रामायणम् तपः-स्वाध्याय-निरतम् तपस्वी वाग्-विदाम् वरम् नारदम् परिपप्रच्छ वाल्मीकिः मुनि-पुङ्गवम् ।।1।। कः नु अस्मिन् साम्प्रतम् लोके गुणवान् कः च वीर्यवान्। धर्मज्ञः च कृतज्ञः च सत्य-वाक्यः दृढ-व्रतः ।।2।। चारित्रेण च कः युक्तः सर्व-भूतेषु कः हितः। विद्वान् कः कः समर्थः च कः च एक-प्रिय-दर्शनः ।।3।। आत्मवान् कः जित-क्रोधः द्युतिमान् कः अनसूयकः। कस्य बिभ्यति देवाः च जात-रोषस्य संयुगे ।।4।। एतद् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे। महर्षे त्वम् समर्थः असि ज्ञातुम् एवं-विधम् नरम् ।।5।। श्रुत्वा च एतत् त्रि-लोक-ज्ञः वाल्मीकेः नारदः वचः। श्रूयताम् इति च आमन्त्र्य प्रहृष्टः वाक्यम् अब्रवीत् ।।6।। बहवः दुर्लभाः च एव ये त्वया कीर्तिताः गुणाः। मुने वक्ष्यामि अहम् बुद्ध्वा तैः युक्तः श्रूयताम् नरः ।।7।। इक्ष्वाकुवंश-प्रभवः रामः नाम जनैः श्रुतः। नियतात्मा महा-वीर्यः द्युतिमान् धृतिमान् वशी ।।8।। बुद्धिमान् नीतिमान् वाग्ग्मी श्रीमान् शत्रु-निबर्हणः। विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः महा-हनुः ।।9।। महोरस्कः महेष्वासः गूढ-जत्रुः अरिन्दमः। आ-जानु-बाहुः सु-शिराः सु-ललाटः सु-विक्रमः ।।10।। समः सम-विभक्त-अङ्गः स्निग्धवर्णः प्रतापवान्। पीन-वक्षाः विशालाक्षः लक्ष्मीवान् शुभ-लक्षणः ।।11।। धर्मज्ञः सत्य-सन्धः च प्रजानां च हिते रतः। यशस्वी ज्ञान-सम्पन्नः शुचिः वश्यः समाधिमान् ।।12।। प्रजापति-समः श्रीमान् धाता रिपु-निषूदनः। रक्षिता जीव-लोकस्य धर्मस्य परिरक्षिता ।।13।। रक्षिता स्वस्य धर्मस्य स्व-जनस्य च रक्षिता। वेद-वेदाङ्ग-तत्व-ज्ञः धनुर्वेदे च निष्ठितः ।।14।। सर्व-शास्त्र-अर्थ-तत्व-ज्ञः स्मृतिमान् प्रतिभानवान्। सर्व-लोक-प्रियः साधुः अ-दीन-आत्मा विचक्षणः ।।15।। सर्वदा-अभिगतः सद्भिः समुद्र इव सिन्धुभिः। आर्यः सर्व-समः च एव सदा एव प्रिय-दर्शनः ।।16।। सः च सर्व-गुण-उपेतः कौसल्य-आनन्द-वर्धनः। समुद्रः इव गाम्भीर्ये धैर्येण हिमवान् इव ।।17।। विष्णुना सदृशः वीर्ये सोमवत् प्रिय-दर्शनः। काल-अग्नि-सदृशः क्रोधे क्षमया पृथिवी-समः ।।18।। धनदेन समः त्यागे सत्ये धर्मः इव अपरः। तम् एवं गुण-सम्पन्नं रामं सत्य-पराक्रमम् ।।19।। ज्येष्ठं ज्येष्ठ-गुणैः युक्तं प्रियं दशरथः सुतम्। प्रकृतीनां हितैः युक्तं प्रकृति-प्रिय-काम्यया ।।20।। यौव-राज्येन संयोक्तुम् ऐच्छत् प्रीत्या मही-पतिः। तस्य अभिषेक-सम्भारान् दृष्ट्वा भार्या अथ कैकयी ।।21।। पूर्वं दत्त-वरा देवी वरम् एनम् अयाचत। विवासनं च रामस्य भरतस्य अभिषेचनम् ।।22।। सः सत्य-वचनात् राजा धर्म-पाशेन संयतः। विवासयामास सुतं रामं दशरथः प्रियम् ।।23।। सः जगाम वनं वीरः प्रतिज्ञाम् अनुपालयन्। पितुः वचन-निर्देशात् कैकेय्याः प्रिय-कारणात् ।।24।। तं व्रजन्तं प्रियः भ्राता लक्ष्मणः अनुजगाम ह। स्नेहात् विनय-सम्पन्नः सुमित्रा-आनन्द-वर्धनः ।।25।। भ्रातरं दयितः भ्रातुः सौभ्रात्रम् अनुदर्शयन्। रामस्य दयिता भार्या नित्यं प्राण-समा हिता ।।26।। जनकस्य कुले जाता देवमाया इव निर्मिता। सर्व-लक्षण-सम्पन्ना नारीणाम् उत्तमा वधूः ।।27।। सीता अपि अनुगता रामं शशिनं रोहिणी यथा। पौरैः अनुगतः दूरं पित्रा दशरथेन च ।।28।। शृङ्गवेर-पुरे सूतं गङ्गा-कूले व्यसर्जयत्। गुहम् आसाद्य धर्मात्मा निषाद-अधिपतिं प्रियम् ।।29।। गुहेन सहितः रामः लक्ष्मणेन च सीतया। ते वनेन वनं गत्वा नदीः तीर्त्वा बहूदकाः ।।30।। चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात्। रम्यम् आवसथं कृत्वा रममाणाः वने त्रयः ।।31।। देव-गन्धर्व-सङ्काशाः तत्र ते न्यवसन् सुखम्। चित्रकूटं गते रामे पुत्र-शोक-आतुरः तथा ।।32।। राजा दशरथः स्वर्गं जगाम विलपन् सुतम्। गते तु तस्मिन् भरतः वसिष्ठ-प्रमुखैः द्विजैः ।।33।। नियुज्यमानः राज्याय न ऐच्छत् राज्यं महा-बलः। सः जगाम वनं वीरः राम-पाद-प्रसादकः ।।34।। गत्वा तु सः महा-आत्मानं रामं सत्य-पराक्रमम्। अयाचत् भ्रातरं रामम् आर्य-भाव-पुरस्कृतः ।।35।। त्वम् एव राजा धर्मज्ञः इति रामं वचः अब्रवीत्। रामः अपि परम-उदारः सु-मुखः सु-महा-यशाः ।।36।। न च ऐच्छत् पितुः आदेशात् राज्यं रामः महा-बलः। पादुके च अस्य राज्याय न्यासं दत्त्वा पुनः पुनः ।।37।। निवर्तयामास ततः भरतं भरत-अग्रजः। सः कामम् अनवाप्य एव राम-पादौ उपस्पृशन् ।।38।। नन्दिग्रामे अकरोत् राज्यं राम-आगमन-काङ्क्षया। गते तु भरते श्रीमान् सत्य-सन्धः जित-इन्द्रियः ।।39।। रामः तु पुनः आलक्ष्य नागरस्य जनस्य च। तत्र आगमनम् एकाग्रः दण्डकान् प्रविवेश ह ।।40।। प्रविश्य तु महा-अरण्यं रामः राजीव-लोचनः। विराधं राक्षसं हत्वा शर-भङ्गं ददर्श ह ।।41।। सु-तीक्ष्णं च अपि अगस्त्यं च अगस्त्य-भ्रातरं तथा। अगस्त्य-वचनात् च एव जग्राह ऐन्द्रं शर-आसनम् ।।42।। खड्गं च परम-प्रीतः तूणी च अक्षय-सायकौ। वसतः तस्य रामस्य वने वन-चरैः सह ।।43।। ऋषयः अभ्यागमन् सर्वे वधाय आसुर-रक्षसाम्। सः तेषां प्रतिशुश्राव राक्षसानां तदा वने ।।44।। प्रतिज्ञातः च रामेण वधः संयति रक्षसाम्। ऋषीणाम् अग्नि-कल्पानां दण्डक-अरण्य-वासिनाम् ।।45।। तेन तत्र एव वसता जन-स्थान-निवासिनी। विरूपिता शूर्पणखा राक्षसी काम-रूपिणी ।।46।। ततः शूर्पणखा-वाक्यात् उद्युक्तान् सर्व-राक्षसान्। खरं त्रि-शिरसं च एव दूषणं च एव राक्षसम् ।।47।। निजघान रणे रामः तेषां च एव पद-अनुगान्। वने तस्मिन् निवसता जन-स्थान-निवासिनाम् ।।48।। रक्षसां निहतानि आसन् सहस्राणि चतुर्दश। ततः ज्ञाति-वधं श्रुत्वा रावणः क्रोध-मूर्छितः ।।49।। सहायं वरयामास मारीचं नाम राक्षसम्। वार्यमाणः सु-बहुशः मारीचेन सः रावणः ।।50।। न विरोधः बलवता क्षमः रावण तेन ते। अन्-आदृत्य तु तत्-वाक्यं रावणः काल-चोदितः ।।51।। जगाम सह-मारीचः तस्य आश्रम-पदं तदा। तेन मायाविना दूरम् अपवाह्य नृप-आत्मजौ ।।52।। जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्। गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।।53।। राघवः शोक-सन्तप्तः विललाप आकुल-इन्द्रियः। ततः तेन एव शोकेन गृध्रं दग्ध्वा जटायुषम् ।।54।। मार्गमाणः वने सीतां राक्षसं सन्ददर्श ह। कबन्धं नाम रूपेण विकृतं घोर-दर्शनम् ।।55।। तं निहत्य महा-बाहुः ददाह स्वर् गतः च सः। सः च अस्य कथयामास शबरीं धर्म-चारिणीम् ।।56।। श्रमणां धर्म-निपुणाम् अभिगच्छ इति राघव। सः अभ्यगच्छन् महा-तेजाः शबरीं शत्रु-सूदनः ।।57।। शबर्या पूजितः सम्यक् रामः दशरथ-आत्मजः। पम्पा-तीरे हनुमता सङ्गतः वानरेण ह ।।58।। हनुमद्-वचनात् च एव सुग्रीवेण समागतः। सुग्रीवाय च तत्-सर्वं शंसद् रामः महा-बलः ।।59।। आदितः तत् यथा-वृत्तं सीतायाः च विशेषतः। सुग्रीवः च अपि तत्-सर्वं श्रुत्वा रामस्य वानरः ।।60।। चकार सख्यं रामेण प्रीतः च एव अग्नि-साक्षिकम्। ततः वानर-राजेन वैर-अनुकथनं प्रति ।।61।। रामाय आवेदितं सर्वं प्रणयात् दुःखितेन च। प्रतिज्ञातं च रामेण तदा वालि-वधं प्रति ।।62।। वालिनः च बलं तत्र कथयामास वानरः। सुग्रीवः शङ्कितः च आसीत् नित्यं वीर्येण राघवे ।।63।। राघव-प्रत्यय-अर्थं तु दुन्दुभेः कायम् उत्तमम्। दर्शयामास सुग्रीवः महा-पर्वत-सन्निभम् ।।64।। उत्स्मयित्वा महा-बाहुः प्रेक्ष्य च अस्थि महा-बलः। पाद-अङ्गुष्ठेन चिक्षेप सम्पूर्णं दश-योजनम् ।।65।। बिभेद च पुनः सालान् सप्त एकेन महा-इषुणा। गिरिं रसातलं च एव जनयन् प्रत्ययं तदा ।।66।। ततः प्रीत-मनाः तेन विश्वस्तः सः महा-कपिः। किष्किन्धां राम-सहितः जगाम च गुहां तदा ।।67।। ततः अगर्जत् हरि-वरः सुग्रीवः हेम-पिङ्गलः। तेन नादेन महता निर्जगाम हरि-ईश्वरः ।।68।। अनुमान्य तदा तारां सुग्रीवेण समागतः। निजघान च तत्र एनं शरेण एकेन राघवः ।।69।। ततः सुग्रीव-वचनात् हत्वा वालिनम् आहवे। सुग्रीवम् एव तत्-राज्ये राघवः प्रत्यपादयत् ।।70।। सः च सर्वान् समानीय वानरान् वानर-ऋषभः। दिशः प्रस्थापयामास दिदृक्षुः जनक-आत्मजाम् ।।71।। ततः गृध्रस्य वचनात् सम्पातेः हनुमान् बली। शत-योजन-विस्तीर्णं पुप्लुवे लवण-अर्णवम् ।।72।। तत्र लङ्कां समासाद्य पुरीं रावण-पालिताम्। ददर्श सीतां ध्यायन्तीम् अशोक-वनिकां गताम् ।।73।। निवेदयित्वा अभिज्ञानं प्रवृत्तं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ।।74।। पञ्च सेना-अग्र-गान् हत्वा सप्त मन्त्रि-सुतान् अपि। शूरम् अक्षं च निष्पिष्य ग्रहणं समुपागमत् ।।75।। अस्त्रेण उन्मुक्तम् आत्मानं ज्ञात्वा पैतामहात् वरात्। मषर्यन् राक्षसान् वीरः यन्त्रिणः तान् यदृच्छया ।।76।। ततः दग्ध्वा पुरीं लङ्काम् ऋते सीतां च मैथिलीम्। रामाय प्रियम् आख्यातुं पुनः आयात् महाकपिः ।।77।। सः अभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयत् अमेय-आत्मा दृष्टा सीता इति तत्त्वतः ।।78।। ततः सुग्रीव-सहितः गत्वा तीरं महा-उदधेः। समुद्रं क्षोभयामास शरैः आदित्य-सन्निभैः ।।79।। दर्शयामास च आत्मानं समुद्रः सरितां पतिः। समुद्र-वचनात् च एव नलं सेतुम् अकारयत् ।।80।। तेन गत्वा पुरीं लङ्कां हत्वा रावणम् आहवे। रामः सीताम् अनुप्राप्य परां व्रीडाम् उपागमत् ।।81।। ताम् उवाच ततः रामः परुषं जन-संसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।।82।। ततः अग्नि-वचनात् सीतां ज्ञात्वा विगत-कल्मषम्। कर्मणा तेन महता त्रैलोक्यं स-चर-अचरम् ।।83।। स-देव-ऋषि-गणं तुष्टं राघवस्य महा-आत्मनः। बभौ रामः संप्रहृष्टः पूजितः सर्व-दैवतैः ।।84।। अभिषिच्य च लङ्कायां राक्षस-इन्दं विभीषणम्। कृत-कृत्यः तदा रामः विज्वरः प्रमुमोद ह ।।85।। देवताभ्यः वरं प्राप्य समुत्थाप्य च वानरान्। अयोध्यां प्रस्थितः रामः पुष्पकेण सुहृद्-वृतः ।।86।। भरद्वाज-आश्रमं गत्वा रामः सत्य-पराक्रमः। भरतस्य अन्तिके रामः हनूमन्तं व्यसर्जयत् ।।87।। पुनः आख्यायिकां जल्पन् सुग्रीव-सहितः तदा। पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ।।88।। नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितः अनघः। रामः सीताम् अनुप्राप्य राज्यं पुनः अवाप्तवान् ।।89।। प्रहृष्ट-मुदितः लोकः तुष्टः पुष्टः सु-धार्मिकः। निरामयः हि अ-रोगः च दुर्भिक्ष-भय-वर्जितः ।।90।। न पुत्र-मरणं केचित् द्रक्ष्यन्ति पुरुषः क्वर्चित्। नार्यः च अविधवाः नित्यं भविष्यन्ति पतिव्रताः ।।91।। न च अग्नि-जं भयं किञ्चित् न अप्सु मज्जन्ति जन्तवः। न वातजं भयं किञ्चित् न अपि ज्वर-कृतं तथा ।।92।। न च अपि क्षुद्-भयं तत्र न तस्कर-भयं तथा। नगराणि च राष्ट्राणि धन-धान्य-युतानि च ।।93।। नित्यं प्रमुदिताः सर्वे यथा कृत-युगे तथा। अश्वमेध-शतैः इष्ट्वा तथा बहु-सुवर्णकैः ।।94।। गवां कोटि-अयुतं वा विद्वद्भ्यः विधि-पूर्वकम्। अ-संख्येयं धनं वा ब्राह्मणेभ्यः महा-यशाः ।।95।। राजवंशान् शत-गुणान् स्थापयिष्यति राघवः। चातुर्वर्ण्यं च लोके अस्मिन् स्वे-स्वे धर्मे नियोक्ष्यति ।।96।। दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च। रामः राज्यम्-उपासित्वा ब्रह्म-लोकं प्रयास्यति ।।97।। इदं पवित्रं पाप-घ्नं पुण्यं वेदैः च सम्मितम्। यः पठेत् राम-चरितं सर्व-पापैः प्रमुच्यते ।।98।। एतत् आख्यानम् आयुष्यं पठन् रामायणं नरः। स-पुत्र-पौत्रः स-गणः प्रेत्य स्वर्गे महीयते ।।99।। पठन् द्विजः वाग्-ऋषभत्वम् ईयात् स्यात् क्षत्रियः भूमि-पतित्वम् ईयात्। वणिग्-जनः पण्य-फलत्वम् ईयात्-जनः च शूद्रः अपि महत्वम् ईयात् ।।100।।