पूर्वमेघः कश्चित्+कान्ता-विरह-गुरुणा स्वाधिकारात्+प्रमत्तः शापेन+अस्तंगमित-महिमा वर्ष-भोग्येण भर्तुः। यक्षः+चक्रे जनक-तनया-स्नान-पुण्य-उदकेषु स्निग्ध-छाया-तरुषु वसतिं रामगिरि-आश्रमेषु।।१।। तस्मिन्+अद्रौ कतिचिद्+अबला-विप्रयुक्तः स कामी नीत्वा मासान्+कनक-वलय-भ्रंश-रिक्त-प्रकोष्ठः। आषाढस्य प्रथम-दिवसे मेघम्+आश्लिष्टसानुं वप्र-क्रीडा-परिणत-गज-प्रेक्षणीयं ददर्श।।२।। तस्य स्थित्वा कथम्+अपि पुरः कौतुक-आधानहेतोः+अन्तः+वाष्प+चिरम्+अनुचरः राज-राजस्य दध्यौ। मेघ-आलोके भवति सुखिनः+अपि+अन्यथा+वृत्ति चेतः कण्ठ-अश्लेष-प्रणयिनि जने किं पुनः+दूरसंस्थे।|३।। प्रति-आसन्ने नभसि दयिता-जीवित-आलम्बन-अर्थी जीमूतेन स्व-कुशलमयीं हारयिष्यन्+प्रवृत्तिम्‌। सः+ प्रति-अग्रैः कुटज-कुसुमैः कल्पित-अर्घाय तस्मै प्रीतः प्रीति-प्रमुख-वचनं स्वागतं व्याजहार।।४।। धूम-ज्योतिः सलिल-मरुतां सन्निपातः क्व मेघः संदेश-अर्थाः क्व पटु-करणैः प्राणिभिः प्रापणीयाः। इति+औत्सुक्यात्+अपरिगणयन्+गुह्यकः+तं ययाचे कामार्ता हि प्रकृति-कृपणाः+चेतन-अचेतनेषु।|५।। जातं वंशे भुवन-विदिते पुष्कर-आवर्तकानां जानामि त्वां प्रकृति-पुरुषं काम-रूपं मघोनः। तेन+अर्थित्वं त्वयि विधि-वशाद्+दूर-बन्धुः+गतः+अहं याच्ञा मोघा वरम्+अधिगुणे न+अधमे लब्ध-कामा।।६।। संतप्तानां त्वम्+असि शरणं तत्‌-पयोदः+ प्रियायाः संदेशं मे हर धनपति-क्रोध-विश्लेषितस्य। गन्तव्या ते वसतिः+अलका नाम यक्ष-ईश्वराणां बाह्य-उद्यान-स्थित-हर-शिरः-चन्द्रिका-धौत-हर्म्या।।७ त्वाम्+आरूढं पवन-पदवीम्+उद्-गृहीता+अलकान्ताः प्रेक्षिष्यन्ते पथिक-वनिताः प्रत्ययाद्+अश्व-सत्यः। कः संनद्धे विरह-विधुरां त्वयि+उपेक्षेत जायां न स्याद्+अन्यः+अपि+अहम्+इव जनः+ यः पराधीन-वृत्तिः।।८ मन्दं मन्दं नुदति पवनः+च+अनुकूल+ यथा त्वां वामः+च+अयं नदति मधुरं चातकः+ते सगन्धः। गर्भाधान-क्षण-परिचयात्+नूनम्+आबद्ध-मालाः सेविष्यन्ते नयन-सुभगं खे भवन्तं बलाकाः।।९ तां च+अवश्यं दिवस-गणना-तत्पराम्+एकपत्नीम्‌+अव्यापन्नाम्‌-अविहत-गतिः+द्रक्ष्यसि भ्रातृ-जायाम्‌। आशा-बन्धः कुसुम-सदृशं प्रायशः+ हि+अङ्‌गनानां सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि।।१०।। कर्तुं यत्+च प्रभवति महीम्+उच्छिलीन्ध्राम्+अवन्ध्याम्‌ तत्+श्रुत्वा ते श्रवण-सुभगं गर्जितं मानस+उकाः। आ कैलासात्+बिस-किसलय-छेद-पाथेयवन्तः संपत्स्यन्ते नभसि भवतः+ राजहंसाः सहायाः।।११ आपृच्छस्व प्रिय-सखम्+अमुं तुङ्‌गम्+आलिङ्‌ग्य शैलं वन्द्यैः पुंसां रघुपति-पदैः+अङ्कितं मेखलासु। काले काले भवति भवतः यस्य संयोगम्+एत्य स्नेह-व्यक्तिः+चिर-विरहजं मुञ्चतः+ बाष्पम्+उष्णम्‌।।१२ मार्गं तावत्+शृणु कथयतः+त्वत्+प्रयाण-अनुरूपं संदेशं मे तत्+अनु जलद श्रोष्यसि श्रोत्र-पेयम्‌। खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्ता+असि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां च+उपभुज्य।।१३।। अद्रेः शृङ्‌गं हरति पवनः किंस्विद्+इति+उन्मुखीभिः+दृष्ट-उत्साहः+चकित-चकितं मुग्ध-सिद्ध-अङ्‌गनाभिः। स्थानाद्+अस्मात्+सर-सनि-चुलाद्+उत्पत-उदङ्‌मुखः खं दिङ्‌-नागानां पथि परिहरन्+स्थूल-हस्त-अवलेपान्‌।।१४ रत्न-छाया-व्यतिकरः+ इव प्रेक्ष्यम्+एतत्+पुरस्तात्‌+बल्मीक-अग्रात्+प्रभवति धनुः-खण्डम्+आखण्डलस्य। येन श्यामं वपुः+अतितरां कान्तिम्+आपत्स्यते ते बर्हेण+इव स्फ़ुरित-रुचिना गोप-वेषस्य विष्णोः।।१५ त्वयि+आयत्तं कृषि-फल+इति भ्रू-विकारान्+अभिज्ञैः प्रीति-स्निग्धैः+जनपद-वधू-लोचनैः पीयमानः। सद्यःसीर-उत्कषण-सुरभि क्षेत्रम्+आरुह्य मालं किंचित्+पश्चाद्+व्रज लघु-गतिः+भूय एव+उत्तरेण।।१६ त्वाम्+आसार-प्रशभित-वन-उपप्लवं साधु मूर्ध्ना वक्ष्यति+अध्व-श्रम-परिगतं सानुमान्+आम्रकूटः। न क्षुद्रः+अपि प्रथम-सुकृत-अपेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनः+यः+तथा+उच्चैः।।१७ छन्न-उपान्तः परिणत-फल-द्योतिभिः कानन-आम्रैः+त्वयि+आरूढे शिखरम्+अचलः स्निग्ध-वेणी-सवर्णे। नूनं यास्यति+अमर-मिथुन-प्रेक्षणीयाम्+अवस्थां मध्ये+ श्यामः स्तनः+ इव भुवः शेष-विस्तार-पाण्डुः।।१८ स्थित्वा तस्मिन्+वनचर-वधू-भुक्त-कुञ्जे मुहूर्तं तोय-उत्सर्ग-द्रुततर-गतिः+तत्‌-परं वर्त्म तीर्णः। रेवां द्रक्ष्यसि+उपल-विषमे विन्ध्य-पादे विशीर्णां भक्ति-छेदैः+इव विरचितां भूतिम्+अङ्‌गे गजस्य।।१९ तस्याः+तिक्तैः+वन-गज-मदैः+वासितं वान्त-वृष्टिः+जम्बू-कुञ्ज-प्रतिहतः+अयं तोयम्+आदाय गच्छेः। अन्तःसारं घन तुलयितुं न+अनिलः शक्ष्यति त्वां रिक्तः सर्वः+ भवति हि लघुः पूर्णता गौरवाय।।२० नीपं दृष्ट्वा हरित-कपिशं केसरैः+अर्ध-रूढैः+आविर्भूत-प्रथमःमुकुलाः कन्दलीः+च+अनुकच्छम्‌। जग्ध्वा+अरण्येषु+अधिक-सुरभिं गन्धम्+आघ्राय च+उर्व्याः सारङ्‌गाः+ते जल-लव-मुचः सूचयिष्यन्ति मार्गम्‌।।२१ अम्भो-बिन्दु-ग्रहण-चतुरान्+चातकान्+वीक्षमाणाः श्रेणी-भूताः परिगणनया निर्दिशन्तः+ बलाकाः। त्वाम्+आसाद्य स्तनित-समये मानयिष्यन्ति सिद्धाः स-उत्कम्पानि प्रिय-सहचरी-संभ्रम-लिङ्गितानि।।२२ उत्पश्यामि द्रुतम्+अपि सखे मत्+प्रियार्थं यियासोः काल-क्षेपं ककुभ-सुरभौ पर्वते पर्वते ते। शुक्ल-अपाङ्‌गैः सजल-नयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथम्+अपि भवान्+गन्तुम्+आशु व्यवस्येत्‌।।२३ पाण्डु-छाया-उपवन-वृतयः केतकैः सूचि-भिन्नैः+नीडारम्भै+गृह-बलि-भुजाम्+आकुल-ग्राम-चैत्याः। त्वयि+आसन्ने परिणत-फल-श्याम-जम्बू-वनान्ताः संपत्स्यन्ते कतिपय-दिन-स्थायि-हंसा दशार्णाः।।२४।। तेषां दिक्षु प्रथित-विदिशा-लक्षणां राजधानीं गत्वा सद्यः फलम्+अविकलं कामुकत्वस्य लब्धा तीर-उपान्तः+तनित-सुभगं पास्यसि स्वादु यस्मात्‌+सभ्रू-भङ्‌गं मुखम्+इव पयः+ वेत्रवत्याः+चल-उर्मि।।२५ नीचैः+आख्यं गिरिम्+अधिवसेः+तत्र विश्राम-हेतोः+त्वत्+सम्पर्कात्+पुलकितम्+इव प्रौढ-पुष्पैः कदम्बैः। यः पण्य-स्त्री-रति-परिमल-उद्गारिभिः नागराणाम्‌+उद्दामानि प्रथयति शिला-वेश्मभिः+यौवनानि।।२६ विश्रान्तः सन्+व्रज वन-नदी-तीरजानां निषिञ्चन्‌+उद्यानानां नव-जल-कणैः+यूथिका-जालकानि। गण्ड-स्वेद-अपनयन-रुजा-क्लान्त-कर्ण-उत्पलानाम्‌+ छाया-दानात्+क्षण-परिचितः पुष्प-लावी-मुखानाम्‌।।२७।। वक्रः पन्था यद्+अपि भवतः प्रस्थितस्य+उत्तराशां सौध-उत्सङ्‌ग-प्रणय-विमुखः+ मा स्म भूः+उज्जयिन्याः। विद्युद्दाम-स्फुरित-चकितैः+तत्र पौराङ्‌गनानां लोल-अपाङ्‌गैः+यदि न रमसे लोचनैः+वञ्चितः+असि।।२८।। वीचि-क्षोभः+तनित-विहग-श्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलित-सुभगं दर्शित-आवर्त-नाभेः। निर्विन्ध्यायाः पथि भवः+ रस-आभ्यन्तरः संनिपत्य स्त्रीणाम्+आद्यं प्रणय-वचनं विभ्रमः+ हि प्रियेषु।।२९।। वेणी-भूत-प्रतनु-सलिला ताम्+अतीतस्य सिन्धुः पाण्डु-छाया तट-रुह-तरु-भ्रंशिभिः+जीर्ण-पर्णैः। सौभाग्यं ते सुभग विरह-अवस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना सः+ त्वया+एव+उपपाद्यः।।३० प्राप्य+अवन्तीन्+उदयन-कथा-कोविद-ग्राम-वृद्धान्‌+पूर्व-उद्दिष्टाम्+उपसर पुरीं श्रीविशालां विशालाम्‌। स्वल्पी-भूते सुचरित-फले स्वर्गिणां गां गतानां शेषैः पुण्यैः हृतम्+इव दिवः कान्तिमत्‌-खण्डम्+एकम्‌।।३१ दीर्घ-अकुर्वन्+पटु मद-कलं कूजितं सारसानां प्रति-ऊषेषु स्फ़ुटित-कमला-आमोद-मैत्री-कषायः। यत्र स्त्रीणां हरति सुरत-ग्लानिम्+अङ्‌ग-अनुकूलः शिप्रा-वातः प्रियतमः+ इव प्रार्थना-चाटुकारः।।३२ हारान्+तारान्+तरल-गुटिकान्+कोटिशः शङ्‌ख-शुक्तीः शष्प-श्यामान्+मरकत-मणीन्+उन्मयूख-प्ररोहान्‌। दृष्ट्वा यस्यां विपणि-रचितान्+विद्रुमाणां च भङ्‌गान्‌+संलक्ष्यन्ते सलिल-निधयः+तोय-मात्र-अवशेषाः।।३३ प्रद्योतस्य प्रिय-दुहितरं वत्सराजः+अत्र जह्रे हैमं ताल-द्रुम-वनम्+अभूत्+अत्र तस्य+एव राज्ञः। अत्र+उद्भ्रान्तः किल नल-गिरिः स्तम्भम्+उत्पाट्य दर्पात्‌+इति+आगन्तून्+नमयति जनः+ यत्र बन्धून्+अभिज्ञः।।३४।। पत्रश्यामा दिनकरहयस्पर्द्धिनः+ यत्र वाहाः शैल-उदग्राः+त्वम्+इव करिणः+ दृष्टिमन्तः प्रभेदात्‌। योधा-अग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसप्रत्यादिष्ट-आभरणरुचयः+चन्द्रहास-व्रणांकैः।। ३५।। जालोद्-गीर्णैः+उपचित-वपुः केश-संस्कार-धूपैः+बन्धु-प्रीत्या भवन-शिखिभिः+दत्त-नृत्य-उपहारः। हर्म्येषु+अस्याः कुसुम-सुरभिषु+अध्व-खेदं नयेथाः+ लक्ष्मीं पश्यन्+ललित-वनिता-पाद-रागाङ्कितेषु।।३६ भर्तुः कण्ठ-छविः+इति गणैः सादरं वीक्ष्यमाणः पुण्यं यायाः+त्रिभुवन-गुरोः+धाम चण्डी-ईश्वरस्य। धूत-उद्यानं कुवलय-रजः-गन्धिभिः+गन्धवत्याः+तोय-क्रीडा-निरत-युवति-स्नान-तिक्तैः+मरुद्भिः।।३७।। अपि+अन्यस्मिन्+जलधर महाकालम्+आसद्य काले स्थातव्यं ते नयन-विषयं यावत्+अत्येति भानुः। कुर्वन्+संध्या-बलि-पट-हतां शूलिनः श्लाघनीयाम्‌+आमन्द्राणां फलम्+अविकलं लप्स्यसे गर्जितानाम्‌।।३८ पाद-न्यासैः क्वणित-रशनाः+तत्र लीला-अवधूतै रत्न-छाया-खचित-वलिभिः+चामरैः क्लान्त-हस्ताः। वेश्याः+त्वत्तः+ नख-पद-सुखान्+प्राप्य वर्षा-अग्रबिन्दून्‌+आमोक्ष्यन्ते त्वयि मधुकर-श्रेणि-दीर्घान्+कटाक्षान्‌।।३९।। पश्चात्+उच्चैः+भुज-तरु-वनं मण्डलेन+अभिलीनः सांध्यं तेजः प्रति-नव-जपा-पुष्प-रक्तं दधानः। नृत्त-आरम्भे हर पशुपतेः+आर्द्र-नागाजिन-इच्छां शान्त-उद्वेगः+तिमित-नयनं दृष्ट-भक्तिः+भव+अन्या।।४० गच्छन्तीनां रमण-वसतिं योषितां तत्र नक्तं रुद्ध-आलोके नर-पति-पथे सूचि-भेद्यैः+तमोभिः। सौदामन्या कनकनिकषः+स्निग्धया दर्शय+उर्वी तोय-उत्सर्गः+तनित-मुखरः+ मा च भूः+विक्लवाः+ताः।।४१।। तां कस्याञ्चिद्+भवन-वलभौ सुप्त-पारावतायां नीत्वा रात्रिं चिर-विलसनात्+खिन्न-विद्युत्‌-कलत्रः। दृष्टे सूर्ये पुनः+अपि भवान्+वाहयेद्+अध्व-शेषं मन्दायन्ते न खलु सुहृदाम्+अभ्युपेतार्थ-कृत्याः।।४२।। तस्मिन्+काले नयन-सलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिः+अतः+ वर्त्म भानोः+त्यज+आशु। प्रालेयास्त्रं कमल-वदनात्+सः+अपि हर्तुं नलिन्याः प्रति-आवृत्तः+त्वयि कर-रुधि स्याद्+अनल्प+अभि-असूयः।।४३।। गम्भीरायाः पयसि सरितः+चेतसि+इव प्रसन्ने छाया-आत्मा+अपि प्रकृति-सुभगः+ लष्स्यते ते प्रवेशम्‌। तस्माद्+अस्याः कुमुद-विशदानि+अर्हसि त्वं न धैर्यान्‌+मोघीकर्तुं चटुल-शफर-उद्वर्तन-प्रेक्षितानि।।४४।। तस्याः किंचित्+कर-धृतम्+इव प्राप्त-वानीर-शाखं हृत्वा नीलं सलिल-वसनं मुक्त-रोधः+नितम्बम्‌। प्रस्थानं ते कथम्+अपि सखे लम्बमानस्य भावि ज्ञाता-स्वादः+ विवृत-जघनां कः+ विहातुं समर्थः।।४५ त्वत्+निष्यन्द-उच्छ्‌वसित-वसुधा-गन्ध-संपर्क-रम्यः स्रोतः-रन्ध्र-ध्वनित-सुभगं दन्तिभिः पीयमानः। नीचैः+वास्यति+उपजिगमिषोः+देवपूर्वं गिरिं ते शीतः+ वायुः परिणमयिता कानन-उदुम्बराणाम्‌।।४६ तत्र स्कन्दं नियत-वसतिं पुष्प-मेघी-कृतात्मा पुष्प-आसारैः स्नपयतु भवान्+व्योम-गङ्‌गा-जल-आर्द्रैः। रक्षा-हेतोः+नव-शशि-भृता वासवीनां चमूनाम्‌+अति-आदित्यं हुतवह-मुखे संभृतं तद्धि तेजः।।४७ ज्योतिः+लेखा-वलयि गलितं यस्य बर्हं भवानी पुत्र-प्रेम्णा कुवलय-दल-प्रापि कर्णे करोति। धौत-अपाङ्‌गं हर-शशि-रुचा पावकेः+तं मयूरं पश्चाद्+अद्रि-ग्रहण-गुरुभिः+गर्जितैः+नर्तयेथाः।।४८ आराध्य+एनं शरवण-भवं देवम्+उल्लङ्घिता+अध्वा सिद्ध-द्वन्द्वैः+जल-कण-भयाद्+वीणिभिः+मुक्त-मार्गः। व्यालम्बेथाः सुरभि-तनया-लम्भजां मानयिष्यन्‌+स्रोतः-मूर्त्या भुवि परिणतां रन्ति-देवस्य कीर्तिम्‌।।४९।। त्वयि+आदातुं जलम्+अवनते शार्ङ्गिणः+ वर्ण-चौरे तस्याः सिन्धोः पृथुम्+अपि तनुं दूर-भावात्+प्रवाहम्‌। प्रेक्षिष्यन्ते गगन-गतयः+ नूनम्+आवर्ज्य दृष्टीः+एकं मुक्त-अगुणम्+इव भुवः स्थूल-मध्य-इन्द्रनीलम्‌।।५० ताम्+उत्तीर्य व्रज परिचित-भ्रू-लता-विभ्रमाणां पक्ष्म-उत्क्षेपाद्+उपरि-विलसत्‌-कृष्ण-शार-प्रभाणाम्‌। कुन्द-क्षेप-अनुग-मधुकर श्री-मुषाम्+आत्मबिम्बं पात्री-कुर्वन्+शपुः+अवधू-नेत्र-कौतूहलानाम्‌।।५१ ब्रह्मावर्तं जनपदम्+अथ-छायया गाहमानः क्षेत्रं क्षत्र-प्रधन-पिशुनं कौरवं तद्+भजेथाः। राजन्यानां शित-शर-शतैः+यत्र गाण्डीव-धन्वा धारपातैः+त्वम्+इव कमलानि+अभ्यवर्षन्+मुखानि।।५२।। हित्वा हालाम्+अभिमत-रसां रेवती-लोचन-अङ्कां बन्धु-प्रीत्या समर-विमुखः+ लाङ्गली याः सिषेवे। कृत्वा तासाम्+अधिगमम्+अपां सौम्य सारस्वतीनाम्‌+अन्तः शुद्धः+त्वम्+अपि भविता वर्ण-मात्रेण कृष्णः।।५३।। तस्माद् गच्छेः+अनु-कनखलं शैल-राज-अवतीर्णां जाह्नोः कन्यां सगर-तनय-स्वर्ग-सोपान-पङ्क्तिम्‌। गौरी-वक्त्र-भ्रुकुटि-रचनां या विहस्य+इव फेनैः शंभोः केश-ग्रहणम्+अकरोत्+इन्दु-लग्न-उर्मि-हस्ता।।५४।। तस्याः पातुं सुर-गजः+ इव व्योम्नि पश्चार्ध-लम्बी त्वं चेद्+अच्छ-स्फटिक-विशदं तर्कयेः+तिर्यक्+अम्भः! संसर्पन्त्या सपदि भवतः स्रोतसि+छायया+असौ स्याद्+अस्थान-उपगत-यमुना-संगम+इव+अभिरामा।।५५।। आसीनानां सुरभित-शिलं नाभि-गन्धैः+मृगाणां तस्याः+ एव प्रभवम्+अचलं प्राप्य गौरं तुषारैः। वक्ष्यसि+अध्वश्रम-विनयने तस्य शृङ्‌गे निषष्णः शोभां शुभ्रां त्रि-नयन-वृष-उत्खात-पङ्क-उपमेयाम्‌।।५६ तं चेत्+वायौ सरति सरल-स्कन्ध-संघट्ट-जन्मा बाधेत+उल्का-क्षपित-चमरी-बाल-भारः+ दवाग्निः। अर्हसि+एनं शमयितुम्+अलं वारि-धारा-सहस्त्रैः+आपन्न-अर्ति-प्रशमन-फलाः संपदः+ हि+उत्तमानाम्‌।।५७ ये संरम्भ-उत्पतन-रभसाः स्वाङ्‌ग-भङ्‌गाय तस्मिन्‌+मुक्त-अध्वानं सपदि शरभा लङ्‌घयेयुः+भवन्तम्‌। तान्+कुर्वीथाः+तुमुल-करका-वृष्टि-पात-अवकीर्णान्‌+के वा न स्युः पभव-पदं निष्फल-आरम्भयत्नाः।।५८।। तत्र व्यक्तं दृषदि चरण-न्यासम्+अर्धेन्दुमौलेः शश्वत्-सिद्धैः+उपचित-बलिं भक्ति-नम्रः परीयाः। यस्मिन्+दृष्टे करण-विगमाद्+उर्ध्वम्+उद्धूत-पापाः कल्पिष्यन्ते स्थिर-गण-पद-प्राप्तये श्रद्दधानाः।।५९ शब्दायन्ते मधुरम्+अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिः+त्रिपुर-विजयः गीयते किंनरीभिः। निर्हादः+ते मुरजः+ इव चेत्+क्रन्दरेषु ध्वनिः स्यात्‌+संगीतार्थः+ ननु पशुपतेः+तत्र भावी समग्रः।।६०।। प्रालेय-अद्रेरः+उपतटम्+अतिक्रम्य तान्+तान्+विशेषान्+हंसद्वारं भृगुपतियशः-वर्त्म यत्+क्रौञ्च-रन्ध्रम्। तेन+उदीचीं दिशम्+अनुसरेः+तिर्यगायाम्+अशोभी श्यामः पादः बलिनियमन-अभ्युद्यतस्य+इव विष्णोः।। ६१।। गत्वा च+उर्ध्वं दश-मुख-भुज-उच्छ्‌वासित-प्रस्थ-संधेः कैलासस्य त्रिदश-वनिता-दर्पणस्य+अतिथिः स्याः। शृंङ्‌ग-उच्छ्रायैः कुमुद-विशदैः+यो वितति+अस्थितः खं राशी-भूतः प्रतिदिनम्+इव त्र्यम्बकस्य+अट्टहासः।।६२ उत्पश्यामि त्वयि तट-गते स्निग्ध-भिन्न-अञ्जनाभे सद्यः कृत्+तत्+द्वि-रद-दशन-छेद-गौरस्य तस्य। शोभाम्+अद्रेः स्तिमित-नयन-प्रेक्षणीयां भवित्रीम्‌+अंसन्यः+ते सति हल-भृतः+ मेचके वाससि+इव।।६३।। हित्वा तस्मिन्+भुजग-वलयं शंभुना दत्त-हस्ता क्रीडा-शैले यदि च विचरेत्+पाद-चारेण गौरी। भङ्गी-भक्त्या विरचित-वपुः स्तम्भित-अन्तः+जल-ओघः सोपानत्वं कुरु मणि-तट-आरोहणाय+अग्रयायी।।६४ तत्र+अवश्यं वलय-कुलिश-उद्धट्टन-उद्गीर्णतोयं नेष्यन्ति त्वां सुर-युवतयः+ यन्त्र-धारा-गृहत्वम्‌। ताभ्यः+ मोक्षः+तव यदि सखे घर्म-लब्धस्य न स्यात्‌+क्रीडा-लोलाः श्रवण-परुषैः+गर्जितैः भाययेः+ताः।।६५ हेम-अम्भोज-प्रसवि सलिलं मानसस्य+आददानः कुर्वन्+कामं क्षण-मुख-पट-प्रीतिम्+ऐरावतस्य। धुन्वन्+कल्प-द्रुम-किसलयानि+अंशुकानि+इव वातैः+नाना-चेष्टैः+जलद ललितैः+निर्विशेः+तं नगेन्द्रम्‌।।६६।। तस्य+उत्सङ्‌गे प्रणयिनः+ इव स्रस्त-गङ्‌गा-दुकूलां न त्वं दृष्ट्वा न पुनः+अलकां ज्ञास्यसे काम-चारिन्‌। याः+ वः काले वहति सलिल-उद्गारम्+उच्चैः+विमाना मुक्ता-जाल-ग्रथितम्+अलकं कामिनी+इव+अभ्र-वृन्दम्‌।।६७ **************** उत्तरमेघः **************** विद्युत्वन्तं ललित-वनिताः स-इन्द्र+चापं सचित्राः संगीताय प्रहत-मुरजाः स्निग्ध-गम्भीर-घोषम्‌। अन्तः+तोयं मणि-मय-भुवः+तुङ्‌गम्+अभ्रं-लिह-अग्राः प्रासादाः+त्वां तुलयितुम्+अलं यत्र तैः+तै+विशेषैः।।१।। हस्ते लीला-कमलम्+अलके बाल-कुन्द+अनुविद्धं नीता लोध्र-प्रसव-रजसा पाण्डुताम्+आनने श्रीः। चूडापाशे नव-कुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वत्+उपगमजं यत्र नीपं वधूनाम्‌।।२।। यत्र+उन्मत्त-भ्रमर-मुखराः पादपा नित्य-पुष्पा हंस-श्रेणी-रचित-रशनाः+ नित्यपद्माः+ नलिन्यः। केक+उत्कण्ठा भवन+शिखिनः नित्य-भास्वत्-कलापाः नित्य-ज्योत्स्नाः प्रतिहत-तमः-वृत्ति-रम्याः प्रदोषाः।।३।। आनन्द+उत्थं नयन-सलिलं यत्र न+अन्यैः+निमित्तैः+अन्यः+तापः कुसुम-शरजात्+इष्ट-संयोग-साध्यात्‌। न+अपि+अन्यस्मात्+प्रणय-कलहात्+विप्रयोग-उपपत्तिः+वित्त-ईशानां न च खलु वयः+ यौवनात्+अन्यत्+अस्ति।।४।। यस्यां यक्षाः सित-मणिमयानि+एत्य हर्म्य-स्थलानि ज्योतिः+छाया-कुसुम-रचितानि+उत्तम-स्त्री-सहायाः। आसेवन्ते मधु रति-फलं कल्प-वृक्ष-प्रसूतं त्वद्-गम्भीर-ध्वनिषु शनकैः पुष्करेषु+आहतेषु।।५।। मन्दाकिन्याः सलिल-शिशिरैः सेव्यमाना मरुद्भिः+मन्दाराणाम्+अनु-तट-रुहां छायया वारित-उष्णाः। अन्वेष्टव्यैः कनक-सिकता-मुष्टि-निक्षेप-गूढैः संक्रीडन्ते मणिभिः+अमर-प्रार्थिताः यत्र कन्याः।।६।। नीवी-बन्ध-उच्छ्‌वसित-शिथिलं यत्र बिम्ब-अधराणां क्षौमं रागात्+निभृत-करेषु+आक्षिपत्सु प्रियेषु। अर्चिः-तुङ्‌गान्+अभिमुखम्+अपि प्राप्य रत्न-प्रदीपान्‌ ह्री-मूढानां भवति विफल-प्रेरणा चूर्ण-मुष्टिः।।७।। नेत्रा नीताः सतत-गतिना यत+विमान+अग्रभूमीः+आलेख्यानां सलिल-कणिका-दोषम्+उत्पाद्य सद्यः। शङ्का-स्पृष्टाः इव जलमुचः+त्वादृशाः जालमार्गैः+धूम+उद्गार-अनुकृति-निपुणाः+ जर्जराः+ निष्पतन्ति।।८।। यत्र स्त्रीणां प्रियतम-भुजा-उच्छ्‌वासित-आलिङ्गितानाम्+अङ्‌ग-ग्लानिं सुरत-जनितां तन्तु-जाल-अवलम्बाः। त्वत्+संरोध-अपगम-विशदः+चन्द्र-पादैः+निशीथे व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिनः+चन्द्रकान्ताः।।९।। अक्षय्य-अन्तः-भवन-निधयः प्रति-अहं रक्त-कण्ठैः+उद्गायद्भिः+धनपति-यशः किंनरैः+यत्र सार्धम्‌। वैभ्राजाख्यं विबुध-वनिता-वार-मुख्या-सहाया बद्ध-अलापा बहिः+उपवनं कामिनः+ निर्विशन्ति।।१०।। गति-उत्कम्पात्+अलक-पतितैः+यत्र मन्दार-पुष्पैः पत्र-छेदैः कनक-कमलैः कर्ण-विभ्रंशिभिः+च। मुक्ता-जालैः स्तन-परिसर-छिन्न-सूत्रैः+च हारैः+नैशः+ मार्गः सवितः+उदये सूच्यते कामिनीनाम्‌।।११।। मत्वा देवं धनपति-सखं यत्र साक्षात्+वसन्तं प्रायः+चापं न वहति भयात्+मन्मथः षट्पदज्यम्‌। स-भ्रू-भङ्‌ग-प्रहित-नयनैः कामि-लक्ष्येषु+अमोघैः+तस्य+आरम्भः+चतुर-वनिता-विभ्रमैः+एव सिद्धः।।१२।। वासः+चित्रं मधु नयनयोः+विभ्रम-आदेश-दक्षं पुष्प-उद्भेदं सह किसलयैः+भूषणानां विकल्पम्‌। लाक्षा-रागं चरण-कमल-न्यास-योग्यं च यस्याम्+एकः सूते सकलम्-अबला-मण्डनं कल्पवृक्षः।।१३।। तत्र+आगारं धनपति-गृहान्+उत्तरेण+अस्मदीयं दूरात्+लक्ष्यं सुरपति-धनुः+चारुणा तोरणेन। यस्य+उपान्ते कृतक-तनयः कान्तया वर्धितः+ मे हस्त-प्राप्य-स्तबक-नमितः+ बाल-मन्दार-वृक्षः।।१५।। वापी चास्मिन्+मरकत-शिला-बद्ध-सोपान-मार्गाः+ हैमैः+छन्ना विकच-कमलैः स्निग्ध-वैदूर्य-नालैः। यस्याः+तोये कृत-वसतयः+ मानसं संनिकृष्टं नअध्यास्यन्ति व्यपगत-शुचः+त्वाम्+अपि प्रेक्ष्य हंसाः।।१६।। तस्याः+तीरे रचित-शिखरः पेशलैः+इन्द्रनीलैः क्रीडा-शैलः कनक-कदली-वेष्टन-प्रेक्षणीयः। मद्-गेहिन्याः प्रियः+ इति सखे चेतसा कातरेण प्रेक्ष्य+उपान्त-स्फ़ुरित-तडितं त्वां तम्+एव स्मरामि।।१७।। रक्त-अशोकः+चल-किसलयः केसरः+च+अत्र कान्तः प्रत्यासन्नौ कुरबक-वृतेः+माधवी-मण्डपस्य। एकः सख्याः+तव सह मया वाम-पाद-अभिलाषी काङ्‌क्षति+अन्यः वदन-मदिरां दोहद-छद्मना+अस्याः।।१८।। तत्+मध्ये च स्फटिक-फलका काञ्चनी वास-यष्टिः+मूले बद्धा मणिभिः+अनति-प्रौढ-वंश-प्रकाशैः। तालैः शिञ्जा-वलय-सुभगैः+नर्तितः कान्तया मे याम्+अध्यास्ते दिवस-विगमे नील-कण्ठः सुहृत्+वः।।।१९।। एभिः साधो हृदय-निहितैः+लक्षणैः+लक्षयेथाः+ द्वार+उपान्ते लिखित-वपुषौ शङ्‌ख-पद्मौ च दृष्ट्वा। क्षाम-छायं भवन-मधुना मत्+वियोगेन नूनं सूर्य-अपाये न खलु कमलं पुष्यति स्वाम्+अभिख्याम्‌।।२०।। गत्वा सद्यः कलभ-तनुतां शीघ्र-संपात-हेतोः क्रीडा-शैले प्रथम-कथिते रम्यसानौ निषण्णः। अर्हसि+अन्तः+भवन-पतितां कर्तुम्+अल्प-अल्प-भासं खद्योत-आली-विलसित-निभां विद्युत्-उन्मेष-दृष्टिम्‌।।२१।। तन्वी श्यामा शिखरि-दशना पक्व-बिम्ब-अधरोष्ठी मध्ये क्षामा चकित-हरिणी-प्रेक्षणा निम्ननाभिः। श्रोणी-भारा-दल-सगमना स्तोक-नम्रा स्तनाभ्यां या तत्र स्यात्+युवति-विषये सृष्टिः+आद्या+इव धातुः।।२२।। तां जानीथाः परिमित-कथां जीवितं मे द्वितीयं दूरी-भूते मयि सहचरे चक्रवाकीम्+इव+एकाम्‌। गाढ-उत्कण्ठां गुरुषु दिवसेषु+एषु गच्छत्सु बालां जातां मन्ये शिशिर-मथितां पद्मिनीं वा+अन्य-रूपाम्‌।।२३।। नूनं तस्याः प्रबल-रुदित-उच्छून-नेत्रं प्रियायाः+ निःश्वासानाम्+अशिशिरतया भिन्न-वर्ण-अधरोष्ठम्‌। हस्त-न्यस्तं मुखम्+असकल-व्यक्ति लम्बालकत्वात्+इन्दोः+दैन्यं त्वत्+अनुसरण-क्लिष्ट-कान्तेः+बिभर्ति।।२४।। आलोके ते निपतति पुरा सा बलि-व्याकुला वा मत्+सादृश्यं विरह-तनु वा भाव-गम्यं लिखन्ती। पृच्छन्ती वा मधुर-वचनां सारिकां पञ्जरस्थां कच्चित्+भर्तुः स्मरसि रसिके त्वं हि तस्य प्रिया+इति।।२५।। उत्सङ्‌गे वा मलिन-वसने सौम्य निक्षिप्य वीणां मत्+गोत्राङ्कं विरचित-पदं गेयम्+उद्गातुकामा। तन्त्रीम्+आर्द्रां नयन-सलिलैः सारयित्वा कथंचित्+भूयः+ भूयः स्वयम्+अपि कृतां मूर्च्छनां विस्मरन्ती।।२६।। शेषान्+मासान्+विरह-दिवस-स्थापितस्य+अवधेः+वा विन्यस्यन्ती भुवि गणनया देहली-दत्त-पुष्पैः। संभोगं वा हृदय-निहित+आरम्भम्+आस्वादयन्ती प्रायेण+एते रमण-विरहेषु+अङ्‌गनानां विनोदाः।।२७।। सव्यापाराम्+अहनि न तथा पीडयेत्+विप्रयोगः शङ्के रात्रौ गुरुतर-शुचं निर्विनोदां सखीं ते। मत्+संदेशः सुखयितुम्+अलं पश्य साध्वीं निशीथे ताम्+उन्निद्राम्+अवनि-शयनां सौध-वातायनस्थः।।२८।। आधिक्षामां विरह-शयने संनिषण्ण-एक-पार्श्वां प्राची-मूले तनुम्+इव कला-मात्र-शेषां हिमांशोः। नीता रात्रिः क्षणे+ इव मया सार्धम्+इच्छारतैः+या ताम्+एव+उष्णैः+विरह-महतीम्+अश्रुभिः+यापयन्तीम्‌।।२९।। पादात्+इन्दोः+अमृत-शिशिरान्+जाल-मार्ग-प्रविष्टान्+ पूर्व-प्रीत्या गतम्+अभिमुखं संनिवृत्तं तथा+इव। चक्षुः खेदात्+सलिल-गुरुभिः पक्ष्मभिः+छादयन्तीं साभ्रे+अह्नि+इव स्थल-कमलिनीन्+अप्रबुद्धां न सुप्तान्‌।।३०।। निःश्वासेन+अधर-किसलय-क्लेशिना विक्षिपन्तीं शुद्ध-स्नानात्+पुरुषम्+अलकं नूनम्+आगण्ड-लम्बम्‌। मत्+संभोगः कथम्+उपनमेत्+स्वप्नजः+अपि+इति निद्राम्+आकाङ्‌क्षन्तीं नयन-सलिल+उत्पीड-रुद्ध-अवकाशम्‌।।३१।। आद्ये बद्धा विरह-दिवसे या शिखा दाम हित्वा शापस्य+अन्ते विगलित-शुचा तां मया+उद्वेष्टनीयाम्‌। स्पर्श-क्लिष्टामय-मितनखेन-असकृत्-सारयन्तीं गण्ड-आभोगात्+कठिन-विषमाम्+एक-वेणीं करेण।।३२।। सा संन्यस्त-आभरणम्+अबला पेशलं धारयन्ती शय्या-उत्सङ्‌गे निहितम्+असकृत्+दुःख-दुःखेन गात्रम्‌। त्वाम्+अपि+अस्त्रं नव-जल-मयं मोचयिष्यति+अवश्यं प्रायः सर्वः+ भवति करुणा-वृत्तिः+आर्द्रान्तर-आत्मा।।३३।। जाने सख्याः+तव मयि मनः संभृत-स्नेहम्+अस्मात्+इत्थं-भूतां प्रथम-विरहे ताम्+अहं तर्कयामि। वाचालं मां न खलु सुभगम्+अन्याभावः करोति प्रत्यक्षं ते निखिलम्+अचिरात्+भ्रातः+उक्तं मया यत्‌।।३४।। रुद्धा-पाङ्‌ग-प्रसरम्+अलकैः+अञ्जन-स्नेह-शून्यं प्रत्यादेशात्+अपि च मधुनः+ विस्मृत-भ्रू-विलासम्‌। त्वयि+आसन्ने नयनम्+उपरि-स्पन्दि शङ्के मृगाक्ष्या मीन-क्षोभात्+चल-कुवलय-श्री-तुलाम्+एष्यति+इति।।३५।। वामः+च+अस्याः कर-रुह-पदैः+मुच्यमानः+ मदीयैः+ मुक्ताजालं चिर-परिचितं त्याजितः दैव-गत्या। संभोग-अन्ते मम समुचितः+ हस्त-संवाहनानां यास्यति+ऊरुः सरस-कदली-स्तम्भ-गौरः+चलत्वम्‌।।३६।। तस्मिन्+काले जलद यदि सा लब्ध-निद्रा-सुखा स्यात्+ अन्वास्य+एनां स्तनित-विमुखः याम-मात्रं सहस्व। मा भूत्+अस्याः प्रणयिनि मयि स्वप्न-लब्धे कथंचित्+सद्यः-कण्ठ-च्युत-भुज-लता-ग्रन्थि गाढ+उप-गूढम्‌।।३७।। ताम्+उत्थाय स्व-जल-कणिका-शीतलेन+अनिलेन प्रति-आश्वस्तां समम्+अभिनवैः+जालकैः+मालतीनाम्‌। विद्युत्-गर्भः स्तिमित-नयनां त्वत्-सनाथे गवाक्षे वक्तुं धीरः स्तनित-वचनैः+मानिनीं प्रक्रमेथाः।।३८।। भर्तुः+मित्रं प्रियम्+अविधवे विद्धि माम्+अम्बुवाहं तत्+संदेशैः+हृदय-निहितैः+आगतं त्वत्+समीपम्‌। यः+ वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्र-स्निग्धैः+ध्वनिभिः+अबला-वेणि-मोक्ष-उत्सुकानि।।३९।। इति+आख्याते पवन-तनयं मैथिली+इव+उन्मुखी सा त्वाम्+उत्कण्ठा-उच्छ्‌वसित-हृदया वीक्ष्य संभाव्य चैव। श्रोष्यति+अस्मात्+परवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृत्-उपनतः संगमात्+किंचित्+ऊनः।।४०।। ताम्+आयुष्मन्+मम च वचनात्+आत्मनः+च+उपकर्तुं ब्रूयाः+ एवं तव सहचरः रामगिरि-आश्रमस्थः। अ-व्यापन्नः कुशलम्+अबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभ-विपदां प्राणिनाम्+एतत्+एव।।४१।। अङ्‌गेन+अङ्‌गं प्रतनु तनुना गाढ-तप्तेन तप्तं सास्रेण+अश्रु-द्रुतम्+अविरत-उत्कण्ठम्+उत्कण्ठितेन। उष्ण-उच्छ्‌वासं समधिकतर-उच्छ्‌वासिना दूरवर्ती संकल्पैः+तैः+विशति विधिना वैरिणा रुद्ध-मार्गः।।४२।। शब्द-आख्येयं यत्+अपि किल ते यः सखीनां पुरस्तात्+कर्णे लोकः कथयितुम्+अभूत्+आनन-स्पर्श-लोभात्‌। सः+अतिक्रान्तः श्रवण-विषयं लोचनाभ्याम्+अदृष्टः+त्वाम्+उत्कण्ठा-विरचित-पदं मत्-मुखेन+इदम्+आह।।४३।। श्यामासु+अङ्‌गं चकित-हरिणी-प्रेक्षणे दृष्टिपातं वक्त्र-छायां शशिनि शिखिनां बर्ह-भारेषु केशान्‌। उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान्‌ हन्त+एकस्मिन्+क्वचित्+अपि न ते चण्डि सादृश्यम्+अस्ति।।४४।। त्वाम्+आलिख्य प्रणय-कुपितां धातु-रागैः शिलायाम्+आत्मानं ते चरण-पतितं यावत्+इच्छामि कर्तुम्‌। अस्त्रैः+तावन्+मुहुः+उपचितैः+दृष्टिः+आलुप्यते मे क्रूरः+तस्मिन्+अपि न सहते संगमं नौ कृत-अन्तः।।४५।। माम्+आकाश-प्रणिहित-भुजं निर्दय-अश्लेष-हेतोः+लब्धायाः+ते कथम्+अपि मया स्वप्न-संदर्शनेषु। पश्यन्तीनां न खलु बहुशः+ न स्थली-देवतानां मुक्ता-स्थूलाः+तरु-किसलयेषु+अश्रु-लेशाः पतन्ति।।४६।। भित्त्वा सद्यः किसलय-पुटान्+देव-दारु-द्रुमाणां ये तत्+क्षीर-स्रुति-सुरभयः+ दक्षिणेन प्रवृत्ताः। आलिङ्‌ग्यन्ते गुणवति मया ते तुषार-अद्रि-वाताः पूर्वं स्पृष्टं यदि किल भवेत्+अङ्‌गम्+एभिः+तव+इति।।४७।। संक्षिप्येत क्षणः+ इव कथं दीर्घ-यामा त्रि-यामा सर्वा-अवस्थासु+अहः+अपि कथं मन्द-मन्द+आतपं स्यात्‌। इत्थं चेतः+चटुल-नयने दुर्लभ-प्रार्थनं मे गाढ-उष्माभिः कृतम्+अशरणं त्वत्+विद्वियोग-व्यथाभिः।।४८।। ननु+आत्मानं बहु विगणयन्+आत्मना+एव+अवलम्बे तत्+कल्याणि त्वम्+अपि नितरां मा गमः कातरत्वम्‌। कस्य+आत्यन्तं सुखम्+उपनतं दुःखम्+एकान्ततः+ वा नीचैः+गच्छति+उपरि च दशा चक्र-नेमि-क्रमेण।।४९।। शाप-अन्तो मे भुजग-शयनात्+उत्थिते शार्ङ्गपाणौ शेषान्+मासान्+गमय चतुरः लोचने मीलयित्वा। पश्चात्+आवां विरह-गुणितं तं तम्+आत्म-अभिलाषं निर्वेक्ष्यावः परिणत-शरत्-चन्द्रिकासु क्षपासु।।५०।। भूयः+च+आह त्वम्+अपि शयने कण्ठ-लग्ना पुरा मे निद्रां गत्वा किम्+अपि रुदती सस्वरं वि-प्रबुद्धा। सान्तः+हासं कथितम्+असकृत्+पृच्छतः+च त्वया मे दृष्टः स्वप्ने कितव रमयन्+काम्+अपि त्वं मया+इति।।५१।। एतस्मात्+मां कुशलिनम्+अभिज्ञान-दानात्+विदित्वा मा कौलीनात्+असित-नयने मयि+अविश्वासिनी भूः। स्नेहान्+आहुः किम्+अपि विरहे ध्वंसिनः+ते त्व+भोगात्+इष्टे वस्तुनि+उपचित-रसाः प्रेमराशीभवति।।५२।। आश्वास्य+एवं प्रथम-विरह-उदग्र-शोकां सखीं ते शैलात्+आशु त्रि-नयन-वृष-उत्खात-कूटात्+निवृत्तः। साभिज्ञान-प्रहित-कुशलैःतद्वचोभिः+मम+अपि प्रातः कुन्द-प्रसव-शिथिलं जीवितं धारयेथाः।।५३।। कच्चित्+सौम्य व्यवसितम्+इदं बन्धु-कृत्यं त्वया मे प्रत्यादेशात्+न खलु भवतः धीरतां कल्पयामि। निःशब्दः+अपि प्रदिशसि जलं याचितः+चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम्+ईप्सितार्थ-क्रिया+एव।।५४।। एतत्+कृत्वा प्रियम्+अनुचित-प्रार्थना-वर्तिनः मे सौहार्दात्+वा विधुरः+ इति वा मयि+अनुक्रोश-बुद्ध्या। इष्टान्+देशान्+जलद विचर प्रावृषा संभृत-श्रीः+मा भूत्+एवं क्षणम्+अपि च ते विद्युता विप्रयोगः।।५५।।