ओं श्रीमद्भगवद्गीता प्रथमः+अध्यायः धृतराष्ट्रः+उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः+च+एव किम्+अकुर्वत सञ्जय||1.1|| सञ्जयः+उवाच दृष्ट्वा तु पाण्डव-आनीकं व्यूढं दुर्योधनः+तदा आचार्यम्+उप-सङ्गम्य राजा वचनम् अब्रवीत् ||1.2|| पश्य +एतां पाण्डु-पुत्राणाम् +आचार्य महतीं चमूम् व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ||1.3|| अत्र शूरा महेष्वासा भीम-अर्जुन-समा युधि युयुधानः+ विराटः+च द्रुपदः+च महा-रथः ||1.4|| धृष्टकेतुः+चेकितानः काशिराजः+च वीर्य-वान् पुरुजित्-कुन्तिभोजः+च शैब्यः+च नर-पुङ्गवः ||1.5|| युधामन्युः+च विक्रान्त उत्तम+ओजाः+च वीर्यवान् सौभद्रः+ द्रौपदेयाः+च सर्वे एव महा-रथाः ||1.6|| अस्माकं तु विशिष्टाः ये तान्+ निबोध द्विज-उत्तम नायकाः मम सैन्यस्य सञ्ज्ञा-अर्थम् तान्+ ब्रवीमि ते ||1.7|| भवान्+भीष्मः+च कर्णः+च कृपः+च समितिम्-जयः अश्वत्थामा विकर्णः+च सौमदत्तिः+तथा+एव च ||1.8|| अन्ये च बहवः शूरा मत्-अर्थे त्यक्त-जीविताः नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ||1.9|| अ-पर्याप्तं तत् +अस्माकं बलं भीष्म-अभिरक्षितम् पर्याप्तं तु+इदम्+एतेषां बलं भीम-अभिरक्षितम् ||1.10|| अयनेषु च सर्वेषु यथा-भागम् +अवस्थिताः भीष्मम्+एव +अभिरक्षन्तु भवन्तः सर्व एव हि ||1.11|| तस्य सञ्जजनयत्+हर्षम् कुरु-वृद्धः पितामहः सिंह-नादं विनद्य+ उच्चैः शङ्खं दध्मौ प्रतापवान् ||1.12|| ततः शङ्खाः+ च भेर्यः+च पणवानक-गोमुखाः सहसा +एव+ अभ्यहन्यन्त स शब्दः +तुमुलः +अभवत् ||1.13|| ततः श्वेतैः+हयैः +युक्ते महति- स्यन्दने- स्थितौ माधवः पाण्डवः+ च +एव दिव्यौ शङ्खौ प्रदध्मतुः ||1.14|| पाञ्चजन्यं हृषीकेशः देवदत्तम् धनम्-जयः पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकः-उदरः ||1.15|| अनन्त-विजयं राजा कुन्ति-पुत्र युधिष्ठिरः नकुलः सहदेवः+ च सुघोष-मणिपुष्पकौ ||1.16|| काश्यः +च परमे-श्वासः- शिखण्डी च महा-रथः धृष्ट-द्युम्नः+ विराटः +च सात्यकिः +च +अपराजितः ||1.17|| द्रुपदः+ द्रौपदेयाः+ च सर्वशः पृथिवी-पते सौभद्रः+ च महा-बाहुः- शङ्खान् +दध्मुः पृथक् पृथक् ||1.18|| स घोषः+ -धार्तराष्ट्राणां -हृदयानि वि +अदारयत् नभः+ च पृथिवीं च+एव तुमुलः+ व्यनुनादयन् ||1.19|| अथ -व्यवस्थितान् +दृष्ट्वा धार्तराष्ट्रान् +कपि-ध्वजः प्रवृत्ते- शस्त्र-सम्पाते धनुः-उद्यम्य पाण्डवः ||1.20|| हृषीकेशं तदा वाक्यम्+इदम्+आह मही-पते अर्जुनः+ उवाच सेनयोः+ उभयोः+मध्ये रथं स्थापय मे +अच्युत ||1.21|| यावत्+एतान् निरीक्षे +अहं- योद्धुम् -कामान् +अवस्थितान् कैः +मया सह योद्धव्यम् +अस्मिन्+ रण-समुद्यमे ||1.22|| योत्स्यमानान्+अवेक्षे +अहं य एते +अत्र समागताः धार्तराष्ट्रस्य- दुर्बुद्धेः- युद्धे प्रिय- चिकीर्षवः ||1.23|| सञ्जयः+ उवाच एवम्+उक्तः+ हृषीकेशः+ गुडाकेशेन-भारत सेनयोः +उभयोः+ मध्ये स्थापयित्वा रथ+उत्तमम् ||1.24|| भीष्मद्रोण-प्रमुखतः- सर्वेषां च -मही -क्षिताम् उवाच पार्थ पश्य+एतान् +समवेतान् +कुरून्+इति ||1.25|| तत्र+ अपश्यत् +स्थितान् +पार्थः पितॄन् +अथ पितामहान् आचार्यान् +मातुलान्+ भ्रातॄन् +पुत्रान् +पौत्रान् +सखीन् +तथा ||1.26|| श्वशुरान् +सुहृदः+ च +एव सेनयोः +उभयोः+ अपि तान्+ समीक्ष्य स कौन्तेयः सर्वान् +बन्धून् +अव-स्थितान् ||1.27|| कृपया परया-विष्टः+ विषीदत् +इदम्+अब्रवीत् दृष्ट्वा+इमं स्व-जनं कृष्ण युयुत्सुं सम +उपस्थितम् ||1.28|| सीदन्ति मम गात्राणि मुखं च परि +शुष्यति वेपथुः +च शरीरे मे रोम-हर्षः +च जायते ||1.29|| गाण्डीवं स्रंसते हस्तात्+ त्वक् +च +एव परि +दह्यते न च शक्नोमि +अवस्थातुं भ्रमति- +इव च मे मनः ||1.30|| निमित्तानि- च पश्यामि विपरीतानि- केशव न च श्रेयः+ अनु +पश्यामि हत्वा स्व-जनम्+आहवे ||1.31|| न काङ्क्षे विजयं कृष्ण न च राज्यम् सुखानि च किम् नः+ राज्येन गोविन्द किम् भोगैः+ जीवितेन वा ||1.32|| येषाम् +अर्थे काङ्क्षितं नः+ राज्यं भोगाः सुखानि च त इमे +अव-स्थिताः+युद्धे प्राणान् +त्यक्त्वा धनानि च ||1.33|| आचार्याः पितरः पुत्राः+ तथा +एव च पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः +तथा ||1.34|| एतान् +न- हन्तुम्+इच्छामि घ्नतः+अपि मधु-सूदन अपि त्रैलोक्य-राजस्य हेतोः किं नु मही-कृते ||1.35|| नि-हत्य धार्तराष्ट्रान्+ नः का प्रीतिः स्यात्+ जन-अर्दन पापम् +एव +आश्रयेत् +अस्मान् +हत्वा+ एतान् +आत-तायिनः ||1.36|| तस्मात्+ न-अर्हाः +वयं हन्तुं धार्तराष्ट्रान् +स्व-बान्धवान् स्व-जनं हि कथं हत्वा सुखिनः स्याम माधव ||1.37|| यदि+अपि+ एते न पश्यन्ति लोभ-उप-हतचेतसः कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ||1.38|| कथं न ज्ञेयम् +अस्माभिः पापात् +अस्मान् +निवर्तितुम् कुल-क्षय-कृतं दोषं प्रपश्यद्भिः +जन-अर्दन ||1.39|| कुल-क्षये प्रणश्यन्ति कुल-धर्माः-सनातनाः धर्मे नष्टे कुलं कृत्स्नम् +न-धर्मः +अभिभवति+ उत ||1.40|| न-धर्मः+ अभिभवात् +कृष्ण प्रदुष्यन्ति कुल-स्त्रियः स्त्रीषु-दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ||1.41|| सङ्करः+ नरकाय +एव कुलघ्नानां- कुलस्य च पतन्ति पितरः+ हि +एषां लुप्त-पिण्डः +उदक-क्रियाः ||1.42|| दोषैः + एतैः कुलघ्नानां वर्ण-सङ्कर-कारकैः उत्साद्यन्ते जाति-धर्माः-कुल-धर्माः +च शाश्वताः ||1.43।। उत्सत् +-नकुल-धर्माणां- मनुष्याणां जन-अर्दन नरके +अनियतं- वासः+ भवति+इति +अनुशुश्रुम ||1.44|| अहो बत-महत्-पापं कर्तुं-वि+अवसिता वयम् यत् +-राज्य-सुख-लोभेन हन्तुं स्व-जनम्-उद्यताः ||1.45|| यदि माम-प्रतीकारम्+ अ-शस्त्रं शस्त्र-पाणयः धार्तराष्ट्राः+ रणे हन्युः+ तत्+मे क्षेम-तरं भवेत् ||1.46|| सञ्जयः+उवाच एवम्+ उक्त्वा +अर्जुनः संख्ये रथोप-स्थ उपाविशत् विसृज्य स-शरं चापं-शोकसंविग्न-मानसः ||1.47|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे अर्जुन-विषाद-योगः नाम प्रथमः+अध्यायः।। द्वितीयः+अध्यायः सञ्जयः+उवाच तं तथा कृपया +आविष्टम् +-अश्रु-पूर्ण+आकुल-ईक्षणम् विषीदन्तम् +इदं वाक्यम् +उवाच मधु-सूदनः ||2.1|| श्रीभगवान्+उवाच कुतः+ त्वा कश्मलम् +इदं विषमे सम +उप-स्थितम् अनार्य-जुष्टम् +अ- स्वर्ग्यम् +अ-कीर्तिकरम् +अर्जुन ||2.2|| क्लैब्यं मा स्म गमः पार्थ न+ एतत्+ त्वयि+ उपपद्यते क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वा +उत्तिष्ठ परम्-तप ||2.3|| अर्जुनः+उवाच कथम् +भीष्मम् +अहं सङ्ख्ये द्रोणम्+ च मधु-सूदन इषुभिः प्रति-योत्स्यामि पूजार्हौ +अरि-सूदन ||2.4|| गुरून् +हत्वा हि- महा-अनुभावान् श्रेयः+ भोक्तुम्+ भैक्ष्यम् +अपि +इह लोके -हत्वार्थ-कामांन् +तु गुरून् +इह +एव भुञ्जीय -भोगान्- रुधिर-प्रदिग्धान् ||2.5|| न च+ एतत्+ विद्मः कतरत् +नः+ गरीयः यत् +वा जयेम यदि वा नः+ जयेयुः यान्+ एव हत्वा न जिजी-विषामः ते +अवस्थिताः प्रमुखे धार्तराष्ट्राः ||2.6|| कार्पण्यदोषः +उपहत-स्वभावः पृच्छामि त्वाम्+- धर्मसंमूढ-चेताः यत्+ श्रेयः स्यात् +निश्चितम् +ब्रूहि तत्+मे शिष्यः +ते +अहं शाधि माम् +त्वाम् +प्रपन्नम् ||2.7|| न हि प्र-पश्यामि मम+ अपनुद्यात् यत् +शोकम् +उत्+ शोषणम् +-इन्द्रियाणाम् अवाप्य- भूमौ +असपत्नम् +-ऋद्धम् राज्यं- सुराणाम् +अपि च +आधि-पत्यम् ||2.8|| सञ्जयः+उवाच एवम्+ उक्त्वा हृषीकेशम् +गुडाकेशः परम्+- तप न योत्स्ये+ इति गोविन्दम् +उक्त्वा तूष्णीम् +बभूव ह ||2.9|| तम्+ उवाच हृषीकेशः प्रहसत्+ इव भारत सेनयोः+ उभयोः +मध्ये +-विषीदन्तम् +इदं वचः ||2.10|| श्रीभगवान्+उवाच अशोच्य+ अनु +अशोचः +त्वं- प्रज्ञा-वादान्+ च भाषसे गतासून्+ अ-गतासून्+ च न+ अनु-शोचन्ति पण्डिताः ||2.11|| न तु +एव +अहं जातु नासं न त्वं नेमे जन-अधिपाः न च +एव न भविष्यामः सर्वे वयम् +अतः परम् ||2.12|| देहिनः + अस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तर-प्राप्तिः धीरः+ तत्र न मुह्यति ||2.13|| मात्राः +स्पर्शाः +तु कौन्तेय शीतोष्ण-सुखुदुःखदाः- आगमा-पायिनः +अनित्याः+ तान् +-तितिक्षस्व भारत ||2.14|| यं हि न व्यथयन्ति +एते पुरुषम्+- पुरुष-ऋषभ- समदुः-खसुखम् +धीरं सः +अमृतत्वाय- कल्पते ||2.15|| न-असतः +विद्यते+ भावः+ न+ अ-भावः+ विद्यते सतः उभयः+ अपि दृष्टः+अन्तः +तु +अनयोः+- तत्त्व-दर्शिभिः ||2.16|| न-विनाशि तु तत् +विद्धि येन सर्वम्+ इदम्+ ततम् विनाशम् +अव्ययस्य न कश्चित् +कर्तुम्+अर्हति ||2.17|| अन्त-वन्तः+ इमे देहाः+ नित्यस्य +उक्ताः शरीरिणः न-नाशिनः +अ-प्रमेयस्य तस्मात् +युध्यस्व भारत ||2.18|| य एनं वेत्ति हन्तारं यः+ च+ एनम् मन्यते हतम् उभौ तौ न विजानीतः+ न +अयं हन्ति न हन्यते ||2.19|| न जायते म्रियते वा कदाचित् न +अयम् भूत्वा भविता वा न भूयः अजः+ नित्यः शाश्वतः+अयं पुराणः न हन्यते हन्यमाने- शरीरे ||2.20|| वेदा-विनासिनम् +नित्यं य एनम् +अजम्+अव्ययम् कथं स पुरुषः पार्थ कम्+घातयति हन्ति कम् ||2.21|| वासांसि- जीर्णानि यथा विहाय नवानि गृह्णाति नरः +अ-पराणि तथा -शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ||2.22|| न+एनम् छिन्दन्ति शस्त्राणि न+एनम् दहति पावकः न+च+एनम्- क्लेदयन्ति+आपः-न शोषयति- मारुतः ||2.23|| अच्छेद्यः+अयम् +अदाह्यः+अयम् +अक्लेद्यः+अशोष्यः+ एव च नित्यः- सर्वगतः- स्थाणुः +न-चलः+अयं सनातनः ||2.24|| न-व्यक्तः+अयम् +न-चिन्त्यः+अयम् +-न-विकार्यः+अयम् +उच्यते तस्मात् +एवं विदित्वा +एनं न +अनुशोचितुम् +अर्हसि ||2.25|| अथ च +एनम् +-नित्य-जातम् +नित्यं वा मन्यसे मृतम् तथा +अपि त्वं महा-बाहः +न +एवं शोचितुम् +अर्हसि ||2.26|| जातस्य हि ध्रुवः+मृत्युः+ध्रुवम्+जन्म मृतस्य च तस्मात्+-न-परिहार्ये+अर्थे न त्वं शोचितुम्+अर्हसि ||2.27|| न-व्यक्त+आदीनि भूतानि व्यक्त-मध्यानि भारत अव्यक्त-निधनानि+एव तत्र का परिदेवना ||2.28|| आश्चर्यवत् +पश्यति कश्चित्+ एनं आश्चर्यवत् +वदति तथा+ एव च+ अन्यः आश्चर्यवत् +च +एनम्+ अन्यः श्रृणोति श्रुत्वा +अपि +एनं वेद न च+ एव कश्चित् ||2.29|| देही नित्यम्+ अ-वध्यः+ अयम्+ -देहे सर्वस्य भारत तस्मात् +-सर्वाणि भूतानि न- त्वं शोचितुम् +अर्हसि ||2.30|| स्व-धर्मम्+ अपि च+ अ-वेक्ष्य न वि-कम्पितुम् +अर्हसि धर्म्यात् +हि युद्धात् +श्रेयः+अन्यत् +क्षत्रियस्य न विद्यते ||2.31|| यत्+ऋच्छया च +उप-पन्नं स्वर्ग-द्वारम् +अप-आवृतम् सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम्+ ईदृशम् ||2.32|| अथ चेत्+ तु + इमम् धर्म्यं सम्-ग्रामम् +न करिष्यसि ततः स्व-धर्मम् +कीर्तिम् +च हित्वा पापम् +अवाप्स्यसि ||2.33|| न-कीर्तिम् +च+ अपि भूतानि कथयिष्यन्ति ते+अव्ययाम् सम्भावितस्य च +न-कीर्तिः +मरणात् +अतिरिच्यते ||2.34|| भयात्+ रणात् + उप-रतम्+ मंस्यन्ते त्वाम् महा-रथाः येषाम्+ च त्वाम् बहु-मतः+ भूत्वा- यास्यसि लाघवम् ||2.35|| अवाच्य-वादांन् +च बहून् +वदिष्यन्ति तव+ न-हिताः निन्दन्तः +तव- सामर्थ्यम्+ ततः+ दुःखतरम् +नु किम् ||2.36|| हतः +वा -प्राप्स्यसि स्वर्गम् +जित्वा वा भोक्ष्यसे महीम् तस्मात् +उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ||2.37|| सुखदुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ ततः+ युद्धाय युज्यस्व न +एवम् पापम् +अवाप्स्यसि ||2.38|| एषा ते +अभिहिता सांख्ये बुद्धिः-योगे तु+ इमां श्रृणु बुद्ध्या युक्तः +यया पार्थ कर्म-बन्धम् +प्रहास्यसि ||2.39|| न+ इह +-अभि-क्रमनाशः+अस्ति प्रत्यवायः+ न विद्यते स्वल्पम्+अपि+अस्य धर्मस्य- त्रायते महतः+- भयात् ||2.40|| -व्यवसायात्मिका- बुद्धिः +एक +इह कुरु-नन्दन बहु-शाखा हि +अनन्ताः +च बुद्धयः+अ-व्यवसायिनाम् ||2.41|| याम्+ इमाम् +पुष्पितां वाचम् +प्रवदन्ति + अ-विपश्चितः वेदवाद-रताः पार्थ न+ अन्यत् +अस्ति +इति वादिनः ||2.42|| -काम-आत्मानः स्वर्ग-परा जन्मकर्म-फलप्रदाम् क्रियाविशेष-बहुलाम् भोगैः +ऐश्वर्य-गतिम् +प्रति ||2.43|| भोगैः+- ऐश्वर्य-प्रसक्तानाम् तया +-अपहृतचेतसाम् व्यवसायात्मिका- बुद्धिः समाधौ न विधीयते ||2.44|| त्रैगुण्य-विषयाः+ वेदाः+निः-त्रैगुण्यः+ भव +अर्जुन निः-द्वन्द्वः+नित्य-सत्त्वस्थः+-निः-योगे- क्षेम आत्मवान् ||2.45|| यावान् +अर्थ उद-पाने सर्वतः सम् +प्लुत-उदके तावान् +सर्वेषु वेदेषु ब्राह्मणस्य वि-जानतः ||2.46|| कर्मणि + एव+ अधिकारः+ ते मा फलेषु कदाचन मा कर्मफल-हेतुः +भूः+मा ते सङ्गः +अस्तु+ अ-कर्मणि ||2.47|| योग-स्थः कुरु कर्माणि सङ्गम्+ त्यक्त्वा धनम्-जय सिद्ध्यसिद्ध्योः- समः +भूत्वा समत्वं योग उच्यते ||2.48|| दूरेण हि +अ-वरम् कर्म बुद्धि-योगात्+ धनम्-जय बुद्धौ शरणम् +अनु-इच्छ कृपणाःफल-हेतवः ||2.49|| बुद्धि-युक्तः+ जहाति +इह उभे सुकृत-दुष्कृते तस्मात् +योगाय- युज्यस्व योगः कर्मसु कौशलम् ||2.50|| कर्मजम् +बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्ध-विनिर्मुक्ताः पदम्+ गच्छन्ति +-अनामयम् ||2.51|| यदा ते मोह-कलिलं बुद्धिः+वि +अति-तरिष्यति तदा गन्तासि निः-वेदं श्रोतव्यस्य श्रुतस्य च ||2.52|| श्रुतिवि-प्रतिपन्ना ते यदा स्थास्यति निः-चला समाधौ +अचला -बुद्धिः +तदा योगम् +अवाप्स्यसि ||2.53|| अर्जुनः+उवाच स्थित-प्रज्ञस्य का भाषा -समाधिस्थस्य केशव स्थित-धीः किम् +प्रभाषेत किम् +आसीत व्रजेत किम् ||2.54|| श्रीभगवान्+उवाच प्र-जहाति यदा कामान् +सर्वान्+ पार्थ मनः-गतान् आत्मनि+एव +आत्मना तुष्टः स्थित-प्रज्ञः+ तदा +उच्यते ||2.55|| दुःखेषु +अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः वीतरागभयक्रोधः- स्थित-धीः +मुनिः +उच्यते ||2.56|| यः सर्वत्र +अनभिस्नेहः+ तत्+ तत् प्राप्य शुभः+ अ-शुभम् न +अभि-नन्दति न द्वेष्टि तस्य प्रज्ञा -प्रतिष्ठिता ||2.57|| यदा संहरते च+ अयं कूर्मः+अङ्गानि+ इव सर्वशः इन्द्रियाणि +इन्द्रियार्थेभ्यः+ तस्य प्रज्ञा प्रतिष्ठिता ||2.58|| विषया विनि-वर्तन्ते निः-राहारस्य देहिनः रसवर्जं रसः +अपि+ अस्य परम् +दृष्ट्वा निवर्तते ||2.59|| यततः+ हि +अपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि-प्रमाथीनि हरन्ति प्रसभम् मनः ||2.60|| तानि सर्वाणि- संयम्य युक्त आसीत मत्+ परः वशे हि यस्य +इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||2.61|| ध्यायतः+ विषयान् +पुंसः सङ्गः +तेषु +उपजायते सङ्गात् +सञ्जायते कामः कामात् +क्रोधः+अभिजायते ||2.62|| क्रोधात् +भवति सम्-मोहः सम्मोहात् स्मृतिवि-भ्रमः स्मृति-भ्रंशात्+ बुद्धि-नाशः बुद्धि-नाशात् +प्रणश्यति ||2.63|| रागद्वेषवियुक्तैः+ तु विषयानि +इन्द्रियैः +चरन् आत्म-वश्यैः+ विधेय-आत्मा प्रसादम् +अधिगच्छति ||2.64|| प्रसादे सर्वदुः-खानां हानिः +अस्य +उपजायते प्रसन्न-चेतसः+ हि +आशु-बुद्धिः परि +अवतिष्ठते ||2.65|| न+अस्ति बुद्धिः+ अ-युक्तस्य न च+ न-युक्तस्य भावना न च+ अ-भावयतः शान्तिः+ न-शान्तस्य कुतः सुखम् ||2.66|| इन्द्रियाणाम् हि चरताम् यत्+ मनः+अनुविधियते तत्+अस्य हरति प्रज्ञां वायुः +नावम् +इव- अम्भसि ||2.67|| तस्मात् +यस्य महा-बाहः+ निगृहीतानि सर्वशः इन्द्रियाणि +इन्द्रियार्थेभ्यः +तस्य प्रज्ञा प्रतिष्ठिता ||2.68|| या निशा -सर्वभूतानाम् +तस्याम् जागर्ति- संयमी यस्याम् +जाग्रति भूतानि सा निशा पश्यतः+ मुनेः ||2.69|| आ-पूर्यमाणम् +न-चलप्रतिष्ठम् समुद्रम्+ आपः प्रविशन्ति यत् +वत् तत्+ वत् +कामा यम् +प्रविशन्ति सर्वे स शान्तिम् +आप्नोति न काम-कामी ||2.70|| विहाय कामान् +यः सर्वान् पुमांन् +चरति निः-स्पृहः निर्ममः+ निः-अहङ्कारः स शान्तिम् +अधिगच्छति ||2.71|| एषा ब्राह्मी- स्थितिः पार्थ न+ एनां प्राप्य विमुह्यति स्थित्वा +अस्याम् +अन्तकाले +अपि ब्रह्म-निर्वाणम्+ ऋच्छति ||2.72|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे साङ्ख्य-योगः नाम द्वितीयोsध्यायः।।द्वितीयः+अध्यायः तृतीयः+अध्यायः अर्जुनः+उवाच ज्यायसी चेत् कर्मणः +ते मता -बुद्धिः +जन-अर्दन तत् किं कर्मणि- घोरे मां नि-योजयसि केशव ||3.1|| व्यामिश्रेण+ एव वाक्येन बुद्धिम् +मोहयसि- +इव मे तत्+ एकं वद निश्चित्य येन श्रेयः+ अहम्+ आप्नुयाम् ||3.2|| श्रीभगवान्+उवाच लोके+अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया +अनघ ज्ञानयोगेन- साङ्ख्यानाम्- कर्मयोगेन- योगिनाम् ||3.3|| न कर्मणाम् +अनारम्भान् +-नैष्कम्र्यम् +पुरुषः+अश्नुते न च सन्न्यसनात्+ एव सिद्धिं सम-धिगच्छति ||3.4|| न हि कश्चित् +क्षणमपि जातु तिष्ठति +अ-कर्मकृत् कार्यते हि +अ-वशः कर्म सर्वः प्रकृतिजैः +गुणैः ||3.5|| कर्म +इन्द्रियाणि संयम्य यः+आस्ते मनसा स्मरन् इन्द्रियार्थान् +वि-मूढात्मा मिथ्या-आचारः स उच्यते ||3.6|| यः +तु +इन्द्रियाणि -मनसा नियम्य +आरभते+अर्जुन कर्मेन्द्रियैः कर्म-योगम् +अ-सक्तः स वि-शिष्यते ||3.7|| नियतम् +कुरु कर्म त्वम् कर्म ज्यायः+ हि +अ-कर्मणः शरीर-यात्रा +अपि च ते न प्रसिद्ध्येत्+ अ-कर्मणः ||3.8|| यज्ञार्थात् +कर्मणः+अन्यत्र लोकः+अयम् कर्म-बन्धनः तदर्थम् +कर्म कौन्तेय मुक्त -सङ्गः सम-आचर ||3.9|| सह-यज्ञाः प्रजाः सृष्ट्वा पुरा +उवाच प्रजा-पतिः अनेन प्र-सविष्यध्वम् +एष वः +अस्तु +इष्टकाम-धुक्।।3.10।। देवान् +भावयत +अनेन ते देवा - भावयन्तु वः परस्परम् +भावयन्तः श्रेयः- परम् +अवाप्स्यथ ||3.11|| इष्टान्+ भोगान् +हि वः+ देवा दास्यन्ते यज्ञ-भाविताः तैः +दत्तान् +अ-प्रदाय +एभ्यः+ यः+ भुङ्क्ते स्तेन एव सः ||3.12|| यज्ञशिष्टा-शिनः सन्तः+ मुच्यन्ते सर्व-किल्बिषैः भुञ्जते ते तु+ अघम् +पापा ये पचन्ति +आत्म-कारणात् ||3.13|| अन्नात् +भवन्ति भूतानि पर्जन्या +अन्न-सम्भवः यज्ञात् +भवति पर्जन्यः +यज्ञः कर्म-समुद्भवः ||3.14|| कर्म ब्रह्मो-द्भवम् विद्धि ब्रह्मा-अक्षर-समुद्भवम् तस्मात् +सर्व-गतम्+ ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||3.15|| एवम् +प्रवर्तितम् +चक्रम् न +अनु-वर्तयती +इह यः अघायुः +इन्द्रिय-आरामः+ मोघम् +पार्थ स जीवति ||3.16|| यः +तु +आत्मा-रतिः +एव स्यात् +आत्म-तृप्तः +च मानवः आत्मनि +एव च सन्तुष्टः +तस्य कार्यम्+ न विद्यते ||3.17|| न +एव तस्य कृतेन +अर्थः+ न +अ-कृतेन +इह कश्चन न च +अस्य सर्वभूतेषु कश्चित् +अर्थ-व्यपाश्रयः ||3.18|| तस्मात् +न-सक्तः+ सततम् +कार्यम्+ कर्म सम-आचर न-सक्तः+ हि +आचरन्+ कर्म परम +आप्नोति पूरुषः ||3.19|| कर्मणः +एव हि सं-सिद्धिम् +आ-स्थिता जनक-आदयः लोकसङ्ग्रहम् +एव+ अपि सम्-पश्यन् +कर्तुम् +अर्हसि ||3.20|| यत् +यत् +आ-चरति +श्रेष्ठः +तत् +तत् +एव +इतरः +जनः स यत् +प्र-माणम् +कुरुते लोकः +तत्+ अनु-वर्तते ||3.21|| न मे पार्थ +अस्ति कर्तव्यम्+ त्रिषु लोकेषु किञ्चन न +अन-वाप्तम् +अ-वाप्तव्यं वर्त एव च कर्मणि ||3.22|| यदि हि +अहम् न वर्तेयम् जातु कर्मणि +अ-तन्द्रितः मम वर्त्म+ अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ||3.23|| उत्सीदेयुः +इमे लोका न कुर्याम् +कर्म चेत् +अहम् सङ्करस्य च- कर्ता स्याम् +उप-हन्याम् +इमाः प्रजाः ||3.24|| सक्ताः कर्मणि +न-विद्वांसः+ यथा कुर्वन्ति भारत कुर्यात् +विद्वांन् +तथा +न-सक्तः +चिकीर्षुः +लोक-सङ्ग्रहम् ||3.25|| न बुद्धि-भेदम्+ जनयेत् +अ-ज्ञानाम् +कर्म-सङ्गिनाम् जोषयेत् +सर्वकर्माणि विद्वान् +युक्तः सम-आचरन् ||3.26|| प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कार-विमूढात्मा कर्ता +अहम् +इति मन्यते ||3.27|| तत्त्ववित् +तु महा-बाहः+ गुणकर्म-विभागयोः गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||3.28|| प्रकृते+ गुणसम्मूढाः सज्जन्ते गुणकर्मसु तान् +अ-कृत्स्नवित् +मन्दान् +कृत्स्नवित् +न विचालयेत् ||3.29|| मयि सर्वाणि कर्माणि सन्न्यस्य+ अध्यात्म-चेतसा निराशीः+ निः-ममः+ भूत्वा युध्यस्व विगत- ज्वरः ||3.30|| ये मे मतमिदम्+नित्यम् +अनुतिष्ठन्ति मानवाः श्रद्धावन्तः+अन-सूयन्तः+मुच्यन्ते ते+अपि कर्मभिः ||3.31|| ये तु+एतदभ्यः+न-सूयन्तः+ न+अनुतिष्ठन्ति मे मतम् सर्वज्ञान्+वि-मूढान्+तान् विद्धि नष्टान्+अ-चेतसः ||3.32|| सदृशम्+चेष्टते स्व-स्याः प्रकृतेः+ज्ञानवान् +अपि प्रकृतिं यान्ति भूतानि नि-ग्रहः किम्+करिष्यति ||3.33|| इन्द्रियस्य+इन्द्रियस्य+अर्थे राग-द्वेशौ -व्यवस्थितौ तयोः+न वशम्+आगच्छेत्+तौ हि +यस्य परि-पन्थिनौ ||3.34|| श्रेयान्+स्व-धर्मः+वि-गुणःपर-धर्मात्+स्व+अनुष्ठितात् स्व-धर्मे नि-धनम् श्रेयः पर-धर्मः+ भया-वहः ||3.35|| अर्जुनः+उवाच अथ केन प्रयुक्तः+अयं पापम् +चरति पूरुषः न-इच्छन् +अपि वार्ष्णेय बलात्-इव -नियोजितः ||3.36|| श्रीभगवान्+उवाच काम एष क्रोध एष रजोगुण-समुद्भवः महा-शनः+महा-पाप्मा विद्धि +एनम्+इह वैरिणम् ||3.37|| धूमेन+आ-व्रियते वह्निः+यथा+आदर्शः+मलेन च यथा+-उल्बेन+-आवृतः+-गर्भः तथा तेन+इदम्+आवृतम् ||3.38|| आवृतम्+ज्ञानम्+एतेन ज्ञानिनः+नित्य-वैरिणा काम-रूपेण कौन्तेय दुष्पूरेण+-अनलेन च ||3.39|| इन्द्रियाणि मनः+बुद्धिः+अस्या+अधिष्ठानम्+उच्यते एतैः+विमोहयति+एष ज्ञानम् +आवृत्य देहिनम् ||3.40|| तस्मात्+ त्वम् +इन्द्रियाणि +आदौ नियम्य भरत-ऋषभ पाप्मानम् +प्रजहि हि +एनम् ज्ञानविज्ञान-नाशनम् ||3.41|| इन्द्रियाणि पराणि+आहुः+इन्द्रियेभ्यः परम् -मनः मनसः+ तु परा-बुद्धिः+ यः+ बुद्धेः परतः+ तु सः ||3.42|| एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य +आत्मानम् +आत्मना जहि शत्रुम् +महा-बाहः काम-रूपम् +दुरा-सदम् ||3.43|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोsध्यायः।।तृतीय+अध्यायः।। चतुर्थः+अध्यायः श्रीभगवान्+उवाच इमं विवस्वते योगम् +प्रोक्तवान् +अहम् +अव्ययम् विवस्वान्+मनवे प्राह मनुः+इक्ष्वाकवेः+अब्रवीत् ||4.1|| एवम्+परम्परा-प्राप्तम्+इमम् राज-ऋषयः+विदुः स कालेन+इह महता -योगः+नष्टः परम्-+तप ||4.2|| स एव+अयं मया ते+अद्य योगः प्रोक्तः पुरातनः भक्तः+असि मे सखा च+ इति रहस्यं हि +एतत् +उत्तमम् ||4.3|| अर्जुनः+उवाच अपरम् +भवतः+ जन्म परम्+ जन्म -विवस्वतः कथम् +एतत् +वि-जानीयात् +त्वम् +आदौ+ प्रोक्तवान् +इति ||4.4|| श्रीभगवान्+उवाच बहूनि मे व्यतीतानि -जन्मानि तव च +अर्जुन तानि+अहं वेद सर्वाणि न त्वं वेत्थ परम् +तप ||4.5|| अजः+अपि सन् +अव्ययात्मा- भूतानाम्-ईश्वरः+अपि सन् प्रकृतिं स्वाम् +अधिष्ठाय सम्भवामि+आत्म-मायया ||4.6|| यदा यदा हि धर्मस्य ग्लानिः+ भवति भारत अभि-उत्थानम् +अधर्मस्य तदा +आत्मानम् सृजामि+ अहम् ||4.7|| परित्राणाय- साधूनां विनाशाय- च दुष्कृताम् धर्म-संस्थापनार्थाय सम्भवामि- युगे युगे ||4.8|| जन्म कर्म च मे दिव्यम् +एवं यः+ वेत्ति तत्त्वतः त्यक्त्वा देहम् पुनः +जन्म न +इति माम् +इति सः+अर्जुन ||4.9|| वीतरागभयक्रोधा मत्+ मया माम् +उपाश्रिताः बहवः+ ज्ञान-तपसा पूता मत् +भावम् +आगताः ||4.10|| ये यथा माम्+ प्रपद्यन्ते तांन् +तथा+एव भजामि+ अहम् मम वर्त्म+ अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ||4.11|| काङ्क्षन्तः कर्मणां सिद्धिं यजन्ते+इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिः +भवति कर्मजा ||4.12|| चातुर्वर्ण्र्यम् +मया सृष्टम् +गुणकर्म -विभागशः तस्य कर्तारम् +अपि मां विद्धि +न-कर्तारम् +अव्ययम् ||4.13|| न माम्+ कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा इति मां यः +अभिजानाति कर्मभिः +न स बध्यते ||4.14|| एवम् +ज्ञात्वा कृतम् +कर्म पूर्वैः +अपि -मुमुक्षुभिः कुरु कर्म +एव तस्मात् +त्वम् पूर्वैः पूर्वतरम् +कृतम् ||4.15|| किम्+ कर्म किम्+ न-कर्म +इति कवयः+ अपि +अत्र -मोहिताः तत् +ते कर्म प्रवक्ष्यामि यत् +ज्ञात्वा मोक्ष्यसे+ न-शुभात् ||4.16|| कर्मणः+ हि +अपि बोद्धव्यम् +बोद्धव्यम्+ च वि-कर्मणः न-कर्मणः +च बोद्धव्यम्+ गहना कर्मणः+ गतिः ||4.17|| कर्मणि +न-कर्म यः पश्येत्+ न-कर्मणि च कर्म यः स बुद्धिमान् +मनुष्येषु स युक्तः कृत्स्न-कर्मकृत् ||4.18|| यस्य सर्वे समारम्भाः कामसङ्कल्प-वर्जिताः ज्ञानाग्निदग्ध-कर्माणम्+ तम्+ आहुः पण्डितम् +बुधाः ||4.19|| त्यक्त्वा कर्मफल-आसङ्गम् +नित्य-तृप्तः +निः-आश्रयः कर्मणि+ अभि-प्रवृत्तः+ अपि न+ एव किञ्चित्+ करोति सः ||4.20|| निराशीः +यतचित्त-आत्मा त्यक्तसर्व-परिग्रहः शारीरम्+ केवलम् +कर्म कुर्वन् +आप्नोति- किल्बिषम् ||4.21|| यदृच्छालाभ-सन्तुष्टः+ द्वन्द्व-अतीतः+ वि-मत्सरः समः सिद्धौ +न-सिद्धौ च कृत्वा +अपि न निबध्यते ||4.22|| गतसङ्गस्य मुक्तस्य ज्ञान +अवस्थित-चेतसः यज्ञाय+ आ-चरतः कर्म समग्रम् +प्रविलीयते ||4.23|| ब्रह्मा-अर्पणम् +ब्रह्म-हविः +ब्रह्मा-अग्नौ ब्रह्मणा -हुतम् ब्रह्मा +एव तेन गन्तव्यम् ब्रह्मकर्म -समाधिना ||4.24|| दैवम् +एव +अपरे यज्ञं योगिनः पर्युपासते ब्रह्मा-अग्नौ +अपरे यज्ञं-यज्ञेन +एव +उपजुह्वति ||4.25|| श्रोत्रादीनि +इन्द्रियाणि +अन्ये संयम-अग्निषु जुह्वति शब्दादीन् +विषयान्+अन्य इन्द्रिय-अग्निषु जुह्वति ||4.26|| सर्वाणि+ इन्द्रिय-कर्माणि प्राण-कर्माणि च +अपरे आत्मसंयमयोग-अग्नौ जुह्वति ज्ञान-दीपिते ||4.27|| द्रव्य-यज्ञाः +तपः-यज्ञा योग-यज्ञाः +तथा +अपरे स्वाध्यायज्ञान-यज्ञाः +च यतयः संशित-व्रताः ||4.28|| अपाने जुह्वति प्राणम् +प्राणे +अपानम् तथा +अपरे प्राणापानगती- रुद्ध्वा प्राणायाम-परायणाः ||4.29|| अपरे नियत-आहाराः प्राणान् +प्राणेषु- जुह्वति सर्वे+अपि +एते यज्ञ-विदः यज्ञक्षपित-कल्मषाः ||4.30|| यज्ञशिष्ट-अमृतभुजः+ यान्ति ब्रह्म -सनातनम् न +अयं लोकः +अस्ति +न-यज्ञस्य कुतः+ अन्यः कुरु-सत्तम ||4.31|| एवम् +बहु-विधा यज्ञा वितता- ब्रह्मणः+ मुखे कर्मजान् +विद्धि तान् +सर्वान् +एवम् +ज्ञात्वा विमोक्ष्यसे ||4.32|| श्रेयान्+ द्रव्यमयात्+ यज्ञात्+ ज्ञान-यज्ञः परम्- तप सर्वम् +कर्म+ अखिलम् +पार्थ ज्ञाने परिसमाप्यते ||4.33|| तत् +विद्धि प्रणि-पातेन परि-प्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानम् +ज्ञानिनः +तत्त्व-दर्शिनः ||4.34|| यत् +ज्ञात्वा न पुनः +मोहम् +एवं यास्यसि पाण्डव येन भूतानि+ न-शेषेण द्रक्ष्यसि +आत्मनि +अथः+ मयि ||4.35|| अपि चेत् +असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः सर्वम् +ज्ञानप्लवेन+ एव वृजिनं सम्-तरिष्यसि ||4.36|| यथा +एधांसि समिद्धः+अग्निः +भस्म-सात् +कुरुते+अर्जुन ज्ञान-अग्निः सर्व-कर्माणि भस्म-सात् +कुरुते तथा ||4.37|| न हि ज्ञानेन- सदृशम् +पवित्रम् +इह विद्यते तत् +स्वयं योग-संसिद्धः कालेन+ आत्मनि विन्दति ||4.38|| श्रद्धावान् + लभते -ज्ञानम् +तत्-परः संयत +इन्द्रियः ज्ञानं लब्ध्वा परां -शान्तिम्+ अ-चिरेण+ अधिगच्छति ||4.39|| अज्ञः +च +अ-श्रद्दधानः +च संशय-आत्मा विनश्यति न +अयं लोकः+अस्ति न परः+ न सुखं संशय-आत्मनः ||4.40|| योगसन्न्यस्त-कर्माणम् +ज्ञानसञ्छिन्न-संशयम् आत्मवन्तम् +न कर्माणि नि-बध्नन्ति धनम्-जय ||4.41|| तस्मात्+ अज्ञान-सम्भूतं हृत्-स्थम्+ ज्ञान-असिनात्मनः छित्त्वा+ एनं संशयं- योगम्+ आ-तिष्ठोत्तिष्ठ भारत ||4.42|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोsध्यायः।।चतुर्थः+अध्यायः पञ्चमः+अध्यायः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनः +योगम् +च शंससि यत् +श्रेय एतयोः +एकम् +तत् +मे ब्रूहि सु-निश्चितम् ||5.1|| श्रीभगवानुवाच सन्न्यासः कर्मयोगः +च निश्श्रेयसकरौ + उभौ तयोः +तु कर्म-सन्न्यासात् +कर्म-योगः+वि-शिष्यते ||5.2|| ज्ञेयः स नित्य-सन्न्यासी यः+ न द्वेष्टि न काङ्क्षति निः-द्वन्द्वः+ हि महा-बाहो सुखम्+ बन्धात् +प्रमुच्यते ||5.3|| साङ्ख्य-योगौ पृथक्-बालाः प्रवदन्ति न पण्डिताः एकम् +अपि +आ-स्थितः सम्यक्+ उभयोः +विन्दते फलम् ||5.4|| यत्+सांख्यैः प्राप्यते स्थानम्+ तत् +योगैः+ अपि गम्यते एकं साङ्ख्यम् +च योगम्+ च यः पश्यति स पश्यति ||5.5|| सन्न्यासः +तु महा-बाहः+दुःखमाप्तुम्+ अ-योगतः योग-युक्तः+ मुनिः+ब्रह्म न चिरेण+ अधिगच्छति ||5.6|| योग-युक्तः+ विशुद्ध-आत्मा वि-जितात्मा जित-इन्द्रियः सर्वभूतात्म-भूतात्मा कुर्वन् +अपि न लिप्यते ||5.7|| न+ एव किञ्चित्+ करोमि+ इति युक्तः+ मन्येत तत्त्व-वित् पश्यन् +श्रृण्वन्+ स्पृशन्+ जिघ्रन् +न+अश्नन्+ गच्छन्+ स्वपन्+ श्वसन् ||5.8|| प्रलपन् +विसृजन्+ गृह्णन् +उन्मिषन् +निमिषन् +अपि इन्द्रियाणि +इन्द्रियार्थेषु वर्तन्ते+इति धारयन् ||5.9|| ब्रह्मणि -+आधाय कर्माणि सङ्गम्- +त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रम्- +इव- +अम्भसा ||5.10|| कायेन- मनसा -बुद्ध्या केवलैः+इन्द्रियैः+अपि योगिनः कर्म कुर्वन्ति सङ्गम् +त्यक्त्वा +आत्म-शुद्धये ||5.11|| युक्तः कर्म-फलम् +त्यक्त्वा शान्तिम् +आप्नोति- नैष्ठिकीम् अ-युक्तः काम-कारेण फले सक्तः+ निबध्यते ||5.12|| सर्व-कर्माणि मनसा -सन्न्यस्य +आस्ते सुखम् वशी नव-द्वारे पुरे देही न +एव कुर्वन् +न कारयन् ||5.13|| न कर्तृत्वम् +न कर्माणि लोकस्य सृजति प्रभुः न कर्मफल-संयोगम्+ स्वभावः+ तु प्रवर्तते ||5.14|| न +आ-दत्ते कस्यचित् पापम् न च +एव सुकृतं विभुः अ-ज्ञानेन +वृतम् ज्ञानम् तेन मुह्यन्ति-जन्तवः ||5.15|| ज्ञानेन तु तत् +अ-ज्ञानम् येषाम् +नाशितम्- +आत्मनः तेषाम्+ आदित्य-वत्+ ज्ञानम् -प्रकाशयति तत्+ परम् ||5.16|| तत् +बुद्धयः +तदा +आत्मानः +तत्+निष्ठाः +तत् +परायणाः गच्छन्ति +अपुनः +आवृत्तिं ज्ञाननिः-धूतकल्मषाः ||5.17|| विद्याविनय-सम्पन्ने ब्राह्मणे- गवि -हस्तिनि शुनि च +एव श्वपाके- च पण्डिताः सम-दर्शिनः ||5.18|| इह +एव तैः +जितः सर्गः येषां साम्ये स्थितम् +मनः निः-दोषं हि समम् +ब्रह्म तस्मात्+ ब्रह्मणि तैः स्थिताः ||5.19|| न प्र-हृष्येत् +प्रियम् +प्राप्य न उत्-विजेत् +प्राप्य च +अ-प्रियम् स्थिर-बुद्धिः +सम्मूढः+ ब्रह्म-वित्+ ब्रह्मणि -स्थितः ||5.20|| बाह्य-स्पर्शेषु+ अ-सक्तात्मा विन्दति+ आत्मनि यत् +सुखम् स ब्रह्म-योग-युक्तात्मा सुखम्+अक्षयम्+ अश्नुते ||5.21|| ये हि सम्-स्पर्शजा भोगा दुःख-योनय एव ते आद्यन्त-वन्तः कौन्तेय न तेषु रमते -बुधः ||5.22|| शक्नोति+इह +एव यः सोढुम् +प्राक् +शरीर-विमोक्षणात् कामक्रोध-उद्भवं वेगं स युक्तः स सुखी नरः ||5.23|| यः+अन्तः-सुखः+अन्तरा-रामः +तथा +अन्तः-ज्योतिः+ एव यः स योगी ब्रह्म-निर्वाणम् +ब्रह्म-भूतः+अधि-गच्छति ||5.24|| लभन्ते ब्रह्म-निर्वाणम् +ऋषयः क्षीण-कल्मषाः छिन्न-द्वैधा यत+आत्मानः सर्वभूत-हिते रताः ||5.25|| कामक्रोध-वियुक्तानां यतीनां यत-चेतसाम् अभितः+ ब्रह्म-निर्वाणं वर्तते विदित+ आत्मनाम् ||5.26|| स्पर्शान्+ कृत्वा बहिः-बाह्यान्+ चक्षुः+ च +एव +अन्तरे- भ्रुवोः प्राणापानौ -समौ कृत्वा नासाभ्यन्तर-चारिणौ ||5.27|| यत+इन्द्रियमनः+बुद्धिः+मुनिः+मोक्ष-परायणः विगत+इच्छाभय-क्रोधः+ यः सदा मुक्त एव सः ||5.28|| भोक्तारं यज्ञ-तपसां सर्वलोक-महेश्वरम् सुहृदं सर्व-भूतानाम् +ज्ञात्वा मां शान्तिम् -+ऋच्छति ||5.29|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे कर्मसन्न्यासयोगः नाम पञ्चमोsध्यायः।।पञ्चमः+अध्यायः।। षष्ठोsध्यायः श्रीभगवानुवाच न-आश्रितः कर्म-फलं कार्यं कर्म करोति यः स सन्न्यासी च योगी च न निः-अग्निः +न च +अ-क्रियः ||6.1|| यं सन्न्यासम् +इति प्र+आहुः+ योगम्+ तं विद्धि पाण्डव न हि+ असन्न्यस्त-सङ्कल्पः+ योगी भवति कश्चन ||6.2|| आ-रुरुक्षोः+मुने +योग +कर्म -कारणम् +उच्यते योग-आरूढस्य तस्य+एव शमः कारणम्+ उच्यते ||6.3|| यदा हि न +इन्द्रियार्थेषु न कर्मसु +अनुषज्जते सर्वसङ्कल्प-सन्न्यासी योग-आरूढः +तदा +उच्यते ||6.4|| उत्-हरेत्+ आत्मना+ आत्मानं न +आत्मानम् +अव-सादयेत् आत्मा+ एव+ हि+ आत्मनः+ बन्धुः+आत्मा+ एव+ रिपुः- +आत्मनः ||6.5|| बन्धुः-+आत्मा +आत्मनः+तस्य येन+आत्मा+एव+ आत्मना -जितः अनात्मनः +तु शत्रुत्वे वर्तेत +आत्मा +एव -शत्रुवत् ||6.6|| जित-आत्मनः प्र-शान्तस्य परम-आत्मा सम-आहितः शीतोष्ण-सुखदुःखेषु तथा मान-अपमानयोः ||6.7|| ज्ञानविज्ञान-तृप्तात्मा कूट-स्थः+ वि-जितेन्द्रियः युक्त इति +उच्यते योगी समलोष्टाश्म-काञ्चनः ||6.8|| सुहृन् +मित्रार्युदासीन-मध्यस्थ-द्वेष्यबन्धुषु साधुषु +अपि च- पापेषु सम-बुद्धिः +वि-शिष्यते ||6.9|| योगी युञ्जीत- सततम् +आत्मानं -रहसि -स्थितः एकाकी यत-चित्त-आत्मा निः-आशीः +अ-परिग्रहः ||6.10|| शुचौ -देशे प्रतिष्ठाप्य- स्थिरम् +आसन-आत्मनः न+ अति +उत्-श्रृतम् +न+ अति-नीचम् चैल +अजिन-कुशः- +उत्तरम् ||6.11|| तत्र +एक-अग्रम् मनः- कृत्वा यत-चित्त+ इन्द्रिय-क्रियः उपविश्य-आसने युञ्ज्यात् +योगम्+ आत्म-विशुद्धये ||6.12|| समम् +कायशिरः-ग्रीवम् +धारयन् +अ-चलम् -स्थिरः सम्-प्रेक्ष्य नासिका-अग्रं स्वम् +दिशः +च +अन-अवलोकयन् ||6.13|| प्रशान्त-आत्मा विगत-भीः+ब्रह्मचारि-व्रते स्थितः मनः सम्-अयम्य मत्-चित्तः+ युक्त -आसीत मत् +परः ||6.14|| युञ्जन् +एवम् सत्-आत्मानम् योगी नियत-मानसः शान्तिन्निर्वाण-परमाम् +मत्-संस्थाम्+ अधिगच्छति ||6.15|| न+ अति+ अ-श्नतः +तु योगः+अस्ति न च-एकान्तम् +अनश्नतः न च +अति-स्वप्नशीलस्य जाग्रतः+ न +एव च +अर्जुन ||6.16|| युक्त-आहारविहारस्य युक्त-चेष्टस्य कर्मसु युक्तः +स्वप्न +अव-बोधस्य योगः+ भवति दुःखहा ||6.17|| यदा वि-नियतम् +चित्तम् +आत्मनि +एव +अवतिष्ठते निः-स्पृहः सर्व-कामेभ्यः+ युक्तः इति +उच्यते तदा ||6.18|| यथा दीपः+ निवात-स्थः+ न-इङ्गते सोपमा स्मृता योगिनः+ यत-चित्तस्य युञ्जतः+ योगम्+ आत्मनः ||6.19|| यत्र +उप-रमते चित्तम् +निरुद्धं योग-सेवया यत्र च +एव +आत्मना-आत्मानम् पश्यन्- +आत्मनि तुष्यति ||6.20|| सुखम् +आ-त्यन्तिकं यत् तत् बुद्धि-ग्राह्यम् +अति-इन्द्रियम् वेत्ति यत्र न च+ एव+ अयम् स्थितः+ चलति-तत्त्वतः ||6.21|| यं लब्ध्वा च +अपरं -लाभम् +मन्यते न- +अधिकम् ततः यस्मिन् +स्थितः+ न दुःखेन गुरुणा +अपि वि-चाल्यते ||6.22|| तं विद्यात्+ दुःखसंयोग-वियोगं योग-सञ्ज्ञितम् स निश्चयेन- योक्तव्यः+ योगः+अनिर्विण्ण-चेतसा ||6.23|| सङ्कल्प-प्रभवान्+ कामान्+ त्यक्त्वा सर्वान्+ अ-शेषतः मनसा +एव +इन्द्रिय-ग्रामम् वि-नियम्य समम्+ ततः ||6.24|| शनैः शनैः +उप-रमेत् +बुद्ध्या धृति-गृहीतया आत्म-संस्थम् +मनः कृत्वा न किञ्चित् +अपि- चिन्तयेत् ||6.25|| यतः +यतः+ निः-चरति मनः+ चञ्चलम्+अस्थिरम् ततः+ ततः +नियम्य +एतत् +आत्मनि- +एव वशम्- नयेत् ||6.26|| प्रशान्त-मनसं हि +एनं योगिनं सुखम्- +उत्तमम् उप+एति शान्त-रजसम्+ ब्रह्म-भूतम् +अ-कल्मषम् ||6.27|| युञ्जन् +एवं सत्- +आत्मानम् योगी विगत-कल्मषः सुखेन ब्रह्म-संस्पर्शम् +अत्यन्तं- सुखम् +अश्नुते ||6.28|| सर्वभूत-स्थम् +आत्मानं सर्व-भूतानि च+आत्मनि ईक्षते योग-युक्त+ आत्मा सर्वत्र +सम-दर्शनः ||6.29|| यो माम् +पश्यति सर्वत्र सर्वम्+ च मयि पश्यति तस्य+ अहम् +न प्रणश्यामि स च मे न प्रणश्यति ||6.30|| सर्वभूत-स्थितं यः +माम् भजति+ एकत्वम् +आस्थितः सर्वथा वर्तमानः+अपि स- योगी मयि वर्तते ||6.31|| आत्मा+- औपम्येन सर्वत्र समम् +पश्यति यः+अर्जुन सुखं वा यदि वा दुःखं स- योगी परमः+ मतः ||6.32|| अर्जुन उवाच यः+अयं योगः+ त्वया प्रोक्तः साम्येन मधु-सूदन एतस्य +अहम् +न पश्यामि चञ्चलत्वात् +स्थितिम्- स्थिराम् ||6.33|| चञ्चलं हि मनः कृष्ण प्रमाथि बलवत्- +दृढम् तस्य +अहम् निग्रहम् +मन्ये वायोः -+इव सु-दुष्करम् ||6.34|| श्रीभगवानुवाच अ-संशयम्+ महा-बाहः+ मनः +दुः-निग्रहम् +चलम् अभ्यासेन- तु कौन्तेय वैराग्येण- च गृह्यते ||6.35|| अ-संयतात् +आत्मना योगः+ दुः-प्राप इति मे मतिः वश्यात् +आत्मना तु यतता- शक्य-अवाप्तुम् +उपायतः ||6.36|| अर्जुन उवाच अयतिः श्रद्धया-उपेतः+ योगात्+ चलित-मानसः अ-प्राप्य योग-संसिद्धिम् +काम् +गतिम्+ कृष्ण गच्छति ||6.37|| कच्चित् +न+ उभय-विभ्रष्टः +छिन्न-अभ्रम्- +इव नश्यति अ-प्रतिष्ठः+ महा-बाहः +वि-मूढः+ ब्रह्मणः पथि ||6.38|| एतत् +मे संशयम् +कृष्ण छेत्तुम् +अर्हसि+ अ-शेषतः त्वत् +अन्यः संशयस्य +अस्य छेत्ता न हि+ उपपद्यते ||6.39|| श्रीभगवानुवाच पार्थ न+ एव+ इह +न +अमुत्र विनाशः +तस्य विद्यते न हि कल्याण-कृत् +कश्चित् +दुः-गतिम् +तात गच्छति ||6.40|| प्राप्य पुण्य-कृतां लोकान् +उषित्वा शाश्वतीः- समाः शुचीनां- श्रीमताम् गेहे योग-भ्रष्टः+अभिजायते ||6.41|| अथवा- योगिनाम् +एव कुले भवति धी-मताम् एतत् +हि दुर्लभ-तरं लोके- जन्म यत्+ ईदृशम् ||6.42|| तत्र तम् +बुद्धि-संयोगं लभते पौर्व-देहिकम् यतते च ततः+ भूयः सं-सिद्धौ कुरु-नन्दन ||6.43|| पूर्व-अभ्यासेन तेन +एव ह्रियते हि+ अ-वशः +अपि सः जिज्ञासुः+ अपि- योगस्य शब्द-ब्रह्म +अतिवर्तते ||6.44|| प्रयत्नात् +यत-मानः +तु योगी संशुद्ध-किल्बिषः अनेकजन्म-सं-सिद्धः +ततः+ याति पराम् -+गतिम् ||6.45|| तपस्विभ्यः-+अधिकः+ योगी ज्ञानिभ्यः+अपि मतः+अधिकः कर्मिभ्यः+ च +अधिकः+ योगी तस्मात्-योगी भव+ अर्जुन ||6.46|| योगिनाम् -+अपि सर्वेषाम् +मत्-गतेन +अन्तर-आत्मना श्रद्धावान्- +भजते यः+ मां स मे युक्त-तमः+ मतः ||6.47|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ध्यान-योगः नाम षष्ठोsध्यायः।।षष्ठः+अध्यायः।। सप्तमः+अध्यायः श्रीभगवानुवाच मयि +आसक्त-मनाः पार्थ योगं युञ्जन्+ मत् +आश्रयः अ-संशयं- समग्रं मां यथा ज्ञास्यसि तत् +श्रृणु ||7.1|| ज्ञानं ते +अहं स-विज्ञानम् +इदं वक्ष्यामि +अ-शेषतः यत् +ज्ञात्वा न+ इह भूयः-+अन्यत् +ज्ञातव्यम्+ अव-शिष्यते ||7.2|| मनुष्याणां- सहस्रेषु कश्चित्+ यतति सिद्धये यतताम् +अपि सिद्धानां- कश्चित् +मां वेत्ति तत्त्वतः ||7.3|| भूमिः +आपः+अनलः+ वायुः खं मनः+ बुद्धिः +एव च अहङ्कार इति +इयं मे भिन्ना प्रकृतिः +अष्टधा ||7.4|| अपरा+ इयम्+ इतः+ तु +अन्यां -प्रकृतिं विद्धि मे पराम् जीव-भूतां महा-बाहः+ यया +इदं धार्यते जगत् ||7.5|| एतत् +योनीनि- भूतानि सर्वाणि+ इति +उप-धारय अहं -कृत्स्नस्य जगतः -प्रभवः प्रलयः +तथा ||7.6|| मत्तः परतरं न+ अन्यत् +किञ्चित् +अस्ति धनम्-जय मयि सर्वम्+ इदं प्रोतं सूत्रे मणि-गणा- इव ||7.7|| रसः+अहम् +अप्सु कौन्तेय प्रभा- +अस्मि शशि-सूर्ययोः प्रणवः- सर्व-वेदेषु शब्दः- खे- पौरुषम् +नृषु ||7.8|| पुण्यः-+ गन्धः पृथिव्याम् +च तेजः- +च +अस्मि- विभावसौ जीवनं- सर्व-भूतेषु तपः- +च +अस्मि -तपस्विषु ||7.9|| बीजं मां सर्व-भूतानां- विद्धि पार्थ सनातनम् बुद्धिः+ बुद्धि-मताम्+ अस्मि तेजः- +तेजस्विनाम् +अहम् ||7.10|| बलं- बलवतां च +अहं कामराग-विवर्जितम् धर्मस्य-अविरुद्धः+ भूतेषु कामः+अस्मि भरत-ऋषभ ||7.11|| ये च +एव सात्त्विकाभावा राजसाः+ तामसाः+ च ये मत्त एव+ इति तान् +विद्धि न +तु +अहं तेषु ते मयि ||7.12|| त्रिभिः +गुण-मयैः +भावैः +एभिः सर्वम् +इदं जगत् मोहितं न +अभिजानाति मामेभ्यः परम् +अ-व्ययम् ||7.13|| दैवी हि एषा- गुण-मयी मम माया- दुरत्यया माम् +एव ये प्रपद्यन्ते मायाम् +एतां तरन्ति ते ||7.14|| न मां दुः-कृतिनः+ मूढाः प्रपद्यन्ते नर-अधमाः मायया +अप-हृतज्ञाना आसुरं- भावम् +आश्रिताः ||7.15|| चतुर्विधा भजन्ते मां जनाः सु-कृतिनः+अर्जुन आर्तः +जिज्ञासुः +अर्थ-अर्थी ज्ञानी च भरत-ऋषभ ||7.16|| तेषां ज्ञानी नित्य-युक्त एक-भक्तिः +विशिष्यते प्रियः+ हि ज्ञानिनः+इति अर्थम् +अहं स च मम प्रियः ||7.17|| उदाराः-सर्वे+ एव +एते ज्ञानी तु +आत्मा+ एव मे मतम् आ-स्थितः स हि युक्त-आत्मा माम् +एव +न-उत्तमाम्+ गतिम् ||7.18|| बहूनां- जन्मनाम् +अन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वम् +इति स महा-आत्मा सु-दुर्लभः ||7.19|| कामैः +तैः+ तैः +हृत-ज्ञानाः प्रपद्यन्ते +अन्य-देवताः तं तं नियमम् +आ-स्थाय प्रकृत्या- नियताः स्वया ||7.20|| यो यो यां यां तनुं भक्तः- श्रद्धया- +अर्चितुम् +इच्छति तस्य तस्य +अचलां- श्रद्धां ताम् +एव विदधामि +अहम् ||7.21|| स तया श्रद्धया युक्तः +तस्य- +आराधनम् +ईहते लभते च ततः कामान् मया +एव- विहितान् +हि तान् ||7.22|| अन्तवत्+ तु- फलं तेषां तत् +भवति +अल्प-मेधसाम् देवान् +देव-यजः+ यान्ति मत् +भक्ता यान्ति माम् +अपि ||7.23|| अव्यक्तं व्यक्तिम् +आपन्नं मन्यन्ते मामबुद्धयः परम् +भावम् +अजानन्तः+ मम +अव्ययम् +न-उत्तमम् ||7.24|| न +अहं प्रकाशः सर्वस्य योगमाया-समावृतः मूढः+अयं न +अभिजानाति लोकः +माम्+ अजम्+ अव्ययम् ||7.25|| वेद +अहं सम +अतीतानि- वर्तमानानि च+ अर्जुन भविष्याणि च- भूतानि मां तु वेद न कश्चन ||7.26|| इच्छाद्वेषसमुत्थेन- द्वन्द्वमोहेन- भारत सर्वभूतानि- सम् +मोहं सर्गे यान्ति परम् -+तप ||7.27|| येषां तु +अन्तगतम् +पापं जनानाम् +पुण्य-कर्मणाम् ते द्वन्द्वमोह-निर्मुक्ता भजन्ते मां दृढ -व्रताः ||7.28|| जरामरणमोक्षाय- माम्+आश्रित्य यतन्ति ये ते ब्रह्म तत्-विदुः कृत्स्नम्+ अधि-आत्मं कर्म च+ अखिलम् ||7.29|| साधि-भूत-अधिदैवम् +मां साधि-यज्ञम् +च ये विदुः प्रयाण-काले+अपि च मां ते विदुः +युक्त-चेतसः ||7.30|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ज्ञानविज्ञानयोगः नाम सप्तमोsध्यायः।।सप्तमः+अध्यायः अष्टमोsध्यायः अर्जुन उवाच किं तत् +ब्रह्म किम्+ अधि-आत्मं किं कर्म पुरुष-उत्तम अधि-भूतम्+ च किम्+ प्रोक्तम् +अधि-दैवं किम्+ उच्यते ||8.1|| अधि-यज्ञः कथम् +कः+अत्र देहे+अस्मिन् +मधु-सूदन प्रयाण-काले च कथम् +ज्ञेयः+असि नियत-आत्मभिः ||8.2|| श्रीभगवानुवाच अ-क्षरम्+ ब्रह्म परमं स्व-भावः+अधि-आत्म्+ उच्यते भूतभावः-उद्भवकरः+ वि-सर्गः कर्म-सञ्ज्ञितः ||8.3|| अधि-भूतं क्षर+ भावः पुरुषः +च +अधि-दैवतम् अधि-यज्ञः+अहम् +एव +अत्र देहे देह-भृतां वर ||8.4|| अन्त-काले च माम +एव स्मरन् मुक्त्वा कले-वरम् यः प्र-याति स मत्+ भावं याति नास्ति+ अत्र संशयः ||8.5|| यं यं वा +अपि स्मरन् +भावन् +त्यजति +अन्ते कले-वरम् तं तम्+ एव +इति कौन्तेय सदा तद्भाव-भावितः ||8.6|| तस्मात् +सर्वेषु कालेषु माम् +अनु-स्मर युध्य च मयि+ अर्पित-मनः+ बुद्धिः + माम +एव+ इष्यसि +अ-सम्शयः ||8.7|| अभ्यासयोग-युक्तेन चेतसा न +अन्य-गामिना परमम् +पुरुषं दिव्यं याति पार्थ+ अनु-चिन्तयन् ||8.8|| कविम् +पुराणम् +अनु-शासितारम् अणोः-अणीयान् +सम्-अनुस्मरेत् +यः सर्वस्य धातारम् +अ-चिन्त्यरूपम् आदित्य-वर्णम् +तमसः परः-तात् ||8.9|| प्रयाण-काले मनसा-चलेन भक्त्या युक्तो योग-बलेन च+एव भ्रुवोः+ मध्ये प्राणम् +आ-वेश्य सम्यक् स तम् +परम् +पुरुषम् +उप-एति दिव्यम् ||8.10|| यत् +अ-क्षरं वेद-विदः+ वदन्ति विशन्ति यत् +यतयः+ वीत-रागाः यदि +इच्छन्तः+ ब्रह्म-चर्यम् +चरन्ति तत् +ते पदं सङ्ग्रहेण प्र-वक्ष्ये ||8.11|| सर्व-द्वाराणि संयम्य मनः+ हृदि- निरुध्य च मूर्ध्न्याधाय+ आत्मनः प्राणम्+आ-स्थितः+ योग-धारणाम् ||8.12|| ओम्+ इति +एक-अक्षरम् +ब्रह्म व्याहरन् +माम् +अनुस्मरन् यः प्रयाति त्यजत् +देहं स याति परमाम्-+ गतिम् ||8.13|| अनन्य-चेताः सततं यः+ मां स्मरति नित्यशः तस्य+ अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ||8.14|| माम् +उपेत्य पुनः +जन्म दुःख-आलयम् +अ-शाश्वतम् न +आप्नुवन्ति महा-आत्मानः सम्-सिद्धिम् +परमाम्-गताः ||8.15|| आ-ब्रह्मभुवनात्+लोकाः पुनः +आ-वर्तिनः+अर्जुन माम् +उप-एत्य तु कौन्तेय पुनः+ जन्म न विद्यते ||8.16|| सहस्रयुग-पर्यन्तम् +अहः +यत् +ब्रह्मणः+ विदुः रात्रिं युग-सहस्राम्+ ताम् +ते+अहः-रात्र-विदः +जनाः ||8.17|| अ-व्यक्तात् +व्यक्तयः सर्वाः प्र-भवन्ति +अहः-आगमे रात्रि-आगमे प्र -लीयन्ते तत्र +एव +अव्यक्त-सञ्ज्ञके ||8.18|| भूत-ग्रामः स एव +अयम् +भूत्वा भूत्वा प्रलीयते रात्रि-आगमेवशः पार्थ प्रभवति+ अहः-आगमे ||8.19|| परः +तस्मात् +तु भावोः+अन्यः+अव्यक्तः+अव्यक्तात् +सन्-आतनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||8.20|| अ-व्यक्तः+अ-क्षर इति +उक्तः+ तम्+ आहुः परमाम्- +गतिम् यं प्राप्य न नि-वर्तन्ते तत्+ धाम परमम्+ मम ||8.21|| पुरुषः सः परः पार्थ भक्त्या लभ्यः +तु +अ-नन्यया यस्य +अन्तः-स्थानि भूतानि येन सर्वम् +इदम् +ततम् ||8.22|| यत्र काले तु+ अ-नावृत्तिम् +आ-वृत्तिम्+ च +एव योगिनः प्र-याता यान्ति तम्+ कालं वक्ष्यामि भरत-ऋषभ ||8.23|| अग्निः- +ज्योतिः +अहः शुक्लः षट्-मासा उत्तर-अयणम् तत्र प्र-याता गच्छन्ति ब्रह्म- ब्रह्म-विदः+ जनाः ||8.24|| धूमः-+ रात्रिः+ तथा कृष्णः- षट्-मासा दक्षिण-अयनम् तत्र चान्द्रमसम्- +ज्योतिः+योगी प्राप्य नि-वर्तते ||8.25|| शुक्लकृष्णे- गती हि +एते जगतः- शाश्वते मते एकया याति +अन-आवृत्तिम् +अन्यया-आवर्तते पुनः ||8.26|| न एते सृती पार्थ जानन् +योगी मुह्यति कश्चन तस्मात् +सर्वेषु- कालेषु योग-युक्तः +भव+ अर्जुन ||8.27|| वेदेषु यज्ञेषु तपःसु च+एव दानेषु- यत् +पुण्य-फलम् +प्रदिष्टम् अत्येति- तत् +सर्वम् +इदं विदित्वा योगी परं स्थानम् +उप-एति च +अद्यम् ||8.28|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्णा-अर्जुन-संवादे अक्षर-परब्रह्म-योगः नाम अष्टमोsध्यायः।।अष्टमः+अध्यायः।। नवमोsध्यायः श्रीभगवानुवाच इदं तु ते गुह्य-तमं प्र-वक्ष्यामि+अन-सूयवे ज्ञानं विज्ञान-सहितं यत् +ज्ञात्वा मोक्ष्यसे+अ-शुभात् ||9.1|| राज-विद्या राज-गुह्यं पवित्रम्+ इदम्+उत्तमम् प्रत्यक्षौ +आगमं धर्म्यं सु-सुखं कर्तुम् +अव्ययम् ||9.2|| अ-श्रद्दधानाः पुरुषा धर्मस्य +अस्य परम्-+तप अ-प्राप्य मां निवर्तन्ते मृत्युसंसार-वर्त्मनि ||9.3|| मया ततम् +इदं सर्वं जगत् +अव्यक्त-मूर्तिना मत्-स्थानि सर्वभूतानि न च +अहं तेषु +अवस्थितः ||9.4|| न च मत्-स्थानि भूतानि पश्य मे योगम् +ऐश्वरम् भूत-भृत् +न च भूत-स्थः+ मम् +आत्मा भूत-भावनः ||9.5|| यथा+ आकाश-स्थितः+ नित्यं वायुः सर्वत्र-गः+- महान् तथा सर्वाणि भूतानि मत्- +स्थानि +इति+ उपधारय ||9.6|| सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्प-क्षये पुनः +तानि कल्पादौ- विसृजामि +अहम् ||9.7|| प्रकृतिं स्वाम्+ अवष्टभ्य विसृजामि पुनः पुनः भूत-ग्रामम् +इमम् कृत्स्नम् +अ-वसम्+प्रकृतेः+वशात् ||9.8|| न च मां तानि कर्माणि निबध्नन्ति धनम्-जय उदासीन+अव-दासीनम् +असक्तं तेषु कर्मसु ||9.9|| मया +अध्यक्षेण प्रकृतिः सूयते स चर +अचरम् हेतुना +अनेन कौन्तेय जगत् +विपरिवर्तते ||9.10|| अव-जानन्ति मां मूढा मानुषीं तनुम् -+आश्रितम् परं भावम् +अ-जानन्तः+ मम भूत-महेश्वरम् ||9.11|| मोघ-आशा मोघ-कर्माणः+ मोघ-ज्ञाना विचेतसः राक्षसीम्-+ आसुरीं च +एव प्रकृतिम् -मोहिनीम् श्रिताः ||9.12|| महा-आत्मानः +तु मां पार्थ दैवीं प्रकृतिम्- +आश्रिताः भजन्ति +अनन्य-मनसः+ ज्ञात्वा भूतादिम् +अव्ययम् ||9.13|| सततं कीर्तयन्तः+ मां यतन्तः+च दृढ-व्रताः नमस्यन्तः+ च मां भक्त्या नित्य-युक्ता उपासते ||9.14|| ज्ञान-यज्ञेन च +अपि+ अन्ये यजन्तः+ माम् +उपासते एकत्वेन- पृथक्त्वेन बहुधा विश्वतो-मुखम् ||9.15|| अहं क्रतुः +अहं यज्ञः स्वधाहम् +अहम् +औषधम् मन्त्रः+अहम् +अहम् +एव+आज्यम् +अहमग्निः +अहं हुतम् ||9.16|| पिताहमस्य- जगतः +माता -धाता- पितामहः वेद्यं पवित्रम्-+ओंकार ऋक्साम-यजुः+एव च ||9.17|| गतिः +भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्र-भवः प्र-लयः स्थानं निधानं बीजम् +अव्ययम् ||9.18|| तपामि+ अहम् +अहं वर्षं निगृह्णामि +उत्सृजामि च अ-मृतम् च +एव मृत्युः+च सत्-असत्+ च +अहम् +अर्जुन ||9.19|| त्रै-विद्या मां सोमपाः पूत-पापाः यज्ञैः +इष्ट्वा स्वर्गतिं- प्रार्थयन्ते ते पुण्यम् +आ-साद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् +दिवि देव-भोगान् ||9.20|| ते तं भुक्त्वा स्वर्ग-लोकं विशालम् क्षीणे पुण्ये मर्त्य-लोकं विशन्ति एवं त्री-धर्मम्+ अनु-प्रपन्नाः गत-आगतं काम-कामा लभन्ते ||9.21|| अ-नन्याः+चिन्तयन्तः+ मां ये जनाः -पर्युपासते तेषां नित्य +अभि-युक्तानां योग-क्षेमं वहामि +अहम् ||9.22|| ये+अपि +अन्य-देवता-भक्ता यजन्ते श्रद्धया-अन्विताः ते+ अपि माम +एव कौन्तेय यजन्ति +अविधि-पूर्वकम् ||9.23|| अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः+ एव च न तु माम +अभि-जानन्ति तत्त्वेन +अतः+-च्यवन्ति ते ||9.24|| यान्ति देव-व्रता देवान् पितॄन् +यान्ति पितृ-व्रताः भूतानि यान्ति भूत-इज्या यान्ति मत् +याजिनः+अपि माम् ||9.25|| पत्रं पुष्पं फलं तोयं यो+ मे भक्त्या प्रयच्छति तद +हं भक्ति +उपहृतम् +अश्नामि प्रयतात्मनः ||9.26|| यत्+ करोषि यत् +अश्नासि यत् +जुहोषि- ददासि यत् यत् +तपस्यसि कौन्तेय तत्+ कुरुष्व मत्- +अर्पणम् ||9.27|| शुभाशुभ-फलैः +एवम् मोक्ष्यसे कर्म-बन्धनैः संन्यासयोग-युक्त-आत्मा विमुक्तः +माम् +उपेष्यसि ||9.28|| समः+अहं सर्व-भूतेषु न मे द्वेष्यः-+अस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु च +अपि +अहम् ||9.29|| अपि चेत् +सु-दुराचारः+ भजते माम्+ न-अन्यभाक् साधुः +एव स मन्तव्यः सम्यक्+ व्यवसितः+ हि सः ||9.30|| क्षिप्रं भवति धर्म-आत्मा शश्वत्+ शान्तिं निगच्छति कौन्तेय प्रति-जानीहि न मे भक्तः प्र-णश्यति ||9.31|| मां हि पार्थ व्यपाश्रित्य ये+अपि स्युः पाप-योनयः स्त्रियः+ वैश्याः +तथा शूद्राः +ते+अपि यान्ति परां- गतिम् ||9.32|| किं पुनः+ब्राह्मणाः पुण्या भक्ता-राजर्षयः+ तथा अ-नित्यम् +सुखं लोकम् +इमं प्राप्य भजस्व माम् ||9.33|| मत् +मना भव मत् +भक्तः+ मत्-याजी मां नमस्कुरु मामे +एव +ऐष्यसि युक्त्वा +एवम्- आत्मानं मत् +-परायणः ||9.34|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे राजविद्या-राजगुह्य-योगः नाम नवमोsध्यायः।।नवमः+अध्यायः।। दशमः+अध्यायः श्रीभगवानुवाच भूय एव महा-बाहो शृणु मे परमं वचः यत् +ते+अहं प्रीयमाणाय- वक्ष्यामि हित-काम्यया ||10.1|| न मे विदुः सुर-गणाः प्रभवं न महा-ऋषयः अहम् +आदिः +हि देवानां महा-ऋषीणां च सर्वशः ||10.2|| यः+ माम् +अ-जम् +अ-नादिं च वेत्ति लोक-महेश्वरम् असम्मूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ||10.3|| बुद्धिः + ज्ञानम् +सम्-मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः+अ-भावः भयं च +अ-भयम् +एव च ||10.4|| अ-हिंसा समता- तुष्टिः +तपः +दानं यशः+अ-यशः भवन्ति भावा भूतानां मत् +तः+ एव पृथक् +विधाः ||10.5|| महा-ऋषयः सप्त पूर्वे चत्वारः +मनवः +तथा मत् +भावाः+मानसाः+जाताः+ येषां लोक इमाः प्रजाः ||10.6|| एतां वि-भूतिं योगं च मम यः वेत्ति- तत्त्वतः सः+अ-विकम्पेन योगेन युज्यते न+ अत्र संशयः ||10.7|| अहं सर्वस्य प्र-भवः+ मत् +तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसम्-अन्विताः ||10.8|| मत् +चित्ता मद्गत-प्राणा बोधयन्तः परस्परम् कथयन्तः+ च मां नित्यं- तुष्यन्ति च रमन्ति च ||10.9|| तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ददामि बुद्धि-योगं तं येन माम् +उपयान्ति ते ||10.10|| तेषाम् +एव+ अनु-कम्पार्थम् +अहम् +अज्ञान-जं तमः नाशयामि +आत्म-भावस्थः+ ज्ञान-दीपेन भास्वता ||10.11|| अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् +आदि-देवम् +अ-जम् -विभुम् ||10.12|| आहुः+ त्वाम् +ऋषयः सर्वे देवर्षिः+ नारदः+तथा असितः+ देवलः+ व्यासः स्वयं च +एव ब्रवीषि मे ||10.13|| सर्वम्+ एतत् +ऋतं मन्ये यत्+मां वदसि केशव न हि ते भगवन् +व्यक्तिं विदुः +देवा न दानवाः ||10.14|| स्वयम्+ एव+ आत्मना+ आत्मानं वेत्थ त्वं पुरुष-उत्तम भूत-भावन भूत-इश देव-देव जगत्-पते ||10.15|| वक्तुम् +अर्हस्य-शेषेण दिव्या हि +आत्म-विभूतयः याभिः+ वि-भूतिभिः +लोकान् +इमान् +त्वम् व्याप्य तिष्ठसि ||10.16|| कथं विद्याम् +अहं +योगिन् +त्वाम् सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्यः+असि भगवन्-मया ||10.17|| विस्तरेण +आत्मनः+ योगं वि-भूतिं च जन-अर्दन भूयः कथय तृप्तिः +हि शृण्वतः+ न+अस्ति मे+अ-मृतम् ||10.18|| श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या हि+ आत्म-विभूतयः प्राधान्यतः कुरु-श्रेष्ठ न +अस्ति +अन्तः+ विस्तरस्य मे ||10.19|| अहम्-आत्मा गुडा-केश सर्वभूताशय-स्थितः अहम्-आदिः +च मध्यं च भूतानाम् +अन्त एव च ||10.20|| आदित्यानाम्- +अहं- +विष्णुः+ ज्योतिषां रविः+- अंशुमान् मरीचिः+ मरुताम् +अस्मि नक्षत्राणाम्- +अहं शशी ||10.21|| वेदानां- सामवेदः+अस्मि देवानाम् +अस्मि वासवः इन्द्रियाणां मनः +च +अस्मि भूतानाम् +अस्मि चेतना ||10.22|| रुद्राणां शङ्करः+ च+ अस्मि वित्त-इशः+ यक्ष-रक्षसाम् वसूनां पावकः+ च +अस्मि मेरुः शिखरिणाम् +अहम् ||10.23|| पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्-पतिम् सेनानीनाम् +अहं स्कन्दः सरसाम् +अस्मि सागरः ||10.24|| महा-ऋषीणां भृगुः +अहं गिराम् +अस्मि+ एकम् +अ-क्षरम् यज्ञानां जप-यज्ञः+अस्मि स्थावराणां हिमालयः ||10.25|| अश्वत्थः सर्व-वृक्षाणां देव-ऋषीणां च नारदः गन्धर्वाणां चित्र-रथः सिद्धानाम् कपिलः मुनिः ||10.26|| उच्चैःश्रवसम् +अश्वानां विद्धि माम् +अमृत-उद्भवम् ऐरावतं गज-इन्द्राणां नराणां च नर-अधिपम् ||10.27|| आयुधानाम् +अहं वज्रं धेनुनाम् +अस्मि कामधुक् प्रजनः +च +अस्मि कन्दर्पः सर्पाणाम् +अस्मि वासुकिः ||10.28|| अ-नन्तः+ च अस्मि नागनां वरुणः+ यादसाम् +अहम् पितॄणाम् +अर्यमा च +अस्मि यमः सं-यमताम् +अहम् ||10.29|| प्रह्लादः+ च +अस्मि दैत्यानां कालः कलयताम्+ अहम् मृगानाम् च मृग-इन्द्रः+अहं वैनतेयः+ च पक्षिणाम् ||10.30|| पवनः पवताम् +अस्मि रामः शस्त्र-भृताम् +अहम् झषाणां मकरः +च +अस्मि स्रोतसाम् +अस्मि जाह्नवी ||10.31|| सर्गाणाम् +आदिः +अन्तः +च मध्यं च +एव +अहम् +अर्जुन अध्यात्म-विद्या विद्यानां वादः प्रवदताम् +अहम् ||10.32|| अ-क्षराणाम् +अकारः+अस्मि द्वन्द्वः सामासिकस्य च अहम् +एव +क्षयः कालः+ धाता +अहम् विश्वतो-मुखः ||10.33|| मृत्युः सर्व-हरः+ च +अहम् +उद्भवः+ च भविष्यताम् कीर्तिः श्रीः +वाक् +च नारीणां स्मृतिः मेधा धृतिः क्षमा ||10.34|| बृहत्-साम तथा साम्नां गायत्री छन्दसाम् +अहम् मासानां मार्गशीर्षः+अहम् +ऋतूनाम् कुसुम-आकरः ||10.35|| द्यूतं छलयताम् +अस्मि तेजः+ तेजस्विनाम् +अहम् जयः-+अस्मि व्यवसायः+अस्मि सत्त्वं सत्त्ववताम् +अहम् ||10.36|| वृष्णीनां वासुदेवः+अस्मि पाण्डवानाम् धनम्-जयः मुनीनाम्+ अपि +अहं व्यासः कवीनाम् +उशना कविः ||10.37|| दण्डः+ दमयताम् +अस्मि नीतिः +अस्मि -जिगीषताम् मौनं च +एव +अस्मि गुह्यानां ज्ञानं ज्ञानवताम् +अहम् ||10.38|| यत् +च +अपि सर्व-भूतानां बीजं तत् +अहम् +अर्जुन न तत् +अस्ति विना यत् +स्यात् +मया भूतं चर-अचरम् ||10.39|| न+अन्तः+अस्ति मम दिव्यानां वि-भूतीनां परम्-+ तप एष तु +उद्देशतः प्रोक्तः+ वि-भूतेः +र्विस्तरः+ मया ||10.40|| यत् +यत् +वि-भूतिमत्-सत्त्वं श्रीमत्-ऊर्जितम्+एव वा तत् +तत्+एव +अवगच्छ त्वं मम तेजः+अंश-सम्भवम् ||10.41|| अथवा बहुना +एतेन किं ज्ञातेन तव +अर्जुन विष्टभ्य +अहम् +इदं कृत्स्नम् +एक-अंशेन स्थितः+ जगत् ||10.42|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विभूति-योगः नाम दशमोsध्यायः।।दशमः+अध्यायः।। एकादशः+अध्यायः अर्जुन उवाच मत्+ अनुग्रहाय परमं गुह्यम्-+अध्यात्म-सञ्ज्ञितम् यत्+त्वया +उक्तं वचः+तेन मोहः+अयम् विगतः+मम ||11.1|| भव+अपि+ययौ हि- भूतानां श्रुतौ विस्तरशः+ मया त्वत् +तः कमलपत्र-अक्ष माहात्म्यम् +अपि च +अव्ययम् ||11.2|| एवम् +एतत्+ यथा+ आत्थ +त्वम् +आत्मानम्-परम-इश्वर द्रष्टुम् +इच्छामि ते रूपम् +ऐश्वरं पुरुष-उत्तम ||11.3|| मन्यसे यदि तत् +शक्यम् मया द्रष्टुम् +इति प्रभो योग-इश्वर ततः+ मे त्वम् दर्शय +आत्मानम् +अव्ययम् ||11.4|| श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशः+अथ सहस्रशः नाना-विधानि दिव्यानि नानावर्ण-आकृतीनि च ||11.5|| पश्य +आदित्यान्+ वसून्+ रुद्रानश्विनौ मरुतः+ तथा बहूनि + अदृष्ट-पूर्वाणि पश्य +आश्चर्याणि भारत ||11.6|| इह +एक-स्थं जगत् +कृत्स्नम् पश्य+अद्य स-चराचरम् मम देहे गुडा-केश यत् +च +अन्यत् +द्रष्टुम् इच्छसि ||11.7|| न तु मां शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम्-ऐश्वरम् ||11.8|| सञ्जय उवाच एवम् +उक्त्वा ततः+ राजन् महा-योग-इश्वरः+ हरिः दर्शयामास पार्थाय परमं रूपम्- +ऐश्वरम् ||11.9|| अनेकवक्त्र-नयनम् +अनेक-अद्भुतदर्शनम् अनेकदिव्य-आभरणं दिव्यानिक-उद्यतायुधम् ||11.10|| दिव्यमाल्याम्बरधरं- दिव्यगन्ध-अनुलेपनम् सर्वाश्चर्य-मयं देवम् +न-अन्तं विश्वतो-मुखम् ||11.11|| दिवि सूर्य-सहस्रस्य भवेत्+ युगपत्-उत्थिता यदि भाः-सदृशी सा स्यात् +भासः+ तस्य महा-आत्मनः ||11.12|| तत्र+ एकस्थं जगत् +कृत्स्नं प्रविभक्तम् +अनेकधा अपश्यत् +देव-देवस्य शरीरे पाण्डवः+तदा ||11.13|| ततः स विस्मय-आविष्टः+ हृष्ट-रोमा धनम्-जयः प्रणम्य -शिरसा देवं कृत-अञ्जलिः अभाषत ||11.14|| अर्जुन उवाच पश्यामि देवांन्+ तव देव देहे सर्वान्+ तथा भूतविशेष-सङ्घान् ब्रह्माणम्+ ईशं कमलासन-स्थम् ऋषींन्+ च सर्वान् +उरगान् +च दिव्यान् ||11.15|| अनेक-बाहु +उदर-वक्त्रनेत्रम् पश्यामि त्वा सर्वतः+अनन्त-रूपम् न +अन्तम् -न मध्यम्- न पुनः +तव- +आदिम् पश्यामि विश्व-इश्वर विश्व-रूप ||11.16|| किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतः +दीप्तिम्-अन्तम् पश्यामि त्वां दुः-निरीक्ष्यं समन्तात् दीप्त-अनलार्कद्युतिम् +अ-प्रमेयम् ||11.17|| त्वम् +अ-क्षरं परमं वेदितव्यम् त्वम् +अस्य विश्वस्य- परं निधानम् त्वम् +अव्ययः शाश्वत-धर्म-गोप्ता सन्-आतनः +त्वं पुरुषः+ मतः+ मे ||11.18|| न-नादि +मध्य-अन्तम् +अनन्त-वीर्यम् न-नन्त-बाहुं शशिसूर्य-नेत्रम् पश्यामि त्वां दिप्तहुताश-वक्त्रम् स्वतेजसा विश्व-मिदम् तपम्-तम् ||11.19|| द्यावा-पृथिव्योः+ इदम्-अन्तरं हि व्याप्तं त्वया+ एकेन दिशः+ च सर्वाः दृष्ट्वा +अद्भुतं रूपम् +उग्रं तव+ इदम् लोक-त्रयं प्रव्यथितं महा-आत्मन् ||11.20|| अमी हि त्वा सुर-सङ्घा विशन्ति केचित् +भीताः प्र-अञ्जलयः+ गृणन्ति स्वस्ति +इति +उक्त्वा महा-ऋषिसिद्ध-सङ्घाः स्तुवन्ति- त्वां स्तुतिभिः- पुष्कलाभिः ||11.21|| रुद्र-आदित्या वसवः+ ये च साध्याः विश्वे+ अश्विनौ मरुतः +च +उष्मपाः +च गन्धर्वयक्षासुर-सिद्धसङ्घाः वीक्षन्ते त्वा विस्मिताः +च +एव सर्वे ||11.22|| रूपं महत्-ते बहुवक्त्र-नेत्रम् महा-बाहः+ बहु-बाहु +उरु-पादम् बहु +उदरं बहुदंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः+ तथा +अहम् ||11.23|| नभःस्पृशं दीप्तम् +अनेक-वर्णम् व्यात् +आननं दिप्त-विशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथिताम् +अन्तर-आत्मा धृतिं न विन्दामि शमं च विष्णो ||11.24|| दंष्ट्रा-करालानि- च ते मुखानि दृष्ट्वा +एव कालानल-सन्निभानि दिशः+ न जाने न लभे च शर्म प्रसीद देवेश जगत्-निवास ||11.25|| अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सह +एव +अवनिपाल-सङ्घैः भीष्मः+ द्रोणः सूत-पुत्रः +तथा +असौ सह +अस्मदीयैः +अपि योध-मुख्यैः ||11.26|| वक्त्राणि ते त्वर-माणा विशन्ति दंष्ट्रा-करालानि भयानकानि केचित् +विलग्ना दशन-अन्तरेषु सम्-दृश्यन्ते चूर्णितैः +उत्तम-अङ्गैः ||11.27|| यथा नदीनां बहवः+ अम्बु-वेगाः समुद्रम् +एव +अभि-मुखा द्रवन्ति तथा तव+अमी नरलोक-वीराः विशन्ति वक्त्राणि +अभि-वि-ज्वलन्ति ||11.28|| यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः तथा +एव नाशाय विशन्ति लोकाः तव +अपि वक्त्राणि समृद्ध-वेगाः ||11.29|| लेलिह्यसे ग्रस-मानः समन्तात् लोकान् +समग्रान् +वदनैः+ज्वलद्भिः तेजोभिः +आ-पूर्य जगत् +समग्रम् भासः +तव +उग्राः प्रतपन्ति विष्णो ||11.30|| आख्याहि मे कः+ भवान् +उग्र-रूपः नमः+अस्तु ते देव-वर प्रसीद वि-ज्ञातुम् +इच्छामि भवन्तम् +आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ||11.31|| श्रीभगवानुवाच कालः+अस्मि लोकक्षय-कृत् प्रवृत्तः लोकान् +सम-आहर्तुम् +इह प्रवृत्तः ऋते+अपि त्वा न भविष्यन्ति सर्वे ये+अव-स्थिताः प्रति-अनीकेषु योधाः ||11.32|| तस्मात् +त्वम् +उत्तिष्ठ यशः+ लभस्व जित्वा शत्रून्+ भुङ्क्ष्व राज्यं समृद्धम् मया +एव +एते निहताः पूर्वम्+एव निमित् +मात्रं भव सव्य-साचिन् ||11.33|| द्रोणं च भीष्मं च जयत्-रथं च कर्णं तथा+अन्यान् +अपि योध-वीरान् मया हतान्+त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे स-पत्नान् ||11.34|| सञ्जय उवाच एतत्+ श्रुत्वा वचनं केशवस्य कृता-अञ्जलिः+ वेपमानः किरीटी नमस्कृत्वा भूय एव+आह कृष्णम् स-गद्गदम् भीत-भीतः प्रणम्य ||11.35|| अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् +प्रहृष्यति +अनुरज्यते च रक्षांसि भीतानि दिशः+द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ||11.36|| कस्मात् च ते न नमेरन् महा-आत्मन् गरीयसे ब्रह्मणः+अपि +आदि-कर्त्रे अ-नन्त देव-इश जगत्-निवास त्वम् +अ-क्षरं सत्-असत् +तत्परं यत् ||11.37|| त्वम् +आदि-देवः पुरुषः पुराणः त्वम्+अस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् +अनन्त-रूप ||11.38|| वायुः+यमः+अग्निः+वरुणः शशाङ्कः प्रजा-पतिः+ त्वं प्रपितामहः+ च नमः+ नमस्ते+अस्तु सहस्र-कृत्वः पुनः+च भूयः +अपि नमः+ नमस्ते ||11.39|| नमः पुरस्तात् अथ पृष्ठतः +ते नमः+अस्तु ते सर्वत एव सर्व अनन्तवीर्य-अमितविक्रमः +त्वम् सर्वं सम्-आप्नोषि ततः+असि सर्वः ||11.40|| सखा +इति मत्वा प्रसभं यत् +उक्तम् हे कृष्ण हे यादव हे सखा +इति अ-जानता महिमानं तव +इदम् मया प्रमादात्+ प्रणयेन वा +अपि ||11.41|| यत् +च +अव-हासार्थम् +अ-सत् +कृतः+असि विहारशय्यासनभोजनेषु एकः+अथवा +अपि +अ-च्युत तत् +समक्षम् तत् +क्षामये त्वाम् +अहम् +अप्रमेयम् ||11.42|| पिता +असि लोकस्य चर-अचरस्य त्वम्+अस्य पूज्यः +च गुरुः+-गरीयान् न त्वत्-समः+अस्ति +अभि-अधिकः कुतः+अन्यः लोक-त्रये+अपि +अ-प्रतिम-प्रभाव ||11.43|| तस्मात्+प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् +अहम्-ईशम् +ईड्यम् पिता+एव पुत्रस्य सखा+एव सख्युः प्रियः प्रियायाः+अर्हसि देव सोढुम् ||11.44|| अदृष्ट-पूर्वं हृषितः+अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः+मे तत्+एव मे दर्शय देव रूपम् प्रसीद देव-ईश जगत्-निवास ||11.45|| किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम्+अहं तथा+एव तेन+एव रूपेण चतुः-भुजेन सहस्र-बाहः+भव विश्व-मूर्ते ||11.46|| श्रीभगवानुवाच मया प्रसन्नेन तव+अर्जुन+इदम् रूपं परं दर्शितम्+आत्म-योगात् तेजः-मयं विश्वम्-अनन्तम्+आद्यम् यत्+मे त्वत्+अन्येन न दृष्ट-पूर्वम् ||11.47|| न वेदयज्ञ-अध्ययनैः+न दानैः न च क्रियाभिः+न तपोभिः- +उग्रैः एवं-रूपः शक्य अहम् नृ-लोके द्रष्टुं त्वत् +अन्येन कुरु-प्रवीर ||11.48|| मा ते व्यथा मा च विमूढ-भावः दृष्ट्वा रूपं घोरम्-ईदृक् +मम +इदम् व्यपेत-भीः प्रीत-मनाः पुनः+ त्वम् तत्+ एव मे रूपम्+इदम् प्रपश्य ||11.49|| सञ्जय उवाच इति +अर्जुनम् वासुदेवः+तथा +उक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतम् +एनम् भूत्वा पुनः सौम्य-वपुः+महा-आत्मा ||11.50|| अर्जुन उवाच दृष्ट्वा +इदं मानुषं रूपं तव सौम्यं जन-अर्दन इदानीम् +अस्मि सम्-वृत्तः स-चेताः प्रकृतिं गतः ||11.51|| श्रीभगवानुवाच सु-दुर्दर्शम्+इदं रूपं दृष्टवान् +असि यत् +मम देवा अपि +अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ||11.52|| न +अहम् वेदैः+न तपसा न दानेन न च+ इज्यया शक्य एवं-विधः+ द्रष्टुं दृष्टवान्+असि मां यथा ||11.53|| भक्त्या तु+अ-नन्यया शक्य अहम् +एवं-विधः+अर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परम्-+तप ||11.54|| मत्+ कर्म-कृत्+ मत्+ परमः+ मत्+ भक्तः सङ्ग-वर्जितः निः-+वैरः सर्व-भूतेषु यः स माम् +इति पाण्डव ||11.55|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विश्वरूपदर्शन-योगः नाम एकादशोsध्यायः।।एकादशः+अध्यायः।। द्वादशः+अध्यायः अर्जुन उवाच एवं सतत-युक्ता ये भक्ताः +त्वाम् परि-उपासते ये च+अपि+अ-क्षरम्+अ-व्यक्तं तेषां के योग-वित्तमाः ||12.1|| श्रीभगवानुवाच मयि आ-वेश्य मनः ये मां नित्य-युक्ता उपासते श्रद्धया परया-उपेताः ते मे युक्त-तमा मताः ||12.2|| ये तु+अ-क्षरम्+अ-निर्देश्यम्+अव्यक्तं पर्युपासते सर्वत्रगम-चिन्त्यं च कूट-स्थम्+अ-चलं ध्रुवम् ||12.3|| सम्-नियम्य+इन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः ते प्राप्नुवन्ति माम्+एव सर्वभूत-हिते रताः ||12.4|| क्लेशः+अधिकतरः+तेषाम्+अ-व्यक्तासक्त-चेतसाम् अव्यक्ता हि गतिः-दुःखम् देह-वद्भिः+अवाप्यते ||12.5|| ये तु सर्वाणि -कर्माणि मयि सन्न्यस्य मत्+पराः न-अन्येन+एव योगेन मां ध्यायन्त- उपासते ||12.6|| तेषाम्+अहं सम-उद्धर्ता मृत्युसंसार-सागरात् भवामि न चिरात् पार्थ मयि+आवेशित-चेतसाम् ||12.7|| मयि+एव मन- आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि+एव अत ऊर्ध्वं न संशयः ||12.8|| अथ चित्तं सम्-आधातुं न शक्नोषि मयि स्थिरम् अभ्यास-योगेन ततः+माम्+इच्छा+आप्तुम् धनम्-जय ||12.9|| अभ्यासे-+अपि+अ-समर्थः+असि मत्+कर्म-परमः+भव मत्-अर्थम्+अपि कर्माणि कुर्वन्+सिद्धिम्+अवाप्स्यसि ||12.10|| अथ+एतत्+अपि+अशक्तः+असि कर्तुं मत्+योग-माश्रितः सर्वकर्मफल-त्यागं ततः कुरु यत+आत्मवान् ||12.11|| श्रेयः+हि ज्ञानम्+अभ्यासात्+ज्ञानात्+ध्यानं विशिष्यते ध्यानात्+कर्मफल-त्यागः+त्यागात्+शान्तिः+अनन्तरम् ||12.12|| अ-द्वेष्टा सर्व-भूतानां मैत्रः करुण एव च निः-ममः+ निः-अहङ्कारः समदुःख-सुखः क्षमी ||12.13|| सम्-तुष्टः सततं योगी यत-आत्मा दृढ-निश्चयः मयि+अर्पित-मनः+बुद्धिः+यः+मत्+भक्तःस मे प्रियः ||12.14|| यस्मात्+न+उद्विजते लोकः+लोकात्+न+उद्विजते च यः हर्षामर्षभय-उद्वेगैः+मुक्तः+यः स च मे प्रियः ||12.15|| अन-पेक्षःशुचिः+दक्ष उदासीनः+गत-व्यथः सर्वारम्भ-परित्यागी यः+मत्+भक्तःस मे प्रियः ||12.16|| यः+ न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ-परित्यागी भक्तिमान्+यः स मे प्रियः ||12.17|| समः शत्रौ च मित्रे च तथा मान-अपमानयोः शीतोष्ण-सुखदुःखेषु समः सङ्ग-विवर्जितः ||12.18|| तुल्यनिन्दाः-स्तुतिः+मौनी सन्तुष्टः+येन- केनचित् अ-निकेतःस्थिर-मतिः+भक्तिमान्+मे प्रियः+ नरः ||12.19|| ये तु धर्म्य-अमृतम् +इदं यथा-उक्तम् पर्युपासते श्रद्दधाना मत्-+परमा भक्ताः+ ते+-अतीव मे प्रियाः ||12.20|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे भक्ति-योगः नाम द्वादशोsध्यायः।।द्वादशःअध्यायः।। त्रयोदशः+अध्यायः श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रम्+इति+अभिधीयते एतत्+यः वेत्ति तं प्राहुःक्षेत्र-ज्ञ इति तत्+विदः ||13.1|| क्षेत्र-ज्ञं च+अपि मां विद्धि सर्व-क्षेत्रेषु भारत क्षेत्रक्षेत्र-ज्ञयोः+ज्ञानं यत्+तत्+-ज्ञानं मतं मम ||13.2|| तत्+-क्षेत्रं यत्+च यादृक्+च यत्+-विकारि यतः+च यत् स च यः+यत्+प्रभावः+च तत्+समासेन मे श्रुणु ||13.3|| ऋषिभिः+-बहुधा गीतं- छन्दोभिः+-विविधैःपृथक् ब्रह्मसूत्र-पदैः+च+एव हेतु-मद्भिः+विनिश्चितैः ||13.4|| महा-भूतानि+अहङ्कारः+बुद्धिः+अव्यक्तम् +एव च इन्द्रियाणि दशैकं च पञ्च च +इन्द्रिय-गोचराः ||13.5|| इच्छा द्वेषः सुखं दुःखं- सङ्घातः+चेतना धृतिः एतत्+क्षेत्रं समासेन स-विकारम्+उदाहृतम् ||13.6|| न-मानित्वम्+न-दम्भित्वम्+अ-हिंसा क्षान्तिः+आर्जवम् आचार्य-उपासनं शौचं स्थैर्यम्+आत्म-विनिग्रहः ||13.7|| इन्द्रियार्थेषु वैराग्य-मनहंकार एव च जन्ममृत्युजराव्याधि-दुःखदोष+अनु-दर्शनम् ||13.8|| न-सक्तिः+अन-भिष्वङ्गः पुत्रदार-गृहादिषु नित्यं च समचित्त-त्वम्+इष्ट+न-इष्ट+उप-पत्तिषु ||13.9|| मयि च+अनन्य-योगेन भक्तिः+अ-व्यभिचारिणी विविक्तदेश-सेवित्वम्+अ-रतिः+जन-संसदि ||13.10|| अध्यात्मज्ञान-नित्यत्वं तत्त्वज्ञान-अर्थदर्शनम् एतत्+ज्ञानम्+इति प्रोक्तम्+ज्ञानम् यत्+अतः+अन्यथा ||13.11|| ज्ञेयं यत्+तत्+प्रवक्ष्यामि यत्+ज्ञात्वा+अमृतम्-+अश्नुते न-आदिमत्+परं- ब्रह्म न सत्+तन्+न+असत्-+उच्यते ||13.12|| सर्वतःपाणिपादं तत्+सर्वतः+अक्षिशिरः-मुखम् सर्वतःश्रुति-मत्+लोके सर्वम्+आवृत्य तिष्ठति ||13.13|| सर्वेन्द्रिय-गुण-आभासं सर्वेन्द्रिय-विवर्जितम् अ-सक्तं सर्व-भृत्+च+एव निर्गुणं गुण-भोक्तृ च ||13.14|| बहिः+अन्तः+-च भूतानाम् +अ-चरं चरम्+ एव च सूक्ष्मत्वात्+ तत्+विज्ञेयं दूरस्थं च-अन्तिके च तत् ||13.15|| अविभक्तं च भूतेषु विभक्तम्-इव च स्थितम् भूत-भर्तृ च तत्+ज्ञेयं ग्रसिष्णु प्र-भविष्णु च ||13.16|| ज्योतिषाम्+अपि तत्+ज्योतिः+तमसः-परम+उच्यते ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ||13.17|| इति क्षेत्रं तथा ज्ञानं ज्ञेयं च+उक्तं समासतः मत्+भक्त एतत्+वि-ज्ञाय मत्-+भावाय+उपपद्यते ||13.18|| प्रकृतिं पुरुषं च एव विद्ध्य-नादी उभौ+अपि विकारान्+च गुणान्+च+एव विद्धि प्रकृति-सम्भवान् ||13.19|| कार्यकरण-कर्तृत्वे हेतुः प्र-कृतिः+उच्यते पुरुषः सुखदुःखानां- भोक्तृत्वे हेतुः+उच्यते ||13.20|| पुरुषःप्रकृति-स्थः+हि भुङ्क्ते प्रकृतिजान्+गुणान् कारणं गुण-सङ्गः+अस्य सत्+असत्+योनि-जन्मसु ||13.21|| उपद्रष्टा-अनुमन्ता च भर्ता भोक्ता महा-ईश्वरः परम-आत्मा+इति च+अपि+युक्तः+देहे+अस्मिन्+पुरुषः- परः ||13.22|| य एवं वेत्ति पुरुषं प्र-कृतिं च गुणैः- सह सर्वथा वर्तमानः+अपि न स भूयः+अभिजायते ||13.23|| ध्यानेन+आत्मनि पश्यन्ति केचित्+-आत्मानम्+आत्मना अन्ये साङ्ख्येन योगेन कर्म-योगेन च+अपरे ||13.24|| अन्ये तु+एवम्+अ-जानन्तःश्रुत्वा+अन्येभ्य- उपासते ते+अपि च+अति-तरन्ति+एव मृत्युं श्रुति-परायणाः ||13.25|| यावत्+सञ्जायते किञ्चित्+सत्त्वं स्थावर-जङ्गमम् क्षेत्रक्षेत्रज्ञ-संयोगात्+तत्+विद्धि भरत-ऋषभ ||13.26|| समं सर्वेषु भूतेषु तिष्ठन्तं परम-ईश्वरम् विनश्यत्सु+अविनश्यन्तं यः पश्यति स पश्यति ||13.27|| समं पश्यन्+हि सर्वत्र सम-अवस्थितम्+ईश्वरम् न हिनस्ति+आत्मना+आत्मानं ततः+याति परां- गतिम् ||13.28|| प्रकृति+एव च कर्माणि- क्रियमाणानि सर्वशः यः पश्यति तथा+आत्मानम्+अ-कर्तारं स पश्यति ||13.29|| यदा भूत-पृथक्+भावम्+एक-स्थम्+अनुपश्यति तत एव च विस्तारं ब्रह्म- सम्पद्यते तदा ||13.30|| न-आदित्वात्+निः-गुणत्वात्+परम-आत्मा+अयम्+अव्ययः शरीर-स्थः+अपि कौन्तेय न करोति न लिप्यते ||13.31|| यथा सर्व-गतं सौक्ष्म्यात्+आकाशं न+उपलिप्यते सर्वत्र+-अवस्थितः+देहे तथा+आत्मा न+उपलिप्यते ||13.32|| यथा प्रकाशयति+एकःकृत्स्नं लोकम्+इमं रविः क्षेत्रं- क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ||13.33|| क्षेत्रक्षेत्र-ज्ञयोः+एवम्+अन्तरं ज्ञान-चक्षुषा भूतप्रकृति-मोक्षं च ये विदुः+यान्ति ते परम् ||13.34|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे क्षेत्रक्षेत्रज्ञ-योगः नाम त्रयोदशोsध्यायः।।त्रयोदशः+अध्यायः।। चतुर्दशः+अध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां- ज्ञानम्+उत्तमम् यत्+ज्ञात्वा मुनयः सर्वे परां -सिद्धिम्+इतः+गताः ||14.1|| इदं ज्ञानम्+उपाश्रित्य मम साधर्म्यम्-+आगताः सर्गे+अपि न+उपजायन्ते प्रलये न व्यथन्ति च ||14.2|| मम योनिः+महत्-ब्रह्म तस्मिन्+गर्भं दधामि+अहम् सम्भवःसर्व-भूतानां ततः+भवति भारत ||14.3|| सर्व-योनिषु कौन्तेय मूर्तयःसम्भवन्ति याः तासां ब्रह्म महत्-+योनिः+अहं बीज-प्रदः पिता ||14.4|| सत्त्वं रजः+तम इति गुणाः प्रकृति-सम्भवाः निबध्नन्ति महा-बाहः+देहे देहिनम्+अव्ययम् ||14.5|| तत्र सत्त्वं निः-मलत्वात्+प्रकाशकम्+अनामयम् सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च+अनघ ||14.6|| रजः+रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् तत्+निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ||14.7|| तमः+तु+न-ज्ञानजं विद्धि मोहनं सर्व-देहिनाम् प्रमादालस्य-निद्राभिः+तत्+निबध्नाति भारत ||14.8|| सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम्+आवृत्य तु तमः प्रमादे सञ्जयति+उत ||14.9|| रजः+तमः+च+अभि-भूय सत्त्वं भवति भारत रजः सत्त्वं तमः+च+एव तमः सत्त्वं रजः+तथा ||14.10|| सर्व-द्वारेषु देहे+अस्मिन्+प्रकाश उपजायते ज्ञानं यदा तदा विद्यात्+वि-वृद्धं सत्त्वम्+इति+उत ||14.11|| लोभः प्रवृत्तिः+आरंभःकर्मणाम्+न-शमःस्पृहा रजसि+एतानि जायन्ते वि-वृद्धे भरत-ऋषभ ||14.12|| अ-प्रकाशः+अ-प्रवृत्तिः+च प्रमादः+मोह एव च तमसि+एतानि जायन्ते वि-वृद्धे कुरु-नन्दन ||14.13|| यदा सत्त्वे प्र-वृद्धे तु प्रलयं याति देह-भृत् तदा +उत्तम्-विदां लोकान् +न-मलान्+प्रतिपद्यते ||14.14|| रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते तथा प्रलीनः+तमसि मूढ-योनिषु जायते ||14.15|| कर्मणः सु-कृतस्य+आहुः सात्त्विकं निः-मलं फलम् रजसः+तु फलम् दुःखम्+न-ज्ञानं तमसः फलम् ||14.16|| सत्त्वात्+सञ्जायते ज्ञानं रजसः+ लोभ एव च प्रमाद-मोहौ तमसः+भवतः+न-ज्ञानम्+एव च ||14.17|| ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्ति-स्था अधः+गच्छन्ति तामसाः ||14.18|| न-अन्यम् गुणेभ्यः कर्तारं यदा द्रष्टा+अनुपश्यति गुणेभ्यः+च परं वेत्ति मत्+भावं सः+अधिगच्छति ||14.19|| गुणान्+एतान्+अतीत्य त्रीन्+देही देह-समुद्भवान् जन्ममृत्युजरादुःखैः-+विमुक्तः+न-मृतम्+अश्नुते ||14.20|| अर्जुन उवाच कैः+लिङ्गैः+त्रीन्+ गुणान्+एतान्+अतीतः+भवति प्रभो किम्+आचारः कथं च+एतान् +त्रीन्+गुणान्+अतिवर्तते ||14.21|| श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहम्+एव च पाण्डव न द्वेष्टि सम्+प्रवृत्तानि न निवृत्तानि काङ्क्षति ||14.22|| उदासीन+अव-दासीनः+गुणैः+यः+न विचाल्यते गुणा वर्तन्ते+ इति+एव यः+अवतिष्ठति न+इङ्गते ||14.23|| समदुःखसुखः- स्वस्थः सम-लोष्टाश्मकाञ्चनः तुल्यप्रिय-अप्रियः+धीरः+तुल्यनिन्दा-आत्मसंस्तुतिः ||14.24|| मान-अपमानयोः+तुल्यः+तुल्यः+मित्रारि-पक्षयोः सर्वारम्भ-परि-त्यागी गुण-अतीतः स उच्यते ||14.25|| मां च यः+न-व्यभिचारेण भक्ति-योगेन सेवते स गुणान्+समतीत्य+एतान्+ब्रह्म-भूयाय कल्पते ||14.26|| ब्रह्मणः+ हि प्रतिष्ठा-हम्+न-मृतस्य+अव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्य+एकान्तिकस्य च ||14.27|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे गुणत्रयविभाग-योगः नाम चतुर्दशोsध्यायः।।चतुर्दशः+अध्यायः।। पञ्चदशः+अध्यायः श्रीभगवानुवाच ऊर्ध्व-मूलम्+अधःशाखम्+अश्वत्थं प्राहुः+अव्ययम् छन्दांसि यस्य पर्णानि यः+तं वेद स वेद-वित् ||15.1|| अधः+च+ ऊर्ध्वं प्र-सृताः+तस्य शाखाः गुणप्रवृद्धा विषय-प्रवालाः अधः+च मूलानि+अनु-सम्-ततानि कर्म -अनुबन्धीनि मनुष्य-लोके ||15.2|| न रूपम्+अस्य+इह तथा+उपलभ्यते न+अन्तः+न च+आदिः+न च सम्प्रतिष्ठा अश्वत्थम्+एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ||15.3|| ततः पदं तत्+परि-मार्गितव्यम् यस्मिन्+गताः न निवर्तन्ति भूयः तम्+एव च +अद्यं पुरुषं प्रपद्ये यतः प्र-वृत्तिः प्रसृता पुराणी ||15.4|| निर्मान-मोहाः जित-सङ्ग-दोषाः अध्यात्म-नित्या विनिवृत्त-कामाः द्वन्द्वैः+विमुक्ताः सुखदुःख-सञ्ज्ञैः गच्छन्ति+अ-मूढाः पदम्+अव्ययं तत् ||15.5|| न तत्+भासयते सूर्यः+ न शशाङ्कः+ न पावकः यत्+गत्वा न निवर्तन्ते तत्+धाम- परमं मम ||15.6|| मम+एव+अंशः+जीव-लोके जीव-भूतःसन्-आतनः मनःषष्ठानि+इन्द्रियाणि प्रकृति-स्थानि कर्षति ||15.7|| शरीरं यत्+अवाप्नोति यत्+च+अपि+उत्क्रामति+ईश्वरः गृहीत्वा+एतानि संयाति वायुः+गन्ध-अनिवाशयात् ||15.8|| श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम्+एव च अधिष्ठाय मनः+च+अयं विषयान्+उपसेवते ||15.9|| उत्क्रामन्तं स्थितं वा+अपि भुञ्जानं वा गुण-अन्वितम् वि-मूढा न+अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ||15.10|| यतन्तः+योगिनः+च +एनं पश्यन्ति+आत्मनि+अव-स्थितम् यतन्तः+अपि+अ-कृत-आत्मानः+न+ एनं पश्यन्ति+अ-चेतसः ||15.11|| यदा+आदित्य-गतं तेजः+जगत्+भासयते+अ-खिलम् यत्+चन्द्रमसि यत्+च-अग्नौ तत्-तेजः+विद्धि मामकम् ||15.12|| गाम्-आविश्य च भूतानि धारयामि+अहम्+ओजसा पुष्णामि च+औषधीः सर्वाः सोमः+भूत्वा रसात्मकः ||15.13|| अहं वैश्वानरः+भूत्वा प्राणिनां देहम्+आश्रितः प्राणापानसम्-आयुक्तः पचामि+अन्नम् चतुर्विधम् ||15.14|| सर्वस्य च+अहं हृदि सम्-निविष्टः मत्+तःस्मृतिः+ज्ञानम्+अपोहनं च वेदैः+च सर्वैः+अहम्+एव वेद्यः वेदान्त-कृत्+वेद-वित्+एव च+अहम् ||15.15|| द्वौ+इमौ पुरुषौ लोके क्षरः+च+न-क्षर एव च क्षरः सर्वाणि भूतानि कूट-स्थः+न-क्षर उच्यते ||15.16|| उत्तमः पुरुषः+तु+अन्यःपरम-आत्मा+इति+उदाहृतः यः+लोक-त्रयम्+ आविश्य बिभर्ति+अव्यय ईश्वरः ||15.17|| यस्मात्+न-क्षरम्+अतीतः+अहम्+न-क्षरात्+अपि च+उत्तमः अतः+अस्मि लोके वेदे च प्रथितः पुरुष-उत्तमः ||15.18|| यः+माम+एवम्+अ-सम्मूढः+जानाति पुरुष-उत्तमम् स सर्व-वित्+भजति मां सर्व-भावेन भारत ||15.19|| इति गुह्य-तमं शास्त्रम्+इदम्+उक्तं मया-अनघ एतत्+बुद्ध्वा बुद्धिमान्+स्यात्+कृत-कृत्यः+च भारत ||15.20|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे पुरुषोत्तम-योगः नाम पञ्चदशोsध्यायः।।पञ्चदशः+अध्यायः।। षोडशः+अध्यायः श्रीभगवानुवाच अभयं सत्व-सं-शुद्धिः+ज्ञानयोग-व्यवस्थितिः दानं दमः+च यज्ञः+च स्व-अध्यायः+तप आर्जवम् ||16.1|| अ-हिंसा सत्यम्+अ-क्रोधः+त्यागः शान्तिः+अ-पैशुनम् दया-भूतेषु+अ-लोलुप्त्वम् +आर्दवं ह्रीः+अ-चापलम् ||16.2|| तेजः क्षमा धृतिः शौचम्+अ-द्रोहः+न+अति-मानिता भवन्ति सम्पदं दैवीम्+अभिजातस्य भारत ||16.3|| दम्भः+दर्पः+अभि-मानः+च क्रोधः पारुष्यम्+एव च न-ज्ञानं च+अभिजातस्य पार्थ सम्पदम्+आसुरीम् ||16.4|| दैवी सम्पत्+वि-मोक्षाय निबन्धाय+आसुरी मता मा शुचःसम्पदं दैवीम्+अभिजातः+असि पाण्डव ||16.5|| द्वौ भूत-सर्गौ लोके+अस्मिन् दैव आसुर एव च दैवः+विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु ||16.6|| प्रवृत्तिं च निवृत्तिं च जना न विदुः+आसुराः न शौचं न+अपि च+आ-चारः+ न सत्यं तेषु विद्यते ||16.7|| न-सत्यम्+न-प्रतिष्ठं ते जगत्+आहुः+अन्-ईश्वरम् अपरस्पर-सम्भूतं किम् +अन्यत्+काम-हैतुकम् ||16.8|| एतां दृष्टिम्+अवष्टभ्य नष्ट-आत्मानः+अल्प-बुद्धयः प्रभवन्ति+उग्र-कर्माणः क्षयाय जगतः+अ-हिताः ||16.9|| कामम्+आश्रित्य दुष्-पूरं दम्भमानमद-अन्विताः मोहात्+गृहीत्वा+न-सत्-ग्राहान्+प्रवर्तन्ते+न-शुचिव्रताः ||16.10|| चिन्ताम्+न-परिमेयां च प्रलयान्ताम्+उपाश्रिताः कामोपभोग-परमा एतावत्+इति- निश्चिताः ||16.11|| आशापाश-शतैः+बद्धाः कामक्रोध-परायणाः ईहन्ते कामभोग-अर्थम्+न-न्यायेन+अर्थसम्-चयान् ||16.12|| इदम्+अद्य मया लब्धम्+इदं प्राप्स्ये मनोरथम् इदम्+अस्ति+इदम्+अपि मे भविष्यति पुनः+धनम् ||16.13|| असौ मया हतः शत्रुः+हनिष्ये च+अ-परान्+अपि ईश्वरः+अहम्+अहं भोगी सिद्धः+अहं बलवान्+सुखी ||16.14|| आढ्यः+अभि-जनवान्+अस्मि कः+अन्यः+अस्ति सदृशः+मया यक्ष्ये दास्यानि मोदिष्य इति+अज्ञान-विमोहिताः ||16.15|| अनेकचित्त-वि-भ्रान्ताः मोहजाल-सम-आवृताः प्रसक्ताः काम-भोगेषु पतन्ति नरके+अ-शुचौ ||16.16|| आत्म-सम्भाविताः स्तब्धा धनमान-मदान्विताः यजन्ते नाम-यज्ञैः+ते दम्भेन+अविधिपूर्वकम् ||16.17|| अहङ्कारं बलं दर्पं कामं क्रोधं च सम्-श्रिताः मामा-आत्मपर-देहेषु प्रद्विषन्तः+अभि-असूयकाः ||16.18|| तान्+अहं द्विषतः क्रूरान्+संसारेषु नर-अधमान् क्षिपामि+अजस्रम्+अ-शुभान्+आ-सुरीषु+एव योनिषु ||16.19|| आसुरीं योनिम्+आपन्ना मूढा जन्मनि- जन्मनि माम्+अ-प्राप्य+एव कौन्तेय ततः+यान्ति+अधमां -गतिम् ||16.20|| त्रि- विधं नरकस्य+इदं द्वारं नाशनम्+आत्मनः कामः क्रोधः+तथा लोभः+तस्मात्+एतत्+त्रयं त्यजेत् ||16.21|| एतैः+विमुक्तः कौन्तेय तमः-द्वारैः+त्रिभिः+नरः आचरति+आत्मनः श्रेयः+ततः+ याति परां- गतिम् ||16.22|| यः शास्त्र-विधिम् +उत्-सृज्य वर्तते काम-कारतः न स सिद्धिम् +अवाप्नोति न सुखं न परां गतिम् ||16.23|| तस्मात्+शास्त्रम् प्रमाणं ते कार्याकार्य-व्यवस्थितौ ज्ञात्वा शास्त्रविधान-उक्तम् कर्म कर्तुम्+इह+अर्हसि ||16.24|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे दैवासुरसम्पद्विभाग-योगः नाम षोडशोsध्यायः।।षोडशः+अध्यायः।। ःःःःःःःःःःःःःःःःःःःःःःःःःःःः सप्तदशः+अध्यायः अर्जुन उवाच ये शास्त्र-विधिम्+उत्सृज्य यजन्ते श्रद्धया-अन्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम्+आहः+रजः+तमः ||17.1|| श्रीभगवानुवाच त्रि-विधा भवति श्रद्धा देहिनाम् सा स्वभाव-जा सात्त्विकी राजसी च+एव तामसी च+इति तां शृणु ||17.2|| सत्त्व+अनु-रूपा सर्वस्य श्रद्धा भवति भारत श्रद्धा-मयः+अयं पुरुषः+यः+यत्+श्रद्धः स एव सः ||17.3|| यजन्ते सात्त्विका देवान्+यक्ष-रक्षांसि तामसाः प्रेतान्+भूत-गणान्+च+अन्ये यजन्ते तामसा जनाः ||17.4|| न-शास्त्रविहितं घोरं तप्यन्ते ये तपः+जनाः दम्भाहङ्कार-संयुक्ताः कामरागबल-अन्विताः ||17.5|| कर्शयन्तः शरीर-स्थं भूतग्रामम्-अचेतसः मां च+एव+अन्तःशरीर-स्थं तान्+विद्धि+न-सुरनिश्चयान् ||17.6|| आ-हाराः+तु+अपि सर्वस्य त्रि-विधः+भवति प्रियः यज्ञः+तपः+तथा दानं तेषां भेदम्+इमं शृणु ||17.7|| आयुःसत्त्वबलारोग्यसुखप्रीति-विवर्धनाः रस्याः स्निग्धाः स्थिरा ह्र्द्या आहाराः सात्त्विक-प्रियाः ||17.8|| कट्वम्ललवणात्युष्णतीक्ष्णरूक्ष-विदाहिनः आहारा राजसस्येष्टा दुःखशोकामय-प्रदाः ||17.9|| यात-यामं गत-रसं पूति पर्युषितं च यत् उत्-शिष्टम्+अपि च+अमेध्यम् भोजनम् तामस-प्रियम् ||17.10|| अफल-आकाङ्क्षिभिः+यज्ञः+विधि-दृष्टः+य इज्यते यष्टव्यम्+एव+इति मनः सम्-आधाय स सात्त्विकः ||17.11|| अभि-सन्धाय तु फलम् दम्भार्थम्+अपि च+एव यत् इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ||17.12|| विधि-हीनम्+अ-सृष्टान्नं मन्त्र-हीनम् अ-दक्षिणम् श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ||17.13|| देवद्विजगुरुप्राज्ञ-पूजनं शौचम्+आर्जवम् ब्रह्मचर्यम्+अ-हिंसा च शारीरं- तप उच्यते ||17.14|| अनुत्-वेगकरं वाक्यं सत्यं प्रिय-हितं च यत् स्वाध्याय-अभ्यसनं च+एव वाङ्-मयं तप उच्यते ||17.15|| मनःप्रसादः सौम्यत्वं मौनम्+आत्म-विनिग्रहः भावसम्-शुद्धिः+इति+एतत्+तपः+मानसम्+उच्यते ||17.16|| श्रद्धया परया तप्तं तपः+तत्+त्रि-विधं नरैः अफल-आकाङ्क्षिभिः+युक्तैः सात्त्विकं परिचक्षते ||17.17|| सत्कार-मान्+पूजार्थं तपः+दम्भेन च+एव यत् क्रियते तत्+इह प्रोक्तं चलम्+अ-ध्रूवम् ||17.18|| मूढ-ग्राहेण+आत्मनः+यत्+पीडया क्रियते तपः परस्य+उत्-सादनार्थं वा तत्+तामसम्+उदाहृतम् ||17.19|| दातव्यम्+इति यत्+दानम् दीयते+अनु-उपकारिणे देशे काले च पात्रे च तत्+दानं सात्त्विकं स्मृतम् ||17.20|| यत्+तु प्रति+-उपकारार्थं फलम्+उद्दिश्य वा पुनः दीयते च परि-क्लिष्टम् तत्+दानम् राजसम् स्मृतम् ||17.21|| अदेश-काले यद्+दानम्+अ-पात्रेभ्यः+च दीयते असत्-कृतम्+अव-ज्ञातं तत्+तामसम्+उदाहृतम् ||17.22|| ओं तत्+सत्+इति निर्देशः+ब्रह्मणः+त्रि-विधः स्मृतः ब्राह्मणाः+तेन वेदाः+च यज्ञाः+च विहिताः पुरा ||17.23|| तस्मात्+ओम्+इति+उत्-आहृत्य यज्ञदानतपः-क्रियाः प्रवर्तन्ते विधान-उक्ताः सततं ब्रह्म-वादिनाम् ||17.24|| तत्+इति+अनभिसन्धाय फलं यज्ञ-तपःक्रियाः दान-क्रियाः+च विविधाः क्रियन्ते मोक्ष-आकाङ्क्षिभिः ||17.25|| सत्-भावे साधु-भावे च सत्+इति+एतत्+प्रयुज्यते प्रशस्ते कर्मणि तथा सत्+शब्दः पार्थ युज्यते ||17.26|| यज्ञे तपसि दाने च स्थितिः सत्+इति च+उच्यते कर्म च+एव तत्-अर्थीयं सत्+इति+एव+अभिधीयते ||17.27|| न-श्रद्धया हुतं दत्तं तपः+तप्तं कृतं च यत् न-सत्+इति+उच्यते पार्थ न च तत्+प्र-इत्य नः+ इह ||17.28|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे श्रद्धात्रयविभाग-योगः नाम सप्तदशोsध्यायः।।सप्तदशः+अध्यायः।। अष्टादशः+अध्यायः अर्जुन उवाच सन्न्यासस्य महा-बाहः+तत्त्वम्+इच्छामि वेदितुम् त्यागस्य च हृषी-केश पृथक्+केशि-निषूदन ||18.1|| श्रीभगवानुवाच काम्यानां कर्मणां न्यासं सन्न्यासं कवयः+विदुः सर्वकर्म-फलत्यागं प्राहुः+त्यागं विचक्षणाः ||18.2|| त्याज्यं दोषवत्+इति+एके कर्म प्राहुः+मनीषिणः यज्ञदान-तपःकर्म न त्याज्यम्+इति च+अपरे ||18.3|| निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम त्यागः+हि पुरुष-व्याघ्र त्रिविधःसम्-प्रकीर्तितः ||18.4|| यज्ञदान-तपःकर्म न त्याज्यं कार्यम्+एव तत् यज्ञः+दानं तपः+च+एव पावनानि- मनीषिणाम् ||18.5|| एतानि+अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानि+इति मे पार्थ निश्चितं मतम्-+उत्तमम् ||18.6|| नियतस्य तु सन्न्यासः कर्मणः+ न+उपपद्यते मोहात्+तस्य परित्यागः+तामसः परिकीर्तितः ||18.7|| दुःखम्+इति+एव यत्+कर्म कायक्लेश-भयात्+त्यजेत् स कृत्वा राजसं त्यागं न+एव त्याग-फलं लभेत् ||18.8|| कार्यम्+इति+एव यत्+कर्म नियतम् क्रियते+अर्जुन सङ्गं त्यक्त्वा फलं च+एव स त्यागः सात्त्विकः+मतः ||18.9|| न द्वेष्टि+अ-कुशलं कर्म कुशले न+अनुषज्जते त्यागी सत्व-समाविष्टः+मेधावी छिन्न-सम्शयः ||18.10|| न हि देह-भृता शक्यं त्यक्तुं कर्माणि+अ-शेषतः यः+तु कर्मफल-त्यागी स त्यागी+ इति+अभिधीयते ||18.11|| अनिष्टम्-इष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवति+न-त्यागिनां प्र-इत्य न तु सन्न्यासिनां क्वचित् ||18.12|| पञ्च+इमानि महा-बाहः+कारणानि नि-बोध मे साङ्ख्ये कृत-अन्ते प्र-उक्तानि सिद्धये सर्व-कर्मणाम् ||18.13|| अधिःष्ठानं तथा कर्ता करणं च पृथक्+विधम् वि-विधाः+च पृथक् च-इष्टा दैवं च +एव+अत्र पञ्चमम् ||18.14|| शरीरवाङ्-मनोभिः+यत्+कर्म प्र-आरभते नरः न्याय्यं वा विपरीतं वा पञ्च+एते तस्य हेतवः ||18.15|| तत्र+एवम् सति कर्तारम्+आत्मानं केवलं तु यः पश्यति+अ-कृतबुद्धित्वात्+न स पश्यति दुर्मतिः ||18.16|| यस्य न+अहम्-कृतः+ भावः+बुद्धिः+यस्य न लिप्यते हत्वा+अपि स इमान् +लोकान्+न हन्ति न निबध्यते ||18.17|| ज्ञानं ज्ञेयं परि-ज्ञाता त्रिविधा कर्म-चोदना करणं कर्म कर्ते इति त्रि-विधः कर्म-सङ्ग्रहः ||18.18|| ज्ञानं कर्म च कर्ता च त्रिधा+एव गुण-भेदतः प्रोच्यते गुणसम्-ख्याने यथावत्+श्रृणु तानि+अपि ||18.19|| सर्व-भूतेषु येन+एकं भावम्+अ-व्ययम्+ईक्षते न-विभक्तं वि-भक्तेषु तत्+ज्ञानम् विद्धि सात्त्विकम् ||18.20|| पृथक्त्वेन तु यत्+ज्ञानं नाना-भावान्+पृथक् +विधान् वेत्ति सर्वेषु भूतेषु तत्+ज्ञानम् विद्धि राजसम् ||18.21|| यत् तु कृत्स्न-वत्+एकस्मिन् कार्ये सक्तम्+अ-हैतुकम् अतत्वार्थवत्+अल्पं च तत्+ तामसम्+उदाहृतम् ||18.22|| नियतं सङ्ग-रहितम्+अ-रागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत्+तत्-सात्त्विकम्+उच्यते ||18.23|| यत्+तु काम-इप्सुना कर्म स-अहंकारेण वा पुनः क्रियते बहुल-आयासं तत्+राजसम्+उदाहृतम् ||18.24|| अनु-बन्धं क्षयं हिंसाम्+अनपेक्ष्य च पौरुषम् मोहात्+आरभ्यते कर्म यत्+तत्+तामसम्+उच्यते ||18.25|| मुक्त-सङ्गः+अनहंवादी धृत्युत्साह-समन्वितः सिद्ध्य-सिद्धयोः+निः-विकारः कर्ता सात्त्विक उच्यते ||18.26|| रागी कर्मफल-प्रेप्सुः+लुब्धः+ हिंसात्मकः+अ-शुचिः हर्षशोक-अन्वितः कर्ता राजसः परिकीर्तितः ||18.27|| अ-युक्तः प्राकृतः स्तब्धः शठः+नैष्-कृतिकः+अ-लसः विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ||18.28|| बुद्धेः+भेदं धृतेः+च+एव गुणतः+त्रिविधं शृणु प्रोच्यमानम्+अ-शेषेण पृथक्त्वेन धनम्-जय ||18.29|| प्रवृत्तिं च निवृत्तिं च कार्या-अकार्ये भय-अभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||18.30|| यया धर्मम्+अ-धर्मं च कार्यं च+अ-कार्यम्+एव च न-यथावत्+प्रजानाति बुद्धिः सा पार्थ राजसी ||18.31|| अ-धर्मं धर्मम्+इति या मन्यते तमस-आवृता सर्वार्थान्+विपरीतान्+च बुद्धिः सा पार्थ तामसी ||18.32|| धृत्या यया धारयते मनःप्राण+इन्द्रिय-क्रियाः योगेन+व्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||18.33|| यया तु धर्मकाम-अर्थान्+धृत्या धारयते+अर्जुन प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ||18.34|| यया स्वप्नं भयं शोकं विषादं मदम्+एव च न विमुञ्चति दुः-मेधा धृतिः सा पार्थ तामसी ||18.35|| सुखं तु+इदानीं त्रि-विधं शृणु मे भरत-ऋषभ अभ्यासात्+रमते यत्र दुःख-अन्तं च निगच्छति ||18.36|| यत्+तत्+अग्रे विषम्-+इव परिणामे+अमृत-उपमम् तत्+सुखं सात्त्विकं प्र-उक्तम्+आत्मबुद्धि-प्रसादजम् ||18.37|| विषय+इन्द्रिय-संयोगात्+यत्+तत्+अग्रे+अमृत-उपमम् परिणामे विषम्-इव तत्+सुखं राजसं स्मृतम् ||18.38|| यत्+अग्रे च+अनु-बन्धे च सुखं मोहनम्+आत्मनः निद्रालस्य-प्रमादोत्थं तत् तामसम्+उदाहृतम् ||18.39|| न तत्+अस्ति पृथिव्याम् वा दिवि देवषु वा पुनः सत्त्वं प्र-कृतिजैः+मुक्तं यत्+एभिः स्यात्+त्रिभिः-गुणैः ||18.40|| ब्राह्मणक्षत्रियविशां- शूद्राणां च परम्-तप कर्माणि प्रविभक्तानि स्व-भाव-प्रभवैः+गुणैः ||18.41|| शमः+दमः+तपः शौचं क्षान्तिः+आर्जवम्+एव च ज्ञानं वि-ज्ञानम्+आस्तिक्यं ब्रह्म-कर्म स्व-भावजम् ||18.42|| शौर्यं तेजः+धृतिः+र्दाक्ष्यं युद्धे च+अपि+अ-पलायनम् दानम्+ईश्वर-भावः+च क्षात्रं कर्म स्व-भावजम् ||18.43|| कृषिगौरक्ष्य-वाणिज्यं वैश्य-कर्म स्व-भावजम् परि-चर्यात्मकं कर्म शूद्रस्य+अपि स्व-भावजम् ||18.44|| स्वे स्वे कर्मणि+अभिरतः सम्-सिद्धिं लभते नरः स्वकर्म-निरतः सिद्धिं यथा विन्दति तत्+श्रृणु ||18.45|| यतः प्रवृत्तिः+भूतानां येन सर्वम्+इदम् ततम् स्व-कर्मणा तम्+अभि-अर्च्य सिद्धिं विन्दति मानवः ||18.46|| श्रेयान् स्व-धर्मः+विगुणः पर-धर्मात्-सु+अनुष्ठितात् स्व-भाव-नियतम् कर्म कुर्वन्+आप्नोति किल्बिषम् ||18.47|| सहजं कर्म कौन्तेय स-दोषम्+अपि न त्यजेत् सर्व-आरम्भा हि दोषेण धूमेन+अग्निः-इव+आवृताः ||18.48|| असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः नैष्कम्र्य-सिद्धिं परमां सन्न्यासेन+अधिगच्छति ||18.49|| सिद्धिं प्राप्तः+यथा ब्रह्म तथा+आप्नोति निबोध मे समासेन+एव कौन्तेय निष्ठा- ज्ञानस्य या परा ||18.50|| बुद्ध्या विशुद्धया युक्तः+धृति-आत्मानं नियम्य च शब्दादीन् विषयान्+त्यक्त्वा राग-द्वेषौ वि+उदस्य च ||18.51|| विविक्त-सेवी लघु+आशी यतवाक्-कायमानसः ध्यानयोग-परः+नित्यं वैराग्यं सम्-उपाश्रितः ||18.52|| अहङ्कारं बलं दर्पं कामं क्रोधं परि-ग्रहम् विमुच्य निः+ममः शान्तः+ब्रह्म-भूयाय कल्पते ||18.53|| ब्रह्म-भूतः प्रसन्ना-आत्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मत्+भक्तिं- लभते- पराम् ||18.54|| भक्त्या माम्+अभिजानाति यावान्यः+च+अस्मि तत्त्वतः ततः+ मां तत्त्वतः+ ज्ञात्वा विशते तत्+अ-नन्तरम् ||18.55|| सर्वकर्माणि+अपि सदा कुर्वाणः+मत्+वि+अप+आश्रयः मत्+प्रसादात्+अवाप्नोति शाश्वतं पदम्+अव्ययम्।।56।। चेतसा सर्व-कर्माणि मयि सन्न्यस्य मत्+परः बुद्धि-योगम्-उपाश्रित्य मत्+चित्तःसततम्- भव ||18.57|| मत् चित्तः सर्व-दुर्गाणि मत्+प्रसादात्-तरिष्यसि अथ चेत्+त्वम्+अहङ्कारात्+न श्रोष्यसि विनङ्क्ष्यसि ||18.58|| यत्+अहङ्कारम्+आश्रित्य न योत्स्ये+ इति मन्यसे मिथ्या+एष वि-अवसायः+ते प्रकृतिः+त्वाम् नियोक्ष्यति ||18.59|| स्व-भावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं न+इच्छसि यत्+मोहात्+करिष्यसि+अ-वशः+अपि तत् ||18.60|| ईश्वरः सर्व-भूतानां हृत्+देशे+अर्जुन तिष्ठति भ्रामयन्+सर्व-भूतानि यन्त्र+आ-रूढानि मायया ||18.61|| तमेव शरणं गच्छ सर्व-भावेन भारत तत्+प्र-सादात्+परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||18.62|| इति ते ज्ञानम्+आख्यातं गुह्यात्+गुह्यतरं मया विमृश्य+एतत्+अ-शेषेण यथा+इच्छसि तथा कुरु ||18.63|| सर्व-गुह्य-तमं भूयः शृणु मे परमं- वचः इष्टः+असि मे दृढम्+इति ततः+वक्ष्यामि ते हितम् ||18.64|| मत्+मना भव मत्+भक्तः+ मत्-याजी माम् नमस्कुरु माम्+एव+एष्यसि सत्यम् ते प्रति-जाने प्रियः+असि मे ||18.65|| सर्व-धर्मान्+परि-त्यज्य माम्+एकं शरणं व्रज अहं त्वा सर्व-पापेभ्यः+मोक्षयिष्यामि मा शुचः ||18.66|| इदं ते न-आतपः+काय न-अभक्ताय कदाचन न च+अ-शुश्रूषवे वाच्यं न च मां यः+अभि-असूयति ||18.67|| यः इमं परमं गुह्यं मत्+भक्तेषु+अभि-धास्यति भक्तिं मयि परां कृत्वा माम्+एव+एष्यति+अ-सम्शयः ||18.68|| न च तस्मात्+मनुष्येषु कश्चित्+मे प्रिय-कृत्तमः भविता न च मे तस्मात्+अन्यः प्रिय-तरः+भुवि ||18.69|| अध्येष्यते च य इमं धर्म्यं सम्-वादम्+आवयोः ज्ञान-यज्ञेन तेन+अहम्+इष्टः स्याम्+इति मे मतिः ||18.70|| श्रद्धावान्+अन-सूयः+च शृणुयात्+अपि यः+नरः सः+अपि मुक्तः शुभान् +लोकान्+प्राप्नुयात्+पुण्य-कर्मणाम् ||18.71|| कच्चित्+एतत्+श्रुतं पार्थ त्वया+एकाग्रेण- चेतसा कच्चित्+अ-ज्ञानसम्-मोहः प्र-णष्टः+ते धनम्-जय ||18.72|| अर्जुन उवाच नष्टः+मोहःस्मृतिः+लब्धा त्वत्+प्रसादात्+मया+अच्युत स्थितः+अस्मि गत-सन्देहः करिष्ये वचनं- तव ||18.73|| सञ्जय उवाच इति+अहं वासुदेवस्य पार्थस्य च महा-आत्मनः संवादम्+इमम्+अश्रौषम्+अद्-भुतं रोम-हर्षणम् ||18.74|| व्यास-प्रसादात्+श्रुतवान्+एतत्+गुह्यम्+अहं परम् योगं योग-ईश्वरात्+कृष्णात्+साक्षात्+कथयतःस्वयम् ||18.75|| राजन् सम्स्मृत्य- सम्स्मृत्य सम्वादम्+इमम्+अद्भुतम् केशव-अर्जुनयोः पुण्यं हृष्यामि च मुहुः+मुहुः ||18.76|| तत्+च सम्स्मृत्य -सम्स्मृत्य रूपम्-अति+अद्-भुतं हरेः विस्मयः+मे महान् राजन्+हृष्यामि च पुनः पुनः ||18.77|| यत्र योग-ईश्वरः कृष्णः+ यत्र पार्थः+ धनुः-धरः तत्र श्रीः+विजयः+भूतिः+ध्रुवा- नीतिः+मतिः+मम ||18.78|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे मोक्षसन्न्यास-योगः नाम अष्टादशः+अध्यायः।।इति शम्।। ...ओं...