(1) अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् । तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ।। (2) अकर्मशीलं च महाशनं च, लोक-द्विष्टं बहुमायं नृशंसम् । अदेशकालज्ञमनिष्ट वेषम्, एतान् गृहे न प्रतिवासयेत् ।। महाभा/उद्योग,/37/35 ।। (3) अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः । त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ।। ऋ./10/22/8 (4) अकामो धीरो अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चिदूनः । तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ।। अथर्व,/10/8/44 (5) अकालेsतिप्रसङ्गाच्च, न च निद्रा निषेवितााा । सुखायुषा परा कुर्यात्कालरात्रिरिवापरा ।। चरक. / सूत्रस्थान /36 (6) अकिञ्चनाश्च दृश्यन्ते, पुरुषाश्चिरजीविनः । समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ।। महाभाः /शा. प. /28 /22 (7) अकृत्यं नैव कर्त्तव्यं प्राणत्यागेsपि संस्थिते । न च कृत्यं परित्याज्यम्, एष धर्मः सनातनः ।। (8) अकृत्वा परसन्तापमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्गं, यत्स्वल्पमपि तद् बहु ।। (9) अक्रन् कर्म कर्मकृतः, सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाsस्तं प्रेत सचाभुवः ।। यजु. /3 /47 (10) अक्रोधना धर्मपराः, सत्यनित्या दमे रताः । तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ।। महाभा, /अनु./22/33 (11) अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्रास उपकक्षास उ त्वे, ह्रदा इव स्नात्वा उ त्वे ददृशिरे ।। ऋग्. /10 /71 /7 (12) अक्षरस्यापि चैकस्य पदार्धस्य पदस्य वा । दातारं विस्मरन् पापी, किं पुनर्धर्मदेशिनम् ।। हरिवंशपु. /21 /15 / 6 (13) अक्षासं इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो मध्वः संपृक्ताः कितवस्य बर्हणाः ।। ऋ /10 /34 / 7 (14) अक्षैर्मा दीव्यः कृषिमित्कृषस्व, वित्ते रमस्व बहु मन्यमानः । तत्र गावः कितव तत्र जाया, तन्मे विचष्टे सवितायमर्यः ।। ऋ. /10 / 34 / 13 (15) अगाधे विमले शुद्धे, सत्यतोये श्रुतिह्रदे । स्नातव्यं मानसे तीर्थे, सत्यमालम्ब्य शाश्वतम् ।। महाभा. /अनुशा. / 2 /9 (16) अग्निहोत्रफला वेदाः, शीलवृत्त-फलं श्रुतम् । रति-पुत्रफला दाराः, दत्तभुक्तफलं धनम् ।। (17) अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । दर्शेन चार्धमासान्ते, पौर्णमासेन चैव हि ।। मनु. / 4 / 25 (18) अग्ने तपस्तप्यामहे, उपतप्यामहे तपः । श्रुतानि शृण्वन्तो, वयमायुष्मन्तः समेधसः ।। अथर्व /7 / 61 /2 (19) अग्ने त्वं सुजागृहि वयं सु मन्दिषीमहि । रक्षा णो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ।। यजु. /4 /14 (20) अग्ने व्रतपते व्रतं चरिष्यामि, तच्छकेयम्, तन्मे राध्यताम् । इदमहमनृतात् सत्यमुपैमि ।। यजु. /1 / 5 (21) अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।। मनु. / 3 /76 (22) अङ्गं गलितं पलितं मुण्डम्, दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डम्, तदपि न मुञ्चत्याशा पिण्डम् ।। चर्पटपञ्जरिका / 6 (23) अङ्गारसदृशी नारी, घृतकुम्भसमः पुमान् । तस्मान्नारीषु संसर्गं दूरतः परिवर्जयते ।। लिङ्गपुराण / 8 / 23 (24) अचोद्यमानानि यथा, पुष्पाणि फलानि च । स्वं कालं नातिवर्त्तन्ते, तथा कर्म पुरा कृतम् ।। महाभा. / शान्ति. / 181 / 12 (25) अच्छेद्योsयमदाह्योsयमक्लेद्योsशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोनयं सनातनः ।। महाभा. / भूष्म. / 26 / 24 (26) अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ।। हितोपदेश / मित्रलाभ / 3 (27) अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय, यावज्जीवं जडो दहेत् ।। पञ्चत. / कथामुख / 4 (28) अजानन् माहात्म्यं पततु शलभो दीपदहने, स मीनोsप्यज्ञानाद् बडिशयुतमशनातु पिशितम् । विजानन्तोsप्येते वयमिह विपज्जालजटिलान्, न मुञ्चामः कामानहह । गहनो मोहमहिमा ।। वैरग्यशतक / 19 (29) अजीर्णे भेषजं वारि, जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि, भोजनान्ते विषप्रदम् ।। (30) अज्ञः सुखमाराध्यः, सुकतरमाराध्यते विशेषज्ञः । ज्ञान-लवदुर्विदग्धं, ब्रह्नापि नरं न रञ्जयति ।। नीतिशतक / 2 (31) अञ्जनस्य क्षयं दृष्ट्वा, वल्मीकस्य च सञ्चयम् । अवन्ध्यं दिवसं कुर्यात्, दानाध्ययन-कर्मभिः ।। (32) अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोsस्ति न तृणानाम् ।। (33) अतिथिर्यस्य भग्नाशो, गृहात्प्रतिनिवर्त्तते । स दत्त्वा दुष्कृतं तस्मै, पुण्यमादाय गच्छति ।। महाभा. / शा. / 191 / 12 (34) अतिथीनन्नपानेेन, भृत्यानत्यशनेन च । सम्भोज्य शेषश्नीमस्तस्मान्मृत्युभयं न नः ।। (35) अतिदानाद् बलिर्बद्धो, नष्टो मानात् सुयोधनः । विनष्टो रावणो लौल्याद्, अति सर्वत्र वर्जयेत् ।। (36) अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ।। ऋ. / 10 / 14 / 10 (37) अतिपरिचयादवज्ञा भवति विशिष्टेsपि वस्तुनि प्रायः । लोकः प्रयागवासी कूपस्नानं सदाचरति ।। (38) अतिमानोsतिवादश्च, तथाsत्यागो नराधिप । क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ।। एत एवासयस्तीक्ष्णः, कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान् घ्रन्ति, न मृत्युर्भद्रमस्तु ते ।। महाभा. / उद्योगपर्व / 37 / 10 - 11 (39) अतिवाहितमतिगहनं, विनापवादेन यौवनं येन । दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ।। (40) अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति । अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ।। (41) अत्यम्बुपानान्न विपच्यतेsन्नम्, निरम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्रिविवर्धनाय, मुहुर्मुहुर्वारि पिबेद् भूरि ।। क्षेमकुतूहल (42) अत्यम्बुपानाद्विषमाशनाच्च, सन्धारणात् स्वप्नविपर्ययाच्च । कालेsपि सात्म्यं लघु चापि भुक्तम्, अन्नं न पाकं भजते नरस्य ।। (43) अत्यन्तवैराग्यवतः समाधिः, समाहितस्यैव दृढः प्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः , मुक्तात्मनो नित्यसुखानुभूतिः ।। विवेकचूडामणि - 376 (44) अदान्तः पुरुषः क्लेशमभूक्ष्णं प्रतिपद्यते । अनर्थांश्च बहूनन्यान्, प्रसृजत्यातात्मदोषजान् ।। (45) अदान्तो ब्राह्नणोsसाधुर्निस्तेजाः क्षत्रियो मृतः । अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ।। महाभा. / सौप्तिकपर्व / 320 (46) अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं, तत्तामसमुदाहृतम् ।। महाभारत / भीष्मप. / 22 (47) अद्भिर्गात्राणि शुध्यन्ति, मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुध्यति ।। मनु. / 5 / 109 (48) अद्भिः शुध्यन्ति गात्राणि, बद्धिर्ज्ञानेन शुद्धयति । अहिसया च भूतात्मा, मनः सत्येन शुद्धति ।। बौधायन / धर्मसूत्र / 1 /5 /1 (49) अद्यापि नोज्झति हरः किल कालकूटम्, कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे । अम्भोनिधिर्वहति दुृःसहवाडवाग्निम्, अङ्गीकृतं सुकृतिनः परिपालयन्ति ।। (50) अद्यैव कुरु तच्छ्रेयो, मात त्वां कालोsतिगान्महान् । को हि जाानाति कस्याद्य, मृत्युकालो भविष्यति ।। महाभा. / शान्तिप. / 277 / 14 (51) अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च, शीलमेतद् विदुर्बुधाः ।। (52) अधः पश्यस्व मोपरि सन्तरां पादकौ हर । मा ते कशप्लकौ दृशन्, स्त्री हि ब्रह्ना बभूविथ ।। ऋ. / 8 . 33 / 19 (53) अधर्मं धर्ममिति या, मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च, बुद्धिः सा पार्थ तामसी ।। महाभा. / भीष्मप. / 42 / 32 (54) अधर्मं नात्र पश्यन्ति, धर्मतत्त्वार्थदर्शिनः । यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि ।। महाभा. / कर्णपर्व / 31 / 63 (55) अधर्मस्तु महांस्तात, भवेत्तस्य महीपतेः । यो हरेद् बलिषडभागं, न च रक्षति पुत्रवत् ।। वा. रामा. / 3 / 6 / 11 (56) अधर्मेणैधते तावत्, ततो भद्राणि पश्यति । ततः सपत्न्नाञ्जयति, समूलस्तु विनश्यति ।। मनु / 4 / 174 (57) अध्यापिता ये गुरुन्नाद्रियन्ते, विप्रा वाचा मनसा कर्मणा वा । यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ।। निरुक्त / 2 / 4 (58) अनन्तपारं किल शब्दशास्त्रम्, स्वल्पं तथायुर्बहवश्च विघ्राः । (59) अनन्तशास्त्रं बहु वेदितव्यम् , अल्पश्च कालो बहवश्च विघ्राः । यत्सारभूतं तदुपासितव्यम्, हंसो यथा क्षीरमिवाम्बुमिश्रम् ।। नराभरण / 994 (60) अनभ्यासाच्च वेदानाम्, आचारस्य च वर्जनात् । आलस्यादन्नदोषाच्च, मृत्युर्विप्रान् जिघांसति ।। (61) अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां, जायते व्यसनं नृणाम् ।। काव्यालंकार (62) अनभ्यासे विषं विद्या, अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य, वृद्धस्य तरुणी विषम् ।। हितोपदेश / प्र. / 22 (63) अनर्थकं विप्रवासं गृहेभ्यः, पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तैन्यं पैशुनं मद्यपानम्, न सेवते यः स सुखी सदैव ।। महाभा. / उद्योगपर्व / 33 / 113 (64) अनागतविधाता प्रत्युत्पन्नमतिश्च यः । द्वावेव सुखमेधेते, दीर्घसूत्री विनश्यति ।। महाभा. / शान्तिप. / 936 / 9 (65) अनादेयं नाददीत, परिक्षीणोsपि पार्थिवः । आदेयं न समृद्धोsपि सूक्ष्ममप्यर्थमुत्सृजेत् ।। (66) अन्नाद् भवन्ति भूतानि, पर्जन्यादन्नसम्भवः । यज्ञाद् भवति पर्जन्यो, यज्ञः कर्मसमुदभवः ।। महाभा. / भीष्मप. /27 / 14 (67) अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं, तस्मात्तत् परिवर्जयेत् ।। महाभा. / भीष्मपर्व / 41 / 8 (68) अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति, वाग्दुष्टं क्रोधनं तथा ।। महाभा. / उद्योगपर्व / 38 / 35 (69) अनाहूतः प्रविशति, ह्यपृष्टो बहु भाषते । अविश्वस्ते विश्वसिति, मूढचेता नराधमः ।। महाभा. / उद्यो. / 33 / 36 (70) अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युृः, कर्त्तव्यो धर्मसञ्चयः ।। पञ्चतन्त्र / काकोलूकीयम् / 92 (71) अनिर्वेदः श्रियो मूलं, लाभस्य च शुभस्य च । महान् भवत्यनिर्विण्णः, सुखं चानन्त्यमश्नुते ।। महाभा. / उद्योग / 39 / 57 (72) अनिर्वेदं च दाक्ष्यं च, मनसश्चापराजयम् । कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ।। महाभा. / वनपर्व / 313 / 116 (73) अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च, खादकश्चेति घातकाः ।। मनु. / 5 / 5 (74) अनुगन्तुं सतां वर्त्म, कृत्स्नं यदि न शक्यते । स्वल्पमप्यनुगन्तव्यं, मार्गस्थो नावसीदति ।। (75) अनुव्रतः पितुः पुत्रो, मात्रा भवतु सम्मनाः । जाया पत्ये मधुमतीं, वाचं वदतु शन्तिवाम् ।। अथर्व. / 3 / 30 / 2 (76) अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । ये देवयानाः पितृयाणाश्च लोकाः, सर्वान् पथो अनृणा आ क्षियेम ।। अथर्व. / 6 /117 / 3 (77) अनेकदोषदुष्टोsपि, कायः कस्य न वल्लभः । कुर्वन्नपि व्यलीकानि, यः प्रियः प्रिय एव सः ।। पञ्चतन्त्र / मित्रभेद / 186 (78) अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं, यस्य नास्त्यन्ध एव सः ।। हितो. / प्र. / 10 (79) अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् । यत्पादितं तृणेनापि स्वमङ्गं परिदूयते ।। (80) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति । देवस्य पश्य काव्यं न ममार न जीर्यति ।। अथर्व / 10 / 8 / 32 (81) अन्तवन्त इमे देहाः, नित्यस्योक्ताः शरीरिणः । अनाशिनोsप्रमेयस्य, तस्माद् युध्यस्व भारत ।। महाभा. / भीष्म / 26 / 18 (82) अन्धीकरोमि भुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं श्रृणोति, धीमानधीतमपि न प्रतिसन्दधाति ।। प्रबोध. / 2 / 29 (83) अन्नेन धार्यते देहः, कुलं शीलेन धार्यते । प्राणा मित्रेण धार्यन्ते, क्रोधः सत्येन धार्यते ।। पट्नपुराण (84) अन्यदीये तृणे रत्ने मौक्तिकेsपि च । मनसो विनिवृत्तिर्या, तदस्तेयं विदुर्बुधाः ।। जाबालयोग / 1 / 11 (85) अन्यान् परिवदन् साधुर्यथा हि परितप्यते । तथा परिवदन्नन्यान्, तुष्टो भवति दुर्जनः ।। कवितामृतकूप / 80 (86) अन्ये जायां परिमृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः । पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ।। ऋ. / 10 / 34 / 4 (87) अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् । दहन्तमप्यौर्वमग्निं सन्तर्पयति वारिधिः ।। (88) अपत्यं धर्मकार्याणि, शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्गः, पितृणामात्मनश्च ह ।। मनु. / 9 / 28 (89) अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा । आत्मवत् वर्तनं यत् स्यात्, सा दया परिकीर्तिता ।। भविष्यपुराण / 1 / 2 / 158 (90) अपहृत्यार्त्तिमार्त्तानां, सुखं यदुपजायते । तस्य स्वर्गोsपवर्गो वा, कलां नार्हति षोडशीम् ।। महाभा. / अनुशासन / 50 / 20 (91) अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् । मृडा सुक्षत्र मृडय ।। ऋ. / 7 / 89 / 4 (92) अपां समीपे नियतो, नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत, गत्वारण्यं समाहितः ।। मन. / 2 / 104 (93) अपूजिताश्च यत्रैताः, सर्वास्तत्राफलाः क्रियाः । तदा चैतत् कुलं नास्ति, यदा शोचन्ति जामयः ।। महाभा. / अनुशासन / 46 / 6 (94) अपूज्या यत्र पूज्यन्ते, पूज्यानामवमानना । त्रीणि तत्र प्रवर्तन्ते, दुर्भिक्षं मरणं भयम् ।। पञ्चतन्त्र / काकोलूकीय / 183 (95) अपूर्वः कोsपि कोशोsयं विद्यते तव भारति । व्ययतो वृद्धिमायाति, क्षयमायाति सञ्चयात् ।। (96) अपेक्षन्ते न च स्नेहम्, न पात्रं न दशान्तरम् । सदा लोकहिते युक्ता, रत्नदीपा इवोत्तमाः ।। (97) अप्रणोद्योsतिथिः सायं, सूर्योढो गृहमेधिना । काले प्राप्तस्त्वकाले वा, नास्यानश्नन् गृहे वसेत् ।। मनु. / 3 / 105 (98) अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ।। महाभा. / उद्योग / 39 / 2 (99) अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः । परपरिवादनिवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ।। नीतिशतक / 106 (100) अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । असद्भिः सम्प्रयोगश्च, तद्दुःखं चिरजीविनाम् ।। महाभा. / वनपर्व / 193 / 18 (101) अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे । अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ।। अथर्व. / 19 / 15 / 5 (102) अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् । अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ।। अथर्व. / 19 / 15 / 6 (103) अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्द्धन्ते, आयुर्विद्या यशो बलम् ।। मनु. 2/ 122 (104) अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् । विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ।। सुभाषितावलि (105) अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः । किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ।। हितोपदेश (106) अभ्यूर्णौति यन्नग्नं भिषक्ति विश्वं यत्तुरम् । प्रेमन्धः ख्यन् निःश्रोणो भूत् ।। ऋ. / 8 79 / 2 (107) अमित्रं कुरुते मित्रम्, मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ।। पञ्चतन्त्र / काकोलूकीय / 196 (108) अमीषां प्राणानां तुलितबिसनीपत्रपयसाम्, कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यदाढयानामग्रे द्रविणमदनिःशङ्कमनसाम्, कृतं वीतव्रीडैर्निजगुणकथापातकमपि ।। वै. शतक / 32 (109) अमृतं शिशिरे वह्रिरमृतं प्रियदर्शनम् । अमृतं राजसम्मानममृतं क्षीरभोजनम् ।। पञ्चतन्त्र / मित्रभेद / 135 (110) अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् । विषस्येवोद्विजेन्नित्यं, सम्मानस्य विचक्षणः ।। महाभा. / शान्ति . / 229 / 2 (111) अम्भसा भिद्यते सेतुस्तथा मन्त्रोsप्यरक्षितः । पैशुन्याद् भिद्यते स्नेहो, भिद्यते वाग्भिरातुरः ।। पञ्चतन्त्र / मित्रभेद / 107 (112) अम्भोजिनी - वनविहार - विलासमेव, हंसस्य हन्ति नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविौ प्रसिद्धाम्, वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ।। नीतिशतक / 17 (113) अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धानानि च ।। मृच्छकटिक (114) अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ।। पञ्चतन्त्र / अपरीक्षितकारकम् / 35 (115) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्यवभेषजोsयं शिवाभिमर्शनः ।। ऋ. / 10 / 60 / 12 (116) अया पवस्व धारया, यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ।। ऋ. / 9 / 63 / 7 (117) अयि मलयज. महिमाsयं कस्य गिरामस्तु विषयस्ते । उदगिरतो यदगरलं फणिनः पुष्णासि परिमलोदगारैः ।। भामिनीविलास / 1 / 10 (118) अरक्षितं तिष्ठति दैवरक्षितम्, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोsपिवने विसर्जितः, कृतप्रयत्नोsपि गृहे विनश्यति ।। पञ्चतन्त्र / मित्रभेद / 273 (119) अरक्षितारं नृपतिं ब्राह्नणं चातपस्विनम् । धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यधः ।। शुक्रनीति / 1 / 120 (120) अरणीमन्थने जातु यो विरन्तुं न चेष्टते । स एव लभते वह्रिमेवं सिद्धेरपि प्रथा ।। बुद्धिचरितम् / 26 / 64 (121) अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।। ऋ. / 1 / 29 / 2 (122) अरविन्दमशोकं च चूतं च नवल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ।। (123) अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ।। चाणक्यशतक / 34 (124) अर्थसिद्धिं परामिच्छन्, धर्ममेवादितश्चरेत् । न हि धर्मादपेत्यर्थः, स्वर्गलोकादिवामृतम् ।। महाभा. / उद्योग / 37 / 48 (125) अर्थहीनोsपि मधुरः, शब्दो लोकप्रियङकरः । वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ।। सभारञ्जनशतक / 24 (126) अर्थागमो नित्यमरोगिता च , प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोsर्थकरी च विद्या, षड् जीवलोकस्य सुखानि राजन् ।। महाभा. / उद्योग. / 33 / 82 (127) अर्थातुराणां न गुरुर्न बन्धुः, कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा, क्षुधातुराणां न बलं न तेजः ।। चाणक्यराजनीतिशास्त्र (128) अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थान् कष्टसंश्रयान् ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 15 (129) अर्थाः पादरजोनिभा, गिरिनदी-वेगोपमं यौवनम् । आयुष्यं जलबिन्दुलोलचपलं, फेनोपमं जीवनम् ।। धर्मं यो न करोति निन्दितमतिः, स्वर्गर्गलोदघाटनम् । पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ।। हितोपदेश / मित्रलाभ / 153 (130) अर्थार्थी जीवलोकोsयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ।। पञ्चतन्त्र / मित्रभेद / 9 (131) अर्थार्थी यानि कष्टानि मूढोsयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 116 (132) अर्थेन किं कृपणहस्तगतेन तेन, रूपेण किं गुणपराक्रमवर्जितेन । ज्ञानेन किं बहुजनैः कृतमत्सरेण, मित्रेण किं व्यसनकालपराङमुखेन ।। नराभरण / 14 (133) अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा ।। वा. रामायण / 6 / 83 / 33 (134) अर्थभ्यो हि निष्ठेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्त्तन्ते, पर्वतेभ्यः इवापगाः ।। वा. रामायण/ 6 / 83 / 32 (135) अर्थेभ्यो हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । प्रवर्त्तन्ते क्रियाः सर्वाः, पर्वतेभ्य इवापगाः ।। पञ्चतन्त्र / मित्रभेद / 6 (136) अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता । न तपः सञचितं किञ्चिदगतं च सकलं वयः ।। काव्यादर्श / 2 / 161 (137) अलब्धं चैव लिप्सेत, लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेत् सम्यक्, वृद्धं तीर्थेषु निक्षिपेत् ।। हितोपदेश / 2 / 8 (138) अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी । अलभ्येषु मनस्तापः, सञ्चितार्थो विनश्यति ।। कवितामृतकूप / 60 (139) अलुब्धाः शुचयो वैद्या, ह्रीमन्तः सत्यवादिनः । स्वकर्मनिरता ये च, तेभ्यो दत्तं महाफलम् ।। महाभा./ अनुशासन / 22 / 35 (140) अल्पं वा बहु वा यस्य, श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ।। मनु. / 2 / 149 (141) अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ।। हितोपदेश / 1 / 36 (142) अवन्ध्यकोपस्य विहन्तुरापदो भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्यस्य जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।। किरातार्जुनीय / 1 / 33 (143) अवलिप्तेषु मूर्खेषु, रौद्रसाहसिकेषु च । तथैवापेतधर्मेषु, न मैत्रीमाचरेद् बुधः ।। महाभा. / उद्योग / 39 / 49 (144) अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ।। हितोप. / मित्र. / 18 (145) अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाsभूक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। अत्रिस्मृतिः (146) अवश्यमेव लभते, फलं पापस्य कर्मणः । भर्त्तः. पर्यागते काले, कर्त्ता नास्त्यत्र संशयः ।। वाल्मीकिरा. / युद्धकाण्ड / 25 (147) अवश्यं यातारश्चिरतमुषित्वाsपि विषयाः । वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।। व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः । स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ।। वैराग्यशतक / 16 (148) अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि । क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ।। (149) अविज्ञाय फलं यो हि कर्मण्येवानुधावति । स शोचेत्फलवेलायां यथा किंशुकलेवकः ।। वा. रामायण / 63 / 9 (150) अविद्यानाशिनी विद्या, भावना भावनाशिनी । दारिद्रयनाशनं दानम्, शीलंं दुर्गतिनाशनम् ।। (151) अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो नाशं याति वह्रौ पतङ्गवत् ।। पञ्चतन्त्र / मित्रभेद / 18 (152) अवृत्तिभयमन्त्यानां मध्यानां मरणाद् भयम् । उत्तमानां तु सत्त्वानामवमानात् परं भयम् ।। (153) अव्यसश्च व्यचस्श्च बिलं विष्यामि मायया । ताभ्यामुदधृत्य वेदमथ कर्माणित कृण्महे ।। अथर्व / 19 / 68 / 1 (154) अव्रतानाममन्त्राणां, जातिमात्रोपजीविनाम् । सहस्त्रशः समेतानां, परिषत्त्वं न विद्यते ।। मनु. / 12 / 114 (155) अशक्तैः बलिनः शत्रोः कर्त्तव्यं प्रपलायनम् । श्रयितव्योsथवा दुर्गो नान्या तेषां गतिर्भवेत् ।। पञ्चतन्त्र / मित्रभेद / 269 (156) अशठमलोलमजिह्यं त्यागिनमनुरागिणं विशेषज्ञम् । यदि नाश्रयति नरं श्रीः, श्रीरेव वञ्चिता तत्र ।। श्री हर्षदेव (157) अश्नीयात्तन्मना भूत्वा, पूर्वन्तु मधुरं रसम् । मध्येsम्ललवणौ, पश्चात् कटुतिक्तकषायकम् ।। चरक / विमान-स्थान / 1 / 31 (158) अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ।। पञ्चतन्त्र / मित्रभेद / 115 (159) अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।। (160) अश्रद्धा परमं पापं, श्रद्धा पापप्रमोचनी । जहाति पापं श्रद्धावान् , सर्पो जीर्णमिव त्वचाम् ।। महाभा. / शान्ति. / 264 / 15 (161) अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च, दानं यथाशक्ति कृतज्ञता च ।। महाभा. / उद्योग / 35 / 52 (162) असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् । दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ।। पञ्चतन्त्र / मित्रभेद / 195 (163) असतो मा सदगमय, तमसो मा ज्योतिर्गमय । मृत्योर्माsमृतं गमय ।। बृहदारण्यकोपनिषद् / 1 / ब्राह्नण 3 (164) असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ।। योगशास्त्र / 2 / 57 (165) असत्यवचनाद् वैरविषादाप्रत्ययादयः । प्रदुष्यन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ।। (166) असम्भवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्तिकाले धियोsपि पुंसां मलिनाः भवन्ति ।। हितोपदेश / 1 / 28 (167) असहायः समर्थोsपि, तेजस्वी किं करिष्यति । निवाते ज्वलितोsप्यग्निः, स्वयमेव प्रशाम्यति ।। पञ्चतन्त्र / काकोलूकीयम् / 55 (168) असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे । सुरतरुवरशाखा लेखनी पत्रमुर्वी ।। लिखति यदि गृहीत्वा शारदा सर्वकालम् । तदपि तव गुणानामीश पारं न याति ।। पुष्पदन्त-शिवमहिम्नः स्तोत्र / 32 (169) असुर्या नाम ते लोका, अन्धेन तमसाssवृताः । तांस्ते प्रेत्यापिगच्छन्ति, ये के चात्महनो जनाः ।। यजु. / 40 / 3 (170) असूयैकपदं मृत्युरतिवादः श्रियो वधः । अशुश्रूषा त्वारा श्लाघा, विद्यायाः शत्रवस्त्रयः ।। महाभा. / उद्योग / 40 / 4 (171) अस्तीत्येव कृषिं कुर्यात्, अस्ति नास्तीति वाणिज्यम् । नास्तीत्येव ऋणं दद्यान्नाहमस्मीति साहसम् ।। नराभरण / 80 (172) अस्मिन् महामोहमये कटाहे, सूर्याग्निना रात्रि-दिवेन्धनेन । मासर्त्तुदर्वीपरिघट्टनेन, भूतानि कालः पचतीति वार्त्ता ।। महाभा. / वनपर्व / 313 / 88 (173) अहन्यहनि भूतानि, गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति, किमाश्चर्यमतः परम् ।। महाभा. / वनपर्व / 313 / 116 (174) अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं सूर्य इवाजनि ।। ऋ. / 8 / 6 / 10 (175) अहिंसा निर्मलं धर्मं सेवन्ते ये विपशिचतः । तेषामेवोर्ध्वगमनं, यान्ति तिर्यगधोsन्यथा ।। पट्नपुराण / 4 / 41 (176) अहिंसा सत्यमस्तेयं शौयमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्विर्ण्येsब्रवीन्मनुः ।। मनु. / 10 / 63 (177) अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ।। अग्निपुराण / 237 / 10 (178) अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोsयं सार्ववर्णिकृः ।। श्रीमदभागवत / 11 / 17 / 21 (179) अहो खलभुजङ्गस्य विपरीतो वधक्रमः । कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ।। पञ्चतन्त्र / मित्रभेद / 250 (180) अहो सुसदृशी वृत्तिर्मर्दलस्य खलस्य च । यावन्मुखगतं पिण्डं तावन्मधुरभाषणम् ।। नीतिशास्त्र / 152 (181) अहौ वा हारे वा कुसुमशयने वा दृषदि वा, मणौ वा लोष्ठे वा बलवति रिपौ वा सुह्यदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः, कदा पुण्येsरण्ये शिव शिव शिवेति प्रलपतः ।। (182) आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च लक्ष्यतेsन्तर्गतं मनः ।। पञ्चतन्त्र / मित्रभेद / 42 (183) आक्रान्तं मरणेन जन्म, जरसा विद्युच्चलं यौवनम् , सन्तोषो धनलिप्सया, शमसुखं प्रौढाङ्गनाविभ्रमैः । लोके मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः, अस्थैर्येण विभूतयोsप्युपहता ग्रस्तं न किं केन वा ।। वैराग्यशतक / 91 (184) आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । आक्रोष्टारं निर्दहति, सुकृतं चास्य विन्दति ।। महाभारत / उद्योग / 36 / 5 (185) आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ।। महाभा. / उद्योग / 34 / 70 (186) आखेटकं वृथाक्लेशं, मूर्खं व्यसनसंस्थितम् । आलापयति यो मूढः, स गच्छति पराभवम् ।। (187) आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते । शब्दब्रह्नागममयं परं ब्रह्न विवेकजम् ।। विष्णुपुराण / 6 / 5 / 6 (188) आगारदाही मित्रघ्नः, शाकुनिर्ग्रामयाजकः । रुदिरान्धे पतन्त्येते , सोमं विक्रीणेत च यः ।। विष्णुपुराण / 2 / 6 / 23 (189) आचारः कुलमाख्याति, वपुराख्याति भोजनम् । वचनं श्रुतमाख्याति, स्नेहमाख्याति लोचनम् ।। शिवपुराण (190) आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्त एव च । तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ।। मनु. / 1 / 108 (191) आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ।। मनु. / 1 / 109 (192) आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ।। मनु. / 4 / 156 (193) आचारो भूतिजनन आचारः कीर्तिवर्दनः । आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ।। (194) आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोsनुजीविनाम् । पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ।। प्रबन्ध-चिन्तामणि / 14 (195) आढयानां मांसपरमं मध्यानां गोरसोत्तमम् । तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ।। महाभा. / उद्योग / 34 / 49 (196) आढयो वापि दरिद्रो वा, दुःखितः सुखितोsपि वा । निर्दोषश्च सदोषश्च, वयस्यः परमा गतिः ।। वाल्मीकि / किन्किन्धा / 8 / 8 (197) आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । यमर्था नापकर्षन्ति स वै पण्डित उच्यते ।। महा. / उद्योग / 33 / 17 (198) आत्मनाsत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतः । आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ।। महाभा. / उद्योग / 34 / 65 (199) आत्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ।। पञ्चतन्त्र / लब्धप्रणाश / 37 (200) आत्मनो बलमविज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ।। महाभा / उद्योग / 33 / 38 (201) आत्मन्यनात्मभावेन, व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ।। जाबालोपनिषद्. / 1 / 12 (202) आत्माधीनशरीराणां स्वपतां निद्रया स्वया । कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ।। (203) आत्मा नदी संयमपुण्यतीर्था, सत्योदका शीलतटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र . न वारिणा शुध्यति चान्तरात्मा ।। (204) आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत् । ततोsमात्यानमित्रांश्च न मोघं विजिगीषते ।। महाभा. / उद्योग / 33 / 57 (205) आत्मैव ह्यात्मनः साक्षी, गतिरात्मा तथात्मनः । मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ।। मनु. / 8 / 84 (206) आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ।। ऋ. / 10 / 173 / 1 (207) आदरेण यथा स्तैति, धनवन्तं धनेच्छया । तथा चेद् विश्वकर्त्तारं, को न मुच्येत् बन्धनात् ।। (208) आदरात् संगृहीतेन शत्रुणा शत्रुमुद्घरेत् । पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ।। (209) आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्, व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्म-जरा-विपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।। वैराग्यशतक. / 7 (210) आदिमध्यनिधनेषु सौहार्दं सज्जने भवति नेतरे जने । छेद-ताडन-निघर्ष-तापनैर्नान्यभावमुपयाति काञ्चनम् ।। (211) आदौ तु मोक्षो ज्ञानेन, द्वितीयो रागसंक्षयात् । कृच्छ्रत्रयात् तृतीयस्तु, व्याख्यातं मोक्षलक्षणम् ।। (212) आदौ न वा प्रणयिनां प्रणयो विधेयो, दत्तोsथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां, भूमौ स्थितस्य पतनादभयमेव नास्ति ।। पञ्चतन्त्र / मित्रभेद / 190 (213) आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । सामसाध्यानि कार्यणि, विक्रियां यान्ति न क्वचित् ।। पञ्चतन्त्र / मित्रभेद / 330 (214) आधत्त पितरो गर्भं कुमारं पुष्करस्त्रजम् । यथेह पुरुषोsसत् ।। यजु. / 2 / 33 (215) आधि-व्याधिपरीताय, ह्यद्य श्वो वा विनाशिने । को हि नाम शरीराय, धर्मापेतं समाचरेत् ।। कामन्दकनीतिसार / 3 / 9 (216) आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किङकराः सर्वपार्थिवाः ।। वाल्मीकिरामा. / 6 / 111 / 66 (217) आ देवानामुपवेतु शंसो विश्वेभिस्तुरैरवसे यजत्राः । तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ।। ऋ. / 10 / 31 / 1 (218) आ नो भद्राः क्रतवो यन्तु विश्वतोsदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिदवृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ।। ऋ. 1 / 89 / 1 (219) आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ।। ऋ. / 10 / 110 / 8 (220) आपत्काले तु सम्प्राप्ते, यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु सम्प्राप्ते, दुर्जनोsपि सुहृदभवेत् ।। पञ्चतन्त्र / सुहृदभेद / 10 (221) आपदर्थे धनं रक्षेद्, दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्, दारैरपि धनैरपि ।। पञ्चतन्त्र/मित्रभेद/308/महाभा./उद्योग /37 / 18 (222) आपदामापतन्तीनां हितोsप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ।। हितोपदेश (223) आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गोो, येनेष्टं तेन गम्यताम् ।। (224) आपादि येनापकृतं येन च हसितं विषमासु दशासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ।। पञ्चतन्त्र / मित्रभेद / 280 (225) आपद्युन्मार्गगमने कार्यकालात्ययेषु च । कल्यामवचनं ब्रूयादपृष्टोsपि हितो नरः ।। हितोपदेश (226) आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोsमलाः । न तरत्यापदं कश्चिद् योsत्र मित्रविवर्जितः ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 169 (227) आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ।। ऋ. / 10 / 17 / 10 (228) आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरोsर्थैर्न प्रहीयते ।। महाभा. / उद्योग / 39 / 54 (229) आयुः कल्लोललोलं, कतिपयदिवस-स्थायिनी यौवनश्रीः, अर्थाः सङ्कल्पकल्पाः घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोगूढं तदपि च न चिरं, यत्प्रियाभिः प्रणीतम्, ब्रह्नण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ।। वैराग्यशतक. / 74 (230) आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्, तस्यार्ध्दस्य परस्य चार्ध्दमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुः खसहितं सेवादिभिर्नीयते, जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ।। वैराग्यशतक / 94 (231) आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधसमागभाः । दानमानापमानाश्च सदा गोप्या मनीषिभिः ।। नीतिशास्त्र. / 14 (232) आयुषः क्षणमेकोsपि न लभ्यः स्वर्णकोटिभिः । स वृथा नीयते येन, तस्मै नृपशवे नमः ।। (233) आयुष्प्रदान्यामयनाशनानि, बलाग्निवर्णस्वरवर्धकानि । मेध्यानि चैतानि रसायनानि, मेध्या विशेषेण च शंखपुष्पी ।। चरक / चिकित्सा - स्थान / 1 (3) / 3/ 1 (234) आरभन्तेsल्पमेवाज्ञाः कामं व्यग्राः भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ।। हितोपदेश / विग्रह / 122 (235) आरम्भगुर्वी क्षयिणी क्रमेण , लध्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना, धायेव मैत्री खलसज्जनानाम् ।। पञ्चतन्त्र/ मित्रसम्प्राप्ति / 40 (236) आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म । स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ।। दामोदरगुप्त (237) आरोग्यमानृण्यमविप्रवासः, सदभिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः, षडजीवलोकस्य सुखानि राजन् ।। महाभारत / उद्योग / 33 / 89 (238) आरोप्यते शिला-शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ।। (239) आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ।। महाभा. / उद्योग / 33 / 25 (240) आर्षं धर्मोपदेशं च, वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते, स धर्मं वेद नेतरः ।। मनु. / 12 / 106 (241) आलस्यं हि मनुष्यणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ।। नीतिशतक / 8 / 1 (242) आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः, पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा । एते तस्मिन्निवृत्ताः पुनरितककुप्-प्रान्त-पर्यस्तबिम्बे, प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ।। मुद्राराक्षस. / 4 / 21 (243) आवेपते भ्रमति रोदिति मोहमेति, कान्तं विलोकयति कूजति दीनदीनम् । अस्ते हि भानुमति गच्छति चक्रवाकी, हा. जीवितेsपि मरणं प्रिय-विप्रयोगः ।। (244) आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला, रागग्राहवती वितर्क-विहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तराsतिगहना प्रोत्तुङ्गचिन्तातटी, तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ।। वैराग्यशतक. / 40 (245) आशा हि परमं दुःखं, नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ।। सांख्य / विज्ञानभिक्षु - भाष्य (246) आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः । एकतश्च त्रयो राजन् . गृहस्थाश्रम एकतः ।। महाभारत / शान्ति / 121 / 12 (247) आसनाच्छयनाच्चैव संजल्पात् सहभोजनात् । पुंसां संक्रमते पापं, घटाद् घटमिवोदकम् ।। चाणक्यराजनीति (248) आस्तां तावदिदं प्रसूतिसमये दुर्वारशूलव्यथा, नैरुच्ये तनुशोषणं मलमयी शय्या च सांवत्सरी । एकस्यापि न कष्टभार-भरण-क्लेशस्य यस्याः क्षमो दातुं निष्कृतिमुन्नतोsपि तनयस्तस्यै जनन्यै नमः ।। (249) आहारनिद्राः भयमैथुनानि सामान्यमेदतद् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो, धर्मेण हीनाः पशुभिः समानाः ।। हितोपदेश / कथामुख / 25 (250) आहारस्य परं धाम, शुक्रं तद्रक्ष्यमात्मनः । क्षयोह्यस्य बहून् रोगान्, मरणं वा नियच्छति ।। चरक / निदानस्थान / 6 / 10 (251) आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्त्रग्व्यपि द्विजोsधीते, स्वाध्यायं शक्तितोsन्वहम् ।। मनु. / 2 16 (252) इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः । तद्वत्सज्जनमैत्री, विपरीतानां तु विपरीता ।। पञ्च. / मित्रसम्प्रा. (253) इच्छति शती सहस्रं, सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यम्, राज्यस्थः स्वर्गमीहते ।। पञ्च. / अपरीक्षितकारक / 75 (254) इच्छन्ति त्वा सोम्यासः सखायः । सुन्वन्ति सोमं दधति प्रयांसि । तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ।। यजु. / 34 / 18 (255) इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ।। ऋ. 8 / 2 / 18 (256) इच्छेच्चोद्विपुलां मैत्रीं, त्रीणि तत्र न कारयेत् । वाग्वादमर्थसम्बन्धं, तत्पत्नीपरिभाषणम् ।। (257) इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा । अलोभ इति मार्गोsयं धर्मस्याष्टविधः स्मृतः ।। महाभारत / उद्योग / 35 / 56 (258) इड एह्यदित एहि काम्या एत । मयि वः कामधरणं भूयात् ।। यजु. / 3 / 27 (259) इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेsदिते सरस्वति महि विश्रुति । एता ते अध्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ।। यजु. / 8 / 43 (260) इदञ्च त्वां सर्वपरं ब्रवीमि, पण्यं पदं तात महाविशिष्टम् । न जातु कामान्न भयान्न लोभाद्, धर्मं जह्येज्जीवितस्यापि हेतोः ।। महाभा. / उद्योग / 40 / 12 (261) इदन्त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ।। ऋ. / 10 / 56 / 1 (262) इदं मे ब्रह्न च क्षत्रं चोभे श्रियमश्नुताम् । मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ।। यजु. / 32 / 16 (263) इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत । मयोभुवः वृष्टयः सन्तस्मे सपिप्पला ओषधीर्देवगोपाः ।। ऋ. / 7 / 101 / 5 (264) इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे ।। ऋ. / 1 / 22 / 17 (265) इदं श्रेष्ठं ज्योतिषां ज्येतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवाय एवा रात्र्युषसे योनिमारैक् ।। ऋ. / 1 / 113 / 1 (266) इदं हिरण्यं बिभृहि यत् ते पिताsबिभः पुरा । स्वर्गं यतः पितुर्हस्तं निर्मृडढि दक्षिणम् ।। अथर्व. / 18 / 4 / 56 (267) इदमापः प्रवहत यत्किञ्च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ।। ऋ. / 1 / 23 /22 (268) इदं मे ज्योतिरमृतं हिरण्यं , पक्वं क्षेत्रात् कामदुघा म एषा । इदं धनं निदधे ब्राह्नणेषु, कृण्वे पन्थां पितृषु यः स्वर्गः ।। अथर्व. / 11 / 1 / 28 (269) इन्दुं रिहन्ति महिषा अदब्धा पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ।। ऋ. / 9 / 97 / 57 (270) इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ।। ऋ. 1 / 164 / 46 (271) इनद्रं वर्धन्तु नो गिर इन्द्र सुतास इन्दवः । इन्द्रे हविष्मतीर्विशो अराणिषुः ।। ऋ. / 8 / 13 / 16 (272) इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् । अपघ्नन्तो अराव्णः ।। ऋ. / 9 / 63 / 5 (273) इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्ने पृथिव्याश्च तेजो वृत्तं नृपश्चरेत् ।। मनु. / 9 / 303 (274) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् । जेता शत्रून् विचर्षणिः ।। ऋ. / 2 / 41 / 12 (275) इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्येतिरशीमहि ।। ऋ. / 7 / 32 / 26 (276) इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । विग्रीवासो मूरदेवा ऋदन्तु, मा ते दृशन्त्सूर्यमुच्चरन्तम् ।। ऋ. / 7 / 104 / 24 (277) इन्द्र त्रिधातु शरणं त्रिवरूथम् स्वस्तिमत् । छर्दिर्यच्छ मघवदभ्यश्च मह्नं च यावया दिद्युमेभ्यः ।। अथर्व. / 20 / 83 / 1 (278) इन्द्रमिदगाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ।। ऋ. / 1 / 7 / 1 (279) इन्द्र वाजेषु नोsव सहस्रप्रधनेषु च । उग्र उग्राभिरुतिभिः ।। ऋ. / 1 / 7 / 4 (280) इन्द्र शुद्धो न आ गहि शुद्धो शुद्धाभिरूतिभिः । शुद्धो रयिं नि धारय शुद्धो ममद्धिः सोम्यः ।। ऋ. / 8 / 95 / 8 (281) इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वाट्नानं वाचः सुदिनत्वमह्राम् ।। ऋ. / 2 / 21 / 6 (282) इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ।। कठोपनिषद / 6 / 6 (283) इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । सन्नियम्य तु तान्येव, ततः सिद्धिं नियच्छति ।। मनु. / 2 / 93 (284) इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेद्, विद्वान् यन्तेव वाजिनाम् ।। मनु. / 2 / 88 (285) इन्द्रियाणां हि चरतां यन्मनोsनु विधीयते । तदस्य हरति प्रज्ञां, वायुर्नावमिवाम्भसि ।। महाभा. / भीष्म. / 26 / 67 (286) इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते । अत्यर्थं पुनरुत्सर्गः सादयेद् देवतामपि ।। महभा. / उद्योग / 39 / 5 (287) इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं, तन्निरन्नस्य वर्धते ।। भागवतपु. / 11 / 8 / 20 (288) इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ । आहृत्य यो निगृहणाति, प्रत्याहारः स उच्यते ।। अग्निपुराण/ द्वि. भाग/ 184 / 20 (289) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ।। ऋ. / 3 / 37 / 9 (290) इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।। अग्निपुराण / द्वि. खंड / 184 / 16 (291) इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ।। मनु. / 4 / 16 (292) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै । चर्कृत्य ईडयो वन्द्यश्चोपसद्यो नमस्यो भवेह ।। अर्थव. / 6 / 98 / 1 (293) इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव ।। ऋ. / 1 /84 / 13 (294) इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि, वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनमदब्धासोsअदाभ्यम्, चित्रावसो स्वस्ति ते पारमशीय ।। यजु. / 3 / 18 (295) इमं गोष्ठं पशवः संस्रवन्तु बृहस्पतिरानयतु प्रजानन् । सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नियच्छ ।। अथर्व. / 2 / 26 / 2 (296) इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ।। यजु. / 35 / 15 (297) इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु । गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ।। यजु. / 13 / 48 (298) इमं मा हिंसीर्द्विपादं पशुं सहस्राक्षो मेधाय चीयमानः । मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ।। यजु. / 13 / 47 (299) इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं परुष्ण्या । असिक्न्या मरुदवृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया ।। ऋ. / 10 / 75 / 5 (300) इमं हि सर्व-वर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ।। मनु. / 9 / 6 (301) इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ।। यजु. / 13 / 50 (302) इमां धियं शिक्षमाणस्य देव, क्रतुं दक्षं वरुण सं शिशाधि । ययाति विश्वा दुरिता तरेम, सुतर्माणमधानावं रुहेम ।। ऋ. / 8 / 42 / 3 (303) इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । श्रुणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ।। ऋ. / 2 / 27 / 1 (304) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु । अनश्रवोsनमीवाः सुरत्ना आरोहन्तु जनयो योनिमग्रे ।। ऋ. / 10 / 18 / 7 (305) इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्नणासो न सुते करासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ।। ऋ. / 10 / 71 / 9 (306) इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ।। ऋ. / 10 / 129 / 7 (307) इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा । सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ।। मालविकाग्निमित्रम् / 4 / 5 (308) इह क्षेत्रे क्रियते पार्थ कार्यम्, न वै किञ्चित् क्रियते प्रेत्य कर्म । कृतं त्वया पारलौक्यं च कर्म, पुण्यं महत् सद्भिरतिप्रशस्तम् ।। महाभा. / उद्योग / 27 / 12 (309) इह गावः प्रजायेध्वमिहाश्वा इह पूरुषाः । इहो समस्रदक्षिणोsपि पूषा निषीदति ।। अथर्व. /20 / 127 / 12 (310) इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृताः भवन्ति ।। केनोपनिषत् / 3 / 5 (311) इह पुष्टिरिह रस इह सहस्रसातमा भव । पशून् यमिनि पोषय ।। अथर्व. / 3 /28 / 4 (312) इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा । उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोषमस्मासु दीधरत् स्वाहा ।। यजु. / 8 / 51 (313) इह लोके धनिनां , परोsपि स्वजनायते । स्वजनोsपि दरिद्राणां सर्वदा दुर्जनायते ।। पञ्च. / मित्र. / 5 (314) इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते, त्यजाति तु यदा मार्गं मोहात्तदा गुरुरङ्कशः । विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशः, परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङमुखाः ।। मुद्राराक्षस / 3 / 6 (315) इह वैकस्य नामुत्र अमुत्रैकस्य नो इह । इह वाsमुत्र चैकस्य नामुत्रैकस्य नो इह ।। महाभा. / वनपर्व / 183 / 88 (316) इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वगृहे ।। ऋ. / 10 / 85 / 42 (317) ईर्ष्या मादोsतिवादश्च संज्ञानाशोsभ्यसूयता । तस्मात् प्राज्ञो न माद्येत, सदा ह्येतत् विगर्हितम् ।। महाभा. / उद्योग / 45 / 11 (318) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ।। अर्थर्व. / 6 / 18 / 1 (319) ईर्ष्यी घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुः खिताः ।। महाभारत / उद्योग / प्रजागर / 33 / 90 (320) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ।। ऋ. / 10 / 9 / 5 (321) ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ।। यजु. / 40 / 1 (322) ईश्वरः सर्वभूतानां हृद्देशेsर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानीव मायया ।। महाभा. / भीष्मपर्व / 42 / 61 (323) ईश्वरा भूरिदानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ।। पञ्च. / मित्रसम्प्राप्तिः / 73 (324) उक्तो भवति यः पूर्वम्, गुणवानििति संसदि । न तस्य दोषो वक्तव्यः, प्रतिज्ञाभङ्गभीरुणा ।। पञ्च. / मित्रभेद / 374 (325) उचितमनुचितं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। भोजप्रबन्ध / 24 (326) उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ।। ऋ. / 10 / 71 / 5 (327) उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ।। ऋ. / 10 /71 / 4 (328) उत देवा अवहितं, देवा उन्नयथा पुनः । उतागः चक्रुशं देवा देवा जीवयथा पुनः ।। ऋ. / 10 / 137 / 1 (329) उत बालाय पाण्डित्यं पण्डितायोत बालताम् । ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ।। -महाभा. / उद्योग / 31 / 2 (330) उत सन्तमसन्तं वा, बालं वृद्धं च संजय । उताबलं बलीयांसम्, धाता प्रकुरुते वशे ।। महाभा. / उद्योग / 31 / 1 (331) उत्क्राम महते सौभगायास्मादास्थानात् द्रविणोदा वाजिन् । वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ।। यजु. /11 / 21 (332) उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो । निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तेषिताः ।। मन्त्राराधन-तत्परेण मनसा नीताः श्मशाने निशाः । प्राप्तः काणवराटकोsपि न मया, तृष्णोsधुना मुञ्च माम् ।। श्रृंगारशतक / 4 (333) उत्तमस्यापि वर्णस्य नीोचोsपि गृहमागतः । पूजनीयो यथायोग्यं, सर्वदेवमयोsतिथिः ।। हितोपदेश/ मित्रलाभ (334) उत्तमा तत्त्वचिन्तैव, मध्यमा शास्त्रचिन्तनम् । अधमा मन्त्रचिन्ता च, तीर्थभ्रान्त्यधमाधमा ।। मैत्रेय्युपनिषद् / अ. 2 / 2 (335) उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् । अधमांस्तु न सेवेत, य इच्छेद् भूतिमात्मनः ।। महाभा. / उद्योग / 36 / 20 (336) उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तदभारतं नाम भारती यत्र सन्ततिः ।। विष्णुपुराण. / 2 / 3 (337) उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टिगुणसम्पन्नाद्बीजमिवापरम् ।। पञ्चत. / मित्रभेद / 60 (338) उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया, दुर्गं पथस्तत् कवयो वदन्ति ।। कठोप. / चथी वल्ली / 14 (339) उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् । संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ।। अथर्व. / 11 / 9 / 2 (340) उत्तिष्ठ ब्रह्नणस्पते देवयन्तस्त्वेमहे । उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ।। ऋ. / 1 / 40 (341) उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ।। शिशुपालवध / 2 / 10 (342) उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । स्मीक्ष्य च समारम्भो विद्घि मूलं भवस्य तु ।। महाभा. / उद्योग / 39 / 68 (343) उत्पादक-ब्रह्नदात्रोः गरीयान् ब्रह्नदः पिता । ब्रह्न-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ।। मनु. / 2 / 146 (344) उत्पाद्य पुत्राननृणांश्च कृत्वा, वृत्तिं च तेभ्योsनुविधाय काञ्चित् । स्थाने कुमाीरीः प्रतिपाद्य सर्वाः , अरण्यसंस्थोsथ मुनिर्बुभूषेत् ।। महाभा. / उद्योग / 37 / 39 (345) उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।। पञ्च. / अपरीक्षितकारक / 37 (346) उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य, प्रतिलप्स्याम जानकीम् ।। वा. रामा. / किष्किन्धा / 122 (347) उत्साहसम्पन्नमदीर्घसूत्रम्, क्रियाविधिज्ञं विषयेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च, लक्ष्मीः स्वयं याति निवासन्हेतोः ।। पञ्च. / मित्रसम्प्राप्ति / 119 (348) उत्साहो बलवानार्य . नास्त्युत्साहात् परं बलम् । सोत्साहस्य हि लोकेषु, न किञ्चिदपि दुर्लभम् ।। वाल्मीकिरामा. / किष्किन्धा / 1 / 121 (349) उदयति यदि भानुः पश्चिमे दिग्विभागे, प्रचलति यदि मेरुः शीततां याति वह्रिः । विकसति यदि पट्नं पर्वताग्रे शिलायाम्, न भवति पुनरुक्तं भाषितं सज्जनानाम् ।। (350) उदीरितोsर्थः पशुनाsपि गृह्यते, हयाश्च नागाश्च वगन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ।। पञ्चतन्त्र. / मित्रभेद / 41 (351) उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ।। ऋ. / 1 / 50 / 1 (352) उद्धरेदात्मनात्मानं मज्जमानं यथाsम्भसि । भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ।। अग्निपु. / द्विय खण्ड / 184 / 21 (353) उद्यमेन हि सिध्यन्ति, कार्यणि न मनोरथैः । न हि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः ।। पञ्च. / मित्रसम्प्राप्ति / 129 (354) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं करेमि । आ हि रोहेममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ।। अथर्व. / 8 / 1 / 6 (355) उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति, कोsत्रदोषः ।। पञ्च. / मित्रभेद / 149 (356) उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।। ऋ. / 1 / 50 / 10 (357) उपकर्त्राsरिणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ।। शिशुपालवध / 2 / 37 (358) उपकाराच्च लोोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां, मैत्री स्याद्दर्शनात् सताम् ।। पञ्च. / मित्रसम्प्राप्तिः / 37 (359) उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।। पञ्च. / मित्रभेद / 191 (360) उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ।। विष्णु -पुराण / 3 / 11 / 104 (361) उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ।। ऋ. / 1 / 1 / 7 (362) उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः पानं भुजङ्गानां केवलं विषवर्धनम् ।। पञ्च. / मित्रभेद / 340 (363) उपनीय गुरुः शिष्यं, शिक्षयेच्छौचमादितः । आचारमग्निकार्यं च, सन्ध्योपासनमेव च ।। मनु. / 2 69 (364) उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः । तस्माद् दूरेण स त्याज्यो, न्यायं वा कीर्तियेदृतम् ।। पञ्च. / काकोलूकीय / 106 (365) उपस्थितस्य कारस्य प्रतिवादो न विद्यते । अपि निर्मुक्तदेहस्य, कामरक्तस्य किं पुनः ।। महाभा. / उद्योग / 39 / 44 (366) उपह्वरे गिरीणां सङ्गमे च नदीनाम । धिया विप्रो अजायत ।। ऋ. / 8 / 6 / 28 (367) उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः । उपायज्ञोsल्पकायोsपि न शूरैः परिभूयते ।। पञ्च. / मित्रभेद / 152 (368) उपार्जितानाामर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाह इवाम्भसाम् ।। पञ्च. / मित्रसाम्प्राप्ति / 144 (369) उपेक्षितः क्षीणबलोsपि शत्रुः, प्रमाददोषात् पुरुषैर्मदान्धैः । साध्योsपि भूत्वा प्रथमं ततोsसावसाध्यतां व्याधिरिव प्रयाति ।। पञ्च. / मित्रभेद / 179 (370) उभे सत्ये क्षत्रियैतस्य विद्धि, मोहान्मृत्युः सम्मतोsयं कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि, तथाsप्रमादममृतत्वमेव ।। महाभा./ उद्योग / 42 / 4 (371) उलूकयातुं शुशलूकयातुं जहि श्वयातुमुत कोकयातुम् । सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ।। ऋ. / 7 / 104 / 22 (372) ऊर्ध्वं प्राणा ह्युत्क्रामान्ति, यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्याम्, पुनस्तान् प्रतिपद्यते ।। मनु. / 2 / 120 (373) ऊर्ध्वस्तिष्ठा न ऊतयेsस्मिन् वाजे शतक्रतो । समन्येषु ब्रवावहै ।। ऋ. / 1 / 30 / 6 (374) ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह । कृधी न ऊर्ध्वान् चरथाय जीवसे विदा देवेषु नो दुवः ।। ऋ. / 1 / 36 / 14 (375) ऋग्यजुस्साम-संज्ञेयं त्रयी वर्णावृतिर्द्विज । एतामुज्झति यो मोहात् स नग्नः पातकी द्विजः ।। विष्णुपुराण / 3 / 17 / 5 (376) ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये । चक्षुः श्रोत्रं प्रपद्ये वागौजः सहौजो मयि प्राणापानौ ।। यजु. / 36 / 1 (377) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति, य इत्तद विदुस्त इमे समासते ।। ऋ. / 1 / 164 / 39 (378) ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । व्याधिशेषं च निःशेषं कृत्वा प्राज्ञोन सीदति ।। पञ्ज. / काकोलूकीय / 218 (379) ऋतस्य दातारमनुत्तमस्य, विधिं निधीनामपि लब्धविद्याः । ये नाद्रियन्ते गुरुमर्चनीयम्, पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ।। महाभारत (380) ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजनानि हन्ति । ऋतस्य श्लोको बधिराततर्द कर्णा बुधानः शुचमान आयोः ।। ऋ. 4 / 23 / 8 (381) ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् । अनादिनिधना नित्या, वागुत्सृष्टा स्वयमभुवा ।। महाभा. / शान्ति / 232 / 24 (382) ऋषीणां च नदीनां च कुलानां च महात्मनाम् । प्रभवो नातिगन्तव्यः स्त्रीणां दुश्चरितस्य च । महाभा./ उद्योग / 72 (383) एकं प्रसूयते माता, द्वितीयं वाक्प्रसूयते । वाग्जातमधिकं प्रोचुः, सौदर्यादपि बन्धुवत् ।। पञ्च. / लब्धप्रणाश / 6 (384) एकं विषरसो हन्ति शास्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति, राजनां मन्त्रविप्लवः ।। महाभा. / उद्योग. / 33 / 45 (385) एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ।। महाभा. / उद्योग. / 33 / 43 (386) एकः पापानि कुरुते, फलं भुङक्ते महाजतः । भोक्तारो विप्रमुच्यन्ते, कर्ता दोषेण लिप्यते ।। महाभा. / उद्योग. / 33 / 42 (387) एकः सम्पन्नमश्नाति, वस्ते वासश्च शोभनम् । योsसंविभज्य भृत्येभ्यः, को नृशंसतरस्ततः ।। महाभा. / उद्योग / 33 / 41 (388) एकः स्वादु न भुञ्जीत, एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानम्, नैकः सुप्तेषु जागृयात् ।। महाभा. / उद्योग / 33 / 46 (389) एक एव चरेन्नत्यं सिद्ध्यर्थमसहायकः । सिद्धिमेकस्यापश्यन्हि न जहाति न हीयते ।। नारपरिव्राजकोपनिषद् / 53 (390) एक एव सुहृद्धर्मो निधनेsप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। हितोपदेश. / 1 / 66 (391) एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोsत्र विपत्तये ।। पञ्च. / काकोलूकीय / 76 (392) एकमेव व्रतं श्लाघ्यं ब्रह्नचर्यं जगत्त्रये । यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ।। ज्ञानार्णव (393) एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ । फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ।। महाभा. / उद्योग / 4 / 3 (394) एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । बहूनां भवति क्षेमं, तस्य पुण्यप्रदो वधः ।। विष्णुपुराण / 1 / 13 / 74 (395) एकस्य कर्म संवीक्ष्य करोत्यन्योsपि गर्हितम् । गतानुगतिको लोकः, न लोकः पारमार्थिकः ।। पञ्च. / मित्रभेद / 294 (396) एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ।। पञ्च. / काकोलुकीय / 160 (397) एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । सोsपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ।। पञ्च. / अपरीक्षितकारक / 13 (398) एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणेव परिस्फुरिततेजसा ।। नीतिशतक / 99 (399) एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । हृदि वाचि तथाsन्येषां वल्गु वल्गन्ति सूक्तयः ।। पञ्च. / मित्रभेद / 62 (400) एको देवः केशवो वा शिवो वा, एकं मित्रं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा वने वा, एका नारी सन्दुरी वा दरी वा ।। नीतिसतक / 65 (401) एको धर्मः परं श्रेयः, क्षमैका शान्तिरुत्तमा । विद्यैका परमा तृप्तिरहिंसैका सुखावहा ।। महाभा. / उद्योग / 33 / 52 (402) एकोsप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानां राजपुत्रं वा प्रापयेन्महतीं श्रियम् ।। वा. / रामायण / अयोध्या. / 100 / 24 (403) एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येsनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।। कठ उप. / पाँचवीं वल्ली / 12 (404) एतज्ज्ञेयं नित्यमेवात्मसंस्थ, वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा, सर्वं प्रोक्तं त्रिविधं ब्रह्न ह्येतत् ।। श्वेताश्वतर उप. / अध्याय -1 / 12 (405) एतदेवायुषः सारं निसर्गक्षणभङ्गिनः । स्निग्धैर्मुधैर्विदग्धैश्च यदयन्त्रितमास्यते ।। (406) एतेन ब्रह्नचर्येण देवा देवत्वमाप्नुवन् । ऋषयश्च महाभागा ब्रह्नलोकं मनीषिणः ।। महाभा. / उद्योग / 44 / 20 (407) एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृताः स्वार्थविरोधेन ये । तेsमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये, ये निघ्नन्ति निरर्थकं परहितं, ते के न जानीमहे ।। नीतिशतक / 7 (408) एवं जरा हन्ति च निर्विशेषं, स्मृतिं च रूपं च पराक्रमं च । न चैव संवेगमुपैति लोकः, प्रत्यक्षतोsपीदृशमीक्षमाणः ।। (409) एवं पुनर्ब्रह्नचर्याप्रसक्तो, हित्वा धर्मं यः करोत्यधर्मम् । अश्रद्दधत् परलोकाय मूढो, हित्वा देहं तप्यते प्रेत्य मन्दः ।। महाभा. / उद्योग / 27 / 9 (410) एष सर्वेषु भूतेषु गूढोssत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मदर्शिभिः ।। कठोपनिषद् / चतुर्थवल्ली / 12 (411) एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदां प्राप्य दुष्यन्ति प्रजहत्यपि ।। वा. रामायण / 2 / 34 / 39 (412) एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इत्थमाशा-ग्रहग्रस्तैः क्रीडन्ति धनिनोsर्थिभिः ।। (413) ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ।। मनु. / 8 / 344 (414) ऐश्वर्यशालिनमहो महताssश्रयेण, सर्वे जनाः सरभसं स्वयमाश्रयन्ते । रत्नप्रसूतिरिति खल्वखिलाः स्रवन्त्यः, पाथोनिधिं समुपयान्ति बहोश्च दूरात् ।। सूक्तिमुक्तावली/ 5 (415) ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य वाक्संयमो, ज्ञानस्योपशमः, श्रुतस्य विनयो, वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः, क्षमा प्रभवितुर्धर्मस्य निर्व्याजता, सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।। नीतिशतक / 78 (416) ऐश्वर्यादनपेतमीश्वरमयं लोकोsर्थतः सेवते, ये गच्छन्त्यु तं विपत्तिषु पुनः ते तत्प्रतिष्ठाशयाः । भर्तुर्ये प्रलयेsपि पूर्वसुकृतासङ्गेन निःसङ्गया, भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ।। मुद्राराक्षस / 1 / 14 (417) ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बदध्वा कृतान्तः परिकर्षति ।। वा. रामायण / सुन्दरका. / 37 / 3 (418) ओजश्च मे सहश्च आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेsङ्गानि च मेsस्थीनि च मे परुूँषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ।। यजु. / 18 / 3 (419) ओषधयः समवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्नस्तं राजन् पारयमसि ।। यजु. / 12 / 96 (420) ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।। यजु. / 12 / 77 (421) ओषधीरितिमातरस्तद्वो देवीरुपब्रुवे । सनेयमश्वं गां वास आत्मानं तव पूरुष ।। यजु. / 12 / 18 (422) और्वं भृगुवच्छुचिमप्नवानवदा हुवे । अग्नं समुद्रवाससम् ।। साम. / 18 (423) कः कं शक्तो रक्षितुं मृत्युकाले, रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मो वनानाम्, काले काले छिद्यते रुह्यते च ।। स्वप्नवासषदत्तम्. / 5 / 10 (424) कः कस्य पुरुषो बन्धः, किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ।। वाल्मीकि रा. / अयोध्याका. / 108 / 3 (425) कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । को वाsहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ।। चाणक्यनीति / 4 / 18 (426) कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ।। विष्णुपराण / 1 / 18 / 3 (427) कः प्रसूते पुरोवातं, कः प्रेरयति वारिदम्, प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् । कालः करोति कार्यणि, काल एव विहन्ति च, करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ।। सभारञ्जनशतक / 63-64 (428) कटु क्वणन्तो महदायकाः खलाः, तुदन्त्यलं बन्धनश्रृङ्खला इव । मनस्तु साधुध्वनिभिः पदे-पदे, हरन्ति सन्तो मणिनूपुरा इव ।। कादम्बरी मु. / 6 (429) कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः । या गुणौ पुस्तके विद्या तया मूढः प्रतार्यते ।। भोजप्रबन्ध / 4 (430) कतिपयदिवसस्थायिनी मदकारिणि यौवने दरात्मानः । विदधति तथापराधं जन्मैव यथा वृथा भवति ।। भोज-प्रबन्ध. / 39 (431) कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृडीकायोरुचक्षसम् ।। ऋ. / 1 /25 / 5 (432) कनकभूषणसंग्रहणोचितो, यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि च शोभते, भवति योजयितुर्वचनीयता ।। पञ्च. / मित्रभेद / 77 (433) कनकमपि रहस्यवेक्ष्य बुद्ध्या, तृणमिव यस्समवैति परस्वम् । भवति च भगवत्यनन्तचेताः, पुरुषवरं तमवेहि विष्णुभक्तम् ।। श्रीविष्णुपुराण / 3 / 7 / 22 (434) कर्म चैव हि सर्वेषां करणानां प्रयोजनम् । श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ।। वा. रा. / युद्धका. / 64 / 7 (435) कर्मणा जायते सर्वं कर्मैव गतिसादनम् । तस्मात् सर्वप्रयत्नेन, साधु कर्म समाचरेत् ।। विष्णुपुराण / 1 / 18 / 32 (436) कर्मायत्तम् फलं पुंसाम्, बुद्धिः कर्मानुसारिणी । तथापि सुधियाssचार्याः सुविचार्यैव कुर्वते ।। चाणक्यनीति / 13 / 18 (437) कवयः किं न पश्यन्ति, किं न कुर्वन्ति योषितः । मद्यपाः किं न जल्पन्ति, किं न खादन्ति वायसाः ।। चाणक्यनीति / 10 / 14 (438) कवित्वं न श्रृणोत्येव, कृपणः कीर्तिवर्जितः । नपुंसकः किं कुरुते, पुरःस्थित-मृगीदृशा ।। भोजप्रबन्ध / 130 (439) कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ।। (440) कश्चित्तरति काष्ठेन सुगभीरां महानदीम् । स तारयति तत्काष्ठं स च काष्ठेन तार्यते ।। महाभा. / शान्तिपर्व / 138 / 62 (441) कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात् कष्टतरञ्चैव परगेह-निवासनम् ।। चाणक्यनीति / 2 / 8 (442) कस्य दोषः कुले नास्ति, व्याधिना को न पीडितः । व्यसनं केन न प्राप्तम्, कस्य सौख्यं निरन्तरम् ।। चाणक्यनीति / 3 / 1 (443) कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। मेघदूत / उत्तरमेघ / 46 (444) काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । वसन्तसमये तात. काकः काकः पिकः पिकः ।। (445) काकः पट्नवने रतिं न कुरुते, हंसो न कूपोदके, मूर्कः पण्डितसङ्गमे न रमते, दासो न सिंहासने । कुस्त्री सज्जनसङ्गमे न रमते, नीचं जनं सेवते, या यस्य प्रकृतिः स्वभावजनिता, केनापि न त्यज्यते ।। (446) काकाः किं किं न कुर्वन्ति, कोङ्कारं यत्र तत्र वा । शुक एव परं वक्ति, नृपहस्तोपलालितः ।। भोजप्रबन्ध / 192 (447) का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ।। (448) काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् । तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ।। हितोपदेश / प्रस्तावना / 41 (449) काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाममात्रोsपि तिष्ठति ।। पञ्च. / मित्रभेद / 79 (450) कान्ताकटाक्षविशिखा न दहन्ति यस्य, चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरि विषयाश्च न लोभपाशैर्लोकत्रयं जयति कृत्स्नमिदं स धीरः ।। नीतिशतक / 108 (451) कान्तावियोगः स्वजनापमानः , ऋणस्य शेषः कुजनसय् सेवा । दरिद्रभावो विषमा सभा च, विनाग्रिमेते प्रदहन्ति कायम् ।। चाणक्य / 2 / 14 (452) कान्तोsसि नित्यमधुरोsसि रसाकुलोsसि, किं चासि पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनम्, यत्सेवितो भजसि नीरसतां क्रमेण ।। भोजप्रबन्ध / 234 (453) कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान् परित्यज्य परिव्राट् निर्ममो भवेत् ।। श्रीविष्णुपुराण / 3 / 9 / 30 (454) काम-क्रोधग्राहवतीं पञ्चोन्द्रियजलां नदीम् । नावं धृतिमयीं कृत्वा जन्मदुर्गाणइ सन्तर ।। महाभा. / उद्योग. / 4 / 23 (455) कामधेनुगुणा विद्या ह्यकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ।। चाणक्यनीति / 4 / 5 (456) कामाभिभूता हि न यान्ति शर्म, त्रिविष्टपे किं बत मर्त्यलोके । कामैः सतृष्ण हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वह्रेः ।। (457) कामार्थौ लिप्समास्तु, धर्ममेवादितश्चरेत् । न हि धर्माद् भवेत् किञ्चिद् दुष्प्राप्यमिति मे मतिः ।। (458) कायः सन्निहितापायः सम्पदः क्षणभङ्गुराः । समागमाः सापगमाः सर्वेषामेव देहिनाम् ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 179 (459) कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । अर्थार्थी जीवलोकोsयं न कश्चित् कस्यचित् प्रियः ।। (460) कार्त्स्न्यन निर्वर्णयितुं च रूपम्, इच्छन्ति तत्पूर्वसमागमानाम् । न च प्रियेष्वायतलोचनानाम्, समग्रपातीनि विलोचनानि ।। मालविकाग्निमित्रम् / 4 / 8 (461) कार्ये कर्माणि निर्वृत्ते यो बहून्यपि सादयेत् । पूर्वकार्याविरोधेन स कार्यं कार्त्तुमर्हति ।। वा. रामायण / सुन्दर का. / 41 / 5 (462) कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ।। चाणक्यनीति / 6 / 7 (463) कालक्रमेण जगतः परिवर्तमाना । चक्रारपङ्क्तिरिव गच्छति भाग्य-पङ्किः ।। स्वप्नवासवदत्तम् / 1 / 4 (464) कालाकालौ सम्प्रधार्य बलाबलमथात्मनः । परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ।। महाभा. / शा. पर्व. / 140 / 29 (465) काले तपः काले ज्येष्ठं काले ब्रह्न समाहितम् । कालो ह सर्वस्येश्वरो, यः पिताssसीत् प्रजापतेः ।। अथर्व. / 19 / 53 / 8 (466) काले प्राप्तं महारत्नं यो न गृहणात्यबुद्धिमान् । अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ।। - अमरुक (467) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । तमारोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ।। अथर्ववेद / 19 / 53 / 1 (468) कालो भवाय भूतानामभवाय च पाण्डव । कालमूलमिदं ज्ञात्वा, भव स्थैर्यपरोsर्जुन ।। विष्णुपुराण / 5 / 38 / 55 (469) किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ।। पञ्च. / मित्रभेद / 344 (470) किं कवेस्तस्य किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं नाघूर्णयति यच्छिरः ।। (471) किं कुलेन विशालेन विद्याहीने च देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि हि पूज्यते ।। चाणक्यनीति / 8 / 19 (472) किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ।। मृच्छकटिक (473) किञ्चित् परस्वं न हरेन्नाल्पमप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषान्नुदीरयेत् ।। विष्णुपुराण / 3 / 12 / 4 (474) किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ।। पञ्च. / मित्रसम्प्राप्ति / 60 (475) किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी, यत्र विश्राम्यते कुलम् ।। चाणक्यनीति / 3 / 17 (476) किं तया क्रियते धेन्वा, या न सूते न दुग्धदा । कोsर्थः पुत्रेण जातेन, यो न विद्वान्न भक्तिमान् ।। पञ्चतनत्र / कथामुख / 5 (477) किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ।। वा. रामायण / किष्किन्धा / 25 / 8 (478) किं तेन हेमागिरिणा रजताद्रिणा वा, यत्राश्रिताश्च तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण, कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ।। नीतिशतक / 75 (479) किं दुःसहं साधूनां, विदुषां किमपेक्षितम् । किमकार्यं कदर्याणाम्, दुस्त्यजं किं धृतात्मानाम् ।। श्रीमदभागवत / 10 / 1 / 58 (480) किं मधुना किं विधुना किं सुधया किं च वसुधयाsखिलया । यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम् ।। (481) किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः । सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ।। अग्निपुराण / 87 ( 1 ) / 9 (482) किंशुके किं शुकः कुर्यात् फलितोsपि बुभुक्षितः । अदातरि समृद्धेsपि किं कुर्युरुपजीविनः ।। (483) किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्, किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः । किन्त्वङ्गीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते, निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ।। मुद्राराक्षस / 2 / 18 (484) कीटोsपि सुमनःसङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महदभिः सुप्रतिष्ठितः ।। (485) कुग्रामवासः कुलहीननसेवा, कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या, विनाग्निं ते नः प्रदहन्ति कायम् ।। चाणक्यनीति / 3 / 8 (486) कुचैलिनं दन्तमलोपधारिणम्, बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानम्, विमुञ्चति श्रीर्यदि चक्रपाणिः ।। चाणक्यनीति / 15 / 4 (487) कुटुम्बचिन्ताकुलितस्य पुंसः, श्रुतञ्च शीलञ्च गुणाश्च सर्वे । अपक्वकुम्भे निहिता इवापः, प्रयान्ति देेहेन समं विनाशम् ।। पट्नपुराण / 2 / 26 / 158 (488) कुतो निद्रा दरिद्रस्य, परप्रेष्यकस्य च । परनारी-प्रसक्तस्य, परद्रव्यहरस्य च ।। (489) कुपितोsपि गुणायैव गुणवान् भवति ध्रुवम् । स्वभावमधुरं क्षीरं मथितं तु रसोत्तरम् ।। नराभरण / 30 (490) कुभोज्येन दिनं नष्टं, कुकलत्रेण शर्वरी । कुपुत्रेण कुलं नष्टं, तन्नष्टं यन्न दीयते ।। शार्ङ्गधरपद्धति (491) कुमुदवनपश्रि श्रीमदम्भोजषण्डम्, त्यजति मुदमुलूकः प्रीतिमांशचक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तम्, हतविधिनिहतानां ही विचित्रो विपाकः ।। भोजप्रबन्ध / 279 (492) कुरङ्ग - मातङ्ग - पतङ्ग - पृङ्ग -, मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते, यः सेवते पञ्चभिरेव पञ्च ।। गरुडपुराण (493) कुराजराज्येन कुतः प्रजासुखम्, कुमित्रमित्रेण कुतोsभिनिर्वृतिः । कुदारदारैश्च कुतो गृहे रतिः, कुशिष्यमध्यापयतः कुतो यशः ।। चाणक्यनीति / 6 / 14 (494) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोsस्ति, न कर्म लिप्यते नरे ।। यतु. / 40 / 2 (495) कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । एतान् गुणान् सप्त विचिन्त्य देया, कन्या बुधैः शेषमचिन्तनीयम् ।। पञ्चतन्त्र / काकोलुकीय / 188 (496) कुलं वृत्तं श्रुतं शौर्यं सर्वमेतन्न गण्यते । दुर्वृत्ते वा सुवृत्ते वा, जनो दातरि रज्यति ।। (497) कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः ।। (498) कुले जातो बलवान् यो यशस्वी, बहुश्रुतः सुखजीवी यतात्मा । धर्माधर्मौ ग्रथितौ यो बिभर्त्ति, स ह्यस्य दिष्टस्य वशादुपैति ।। महाभा. / उद्योग / 32 / 19 (499) कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकानां शीर्यते वन एव वा ।। नीतिशतक / 15 (500) कुसुमान्यपि गात्रसंगमात् प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः ।। रघुवंश / 8 / 44 (501) कूपोदकं वटच्छाया, श्यामा स्त्री चेष्टकालयः । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ।। चाणक्यशतक (502) कृतं मे दक्षिणे हस्ते, जयो मे सव्य आहितः । गोजिदभूयासमश्वजिद्, धनञ्जयो, हिरण्यजित् ।। अथर्व. / 7 / 50 / 8 (503) कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्नं संतिष्ठते वैरं, गूढोsग्निरिव दारुषु ।। महाभा. / शान्ति. / 139 / 44 (504) कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ।। पञ्च. / मित्रसम्प्राप्ति / 5 (505) कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतघ्रान् नोपभुञ्जते ।। वा. रामायण / किष्किन्धा / 31 / 73 (506) कृते प्रतिकृतिं कुर्यात्, हिंसने प्रतिहिंसनम् । तत्र दोषो न पतति, दुष्टे दौष्टयं समाचरेत् ।। चाणक्यनीति / 17 / 2 (507) कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ।। पञ्च. / मित्रभेद / 22 (508) कृपणोsप्यकुलीनोsपि सज्जनैर्वर्जितः सदा । सेव्यते स नरो लोके यस्य स्याद् वित्तसंचयः ।। पञ्चतन्त्र/ मित्रसम्प्राप्ति / 132 (509) कृषितो नास्ति दुर्भिक्षं, जपतो नास्ति पातकम् । मौनतः कलहो नास्ति, नास्ति जागरतो भयम् ।। नीतिशास्त्र / 46 (510) कृषेर्वृष्टिसमायोगात्, काले स्युः फलसिद्धयः । सधर्मं पौरुषं कुर्यात्, नालसो न च दैववान् ।। अग्निपुराण / 89 / 4 (511) केतकीकुसुमं भृङ्ग, पीडयमानोsपि सेवते । दोषाः किं नाम कुर्वन्ति, गुणापहृतचेतसः ।। (512) केतुं कृण्वन्नकेतवे, पेशो मर्या अपेशसे । समुषद्भिरजायथाः ।। ऋ. / 1 / 6 / 3 (513) केनामृतामिदं सृष्टं मित्रमित्यक्षरद्वयम् । आपदां च परित्राणं शोकसन्तापभेषजम् ।। पञ्च. / मित्रसम्प्राप्ति / 61 (514) केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः, न स्नानं न विलेपनं न कुसुमं नालङकृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। नीतिशतक / 19 (515) केशः काशस्तबक - विकासः, कायः प्रकटितकरभविलासः । चक्षुर्दग्ध - वराटककल्पं, त्यजति न चेतः काममनल्पम् ।। (516) कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ।। (517) कोकिलानां स्वरो रूपम्, लज्जा रूपं कुलस्त्रियः । विद्यायाः पटुता रूपं, रूपं मूर्खरप मौनता ।। चाणक्य - राजनीतिशास्त्र (518) कोsतिभारः समर्थानां, किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानाम्, कः परः प्रियवादिनाम् ।। पञ्च. / मित्रसम्प्राप्ति / 57 (519) को धर्मो भूतदया, किं सौख्यमरोगिता जन्तोः । कः स्नेहः सदभावः, किं पाण्डित्यं परिच्छेदः ।। (520) कोsर्थान् प्राप्य न गर्वितो, विषयिणः कस्यापदोsस्तं गताः, स्त्रीभिः कस्य न खण्डितं भुवि मनः, को नाम राज्यप्रियः । कः कालस्य न गोचरत्वमगमत्, कोsर्थी गतो गौरवम्, को वा दुर्जन-दुर्गुणेषु पतितः क्षेमेण यातः पथि ।। चाणक्यनीति / 16 / 4 (521) को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण । तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्रिरति । शार्ङ्गधरपद्धति (522) कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः, पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठदग्निरहेः फणादपि मणिर्गोपित्ततो रोचना, प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति, किं जन्मना ।। पञ्च. / मित्रभेद / 99 (523) क्रमेलकं निन्दति कोमलेच्छुः, क्रमेलकः कण्टलम्पटस्तम् । प्रीतौ तयोरिष्टभुजोः सभायां, मध्यस्थता नैकतरोपहासः ।। नैषधीय - चरित / 6 / 106 (524) क्रुद्धः पापं न कुर्यात्, क्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा, नरः साधूनधिक्षिपेत् ।। वा. रामा. / सुन्दरका. / 55 / 4 (525) क्रूरो लुब्धsलसोsसत्यः प्रमादी भीरुरस्थिरः । मूढो युद्दावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ।। पञ्चतन्त्र / काकोलुकीय / 25 (526) क्रोधो वैवस्वतो राजा, तृष्णा वैतरणी नदी । विद्या कामदुहा धेनुः, सन्तोषो नन्दनं वनम् ।। चाणक्यनीति / 8 / 14 (527) क्रोधो मूलमनर्थानां, क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोदस्तस्मात् क्रोधं विवर्जयेत् ।। (528) क्रोधोहर्षश्च दर्पश्च, ह्रीः स्तम्भो मान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 17 (529) क्वचिद्धर्मः क्वचिन्मैत्री क्वचिदर्थः क्वचिद्यशः । कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ।। (530) क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः, क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः । क्चचित्कन्थाधारी क्वचिदपि च दिव्याम्बधरो, मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।। नीतिशतक / 82 (531) क्व दोषोsत्र मया लभ्य इति सञ्चिन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्त्तते ।। (532) क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः । सन्त्यज्याम्भोजकिञ्जल्कं हंसाः प्राश्नन्ति शैवलम् ।। (533) क्षणे रुष्टाः क्षणे तुष्टाः, रुष्टास्तुष्टाः क्षणे - क्षणे । अव्यवस्थितचित्तानां, प्रसादोsपि भयङ्करः ।। (534) क्षतात् किल त्रायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः, प्राणैरुपक्रोशमलीमसैर्वा ।। रघुवंश / 2 / 53 (535) क्षते प्रहारा निपतन्त्यभीक्ष्णम्, धनक्षये दीव्यति जाठराग्निः । आपत्सु वैराणि समुल्लसन्ति, छिद्रेष्वनर्था बहुलीभवन्ति ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 180 (536) क्षमा दानं, क्षमा सत्यं, क्षमा यज्ञाश्च पुत्रिकाः । क्षमा यशः, क्षमा धर्मः, क्षमायां विष्ठितं जगत् ।। वाल्मीकिरामायण / बालकाण्ड / 33 / 8-9 (537) क्षमा शस्त्रं करे यस्य, दुर्जनः किं करिष्यति । अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ।। (538) क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते । अनुकूलः शुचिर्दक्षो राजन् भृत्योsपि दुर्लभः ।। भोजप्रबन्ध / 93 (539) क्षान्तितुल्यं तपो नास्ति, सन्तोषान्न सुखं परम् । नास्ति तृष्णासमो व्याधिर्न च धर्मो दयापरः ।। (540) क्षान्तिश्चेत् कवचेन किं, किमरिभिः क्रोधोsस्ति चेद्देहिनाम् । ज्ञातिश्चेदनलेन किं, यदि सुहृद् दिव्यौषधैः किं फलम् ।। किं सर्पैर्यदि दुर्जनाः, किमु धनैर्विद्यानवद्या यदि । व्रीाडा चेत् किमु भूषणैः, सुकविता यद्यस्ति राज्येन किम् ।। (541) क्षिपसि शुकं वृषदंशकवदने, मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिष-विषाणे, निदधच्चेतो भोगविताने ।। (542) क्षिप्रं विजानाति चिरं श्रृणोति, विज्ञाय चार्थं भजते न कामात् । नासम्पृष्टो ह्यपयुङक्ते परार्थे, तत्प्रज्ञानं प्रथमं पण्डितस्य ।। महाभा. / उद्योग / 33 / 22 (543) क्षीयन्ते सर्वदानानि, यज्ञहोमबलिक्रियाः । न क्षीयेते पात्रदानमभयं यत्तु दोहिनाम् ।। चाणक्यनीति / 16 / 14 (544) क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेsखिलाः । क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ।। गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदाम् । युक्तं तेन जलेन शाम्यति, सतां मैत्री पुनस्त्वीदृशी ।। नीतिशतक / 72 (545) क्षुधासमा नास्ति शरीर-वेदना, चिन्तासमा नास्ति शरीरशोषणा । विद्यासमा नास्ति शरीरभूषणा, वृत्त्या समा नास्ति शरीरपोषणा ।। (546) खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् । प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ।। पञ्चतन्त्र / काकोलूकीय / 16 (547) खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोsहरत् सीतां, बन्धनं च महोदधेः ।। (548) खलः सर्षपमात्राणि परच्छिद्राणि पशयति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।। (549) खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानहमुखभङगो वा दूरादेव विसर्जनम् ।। चाणक्यनीति / 15 / 3 (550) खलालापाः सोढाः कथमपि तदाराधनपरैः, निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि, त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ।। वैराग्यशतक / 6 (551) खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ।। नीतिशतक / 84 (552) ख्याता नराधिपतयः कविसंश्रयेण, राजाश्रयेण च गताः कवयः प्रसिद्धिम् । राज्ञः समोस्ति न कवेः परमोपकारी, राज्ञो न चास्ति कविना सदृशः सहायः ।। (553) ख्यातिं गमयति सुजनः, सुकविर्विदधाति केवलं काव्यम् । पुष्णाति कमलम्भो, लक्ष्मया तु रविर्नियोजयति ।। (554) ख्यापनेनानुतापेन तपसाsध्यनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ।। मनु. 11 / 227 (555) गङ्गतीरे हिमगिरिशिला-बद्धपट्नासनस्य, ब्रह्नध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः, कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ।। वैराग्यशतक / 37 (556) गच्छन् पिपीलको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोsपि पदमेकं न गच्छति ।। (557) गण्डस्थलेषु मदवारिषु बद्धरागमत्तभ्रमद भ्रमरपादतलाहतोsपि । कोपं न गच्छति नितान्तबलोsपि नागः, तुल्ये बले तु बलवान् परिकोपमेति ।। पञ्च. / मित्रभेद / 130 (558) गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थेन तु ये हीना वृद्धास्ते यौवनेsपि स्युः ।। पञ्च. / मित्रभेद / 10 (559) गतेsपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः । इह चेत्स्यान्न फलदा, फलदा साsन्यजन्मनि ।। (560) गते शोको न कर्त्तव्यो भविष्यं नैव चिन्तयेत् । वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ।। चाणक्यनीति. / 13 / 2 (561) गतोदके सेतुबन्धो न कल्याणि विधीयते । उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ।। वा. रामायण / अयोध्या / 9 / 5 (562) गन्धः सुवर्णे फलमिक्षुदण्डे, नाकारि पुष्पं खलु चन्दनस्य । विद्वान् धनी भूपतिर्दीर्घजीवी, धातः . पुरा कोsपि न बुद्धिदोsभूत् ।। चाणक्यनीति / 9 / 3 (563) गर्जति शरदि न वर्षति, वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते, न वदति सुजनः करोत्येव ।। -नीतिद्विषष्टिका / अनुबन्ध / 29 (564) गर्जसि मेघ न यच्छसि तोयम्, चातक-पक्षी व्याकुलितोsहम् । दैवादिहैव यदि दक्षिणवातः, क्व त्वं क्वाहं क्व च जलपातः ।। (565) गाङ्गमम्बु सितामम्बु यामुनं , कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता, चीयते न च नापजीयते ।। (566) गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः, दृष्टिर्नश्यति वर्धते बधिरता, वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनो भार्या न शूश्रूषते, हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोsप्यमित्रायते ।। -वैराग्यशतक / 97 (567) गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहः । जरया पुरुषो जीर्णः, किं हि कृत्वा प्रभावयेत् ।। वा. रामायण / अयोध्या. / 105 / 23 (568) गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ।। -विष्णुपुराण / 2 / 3 / 24 (569) गावो गन्धेन पश्यन्ति, वेदैः पशयन्ति वै द्विजाः । चारैः पश्यन्ति राजानः, चक्षुर्भ्यामितरे जनाः ।। पञ्चतन्त्र / काकोलुकीय / 63 (570) गुणदोषकृतं जन्तुः, स्वकर्म -फलहेतुकम् । अव्यग्रस्तदवाप्नोति, सर्वं प्रेत्य शुभाशुभम् ।। वा. रामा. / किष्किन्धा. / 21 / 2 (571) गुणदोष-समाहारे, दोषान् गृहणन्त्यसाधवः । मुक्ताफलानि सन्त्यज्य, काका मांसमिव द्विपात् ।। -पट्नपुराण / 1 / 36 (572) गुणप्रवालं, विनयप्रशाखम्, विश्रम्भमूलं महनीयपुष्पम् । तं साधुवृक्षं स्वगुणैः फलाढ्यम्, सुहृदविहङ्गाः सुखमाश्रयन्ति ।। (573) गुणाः सर्वत्र पूज्यन्ते, न महत्योsपि सम्पदः । पूर्णेन्दुः किं तथा वन्द्यो, निष्कलङ्को यथा कृशः ।। चाणक्यनीति / 16 / 6 (574) गुणवत्तरपात्रेणच्छाद्यन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ।। - पञ्च. / मित्रभेद / 33 (575) गुणवान् वा परजनः, स्वजनो निर्गुणोsपि वा । निर्गुणः स्वजनः श्रेयान्, यः परः पर एव सः ।। वा. रा. / युद्धकाण्ड / 88 / 15 (576) गुणवान् सुचिरस्थायी, दैवेनापि न सह्यते । तिष्ठत्येकां निशां चन्द्रः, श्रीमान् सम्पूर्णमण्डलः ।। (577) गुणाः गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्यतोयाः प्रभवन्ति नद्यः, समुद्रमासाद्य भवन्त्यपेयाः ।। (578) गुणानामन्तरं प्रायः, तज्ज्ञो जानाति नेतरः । मालिकामल्लिकामोदं, घ्राणं वेत्ति न लोचनम् ।। (579) गुणा यत्र न पूज्यन्ते, गुणिनां तत्र का कथा । नग्नक्षपणके देशे, रजकः किं करिष्यति ।। - चाणक्यराजनीति -शास्त्र (580) गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य । तेनाम्बा यदि सुतिनी, वद वन्ध्या कीदृशी भवति ।। पञ्चतन्त्र / कथामुख / 6 (581) गुणेषु क्रियतां यत्नः, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः । (582) गुणैरुत्तमतां यान्ति, नोच्चैरासनसंस्थिताः । प्रासादशिखरस्थोsपि, किं काको गरुडायते ।। - चाणक्यनीति / 16 / 6 (583) गुरुपत्नी राजपत्नी, ज्येष्ठपत्नी तथैव च । पत्नी-माता स्वमाता च, पञ्चैता मातरः स्मृताः ।। - नराभरण / 2 / 8 (584) गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्नणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ।। - चाणक्यनीति / 5 / 1 / (585) गुरोरप्यवलिप्तस्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ।। - पञ्च. / मित्रभेद / 25 (586) गुह्यं मन्त्रं श्रुतवतः, सुसहायस्य चानघ । परीक्ष्यकारिणो ह्यर्थास्तिष्ठन्तीह युधिष्ठिर ।। महाभा. / 112 / 20 (587) गूढमैथुनकारित्वं काले काले च संग्रहम् । अप्रमत्तनमविश्वासमिति शिक्षेच्च वायसात् ।। चाणक्यनीति / 6 / 19 (588) गृहनुत्सृज्य यो राजन्, मोक्षमेवाभिपद्यते । लोकास्तेजोमयास्तस्य, कल्पन्ते शाश्वती समाः ।। - महाभा. / शान्ति. / 160 / 29 (589) गृहासक्तस्य नो विद्या, न दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यम्, न स्त्रैणस्य पवित्रता ।। चाणक्यनीति / 11 / 5 (590) गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्याः, दग्धारण्यं मृगास्तथा ।। - चाणक्यनीति / 2 / 18 (591) गोघ्ने च सुरापे च, चौरे भग्नव्रते तथा । निस्कृतिर्विहिता सद्भिः, कृतघ्ने नास्ति निष्कृतिः ।। वा. रामायण / किष्किन्धा / 34 / 12 (592) ग्रहाणां चरितं स्वप्नो निमित्तान्युपवाचिकम् । फलन्ति काकतालीयं, तेभ्यः प्राज्ञा न बिभ्यति ।। -वेणीसंहार / 2 / 15 (593) ग्रासादपि तदर्धं च, कस्मान्न दीयतेsर्थिषु । इच्छनुरूपो विभवः, कदा कस्य भविष्यति ।। -पञ्च. / मित्रसम्प्राप्ति / 72 (594) ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः, । श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ।। चरक / सूत्रस्थान / 21 / 44 (595) ग्रीष्मे चादानरूक्षाणां, वर्धमाने च मारुते । रात्रीणां चातिसंक्षेपाद, दिवास्वप्नः प्रशस्यते ।। चरक / सूत्रस्थान / 21 / 43 (596) घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ।। - पञ्च. / मित्रभेद / 135 (597) चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ।। मनु. / 2 / 138 (598) चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा, ज्ञानस्यैतान्यायतनानि जन्तोः । तानि प्रीतान्येव तृष्णाक्षयान्ते, तान्यव्यथो दुःखहीनः प्रणुद्यात् ।। महाभा. / उद्योग / 32 / 25 (599) चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोsम्भसा परिषिञ्चति ।। शिशुपालवध / 2 / 54 (600) चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ।। (601) चरन्वै मधु विन्दति, चरन् स्वादुमुदुम्बरम् । सूर्यस्य पश्य श्रेमाणं, यो न तन्द्रयते चरन् ।। - ऐतरेय ब्राह्नण (602) चलचित्तस्य वै पुंसो, वृद्धाननुपसेवतः । परिप्लवमतेर्नित्यमध्रुवो मित्रसङग्रहः ।। - महाभा. / उद्योगपर्व / 36 / 39 (603) चलानि हीमानि षडिन्द्रियाणि, तेषां यद्यद् वर्धते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य, छिद्रोदकुम्भादिव नित्यमम्भः ।। - महाभा. / उद्योगपर्व / 36 / 48 (604) चला लक्ष्मीश्चलाः प्राणाश्चले जीवनमन्दिरे । चलाचले च संसारे धर्म एको हि निश्चलः ।। - चाणक्यनीति / 5 / 20 (605) चामीकरस्य सौरभ्यम्, अम्लानिर्मालतीस्रजाम् । श्रोतुर्निर्मत्सरत्वं च निर्माणगोचरं विधेः ।। - श्री कण्ठचरित / 25 / 1 (606) चिता-चिन्ता द्वयोर्मध्ये, चिन्ता ह्येव गरीयसी । चिता दहति निर्जीवं, चिन्ता चैव सजीवकम् ।। (607) चित्तं विशोधयेत् तस्मात् किमन्यैः बाह्यशोधनैः । भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विन्दति ।। स्कन्दपुराण / म. कौ. / 42 / 63-63 (608) चिन्तनीया हि विपदामादावेव प्रतिक्रिया । न कूपखननं युक्तं प्रदीप्ते वह्रिना गृहे ।। - शार्ङ्गधर-पद्धति (609) चिन्ता-ज्वरो मनुष्याणां क्षुधां निद्रां बलं हरेत् । रूपमुत्साहबुद्धी श्रीं जीवितं च न संशयः ।। - स्कन्दपुराण (610) चेतः-प्रसादजननं विबुधोत्तमानाम्, आन्दि सर्वरसयुक्तमतिप्रसन्नम् । काव्यं खलस्य न करोति हृदि प्रतिष्ठाम्, पीयूषपानमिव वक्त्रविवर्त्ति राहोः ।। (611) चौराः प्रमत्ते जीवन्ति, व्याधितेषु चिकित्सकाः । राजा विवदमानेषु, नित्यं मूर्खेषु पण्डिताः ।। (612) छाया-सुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः, कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः, सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोsपरः ।। -पञ्च. / मित्रसम्प्राप्ति / 79 (613) छित्त्वाsधर्ममयं पाशं यदा धर्मेsभिरज्यते । दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते ।। महाभारत / शान्तिपर्व / 298 / 4 (614) छित्त्वा पाशमापस्य कूटरचनां भडक्त्वा बलाद्वागरुराम, पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ।। -पञ्च. / मित्रसम्प्राप्ति / 87 (615) छिन्दन्ति क्षमया क्रोधं, कामं संकल्पवर्जनात् । सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ।। छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ।। महाभारत/ शान्तिपर्व / 301 / 56-57 (616) छिन्नोsपि चन्दनतरुर्न जहाति गन्धम्, वृद्धोsपि वारणपतिर्न जहाति लीलाम् । यन्त्रार्पितो मधुरतां न जहाति चेक्षुः, क्षीणोsपि न त्यजति शीलगुणान् कुलीनः ।। चाणक्यनीति / 15 / 18 (617) छिन्नोsपि रोहति तरुः क्षीणोsप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ।। नीतिशतक / 82 (618) छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् । एतानि दष्टमात्राणाम्, आयुषः प्रतिपत्तयः ।। मालविकाग्निनमित्र / 4 / 4 (619) जनिता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः ।। चामक्यनीति / 5 / 22 (620) जन्म-जन्मनि चाभ्यस्तं, दानमध्ययनं तपः । तेनैवाभ्यासयोगेन, देही चाभ्यस्यते पुनः ।। चाणक्यनीति / 16 / 19 (621) जन्ममृत्यु-जरा-व्याधिवेदनाभिरुपद्रुतम् । संसारमिममुत्पन्नमसारं त्यजतः सुखम् ।। हितोपदेश / सन्धि. / 88 (622) जन्मेदं वन्ध्यतां नीतम्, भवभोगोपलिप्सया । काचमूल्येन विक्रीतो, हन्त चिन्तामणिर्मया ।। (623) जयन्ति ते सुकृतिनो, रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये, जरामरणजं भयम् ।। नीतिशतक / 23 (624) जरां कृच्छ्रेण लभते, चिरं जीवत्यनामयः । तस्मात् संशोधनं काले, युक्तियुक्तं पिबेन्नरः ।। चरक / सूत्रस्थान / 16 / 19 (625) जरा रूपं हरति धैर्यमाशा, मृत्युः प्राणान् धर्मचर्यामसूया । कामो ह्रियं वृत्तमनार्यसेवा, क्रोधः श्रियं सर्वमेवाभिमानः ।। (626) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।। चाणक्यनीति / 12 / 22 (627) जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ।। चाणक्यनीति / 14 / 4 (628) जहाति मृत्युं च जरां भयं च, न क्षुत्पिपासे मनसोsप्रियाणि । न कर्त्तव्यं विद्यते तत्र किञ्चित् अन्यत्र वै चेन्द्रयप्रीणनाद्धि ।। महाभा. / उद्योग / 27 / 13 (629) जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दक्षु तनोति कीर्तिम्, किं किं न साधयति कल्पलतेव विद्या ।। नीतिशतक / 22 (630) जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोsपि तेनैव वृद्धिं प्राप्य स हन्यते ।। पञ्च. / मित्रभेद / 170 (631) जातस्य हि ध्रुवो मृत्युः, ध्रुवं जन्म मृतस्य च । तस्मापरिहार्येsर्थे, न त्वं शोचितुमर्हसि ।। महाभा. / भीष्मपर्व / 26 / 27 (632) जानीयात् प्रेषणे भृत्यान् बान्दवान् व्यसनागमे । मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ।। चाणक्यनीति / 1 /11 (633) जिह्वाया अग्रे मधु मे, जिह्वामूले मधूलकम् । ममेदह क्रतावसो, मम चित्तमुपायसि ।। अथर्व. / 1 /34 / 2 (634) जीवन्तं मृतवन्मन्ये, देहिनं धर्मवर्जितम् । मृतो धर्मोण संयुक्तो, दीर्घजीवी न संसयः ।। चाणक्यनीति / 13 / 10 (635) जीवन्तु म शत्रुगणाः सदैव, येषां प्रसादात् सुविचक्षणोsहम् । यदा यदाsहं स्खलितो भवामि, तदा तदा मां प्रतिबोधयन्ति ।। (636) जीवन्तोsपि मृताः पञ्च, श्रूयन्ते किल भारत । दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ।। पञ्च. / मित्रभेद / 210 (637) जीवितं च शरीरेण, जात्यैव सह जायते । उभे सह विवर्तेते, उभे सह विनश्यतः ।। महाभा. / शान्ति / 174 / 22 (638) ज्ञातीनां वक्तुकामानां, कटुकानि लघूनि च । गिरा त्वं हृदयं वाचं, शमयस्व मनांसि च ।। महाभा. शान्तिपर्व / 81 / 22 (639) ज्ञानं सतां मानमदादिनाशनम्, केषाञ्चिदेतन्मदमानकारणम् । स्थानं विमुक्तं यमिनां विमुक्तये, कामातुराणामपि कामकारणम् ।। वैराग्यशतक / 8 (640) ज्ञान-विज्ञान-तृप्तात्मा, कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी, समलोष्ठात्मकाञ्चनः ।। महाभा. / भीष्मपर्व / 30 / 8 (641) ज्ञानारामस्य बुद्धस्य, सर्वभूताविरोधिनः । नावृत्तिभयमस्तीह, परलोकभयं कुतः ।। महाभा. शान्ति. / 160 / 33 (642) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं, प्रकाशयति तत्परम् ।। महाभारत. / भीष्मप. / 29 / 6 (643) ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान् । लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ।। महाभारत / शान्तिपर्व / 329 / 52-53 (644) ज्यायस्वन्तश्चित्तनो मा वि यौष्ट, सं राधयन्तः सधुराश्चरन्तः । अन्यो अन्यस्मै वल्गु वदन्त एत, सध्रीचीनान् वः समनस्कृणोमि ।। अतर्व. / 3 / 30 / 5 (645) तं दुर्दर्शं गूढमनुप्रविष्टं, गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं, मत्वा धीरो हर्षशोकौ जहाति ।। कठोपनिषद् / द्वितीयवल्ली / 12 (646) तक्षकस्य विषं दन्ते, मक्षिका-शिरसि विषम् । वृश्चिकस्य विषं पुच्छे, सर्वंगे दुर्जनस्य च ।। (वृद्धचाणक्य) (647) तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ।। (योगवासिष्ठ) (648) तत्कर्म यन्न बन्धाय, सा विद्या या विमुक्तये । आयासायापरं कर्म, विद्यान्या शिल्पनैपुणम् ।। विष्णुपुराण / 1 / 19 / 41 (649) तत्त्वज्ञः सर्वभूतानां, योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां, नरः पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 32 (650) तत्त्वज्ञस्य तृणं शास्त्रं, वीरस्य समरं तृणम् । विरक्तस्य तृणं नारी, निःस्पृहस्य नृपस्तृणम् ।। नराभरण / 12 (651) तथाsतिव्ययशीलैश्च, परिवादरतैश्शठैः । बुधो मैत्रीं न कुर्वीत, नैकः पन्थानमाश्रयेत् ।। विष्णुपुराण / 3 / 12 / 7 (652) तथा हि वीराः पुरुषा न ते मताः, जयन्ति ये साश्वरथद्विपानरीन् । यथा मता वीरतरा मनीषिणो, जयन्ति लोलानि षडिन्द्रियाणि ये ।। (653) तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद्ब्रह्न ता आपः स प्रजापतिः ।। यजु. / 32 / 1 (654) तदगृहं यत्र वसतिस्तदभोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ।। (मार्कण्डेयपुराण) (655) तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदम् ऋ. / 1 / 22 / 2 (656) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ऋ. / 1 / 22 / 20 (657) तनूपाsअग्नेsसि तन्वं मे पाह्यायुर्दाsअग्नेsसि आयुर्मे देहि वर्च्चोदाsअग्नेsसि वर्च्चो मे देहि । अग्ने यन्मे तन्वाsऊनं तन्म आपृण ।। यजु. / 3 / 17 (658) तन्तुं तन्वन् रजसो भानुन्विहि, ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्वणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ।। ऋ. / 10 / 53 / 6 (659) तपः स्वधर्मवर्त्तित्वं, मनसो दमनं दमः । क्षमा द्वन्द्वसहिष्णुत्वं, ह्रीरकार्यनिवर्तनम् ।। महाभा. / वनपर्व / 313 / 88 (660) तपसा प्राप्यते सत्त्वं, सत्त्वात् सम्प्राप्यते मनः । मनसा प्राप्यते त्वात्मा, ह्यात्माssपत्त्या निवर्त्तते ।। मैत्रायणी उपनिषद् / 4 / 3 (661) तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः । तेन सर्वानवाप्नोति, यान् कामान् मनसेच्छति ।। महाभा. / शान्तिपर्व / 232 / 22 (662) तपोमूलमिदं सर्वं दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं, तपोsन्तं वेददर्शिभिः ।। मनु. / 11 / 234 (663) तमीश्वराणां परमं महेश्वरं, तं दैवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्, विदाम देवं भुवनेशमीडयम् ।। श्वेताश्वतर उपनि. / 8 / 7 (664) तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ।। ऋ. / 9 / 58 / 1 (665) तरसा ये न शक्यन्ते, शस्त्रैः सुनिशितैरपि । साम्ना तेsपि निगृह्यन्ते, गजा इव करेणुभिः ।। महाभा. / शान्ति / 139 / 39 (666) तर्कोsप्रतिष्ठः श्रुतयोविभिन्नाः, नासौर्मुनिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः ।। (667) तस्मादयतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ।। विष्णुपुराण. / 1 / 19 / 46 (668) तस्मान्न गोsश्ववत्कश्चिज्जातिभेदोsस्ति देहिनाम् । कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् ।। (669) तानीन्द्रियाण्यविकलानि तदेव कर्म, सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव, त्वन्यः क्षणेन भवतीति विचित्रमेतत् ।। नीतिशतक / 36 (670) तापं हन्ति सुखं सूते, जीवयत्युज्ज्वलं यशः । अमृतस्य प्रकारोsयं, दुर्लभः साधुसङगमः ।। (671) तावत्प्रीतिर्भवेल्लोके, यावद्दानं प्रदीयते । वत्सः क्षीरक्षयं दृष्ट्वा, परित्यजति मातरम् ।। पञ्च. / मित्रसम्प्राप्ति / 52 (672) तावदस्खलितं यावत्, सुखं याति समे पथि । स्खलिते च समुत्पन्ने, विषमं च पदे पदे ।। पंच. / मित्रसम्प्राप्ति / 175 (673) तावद्रथेन गन्तव्यं, यावद्रथपथि स्थितः । स्थित्वा रथपथिस्थाानं, रथमुत्सृज्य गच्छति ।। अमृतानदोपनिषद्. / 3 (674) तावन्महत्त्वं पाण्डित्यं, कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु, हतः पञ्चेषु-पावकः ।। श्रृङ्गारशतक / 6 (675) तीक्ष्णादुदविजते मृदौ परिभव-त्रासान्न सन्तिष्ठते, मूर्खान् द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि । शूरेभ्योsप्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो, श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ।। मुद्राराक्षस / 2 / 5 (676) तीर्थानि तोयपूर्णानि, देवान् काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते, खलु स्वात्ययकारणात् ।। जाबालदर्शनोपनिषद् / 4 / 52 (677) तीर्थे दाने जपे यज्ञे, काष्ठे पाषाणके सदा । शिवं पश्यति मूढात्मा, शिवे देहे प्रतिष्ठिते ।। जाबालदर्शनोपनिषद् / 4 / 57 (678) तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ।। पञ्च. / मित्रभेद / 192 (679) तृणादपि लघुस्तूलः, तूलादपि च याचकः । वायुना कििं न नीतोsसौ, मामयं याचयेदिति ।। (680) तृणानि नोन्मूलयति प्रभञ्जनोमृदूनि तानि प्रणतानि सर्वतः । स्वभाव एवोन्नतचेतसामयं, महान् महत्स्वेव करोति विक्रमम् ।। पञ्च. / मित्रभेद / 129 (681) तृणानि भूमिरुदकं, वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे, नोच्छद्यन्ते कदाचन ।। महाभा. / उद्योग / 33 / 116 (682) तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः, सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्जनान् । मान्यान् मानय विद्विषोsप्यनुनय, प्रख्यापय स्वान् गुणान्, कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां लक्षणम् ।। नीतिशतक / 73 (683) तृष्णो देवि . नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ।। पञ्चतंत्र / अपरीक्षितकारक / 74 (684) ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां, कार्यार्थं सुहृदो जनाः ।। पञ्च. / मित्रभेद / 206 (685) तेनाधीतं श्रुतं तेन, तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा, नैराश्यमवलम्बितम् ।। हितोपदेश / 1 / 132 (686) ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्त्तिताः ।। (687) त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च । भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ।। (688) त्यजेत्क्षुधार्ता महिला स्वपुत्रं , खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवन्ति ।। हितोपदेश / 4 / 60 (689) त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ, आत्मार्थे पृथिवीं त्यजेत् ।। पञ्च. / मित्रभेद / 307 (690) त्यागभोगविहीनेन, धनेन धनिनो यदि । भवानः किं न तेनैव, धनेन धनिनो वयम् ।। (691) त्याज्यं न धैर्यं विधुरेsपि काले, धैर्यात् कदाचित् स्थितिमाप्नुयात् सः । याते समुद्रेsपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्तुमेव ।। पञ्चतन्त्र / (692) त्रिविधं नरकस्येदं, द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।। महाभा. / उद्योग. / 33 / 70 (693) त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माsमृतात् ।। ऋ. / 1 / 3 / 10 (694) त्वमेव चातकाधारोsसीति कस्य न गोचरः । किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ।। नीतिशतक / 46 (695) त्वं हि नः पिता वसो, त्वं माता शतक्रतो बभूविथ । अधा ते सुम्नमीमहे ।। ऋ. / 8 / 98 / 11 (696) दंष्ट्राविरहितः सर्पो, मदहीनो यथा गजः । स्थानहीनस्तथा राजा, गम्यः स्यात् सर्वजन्तुषु ।। पञ्चत. / काकोलुकीय / 47 (697) दंष्ट्रिणश्शृङ्गिणश्चैव, प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र, पुरो वातातपौ तथा ।। विष्णुपुराण / 3 / 12 / 18 (698) दक्षः श्रियमधिगच्छति, पथ्याशीः कल्यतां सुखमरोगी । उद्युक्तो विद्यान्तं, धर्मार्थयशांसि च विनीतः ।। हितोपदेश / विग्रह / 113 (699) दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदर्बुधाः ।। महाभारत / शान्तिपर्व / 15 / 2 (700) ददाति प्रतिगृहणाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ।। पञ्च. / मित्रसम्प्राप्ति / 50 (701) दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम । दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ।। महाभा. / शान्ति. / 160 / 10 (702) दमेन हि सायुक्तो महान्तं धर्ममश्नुते । सुखं दान्तः प्रस्वपिति, सुखं च प्रतिबुध्यते ।। महाभा./ शान्तिपर्व / 160 / 12 (703) दया धर्मस्य मूलं हि, द्रोहः पापस्य कारणम् । तावद्दया न त्यक्तव्या, यावत्प्राणाः शरीरके ।। (704) दरिद्रता धीरतया विराजते, कुरूपता शीलतया विराजते । कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते ।। (वृद्धचाणक्य) (705) दर्शने स्पर्शने वाsपि श्रवणे भाषणेsपि वा । यत्र द्रवत्यन्तरङगं स स्नेह इति कथ्यते ।। प्रसङगाभरण / 26 (706) दर्शितानि कलत्राणि गृहे भुक्तमशङ्किकतम् । कथितानि रहस्यानि सौहृदं किमतः परम् ।। (707) दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। मनु. / 6 / 7 (708) दाक्षिण्यं स्वजने दया परिजने शाठयं सदा दुर्जने । प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।। शौर्यं शत्रुजने क्षमा गुरुजने नारीजनेsधृष्टता । ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ।। नीतिशतक / 21 (709) दाक्ष्यं ह्यमर्षः शौर्यं च, शीघ्रत्वमिति तेजसः । गुणाः क्रोधाभिभूतेन, न शक्याः प्राप्तुमञ्जसा ।। महाभा. / वनपर्व / 29 / 20 (710) दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः । पश्येह मधुकरीणां सञ्चितमर्थं महन्त्यन्ये ।। पञ्चतन्त्र / 2 / 153 (711) दातव्यमिति यद्दानं, दीयतेsनुपकारिणे । देशे काले च पात्रे च, तद्दानं सात्त्विकं स्मृतम् ।। महाभा. / भीष्मपर्व / 41 / 20 (712) दाता लघुरपि सेव्यो भवति, न कृपणो महानपि समृद्धया । कूपोsन्तः स्वादुजलः प्रीत्यै लोकस्य, न समुद्रः ।। पञ्च. / मित्रसम्प्राप्ति / 74 (713) दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्येरन् चत्वारः सहजा गुणाः ।। ( वृद्धचाणक्य ) (714) दानं दरिद्रस्य विभोः क्षमित्वं, यूनस्तपो ज्ञानवतश्च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ।। (715) दानं धर्मश्च विद्या च, रूपं शीलं कुलं तथा । सुखमायुर्यशश्चैव, नव गोप्यानि यत्नतः ।। ( चाणक्यनीतिशास्त्र ) (716) दानं प्रियवाक्सहितं ज्ञानगर्वं क्षमान्वितं शौर्यम् । द्रविणं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ।। हितोपदेश / 1 / 156 (717) दानं भोगो नाशस्तिसो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।। नीतिशतक / 39 (718) दानपात्रमतिक्रम्य यदपात्रे प्रदीयते । तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्रिकम् ।। स्कन्दपुराण ( मा० को 5 / 11 ) (719) दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः । एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ।। महाभा. / शान्तिपर्व / 235 / 7 (720) दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ । व्रतौपवासौ मौनं च स्नानं च नियमा दश ।। (721) दानार्थितो मधुकरा यदि कर्णतालैर्दूरीकृताः करिवरेण मदान्धबुदध्या । तस्यैव गण्डयुगमण्डनहानिरेषा, भृङ्गाः पुनर्विकचपदमवने चरन्ति ।। (722) दानेन तुल्यो निधिरस्ति नान्यो, लोभाच्च नान्योsस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत्, सन्तोषतुल्यं धनमस्ति नान्यत् ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 155 (723) दानेन पाणिर्न तु कङ्कणेन, स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन, ज्ञानेन मुक्तिर्न तु मण्डनेन ।। चाणक्यनीति / 17 / 12 (724) दानेन प्राप्यते स्वर्गः, श्रीर्दानेनैव लभ्यते । दानेन शत्रूञ्जयति, व्याधिर्दानेन नश्यति ।। (725) दानेन लभ्यते विद्या, पत्नी दानेन प्राप्यते । धर्मार्थकाममोक्षाणां, दानं हि साधनं परम् ।। (726) दारिद्रयं यौवने यस्य शैशवे मातृहीनता । वार्धक्यं पुत्रहीनत्वं जीवितं तस्य निष्फलम् ।। कवितामृतकूप / 6 (727) दारिद्रयरोग-दुःखानि बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।। पञ्च. / काकोलूकीय / 152 (728) दारिद्रयात् पुरुषस्य बान्धवजनो वाकये न संतिष्ठते, सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फरीभवन्त्यापदः । सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते, पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ।। मृच्छकटिक (729) दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् । अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ।। मृच्छकटिकम् / 1 / 11 (730) दारेषु किञ्चित्स्वजनेषु किञ्चिद्, गोप्यं वयस्येषु सुतेषु किञ्चिद् । युक्तं न वा युक्तमिति विचिन्त्य, वदेद्विपश्चन्महतोsनुरोधात् ।। पञ्च. / मित्रभेद / 15 (731) दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम् । आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ।। भावप्रकाश / पूर्वखण्ड / 13 (732) दिवा पश्यति नोलूकः, काको नक्तं न पश्यति । अपूर्वः कोsपि कामान्धो, दिवानक्तं न पश्यति ।। (733) दिवा स्वापं न कुर्वीत, यतोsसौ स्यात्कफावहः । ग्रीष्मवर्ज्येषु कालेषु, दिवास्वप्नो निषिध्यते ।। भावप्रकाशा / पूर्वखण्ड / 215 (734) दिव्यं यूतफलं प्राप्य, गर्वं नायाति कोकिलः । पीत्वा कर्दमपानीयं, भेको बकबकायते ।। नराभरण / 68 (735) दीपाः स्थितं वस्तु विभावयन्ति, कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये, प्रकाशयन्ति स्वगुणप्रकर्षात् ।। (736) दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्तं भक्षयेन्नित्यं जायते तादृशी प्रजा ।। ( वृद्धचाणक्य ) (737) दीर्घं वैरमसूया च असत्यं ब्रह्नदूषणम् । पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ।। वसिष्ठस्मृति / 6 / 23 (738) दीर्घ-प्रयासेन कृतं हि वस्तु, निमेषमात्रेण भजेद् विनाशम् । कर्तुं कुलालस्य तु वर्षमेकं, भेत्तुं हि दण्डस्य मूहूर्तमात्रम् ।। सूक्तिमुक्तावली / 84 (739) दुःखितानीह भूतानि, दृष्ट्वा स्याद् यो न दुःखितः । केवलात्महितेच्छेस्तु, को नृशंसतरस्ततः ।। महाभा. / अनुशासन पर्व / 50 / 13 (740) दुःखितोsपि चरेद्धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङगं धर्मकारणम् ।। हितोपदेश / 1 / 81 (741) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते ।। महाभा. / भीष्मप. / 26 / 56 (742) दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ।। वाल्मीकि रामायण / अयोध्या. / 116 / 22 (743) दुराचारो हि पुरुषो, लोके भवति निन्दितः । दुःखभागी च सततं, व्याधितोsल्पायुरेव च ।। मनु. / 4 / 157 (744) दुरधीता विषं विद्या, अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ।। ( चाणक्यशतक ) (745) दुर्जनः परिहर्तव्यो विद्यायाsलडकृतोsपि सन् । मणिना भूषितः सर्पः किमसौ न भयङकरः ।। नीतिशतक / 53 (746) दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ।। (747) दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ।। हितोपदेश / 4 / 12 (748) दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति । दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ।। (749) दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।। चाणक्यनीति / 3 / 4 (750) दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि । अकालकुसुमानीव भयं संजनयन्ति हि ।। (751) दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यमिताँल्लोकान् वर्णसंस्थां करोति यः ।। विष्णुपुराण / 3 / 8 / 29 (752) दुष्टा भार्या शठं मित्रं, भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो, मृत्युरेव न संशयः ।। चाणक्यनीति / 1 / 5 (753) दूरस्थोsपि न दूरस्थो, यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति, समीपस्थोsपि दूरतः ।। चाणक्यनीति / 14 / 8 (754) दुर्लभं भारते वर्षे, जन्म तस्मान्मनुष्यता । मानुषे दुर्लभं चापि, स्व-स्वधर्मे प्रवर्तिता ।। पदमपुराण / 80 / 3 (755) दुष्कराण्यपि कार्यणि, सिध्यन्ति प्रोद्यमेन वै । शिलापि तनुतां याति, प्रपातेनार्णसो मुहुः ।। बुद्धचरित / 26 / 63 (756) दृढं विमृश्य कर्तृणां, सदा वदनमुज्ज्वलम् । निन्दापङकावृतं चापि, कार्ये साहसकारिणाम् ।। नीतिकल्पतरु / 6 / 45 (757) दृढं सतां संगतं चापि नित्यम्, ब्रूह्याच्चार्थं ह्यर्थकृच्छ्रेषु धीरः । महार्थवत् सत्पुरुषेण संगतम्, तस्मात् सन्तं न जिघांसेत धीरः ।। महाभा. / उद्योग / 10 / 24 (758) दृते दृहं मा, मित्रस्य मा । चक्षुषा सर्वाणि भूतानि समीक्षन्ताम । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा समीक्षामहे ।। यजु. / 36 / 18 (759) दृते दृहं मा । ज्योक् ते संदृशि जीव्यासम् । ज्योक् ते संदृशि जीव्यासम् ।। यजु. / 32 / 19 (760) दृष्टिपूतं न्यसेत्पादं, वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं, मनःपूतं समाचरेत् ।। मनुस्मृति / 6 / 46 (761) दृष्टवापि दृश्यते दृश्यं, श्रुत्वापि श्रूयते पुनः । सत्यं न साधुवृत्तस्य, दृश्यते पुनरुक्तता ।। (762) दृष्टवा विमिश्रां सुखदुःखतां मे, राज्यं दास्यं च मतं समानम् । नित्यं हसत्येव हि नैव राजा, न चापि संतप्यत एव दासः ।। (763) देव-गो-ब्राह्नणान् सिद्धान् वृद्धाचार्यंस्तथाsर्चयेत् । द्विकालं च नयेत् सन्ध्यामग्नीनुपचरेत्तथा ।। विष्णुपुराण / 3 / 12 (764) देवानां भद्रा सुमतिर्ऋजूयतां, देवानां रातिरभि नो निवर्तताम् । देवानां सख्यमुपसेदिमा वयम् । देवा न आयुः प्रतिरन्तु जीवसे ।। ऋ. / 1 / 89 / 1 (765) देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ।। ऋ. / 8 / 100 / 11 (766) देवे तीर्थे द्विजे मन्त्रे, दैवज्ञे भैषज्ये गुरौ । यादृशी भावना यस्य, सिद्धिर्भवति ताद्दशी ।। ( पंचतन्त्र ) (767) देवैर्गिरः केsपि कृतार्थयन्ति, ताः कुण्ठयन्त्येव पुनर्विमूढाः । या विप्रुषः शुक्तिमुखेषु दैव्यास्ता एव मुक्ता न तु चातकेषु ।। (768) देवो देवानामसि मित्रो अदभुतो, वसुर्वसूनामसि चारुरध्वरे । शर्मन्त्स्याम एव सप्रथस्तमेsग्ने, सख्ये मा रिषामा वयं तव ।। ऋ. / 1 / 94 / 13 (769) देशकालौ समासाद्य, विक्रमेत विचक्षणः । देशकाल-व्यतीतो हि, विक्रमो निष्फलो भवेत् ।। शान्तिपर्व. / 140 / 28 (770) देशान्तरेषु बहुविधभाषा-वेशादि येन न ज्ञानम् । भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ।। पञ्च. / मित्रभेद / 349 (771) देहप्रवृत्तिर्या काचिद्, वर्त्तते परपीडया । स्त्रीभोग-स्तेय-हिंसाद्या, तस्या वेगान् विधारयेत् ।। चरक / सूत्रस्थान / 7 / 29 (772) देहि मे ददामि ते, नि मे धेहि, नि ते दधे । निहारं च हरासि मे, निहारं न हराणि ते स्वाहा ।। यजु. / 3 / 50 (773) देहे पातिनि का रक्षा, यशो रक्ष्यमपातवत् । नरः पतितकायोsपि, यशःकायेन जीवति ।। भोजप्रबन्ध / 53 (774) दोषभीतेरनारम्भस्तत्कापुरुषलक्षण् । कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ।। हितोपदेश / सुहृदभेद / 57 (775) दोषानपि गुणीकर्तुं, दोषीकर्तुं गुणानपि । शक्तो वादी न तत्तथ्यं, दोषा दोषा गुणा गुणाः ।। (776) दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन स्वैरपि मन्यन्ते, जीवन्तोsपि मृता इव ।। पञ्च. / मित्रसम्प्राप्ति / 100 (777) दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्, विप्रोsनध्ययनात् कलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि दृषिः स्नेहः प्रवासाश्रयात्, मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात्प्रमादाद्धनम् ।। नीतिशतक / 38 (778) द्रव्यनाशे तथोत्पत्तौ, पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि, तथैवेष्टविपत्तिषु ।। विष्णुपुराण / 6 / 5 / 54 (779) द्रव्ययज्ञैर्यक्ष्यमाणं, दृष्ट्वा भूतानि बिभ्यति । एष माsकरुणो हन्यादतज्ज्ञोsसुतृप् ध्रुवम् ।। श्रीमदभागवत / 7 / 5 / 10 (780) द्राक्षा म्लानमुखी जााता, शर्करा चाश्मतां गता । सुभाषित-रसस्याग्रे, सुधा भीता दिवं गता ।। (781) द्वन्द्वो द्विगुरपि चाहं, मदगेहे नित्यमव्ययीभावः । तत्पुरुष कर्मधारय, येनाहं स्यां बहुव्रीहिः ।। (782) द्वाविमावम्भसि क्षेप्यौ, गाढं बध्वा गले शिलाम् । धनिनं चाप्रदातारं, दरिद्रञ्चातपस्विनम् ।। (783) द्वाविमौ कण्टकौ तीक्ष्णौ, शरीरपरिशोषिणौ । यश्चाधनः कामयते, यश्च कुप्यत्यनीशवरः ।। महाभारत / उद्योग / 33 / 62 (784) द्वाविमौ पुरुषौ लोके, स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो, दरिद्रश्च प्रदानवान् ।। (785) द्वाविमौ पुरुषौ लोके, सूर्यमण्डलभेदिनौ । परिव्राडयोगयुक्तश्च, रणे चाभिमुखो हतः ।। (786) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्र्नन्नन्यः अभिचाकशीति ।। ऋ. / 1 / 164 / 20 (787) द्विषदभिः शत्रुभिः कश्चित्कदाचित्पीडयते न वा । इन्द्रियैर्बाध्यते सर्वः, सर्वत्र च सदैव च ।। सौन्दरनन्द / 13 / 32 (788) द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते । अब्रुवन् परुषं किञ्चिदसतोsनर्चयंस्तथा ।। महाभारत / उद्योग / 33 / 61 (789) धनं लभेत दानेन, मौनेनाज्ञां विशांम्पते । उपभोगांश्च तपसा, ब्रह्नचर्येण जीवितम् ।। ( महाभरत ) (790) धनधान्यप्रयोगेषु, तथा विद्यागमेषु च । आहारे च व्यहारे, त्यक्तलज्जः सुखी भवेत् ।। चाणक्यशतक / 35 (791) धनस्य यस्य राजतो न चौरतोsपि वा भयम् । मृतं च यन्न मुञ्चति त्वमर्जयस्व तद्धनम् ।। (792) धनानि जीवितं चैव, परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो, विनाशे नियते सति ।। (793) धनानि भूमौ पशवश्च गोष्ठे, नारी गृहद्वारि जनाः श्मशाने । देहश्चितायां परलोकमार्गे, धर्मानुगो गच्छति जीव एकः ।। (794) धन्यानां गिरि कन्दरे निवसतां, ज्योतिः परं पश्यताम्, आनन्दाश्रुकणान् पिबन्ति शकुनाः निश्शंकमङ्केशयाः । अस्माकं तु मनोरथोपरचित - प्रासाद - वापी - तट क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ।। वैराग्यशतक. / 90 (795) धन्यानामुत्तमं दाक्ष्यं, धनानामुत्तमं श्रुतम् । लाभानां श्रेय आरोग्यं, सुखानां तुष्टिरुत्तमा ।। महाभारत व० प० / 313 / 74 (796) धन्या पतिव्रता नारी, मान्या पूज्या विशेषतः । पावनी सर्वलोकानां, सर्वपापौघनाशिनी ।। शिवपुराण/ 3 / 54 / 8 (797) धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते, धनैरापदो मानवा निस्तरन्ति । धनेभ्यो न कश्चित् सुहृद्विद्यतेsन्यो, धनान्यर्जयध्वं धनान्यर्जयध्वम् ।। कवितामृतकूप / 47 (798) धर्मं कृत्वा कर्मणां तात मुख्यम्, महाप्रतापः सवितेव भाति । हीनो हि धर्मेण महीमपीमाम्, लब्ध्वा नरः सीदति पापबुद्धिः ।। महाभा. / उद्योग / 27 / 6 (799) धर्मः पिता क्षमा माता, दया भार्या गुणाः सुताः । कुटुम्बं सुधियस्तस्य, ह्योतदन्ये तु विभ्रमाः ।। उदभटश्लोक (800) धर्मज्ञं च कृतज्ञं च, तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं, लघुमित्रं प्रशस्यते ।। (801) धर्मार्थं नार्थकामार्थमायुर्वेदो महर्षिभिः । प्रकाशितो धर्मपरैरिच्छदभिः स्तानमक्षरम् ।। चरक / सूत्रस्थान (802) धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित्, तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः । लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो, दग्धानां किल वह्रिना हितकरः सेकोsपि तस्योदभवः ।। पञ्च. / मित्रभेद / 322 (803) धर्मार्थं यस्य वित्तेहा, वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ।। महाभारत (804) धर्मार्थकाममोक्षाणां, यस्यैकोsपि न विद्यते । अजागलस्तनस्येव, तस्य जन्म निर्थकम् ।। चाणक्यनीति / 3 / 20 (805) धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् । अनुमोदामहे ब्रह्नचर्यमेकान्तनिर्मलम् ।। ( अष्टांगहृदय ) (806) धिक् तस्य जन्म यः पित्रा, लोके विज्ञायते नरः । यः पुत्रात् ख्यातिमभ्येति, तस्य जन्म सुजन्मनः ।। (807) धीरस्सदा रचयते हि परोपकारं, वाक्यं कठोरमपि तस्य दयार्द्रगर्भम् । निर्वान्त-तोयनिवहैर्जलदैर्विसृष्टावर्षोपला दधति शीतलवारिगर्भम् ।। सूक्तिमुक्तावली / 125 (808) धृतिः क्षमा दमोनस्तेयं, शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो, दशकं धर्मलक्षणम् ।। मनु. / 6 / 92 (809) धृतिर्दाक्ष्यं संयमो बुद्दिरात्मा, धैर्यं शौर्यं देश-कालाप्रमादः । अल्पस्य वा बहुनो वा विवृद्धौ, धनस्यैतान्यष्ट समिन्धनानि ।। महाभारत / शान्तिपर्व / 120 / 37 (810 ) न करोति यतः पातं, पित्रोः शोकमहोदधौ । अपत्यत्वमपत्यस्य, तद्वदन्ति सुमेधसः ।। पट्नपुराण / 31 / 153 (811) न कर्मणां विप्रणाशोsस्त्यमुत्र, पुण्यानामथवा पापकानाम् । पूर्वं कर्तुर्गच्छति पुण्यपापम्, पश्चात् त्वेनमनुयात्येव कर्ता ।। महाभा. / उद्योग / 27 / 10 (812) न कश्चित्कस्यचिन्मित्रं, न कश्चित् कस्यचिद्रिपुः । व्यवहारेण जायन्ते, मित्राणि रिपवस्तथा ।। हितोपदेश / मित्रलाभ / 72 (813) न कश्चित्कस्यचिन्मित्रं, न कश्चित् कस्यचिद्रिपुः । अर्थतस्तु निबध्यन्ते, मित्राणि रिपवस्तथा ।। महाभा. / शान्ति. / 138 / 110 (814) न कश्चिदपि जानाति, किं कस्य श्वो भविष्यति । अतः श्वः-करणीयानि, कुर्यादद्यैव बुद्धिमान् ।। (815) न कश्चिदात्मनः शत्रुं, नात्मानं कस्यचिद्रिपुम् । प्रकाशयेन्नापमानं, न च निःस्नेहतां प्रभोः ।। भावप्रकाश / दिनचर्यादिप्रकरण / 253 (816) नक्रः स्वस्थानमासाद्य, गजेन्द्रमपि कर्षति । स्वस्थानात् परिभ्रष्टः, शुनाSपि परिभूयते ।। पञ्चतन्त्र / काकोलूकीय / 44 (817) न गच्छेत्पूज्ययोर्मध्ये, दम्पत्योरन्तरेण च । रिपोरन्नं न भुञ्जीत, गणिकान्नमपि क्वचित् ।। भावप्रकाश / दिनचर्या / 268 (818) न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ।। (819) न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ।। पञ्चतन्त्र / काकोलूकीय / 143 (820) न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा पदन्तीह बुधाः प्रधानं सर्वप्रधानेष्वभयप्रदानम् ।। पञ्च. / मित्रभेद / 234 (821) न च शत्रुरवज्ञेयो, दुर्बलोSपि बलीयसा । अल्पोSपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ।। महाभारत / शान्तिपर्व / 58 / 17 (822) न च हसति नाभ्यसूयति, न परान् परिभवति नानृतं वदति । नाक्षिप्य कथां कथयति, लक्षणमेतत् कुलीनस् ।। नीतिद्विषष्टिका / 75 (823) न चैष धर्मो वन एव सिद्धः, पुरेSपि सिद्धिर्नियता यतीनाम् । बुद्धिश्च यत्नश्च निमित्तमत्र, वनं च लिङ्गं च हि भीरुचिह्रम् ।। (824) न चौरहार्यं, न च राजहार्यम्, न भ्रातृ भाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यम्, विद्याधनं सर्वधनप्रधानम् ।। (825) न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव, भूय एवाभिवर्धते ।। महाभारत / आदिपर्व / 75 / 50 (826) न जात्या ब्राह्नणश्चात्र, क्षत्रियो वैश्य एव न । न शूद्रो न च वै म्लेच्छो, भेदिता गुणकर्मभिः ।। शुक्रनीति / 1 / 38 (827) न तच्छस्त्रैर्न नागेर्न्द्रर्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति, यथा बुद्धया प्रसाधितम् ।। पञ्च. / मित्रभेद / 131 (828) न तज्जलं यन्न सुचारुपङ्कजं, न पङ्कजं तद् यदलीनषटपदम् । न षटपदोSसौ न जुुगुञ्ज यः कलं, न गुञ्जितं तन्न जहार यन्मनः ।। (829) न तत्र सूर्यो भाति न चन्द्र-तारकम्, नेमा विद्युतो भान्ति कुतोSयमग्निः । तमेव भान्तनुमाति सर्वम्, तस्य भासा सर्वमिदं विभाति ।। प्रश्नोपनिषद् / 2 / 15 (830) न तस्य बीजं रोहति रोहकाले, न तस्य वर्षं वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे, न स त्रातारं लभते त्राणमिच्छन् ।। महाभा. / उद्योग / 12 / 19 (831) न त्वेव मन्ये पुरुषस्य कर्म, संवर्तते सुप्रयुक्तं यथावत् । मातुः पितुः कर्मणाभिप्रसूतः, संवर्धते विधिवद् भोजनेन ।। महाभा. / उद्योग / 32 / 26 (832) न दद्यादामिषं श्राद्धे, न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात् परा प्रीतिर्यथा न स्यात् पशुहिंसया ।। श्रीमदभागवत / 7 / 15 / 3 (833) न देवा यष्टिमादाय, रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति, धिया संयोजयन्ति तम् ।। चाणयक्तराजनीति / 6 / 37 (834) न देशो मनुजैर्हीनो, न मनुष्या निरामयाः । ततः सर्वत्र वैद्यानां, सुसिद्धा एव वृत्तयः ।। भावप्रकाश / दैनिकचर्या (835) न दैवमपि सञ्चिन्त्य, त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि, तिलेभ्यो नाप्तुमर्हति ।। हितोपदेश / प्रस्तावना / 32 (836) न धर्मशास्त्रं पठतीति कारणं, न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः ।। हितोपदेश / 1 / 17 (837) न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेSन्तरात्मा । स वेत्ति गन्धांश्च रसान् श्रतीश्च, स्पर्शं च रूपं च गुणाश्च येSन्ये ।। महाभा. / शान्ति. /187 / 19 (838) न पश्यति जन्मान्धः, कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तो, ह्यर्थी दोषान्न पश्यति ।। ( वृद्धचाणक्य ) (839) न पिता नात्मजो नात्मा, न माता न सखीजनः । इह प्रेत्य च नारीणां, पतिरेको गतिः सदा ।। वाल्मीकि-रामायण / 2 / 175 (840) न भवति, भवति च न चिरं, भवति चिरं चेत्, फले विसंवदति । मन्युः सत्पुरुषाणां, तुल्य-स्नेहेन नीचानाम् ।। (841) न भूतपूर्वो न च केन दृष्टो, हेम्नः कुरङ्गो न कदापि वार्ता । तथापि तृष्णा रघुन्दनस्य, विनाशकाले विपरीतबुद्धिः ।। (842) न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो, यदीच्छेच्छियमात्मनः ।। पञ्च. / मित्रभेद / 205 (843) नरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा ।। नराभरण / 2 (844) न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् । परीक्ष्य हितमश्र्नीयाद्, देहो ह्याहारसंभवः ।। ( चरक ) (845) न राज्ञा मृदुना भाव्यं, मृदुर्हि परिभूयते, न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः । काले मृदुर्यो भवति, काले भवति दारुणः, राजा लोकद्वयापेक्षी, तस्य लोकद्वयं भवेत् ।। मत्स्यपुराण / 220 / 22, 24 (846) न रात्रौ दधि भुञ्जीत, न च निर्लवणं तथा । नामुदगसूपं नाक्षैद्रं, न चाप्यघृतशर्करम् ।। भावप्रकाश / दिनचर्या प्र. / 256 (847) नवं वस्त्रं, नवं छत्रं, नव्या स्त्री, नूतनं गृहम् । सर्वत्र नूतनं शस्तं, सेवकान्ने पुरातने ।। ( नीतिप्रदीप ) (848) न वध्यन्ते ह्यविश्वस्ता, बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव वध्यन्ते, बलवन्तोSपि दुर्बलैः ।। पञ्च. / मित्रभेद / 119 (849) नवनीतोपमा वाणी, करुणाकोमलं मनः । धर्मबीजप्रसूतानामेतत् प्रत्यक्षलक्षणम् ।। (850) न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुपगच्छन्ति मृत्यवः । उतो रयिः पृणतो नोपदस्यत्युतापृणन्मर्डितारं न विन्दते ।। ऋ. / 10 / 117 / 1 (851) न वाच्यः परिवादोSयं, न श्रोतव्यः कथञ्चन । कर्णावपि पिधातव्यौ, प्रस्थेयं चान्यतो भवेत् ।। महाभारत, शान्तिपर्व / 132 / 12 (852) न वित्तं दर्शयेत्प्राज्ञः, कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य, दर्शनाच्चलते मनः ।। पञ्च. / मित्रभेद / 352 (853) न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः । कोपाग्निः शाम्यते राजंस्तोयाग्निरिव सागरे ।। महाभा. / शान्ति. / 139 / 45 (854) न विश्वसेत् कुमित्रे च, मित्रे चापि न विश्वसेत् । कदाचित् कुपितं मित्रं, सर्वं गुह्यं प्रकाशयेत् ।। चाणक्यनीतिदर्पण / 2 / 6 (855) न विश्वसेदविश्वस्ते, विश्वस्तेSपि न विश्वसेत् । विश्वासादभयमुत्पन्नं, मूलान्यपि निकृन्तति ।। पञ्च. / मित्रसम्प्राप्ति / 45 (856) न वेगान् धारयेद्धीमान्, जातान् मूत्रपुरीषयोः । न रेतसो न वातस्य, न वम्याः क्षवथोर्न च ।। नोदगारस्य न जृम्भाया, न वेगान् क्षुत्पिपासयोः । न बाष्णस्य न निद्राया, निःश्वासस्य श्रमेण च ।। चरक / सूत्रस्थान / 7 / 3-4 (857) न वेेगितोSन्यकार्यः स्यान्न वेगान्नीरयेदबलात् । काम-शोक-भय-क्रोधान्, मनोवेगान् विधारयेत् ।। भावप्रकाश / दिनचर्या / 21 (858) नवे वयसि यः शान्त, स शान्त इित कथ्यते । धातुषु क्षीयमाणेषु, शमः कस्य न जायते ।। ( 859) नवोSर्थो जातिरग्राम्या, श्लेषोSक्लष्टः स्फुटो रसः । विकटाक्षरबन्धश्च, कृत्स्नमेकत्र दुष्करम् ।। (860) नष्टं द्रव्यं प्राप्यते ह्युद्यमेन, नष्टा विद्या प्राप्यतेSभ्यासयुक्त्या । नष्टारोग्यं सूपचारैः सुसाध्यं, नष्टा वेला या गता सा गतैव ।। (861) नष्टं मृतमतिक्रान्तं, नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोSयं यतः स्मृतः ।। पञ्च. / मित्रभेद / 284 (862) न संशयमनारुह्य, नरो भद्राणि पश्यति । संशयं पुनरारुह्य, यदि जीवति पश्यति ।। महाभा. / शान्ति. / 140 / 34 (863) न स सखा यो न ददाति सख्ये, सचाभुवे सचमानाय पित्वः । अपास्मात्प्रेयान्न तदोको अस्ति, पृणन्तमन्यरणं चिदिच्छेत् ।। ऋ. / 10 / 117 / 4 (864) न सा विद्या न तद्दानं, न तच्छिल्पं न सा कला । न तत्स्थैर्यं हि धनिनां, याचकैर्यन्न गीयते ।। पञ्च / मित्रभेद / 4 (865) न स्नानमाचरेद् भुक्त्वा, नातुरो न महानिशि । न वासोभिः सहाजस्त्रं, नाविज्ञाते जलाशये ।। (866) न स्वल्पस्य कृते भूरि, नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं, यत्स्वल्पाद् भूरिरक्षणम् ।। पञ्च. / मित्रभेद / 19 (867) न हि कश्चित् कृते कार्ये, कर्तारं समवेक्षते । तस्मात् सर्वाणि कार्याणि, सावशेषाणि कारयेत् ।। (868) न हि खल्वनुपायेन, कश्चिदर्थोSभिसिध्यति । सूत्रजालैर्यथा मत्स्यान्, बध्नन्ति जलजीविनः ।। महाभारत / शान्तिपर्व / 203 / 99 (869) न हि तद्विद्यते किंचिद्, यदर्थेन न सिध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ।। पञ्च. / मित्रभेद / 2 (870) नहि प्रतिज्ञां कुर्वन्ति, वितथां सत्यवादिनः । लक्षणं हि महत्त्वस्य, प्रतिज्ञा-परिपालनम् ।। (871) न हि बुद्धिगुणेनैव, सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः, स्नेहेनाप्युपलभ्यते ।। मालविकाग्निमित्र / 4 / 6 (872) न हि भवति वियोगः स्नेह-विच्छेदहेतु र्जगति गुणनिधीनां सज्जनाानां कदाचित् । घन-तिमिर-निबद्धो दूरसंस्थोSपि चन्द्रः, किमु कुमुद-वनानां प्रेम-भङ्गं करोति ।। (873) नहि वक्ता मृदुवक्ता विमृश्यवक्ता न चापि बहुवक्ता । ऋतवक्ता गुणवक्ता हितवक्ता दुर्लभः पुरुषः ।। नीतिद्विषष्टिका / 1 / 6 (874) नहि सुखमन्विच्छन्, पीडयेत् कृपणं जनम् । कृपणः पीडयमानः स्वमृत्युना हन्ति पार्थिवम् ।। शुक्रनीति / 1 / 160 (875) न हृष्यत्यात्मसम्माने, नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो, यः स पण्डित उच्यते ।। महााभा. / उद्योग / 33 / 26 (876) न ह्योकः साधको हेतुः, स्वल्पस्यापीह कर्मणः । यो ह्यर्थं बहुधा वेद, स समर्थोSर्थसाधने ।। वाल्मीकि-रामायण / 5 / 41 / 6 (877) नाकृष्य स्थापयेत्क्रोडे, न क्षिप्रं शयने क्षिपेत् । रोदयेन्नैव क्वचित्कार्ये, विधिमावश्यकं विना ।। भावप्रकाश / बालप्रकरण / 38 (878) नाच्छादयति कौपीनं, न दंशमशकापहम् । शुनः पुच्छमिव व्यर्थं, पाण्डित्यं धर्मवर्जितम् ।। पञ्चतन्त्र / काकोलूकीय / 94 (879) नात्यनं सरलैर्भाव्यं, गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र, कुब्जास्तिष्ठन्ति पादपाः ।। चाणक्यनीति / 7 / 12 (880) नानृतात् पातकं किञ्चित्, न सत्यात् सुकृतं परम् । विवेकान्न परो बन्धुरिति वेदविदो विदुः ।। (881) नान्तर्विचिन्तयति किञ्चिदपि प्रतीपम्आकोपितोSपि सुजनः पिशुनेन पापम् । अर्कद्विषोSपि हि मुखे पतिताग्रभागास्तारपतेरमृतमेव कराः क्षिपन्ति ।। (882) नाप्राप्यमभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति, नराः पण्डित-बुद्धयः ।। महाभा. / उद्योग / 33 / 23 (883) नाभक्ष्यं भक्षयेत्प्राज्ञः, प्राणैः कण्ठगतैरपि । विशेषात्तदपि स्तोकं, लोकद्वयविनाशकम् ।। पञ्च. / मित्रभेद / 240 (884) नाभित्त्वा परमर्माणि, नाकृत्वा कर्म दुष्करम् । नाहत्वा मत्स्यघातीव, प्राप्नोति महतीं श्रियम् ।। शुकसप्तति पृष्ठ-60 (885) नाभिषेको न संस्कारः, सिंहसय क्रियते वने । विक्रमार्जितसत्त्वस्य, स्वमेव मृगेन्द्रता ।। (886) नाभ्युत्थानक्रिया यत्र,नालापो मधुराक्षरम् । गुणदोषकथा नैव, स स्वर्गोSपि न गम्यताम् ।। नराभरण / 41 (887) नायमात्मा प्रवचनेन लभ्योः, न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम् ।। कठोपनिषद् / वल्ली 2 / 23 (888) नारिकेल-समाकरा, दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा, बहिरेव मनोहराः ।। (889) नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् । बुद्धया तु बुद्धयेदात्मानं, न चाबुद्धिषु विश्वसेत् ।। महाभा. / शान्ति / 120 / 3 (890) नामम्बते दैष्टिकतां, न निषीदति पौरुषे । शब्दार्थौ सत्कविरिव, द्वयं विद्वानपेक्षते ।। शिशुपालवध / 2 / 86 (891) नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः । न च लोकरवाद् भीता, न च शश्वत्प्रतीक्षिणः ।। (892) नालोकः क्रियते सूर्ये, भूः प्रतीपं न धार्यते । नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ।। (893) नासंवृतं मुखं कुर्यात्, सभायां च विचक्षणः । कासं हासं तथोदगारं, जृम्भणं क्षवथुं तथा ।। भावप्रकाश / दिनचर्या - प्रकरण / 262 (894) नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति क्रोधसमो वह्रिर्नास्ति ज्ञानात्परं सुखम् ।। वृद्धचाणक्य (895) नास्ति जात्या रिपुर्नाम, मित्रं चापि न विद्यते । सामर्थ्यादेव जायन्ते, मित्राणि रिपवस्तथा ।। (896) नास्थाने जातु वप्तव्यं, विद्याबीजं मनीषिणा । दूरे तिष्ठतुं तदवृद्धिर्यतो मूलेSपि संशयः ।। नीतिकल्पतरु / 36 / 1 (897) निंस्त्रिशं हृदयं कृत्वा, वाणीं क्षुरसमोपमाम् । विकल्पोSत्र न कर्त्तव्यो, हन्यात्तत्रापकारिणम् ।। पञ्च. / मित्रभेद / 318 (898) निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।। नीतिशतक / 79 (899) निबन्धनी ह्यर्थतृष्णेह पार्थ, तामिच्छतां बाध्यते धर्म एव । धर्मं तु यः प्रवृणीते स बुद्धः, कामे गृध्नो हीयतेSर्थानुरोधात् ।। महाभा. / उद्योग / 27 / 5 (900) निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रशाम्यति । अकारणद्वेषपरो हि यो भवेत्, कथं नरस्तं परितोषयिष्यति ।। पञ्च. / मित्रभेद / 227 (901) निम्नेन तोयं हरितेन गावः, सान्त्वेन बाला विनयेन सन्तः । अर्थेन नारी तपसा च देवाः, सर्वो हि लोको ह्रियते प्रियेण ।। (902) निम्ब . त्वदीयकटुता यदि दाहहन्त्री, गायन्तु मूढमनुजास्तव दोषगाथाः । तप्तास्त एव तपनोपमपित्ततापैर्गास्यन्ति मित्रवर . तावकगीतकानि ।। (903) निर्गुणमप्यनुरक्तं प्रायो, न समाश्रितं जहति सन्तः । समवृद्धिक्षयभाजं, वहति शशाङ्कः कलङ्कमपि ।। (904) निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मनः ।। (905) निर्वनो वध्यते व्याघ्रो, निर्व्याघ्रं छिद्यते वनम् । तस्माद् व्याघ्रो वनं रक्षेत्, वनं व्याघ्रं च पालयेत् ।। महाभा. / उद्योग / 29 / 55 (906) निर्वाणदीपे किमु तैलदानं, चौरे गते वा किमु सावधानम् । वयो-गते किं वनिता-विलासः, पयो-गते किं खलु सेतुबन्धः ।। ( नीतिप्रदीप ) (907) निर्विण्णे निर्विण्णा मुदिते मुदिता, समाकुलाSSकुलिते । प्रतिबिम्बसमा कान्ता, संक्रुद्धे केवलं भीता ।। कुट्टिनीमत / 441 (908) निर्विषेणामपि सर्पेण, कर्त्तव्या महती फणा । विषणस्तु मा वास्तु, फटाटोपो भयङ्करः ।। पञ्चतन्त्र / काकोलूकीय / 83 (909) निश्चित्य यः प्रक्रमते, नान्तर्वसति कर्मणः । अवन्ध्यकालो वश्यात्मा, स वै पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 24 (910) निषेवते प्रशस्तानि, निन्दितानि न सेवते । अनास्तिकः श्रद्दधान, एतत् पण्डितलक्षणम् ।। महाभा. / उद्योग / 33 / 16 (911) निस्सारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । नहि स्वर्णे ध्वनिस्तादृक्, यादृक् कंसे प्रजायते ।। (912) नेच्छेदबलवता, युद्धं, न भारं शिरसा वहेत् । गात्रं न वादयेत् केशान् हस्तेन धुनुयान्न च ।। भावप्रकाश / दिनचर्या / 267 (913) नैतादृशः परो धर्मो, नृणां सदधर्ममिचछताम् । न्यासो दण्डस्य भूतेषु, मनोवाक्कायजस्य यः ।। श्रीमदभागवत / 7 / 15 / 8 (914) नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ।। महाभा. / भीष्म. / 26 / 23 (915) नैर्गुण्यमेव साधीयो, धिगस्तु गुणगौरवम् । शाखिनोSन्ये विराजन्ते, खण्डयन्ते चन्दनद्रुमाः ।। भामिनीविलास / 1 / 86 (916) नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ।। (917) नोपरक्तं न चोद्यन्तं, नास्तं यातं दिवाकरम् । सर्वथा न समीक्षेत, न जले प्रतिबिम्बितम् ।। भावप्रकाश / दिनचर्या / 265 (918) पञ्च यत्र न विद्यन्ते, न कुर्यात्तत्र संसथितम् । लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, धर्मशीलता ।। चाणक्यनीति / 2 / 108 (919) पतिवाक्यमनादृत्य, स्वेच्छया वर्त्तते तु या । सा नरी सततं घोरे, पतत्याचन्द्रतारकम् ।। स्कन्दपुराण वै० ख० वै० स० / 26 / 82 (920) पतिव्रता पतिप्राणा, पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या, धन्यः स पुरुषो भुवि ।। पञ्चतन्त्र / काकोलूकीय / 142 (921) पतिहीना तु या नारी, न सा शक्ष्यति जीवितुम् । काममेवंविधं राम, त्वया मम निदर्शितम् ।। वा० रामायण / अयोध्या काण्ड / 29 / 7 (922) पत्रं नैव यद करीरविटपे दोषो वसन्तस्य किम् ? नोलूकोsप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ? धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् ? यत्पूर्वं विधिना ललाट-लिखितं तन्मर्जितुं कः क्षमः ?? नितिशतक / 86 (923) पथ्ये सति गदार्त्तस्य, किमौषध-निषेवणैः । पथ्येsसति गदार्त्तस्य, किमौषध-निषेवणैः ।। (924) पट्नाकरं दिनकरो विकचीकरोति, चन्द्रो विकासयति कैरव-चक्रवालम् । नाभ्यर्थितो जलधरोsपि जलं ददाति, सन्तः स्वयं परहितेषु कृताभियोग / 70 (925) पन्था देयो ब्राह्नणाय, गवे राज्ञे ह्यचक्षुषे । वृद्धाय भारतप्ताय, गर्भिण्यै दुर्बलाय च ।। बौधायन धर्मसूत्र / 2 / 3 / 30 (926) पदद्वयस्य संधानं, कर्तुमप्रतिभाः खलाः । ताथापि परकाव्येषु, दुष्करेष्वप्यसंभ्रमाः ।। (927) पयःपानं भुजडगानां, केवलं विषवर्धनम् । उपदेषो हि मूर्खाणां, प्रकोपाय न शान्तये ।। हितोपदेश / 3 / 4 (928) परं क्षिपति दोषेण, वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः, स च मूढतमो नरः ।। महाभा. / उद्योग. / 33 / 37 (929) परं विवर्धनं बुद्धेरज्ञानतरुशातनम् । समुत्सारणमाधीनां, विद्धि साधुसमागमम् ।। (930) परकार्य-विहन्ता, च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुक्रूरो, विप्रो मार्जार उच्यते ।। चाणक्यनीति / 11 / 15 (931) परदुःखं समाकर्ण्य, स्वभावसरलो जनः । उपकारासमर्थत्वात्, प्राप्नोति हृदये व्यथाम् ।। (932) पराङमुखेsपि दैवेsत्र, कृत्यं कार्यं विपश्चिता । आत्मदोषविनाशाय, स्वचित्तस्तम्भनाय च ।। पञ्च. / मित्रभेद / 312 (933) परान्नं परवस्त्रं च, परशय्यां परस्त्रियम् । परवादं परद्रवंय, दूरतः परिवर्जयेत् ।। (चाणक्यराजनीति) (934) परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये, स पश्चात् सम्पूर्णो गणयति धरित्रीं तृणसमाम् । अतश्चानैकान्त्याद् गुरुलघुतयार्थेषु धनिनामवस्था वस्तूनि प्रथयति च सङ्कोचयति च ।। नीतिशतक / 41 (935) परिवर्तिनि संसारे,मृतः को वा न जायते । स जातो येन जातेन, याति वंशः समुन्नतिम् ।। नीतिशतक / 31 (936) परिवर्ज्या भुजङगीव, वनिताsन्यस्य दूरतः । सा हि लोभवशा पापा, पुरुषस्य विनाशिका ।। पट्नपुराण / 14 / 191 (937) परीक्षका यत्र न सन्ति देशे, नार्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं, त्रिभिर्वराटैर्विपणन्ति गोपाः ।। पञ्च. / मित्रभेद / 80 (938) परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनाम् । वर्जयेत्तादृशं मित्रं, विषकुम्भं पयोमुखम् ।। हितोपदेश / मित्रलाभ / 77 (939) परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं, कस्यचित्तु महात्मनः ।। हितोपदेश / 1 / 107 (940) पश्यन्ति मां दशदिशो वनदेवताश्च, चन्द्रश्च दीप्त-किरणश्च दिवाकरोsयम् । धर्मानिलौ च गगनं च तथान्तरात्मा, भूमिस्तथा सुकृतदुष्कृत -साक्षिभूता ।। (941) पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् । यत्पिषतामपि नृणां पिष्टोsपि तनोषि परिमलैः पुष्टिम् ।। भामिनीविलास / 1 / 11 (942) पाणिमदभ्यः स्पृहास्माकं, यथा तव धनस्य वै । न पाणिलाभादधिको, लाभः कश्चन विद्यते ।। महाभा / शान्ति. / 180 / 12 (943) पाणिमन्तो बलवन्तो, धनवन्तो न संशयः । मनुष्या मानुषैरेव, दासत्वमुपपादिताः ।। महाभा. / शान्ति. / 180 / 34 (944) पातितोsपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्ताानामस्थायिन्यो विपत्तयः ।। (945) पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि । तथापि तन्वनार्यः पतति मृत्पिण्डपतनं यथा ।। (946) पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदसय् ।। मालविकाग्निनमित्र / 1 / 6 (947) पादाभ्यां न स्पृशेदग्निं, गुरुं ब्राह्नणमेव च । नैव गाञ्च कुमारीं च, न वृद्धं न शिशुं तथा ।। चामक्यनीति / 7 / 6 (948) पादाहतं यदुत्थाय, मूर्धानमधिरोहति । स्वस्थादेवापमानेsपि, देहिनस्तद्वरं रजः ।। शिशुपालवध / 2 / 46 (949) पादाहतोsपि दृढदण्डसमाहतोsपि, यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । कोsप्येष एव पिशुनोsग्रमनुष्यधर्मः, कर्णे परं स्पृशति हन्ति परं समूलम् ।। पञ्च. / मित्रभेद / 250 (950) पानमक्षस्तथा नार्यो, मृगया गीतवादितम् । एतानि युक्त्या सेवेत, प्रसङ्गो ह्यत्र दोषवान् ।। महाभारत शा० पः / 140 / 26 (951) पापान्निवारयति योजयते हिताय, गुह्यं निगूहति गुणान् प्रकटीकरोति । आपदगतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। नीतिशतक / 69 (952) पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ।। ऋ. / 1 / 3 / 10 (953) पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ।। (954) पिण्डे पिण्डे मतिर्भिन्ना, कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचारा, नवा वाणी मुखे मुखे ।। (955) पितरं चाप्यवज्ञाय मातरं च नराधिप । गुरुं च भरत-श्रेष्ठ नरकं प्रतिपद्यते ।। (956) पिता विवेकः सुमतिर्जनत्री, स्वसाsप्यहिंसा दयिता दयैव । धर्मः सहायः करुणा कुमारी, सूनुस्तथा दीनजनोपकारः ।। चाणक्यराजनीतिशास्त्र / 8 / 153 (957) पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः । दूरस्था अपि जायन्ते सहस्त्रश्रोत्रचक्षुषः ।। नर्ममाला / 51 (958) पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः । पिठरं ज्वलदतिमात्रं निजपार्श्वानेव दहतितराम् ।। पञ्च. / मित्रभेद / 274 (959) पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसम्पन्नाः भवन्ति कुलपूजिताः ।। चाणक्यनीति / 2 / 10 (960) पुनरेहि वाचस्पते देवेन मनसा मह । वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ।। अथर्व. / 1 / 1 / 2 (961) पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं, न शरीरं पुनः पुनः ।। चाणक्यनीति / 14 / 2 (962) पुनाति त्रायते चायं पितरं येन शोकतः । एतत्पुत्रस्य पुत्रत्वं प्रवदन्ति मनीषिणः ।। पट्नपुराण / 31 / 126 (963) पुरः फलायामाशायां जनः कामं विडम्बते । आसन्ने ही घनारम्भे द्विगुणं रौति चातकः ।। विदग्धमाधव / 14 / 18 (964) पुराणमित्येव न साधु सर्वम्, न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः ।। मालवाग्निमित्रम् / 1 / 2 (965) पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः । आचार्यश्चैव काकुत्स्थ पिता माता च राघव ।। वा० रामायण / अयोध्याकाण्ड / 111 / 2 (966) पुलाका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ।। महाभा. / शान्ति / 181 / 7 (967) पुष्पं दृष्टवा फलं दृष्टवा दृष्टवा यौषितयौवनम् । त्रीणि रत्नानि दृष्टवैव कस्य नोच्चलते मनः ।। (968) पुष्पे गन्धं, तिले तैलं, काष्ठे वह्रिं पयोघृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ।। चाणक्यनीति / 7 / 21 (969) पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ।। (970) पृणीयादिन्नाधमानाय तव्यान्, द्राघीयांसमनुपश्येत पन्थाम् । ओ हि वर्त्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ।। ऋ. / 10 / 117 / 5 (971) पृथिवी रत्नसम्पूर्णां हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत ।। महाभारत, आदिपर्व / 75 / 5 (972) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। उदभटश्लोक (973) पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् । स्वामिनं सर्वभावेन परलोकममायया ।। हितोपदेश / सुहृदभेद / 34 (974) प्रजहाति यदा कामान्, पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते ।। महाभारत / भीष्मपर्व / 26 / 55 (975) प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्त्रमपि ।। (976) प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमतां नयः ।। (977) प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः, सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ।। नीतिशतक / 60 (978) प्रमदा मदिरा लक्ष्मीर्विज्ञेया त्रिविधा सुरा । दृष्टवैवोन्मादयत्येका पीता चान्यातिसंचयात् ।। ( सुभाषित-रत्नभाण्डागार ) (979) प्रमीयते चास्य प्रजा ह्यकाले, सदा विवासं पितरोsस्य कुर्वते । भीतं प्रपन्नं ददाति यःशत्रवे, सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ।। महाभा. / उद्योग / 12 / 21 (980) प्रयोगः शमयेद् व्याधिं योsन्यमन्यमुदीयेत् । नासौ विशुद्ध, शुद्धस्तु शमयेद्यो न कोपयेत् ।। (981) प्रवाता वान्ति पयन्ति विद्युतउदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते, यत्पर्जन्यः पृथिविं रेतसावति ।। ऋ. / 5 / 83 / 4 (982) प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् । आशुग्रन्थस्य वक्ता च यः स पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 28 (983) प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित् पुण्यैर्मूखे वाोचो गृहे स्त्रियः ।। (984) प्रसादे सर्वदुःखाानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। महाभारत / भीष्मपर्व / 26 / 65 (985) प्रस्तुतस्य विरोधेन ग्राम्यस्सर्वोsप्युपक्रमः । वीणायां वाद्यमानायां वेदोदगारो न युज्यते ।। नलचम्पू / 6 / 46 (986) प्राकपादयोः पतति खादति पृष्ठमाांसंकर्णे कलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः, सर्वं खलस्य चरितं मशकः करोति ।। ( हितोपदेश ) (987) प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाsशुभम् । अपृष्टोsपि हितं ब्रूयाद्यस्य नेच्छेत् पराभवम् ।। पञ्च. / मित्रभेद / 183 (988) प्रियमेवाभिधातव्यं नित्यं सस्तु द्विषत्सु वा । शिखीव केकां मधुरां वाचं ब्रूते जनप्रियः ।। शुक्रनीति / 1 / 168 (989) प्रियाप्रिये सुखदुःखे च राजन्, निन्दाप्रशंसे च भजन्त एव । परस्त्वेनं गर्हयतेsपराधे, प्रशंसते साधुवृत्तं तमेव ।। महाभा. / उद्योग / 32 / 27 (990) प्रत्यक्षं गुणवादी यः परोक्षे चास्ति निन्दकः । स मानवः श्ववल्लोके नष्टलोकपरावरः ।। महाभा. / शान्तिपर्व / 114 / 12 (991) प्राणाघातान्निवृत्ति, परधनहरणे संयमः सत्यवाक्यम्, काले शक्त्या प्रदानां, युवतिजनकथा-मूकभावः परेषाम् । तृष्णा-स्त्रेतोविभङ्गो, गुरुषु च विनयः सर्वभूतानुकम्पा, सामान्यं सर्वशास्त्रेष्वनुपहतविधिः, श्रेयसामेष पन्थाः ।। नीतिशतक / 25 (992) प्राता रत्नं प्रातरित्वा दधाति, तं चिकित्वान् प्रतिगृह्या निधत्ते । तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सूवीरः ।। ऋ. / 1 / 125 / 1 (993) प्राप्ताः श्रियः सकलकामदुघास्ततः किं, जत्तं पदं शिरसि विद्विषतां ततः किम् । सम्मानिताः प्रणयिनो विभवैस्ततः किं, कल्पं स्थितं तनुभृता तनुबिस्ततः किम् ।। वैराग्यशतक / 65 (994) प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।। पञ्च. / मित्रसम्प्राप्ति / 181 (995) प्राप्य चलानधिकाराञ्छत्रुषु मित्रेषु बन्धुवर्गेषु । नोपकृतं नोपकृतं नोपकृतं किं कृतं तेन ।। अब्दुलरहीत खानेखानी (996) प्रायो दुरन्तपर्यन्ताः सम्पदोsपि दुरात्मनाम् । भवन्ति हि सुखोदर्का विपदोsपि महात्मनाम् ।। प्रसन्नराघव / 5 / 49 (997) प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णयम् । विना शास्त्रेण यो ब्रूयात्तं विद्याद् ब्रट्नघातकम् ।। ( नारदस्मृति ) (998) प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहताः विरमन्ति मध्याः । विध्नैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारभ्य चोत्तमजना न परित्यजन्ति ।। नीतिशतक / 26 (999) प्रियवाक्य-प्रदानेन सर्वे तुष्यति जन्तवः । तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ।। चाणक्यनीति / 16 / 17 (1000) बद्धो हि को यो विषयानुरागी, का वा विमुक्तिर्विषये विरक्तिः । को वाsस्ति घोरो नरकः स्वदेहः, तृष्णाक्षयः मोक्षपदं किमस्ति ।। शांकरप्रश्नोत्तरी ( 1001) बन्धनानि खलु सन्ति बहूनि, प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोsपि षडंघ्रिः, निष्क्रियो भवति पङ्कजकोशे ।। चाणक्यनीति / 15 / 17 (1002) बन्धाय विषयैः संगः, मुक्त्यै निर्विषयं मनः । मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ।। चाणक्यनीति / 13 / 12 (1003) बन्धुरिव भवति पूर्वं मित्रमिव शत्रुरिव चान्ते । कृकलास इव दुरात्मा त्रीन् वर्णान् दर्शयति नीचः ।। नीतिद्विषष्टिका / 82 (1004) बलवन्तं रिपुं दृष्ट्वा नैवात्मानं प्रकोपयेत् । बलवद्भिश्च कर्त्तव्या शरच्चन्द्रप्रकाशता ।। पञ्च. / मित्रभेद / 257 (1005) बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ।। पञ्चतन्त्र / काकोलूकीय / 22 (1006) बलिभिर्मुखमाक्रान्तं पलितैः रञ्जितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ।। (1007) बलं विद्या तु विप्राणां, राज्ञां सैन्यबलं तथा । बलं वित्तञ्च वैश्यानां, शूद्राणां च कनिष्ठता ।। चाणक्यनीति / 2 / 16 (1008) बहुरक्षितबहुशिक्षितोsपि नीचजनो भजति नैव सन्मार्गम् । पुच्छमिव शुनो नालिकाधृतमपि सरलं यथा न स्यात् ।। आभरणकशतक / 28 (1009) बहूनामप्यसाराणां समवायो हि दुर्जयः । तृणैरावेष्टयते रज्जुर्येन नागोsपि बध्यते ।। पञ्च. / मित्रभेद / 282 (1010) बह्वपि स्वेच्छया कामं प्रकीर्णमित्यभिधीयते । अनुज्झितार्थ-सम्बन्धः प्रबन्धो दुरुदाहरः ।। शिशुपातवध / 2 / 73 (1011) बालमङ्कं सुखं दध्यान्न चैनं तर्जयेत्क्वचित् । सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ।। भावप्रकाश / बालप्रकरण / 37 (1012) बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ।। पञ्च. / मित्रभेद / 278 (1013) बुद्धिं लुम्पति यद् द्रव्यं मदकारि तदुच्यते । तमोगुण-प्रधानञ्च यथा मद्यं सुरादिकम् ।। भावप्रकाश / मिश्रप्रकरण / 232 (1014) बुद्धिर्दीप्ता बलवन्तं हिनस्ति, बलं बुद्धया पाल्यते वर्धमानम् । शत्रुर्बुद्धया सीदते वर्धमानो, बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम् ।। महाभा. / शान्ति. / 120 / 42 (1015) बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । सा मध्यैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।। (1016) बुभुक्षितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते । नच्छन्दसा केनचिदुदधृतं कुलं, हिरण्यमेवार्जय, निष्फलाः कलाः ।। ( औचित्यविचारचर्चा ) (1017) बुभुक्षितो न योsश्नाति तस्याहरेन्धनक्षयात् । मन्दीभवति कायाग्निर्यथा चाग्निरिनिन्धनः ।। भावप्रकाश / दिनचर्या / 112 (1018) बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भार-प्रत्यवराणि च ।। महाभा. / शान्तिपर्व / 112 / 18 (1019) बृहस्पतिर्नो परिपातु पश्चाद्, उतोत्तरस्मादधरादघायोः इन्द्रः पुरस्तादुत मध्यतो नः, सखा सखिभ्यो वरिवः कृणोतु ।। ऋ. / 10 / 42 / 11 (1020) बृहस्पतेरपि प्राज्ञो न विश्वासं व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ।। पञ्च. / मित्रभेद / 120 (1021) बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ।। वैराग्यशतक / 2 (1022) ब्रह्नाघ्ने च सुरापे च गोघ्ने भग्नव्रते तथा । निष्कृतिर्विहिता सदभिः कृतघ्ने नास्ति निष्कृतिः ।। वा. रामायण / किष्किन्धा. / 34 / 12 (1023) ब्रह्नचर्येण तपसा देवा मृत्युमुपाघ्नत । इन्द्रो ब्रह्नचर्येण देवेभ्यः स्वराभरत ।। अथर्व. / 11 / 5 / 19 (1024) ब्राह्ने मुहूर्त्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ।। मनु. / 4 / 92 (1025) भद्रं कर्णेभिः श्रृणुयाम देवाभद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ।। ऋ. 89 / 2 (1026) भद्रमिच्छन्त ऋषयः, स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे । ततो राष्ट्रं बलमोजश्च जातम्, तदस्मै देवा उप संनमन्तु ।। अथर्व. / 19 / 41 / 1 (1027) भ्रमन् सम्पूज्यते राजा, भ्रमन् सम्पूज्यते द्विजः । भ्रमन् सम्पूज्यते योगी, स्त्री भ्रमती विनश्यति ।। चाणक्यनीति / 6 / 4 (1028) भवन्ति नम्रास्तरवः फलोदगमैः नवाम्बुभिर्भूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् ।। (1029) भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो, विदग्धालापानां वयमपि कवीनामनुचराः । तथाsप्येतदभूमौ नहि परहितात्पुण्यमधिकम्, न चास्मिन्त्संसारे कुवलयदृशोरन्यमपरम् ।। श्रृङ्गारशतक. / 52 (1030) भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ।। वा. रामायण / अयोध्या . /28 / 5 (1031) भार्या ममेयमिति निर्भरलालिता चेत्, भर्तारमुद्धतधियैव तिरस्करोति । दीपो ममायमिति निर्भरचुम्बितश्चेत्, क्षिप्रं दहत्यतितरां मुखरोमजालम् ।। सूक्तिमुक्तावली / 45 (1032) भार्यावियोगः सुजनापवादः, ऋणस्य शेषं कृपणस्य सेवा । दारिद्रयकाले प्रियदर्शनं च, विनाग्निना पञ्च दहन्ति कायम् ।। नीतिशास्त्र /18 (1033) भावशुद्धिर्मनुष्याणां विज्ञेया सर्वकर्मसु । अन्यथा चुम्ब्यते कान्ता भावेन दुहिताsन्यथा ।। (1034) भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके, साक्षादन्यैरपकृतमपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणाम्, सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। पञ्च. / मित्रभेद / 229 (1035) भास्वानाक्रमते क्रमेण भगवानस्तं पुनर्गच्छति । प्रातस्सायमिमं क्रमं प्रतिदिनं बध्नो निबध्नाति यत् ।। चन्द्रोsयं परितो भुवं भ्रमति यद् वृद्धिक्षयौ दर्शयन् । नक्षत्रालिरियं यदेति नियमानां को नियन्तैव सः ।। प्रकृति- सौन्दर्यम् / 1 /6 (1036) भिक्षाशनं तदपि नीरसमेकवारं, शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं च जीर्णशत-खण्डमयी च कन्था, हा हा तथापि विषया न परित्यजन्ति ।। वैराग्यशतक / 17 (1037) भीतेभ्यश्चाभ्यं देय. व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिने विद्या, देयमन्नं क्षुधातुरे ।। ( काशीखण्ड ) (1038) भीमं वनं भवति तस्य पुरं प्रधानं, सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा, यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ।। नीतिशतक / 94 (1039) भुक्ता मृणालपटलीर्भवता निपीतान्यम्बूनि यत्र नलिनानि निषेवितानि । रे राजहसं. वद तस्य सरोवरस्य, कृत्येन केन भवितासि कृतोपकारः ।। (1040) भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते । अन्नसंघातशैथिल्यं ग्रीवा-जानुकटीषु च ।। भावप्रकाश / दिनचर्या / 196 (1041) भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठाः, नरेष्वपि द्विजातयः ।। महाभा. / उद्योग / 6 / 1 (1042) भूताश्चार्था विनश्यन्ति देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। वा. रामायण / सुन्दर काण्ड / 2 / 39 (1043) भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ।। पञ्च. / मित्रभेद य 170 (1044) भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ।। वैराग्यशतक / 12 (1045) भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालादभयम्, मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादिभयं, गुणे खलभयं, कााये कृतान्तादभयम्, सर्वं वस्तु भयान्वितं भुवि नृणां नैवराग्यमेवाभयम् ।। वैराग्यशतक / 31 (1046) भोजनान्ते पिबेत्तक्रम्, वासरान्ते पिबेत्पयः । निशान्ते च पिबेद्वारि, त्रिभी रोगो न जायते ।। (1047) मक्षिका व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः । नीचाः कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः ।। ( चाणक्यनीति-शास्त्र ) (1048) मज्जमानमकार्येषु पुरुषं विषयेषु वै । निवारयति यो राजन्. स मित्रं रिपुरन्यथा ।। महाभारत / (1049) मत्तेभकुम्भदलने भुवि सन्ति शूराः, केचित्प्रमत्तमृगराजवधेsपि दक्षाः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य, कन्दर्पदर्पदलने विरलाः मनुष्याः ।। श्रृंगारशतक / 58 (1050) मदोन्मत्तस्य भूपस्य, कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति, महामात्राः समीपगाः ।। पञ्चतन्त्र / मित्रभेद / 146 (1051) मधुमन्मे निक्रमणं, मधुमन्मे परायणम् । वाचा वदामि मधुमत्, भूयासं मधुसन्दृशः ।। अथर्व. / 1/ 34 / 3 (1052) मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ।। ऋग्. / 1 / 90 / 6 (1053) मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् ।। कामन्दकीयनीतिसार / 15 / 82 (1054) मनःशौचं, कर्मशौचं, कुलशौचं तथैव च । शरीरशौचं, वाक्यशौचं, शौचं पञ्चविधं स्मृतम् ।। ( महाभारत ) (1055) मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् । मन्त्रेण रक्षयेद् गूढं, कार्ये चापि नियोजयेत् ।। चाणक्यनीति / 2 / 7 (1056) मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुण-परमाणून् पर्वतीकृत्य नित्यम्, निजहूदि विकसन्तः सन्ति सन्तः कियन्तः ।। नीतिशतक / 74 (1057) मनसि स्वजात्यानां योsनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ।। पञ्च. / मित्रभेद / 243 (1058) मनस्वी म्रियते कामं, कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ।। हितोपदेश. / 1 / 45 (1059) मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।। नीतिशास्त्र / 2 / 26 (1060) मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ।। शिशुपालवध / 2 / 43 (1061) मनीषिणः सन्ति न ते हितैषिणो, हितैषिणः सन्ति न ते मनीषिणः । सुहृच्च विद्वानपि दुर्लभो नृणाां, यथौषधं स्वादु हितं च दुर्लभम् ।। भोजप्रबन्ध / 58 (1062) मनुष्यशालावृकमप्रशान्तम्, जनापवादे सततं निविष्टम् । मात्तङ्गमुन्मत्तमिवोन्नदन्तं, त्यजेत तं श्वानमिवातिरौद्रम् ।। महाभारत / शान्तिपर्व / 114 / 17 (1063) मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा, स्वस्थे को वा न पण्डितः ।। पञ्च. / मित्रभेद / 134 (1064) मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ।। शिशुपालवध / 2 / 30 (1065) मन्दोsप्यमन्दामेति संसर्गेण विपशिचतः । पङ्कच्छिदः पयस्येव निकषेणाविलं पयः ।। मालविकाग्निमित्र / 2 / 7 (1066) मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ।। रघुवंश / 8 / 87 (1067) महत्त्वमेतन्महतां नयालङ्कारधारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छेsपि व्यसनोदये ।। पञ्चतन्त्र / कोकोलूकीय / 216 (1068) माहजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पट्नपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। पञ्चतन्त्र / काकोलूकीय / 59 (1069) महानदीप्रतारणं महापुरुषविग्रहम् । महाजनविरोधं च दूरतः परिवर्जयेत् ।। चाणक्यनीति / 3 / 160 (1070) महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ।। पञ्चतन्त्र / अपरीक्षित / 33 (1071) मही रम्या शय्या विपुलमुपधानं भुजलता, वितानञ्चाकाशो व्यजनमनुकूलोsयमनिलः । स्फुरददीपश्चन्द्रो विरतिवनिता-सङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ।। वैराग्यशतक / 71 (1072) मांसभक्ष्यैः सुरापानैर्मूर्खैश्चात्र नवार्जितैः । पशुभिः पुरुषाकारैर्भाराक्रान्तास्ति मेदिनी ।। चाणक्यनीति / 8 / 22 (1073) मा जीवन् यः परावज्ञादुःखदग्धोsपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ।। शिशुपालवध / 2 / 45 (1074) माता यस्य गृहे नास्ति भार्या च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।। (1075) माता शत्रुः पिता वैरी, येन बालो न पाठितः । न शोभते सभामध्ये, हंसमध्ये वको यथा ।। चाणक्यनीति / 2 / 11 (1076) मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः । अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ।। नराभरण / 265 (1077) मातृवत्परदाराणि परद्रव्याणि लोष्ठवत् । आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ।। पञ्च. / मित्रभेद / 354 (1078) मातेव रक्षति पितेव हिते नियुङक्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं, किं किं न साधयति कल्पलतेव विद्या ।। भोजप्रबन्ध / 5 (1079) मात्रा स्वसा दुहित्रा वा, न विविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ।। मनुस्मृति / 2 / 215 (1080) मान्धाता क्व गतस्त्रिलोकविजयी, राजा क्व सत्यव्रतो, देवानां नृपतः गतः क्व नहुषस्सच्छास्त्रवान् केशवः । मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः, कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ।। पञ्चतन्त्र / काकोलुकीय 232 (1081) मान्यः कुलीनः कुलजात्कलावान्, विद्वान् कलाज्ञाद् विदुषः सुशीलः । धनी सुशीलाद्धनिनोsपि दाता, दातुर्जिता कीर्तिरयाचकेन ।। चतुर्वर्गसङग्रह / 1 / 26 (1082) मा प्र गाम पथो वयंं मा यज्ञादिन्द्र सोमिनः । मान्तः स्थुर्नो अरातयः ।। ऋ. / 10 / 57 / 1 (1083) मा भ्राता भ्रातरं द्रिक्षन्, मा स्वसारमुत स्वसा । सम्यञ्चः सव्रता भूत्वा, वाचं वदत भद्रया ।। अथर्व. / 3 / 30 / 3 (1084) मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः ।। पञ्चतन्त्र / काकोलूकीय / 29 (1085) मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च । ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ।। महाभा. / शान्तिपर्व / 113 / 11 (1086) मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः । सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिना नृपः ।। मार्कण्डेयपुराण / 24 / 25 (1087) मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न पूजयेत् ।। वा. रामायण / अरण्यकाण्ड / 39 / 30 (1088) मित्रं च शत्रुतामेति कस्मिंश्चित् कालपर्यये । शत्रुश्च मित्रतामेति, स्वार्थो हि बलवत्तरः ।। महाभा. / शान्ति / 138 / 142 (1089) मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ।। पञ्च. / मित्रभेद / 372 (1090) मित्रवान् साधयत्यर्थान् दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ।। पञ्च. / मित्रसम्प्राप्ति / 28 (1091) मुक्तिमिच्छसि चेत्तात, विषयान् विषवत्त्यज । क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ।। चाणक्यनीति / 9 / 1 (1092) मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेकज्ञो यदीच्छेत् सिद्धिमात्मनः ।। पञ्च. / मित्रभेद / 338 (1093) मुहूर्त्तमपि जीवेच्च नरः शूक्लेन कर्मणा । न कल्पमपि दुष्टेन लोकद्वयविरोधिना ।। चाणक्यनीति / 13 / 1 (1094) मूर्खस्तु परिहर्त्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति वाक्यशूलेन अदृश्यं कण्टकं यथा ।। चाणक्यनीति / 3 / 7 (1095) मूर्खाः यत्र न पूज्यन्ते, धान्यं यत्र ससञ्चितम् । दम्पत्योः कलहो नास्ति, तत्र श्रीः स्वयमागता ।। चाणक्यनीति / 3 / 21 (1096) मूर्थाणां पण्डिताः द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ।। पञ्च. / मित्रभेद / 368 (1097) मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खैः, सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् ।। पञ्च. / मित्रभेद / 226 (1098) मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः । मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते ।। महाभारत वन प० / 301 / 6 (1099) मृत्योः पदं योपयन्त एत, द्राघीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन, शुद्धाः पूता भवत यज्ञियासः ।। ऋग् वे० / 10 / 18 / 2 (1100) मृत्योर्बिभेषि किं बाल. न स भीतं विमुञ्चति । अद्य वाsब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ।। पञ्च. / मित्रभेद / 370 (1101) मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् । जितमर्थं विजानीयादबुधो मार्दवे सति । महाभा. / उद्योग / 4 / 6 (1102) मृदुनाsपि सुवृत्तेन सुमिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ।। पञ्च. / मित्रभेद / 215 (1103) मृदुनाप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः । मा तिक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ।। माहाभरत, शान्तिपर्व / 103 / 34 (1104) मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति गिरेरपि स्थलानि । उपजापविदां च कर्णजापैः, किमु चेतांसि मृदूनि मानवानाम् ।। पञ्च. / मित्रभेद / 247 (1105) मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः । मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ।। यजु. / 32 / 15 (1106) मेधामहं प्रथमां ब्रह्नण्वतीं, ब्रह्नजूतामृषिष्टुताम् । प्रपीतां ब्रह्नचारिभिर्देवानामवसे हुवे ।। अथर्व. / 6 / 108 / 2 (1107) मैत्री सदभिः समं कुर्यात्, स्नेहं सत्सु तु सर्वथा । सत्सङ्गं साधुभिः कुर्यात्, असत्सङ्गं परित्यजेत् ।। भावप्र. / दिनचर्या / 249 (1108) मोक्षसाधनमप्येष तपो दूषयति क्षणात् । चतुर्वर्गरिपुः क्रोधः क्रोधः स्वपरनाशकः ।। हरिवंशपुरण / 61 / 63 (1109) मोघमन्नं विन्दति चाप्यचेताः, स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः । भीतं प्रपन्नं प्रददाति यो वै, न तस्य हव्यं प्रगृहणन्ति देवाः ।। महाभा. / उद्योग. / 12 / 20 (1110) मोघमन्नं विन्दते अप्रचेताः, सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायम्, केवलाघो भवति कवलादी ।। ऋ. / 10 / 117 / 6 (1111) मौनान्मूकः प्रवचनपटुर्वाचको जल्पको वा, धृष्टः पार्श्व वसति च तदा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः, सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। नीतिशतक / 54 (1112) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या, कर्तुं वर्षशतैरपि ।। मनु. / 2 / 227 (1113) यः कश्चिदप्यसम्बद्धो, मित्रभावेन वर्त्तते । स एव बन्धुस्तन्मित्रं, सा गतिस्तत्परायणम् ।। महाभा. / उद्योगपर्व / 33 / 38 (1114) यः पश्चात् पूर्वकार्याणि कर्तुमभिचिकीर्षति । पूर्वं चापरकार्यणि स न वेद नयानयौ ।। वा. रामा. / युद्धकाण्ड / 32 (1115) यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्वहितान् गुरून् । न तस्य जायते विघ्नं कस्मिंश्चिदपि कर्मणि ।। पञ्च. / लब्धप्रणाश / 48 (1116) यः प्रीणयेत् सुचरितैः पितरं स पुत्रो, यदभर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मिमापदि सुखे च समक्रियं यदेतत्रयं जगति पुण्यकृतो लभन्ते ।। नीतिशतक / 64 (1117) यः समुत्पतितं क्रोधं, निगृहणाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ।। महाभा. / आदिपर्व / 79 / 2 (1118) यः समुत्पतितं क्रोधमक्रोधेन निरस्यति । देवयानि विजानीहि, तेन सर्वमिदं जितम् ।। महाभा. / आदिपर्व / 79 / 3 (1119) यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षये जाते पश्चात् तैरेव हन्यते ।। वा. रामा. / युद्धकाण्ड / 16 (1120) य आतृणत्त्यवितथेन कर्णावदुःखं, कुर्वन्नमृतं सम्प्रच्छन् । तं मन्येत पितरं मातरं च, तस्मै न द्रुह्येत् कतमच्चनाह ।। निरुक्त / 2 / 4 (1121) यच्च कामसुखं लोके, यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते, नार्हतः षोडशीं कलाम् ।। महाभा. / शान्तिपर्व / 267 / 6 (1122) यज्जाग्रतो दूरमुदैति दैवं, तदु सुप्तस्य तथैवेति दूरङ्गमम् । ज्योतिषां ज्योतिरेकं, तन्मे मनः शिवसङ्कल्पमस्तु ।। यजु. / 34 / 1 (1123) यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।। भग. गीता / 18 / 5 (1124) यज्ञशिष्टामृतभुजो यान्ति ब्रह्न सनातनम् । नायं लोकोsस्त्ययज्ञस्य कुतोsन्यः कुरुसत्तम ।। भग. गीता / 4 / 3 (1125) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्पषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ।। भग. गीता / 3 / 13 (1126) यज्ञार्थात् कर्मणोsन्यत्र लोकोsयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ।। भग. गीता / 3 / 9 (1127) यतो यतः समीहसे ततो नो अभयं कुरु । शन्नः कुरु प्रजाभ्योsभयं नः पशुभ्यः ।। यजु. / 36 / 22 (1128) यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। भग. गीता / 6 / 26 (1129) यत्र देशेsथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः । तस्मिन् विभवहीनो यो वसेत्स पुरुषाधमः ।। पञ्च. / मित्रभेद / 362 (1130) यत्र न स्यात्फलं भूरि, यत्र च स्यात्पराभवः । न तत्र मतिमान् युद्धं, समुत्पाद्य समाचेत् ।। पञ्च. / मित्रभेद / 171 (1131) यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते, सर्वास्तत्राफलाः क्रियाः ।। मनु. / 3 / 56 (1132) यत्रापि कुत्रापि गता भवन्ति, हंसा महीमण्डनमण्डनानि । हानिस्तु तेषां हि सरोवराणाम्, येषां मरालैः सह विप्रयोगः ।। (1133) यत्रासते मतिमन्तो मनस्विनः, शक्रो विष्णुर्यत्र सरस्वती च । वसन्ति भूतानि च यत्र नित्यम्, तस्माद् विद्वान् नावमन्येत देहम् ।। महाभा. / शान्ति . / 120 / 46 (1134) यत्रोत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ।। पञ्च. / मित्रसम्प्राप्ति / 136 (1135) यथा खनित्वा खनित्रेण भूतले वारि विन्दति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। चाणक्यनीति / 13 / 17 (1136) यथाssगारं दृढस्थूणं जीर्णं भूत्वोपसीदति । तथाsवसीदन्ति नरा जरामृत्युवशं गताः ।। वा. रामा. / अयोध्या. / 105 / 18 (1137) यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा । सिच्यते चीयते चैव लता पुष्पफलप्रदा ।। पञ्च. / मित्रभेद / 166 (1138) यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदन - तापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते, त्यागेन शीलेन गुणेन कर्मणा ।। चाणक्यनीति / 5 / 2 (1139) यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ।। पञ्च. / मित्रसम्प्राप्ति / 125 (1140) यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ।। महाभा. / शान्ति / 181 / 16 (1141) यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथाsनार्येषु सौहृदम् ।। वा. रामा. / युद्धकाण्ड / 16 / 15 (1142) यथा फलानां पक्वानां नान्यत्र पतनादभयम् । एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ।। वा. रामा. / अयोध्या. / 105 / 17 (1143) यथा बीजाडकुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फलप्रदो भवेत्काले, तद्वल्लोकः सुरक्षितः ।। पञ्च. / मित्रभेद / 167 (1144) यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि । रसमत्र न विन्देत तथाsनार्येषु सौहृदम् ।। वा. रामा. / युद्धकाण्ड / 16 / 14 (1145) यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ।। पञ्च. / मित्रभेद / 353 (1146) यथा यथा हि पुरुषः, शास्त्रं समधिगच्छति । तथा तथा विजानाति, विज्ञानं चास्य रोचते ।। मनु. / 4 / 2 (1147) यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः ।। (1148) यथा वायुं समाश्रित्य, वर्त्तन्ते सर्वजन्तवः । तथा गृहस्थमाश्रित्य, वर्त्तन्ते सर्व आश्रमाः ।। मनु. / 3 / 77 (1149) यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ।। महाभा. / उद्योग / 33 / 21 (1150) यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथाssत्मा नोपलिप्यते ।। भग. गीता. / 13 / 32 (1151) यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवित्तस्तु वित्तशेषं न रक्षति ।। पञ्च. / लब्धप्रणाश / 27 (1152) यथा ह्यनुदका नद्यो यथा वाsप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ।। वा. रामा. / अयोध्या. / 67 / 29 (1153) यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यम-परित्यक्तं, न फलं कर्मणः स्मृतम् ।। पञ्च. / मित्रसम्प्राप्ति / 126 (1154) यदक्षरं वेदविदो वदन्ति, विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्नचर्यं चरन्ति, तत्ते पदं संग्रहेण प्रवक्ष्ये ।। भग. गीता / 8 / 11 (1155) यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् । अपत्रपेत वा येन, न तत् कुर्यात् कथञ्चन ।। महाभा. / शान्ति. / 124 / 67 (1156) यदपसरति मेषः कारणं तत्प्रहर्त्तुम्, मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः । हृदयनिहितवैरा गूढमन्त्रोपचाराः, किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ।। पञ्चतन्त्र. / काकोलूकीय / 41 (1157) यदसत्यं वदेन्मर्त्यो, यद्वाsसेव्यं च सेवते । यदगच्छति विदेशं च, तत्सर्वमुदरार्थतः ।। पञ्च. / मित्रभेद / 200 (1158) यदा किञ्चिज्ज्ञोsहं द्विप इव मदान्धः समभवम्, तदा सर्वज्ञोsस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतम्, तदा मूर्खोsस्मीति ज्वर इव मदो मे व्यपगतः ।। नीतिशतक / 7 (1159) यदाचरति कल्याणि. शुभं वा यदि वाsशुभम् । तदेव लभते भद्रे. कर्त्ता कर्मजमात्मनः ।। वा. रामा. / अयोध्या. / का. (1160) यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।। श्वेताश्वतरोपनिषद् / 6 / 20 (1161) यदा संहरते चायं कूर्मोंsङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। महाभा. / भीष्मपर्व / 26 / 58 (1162) यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्प-संन्यासी योगारूढस्तदोच्यते ।। भग. गीता / 6 / 4 (1163) यदि स्याच्छीतलो वह्रिः शीतांशुर्दहनात्मकः । न स्वभावोsत्र मर्त्यानां शक्यते कर्तुमन्यथा ।। पञ्च. / मित्रभेद / 202 (1164) यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा । परापवादसस्येभ्यो गां चरन्तीं निवारय ।। चाणक्यनीति / 14 / 13 (1165) यद्धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनम्, तत्प्राप्नोति मरुस्थलेsपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः, कूपे पश्य पयोनिधावपि घटो गृहणाति तुल्यं जलम् ।। नीतिशतक / 45 (1166) यदृच्छयाप्युपनतं सकृत्सज्जनसंगतम् । भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ।। पञ्च. / मित्रभेद / 137 (1167) यद् दुरापं भवेत्किंचित् तत् सर्वं तपसो भवेत् । ऐश्वर्यमृषयः प्राप्तस्तपसैव न संशयः ।। महाभा. / शान्ति. / 161 / 5 (1168) यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।। भग. गीता / 3 / 21 (1169) यद्यप्यशीला नृपते, प्राप्नवन्ति श्रियं क्वचित् । न भुञ्जते चिरं तात. समूलाश्च न सन्ति ते ।। महाभा. / शान्ति. / 124 / 69 (1170) यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा, कालापेक्षी हृदनिहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीव-स्फुरदुरुघनास्फालनक्रूरपाणि- र्नासील्लीलानटन-विलसन-मेखलीसव्यसाची ।। पञ्चतन्त्र / काकोलूकीय / 202 (1171) यमर्थसिद्धिः परमा न मोहयेत्, तथैव काले व्यसनं न मोहयेत् । सुखं च दुःखं च तथैव मध्यमं, निषेवते यः स धुरन्धरो नरः ।। महाभा. / शान्तिप. / 226 / 16 (1172) यमेव विद्याः शुचिमप्रमत्तं, मेधाविनं ब्रह्नचर्योपपन्नम् । यस्ते न द्रुह्येत् कतमच्चनाह, तस्मै मा ब्रूयाः निधिपाय ब्रह्नन् ।। निरुक्त. / 2 / 4 (1173) ययोरेव समं वित्तं, ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च, न तु पुष्टविपुष्टयोः ।। पञ्च. / मित्रभेद / 225 (1174) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायता । यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ।। अथर्व. / 6 / 39 / 3 (1175) यशोsधिगन्तुं सुखलिप्सया वा, मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजाम्, समुत्सुकेवाङ्कमुपैति सिद्धिः ।। सा. द. / परि. / 1 (1176) यशो यशस्विनां शुद्धं, श्लाघ्या ये गुणिनां गुणाः । लोभः स्वल्पोsपि तान् हन्ति, श्वित्रो रूपमिवेप्सितम् ।। श्रीमदभागवत / 11 / 23 / 16 (1177) यस्तु राजा स्थितोsधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते, को नृशंसतरस्ततः ।। वा. रामा. / किष्किन्धा / 34 / 8 (1178) यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृद् । कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ।। पञ्च. / अपरीक्षितकारक / 79 (1179) यस्मात् त्रयोsप्याश्रमिणो, ज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते, तस्माज्ज्येष्ठाश्रमो गृही ।। मनु. / 3 / 78 (1180) यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः । चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ।। वा. रामा. / अरण्य. / 33 / 10 (1181) यस्मिञ्जीवति जीवन्ति बहवः सोsत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ।। पञ्च. / मित्रभेद / 22 (1182) यस्मिन् देशे च काले च वयसा सादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ।। पञ्च. / मित्रसम्प्राप्ति / 82 (1183) यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति, स वै पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 18 (1184) यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 19 (1185) यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम् । देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् ।। भावप्रकाश / दिनचर्या / 10 (1186) यस्य धर्म-विहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ।। पञ्चतन्त्र. / काकोलूकीय / 93 (1187) यस्य न ज्ञायते वीर्यं, न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ।। पञ्च. / मित्रसम्प्राप्ति / 62 (1188) यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ।। चाणक्यनीति / 10 / 8 (1189) यस्य प्रसादे पट्नास्ते, विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे, सर्वतेजमयो हि सः ।। (1190) यस्य मित्रेण सम्बाषा, सम्भाषा, यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ।। हितोपदेश / मित्रलाभ / 39 (1191) यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ।। पञ्च. / मित्रभेद / 70 (1192) यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ।। महाभा. / उद्योग / 33 / 20 (1193) यस्यार्स्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमांल्लोके, यस्यार्थाः स च पण्डितः ।। पञ्च. / मित्रभेद / 3 (1194) यां मेधां देवगणाः पितरश्चोपासते । तया मामद्य मेधयाsग्ने मेधाविनं कुरु स्वाहा ।। यजु. / 32 / 14 (1195) या चेयं जगतो माता सर्वलोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर ।। वा. रामा. / अरण्य. / 66 / 10 (1196) याते मय्यचिरान्निदाघमिहिरज्वालाशतैःशीर्णताम्, गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला । इत्थं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते, धन्यं जीवनमस्य मार्गसरसो, धिग्वारिधीनां जनुः ।। (1197) या निशा सर्वभूतानां, तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि, सा निशा पश्यतो मुनेः ।। श्रीमदभगवदगीता / 2 / 69 (1198) यावत्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः । पश्चाद्धावति जर्जरदेहे, वार्त्तां पृच्छति कोsपि न गेहे ।। भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।। चर्पटपञ्चरिका / 3 (1199) यावत्स्वस्थमिदं शरीरमखिलं यावज्जरा दूरतो, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, उद्दीप्ते भवने तु कूपखनन-प्रत्युद्यमः कीदृशः ।। वैराग्यशतक / 82 (1200) यावत्स्वस्थो ह्ययं देहो, यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्, प्राणान्ते किं करिष्यति ।। चाणक्यनीति / 4 / 4 (1201) या वेदबाह्याः स्मृतयो, याश्च काश्च कुदृष्टयः । सर्वास्ताः निष्फलाः प्रेत्य, तमोनिष्ठा हि ताः स्मृताः ।। मनु. / 12 / 94 (1202) युक्तं सभायां खलु मर्कटाानाम्, शाखासु स्थिरणं मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेेयी, दन्तैर्नखाग्रैश्च विपाटितानि ।। (1203) युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुृःखहा ।। भग. गीता / 6 / 17 (1204) यूयं वयं वयं यूयमितयासीन्मतिरावयोः । किं जातमधुना मित्र. यूयं यूयं वयं वयम् ।। वैराग्यशतक / 59 (1205) ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् । ये संग्रामाः समितयस्तेषु यारु वदेम ते ।। अथर्व. / 12 / 1 /56 (1206) येन केनाप्युपायेन शुभेनाप्यशुभेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।। पञ्च. / मित्रभेद / 310 (1207) ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः । ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ।। वा. रामा. / अरण्य. / 33 / 6 (1208) येन येन यथा यद्यत् पुरा कर्म समीहितम् । तत्तदेकतरो भुङक्ते नित्यं विहितमात्मना ।। महाभा. / शान्ति. / 181 / 10 (1209) येषां चाराश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्तैः जनैः समाः ।। वा. रामा. / अरण्य. / 33 / 9 (1210) येषां न विद्या न तपो न दानम्, ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता, मनुष्यरूपेण मृगाश्चरन्ति ।। नीतिशतक / 12 (1211) यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह, तवाहमस्मि सख्ये न्योकाः ।। ऋग् / 5 / 44 / 14 (1212) योsत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते ।। हितोपदेश / मित्रलाभ / 66 (1213) यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्नवादिनः ।। मनु. / 6 / 39 (1214) यो ध्रुवाणि परित्यज्य, अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति, अध्रुवं नष्टमेव च ।। पञ्च. / मित्रसम्प्राप्ति / 134 (1215) यो न वेत्ति गुणान् यस्य, न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्, सुकृष्टादूषरादिव ।। पञ्च. / मित्रभेद / 45 (1216) यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ।। वा. रामा. / युद्धकाण्ड / 1 / 8 (1217) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्राह्नणे नमः ।। अथर्व / 10 / 8 / 1 (1218) योsमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः स्वयं हि विषभक्षणम् ।। पञ्च. / लब्धप्रणाश / 22 (1219) यो विषादं प्रसहते विक्रमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिद्धयति ।। वा. रामा. / किष्किन्धा / 64 / 10 (1220) योsहिंसकानि भूतानि, हिनस्त्यात्मसुखेच्छया । सजीवंश्च मृतश्चैव, न क्वचित् सुखमेधते ।। मनु. / 5 / 45 (1221) यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे । कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ।। वा. रामा. / युद्दकाण्ड / 1 / 7 (1222) यो हि मित्रेषु कालज्ञः सततं साधु वर्त्तते । तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ।। वा. रामा. / किष्किन्धा / 10 (1223) यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहमभ्युपेतो महाबलौ ।। वा. रामा. / अरण्य. / 66 / 11 (1224) यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ।। (1225) रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम। (1226) रङ्कं करोति राजानं, राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ।। चाणक्यनीति / 10 / 5 (1227) रत्नैर्महाब्धेस्तुतषुर्न देवाः, न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं, न निश्चितार्थाद्विरमन्ति धीराः ।। नीतिशतक / 79 (1228) रथस्यैकं चक्रं भुजगयमिता सप्त तुरगाः, निरालम्बो मार्गश्चरणविकलः सारथिरपि । रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः, क्रिया-सिद्धिः सत्त्वे भवति महतां नोपकरणे ।। भोजप्रबन्ध / 169 (1229) रमणीयोsपि देशः सुभिक्षः क्षेम एव च । कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ।। सौन्दरनन्द / 15 / 48 (1230) रविनिशाकरयोर्ग्रहपीजनम्, गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च विलोक्य दरिद्रताम्, विधिरहो बलवानिति मे मतिः ।। पञ्च. / मित्रसम्प्राप्ति / 22 (1231) रसायनं तु तज्ज्ञेयं यज्जराव्याधिनाशनम् । यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु ।। भावप्रकाश / मिश्रप्रकरण / 229 (1232) रसायनमयी शीता परमानन्ददायिनी । नान्दयति कं नाम साधुसंगतिचन्द्रिका ।। (1233) रसायनानां विधिवच्चोपयोगः प्रशस्यते । शस्यते देहवृत्तिश्च, भेषजैः पूर्वमुदधृतैः ।। चरक / विमानस्थान / 3 / 18 (1234) रहस्यभेदो याच्ञा च, नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ।। हितोपदेश / मित्रलाभ / 98 (1235) राजन् दुधुक्षसि यदि क्षितिधेनुुमेताम्, तेनाद्य वत्समिवलोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपुष्यमाणे, नानाफलं फलति कल्पलतेव भूमिः ।। नीतिशतक / 42 (1236) राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नी-माता स्वमाता च पञ्चैताः मातरः स्मृताः ।। चाणक्यनीति / 5 / 23 (1237) राजा घृणी ब्राह्नणः सर्वभक्षः, स्त्री चावशा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोsधिकृतः प्रमादी, त्याज्या इमे यश्च कृतं न वेत्ति ।। हितोपदेश / सुहृदभेद / 182 (1238) राजा तुष्टो हि भृत्यानां मानमात्रं प्रयच्छति । ते तु सम्मानितस्तस्य प्राणैरप्युपकुर्वते ।। भोजप्रबन्ध / 17 (1239) राजा राष्ट्रं यथाssपत्सु द्रव्यौधैरपि रक्षति । राष्ट्रेण राजा व्यसने रक्षितव्यस्तथा भवेत् ।। महाभा. / शान्ति. / 130 / 31 (1240) राज्ञि धर्मिणी धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्त्तन्ते, यथा राजा तथा प्रजा ।। चाणक्यनीति / 13 / 8 (1241) राज्यं तिष्ठति दक्षस्य, संगृहीतेन्द्रियस्य च । आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत् ।। महाभा. / शान्तिपर्व / 112 / 19 (1242) राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत् फलं विदुः ।। (1243) रात्रिं रात्रिमप्रयातं भरन्तोsश्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषा मदन्तो, मा ते अग्ने प्रतिवेशा रिषाम ।। अथर्व. / 19 / 55 / 1 (1244) रात्रिर्गमिष्यति भविष्यति सुप्रभातम्, भास्वानुदेष्यति सहिष्यति पंकजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे, हा . हन्त . हन्त. नलिनीं गज उज्जहार ।। शिवराजविजय / 2 सर्ग (1245) रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनम्, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाटयाचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरम्, सर्वं कालवशाज्जनोsत्र सहते कः कं परित्रायते ।। पञ्चतन्त्र. / लब्धप्रणाश / 230 (1246) रूपयौवनसम्पन्ना विशालकुलसम्भवः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः ।। हितोपदेश / प्रस्तावना / 39 (1247) रे रे . चातक . सावधान-मनसा मित्र क्षणं श्रूयतामम्भोदा बहवो हि सन्ति गगने सर्वेतु नैतादृशाः । केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा, यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।। नीतिशतक / 47 (1248) रोहति सायकैर्विद्धं छिन्नं रोहति साचिना । वचोदुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ।। पञ्च. / काकोलूकीय / 107 (1249) लक्ष्मीवन्तो न जानन्ति प्रायेण परेवदनाम् । शेषे धराभराक्लान्ते, शेते नारायणः सुखम् ।। (1250) लङकापतेः सङकुचितं यशो यद्, यत्कीर्तपात्रं रघुराजपुत्रः । स सर्वं एवादिकवेः प्रभावो, न कोपनीयाः कवयः क्षितीन्द्रैः ।। विक्रमाङकदेवचरित / 1 /27 (1251) लज्जागुणौघजननीं जननीमिव स्वामत्यन्तशुद्धहृदयामनुवर्तमानाम् । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यव्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ।। नीतिशतक / 100 (1252) लभेत सिकतासु तैलमपि यत्नतः पीडयन्, पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत्, न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।। नीतिशतक / 4 (1253) लाङगूलाचालनमधश्चरणावपातं, भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते, गजपुङगवस्तु, धीरं विलोकयति चाटुशतैश्च भुङक्ते ।। नीतिशतक / 23 (1254) लुब्धमर्थेन गृहणीयात्, स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दानुरोधेन, यथार्थवादेन पण्डितम् ।। चाणक्यनीति / 6 / 12 (1255) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री, नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याबलं व्यसनिनः कृपणस्य सौख्यं, राज्यं प्रमत्तसचिवस्य नराधिपस्य ।। (1256) लुब्धानां याचकः शत्रुः, मूर्खाणां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमाः रिपुः ।। चाणक्यनीति / 9 / 6 (1257) लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ।। पञ्च. / मित्रभेद / 169 (1258) लोकान्तरं सुखं पुण्यं तपोदानसमुदभवम् । सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ।। रघुवंश / 1 /69 (1259) लोके सुखं परजनाय हितोपदेशः । तद्वत्समाचरणमेव परन्तु दुःखम् ।। सूक्तिमुक्तावली / 47 (1260) लोभः प्रतिष्ठा पापस्य, प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ।। भोजप्रबन्ध. / 1 (1261) लोभश्चेदगुणेन किं, पिशुनता यद्यस्ति किं पातकैः, सत्यं चेत्तपसा च किं, शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः, समुहिमा यद्यस्ति किं मण्डनैः, सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्यना ।। नीतिशतक / 51 (1262) लोभात्क्रोधः प्रभवति, क्रोधाद् द्रोहः प्रवर्तते । द्रोहेण नरकं याति, शास्त्रज्ञोsपि विचक्षणः ।। भोजप्रबन्ध / 2 (1263) लोभेन बुद्धिश्चलति, लोभो जनयते तृषाम् । तृषार्तो दुृःखमाप्नोति, परत्रेह च मानवः ।। हितोपदेश / मित्रलाभ / 140 (1264) लौकिकं वैदिकं वाsपि तथाssध्यात्मिकमेव च । आददीत यतो ज्ञानं, तं पूर्वमभिवादयेत् ।। मनु. / 2 / 117 (1265) लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोsनुधावति ।। उत्तररामचरित (1266) वक्रोsपि पङ्कजनितोsपि दुरासदोsपि, व्यालाश्रितोsपि विफलोsपि सकण्टकोsपि । गन्धेन बन्धुरसि केतक पुष्पजेन, ह्येको गुणः खलु निहन्ति समस्तदोषान् ।। ( वृद्धचाणक्य ) (1267) वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ।। पञ्च. / मित्रभेद / 32 (1268) वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ।। पञ्च. / लब्धप्रणाश / 7 (1269) वनानि दहतो वह्रेः, सखा भवति मारुतः । स एव दीपनाशाय, कृशे कस्यास्ति सौहृदम् ।। पञ्च. / काकोलूकीय / 57 (1270) वनेsपि दोषाः प्रभवन्ति रागिणाम्, गृहेsपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनम् ।। हितोपदेश / सन्धि. / 84 (1271) वनेsपि सिंहा मृगमांसभक्ष्यााः, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूताः, न नीतिमार्गं परिलङघयन्ति ।। पञ्चतन्त्र / लब्धप्रणाश / 55 (1272) वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि । नीतिशतक / 89 (1273) वयं येभ्यो जाताश्चिरपरिगता एव खलु ते, समं यैः संवृद्धाः स्मृतिविषयतां तेsपि गमिताः । इदानीमेते स्मः प्रतिदिवसमापन्नपतनाः, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ।। वैराग्यशतक /34 (1274) वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः, सम इह परितोषो निर्विशेषो विशेषः । स तु भवति दरिद्रो यस्य तृष्णा विशाला, मनसि तु परितुष्टे कोsर्थवान् को दरिद्रः ।। वैराग्यशतक / 45 (1275) वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् । व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।। सुश्रुत / चिकित्सा / 44 (1276) वरं न राज्यं, न कुराजराज्यम्, वरं न मित्रं, न कुमित्रमित्रम् । वरं न शिष्यो, न कुशिष्यशिष्यो, वरं न दाराः न कुदारदाराः ।। चाणक्यनीति / 6 /13 (1277) वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ।। नीतिशतक / 13 (1278) वरं मौनं कार्यं, न च वचनमुक्तं यदनृतम्, वरं क्लैब्यं पुंसां, न च परकलत्राभिगमनम् । वरं प्राणत्यागो, न च पिशुनवाक्येष्वभिरुचिः, वरं भिक्षाशित्वं, न च परधनास्वादनसुखम् ।। हितोपदेश / मित्रलाभ / 135 (1279) वरं वनं व्याघ्रगजेन्द्रसेवितं, द्रुमालयं पक्वफलाम्बुभोजनम् । तृणानि शय्या परिधानवल्कलं, न बन्धुमध्ये धनहीनजीवनम् । हितोपदेश / मित्रलाभ / 151 (1280) वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोsपि च ।। चाणक्यनीतिः / 4 / 6 (1281) वरयेत् कुलजां प्राज्ञो नीरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ।। चाणक्यनीति / 1 / 14 (1282) वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते, तृष्णैका तरुणायते ।। वैराग्यशतक / 14 (1283) वर्जयेन्मधु माांसं च, गन्धं माल्यं रसान् स्त्रियः । कामं क्रोधं च लोधं च, नर्त्तनं गीववादनम् ।। मनु. / 2 / 177 (1284) वहेदमित्रं स्कन्धेन, यावत्कालस्य पर्ययः । प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि ।। महाभा. / शान्ति. / 140 / 18 (1285) वह्रिस्तस्य जलायते, जलनिधिः कुल्यायते तत्क्षणात्, मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते, यस्याsङ्गेsखिललोकवल्लभतमं शीलं समुन्मीलति ।। नीतिशतक / 100 (1286) वाक्पारुष्यं परं लोक उद्वेजकमनर्थकम् । न कुर्याद् विप्रियां वाचं प्रकुर्याज्जनमात्मसात् ।। कामन्दकीयनीतिसार / 15 / 9 (1287) वाक्सूनृता दया दानं, दीनोपगतरक्षणम् । इित सङ्गः सतां साधु, ह्येतत् सत्पुरुषव्रतम् ।। कामन्दकनीतिसार / 3 / 2 (1288) वाडम आसन्नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः । अपलिता केशा अशोणा दन्ता बहु बाह्वोर्बलम् ।। अथर्व. / 19 / 60 / 1 (1289) वाच्यं श्रद्धासमेतस्य, पृच्छतश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य, अरण्यरुदितोपमम ।। पञ्च. / मित्रभेद / 343 (1290) वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचिते । नाकार्यमस्ति क्रुद्धस्य, नाsवाच्यं विद्यते क्वचित् ।। वा. रामा. / सुन्दरकाण्ड / 55 / 5 (1291) वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओ३म् क्रतो स्मर, क्लिबे स्मर कृतं स्मर ।। यजु. / 40 / 15 (1292) वार्ता च कौतुकवती विमला च विद्या, लोकोत्तरः परिलश्च कुरङगनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं प्रसरति स्वयमेव भूमौ ।। प्रसन्नराघव / 2 / 2 (1293) वासनानुदयो भोग्य, वैराग्यस्य परोsवधिः । अहम्भावोदयाभावो, बोधस्य परमोsवधिः ।। विवेकचूडामणिः / 425 (1294) वासांसि जीर्णानि यथा विहाय, नवानि गृहणाति नरोsपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।। भगवदगीता / 2 /22 (1295) विघसाशी भवेन्नित्यं, नित्यं वाsमृतभोजनः । विघसो भुक्तशेषं तु, यज्ञशेषं तथामृतम् ।। मनु. / 4 / 285 (1296) वित्तं बन्धुर्वयः कर्म, विद्या भवति पञ्चमी । एतानि मान्यस्थानानि, गरीयो यद् यदुत्तरम् ।। मनु. / 2 / 136 (1297) वितीर्णशिक्षा इव हृत्पदस्थसरस्वती-वाहनराजहंसैः । ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति ।। (1298) वित्तेन रक्ष्यते धर्मो, विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः, सत्स्त्रिया रक्ष्यते गृहम् ।। चाणक्यनीति / 5 / 9 (1299) विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देशभङ्गं कुलक्षयम् ।। पञ्च. / मित्रभेद / 270 (1300) विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । यावद् व्रजतिन भूमौ देशाद् देशान्तरं हृष्टः ।। पञ्चत. / मित्रभेद / 350 (1301) विद्याञ्चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाsमृतमश्नुते ।। यजुर्वेद / 40 / 14 (1302) विद्या तपो वा विपुलं धनं वा, सर्वं ह्येतद् व्यवसायेन शक्यम् । बुद्धयायत्तं तन्निवसेद् देहवत्सु, तस्माद् विद्याद् व्यवसायं प्रभूतम् ।। महाभा. / शान्ति / 120 / 45 (1303) विद्यातीर्थे विमलमतयः साधवः सत्यतीर्थे, गङगातीर्थे मलिनमनसो दानतीर्थे धनाढयाः । लज्जातीर्थे कुलयुवतयो योगिनो ज्ञानतीर्थे, धारातीर्थे धरणिपतयः कल्मषं क्षालयन्ति ।। प्रसङगाहरण पृ० / 10 (1304) विद्या ददाति विनयं, विनयाद्याति पात्रताम् । पात्रत्वाद्धनमक्षय्यं, धनाद्धर्मस्ततः सुखम् ।। हितोपदेश / प्रस्तावना / 6 (1305) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्, विद्या भोगकरी यशःसुखकरी, विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसु पूज्यते, न हि धनं, विद्याविहीनः पशुः ।। नीतिशतक / 20 (1306) विद्यामदो धनमदस्तृतीयोsभिजनो मदः । मदा एतेsवलिप्तानामेत एव सतां दमाः ।। महाभारत, उद्योगपर्व / 34 / 44 (1307) विद्या मित्रं प्रवासेषु, भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ।। चामक्यनीति / 5 / 15 (1308) विद्याविनयोपेतो हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणि-संयोगो नो जनयति कस्य लोचनानन्दम् ।। (1309) विद्याविलासमनसो धृतशीलशिक्षाः, सत्यव्रता रहितमानमलापहाराः । संसार-दुृःखदलनेन सुभूषिता ये, धन्या नरा विहितकर्मपरोपकाराः ।। - सत्यार्थप्रकाश / 3 / 1 (1310) विद्या विवादाय धनं मदाय, प्रज्ञा-प्रकर्षः परवञ्चनाय । अत्युन्नतिर्लोकपराभवाय, येषां प्रकाशस्तिमिरं हि तेषाम् ।। दर्पदलन / 2 / 5 (1311) विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतत्, ज्ञानाय दानाय च रक्षणाय ।। हितोपदेश (1312) विद्या ह वै ब्राह्नणमाजगाम, गोपाय मा शेवधिष्टेsहमस्मि । असूयकायानृजवेsयताय, न मा ब्रूयाः वीर्यवती यथा स्याम् ।। निरुक्त / 2 / 4 (1313) विद्वत्त्वं च नृपत्वं च नैव तुल्ये कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ।। पञ्चतन्त्र / मित्रसम्प्राप्ति / 58 (1314) विद्वदगोष्ठी भारतं काव्यचिन्ता, तन्त्रीवाद्यं सुप्रयुक्तं च गेयम् । इष्टा भार्या तत्समानं च मित्रं, सद्यः शोकं नाशयन्तीह सप्त ।। (1315) विधाय वैरं सामर्षे नरा येsरौ उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेsभिमारुतम् ।। शिशुपाल-वध / 2 / 42 (1316) विधिना मन्त्रयुक्तेन रूक्षाsपि मथिताsपि च । प्रयच्छति फंल भूमिररणीव हुताशनम् ।। पञ्च. / मित्रभेद / 160 (1317) विना गोरसं को रसो भोजनानं, विना गोरसं को रसो भूपतीनाम् । विना गोरसं को रसः कामिनीनां, विना गोरसं को रसः पण्डितानाम् ।। (1318) विनाsपि भेषजैर्व्याधिः पथ्यादेव निवर्त्तते । न तु पथ्य-विहीनस्य भेषजानां शतैरपि ।। (1319) विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अकृत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ।। शिशुपालवध / 2 / 34 (1320) विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम् ।। नीतिशतक / 59 (1321) विप्रो वृक्षस्तस्य मूलं च सन्ध्या, वेदाः शाखाः धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयम्, छिन्ने मूले नैव शाखा न पत्रम् ।। चाणक्यनीति / 10 / 13 (1322) विमल एव रविर्विशदः शशी, प्रकृतिशोभन एव हि दर्पणः । शिवगिरिः शिवहासहोदरः, सहजसुन्दर एव हि सज्जनः ।। साहित्यदर्पण / 10 (1323) विरोधिवचसो मूकान् वागीशानपि कुर्वते । जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः ।। शिशुपाल-वध / 2 / 25 (1324) विविक्तवर्णाभरणा सुखश्रुतिः, प्रहलादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां, प्रसन्नगम्भीरपदा सरस्वती ।। किरातार्जुनीयम् / 14 / 3 (1325) विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ।। चाणक्यनीति / 16 / 9 (1326) विश्वम्भरा वसुधानी प्रतिष्ठा, हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ।। अथर्व / 12 / 1 / 6 (1327) विश्वे यजत्रा अधिवोचतोतये, त्रायध्वं नो दुरेवाया अभिह्रुतः । सत्यया वो देवहूत्या हुवेम, श्रृण्वतो देवा अवसे स्वस्तये ।। ऋ. / 10 / 63 / 11 (1328) विषं विषेण व्यथते वज्रं वज्रेण भिद्यते, गजेन्द्रो दृष्टसारेण गजेन्द्रेणैव बध्यते । मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम्, रावणोच्छित्तये रामो विभीषणमपूजयत् ।। कामन्दकीय नीतिसार / 8 / 69 / 70 (1329) विषस्य विषयाणां हि दृश्यते महदन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ।। (1330) विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ।। चाणक्यनीति / 1 / 16 (1331) वीणां वंशश्चन्दनं चन्द्रभासः, शय्या यानं यौवनस्थास्तरुण्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां, सर्वारम्यास्तण्डुलप्रस्थमूलाः ।। (1332) वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गं, नरकं केन गम्यते ।। (1333) वृत्तं यत्नेन संरक्षेद्, वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो, वृत्ततस्तु हतो हतः ।। महाभा. / उद्योगपर्व / 36 / 30 (1334) वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति, कर्षन्ति च महद्यशः ।। महाबा. / उद्योग / 28 / 29 (1335) वृथा वृष्टिः समुद्रेषु, वृथा तृप्तेषु भोजनम् । वृथा दानं धनाढयेषु, वृथा दीपो दिवापि च ।। चाणक्यनीति / 5 / 16 (1336) वृद्धकाले मृता भार्या, बन्धुहस्तगतं धनम् । भोजनं च पराधीनं, तिस्त्रः पुंसां विडम्बनाः ।। चाणक्यनीति / 8 / 9 (1337) वृद्धिः प्रभावः तेजश्च, सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्, तस्यावृत्तिभयं कुतः ।। महाभा. / उद्योग / 37 / 41 (1338) वेगं करोति तुरगस्त्वरितं प्रयातुं, प्राणव्यान्न चरणास्तु तथा वहन्ति । सर्वत्र यान्ति पुरुषस्य चलस्वभावाः, नष्टास्ततो हृदयमेव पुनर्विशन्ति ।। मृच्छकटिक / 1 (1339) वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ।। मनु. / 2 / 12 (1340) वेदा मे परमं चक्षुर्वेदा मे परमं बलम् । वेदा मे परमं धाम, वेदा मे ब्रह्न चोत्तमम् ।। महाभा. / शान्ति / 347 / 32 (1341) वेदोsखिलो धर्ममूलं, स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।। मनु. / 2 / 6 (1342) वेनस्तत्पश्यन्निहितं गुहा, सद्यत्र विश्वं भवत्येकनीडम् । तस्मिन्निदं सञ्च विचैति सर्वं, स ओतः प्रोतश्च विभुः प्रजासु ।। यजु. / 32 / 8 (1343) वैराग्यस्य फलं बोधो, बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ।। विवेक-चूडामणिः / 420 (1344) वैरिणा न हि संदध्यात् सुश्लिष्टेनापि संधिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ।। पञ्च. / मित्रसम्प्राप्ति / 32 (1345) व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं न गच्छति ।। पञ्च. / मित्रसम्प्राप्ति / 182 (1346) व्यसने वाsर्थकृच्छ्रे वा, भये वा जीवितान्तगे । विमृशंश्च स्वया बुद्धया, धृतिमान् नावसीदति ।। वा. रामा. / किष्किन्धा / 7 / 9 (1347) व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति, तत्प्रभावादसंशयम् ।। पञ्च. / मित्रसम्प्राप्ति / 6 (1348) व्याघ्रीव तिष्ठति जरा परितर्जयन्ति, रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्त्रवति भिन्नघटादिवाम्भो- लोकस्तथाsप्यहितमाचरतीति चित्रम् ।। वैराग्यशतक / 100 (1349) व्याघ्रेे च महदालस्यं, सर्पे चैव महद्भयम् । पिशुने चैव दारिद्रयं, तेन जीवन्ति जन्तवः ।। (1350) व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं, न वैद्यः प्रभुरायुषः ।। भावप्रकाश. / मिश्रप्रकरण / 53 (1351) व्यायामक्षुण्णगात्रस्य, पदभ्यामुदवर्त्तितस्य च । व्याधयो नोपसर्पन्ति, सिंहं क्षुद्रमृगा इव ।। सुश्रुतसंहिता / चिकित्सा / 24 / 43 (1352) व्यालं बालमृणाललतन्तुभिरसौ रोद्धं समुज्जृम्भते, छेत्तं वज्रमणीञ्छिरीषकुसुमप्रान्तेन सन्नह्यते । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ।। नीतिशतक / 5 (1353) व्योमैकान्तविहारिणोsपि विहगाः सम्प्राप्नुवन्त्यापदम्, बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुर्णीतंकिमिहास्ति किञ्च सुकृतं, कः स्थानलाभे गुणः, कालः सर्वजनप्रसारितकरो गृहणाति दूरादपि ।। पञ्च. / मित्रसम्प्राप्ति / 23 (1354) व्रजन्ति ते मूढधियः पराभवम्, भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्रन्ति शठस्तथाविधानसंवृताङ्गान्निशिता इवेषवः ।। किरातार्जुनीय / 1 / 30 (1355) व्रतेन दीक्षामप्नोति दीक्षयाssप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति, श्रद्धया सत्यमाप्यते ।। यजु. / 19 / 30 (1356) शं नो वातः पवतां, शं नस्तपतु सूर्यः । शं नः कनिक्रदद्देवः वर्जन्यो अभिवर्षतु ।। यजु. / 36 / 10 (1357) शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ।। पञ्च. / मित्रभेद / 11 (1358) शक्तेनापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा, वस्तवंय खलु वाक्यवज्रविषमे क्षुद्रेsपि पापे जने । दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन च, भीमेनातिबलेन मत्स्यभवने किं नोषितं सूदवत् ।। पञ्च. / काकोलूकीय / 20 (1359) शक्यो वारयितुं जलेन हुतभुक्, छत्रेण सूर्यातपोनागेन्द्रो निशिताङ्कुशेन समदो, दण्डेन गो-गर्दभौ । व्याधिर्भेषजसङग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नासत्यौषधम् ।। नीतिशतक / 10 (1360) शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ।। पञ्च. / मित्रसम्प्राप्ति / 96 (1361) शतं विहाय भोक्तव्यं. सहस्त्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं, कोटिं त्यक्त्वा हरिं भजेत् ।। (1362) शतेषु जायते शूरः, सहस्त्रेषु च पण्डितः । वक्ता दशसहस्त्रेषु, दाता भवति वा न वा ।। (1363) शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्वकार्याय यतो न स्यात् काचित्पीडाsत्र तत्क्षये ।। पञ्च. / लब्धप्रणाश / 15 (1364) शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ।। पञ्च. / लब्धप्रणाश / 16 (1365) शत्रोरपि गुणा वाच्या, दोषा वाच्या गुरोरपि । सर्वदा सर्वभावेन पुत्रे शिष्ये हितं वदेत् ।। कवितामृतकूप (1366) शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञैर्हेलया न कदाचन ।। पञ्च. / मित्रसम्प्राप्ति / 83 (1367) शनैः शनैश्च यो राज्यमुपभुङक्ते यथाबलम् । रसायनमिव प्राज्ञः सः पुष्टिं परमां व्रजेत् ।। पञ्च. / मित्रभेद / 159 (1368) शनैरर्थः, शनैः पन्था, शनैः पर्वतमारुहेत् । शनैर्विद्या च धर्मश्च, व्यायामश्च शनैः शनैः ।। ( चाणक्यनीतिशास्त्र ) (1369) शयनं पित्तनाशाय, वातनाशाय मर्दनम् । वमनं कफनाशाय, ज्वरनाशाय लङ्घनम् ।। (1370) शय्यासनेsध्याचरिते श्रेयसा न समाविशेत् । शय्यसनास्थशचैवैनं, प्रत्युत्थायाभिवादयेत् ।। मनु. / 2 / 19 (1371) शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ।। भोजप्रबन्ध / 8 (1372) शरीरमेवायतनं सुखस्य, दुःखस्य चाप्यायतनं शरीरम् । यद्यच्छरीरेण करोति कर्म, तेनैव देही समुपाश्नुते तत् ।। ( सुभाषितावलि ) (1373) शरीरस्य गुणानां च, दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि, कल्पान्तरस्थायिनो गुणाः ।। हितोपदेश / मित्रलाभ / 49 (1374) शरीरायासजननं कर्म व्यायाम-सञ्ज्ञतम् । तत्कृत्वा तु सुखं देहं, विमृदनीयात्समन्ततः ।। सुश्रुतसंहता / चिकित्सास्थान् / 24 / 38 (1375) शशी दिवसधूसरो, गलित-यौवना कामिनी, सरो विगतवारिजं, मुखमनक्षरं स्वाकृतेः । प्रभुर्धन-परायणः, सतत-दुर्गतः सज्जनोनृपाङ्गणगतः खलो, मनसि सप्त शल्यानि मे ।। नीतिशतक / 52 (1376) शस्त्र चैव शास्त्रस्य, द्वे विद्ये प्रकीर्तिते । आद्या हास्याय वृद्धत्वे, द्वितीयाद्रियते सदा ।। (1377) शस्त्रैर्हता न हि हता रिपवो भवन्ति, प्रज्ञाहतास्तु रिपवः सुहताः भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकम्, प्रज्ञा कुलं च विभवं च यशश्च हन्ति ।। पञ्च. / काकोलूकीय / 219 (1378) शाखाशतशतवितताः सन्ति कियन्तो कानने न तरवः । परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ।। भोजप्रबन्ध / 222 (1379) शाठयेन मित्रं, कपटेन धर्मं, परोपतापेन समृद्धभावम् । सुखेन विद्यां परुषेण नारीं, वाञ्छन्ति ये नूनमपण्डितास्ते ।। (1380) शान्ता द्यौः शान्ता पृथिवी, शान्तमिदमुर्वन्तरिक्षम् । शान्ता उदन्वतीरापः, शान्ता नः सन्त्वोषधीः ।। अथर्व. / 19 / 9 / 5 (1381) शान्तितुल्यं तपो नास्ति, न सन्तोषात्परमं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ।। चाणक्यनीति / 8 / 13 (1382) शाश्वतं विधिवद्दानं, शाश्वतम् सत्यभाषणण् । शाश्वती प्रगुणा विद्या, हृह्यं मित्रं च शाश्वतम् ।। चाणक्य-राजनीतिशास्त्र / 2 / 50 (1383) शास्त्रे प्रतिष्ठा सहजश्च बोधः, प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्वमेते गुणाः कामदुघाः क्रियासु ।। मालतीमाधव / 3 / 2 (1384) शास्त्रोपस्कृशब्दसुन्दरगिरः शिष्यप्रदेयागमाः, विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाडयं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः, कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ।। नीतिशतक / 14 (1385) शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरम्, महीध्रादुत्तङ्गादवनिमवनेश्चापि जलधिम् । अधोsधो गङ्गेयं पदमुपगता स्तोकमथवा, विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।। नीतिशतक / 10 (1386) शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवातास्तस्य कोपाद्विघ्नन्त्यसंशयम् ।। पञ्च. / काकोलूकीय / 197 (1387) शीतेन पयसा स्नानम्, रक्तपित्तप्रशान्तिकृत् । तदेवोष्णेन तोयेन बल्यं, वातकफापहम् ।। भावप्रकाश / दिनचर्या / 83 (1388) शुकवद् भाषणं कुर्याद् बकवदध्यानमाचरेत् । अजवच्चर्वणं कुर्याद् गजवत्स्नानमाचरेत् ।। (1389) शुचित्वं त्यागिता शौर्यं, सामान्यं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च, सत्यता च सुहृदगुणाः ।। हितोपदेश / मित्रलाभ / 96 (1390) शुभकृच्छुभमाप्नोति, पापकृत् पापमश्नुते । विभीषणः सुखं प्राप्तः, त्वं प्राप्तः पापमीदृशम् ।। वा. रामा. / युद्धकाण्ड / 111 / 26 (1391) शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञाने, तत्त्वज्ञानं च धीगुणाः ।। कामन्दकनीतिसार / 4 / 22 (1392) शुष्कस्य कीटखातस्य वह्रिदग्धस्य सर्वथा । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ।। पञ्च. / मित्रसम्प्राप्ति / 95 (1393) शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् । कुलं चरित्रहीनेन पुरुषेणेव दह्यते ।। पञ्चरात्र / 1 / 12 (1394) शूरः को विजितन्द्रियः, प्रियतमा का सुव्रता, किं धनंविद्या, किं सुखमप्रवासपरता, राज्यं किमाज्ञाफलम् । लाभः को गुणिसङगमः, किमशुभं प्राज्ञेतरोपश्रयः, का हानिर्विनयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।। कवितामृतकूप / 53 (1395) शूरः सुरूपः सुभगश्च वाग्मी, शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश्च मानं, प्राप्नोति मर्त्योsत्र मनुष्यलोके ।। (1396) शून्यमाकीर्णतामेति, मृत्युरप्युत्सवायते । आपत्सम्पदिवाभाति, विद्वज्जनसमागमे ।। (1397) शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः । यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ।। (1398) शेते सह शयानेन, गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म, तिष्ठत्यथ सहात्मना ।। पञ्च. / मित्रसम्प्राप्ति / 124 (1399) शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो नहि सर्वत्र चन्दनं न वने वने ।। चाणक्यनीतिसार / 2 / 5 (1400) शोकारातिपरित्राणम्, प्रीतिविश्रम्भभभाजनम् । केन रत्निमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।। भोजप्रबन्ध / 148 (1401) शोकेन रोगा वर्धन्ते, पयसा वर्धते तनुः । घृतेन वर्धते वीर्यम्, मांसान्मांसं प्रवर्धते ।। चणक्यनीति / 10 / 20 (1402) शोोको नाशयते धैर्यं, शोको नाशयते श्रुतम् । शोको नाशयते सर्वं, नास्ति शोकसमो रिपुः ।। (1403) शोचन्ति जामयो यत्र, विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा ।। मनु. / 37 / 57 (1404) शौचं च द्विविधं प्रोक्तं, बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यम्, भावशुद्धिस्तथान्तरम् ।। दक्षस्मृतिः (1405) श्रदिति सत्यमेवाहुर्धारणं धोच्यते बुधैः । यया हि धार्यते सत्यं, वृत्त्या श्रद्धेति सा मता । (1406) श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् । सुवर्णमपि चामेध्यादाददीताविचारयन् ।। महाभारत शान्तिपर्व / 164 / 39 (1407) श्रद्धयाsग्निः समिध्यते, श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि, वचसा वेदयामसि ।। ऋग् / 10 / 151 / 1 (1408) श्रद्धया साध्यते धर्मो, महद्भिर्नार्थराशिभिः । अकिञ्चना हि मुनयः, श्रद्धावन्तो दिवं गताः ।। (1409) श्रद्धावाँल्लभते ज्ञानं, तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।। महाभा. / भीष्मपर्व / 28 / 30 (1410) श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता । आरोग्यं चापि परमं, व्यायामादुपजायते ।। सुश्रुत / चिकित्सास्थान / 24 / 40 (1411) श्रियममृतनिधानं नायकोनप्यौषधीनाम्, अमृतमयशरीरः कान्तियुक्तोsपि चन्द्रः । भवति विगतरश्मिर्मण्डले प्राप्य भानोः, परसदननिविष्टः को लघुत्वं न याति ।। चाणक्यनीति / 15 / 14 (1412) श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ।। महाभा. / उद्योग / 33 / 29 (1413) श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति, प्रेत्य चानुत्तमं सुखम् ।। मनु. / 2 / 9 (1414) श्रुत्वा धर्मं विजानाति, श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति, श्रुत्वा मोक्षमवाप्नुयात् ।। चाणक्यनीति / 6 / 1 (1415) श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च, भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा, स विज्ञेयो जितेन्द्रियः ।। मनु. / 2 / 98 (1416) श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। पञ्च. / काकोलूकीय / 100 (1417) श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रपन्ने तु क्वापि यान्ति विनायकाः ।। (1418) श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।। गीता / 3 / 35 (1419) श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङकणेन । विबाति कायः करुणापराणाम्, परोपकारैर्न तु चन्दनेन ।। नीतिशतक / 72 (1420) श्लाघ्यः स एको भुवि मावानां, स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा, नाशाभिभङ्गाद्विमुखाः प्रयान्ति ।। हितोपदेश / मित्रलाभ / 190 (1421) श्लिष्टा क्रिया कस्यचिदात्मसंस्था, सङक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु स शिक्षकाणाम्, धुरि प्रतिष्ठापयितव्य एव ।। मालविकाग्निमित्र / 1 / 16 (1422) श्लोकेन वा तदर्धेन तदर्धादक्षरेण वा । अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ।। चाणक्यनीति / 2 / 13 (1423) श्वःकार्यमद्य कर्वीत पर्वाह्णे चापराहणिकम् । न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।। महाबा. / शान्ति / 175/ 15 (1424) षटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्वप्रयत्नेन षटकर्णं वर्जयेत्सुधीः ।। पञ्च. / मित्रभेद / 104 (1425) षडिमानि विनश्यन्ति, मुहूर्त्तमनवेक्षणात् । गावः सेवा कृषिर्भार्या, विद्या वृषलसङ्गतिः ।। महाभा. / उद्योग / 33 / 91 (1426) षडिमान् पुरुषो जह्यात् भिन्ना नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ।। अरक्षितारं राजानं, भार्यां चाप्रियवादिनीम् । ग्रामकामं च गोपालं, नवकामं च नापितम् ।। महाभा. / उद्योगपर्व / 33 / 84-85 (1427) षडेव तु गुणाः पुंसा, न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ।। महाभा. / उद्योगपर्व / 33 / 86 (1428) सं पूषन् विदुषा नय । यो अञ्जसाsनुशासति य एवेदमिति ब्रवत् ।। ऋ. / 6 / 54 / 1 (1429) संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे, स मूढो भरतर्षभ ।। महाभा. / उद्योग / 33 / 34 (1430) संसार विषवृक्षस्य द्वे एव रसवत्फले । काव्यामृतरसास्वादः सङगमः सुजनैः सह ।। हितोपदेश / 1 / 146 (1431) सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ।। स्कन्दपुराण मा. को. / 8 / 61 / 3 (1432) सकृत् सतां संगतं लिप्सितव्यम्, ततः परं भविता भव्यमेव । नातिक्रमेत् सत्पुरुषेण संगतम्, तस्मात् सतां संगतं लिप्सितव्यम् ।। (1433) सकृदपि दृष्टवा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् । हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ।। (1434) सकृददुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृहणाति, गर्भमस्वतरी यथा ।। पञ्च. / लब्धप्रणाश / 12 (1435) सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः । स्याताममित्रे मित्रे च सहजप्राकृतावपि ।। शिशुपालवध / 2 / 36 (1436) सङक्षेपात्कथ्यते धर्मो, जनाः, किं विस्तरेण वः । परोपकारः पुण्याय, पापाय परपीडनम् ।। पञ्च. / काकोलूकीय / 99 (1437) सहग सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिःसह कर्त्तव्यः, सतां सङगो हि भेषजम् ।। हितोपदेश / 4 / 56 (1438) संगतिः श्रेयसी पुंसां, स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ।। (1439) सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते, भद्रैषां लक्ष्मीर्निहिताधिवाचि ।। ऋग्. / 10 / 71 / 2 (1440) सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ।। (1441) स जीवति गुणो यस्य, धर्मो यस्य स जीवति । गुणधर्मविहीनो यो जीवनं तस्य निष्फलम् ।। चाणक्यराजनीतिशस्त्र / 1 / 23 (1442) सत्काव्यभूषणा वाणी, रजनी चन्द्रभूषणा । सुशीलभूषणा नरी, लक्ष्मीर्विनयभूषणा ।। (1443) सत्यं न मे धनविनाशगताsस्ति चिन्ता, भाग्यक्रमेण हि धनानि पुनर्भवन्ति । एतत्तु मां दहति नष्टधनश्रियो मे, यत्सौहृदानि सुजने शिथिलीभवन्ति ।। चारुदन्त / 1 / 5 (1444) सत्यं बृहदृतमुग्रं दीक्षा तपो, ब्रह्न यज्ञः पृथिर्वी धारयन्ति । सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ।। अथर्व. / 12 / 1 / 1 (1445) सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङगनापाङगभङगलोलं हि जीवितम् ।। (1446) सत्यं माता पिता ज्ञानं, धर्मो भ्राता दया सखा । शान्तिः पत्नी क्षमा पुत्रः, षडेते मम बान्धवाः ।। नीतिशास्त्र / 3 (1447) सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ।। (1448) सत्यमस्तेयमक्रोधः शौचं धीर्धृतिर्दमः । संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ।। याज्ञवल्क्यस्मृति / 3 / 4 / 66 (1449) सत्यमेव जयते नानृतम्, सत्येन पन्था विततो देवयानः । येनाक्रमन्त्यृषयो ह्याप्तकामाः, यत्र तत्सत्यस्य परमं निधानम् ।। मुण्डकोपनिषद् / 3 / 1 / 6 (1450) सत्याsनृता च परुषा प्रियवादिनी च, हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुर-नित्यधनागमा च, वाराङ्गनेव नृपनीतिरनेकरूपा ।। नीतिशतक / 43 (1451) सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।। महाभारत/उद्यगपर्व / 34 / 35 (1452) सत्सङ्गतेर्भवतिसाधुता खालानाम्, साधूनां न खलसङ्गतेः खलत्वम् । आमोदं कुसुमभवं मृदेव धर्ते, मृदगन्धं न हि कुसुमानि धारयन्ति ।। चाणक्यनीति / 12 / 7 (1453) सदसस्पतिमदभुतं प्रियमिन्द्रस्य काम्यं सनिं मेधामयासिषम् स्वाहा ।। यजु. / 32 / 13 (1454) सदभावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् । स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतराञ्जनान् ।। कामन्दकीय नीतिसार / 3 / 33 (1455) सद्यः फलति गान्धर्वं मासमेकं पुराणकम् । वेदा फलन्ति कालेषु ज्योतिर्वैद्यौ निरन्तरम् ।। (1456) सन्तिर्नास्ति वन्ध्यायाः, कृपणस्य यशो न हि । कातरस्य जयो नैव, मद्यपस्य न सदगतिः ।। हिङगुलप्रकरण / 21 / 3 (1457) सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायेत, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिकुक्षिपतितं तन्मौक्तिकं जायते, प्रायेणाधम-मध्यमोत्तमगुणः संवासतो जायते ।। पञ्च. / मित्रभेद / 194 (1458) सन्तानवाहीन्यपि मानुषाणां, दुःखानि सम्बन्धिवियोगजानि । दृष्टे जने प्रेयसि दुःसहानि, स्रोतःसहस्रैरिव सम्प्लवन्ते ।। (1459) सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् । नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ।। महाभारत शा. प. / 28 / 24 (1460) सन्ति वै पुरुषाः शूराः, सन्ति कापुरुषास्तथा । उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति ।। महाभा. / उद्योग / 4 / 2 (1461) सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ।। पञ्च. / मित्रसम्प्राप्ति / 149 (1462) समानी प्रपा सह वोsन्नभागः, समाने योक्त्रे सह वो युनञ्मि । सम्यञ्चोsग्निं सपर्यतारा नाभिमिवाभितः ।। अथर्व. / 3 / 30 / 6 (1463) समानी व आकूतिः, समाना हृदयानि वः । समानमस्तु वो मनो, यथा वः सुसहासति ।। ऋ. / 10 / 191 / 4 (1464) समाने शोभते प्रीतिः, राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु, दिव्या स्त्री शोभते गृहे ।। चाणक्यनीति / 2 / 20 (1465) समानो मन्त्रः समितिः समानी, समानं मनः सह चित्तमेषाम् । समानमन्त्रमभिमन्त्रये वः, समानेन वो हविषा जुहोमि ।। ऋ. / 10 / 191 / 3 (1466) समूलघातमघ्ननोत परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ।। शिशुपालवध / 2 / 33 (1467) सम्पत्सु महतां चेतो भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ।। नीतिशतक / 6 (1468) सम्पत्तौ च विपत्तौ च महतामेकरूपता । उदये सविता रक्तो रक्तश्चास्तमये तथा ।। पञ्च. / मित्रसम्प्राप्ति / 7 (1469) सम्पदा सुस्थिरंमन्यो भवति स्वल्पयाsपि यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। शिशुपालवध / 2 / 32 (1470) सम्पदि यस्य न हर्षो विपदि रणे च भीरुत्वम् । तं भुवनत्रय-तिलकं जनयति जननी सुं विरलम् ।। हितोपदेश / मित्रलाभ / 33 (1471) सम्भोजनं सङ्कथनं सम्प्रश्नोsथ समागमः । ज्ञातिभिः सह कार्याणि, न विरोधः कथञ्चन ।। (1472) सभां वा न प्रवेष्टव्यम्, वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वापि, नरो भवति किल्विषी ।। मनु. / 8 / 13 (1473) सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् । आचारः कुलमाख्याति देशमाख्याति भाषणण् ।। नराभरण / 52 (1474) सर्पः क्रूरः खलः क्रूरः, सर्पात्क्रूरतरः खलः । मन्त्रौषधिवशः सर्पः, खलः केन निवार्यते ।। ( चाणक्यशतक ) ( 1475) सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिगो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालम् , सन्तोष एव पुरुषस्य परं निधानम् ।। पञ्च. / मित्रसम्प्राप्ति / 148 (1476) सर्पाणाञ्च खलानाञ्च परद्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति, तेनेदं वर्त्तते जगत् ।। पञ्च. / मित्रभेद / 143 (1477) सर्वक्षयो यत्र कृत्स्नः, पापोदयो निरयोsभावसंस्थः । कस्तत् कुर्याज्जातु कर्म प्रजानन्, पराजयो यत्र समो जयश्च ।। महाभा. / उद्योग / 25 / 7 (1478) सर्वत्र बुद्धिः कथिता श्रोष्ठा ते भरतर्षभ । अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ।। महाभा. / शान्तिप. / 138 / 1 (1479) सर्वथा सुकरं मित्रं, दुष्करं प्रतिपालनम् । अनित्यत्वात्तु चित्तानां, प्रीतिरल्पेsपि भिद्यते ।। वाल्मीकि-राामायण/कि. का. /32 / 7 (1480) सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः । अर्द्धेन कुरुते कार्यं, सर्वनाशो हि दुस्तरः ।। पञ्च. / लब्धप्रणाश / 25 (1481) सर्वसाम्यमनायासं, सत्यवाक्यं च भारत । निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः ।। महाभा./ शान्ति. / 177 / 2 (1482) सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ।। विकमोर्वशीय / 5 / 39 (1483) सर्वासामेव शुद्धीनां मनःशुद्धिः प्रशस्यते । अन्यथाssलिङग्यतेsपत्यमन्यथाssलिङग्यते पतिः ।। पदमपुराण / 31 / 233 (1484) सर्वेषां तु पदार्थानामभ्यासः कारणं परम् । अनभ्यासेन मर्त्यस्य प्राप्तो योगोsपि नश्यति ।। (योगरसायन ) (1485) सर्वेषामे शौचानामर्थशौचं विशिष्यते । योsर्थेशुचिः स हि शुचिर्न मृदभारैः शुचिः शुचिः ।। (1486) सर्वो दण्डजितो लोको, दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं, जगद् भोगाय कल्पते ।। मनुस्मृति / 7 / 32 (1487) सर्वौषधीनाममृतं प्रधानम्, सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानम्, सर्वेषु गात्रेषु शिरः प्रधानम् ।। चाणक्यनीति / 9 / 4 (1488) स स्निग्धोsकुशलान्निवारयति यस्तत् कर्म यन्निर्मलं, सा स्त्री याsनुविधायिनी, स मतिमान् यः सदभिरभ्यर्च्यते । सा श्रीर्या न मदं करोति, स सुखी यस्तृष्णया मुच्यते, तन्मित्रं यदकृत्रिमं, स पुरुषो यः खिद्यते नेन्द्रियैः ।। (1489) स सुहृद् व्यसने यः स्यात्, स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः, सा भार्या यत्र निर्वृतिः ।। पञ्च. / मित्रभेद / 289 (1490) स सुहृद् व्यसने यः स्यादन्यजात्युदभवोsपि सन् । वृद्धौ सर्वोsपि मित्रं स्यात्, सर्वेषामेव देहिनाम् ।। पञ्च. / मित्रभेद / 288 (1491) सह नाववतु, सह नौ भुनक्तु, सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु, मा विद्विषावहै ।। तैत्तिरीयोपनिषद् / शिक्षावल्ली (1492) सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ।। (1493) सहृदयं सांमनस्यमविद्वेषं कृणोमि वः । अन्यो अन्यमभिहर्यत, वत्सं जातमिवाघ्न्या ।। अथर्व / 3 / 30 / 1 (1494) साधुभ्यस्ते निवर्त्तन्ते पुत्राः मित्राणि बान्धवाः । ये च तैः सह गन्तारस्तद्धर्मात् सुकृतं कुलम् ।। चाणक्यनीति / 4 / 2 (1495) साधुरेव प्रवीणः स्यात् सदगुणामृतचर्वणे । नवयूताङकुरास्वादकुशलः कोकिलः किल ।। (1496) साधुसंगतरोर्जातं विवेककुसुमं शुभम् । रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ।। (1497) साप्तपदीनं सख्यं भवेत् प्रकृत्या विशुद्धचित्तानाम् । किमुतान्योsन्यगुणकथा विस्रम्भनिबद्धभावानाम् ।। हरिभट्ट (1498) सा भार्या या गृहे दक्षा सा भार्या या प्रियंवदा । सा भार्या या पतिप्राणा सा भार्या या प्रजावती ।। चाणक्य-राजनीतिशास्त्र / 1 / 28 (1499) सा भार्या प्रियं ब्रूते, स पुत्रो यत्र निर्वृतिः । तन्मित्रं यत्र विश्वासः, स देशो यत्र जीव्यते ।। महाभा. / शान्ति. / 139 / 96 (1500) सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ।। शिशुपालवध / 2 / 55 (1501) सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद् विनियोजयेत् ।। पञ्च. / मित्रभेद / 328 (1502) सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ।। भावप्रकाश / दिनचर्या / 116 (1503) सारासारं बलं वीर्यमात्मनो द्विषतश्च यः । जानन् विचरति प्राज्ञो न स याति पराभवम् ।। महाभा. / शान्तिपर्व / 113 / 13 (1504) सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः । यथोक्तकारी स्मृतिमान् प्रभोर्भृत्यश्च दुर्लभः ।। (1505) साहित्यसङगीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तदभागधेयं परमं पशूनाम् ।। नीतिशतक / 11 (1506) सिहंः शिशुरपि निपतति, मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां, न खलु वयस्तेजसां हेतुः ।। नीतिशतक / 34 (1507) सिंहो व्याकरणस्य कर्तुरहरत्प्राणान् प्रियान् पाणिनेः, मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनीम् । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्, अज्ञानावृतचेतसामतिरुषां कोsर्थस्तिरश्चां गुणैः ।। पञ्च./मित्रसम्प्राप्ति / 36 (1508) सिद्धमन्नं फलं पक्वं नारीं प्रथमयौवनाम् । सुभाषितं च ताम्बूलं सद्यो गृहणाति बुद्धिमान् ।। नराभरण / 120 (1509) सुखं हि दःखान्यनुभूय शोभते, घनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां, धृतः शरीरेण मृतः स जीवति ।। मृच्छकटिक / 1 / 10 (1510) सुखस्य दुःखस्य न कोsपि दाता, परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः, स्वकर्मसूत्रग्रथितो हि लोकः ।। (1511) सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । सुखं च न विना धर्मात्, तस्माद्धर्मपरो भवेत् ।। (1512) सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद् विद्याां, विद्यार्थी वा त्यजेत्सुखम् ।। महाभारत उद्योगप. / 40 / 5 (1513) सुजनो न कुप्यत्येव, कुप्यति विप्रियं न चिन्तयति । अथ चिन्तयति न जल्पति, अथ जल्पति लज्जितो भवति ।। गाथासप्तशती / 3 / 50 (1514) सुजनो न याति वैरं, परहितनिरतो विनाशकालेsपि । छेदेsपि चन्दनतरुः, सुरभयति मुखं कुठारस्य ।। (1515) सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री नृपतिः सुसेवतिः । सुचिन्त्य चोक्तं, सुविचार्य यत्कृतं, सुदीर्घकालेsपि न याति विक्रियाम् ।। ( हितोपदेश ) (1516) सुपात्रे दीप्तिकृद्विद्या, सुपात्रे दीप्तिकृत्कला । सुपात्रे दीप्ति कृन्मैत्री, सुपात्रे दीप्तिकृद्धनम् ।। हिंगुलप्रकरणम् / 1 / 3 (1517) सुपूरा स्यात् कुनदिका, सुपूरो मूषकाञ्जलिः । सुनन्तुष्टः कापुरुषः, स्वल्पकेनापि तुष्यति ।। पञ्च. / मित्रसम्प्राप्ति / 135 (1518) सुभाषितैः प्रीतिरनुन्नतिः श्रिया, परार्थनिष्पत्तिपटीयसी क्रिया । गुणेष्वतृप्तिर्गुणवत्सु चादरोनिगूढमेतच्चरितं महात्मनाम ।। हरिभट्ट (1519) सुभिक्षं कृषके नित्यं, नित्यं सुखमरोगिणि । भार्या भर्तुः प्रिया यस्य, तस्य नित्योत्सवं गृहम् ।। ( चाणक्यशतक ) (1520) सुलभाः खलु संयुगे सहायाः, विषयावाप्तसुखे धनार्जने वा । पुरुषस्य तु दुर्लभाः सहायाः, पतितस्यापदि धर्मसंभ्रमे वा ।। बुद्धचरित / 5 / 76 (1521) सुलभाः पुरुषा राजन्, सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः।। वा. रामायण युद्धकाण्ड / 16 / 22 (1522) सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।। पञ्चतन्त्र / मित्रभेद / 43 (1523) सुश्रुतं न श्रुतं येन, किमन्यैर्बहुभिः श्रुतैः । नालोकि चरकं येन, स वैद्यो वैद्यनिन्दितः ।। ( क्षेमकुतूहल ) (1524) सुहृदां हि धनं भुक्त्वा, कृत्वा प्रणयमीप्सितम् । प्रतिकर्तुमशक्तस्य, जीवितान्मरणं वरम् ।। (1525) सुहृदि निरन्तरचित्ते गुणवति भृत्येsनुवर्तिनि कलत्रे । स्वामिनि सौहृदयुक्ते निवेद्य दुःखं सुखी भवति ।। पञ्च. / मित्रभेद / 106 (1526) सुहृदभिराप्तैरसकृद्विचारितम्, स्वयञ्च बुद्धया प्रविचारिता श्रयम् । करोति कार्यं खलु यः सः बुद्धिमान्, स एव लक्ष्म्या यशसां च भाजनम् ।। पञ्च. / काकोलूकीय / 111 (1527) सूर्यं प्रति रजः क्षिप्तं स्वचक्षुषि पतिष्यति । गुरुं प्रति कृताsवज्ञा सा तथा तस्य भाविनी ।। आभाणकशतक / 43 (1528) सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् । धर्महीनाः परार्थाय पुरुषाः पशवो यथा ।। पञ्च. / काकोलूकीय / 97 (1529) सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ।। पञ्च. / मित्रभेद / 48 (1530) स्तिमितोन्नतसञ्चाराः, जनसन्तापहारिणः । जायन्ते विरला लोके, जलदा इव सज्जनाः ।। पञ्च. / मित्रभेद / 28 (1531) स्त्रियो रत्नान्यथो विद्या, धर्मः शौचं सुभाषितम्। विविधानि च शिल्पानि, समादेयानि सर्वतः ।। मनुस्मृति / 2 / 240 (1532) स्तोकादपि प्रदातव्यमदनेनान्तरात्मना । अहन्यहनि यत्किञ्चिदकार्पयण्यं यदुच्यते ।। भविष्यपुराण / 1 / 2 / 163 (1533) स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तलाकोटेः खलस्य च ।। (1534) स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च । न हि यूडामणिः पादे प्रभवामीति बध्यते ।। पञ्च. /मित्रभेद / 74 (1535) स्नानं नाम मनःप्रसादजननं दुःस्वप्न-विध्वंसनं, शौचस्यायतनं मलापहरणं संवर्धनं तेजसः । रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं, नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः ।। ( चाणक्यराजनीति ) (1536) स्नेहो हि वरमघटितो, न वरं सञ्जातविघटितस्नेहः । हृतनयनो हि विषादी, न विषादी भवति जात्यन्धः ।। (1537) स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि भुजङगमः । हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः ।। (1538) स्पृहणीयाः कस्य न ते सुमतेः सरलाशयाः महात्मानः । त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ।। वल्लभदेव (1539) स्पृहा हि तावती कार्या, सत्ता भाग्यस्य यावती । पादप्रसारणं कार्यं, यावत्प्रच्छादनांशुकम् ।। आभाणकशतक / 102 (1540) स्फटिकस्य गुणो योsसौ, स एवायाति दोषताम् । धत्ते स्वच्छतया धायां, यस्तां मलवतामपि ।। (1541) स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।। यजु. / 32 / 13 (1542) स्वधर्मकर्मर्जितजीविकानां स्वेष्वेव दारेषु सदा रतानाम् । जितेन्द्रियाणामतिथिप्रियाणां गृहेsपि मोक्षः पुरुषोत्तमानाम् ।। चाणक्यनीतिशास्त्र / 2 / 47 (1543) स्वबाहुबलमाश्रित्य यो हि जीवति मानवः । स लोके लभते कीर्तिं, परत्र च शुभां गतिम् ।। (1544) स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोsसताम् । न त्यजन्ति रुतं मञ्जु काक-सम्पर्कतः पिकाः ।। (1545) स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ।। पञ्च / मित्रभेद / 20 (1546) स्वमर्थं यः परित्यज्य, परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे, यश्च मूढः स उच्यते ।। महाभा. / उद्योग. / 33 / 31 (1547) स्वयं प्रणमतेsल्पेsपि, परवायावुपेयुषि । निदर्शनमसाराणां, लघुर्बहुतृणं नरः ।। शिशुपालवध / 2 / 50 (1548) स्वयममृतनिधानो नायकोsप्योषधीनां, शतभिषगनुयातः शम्भुमूर्द्धावतंसः । परिहरति न चैनं राजयक्ष्मा शशाङकम्, हत-विधिपरिपाकः केन वा लङघनीयः ।। नराभरण / 146 (1549) स्वल्पं स्वल्पमपि प्राज्ञैः, कर्तव्यं सुकृतार्जनम् । पतिद्भर्बिन्दुभिर्जाता, महानद्यः समुद्रगाः ।। पदमपुराण / 14 / 244 (1550) स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदि । विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ।। रघुवंश / 8 / 89 (1551) स्वस्ति नः पथ्यासु धन्वसु, स्वस्त्यप्सु वृजने स्वर्वति । स्वस्ति नः पुत्रकृथेषु योनिषु, स्वस्ति राये मरुतो दधातन ।। ऋ. / 10 / 63 / 15 (1552) स्वस्योन्नतेषु जनितं हृदि कोपवेगम्, निघ्ने प्रदर्शयति भृत्यजने मनुष्यः । श्वश्रूगतं हृदयवर्धितमात्मकोपम्, भाण्डे प्रदर्शयति हस्तगते वधूटी ।। सूक्तिमुक्तावली / 50 (1553) स्वाच्छन्द्यफलं बाल्यं, तारुण्यं रुचिरसुरतभोगफलम् । स्थविरत्वमुपशमफलं, परहितसम्पादनं च जन्मफलम् ।। कुट्टिनीमत / 624 (1554) स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे, विभूषणं मौनमपण्डितानाम् ।। नीतिशतक / 6 (1555) हरणं च परस्वानां, परदाराभिमर्शनम् । सुहृदश्च परित्यागस्त्रयो दोाषाः क्षयावहाः ।। महाभा. / उद्योगपर्व / 33 / 70 (1556) हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा, ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्, येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ।। नीतिशतक / 15 (1557) हर्षशोकौ समौ यस्य, शास्त्रार्थे प्रत्ययस्तथा । नित्यं भृत्यानुपेक्षा च, तस्य स्याद्धनदा धरा ।। हितोपदेश / विग्रह / 132 (1558) हविराज्यं पुरोडाशः, कुशा यूपाश्च खादिराः । नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ।। वा. रामायण / अयोध्या / 61 / 17 (1559) हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताडयते । श्रृङ्गी लगुडहस्तेन, खडगहस्तेन दुर्जनः ।। चाणक्यनीति / 7 / 8 (1560) हस्ती स्थूलतरः स चाङ्कशवशः, किं हस्तितुल्योsङ्कुशः, दीपे प्रज्वलिते प्रणश्यति तमः, किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः, किं वज्रतुल्यो गिरिः, तेजो यस्य विराजते स बलवान्, स्थूलेषु कः प्रत्ययः ।। पञ्च. / मित्रभेद / 279 (1561) हस्तौ दानविवर्जितौ, श्रुतिपुटौ सारस्वतद्रौहिणौ, नेत्रे साधुविलोकनेन रहिते, पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं, गर्वेण तुङ्गंः शिरः, रे रे जम्बुक. मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः । चाणक्यनीति / 12 / 4 (1562) हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितम्, व्यालानां, पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः। संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणाम्, यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ।। वैराग्यशतक / 10 (1563) हिंस्यात् क्रोधादवध्यांस्तु, वध्यान् सम्पूजयेत् च । आत्मानमपि च क्रुद्धः, प्रेषयेद् यमसादनम् ।। महाभा. / वनपर्व / 29 / 6 (1564) हिताशी स्यान्मिताशी स्यात्, कालभोजी जितेन्द्रियः । पश्यन रोगान् बहुकष्टान्, बुद्धिमान् विषमाशनात् ।। चरक / निदानस्थान / 6 / 12 (1565) हितैः साध-समाचारैः, शास्त्रज्ञैर्मतिशालिभिः । कथञ्चिन्न विकल्पन्ते, विद्वद्भिश्चिन्तिताः नयाः ।। पञ्चतन्त्र / मित्रभेद / 291 (1566) हिममापत्सरोजिन्यै, मोहनीहारमारुतः । जयत्येको जगत्यस्मिन्, साधुः साधुसमागमः ।। (1567) हिरण्यधान्यरत्नानि धनानि विविधानि च । तथाsन्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ।। भोज-प्रबन्ध / 43 (1568) हीनाङ्गान् अतिरिक्ताङ्गान्, विद्याहीनान् वयोsधिकान् । रूपद्रव्यविहीनांश्च, जातिहीनांशच नाक्षिपेत् ।। मनु. / 4 / 141 (1569) हीनप्रज्ञो दौष्कुलेयो नृशंसो, दीर्घं वैरी क्षत्रविद्यास्वधीरः । एवंधर्मानापदः संश्रयेयुः, हीनवीयर्यो यश्च भवेदशिष्टः ।। महाभा. / उद्योग. / 32 / 18 (1570) हीयते हि मतिस्तात, हीनैः सह समागमात् । समैश्च समतामेति, विशिष्टैश्च विशिष्टताम् ।। (1571) हृदयेष्वेव तिष्ठन्ते वेदा, य नः परं धनम् । वत्स्यन्त्यपि गृहेष्वेव, दाराश्चारित्ररक्षिताः ।। वा. रामायण. / अयोध्या / 45 / 25 (1572) हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः । पीडितोsपि हि मेधावी न तां वाचमुदीरयेत् ।। कामन्दकीयनीतिसार / 3 / 24 (1573) हे जिहवे. कटुकस्नेहे मधुरं किं न भाषसे ? मधुरं वद कल्याणि. लोकोsयं मधुरप्रियः ।। चाणक्यनीति / 3 / 132 (1574) हे पाथोद यथोन्नतं हि भवता दिग् व्यावृता सर्वतो, मन्ये धीर. तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः । किन्त्वेष क्षमते न हि क्षणामपि ग्रीष्मोष्मणा व्याकुलः, पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ।। भोजप्रबन्ध / 214