मणिका भाग -२ संस्कृत-अभ्यास-पुस्तकम् (दशमश्रेण्यै) Page No : 21 मम एकं मित्रं जगन्नाथः प्रत्यहं पुस्तकालयं गच्छति | सः तत्र संस्कृत-हिन्दी-आंग्ल-भाषाणां वाङ्मयं पठति | सः भारतीयसंस्कृतिमाधिकृत्य शोधकार्यं करोति | तन्मतेन एतत् कार्यं समाजाय अतीव उपयोगि वर्तते | Page No : 30 रमेशः - एतत् उपवनम् | उपवनं परितः वृक्षाः शोभन्ते | तरुणः - पश्य, अत्र बालकाः पादकन्दुकेन क्रीडन्ति | मेधावी - आम्, तत्र एका कन्या अपि सखीभिः सह क्रीडति | कर्णः - अत्र केचन जनाः तु शनैः भ्रमन्ति केचित् च शीघ्रं शीघ्रं चलन्ति | भास्करः - पश्य, एकतः मालाकारः खनित्रेण भूमिं खनति बीजं च वपति | मोहनः - सर्वत्र केदारेषु अनेकवर्णानि पुष्पाणि विकसन्ति | मनीषा - पुष्पैः सह कण्टकानि अपि भवन्ति तथापि तानि सदा प्रसन्नचित्तानि एव | रमेशः - वयम् अपि पुष्पाणि इव सदा प्रसन्नाः भवेम | Page No : 32 अस्मिन् कालचक्रे स्थितानि अव्ययपदानि अधोलिखितस्य संवादस्य सहायतया अवगच्छत अध्यापिका - नमिते ! किं जानासि कालिदासस्य कालम् ? नमिता - महाकविः कालिदासः पुरा अभवत्, परं तस्य निश्चितकालं न जाने | अध्यापिका - राधे ! त्वया तेन लिखितम् अभिज्ञानशाकुन्तलं नाटकं दृष्टम् ? राधा - आम् ! महोदये ! अहं तत् नाटकं द्रष्टुं ह्यः रवीन्द्ररङ्गशालाम् अगच्छम् | अध्यापिका - नमिते ! त्वम् इदं नाटकं द्रष्टुं कदा गमिर्यसि ? नमिता - अहं तु एतत् द्रष्टुं श्वः गमिष्यामि | अध्यापिका - लतिके ! किं त्वं नाटकं द्रष्टुं न इच्छसि ? लतिका - इच्छामि | यदा मम माता अनुमतिं दास्यति तदा अहं द्रक्ष्यामि | Page No : 41 कश्चित् वनवासी एकदा ग्रामम् अगच्छत् | ग्रामगतः सः तत्र यन्त्रचालितम् अरघट्टम् दृष्टवान् | अरघट्टस्य घटिकापतत् जलं क्षेत्राणि सिञ्चति स्म | यन्त्रदर्शनेन चकितः सः नगरं प्रति प्रस्थितः | तत्र आपणगतानि वस्तूनि दृष्ट्वा अचिन्तयत् - अरे | किमेतत् सर्वं मानवनिर्मितम् | अनुपमा मानवशक्तिः | विविधा भोजनसामग्री, यन्त्रनिर्मितानि परिधानवस्त्राणि, आत्मरक्षायै शस्त्राणि, शरीरशोभायै प्रसाधनद्रव्याणि, विस्तृताः सञ्चारमार्गाः, विद्युद्व्यजनानि ग्रीष्मतापहरणाय वातानुकूलनयन्त्राणि शीतनिवारणाय उष्णकाणि एतत् सर्वं दृष्व्टा सः आश्चर्यविमूढः जातः | वृक्षमूले उपविश्य सः अवदत् - अहो कथं विज्षानाधीनः जातः अद्यतनः मानवः | Page No :48 आचार्या - इदानीं वयं क्रीडिष्यामः | वर्गत्रये कार्यं भविष्यति | भासवर्गः, कालिदासवर्गः, व्यासवर्गः | भासवर्गः एकं शब्दं वदिष्यति, कालिदासवर्गः तस्मात् पूर्वं विशेषणं योजयिष्यति, व्यासवर्गः समस्तपदनिर्माणं करिष्यति | सर्वे छात्राः - आचार्ये ! वयं सज्जाः | आचार्या - शुद्धम् | किं भवन्तः जानन्ति यत् एते सर्वं कर्मधारयसमासस्य उदाहरणानि | समस्तपदप्रक्रियायां पूर्वपदं विभक्तिरहितं करणीयम् विग्रहे च पुनः विभक्तियुक्तम् | Page No : 53 २. अधोलिखितकथायां स्थूलाक्षरपदानि चित्वा मङ्जूषायां तेषां विग्रहान् लिखत एकः अति दुष्टह वानरः आसीत् | प्रतिदिनं सः यथाशक्ति वृक्षे स्थितान् पक्षिणः तुदति स्म | उपनीडं गत्वा तेषां श्रमस्य उपहासं करोति स्म | एकः पक्षी अवदत्-भोः किमर्थम् उपहससि ? अनुवृष्टिं नीडम् एव अस्मान् रक्षति | वयं परिश्रमं कुर्मः, निर्विघ्नं च जीवामः | वानरः साट्टहासम् अवदत् 'मूर्खाः यूयम् ! अरे योगिनां कुतः गृहम् |' एवं कथयित्वा तेन दुष्टेन पक्षिणां नीडानि भग्नानि | एकः पक्षी अवदत्-योगिनः प्रतिजीवम् उपकारमेव कुर्वन्ति | किम् इदम् अनुरूपं साधुजनस्य ? Page No :65 ४. अधोलिखितं गद्यांशं पठत पुरा मेवाडराज्ये शक्तिमान् नृपः प्रतापः आसीत् | तस्य नीतिमान् पूर्वमन्त्री भामाशाहः आसीत् | राज्ञः श्रद्धावन्तः सैनिकाः तेन सह वने आवसन् | बुद्धिमान् प्रतापः राज्यस्य रक्षायै पुनः पुनः प्रयत्नम् अकरोत् परं धनाभावे सेनाभावे च असफलः जातः | तदा धनवान् मन्त्री राजस्य रक्षायै विपुलं धनम् अयच्छत् | धन्याः एतादृशाः गुणवन्तः जनाः ये देशहिताय सर्वम् अर्पयन्ति | Page No :85 एकः पथिकः नगरं गच्छति | सः हस्तेन पुस्तकं गृह्णाति | तेन एकः स्यूतः अपि धार्यते | मार्गे आम्र – वृक्षाः दृश्यन्ते | तत्र स खगानां कलरवं शृणोति | वृक्षच्छायायां तेन सुखम् अनुभूयते | सः आम्रफलानि खादति | तेन वृक्षाः प्रशस्यन्ते | अहो | धन्याः एते वृक्षाः ये फलानि छायामपि च यच्छन्ति | एतैः तु सदा परोपकारः एव आचर्यते | पथिकेन सङ्कल्पः क्रियते - “ अहमपि स्वगृहे वृक्षान् आरोपयिष्यामि | “ Page No : 110 १. लघुकथा पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत् | तत्र द्विशतं छात्राः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म | तेषां भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत् | एकदा संस्थाधिकारिणः छात्रेभ्यः एकं वैद्यं प्रेषितवन्तः | सः त्रीन् मासान् तत्र अवसत् | किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत् | वैद्यराजः प्रधानाचार्यम् अपृच्छत्-किम् अत्र कोऽपि रोगी न भवति ? प्रधानाचार्यः विहस्य अवदत्-वैद्यराज! अस्य एकं रहस्यम् अस्ति | अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति | यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति | एतत् एव एतेषां स्वास्थ्यस्य रहस्यम् | भवान् जानाति एव यत् स्वस्थाः नराः औषधं न सेवन्ते | तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत्-अत्र मम उपयोगः न अस्ति | अहं गच्छामि | नमस्कारः | यत्र रोगः तत्र वैद्यः | Page No : 112 २. लघुकथा एकदा कश्चित् नरः आखेटाय अगच्छत् | सः सर्वं दिनं वने अभ्रमत्, किन्तु कम् अपि पशुं न अपश्यत् | सायंकाले यदा स्वगृहं प्रति आगच्छति स्म, तदा सः एकां पुत्रसहितां हरिणीम् अपश्यत् | सः नरः अश्वेन तस्याः अनुसरणम् अकरोत् किन्तु सा मृगी कुत्रचित् अदृश्या अभवत् | ततः सः तस्याः शावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान् | अश्वम् आरुह्य सः नरः किञ्चिद् दूरं गत्वा अपश्यत् यत् पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म | सः अचिन्तयत्-एषा हरिणी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति अहो! एतां निराशां न करिष्यामि इति विचार्य सः मृगीशावकं अमुञ्चत् | हरिणी प्रसन्ना अभवत् | तस्याः नयनयोः कृतज्ञताभावः आसीत् | एतद् विलोक्य सः परमम् आनन्दं प्राप्तवान् | Page No : 118 प्रकृतिः मनुष्यस्य उपकारिणी | मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः | सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति | पशवः, पक्षिणः, वनस्पतयः च तस्याः एव अङ्गानि | निराशाः असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति | सा स्वमनोहरेण सौन्दर्येण नीरसम् हृदयम् अपि सरसं करोति | सूर्यः चन्द्रः च तस्याः नेत्रे | शस्य-श्यामला एषा भूमिः | विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा | सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति | नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति | Page No : 119 अहम् एकः छिन्नः द्रुमः अस्मि | ह्यः वने एकः नरः आगच्छत् | सः काष्ठाय मम शरीरम् अच्छिनत् | छेदनेन मे शरीरे अनेके व्रणाः जाताः | छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन् | अकथनीया मम पीडा | हृदयं विदीर्णं जातम् | अश्रुभिः कण्ठः अवरुद्धः | मम अन्तकालः समीपे एव तिष्ठति | काष्ठानि एकत्रीकृत्य सः तु अगच्छत् |परं कोऽस्ति ऽत्र व्यथाकथाश्रवणाय? वृक्षान् छित्त्वा नरः प्रकृतिमातुः अङ्गानि नाशयति | इन्धनाय, कर्गदपत्राय, भवननिर्माणाय मम काष्ठस्य प्रयोगः भवति | किन्तु कुतः मे पत्राणि, पुष्पाणि कुतः च रोगनिवारणाय औषधयः? निराश्रिताः भविष्यन्ति आश्रिताः खगाः कीटपतङ्गाश्च | पन्थानः अपि छायाहीनाः भविष्यन्ति | आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति? मम जीवने पुनः वसन्तर्तुः न आगमिष्यति | Page No :121 अहं पाटलपुष्पम् अस्मि | वृन्ते वसामि | पवनः मां मन्दं मन्दम् आन्दोलयति | दिने रविकिरणाः मां विकासयन्ति, रात्रौ ज्योत्स्ना मां लालयति | मम अनेके वर्णाः-श्वेतः, पीतः, नारङ्गः, अरुणः, पाटलश्च | एतेषु रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते | यत्र सौन्दर्यं कमनीयतां च कवयः वर्णयितुम् इच्छन्ति, मम उपयोगं कुर्वन्ति | अहं विवाहादिसमारोहेषु मण्डपानां शोभाम् आतनोमि | वर-वध्वोः जयमालयोः अहं विलसामि | अहं मृदुना सुगन्धेन वातावरणं सुरभितं करोमि | मम स्वल्पकालजीवनमपि लोकहितम् आतनोति अतः पूर्ण विकसितं मे रूपम् अभिनन्दन्ति जनाः | विकसितरूपे स्थितम् अहं मानवस्य निराशामयं जीवनम् अपि आशामयं करोमि | स्वगन्धं विकीर्य अन्ते प्रकृतिमातुः अङ्के स्वपिमि | Page No :122 दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते | तस्मिन् द्वीपे सागरतरङ्गैः क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति | एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली | समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव | सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति | सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनाम वृष्टिः इव भवति | जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी | एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत्-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः | एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति | अत्र आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुर्वन्ति | ६. परीक्षा नागार्जुनः कश्चित् रसायनशास्त्रज्ञः, प्रसिद्धः चिकित्सकः चापि | देशविदेशेषु तस्य कीर्तिः प्रसृता आसीत् | सः प्रयोगशालायाम् अहोरात्रं कार्यं करोति स्म | सः बहूनां रोगाणाम् औषधम् अन्विष्टवान् | एकदा नागार्जुनः महाराजम् उक्तवान् -" महाराज ! कार्यं बहु अस्ति | सर्वं कर्तुम् अहम् असमर्थः | मम एकः सहायकः आवश्यकः" इति | राजा अङ्गीकृतवान् | “भवतु, अहं व्यवस्थां करिष्यामि | श्वः योग्याः युवकाः आगमिष्यन्ति | परीक्षां कृत्वा योग्यम् एकं स्वीकरोतु" इति उक्तवान् च | अपरस्मिन् दिने द्वौ युवकौ आगतौ | नागार्जुनः तयोः विद्याभ्यासविषये पृष्टवान् | विद्याभ्यासः उभयोः अपि समानः | नागार्जुनः उभाभ्याम् अपि एकैकं वस्तु दत्त्वा प्रत्येकम् उक्तवान् - “इदं वस्तु गृहं नयतु | अनेन एकं रसायनं निर्माय आनयतु | श्वः पुनः मां पश्यतु | गमनसमये राजमार्गेण एव गच्छतु" इति | 'श्वः नागार्जुनः माम् एव स्वीकरिष्यति' इति उभयोः अपि विश्वासः | अपरस्मिन् दिने उभौ अपि आगतवन्तौ | एकः सन्तोषेण अस्ति | सः वदति- “अहं रसायनं सज्जीकृत्य आनीतवान्, पश्यतु" इति | द्वितीयस्य मुखं म्लानम् | नागार्जुनः द्वितीयं पृष्टवान् - “भवतः मुखं किमर्थं म्लानम् ?” इति | “न" इति उत्तरं दत्तवान् द्वितीयः | “किमर्थम् ?” इति तं पृष्टवान् नागार्जुनः | “राजमार्गेण अहं गच्छन् आसम् | तत्र एकं वृद्धः रोगी दृष्टः | तस्य परिस्थितिः शोचनीया आसीत् | अहं तं चिकित्सालयं नीतवान् | तस्य सेवां कृतवान् | अतः रसायननिर्माणार्थं समयः एव न लब्धः" इति उक्तवान् द्वितीयः | नागार्जुनः द्वितीयम् एव सहायकत्वेन स्वीकृतवान् | राजा एतं वृत्तंन्तं ज्ञातवान् | तस्य आश्चर्यं जातम् | राजा नागार्जुनं पृष्टवान् - “प्रथमः रसायनं कृत्वा आनीतवान् | द्वितीयः तथा न कृतवान् | तथापि भवान् द्वितीयम् एव स्वीकृतवान् | किमर्थम् ?” इति | तदा नागार्जुनः उक्तवान्- “द्वितीयः अपि रसायनं कर्तुं सम्यक् जानाति | किन्तु तेन समयावकाशः न लब्धः | सः सेवायां निरतः आसीत् | तं रोगिणम् अहं पूर्वमेव तत्र दृष्टवान् | अतः राजमार्गेण गन्तव्यम् इति उक्तवान् | प्रथमः रोगिणं दृष्टवान् | तथापि गतवान् | सः यन्त्रवत् कार्यं करोति | तस्य सेवाभावना नास्ति | सेवाभावनां विना चिकित्सकः कथं भवेत् ? कथं मम सहायकः भवेत् ? अतः अहं द्वितीयम् एव स्वीकृतवान्" इति | ७. मैत्री पाटलीपुत्रं नाम नगरम् | तत्र नन्दः नाम राजा आसीत् | नन्दराजस्य मन्त्री अमात्यराक्षसः | कदाचित् नन्दस्य चन्द्रगुप्तमौर्यस्य च युद्धं जातम् | युद्धे नन्दः मृतः | पाटलीपुत्रे चन्द्रगुप्तः राजा सञ्जातः | अमात्यराक्षसः नन्दस्य पक्षपाती | अतः अमात्यराक्षसः - 'पाटलीपुत्रं त्वक्त्वा देशान्तरं गन्तव्यम' इति चिन्तितवान् | चन्दनदासः अमात्यराक्षसस्य मित्रम् | चन्दनदासगृहे स्वपत्नीं पुत्रं च स्थापयित्वा अमात्यराक्षसः देशान्तरं गतवान् | चाणक्यः चन्द्रगुप्तस्य गुरुः | चाणक्यः चिन्तितवान् - 'देशभक्तः अमात्यराक्षसः चन्द्रगुप्तस्य मन्त्री भविष्यति चेत् देशस्य हितं भविष्यति' इति | अतः सः अमात्यराक्षसस्य सङ्ग्रहाय प्रयत्नं कृतवान् | एकस्मिन् दिने चाणक्यः चन्दनदासम् आहूतवान् | चन्दनदासः चाणक्यसमीपम् आगतवान् | चाणक्यः पृष्टवान् - “चन्दनदास ! भवतः गृहे अमात्यराक्षसस्य पत्नी पुत्रः च अस्ति किल ?” इति | चन्दनदासः - “मम गृहे अमात्यराक्षसस्य पुत्रः पत्नी वा नास्ति |” चाणक्यः - “चन्दनदास ! भवते बहु धनं ददामि | रत्नानि ददामि | अधिकारम् अपि ददामि | सत्यं वदतु | अमात्यराक्षसस्य पत्नीं पुत्रं च समर्पयतु |” चन्दनदासः - “मम गृहे अमात्यराक्षसस्य पत्नी पुत्रः वा नास्ति, नास्ति, नास्ति |” चाणक्यः - “चन्दनदास ! भवान् सत्यं न अङ्गीकरोति चेत् भवन्तं कारागृहे स्थापयामि |” चन्दनदासः - “अस्तु नाम | मम दुःखं नास्ति |” चाणक्यः चन्दनदाशं कारागृहे स्थापितवान् | एवम् अनेकानि दिनानि गतानि | चाणक्यः आज्ञां कृतवान् - “चन्दनदासं शूलम् आरोपयन्तु” इति | चन्दनदासः चाणक्यस्य आज्ञां श्रुत्वा उक्तवान् - “मित्रनिमित्तं प्राणत्यागं करोमि | अतः मम महान् सन्तोषः” इति | अमात्यराक्षसः एतत् सर्वं वृत्तान्तं श्रुतवान् | सः परममित्रस्य जीवरक्षणार्थं चाणक्यं शरणं गतः | चाणक्यः अमात्यराक्षसं मिन्त्रस्थाने नियोजितवान् | चन्दनदासम् उक्तवान् च - “चन्नदास ! भवतः मैत्री असाधारणी | अहम् अनया अतीव सन्तुष्टः अस्मि | अतः भवान् वणिजां प्रमुखः भवतु” इति | ८. विवेकः पूर्वं कलिङ्गराज्ये सत्यगुप्तः नाम राजा आसीत् | तस्य पुत्रः कमलापीडः | राजपुत्रः एषः बहु अध्ययनं कृतवान् आसीत् | यद्यपि एषः अतीव बुद्धिमान्, किन्तु अहङ्कारी | सः सर्वदा महाराजम् एव उपहसति स्म | महाराजः विवेकी | स्वपुत्रस्य दोषं ज्ञात्वा सः बहुधा खेदम् अनुभवति स्म | महाराजस्य समीपे विशालं सैन्यम् आसीत् | कदाचित् राजकुमारः सेनाविषये उक्तवान् - “पितः ! एतत् सैन्यं व्यर्थम् | अस्य सैन्यस्य वर्धने वृथा धनव्ययः | किम् एतेन प्रयोजनम् ?” इति | “पुत्र ! भवान् न जानाति | युद्धकाले सैन्यम् अत्यावश्यकम् | तदर्थं सर्वदा सैनिकानां रक्षणं पोषणं च करणीयम् | तथा कृतं चेदेव सैनिकाः युद्धकाले प्राणापायम् अविगणस्य युद्धं कुर्वन्ति | राज्यस्य रक्षणं कुर्वन्ति” इति उक्तवान् राजा | “युद्धसमये एव धनं दत्तं चेत् यथेष्टं जनाः लभ्यन्ते | अन्नक्षेपणेन यथा काकाः आगच्छन्ति तथा धनदानेन जनाः अहमहमिकया आगच्छन्ति” इति सगर्वम् उक्तवान् राजकुमारः | राजा तदा तूष्णीं स्थितवान् | राजा तद्दिने रात्रौ पुत्रम् एकत्र नीतवान् | तत्र अन्नं स्थापयित्वा पुत्रम् उक्तवान् - “पुत्र ! इदानीं काकान् आह्वयतु” इति | “रात्रौ कथं वा काकाः आगच्छन्ति ? किं भवान् मूर्खः ?” इति पृष्टवान् राजकुमारः | “पुत्र ! न अहं मूर्खः | भवतः अविवेकस्य निवारणार्थम् अहम् एवं कृतवान् | यथा रात्रौ अन्नदाने कृते अपि काकाः न आगच्छन्ति, तथैव युद्धकाले धने दत्ते अपि जनाः न लभ्यन्ते | अतः देशरक्षणार्थं सर्वदा सैन्यं रक्षणीयम्” इति पुत्रम् उपदिष्टवान् राजा | पुत्रः स्वकीयम् अविवेकं ज्ञातवान् | महाराजस्य पादयोः नमस्कारं कुर्वन् क्षमां याचितवान् सः | ९. सहवासः कश्चित् चोरः आसीत् | एकस्मिन् दिने सः चौर्यार्थं राजभवनं प्रविष्टवान् | तत्र महाराज्ञी शयितवती अस्ति | पार्श्वमञ्चे राजा अपि अस्ति | तयोः परस्परं सम्भाषणं प्रचलयति | राज्ञी - “महाराजा ! पुत्री विवाहवयस्का इति स्मरति किल भवान् ?” राजा - “प्रिये ! स्मरामि तत् | सर्वम् अपि काले सम्भविष्यति | किमर्थम् इदानीं त्वरा ?” राज्ञी - “विवाहः युक्ते काले एव भवेत् किल ? तदर्थं शीघ्रं वरान्वेष्णं करणीयम् |” राजा - “भद्रे ! चिन्ता मास्तु ! अस्माकं पुत्री सुन्दरी अस्ति | अतः तस्याः कृते वरान्वेषणं न कष्टकरम् |” राज्ञी - “किम् अतीव सुलभम् ? तादृशाः वराः कुत्र सन्ति ?” राजा - “नगरस्य समीपे ऋष्याश्रमः अस्ति किल ? तत्र योग्याः ऋषिकुमाराः निवसन्ति | ते विद्यावन्तः, धीमन्तः, सभ्याः च | तेषु कञ्चित् योग्यम् ऋषिकुमारम् अन्विष्यामः | पुत्र्याः विवाहं करिष्यामः |” राज्ञी - “तत्र सुन्दराः वराः सन्ति वा ? अहम् अपि द्रष्टुम् इच्छामि | कदा गच्छाम ?” राजा - “त्वरा मास्तु, मम इदानीं राजकार्याणि सन्ति | तथापि सद्यः एव गमिष्यामः |” चोरः एतत् सर्वं श्रुतवान् | सः चिन्तितवान् - 'अहम् इदानीं चौर्यं न करोमि | ऋष्याश्रमं गच्छामि | ऋषिकुमारः इव आचरामि | राजा आगमिष्यति | मां द्रक्ष्यति | 'मम पुत्र्याः एषः एव वरः भवतु' इति अङ्गीकरिष्यति | भविष्यं कः वा जानाति ? इदानीं चौर्येण किञ्चित् एव धनं लभ्यते | यदि यथाकथञ्चित् राजपुत्र्याः पतिः भविष्यामि, तर्हि समग्रं र्ज्यम् एव लप्स्यते किल ?' इति | चोरः ऋष्याश्रमं गतवान् | तत्र ऋषिकुमारः इव व्यवहारं कृतवान् | आचरणे सहजता भवेत् किल ? तदर्थं चोरः प्रातःकाले उत्तिष्ठति स्म | नदीजले स्नानं करोति स्म | सर्वदा देवध्यानं करोति स्म | पूजनम्, अध्ययनम् इत्यादिकम् अपि करोति स्म | एवम् एव सप्ताहद्वयम् अतीतम् | चोरस्य मनः इदानीम् ऋषिजीवने आसक्तम् | एकपक्षानन्तरं राजा आगतवान् | सर्वान् अपि ऋषिकुमारान् परिशीलितवान् | चोरं दृष्ट्वा - 'एषः एव वरः भवतु' इति मनसि निर्णीतवान् | चोरसमीपम् आगत्य प्रार्थितवान् - “आर्य ! कृपया भवान् मम पुत्र्याः पाणिग्रहणं करोतु” इति | तदानीं चोरः उक्तवान् - “पूर्वम् अहम् एतदर्थम् एव प्रयत्नं कृतवान् | ऋषिजीवनस्य अनुकरणं कृतवान् | पञ्चदश दिनानि अत्र वासं कृतवान् | इदानीं तु एतेषां सहवासेन सारासारविवेकं प्राप्तवान् | अतः इदानीम् अहं भोगं न इच्छामि” इति | एवम् ऋषिजनानां सहवासेन चोरः अपि ऋषिकुमारः इव निःस्पृहः सञ्जातः | १०. संस्कारः कश्चन नृपः | चित्रकलायाम् अतीव प्रीतिः तस्य | सः कलाकारान् सम्मानयति स्म | एकदा कलाकारद्वयम् आगतम् | उभयोः अपि राजभवने चित्रं लेखितुम् इच्छा | एकः उक्तवान् - “राजन् ! अहं कलाकारः | महाभारतं चित्रेषु निरूपयितुम् इच्छामि | तदर्थं दश वर्षाणि अपेक्षितानि | कृपया अवकाशं कल्पयतु” इति | अपरः उक्तवान् - “अहं सामान्यः कलाकारः | चित्रे किमपि निरूपयितुम् इच्छामि | चित्रस्य विषयः न निश्चितः | समाप्तेः अवधिः अपि न निश्चितः | भवान् अवकाशं कल्पयति चेत् चित्रं लिखामि” इति | राजा उभयोः अपि अनुमतिं दत्तवान् | द्वितीयः पुनः उक्तवान् - “चित्रलेखनसमये कोऽपि न पश्येत् | एषः मम नियमः” इति | राजा तदपि अङ्गीकृतवान् | एकः प्रकोष्टः | परस्परम् अभिमुखं भित्तिद्वयम् अस्ति | एकस्याः भित्तौ महाभारतचित्रकारः चित्रं लिखति | अपरत्र अन्यः चित्रं लिखति | मध्ये जवनिका अस्ति | महाभारतस्य चित्रं सर्वे पश्यन्ति, प्रशंसा कुर्वन्ति | अपरस्य चित्रस्य दर्शनं निषिद्धम् | सः किं करोति इति कोऽपि न जानाति | एवं दश वर्षाणि अतीतानि | उद्धाटनस्य दिनम् आगतम् | राजा चित्रदर्शनार्थम् आगतः | प्रथमं सः महाभारतस्य चित्रं दृष्टवान् | अद्भुता कला | राजा अतीव सन्तुष्टः | द्वितीयः चित्रकारः राजसमीपम् आगतवान् | उक्तवान् च - “महाराज ! मम चित्रं सिद्धम् | इमां जवनिकाम् अपसारयतु | चित्रं पश्यतु” इति | नृपः तथा कारितवान् | अत्यश्चर्यम् ! द्वितीयः अपि महाभारतस्य चित्रम् एव लिखितवान् अस्ति | उभयोः अपि चित्रयोः भेदः एव न दृश्यते | किन्तु द्वितीयस्य चित्रम् अधिकं शोभते | जीवकला अधिकतया दृश्यते | राजा आश्चर्यचकितः | सः चित्रकारं पृष्टवान् - “अत्र किं कारणम् ? चित्रलेखनसमये भवान् किं कृतवान् ?” इति | “राजन् ! अहं चित्रम् एव न लिखितवान्” इति उक्तवान् चित्रकारः | “तर्हि किम् एतत् ?” इति आश्चर्येण पृष्टवान् राजा | “्न्यचित्रकारस्य चित्रस्य प्रतिबिम्बम् | अहं दश वर्षाणि निरन्तरं भित्तेः संस्कारं कृतवान् | तेन भित्तिः दर्पणः इव जाता | तत्र चित्रं प्रतिफलितम् अस्ति, तावदेव” इति उक्तवान् चित्रकारः | राजा तुष्टः अभवत् | उभाभ्याम् अपि पारितोषिकं दत्तवान् | अस्माकं मनः अपि भित्तिः इव | तस्य संस्कारः आवश्यकः | तदा तत्र महात्मनाम् आदर्शाः प्रतिफलिताः भवन्ति | ११. परहितचिन्तनम् कश्चित् वैश्यः आसीत् | सः वाणिज्यार्थं दूरदेशं गन्तुम् इच्छति स्म | सः स्वकीयवस्तूनि उष्ट्रस्य उपरि आरोपितवान्, प्रयाणाय उद्युक्तः च | मार्गमध्ये मरुभूमिः सम्प्राप्ता | वैश्यस्य समीपे आहारः स्वल्पः एव आसीत् | पञ्च दिनानि गतानि | आहारः सर्वः समाप्तः | वैश्यः देवं प्रार्थितवान् - “भगवान् ! आहारेण अनुगृह्णातु |” दश दिनानि अतीतानि | वैश्यः आहारं न प्राप्तवान् | जलम् अपि समाप्तम् | कुत्रापि जलं नास्ति | सर्वत्र अपि सिकताः दृश्यन्ते | उग्रः सूर्यतापः पीडयति | पुनः वैश्यः दीनः भुत्वा प्रार्थितवान् - “भगवन् ! अन्नं नास्ति, जलम् अपि नास्ति | कृपया अन्नं जलं च प्रयच्छतु |” पुनः दिनत्रयं समाप्तम् | अन्नं नास्ति | जलं नास्ति | वैश्यः एकं पदम् अपि चलितुं न शक्तवान् | वैश्यः भगवन्तं दूषितवान् - “भवान् भक्तप्रियः न | भवतः हृदयं कठिनम् | पातुं जलम् अपि न प्रयच्छति भवान्” इति | पुनः दिनत्रयम् अतीतम् | वैश्यस्य हस्तयोः पादयोश्च शक्तिः एव नास्ति | वैश्यः पार्श्वे पतति | मन्दं परितः पश्यति | वैश्यस्य वाहनम् उष्ट्रः भूमौ पतितः अस्ति | दीनतया उष्ट्रः परितः पश्यन् अस्ति | उष्ट्रस्य अपि जलापेक्षा ! वैश्यस्य हृदये करुणा उत्पन्ना | वैश्यः चिन्तितवान् - 'एतावत्पर्यन्तम् अहं मम विषये एव चिन्तितवान् | एषः उष्ट्रः मम भारं वहति | मम उपकारं करोति | इदानीम् उष्ट्रः मरणावस्थायाम् अस्ति | उष्ट्रस्य विषये अपि मया चिन्तनीयम्' इति | अनन्तरं वैश्यः देवं प्रार्थितवान् - “भगवन्, मम अवस्था अतीव दीना | अहं मरणावस्थायाम् अस्मि | मम उष्ट्रः अपि मरणावस्थायाम् अस्ति | कृपया प्रसीदतु | भवतः अनुग्रहः न भविष्यति चेत् उभयोः मरणं भविष्यति” इति | तस्मिन् समये दूरे जलस्य शब्दः श्रुतः | वैश्यः कष्टेन उत्थितवान् | शब्दम् अनुसृत्य गतवान् | उष्ट्रम् अपि नीतवान् | उष्ट्राय जलं दत्तवान् | स्वयं जलं पीतवान् | समीपे फलानि आसन् | तानि सः भक्षितवान् | उष्ट्राय अपि आहारं दत्तवान् | केवलं स्वार्थं चिन्तयन्तं पुरुषं भगवान् न अनुगृह्णाति | यः परहितम् अपि चिन्तयति तद्विषये भगवान् शीघ्रं प्रसीदति | १२. धर्मदृष्टिः श्रीरामचन्द्रस्य रावणस्य च युद्धं जातम् | रावणः भयङ्करः युद्धं कृतवान् | तदा श्रीरामः ब्रह्मास्त्रं प्रयुक्तवान् | ब्रह्मास्त्रेण रावणः मृतः | अनन्तरं विभीषणः अतीव रोदनं कृतवान् | मन्दोदरी अपि रोदनं कृतवती | श्रीरामः विभीषणम् उक्तवान् -”विभीषण ! रोदनं मास्तु | रावणः वीरस्वर्गं प्राप्तवान् अस्ति | इदानीं शवसंस्कारस्य समयः | तदर्थं सिद्धतां करोतु” इति | “भगवन् ! रावणः मम अग्रजः | इदानीं सः मृतः | अतः अहं रोदनं कृतवान् | किन्तु रावणः पापी, अधर्मिकः, परस्त्रीकामुकः, दुष्टः च | अतः रावणस्य शवसंस्कारं न करोमि | रावणस्य शवस्पर्शम् अपि न करोमि” इति उक्तवान् विभीषणः | “विभीषण ! मरणान्तानि वैराणि | अर्थात् मरणपर्यन्तम् एव वैरं तिष्ठति | मरणानन्तरं वैरम् अनुचितं धर्मविरुद्धः च | इदानीं रावणः मृतः | तस्य सर्वे पुत्राः अपि मृताः | कुम्भकर्णः अपि मृतः | अतः रावणस्य शवसंस्कारः भवता एव करणीयः” इति उक्तवान् रामः | विभीषणः - “भगवन् ! तथापि रावणः पापी .........” “विभीषण ! मरणान्तानि वैराणी | अतः मम अपि रावणस्य विषये वैरं नास्ति | रावणः भवतः यथा सहोदरः तथा मम अपि | यदि शवसंस्कारं भवान् न करोति तर्हि अहम् एव करोमि” इति गम्भीरस्वरेण उक्तवान् रामः | “क्षम्यताम् | अहं शवसंस्कारं करोमि | भगवन् ! भवतः धर्मदृष्टिः असाधारणी” इति वदन् शर्ीरामं नमस्कृतवान् विभीषणः | धर्ममूर्तये श्रीरामाय नमः | १३. कोण्डदेवस्य नियमपालनम् दादाजी कोण्डदेवः शिवराजस्य मन्त्री गुरुश्च | एषः अतीव न्यायनिष्ठः पुरुषः | स्वविषये अतीव कठोरः | किन्तु अन्येषां विषये अतीव मृदुः | एकदा कोण्डदेवः राजोद्यानं प्रति गच्छति स्म | तत्र सर्वे वृक्षाः अपि फलभरिताः आसन् | स्वराज्यविषये चिन्तयन् कोण्डदेवः अजानन् एव एकं फलं स्वीकृतवान् | खादितुम् उद्युक्तः च | तत्क्षणे एव तस्य विवेकः जागरितः | सः चिन्तितवान् - 'किम् अहं कृतवान् ? राजोद्याने स्थितं फलम् अनुमतिं विना अहं खादितवान् | अतः अहं दण्डार्हः' इति | ततः सः राजसभां गतवान् | राजसभायां राजा सर्वे मन्त्रिणश्च आसन् | तत्र कोण्डदेवः पृष्टवान् - “राजन्, कश्चित् अनुमतिं विना राजसम्पदः उपयोगं करोति चेत् तस्य किं दण्डनम् ?” इति | तदा तत्र उपस्थितेषु एकः उक्तवान् - “तस्य हस्तच्छेदनं करणीयम्” इति | अन्यः उक्तवान् - “तस्य शिरशच्छेदं करणीयम्” इति | अन्ते राजा उक्तवान् - “हस्तच्छेदः एव उचितः दण्डः” इति | “तर्हि मम दक्षोणहस्तं छेदयन्तु” इति गम्भीर्येण उक्तवान् कोण्डदेवः | “किमर्थम् ?” इति आश्चर्येण पृष्टवान् राजा | “अनुमतिं विना भवतः उद्याने स्थितं फलम् अहं खादितवान् | अतः” इति उक्तवान् कोण्डदेवः | ततः राजा वृत्तान्तं श्रुत्वा उक्तवान् - “भवान् अजानन् एव अपराधं कृतवान् किल ? तदर्थं दण्डः मास्तु” इति | कोण्डदेवः न अङ्गीकृतवान् | सः उक्तवान् - “अपराधः अपराधः एव | दण्डः अवश्यं दातव्यः” इति | राजा - “दण्डः मास्तु” इत्येव पुनः उक्तवान् | अन्ते कोण्डदेवः - “तर्हि अहम् एव आत्मानं दण्डयामि | अद्य आरभ्य अहं दक्षिणहस्तस्य उपयोगं न करोमि” इति प्रतिज्ञां कृतवान् | आजीवनं सः तथैव आचरितवान् | १४. श्रद्धा एव गरीयसी कश्चित् ऋषिः तपः कर्तुं वनं गच्छति | वने एकः व्याधः ऋषिं पश्यति | व्याधः पृच्छति - “किमर्थं भवान् अत्र आगतवान् ?” इति | ऋषिः - “अहम् मृगम् अन्वेष्टुम् अत्र आगतवान् |” व्याधः - “सः कीदृशः मृगः इति वदतु | अहम् अन्विष्य आनयामि |” ऋषिः - “सः मृगः सुलभतया न लभ्यते | तम् अन्वेष्टुं भवान् न शक्नोति |” व्याधः - “न श्रीमन्, अहं तम् अवश्यम् आनेष्यामि | तस्य स्वरूपं किम् इति वदतु |” ऋषिः - “तस्य मृगस्य स्वरूपं विचित्रम् अस्ति | पादतः कण्ठपर्यन्तं तस्य मनुष्याकृतिः, ततः उपरि सिंहाकृतिः, अङ्गुलीषु दीर्घाः नखाः | किन्तु भवान् व्यर्थं प्रयत्नं मा करोतु | भवान् मृगं प्राप्तुं न शक्नोति |” व्याधः - “अहं निश्चयेन वदामि | तं मृगम् अन्विष्य पाशेन बद्धवा श्वः प्रातःकाले अत्र आनेष्यामि |” व्याधः मृगम् अन्वेष्टुं वने सर्वत्र अटति | सर्वत्र अन्विष्यति | प्रातःकालपर्यन्तं प्रयत्नं करोति | तथापि मृगः न लभ्यते | तदा सः निराशः चिन्तयति - 'प्रातःकाले मृगं बद्धा आनयामि इति उक्तवान् आसम् | किन्तु मृगः न लब्धः | इदानीं कथं वा मुखं प्रदर्शयामि ? अतः अत्रैव प्राणान् त्यजामि' इति | एवं चिन्तयित्वा सः आत्महत्यार्थम् उद्युक्तः भवति | तदा पृष्ठतः कश्चन शब्दः श्रुतः | व्याधः तत्र पश्यति | अपेक्षितः सः मृगः पृष्ठतः एव अस्ति | व्याधः पाशं क्षिपति | मृगं पाशेन बध्नाति | ऋषिसमीपं नयति | सः ऋषिं वदति - “आर्य ! अहं मृगम् आनीतवान्एव” इति | ऋषिः पश्यति | मृगः एव न दृश्यते | केवलं पाशः दृश्यते | ऋषिः विस्मितः पृच्छति - “कुत्र अस्ति मृगः ?” इति | “भवतः पुरतः एव अस्ति | किं न पश्यति भवान् ?” इति पृच्छति व्याधः | तदानीं मृगः एव वदति - “ऋषे ! भवता च मां द्रष्टुं प्रयत्नः कृतः | किन्तु व्याधस्य मनसि - 'मृगम् अन्विष्यामि एव' इति विश्वासः आसीत् | तस्य श्रद्धा अधिका आसीत् | किन्तु भवतः मनसि - 'अहम् एव भगवन्तं द्रष्टुम् असमर्थः | एवं स्थिते एषः सामान्यः व्याधः कथं वा तं द्रष्टुं शक्नुयात्' इति भावः आसीत् | अतः भवान् मां द्रष्टुम् असमर्थः जातः | तथापि भवान् मयि भक्तिं प्रदर्शितवान् | भवान् अपि इतः परं श्रद्धया तपः आचरतु | तदा मां द्रष्टुम् अर्हति भवान्” इति | एवम् उक्त्वा मृगवेषधारी नृसिंहरूपी श्रीहरिः अन्तर्हितः | ऋषिः व्याधस्य पादयोः नमस्कारं करोति | भगवतः दर्शनार्थं श्रद्धया प्रयत्नं कर्तुम् अन्यत्र गच्छति च | १५. बुद्धिपरीक्षा कुसुमपुरं नाम नगरम् | तत्र 'नन्दः' नाम राजा आसीत् | सः नृपः नन्दः अतीव बुद्धिमान् | 'नन्दस्य बुद्धिपरीक्षा करणीया' इति एकदा तदाश्रितानां राज्ञाम् इच्छा जाता | तदर्थं ते मुद्राङ्किताम् एकां सुवर्णपेटिकां तस्मै प्रेषितवन्तः | पेटिकायाः अन्तः एकः दारुखण्डः आसीत् | एकं पत्रम् अपि तत्र आसीत् | पत्रे एवं लिखितम् आसीत् | “अस्य दारुखण्डस्य मूलभागः कः, अग्रभागश्च कः इति सूचनीयम्” इति | अनेके बुद्धिमन्तः आगताः | पत्रे स्थितः प्रश्नं पठितवन्तः | किन्तु उत्तरं न ज्ञातवन्तः | चन्दनदासः कश्चन श्रेष्ठः वणिक् | तस्य गृहे 'सुबुद्धिः' इति कश्चित् आसीत् | सः पत्रवृत्तान्तः श्रुतवान्, राजसमीपम् आगतवान् च | सुबुद्धिः नन्दम् उक्तवान् - “महाराज ! अत्र विचारणीयं किम् अस्ति ? तं दारुखण्डं जले निक्षिपतु | यः भागः जले निमज्जति सः मूलभागः, यतः मूले एव भारः भवति | यः भागः जलस्य उपरि प्लवते सः अग्रभागः' इति | अनेन राजा सन्तुष्टः | सः दुबुद्धिम् एव मन्त्रिपदे नियोजितवान् | सः एव सुबुद्धिः एकस्मिन् युद्धे भयं विना घोरं युद्धं कृतवान् | ततः आरभ्यः सः अमात्यराक्षसः इति प्रसिद्धः अभवत् | १६.ज्ञातव्यः आत्मदोषः कश्चित् मुनिः गङ्गातीरे तपः आचरति स्म | तस्य मनसि एकः विचारः आसीत् -'वेदध्ययनं नाम अतीव कष्टकरम् | अध्ययनं विना एव वेदज्ञानं सिध्येत् | तदर्थं तपः करोमि | यथा अध्ययनं विना वेदज्ञानं प्राप्तुं शक्यते तथा करोमि' इति | अतः सः तपः कर्तुं प्रवृत्तः | इन्द्रः मुनेः विचारं ज्ञातवान् | मुनेः मनः परिवर्तनीयम् इति निश्चित्यः सः वृद्धब्राह्मणरूपेण गङ्गातीरम् आगतवान् | तत्र सः मुष्टौ पुलिनं गृहीत्वा गङ्गाजले प्रक्षेप्तुम् उद्युक्तः अभवत् | मुनिः एतत् दृष्टवान् | आश्चर्यचकितः मुनिः पृष्टवान् - “भोः वृद्ध ! किमर्थं भवान् एवं गङ्गायां पुलिनं प्रक्षपति ?” इति | वृद्धः - “भवान् किमर्थं तपः करोति ?” मुनिः - “मम उद्देशः महान् अस्ति | प्रपञ्चे इदानीं बहवः जनाः सन्ति | इतः परम् अपि बहवः जनिष्यन्ते च | तैः सवैः अध्ययनं विना सर्वे वेदाः ज्ञातव्याः | एतदर्थम् एकः उपायः साधनीयः इति मम आशा |” वृद्धः - “मम आशा एवम् अस्ति - 'एतस्यां गङ्गायाम् एकः गर्तः अस्ति | सः गर्तः पुलिनेन पूरणीयः' इति |” मुनिः -”अयि भोः ! भवतः कार्यं निरर्थकम् | पुलिनेन गङ्गायाः गर्तः पूरयितुं कथं शक्यते ?” “न शक्यते वा ! मम कार्यं निरर्थकं वा ? तर्हि भवतः कार्यम् अपि निरर्थकम् | यतः अध्ययनं विना काऽपि विद्या न सिध्यति | प्रथमतः अस्मासु विद्यमानः दोषः ज्ञातव्यः | अहम् इन्द्रः अस्मि | भवतः कार्यं व्यर्थम् इति दर्शयितुम् एव आगतवान्” इति उक्त्वा इन्द्रः गतवान् | मुनिः स्वकीयं दोषं ज्ञातवान् | 'अध्ययनपूर्वकं वेदज्ञानं सम्पादयामि' इति चिन्तयित्वा सः वेदाध्ययनम् आरब्धवान् | १७. देशभक्तिः १९६५ क्रिस्ताब्दः | रघुबीरसिङ्गः कश्चित् सैनिकः | रघुबीरसिङ्गाय एकं पत्रम् आगतम् | सिङ्गः पत्रं पठितवान् | अनन्तरं रघुबीरसिङ्गः सेनाधिकारिणः समीपं गतवान् | सिङ्गः - “आर्य ! नमस्काराः |” अधिकारी - “भोः सिङ्ग ! आगच्छतु, उपविशतु | भवान् किमर्थम् आगतवान् ?” सिङ्गः - “मम विवाहः निश्चितः अस्ति | अतः एकमासपर्यन्तं विरामम् इच्छामि |” अधिकारी - “महान् सन्तोषः | भवतः विवाहः निर्विघ्नं सम्पन्नः भवतु | एकमासपर्यन्तं विरामस्य अनुमतिं ददामि | शुभं भवतु |” सिङ्गः - “अनुगृहीतोऽस्मि |” रघुबीरसिङ्गः स्वगृहम् आगतवान् | सिङ्गस्य आगमनेन सर्वेषां सन्तोषः जातः | विवाहार्थं नूतनवस्त्राणि क्रीतानि | विवाहमुहूर्तः अपि निश्चितः | विवाहपत्रिका अपि मुद्रिता | इतः सप्तदिनानन्तरं विवाहः | प्रातःकालः | दिनपत्रिका आगता | “कच्छप्रदेशे पाकिस्थानस्य आक्रमणम्” इति, “कार्गिल्प्रदेशे अपि पाकिस्थानस्य आक्रमणम्” इति च पत्रिकायां वार्ता मुद्रिता अस्ति | रघुबीरसिङ्गः पत्रिकां पठितवान्, तत्क्षणे एव पेटिकायां वस्त्राणि वस्तूनि च स्थापितवान् | अनन्तरं मातापितृसमीपं गतवान् | सिङ्गः - “अम्ब ! भारतस्य उपरि पाकिस्थानस्य आक्रमणं जातम् | अहं युद्धार्थं गच्छामि |” अम्बा - “वत्स ! भवतः विवाहार्थं सर्वं सिद्धम् अस्ति | मुहूर्तः अपि निश्चितः | सप्तदिनानाम् अनन्तरं विवाहः भविष्यति | विवाहानन्तरं गच्छतु | इदानीम प्रयाणं मास्तु |” सिङ्गः - “अम्ब ! देशरक्षणम् आद्यं कर्तव्यम् | विलम्बः मास्तु | कृपया आशीर्वादेन अनुगृह्णातु |” अम्बा - “पुत्र ! चिरं जीवतु, विजयी भवतु |” रघुबीरः मातापितरौ नमस्कृतवान् | शीघ्रातिशीघ्रं युद्धार्थं प्रयाणं कृतवान् च | 'स्वदेशरक्षणं प्रधानम् | स्वमुखं गौणम्' इति यः चिन्तयति सः एव देशभक्तः | १८. वृद्धायाः देशप्रेम कस्मिश्चित् ग्रामे काचित् वृद्धा आसीत् | तस्याः चत्वारः पुत्राः आसन् | ते सर्वे श्रमजीवनः शूराः च | एकदा तस्य देशस्य उपरि शत्रूणाम् आक्रमणं भवति | तदा देशे सर्वत्र युवकान् सैन्ये प्रवेशयन्ति | वृद्धा ज्येष्ठपुत्रम् आहूय वदति - “पुत्र ! देशरक्षणम् अस्माकं कर्तव्यम् | अस्माकम देशः इदानीं विपत्काले अस्ति | अतः भवान् अपि सैनिकः भवतु | मातृभूमिरक्षणं करोतु” इति | ज्येष्ठपुत्रः सन्तोषेण मातृवचनम् अङ्गीकरोति | रणाङ्गणं गच्छति | शौर्येण युद्धं करोति | वीरस्वर्गं प्राप्नोति | वृद्धा पुत्रस्य मरणं शृणोति | किन्तु किञ्चिदपि विचलिता न भवति | द्वितीयं पुत्रं युद्धार्थं प्रेषयति | द्वितीयः अपि युद्धे वीरमरणं प्राप्नोति | वृद्धा इदानीम् अपि न खिन्ना | तृतीयं पुत्रम् अपि रणरङ्गं प्रेषयति | तृतीयः अपि रणरङ्गे मृतः भवति | इदानीं वृद्धा चिन्तयति - 'चतुर्थं पुत्रम् अपि रणरङ्गं प्रेषयामि' इति | तदानीं तद्ग्रामीणाः आगत्य वदन्ति - “मातः ! भवती वृद्धा | अन्तिमकाले भवत्याः सेवार्थं कोऽपि नास्ति | अपि च भवत्याः वंशोद्धारार्थम् एषः एकः एव पुत्रः अवशिष्टः | एतम् अपि मृत्युकुखं प्रति मा प्रेषयतु” इति | तदा माता वदति - “मदीयानां पुत्राणाम् अपेक्षया मम जन्मभूमिः एव श्रेष्ठा | जन्मभूमिरक्षापेक्षया अन्यत् महाकार्यं नास्ति एव” इत | एवं सा चतुर्थं पुत्रम् अपि रणरङ्गं प्रेषयति | रणरङ्गे घोरं युद्धं प्रवर्तते | अत्र वृद्धायाः तु रात्रौ निद्रा अपि नास्ति | तस्याः एका एव चिन्ता- 'स्वदेशस्य गतिः का भवेत् ?' इति | एकस्मिन् दिने प्रातः एकः ग्रामीणः आगत्य दुःखेन वदति - “मातः ! भवत्याः चतुर्थः पुत्रः अपि मृतः” इति | तदा मातुः नयने अश्रुपूर्णे | तदा ग्रामीणः वदति - “मातः, वयं तु प्रथमम् एव विज्ञापितवन्तः - 'भवती अवशिष्टम् एकमेव पुत्रं मा प्रेषयतु' इति | किन्तु भवती अस्माकं वचनं न श्रुतवती | अधुना च रोदिति” इति | “भोः, मम पुत्रः मृतः इति न रोदिमि | किन्तु अधुना युद्धार्थं प्रेषयितुं मम पञ्चमः पुत्रः नास्ति किल इति रोदिमि | अस्माकं देशस्य का स्थितिः स्यात् इत्येव मम चिन्ता” इति उक्तवती वृद्धा | “तद्विषये चिन्ता मास्तु | भवत्याः पुत्रः पञ्चत्वं गतः | किन्तु देशः रक्षितः | विजयलक्ष्मीः अस्माकं पक्षम् आलिङ्गितवती | वयम् इदानीं विजयशालिनः” इति उक्तवान् ग्रामीणः | एतत् श्रुत्वा वृद्धा अतीव सन्तुष्टा अभवत् | “जननी जन्मभूमिश्च स्वर्गादपि गरीयसि |” १९. प्राणादपि संस्कृतिः श्रेष्ठा पूर्वं चक्रवर्ती हर्षः भारते राज्यभारं निर्वहति स्म | तस्मिन् काले 'ह्यूयन्त्सांग' इति एकः चीनदेशीयः वीक्षणार्थं भारतम् आगतवान् | सः भारते अनेकेषु स्थलेषु अटितवान् | अत्रत्यजनानां विषये ज्ञातवान् | भारतीयसंस्कृतिम् अधीतवान् | विविधान् धर्मग्रन्थान्, विविधानि ऐतहासिकवस्तूनि च सङ्गृहीतवान् | सः स्वदेशगमनतः पूर्वं हर्षचक्रवर्तिनं दृष्टवान् | तं स्वानुभवं निवेदितवान् | महाराजाय कृतज्ञतां च समर्पितवान् | हर्षः अपि तस्य प्रयाणसौकर्यार्थं विंशतियोधान् प्रेषितवान् | प्रयाणारम्भसमये हर्षः योधान् उद्दिश्य एवम् उक्तवान् - “भोः भटाः ! अस्यां नौकायां विविधाः भारतीयधर्मग्रन्थाः सन्ति | अनेकानि ऐतिहासिकवस्तूनि च सन्ति | एतानि भारतीयसंस्कृतेः प्रतीकानि, अमूल्यानि च | अतः एतेषां ग्रन्थानां यात्रिकाणां च रक्षणं भवतां कर्तव्यम्” इति | प्रयाणम् आरब्धम् | अनेकदिनपर्यन्तं प्रयाणे कोऽपि विघ्नः न समुत्पन्नः | एकस्मिन् दिने समुद्रे अकस्मात् चण्डमारुतः समुत्पन्नः | तेन नौका डोलायमाना सञ्जाता | 'नौका जले मज्जति वा ?' इति शङ्का समुत्पन्ना | भीतः प्रधाननाविकः उक्तवान् - “भोः, नौकायाः भारः अधिकः जातः | झटिति एतानि पुस्तकानि, ऐतिहासिकवस्तूनि च समुद्रे क्षिपन्तु | प्राणान् रक्षन्तु” इति | तदा योधनायकः उक्तवान् - “योधाः ! एषः अस्माकम् अग्निपरीक्षाकालः | धर्मग्रन्थानाम्, ऐतिहासिकवस्तूनां, तद्द्वारा भारतीयसंस्कृतेः च रक्षणं अस्माकम् आद्यं कर्तव्यम् | तदर्थं सर्वे सिद्धाः भवन्तु | प्राणान् समर्प्य अपि कर्तव्यं परिपालनीयम्” इति | नायकस्य वचनं श्रुत्वा योधाः झटिति एकैकशः तृणम् इव स्वशरीरम् एव समुद्रे क्षिप्तवन्तः | संस्कृतेः रक्षणार्थं स्वप्राणान् एव समर्पितवन्तः | अत्याश्चर्यकरम् एतत् दृश्यं दृर्टवतः ह्यूयन्त्सांगत्य नेत्रयोः अश्रुबिन्दवः उदिताः | २० इदं न मम कश्चित् राजा असीत् | सः परिश्रमेण राज्यं पालयति स्म | प्रजानां हितार्थं शतधा प्रयत्नं करोति स्म | तथापि नवीनाः समस्याः उत्पद्यन्ते स्म | अतः राजा श्रान्तः | अन्ते च राजा स्वगुरोः समीपं गतवान् | गुरुः अरण्ये निवसति स्म | गुरोः आश्रमं गत्वा राजा स्वकीयसमस्याः निवेदितवान् | राज्ञः कथनं समग्रं श्रुत्वा गुरुः उक्तवान् - “एवं चेत् राज्यं परित्यजतु” इति | राजा - “राज्यपरित्यागेन समस्यायाः परिहायः न भविष्यति | सर्वं विपर्यस्तं भवेत् | अराजकता अपि उत्पन्ना भवेत् |” गुरुः - “अथव स्वपुत्राय राज्यं समर्पयतु | भवान् अरण्यम् आगच्छतु | मया सह निवसतु | भगवतः ध्यानं करोतु |” राजा -”किन्तु मम पुत्रः बालः | सः राज्यभारस्य निर्वहणे असमर्थः |” गुरुः - “तर्हि राज्यं मह्यम् एव ददातु | अहं राज्यपरिपालनव्यवस्थां करोमि |” राजा - “अवश्यं ददामि |” गुरुः - “तर्हि हस्तेन जलम् आनयतु | समग्रं राज्यं मह्यं दानरूपेण ददातु |” राजा - “तथैव आचरामि |” (तथैव करोति) “भवते राज्यं दत्तम् |” गुरुः - “इदानीं भवान् कुत्र गच्छति ?” राजा - “धनकोषतः किञ्चित् धनं स्वीकरोमि | अन्यदेशं गच्छामि | तत्र वाणिज्यं करिष्यामि |” गुरुः - “भवान् राज्यं मह्यं दत्तवान् किल ? तदा कोषः अपि मम एव | भवान् धनं कथं स्वीकर्तुं शक्नोति ?” राजा - “क्षम्यताम्, पुनः राज्यं न प्रविशामि |” गुरुः - “तर्हि किं करोति भवान् ?” राजा - “कुत्रापि गत्वा उद्योगं सम्पादयामि |” गुरुः - “उद्योगं कर्तुम् इच्छति किल ? मम इदानीं विशालं राज्यम् अस्ति | संन्यासी अहं व्यवस्थां कर्तुम् असमर्थः | मम एकः समर्थः सहायकः अपेक्षितः | भवान् एव मम सहायकः भवतु | भवान् साहाय्यं क्रतुं शक्नोति वा ?” राजा - “अवश्यं करोमि |” गुरुः - “तर्हि इतः आरभ्य भवान् मम सहायकः | राज्यं गच्छतु | शासनं करोतु | किन्तु तत्र भवतः किमपि नास्ति | लाभः, हानिः, कष्टं, सुखं, सर्वं मम एव | भवते वेतनं दास्यामि |” राजा पुनः राज्यं गतवान् | कार्ये निरतः अभूत् | मासद्वयम् अतीतम् | एकदा गुरुः आगतवान् | राजानं पृष्टवान् - “राज्यव्यवस्था कथम् अस्ति ? जीवनं कष्टकरं प्रतिभाति वा ?” इति | “नैव, इदानीं मम किम् अस्ति | अहं केवलं सेवकः | श्रद्धया परिश्रमेण च अहोरात्रं कार्यं करोमि | तथापि चिन्ता नास्ति” इति उक्तवान् राजा | “भ्रातः ! एषः एव योगः | 'इदं न मम' इति भावेन कार्यं करणीयम् | तेन कष्टशतम् अपि सोढुं शक्ताः भवामः” इति उक्तवान् गुरुः | संस्कृत-मञ्जूषा भाग-2 ओश्म् तेजोऽसि तेजो मयि धेहि, वीर्यमसि वीर्यं मयि धेहि, बलमसि बलं मयि धेहि, ओजोऽसि ऽजो मयि धेहि | ओश्म्, तेजोस्वि नावधीतमस्तु ! प्रथमः पाठः - सप्तमी कक्रा (आकारान्त-प्रयोगः) एषा छात्रा पाठशालाम् गच्छति | पाठशालायाम् अनेकाः छात्राः पठन्ति | एषा सप्तमी कक्षा | कक्षायाम् छात्राः आसन्दिकासु तूष्णीम् उपविशन्ति | तदैव अध्यापिका कक्षायां प्रविशति | छात्राः उत्तिष्ठन्ति अध्यापिकां च नमन्ति | अध्यापिका छात्राः वदति-'स्वस्ति, उपविशति' | काष्ठ-फलके मञ्जूषा अस्ति | अद्य मञ्जूषायां चाकगुलिकाः न सन्ति | अध्यापिका सुनीताम् आदिशति- सुनीते, गच्छ चाकगुलिकाः कार्यालयात् आनय | सुनीता चाकगुलिकाः आनीय फलके स्थापयति | शिक्षिका चाकगुलिकया श्यामपट्टे लिखति | बालिकाः अध्यापिकायाः संस्कृतं पठन्ति | यदा ताः कोलाहलं कुर्वन्ति, शिक्षिका बालिकाः वदति-'अलं कोलाहलेन, तूष्णीं तिष्ठत' | तथापि सुनीरा सुनीता च परस्परं वदतः | तदा अध्यापिका वदति-युवाम् किमर्थं वदथः? सा सुनीरायाः अभ्यासपुस्तकां पश्यति वदति च- हे सुनीरे, किमिति तव कार्यम् अपूर्णम्? सुनीरा अध्यापिकां प्रतिवदति-तत् क्षम्यताम्, आर्ये, पुनः एवं न करिष्यामि | ततः सुनीरा अवधानेन कार्यं करोति | अध्यापिका सुनीरां न दण्डयति | द्वितीयः पाठः- वन-भोजः (लङ्-प्रयोगः) ह्यः रविवासरः आसीत् | अतः विद्यालयेषु कार्यालयेषु च अवकाशः आसीत् | ह्यः अशोकः परिवारेण सह वनभोजाय कालिन्दी-कुञ्जम् अगच्छत् | अशोकेन सह तस्य माता, पिता, अग्रजा चापि प्रातः सज्जाः भूत्वा कारयानेन अगच्छन् | तत्र गत्वा अशोकः पश्यति - कालिन्दी-कुञ्जम् विशालम् उपवनम् अस्ति | तत्र मनोहराः वृक्षाः पुष्पिताः लताः, हरिताः पादपाः, विकसितानि कुसुमानि च उपवनं सुरम्यं कुर्वन्ति | उपवनस्य परिसरे एकः जलाशयः अपि अस्ति | जलाशयस्य जले सुरम्याः वर्त्तकाः तरन्ति | जलाशयं परितः स्थिताः बालकाः वर्त्तकाः पश्यन्ति प्रसन्नाः च भवन्ति | उपवने अनेके जनाः भ्रमणाय आगच्छन्ति उद्यानस्य च शोभां दृष्ट्वा हृष्यन्ति | अमरः जनकेन अम्बया च सह तत्र आगच्छत् | यदा अशोकः मित्रम् अमरं तत्र अपश्त् सः अतीव प्रसन्नः अभवत् | ततः उभे मित्रे हरिते घासे आनन्देन अक्रीडताम् | उभौ परिवारौ हर्षपूर्वकम् परस्परं वार्ताम् अकुरुताम् उद्याने च विनोदेन अभ्रमताम् | अनन्तरम् सर्वे उपवनस्य एकस्मिन् प्रान्ते उपविश्य भोजनम् अखादन् | एवं कालः सुखेन अगच्छत् | ततः सर्वे स्वस्वगृहम् अगच्छन् | प्रस्थान-काले अशोकः अमरः च अवदताम्-आवाम् पुनः अत्र आगमिष्यावः खेलिष्यावः च | तृतीयः पाठः खेल-वार्ता (अकारान्त-आकारान्त-पुनरावृत्तिः) अरुणः - मित्र वरुण ! त्वम् दूरवीक्षणेन किम् पश्यसि? वरुणः - मित्र! अहम् दूरदर्शनेन पादकन्दुकखेलम् पश्यामि | त्वम् किम् करोषि? अरुणः - मम मित्रं नागपुरात् आगतः | प्रातः अहम् तेन सह जन्तुशालाम् अगच्छम् | अधुना आवाम् दूरदर्शने क्रिकेटखेलम् पशयावः | क्रिकेट-खेलः मम अति प्रियः | वरुणः - मम तु पादकन्दुक-क्रीडायाम् एव रुचिः अरुणः - तत् कथम् ? वरुणः - पश्य, पादकन्दुक-क्रीडायाम् सर्वे क्रीडकाः सर्वदा क्रीडाक्षेत्रे एव उपस्थिताः सन्ति | यदा कश्चित् क्रीडकः पादेन कन्दुकम् इतः ततः क्षिपति सर्वेषाम् ध्यानम् तत्र एव संलग्नम् अस्ति | एवम् कस्य अपि उत्साहः क्षीणः न भवति | परम् क्रिकेट-क्रीडा मन्दगतिः क्रीडा अस्ति | अरुणः - अद्यत्वे क्रिकेट-खेलः एव अत्र लोकप्रियः जातः | वरुणः - परम् मे तीव्रगतिः क्रीडा एव रोचते | अरुणः -किम् त्वम् कदापि क्रिकेट-खेलं न पश्यसि? वरुणः - पश्यामि | वस्तुतः अहं सर्वान् खेलान् द्रष्टुम् प्रयासं करोमि | सर्वाः क्रीडाप्रतियोगिताः मह्म् रोचन्ते | अरुणः -एतत् शोभनम् | अद्यप्रभृति अहम् अपि सर्वाः क्रीडाः द्रक्ष्यामि | वरुणः - मित्र! इदानीम् अहं क्रीडाक्षेत्रं गन्तुम् इच्छामि | आगच्छ ! आवां क्रीडितुम् गच्छाव | अरुणः -इदानीम क्रीडाक्षेत्रे क्रीडकानां दलम् भविष्ति | वरुणः - अस्तु | आवां तैः सह क्रीडिष्यावः | चतुर्थः पाठः अहम् आम्रम् (आत्मकथा क्त्वा-प्रयोगः) हे बालक! किम् त्वं माम् पश्यसि? अहं तव प्रियम् आम्रफलम् अस्मि | साम्प्रतम् अहं पक्वं मधुरं, सरसं च, परम् एतस्मात् पूर्वम् अहम् बीजरूपेण उद्यानस्य एकस्मिन् कोणे अन्धकारपूर्णे गर्ते अवसम् | कश्चित् जनः माम् बीजं जलेन असिञ्चत्, मह्यम् खाद्यं च अयच्छत् | भोजनं खादित्वा जलं च पीत्वा अहं पुष्टः अभवम् | शनैः शनैः अंकुरः भूत्वा अहं बहिः आगच्छम् | क्रमेण लघुः पादपः अहं दीर्घः सघनः वृक्षः अभवम् | अधुना मम पत्राणि हरितानि, छाया च शीतला भवति | वसन्तकाले यदा मम उपरि श्थित्वा कोकिलः गायति, मम अति गर्वः भवति | यदा वृक्षस्य अधः श्रान्ताः पथिकाः विश्रामं कुर्वन्ति, मम सन्तोषः जायते | मम पत्राणि उत्सवानां शोभां वर्धयन्ति | एतत् दृष्ट्वा चित्तं मे प्रसन्नम् भवति | यथा त्वं तथा अहम् अपि ग्रीष्मकालस्य प्रतीक्षां करोमि | पश्य, सूर्यस्य तीव्रेण आतपेन मम फलानि अधुना पक्वानि | पक्वानि अपक्वानि वा, आम्रफलानि तु सर्वथा गुणकराणि सन्ति | किम् इदानीं भवान् मां खादितुम् इच्छति | खादतु, खादतु, नन्दतु च | अहम् सर्वेषाम् प्रियं, विशेषतः बालकानाम् | मम फलानि खादित्वा सर्वे नन्दन्तु | मम जीवनं परोपकाराय एव | पञ्चमः पाठः अभ्यासः परमः गुरुः (स्म-प्रयोगः) एकदा बोपदेवः नाम एकः मन्दमतिः छात्रः आसीत् | सः यत् पटति तत् विस्मरति स्म | तस्य सहपाठिनः तस्य उपहासं कुर्वन्ति स्म | एकदा तस्य गुरुः क्रुद्धः भूत्वा तम् विद्यालयात् बहिः करोति स्म | आत्मसम्मानेन वञ्चितः सः चिन्तयति स्म – 'नूनम् अहं मूर्खः अस्मि, मम भाग्ये विद्या नास्ति |' सः दुःखितः सन् यत्र तत्र अभ्रमत् | एकदा सः मार्गे एकम् कूपम् अपश्यत् | तत्र स्त्रियः जलेन घटान् पूरयन्ति स्म | तत्र स्थित्वा सः विस्मितः पश्यति-यस्यां शिलायाः महिलाः घटं श्थापयन्ति तत्र एकः गर्तः भवति | एतत् दृष्ट्वा सः विचारयति-यदि घटेन शिलाखण्डे गर्तः भवति तर्हि पुनः पुनः अभ्यासेन मम बुद्धिः अपि तीव्रा भविष्यति | एतत् विचार्य सः पुनः विद्यालाभाय निश्चयम् अकरोत् | दत्तचित्तः भूत्वा सः परिश्रमेण अपठत् | एवं कालेन सः सहपाठिनां समादरं गुरुजनानां च स्नेहं लब्ध्वा सन्तोषम् अविन्दत् | एषः महान् पण्डितः लघुसिद्धान्तकौमुदीनामकं संस्कृतव्याकरणस्य पुस्तकम् अरचयत् | अनन्तरं सः वरदराजः इति अभिधानेन विख्यातः अभवत् | षष्ठः पाठः अस्माकं देशः भारतवर्षः (विशेषण-विशेष्य-प्रयोगः) अस्माकं देशः भारतवर्षः | भारते सर्वत्र विविधता दृश्यते | अत्र विविधाः सम्प्रदायाः, विविधाः च जनानां भाषाः | विविधम् भोजनम्, विविधा च वेशभूषा | किम् च देशस्य विभिन्नानां प्रदेशानां केचित् उत्सवाः अपि विभिन्नाः | देशस्य उत्तरार्धे बैसाखी, होली, रक्षाबन्धनम् इत्यादयः दक्षिणार्धे च पोंगल ओणम् बिशु युगादि इत्यादयः उत्सवाः हर्षेण मान्यन्ते | अस्माकं देशस्य भूभागाः अपि विचित्राः | कुत्रचित् पर्वतशृंखलाः कुत्रचित् च समतलभूमिः | कुत्रचित् हिमम् पतति, कुत्रचित् प्रचण्डः आतपः सर्वम् शोषयति | कुत्रचित् नद्यः जलवेगेन प्रवहन्ति क्वचित् वस्तृतं मरुस्थलम् अस्ति | परम् एतस्याम् अनेकतायां प्रवहति एकतायाः सुमधुरा धारा | वयं सर्वे एकं राष्ट्रध्वजं नमामः | एकं च राष्ट्रगानं गायामः | वयं सर्वे राष्ट्रियपर्व स्वतन्त्रतादिवसं गणतन्त्रदिवसं च मानयामः | वयं भारतीयाः स्मः | भारतम् च अस्माकं जन्मभूमिः | किम् च देशस्य प्रादेशिक-भाषाणाम् गुजराती-मराठी-बंगला-तमिल-तेलुगु-इत्यादीनां जननी अपि एका संस्कृत-भाषा | संस्कृतं भारतस्य गौरवम् | भारतं च अस्माकं गौरवम् | सर्वे भारतवासिनः परस्परं स्नेहेन वसन्तु देशं च उन्नतिपथं नयन्तु इति कामना | सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः | सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग भवेत् || सप्तमः पाठः मूर्खाः राजकुमाराः (ल्यप्-प्रयोगः) एकदा सुदर्शनह नाम एकः नृपः आसीत् | प्रजापालने अति कुशलः सः स्नेहेन प्रजाः अपालयत् | परं तस्य नृपस्य पुत्राः मूर्खाः अशिक्षिताः गुणहीनाः च आसन् | एतस्मात् कारणात् राजा अतीव चिन्ताकुलः आसीत् | “किम् करोमि? कथम् एतान् मम विद्याहीनान् पुत्रान् सर्वगुण-सम्पन्नान् करोमि?” वार्म वारम् एवं विचिन्त्य चिन्तापरः सः अग्रिमे दिवसे राजसभायाम् आगत्य अघोषयत्- “अस्ति कश्चिद् विद्वान् पण्डितः यः मम मूर्खान् पुत्रान् नीति - निपुणान् कर्तुं समर्थः भवेत्? अहं तस्मै महापण्डिताय प्रभूतं धनं पुरस्कार-रूपेण दास्यामि" एतत् आकर्ण्य विष्णुशर्मपण्डितः किंचिद् विचार्य नृपं सुदर्शनम् उत्साह-पूर्वकम् अवदत्-”महाराज, अहम् एतान् राजकुमारान् नीति-शास्त्रेषु निपुणान् कर्तुं समर्थः अस्मि | ते मया सह आगच्छन्तु, मे गृहे निवसन्तु, मत्तः च नीतिशास्त्राणाम् विद्यां विन्दन्तु |” ततः ते राजकुमाराः विद्यालाभाय विष्णुशर्मपण्डितेन सह अगच्छन् | विष्णुशर्मा पण्डितः पशु-पक्षिणाम् कथाभिः, तेषाम् राजपुत्राणां मनोरञ्जनं कुर्वन्, सरलतया तेभ्यः नीतिशास्त्ज्ञानम् अपि अशिक्षयत् | कालेन ते मूर्खाः राजकुमाराः प्राज्ञाः शास्त्रेषु च परं निपुणाः अभवन् | राजा सुदर्शनः सुशिक्षितान् स्वपुत्रान् दृष्ट्वा परं सन्तुष्टः अभवत् | सः विष्णुशर्मपण्डिताय विपुलं धनराशिम् पुरस्काररूपेण अयच्छत् | पुरस्कारं प्राप्य विष्णुशर्मा अति आनन्दितः अभवत् | अष्टमः पाठः श्लोक-समुच्चयः वाणी रसवती यस्य, यस्य श्रमवती क्रिया | लक्ष्मीः दानवती यस्य, सफलम् तस्य जीवितम् || यस्य नास्ति स्वयम् प्रज्ञा, शास्त्रम् तस्य करोति किम् | लोचनाभ्याम् विहीनस्य दर्पणः किम् करिष्यति || शैले शैले न माणिक्यम्, मौक्तिकम् न गजे गजे | साधवो नहि सरव्त्र, चन्दनम् न वने वने || चन्दनं शीतलम् लोके, चन्दनादपि चन्द्रमाः | चन्द्रचन्दनयोः मध्ये, शीतला साधुसङ्गतिः || शरदि न वर्षति गर्जति, वर्षति वर्षसु निःस्वनो मेघः | नीचो वदति न कुरुते, न वदति सुजनः करोत्येव || नवमः पाठः सप्ताहस्य दिवसाः (संख्यावाचकानि) छात्राः ! एकस्मिन् सप्ताहे सप्त दिवसाः भवन्ति | सोमवासरः, मंगलवासरः, बुधवासरः, गुरुवासरः, शुक्रवासरः, शनिवासरः रविवासरः च | सप्ताहद्वये चतुर्दश दिनानि, एकस्मिन् दिवसे च चतुर्विंशतिः होराः | एकस्मिन् वर्षे द्वादश मासाः सन्ति | मासे च द्वौ पक्षौ भवतः-कृष्णपक्षः शुक्लपक्षः च | एकस्मिन् पक्षे पञ्चदश दिनानि सन्ति | परं किम् यूयम् जानीथ- शुक्लपक्षस्य अन्तिमः दिवसः पूर्णिमा, कृष्णपक्षस्य च अन्तिमः दिवसः अमावास्या कथ्यते | अपि च, दीपावली कार्तिकमासस्य कृष्णपक्षस्य अन्तिमे दिवसे अमावास्यायां भवति | महापुरुषस्य गुनुनानकदेवस्य जन्मदिवसः कार्तीकमासस्य पूर्णिमायां भवति | एतत् दिनम् गुरुपर्व इति कथ्यते | अध्यापिका -छात्राः ! यदि, एकस्यां कक्षायां षड्-विंशतिः बालकाः एकविंशतिः च बालिकाः सन्ति तर्हि योगे कृते कति छात्राः सन्ति | प्रथमः छात्राः -योगे कृते सप्तचत्वारिंशत् छात्राः भविष्न्ति | अध्यापिका -यदि एकः बालकः एका बालिका च अनुपस्थितौ तर्हि कति छात्राः उपस्थिताः भविष्यन्ति? प्रथमा छात्रा -तर्हि पंचचत्वारिंशत् छात्राः उपस्थिताः | अध्यापिका -शोभनम् ! अधुना वदत यदि द्वौ बालकौ द्वे बालिके च अनुपस्थिताः त्रहि कक्षायाम् कति बालकाः कति च बालिकाः उपस्थिताः | द्वितीयः छात्रः -तर्हि चतुर्विंशतिः बालकाः नवदश च बालिकाः उपस्थिताः | योगे कृते त्रिचत्वारिशत् छात्राः भविश्यन्ति | दशमः पाठः भोजन-कक्षः (संवादः-चित्रवर्णन-अभ्यासः) हे बालकाः ! एतत् चित्रम् कस्य अस्ति ? एतत् चित्रम् एकस्य भोजनकक्षस्य अस्ति | एतस्मिन् चित्रे कति जनाः सन्ति ? एतस्मिन् चित्रे षट् जनाः सन्ति-माता, पिता, पुत्रः, पुत्री, पितामहः, पितामही च | ते अधुना किम् कुर्वन्ति ? ते काष्ठ-फलकम् परितः आसन्दिकासु उपविष्टाः | ते किमर्थम् अत्र उपविष्टाः ? ते भोजनार्थम् (भोजनाय) अत्र तिष्ठन्ति | काष्ठफलके किम् किम् अस्ति ? आर्ये, अत्र सूपपात्रम्, शाकपात्रम्, जलकुण्डम्, ओदनपात्रम् च | किम् परिवारस्य सदस्याः आनन्देन खादन्ति ? आम्, ते प्रसन्नाः दृश्यन्ते | साम्प्रतम् वदत, भित्तौ का अस्ति ? भित्तौ घटिका अस्ति | घटिकायाम् कः समयः ? घटिका अष्टवादन-कालम् दर्शयति | बालकाः ! किम् यूयम् परिवारस्य सदस्यैः सह भोजनम् कुरुथ ? आम्, वयम् मिलित्वा भोजनम् खादामः | शोभनम् ! किम् भोजनात् पूर्वम् हस्तौ प्रक्षालयथ? आम् आर्ये ! बालकाः ! भोजनात् पूर्वम् हस्तपादम् प्रक्षालयेत्, भोजनम् प्रसन्नचित्तेन खादेत् स्वास्थ्यकरम् भोज्यम् खादेत्, स्वच्छम् जलम् पिबेत् यथाकालम् व्यायामम् च कुर्यात् | एतत् हितकरम् ! एकादशः पाठः भागीरथी (ईकारान्त-प्रयोगः) गङ्गा भारतस्य प्रमुखा नदी | गंगानद्याः अपरम् नाम भागीरथी | कथा अस्ति पुराणेषु यत् अति प्राचीन-काले भगीरथः नाम राजा स्व-पूर्वजानाम् उद्धाराय एतां नदीं पृथिव्याम् आनयत् | एषा नदी हिमालयात् पर्वतात् निर्गच्छति | तत्पश्चात् च उत्तरभारतस्य समतल-प्रदेशेषु वहति | अन्ते पूर्वस्याम् दिशायाम् समुद्रेण संगच्छति | गंगा-नद्याः तीरे बहवः तीर्थाः तापसानाम् आश्रमाः च सन्ति | देशीयाः वैदेशिकाः चापि पर्यटकाः अत्र आगच्छन्ति मुनीनाम् दर्शनैः प्रवचनैः च आत्मिक-शान्तिं विन्दन्ति | हरिद्वार-नगरम् प्रसिद्धम् तीर्थस्थलम् गंगायाः नद्याः तटम् एव अलंकरोति | अत्र अनेके देवालयाः सन्ति | भक्ताः जनाः अत्र आगत्य ईश्वरम् भजन्ति अलौकिकम् सुखम् च अनुभवन्ति | सायंकालस्य दृश्यं तु अत्र अनुपमम् एव अस्ति | जनाः गंगादेवीं श्रद्धया अर्चन्ति प्रज्वलितान् दीपान् च नद्याः जले विसृजन्ति | यदा प्रज्वलिताः दीपाः नद्याः जले तरन्ति, ते दिव्यम् दृश्यम् उपस्थापयन्ति | एवं प्रतीयते यत् तारागणः आकाशात् अवतीर्य पृथिव्याम् आगतः | भागीरथी पवित्रा नदी मन्यते | परम् अद्यत्वे एषा पावना नदी प्रदूषिता | यत्र तत्र जलमालिन्यम् अस्ति | जीवनस्य रक्षायै स्वच्छम् जलम् अनिवार्यम् | जलम् विना कुतः जीवनम् ? भागीरथीं प्रदूषणात् रक्षितुम् प्रयत्नः विधेयः | गंगायाः नद्याः संरक्षणम् एव गंगादेव्याः पूजनम् अस्ति | द्वादशः पाठः सूक्ति-सञ्चयः १. विद्या ददाति विनयम् | २. विद्याविहीनः पशुः | ३. अलसस्य कतो विद्या ? ४. दीर्घसूत्री विनश्यति | ५. शीलम् परम् भूषणम् | ६. नास्ति अहंकारसमः शत्रुः | ७. दया धर्मस्य जन्मभूमिः | ८. लोभः पापस्य कारणम् | ९. आचारः परमो धर्मः | १०. का हानिः ? समयच्युतिः | त्रयोदशः पाठः ऋषीणाम् देशः (इकारान्त (पु०)-प्रयोगः) भरतम् ऋषिणाम् देशः | प्राचीनकाले अत्र बहवः ऋषयः मुनयः च अभवन् | अद्यापि मुनीनाम् अनेके आश्रमाः सन्ति | केचित् मुनयः पर्वतानाम् गुहासु निवसन्ति तपश्चर्याम् च कुर्वन्ति | भारतस्य ऋषयः एते ज्ञान-विज्ञान-संयुताः आसन् | महाकाव्यस्य रामायणस्य रचनाकारः ऋषिः वाल्मीकिः महाभारतस्य च ऋषिः वेदव्यासः इति सर्वे जानन्ति | पुरा स्वाति-नामकः एकः मुनिः संगीत-साधनम् एकम् ढोलकम् अरचयत् | नृत्य-संगीतस्य शिक्षकाः अपि मुनयः आसन् | नाट्य-शास्त्रस्य लेखकः भरतमुनिः इति सर्व-विदितम् | मुनिषु नृपाणाम् दृढः विश्वासः गाढः स्नेहः च आसीत् | राजकुमाराः विद्यायाः प्राप्तये ऋषीणाम् आश्रमेषु निवसन्ति स्म | नृपाः च ऋषिभ्यः सर्वविधम् संरक्षणम् यच्छन्ति स्म | एकदा महर्षिः विश्वामित्रः नृपस्य दशरथस्य आज्ञया राजकुमारौ-राम-लक्ष्मणौ स्वयज्ञस्य रक्षायै स्वम् आश्रमम् आनयत् | तयोः वीर-राजकुमारयोः संरक्षणेन महर्षेः विश्वामित्रस्य यज्ञः निर्विघ्नम् समाप्तिम् अगच्छत् | मुनीनाम् आश्रमाः सुरम्येषु प्रदेशेषु आसन् | प्रशान्ते, मनोहरे, प्राकृतिके वातावरणे योगः, ध्यानम्, तपश्चर्या-एतत् सर्वम् सुलभम् भवति | मौनी, संयमी, तत्त्वदर्शी च मुनिः भवति | परोपकारः परमः धर्मः इति मुनीनाम् मतम् | परोपकाराय ते धरातले आगच्छन्ति, जनेभ्यः च सन्मार्गम् दर्शयन्ति | स्वामिदयानन्दः, स्वामिविवेकानन्दः, श्रीरामकृष्णपरमहंसः, महात्मा गांधी इत्यादयः अद्यतनस्य ऋषयः सन्ति | चतुर्दशः पाठः सुभाषितानि १. दुर्जनेन समम् सख्यम् द्वेषम् चापि न कारयेत् | उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् || २. अष्टादशपुराणेषु व्यासस्य वचनद्वयम् | परोपकारः पुण्याय पापाय परपीडनम् || ३. नहि सत्यात् परो धर्मः त्रिषु लोकेषु विद्यते | पापम् मिथ्यासमम् नास्ति तस्मात् सत्यं वद || ४. आलस्यम् हि मनुष्याणाम् शरीस्थो महान् रिपुः नास्त्युद्यसमो बन्धुः कृत्वा यम् नावसीदति || ५. आपत्काले तु सम्प्राप्ते यन्मित्रम् मित्रमेव तत् | वृद्धिकाले तु सम्प्राप्ते अमित्रोऽपि सुहृद् भवेत् || पञ्चदशः पाठः ऋतुराजः-वसन्तः (उकारान्त (पु०)-प्रयोगः) वसन्तकालः सुखदः भवति | यदा शिशिरः ऋतुः गच्छति, वसन्तः ऋतुः आगच्छति | सुखदः एषः कालः | अधुना न अत्यधिकम् शैत्यम् न च अत्यधिकम् उष्णत्वम् | वसन्त-ऋतौ प्रकृतिः रमणीया | सर्वतः चित्रविचित्राणि कुसुमानि विकसन्ति | पुष्पेषु भ्रमराः गुञ्जन्ति | विविध-वर्णाः तित्तिलिकाः इतः ततः उत्पतन्ति | पवनः मन्दम् मन्दम् वहति पुष्पाणाम् च सौरभम् आवहति | प्रकृतेः सौन्दर्यम् दृर्ट्वा चित्तम् प्रसीदति | वस्तुतः भ्रमणयोग्यः एषः कालः | उद्यानेषु जनाः भ्रमन्ति, बालाः च आनन्देन क्रीडन्ति | वसन्त-पञ्चनी इति उत्सवः वसन्त-ऋतोः आगमनम् सूचयति | केचित् जनाः एतस्मिन् दिवसे विद्यायाः देवीम् सरस्वतीम् पूजयन्ति | राग-रंगाणाम् उत्सवः 'होली' एतस्मिन् ऋतौ एव आगच्छति | हास-परिहासस्य आह्लादस्य च उत्सवः एषः | सरव्त्र आमोद-प्रमोदस्य वातावरणम् अस्ति | आबाल-वृद्धाः सर्वे प्रसन्नाः | जनाः अन्योन्यस्य उपरि रंगान् प्रक्षिपन्ति प्रमुदिताः च भूत्वा गायन्ति नृत्यन्ति च | सौभाग्यम् अस्माकम् यत् भारतवासिनः वयम् | यथा भारते षड् ऋतवः भवन्ति न तथा अन्यत्र | यदा सूर्यः उत्तरायणः भवति तदा शिशिरः, वसन्तः, ग्रीष्मः च ऋतवः भवन्ति | यदा भानुः दक्षिणायनः भवति तदा वर्षा, शरद् हेमन्त च ऋतवः सन्ति | वसन्त-ऋतुः ऋतूनाम् राजा, अतः ऋतुराजः कथ्यते | षोडशः पाठः मित्रम् प्रति निमन्त्रणम् (पत्रम्) पश्चिम विहारः दिल्लीनगरम् तिथि :........................... प्रियमित्र अनुराग सप्रेम नमस्ते अत्र कुशलम्, तत्र अपि कुशलम् भवेत् | अग्रिमे सप्ताहे बुधवासरे पञ्चम्यां तारिकायाम् मम जन्मदिनम् अस्ति | जन्मदिवसस्य शुभावसरे प्रातः काले विधिपूर्वकम् हवनम् भविष्यति | सायंकाले पञ्चवादने गृहे प्रीतिभोजः आयोजितः | सर्वे बन्धु-बान्धवाः उत्सवार्थम् आगमिष्यन्ति | आशा अस्ति यत् त्वम् अपि परिवारेण सह समारोहाय यथाकालम् आगमिष्यसि, अस्माकम् सर्वेषाम् च उत्साहम् वर्धयिष्यसि | एषः आह्लादपूर्णः अवसरः | एतस्मिन् अवसरे वयम् सर्वे मिलित्वा गास्यामः, नर्तिष्यामः उत्सवस्य च आनन्दम् अनुभविष्यामः | अहम् तव आगमनस्य प्रतीक्षाम् करिष्यामि | पितृभ्याम् नमः | तव प्रियमित्रम् अर्णवः सप्तदशः पाठः जन्मदिवस-समारोहः (ऋकारान्त-प्रयोगः) गतसप्ताहे पञ्चम-तारिकायाम् राहुलस्य जन्मदिवसः आसीत् | तस्मिन् दिने राहुलः द्वादशवर्षीयः अभवत् | प्रातः उत्थाय सः मातुः पितुः च चरणौ अस्पृशत् | माता स्नेहेन पुत्रम् अवदत् - 'पुत्र,चिरं जीव, प्रसन्नः भव |' पिता तस्मै अकथयत्-'पुत्र. सफलः भव' इति | पित्रोः आशिर्वचनैः राहुलस्य हृदये उल्लासः आत्मविश्वासः च जातः | हर्षमये दिवसे अस्मिन् पितरौ अपि प्रसन्नौ आस्ताम् | तौ पुत्राय जन्मदिवस-उपहारम् अयच्छताम् | यदा राहुलः चित्रफलकम् अपश्यत् सः प्रसन्नः भूत्वा मातरम् पितरम् च कृतज्ञता-भावेन अवदत्-'एतत् अति शोभनम् | मातः, पितः ! अहम् अनुगृहीतः अस्मि |' चित्रकलायाम् राहुलस्य महती रुचिः | सायंकाले जन्मदिवस-समारोहाय राहुलस्य मित्राणि आगच्छन् | ते मित्राय जन्मदिवसस्य वर्धापनम् अयच्छन् | जन्मदिवसः शुभः भवतु |' 'स्वागतम्, स्वासतम्, आगच्छन्तु, उपविशन्तु' इति वार्ता अभवत् | मित्रेभ्यः उपहारान् स्वीकृत्य राहुलः तेभ्यः धन्यवादान् अयच्छत् | जन्मदिवसस्य अवसरे गृहम् विविध-वर्णैः अलंकरणैः सुसज्जितम् आसीत् | सर्वे जनाः प्रमुदिताः आसन् | राहुलस्य माता मिष्टान्नानि, शीतानि पेयानि, स्वादिष्टानि खाद्यानि च आनीय काष्ठफलके अस्थापयत् | बन्धु-बान्धवाः फलकम् परितः स्थिताः आसन् | राहुलः सर्वेभ्यः मिष्टान्नानि वितरति स्म | वातावरणम् आह्लादपूर्णम् आसीत् | सर्वे आनन्देन अखादन् अनृत्यन् अगायन् च | अष्टादशः पाठः विद्यायाः प्रकाशः (संवादः) सुमितः -मित्र, प्रातःकाले शयनात् कदा उत्तिष्ठसि ? अमितः -अहम् प्रातः पञ्चवादन-काले षट्वादनकाले वा उत्तिष्ठामि | सुमितः -प्रत्यूषे उत्थाय किम् करोषि ? अमितः -अहम् योगाभ्यासम् करोमि | योगः स्वास्थ्याय भवति | त्वम् कदा उत्तिष्ठसि ? सुमितः -अहम् तु सप्तवादन-काले उत्तिष्ठामि | झटिति स्नानादि कृत्वा विद्यालयाय सज्जः भवामि | अमितः -मित्र, अलसः मा भव | सूर्योदयात् पूर्वम् उत्थाय श्वः मया सह आगच्छ | अत्र सामुदायिक-केन्द्रे कश्चित् योग-शिक्षकः योगासनम् शिक्षयति | अहम् त्वाम् अपि तत्र नेष्यामि | सुमितः -बाढम् | अमितः -विद्यालयात् आगत्य त्वम् किम् करोषि ? सुमितः -प्रथमम् भोजनम् करोमि | भोजनस्य पश्चात् विश्रामम् कृत्वा विद्यालयात् प्राप्तम् कार्यम् करोमि | अमितः -अहम् अपि एवमेव करोमि | सुमितः -तदनन्तरम् विद्यालय-कार्ये अनुजायाः सहायताम् करोमि | अमितः -मम अग्रजा मे सहायताम् करोति | सुमितः -त्वम् कस्यापि साहाय्यम् न करोषि ? अमितः -अस्ति अस्माकम् एका सेविका | अहम् तस्याः कन्यायाः पठन-कार्ये साहाय्यम् करोमि | सुमितः -एतत् तु अपि शोभनम् ! अमितः -मित्र सुमित ! यदि एकः एकम् शिक्षयेत् तर्हि अस्माकम् देशे सर्वे शीघ्रमेव शिक्षिताः भविष्यन्ति | एवम् च 'सर्व- शिक्षा-अभियानम्' सफलं भविष्यति | सुमितः -संकल्पः एषः अति उत्तमः | यदि वयम् मिलित्वा एतत् पुण्यकार्यम् कुर्याम तर्हि देशे अविद्यायाः अन्धकारः दूरीभविष्यति | अमितः -तदानीम् सर्वत्र विद्यायाः प्रकाशः भविष्यति | द्वितीयः पाठः - ते/एते अथवा ताः/एताः एते छात्राः | छात्राः पठन्ति | किम् छात्राः लिकन्ति ? नहि, छात्राः न लिखन्ति, ते पठन्ति | अधुना मध्यावकाशः अस्ति | बालकाः हसन्ति खादन्ति च | अधुना बालकाः किम् कुर्वन्ति ? अधुना ते हसन्ति खादन्ति च | आभा, विभा, निशा, दिव्या च गायन्ति | किम् ताः नृत्यन्ति ? नहि, ताः गायन्ति | वृक्षाः फलन्ति | पश्य, ते फलन्ति | लताः अपि फलन्ति | पश्य, ताः फलन्ति | किम् अनुरागः, अर्णवः, अभिनवः च लिखन्ति ? आम्, ते लिकन्ति | राधा नृत्यन्ति | किम् सा गायन्ति ? नहि, राधा न गायति, सा नृत्यति | एताः बालिकाः | बालिकाः किम् कुर्वन्ति ? बालिकाः नमन्ति | किम् बालिकाः नृत्यन्ति ? नहि, बालिकाः न नृत्यन्ति, ताः नमन्ति | एषः क्रीडाकालांशः | पश्य, ते बालकाः क्रीडन्ति | तृतीयः पाठः त्वम् किम् करोषि राधा लिखति | त्वं किम् करोषि ? अहम् अपि लिखामि | अर्णवः सायम् खेलति | किम् त्वं सायम् खेलसि ? आम् , अहं सायम् खेलामि | अनुरागः नमति | किम् त्वम् नमषि? आम् अहं नमामि | अमरः प्रातः पठति | किम् त्वम् प्रातः पठसि ? आम् अहम् अपि प्रातः पठामि | अम्बा भोजनं पचति | अहं भोजनं न पचामि | किम् त्वं पचसि? नहि, अहं न पचामि | सः वति-अहं सत्यं वदामि | त्वम् वदसि-अहं सत्यं वदामि | सः असत्यं वदति अथवा त्वं असत्यं वदसि ? त्वं कुत्र गच्छसि ? अहं तत्र गच्छामि | तत्र त्वं किम् करोषि ? तत्र अहं क्रीडामि | अधुना क्रीडाकालांशः | तत्र बालकाः क्रीडन्ति | एताः बालिकाः परस्परं वदन्ति | एका बालिका-यूयम् किम् कुरुथ ? बालिकाः-वयम् सज्जाः भवामः | अद्य वयं बास्केटबाल-खेलं खेलामः | व्यायाम-शिक्षकः आगच्छति | व्यायाम-शिक्षकः-(बालकान् प्रति) किम् यूयम् अपि सज्जाः भवथ? बालकाः-आम्, श्रीमन् | वयम् अपि सज्जाः भवामः | अद्य वयं क्रिकेटम् खेलामः | व्यायाम-शिक्षकः वदति-शोबनम् | अधुना क्रिया -कालांशः | पश्य, तत्र बालिकाः नृत्यन्ति | शिक्षिका-किम् यूयम् प्रतिदिनं नृत्यथ? बालिकाः -नहि, वयम् प्रतिदिनं न नृत्यामः | शिक्षिका-यूयम् कदा गायथ? बालिकाः-यदा संगीत-कालांशः भवति तदा वयम् गायामः नृत्यामः च | शिक्षिका-किम् यूयम् तरथ? बालिकाः-आम् वयम् तरामः | शिक्षिका-यूयम् कुत्र तरथ? बालकाः - अत्र तरण-तालः अस्ति | वयं तत्र तरामः | किम् यूम् विद्यालयं गच्छथ? आम्, वयं प्रतिदिनं विद्यालयम् गच्छामः | तत्र यूयम् किम् कुरुथ | तत्र वयम् पठामः लिखामः च | किम् यूयम्, तत्र क्रीडथ? आम्, वयम् क्रीडामः अपि | पञ्चमः पाठः तौ बालकौ/ते बालिके किम् कुरुतः एतौ बालकौ | बालकौ नमतः | किम् बालकौ गायतः ? नहि बालकौ न गायतः, तौ नमतः | एते बालिके | बालिके गायतः | किम् बालिके नृत्यतः ? नहि, बालिके न नृत्यतः ते गायतः | तरुणः वरुणः च लिखतः | अध्यापिका वदति-किम् युवाम् न पठथः ? तौ वदतः-आवाम् पठावः, आवाम् लिखावः अपि | रीमा सीमा च खेलताः | ते हसतः अपि | नीना वदति-किम् युवाम् सहथः ? ते वदतः-आवाम् खेलावः, आवाम् हसावः अपि | सः मृगः अस्ति | सः चरति | तौ मृगौ स्तः | तौ चरतः | ते मृगाः सन्ति | ते चरन्ति | सा अजा अस्ति | अजा चरति | ते अजे स्तः | अजे चरतः | ताः अजाः सन्ति | अजाः चरन्ति | बालकः पश्यति | सः वदति | किं त्वम् मयूरः असि ? त्वम् शौभनम् नृत्यसि | मयूरः वदति- आम् अहम् मयूरः अस्मि | अहम् नृतयामि | बालकः वदति- युवाम् मयूरौ स्थः | युवाम् नृत्यथः | बालकः वदति - यूयम् मयुराः स्थ | यूयम् नृत्यथ | मयूरौ वदतः- आवाम् मयूरौ स्वः | आवाम् नृत्यावः | मयूराः वदन्ति - वयम् मयूराः स्मः | पश्य, वयम् नृत्यामि | षष्ठः पाठः एषः कः (प्रथमा-प्रयोगः) एषः बालकः | बालकः नमति | एतौ बालकौ | बालकौ नमतः | एते बालकाः | बालकाः नमन्ति | एषः पिकः | पिकः कूजति | पिकः किम् करोति ? पिकः कूजति | पिकः मधुरम् कूहति | एषः कः? एषः शुकः | शुकः वदति | कः वदति ? शुकः वदति | एतौ कौ ? एतौ शुकौ | शुकौ वदतः | एते के ? एते शुकाः | शुकाः वदन्ति | के वदन्ति ? शुकाः वदन्ति | एषः कः ? एषः गजः | गजः किम् करोति ? गजः शनैः चलति | एते के ? एते गजाः \ गजाः किम् कुर्वन्ति ? गजाः शनैः चलन्ति | तत्र कः कूर्दति ? तत्र वानरः कूर्दति | किम् एकः वानरः कूर्दति? नहि, वानराः कूर्दन्ति | के कूर्दन्ति? वानराः कूर्दन्ति | एतौ अश्वौ | अश्वौ धावतः | अश्वौ तीव्रम् धावतः | के धावन्ति? अश्वाः धाव्नति | अश्वाः तीव्रम् धाव्नति | कः गर्जति? सिंहः गर्जति | सिंहः उच्चैः गर्जति | सप्तमः पाठः एतत् किम् (नपुंसकलिंग-प्रयोगः) एतत् किम् ? एतत् पुस्तकम् | एते के ? एते पुस्तके | एतानि कानि ? एतानि पुस्तकानि | एषः कः ? एषः कलम् | एते के ? एते कलमाः | एतत् किम? एतत् पुष्पम् | एते पुष्पे | पुष्पे विकसतः | पुष्पम् विकसति | पुष्पाणि विकसन्ति | एतत् पत्रम् | पत्रम् पतति | एते पत्रे | पत्रे पततः | एतानि पत्राणि | पत्राणि पतन्ति | एषः आम्रवृक्षः | आम्रवृक्षः फलति | एतत् आम्रफलम् | आम्रफलम् मधुरम् अस्ति | एतानि आम्रफलानि | पक्वानि आम्रफलानि मधुराणि सन्ति | एतत् विशालम् उद्यानम् अस्ति | अत्र अनेके वृक्षाः सन्ति | यत्र वृक्षाः सन्ति तत्र पुष्पाणि पत्राणि च अपि सन्ति | यदा पवनः वहति पत्राणि पतन्ति | तदा नवीनानि पत्राणि आगच्छन्ति | जनाः अत्र भ्रमन्ति, बालाः क्रीडन्ति नन्दन्ति च | पुष्पाणि विकसन्ति | भ्रमराः गुञ्जन्ति | अष्टमः पाठः अहं गृहं पश्यामि (द्वितीया प्रयोगः-पुंल्लिंग-नपुंसकलिंग शब्दाः) एतत् मम गृहम् | किम् त्वं गृहम् पश्यसि? आगच्छ, अहं त्वाम् गृहम् दर्शयामि | एषः आवास-कक्षः | अत्र वयम् दूरवीक्षणम् पश्यामः | एषः शयन-कक्षः | अत्र अहं शयनं करोमि | एतत् स्नानागारम् | अत्र अहं स्नानं करोमि | एषा पाकशाला | अधुना अम्बा पचति | सा किम् पचति ? सा अधुना सूपम् ओदनं च पचति | एतत् गृह-उद्यानम् | अत्र अहं पादपम् आरोपयामि | अहं पादपौ सिञ्चामि | मालाकारः किम् करोति ? सः पादपान् सिंचति | सः कानि आनयति ? सः पुष्पाणि आनयति | सः कान् रचयति ? सः पुष्पहारान् रचयति | त्वम् कम् पश्यसि? तत्र पत्रवाहकः आगच्छति | अहं पत्रवाहकं पश्यामि | किम् सः पत्रम् आनयति ? पत्रचाहकः पत्राणि आनयति | किम् त्वं मित्रं प्रति पत्रं लिखसि? आम्, यदा कदा अहं मित्रं प्रति पत्रं लिखामि | अद्य अहम् पत्रे लिखामि | नवमः पाठः सः कलमेन किखति (तृतीया-प्रयोगः) छात्रः लेखम् लिखति | सः केन लेखम् लिखति ? सः कलमेन लेखम् लिखति | बालकः कन्दुकेन क्रीडति | सः कन्दुकं क्षिपति | सः हस्तेन कन्दुकं क्षिपति | रोहितः अपि कन्दुकेन क्रीडति | सः केन कन्दुकं क्षिपति? रोहितः पादेन कन्दुकं क्षिपति | रामः रावणं मारयति | रामः बाणेन रावणं मारयति | जनाः केन यानेन विदेशं गच्छन्ति ? ते वायुयानेन विदेशं गच्छन्ति | अध्यापिका -सुनील, त्वं केन यानेन विद्यालयम् आगच्छसि? सुनीलः -अहं बसयानेन विद्यालयम् आगच्छामि | अध्यापिका -संदीप, त्वं कथम् आगच्छसि ? संदीपः -आर्ये, अहं सुनीलेन सह आगच्छामि | अध्यापिका -शोभनम्, छात्रः छात्रेण सह आगच्छति | सीमा समीरः च पादाभ्याम् आगच्छतः | जनाः हस्ताभ्याम् नमन्ति | ते नेत्राभ्याम् पश्यन्ति | बालाः बालैः सह क्रीडन्ति | त्वं कैः सह क्रीडसि ? अहं मित्रैः सह क्रीडामि | एतत् संगणकम् | बालिका कार्यम् करोति | सा केन कार्यं करोति | सा संगणकेन कार्यम् करोति | बालकः क्रिकेट-खेलं पश्यति | सः दूरवीक्षणेन खेलं पश्यति | सः दूरभाषेण वार्तालापं करोति | सः केन सह वार्तां करोति ? सः मित्रेण सह वार्तां करोति | दशमः पाठः सः पठनाय गच्छति (चतुर्थी-प्रयोगः) प्रातः कालः भवति | राहुलः उत्तिष्ठति | सः विद्यालयाय सज्जः भवति | सः स्नानाय गच्छति | अम्बा राहुलाय दुग्धम् आनयति | सा पुत्राय दुग्धम् यच्छति | जनकः राहुलाय कलमम् यच्छति | जनकः कस्मैः कलमम् यच्छति ? सः राहुलाय कलमं यच्छति | ततः राहुलः पठनाय विद्यालयं गच्छति | राहुलः किमर्थम् विदयालयं गच्छति? सः पठनाय विद्यालयं गच्छति | अद्य विद्यालयस्य वार्षिकः उत्सवः | प्रधानाचार्यः छात्रेभ्यः पारितोषिकानि वितरति | प्रधानाचार्यः केभ्यः पारितोरिकानि यच्छति? सः छात्रेभ्यः पारितोषिकानि यच्छति | पितामहः उद्यानम् गच्छति | सः भ्रमणाय गच्छति | सः वदति -भ्रमणम् स्वास्थ्याय भवति | पितामही निर्धनाय अन्नं यच्छति | द्वौ याचकौ पश्यतः | सा याचकाभ्याम् अपि अन्नं यच्छति | सा निर्धनेभ्यः अन्नं यच्छति | परोपकारः पुण्याय भवति | वृक्षाः सर्वेभ्यः फलानि यच्छन्ति | ते परोपकाराय फलन्ति | वृक्षदेवेभ्यः नमः | एकादशः पाठः सः अध्यापकात् पठति (पञ्चमी-प्रगोगः) राहुलः विद्यालयम् गच्छति | सः प्रातः गृहात् गच्छति | सः अध्यापकात् पठति | यदा अवकाशः भवति, सः विद्यालयात् आगच्छति | जनकः प्रातः कार्यालयम् गच्छति | सः सायम् कार्यालयात् गृहम् आगच्छति | सः कार्यवशात् यदा-कदा विदेशम् गच्छति | अद्य सः वायुयानेन विदेशात् आगच्छति | पश्य, वानरः वृक्षात् अवतरति | वानरः कुतः अवतरति | सः वृक्षात् अवतरति | वानरौ वृक्षाभ्याम् अवतरतः | तत्र पत्राणि पतन्ति | पत्राणि कुतः पतन्ति | पत्राणि वृक्षेभ्यः पतन्ति | मातामही देवाय पुष्पहारं गुम्फति | सा उद्यानात् पुष्पाणि आनयति | जनकः आपनात् फलानि आनयति | अम्बा आपणाभ्याम् फलानि आनयन्ति | जनाः आपणेभ्यः वस्तूनि आनयन्ति | ग्रामीणाः कुतः जलम् आनयन्ति | ते कूपात् जलम् आनयन्ति | अधुना सायंकालः | सूर्यः अस्तं गच्छति | कृषकाः क्षेत्रेभ्यः गृहम् आगच्छन्ति | बालकाः अपि क्रीडाक्षेत्रात् आगच्छन्ति | द्वादशः पाठः राहुलस्य विद्यालयः (षष्ठी-प्रयोगः) एषः राहुलस्य विद्यालयः | विद्यालयस्य भवनम् विशालम् | एषा राहुलस्य अध्यापिका | सा छात्रान् पृच्छति | अध्यापिका-रामः कस्य पुत्रः आसीत् ? बालकाः -रामः दशरथस्य पुत्रः आसीत् | अध्यापिका -रामस्य च अनुजः लक्ष्मणः आसीत् | बालकाः -एवम् रामः लक्ष्मणस्य अग्रजः दशरथः च रामलक्ष्मणयोः पिता | अध्यापिका-रामायणस्य लेखकः कः? बालकाः-रामायणस्य लेखकः संस्कृत-साहित्यस्य आदिकविः वाल्मीकिः | संस्कृत-साहित्यस्य प्रसिद्धः कविः कः? कालिदासः संस्कृत-साहित्यस्य प्रसिद्धः कविः | महाभारतस्य च रचनाकारः ऋषिः वेदव्यासः | अध्यापिका-सः हंसः अस्ति | हंसः श्वेतः | बकः अपि श्वेतः | हंसानां बकानां च वर्णः श्वेतः | बालकाः-काकः कृष्णः, पिकः अपि कृष्णः | काकस्य पिकस्य च वर्णः कृष्णः भवति | काकपिकयोः वर्णः कृष्णः | अध्यापिका-छात्राः ! तत् किम् अस्ति ? बालकाः-तत् कमलम् अस्ति | अध्यापिका-कमलम् रक्तम् भवति | कमलस्य वर्णः रक्तः | अध्यापिका-पत्राणां वर्णः कः? बालकाः-पत्राणां वर्णः हरितः | पत्राणि हरितानि सन्ति | त्रयोदशः पाठः सः विद्यालये पटति (सप्तमी-प्रयोगः) राहुलः विद्यालये पठति | नगरे अनेके विद्यालयाः सन्ति | विद्यालयेषु अनेके छात्राः पठन्ति | राहुलस्य विद्यालयः दिल्लीनगरे अस्ति | सः विद्यालयस्य छात्रावासे वसति | राहुलः कुत्र वसति ? सः छात्रावासे वसति | एतत् क्रीडाक्षेत्रम् | एतत् विद्यालयस्य परिसरे अस्ति | एषः क्रीडा-कालांशः | छात्राः क्रीडन्ति | ते कुत्र क्रीडन्ति | ते क्रीडाङ्गणे क्रीडन्ति | छात्राः कदा क्रीडन्ति ? ते क्रीडाकाले क्रीडन्ति | एते छात्राः कस्मिन् खेले निपुणाः? एते छात्राः पादकन्दुक-खेले निपुणाः सन्ति | राहुलः क्रिकेट-खेले अपि कुशलः | सः उभयोः खेलयोः निपुणः | आकाशे कृष्णाः मेघाः उच्चैः गर्जन्ति | तत्कालम् एव मेघाः वर्षन्ति | अहो, बालेषु जलं पतति | वर्षा-जलम् केषु पतति? वर्षा-जलम् बालेषु पतति | बालाः शीघ्रमेव विद्यालयस्य भवने गच्छन्ति | ते खेलम् त्यजन्ति | अधुना व्यायाम-शिक्षकः आसने तिष्ठति | सः छात्रेभ्यः पादकन्दुक-खेलस्य नियमान् कथयति | शिक्षके छात्राणां पूर्णः विश्वासः अस्ति | छात्रेषु च शिक्षकाणां स्नेहः भवति | चतुर्दशः पाठः अद्य श्वः (लृट्-प्रयोगः) पितामहः-वत्स, अद्य विद्यालयं कथं न गच्छसि? रोहितः-पितामह, अद्य अवकाशः अस्ति | पितामहः-आः, स्मरामि अद्य रविवासरः अस्ति | श्वः सोमवासरः भविष्यति | रोहितः-अहं श्वः विद्यालयं गमिष्यामि | पितामहः-वत्स ! किम् अद्य त्वं मित्रैः सह खेलसि? रोहितः-पितामह ! अग्रिमे शनिवासरे विद्यालये क्रिकेट-प्रतियोगिता भविष्यति | अतः अहं खेलस्य अभ्यासं करोमि | पितामहः-स्वाध्यायं कदा करिष्यसि? किम् खेलस्य पश्चात् पठिष्यसि? रोहितः-आम् पितामह ! अहं खेलित्वा पठिष्यामि | पठित्वा च लेखं लेखिर्यामि | पितामहः-वत्स रोहित, विद्यालयस्य क्रीडादिवसः कदा भविष्यति ? रोहितः-पितामह, क्रीडादिवसः अग्रिमे सप्ताहे भविष्यति | पितामहः-कः कार्यक्रमः भविष्यति? रोहितः-पूर्वाह्णे क्रीडा-प्रतियोगिताः भविष्यन्ति | तत्पश्चात् पारितोषिक-वितरणम् | पितामहः-किम् त्वम् अपि पारितोषिकं प्राप्स्यसि? रोहितः-यदि अहं प्रथमे, द्वितीये, तृतीये वा स्थाने आगमिष्यामि, अहं पुरस्कारं प्राप्स्यामि | पितामहः-त्वं योग्यः बालकः असि | पठने कुशलः क्रीडने अपि निपुणः | रोहितः-पितामहस्य आशीर्वचनेन अवश्यमेव पारितोषिकं प्राप्स्यामि | पितामही-वत्स रोहित! त्वं गुग्धं कदा पास्यति ? रोहितः एष आगच्छामि | दुग्धं च पिबामि | पञ्चदशः पाठः सूक्तयः हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम् | श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किम् प्रयोजनम् || अद्यमेन हि सिद्ध्यन्ति, कार्याणि न मनोरथैः | नहि सुप्तस्य सिंस्य, प्रविशन्ति मुखे मृगाः || यथा हि एकेन चर्केण, न रथस्य गतिः भवेत् | एवं पुरुषकारेण विना, दैवं न सिध्यति || नमन्ति फलिनः वृक्षाः, नमन्ति गिणिनः जनाः | शुष्कवृक्षाश्च मूर्खाश्च, न नमन्ति कदाचन || मक्षिकाः व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः | नीचाः कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः || अक्रोधेन जयेत् क्रोधम्, असाधुं साधुना जयेत् | जयेत् कदर्यं दानेन, जयेत् सत्येन चानृतम् || षोडशः पाठः एकः परिवारः (संख्यावाचि-प्रयोगः) एतत् एकम् गृहम् | अत्र एकः परिवारः वसति | परिवारे द्वौ बालौ-शेखरः श्यामा च | गृहे त्रयः शयनकक्षाः सन्ति |एकः गृह-कुक्कुरः द्वारे स्थित्वा गृहं रक्षति | एवम् अत्र षट् प्राणिनः सन्ति | किम् परिवारे चत्वारः सदस्याः सन्ति - माता, पिता, पुत्रः, कन्या च ? नहि, एतस्मिन् परिवारे पञ्च सदस्याः सन्ति | पितामही अपि परिवारेण सह एतस्मिन् गृहे वसति | शेखरे श्यामायां च तस्याः अतीव स्नेहः | पितामही शेखरं श्यामां च वदति- ऋषयः सप्त सन्ति | अद्य एषः परिवारः गृहप्रवेशाय नवग्रह-पूजां करोति | पितामही-ग्रहाः नव भवन्ति | शेखरः-नव एकः च दश भवन्ति | श्यामा-रावणस्य मुखानि अपि दश सन्ति | पितामही-अत एव रावणस्य अपरं नाम 'दशाननः' अस्ति | श्यामा-तव कति अङ्गुलयः? शेखरः-मम दश अङ्गुलयः | श्यामा-अष्ट अङ्गुलयः द्वौ च अङ्गुष्ठौ | शेखरः-अष्ट अष्ट च षोडश भवन्ति | श्यामा-दश दश च विंशतिः | (अम्बा पूजनाय फलानि मोदकान् च आनयति) शेखरः-अत्र द्वादश कदलीफलानि अष्टादश च मोदकाः सन्ति | श्यामा-अमृतपलानि नारंगानि च कति सन्ति? शेखरः-षट् नारंगफलानि, एकादश च अमृतफलानि | पितामही-अधुना पूजा-कालः | अलं वार्तालापेन | तूष्णीम् तिष्ठ | सप्तदशः पाठः मम वाटिका (आकारान्त-प्रयोगः) एषा मम वाटिका | एषा अति रमणीया | वाटिकायां वृक्षाः, लता, पुष्प-पादपाः च सन्ति | त्वम् काम् पश्यसि? अहम् लताम् पश्यामि | लतायाम् सुन्दराणि पुष्पाणि सन्ति | तत्र द्वे लते स्तः | पिताहमी लताभ्याम् पुष्पाणि आनयति | सा मालाम् रचयति | सा पुष्पमालायै पुष्पाणि आनयति | मालायाम् श्वेतानि पीतानि च पुष्पाणि सन्ति | पितामही कुतः कुसुमानि आनयति? सा वाटिकायाः कुसुमानि आनयति | यदा दीपावलि-पूजा भवति, पितामहः आपणात् अनेकाः पुष्पमालाः आनयति | यदा अध्यापिका कक्षायाम आगच्छति, अधुना अहं पाठशालाम् गच्छामि | स्रावः बालिकाः अध्यापिकां नमन्ति वदन्ति च- अध्यापिकायै नमः | अध्यापिका वदति-स्वस्ति | अध्यापिका-बालिकाः ! यूयम् वाटिकायां किम् किम् पश्यथ? छात्राः-आर्ये, वयम् वृक्षान्, पादपान्, लताः च पश्यामः | अध्यापिका-अन्यत् किम् ? छात्राः-वयम् शाखासु पुष्पाणि, पत्राणि, फलानि खगान् च अपि पश्यामः | अध्यापिका-आम्, प्रातः खगाः मधुरं कूजन्ति | छात्राः-वाटिकायाः हरिते घासे यूयम् आनन्देन क्रीडथ| छात्राः-आम् आर्ये, वाटिकायाः वातावरणम् अतीव आनन्दप्रदम् भवति | अष्टादशः पाठः इन्द्रजाल-खेलः (आवृत्तिः) अस्माकं विद्यालये इन्द्रजाल-खेलः भवति | एकः ऐन्द्रजालिकः आगच्छति | सः दीर्घम् कुञ्चुकम् धारयति | सः मन्तरम् पठति | ततः सः कञ्चुकात् एकं श्वेतं कपोतम् मुञ्चति | सः पुनः एकं कपोतम् मुञ्चति पुनः च एकं कपोतम्, पुनः च एकम् अन्यं कपोतम्- एवं सः पञ्च श्वेतान् कपोतान् स्वकञ्चुकात् मुञ्चति | सर्वे बालाः विस्मिताः भूत्वा एतम् अद्भुतं खेलम् पश्यन्ति | ऐन्द्रजालिकः रोहितस्य समीपे गच्छति | सः रोहितम् पृच्छति- 'किम् त्वं वीरः असि?' 'आम्, अहं वीरः अस्मि |' 'शोभनम्, अत्र मञ्चे आगच्छ |' रोहितः मञ्चे गच्छति | ऐन्द्जालिकः रोहितम् दण्डेन स्पृशति मन्त्रम् च पठति | रोहितः सहसा अदृश्यः भवति | बालाः अतीव भीताः भवन्ति | एन्द्रजालिकः पुनः मन्त्रम् पठति | आश्चर्यम् ! रोहितः तत्र एव मञ्चे प्रसन्नः तिष्ठति | एतत् दृष्ट्वा सर्वे बालाः प्रसन्नाः भवन्ति | ततः ऐन्द्रजालिकः मन्त्रं पठित्वा स्वटोपिकां दण्डेन स्पृशति | एकः कन्दुकः मञ्चे पतति | पुनः एकः कन्दुकः, पुनः एकः कन्दुकः, पुनः च एकः अन्यः कन्दुकः मञ्चे पतति- एवम् अनेके कन्दुकाः मञ्चे पतत्नि | रक्ताः, श्वेताः, पीताः नीलाः, -मञ्चे विविधवर्णाः कन्दुकाः भवन्ति | एतत् दृश्यम् अतीव आकर्षकम् अस्ति | बालाः प्रसन्नाः भुत्वा हस्ततालम् यच्छन्ति |