्रये सति प्रामाण्यमनुमानगम्यं स्यात्। स एव तु न सम्भवति, निश्चायकाभावादित्याशङ्का-परिहाराय तत्त्वचिन्तामणेर्व्याप्तिग्रहोपाय-सिद्धान्तमनुस्मरन् व्याप्तिग्रहोपायं परममूले दर्शयति---व्यभिचारस्येति। व्यभिचाराग्रहः---व्यभिचार-ज्ञानाभावः। सहचारग्रहः---साधनविशेष्यक-साध्य-सामानाधिकरण्यप्रकारकग्रहः। व्याप्तिग्रहे कारणमिति। हेतुव्यापकसाध्यसमानाधिकरणत्वादिरूप व्याप्तेर्व्यापकत्वांशग्रहे व्यभिचाराग्रहः समानाधिकरणत्वांशग्रहे च सहचारग्रहो हेतुरित्यर्थः। तर्कसहकृतभूयोदर्शनं व्याप्तिग्राहकमिति भाट्टाः। तथा चोक्तं श्लोकवार्त्तिके--(अनु पः-१२)"भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयो"रिति। तन्मतं दूषयति---भयोदर्शनमिति। भूयः सुस्थानेषु साध्यसाधनसहचारदर्शनमित्यर्थः। क्वचित्---एतद्रूपवान् एतद्रसादित्यादौ। शङ्का---व्यभिचारशङ्का। क्वचित्---व्याप्तिग्रहविशेषे। तर्कोऽपेक्षित इति। व्यभिचारशङ्कापनयनार्थं तर्केऽवश्यं सम्पादनीय इत्यर्थः। ननु कोऽयं तर्को नाम? संशयनिर्णयातिरिक्तः सम्भावनात्मको ज्ञानविशेषस्तर्क इति न्यायवार्त्तिककाराः। अनिष्टप्रसङ्गात्मको मानसप्रत्ययविशेष इति मिश्रा उदयनाचार्याश्च। वरदराजेनाप्युक्तं---"तर्कोऽनिष्टप्रसङ्गः स्यादनिष्टं द्विविधं स्मृतम्। प्रामाणिकपरित्यागस्तथेतरपरिग्रहः"।। इति। नव्यास्तु व्याप्यारोपेण व्यापकारोपस्तर्क इत्याहुः। तस्य च पञ्चाङ्गानि। तथा चोक्तं तार्किकरक्षायाम्---व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये। अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम्।। इति। सोऽपि द्विविधः----व्याप्तिग्राहको विषयपरिशोधकश्चेति। तत्राद्यं दर्शयति----तथा हीति। तथा च धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादिति। द्वितीयस्तु पर्वतो यदि निर्वह्निः स्याद् निर्धूमः स्यात्। न च निर्धूम इति। एवं प्रवृत्तस्तर्कः प्रमाणविषयमनुजानन् व्यभिचारशङ्कां च निवर्त्तयन् प्रमाणानामनुग्राहको भवति। स चायं तर्कः पञ्चविधः---आत्माश्रयः, अन्योन्याश्रयः, चक्रकः, अनवस्था, तदन्यबाधितार्थश्चेति। प्राचीनैकदेशिनस्तु व्याघातादिभेदेन तर्क एकादशविध इत्याहुः। प्रपञ्चश्चास्य सर्वदर्शनसंग्रहेऽक्षपाददर्शने द्रष्टव्यः। नव्यास्तु व्याघातादीनामप्रसञ्जनस्वरूपत्वान्न तर्कत्वमित्याहुः। प्रतिसन्धानात्---निश्चयात्। अयं---धूमवान् पर्वतः। कारणं विनेति। तथा च धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न  स्यादिति तर्काकारः। यथाश्रुतं तु न सम्यक्, तस्य विषयशोधकत्वेन व्याप्तिग्रहानौपयिकत्वादिति ध्येयम्। स्वक्रियाव्याघातात्---तर्कप्रयोक्तुः पुरुषस्य धूमाद्यर्थं वह्न्यादौ प्रवृत्त्यादिः स्वक्रिया, तस्य व्याघातात्। व्याघातं दर्शयति---यदि हीति। स्वतः---शङ्कासामग्रीविरहात्।।१३७।।
		
		साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा।
		स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते।।१३८।।
		सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः।
		हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता।।१३९।।

	इदानीं परकीयव्याप्तिग्रहप्रतिबन्धार्थमुपाधिं निरूपयति---साध्यस्येति। साध्यत्वाभिमत-व्यापकत्वे सति साधनत्वाभिमताव्यापक उपाधिरित्यर्थः। ननु स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वं नोपाधिः स्यात्; तस्य साध्यव्यापकत्वाभावात्, श्यामत्वस्य घटादावपि सत्त्वात्। एवं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वं नोपाधिः स्यात्, प्रत्यक्षत्वस्यात्मादिषु सत्त्वात्, तत्र च रूपाभावात्। एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं नोपाधिः स्याद् विनाशित्वस्य प्रागभावेऽपि सत्त्वात्, तत्र भावत्वाभावादिति चेन्न। यद्धर्मावच्छिन्न-साध्यव्यापकत्वं तद्धर्मावच्छिन्न-साधनाव्यापकत्वमित्यर्थे तात्पर्यात्। मित्रातनयत्वावच्छिन्न-श्यामत्वस्य व्यापकं शाकपाकजत्वम्, तदवच्छिन्नसाधनाव्यापकञ्च। एवं पक्षधर्म-बहिर्द्रव्यत्वावच्छिन्न-प्रत्यक्षत्वस्य व्यापकमुद्भूतरूपवत्त्वम्, एवं बहिर्द्रव्यत्वावच्छिन्न-साधनस्याव्यापकञ्च। एवं ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नसाध्यव्यापकं भावत्वम्। सद्धेतौ त्वेतादृशो धर्मो नास्ति, यदवच्छिन्नस्य, साध्यस्य व्यापकं, तदवच्छिन्नस्य साधनस्याव्यापकं किञ्चित् स्यात्। व्यभिचारिणि त्वन्तत उपाध्यधिकरणं यत् साध्याधिकरणं, यच्चोपाधिशून्यं साध्यव्यभिचाराधिकरणं तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साधनस्य चाव्यापकत्वमुपाधेः सम्भवतीति। अत एव लक्ष्यमुपाधिस्वरूपमेतदनुसारेण दर्शयति---सर्व इत्यादिना। स्वसाध्येति। स्वञ्चोपाधिश्च साध्यञ्च स्वसाध्ये तयोर्व्यभिचारितेत्यर्थः।।१३८-१३९।।
	ननु व्याप्तिग्रहोपायनिरूपणानन्तरमुपाधिनिरूपणमयुक्तं सङ्गत्यभावादित्याशङ्कां निराकुर्वन् पूर्वापरयोः सङ्गतिं दर्शयितुमाह---इदानीमिति। व्याप्तिग्रहोपायनिरूपणानन्तरं व्याप्तिग्रहाभावप्रयोजक व्यभिचारोद्भावकत्वेनोपाधेः स्मरणे सतीत्यर्थः। तथा च प्रसङ्गसङ्गत्योपाधिनिरूपणमित्यर्थः। तत्त्वचिन्तामणेरुपाधिवादमनुस्मरन् परममूले उपाधिं निरूपयति---साध्यस्येति। सोपाधौ प्रयोगे साध्यसाधनत्वे न सम्भवतः, अतो मूलं व्याचष्टे---साध्यत्वाभिमतेति। यः साध्यव्यापको हेतोरव्यापकश्च, स तत्रोपाधिरिति फलितोऽर्थः। व्यापकत्वम्---तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम्। तत्प्रतियोगित्वञ्चाव्यापकत्वम्। उपाधिलक्षणस्याव्याप्तिमाशङ्कते---नन्विति। सः---गौरवर्णो मित्रातनयविशेषः। श्यामत्वस्येति। यत्र यत्र साध्यं श्यामत्वं, तत्र यदि शाकपाकजन्यत्वं स्यात्;  तर्हि शाकपाकजन्यत्वं साध्यस्य व्यापकं भवेति। तच्च न सम्भवति, घटादौ श्यामत्वसत्त्वेपि शाकपाकजन्यत्वाभावादिति भावः। घटादाविति। आदिपदेन मित्रातनयातिरिक्त-श्यामद्रव्यमात्रपरिग्रहः। उद्भूतरूपाभावादिति। तथा चोद्भूतरूपवत्त्वस्य साध्यव्यापकत्वाभावान्नोपाधित्वमिति भावः। एवं ध्वंसो विनाशीत्यादावपि द्रष्टव्यम्। इत्यर्थे तात्पर्यात्---साध्यस्येत्यादिमूलग्रन्थस्योक्तार्थबोधतात्पर्येण प्रयुक्तत्वात्। एतदेव स्पष्टीकरोति---मित्रातनयत्वेत्यादिना। सामानाधिकरण्यसम्बन्धेन मित्रातनयत्वावच्छिन्नं श्यामत्वम्, तस्य च व्यापकं शाकपाकजन्यत्वम्। तादात्म्येन मित्रातनयत्वावच्छिन्नं मित्रातनयत्वम्, तस्याव्यापकञ्चेति नैवाव्याप्तिरिति भावः। व्यभिचारिणि त्विति। धूमवान् वह्नेरित्यत्रार्द्रेन्धनसंयोग उपाधिः। तस्योपाधेः साध्यस्य च धूमस्याधिकरणं यत् पर्वतादिकम्,  यच्चोपाधिशून्यं साध्यव्यभिचारनिरूपकाधिकरणमयोगोलकादि, तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकं वह्निरूपसाधनस्य चाव्यापकमार्द्रेन्धनसंयोग इत्यर्थः। वायुः प्रत्यक्षो द्रव्यत्वादित्यत्र प्रत्यक्षत्वरूप-साध्यस्याधिकरणमात्मा, उद्भूतरूपात्मकोपाधिशून्यं साध्यव्यभिचाराधिकरणञ्च गगनम्, तदन्यतरत्वावच्छिन्नसाध्यव्यापकत्वस्योद्भूतरूपेऽभावादुक्तम्---उपाध्यधिकरणमिति। उद्भूतरूपोपाध्यधिकरणं परमाणुः, उपाधिशून्यं साध्यव्यभिचाराधिकरणञ्चाकाशम्, तदन्यतरत्वावच्छिन्नसाध्यस्याप्रसिद्ध्या तद्दोषतादवस्थ्यमत उक्तम्---साध्याधिकरणमिति। उद्भूतरूपाधिकरणं यत् प्रत्यक्षत्वाधिकरणं घटादि, यच्च तद्वृत्ति द्रव्यत्वं, तदन्यतरत्वावच्छिन्नसाध्यव्यापकत्वाभावादुद्भूतरूपवत्त्वं नोपाधिः स्यादत उक्तं---यच्चेत्यादि। तत्रापि यच्चोपाध्यधिकरणं साध्याधिकरणं घटादि, यच्च साध्यव्यभिचाराधिकरणं परमाणुस्तदन्यतरत्वावच्छिन्न-द्रव्यत्वरूप-साधनव्यापकत्वादुद्भूतरूपवत्त्वं नोपाधिः स्यादत उक्तं---उपाधिशून्यमिति। उपाध्यधिकरणं साध्याधिकरणं घटः, उपाधिशून्यं साध्याधिकरणमात्मा, तदन्यतरत्वावच्छिन्नसाध्यव्यापकत्वाभावादुक्तं---साध्यव्यभिचाराधिकरणमिति। तदर्थश्च साधननिष्ठसाध्यव्यभिचारनिरूपकाधिकरणत्वमित्यर्थः। अन्ततः---यद्यद्धर्मावच्छिन्न-साध्यव्यापकत्वमुक्तं, तादृशधर्मान्तरस्यास्फूर्त्तौ। अतः---एतादृशोपाधिलक्षणस्य मूलकाराभिमतत्वात्। एतदनुसारेण---उक्तलक्षणानुसारेण। सर्वे इति। ते सर्वे साध्यसमानाधिकरणा उपाधय इति योजना। भवन्तीति शेषः। ते के इत्याकाङ्क्षायामाह---हेतोरिति। येषामुपाधीनां हेतोरेकाश्रये यस्मिन् कस्मिंश्चिदधिकरणे स्वस्योपाधेः साध्यस्य च व्यभिचारितेत्यर्थः। तथा च धूमवान् वह्नेरित्यत्र साध्यसमानाधिकरणस्यार्द्रेन्धनसंयोगस्यायोगोलकावच्छेदेन हेतुभूते वह्नावार्द्रेन्धनसंयोगरूपस्योपाधेर्धूमरूपसाध्यस्य च व्यभिचारो वर्त्तत इति भावः।।१३८ १३९।।

		व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्।
		शब्दोपमानयोर्नैव पृथक् प्रामाण्यमिष्यते।।१४०।।
		अनुमानगतार्थत्वादिति वैशेषिकं मतम्। 
		तन्न सम्यक्, विना व्याप्तिबोधं शाब्दादिबोधतः।।१४१।।

	उपाधेर्दषकताबीजमाह---व्यभिचारस्येति। उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानमुपाधेः प्रयोजनमित्यर्थः। तथा हि---यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र शुद्धेनैवोपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्। यथा धूमवान् वह्नेरित्यादौ वह्निर्धूमव्यभिचारी तद्व्यापकार्द्रेन्धनसंयोगव्यभिचारित्वादिति व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वात्। यत्र तु किञ्चिद्धर्मावच्छिन्नसाध्यस्य व्यापक उपाधिस्तत्र तद्धर्मवत्युपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्। यथा स श्यामो मित्रातनयत्वादित्यादौ मित्रातनयत्वं श्यामत्व-व्यभिचारि मित्रातनये शाकपाकजत्व-व्यभिचारित्वादिति। बाधानुन्नीतपक्षेतरस्तु साध्यव्यापकताग्राहकप्रमाणाभावात् स्वव्याघातकत्वाच्च नोपाधिः। बाधोन्नीतस्तूपाधिर्भवत्येव। यथा वह्निरनुष्णः कृतकत्वादित्यादौ प्रत्यक्षेण वह्नावुष्णत्वग्रहे वह्नीतरत्वमुपाधिः। यत्र तूपाधेः साध्यव्यापकत्वादिकं सन्दिह्यते, स सन्दिग्धोपाधिः। पक्षेतरस्तु सन्दिग्धोपाधिरपि नोद्भावनीयः, कथकसम्प्रदायानुरोधादिति। केचित् तु सत्प्रतिपक्षोत्थापनमुपाधेः फलम्। तथाहि---अयोगोलकं धूमाभाववद् आर्द्रेन्धनाभावादिति सत्प्रतिपक्षसम्भवात्। इत्थञ्च साधनव्यापकोऽपि क्वचिदुपाधिः। यथा करका पृथिवी कठिनसंयोगवत्त्वादित्यादावनुष्णाशीतस्पर्शवत्त्वम्। न चात्र स्वरूपासिद्धिरेव दूषणमिति वाच्यम्। सर्वत्रोपाधेर्दूषणान्तरसाङ्कर्यात्। अत्र च साध्यव्यापकः पक्षावृत्तिरूपाधिरिति वदन्ति।
	शब्दोपमानयोरिति। वैशेषिकाणां मते प्रत्यक्षमनुमानञ्च प्रमाणम्। शब्दोपमानयोस्त्वनुमानविधयैव प्रामाण्यम्। तथा हि---दण्डेन गामानयेत्यादिलौकिकपदानि यजेतेत्यादि-वैदिकपदानि वा तात्पर्यविषय-स्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकांक्षादिमत्-पदकदम्बकत्वाद्, घटमानयेति पदकदम्बकवत्। यद्वा---एते पदार्था मिथः संसर्गवन्तः योग्यतादिमत्पदोपस्थापितत्वात्, तादृशपदार्थवत्। दृष्टान्तेऽपि दृष्टान्तान्तरेण साध्यसिद्धिरिति। एवं गवयव्यक्तिप्रत्यक्षानन्तरं गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् असति वृत्त्यन्तरे वृद्धैस्तत्र प्रयुज्यमानत्वात्, असति च वृत्त्यन्तरे वृद्धैर्यत्र यत् प्रयुज्यते, तत् तत्प्रवृत्तिनिमित्तकम्, यथा गोपदं गोत्वप्रवृत्तिनिमित्तकम्। यद्वा गवयपदं सप्रवृत्तिनिमित्तकं साधुपदत्वादित्यनुमानेन पक्षधर्मताबलाद् गवयत्वप्रवृत्तिनिमित्तकत्वं सिध्यति। तन्मतं दूषयति---तन्न सम्यगिति। व्याप्तिज्ञानं विनापि शाब्दबोधस्यानुभवसिद्धत्वात्। न हि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमाणमस्तीति। किञ्च सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानं कल्प्यते, तदा सर्वत्रानुमितिस्थले पदज्ञानं कल्पयित्वा शाब्दबोध एव किं न स्वीक्रियतामिति बोध्यम्।।१४०-१४१।।

		तत्त्वचिन्तामणेरुपाधिवादमनुस्मरन् कारिकायामुपाधिफलमाह---व्यभिचारस्येति। यत्र----यादृशहेतौ। तद्धर्मवतीति। तद्धर्माधिकरणं यदुपाध्यभावाधिकरणं, तद्वृत्तित्वेनेत्यर्थः। इत्यादाविति। आदिना वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यादेः परिग्रहः। मित्रातनये शाकेति। शाकपाकजत्वाभावाधिकरण-मित्रातनयवृत्तित्वादित्यर्थः। नन्वेवं सति पक्षेतरत्वेऽतिव्याप्तिरत आह---बाधानुन्नीतेति। बाधेन प्रकृतसाध्याभाववत्त्वेनानुन्नीतोऽनिर्णीतो यो पक्षस्तद्भेद इत्यर्थः। प्रमाणाभावादिति। पक्षे साध्याभावनिश्चयस्यैव पक्षेतरत्वे साध्यव्यापकतानिर्णायकतया तदभावात् पक्षेतरत्वे न साध्यव्यापकत्वनिर्णय इति नातिव्याप्तिरिति भावः। कल्पतरुकारास्तु---साध्याभावेन साकं स्वाभावव्याप्तेरनिर्णयात्। कुतः पक्षेतरत्वस्य साध्यव्यापकता मता।। इत्याहुः। स्वव्याघातकत्वात्---उपाधिमात्रस्य दूषकत्वव्याघातकत्वात्। पक्षेतरत्वस्योपाधित्वे सर्वत्रानुमाने तत्सम्भवादनुमानमात्रोच्छेदापत्त्या उपाधिव्यभिचारित्वेन साध्यव्यभिचारानुमानासम्भवादिति भावः। बाधोन्नीतः---बाधेन साध्याभाववत्त्वेन निश्चितः। सत्प्रतिपक्षोन्नायकत्वेनोपाधेर्दूषकतावादिनां मतं चिन्तामणेरुपाधिवादमनुस्मरन्नाह---केचिदिति। इत्थञ्च---सत्प्रतिपक्षोत्थापकत्वमात्रेण दूषकत्वे च। उपाधिरिति। तथा चास्मिन् पक्षे साध्यव्यापकत्वे सति साधनव्यापकत्वमुपाधित्वमिति लक्षणं पर्यवसितम्। अत्र---कठिनसंयोगवत्त्वहेतौ। अत्र च---सत्प्रतिपक्षोत्थापकत्वपक्षे च। साध्यव्यापक इति। तथा चास्मिन् पक्षे साध्यव्यापकत्वे सति पक्षावृत्तित्वमुपाधित्वमिति लक्षणमिति भावः। वदन्तीति। तथा चैतादृशोपाधिलक्षणत्वे पर्वतो धूमवान् वह्नेरित्यादावार्द्रेन्धनोपाधेः, घटो द्रव्यं सत्त्वादित्यादौ गुणान्यत्वोपाधेः पक्षावृत्तित्वाभावादव्याप्त्यापत्तेः पर्वतो धूमवान् वह्निमत्त्वादित्यादावार्द्रेन्धनादेः पर्वते धूमाभावाननुमापकत्वेन सत्प्रतिपक्षोन्नायकत्वाभावात् दूषकतानुपपत्तेश्चेत्याद्यस्वारस्यं वदन्तीत्यनेनोक्तमिति बोध्यम्।	
		तात्पर्यविषयेति। तात्पर्यविषयीभूतो यः स्मारित-पदार्थानां संसर्गस्तज्ज्ञानपूर्वकाणीत्यर्थः। घटमानयेत्यादौ घटकर्मत्वयोः कर्मत्वानयनयोश्च तात्पर्याविषय-कालिकसंसर्गज्ञानपूर्वकत्वसिद्धिप्रयुक्तार्थान्तरवारणाय संसर्गे तात्पर्यविषयत्वविशेषणम्। नैयायिकमते घटमिति वाक्यजन्य-बोधे घटमिति वाक्यं घटपदार्थप्रकारकाधेयत्वसंसर्गकाम्पदार्थविशेष्यकप्रतीतीच्छयोच्चरितमित्याकारकतात्पर्यज्ञानं कारणम्। एवञ्चैतादृशज्ञानस्यापि तात्पर्यविषयपदार्थसंसर्गज्ञानरूपतया तादृशज्ञानपूर्वकत्वसिद्धिमादायार्थान्तरमतः स्मारितत्वं पदार्थविशेषणम्। आकाङ्क्षादिमदिति। आकाङ्क्षा-योग्यतासत्तिमत्-पदकदम्बकत्वादित्यर्थः। घटः कर्मत्वमित्यादिवाक्ये व्यभिचारवारणाय-- आकाङ्क्षाादिमदिति पदविशेषणम्। पदार्थपक्षकमनुमानमाह---यद्वेति। एते पदार्थाः---घटकर्मत्वानयनादिपदार्थाः। मिथः संसर्गवन्त इति। कर्मत्वमाधेयतासम्बन्धेन घटवत्, आनयनं निरूपकत्वसम्बन्धेन घटकर्मत्ववत्, कृतिरनुकूलत्वसम्बन्धेन घटकर्मकानयनवती, चैत्र आश्रयतासम्बन्धेन घटकर्मकानयनानुकूलकृतिमानित्यर्थः। तादृशपदार्थवत्---पटमानयेतिवाक्यबोध्य-पदार्थवत्। ननु दृष्टान्ते साध्यसिद्धिः कथमिति चेत् तत्राह---दृष्टान्तेऽपीति। साध्यसिद्धिः----तादृश-संसर्गवत्त्वरूपस्य साध्यस्यानुमितिः। न चैवमनवस्थापत्तिरिति वाच्यम्। प्रत्यक्षतो यत्र घटास्तित्वमवगतम्, तत्र साध्यस्य प्रात्यक्षिकसिद्धिसम्भवात्। असति वृत्त्यन्तर इत्यादि। तत्तद्धर्मावच्छिन्न-लाक्षणिकत्वाभाववत्त्वे सति तत्तद्धर्मावच्छिन्नविषयतााशालि-बोधतात्पर्यकाभ्रान्तपुरुषकर्त्तृकोच्चारणजन्यत्वादित्यर्थः। सर्वत्र---सर्वेषु शाब्दबोधाव्यवहितपूर्वक्षणेषु। नन्वनुमितिरूपकार्यान्यथानुपपत्तिरेव तत्र मानमित्यत आह---किञ्चेति। पदज्ञानं---पदविषयकमाकाङ्क्षादिविषयकञ्च स्मरणम्। वाच्यत्वादिसम्बन्धवद् वाचकत्वस्यापि सम्बन्धस्य स्मारकत्वादर्थेनापि परस्मरणसम्भवादिति भावः।।१४०-१४१।।

		त्रैविध्यमनुामनस्य केवलान्वयिभेदतः।
		द्वैविध्यन्तु भवेद् व्याप्तेन्वयव्यतिरेकतः।।१४२।।
		अन्वयव्याप्तिरुक्तैव व्यतिरेकादथोच्यते।
		साध्याभावव्यापकत्वं हेत्वाभावस्य यद्भवेत्।।१४३।।

	त्रैविध्यमिति। अनुमानं हि त्रिविधं केवलान्वयि-केवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्। तत्रासद्विपक्षः केवलान्वयी। यथा---घटोभिधेयः प्रमेयत्वादित्यादौ। तत्र हि सर्वस्यैवाभिधेयत्वाद् विपक्षासत्त्वम्। असत्सपक्षः केवलव्यतिरेकी। यथा---पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ। तत्र हि जलादित्रयोदशभेदस्य पूर्वमनिश्चिततया निश्चितसाध्यवतः सपक्षस्याभावादिति। सत्सपक्षविपक्षोन्वयव्यतिरेकी। यथा---वह्निमान् धूमादित्यादौ। तत्र सपक्षस्य महानसादेर्विपक्षस्य जलह्रदादेश्च सत्त्वादिति। तत्र हि व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणम्, तदर्थं व्यतिरेकव्याप्तिं निर्वक्ति---साध्याभावेति। साध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः। अत्रेदं बोध्यम्---यत्सम्बन्धेन यदवच्छिन्नं प्रति येन सम्बन्धेन येन रूपेण व्यापकता गृह्यते, तत्सम्बन्धावच्छिन्नप्रतियोगिताक-तद्धर्मावच्छिन्नाभाववत्ताज्ञानात् तत्सम्बन्धावच्छिन्नप्रतियोगिताक-तद्धर्मावच्छिन्नाभावस्य सिद्धिरिति। इत्थञ्च यत्र विशेषणतादिसम्बन्धेनेतरत्वव्यापकत्वं गन्धात्यन्ताभावे गृह्यते, तत्र गन्धाभावाभावेनेतरत्वात्यन्ताभावः सिध्यति। यत्र तादात्म्यसम्बन्धेनेतरव्यापकता गन्धाभावस्य गृह्यते, तत्र तु तादात्म्यसम्बन्धेनेतरस्याभावः सिध्यति, स एवान्योन्याभावः। एवं यत्र संयोगसम्बन्धेन धूमं प्रति संयोगसम्बन्धेन वह्नेर्व्यापकता सम्बन्धावच्छिन्न-प्रतियोगिताक-धूमाभावः सिध्यति। अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारज्ञानं कारणम्। केचित् तु व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते,  न तु व्यतिरेकव्याप्तिज्ञानमपि कारणम्। यत्र व्यतिरेकसहचाराद् व्याप्तिग्रहस्तत्र व्यतिरेकीत्युच्यते। साध्य-प्रसिद्धिस्तु घटादावेव जाता, पश्चात् पृथिवीत्वावच्छेदेन साध्यत इति वदन्ति।।१४२-१४३।।

	असद्विपक्षः---अत्यन्ताभावाप्रतियोगि-साध्यकः। यथाश्रुते सिद्ध्यसिद्धिभ्यां व्याघातादिति भावः। असत्सपक्षः---साध्यतावच्छेदकरूपेणानिश्चितसाध्यकः। सत्सपक्षेति। गृहीतान्वयव्यतिरेकि-साध्यक इत्यर्थः। यत्सम्बन्धेनेति। यत्सम्बन्धावच्छिन्नयद्रूपावच्छिन्नव्याप्यतानिरूपित-व्यापकता गृह्यते इत्यर्थः। इत्थञ्च---व्याप्यतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रतियोगिताकाभावानुमितिस्वीकारे च। यत्र---यदा। इतरत्वव्यापकत्वं---इतरत्वनिष्ठव्याप्यतानिरूपितव्यापकत्वम्। इतरव्यापकता---इतरनिष्ठव्याप्यतानिरूपितव्यापकता। अत्र च---केवलव्यतिरेकिणि च। व्यतिरेकसहचारज्ञानं----यत्र यत्र साध्याभावस्तत्र हेत्वभाव इत्याकारकं ज्ञानम्। उदयनाचार्यमतमाह----केचिदिति। व्यतिरेकसहचारेण---अन्वयसहचारनिरपेक्ष व्यतिरेकसहचार-ज्ञानेन। व्यतिरेकव्याप्तिज्ञानमिति। अनुमितावित्यादिः। ननु व्यतिरेक्यनुमितावप्यन्वयव्याप्तिज्ञानस्यैव हेतुत्वे कथं तस्या व्यतिरेकीति व्यवहार इत्यत आह---यत्रेति। व्यतिरेकीति। तद्धेतुर्व्यतिरेकिशब्देन व्यवह्रियते इत्यर्थः। ननु व्यतिरेक्यनुमितौ साध्यप्रसिद्ध्यभावात् कथमन्वयव्याप्तिग्रह इत्यत आह---साध्यप्रसिद्धिस्त्विति। घटादौ---पक्षैकदेशे घटादौ। तथा च घटः पृथिवीतरभिन्न इत्याप्तवाक्यादनुमानाद्वा साध्यनिश्चय इति भावः। ननु घटादौ साध्ये निश्चिते कथं तत्र साध्यानुमितिरित्यत आह---पश्चादिति। तथा चावच्छेदावच्छेदेनानुमितौ सामानाधिकरण्येन साध्यसिद्धेरप्रतिबन्धकत्वात् साध्यानुमितिरिति भावः। अन्वयव्याप्तिघटक-तावत्पदार्थज्ञानादेवान्वयव्याप्तिज्ञानोत्पत्तौ व्यतिरेकसहचारज्ञानस्य तद्धेतुत्वे मानाभावात् केवलव्यतिरेकिलिङ्गलयापत्तेः स्वसिद्धान्तविरोधापत्तेश्च व्यतिरेकिणो  व्याप्तित्वं तज्ज्ञानस्यानुमितिहेतुत्वञ्चावश्यमङ्गीकार्यमित्यस्वरसो वदन्तीत्यनेन सूचितः।।१४२-१४३।।

			अर्थापत्तिस्तु नैवेह प्रामाणान्तरमिष्यते।
			व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः।।१४४।।

	अर्थापत्तिरिति। अर्थापत्तिं प्रमाणान्तरं केचन मन्यन्ते। तथा हि---यत्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतं, जीविनो गृहासत्त्वञ्च प्रत्यक्षादवगतम्, तत्र शतवर्षजीविनो गृहासत्त्वं बहिःसत्त्वं विनानुपपन्नमिति बहिःसत्त्वं कल्प्यते इति। तदप्यनुमानेन गतार्थत्वान्नेष्यते। तथा हि---यत्र जीवित्वस्य बहिःसत्त्व-गृहसत्त्वान्यतर-व्याप्यत्वं गृहीतम्, तत्रान्यतरसिद्धौ जायमानायां गृहसत्त्वबाधाद् बहिःसत्त्वमनुमितौ भासते। एवं पीनो देवदत्तो दिवा न भुङक्ते इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमाद् भोजनसिद्धौ दिवाभोजनबाधे रात्रिभोजनं सिध्यतीति। अभावप्रत्यक्षस्यानुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम्। किञ्चानुपलम्भस्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात् प्रत्यक्षत्वम्। ज्ञातस्य हेतुत्वे तु तत्राप्यनुपलम्भान्तरापेक्षेत्यनवस्था। एवं चेष्टापि न प्रमाणान्तरम्, तस्याः सङ्केतग्राहक-शब्दस्मारकत्वेन लिप्यादिसमशीलत्वाच्छब्द एवान्तर्भावात्। यत्र च व्याप्त्यादिग्रहस्तत्रानुमितिरेवेति।।१४४।।

	केचन---पूर्वोत्तर-मीमांसकाः। अर्थापत्तिमिति। तथा च वेदान्तपरिभाषायाम्---उपपाद्यज्ञानेनोपपादक-कल्पनमर्थापत्तिः। तत्रोपपाद्यज्ञानं करणम्। उपपादकज्ञानं फलम्। येन विना यदनुपपन्नं तत् तत्रोपपाद्यम्। यस्याभावे यस्यानुपपत्तिस्तत् तत्रोपपादकम्। यथा रात्रिभोजनेन विना दिवाभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशपीनत्वमुपपाद्यम्। रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिरिति रात्रिभोजनमुपपादकमिति। सा पुनर्द्विविधा दृष्टार्थापत्तिश्रुतार्थापत्तिभेदात्। प्रपञ्चस्तु तत्रैव द्रष्टव्यः। तदपि---अर्थापत्तेः प्रमाणान्तरत्वमपि। अन्यतरसिद्धाविति। व्याप्यज्ञानेन व्यापकज्ञानसम्भवादिति भावः। बाधात्---प्रत्यक्षेण गृहसत्त्वबाधात्। भासते इति। तथा च गृहसत्त्वाभाव-निश्चयसहकृताद् बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यजीवित्ववान् देवदत्त इत्याकारक-परामर्शाद् देवदत्तस्य बहिःसत्त्वासिद्धिः। अनुमानप्रयोगश्च---देवदत्तो बहिःसत्त्ववान् जीवित्वे सति गृहासत्त्ववत्त्वादिति भावः। दिवाभोजनबाधे---दिवाभोक्तृत्वाभावनिश्चये। सिध्यति---अनुमितिविधेयो भवति। तथा चानुमानप्रयोगः---देवदत्तो रात्रिभोजी दिवाभुञ्जानत्वे सति पीनत्वादिति। इन्द्रियस्याभावेन सह सन्निकर्षाभावेनाभावग्रहाहेतुत्वादभावानुभवासाधारणकारणमनुपलब्धिरपि पृथक् प्रमाणमिति भाट्टास्तन्मतं दूषयति---अभावेति। आनुभाविकत्वादिति। येनेन्द्रियेण यद् गृह्यते, तेनेन्द्रियेण तदभावोपीऽति नियमाद् विशेषणतासम्बन्धेनेन्द्रियेणैवाभावग्रहसम्भवात् तदर्थं न प्रमाणान्तरापेक्षेति भावः। अनुपलम्भोऽपि---अनुपलब्धिरपि। अनुपलब्धिरज्ञाताभावप्रमाहेतुर्ज्ञाता वा? तत्राद्ये दोषमाह---किञ्चेति। प्रत्यक्षत्वम्---अभावप्रमितेः प्रत्यक्षत्वम्। ज्ञानाकरणक-ज्ञानस्य प्रत्यक्षत्वादिति भावः। द्वितीये दोषमाह---ज्ञातस्येति। अनवस्थेति। अनुपलब्धेरभावरूपतया तज्ज्ञानेऽनुपलब्ध्यन्तरापेक्षा, एवं तस्य तस्यापीति निष्प्रामाणिक्यनवस्थेति भावः। तान्त्रिकाणां मतं निरस्यति---एवं चेष्टापीति। अपिना सम्भवैतिह्य-लिपीनां प्रमाणान्तरत्वनिषेधः समुच्चीयते। प्रपञ्चश्चास्य तत्त्वचिन्तामणेः प्रमाणचतुष्टयप्रामाण्यवादे कणादरहस्ये च द्रष्टव्यः।।१४४।।

		सुखन्तु जगतामेव काम्यं धर्मेण जन्यते।
		अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम्।।१४५।।

	सुखं निरूपयति---सुखन्त्विति। काम्यमभिलाषविषयः। धर्मेणेति। धर्मत्वेन सुखत्वेन कार्यकारणभाव इत्यर्थः। दुःखं निरूपयति---अधर्मेति। अधर्मत्वेन दुःखत्वेन कार्यकारणभाव इत्यर्थः। प्रतिकूलमिति। दुःखत्वज्ञानादेव सर्वेषां स्वाभाविक-द्वेषविषय इत्यर्थः।।१४५।।

		बुद्धिनिरूपणानन्तरं बुद्धिकार्यं सुखं निरूपयितुमुपक्रमते---सुखमिति। मूले जगतामिति। सर्वजीवानामित्यर्थः। ननु दुःखाभावातिरिक्तं सुखं न पश्याम इति चेत्। न। सामग्रीभेदेन कार्यभेदात् सुखदुृःखयोर्युगपदनुपलब्धेश्च तद्भेदसिद्धेः। तच्च सुखं चतुर्विधं वैषयिकं मानोरथिकमाभ्यासिकमाभिमानिकञ्चेति। तत्राद्यं विषयसाक्षात्कारजन्यम्। द्वितीयमनागतविषयसंभोगकल्पनाजन्यम्। तृतीयं सुबहुमृगयाद्यनुसेवनादिजन्य-शरीराद्यवयवाभ्यासादि-ज्ञानजन्यम्। तुरीयन्तु स्ववैदुष्य-राज्याधिपत्याद्यसद्धर्मारोपजन्यम्। ननु सुखं ज्ञानाभिन्नं ज्ञानसामग्रीजन्यत्वादिति चेत्। न। सुखदुःखयोर्निर्विषयत्वादवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थापातात् तद्भेदसिद्धेः। नन्वात्मगुणत्वाविशेषेऽपि कथं सुखदुःखयोरेवावश्यसंवेद्यत्वं, नान्यस्येति चेत्। न। सुखादीनां तीव्रसंवेगितयोपद्यमानत्वात्। तदर्थश्च तात्पर्यपरिशुद्धिप्रकाशे दर्शितः---"ज्ञानसामग्रीनियतोत्पत्तिकत्वं तीव्रसंवेगित्वमि"ति। मूले प्रतिकूलमिति। द्वेषविषय इत्यर्थः। द्विविधेति। अन्येषां कामाभिलाष-राग-सङ्कल्प-कारुण्य-वैराग्योपधा-भाव-रूपाणामिच्छाभेदानामत्रैवान्तर्भाव इति भावः। अत एव---फलज्ञानस्य फलेच्छां प्रति हेतुत्वादेव। सम्भवतीति। एतदुभयात्मकं फलं पुरुषार्थो भवति, पुरुषेणार्जयितुमर्थ्यमानत्वादिति भावः। पुरुषार्थस्वरूपमाह---यदिति। ननु यज्ज्ञातमित्यादेः स्वविषयकज्ञानजन्येच्छाविषयत्वमर्थः। तथा चोपायेेऽतिव्याप्तिस्तस्यापि स्वविषयकेष्टसाधनताज्ञानजन्येच्छाविषयत्वादत आह---इतरेच्छेति।।१४५-१४६।।

		चिकीर्षा कृतिसाध्यत्व-प्रकारेच्छा च या भवेत्।
		तद्धेतुः कृतिसाध्येष्ट-साधनत्वमतिर्भवेत्।।१४७।।
		बलवद्द्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका।
		तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते।।१४८।।
		द्विष्ट-साधनता-बुद्धिर्भवेद् द्वेषस्य कारणम्। 
		प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।।१४९।।
		एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्।
		चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा।।१५०।।

	चिकीर्षेति। कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयिणीच्छा चिकीर्षा, पाकं कृत्या साधयामीति तदनुभवात्। चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्च कारणम्। तद्धेतुरिति। अत एव वृष्ट्यादौ कृतिसाध्यताज्ञानाभावान्न चिकीर्षा।।१४७।। बलवदिति। बलवद्द्विष्टसाधनताज्ञानं तत्र प्रतिबन्धकम्। अतो मधुविष-संपृक्तान्नभोजने न चिकीर्षा। बलवद्द्वेषः प्रतिबन्धक इत्यन्ये। तदहेतुत्वेति।  बलवदनिष्टाजनकत्वज्ञानं कारणमित्यर्थः।।१४८।। द्वेषं निरूपयति द्विष्टेति। दुःखोपाय-विषयकं द्वेषं प्रति बलवद्द्विष्टसाधनताज्ञानं कारणमित्यर्थः। बलवदिष्टसाधनताज्ञानञ्च प्रतिबन्धकम्, तेन नान्तरीयकदुःखजनके पाकादौ न द्वेषः। प्रयत्नं निरूपयति--प्रवृत्तिरिति। प्रवृत्तिनिवृत्ति-निवृत्ति-जीवनयोनि-यत्नभेदात् प्रयत्नस्त्रिविध इत्यर्थः।।१४९।।

	चिकीर्षेत्यादि। मधुविष-संपृक्तान्न-भोजनादौ बलवदनिष्टानुबन्धित्वेन चिकीर्षाभावान्न प्रवृत्तिरिति भावः। कृतिसाध्यता-ज्ञानादिवद् बलवदनिष्टाननुबन्धित्वज्ञानमपि स्वतन्त्रान्वयव्यतिरेकााभ्यां प्रवृत्तौ कारणमित्यपि वदन्ति।
	कार्यताज्ञानं प्रवर्त्तकमिति गुरवः। तथा हि ज्ञानस्य प्रवृत्तौ जननीयायां चिकीर्षातिरिक्तं नापेक्षितमस्ति। सा च कृतिसाध्यताज्ञानसाध्या, इच्छायाः स्वप्रकारकधी-साध्यत्वनियमात्। चिकीर्षा हि कृतिसाध्यत्वप्रकारिकेच्छा। तत्र कृतिसाध्यत्वं प्रकारस्तत्प्रकारकं ज्ञानं चिकीर्षायां तद्द्वारा च प्रवृत्तौ हेतुः। न त्विष्टसाधनताज्ञानं तत्र हेतुः, कृत्यसाध्येऽपि चन्द्रमण्डलानयनादौ प्रवृत्त्यापत्तेः। ननु कृत्यसाध्यताज्ञानं प्रतिबन्धकमिति चेन्न। तदभावापेक्षया कृतिसाध्यताज्ञानस्य लघुत्वात्। न च द्वयोरपि हेतुत्वम्, गौरवात्। ननु त्वन्मतेऽपि मधुविष-संपृक्तान्न भोजने चैत्यवन्दने च प्रवृत्त्यापत्तिः, कार्यताज्ञानस्य सत्त्वादिति चेन्न। स्वविशेषणवत्ता-प्रतिसन्धानजन्य-कार्यताज्ञानस्य प्रवर्त्तकत्वात्। काम्ये हि पाकयागादौ कामना स्वविशेषणम्। ततश्व बलवदनिष्टानुबन्धिकाम्यसाधनताज्ञानेन कार्यताज्ञानम्, ततश्च प्रवृत्तिः। तृप्तश्च भोजने न प्रवर्त्तते, तदानीं कामनायाः पुरुषविशेषणत्वाभावात्। नित्ये च शौचादिकं पुरुषविशेषणम्, तेन शौचादिज्ञानाधीन-कृतिसाध्यताज्ञानात् तत्र प्रवृत्तिः। ननु तदपेक्षया लाघवेन बलवदनिष्टाननुबन्धीष्ट-साधनताविषयक-कार्यताज्ञानत्वेनैव हेतुत्वमस्तु, बलवदनिष्टाननुबन्धित्वं चेष्टोत्पत्ति-नान्तरीयक-दुःखाधिक-दुःखाजनकत्वं बलवद्द्वेषविषय-दुःखाजनकत्वं वेति चेन्न। इष्टसाधनत्व-कृतिसाध्यत्वयोर्युगपत् ज्ञातुमशक्यत्वात्, साध्यत्वसाधनत्वयोर्विरोधित्वात्। असिद्धत्य हि साध्यत्वम्, सिद्धस्य च साधनत्वम्। न चैकमेकेनैकदा सिद्धमसिद्धञ्चेति ज्ञायते, तस्मात् कालभेदादुभयं ज्ञायत इति। मैवं। लाघवेन बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानस्य तत्र हेतुत्वात्। न च साध्यत्वसाधनत्वयोर्विरोधः, यदा कदाचित् साध्यत्व-साधनत्वयोरविरोधादेकदा साध्यत्व-साधनत्वयोश्च ज्ञानात्।
	नवीनास्तु---ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्त्तकम्, अनागते तस्य ज्ञातुमशक्यत्वात्; किन्तु यादृशस्य पुंसः कृतिसाध्यं यद् दृष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्त्तते, तेनौदनकामस्य तत्साधनताज्ञानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशश्चाहमिति प्रतिसन्धाय पाके प्रवर्त्तत इत्याहुः। तन्न। स्वकल्पितलिप्यादि-प्रवृत्तौ यौवने कामोद्भेदादिना सम्भोगादौ च तदभावात्। इदन्तु बोध्यम्---इदानीन्तनेष्टसाधनत्वादिज्ञानं प्रवर्त्तकम्। तेन भावियौवराज्ये बालस्य न प्रवृत्तिः, तदानीं कृतिसाध्यत्वाज्ञानात्। एवं तृप्तश्च भोजने न प्रवर्त्तते, तदानीमिष्टसाधनत्वाज्ञानात्। प्रवर्त्तते च रोषदूषितचित्तो विषादिभक्षणे, तदानीं बलवदनिष्टाननुबन्धित्वज्ञानात्। न चास्तिकस्यागम्यागमन-शत्रुबधादि-प्रवृत्तौ कथं बलवदनिष्टाननुबन्धित्वबुद्धिर्नरकसाधनत्वज्ञानादिति वाच्यम् । उत्कटरागादिना नरक-साधनताधी-तिरोधानात्। वृष्ट्यादौ तु कृतिसाध्यताज्ञानाभावान्न चिकीर्षा-प्रवृत्ती, किन्त्विष्टसाधनताज्ञानादिच्छामात्रम्। कृतिश्च प्रवृत्तिरूपा बोध्या। तेन जीवनयोनियत्न-साध्ये प्राणपञ्चक-सञ्चारे न प्रवृत्तिः। इत्थञ्च प्रवर्त्तकत्वानुरोधाद् विधेरपीष्टसाधनत्वादिकमेवार्थः। इत्थञ्च विश्वजिता यजेतेत्यादौ यत्र फलं न श्रूयते, तत्रापि स्वर्गः फलं कल्प्यते। नन्वहरहः सन्ध्यामुपासीतेत्यादाविष्टानुत्पत्तेः प्रवत्तिः कथम्। न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावो वा फलमिति वाच्यम्। तथा सति काम्यत्वे नित्यत्वहान्यापत्तेः, कामनाभावे चाकरणापत्तेश्च। इत्थञ्च यत्र फलश्रुतिस्तत्रार्थवादमात्रमिति चेन्न। ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव भरणीश्राद्धे काम्यत्वनैमित्तिकत्वयोरिव नित्यत्वकाम्यत्वयोरप्यविरोधात्। न च कामनाभावेऽकरणापत्तिः, त्रिकालस्तवपाठादाविव कामनासद्भावस्यैव कल्पनात्। न तु वेदबोधितकार्यताज्ञानात् प्रवृत्तिरिति सम्भवति, स्वेष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञान-सहस्रेणापि प्रवृत्तेरसम्भवात्। यदपि पण्डापूर्वं फलमिति, तदपि न; कामनाभावेऽकरणापत्तेस्तौल्यात्। कामनाकल्पने त्वार्थवादिकं फलमेव रात्रिसत्रन्यायात् कल्प्यताम्, अन्यथा प्रवृत्त्यनुपपत्तेः। तेनानुत्पत्तिं प्रत्यवायस्यान्ये मन्यन्ते। तेन---क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते।। एवम्---"सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्।।" एवम्---"दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन्।" इति प्रीत्यात्मकमेव फलमस्तु। न च पितृप्रीतिः कथं फलं, व्यधिकरणत्वादिति वाच्यम्। गयाश्राद्धादाविवोद्देश्यत्वसम्बन्धेनैव फल-जनकत्वस्य क्वचित् कल्पनात्। अत एवोक्तं---शास्त्रदर्शितं फलमनुष्ठान-कर्त्तरीत्युत्सर्ग इति। पितृणां मुक्तत्वे तु स्वस्य स्वर्गादिफलं, यावन्नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गजनकत्वात्। पण्डापूर्वार्थं प्रवृत्तिश्च न सम्भवति। न हि तत् सुखदुःखाभाववत् स्वतःपुरुषार्थः, न वा तत्साधनम्। प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेत्। इत्थं---यथा हि नित्ये कृते प्रत्यवायाभावस्तिष्ठति तदभावे तदभावः। एवं प्रत्यवायाभावस्य सत्त्वे दुःखप्रागभावसत्त्वं तदभावे तदभाव इति योगक्षेम-साधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचत्वात्। एवमेव प्रायश्चित्तस्यापि दुःखप्रागभाव-हेतुत्वमिति। ननु न कलञ्जं भक्षयेदित्यत्र विध्यर्थे कथं नञर्थान्वयः इष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च बोधयितुमशक्यत्वादिति चेन्न। तत्र बाधादिष्टसाधनत्वं कृतिसाध्यत्वञ्च न विध्यर्थः, किन्तु बलवदनिष्टाननुबन्धित्वमात्रं तदभावश्च नञा बोध्यते। अथवा बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः, तदभावश्च नञा बोध्यमानो विशिष्टाभावो विशेष्यवति विशेषणाभावे विश्राम्यति। ननु श्येनेनाभिचरन् यजेतेत्यादौ कथं बलवदनिष्टाननुबन्धित्वमर्थः, श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात्। न च वैधत्वान्न निषेध इति वाच्यम्। अभिचारे प्रायश्चित्तोपदेशात्। न च मरणानुकूल-व्यापारमात्रं यदि हिंसा, तदा खड्गकारस्य कूपकर्तृश्च हिसंकत्वापत्तिर्गललग्नान्नभक्षणजन्य-मरणे आत्मबधत्वापत्तिश्चेति वाच्यम्। मरणोद्देश्यकत्वस्यापि विशेषणत्वात्। अन्योद्देश्यक-क्षिप्तनाराच-हतब्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेन्न। श्येनवारणायादृष्टाद्वारकत्वेन विशेषणात्। अत एव काशीमरणाद्यर्थं कृतशिवपूजादेरपि न हिंसात्वम्। न च साक्षान्मरणजनकस्यैव हि हिंसात्वं, श्येनस्तु न तथा, किन्तु तज्जन्यापूर्वमिति वाच्यम्। खड्गाघातेन ब्राह्मणे व्रणपाक-परम्परया मृते हिंसात्वानापत्तेः। केचित् तु श्येनस्य हिंसा फलं, न तु मरणम्। तेन श्येनजन्य-खड्गाघातादिरूपा हिंसाभिचारपदार्थस्तस्य च पापजनकत्वम्। अतःश्येनस्य वैधत्वात् पापाजनकत्वेऽप्यग्रिमपापं प्रतिसन्धाय सन्तो न प्रवर्त्तन्त इत्याहुः। आचार्यास्तु आप्ताभिप्रायो  विध्यर्थः। पाकं कुर्या इत्यादावाज्ञादिरूपेच्छावाचित्ववल्लिङ्ममात्रस्येच्छावाचित्वं, लाघवात्। एवञ्च स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकामकृतिसाध्यतया आप्तेष्ट इत्यर्थः। ततश्चाप्तेष्टत्वेनेष्टसाधनत्वादिकमनुमाय प्रवर्त्तते। कलञ्जभक्षणादौ तदभावान्न प्रवर्त्तते। यस्तु वेदे पौरुषेयत्वं नाभ्युपैति, तं प्रति 'विधिरेव तावद् गर्भ इव श्रुतिकुमार्याः पुंयोगे मानम्' ।  न च कर्त्तृस्मरणं बाधकं, कपिल कणादादिभिरद्यपर्यन्तं कर्त्तृस्मरणस्यैव प्रतीयमानत्वात्। अन्यथा स्मृतीनामप्यकर्तृकत्वापत्तेः। तत्रैव कर्त्तृस्मरणमस्तीति चेद्, वेदेऽपि "छन्दांसि जज्ञिरे तस्मादि"त्यादि कर्त्तृस्मरणमस्त्येव। एवं "प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयत" इत्यपि द्रष्टव्यम्। "स्वयम्भूरेष भगवान् वेदो गीतस्त्वया पुरा। शिवादिऋषिपर्यन्ताः स्मर्त्तारोऽस्य न कारकाः"।। इति तु वेदस्य स्तुतिमात्रम्। न च पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यं स्यादिति वाच्यम्। नित्यसर्वज्ञत्वेन निर्दोषत्वात्। अत एव पुरुषान्तरस्य भ्रमादिसम्भवान्न कपिलादेरपि कर्त्तृत्वं वेदस्य। किञ्च वर्णानामेवानित्यत्वस्य वक्ष्यमाणत्वात् सुतरां तत्सन्दर्भस्य वेदस्यानित्यत्वमिति संक्षेपः।।१४९--१५०।।
	
		"चिकीर्षाजिहीर्षेत्यादिक्रियाभेदादिच्छाभेदा भवन्ती"ति भाष्यमनुस्मरन् चिकीर्षा निरूपयति---चिकीर्षेतीति। अत एव---कृतिसाध्यताज्ञानस्य चिकीर्षां प्रति हेतुत्वादेव योग्यविभुविशेषगुणानामेकक्षणोत्पत्तेरपसिद्धान्तत्वाद् यत्रैकस्मिन् मरणतृप्त्युभयविषयकज्ञानोत्तरमादौ तद्विषयकद्वेषस्ततस्तृप्तीच्छा ततो द्विष्टसाधनत्वेष्टसाधनत्वोभयविषयकं ज्ञानं, तत्र द्वेषस्य प्रतिबन्धकस्य द्विष्टसाधनताज्ञानकाले विनाशादिष्टसाधनत्वज्ञानोत्तरमिच्छोत्पादप्रसङ्गात्। द्विष्टसाधनत्वधियः प्रतिबन्धकत्वे तु न तत्प्रसङ्गः, तदेच्छासामग्रीसत्त्वेऽपि प्रतिबन्धकसत्त्वात्। तस्माद् द्वेषस्य प्रतिबन्धकत्वमयुक्तमित्यस्वरसं सूचयितुमाह---अन्ये इति।
		तेन---द्वेषे बलवत्त्वविशेषणेन। द्विष्टसाधनताधियो द्वेषहेतुत्वे पाकादावपि द्वेषः स्याद् तद्धियस्तत्र सत्त्वादतस्तत्पदं व्याचष्टे---बलवद्द्विष्टेति। नान्तरीयकदुःखजनके---इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनके, अवर्जनीयदुःखजनके इति यावत्। त्रिविध इति। त्रितयसाधारणयत्नत्वजातिश्चेष्टाजनकतावच्छेदकतया कार्यसामान्यजनकतावच्छेदकतया वा सिध्यति। तत्र प्रवृत्तित्वजाती रागजन्यतावच्छेदकतया निवृत्तित्वजातिर्द्वेषजन्यतावच्छेदकतया जीवनयोनियत्नत्वं च स्वाभाविक-प्राणसञ्चारजनकतावच्छेदकतया सिध्यतीति भावः। चिकीर्षाभावादिति। चिकीर्षां प्रति बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वात् तदभावान्न चिकीर्षोदय इति भावः। ज्ञानादिवदिति। आदिना चिकीर्षाविपरिग्रहः। चिकीर्षां प्रति बलवदनिष्टानुबन्धित्वज्ञानस्य हेतुत्वे यदा बलवदनिष्टाननुबन्धित्वज्ञानं तदननुबन्धित्वज्ञानञ्च नास्ति, तदा हेत्वभावात् सर्वानुभवसिद्धचिकीर्षापलापप्रसङ्ग इत्यस्वरसं सूचयितुमाह---वदन्तीति।
		प्राभाकरमतमाह---कार्यताज्ञानमिति। कृतिसाध्यताज्ञानमेवेत्यर्थः। प्रवर्त्तकं---प्रवृत्तौ कारणम्। ज्ञानस्य---कार्यताज्ञानस्य। नापेक्षितमिति। चिकीर्षाभिन्नं सहकारिणं कमपि नापेक्षते। कार्यताज्ञानमिष्टसाधनताज्ञानासहकृतं सत् चिकीर्षाद्वारा प्रवृत्तिजनन-समर्थम्। यथाश्रुते त्वात्ममनःसंयोगादेरपि कारणत्वादसाङ्गत्यापत्तिर्बोध्येति भावः। सा चिकीर्षा। स्वप्रकारकेति। खम् इच्छा तस्यां प्रकार एव प्रकारो यस्यां सा  स्वप्रकारकधीः, इच्छायास्तज्जन्यत्वावश्यकत्वादित्यर्थः। तद्द्वारा---चिकीर्षाद्वारा। प्रवृत्त्यापत्तेरिति। उपलक्षणञ्चैतत्।नित्यकर्मसु प्रवृत्त्यनापत्तेः, तेषां निष्फलानां फलजनकत्वाभावेन तत्रेष्टसाधनताज्ञानाभावादिति भावः। नैयायिकः शङ्कते---नन्विति। कृत्यसाध्यताज्ञानं---चन्द्रमण्डलाद्यानयनं मत्प्रयत्नासाध्यमित्याकारकं ज्ञानम्। तदभावापेक्षया---कृत्यसाध्यताज्ञानाभावरूप-प्रतिबन्धकाभावापेक्षया। नैयायिकः पुनराशङ्कते---नन्विति। त्वन्मतेऽपि---प्रभाकरमतेऽपि। स्वविशेषणेति। स्वं प्रवर्त्तमानः पुरुषस्तद्विशेषणं काम्ये कामना नित्ये कालशौचादिः, तद्वत्ता तत्सम्बन्धः, तस्य प्रतिसन्धानं निश्चयः, लिङ्गज्ञानविधया तज्जन्यं यत् कार्यताज्ञानं कृतिसाध्यत्वप्रकारकानुमितिस्तस्येत्यर्थः। कृतिसाध्यत्वानुमानं चेत्थं---यागादिर्मत्कृतिसाध्यः मत्कृतिं विनाsसत्त्वे सति मदिष्टसाधनत्वात्, भोजनादिवत्। न चेयमनुमितिः कथं स्वविशेषणवत्ताज्ञानजन्येति वाच्यम्। स्वविशेषणवत्ताप्रतिसन्धानशब्देन कामनादिविषयसाधनताज्ञानस्यैव विवक्षितत्वात्, कामनाविषयसाधनत्वस्यापीष्टसाधनत्वपर्यवसिततया तद्घटितलिङ्गज्ञानजन्यत्वेन स्व-विशेषणवत्ताप्रतिसन्धानजन्यत्वाक्षतेः। कामना---पाकयागादिगोचरकामना। ततश्च---तादृशज्ञानाच्च। स्वविशेषणं---पुरुषविशेषणम्। प्रवृत्तिरिति। तथा च मधुविषसंपृक्त्वान्नभोजनादौ तादृशकार्यताज्ञानाभावान्न प्रवृत्यापत्तिरिति भावः। तदानीं---तृप्तिकाले। पुरुषविशेषणत्वाभावात्---पुरुषवृत्तित्वाभावात्। तथा च स्वविशेषणेत्यत्र तत्कालीनत्व-विशेषणदानात् तत्कालीन-बलवदनिष्टाननुबन्धि-कामनाविषयसाधनताज्ञानजन्य कार्यताज्ञानं तत्कालीन-प्रवृत्तिकारणमिति फलितम्। एवञ्च तृप्तिकालीन-पुरुषे कालविशेषघटित-तादृशकार्यताज्ञानरूप-कारणाभावात् तृप्तिकाले न तस्य प्रवृत्तिरिति भावः। शौचादिकमित्यादिना विहितकालजीवित्वादेः परिग्रहः। प्रवृत्तिरिति। स्वविशेषणशब्देन शुचित्वादीनां विवक्षितत्वात्, शुचित्वाद्याश्रयत्व-ज्ञानाधीनकार्यता-ज्ञानस्य प्रवर्त्तकत्वलाभान्नेष्टसाधनत्वज्ञानाधीनकार्यताज्ञानस्य प्रवर्त्तकत्वमिति भावः। नैयायिकः शङ्कते---नन्विति। तदपेक्षया---बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताज्ञानजन्य-कृतिसाध्यताज्ञानापेक्षया। लाघवेन-- जन्यत्वस्य ज्ञानत्वस्य चानिवेशप्रयुक्त-लाघवेन। बलवदनिष्टेति। बलवद् यदनिष्टं तदननुबन्धि तदजनकं यदिष्टसाधनं पाकादि यागादि वा, तद्विषयकं यत् कार्यताज्ञानं, तदेव प्रवृत्तिकारणमित्यर्थः। इष्टोत्पत्तीति। इष्टोत्पत्तेर्नान्तरीयकम् अवश्यम्भावि यद् दुःखं तदपेक्षयातिरिक्तं यद् दुःखं तदजनकत्वमित्यर्थः। बलवद्द्वेषेति। विजातीयद्वेषेत्यर्थः। यादृशद्वेषविषयसाधनताज्ञानान्नेच्छाद्युत्पत्तिस्तादृशद्वेषस्यैव विजातीयत्वम्। तेनेष्टोत्पत्तिनान्तरीयक-दुःखविषयक-द्वेषस्य रागान्धसमवेत-नरकविषयक-द्वेषस्य वा तादृशवैजात्याभावेन न तत्र प्रवृत्त्यनुपपत्तिरिति भावः। प्राभाकरो नैयायिकोक्तं निराकरोति---नेति। अशक्यत्वादिति। यद्येकं वस्त्वेकदा सिद्धत्वेनासिद्धत्वेन च ज्ञातं स्यात्, तदा सिद्धत्वांशमादायेष्टसाधनत्वस्यासिद्धत्वांशमादाय कृतिसाध्यत्वस्य च ज्ञानं भवेत्। तत् तु न सम्भवति, एकदैकस्मिन् सिद्धत्वासिद्धत्वासम्भवादिति भावः। तत्र हेतुमाह---साध्यत्वेति। साधनत्वम्---इष्टसाधनत्वम्। ज्ञायते इति। तथा च प्रवृत्त्यव्यवहितपूर्वक्षणे बलवदनिष्टाननुबन्धीष्ट-साधनताविषयक-कार्यताज्ञानस्याप्रामाणिकतया निरुक्तकार्यताज्ञानस्यैव प्रवृत्ति-हेतुत्वं स्वीकार्यमिति प्राभाकराभिप्रायः। नैयायिकः प्राभाकरमतं दूषयति---मैवमिति। लाघवेन---गुरुभूतजन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वाभावप्रयुक्त लाघवेन। बलवदिति। बलवदनिष्टाननुबन्धित्वेष्टसाधनत्व-कृतिसाध्यत्वविषयक-निर्णयस्येत्यर्थः। हेतुत्वात्---तादृशत्रितयविषयक-निश्चयत्वेनैव हेतुत्वस्वीकारात्। मधुविषमिश्रितान्नभोजने प्रवृत्त्यनुत्पत्तये बलवदनिष्टाननुबन्धित्वज्ञानस्य जलताडनादौ च प्रवृत्त्यनुत्पत्तये इष्टसाधनत्वज्ञानस्य चन्द्रमण्डलानयने च प्रवृत्त्यनुत्पत्तये कृतिसाध्यताज्ञानस्य हेतुत्वं बोध्यम्। यदा कदाचिदिति। यत्किञ्चित्कालीनस्य साध्यत्वस्य यत्किञ्चित्कालीनेन साधनत्वेन विरोधाभावादित्यर्थः। तथा चैककालावच्छेदेन साध्यत्वसाधनत्वयोरेकत्रावृत्तित्वेऽपि न क्षतिस्तज्ज्ञानस्य प्रवर्त्तकत्वानभ्युपगमात्, किन्तु साध्यत्वसाधनत्वयोर्ज्ञानमेव प्रवर्त्तकम्। तादृशञ्च ज्ञानं सम्भवतीत्याह---एकदेति। इदञ्च ज्ञानान्वयि। ज्ञानात्---ज्ञानसम्भवात्। प्राभाकरानुयायिनां नवीनानां मतमाह---नवीनास्त्विति। अनागते---भविष्यत्पाकादौ। तस्य---कृतिसाध्यत्वस्य। अशक्यत्वादिति। सामान्यलक्षणानभ्युपगमात् पाकत्वहेतोश्चरमपाके व्यभिचारेण भविष्यत्पाकस्यानुमानासम्भवात् तद्विशेष्यक-कृतिसाध्यत्वप्रकारक-ज्ञानस्य सुतरामसम्भवादित्यर्थः। यादृशस्य---कृत्युत्पादक-यादृशसामग्रीविशिष्टस्य। यत्---यद्धर्मावच्छिन्नम्। तादृशत्वम्---तादृशसामग्रीमत्त्वम्। तत्र---तद्धर्मावच्छिन्ने। तेन---ईदृशज्ञानस्य प्रवर्त्तकत्वस्वीकारेण। तादृशश्चाहमिति। ओदनकामवानन्यदीयपाकविशेष्यकान्यदीयकृतिसाध्यत्वप्रकारकज्ञानवानोदनोपकरणवांश्चाहमिति ज्ञानं प्रवर्तकमिति भावः। नैयायिकस्तन्निराकरोति---तन्नेति। लिप्यादीत्यादिना विजातीय-तत्संकेतित-भाषापरिग्रहः। तदभावादिति। तथा च पुरुषान्तरकर्त्तृकैतादृशविजातीयलिप्यादेरप्रसिद्ध्या प्रवृत्तिपूर्वं तादृशलिप्यादि दर्शनासम्भवेन तादृशश्चाहमिति प्रवर्त्तकज्ञानासम्भवान्नैतादृशनिश्चयस्य प्रवर्त्तकत्वमिति भावः। ननु सिद्धान्ते केवलेष्टसाधनतादित्रितयविषयकज्ञानस्य प्रवर्त्तकत्वे बालस्य भावियौवराज्ये प्रवृत्त्यापत्तिः, कालान्तीयकृतिसाध्यताज्ञानस्य तत्र सत्त्वादित्याशङ्कां विशेषणान्तरदानेन परिहरति---इदन्त्विति। तेन---कृतिसाध्यत्वघटककृताविदानीन्तनत्वविशेषणम्। एवम्---इष्टसाधनत्वघटकेच्छायामिदानीन्तनत्वविशेषणेन। विषादीत्यादिना मरणसाधनौषधपरिग्रहः। तदानीं---विषादिभक्षण-प्रवृत्त्यव्यवहितपूर्वकाले। बधादीत्यादिना सुरापानादिपरिग्रहः। प्रवृत्तौ---प्रवृत्तेः पूर्वम्। नरकेति। बलवदनिष्टेत्यर्थः। तिरोधानात्---अनुत्पादात्। इत्थञ्च---इष्टसाधनत्वादि-त्रितयविषयकज्ञानस्य हेतुत्वे च। विधेः---विधिविभक्तेः। इष्टसाधनत्वादिकमित्यादिना बलवदनिष्टाननुबन्धित्व-कृतिसाध्यत्वयोः परिग्रहः। इत्थञ्च---इष्टसाधनत्वादेर्विध्यर्थत्वे च। ननु नित्ये कर्मणीष्टस्य फलस्याभावान्नेष्टसाधनत्व-ज्ञानं प्रवर्त्तकम्, न वा तस्य विध्यर्थत्वमित्यभिप्रायेण प्राभाकरानुयायी शङ्कते---नन्विति। आर्थवादिकम्----अर्थवादवाक्यबोधितम्। तथा सति---नित्यकर्मणां फलवत्त्वे सति। हान्यापत्तेरिति। सफलत्वरूप-काम्यत्वस्य निष्फलत्वरूप-नित्यत्वस्य च विरोधादिति भावः। कामनाभावे---फलेच्छाभावे। अकरणापत्तेरिति। तथा च पुत्रकामनाशून्यस्य पुत्रेष्टेरकरणे प्रत्यवायाभाववद् ब्रह्मलोकप्राप्त्यादिकामनाशून्यस्य सन्ध्योपासनाद्यकरणे प्रत्यवायानुत्पत्तिः स्यादिति भावः। नन्वेवं सत्युक्तफलश्रुतेः का गतिरित्यत आह---इत्थञ्चेति। उक्तयुक्त्या नित्यकर्मणां निष्फलत्वसिद्धौ चेत्यर्थः। फलश्रुतिः---सन्ध्यामुपासते ये त्वित्यादिरूपः फलप्रतिपादकोऽर्थवादः। अर्थवादमात्रमिति। सन्ध्योपासनायाः प्राशस्त्यमात्रबोधतात्पर्यको न तु फलत्वबोधतात्पर्यक इत्यर्थः। श्राद्धादाविति। आदिना ग्रहणस्नानादि-परिग्रहः। नित्यत्वकाम्यत्वयोरिति। सन्ध्योपासनादेरित्यादिः। कामनाभावे---अर्थवादबोधितकामनाविरहदशायाम्। अकरणापत्तिः---अकरणे प्रत्यवायानुत्पत्त्यापत्तिः। "त्रिसन्ध्यं कीर्त्तयेद् यस्तु सर्वान् कामानवाप्नुयादित्यादिना यथा गायत्रीकवचादिपाठकस्य फलकामनावत्त्वं ज्ञायते, तथा सन्ध्योपासकस्य कामनावत्त्वमिति भावः। ननु विहितकालजीवित्व-ज्ञानाधीन-कार्यताज्ञानादेव नित्ये प्रवृत्त्युपपत्तेर्नित्यस्य काम्यत्वकल्पनं तत्प्रवृत्ताविष्टसाधनताज्ञानस्य हेतुत्वकल्पनञ्चायुक्तमिति प्राभाकरशङ्कां दूषयति---न त्विति। नित्यस्थले पण्डापूर्वं फलमिति प्राभाकरैकदेशिनां मतं दूषयति---यदपीति। पण्डापूर्वं----फलसाधनायोग्योऽदृष्टविशेषः। कामनाभावे---पण्डापूर्वात्मक-फलकामनाभावे। रात्रिसत्रन्यायादिति। रात्रिसत्रशब्देन ज्योतिर्गौरायुरित्यादिवाक्योत्पन्नानि ज्योतिर्गौरायुरिति नामकानि सौत्यानि कर्माण्युच्यन्ते। तेषां कर्मणां विधिवाक्यतः फलालाभात् फलजिज्ञासायामत्यन्ताश्रुतस्वर्गादिफलकल्पने गौरवाद् विश्वजिन्न्यायापवादेनार्थवादिकी प्रतिष्ठैव फलमिति सिद्धान्तितम्। सोऽयं रात्रिसत्रन्यायः। स च पूर्वमीमांसाायां (४।३।८) प्रपञ्चितः। तन्न्यायानुसारेणात्राप्यार्थवादिकं ब्रह्मलोकादि फलं लाघवात् कल्पनीयमिति भावः। अन्यथा---नित्यकर्मणां फलाभावे। प्रवृत्त्यनुपपत्तेरिति। प्रवृत्तिकारणस्येष्टसाधनताज्ञानस्यानुत्पादादिति भावः। तेन---सन्ध्यावन्दनादौ लाघवादार्थवादिकफलस्वीकारेण। अन्ये----नवीनाः। मन्यन्त इति फलमित्यादि। केचित्---भट्टाः। अन्ये---प्राभाकराः। स्वसिद्धान्तमाह---एवमिति। वक्ष्यमाणमित्यर्थः। अनामयमिति। तथा च प्रत्यवायनिवृत्तिपूर्वक-ब्रह्मलोकप्राप्तिः फलमिति भावः। अस्तु---अङ्गीकर्त्तव्यम्। व्यधिकरणत्वादिति। यः कर्त्ता स फलभोक्तेति न्यायेन पितृप्रीतेः कर्त्तृनिष्ठत्वाभावात् श्राद्धफलत्वं न युक्तमिति भावः। गयाश्राद्धादाविवेति। आदिना ब्रह्मकपालश्राद्धादेः परिग्रहः। क्वचित्---नित्यश्राद्धादौ। कल्पनादिति। गयाश्राद्धादेः पितृतृप्तिहेतुत्वप्रतिपादनात् तदनुरोधेन पितृनिष्ठतृप्तिं प्रत्युद्देश्यत्वसम्बन्धेन यथा गयाश्राद्धादेर्हेतुत्वं, तथा नित्यश्राद्धादावपि कल्पनीयम्, उक्तवचनाविरोधादिति भावः। वस्तुतस्तु पितृप्रीतिद्वारा श्राद्धकर्त्तुरपि फलं बोध्यम्। तथा चोक्तं याज्ञवल्क्येन---"स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा। पुत्र श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभाम्।। प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि। अरोगित्वं यशो वीतशोकतां परमां गतिम्। धनं वेदान् भिषक्सिद्धिं कूप्यं गा अप्यजाविकम्। अश्वानायुश्च विधिवद् यः श्राद्धं संप्रयच्छति। कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान्" (१।१।४)। इति। तथा---"श्राद्धकृत् सत्यवादी च गृह्यस्थोऽपि हि मुच्यते"। इति च । अत एव वेदान्ते समन्वयाधिकरणे---विश्वजिन्न्यायेन स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति वेदान्तकल्पतरुव्याख्यानमपि सङ्गच्छते इति। अत एव---पितृप्रीतेः श्राद्धफलत्वादेव। उक्तमिति। मीमांसकैरिति शेषः। उत्सर्गः---सामान्यशास्त्रम्। तथा  च श्राद्धादिफलस्य कर्त्तृमात्रगतत्वे तु व्यभिचाराभावान्नियम एव स्यान्न तूत्सर्ग इति भावः। पण्डापूर्वस्य सन्ध्योपासनफलत्वं निराकृतमिदानीं तस्य फलत्वमेव न सम्भवतीत्याह---पण्डापूर्वार्थमिति। तत्---पण्डापूर्वम्। स्वतःपुरुषार्थ इति। स्वज्ञानमात्रजन्येच्छाविषयत्वाभावादिति भावः। साधनमिति। तथा च पण्डापूर्वे इच्छाविषयत्वाभावेन फलत्वाभावान्न तत्साधनताज्ञानं प्रवर्त्तकमिति भावः। कथं प्रवृत्तिरिति। प्रत्यवायानुत्पत्तेः प्रत्यवायप्रागभावरूपतयाजन्यत्वेन फलत्वाभावात् तत्साधनताज्ञानसम्भवेन कथं तामुद्दिश्य सन्ध्योपासनादौ प्रवृत्तिरिति भावः। तदभावे---नित्यकर्माभावे। तदभावः---प्रत्यवायप्रागभावाभावः प्रत्यवायः। तदभावे---प्रत्यवायप्रागभावनाशे। तदभावः दुःखप्रागभावध्वंसः। इतीत्यस्य सुवचत्वादित्यनेनान्वयः। योगक्षेमसाधारणेति। जन्याजन्यसाधारणेत्यर्थः। तल्लक्षणन्तु यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वमसति चासत्त्वं तत् तज्जन्यमिति। कलञ्जमिति। शूल्यं मांसं कलञ्जमिति केचित्। विषलिप्तवाणाहतमृगमांसमित्यन्ये। पलाण्डुरित्यपरे। रक्तलशुनमित्यापस्तम्बभाष्यकारा हरदत्ताचार्याः। नञर्थान्वय इति। तथा चात्र कलञ्जभक्षणमिष्टसाधनत्वाद्यभाववदिति बोधः स्यात्। स च न सम्भवति, कजलञ्जभक्षणे इष्टसाधनत्वाद्यभावस्यासत्त्वादिति भावः। नन्वेकस्या विधिविभक्तेर्वैरूप्येणार्थोपस्थापकत्वमयुक्तमित्यस्वरसादाह---अथवेति। विशेष्यवति---कृतिसाध्यत्वादिमति। तथा च विशेषणाभावप्रयुक्तो विशिष्टाभाव इति भावः। प्राभाकरः शङ्कते---नन्विति। श्येनेन---श्येननामधेयेन। अभिचरन्---शत्रुमरणं कामयमानः। न निषेध इति। यज्ञीयपश्वालम्भनानुरोधेन मा हिंस्यादिति निषेधस्य वैधहिंसेतरहिंसापरत्वादिति भावः। प्रायश्चित्तोपदेशादिति। अभिचारमहीनञ्च त्रिभिः कृच्छ्रैर्व्यपोहतीति मनूक्तप्रायश्चित्तोपदेशवैयर्थ्यापत्त्या निषेधविधेः श्येनातिरिक्तहिंसापरत्वं न सम्भवतीति भावः। हिंसास्वरूपप्रतिपादनेन श्येनयागस्य हिंसात्वं समर्थयितुं शङ्कते---न चेति। विशेषणत्वादिति। तथा च मरणोद्देश्यक मरणानुकूलव्यापारस्य हिंसात्वेन श्येनयागस्य मरणोद्देश्यकत्वाद् हिंसात्वसम्भव इति भावः। विशेषणादिति। तथा च मरणोद्देश्यकादृष्टाद्वारकमरणानुकूल व्यापारस्यैव हिंसात्वेन श्येनस्यादृष्टद्वारैव मरणसाधनत्वान्न हिंसात्वमिति भावः। ननु मरणोद्देश्यक-मरणानुकूलव्यापारस्य हिंसात्वेन्योद्देश्यक-यादृशनाराचप्रक्षेपाद् ब्राह्मणस्य बधस्तादृशनाराचप्रक्षेपस्य मरणोद्देश्यकत्वाभावेन हिंसात्वाभावात् प्रायश्चित्तविधानवैयर्थ्यमत आह---अन्योद्देश्यकेति। वाचनिकमिति। वचनप्राप्तमित्यर्थः। न तु निषेधविधिविषयतयेति भावः। श्येनवारणाय---श्येनयागस्य हिंसात्ववारणाय। अदृष्टाद्वारकत्वेनेति। तथा च मरणोद्देश्यकादृष्टाद्वारक-मरणानुकूलव्यापारस्य हिंसात्वात्, श्येनयागस्यादृष्टद्वारैव वैरिमरणसाधनत्वान्न हिंसात्वमिति भावः। अत एव---अदृष्टाद्वारकत्वविशेषणादेव। न हिंसात्वमिति। तादृशशिवपूजादेर्हिंसात्ववारणायावश्यकेनादृष्टाद्वारकत्वविशेषणेन श्येनस्यापि यागस्य हिंसात्ववारणमिति भावः। कश्चित् तटस्थः शङ्कते---न चेति। तथा---साक्षान्मरणजनकः। तज्जन्यापूर्वमिति। साक्षान्मरणजनक इत्यनुषङ्गेणान्वयः। हिंसात्वानापत्तेरिति। तादृश-खड्गाघातस्य हिंसात्वानुपपत्तेरित्यर्थः, तस्य साक्षान्मरणजनकत्वाभावादिति भावः। श्येनयागस्य बलवदनिष्टाननुबन्धित्वमुपपादयतां न्यायसिद्धान्तमञ्जरीकृतां मतमाह---केचित् त्विति। हिंसा---साक्षान्मरणानुकूलव्यापारः। तेन---साक्षान्मरणजनकव्यापारस्य हिंसात्वस्वीकारेण। तस्य----खड्गाघातादेरेव। पापजनकत्वमिति। स्वीक्रियत इति शेषः। न च पूर्वेण पौनरुक्त्यमिति वाच्यम्। पूर्वं साक्षान्मरणजनकस्य श्येनजन्यापूर्वस्य हिंसात्वमाशङ्कितम्, इह च तथाभूतस्य खड्गाघातादेरिति भेदात्। वस्तुतस्त्वेतन्मते श्येनयागजन्यापूर्वस्य खड़्गाद्यभिघातं प्रत्येव व्यापारविधया हेतुत्वेन मरणं प्रत्यन्यथासिद्धत्वात् साक्षान्मरणजनकत्वाभावेन पौनरुक्त्याप्रसक्तेः। न च व्रणपाकपरम्परया मरणजनकस्य खड्गाघातादेर्हिंसात्वानुपपत्तिः, साक्षान्मरणजनकत्वाभावादिति वाच्यम्। एतन्मतेsनन्यथासिद्धनियतपूर्ववृत्तितावच्छेदकधर्मवत्त्वस्यैव साक्षाज्जनकत्वपदार्थतया खड्गाभिघातस्य स्वजन्य-सन्निपातादि-दोषद्वारैव हेतुत्वाद् व्यापारेण व्यापारिणोन्यथासिद्धत्वाभावेन तत्रापि निरुक्तसाक्षाज्जनकत्वसत्त्वात्। नन्वेवं सत्यास्तिकानां कथं न तत्र प्रवृत्तिरित्यत आह---अग्रिमेति। खड्गाभिघातादिजन्यमित्यर्थः। श्येनस्य पापजनकत्वे खड्गाघातादेरभिचारत्वे च यादृश-शत्रुमुद्दिश्य श्येनः कृतः, तादृशशत्रौ खड़्गाघातात् पूर्वं दैवान्मृते खड्गाघातादिरूपाभिचाराभावेन यागकर्त्तुः प्रायश्चित्तानुपपत्तिरित्यस्वरसं सूचयितुमाह-- इत्याहुरिति। उदयनाचार्यस्य मतमाह---आचार्यास्त्विति। तन्मते विध्यर्थश्चाप्ताभिप्रायः, लोके आप्ताभिप्राये लिङः शक्तिग्रहात्, वेदे तु परिशेषादीश्वराभिप्राये पर्यवसानात्। स च स्वेष्टसाधनतानुमापकः। तच्च स्वेष्टसाधनताज्ञानं प्रवर्त्तकम्। तथा चोक्तं कुसुमाञ्जलौ पञ्चमस्तवके---"विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः। अभिधेयोऽनुमेया तु कर्त्तुरिष्टाभ्युपायता"।। इति। आज्ञादीति। आदिनानुज्ञाभ्यर्थनादीनां परिग्रहः। उत्कृष्टपुंसः स्वाभिलषितोपायकार्यत्वाभिधानमाज्ञा। एतदेव हीनस्याभ्यर्थना। प्रवृत्तस्य नियोज्यस्य तद्धितोपायोक्तिरनुज्ञेति भेदः। लाघवादिति। बलवदनिष्टाननुबन्धीष्टसाधनत्वाद्यपेक्षयेच्छात्वेन विधिशक्तौ लाघवादिति भावः। एवञ्च---इच्छामात्रस्य विध्यर्थत्वे च। इत्यर्थः---इत्याकारकशाब्दबोधः। ततः---शाब्दबोधानन्तरम्। इष्टसाधनत्वादिकमिति। आदिना बलवदनिष्टाननुबन्धित्वपरिग्रहः। अनुमायेति। अनुमानप्रयोगश्च---यागः बलवदनिष्टाननुबन्धीष्टसाधनं कृतिसाध्यत्वप्रकारकाप्तसमवेतेच्छाविषयत्वात्, कृतिसाध्यत्वप्रकारकमन्मात्रसमवेतेच्छाविषय-मत्कर्त्तृक-भोजनवदिति। ननु वेदस्यापौरुषेयत्वात् कस्येच्छा लिङा बोधनीयेत्यत आह---यस्त्विति। मीमांसकस्त्वित्यर्थः। पौरुषेयत्वं---सजातीयोच्चारणानपेक्षोच्चारितजातीयत्वम्। तदर्थश्च---स्वसमानजातीयवाक्यस्य यदुच्चारणं ज्ञानं तदनपेक्षं तदप्रयोज्यं यदुच्चारणं कण्ठाद्यभिघातः प्रयत्नो वा तज्जन्य-जातीयत्वमिति। कुसुमाञ्जलिरीत्या परिहरति---विधिरेवेति। मानमित्युत्तरेणान्वयः। गर्भ इवेति। यथा कुमार्या गर्भः पुंयोगे मानं, तथा श्रुतिकुमारीमध्यस्थो विधिरेव श्रुतेः पुंयोगे पौरुषेयत्वे मानम्। वेदे विध्यर्थघटकाप्तस्येश्वरे पर्यवसनादिति भावः। कर्त्रस्मरणम्---वेदकर्त्तुरस्मर्यमाणत्वम्, अस्मर्यमाणकर्त्तृकत्वमिति यावत्। तथा च वेदोऽपौरुषेयः सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्त्तृकत्वादित्यनुमानं वेदपौरुषेयत्वे बाधकमिति भावः। कपिलेति सम्पातायातम्। कर्त्तृस्मरणस्यैव प्रतीयमानत्वादिति। कणादाक्षपादादिरचित-वेदसकर्त्तृकत्वबोधक-सूत्ररूप-स्मृतेरुपलभ्यमानत्वादित्यर्थः। तथा च पूर्वोक्तानुमानं न बाधकं, हेतोरसिद्धत्वात्, पौरुषेयत्ववादिभिः प्रलये साम्प्रदायविच्छेदस्याभ्युपगमात् विशेषणासिद्धेः, श्रृतिस्मृतिभिः कर्त्तुः प्रमीयमाणत्वाद् विशेष्यासिद्धेश्चेति भावः। तत्रैव---तत्तत्स्मृतिष्वेव। तथा च तत्तत्स्मृतौ कर्त्तुरुल्लेखात् तत्कर्त्तुः सर्वस्मरणागोचरतया स्मर्यमाणकर्त्तृकत्वमेव, नास्मर्यमाणकर्त्तृकत्वमिति स्मृतीनां नापौरुषेयत्वापत्तिरिति भावः। वेदेऽपि तथैवेत्याह---वेदेऽपीति। वेदस्य स्मर्यमाणकर्त्तृकत्वे स्मृतिं दर्शयति----एवमिति। ननु  वेदनित्यत्वप्रतिपादक-भारतादि-वाक्यमेव वेदस्यापौरुषेयत्वे प्रमाणमिति चेत्,  तत्राह---स्वयम्भूरिति। नित्य इत्यर्थः। एष भगवानित्यपि वेदविशेषणम्। स्तुतिमात्रमिति। तथा च पौरुषेयत्वबोधक-बहुतरश्रुतिस्मृत्योर्विरोधेनापौरुषेयत्वबोधकानां महाभारतादिवाक्यानां न स्वार्थपरत्वमप्रामाण्यापत्तेरपि तु वेदस्तुतिपरत्वमिति भावः। पौरुषेयत्वे बाधकमाशङ्क्य परिहरति---न चेति। भ्रमादीत्यादिना विप्रलिप्सादिपरिग्रहः। तेषां पुरुषधर्मत्वादिति भावः। अत एव---सर्वविषयकनित्यज्ञानाभावादेव। वेदस्यापौरुषेयत्वेऽपरं बाधकमाह---किञ्चेति।।१४९-१५०।।

		उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्।
		निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टसाधनताधियः।।१५१।।
		यत्नो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत्।
		शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम्।।१५२।।
		अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्।
		अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।१५३।।
		तदेवासमवायि स्यात् पतनाख्ये तु कर्मणि।
		सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथापरम्।।१५४।।
		सांसिद्धिकन्तु सलिले द्वितीयं क्षितितेजसोः।
		परमाणौ जले नित्यमन्यत्रानित्यमुच्यते।।१५५।।

	उपादानस्येति। उपादानस्य समवायिकारणस्याध्यक्षं प्रत्यक्षं प्रवृत्तौ कारणमिति। निवृत्तिरिति। द्विष्टसाधनताज्ञानस्य निवृत्तिं प्रति जनकत्वमन्वयव्यतिरेकाभ्यामवधारितमिति भावः।।१५१।। यत्न इति। जीवनयोनियत्नो यावज्जीवनमनुवर्त्तते, स चातीन्द्रियः। तत्र प्रमाणमाह---शरीर इति। प्राणसञ्चारो ह्यधिकश्वासादिः प्रयत्न-साध्यः। इत्थञ्च प्राणसञ्चारस्य सर्वस्य प्रयत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधाच्चातीन्द्रिययत्नसिद्धिः। स एव जीवनयोनिर्यत्नः।।१५२।।
	गुरुत्वं निरूपयति---अतीन्द्रियमिति। अनित्येति। अनित्ये---द्व्यणुकादौ। तद्---गुरुत्वमनित्यम्, नित्ये----परमाणौ नित्यम्। गुरुत्वमित्यनुवर्त्तते। तद्---गुरुत्वम्। असमवायि---असमवायिकारणम्। पतनाख्य इति। आद्यपतने इत्यर्थः। द्रवत्वं निरूपयति---सांसिद्धिकमिति। द्रवत्वं द्विविधं---सांसिद्धिकं नैमित्तिकञ्चेति। द्वितीयं नैमित्तिकम्। परमाणाविति। जल-परमाणौ द्रवत्वं नित्यमित्यर्थः। अन्यत्र पृथिवीपरमाण्वादौ जलद्व्यणुकादौ च द्रवत्वमनित्यम्।।१५३--१५५।।
	साम्प्रदायिकैरुपादानानभ्युपगमादुपादानशब्दस्यार्थमाह---समवायिकारणस्येति। अधिष्ठानस्येत्यर्थः। तेन मृदङ्गादौ शब्दसाध्यकप्रवृत्तेर्नानुपपत्तिः, तदुपादानस्याकाशस्यातीन्द्रियत्वेऽप्यधिष्ठानस्य मृदङ्गादेरिन्द्रियग्राह्यत्वादिति भावः। प्रयत्नसाध्य इति। धावतः प्रयत्नोत्कर्षेण श्वासप्रश्वासोत्कर्षदर्शनादधिकश्वासादिरूपप्राणसञ्चारस्य प्रयत्नसाध्यत्वमावश्यकमिति भावः। इत्थञ्च---एतादृशप्राणसञ्चारस्य प्रयत्नसाध्यत्वसिद्धौ च। प्रयत्नसाध्यत्वानुमानादिति। प्रयोगश्च---सुषुप्तिकालीनश्वासः प्रयत्नजन्यः श्वासत्वात्, धावतः श्वासवदिति। तथा चोक्तानुमानात् प्रत्यक्षयत्नबाधसहकृतादतीन्द्रिय-यत्नसिद्धिरिति भावः।।
	अतीन्द्रियमितीति। न्यायलीलावतीकारस्तु----"न चेदेवं पृष्ठाद्यारोपितपदार्थस्य गुरुत्वानुपलम्भ" इत्यादिना गुरुत्वमदृष्टसापेक्ष-त्वगिन्द्रियवेद्यमित्याहुः। द्वितीयादिपतनस्य वेगासमवायिकारणकत्वादाह---आद्येति। द्वितीयादिपतनस्य गुरुत्वं यथासमवायिकारणं तथा वेगोऽपीति न तेन गुरुत्वसिद्धिरित्याद्यपतनमुपात्तम्। तथा चाद्यपतनमसमवायिकारणजन्यं क्रियात्वात् संयोगासमवायिकारणक्रियावदीत्यनुमानात् पतनासमवायिकारणतया गुरुत्वसिद्धिरिति भावः। न च लघुत्वापकर्ष एव गुरुत्वं स्यादिति वाच्यम्। गुरुत्वस्य प्रमाणसिद्धत्वात् तदभावस्यैव लघुत्वौचित्यात्। न च तेजसामाद्यक्रियासमवायिकारणतया लघुत्वसिद्धिरिति वाच्यम्। तेजसामाद्यक्रियाया अदृष्टेनैवोपपत्तेर्लघुत्वासिद्धेः। नैमित्तिकमिति। नैमित्तिकद्रवत्वोत्पत्तिप्रक्रिया पाकजरूपाद्युत्पत्तिप्रक्रियावद् बोध्या। तद् यथा---वह्नेर्नोदनादभिघाताद्वा घृताद्यारम्भकपरमाणौ क्रिया, ततः परमाण्वन्तराद् विभागस्तत  आरम्भकसंयोगनाशस्ततो द्व्यणुकनाशस्ततः परमाणौ द्रवत्वान्तरोत्पत्तिस्ततस्तत्र पुनः कर्मणा द्व्यणुकारम्भकसंयोगाद् द्व्यणुकोत्पत्तिस्ततः कारणगुणक्रमेण कार्ये द्रवत्वोत्पत्तिरिति। ननु हिमकरकादेरपि नैमित्तिकद्रवत्ववत्त्वात् पृथिवीत्वमिति चेत्। न। दत्तोत्तरत्वात्। करका पृथिवी कठिनसंयोगवत्त्वादिति चेत्। न। अनुष्णाशीतस्पर्शवत्त्वस्य तत्रोपाधित्वात्। प्रागुक्तोपाधिलक्षणाभावान्नायमुपाधिरिति चेत्। न। यद्व्यावृत्त्या पक्षे साध्यसाधनसम्बन्धो व्यावर्त्तते, स धर्मस्तत्र हेतावुपाधिरिति तल्लक्षणात्। साध्यसाधनसम्बन्धव्यावृत्तिः प्रकृते द्वयोरपि व्यावृत्त्या। यत्र तु पक्षवृत्तिर्हेतुस्तत्र साध्यमात्रव्यावृत्त्येति विशेषः।।१५३-१५५।।
	
		नैमित्तिकं वह्नि-योगात् तपनीय-घृतादिषु।
		द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्।।१५६।।
		स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ।
		तैलान्तरे तत्प्रकर्षाद् दहनस्यानुकूलता।।१५७।।

		कुत्रचित् तेजसि कुत्रचित् पृथिव्याञ्च नैमित्तिकं द्रवत्वम्। तत्र को वा नैमित्तिकार्थस्तद् दर्शयति---नैमित्तिकमिति। वह्नीति। अग्निसंयोगजन्यं नैमित्तिकं द्रवत्वम्। तच्च सुवर्णादिरूपे तेजसि घृतजतुप्रभृति-पृथिव्यां च वर्त्तते इत्यर्थः। हेतुरिति। असमवायिकारणमित्यर्थः। संग्रहे सक्तुकादिसंयोगविशेषे। तद् द्रवत्वं स्नेहसहितमिति बोद्धव्यम्। तेन द्रुतसुवर्णादीनां न संग्रहः।।१५६।।
		स्नेहं निरूपयति---जल इति। जल एवेत्यर्थः। असौ स्नेहः। ननु पृथिव्यामपि तैले स्नेह उपलभ्यते। न चासौ जलीयः। तथा सति दहनप्रातिकूल्यप्रसङ्गात्, अत आह---तैलान्तरे इति। तत्प्रकर्षात्---स्नेहप्रकर्षात्। तैले उपलभ्यमानः स्नेहोऽपि जलीय एव। तस्य प्रकृष्टत्वादग्नेरानुकूल्यम्। अपकृष्टस्नेहं हि जलं वह्निं नाशयतीति भावः।।१५७।।
		"काचादिषु द्रवत्वेऽपि संग्रहाभावात्। आप्यत्वे तु संग्रहप्राप्ते" रिति न्यायलीलावत्युक्तमनुस्मरन् द्रवत्वकार्यं दर्शयति---संग्रह इति। प्रशस्तपादाचार्यास्तु द्रवत्वस्यैव स्यन्दनहेतुत्वं स्नेहमात्रस्य च संग्रहहेतुत्वमाहुः। असौ---तैले प्रतीयमानः स्नेहः। जलीयः---तैलान्तर्गत-जलभागनिष्ठः। दहनप्रातिकूल्यप्रसङ्गात्---दहननाशप्रसङ्गात्, दहननाशं प्रति संयोगेन जलस्य हेतुत्वादिति भावः।।१५६-१५७।।

		संस्कारभेदो वेगोऽथ स्थितिस्थापक-भावने।
		मूर्त्तमात्रे तु वेगः स्यात् कर्मजो वेगजः क्वचित्।।१५८।।
		स्थितिस्थापक-संस्कारः क्षितौ केचिच्चतुर्ष्वपि।
		अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपि कारणम्।।१५९।।
		भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः।
		उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत्।।१६०।।
		स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते।
		धर्माधर्मावदृष्टं स्याद् धर्मः स्वर्गादिसाधनम्।।१६१।।
		गङ्गास्नानादि यागादि व्यापारः परिकीर्त्तितः।
		कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः।।१६२।।

	संस्कारं निरूपयति---संस्कारभेद इति। वेग-स्थितिस्थापक-भावनाभेदात् संस्कारस्त्रिविध इत्यर्थः। मूर्त्तमात्र इति। कर्मज-वेगजभेदाद् वेगो द्विविध इत्यर्थः। शरीरादौ हि नोदनजनितेन कर्मणा वेगो जन्यते, तेन च पूर्वकर्मनाशस्तत उत्तरं कर्म। एवमग्रेऽपि। विना च वेगं कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात्। यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते, स वेगजो वेगः।।१५८।।
		स्थितिस्थापकेति। आकृष्टशाखादीनां परित्यागे पुनर्गमनस्य स्थितिस्थापकसाध्यत्वात्। केचिदिति। चतुर्षु क्षित्यादिषु स्थितिस्थापकं केचिन्मन्यन्ते, तदप्रमाणमिति भावः। असौ---स्थितिस्थापकः। क्वचित्---आकृष्टशाखादौ।।१५९।।
		भावनाख्य इति। तस्य---संस्कारस्य। उपेक्षात्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मक  इत्युक्तम्। तत्संशयात् संस्कारानुत्पत्तेर्निश्चय इत्युक्तम्। तेनोपेक्षान्यनिश्चयत्वेन संस्कारं प्रति हेतुतेति भावः। ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं, तेनोपेक्षादिस्थले न स्मरणम्। इत्थञ्च संस्कारं प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न। विनिगमनाविरहेणापि संस्कारं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात्। किञ्चोपेक्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुताया सिद्धत्वात्।।१६०।।

		तत्र प्रमाणं दर्शयति---स्मरणे इति। असौ---संस्कारः। यतः स्मरणं प्रत्यभिज्ञानञ्च जनयति, अतः संस्कारः कल्प्यते। विना व्यापारं पूर्वानुभवस्य स्मरणादिजननासामर्थ्यात्, स्वस्वव्यापारान्यतराभावे कारणत्वासम्भवात्। न च प्रत्यभिज्ञानं प्रति तत्तत्संस्कारस्य हेतुत्वे प्रत्यभिज्ञायाः संस्कारजन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम्। अप्रयोजकत्वात्। परे त्वनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्धसंस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञां प्रति हेतुत्वं कल्प्यत इत्याहुः।। अदृष्टं निरूपयति---धर्मेति। स्वर्गादिति। स्वर्गादि-सकलसुखानां स्वर्गसाधनीभूत-शरीरादीनाञ्च साधनं धर्म इत्यर्थः।।१६१।।

		तत्र प्रमाणं दर्शयितुमाह---यागादीति। यागादिव्यापारतया हि धर्मः कल्प्यते, अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तरभाविस्वर्गजनकत्वं न स्यात्। तदुक्तमाचार्यैः "चिरध्वस्तं फलायालं न कर्मातिशयं विना" इति।। ननु यागध्वंस एव व्यापारः स्यात्। न च प्रतियोगि-तद्ध्वंसयोरेकत्राजनकत्वम्, सर्वत्र तथात्वे मानाभावात्। न च त्वन्मते फलानन्त्यम्, मन्मते चरमफलस्यापूर्वनाशकत्वान्न तथात्वमिति वाच्यम्, कालविशेषस्य सहकारित्वादित्यत आह---गङ्गास्नानेति। गङ्गास्नानस्य हि स्वर्गजनकत्वेऽनन्तानां जलसंयोगध्वंसानां व्यापारत्वमपेक्ष्यैकमपूर्वमेव  कल्प्यते लाघवादिति भावः। ननु ध्वंसोऽपि न व्यापारोऽस्तु। न च निर्व्यापारस्य चिरध्वस्तस्य कथं कारणत्वमिति वाच्यम्। अनन्यथासिद्धनियतपूर्ववर्त्तित्वस्य तत्रापि सत्त्वात्। अव्यवहितपूर्ववर्त्तित्वं हि चक्षुःसंयोगादेः कारणत्वे, न तु सर्वत्र, कार्यकालवृत्तित्वमिव समवायिकारणस्य कारणत्वे इत्यत आह----कर्मनाशेति। यदि ह्यपूर्वं न स्यात्, तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वं धर्मस्य न स्यात्। न हि तेन यागादेर्नाशः प्रतिबन्धो वा कर्त्तुं शक्यते, तस्य पूर्वमेव वृत्तत्वादिति भावः। एतेन देवताप्रीतेरेव फलत्वमित्यपास्तम्। गङ्गास्नानादौ सर्वत्र देवताप्रीतेरसम्भवाच्च। देवतायाश्चेतनत्वेऽपि तत्प्रीतेरनुद्देश्यत्वात्। प्रीतेः सुखस्वरूपत्वेन विष्णुप्रीत्यादौ तदसम्भवात्, जन्यसुखादेस्तत्राभावात्। तेन विष्णुप्रीतिजन्यत्वेन पराभिमत-स्वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते।।१६२।।
		
		त्रिविध इति। एतत् त्रितयसाधारणं संस्कारत्वं जातिः, स्वकारणसजातीयकार्यजनकत्वस्यासति बाधके सामान्यनियतत्वात्। तथा चोक्तं न्यायलीलावतीकारैः----"स्वकारणसजातीयकार्यजनकत्वमसति बाधके सामान्यनिष्ठमि"ति। सूक्तिकारास्तु संस्कारत्वं न जातिरित्याहुः। तेन---वेगेन। ननु वेगस्य कर्मनाशकत्वे मानाभाव इत्यत आह---विना चेति। वेगं विना पूर्वकर्मनाशो न स्यादित्यन्वयः। कर्मनाशकस्योत्तरसंयोगस्य तदानीमभावाद् वेगस्यैव कर्मनाशकत्वं कल्प्यत इति भावः। न च कर्मैव कर्मान्तरकारणमस्तु किं वेगेनेति वाच्यं, तस्य कर्मान्तरासमानकालत्वात्, असमवायिकारणानाञ्च कार्यसमानकालत्वनियमात्। वेगरहितशरीरकर्माणि तु प्रयत्नवदात्मसंयोगासमवायिकारणकानीति ध्येयम्। उपस्कारकारास्तु---"स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननादि"त्युत्तरसंयोगस्य पूर्वकर्मनाशकत्वमाहुः। ननु पूर्वकर्मणो नाशाभावेऽपि का क्षतिरत आह---कर्मोत्पत्तिश्चेति। तत्र हेतुः---कर्मणः कर्मप्रतिबन्धकत्वादिति। केचित् भाष्यकाराः। तथा च भाष्यं---स्थितिस्थापकस्तु स्पर्शवद्द्रव्येषु वर्त्तमान इति। 
	संस्कारानुत्पत्तेरिति। संस्कारकार्यस्य स्मरणादेरदर्शनात् संस्कारानुत्पत्तिकल्पनमिति भावः। इत्थञ्च---उपेक्षाज्ञानात् स्मृतिवारणे च। ज्ञानत्वेनैवेति। शुद्धज्ञानत्वेनैव। हेतुतास्त्विति। उपेक्षान्यनिश्चयत्वापेक्षया लाघवादिति भावः। ननु संस्कारं प्रति ज्ञानत्वेन ज्ञानस्य हेतुत्वे कारणतावच्छेदकलाघवमस्ति, त्वत्पक्षे तु न किञ्चिद् विनिगमकमित्यत आह---किञ्चेति। गुरुत्वादिति। संस्कारं प्रति ज्ञानत्वेन हेतुत्वे उपेक्षात्मकादपि निष्फलः संस्कारः स्यात्,  तस्यापि ज्ञानत्वात्। तथा चानन्त-निष्फलसंस्कार-तत्प्रागभाव-ध्वंसकल्पनापेक्षयोपेक्षान्यनिश्चयत्वस्य लघुत्वात्तस्यैव हेतुत्वमुचितमिति भावः। यत इति। अनुभव इत्यादिः। यादृशव्यापारादित्यर्थः। अतः---तादृशव्यापारसम्पत्त्यर्थम्। कल्प्यत इति। कदाचिदनुभूतस्य सर्वदा स्मरणापत्तेरनुभवध्वंसस्यान्यस्य वा व्यापारत्वासम्भवादिति भावः। जननासामर्थ्यादिति। अनुभवस्य विनष्टत्वेन पूर्ववृत्तित्वाभावादिति भावः। अन्यतराभाव इति। विनष्टस्य कारणस्य स्वरूपतोऽसतो व्यापाराभावे स्वजन्यव्यापारवत्तासम्बन्धेनापि तस्य कारणत्वं न स्यादिति भावः। अप्रयोजकत्वात्---संस्कारजन्यत्वस्य स्मृतित्वाप्रयोजकत्वात्, संस्कारध्वंसस्य स्मृतित्वापत्तेरिति भावः। मणिकारानुयायिनां मतमाह--परे त्विति। कल्प्यत इति। उद्बुद्धसंस्कारत्वेन हेतुत्वापेक्षया स्मृतित्वेन हेतुत्वे लाघवादिति भावः। प्रत्यभिज्ञाहेतुभूत-स्मरणं प्रत्यावश्यकेनोद्बुद्धसंस्कारेण प्रत्यभिज्ञोपपत्तौ स्मरणस्य तद्धेतुत्वकल्पनं तद्व्यापारकल्पनञ्चायुक्तमित्यस्वरसादाह---आहुरिति।
	मूले स्वर्गादीति। आदिना पुत्रपश्वादि-दृष्टफलपरिग्रहः। यागादीत्यादिना होमदानादेर्वैधकर्मणः परिग्रहः। तत्र यागत्वं तस्यैवेदं भवत्वित्याकारक-देवतोद्देश्यकत्वप्रकारक-स्वस्वत्वध्वंसविशिष्ट-द्रव्यविशेष्यकेच्छात्वम्। चिरविनष्टतया---निरन्वयध्वस्ततया। उक्तं---कुसुमाञ्जलौ प्रथमस्तवके उक्तम्। चिरध्वस्तमिति। चिरध्वस्तं निरन्वयविनष्टं कर्मातिशयमपूर्वं विना फलाय नालं न समर्थमित्यर्थः। व्यापारः स्यादिति। तथा च क्लृप्तेनैव निर्वाहेऽपूर्वकल्पनमनुचितमिति भावः। तथात्वे---प्रतियोगिध्वंसयोरेककार्याजनकत्वनियमे। मानाभावादिति। विषान्तरनिवृत्तौ विषस्येव विषध्वंस्यापि हेतुत्वात् तादृशनियमे मानाभाव इति भावः। त्वन्मते--ध्वंसस्य व्यापारत्ववादिनां मते। फलानन्त्यम्----ध्वंसस्याविनाशित्वेन फलप्रवाहानन्त्यम्। तथात्वं---फलानन्त्यम्, अपूर्वाभावादिति भावः। सहकारित्वादिति। यादृशकालविशेषस्य फलहेतुत्वम्, तादृशस्य फलोत्तरमसत्त्वान्न फलान्तरोत्पाद इति भावः। कल्प्यत इति। व्यापारतयेत्यादिः। लाघवादिति। स्वध्वंसस्य व्यापारत्वे कारणीभूताभाव-प्रतियोगित्वेन स्वस्य प्रतिबन्धकत्वापत्तेरित्यपि बोध्यम्। ध्वंसः---यागादिध्वंसः। पूर्ववर्त्तित्वस्येति। तादृशपूर्ववृत्तित्वरूप-कारणत्वस्येत्यर्थः। तत्रापि---व्यापाररहित-यागादावपि। नन्वनन्यथासिद्धनियतपूर्ववर्त्तित्वं न कारणत्वम्, अपि तु तादृशाव्यवहितपूर्ववर्त्तित्वम्। यागादेस्तु न तथा। तत् कथं तेषां कारणत्वमित्यत आह---अव्यवहितेति। न तु सर्वत्रेति। कार्यकालवृत्तित्वं यथा समवायिकारणत्वस्य घटकम्, न तथा कारणत्वमात्रस्य, प्रागभावादौ तदभावात्. तथा यागादेः कारणत्वेऽव्यवहितपूर्ववृत्तित्वं न घटकमिति भावः। कर्मनाशाजलस्पर्शादीत्यादिना----"कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात्। गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्त्तनादि"ति वचनसिद्धकरतोयाविलङ्घनादेः परिग्रहः। तेन---कर्मनाशाजलस्पर्शादिना। वृत्तत्वात्---उत्पन्नत्वाद् विनष्टत्वाच्च। एतेन---वक्ष्यमाणदोषेण। स्नानादावित्यादिना दानश्राद्धादेः परिग्रहः। असम्भवाच्चेति। विग्रहवच्चेतनदेवतानङ्गीकर्त्तृभिस्तैरचेतनमन्त्रस्यैव देवतात्वाभ्युपगमादिति भावः। विग्रहवच्चेतनदेवताभ्युपगमवादेऽप्यनुपपत्तिं दर्शयति---देवताया इति। अनुद्देश्यत्वादिति। स्वर्गकामो यजेतेत्यादौ स्वर्गादेरेवोद्देश्यत्वादिति भावः। तेन---विष्णुप्रीतेः फलत्वासम्भवेन।।१६०-१६२।।

		अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः।
		प्रायश्चित्तादि-नाश्योऽसौ जीववृत्ती त्विमौ गुणौ।।१६३।।
		इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः।
		शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः।।१६४।।

	अधर्म इति। नरकादि-सकलदुःखानां नारकीय-शरीरादीनाञ्च साधनमधर्म इत्यर्थः। तत्र प्रमाणमाह----प्रायश्चित्तेति। यदि ह्यधर्मो न स्यात्, तदा प्रायश्चित्तादिना नाश्यत्वं न स्यात्। न हि तेन ब्रह्महननादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते, तस्य पूर्वमेव विनष्टत्वादिति भावः। जीवेति। ईश्वरस्य धर्माधर्माभावादिति भावः।।१६३।।

		इमौ---धर्माधर्मौ। वासनेति। अतो ज्ञानिना कृते अपि सुकृतदुष्कृतकर्मणी न फलायालमिति भावः। ज्ञानादपीति। अपिना भोगपरिग्रहः। ननु तत्त्वज्ञानस्य कथं धर्माधर्मनाशकत्वम्, "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी"ति वचनविरोधात्। इत्थञ्च तत्त्वज्ञानिनां झटिति कायव्यूहेन सकलकर्मणां भोगेन क्षय इति चेन्न। तत्र भोगस्य वेदबोधित--नाशकोपलक्षकत्वात्। कथमन्यथा प्रायश्चित्तादिना कर्मणां नाशः? तदुक्तम्---"ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन", "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इति। ननु तत्त्वज्ञानिनस्तर्हि शरीरावस्थानं सुखदुःखादिकञ्च न स्यात्, ज्ञानेन सर्वेषां कर्मणां  नाशादिति चेन्न, प्रारब्धेतरकर्मणामेव नाशात्। तत्तच्छरीरभोगजनकं हि यत् कर्म, तत् प्रारब्धम्, तदभिप्रायमेव नाभुक्तमिति वचनमिति।।
	नन्वीश्वरे कुतो न धर्मादेरुत्पत्तिरत आह कारिकायाम्---वासनाजन्याविति। ईश्वरे मिथ्याज्ञानजन्य-रागविरहान्न धर्मादेरुत्पत्तिरिति भावः। अतः---धर्माधर्मौ प्रति वासनाय हेतुत्वादेव। फलायालमिति। ज्ञानिनो रागरूप-सहकारि-कारणाभावान्न तत्र धर्माद्युत्पत्तिरिति भावः। आत्मतत्त्वविवेकदीधितिमनुस्मरन् तत्त्वज्ञानस्य कर्मनाशकत्वं समर्थयति----ज्ञानादिति। प्राचीनः शङ्कते---नन्विति। प्राचीनास्तु भोगादेव कर्मणां क्षय इत्याहुः। तथा च न्यायभाष्यं---"सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त"(४।१।६३) इति। वार्त्तिककारा न्यायकन्दलीकाराश्चाप्येवमेवाहुः। तात्पर्यटीकाकारास्तु "नाभुक्तं क्षीयते कर्मे"ति स्मृतेरन्त्यसुखदुःखविज्ञान-विरोधस्य कर्मणामवधारणात्। औतसर्गिकस्य क्वचित् प्रायश्चित्तादौ विशेषवचनेनापवादात्। क्षीयन्ते चास्य कर्माणीति श्रुतेर्योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्ते"रित्याहुः। मनुभाष्योक्त-दिशा प्रायश्चित्तस्य भोगरूपत्वाभ्युपगमे तु न काचिदनुपपत्तिरिति बोध्यम्। वचनविरोधादिति। तेन वचनेनादृष्टनाशमात्रे भोगस्यैव हेतुत्वप्रतिपादनादिति भावः। इत्थञ्च---भोगस्यैव धर्मनाशकत्वे च। कायव्यूहेन---योगमहिम्नैकदानेकशरीरस्वीकारेण। उपलक्षकत्वात्---सूचकत्वात्। तत्र प्रमाणमाह-- कथमिति। अन्यथा---उपलक्षकत्वाभावे। प्रायश्चित्तादिनेति। आदिना तीर्थस्नानादिग्रहः। ज्ञानस्यादृष्टनाशकत्वे स्मृतिं श्रुतिञ्च प्रमाणयति---तदुक्तमिति। तर्हि---भोगस्येव तत्त्वज्ञानस्यापि धर्माधर्मनाशकत्वे। नाशादिति। ज्ञानस्य सर्वकर्मनाशकत्वस्वीकारे नाभुक्तमित्यादि वचनविरोधापत्त्या स्मृतिवाक्यघटकसर्वशब्दस्य सर्वशुक्ला सरस्वतीत्यादाविव संकोचेन प्रारब्धेतरकर्मपरत्वादिति भावः। शरीरभोगजनकं---शरीरावच्छेदेन भोगजनकम्।।१६३-१६४।।

		कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः।
		सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते।।१६५।।
		वीचि-तरङ्ग-न्यायेन तदुत्पत्तिस्तु कीर्त्तिता।
		कदम्बकोरक-न्यायादुत्पत्तिः कस्यचिन्मते।।१६६।।
		उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता।
		सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते।।१६७।।
		तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्।
		तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः।।१६८।।

	शब्दं निरूपयति---शब्द इति। नभोवृत्तिराकाशसमवेतः। दूरस्थशब्दस्याग्रहणादाह---श्रेत्रेति। ननु मृदङ्गाद्यवच्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरत आह---वीचीति। आद्यशब्दस्य बर्हिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते, तेन चापरस्तद्व्यापकः। एवं क्रमेण श्रोत्रोत्पन्नो गृह्यत इति। कदम्बेति। आद्यशब्दाद् दशदिक्षु दश शब्दा उत्पद्यन्ते। ततश्चान्ये दश शब्दा उत्पद्यन्त इति भावः। अस्मिन् मते कल्पनागौरवादुक्तं---कस्यचिन्मत इति।।१६४--१६६।।

	ननु शब्दस्य नित्यत्वादुत्पत्तिकथनमसङ्गतमत आह---उत्पन्नेति। शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्वमित्यर्थः। ननु स एवायं ककार इत्यादि प्रत्यभिज्ञानाच्छब्दानां नित्यत्वम्। इत्थं चोत्पादविनाशबुद्धिर्भ्रमरूपैवेत्यत आह---सोऽयमिति। साजात्यमिति। तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वं विषयो न तु तद्व्यक्त्यभेदो विषयः, उक्तप्रतीतिविरोधात्। इत्थञ्च द्वयोरपि बुद्ध्योर्न भ्रमत्वमिति।।१६७।।

	ननु सजातीये सोऽयमिति प्रत्यभिज्ञा कुत्र दृष्टा, इत्यत आह---तदेवेति।

	इति महामहोपाध्याय-विद्यानिवास भट्टाचार्यसूत श्रीविश्वनाथ न्यायपञ्चानन-
		भट्टाचार्य-विरचितो भाषापरिच्छेदः समाप्तः

	यदौषधं मया कृतं तदौषधमन्येनापि कृतमित्यादि-दर्शनादिति भावः।।१६८।।
    	         इति श्रीमन्महामहोपाध्याय-विद्यानिवासभट्टाचार्य-सूत-
		श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचितायां
		     सिद्धान्त-मुक्तावल्यां गुणनिरूपणम्

		शब्दो द्रव्यं सर्वगतो नित्यश्चेति भट्टमतं निराकुर्वन् शब्दस्य गुणत्वं व्यवस्थापयितुमाह मूले----शब्द इति। द्रव्यवैधर्म्यान्नायं शब्दो द्रव्यम्। द्रव्यवैधर्म्यञ्चैकद्रव्यसमवायिकत्वम्। न हि द्रव्यमेकद्रव्यसमवायिकारणकं भवति। तथा च वैशेषिकसूत्रम्----"एकद्रव्यत्वान्न द्रव्यमि"ति। तस्माच्छब्दो गुणः। ननु तथापि कथं गुणानां चतुर्विंशतित्वम्। अरुच्यालस्य रौक्ष्यादीनामधिकानां सत्त्वादिति चेत्। न। नेच्छामीत्यरुचिनिरूपणात्। नाप्यालस्यं, यत्नाभावे तच्छब्दव्यवहारात्। नापि रौक्ष्यम्, आर्द्रताहीने शुष्कतावदस्निग्नसामानाधिकरण्येनानुभवात्। कामाभिलाषरागसङ्कल्पकार्पण्य-वैराग्यादय इच्छाविशेषा एवेति सिद्धं गुणानां चतुर्विंशतित्वम्।।१६४-१६६।।
	तत्त्वचिन्तामणेः शब्दानित्यतावादमनुस्मरन् शब्द-नित्यत्ववादिनो मीमांसकस्य मतं निराकर्त्तुमाह---नन्विति। इत्थञ्च---प्रत्यभिज्ञया शब्दनित्यत्वसिद्धौ च। भ्रमरूपेति। वर्णव्यञ्जकोत्पत्तेर्वर्णेष्वारोपादिति भावः। उक्तप्रतीतिविरोधात्---उत्पादविनाशशालिप्रत्ययविरोधात्। न चैवं तज्जातीयोऽयमिति स्यात्, न तु सोऽयमिति वाच्यम्। तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात्। अधिकं तु शब्दानित्यत्ववादेऽनुसन्धेयम्।	

		वङ्गेषु दक्षिणे भाीगे मेदिनीपुर-मण्डले।
		मालञ्च-ग्रामिक-श्रेष्ठः काश्यपान्वय सम्भवः।
		शिरोमणिरिति ख्यातः श्रीनाथचन्द्र-भूसुरः।
		जनको, जननी यस्य गङ्गादेवी पतिव्रता।
		आचार्यौ यस्य च 'महामहोपाध्याय'लाञ्छनौ।
		दर्शनाध्यापक-चरौ विश्वविद्यालय-स्थितौ।
		फणिभूषणयोगेन्द्रौ गीष्पतिप्रतिमावुभौ।
		पञ्चाननाभिधः सोऽहं कलिकाता-स्थलीस्थितः।
		आत्मज्ञानप्रकर्षाय यं समुद्यममाचरम्।
		मुक्तावली-संग्रहोऽयं तेनैव पूर्णतां गतः।
		ग्रहषड्वसुचन्द्रांके शाकाब्दे शुचिसंक्रमे।
		परमेशार्पितो मोदं विधत्तां स विपश्चिताम्।
		यदत्र सौष्ठवं किञ्चित् तद्गुरोरेन मे न हि।
		यदत्रासौष्ठवं किञ्चित् तन्ममैव गुरोर्न हि।।

	इति श्रीमन्महामहोपाध्याय-फणिभूषण-तर्कवागीश-श्रीचरणान्तेवासि-
		श्रीमत्-पञ्चानन-भट्टाचार्य-विरचितो 
   		      मुक्तावलीसंग्रहः समाप्तः।।