लोकोक्तयः - सूक्तयः - विशिष्टव्यावहारिकाश्च १. अक्षाश्च नामानभिजातेश्वरा इव न सर्वकाल सुमुखा भवन्ति | (धूर्तविटसं) २. अङ्कोलबीजस्येव दर्शनमपूर्वं किलभवतः (मदनसं-घनश्यामः) ३. अङ्गणस्थितायाः मल्लिकायाः सौरभ्यं नास्तीति जगत्प्रसिद्धिः (रससदनं न्युवराजः) ४. अङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् (मुकुन्दानन्दः) ५. अतिगाढोविरोधो न केनापि निवार्यते (शृ.शेखर-अभि-कालिदासः) ६. अति चिरस्थायी किल वैरानुबन्धः स्थावराणामपि (वसन्ततिलकं) ७. अत्यन्तपरिशीलनात् विशिष्टवस्तुन्यपि क्रमेणावज्ञा भवति (रससंयुवराजः) ८. अत्यायतं छिद्यते (पद्मप्राभृतिकं) ९. अथवा कुलाङ्गनेत्येव न विश्वसनीया स्त्रीजातिः (शृं. तिलकं रामभद्रं) १०. अथवा दुर्विचार्यं किल नारीधैर्यम् (रसिकरञ्चं श्रीनिवासां) ११. अथवा शम्बूकजातिरपि किं न प्रसूते मुक्ताफलं शुक्तिः (वसन्ततिलकं) १२. अनपहासक्षममेतत् राजयौतकम् (पद्मप्राभृतकम्) १३. अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियाणां प्रतिदिनमतिशेतेमतिजाड्यम् | (मुकुन्दानन्दं) १४. अथवा लज्जानाम विलासयौतकं प्रमदाजनस्य, विशेषतश्चाप्रौढकामिनीनाम् (पद्मप्राभृतकं) १५. अनभिमतसपत्नी समृद्धिः दुस्सहाकिल कुलाङ्गनानाम् (पञ्चबाणं) १६. अनागतसुखाशया प्रत्युपस्थितसुखत्यागो न पुरुषार्थः (पद्मप्राभृतकं) १७. अनुचितं चारभ्य मध्ये विरमणम् (रससदं युवराजः) १८. अनुवृत्तिर्हि कामे मूलम् (धूर्तविटं) १९. अन्यद्धि शास्त्रमन्यथा पुरुषप्रकृतिः (पादताडिं) २०. अन्यपापं कुरुते अन्यः फलं भुङ्क्ते (कन्दर्पदर्पं-ना.वेङ्कटा.) २१. अन्यार्थसिद्धये सद्भिः क्वचिद्वन्यव्यमध्वना | नीचैरप्ययते नाधिं परार्थव्यसनी जनः || (रतिकर) २२. अन्यस्सम्पादयति अन्योऽनुभवति (कन्दर्पदर्प.-ना.वेङ्कटा.) २३. अपि गुरुमपि दैवं वा न विजानाति स्वसन्निधिं प्राप्तम् | न गणयति तृट्क्षुधौ वा प्रसभं क्रीडापिशाचिकाविष्टः || (मदनमञ्जरी - वेङ्कटेश) २४. अपित्वार्तानुपातानि प्रायश्चित्तानि (पादताडितक.) २५. अपिनाम पराशयज्ञत्वं सुलभम् | मूर्खास्तु सर्वज्ञतामभिनयन्ति | (पञ्चबाणभाणः) २६. अपि शक्नोषि कालभुजङ्गफणान्मणिमादातुम् (शृ. तिलक-रामभद्र) २७. अपुमान् शब्दकामः (पादताडितक.) २८. अभ्यास एव पाटवमुदञ्चयत्यखिलकार्येषु (शृ. तर. श्रीनि.) २९. अमृतास्वादने कस्य सन्तृणिरूपजायते (शृ. सुधा. ईश्वर.) ३०. अमृदङ्गो नाटकाङ्कः संवृत्तः (पद्मप्रा.)