चरकसंहिता सूत्रस्थानम् --**-- प्रथमः+अध्यायः (प्रोओङ् चोम्प्लटेड्) <1-1> अथातः+दीर्घं+जीवितीयम्+अध्यायं व्याख्यास्यामः|| 1 || गुणत्रयविभेदेन मूर्तित्रयम्+उपेयुषे त्रयीभुवे त्रिनेत्रायत्रिलोकीपतये नमः ||1|| सरस्वत्यै नमः+ यस्याः प्रसादात्पुण्यकर्मभिः बुद्धिदर्पणसंक्रान्तं जगत्+अध्यक्षम्+ईक्ष्यते||2|| ब्रह्मदक्ष+अश्विदेवेशभरद्वाजपुनर्वसुहुताशवेशचरकप्रभृतिभ्यः+नमः(1) (1.`भितः+नमः' इतिपा०) नमः ||3|| पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः मनोवाक्कायदोषाणां हर्त्रे+अहिपतये(2) (2.`हन्त्रे' इति ) नमः|| 4 || नरदत्तगुरु+उद्दिष्टचरक+अर्थ+अनुगामिनी क्रियते चक्रदत्तेन टीका+आयुर्वेददीपिका ||5|| सभ्याःसद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वः+ न+अलं तोषयितुंपयोदपयसा न+अम्भोनिधिः+तृप्यति व्याख्याभासरसप्रकाशनम्+इदं तु+अस्मिन् यदि प्राप्यते क्व+अपि क्व+अपि कणः+ गुणस्य तत्+असौ कर्णे क्षणं धीयताम्(3) (3.`दीयताम्' इति पा० )|| ६|| इह हि धर्म+अर्थकाममोक्षपरिपन्थिरोग+उपशमाय ब्रह्मप्रभृतिभिः प्रणीत+आयुर्वेदतन्त्रेषु+अतिविस्तरत्वेन संप्रति वर्तमान+अल्प+आयुः+मेधसां पुरुषाणां न सम्यक्+अर्थ+अधिगमः, तत्+अनधिगमात्+च तत्+विहित+अर्थानाम्+ (4.`तत्+विहित+अननुष्ठाने' इति पा० ) तथा+एव+उपप्लवः+रुजाम्+इति मन्वानः परमकारुणिकः+अत्रभवान्+अग्निवेशः+अल्प+आयुः+मेधसाम्+अपि(5) (5.`तत्रभवान्' इति च पा० ) सुख+उपलम्भ+अर्थं न+अतिसङ्क्षेपविस्तरं कायचिकित्साप्रधानम्+आयुर्वेदतन्त्रं प्रणेतुम्+आरब्धवान् तस्मिन्+च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थान+आत्मके+अभिधातव्ये निखिलतन्त्रप्रधान+अर्थ+अभिधायकतया(6) (6.`निखिलतन्त्र+अर्थ+अभिधायकतया' इति पा० ) श्लोकस्थानम्+एव+अग्रे वक्तव्यम्+अमन्यत वक्ष्यत हि---"श्लोकस्थानं सम्+उद्दिष्टं तन्त्रस्य+अस्य शिरः शुभम् चतुष्काणां महार्थानां स्थाने+अस्मिन् संग्रहः कृतः" (सू.अ.30) इति तत्र च सूत्रस्थाने+अपि+उत्पन्नरोगग्रहणे त्वरया रोग+उपघातिभेषज+अभिधायिचतुष्के+अभिधातव्ये निखिलतन्त्रबीजभूतहेतुलिङ्ग+औषध+आदि+अर्थस्य तथा तन्त्रप्रवृत्ति+अङ्गप्रयोजनवत्+आयुर्वेदागम+आदेः+अभिधायकं दीर्घं+जीवितीयम्+अध्यायम्+अभिधातुम्+आरब्धवान् श्रोतृजनप्रवृत्तिहेतु+अभिधेयप्रयोजनसंबन्ध+उपदर्शकं श्रोतृबुद्धिसमाधानाय व्याख्यानप्रतिज्ञापरम्+अष्टपदम्+अष्टसंख्याया मङ्गलत्वेन+आदौ सूत्रं निवेशितवान्--अथातः+ दीर्घं+जीवितीयम्+अध्यायं व्याख्यास्यामः+इति यतः+निः+अभिधेये कचटतप+आदौ स+अभिधेये वा निः+प्रयोजने काकदन्तपरीक्षा+आदौ प्र+इक्षावतां प्रवृत्तिः+न+उपलभ्यते, तेन+आदौ+अभिधेयप्रयोजने अभिधातव्ये यत्+उक्तं---"अभिधेयफलज्ञानविरहः+तिमित+उद्यमाः श्रोतुम्+अल्पम्+अपि ग्रन्थं न+आद्रियन्ते हि साधवः"---इति अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाह+अर्थं च+अभिधेयशास्त्रयोः+अभिधान+अभिधेयलक्षणः संबन्धःष प्रयोजनशास्त्रयोः+च साध्यसाधनभावलक्षणः+अभिधातव्यः तत्र+इह+अभिधेयं हित+अहित+आदिरूपेण+आयुः वक्ष्यति हि--"हित+अहितं सुखं दुःखम्+आयुः+तस्य हित+अहितम् मानं च तत्+च यत्र+उक्तम्+आयुर्वेदः सः+उच्यते" (सू.अ.30) इति अत्र च सर्व+अभिधेय+अवरोधः+यथास्थानम+एव व्याकरणीयः प्रयोजनं च धातुसाम्यम् यथा+उक्तं---"धातुसाम्यक्रिया च+उक्ता तन्त्रस्य+अस्य प्रयोजनम्"---(सू.अ.1) इति संबन्धः+अपि+आयुः शास्त्रयोः+अभिधान+अभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन समम्+अस्य शास्त्रस्य हेयोपादेयज्ञान+अवान्तरव्यापारस्य साध्यसाधनभावलक्षणः तत्+एतत्+सर्वं दीर्घं+जीवितीयम्+इति +अनेन पदेन दीर्घं+जीवितशंब्दम्+अधिकृत्य(1) (1.`दीर्घं+जीवितम्+इति +अधिकृत्य' इति पा० ) कृतप्रयोजन+अभिधायक `धातुसाम्यक्रिया च +उक्ता' इति+आदिवाक्य+अभिधायकेन दर्शितं मन्तव्यम् ननु, प्रयोजन+अभिधानं शास्त्रप्रवृत्ति+अर्थम्+इति यत्+उक्तं तन्न युक्तं, यतः+न प्रयोजन+अभिधानमात्रेण प्रयोजनवत्त्+अवधारणं, तथा+अभीष्टदेवतानमस्कारशास्त्रकरण+अर्थगुर्वाज्ञालाभयोः+अनन्तर्ये प्रयुक्तः+अपि शास्त्र+आदौ स्वरूपेण मङ्गलं भवति+उदक+आहरणप्रवृत्त+उदकुम्भदर्शनम्+इव प्रस्थितानाम् ग्रन्थ+आदौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोतॄणाम् +अविघ्नेन +इष्टलाभः+ भवति+इति युक्तं मङ्गल+उपादानम् अथशब्दस्य मङ्गलत्वे स्मृतिः-"ओङ्कारः+च+अथशब्दः+च द्वौ+एतौ ब्रह्मणः पुरा कण्ठं(3) (3.`चक्रकम्+आपतितं' इति पा० ) भित्त्वा वि+निः+यातौ तेन माङ्गलिकौ+उभौ"--इति शास्त्रान्तरे च+आदौ मङ्गलत्वेन दृष्टः+अयम्+अथशब्दः यथा-"अथ शब्द+अनुशासनम्" (व्या.म.भा.अ.1 पा० 1 आ.1), "अथातः+ धर्मं व्याख्यास्यामः" (वै.अ.1 आ. 1 सू.1) इति+आदौ अभीष्टदेवतानमस्कारः+तु ग्रन्थ+आदौ शिष्टाचारप्राप्तः परमशिष्टेन+अग्निवेशेन कृतः+ एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वम्+एव न स्याद् व्याख्यान+अन्तरायभयः+च;(1) (1.`व्याख्यान+अन्तरायभयात्' इति पा० ) तथा ग्रन्थ+अविनिवेशितस्य+अपि नमस्कारस्य प्रत्यवायावहत्वात्+च न ग्रन्थनिवेशनम् यथा च गुर्वाज्ञालाभ+अनन्तरम+एतत्+तन्त्रकरणं तथा "अथ मैत्रीपरः पुण्यम्" (सू.अ.1) इति+आदौ स्फुटम्+एव ग्रन्थकरणे च गुर्वनुम्+अतिप्रतिपादनेन ग्रन्थस्य+उपादेयता प्रदर्शिता भवति यत् पुनः शिष्यप्रश्न+अनन्तर्य+अर्थत्वम्+अथशब्दस्य वर्ण्यते तन्न मां धिनोति, नहि शिष्यान् पुरः+व्यवस्थाप्य शास्त्रं क्रियते: श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं, न च बुद्धिस्थीकृताः प्रष्टारः+भवन्ति अतः शब्दः+अधिकारप्राक्+अवधि+उपदर्शकः, अतः+ऊर्ध्वं यत्+उपदेक्ष्यामः+दीर्घं+जीवितीयं तत्+इति; यदि वा हेतौ, येन ब्रह्म+आदिप्रणीत+आयुर्वेदतन्त्राणाम्+उक्तेन न्यायेन+उत्संबन्धत्वम्+इव, (2) (2.`उत्सन्नत्वम्+इव' इति पा० ) अतः+ हेतोः+दीर्घं+जीवितीयं व्याख्यास्यामः+इति योजनीयम् दीर्घं+जीवितीयम्+इति+अत्र दीर्घं+जीवितशब्दः+अस्मिन्+अस्ति+इति मतु+अर्थे "अध्याय+अनुवाकयोः+लुक्च" (पा.अ.5.पा.2 सू.60) इति छप्रत्ययः यदि वा दीर्घं+जीवितशब्दम्+अधिकृत्य कृतः+ ग्रन्थः+अध्यायरूपः+तन्त्ररूपः+ वा, इति+अस्यां विवक्षायाम् "अधिकृत्य कृते ग्रन्थे" (पा.अ.4 3 87) इति+अधिकारात् "शिशुक्रन्दयमसभ" (पा.अ.4 पा. 3 सू.88) इति+आदिना छः एवम्+अन्यत्र+अपि+एवंजातीये मन्तव्यम् अत्र च सति+अपि शब्दान्तरे दीर्घं+जीवितशब्देन+एव संज्ञा कृता, दीर्घं+जीवितशब्दस्य+एव प्रवचन+आदौ निवेशात् प्रशस्तत्वात्+च `दीर्घं+जीवितशब्दः+अस्मिन्+अस्ति' इति, `दीर्घं+जीवितशब्दम्+अधिकृत्य कृतः+वा, इति+अनया व्युत्पत्त्या दीर्घं+जीवितीयशब्दः+तन्त्रे+अध्याये च प्रवर्तनीयः तेन दीर्घं+जीवितीयं व्याख्यास्यामः+इति+अनेन तन्त्रं(3) (3.`तन्त्रव्याख्यानप्रतिज्ञा'इति पा० ) प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनः+दीर्घं+जीवितीयम्+इति पदम्+आवर्त्य+अध्यायपदसम्+अभि+व्याहृतम्+अध्यायव्याख्यानप्रतिज्ञां लम्भयति दृष्टं च+आवृत्य पदस्य योजनं, यथा-अपामार्गतण्डुलीये "गौरवे शिरसः शूले पीनसे" (सू.अ.2) इति+आदौ `शिरसः'+इति पदं `गौरवे' इति+अनेन युज्यते, आ+वृत्य `शूले' इति+अनेन च अतः+च यत्+उच्यते-अकृततन्त्रप्रतिज्ञस्य+अध्यायप्रतिज्ञा ऊनकायम्+आनेति, तत्+निः+अस्तं भवति यदि वा, अध्याय प्रतिज्ञा+एव+अस्तु, तया+एव तन्+प्रप्रतिज्ञा+अपि+अर्थलब्ध+एव, न हि+अध्यायः+तन्त्रव्यतिरिक्तः, तेन+अवयवव्याख्याने तन्त्रस्य+अपि+अवयविनः+ व्याख्या भवति+एव; यथा-अङ्गुलीग्रहणेन देवदत्तः+अपि गृहीतः+ भवति अवयव+अन्तरव्याख्यानप्रतिज्ञा तु(4) (4.`तु लभ्यते' इति पा० ) न लभ्यते, तां तु प्रति+अध्यायम्+एव करिष्यति अध्यायम्+इति अधि+पूर्वात्+इडः "इङः+च" (पा.अ.2 पा.4 सू.47) इति कर्मणि घञा साध्यम् तेन अधीयते(5) (5.`अधीयते+असौ+इति+अध्यायः' इति पा० ) इति+अध्यायः न च+अनया व्युत्पत्त्या प्रकरणचतुष्कस्थान+आदिषु+अतिप्रसङ्गः, यतः+योगरूढ+इयम्+अध्यायसंज्ञा+अध्यायस्य प्रकरणसमूहविशेषः+एव दीर्घं+जीवितीय+आदिलक्षणे पङ्कजशब्दवत्+वर्तते न योगमात्रेण वर्तते वक्ष्यति हि---"अधिकृत्य+इयम्+अध्यायनामसंज्ञा प्रतिष्ठिता" (सू.अ.30) इति; नामसंज्ञा योगरूढसंज्ञा+इति+अर्थः यदि वा करण+अधिकरणयोः+अर्थयोः "अध्यायन्यायोद्यावसंहाराः+च" (पा.अ.3, पा.3, सू.112) इतिसूत्रेण निपातनात्+अध्यायपदसिद्धिः अधीयते+अस्मिन्+अनेन वा+अर्थविशेषः+इति+अध्यायः अतिप्रसक्तिनिषेधः+तु+उक्तन्यायः व्याख्यास्यामः+इति वि+आङ्+पूर्वात् ख्यातेः+लृटा साध्यम् चक्षिङः+ ह प्रयोगे+अनिच्छतः+अपि व्याख्यातुः क्रियाफलसंबन्धस्य दुः+निवारत्वेन "स्वरितञित" (पा.अ.1 पा.3 सू.72) इति+आदिना+आत्मनेपदं स्यात्+इति `वि' इति विशेषे, विशेषाः+च व्याससमास+आदयः आङयं क्रियायोगे, ये तु मर्यादायाम्+अभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषाम्+अभिप्रायं न विद्मः यतः+मर्यादायाम्+अभिविधौ च+आडः प्रातिपदिकेन योगः स्यात्; यथा-"आसमुद्रक्षितीशानां" (र.वं.अ.1.) "आपाटलीपुत्राद् वृष्टः+देव" इति+आदौ, इह+अपि च तथा क्रियायोगविरहे "उपसर्गाः क्रियायोगे" (पा.अ.1.पा.4.सू.59) इति नियमात्+आङ उपसर्गत्वं न स्यात्; ततः+च+अनुपसर्गेण+आङा व्यवधानात् वेः+उपसर्गस्य प्रयोगः+ न स्यात् येन+अव्यवहितः सजातीयव्यवहितः+ वा धातोः+उपसर्गः+भवति वि+आङः+उभयोः+अपि+अनुपसर्गत्वे तत्+संबन्ध+उचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात्; तस्मात् क्रियायोगित्वम्+एव+आङः+न्याय्यम् अथ, अतः, दीर्घं, जीवितीयम्, अध्यायं, वि, आ, ख्यास्यामः+इति+अष्टपदत्वम् 1 <1-2> इति ह स्माह भगवान्+आत्रेयः 2 ननु कथम्+अग्निवेशः सकलपदार्थ+अशेषविशेषज्ञानव्याख्येयम्+आयुर्वेदं व्याख्यास्यति; यतः+न तावत्+भेषज+आदीनाम्+अशेषविशेषः प्रत्यक्षज्ञेयः, सर्वपदार्थानां(1) (1.`सर्वपदार्थविशेषाणां' इति पा०) विशेषाणां प्रत्यक्ष+अविषयत्वात्; अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थ+अवधारणं दुष्करम्+एव, (2) (2.`दुश्शकम्+एव' इति पा०) यतः+ एवम्+एव मधु स्वरूपेण जीवयति, मारयति च+उष्णं समघृतं च, कफप्रकृतेः+हितम्+अहितं वातप्रकृतेः, अनूपे सात्म्यम्+असात्म्यं मरौ, शीते सेव्यम्+असेव्यं ग्रीष्मे, हितमवृद्धे वृद्धे च+अहितम्, अल्पं गुणकरम्+अबाधकरम्+अति+उपयुक्तम्, आमतां गतम्+उदरे उपक्रमविरोधित्वात्+अतिविभ्रमकरं, काकमाचीयुक्तं पक्वनिकुचेन च सह+उपयुक्तं मरणाय अथवा बलवर्णवीर्यतेज+उपघाताय भवति, इति+एवम्+आदि तत्+तत्+युक्तं तत्+तत्+शतशः करोति; अतः+एक+एकस्य+एव मधुनः+रूपं यदा+अनेन प्रकारेण दुः+अधिगमं, तदा+अत्र कैव कथा निखिलपदार्थ+अशेषविशेषज्ञानस्य; अजानः+च व्याचक्षाणः कथम्+उपादेयवचन इति कृत्वा गुरोः+आप्तात् प्रतिपन्नं प्रतिपादयिष्यामः+ इति दर्शयन् ताम्+इमां शङ्कां निराचिकीर्षुः+गुरु+उक्त+अनुवादरूपतां स्वग्रन्थस्य दर्शयन्+आह---इति ह स्माह भगवान्+आत्रेयः+ इति अत्र इतिशब्दः+वक्ष्यमाण+अर्थपामर्शकः, हशब्दः+अवधारणे; यथा---`न ह वै सशरीरस्य प्रिय+अप्रिययोः+अपहतिः+अस्ति"---इति, अत्र न ह+इति न+एव+इति+अर्थः अत्र `स्माहः'+ इति स्मशब्दप्रयोगेण भूतमात्रः+एव लिट्+अर्थे `लट् स्मे" (3 2 11 8) इति लट्; न भूत+अनद्यतनपरोक्षे, आत्रेय+उपदेशस्य+अग्निवेशं प्रत्यपरोक्षत्वात् यथा च भूतमात्रे लिङ् भवति तथाच दर्शयिष्यामः भगं पूजितं ज्ञानं, तद्वान्; यथा+उक्तम्- "उत्पत्तिं प्रलयं(1) (1.`कारणं' इति पा०) च+एव भूतानाम्+अगतिं गतिम् वा+इत्ति विद्याम्+अविद्यां च सः+वाच्यः+ भगवान्+इति"; यदि वा भगशब्दः समस्त+ऐश्वर्यमाहात्म्य+आदिवचनः; यथा+उक्तम्--"ऐश्वर्यस्य समग्रस्य वीर्यस्य(2) (2.`माहात्म्ययशसोः' इति पा०) यशसः श्रियः ज्ञानवैराग्ययोः+च+एव(3) (3.`कामस्य+अथ प्रयत्नस्य' इति पा०)षण्णां भग इतीङ्गनाः" इति अत्रेः+अपत्यम्+आत्रेयः; अनेन विशुद्धवंशत्वं दर्शितं भवति अत्र+अन्ये वर्णयन्ति---"चतुः+विधं सूत्रं भवति---गुरुसूत्रं, शिष्यसूत्रं, प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं च+एति तत्र गुरुसूत्रं यथा--"न+एतत्+बुद्धिमता द्रष्टव्यम्+अग्निवेश" (सू.स्था.अ.4) इति+आदि, प्रतिसंस्कर्तृसूत्रं यथा---"तम्+उवाच भगवान्+आत्रेयः" (सू.अ.4) इति+आदि, शिष्यसूत्रं यथा--"न+एतानि भगवन् पञ्चकषायशतानि पूर्यन्ते" (सू.स्था.अ.4) इत्+आदि, एकीयसूत्रं यथा---"कुमारस्य शिरः पूर्वम्+अभि+निः+वर्ततः+इति कुमारशिरा भरद्वाजः" (शा.स्था.अ.6) इति+आदि तेन+आद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोः+एव, शिष्यस्य+अग्निवेशस्य व्याख्याने+अनधिकारत्वात् द्वितीयं च सूत्रं प्रतिसंस्कर्तुः इतिशब्देन च प्रकारवाचिना `दीर्घं+जीवितीयं व्याख्यास्यामः'+ इति परा+मृश्यते; तेन+आहस्म+इति भूत+अनद्यतनपरोक्षः+ एव भवति, प्रतिसंस्कर्तारं प्रति+आत्रेय+उपदेशस्य परोक्षत्वात् अनेन च न्यायेन तम्+उवाच भगवान्+आत्रेय इति+आदौ+अपि लिट्+विधिः+उपपन्नः+ भवति %सुश्रुते% च "यथा+उवाच भगवान् धन्वन्तरिः" (सु.सू.स्था.अ.1) इति प्रतिसंस्कर्तृसूत्रम्+इति कृत्वा टीकाकृता लिट्+विधिः+उपपादितः" इति अत्र ब्रूमः -यत्+तावत्+उक्तं शिष्यस्य+अग्निवेशस्य व्याख्यान+अनधिकारात्+इदं गुरोः सूत्रं तन्न, नहि जात्या गुरुत्वम्+अस्ति, यतः स एव+अत्रेयः स्वगुरुम्+अप+इक्ष्य शिष्यः, अग्निवेशादीनपेक्ष्य गुरुः एवम्+अग्निवेशः+अपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ् शिष्यान् प्रति गुरुः+इति न कश्चित्+दोषः यत्+पुनः+द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूत+अनद्यतनपरोक्षे लिट्+विधिः+उपपाद्यते, तत्र विचार्यं --किम्+इदं द्वितीयं सूत्रं पूर्ववाक्य+एकता+आपन्नं न वा ?यदि+एकवाक्यता+आपन्नं तदा सुश्रुते-तथा व्याख्यास्यामः+यथा+उवाच धन्वन्तरिः+इति योजनीयं, तथाच तथा व्याख्यास्यामः+इति क्रिया+एकवाक्यता+आपन्नम्+उवाच+इति पदं न भिन्नकर्तृकं भवितुम्+अर्हति, तथाच कुतः+लिट्+विधिः; अथ न+एकता+आपन्नं, तदा गौः+अश्वः पुरुषः+ हस्ती+इतिवत्+न+अर्थसङ्गतिः किम्+च %जतूकर्ण+आ%दौ प्रतिसंस्कर्तृश्रुतिगन्धः+अपि न+अस्ति, तत् कथं "नानाश्रुतपरिपूर्णकण्ठः शिष्यः+जतूकर्णः प्राञ्जलिः+अधिगम्य+उवाच" इति+आदौ लिट्+विधिः अनेन न्यायेन चरके+अपि प्रतिसंस्कर्तृसूत्रपक्षे लिट्+विधिः+न+अस्ति, तस्मात्+चरके+अग्निवेशः सुश्रुते सुश्रुतः+एव सूत्राणां प्रणेता, क्वचित् किम्+चित्+अर्थं स्तोतुं निन्दितुं वा+आख्यायिकारूपं पुराकल्पं दर्शयन् किम्+अपि सूत्रं गुरु+उक्त+अनुवादरूपतया किम्+अपि+एकीयमत+अनुवादरूपतया लिखति; प्रतिसंस्कर्ता तु+अयं ग्रन्थं पूरयति तत्+आद्यग्रन्थकर्तृतया+एव लिट्+विधिः+तु भूत+अनद्यतनम्+अत्र एव छन्दः+विहितः+भाषायाम्+अपि वर्णनीयः, अन्यथा उवाच+इति पदं जतूकर्ण+आदौ न स्यात् तथा च %हरिवंशे% धान्य+उप+आख्याने "माम्+उवाच"+ इति, तथा अहम्+उवाच" इति च न स्यात्; यथा "सः+ माम्+उवाच+अम्बुचरः कूर्मः+मानुषवत् स्वयम् किम्+आश्चर्यं मयि मुने धन्यः+च+अहं कथं विभो" (हरिवंशे, विष्णुपर्व 2, अ.110) इति, तथा "स्वयम्भूवचनात् सः+अहं वेदान् वैः सम्+उपस्थितः उवाच च+एनाम्+चतुरः"--इति यत्+अपि `इति ह स्माह' इति+अत्र इति शब्देन पूर्वसूत्रं परामृश्यते; तन्न, येन दीर्घं+जीवितीयादिसूत्रमात्रस्य तत्+अर्थस्य वा गुरूक्तत्वप्रतिपादने सति न+एव+उत्तरत्र+अभिधेय+अभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति भवति तु भावयितुं यथा पुरा व्याख्यातं, तस्मात्+तत्+एव न्याय्यम्+इति अग्निवेशस्य व्याख्यास्यामः+ इति बहुवचनम्+एकस्मिन्+अपि+अस्मदः प्रयोगात्+बहुवचनप्रयोगस्य साधुत्वात्; साधु हि वदन्ति वक्तारः+---`वयं करिष्यामः' इति भगवान्+आत्रेय इति+अत्र तु+एकवचननिर्देशः कृतः, भगवानित्यनेन+एव+आत्रेयस्य गुरोः+गौरवस्य दर्शितत्वात् ||१-2|| <1-3> दीर्घं जीवितम्+अन्विच्छन्+भरद्वाज उप+आगमत् इन्द्रम्+उग्रतपा बुद्ध्वा शरण्यम्+अमरेश्वरम् ||3|| ननु यथा+अग्निवेशस्य+आयुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतः+ वा+अन्वयव्यतिरेकात्+वा ज्ञानं न संभाव्यते, एवम्+आत्रेयस्य+अपि कथम्+आयुर्वेदज्ञानं स्यात्, यत्+मूलम्+अग्निवेशस्य+आयुर्वेदज्ञानं समीचीनम्+उच्यते, इति+आशङ्क्य+आयुर्वेदस्य+अविप्लुत+आगमत्वं दर्शयन्+आह-दीर्घं जीवितम्+इति+आदि जीवितं शरीर+इन्द्रियसत्त्व+आत्मसंयोगः तत्+च दीर्घम्+इति दीर्घकालसंबन्धि, कालशब्दः+अपि+अत्र लुप्तनिर्दिष्टः+ द्रष्टव्यः यत्+तन्त्रशैली च+इयम्+आचार्यस्य(1) (1.`च+एवम्+आचार्यस्य' इति पा०) यतः+आदिमध्य+अन्तलोपान् करोति, ये लुप्ता अपि गम्यन्तः+ एव यथा "ग्राम्यानूपौदकरसा"--(सू.अ.21) इति+अत्र मांसशब्दः+ लुप्तः, तथा `दग्धविद्ध' इति+अत्र विषशब्दः+लुप्त इति+आदि अन्विच्छन्न+इति अनुरूपं दीर्घम्+इच्छन् भरद्वाजः+इति गोत्रनाम `उग्रतपा' इति विशेषणेन भरद्वाजस्य मानुषस्य+अपि+इन्द्र+अभिगमनशक्तिः, तथा शरण्यतु+अप्रतीतिशक्तिः+च+उपदर्श्यते; अचिन्त्यः+ हि तपसां प्रभावः+ येन+आगस्त्यः+ महा+उदधिम्+अपि चुलुकनिपेयम्+अकरोत् न च वाच्यम्+उग्रतपः+तु+एन+एव किम्+इति+अयम्+आयुर्वेदम्+अपि न बुध्यते, यतः+तपः प्रभावः+अपि प्रतिनियतविषयतु+अन्न सर्वत्र शक्तिमान्, शक्तिः+च+अस्य कार्य+उन्नेया; तेन गुरुनिरपेक्ष+आयुर्वेदज्ञानलक्षणकार्यादर्शनात्+न तत्+तः+तत्र समर्थम्+इति+अवधारयामः; किम्+वा गुरुपूर्वक्रमेण+एव+आयुर्वेदज्ञानं फलति+इति+इन्द्रम्+उप+आगमात्+भरद्वाजः अथ कथं ब्रह्म+आदिषु+आयुर्वेदपूर्वगुरुषु विद्यमानेषु+इन्द्रम्+एव+अयम्+उप+आगमत्? युक्तं च प्रधानगुरोः+एव श्रवणं, यतः शिष्यपरम्परासंचारिणी विद्यासम्यग्ग्रहणादिदोषात् पात्रपरम्परासंचार्यमाणमधुवत् क्षीणा+अपि संभाव्येत; अतः आह-बुद्ध्वा शरण्यम्+अमरेश्वरम्+इति यस्मात्+अयम्+एव+इन्द्रः+अल्प+आयुः, सः+एव भयत्रस्तानां यथा शरण्यः+ रक्षणहितः+न तथा ब्रह्मादयः, तेन तम्+एव+उपागमत् अमरेश्वर इति+अनेन च+इन्द्रस्य रक्षण+उपयुक्ततां दर्शयति; राजा हि प्रजारक्षणे प्रयत्न+अतिशयवान् भवति ननु दीर्घं जीवितम्+अन्विच्छन्+इति+अत्र दीर्घस्य+अव्यवस्थितत्वेन कियत्+कालं तत्+दीर्घम्+अभिप्रेतं ? तत्र युग+अनुरूपं वर्षशतं, यत्+उक्तं---"वर्षशतं खलु+आयुः प्रमाणम्+अस्मिन् काले" (वि.स्था.अ.3) इति एतत्+च कलिकाल+आदौ परमायुः कालस्य यथा यथा क्षयः+तथा+आयुषः क्षयः यत्+आह--"संवत्सरशते पूर्णे याति संवत्सरः क्षयम् देहिनाम्+आयुषः काले यत्र यन्मानम्+इष्यते" (वि.स्था.अ.3) इति एतत्+अनुसारेण पूर्वयुगेषु+आयुः प्र+कर्षः यत्+आह भगवान् %व्यासः---% "पुरुषाः सर्वसिद्धाः+च चतुः+वर्षशत+आयुषः कृते त्रेत+आदिके+अपि+एवं पादशः+ह्रसति क्रमात्"---इति कर्म+अनुरूपं च+आयुः+नियतं वा, अनियतं वा भवति तत्र बलवत्+कर्म+आरब्धं नियतं, यथा+अयम्+अस्मिन् काले म्रियतः+ एव परम्; अबलवत्+कर्म+आरब्धं तु+अनियतं, तत्+यदा दृष्टं विष+आदि मारकं प्रत्ययम्+आसादयति तदा संजातबलं मारयति, यदा न प्र+आप्नोति दृष्टं मारकं कारणं तदा युग+अनुरूप+आयुः प्र+आप्तौ युगप्रभावजर्जरीकृतशरीरं मारयति अत्र दृष्टान्तः+च+आचार्येण दर्शितः "यथा हि+अक्षः स्वगुण+उपपन्नः+ वाह्यमानः+ यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छति, स एव+अक्षः+अतिभार+अधिष्ठित, इति+आरभ्य यावत् `अन्तरा व्यसनम्+आपद्यते; तथा+अनियत+आयुषः+अन्तरा प्राण+अपराधात्+निरुध्यन्ते" (वि.स्था.अ.3) इति अन्तेन यदा तु+अनियत+आयुषः+ रसायनम्+आचरन्ति तदा तत्+प्रभावात्+युगप्रभावनियत+आयुः+लङ्घनं भवति यत्+आह--"तानि यावन्ति भक्षयेत् जीवेत्+वर्षसहस्राणि तावन्ती+आगतयौवनः" (चि.स्था.अ.1) इति+आदि न तु बलवत्कर्मनियतस्य+आयुषः+ लङ्घनम्+अस्ति, यत्+आह-"कर्म किम्+चित् क्वचित्+काले विपाकनियतं महत् किम्+चित्+तु+अकालनियतं प्रत्ययैः प्रतिबोध्यते"---(विं.स्था.अ.3) इति हन्त यदि+एवं तदा सर्वत्र कर्म+एव कारणं मरणे जीविते वा तथा वि+आधौ वि+आधि+उपगमे वा, तत् किम्+अनेन+आयुर्वेदेन कर्मजनितफलानुविधायिना; तथा+हि-यत्+तावत्+उच्यते-नियतं कर्म, तत्र तावत्+आयुर्वेदव्यापारः+ न+अस्ति, येन नियतेन+एव कर्मणा मिलितम्+अपि दृष्टं तत्र विफलीक्रियते; यत्+च+अबलवत्+कर्म+अरब्धत्वेन+अनियतम्+आयुः+उच्यते तत्+अपि न श्रद्धाधीनं, येन+अदृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वा+अपि विवाद+अध्यासिते विषये+अदृष्टम्+एव कारणम्+अवधारयामः, दृष्टं तु+अदृष्ट+आकृष्टम्+एव तत्र भवति न+एवम्, एवं सति सर्वानुष्ठानस्य+उपरमप्रसङ्गः; किम्+च केवलकर्मवादिनः+ दृष्टम्+अपवदतः+अदृष्ट+उत्पत्तिः+एव न प्राप्नोति, अदृष्टं हि दृष्ट+अग्निष्टोमादिजन्यं, दृष्टं च कारणं कर्मवादिनः+अभिमतम्; अथ+अदृष्टकारणं दृष्टम्+इच्छन्ति हन्त तर्हि तेन+एव न्यायेन दहन+आदीनाम्+अपि किम्+इति शीत+अपहत्वस्फोट+आदिजनकतु+आदि न स्वीक्रियते; किम्+च केवलकर्मवादिनः+ दृष्टे कारणे व्याप्तिग्रहणाभावात्+अदृष्ट+अनुमानम्+एव न स्यात्, तस्मात्+दृष्टम्+अदृष्टं च कारणम् तत्र क्वचित्+अदृष्टं दृष्टेन बाध्यते, क्वचित्+च दृष्टम्+अदृष्टेन+इति; तेन यत्र पुरुषे बलवत्+नियतमरणकारणम्+अदृष्टं, (1) (1.`बलवत्वात्' इति पा०) तत्र जीवितमरणयोः+किंचित् +करः+अयम्+आयुर्वेदः, किम्+तु तत्र+अपि नियतमरणकालात्+अर्वाक्+दुःखजनकव्याधिप्रशमने व्याप्रियतः+ एव यदि व्याधिः+अपि तस्य नियतकर्मजन्यः+ न स्यात्; यत्+तु कर्मानियतविपाकं भवति तत्+प्रति सर्वथा प्रयोजनवत्+आयुर्वेद+उपादानम् यत्+तु युगनियतम्+आयुः, तत्+न+अतिबलवता कर्मणा नियमितं; येन रसायनप्रयोगात्+तत्+बाधनं दृष्टत्वात्+अनुमन्यन्ते, न तु स्वस्थहितातुरहितचिकित्साभ्याम् अयं च वादः शास्त्रकारेण स्वयम्+एव प्रपञ्चेन निः+लोचनीयः+ इति न+इह प्रतन्यते ||3|| <1-4, 5> ब्रह्मणा हि यथा प्र+उक्तम्+आयुर्वेदं प्रजापतिः जग्राह निखिलेन+आदौ+अश्विनौ तु पुनः+ततः ||4|| अश्विभ्यां भगवान्+शक्रः प्रतिपेदे ह केवलम् ऋषि प्र+उक्तः+ भरद्वाजः+तस्मात्+शक्रम्+उप+आगमत्||5|| कथम्+इन्द्रः+एव शरण्यः+ न ब्रह्मादयः+ इति+आह---ब्रह्मणा हि+इति+आदि हि यस्मात्+अर्थे प्रजापतिः+दक्षनामा प्र+उक्तम्+इति प्रकर्षेण+उक्तं, प्रकर्षः+च+अनवशेषेण+अभिधानम् यथा+इति+अनेन तथाशब्दस्य नित्यसंबन्धस्य+आकर्षणात्+यादृशं प्र+उक्तं तादृशम्+एव जग्राह निखिलेन+इति+अनवशेषेण अश्विनौ तु ततः प्रजापतेः+जगृहतुः अत्र+अपि यथा प्र+उक्तं निखिलेन च+इतिपदं तथा+एव योजनीयम् एवम्+अश्विभ्यां भगवान्+शक्रः प्रतिपदे हेति+अत्र+अपि यथा प्र+उक्तम्+इति+आदि योजनीयम् हशब्दस्तु+अवधारणे, तेन प्रतिपदेः+ एव परं शक्रः+ नतु कस्मैचित्+आयुर्वेदं दत्तवान्+इति+अर्थः अनेन च ग्रन्थेन+अन्यून+अधिक+आयुर्वेदागम+उपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथा+इन्द्रस्य+अपि+इति दर्शितम् तेन ब्रह्मणः+ वा+आयुर्वेदः श्रूयते इन्द्रात्+वा+इति न किञ्चित्+अर्थतः+(2) (2.`न कश्चित्+अर्थतः+ विशेषः' इति पा०) विशेषः इन्द्रे तु+इदम्+अधिकं---यत्+अयमसंक्रामितविद्यत्वेन शिष्यार्थी यत्+उक्तं---"यः+ हि गुरुभ्यः सम्यक्+आदाय विद्यां न प्रयच्छति+अन्तेवासिभ्यः स खल्वृणी गुरुजनस्य महत्+एनः+विन्दति" इति, अतः+अकृतशिष्यत्वेन शिष्यार्थित्वविशेषयोगाद्ब्रह्मादिभ्यः+ विशेषेण+इन्द्रः+ एव शरण्यः+ इति ब्रह्मणः+तु परमगुरोः+विदितसकलवेदस्य(3) (3.`स्वयम+एव बुद्धसकलवेदस्य' इति पा०) सर्वत्र+अतिरोहितमतेः+आयुर्वेदज्ञानं स्वतः सिद्धणेवा+इति न गुर्वन्तरापेक्षा एतत्+च ब्रह्मा+आदिगुरुपरम्परा+उपदर्शनम्+आयुर्वेदस्य+अविप्लुत+आगम+उपदर्शनार्थं तथा महापुरुषसेवितत्वेन+उपादेयत्व+उपदर्शनार्थं च वचनं, हि, ---"तत्र यत्+मन्येत महद्यशस्विसुधीरपुरुषासेवितम्" इति+आदि यावत् "तत्+अभिप्रपद्येत(1) (1.`तत्+उपादद्यात्+शास्त्रम्' इति पा०) शास्त्रम्" (वि.स्था. अ 8) इति ऋषि प्र+उक्तः+ इति वक्ष्यमाणवृत्तान्तेन ऋषि प्र+उक्तः तस्मात्+इति यस्मात्+इन्द्रः+ एव विशेषेण शरण्यः|| 4- 5|| <1-6, 7> विघ्नभूता(2) (2.`विघ्नभूता इति+अत्र+अभूततत्+भावे च्विर्न संभवति, रोगाणाम्+उत्+पत्तितः+ एव विघ्नस्वरूपत्वेन+अविघ्नस्वरूपत्व+अभावात्' इति %गङ्गाधरः%) यदा रोगाः प्रादुर्भूताः शरीरिणाम् तप+उपवास+अध्ययनब्रह्मचर्यव्रतायुषाम्(3) (3.`व्रताजुषाम्' इति, तथा `उपवासतपः पाठब्रह्मचर्यव्रतायुषाम्' इति च पा०) ||6|| तदा भूतेषु+अनुक्रोशं पुरः+कृत्य महर्षयः समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ||7|| अथ कथम्+अयम्+ऋषिप्र+उक्तः+ इति+आयुर्वेदस्य मर्त्यलोक+आगमे हेतुम्+आह---विघ्नभूता इति+आदि विघ्नभूता इति+अन्तरायस्वरूपाः रुजन्ति+इति रोगाः प्र+आदुः+भूता इति+आदिविर्भूताः अयं च रोग प्र+आदुः+भावः कृतयुगान्ते बोद्धव्यः वक्ष्यति हि---"भ्रश्यति तु कृतयुगे" (वि.स्था.अ.3) इति+आदिना रोग प्र+आदुः+भावं जनपद+उद्ध्वंसनीये प्र+आदुः+भावः+च पूर्वसिद्धस्य+एव+आविर्भावः तेन रोगसन्ताननित्यता+अपि+अविरुद्धा भवति+अर्थेदशमहामूलीये (सू.अ.30) वक्तव्या शीर्यतः+ इति शरीरं, तत्+अस्य+अस्ति+इति शरीरी एतेन शरीरं स्वतः+ एव शीर्यमाणं रोगसंबन्धात्+तु नितरां शीर्यतः+ इति सूचयति केषां विघ्नभूता इति+आह---तप+उपवास+अध्ययन+इति+आदि रोगग्रस्ता हि शरीरिणः+तपः प्रभृतीनि कर्तुं न पारयन्ति विकृतत्वात्; तथा, आयुषः+च मारकत्वेन केचिद्गदा विरोधका भवन्ति अत्र तपः+चान्द्रायण+आदि, उपवासः क्रोध+आदिपरित्यागः सति+आदि+उपादानं च, वचनं हि---"उपावृत्तस्य पापेभ्यः सहवासः+ गुणे हि यः उपवासः सः विज्ञेयः+ न शरीरस्य शोषणम्" इति; अध्ययनं वेद+अध्ययनं, ब्रह्मणे मोक्षाय चर्यं ब्रह्मचर्यम्+उपस्थनिग्रह+आदि, व्रतम्+इप्सितकामः+ नियमः, आयुः+उक्तम् तप+उपवास+इति प्रयोगः पूर्वत्रासिद्धविधेः+अनित्यत्वेन तपः सकारस्थानिभूतलोपस्य सिद्धत्वाज्ज्ञेयः, यथा "न+उपधायाः"---(पा.अ.6 पा.4 सू.7) इति भूतेषु प्राणिषु अनुक्रोशम्+इति अनुकम्पां, कस्मात् ? अनेक+अर्थत्वात्+धातूनाम् पुरः+कृत्य आदृत्य एतेन प्राणिरोगहरणम्+एव प्रधानम्+आयुर्वेदोपगमने महर्षीणां फलम्; आयुः प्रकर्षस्तु+अनुषङ्गसिद्धः+तेषां महात्मनाम्+इति भावः नरेषु+इति वक्तव्ये यत्+अयं भूतेषु+इति सामान्यशब्दं करोति, तेन न समानजीवप्रयुक्त+इयम्+अनुकम्पा, (4) (4.`सजातीयत्वप्रयुक्त+इयम्+अनुकम्पा' इति पा०) किम्+तु प्राणिमात्रप्रयुक्त+इति समदर्शितामूषीणां दर्शयति महान्तः+च ते ऋषयः+च+इति महर्षयः; अनेन चतुः+विधा अपि ऋषयः--ऋषिका, ऋषिपुत्त्रा, देवर्षयः+, महर्षयः+च गृह्यन्ते; महर्षि+अनुगामित्वात्+ऋषिकादीनाम्+अपि ग्रहणम् पुण्यं पावनं कर्म येषां ते पुण्यकर्माणः पर्शुकाभिः+तृतं पार्श्वं, तेन पार्श्वम्+इव (ततं) पार्श्वम् शुभे इति पदं कर्तव्यसमाध्यनुगुण+उपदर्शनार्थं, यतः शुभे हि देशे समाधयः प्रसीदन्ति|| 6- 7|| <1-8-14> अङ्गिरा जमदग्निः+च वसिष्टः कश्यपः+ भृगुः आत्रेयः+ गौतमः साङ्ख्यः पुलस्त्यः+ नारदः+असितः ||8|| अगस्त्यः+ वामदेवः+च मार्कण्डेय+आश्वलायनौ पारिक्षिः+भिक्षुः+आत्रेयः+ भरद्वाजः कपिञ्ज(ष्ठ)लः||9|| विश्वामित्र+आश्मरथ्यौ च भार्गवः+च्यवनः+अभिजित् गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ ||१०||साङ्कृत्यः+ वैजवापिः+च कुशिकः+ बादरायणः बडिशः शरलोमा च काप्यकात्यायनौ+उभौ ||11|| काङ्कायनः कैकशेयः+ धौम्यः+ मारीचकाश्यपौ शर्कराक्षः+ हिरण्याक्षः+ लोकाक्षः पैङ्गिः+एव च ||12|| शौनकः शाकुनेयः+च मैत्रेयः+ मैमतायनिः वैखानसा वालखिल्याः+तथा च+अन्ये महर्षयः ||13|| ब्रह्मज्ञानस्य निधयः+ द(य)मस्य नियमस्य च तपसः+तेजसा दीप्ता हूयमाना इव+आग्नयः||14 || सुख+उपविष्टाः+ते तत्र पुण्यां चक्रुः कथाम्+इमाम् के ते महर्षयः+ इति+आह---अङ्गिरा इति+आदि बहु+ऋषीणाम्+अत्र कीर्तनं ग्रन्थ+आदौ पापक्षयहेतुत्वेन, तथा+आयुर्वेदस्य+एवम्+विधमहापुरुषसेवितत्वेन सेव्यत्व+उपदर्शनार्थं च+इति एषु च मध्ये केचित्+यायावराः, केचित्+शालीनाः, केचित्+अयोनिजाः, एवम्+प्रकाराः+च सर्वे मिलिता बोद्धव्याः भिक्षुः+इति+आत्रेयविशेषणं, वक्ष्यति हि---"तत्+न+इति भिक्षुः+आत्रेयः (सू.स्था.अ 25)" इति वैखानसाः+ इति कर्मविशेषप्रयुक्ता संज्ञा वालखिल्याः+तु स्वल्पप्रमाणाः केचित्+ऋषयः निधयः+ इव निधयः+अक्षयस्थानत्वेन दमः+ दान्तत्वम् इमाम्+इति अग्रे वक्ष्यमाणाम्|| 8-14 || <1-15, 16, 17> धर्मार्थकाममोक्षाणाम्+आरोग्यं मूलम्+उत्तमम् ||15|| रोगाः+तस्य+अपहर्तारः श्रेयसः+ जीवितस्य च प्रादुः+भूतः+ मनुष्याणाम्+अन्तरायः+ महानयम् ||16|| कः स्यात्+तेषां शम+उपाय इति+उक्त्वा ध्यानम्+अस्थिताः अथ ते शरणं शक्रं ददृशुः+ध्यानचक्षुषा ||17|| स वक्ष्यति शम+उपायं यथावत्+अमरप्रभुः धारणात्+धर्मः स च+आत्मसमवेतः कार्यदर्शन+अनुमेयः, अर्थः सुवर्णादिः, काम्यतः+ इति कामः+ वनितापरिषु+अङ्ग+आदिः, मोक्षः संसारविमोक्षः आरोग्यं रोगाभावात्+धातुसाम्यम् मूलं कारणम् उत्तमम्+इति प्रधानं; तेन+आरोग्यं चतुः+वर्गे प्रधानं कारणं, रोगगृहीतस्य क्वचित्+अपि पुरुष+अर्थे+असमर्थत्वात्+इति+उक्तम् तस्य+अपहर्तारः+ इति आरोग्यस्य+अपहर्तारः; इदम्+एव च रोगाणाम्+आरोग्य+अपहरणं यत्+अनर्थलाभः; न पुनः+उत्पन्नः+ रोगः पश्चात्+आरोग्यम्+अपहरति, भावाभावयोः परस्पर+अभावात्मकत्वात् श्रेयसः+ जीवितस्य च+इति श्रेयोवत्+जीवितं हितत्वेन सुखत्वेन च+अर्थेदशमहामूलीये (सू.अ.30) वक्ष्यमाणं, तस्य जीवितस्य+अपहर्तारः+ इति योजनीयम्; अश्रेयोजीवितमहितत्वेन दुःखहेतुतया च+अनुपादेयम्+इति कृत्वा तत्+अपहरणम्+इह न+उक्तम् अत्र सुखहितजीवित+उपघातः+ धर्म+आदि+उपघातेन+एव लब्धः; तेन वयं पश्यामः---श्रेयः शब्देन सामान्येन+अभ्युदयवाचिना धर्म+आदयः+अभिधीयन्ते, जीवितशब्देन च जीवितमात्रं, यतः+ जीवितं स्वरूपेण+एव सर्वप्राणिनां निरुपाधि+उपादेयं; वचनं हि, ---"आचकमे च ब्रह्मण इयम्+आत्मा आशीः---आयुष्मान् भूयासम्---" इति यत्+तु+अत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, तत्र दुःखस्य+अत्यन्तजिहासितस्य+अन्यथाहातुम्+अशक्यत्वात् प्रियम्+अपि जीवितं त्यक्तुम्+इच्छति न स्वरूपेण अन्तरायः+ इति धर्म+आदिसाधने बोद्धव्यः अयम्+इति रोगप्रादुर्भावरूपः तेषाम्+इति रोगाणाम् शरणम्+इति रक्षितारम् शक्तत्वात्+शक्रः+ उच्यते ध्यानं समाधिविशेषः, तत्+उपलब्धिसाधनत्वात्+चक्षुः+इव ध्यानचक्षुः, तेन `सः+ वक्ष्यति शम+उपायं यथावत्+अमरप्रभुः' इति ध्यानचक्षुषा ददृशुः+इति योजना ||15-17||-- <1-18-23> कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् ||18|| अहम्+अर्थे नियुज्येयम्+अत्र+इति प्रथमं वचः भरद्वाजः+अब्रवीत+तस्मात्+ऋषिभिः स नियोजितः ||19|| सः+ शक्रभवनं गत्वा सुरर्षिगणमध्यगम् (1) (1.`सुरर्षिगणसेवितम्' इति पा०) ददर्श बलहन्तारं(2) (2.`बलहन्तारं बलनाम्+असुरार्रि शक्रम्+इति यावत्' इति %गङ्गाधरः%) दीप्यमानम्+इव+अनलम् ||20|| सः+अभिगम्य(3) (3.`विनयेन+अभिगम्यैनं द्र(प्र)ष्टुकामः+ महायशाः दृष्ट्वा+एव च मुनिं प्र+आह भगवान् पाकशासनः स्वागतं च+इति धर्मज्ञः+ मुनिः+तस्मात्+यथा+इप्सितम् अर्चितः+च यथान्यायम्+उपविष्टः सम्+आगतः तत्र+उपायं विकाराणां पप्रच्छ हरिवाहनम् ब्रूहि नः प्रशम+उपायं तेषाम्+अमरसत्तम श्रुत्वा+इति वचनं तस्य सर्वभूतहितौ+अहम् तस्मै प्र+उवाच' इति+अधिकः पाठ उपलभ्यते क्वचित्+हस्तलिखितपुस्तके) जय+आशीर्भिः+अभिनन्द्य सुरेश्वरम् प्र+उवाच विनयात्+धीमान्+ऋषीणां(4) (4.`भगवान् धीमान्' इति पा०) वाक्यम्+उत्तमम् ||21|| व्याधयः+ हि सम्+उत्पन्नाः सर्वप्राणिभयङ्कराः तत्+ब्रूहि मे शम+उपायं यथावत्+अमरप्रभः ||22|| तस्मै प्र+उवाच भगवान+आयुर्वेदं शतक्रतुः पदैः+अल्पैः+मतिं बुद्ध्वा विपुलां परमर्षये ||23|| अथ+एतेषु मध्ये भरद्वाजः कथम्+इन्द्रम्+उपागमत्+इति+आह---क इति+आदि शचीपतिम्+इति+अनेन शचीसंभोगव्यासक्तम्+अपि+अहम्+उपासितुं क्षमः+ इति भरद्वाजः+ दर्शयति अर्थे प्रयोजने नियुज्य+इयं व्यापारयेयम् अत्र+इति प्रकृतप्रयोजनः+ एव, अत्र+इतिशब्दः+ यस्मात्+अर्थे यथा---सुभिक्षम्+इति+आगतः; यस्मात् सुभिक्षं तस्मात्+आगतः+इति+अर्थः नियोजितः+ इति चौरादिकः+ णिच्, न हेतौ अनेन प्रकरेण भरद्वाजस्य+आयुर्वेदागमे विशेषेण+आर्थित्वात्+न प्रेरणम्+इति दर्शितं भवति प्र+उवाच+इति सम्यक्+उवाच; न तु प्रशब्दः प्रपञ्चार्थः, पदैः+अल्पैः+इति+उक्तत्वात् कस्मात् पदैः+अल्पैः+उवाच+इति+आह---मतिं बुद्ध्वा विपुलम्+इति; यस्मात्+विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैः+अल्पैः+उवाच+इति भावः; मतिः+च बहुविषयत्वेन+उपचारात्+विपुल+इति+उच्यते, सा च मतिः शुश्रूषाश्रवणग्रहणधारण+उहाप+उहतत्त्व+अभिनिवेशो+अतीह विपुला बोद्धव्या अत्र च+इन्द्रेण दिव्यदृशा भरद्वाज+अभिप्रायम्+अग्रतः+ एव बुद्ध्वा+आयुर्वेद उपदिष्टः; तेन भरद्वजिस्य+इन्द्रपृच्छात्+ईह न दर्शितं, किम्+वा भूतम्+अपि+इन्द्रपृच्छ+आदि ग्रन्थविस्तरभयात्+इह न लिखितम्||18-23|| <1-24> हेतुलिङ्ग+औषधज्ञानं स्वस्थातुरपरायणम् त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ||24|| यादृशः+असौ+अल्पपदैः+उपदिष्ट आयुर्वेदः+तम्+आह---हेतु+इति+आदि हेतुलिङ्ग+औषधज्ञानम्+इति हेतु+आदीनि ज्ञायन्ते+अनेन+इति हेतुलिङ्ग+औषधज्ञानं, यावत्+च+आयुर्वेदवाच्यं तावत्+धातु+आदि+अन्तर्भूतम्+इति+अर्थः हेतुग्रहणेन सन्निकृष्टविप्रकृष्टव्याधिहेतुग्रहणं; लिङ्गग्रहणेन च व्याधेः+आरोग्यस्य च कृत्स्नं लिङ्गम्+उच्यते, तेन व्याधि+आरोग्ये अपि लिङ्गशब्दवाच्ये, यतः+ताभ्याम्+अपि हि तत्+लिङ्गं लिङ्ग्यतः+ एव; वक्ष्यति हि "विषम्+आरम्भमूलानां ज्वरः+ एकः+ हि लक्षणम् विषम्+आरम्भमूल+आद्यैः+ज्वर एकः+ निगद्यते" (नि.अ.8) इति+आदि; औषधग्रहणेन च सर्वपथ्य+अवरोधः शरीरं च+अत्र हेतौ लिङ्गे च+अन्तः+भवति स्वस्थातुरयोः परम+उत्कृष्टम्+अयनं मार्गः+ इति स्वस्थातुरपरायणम् किमन्यः+अयं हेतुलिङ्ग+औषधज्ञानरूप आयुर्वेदः+ ब्रह्मबुद्धात्+आयुर्वेदात्+उत+अनन्यः+ इति+आह---त्रिसूत्रम्+इति+आदि पितामहः+अपि यं त्रिसूत्रं बुबुधे तम्+इन्द्रः प्र+उवाच त्रीणि हेतु+आदीनि सूत्र्यन्ते यस्मिन् येन वा तत्+त्रिसूत्रम् तत्र सूचनात् सूत्रणात्+च+अर्थसन्ततेः सूत्रम् एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथा+एव हेतुलिङ्ग+औषधज्ञानम्+इन्द्रः प्र+उवाच+इति+अविप्लुतम्+आगमं दर्शयति बुबुधः+ इति न कृतवान् अतः+ एव+उक्तं---शाश्वतं; नित्यम्+इति+अर्थः तत्+च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ||24|| <1-25, 26> स+अनन्तपारं त्रिस्कन्धम्+आयुर्वेदं महामतिः यथावत्+अचिरात् सर्वं बुबुधे तत्+मना मुनिः ||25|| तेन+आयुः+अमितं(1) (1.`शब्दाक्षरपदन्यासच्छन्दोवृत्तरसक्रमैः श्रुत्वा सहस्रवर्षाणाम्+आरोग्यार्थं वि+निः+चयम् तेन+आयुः+अमितं' इति+अधिकः पाठः क्वचित्+पुस्तके दृश्यते) लेभे भरद्वाजः सुख+अन्वितम् ऋषिभ्यः+अनधिकं तत्+च(2) (2.`तं च' इति पा०) शशंसानवशेषयन् 26 अथ+उद्दिष्टम्+आयुर्वेदं कथं गृहीतवान् भरद्वाज इति+आह---सः+अनन्त+इति+आदि अविद्यमानौ+अनन्तपारौ यस्य+असौ+अनन्तपारः, अत्र पारशब्देन गोबलीवर्दन्यायेन+आदिः+उच्यते; पारशब्दः+ हि+उभयोः+अपि नदीकूलयोः+विवक्षावशात्+वर्तते; किम्+वा अनन्तः+ मोक्षः, पारम्+उत्कृष्टं फलं यस्य+आयुर्वेदस्य+असौ+अनन्तपारः वक्ष्यति हि---"चिकित्सा तु नैष्ठिकी या विन+उपधाम्" (शा.स्था.अ.1) इति अत्र नैष्ठिकी मोक्षसाधनहेतुः (3) (3.`मोक्षसाधना' इति पा०) त्रयः+ हेतु+आदयः स्कन्धरूपा यस्यः सः त्रिस्कन्धः; स्कन्धः+च स्थूल+अवयवः प्र+विभागः+ वा तत्र+एव+आयुर्वेदग्रहणे मनः+ यस्यः सः तत्+मनाः मननात् ज्ञानप्रकर्षशालित्वात्+मुनिः (4) (4.`ज्ञानप्रकर्षणनियोगित्वात्+मुनिः' इति पा०) एतेन यस्मात्+अयं महामतिः+तत्+मनाः मुनिः+च तेन+अनन्तपारम्+अपि+आयुर्वेदं हेतु+आदिस्कन्धत्रयम्+आलम्बनं कृत्वा यथावत्+अचिरात्+एव प्रतिपन्नवान्+इति+आशयः अचिरात्+इति अचिरेण अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा च+इन्द्रः+ हेतुलिङ्ग+औषधज्ञानं प्र+उवाच तथा+एव भरद्वाजः+अपि त्रिस्कन्धं तं बुबुधे इति+अनेन+आयुर्वेदस्य+अविप्लुत+आगमत्वम्+उपदर्श्यते; तेन त्रिसूत्रत्रिस्कन्धयोः+न पुनः+उक्तिः ||२५||तेनायुरमितं लेभे भरद्वाजः सुखान्वितम् ॠषिभ्योsनधिकं तच्च शशंसानवशेषन् ||२६||तेन+इति इन्द्रात्+गृहीतेन+आयुर्वेदेन अमितम्+इति अमितम्+इव+अमितम्, अतिदीर्घत्वात् आयुः शब्दः+च+आयुः कारणे रसायनज्ञाने बोद्धव्यः; येन+उत्तरकालं हि रसायन+उपयोग+आदयं भरद्वाजः+अमितम्+आयुः+अवाप्स्यति (न ऋषिभ्य(1) (1.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते) आयुर्वेदकथनात् पूर्वं रसायनम्+आचरति स्म); किम्+वा सर्वप्राणी+उकार+अर्थ+अधीत+आयुर्वेदजनितधर्मवशात्+तत्+कालम्+एव+अमितम्+आयुः+लभे भरद्वाजः+ इति बोद्धव्यम् तत्+च+इति श्रुतं; यदा तम्+इति पाठः, तदा तम्+आयुर्वेदम् अनवशेषयन्+इति कार्त्स्न्येन+इति+अर्थः आयुर्वेदम्+अधीत्य+अनन्तरम्+एव+अयं तम्+ऋषिभ्यः+ दत्तवान् || 26|| <1-27, 28, 29> ऋषयः+च भरद्वाजात्+जगृहुः+तं प्रजाहितम् दीर्घम्+आयुः+चिकीर्षन्तः+ वेदं वर्धनम्+आयुषः|| 27|| महर्षयः+ते ददृशुः+यथा+अवज्ज्ञानचक्षुषा सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च ||28|| समवायं च तत्+ज्ञात्वा तन्त्र+उक्तं विधिम्+अस्थिताः लेभिरे परमं शर्म जीवितं च+अपि+अनित्वरम् ||29|| (2) (2.`अनश्वरम्' इति पा०) दीर्घम्+आयुः+चिकीर्षन्तः+ इति प्राणिनाम्+आत्मनः+च ज्ञानार्थं ज्ञानरूपं वा चक्षुर्ज्ञानचक्षुः, तेन ज्ञानचक्षुषा गृहीतेन तेन+आयुर्वेदेन किं ददृशुः+इति+आह---सामान्यं च+इति+आदि एषां च+उत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति; तेन+एतत्+तत्र+एव व्याकरणीयम् तत्+इति सामान्य+आदि तन्त्र+उक्तं विधिम्+इति अपथ्यपरिहारपथ्य+उपादानरूपम् शर्म सुखम् परमिति दुःखान्+आक्रान्तम् अनित्वः+अमिति अगत्वरम्|| 28-29 || <1-30, 31> अथ मैत्रीपरः पुण्यम्+आयुर्वेदं पुनर्वसुः शिष्येभ्यः+ दत्तवान् षड्भ्यः सर्वभूत+अनुकम्पया ||30|| अग्निवेशः+च भेल(ड)अः+च जतूकर्णः पराशरः हारीतः क्षारपाणिः+च जगृहुः+तत्+मुनेः+वचः ||31|| अथ+इति+आदिना भरद्वाजशिष्यस्य+आत्रेयस्य पुनः+वस्वपरनाम्नः+अग्निवेशादिगुरुतां दर्शयति अत्र केचित्+भरद्वाज+आत्रेययोः+एक्यं मन्यन्ते, तत्+न; भरद्वाजसंज्ञया आत्रेयस्य क्वचित्+अपि तन्त्रप्रदेशः+अकीर्तनात्; %हारीते% च+आत्रेयादिगुरुतया भरद्वाज उक्तः---"शक्रात्+अहम्+अधीतवान्" इति+आदिना "मत्तः पुनः+असंख्येयाः+त्रिसूत्रं त्रिप्रयोजनम् अत्र+आत्रेय+आदिपर्यन्ता विदुः सप्त महर्षयः|| आत्रेयात्+धारीतृषिः"---इति+अन्तेन %वाग्भटेन% तु यत्+उक्तं "ब्रह्मा स्मृत्वा+आयुषः+ वेदं प्रजापतिम्+अजिग्रहत् सः+अश्विनौ तौ सहस्रांक्षं सः+अत्रिपुत्रादिकान् मुनीन्" (वा.सू.अ.1) इति+अनेन+आत्रेयस्य+इन्द्रशिष्यत्वं, तत्+आयुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाण+इन्द्रशिष्यतायोगात् समर्थनीयम् तत्र हि+इन्द्रेण पुनः+महर्षीणाम्+आयुर्वेदः+ उपदिष्टः+ इति वक्तव्यम् मैत्रीपरः+ मैत्रीप्रधानः; मैत्री च सर्वप्राणिषु+आत्मनि+इव बुद्धिः|| 30- 31|| <1-32-40> बुद्धेः+विशेषः+तत्र+आसीत्+न+उपदेशान्तरं मुनेः तन्त्रस्य कर्ता प्रथमम्+अग्निवेशः+ यतः+अभवत् ||32|| अथ भेलादयः+चक्रुः स्वं स्वं तन्त्रं कृतानि च श्रावयाम्+आसुः+आत्रेयं सर्षिसङ्घं सुमेधसः||33|| श्रुत्वा सूत्रणम्+अर्थानाम्+ऋषयः पुण्यकर्मणाम् यथावत्+सूत्रितम्+इति प्रहृष्टाः+त+अनुमेनिरे||34|| सर्व एव+अस्तु+वः+तान्+च सर्वभूतहितैषिणः साधु(1) (1.`भूतेषु साधु यथा स्यात्+तथा+अनुक्रोश' इति %गङ्गाधरः%) भूतेषु+अनुक्रोश इति+उच्चैः+अब्रुवन् समम् ||35|| तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ||36|| अहो साधु+इति निर्घोषः+लोकान्+त्रीन्+अन्ववा(ना)दयत् नभसि स्निग्धगम्भीरः+ हर्षात्+अभूतैः+उदीरितः ||37|| शिवः+ वायुः+ववौ सर्वा भाभिः+उन्मीलिता दिशः निपेतुः सजलाः+च+एव दिव्याः कुसुमवृष्टयः|| 38|| अथ+अग्निवेशप्रमुखान् विविशुः+ज्ञानदेवताः बुद्धिः सिद्धिः स्मृतिः+मेधा धृतिः कीर्तिः क्षमादया||३९|| तानि च+अनुमतानि+एषां तन्त्राणि परमर्षिभिः|| भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे ||40|| बुद्धेः+विशेषः+ उत्कर्षः यतः+ इति बुद्धेः+विशेषात् स्वं स्वं तन्त्रम्+इति स्वस्वनामाङ्कितं %भेलतन्त्रं, जतूकर्णतन्त्र%म्+इति+आदिकम् कृतानि च+इति+अत्र `तन्त्राणि' इति शेषः पुण्यम्+आयुर्वेदतन्त्रकरणलक्षणं कर्म येषाम्+अग्निवेशादीनां ते पुण्यकर्माणः, तेषां पुण्यकर्मणाम् सर्वभूतहितैषिणः+ इति+अग्निवेशादिविशेषणं; किम्+वा ऋषिसङ्घविशेषणम् साधुशब्दः+अजहत्+लिङ्गतया नपुंसकलिङ्गः+एव; यथा---वेदाः प्रमाणम्+इति केचित्+तु साधु+इति विशेषणस्य नपुंसकलिङ्गता+अनुरोधात्+अनुक्रोशम्+इति+अपि नपुंसकलिङ्गं पठन्ति अहः+ इति साधु+इति प्रशंसायाम् स्निग्धः+ इति अनुत्कटत्वेन+आह्लादकत्वेन च शिवः+ वायुः+ववौ+इति+आदिना शुभलक्षणेन प्रकृततन्त्रकरणस्य देवैः+अपि+अर्थतः+अनुमतत्वम्+उपदर्श्यते ज्ञानदेवताः+ इति ज्ञान+अभिमानिन्यः+ देवताः तेन ग्रन्थकरणात् पूर्वम्+एव+अग्निवेशादीनां बुद्धि+आदयः+ व्यवस्थिताः, तन्त्रकरण+उत्तरकालं तु+आदरेण बुद्धि+आदिदेवता+अनुप्रवेशः+ इति सिद्धिः साध्यसाधनज्ञानम् कीर्तिः कीर्तनं वक्तुं ज्ञानम्+इति+अर्थः; नतु कीर्तिः+यशोरूपा, तस्याः+ अज्ञानरूपत्वात्; ज्ञानदेवताः+च+इह+उच्यन्ते भवाय स्थितये, रोगान्+उपहतजीविताय+इति यावत् प्रतिष्ठा जन+उपादेयतया+अवस्थानम्||32-40|| <1-41> हित+अहितं सुखं दुःखम्+आयुः+तस्य हित+अहितम् मानं च तत्+च यत्र+उक्तम्+आयुर्वेदः सः+उच्यते|| 41|| संप्रति+आयुर्वेदव्युत्पत्तिं कुर्वन्+आयुर्वेद+अभिधेयं दर्शयति---हित+अहितम्+इति+आदि हितं च+अहितं च हित+अहितं, तथा सुखयुक्तत्वात् सुखं, दुःखयुक्तत्वात्+दुःखं; एतत्+च चतुः+प्रकारम्+अपि+आयुः+अर्थेदशमहामूलीये "तत्र शारीरम्+आनसाभ्याम्" इति+आदिना ग्रन्थेन "अहितमतः+ विपर्ययेण" (सू.अ.30) इति+अन्तेन वक्ष्यति तस्य हित+अहितम्+इति आयुषः पथ्य+अपथ्यम् मानं च+इति+आयुषः+ एव, तत्+च प्रमाणं मासिकद्विमासिकत्व+आदिभिः+विकृतिलक्षणैः+इन्द्रियस्थाने तथा प्रकृतिलक्षणैः "इदम्+आयुष्मतां कुमाराणां लक्षणं भवति" (शा.अ.8) इति+आदिना शारीरे वक्तव्यम् तत्+च+इति आयुः स्वरूपेण "शरीर+इन्द्रियसत्त्वात्मसंयोग" इति+आदिना वक्ष्यमाणम् तेन हित+अहितम्+इति+आदिना `आयुर्वेदयति+इति+आयुर्वेद' इति+उक्तं भवति विदधातुः+च+इह ज्ञानार्थ एव+अभिप्रेतः यत्+वक्ष्यति+अर्थे दशमहामूलीये---"तत्+आयुर्वेदयति+इति+आयुर्वेदः" (सू.अ.30) इति लाभादयः+तु+अर्था विदेः+इह न+उक्ताः, तेषां साक्षात्+आयुर्वेदाजन्यत्वात्+इति भावः ||41|| <1-42> शरीर+इन्द्रियसत्त्वात्मसंयोगः+ धारि जीवितम् नित्यगः+च+अनुबन्धः+च पर्यायैः+आयुः+उच्यते ||42|| आयुर्वेदपदे पूर्वपदवाच्यम्+आयुः+आह---शरीर+इति+आदि शरीरं पञ्चमहाभूतविकारात्मकम्+आत्मनः+ भोगायतनम्, इन्द्रियाणि चक्षुः+आदीनि, सत्त्वं मनः, आत्मा ज्ञानप्रतिसन्धाता, एषां सम्यक्+दृष्टयन्त्रितः+ योगः संयोगः यदि+अपि शरीरग्रहणेन+एव इन्द्रियाणि+अपि लभ्यन्ते, तथा+अपि प्राधान्यात्+तानि पुनः पृथक्+उक्तानि अयं च संयोगः संयोगिनः शरीरस्य क्षणिकत्वेन यदि+अपि क्षणिकः+तथा+अपि सन्तानव्यवस्थितः+अयम्+एकतय+उच्यते तस्य+आयुषः पर्यायान्+आह---धारि+इति+आदि -धारयति शरीरं पूतितां गन्तुं न ददाति+इति धारि जीवयति प्राणान् धारयति+इति जीवितम् नित्यं शरीरस्य क्षणिकत्वेन गच्छति+इति नित्यगः अनुबध्नाति+आयुः+परापरशरीरादिसंयोगरूपतया+इति+अनुबन्धः पर्यायैः+आयुः+उच्यतः+ इति एक+अर्थ+अभिधायिभिः शब्दैः+उच्यते यदि+अपि च नित्यगानुबन्धशब्दाभ्यां न क्वचित्+अपि+आयुः+अभिधीयते, तथा+अपि नित्यगत्वानुबन्धत्वधर्मख्यापनार्थम्+एव+एतत्+संज्ञाद्वयं बोद्धव्यं, धारिसंज्ञा तु+अर्थेदशमहामूलीये भविष्यति ननु, उत्तरत्र "चैतन्य+अनुवृत्तिः+आयुः" (सू.अ.30) इति+आयुः+लक्षणं करिष्यति, इह तु शरीर+इन्द्रियसत्त्वात्मसंयोगः+ इति किम्+अर्थम्+उक्तम् ? ब्रूमः---शरीर+इन्द्रियसत्त्वात्मसंयोगजन्या चैतन्य+अनुवृत्तिः+यथा+उक्तसंयोग+अव्यभिचारित्वेन व्यक्तत्वेन च+अर्थेदशमहामूलीये लक्षणत्वेन+उक्ता; शरीरादिसंयोगरूपम्+एव तु+आयुः परमार्थतः; एवंभूतसंयोगाभावे मरणम्+आयुरुपरमरूपं भवति, मृतशरीरे तु चेतसः+अभावात्+आयूरूपसंयोगाभावः|| 42|| <1-43> तस्य+आयुषः पुण्यतमः+ वेदः+ वेदविदां मतः वक्ष्यते यत्+मनुष्याणां लोकयोः+उभयोः+हितम्(1)|| 43|| (1.`हितः' इति पा०) तस्य+इति+आदि वेदयति+इति वेदः वेदविदां मतः+ इति वेदविद्भिः पूजितः अथ कस्मात्+आयुः+वेदलक्षणः+ वेदः पुण्यतमः+ वेदविदां च पूजित इति+आह---वक्ष्यतः+ इति+आदि यत्+इति यस्मात्; एवम्+उक्तं भवति-यत्+अन्ये ऋग्वेदादयः प्रायः परलोकहितम्+एव+अर्थं वदन्ति तेन पुण्याः, पुण्यतमः+च+अयम्+आयुर्वेदः+ यद् यस्मात्+मनुष्याणाम्+उभयः+अपि लोकयोः+यत्+धितम्+आयुः+आरोग्यसाधनं धर्मसाधनं च तत्+वक्ष्यते, तेन+अतिशयेन पुण्यतमः+तथा वेदविदां च पूजितः+ इति केचित् `वक्ष्यते यः' इति पठन्ति, तत्र+अपि हेतुगर्भम्+इति व्याख्येयम् जीवितप्रदातृत्वात्+आयुर्वेदस्य पुण्यतमत्वं बोद्धव्यं, यतः+चतुर्वर्गसाधनीभूतजीवितप्रदम्+एव सर्व+उत्तमं भवति उच्यते च--"न हि जीवितदानात्+हि दानम्+अन्यत्+विशिष्यते" (चि.अ.1) इति||43|| <1-44> सर्वदा(1) (1.%योगीन्द्रनाथसेनः+तु% चरक+उपस्कारे `सत्त्वम्+आत्मा शरीरं च' इति+आदि+आयुर्वेद+अधिकरणप्रतिपादकं ग्रन्थं प्राक् पठित्वा+अनन्तरं `सर्वदा सर्वभावानां' इति+आदिग्रन्थं पठति) सर्वभावानां सामान्यं वृद्धिकारणम् ह्रासहेतुः+विशेषः+च, प्रवृत्तिः+उभयस्य तु ||44|| संप्रति+आयुर्वेद+अभिधेयतया सूत्रिते सामान्य+आदौ सामान्यस्य प्रथमसूत्रितत्वात्+तथा सामान्यज्ञानमूलत्वात्+च+आयुर्वेदप्रतिपाद्यस्य हेतु+आदेः सामान्यम्+एव+अग्रे निर्दिशति---सर्वदा+इति+आदि सर्वदा सर्वस्मिन् काले नित्यगे च+अवस्थिके च सर्वभावानाम्+इति+अत्र सर्वशब्दः कृत्स्नवाची; भवन्ति सत्ताम्+अनुभवन्ति+इति भावा द्रव्यगुणकर्माणि+इति+अर्थः, नतु भवन्ती+उत्पद्यन्तः+ इति भावाः; तथा सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवद्व्यणुकादिवृद्धं कार्यम्+असंगृहीतं स्यात् सामान्यं च "सामान्यम्+एकत्वकरं" इति+आदिना वक्ष्यमाणलक्षणम् वृद्धिः आधिक्यं, तत्कारणं बृद्धिकारणम् एतं+च सामान्यं सामान्यवतः+ मांसद्रव्यादेः+ वृद्धिकारणस्य लक्षणत्वेन वृद्धिकारणम्+इति+उक्तम् यतः+ न सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति, तथा+हि सति सामान्यं(2) (2.`मांसत्वं सामान्यरूपं' इति पा०) मांसत्वरूपं यथा वर्धके भोज्यरूपे मांसे+अस्ति तथा शरीरधातुरूपे वर्धनीय+अपि+अस्ति, ततः+च नित्यं मांसत्वसंबन्धात्+अमांसादानाम्+अपि मांसेन वर्धितव्यं; तस्मात्+वृद्धिकारणलक्षणत्वेन सामान्यं वृद्धिकारणम्+इति+उक्तम् अतः+ एव वैशेषिके+अपि+उक्तं---"त्रयाणाम्+अकार्यत्वम्+अकारणत्वं च---" इति अत्र त्रयाणाम्+इति सामान्यविशेषसमवायानाम् ये तु समानम्+एव सामान्यम्+इति कृत्वा द्रव्यादि+एव सामान्यशब्देन+अभिदधति, तेषां मते "सामान्यं च विशेषं च" (सू.स्था.अ.1) इति+आदिग्रन्थ+उक्तस्य सामान्यस्य न(3) (3.`न किं+चित्+अनेन ग्रन्थेन+उच्यते इति' इति पा०)किम्+चित्+अनेन+उक्तं स्यात्+इति+असंबन्धार्थत्वं प्रकरणस्य स्यात् एतत्+च वृद्धिकारणत्वं सामान्यस्य न लक्षणं, किं तर्हि+आयुर्वेदोपयोगिना धर्मेण निर्देशः; लक्षणं तु "सामान्यम्+एकत्वकरम्" इति करिष्यति एवं द्रव्य+आदौ+अपि च+उद्देश+अनन्तरं निर्देशं करिष्यति "खादीनि+आत्मा" इति+आदिना, ततः+ लक्षणं "यत्र+आश्रिताः कर्मगुणा" इति+आदिना करिष्यति सामान्यस्य च बुद्धिकारणत्वं ह्यसति विरोधिकारणे बोद्धव्यं, तेन+अमलकादिगतानाम्+अम्लत्वादीनां पित्तगत+अम्लत्वादि+ अवर्धकत्वम्+अमलकगतशिशिरत्वप्रभावविरोधित्वात्+उपपन्नम् एवम्+अन्यत्र+अपि त्रिदोषहरद्रव्ये बोद्धव्यम् इह च सामान्यस्य वृद्धिकारणत्वम्+इति+उच्यते, नतु सामान्यम्+एव वृद्धिकारणम्+इति+उच्यते, तेन+असमानात्+अपि घृतात्+मेधायाः+ वह्नेः+च वृद्धिः प्रभावात्+एव+उपन्ना, यत्+उक्तं, ---"घृतम्+अग्निमेधे करोति"---इति; तथा चिन्तया वातवृद्धिः, तथा सङ्कल्पात्+वृष्यपादयुगलेपात्+च(1) (1.`वृष्यपादलेपात्' इति पा०) शुक्रवृद्धिः+इति+आदि प्रभावात्+उपपन्नम् सामान्यं च+इह वृद्धिकारणम्+इति+उच्यमाने समानस्य+इति गम्यते, न हि शोणितं प्रति मांसत्वं सामान्यं, किम्+तु व्यावृत्तबुद्धिजनकत्वात्+विशेषः+ एव अथ वैशेषिक+उक्तानाम्+अन्त्यविशेषाणाम्+इह शास्त्रे चिकित्सायाम्+अनुपयुक्तत्वात्+तत्+विशेषधर्मव्यावर्तकत्वयोगात् सामान्यविशेषान्+एव ह्रासकारणत्वेन+आह---ह्रासहेतुः+इति+आदि अत्र+अपि सर्वदा सर्वभावानाम्+इति योजनीयम् ह्रासः अपचयः विशिष्यते वि+आवर्ततः+ इति विशेषः सामान्यम्+एव गवेधुकत्वं मांसादीन् प्रति विशेषः; गवेधुकः+ हि गवेधुकत्वेन गवेधुकव्यक्ति+अन्तर+अपेक्षया समानः, मांसापेक्षया व्यावृत्तत्वात्+विशेषः; न हि मांसे गवेधुकत्वम्+अस्ति एवं मांसत्वं मांसान्तर+अपेक्षया+अनुगतत्वात् सामान्यं, शोणितादि+अपेक्षया तु मांसानां व्यावृत्तत्वात्+विशेषः+ एव अत्र+अपि ह्रासहेतुत्वं ह्रासहेतुद्रव्यादिलक्षणत्वेन सामान्यवत्+ज्ञेयं; तथा ह्रासहेतुत्वम्+अपि+असति विरोधके सामान्य+उक्तन्यायेन ज्ञेयं; तेन मन्दकनिकुचादीनां वातादिविरुद्धानाम्+अपि स्निग्धत्वादीनां वात+आदि+अशमकत्वं द्रव्यस्य+अपथ्यत्वप्रभावात्+एव ज्ञेयम् विशेषः+च+इह विरुद्धविशेषः+अभिप्रेतः; ते(ये)न+उत्तरत्र विरुद्धविशेषम्+एव ह्रासहेतुतया तत्र तत्र+उपदेक्ष्यति; यथा--"वृद्धिः समानैः सर्वेषां विपरीतैः+विपर्ययः" (वां.सू.अ.1) इति, तथा "विपरीतगुणैः+देशमात्राकाल+उपपादितैः" (सू.अ.1) इति+आदि, तथा "विपरीतगुणैः+द्रव्यैः+मारुतः सम्+प्र+शाम्यति" (सू.अ.1) इति+आदि, तथा %जतूकर्णे%+अपि+उक्तं---"समानैः सर्वभावानां वृद्धिः+हानिः+विपर्ययात्" इति अविरुद्धविशेषः+तु यदि+अपि ह्रासे वृद्धौ वा+अपि+अकारणं, यथा--पृथिव्या अनुष्णाशीतस्पर्शो वातस्य शैत्यं न वर्धयति न+अपि ह्रासयति, तथा+अपि+अग्निक्षीयमाणानां धातूनाम्+असमानत्वेन+अजनकत्वात्+ह्रासकारणम्+इ(मे)व भवति; यतः+असमानद्रव्य+उपयोगे सति ह्रासः+ विनश्वराणां भावानाम्+अपूरकहेत्वभावात्+उपलभ्यतः+ एव; यथावहतः+ जलस्य पूर्वदेशसेतुन+उत्तरदेशजलस्य ह्रासः एवम्+भूतं च+अविरुद्धविशेष+उपयोगे+अपि ह्रासं पश्यता+आचार्येण सामान्येन+एव+इह+उक्तंह्रासहेतुः+विशेषः+ इति चशब्दः सर्वभावानाम्+इति सम+उत्+चिनोति अथ किमसंबद्धौ+अपि सामान्यविशेषौ वृद्धिह्रासकारणं न+इति+आह(2) (2."इति+आह" इति पा०)---प्रवृत्तिः+उभयस्य तु+इति `कारणं' इति शेषः उभयस्य सामान्यस्य विशेषस्य च, प्रवृत्तिः प्रवर्तनं शरीरेण+अभिसंबन्धः+ इति यावत्; एवम्+भूता प्रवृत्तिः धातुसामान्यविशेषयोः+वृद्धिह्रासे(1) (1. `सामान्यविशेषयोः' इति पा०) कारणम्+इति+अर्थः तुशब्दः+अवधारणे; तेन न+असंबद्धौ सामान्यविशेषौ स्वकार्यं कुरुतः+ इति दर्शयति किम्+वा प्रवृत्तिः उचिता धातुप्रवृत्तिः+धातुसाम्यम्+इति यावत्, सा उभयस्य सामान्यस्य विशेषस्य च `कार्या' इति शेषः तेन केवलसमान+उपयोगात्+धातुवृद्ध्या धातुवैषम्यं, (2) (2.`वैषम्यं' इति पा०) केवलविशेष+उपयोगात्+च धातुक्षयात्+धातुवैषम्यं, युगपत्+समानविशिष्टद्रव्य+उपयोगात् प्रवृत्तिः+धातुसाम्यरूपा भवति+इति+उक्तं भवति तुशब्दः पूर्वपक्षात्+एकद्रव्य+उपयोगलक्षणात्+वि+आवर्तयति ||44|| <1-45> सामान्यम्+एकत्वकरं, विशेषः+तु पृथक्त्वकृत तुल्यार्थता हि सामान्यं, विशेषः+तु विपर्ययः||45|| अथ किम+लक्षणं तत सामान्यं किम+लक्षणः+ वा सः+ विशेषः+ इति+आह---सामान्यम्+इति+आदि एकत्वकरम+इति एकत्वबुद्धिकरं, सामान्यं यत+अनेकासु भिन्नदेशकालासु गवादिव्यक्तिषु `अयं गजरयं गौः' इति+आदिप्रकारा(3) (3.`इति+एवम्+आद्येकाकारा' इति पा०) एकाकारा बुद्धिः+तत सामान्यम् न हि भिन्नासु व्यक्तिषु+अभिन्नं सामान्यम्+एकरूपं विना+अभ्रान्ता(4) (4.`अभ्रान्त+एकरूपा' इति पा०) एकाकारा बुद्धिः+भवति+इति भावः यत्र+अपि च `अयं पाचकः+अयं पाचकः' इति, तथा `अयं शुक्लः+अयं शुक्लः' इति+आदज क्रियागुणादिसामान्यात+एकरूपा बुद्धिः+तत्र+अपि सामान्यम+एकक्रियागुणादिगतम+एकरूप+अध्यवसाये() (5.`सामान्यम्+एव क्रियागुणादिगतं' इति पा०) हेतुः न हि+एकस्मिन् पाचके या क्रिया सा पाचकान्तरे+अपि, किम+तर्हि तत्+जातीया अतः क्रियासामान्यं तत्र+अपि+एकत्व+अध्यवसाये कारणम् विशेषलक्षणं---पृथक्त्वकृत्+इति व्यावृत्तबुद्धिकृत्; तेन यत्+गोव्यक्ति+अन्तर+अपेक्षया+एकबुद्धिकर्तृतया गोत्वं सामान्यं, तत्+एव गोत्वम+श्वादि+अपेक्षया व्यावृत्तबुद्धिकर्तृत्वात+श्वादीन प्रति विशेषः+ इति+उक्तं भवति तेन मांसत्वं मांसं प्रति मांसान्तर+अपेक्षया समानत्वात+वृद्धिकारणं भवति, तत+एव तु मांसत्वं वातं प्रति विशेषरूपतया ह्रासहेतुः+भवति; शोणितादीन प्रति(6) (6.`प्रति+अविरुद्धविशेषत्वेन' इति पा०) तु+अविरोधिविशेषत्वेन न तथा ह्रासकारणं, गुणसामान्यात+तु वर्धकम्+अपि मांसं शोणितादीनां भवति कथम्+अनेकासु व्यक्तिषु सामान्यम्+एकबुद्धिम्+अव्यभिचारिणीं करोति+इति+आह---तुल्य+अर्थता हि+इति+आदि तुल्य+अर्थता एकसामान्यरूप+अर्थ+अनुयोगिता एतेन यस्मात्+भिन्नासु व्यक्तिषु सामान्यम्+एकरूपसंबन्धम्+अस्ति, () (7.`ओम्+एकरूपं संबद्धम्+अस्ति' इति पा०) ततः+तत्+अनेक+अर्थ+अवलम्बा सति+अपि व्यक्तिभेदे एकबुद्धिः+युक्त+इति भावः विशेषः+तु विपर्ययः+ इति अतुल्य+अर्थता हि विशेषत्वं, (8) (8`विशेषः' इति पा०) तेन गोगजयोः+अतुल्यगोत्वगजत्वरूपार्थयोः पृथक्+बुद्धिः+युक्त+एव+इति दर्शितं भवति अन्ये तु व्याख्यानयन्ति यत्---त्रिविधं सामान्यं, विशेषः+च त्रिविधः; यथा---द्रव्यगोचरः, गुणगोचरः, कर्मगोचरः+च; तत्र सर्वदा+इति+आदिना द्रव्यसामान्यम्+उच्यते; सामान्यम्+एकत्वकरम्+इति+अनेन गुणसामान्यं; यथा---पयः शुक्रयोः+भिन्नजातीययोः+अपि मधुरत्वादिगुणसामान्यं तत्र+एकतां करोति, एवं विशेषे+अपि+उदाहार्यं; तुल्य+अर्थता+इति+आदिना तु कर्मसामान्यं निगद्यते, अस्यारूपं हि कर्म न श्लेष्मणा समानम्+अपि(1) (1.`स्वरूपतः' इति शेषः) तु पानीय+आदिकफसमानद्रव्य+अर्थक्रियाकारित्वात् कफवर्धकरूपतया आस्या+अपि कफसमान+इति+उच्यते; एवं स्वप्नादौ+अपि कर्मणि बोद्धव्यम् तत्+एतत्+भट्टारहरिचन्द्रेण+ए%व दूषितं; यतः सर्वदा+इति+आदिनि+एव लक्षणेन त्रिविधम्+अपि सामान्यं लभ्यते, तेन+अस्मिन् पक्षे सामान्यम्+एकत्वकरम्+इति+आद्यवाच्यं स्यात्+इति कृत्वा अन्ये तु पश्यन्ति---यत्+त्रिविधं सामान्यम्---अत्यन्तसामान्यं, मध्यसामान्यम्, एकदेशसामान्यं च; तत्र सर्वदा+इति+आदिना+अत्यन्तसामान्यम्+उच्यते, सामान्यम्+एकत्वकरम्+इति+अनेन मध्यसामान्यं, तुल्य+अर्थता हि+इति+आदिन+एकदेशसामान्यम्; एतत्+अपि त्रैविध्यकथनं न+अतिप्रयोजनम्+असंगतलक्षणं च+इति न+अतिश्रद्धाकरम् केचित् सामान्यं द्विविधम्+इच्छन्ति---उभयवृत्ति, तथा+एकवृत्ति च; तत्र मांसं मांसवर्धकम्, उभयवृत्तिसामान्यात्; मांसत्वं हि पोष्ये पोषके च गतत्वात्+उभयवृत्ति; एकवृत्ति तु यथा---घृतम्+अग्निकरं, तथा धावन+आदिकर्म वातकरं, तथा+अस्य+आदि कफकरम्; एतत्+धि सर्वं न वर्धनीयेन समानं, किम्+तु प्रभावात्+वर्धकं; प्रभावः+च घृतत्वधावनत्व+आदिः+एव; स च+एकवृत्तिसामान्यरूपः, तेन+अत्र+अपि सामान्यम्+एव वृद्धिकारणम्+इति ब्रुवते अस्मिन्+तु पक्षे+अनुभयवृत्तिसामान्यं विशेषः+ एव(2) (2.`एव+इति' इति पा०) भवति, तथा समानम्+असमानं च वृद्धिकारणं भवति+इति न किम्+चित् सामान्यस्य+उक्तं स्यात् अस्मत्+मते तु सामान्यं वृद्धौ कारणम्+एव भवति+इति सामान्यं वृद्धिकारणत्वेन नियम्यते; न तु वृद्धिः सामान्यकारणिक+एव+इति(3) (3.`सामान्यकारणत्वेन+एव+इति' इति पा०) नियम्यते, तेन+असमानात्+अपि वृद्धिः+भवति निः+दोषा यत्+तु+उच्यते---कर्मसामान्यं न+इह तन्त्रे वृद्धिकारणम्+अस्ति, यतः+ न धावनेन वायुः समानः+ इति; अतः+ एव+आचार्येण द्रव्यसामान्यम्+उक्तं "मांसम्+आप्यायते मांसेन" (शा.स्था.अ.6) इति+आदिना, तथा "समानगुणानाम्+आहारविकाराणाम्+उपयोगः" (शा.अ.6) इति+आदिना गुणसामान्यम्+उक्तं; न+एवं कर्मसामान्यम्+उक्तं, वचनं हि "कर्म+अपि च यदि+अस्य धातोः+वृद्धिकरं तत्+तत्+आसेव्यम्" (शा.अ.6) इति; न तत्र सामान्य+उपग्रहः कृतः अत्र ब्रूमः---कर्मणां प्रायः प्रभावेण+एव वृद्धिहेतुत्वात् सामान्यान्+उपग्रहः कृतः, न तु कर्मसामान्य+अभावात्; यतः क्रियावतः+ वातस्य क्रियावता व्यायाम+आदियुक्तेन शरीरेण वृद्धिः क्रियते, निष्क्रियतया च+अस्य वातस्य ह्रासः स्वप्नादयः+तु "संयोगे च विभागे च" इति+अनेन वक्ष्यमाणलक्षणेन+अनुक्ता अपि शास्त्रव्यवहारात् कर्मशब्देन+उच्यन्ते तत्र स्वप्नः स्वकारणात्+एव चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्द+आदिनिरोधकत्वेन वृद्धिकरः+ उच्यते, न तु स्वप्नः साक्षात्+श्लेष्मवृद्धिं करोति एवम्+अस्य+आदौ+अपि चिन्तनीयम् यत्र तु+एवं कारणं चिन्तयितुं न पार्यते तत्र प्रभावः+ एव वर्णनीयः ननु मांसं मांसं वर्धयति सामान्यात्, विशेषात्+च वातं क्षपयति, तत् कथं युगपत्+विरुद्ध+अर्थद्वयकर्तृत्वं मांसस्य; न हि देवदत्तः+ यत्+एव कुम्भं करोति तत्+एव काण्डम्+अपि न+एव, क्रियावताम्+अयं धर्मः+ न+अक्रियावताम्+इति;(1) (1.`न+अक्रियाणां' इति पा०) तथा+हि---शब्दः+ युगपत्+अनेकान्+एव शब्द+अनेककालम्+आरभते, तथा+अग्निः प्रकाशदाहौ युगपत् करोति; अतः+ एव+उक्तम्+आचार्येण---"तस्मात्+भेषजं सम्यक्+अवचार्यमाणं युगपत्+ऊन+अतिरिक्तानां धातूनां साम्यकरं भवति; अधिकम्+अपकर्षति, न्यूनम्+आप्याययति" (शा.अ.6) इति यत्+उच्यते---क्षीयमाणधातोः+वृद्धस्य तथा बहुदोषस्य समानगुणः+अपि+आहारः+ न वृद्धिहेतुः, तथा ग्रीष्मे च मधुरादिना समानेन+अपि न कफाभिवृद्धिः+इति+आदि; तत्र प्रतिबन्धकानां जराबहुदोषत्व-ग्रीष्म+उष्णत्वादीनां विद्यमानत्वात्+न सामान्यं वर्धकम्; असति च विरोधके सामान्यं वृद्धिकारणम्+इति सिद्धान्तः; तेन न काचित् क्षतिः किम्+वा वृद्धादीनां समानेन+आहारेण क्रियतः+ एव वृद्धिः; परम्+अतिबलवता क्षयहेतुना+अआधीयमानक्षये पुरुषे सा वृद्धिः+न+उपलभ्यते अत्र च द्रव्यसामान्यम्+एव धातूनां द्रव्यरूपाणां वर्धकं न गुणसामान्यं, गुणानां द्रव्यान्+आरम्भकत्वात् गुणसामान्यात्+तु तत्+गुणाश्रयं द्रव्यम्+अनुमीयते; तत्+च द्रव्यं धातुवर्धकं भवति, यथा---रूक्षादीन् गुणान् दृष्ट्वा चित्रकः+() (.`चित्रके वायुः+अधिकः+ यः+अनुमितः सः च चित्रके उपयुक्तं' इति पा०) वायु+अधिकः+ यः+अनुमितः, सः च चित्रक उपयुक्तः+ वातं वर्धयति, गुणाः+तु गुणान+एव जनयन्तः+अभिवर्धयन्ति सामान्यं च वृद्धिकारणलक्षणं न साक्षात्+वृद्धिकारणम्+इति प्राक्+एव+उक्तम्; एवं विशेषे+अपि अयं च सामान्यविशेषवादः+ ग्रन्थविस्तरभयात्+आयुर्वेद+उपयुक्तधर्ममात्रेण+उक्तः; विस्तरस्तु+अस्य वैशेषिके बोद्धव्यः ||45|| <1-46, 47> सत्त्वम्+आत्मा शरीरं च त्रयम्+एतत्+त्रिदण्डवत् लोकः+तिष्ठति संयोगात्+तत्र सर्वं प्रतिष्ठितम् ||46|| स पुमान्+चेतनं तत्+च तत्+च+अधिकरणं स्मृतम् वेदस्य+अस्य, तत्+अर्थं हि वेदः+अयं संप्रकाशितः||47|| संप्रति सामान्यविशेषौ+अभिधाय, उद्देशक्रम+अनुरोधात्+गुणे+अभिधातव्ये, गुणेषु प्रधानभूतम्+आयुर्वेद+उपकार्यं सत्त्व+आत्मशरीरसंयोगं वक्तुम्+आह---सत्त्वम्+इति+आदि; किम्+वा सामान्यविशेषाभ्याम्+एव हेतुलिङ्ग+औषधानि दर्शितानि, सामान्यविशेषवतः+ एव सर्वत्र कारणत्वात्+लिङ्गत्वात्+च+एतावत्+एव विचार्यमाणं तन्त्रं भवति, अधिकरणं च न+उक्तम्, अतः सत्त्वादिमेलकं हेत्वादि+अधिकरणम्+आह---सत्त्वम्+इति+आदि सत्त्वं मनः चशब्दः समुच्चये संख्येयनिर्देशात्+एव संख्यायां लब्धायां त्रयम्+इति पदं मिलितानाम्+एव ग्रहणार्थम् एतत्+इति+अनन्तर+उक्तनिर्देशः त्रिदण्डः परस्परसंयोगविधृतः कुम्भ+आदिधारकः+तत्+वत् एतेन यथा त्रिदण्डे+अन्यतम+अपाये(3) (3.`त्रिदण्डानाम्+अन्यतम+अपाये+अपि' इति पा०) न+अवस्थानं, तथा सत्त्व+आदीनाम्+अन्यतम+अपाये+अपि न लोकस्थितिः+इति+उक्तं भवति लोकतःसत्त्वम्+आत्मा शरीरं च त्रयम्+एतत्+त्रिदण्डवत् लोकः+तिष्ठति संयोगात्+तत्र सर्वं प्रतिष्ठितम् ||46|| स पुमान्+चेतनं तत्+च तत्+च+अधिकरणं स्मृतम् वेदस्य+अस्य, तत्+अर्थं हि वेदः+अयं संप्रकाशितः||47|| संप्रति सामान्यविशेषौ+अभिधाय, उद्देशक्रम+अनुरोधात्+गुणे+अभिधातव्ये, गुणेषु प्रधानभूतम्+आयुर्वेद+उपकार्यं सत्त्व+आत्मशरीरसंयोगं वक्तुम्+आह---सत्त्वम्+इति+आदि; किम्+वा सामान्यविशेषाभ्याम्+एव हेतुलिङ्ग+औषधानि दर्शितानि, सामान्यविशेषवतः आलोकतः इति लोकः, तेन+इह जङ्गमः+ भूतग्राम उच्यते संयोगात्+तिष्ठति+इत संप्रति सामान्यविशेषौ+अभिधाय, उद्देशक्रमानुरोधात्+गुणे+अभिधातव्ये, गुणेषु प्रधानभूतम्+आयुर्वेदोपकार्यं सत्त्वात्मशरीरसंयोगं वक्तुम्+आह---सत्त्वम्+इत्यादि; किंवा सामान्यविशेषाभ्याम्+एव हेतुलिङ्गौषधानि दर्शितानि, सामान्यविशेषवतः एव सर्वत्र कारणत्वात्+लिङ्गत्वात्+च+एतावत्+एव विचार्यमाणं तन्त्रं भवति, अधिकरणं च न+उक्तम्, अतः सत्त्वादिमेलकं हेत्वाद्यधिकरणम्+आह---सत्त्वम्+इत्यादि सत्त्वं मनः चशब्दः समुच्चये संख्येयनिर्देशात्+एव संख्यायां लब्धायां त्रयम्+इति पदं मिलितानाम्+एव ग्रहणार्थम् एतत्+इति+अनन्तरोक्तनिर्देशः त्रिदण्डः परस्परसंयोगविधृतः कुम्भादिधारकः+तद्वत् एतेन यथा त्रिदण्डे+अन्यतमापाये(3) (3.`त्रिदण्डानामन्यतमापायेऽपि' इति पा०) न+अवस्थानं, तथा सत्त्वादीनाम्+अन्यतमापाये+अपि न लोकस्थितिः+इति+उक्तं भवति लोकतः+ आलोकतः+ इति लोकः, तेन+इह जङ्गमः+ भूतग्रामः+ उच्यते संयोगात्+तिष्ठति+इति परस्परोपग्राहकात् संयोगात् स्वार्थक्रियां कुर्वन्+न विशकलितं(1) (1`विस्खलितं' इति पाo) भवति अत्र तु पृथक्+इन्द्रियग्रहणं न कृतं, शरीरग्रहणेन+एव गृहीतत्वात् तत्र सर्वं प्रतिष्ठितम्+इति तस्मिन्+लोके कर्मफलादि व्यवस्थितं; यत्+वक्ष्यति---"अत्र कर्मफलं च+अत्र ज्ञानं च+अत्र प्रतिष्ठितम् अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता" (शा.अ.1) इति सः+ पुमान्+इति तत् सत्त्वादित्रयं पुमान्+इति भण्यते तत्र यद्यपि सत्त्वादित्रयं नपुंसकलिङ्गं, तथापि पुमान्+इति वक्ष्यमाणलिङ्गग्रहणात् `सः'+ इति पुंलिङ्गनिर्देशः; यथा---"णेः+अणौ यत् कर्म णौ चेत् सः+ कर्ता" (पा.अ.1 पा.3 सू.67) इत्यादौ किञ्च+एतत्+इति यद्यपि वर्तमाननिर्देशः कृतः+तथा+अपि तस्य+एव `सः'+ इति+अतीतनिर्देशः+अपि सर्वनाम्नां सर्वकालनिर्देशात्+एव+अविरुद्धः+(2) (2.`ओवाविरोधो' इति पा०)मन्तव्यः वदन्ति हि लाक्षणिकाः---"प्रत्यक्षे च परोक्षे च सामीप्ये दूरे+ एव च एतेषु+अर्थेषु विद्वद्भिः सर्वनाम प्रयुज्यते"---इति चेतनम्+इति ज्ञानवत् तत्+च+अधिकरणं स्मृतं तन्त्रस्य+इति+अत्र हेतुम्+आह---तदर्थं हि+इत्यादि तदर्थम्+इति तदुपकारार्थम्; एतेन तदुद्दिश्य(3) (3.`तदुद्देशप्रवृत्तिरधिकरणार्थो नाधारार्थः' इति पा०) प्रवृत्तिः+अधिकरणार्थाः+ न+आधारार्था+इति दर्शयति अत्र सत्त्वम्+आदौ कृतं, तदधीनत्वात्+आत्मशरीरक्रियायाः; यत्+उक्तं---"अचेतनं क्रियावत्+च मनः+चेतयिता परः युक्तस्य मनसा तस्य निर्दिशन्ति+आत्मनः(4) (4.`निर्दिश्यन्ते विभोः क्रियाः' इति पाo) क्रियाम्" (शा.अ.1) इति पूर्वं शरीरेत्यादिना+आयु:+उक्तं, सत्त्वम्+आत्मेत्यादिना तु तन्त्राधिकरणभूतपुरुषः+(5) (5. `तदधिकरणभूतपुरुषः'+ इति पाo) उच्यते+ इति न पौनरुक्त्यम् अत्र च+आत्मग्रहणेन बुद्ध्यहङ्कारादीनां ग्रहणं, शरीरग्रहणेन+इन्द्रियाणाम्+अर्थानां च शरीरसंबद्धानां ग्रहणं व्याख्येयम्|| 46|| 47|| <1-48> खादीनि+आत्मा मनः कालः+ दिशः+च द्रव्यसंग्राहः सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियम्+अचेतनम्|| 48|| संप्रति गुणाभिधानं क्रमप्राप्तम्+उल्लङ्घ्य द्रव्याणि निर्दिशता गुणाधारतया द्रव्यस्य प्राधान्यम्+उच्यते; सूत्रे च "सामान्यं च विशेषं च" इत्यादौ गुणान्+आदौ निर्दिशता गुणानाम्+एव रसादीनां प्रायः शास्त्रे कार्मुकत्वम्+उपदर्श्यते; अतः+ एव+आत्रेयभद्रकाप्यीये (सू.26) मधुरादिरसद्वारा सर्वगुणान् कर्माणि च द्रव्यस्य वक्ष्यति; किंच सर्वप्रधानं यत्+जीवितं तत्+एव संयोगगुणरूपम्+इति+अग्रे तत्र गुणग्रहणं, सः+ च संयोगगुणः सत्त्वम्+आत्मा+इत्यादिना प्रथमम्+उक्तः+ एव; विशेषगुणेषु तु द्रव्यं प्रधानम्+इति द्रव्यम्+उच्यते---खादीनि+इत्यादि खादीनि+इत्यादौ+आत्मा कस्मात् प्रधानभूतः+अपि प्रथमं न+उक्तः ? उच्यते शरीरस्य+इह व्याधि-आरोग्य-अधिकरणतया प्रधानत्वात्+तदारम्भकानि खादीनि+एव+उच्यन्ते न+आत्मा, तस्य निर्विकारत्वात्; वचनं हि "निर्विकारः परः+तु+आत्मा" (सू.अ.1) इत्यादि; खादीनि च "महाभूतानि खं वायु:+अग्नि:+आपः क्षिति:+तथा" (शा.अ.1) इति+अनेन क्रमेण+उक्तानि भूतानि+अनागतौ+एक्षणेन+उच्यते (1) (1.`अनागतावेक्षणादुच्यन्ते' इति पा०) आत्मादीनां च यथाभ्यर्हितस्य(2) (2.`यथाभ्युदितस्य' इति `तथाऽव्यवहितस्य' इति च पा०) पूर्वनिर्देशः द्रव्यसंग्रहः+ इति करचरणहरीतकीत्रिवृताद्यसंख्येयभेदभिन्नस्य कार्यद्रव्यस्य कारणद्वारा संक्षेपः+ इति+अर्थः सर्वकार्यद्रव्याणाम्+अपि व्यवस्थाम्+आह---सेन्द्रियम्+इत्यादि निरिन्द्रियम्+इत्ति+अत्र निः शब्दाभावे, निर्मक्षिकम्+इतिवत् अत्र सेन्द्रियं चेतनम्+इति+एव+अवते+एव+अर्थापत्त्या निरिन्द्रियम्+अचेतनम्+इति लब्धे+अपि पुनः+तद्वचनम्+एवंभूतार्थापत्तेः+अनैकान्तिकत्वात्+बोद्धव्यम् यथा नवज्वरे दिवास्वप्नादि निषिद्धं, अर्थाज्जीर्णे ज्वरे तत्+आपद्येत, (3) (3.`तर्ह्यापद्येत' इति पा०) न च+एवं; तत्र तेषां दिवास्वप्नादीनां निषिद्धत्वात्; तस्मात्+त्रिविधशिष्यबुद्धिहिततया+उह्यम्+अपि साक्षात्+एव+उच्यते; वदन्ति हि न्यायविदः+---"व्याख्यानात्+वरं करणम्" इति यद्यपि च+आत्मा+एव चेतनः+ न शरीरं, न+अपि मनः, यत्+उक्तं---"चेतनावान् यत:+च+आत्मा ततः कर्ता नि:+उच्यते" (शा.अ.1) इति, तथापि सलिलोष्ण्यवत् संयुक्तसमवायेन शरीराद्यपि चेतनम् इदम्+एव च+आत्मन:+चेतनत्वं यदिन्द्रिययोगे सति ज्ञानशालित्वं, न केवलस्य+आत्मन:+चेतनत्वं;(4) (4.`निकृष्टस्यात्मनः' इति पा०) यत्+उक्तं---"आत्माज्ञः, करणैः+योगात्+ज्ञानं तु+अस्य प्रवर्तते" (शा.अ.1) इति अत्र सेन्द्रियत्वेन वृक्षादीनाम्+अपि चेतनत्वं बोद्धव्यं; तथाहि---सूयभक्ताया यथा यथा सूर्यः+ भ्रमति तथा तथा भ्रमणात्+दृक्+अनुमीयते, तथा लवली मेघस्तनितश्रवणात् फलवती भवति, बीजपूरकम्+अपि शृगालादिवसागन्धेन+अतीव फलवत्+भवति, चूतानां च मत्स्यवसासेकात् फलाढ्यतया रसनम्+अनुमीयते, अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तबकितस्य स्पर्शनानुमानं; स्मृतिः+च+अनुमानं द्रढयति, यथा---"यः+अभिवादितविप्रः+तु न+आशिषं संप्रयच्छति श्मशाने जायते वृक्षः+ गृध्रकङ्कोपसेवितः" इति; तथा "वृक्षगुल्मं बहुविधं तत्र+एव तृणजातयः तमसा+अधर्मरूपेण(5)" (5.`तमसा बहुरूपेण' इति पाo) च्छादिताः कर्महेतुना|| अन्तः संज्ञाः+ भवन्ति+एते सुखदुःखसमन्विताः एतत्+अन्ता:+च गतयः+ ब्रह्माद्याः समुदाहृताः" (मनुस्मृति अ.1) इति तथा तन्त्रकारः+च वानस्पत्यानूकान्(6) (6.`वानस्पत्थान् मूकान्' इति पा०) प्राणिनः+ वक्ष्यति; तेन+आगमसंवलितया युक्त्या चेतना वृक्षाः|| 47|| <1-49> सार्था गुर्वादयः+ बुद्धिः प्रयत्नान्ताः परादयः गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितम्+उच्यते|| 49|| संप्रति गुणान्+निर्देष्टुम्+आह---सार्था इत्यादि अनेन त्रिविधाः+ अपि वैशेषिकाः सामान्याः+ आत्मगुणा:+च+उद्दिष्टाः तत्र+अर्थाः शब्दस्पर्शरूपरसगन्धाः यत्+उक्तम्---"अर्थाः शब्दादयः+ ज्ञेयाः+ गोचराः+ विषयाः+ गुणाः" (शा.अ.1) इति एते च वैशेषिकाः; यतः+ आकाशस्य+एव शब्दः प्राधान्येन, वायोः+एव स्पर्शः प्राधान्येन, एवम्+अग्न्यादिषु रूपादयः अन्यगुणानां च+अन्यत्र दर्शनं भूतान्तरानुप्रवेशात् (1) (1.`भूतान्तरप्रवेशकृतम्' इति पाo) वचनं हि---"विष्टं(2) (2.पूर्वं भूतं परे भूते स्वगुणसहितं प्रविष्टं, यथा---आकाशः+ वायौ, तौ वह्नौ, ते जले, तानि पृथिव्याम् ) हि+अपरं परेण" (न्या.द.अ.3 आ.1 सू.66) इति गुर्वादयः+तु गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरस्थूलसूक्ष्मसान्द्रद्रवा विंशतिः एते च सामान्यगुणाः, पृथिव्यादीनां साधारणत्वात् एते यत्+जः पुरुषीये प्रायः+ आयुर्वेदोपयुक्तत्वात् परादिभ्यः पृथक् पठिताः बुद्धिः ज्ञानम्; अनेन च स्मृतिचेतनाधृत्यहङ्कारादीनां बुद्धिविशेषाणां ग्रहणम् प्रयत्न:+अन्ते येषां निर्देशे ते प्रयत्नान्ताः; एतेन च+इच्छाद्वेषसुखदुःखप्रयत्नानां ग्रहणम् वचनं हि---"इच्छा द्वेषः सुखं दुःखं प्रयत्नः+चेतना धृतिः बुद्धिः स्मृतिः+अहङ्कारः+ लिङ्गानि परमात्मनः" (शा.अ.1) इति इह चेतनादीनां बुद्धिग्रहणेन+एव ग्रहणं, शारीरे तु चेतनादीनाम्+अपि पृथक्+आत्मगमकत्वेन पृथक् पाठः एतत्+च तत्र+एव व्याकरणीयम् परादयः+ यथा---"परापरत्वे युक्तिः+च संख्या संयोगः+ एव च विभागः+च पृथक्त्वं च परिमाणम्+अथ+अपि च|| संस्कारः+अभ्यासः+ इति+एते गुणाः प्रोक्ताः परादयः" (सू.अ.26) इति एते च सामान्यगुणाः+ अपि न+अत्युपयुक्तत्वात्+तथा बुद्धिप्राधान्यात्+च+अन्ते प्रोक्ताः प्रोक्ताः+ इति प्रकर्षेण(3) (3.`प्रकारेण' इति पाo) विशेषगुणत्वादिनोक्ताः||--- क्रमागतं कर्म निर्दिशति---प्रयत्नादीत्यादि प्रयतनं प्रयत्नः कर्म+एव+आद्यम्+आत्मनः; यथा---"तुल्यास्यप्रयत्नं सवर्णम्" (पा.अ.1 पा.1 सू.9) इति+अत्र व्याख्यातम् आदिशब्दः प्रकारवाची तेन संस्कारगुरुत्वादिजन्यकृत्स्नक्रियावरोधः यद्यपि चेष्टितं प्राणिव्यापारः+ उच्यते, तथा+अपि+इह सामान्येन क्रिया विवक्षिता चेष्टितपदेन+एव सर्वकर्मलाभे सिद्धे वमनादिकर्मनिषेधे च सिद्धे प्रयत्नादीति पदं सुसूक्ष्मप्रयत्नरूपकर्मव्यापित्वद्योतनार्थम् (4) (4.`सुसूक्ष्मरूपकर्मव्यापित्वद्योतनार्थम्' इति पा०) अन्ये तु प्रयत्नादीति प्रयत्नकारणम्+इति ब्रुवते, प्रयत्नग्रहणं च कारणोपलक्षणं वदन्ति; तेन गुरुत्वादिकार्यस्य+अपि कर्मणः+ ग्रहणम्+इति प्रयत्नशब्दः+च+आयुर्वेदे+अपि कर्मवचनः+ दृश्यते; "प्रवृत्तिः+तु चेष्टा कार्यार्था, सा+एव क्रिया प्रयत्नः कार्यसमारम्भः+च" (वि.अ.8) इति वचनात्||49|| <1-50> समवायः+अपृथक्+भावः+ भूम्यादीनां गुणैः+मतः स नित्यः+ यत्र हि द्रव्यं न तत्र+अनियतः+ गुणः|| 50|| समवायम्+आह---समवायः+ इत्यादि समवायस्य च+अयं निर्देशः+ एव लक्षणम् तेन+उत्तरत्र द्रव्यादिलक्षणे पुनः+अस्य लक्षणं न कर्तव्यम् समवायः+ इति लक्ष्यनिर्देशः, अपृथक्+भावः+ इति लक्षणम्; अपृथक्+भावः अयुतसिद्धिः, सह+एव+अवस्थानम्+इति यावत् यथा---अवयवावयविनोः, गुणगुणिनोः, कर्मकर्मवतोः, सामान्यसामान्यवतोः; नहि+अवयवादीन् विरहय्यावयव्यादयः+ उपलभ्यन्ते अपृथक्+भावम्+एव विशेषयन्+न+आह---भूम्यादीनां गुणैः+मतः+ इति भूम्यादीनां भूमिप्रकारणां; भूमिः+च भूयसाम्+आधेयानाम्+आधारा, तेन+आधारत्वोदाहरणार्थम्+उक्ता; यतः+ भूमेः+अर्थाः सर्वे गुर्वादिपराद्याः+च गुणाः+तथा च+अवयविसामान्यक(ध)र्माणि+अपि+आधेयानि, न+इतरद्रव्ये यथा+उक्तसर्वाधेयसंपत्तिः एतेन भूम्यादीनाम्+इति+आधाराणां, गुणैः+इति अप्रधानैः+आधेयैः; आधेयः+ हि+आधारापेक्षया+अप्रधानम्, अप्रधाने च गुणशब्दः+ यथा---गुणीभूतः+अयम्+इति, अप्रधानम्+इति+अर्थः; तेन+आधाराणाम्+आधेयैः+यः+अपृथक्+भावः सः+ समवायः इति तेन पृथिवीत्वगन्धवत्त्वयोः+अपृथक्+सिद्धयोः+अपि+आधाराधेयभावाभावात्+न समवायः+ इति+उक्तं भवति अतः+ एव+उक्तं वैशेषिके यत्--"अयुतसिद्धानाम्+आधार्याधारभूतानां यः संनब्धः+ इह+इतिप्रत्ययहेतुः सः+ समवायः" (प.ध.सं.द्रव्यपदार्थनिरूपण) इति सः+ नित्यः+ इति समवाय:+अविनाशी सति+अपि समवायिनां द्रव्याणां(1) (1.`द्रव्यादीनां' इति पाo) नाशे समवायः+ न विनश्यति अत्र हेतुम्+आह---यत्र हि+इत्यादि यत्र द्रव्यं नियतं नित्यं, यथा---आकाशं, न तत्र नित्यः+ आकाशे+अनियतः+ विनाशी गुणः, 'कश्चित्' इति शेषः एवं मन्यते---नित्ये व्योम्नि परिमाणम्+अपि तावत्+नित्यं, तथा(2) (2.`यथा' इति पा०) द्रव्यत्वम्+अपि+आकाशगतं नित्यं, तथा नित्ययोः+आकाशतद्गुणयोः समवायलक्षणः संबन्ध:+अपि नित्ये+ एव एवं तत्र समवायस्य नित्यत्वे सिद्धेः+ एकरूपत्वात् समवायस्य+अन्यत्र+अपि नित्यत्वम्+एव च च+आश्रयद्रव्यनाशे(3) (3.`आश्रयनाशे' इति पा०) समवायविनाशः यथा---गोव्यक्तिविनाशे+अपि गोत्वस्य सामान्यस्य न विनाशः नित्यस्य+एव समवायस्य ते ते पार्थिवद्रव्यादय:+तत्र तत्र व्यञ्जकाः+ भवन्ति सामान्यस्य+इव व्यक्तयः अन्यैः+तु नित्यानित्यभेदेन द्विविधः समवायः+ व्याख्यातः; अयं च ग्रन्थः+ भूम्यादीनां गुणैः+एव यः संबन्धः+तस्य+एव यथाश्रुतस्य प्रतिपादकः+ इति(4) (4.`इत्यादि' इति पा०) व्याख्यातं; तत्+तु न व्यापकः+ न+अपि वैशेषिकमतानुयागीति न+इह प्रपञ्चितम्|| 50|| <1-51> यत्र+आश्रिताः कर्मगुणाः कारणं समवायि यत् तद्द्रव्यं समवायी तु निश्चेष्टः कारणं गुणः|| 51|| द्रव्यलक्षणम्+आह---यत्र+इत्यादि यत्र+आश्रिताः+ यत्र समवेताः, कर्म च गुणा:+च कर्मगुणाः कारणं समवायि यत्+इति समवायि कारणं यत्, द्रव्यम्+एव हि द्रव्यगुणकर्मणां समवायिकारणम् समवायिकारणं च तत्+ यत् स्वसमवेतं कार्यं जनयति; गुणकर्मणी तु न स्वसमवेतं कार्यं जनयतः, अतः+ न ते समवायिकारणे एतत्कर्मवत्त्वं हि द्रव्यस्य गुणादिपञ्चपदार्थव्यावृत्तिमात्रलक्षणकथनं, न तु सजातीयव्यापकविजातीयव्यावर्तकलक्षणकथनं; येन कर्मसमवायः+ न+आकाशादीनां वर्तते, (5)(5.`विद्यते' इति पा०) तेन लक्षणानुगतं(6) (6.`लक्ष्यार्थं' इति पा०) विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्वं समवायिकारणत्वं च बोद्धव्यम् यत्(त्तू)+उत्पन्नमात्रं द्रव्यं प्रथमक्षणे निर्गुणं, तत्+अपि द्वितीयक्षणावश्यंभाविगुणवत्+तया तद्योग्यत्वात्+गुणवत्+एव+इति मन्तव्यम् वैशेषिके+अपि+उच्यते---"क्रियावत्+गुणवत् समवायिकारणं द्रव्यम्" (वै.द.अ.1., सू.15) इति तत्र+अपि च यथा+इह व्याख्यातं तथा+एव व्याख्यातम्||--- गुणलक्षणम्+आह--समवायीत्यादि समवायीति समवायाधेयः; तेन व्यापकद्रव्येभ्यः+ निष्क्रियेभ्यः+ आकादिभ्यः+ गुणस्य व्यावृत्तिः; न+हि+आकाशादयः समवायाधेयाः निर्गत:+चेष्टायाः निश्चेष्टः; चेष्टानिर्गत्या च+इह चेष्टाशून्यत्वं तथा चेष्टव्यतिरिक्तत्वं च+उच्यते; तेन चेष्टारूपात् कर्मणः+ व्यावृत्तिः, तथा क्रियाधारत्वयोगेभ्यः+ मूर्तद्रव्येभ्यः+ व्यावृत्तिः सिद्धाः, गुणस्य कारणम्+इति+अनेन च+अकारणेभ्यः सामान्यविशेषसमवायेभ्यः+ व्यावृत्तिः सिद्धा कारणत्वं तु विभुद्रव्यपरिमाणान्त्यावयविरूपादिषु लक्षणीयेषु गुणेषु न+अस्ति, तेन भाागासिद्धं लक्षणं स्यात्, अतः कारणत्वेन+इह भावरूपकारणाव्यभिचारि सामान्यवत्त्वं लक्षणतया(1) (1.`लक्षणया' इति पा०) बोद्धव्यम् तत्+च सामान्यवत्त्वं सर्वगुणव्यापकं सामान्यादिव्यावर्तकं च, सामान्यादीनां सामान्यवत्त्वाभावात् अथवा(2) (2.`किंवा' इति पा०) विभुद्रव्यपरिमाणान्त्यावयविरूपाद्यन्तराणां कारणत्वदर्शनात्+विभुद्रव्यपरिमाणान्त्यावयविरूपादौ+अपि कारणत्वयोग्यत्वम्+अस्त्यि+एव+इति न भागासिद्धता कारणत्वस्य; किंवा योगिप्रत्यक्षज्ञानहेतुतया विभुद्रव्यपरिमाणादीनाम्+अपि कारणत्वं बोद्धव्यम् एवंभूतं च कारणत्वं यद्यपि सामान्यादिषु+अपि(3)(3.`सामान्यादिषु केचित्+अनुमन्यन्ते' इति पा०)क्वचित्+अनुगम्यते, तथापि `समवायी तु' इति पदेन समवायाधारता तथा समवायाधेयता युगपत्+विपक्षिता; तेन समवायकेवलाधारस्य विभुद्रव्यस्य तथा समवायकेवलाधेयस्य सामान्यादे:+च व्युदासः सिद्धः+ भवति|| 51|| <1-52> संयोगे च विभागे च कारणं द्रव्यम्+आश्रितम् कर्तव्यस्य क्रिया कर्म कर्म न+अन्यत्+अपेक्षते|| 52|| कर्मलक्षणम्+आह--संयोगः+ इत्यादि संयोगे च विभागे च युगपत् कारणम् तेन संयोगे उत्तरदेशसंयोगकारके विभागाकारणे, तथा विभागे च विभागजविभागमात्रकारणे संयोगाकारणे व्यावृत्तिः सिद्धा द्रव्यम्+आश्रितम्+इति स्वरूपमात्रकथनं व्याख्येयं, द्रव्यव्यावृत्ति:+तु(4) (4.`द्रव्यव्यावृत्तेः+तु' इति पा०) `कर्म न+अन्यत्+अपेक्षते' इति+अनेन+एव सिद्धा(5) (5.`सिद्धत्वात्'इति पा०) अस्य+अयम्+अर्थः+ यत्---कर्म उत्पन्नं स्वाश्रयस्य द्रव्यस्य पूर्वदेशविभागे उत्तरदेशसंयोगे च कर्तव्ये न+अन्यत्+कारणं पश्चात्कालभाव्यपेक्षते; द्रव्यं तु यद्यपि संयोगविभागकारणं युगपत्+भवति, तथा+अपि तदुत्पन्नं सत्+यदा कर्मयुक्तं भवति तदा+एव संयोगविभागकारणं स्यात्;(6) (6.`भवति' इति पा०) कर्म तु+उत्पन्नं करोति+एव परं संयोगविभागौ न तु कारणान्तरं(7) (7.`कारणं' इति पा०) पश्चात्+भाव्यपेक्षते, संयोगविभागाश्रयप्रत्यासत्तिं तु+अपेक्षते, सा च पूर्वसिद्धा+एव+इति न चरमभाविकारणान्तरापेक्षता(1) (1.`चरमभाविनिमित्तान्तरापेक्षा कर्मणः' इति पा०) कर्मणः अथ कर्मशब्देन वमनादीनां तथा+अदृष्टस्य तथा क्रियायाः+च+अभिधीयमानत्वात् कस्य कर्मणः+ इदं लक्षणम्+इति+अतः+ आह---कर्तव्यस्य क्रिया कर्म+इति एतेन क्रियारूपस्य कर्मणः+ इदं लक्षणं न+अदृष्टादे:+इति|| 52|| <1-53> इति+उक्तं कारणं, कार्यं धातुसाम्यम्+इह+उच्यते धातुसाम्यक्रिया च+उक्ता तन्त्रस्य+अस्य प्रयोजनम्|| 53|| प्रकरणम्+उपसंहरति---इति+इत्यादि इति समाप्तौ; तेन+एतावत्+एव सामान्यादिषट्कं सर्वस्य+एव कार्यजातस्य कारणं, न+अन्यत् कारणम्+अस्ति|| कारणं सामान्येन+अभिधाय+आयुर्वेदोपयुक्तं कार्यम्+आह---कार्यम्+इत्यादि धातुसाम्यम् आरोग्यं; वक्ष्यति हि---"विकारः+ धातुवैषम्यं साम्यं प्रकृति:+उच्यते सुखसंज्ञकम्+आरोग्यम्" (सू.स्था.अ.9) इत्यादि इह+इति+आयुर्वेदे; तेन+अन्यत्र+अन्यत्+अपि घटादि कार्यम्+उच्यते इह तु किम्+इति तत् कार्यं न+उच्यते इति+आह--धातुसाम्येत्यादि चकारः+ हेतौ धातुसाम्यक्रिया+एव यस्मात्+आयुर्वेदप्रयोजनं, तस्मात्+आयुर्वेदे धातुसाम्यम्+एव कार्यम्+उच्यते प्रयोजनं कथ्यते; अन्यत्त्वविवक्षितत्वात्+तथा+अप्रधानत्वात्+च न+इह कार्यत्वेन+उच्यते|| 53|| <1-54> कालबुद्धीन्द्रियार्थानां योगः+ मिथ्या न च+अति च द्वयाश्रयाणां व्याधीनां त्रिविधः+ हेतुसंग्रहः|| 54|| संप्रति सामान्येन कारणम्+उक्तं तदायुर्वेदोपयुक्तद्वारेण वक्तव्यं; तत्र व्याधिकारणम्+एव तावत्+अग्रे+अभिधीयते--कालेत्यादिना सूत्रक्रमानुरोधात् सूत्रणं हि "हेतुलिङ्गौषधज्ञानम्" (सू.स्था.अ.1) इति कालः शीतोष्णवर्षलक्षणः, बुद्धिः प्रज्ञा, इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः+तत्सहचरितानि द्रव्यगुणकर्माणि+इन्द्रियद्वारोपयुज्यमानानि च; तेषां कालादीनाम् योगः संबन्धः तस्य विशेषणत्रयं---मिथ्या न च+अति च+इति तेन कालादीनां मिथ्यायोगः, नच योगः अयोगः+ इति+अर्थः, अति च योगः अतियोगः+ इति+अर्थः द्वयाश्रयाणाम्+इति मनः शरीराश्रयाणाम् एतत्+च मनः शरीराधिष्ठानत्वं पृथक्+मिलितं च बोद्धव्यम् त्रिविधः+ इति+अयोगातियोगमिथ्यायोगरूपः हेतुसंग्रहः हेतुसंक्षेपः एते च कालादीनाम्+अतियोगायोगमिथ्यायोगाः+तिस्रैषणीये `तत्र+अतिप्रभावतां' (सू.अ.11) इत्यादिना ग्रन्थेन सुव्यक्तं वाच्या इति मा+इह विव्रियन्ते कालग्रहणं तु+इह+आदौ कृतं, कालस्य दुष्परिहारत्वात् तदनु बुद्धिः+उच्यते, बुद्ध्यपराधस्य+एव+इन्द्रियार्थातियोगादिहेतुत्वात्; वक्ष्यति हि---"प्रज्ञापराधात्+अध्यहितान्+अर्थान् पञ्च निषेवते" (सू.अ.28) इति; एवं च यद्यपि+असात्म्येइन्द्रियार्थसंयोगः प्रज्ञापराधे प्रविशति, तथापि प्रत्यासन्नकारणत्वात्+असात्म्येन्द्रियार्थसंयोगेन+एव+अयं(2) (2.`असात्म्येन्द्रियार्थसंयोग एवायं' इति पा०) पृथक् तन्त्रे सूच्यते, प्रज्ञापराधः+तु+असात्म्येन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनः क्रियापराधे वर्तते अत्र च+अधर्म:+अपि व्याधिहेतु:+अस्ति, यत्+उक्तं---"क्रियाघ्नाः कर्मजाः+ रोगाः" (शा.अ.1) इत्यादि; तस्य च+अधर्मस्य कालग्रहणेन+एव ग्रहणं केचित्+मन्यन्ते; तत्+न, तिस्रैषणीये प्रज्ञापराधेन+एव+अधर्मग्रहणात् तत्र हि, अनृतवचनाभिध्यादिवाङ्मनोमिथ्यायोगरूपः प्रज्ञापराधविशेषः+ उक्तः; नत्वनृतवचनादीनां स्वरूपेण व्याधिकर्तृत्वं, किन्तु+अधर्मोत्पादवान्तरव्यापाराणाम्+एव; तेन प्रज्ञापराधः+ एव+अधर्मोत्पादवान्तरव्यापारः कर्मजरोगेषु कारणं, यागः+ इव धर्मोत्पादवान्तरव्यापारः स्वर्गे यत्+तु+उच्यते---कालपरिणामजायमानत्वात् कर्मजविकाराणं कालजत्वं, यत्+उक्तं---"कालस्य परिणामेन जरामृत्युनिमित्तजाः रोगाः स्वभाविका दृष्टाः स्वभावः+ निष्प्रतिक्रियः" (शा.अ.1) इति; तनन, तथा सत्यसात्म्येन्द्रियार्थसंयोगजस्य+अपि किञ्चित्+कालपरिणामजायमानस्य कालजत्वं स्यात् नच कालातियोगाद्यभिधायिग्रन्थे(1) (1.`कालाभिधायिग्रन्थे' इति पा०) तिस्रैषणीये कर्मावरोधः कथम्+अपि प्रतिभाति कतिधापुरुषीये तु "धृधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् असात्म्येन्द्रियसंयोगा विज्ञेया रोगहेतवः" (शा.अ.1) इति+अभिधाय स्वाभाविकानां रोगाणां तथा कर्मजानां च कालज एव+अवरोधः कृतः उक्तं हि तत्र---"कालस्य परिणामेन जरामृत्युनिमित्तजाः रोगाः स्वाभाविकाः+ दृष्टाः स्वभावः+ निष्प्रतिक्रियः" (शा.अ.1) इति, तथा "निर्दिष्टं दैवसंज्ञं तु कर्म यत् पौर्वदैहिकम् हेतु:+तत्+अपि कालेन रोगाणाम्+उपलभ्यते" (शा.अ.1) इति अत्र+अपि बुद्धिमिथ्यायोगरूपः प्रज्ञापराधः+ एव रोगजनककर्मकारणम् कालविशेषप्राप्त्या(2) (2.`कालविशेषं प्राप्य' इति पा०) तु येषां व्याधीनाम्+आगमः+ भवति, ते कालमिथ्यादियोगजन्याः+ वा भवन्तु, असात्म्येन्द्रियार्थप्रज्ञापराधजन्याः+ वा; सर्वे+ एव+अविशेषेण कालकृताभिव्यक्तिमात्रपरिग्रहणात्+तत्र(3)(3.`कालकृताभिव्यक्तिमात्रपरिग्रहाः+तत्र' इति पा०) कालसंप्राप्तिजन्याः+ इति+उक्ताः+ गदाः तथा+हि---तत्र सन्ततादिज्वराः+ अपि कालजन्याः+ एव+उक्ताः वचनं हि---"सन्ततः(4)(4.`अन्येद्युष्कः+ द्व्यहग्राही तृतीयकचतुर्थकौ' इति कतिधापुरुषीये पाठः ) सततः+अन्येद्युः+तृतीयकचतुर्थकौ स्वे स्वे काले प्रवर्तन्ते काले हि+एषां बलागमः" (शा.अ.1) इति नच सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेन+उपलभ्यन्ते, किम्+तर्हि+असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधौ+एव; तथा स्वाभाविकेषु च रोगेषु न कालमिथ्यायोगादयः कारणत्वेन+उपलभ्यन्ते; तस्मात्+न तत्र कालमिथ्यायोगादिजन्याः कालजत्वेन+आचार्यस्य+अभिप्रेताः, किन्तु कालाभिव्यञ्जनीयाः कालजाः; अतः+ एव च तत्र "संप्राप्तिः कालकर्मणाम्" (शा.अ.1) इति पठितं(5)(5.`कृतम्' इति पाो०) नतु "कालः+ मिथ्या न च+अति च" इति पठितम् (5)(5.`कृतम्' इति पा०) किंच तत्र+अपि कालम्+अभिधाय+अपि कर्मणाम्+इति पदं पृथक् पठित्वा(6) (6.`कृत्वा' इति पा०) काले जातः कर्मजः पृथक्+एव सूचितः किंच, उन्मादनिदाने साक्षात्+एव+आचार्येण कर्मजस्य प्रज्ञापराधजत्वम्+उक्तम् वचनं हि---"प्रज्ञापराधात् संभूते व्याधौ कर्मजः+ आत्मनः न+अभिशंसेत्+बुधः+ देवान्+न पितॄन्+न च राक्षसान्" (नि.अ.7) इति जनपदोद्ध्वंसनीये+अपि+उक्तं---"तस्य मूलम्+अधर्मः, तदमूलं च+असत्+कर्म पूर्वकृतं, तयोः+योनि प्रज्ञापराधः+ एव" (वि.अ.3) (तत्+एवं(1) (1.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते )कर्मापेक्षद्वयम्+उपदर्शितं, ) बलाबलं तु विद्वांसः स्वयम्+एव निर्लोचयिष्यन्ति इदं तु+अत्र चिन्त्यतां स्वाभाविकानां क्षुत्पिपासादीनां तथा कालसम्यक्+योगे+अपि जायमानानां दोषचयप्रकोपाणां क्व प्रवेशः+ भवतु; न तावत् कालजे, यतः कालः+ हि तत्र सम्यक्+युक्तः+ एव, कालसम्यक्+योगः+च न व्याधिकारणम्+इति सिद्धान्तः; अथ कालप्रतिनियतः+तत्र+असात्म्येन्द्रियार्थसंयोगः+ एव कारणम्+इष्यते, तथा+अपि+एवं सति कालमिथ्यायोगादौ+अपि+असात्म्येन्द्रियार्थसंयोगः+ एव कारणम्+इति वक्तुं पार्यते; तस्मात्+अस्मिन्+मार्गे एवं बुद्धिः+वलते(2)---(2.`बुद्धिर्वर्णयति' इति पा०) यत्---सहजानां विकाराणां निष्प्रतिक्रियत्वेन+इह+अयोगादिजन्यत्वेन+अवरोधः+ न कृते+ एव, कालस्वभावजाः+ अपि सहजाः+ एव; या तु+अत्र प्रतिक्रिया कालस्वभावजानाम्+अनागतानां भावानां(3) (3.`भाविधात्वनुगुणद्रव्यसेवार्थरूपा' इति पा०) सत्त्वगुणद्रव्यसेवादिरूपा तथा स्वाभाविकानां च क्षुत्पिपासाजरादीनां कालभोजनरसायनादिरूपा, तस्याः+ अकरणे सति कालस्वभावजस्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्ये+ एव, उचिते हि काले कर्तव्याकरणं प्रज्ञापराधः+ एव; उक्तं हि कतिधापुरुषीये+अपि प्रज्ञापराधसंग्रहे---"कर्मकालातिपातः+च मिथ्यारम्भः+च कर्मणाम्" (शा.अ.1) इति अन्ये तु मिथ्यायोगादिशून्यकालविद्यमानत्वेन काले+ एव+अवरोधः+ एषां विकाराणाम्+इति कतिधापुरुषीये वक्ष्यमाणग्रन्थस्य यथाश्रुतार्थपरिग्रहात्+वर्णयन्ति न+च+इति चकारात्+हीनयोगं गृह्णाति वक्ष्यति हि---"मिथ्यातिहीनलिङ्गेभ्यः+ यः+ व्याधि:+उपजायते" (शा.अ.1) इति हीनयोगस्य तु साक्षात्+अपठनम्+अयोगप्रभेदत्वात्; स्वल्पयोगे(गो)+अपि+अयोगः+ भवति, यथा+एकतण्डुलाभ्यवहारे+अनशनम्+उच्यते||54|| <1-55> शरीरं सत्त्वसंज्ञं च व्याधीनाम्+आश्रयः+ मतः तथा सुखानां, योगः+तु सुखानां कारणं समः|| 55|| द्वयाश्रयाणाम्+इति+अनेन+उक्तम्+आश्रयं दर्शयति---शरीरम्+इत्यादि अत्र शरीरम्+आदौ कृतं, शरीररोगाधिकारेण+एव+अस्य तन्त्रस्य प्रवृत्तत्वात् सत्त्वसंज्ञशब्देन मनः उच्यते; किम्+वा सत्त्वशब्देन+एव मनसि लब्धे संज्ञाशब्देन+आत्मशरीरसंबद्धं(4) (4.`संज्ञाशब्देन शरीरसंबद्धं' इति पा०) मनः उच्यते, शरीराद्यसंबन्धस्य(5) (5.`शरीरासंबद्धस्य' इति पा०) मनसः+ व्याध्यनाश्रयत्वात् असमासेन च पृथक्+अपि शरीरमनसः+व्याध्याश्रयत्वं दर्शयति यतः कुष्ठादयः(6) (6.`राजयक्ष्मादयः' इति पा०) शारीराः+ एव, कामादयः+तु मानसाः, उन्मादादयः+च द्वयाश्रयाः आरोग्यस्य+आश्रयं हेतुं च+आह---तथा सुखानाम्+इत्यादि सुखानाम्+इति आरोग्याणाम् वचनं हि---"सुखसंज्ञकम्+आरोग्यं विकारः+ दुःखम्+एव तु" (सू.अ.9) इति तथा+इति शरीरं मनः+च, तत्र शरीररोगाभावरूपस्य+आरोग्यस्य शरीरम्+आश्रयः, मानसरोगाभावस्य तु मनः योगः+तु समः कालबुद्धीन्द्रियार्थानां सम्यक्+योगरूपः+तथा सुखानाम्+आरोग्याणां कारणम् सुखानाम्+इति सुखपदाभिधेयानां च रोगाभावानां बहुत्वं निषेध्यरोगबहुत्वात्+एव बोद्धव्यम् इदम्+एव हि+अभावानां बहुत्वं यन्निषेध्यभावबहुत्वम् ननु "आयुर्वेदागमः+ हेतुः" (सू.अ.1) इत्यादौ+अध्यायार्थसंग्रहे व्याध्याश्रयः+ न संगृहीतः, तत् किम्+इदम्+अनार्ष ? न, हेतवः+च+इति+अनेन व्याध्याश्रयरूपस्य+अपि हेतोः+तत्र संग्रहणम्|| 55|| <1-56> निर्विकारः परः+तु+आत्मा सत्त्वभूतगुणेन्द्रियैः चैतन्ये कारणं नित्यः+ द्रष्टा पश्यति हि क्रियाः|| 56|| सत्त्वम्+आत्मा शरीरं च+इति वचनेन त्रयम्+उपात्तम्, अत्र शरीरमनसी व्याध्याश्रयतया+उक्ते, (1) (1.`व्याध्याश्रये प्रोक्ते, तत्का आत्मनः+ व्यवस्था' इति पा०) आत्मनः+तु का व्यवस्था+इति+आह---निर्विकारः+ इत्यादि निर्विकारः+ निर्विकृतिः ष तेन नीरोगत्वम्+आत्मनः परः+ इति सूक्ष्मः श्रेष्ठः+ वा, तेन सत्त्वशरीरात्ममेलकरूपः+ यः+ आत्मशब्देन+उच्यते तं व्यावर्तयति; यत्+उक्तं---"संयोगपुरुषस्य+इष्टः विशेषः+ वेदनाकृतः" (शा.अ.1) इति संयोगे+अपि च+आत्मादीनां मनस्य+इव वेदना भवति, सा तु मनः संयुक्ते आत्मनि+अपि संबद्धेति+उच्यते, तेन "निर्व्यथे च+अन्तरात्मनि" (सू.अ.22) इति वचनं निर्व्यथे मनसि+इति स्यात्;(2) (2.`भवति' इति पा०) तथा शरीरादौ+अपि+आत्मशब्दः+ वर्तते, तद्व्यवच्छेदार्थं परः+ इति पदम् उक्तं हि+अन्यत्र---"ब्रह्मेन्द्रवाय्वग्निमनोधृतीनां धर्मस्य कीर्तेः+यशसः श्रियः+च तथा शरीरस्य शरीरिणः+च स्याद्वादशस्विङ्गितः+ आत्मशब्दः" इति ननु, यदि+आत्मा निर्विकारः+तत् किं ज्ञानरूपः+अपि+अस्य विकारः+अस्ति वा न+अस्ति+इति+आह---सत्त्वेत्यादि सत्त्वं मनः, भूतगुणाः शब्दादयः, इन्द्रियाणि चक्षुः+आदीनि, एतैः करणभूतैः+चैतन्ये कारणं भवति+आत्मा चैतन्यं च+आत्मनि जायते व्यज्यते वा अत एव च सत्त्वादीनां ज्ञानकारणानां सर्वत्र+असंभवात् सर्वगते+अपि+आत्मनि न सर्वत्र प्रदेशे ज्ञानं भवति ननु यदि चैतन्यवान्+आत्मा, तदा कदाचित्+ज्ञानवान् कदाचित्+अज्ञः+ इति+अनित्यः स्यात्+इति+आह---नित्यः+ इति नित्यस्य+अपि+आत्मनः ज्ञानम्+अनित्यं; नच धर्मानित्यत्वे धर्मिणः+अपि+अनित्यत्वं, न+हि+आकाशगुणशब्दानित्यत्वे+अपि+आकाशस्य+अपि+अनित्यत्वम्+इति भावः नित्यत्वं च+आत्मनः पूर्वापरावस्थानुभूतार्थप्रतिसन्धनात्; न+हि+अनित्ये ज्ञातरि पूर्वानुभूतम्+अर्थम्+उत्तरः ज्ञाता प्रतिसन्धत्ते;(3) (3.`प्रतिसंधातुमलम्' इति पा०) नहि देवदत्तबुद्धम्+अर्थं यज्ञदत्तः+अवगतत्वेन प्रतिसन्दधाति ननु, दृश्यते ज्ञानवतः सुखोपलब्धौ+अनुरागलक्षणः+ विकारः+तथा दुःखोपलब्धौ च द्वेषलक्षणः, तत् कथं सुखदुःखोपलब्धौ+अयम्+आत्मा निर्विकारः+ इति+आह---द्रष्टा पश्यति हि क्रिया इति ---द्रष्टा साक्षी; तेन यतिः+यथा परमशान्तः साक्षी सञ्जगतः क्रियाः सर्वाः पश्यन्+न रागद्वेषादिना युज्यते, तथा+आत्मा+अपि सुखदुःखाद्युपलभमानः+अपि न रागादिना युज्यते; दृश्यमानरागादिविकारः+तु मनसि, प्राकृतबुद्धौ वा सांख्यदर्शनपरिग्रहात्+भवति+इति भावः सांख्यमते च मनः शब्देन बुद्धिः+अन्तः-करणँ च गृह्यते||56|| <1-57> वायुः पित्तं कफः+च+उक्तः शारीरः+ दोषसंग्रहः मानसः पुनः+उद्दिष्टः रजः+च तमः+ एव च|| 57|| संप्रति विकाराश्रयं तथा विकारस्य व्यवहितं च हेतुम्+अभिधाय प्रत्यासन्नं दोषरूपहेतुम्+आह---वायुः+इत्यादि अत्र प्रधानत्वात्+अग्रे वायुः+उक्तः, प्राधान्यं च+अशुभूरिदारुणविकारकर्तृत्वात्; वचनं हि---`आशुकारी मुहुः+च+अरी' (सु.नि.अ.1) इति; तथा अशि+इति वातजान् विकारान्, चत्वारिंशत् पित्तविकारान्, विंशतिं च कफजान् वक्ष्यति हि महारोगाध्याये (सू.अ.2) वातम्+अनु पित्तं प्रधानं, शरीरमूलभूताग्निहेतुत्वात्+तथा कफाधिकविकारकर्तृत्वात्+तथा कफापेक्षया च+आशुकारित्वात् असमासकरणं तु पृथक्+अपि वाय्वादीनां रोगकर्तृत्वोपदर्शनार्थम् शारीरः+ इति मानसदोषव्यवच्छेदार्थम् संग्रहः+ इति "द्व्युल्बणैकोल्बणैः षट् स्युः+हीनमध्याधिकैः+च षट्" (सू.अ.17) इत्यादिवक्ष्यमाणप्रपञ्चस्य संक्षेपः ननु, शोणितस्य+अपि दोषत्वात्+न+अयं संग्रहः साधुः यतः+ रक्तस्य+अपि वातादिवत्+विशिष्टहेतुलक्षणविकारचिकित्सितनिर्देशः कृतः; तत्र हेतुनिर्देशः+ यथा---"काले च+अनवसेचनात्" (सू.अ.24, श्लो.9) इत्यादि, लक्षणं च यथा--"तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्" (सू.अ.24.श्लो.22) इत्यादि, रक्तविकारः+च रक्तार्शः प्रदररक्तिपित्तादयः+ उक्ताः, उपक्रमः+च "स्रावणं शोणितस्य तु" (सू.अ.24.श्लो.18) इत्यादिना+उक्तः, तथा दोषसंज्ञा च चरके कृता, यत्+उक्तं, ---"कफे वाते जितप्राये पित्तं शोणितम्+एव वा यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते|| यथा+उल्बणस्य दोषस्य तत्र कार्यं भिषक्+जितम्" (चि.अ.5.श्लो.27) इति; तथा च तन्त्रान्तरे+अपि शल्ये शोणितं दोषत्वेन+उक्तं---"तैः+एतैः शोणितचतुर्थैः" (सु.सू.अ.21) इति वचनात् न+एवं, दोषः+ हि स्वतन्त्रदूषणात्मकः+ उच्यते; यतः+ न वातादयः+ वृद्धाः किञ्चित्+अपेक्ष्य दूषयन्ति किन्तु स्वतः+ एव, शोणितं तु दुष्टवातादिसंसर्गम्+अपेक्ष्य+एव दूषकं भवति; न हि शोणितं विकृतवातादिसंबन्धम्+अन्तरेण विकृतं भवति, सर्वदा(1) (1.`सर्वत्र' इति पा०) वातादिजनकैः+एव शोणितदुष्टेः; तथा सर्वदा वातादिलक्षणयुक्तस्य+एव शोणितस्य दुष्टत्वात्; यः+च हेत्वादिविशेषः+ उक्तः सः+ वातादियुक्तस्य+एव शोणितस्य भवति; तेन वातादयः+ एव तत्र+अपि दूषणात्मकाः, शोणितं तु स्वप्रमाणातिरिक्तम्+अपि दूष्यम्+एव; न च दूष्यस्य हेत्वादयः+ विशिष्टाः+ न भवन्ति, यतः+ मांसादीनाम्+अपि हेत्वादिविशेषः+अस्ति; यथा मांसदुष्टौ---"मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा" (वि.अ.5) इत्यादि वक्ष्यति; मांसदुष्टिलक्षणं "शृणु मांसप्रदोषजान्" (सू.अ.28) इत्यादिना विविधाशितपीतीये वक्ष्यति यान् विकाराः+ते ज्ञेयाः, यतः+ एतान्+एव मांसदोषविकारान् स्रोतोविमाने मांसदुष्टिलक्षणत्वेन+अतिदेशात्+अभिधास्यति, दुष्टमांसविकाराः+च+अधिमांसाः+बुदादयः+ उक्ताः; उपक्रमः+च "मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च" (सू.अ.28) इति+उक्तः तस्मात्+दूष्याधिकारे(1) (1.`दूष्याधिष्ठाने' इति पा०) दोषकृते कार्ये दूष्येण व्यपदेशः---रक्तजः+अयं, मांसजः+अयम्+इत्यादि; यथा---स्नेहाधारेण वह्निना दग्धे स्नेहदग्धः+ इति व्यपदेशः दोषसंज्ञा तु पीडाकर्तृत्वसामान्यात्+अदोषे+अपि स्यात्;(2) (2.`भवति' इति पा०) यथा---"स्वयं प्रवृत्तं तं दोषम्+उपेक्षेत् हिताशनैः"---(चि.अ.5 श्लो.46) इति+अत्र पुरीषणा+इव दोषत्वेन+उक्तम् %सुश्रुते% तु शोणितस्य दोषत्वं व्रणेषु प्रायः शोणितदुष्टिदर्शनात्+उपचरितम्+एव+उक्तम् यतः प्रदेशान्तरे व्रणप्रश्ने वातादयः+त्रयः+ एव तत्र+अपि+उक्ताः--- "वातपित्तश्लेष्माणः+ एव देहसंभवहेतवः+ भवन्ति" (सु.सू.अ.21) इत्यादिना किंच यदि शोणितं दोषः स्यात्+तदा वातादिवत्+प्रकृत्यारम्भकं स्यात्, न+च+आरभते; तस्मात्+त्रयः+ एव दोषाः+ इति सिद्धम् मानसदोषम्+आह---मानसः पुनः+इत्यादि पुनः शब्दः+अवधारणे, तेन मानसा उद्दिष्टः+ एव परं न शारीरदोषवत् प्रपञ्चितः, मानसदोषाणाम्+अस्मिन्+तन्त्रे कायचिकित्सारूपे+अप्रास्ताविकत्वात्+इति भावः आदौ रजः+ उक्तं प्राधान्यात्; वचनं हि---"न+अरजस्कं तमः प्रवर्तते" (वि.अ.6) इति एवशब्देन सत्त्वाख्यगुणस्य+अदोषत्वम्+अवधारयति, सत्त्वं हि+अविकारि|| 57|| <1-58> प्रशाम्यत्यौषधैः पूर्वः+ दैवयुक्तिव्यपाश्रयैः मानसः+ ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||58|| संप्रति दोषप्रशमकारणम्+आह---प्रशाम्यति+इत्यादि पूर्वः+ इति शारीरः दोषग्रहणेन तज्जन्या व्याधयः+अपि गृह्यन्ते, विकृतदोषात्+अनन्यत्वात्+व्याधीनाम् दैवम्+अदृष्टं, तदाश्रित्य यदव्याधिप्रतीकारं करोति तद्दैवव्यपाश्रयं बलिमङ्गलादि; एतत्+च प्रथमम्+उक्तं सद्यः+अक्लेशेन च व्याधिप्रशमकत्वात् युक्तिः योजना; शरीरभेषजयः+हितः+ यः+ योगः+तदपेक्षं संशोधनसंशमनादि युक्तिव्यपाश्रयम्+उच्यते ज्ञानम् अध्यात्मज्ञानं, विज्ञानं शास्त्रज्ञानं, (3) (3.`शास्त्राद्यर्थज्ञानम्' इति पा०) धैर्यम् अनुन्नतिः+चेतसः, स्मृतिः अनुभूत-अर्थस्मरणं, समाधिः विषयेभ्यः+ निवर्त्यात्मनि मनसः+ नियमनम्|| 58|| <1-59, 60, 61> रूक्षः शीतः+ लघुः सूक्ष्मः+चलः+अथ विशदः खरः विपरीतगुणैः+द्रव्यैः+मारुतः संप्रशाम्यति|| 59|| सस्नेहम्+उष्णं(4) तीक्ष्णं च द्रवम्+अम्लं सरं कटु (4."सस्नेहम्+उष्णम्+इति वचनेन स्नेहस्य+अल्पत्वम्+उष्णत्वस्य च+अतिशयत्वं तद्योगात्+इति सूचितम् तेन पैत्तिके व्याधौ घृतदुग्धादिस्नेहशीतभेषजविधिः+न विरुध्यते अतिशीतस्निग्धत्वयोः+च पित्तस्य+अल्पस्नेहात्यन्तोष्णत्वविपर्ययात् प्रशान्तिः स्यात् उष्णतीक्ष्णद्रवसरतिक्तत्वविपरीतैः शैत्यमान्द्यसान्द्रस्थिरकषायमाधुर्युगुणैः पक्वस्य पित्तस्य प्रशमनम् आमस्य+आम्लस्य विपरीतेन तिक्तेन प्रशमः कट्विति तिक्तं, तेन तिक्तरसस्य पित्तस्य विदग्धावस्थायाम्+अम्लरसत्वे तद्विपरीतत्वेन तिक्तरसः पित्तप्रकोपनाशकत्वेन+उपपद्यते उक्तं हि %सुश्रुते%-"पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथा+एव च उष्णं कटु सरं च+एव विदग्धं च+अम्लम्+एव च"---इति %गङ्गाधरः %) विपरीतगुणैः पित्तं द्रव्यैः+आशु प्रशाम्यति|| 60|| गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः श्लेष्मणः प्रशमं यान्ति विपरीतगुणैः+गुणाः|| 61|| संप्रति शरीररोगाधिकारप्रवृत्तत्वात्+अस्य तन्त्रस्य शारीररोगजनकवातादिलक्षणं भेषजं च+आह---रूक्षः+ इत्यादि प्रधानत्वात्+अग्रे वायोः+अभिधानम् रूक्षादीनां ज्यायस्त्वादभिधानं, तेन दारुणादयः+अपि गुणा बोद्धव्याः; रूक्षत्वं च वायौ+अधिकं, स्नेहसाध्यत्वात्+वायोः; अतः+ रूक्षत्वम्+अग्रे+अभिहितम् यद्यपि वैशेषिके+न+उष्णाशीतः+ वायुः, तथा+अपि+इह शीतेन वृद्धिदर्शनात्+उष्णेन च प्रशमदर्शनात्+तथा केवलवातारब्धे रोगे शीतदर्शनात्+च शीते+ एव वायुः; यत्+च पित्तयुक्तस्य+उष्णत्वं, तद्योगवाहित्वात्; यथा पाषाणस्य येन द्रव्येण शीतेन+उष्णेन वा योगः+ भवति तद्गुण-अनुविधानं, तथा वायोः+अपि विपरीता वातगुणप्रतिपक्षा गुणा यस्य तद्विपरीतगुणं; गुणशब्देन च+इह धर्मवाचिना रसवीर्यविपाकप्रभावाः सर्वे+ एव गृह्यन्ते, तेन प्रभावात्+अपि यतद्वातविपरीतं तत्+अपि गृह्यते अन्ये तु+एकविपरीतशब्दलोपात्+विपरीतं विपरीतगुणं च ग्राहयन्ति; तेन विपरीतग्रहणात् प्रभावविपरीतं गृह्यते, गुणवैपरीत्यात्+विपाकादयः+ गृह्यन्ते ननु विपरीतगुणभूयिष्ठैः+अपि वातादीनां प्रशमः+ भवति, यतः+ न हि सर्वं भेषजं वातादीनां सर्वात्मना विरुद्धं भवति; उक्तं हि---"विरुद्धगुणसन्निपाते हि भूयसा+अल्पम्+अवजीयते" (वि.अ.1) इति; तत् किम्+इति विरुद्धगुणभूयिष्ठस्य+अग्रहणम् ? उच्यते---विरुद्धगुणभूयिष्ठस्य+अपि विपरीतगुणशब्देन+एव ग्रहणात् विपरीतगुणभूयिष्ठे+अपि ये विपरीताः+ अल्पाः+ अबलाः+ वा गुणाः+ते स्वकार्याकर्तृत्वात्+अव्यपदेश्याः+ एव; किम्+वा सर्वथा विपरीतगुणैः+अधिका प्रशस्ता च शान्तिः+भवति, अतः+ एव संप्रशब्दौ शीघ्रसम्यक्प्रशमार्थाभिधायकौ कृतौ; विपरीतगुणभूयिष्ठैः+न तथा शान्तिः+भवति, अतः+ एव संप्रशब्दाभ्यां न तत् साक्षात्+उक्तम् एवं च व्याख्यानं पित्तश्लेष्मणोः+अपि कर्तव्यम् सस्नेहम्+इति ईषद्स्नेहं, तेन पित्ते सर्पिषः स्निग्धस्य भेषजत्वम्+उपपन्नम् अम्लरसता च+इह पित्तस्य+उच्यते, अप्+तेजः(1) (1.`अप्तेजः समवायारब्धत्वात्' इति पा०)समारब्धत्वात् पित्तस्य; %सुश्रुते% तु कटुत्वम्+एव पित्तस्य+उक्तम्, अम्लता च विदग्धस्य पित्तस्य+उक्ता यत्+उक्तं---"विदग्धं च+अम्लम्+एव च" (सु.सू.अ.21) इति एवं सस्नेहतायाम्+अपि पित्तस्य सुश्रुतस्वरसः+ न+अस्ति एतत्+च स्निग्धत्वम्+अम्लत्वं च जलानलारब्धत्वात् पित्तस्य+उपपन्नम्+एव, सुश्रुते तु तेजोरूपपित्ताभिप्रायेण+एव तन्निरस्तं भवति श्लेष्मणः+ विपरीतगुणैः+गुणानां प्रशमः+ उच्यते, न पुनः श्लेष्मणः प्रशमः+अभिधीयते; कस्मात्+एवम्+उच्यते ? गुणप्रशमनेन च गुणिप्रशमः+ गुणवृद्ध्या च गुणिवृद्धिः+भवति+इति सूचनार्थम् यतः+ उष्णेन शीतप्रशमे क्रियमाणे शीताधारस्य+उदकभागस्य+अवश्यम्+एव प्रशमः क्रियते|| 59-61|| <1-62, 63> विपरीतगुणैः+देशमात्राकालोपपादितैः भेषजैः+विनिवर्तन्ते विकाराः साध्यसंमताः||62|| साधं न तु+असाध्यानां व्याधीनाम्+उपदिश्यते भूयः+च+अतः यथाद्रव्यं गुणकर्माणि वक्ष्यते|| 63|| विपरीतगुणैः+अपि+अल्पमात्रैः+तथा+अविपरीतदेशकालादिप्रतिबद्धैः+च न प्रशमः+ भवति+इति+आह---विपरीतेत्यादि देशः+ भूमिः+आतुरः+च, मात्रा अनपायिपरिमाणं, कालः+ नित्यगः ऋत्वादिः+आवस्थिकः बाल्यादिः+च; देशाद्यपेक्षया यथा+उचितत्वेन कल्पितः देशमात्राकालोपपादितः उपपादितैः+इति चौरादिकः+ णिच्; किम्+वा वैद्येन+उपपादितैः अत्र देशग्रहणात्+बलशरीराहारसात्म्यसत्त्वप्रकृतीनां ग्रहणं, कालग्रहणात्+वयसः+अपि ग्रहणं, दोषः+तु प्रशमनीयतया+एव गृहीतः, भेषजं तु साक्षात्+एव+उक्तम्; एवं दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसां परीक्ष्याणां दशविधानां सर्वेषाम्+एव ग्रहणं भवति साध्यत्वेन प्रामाणिकानां संमताः साध्यसंमताः; एतेन+अज्ञेन+अज्ञानाद्ये साध्यत्वेन गृहीताः+ते निराक्रियन्ते यत्+तु सम्यक्+ग्रहणेन याप्ययापनम्+उच्यते तत्+न+अतिसुन्दरं, विनिवर्तन्ते+ इति वचनात्; न च याप्ययापनं विनिवृत्तिः असाध्ये भेषजनिवृत्तिम्+आह---साधनम्+इत्यादि ननु+असाध्यानाम्+अपि साधनं दृष्टं, यतः+अरिष्टवान्+तावत्+अवश्यं मृत्युगृहीतत्वेन+असाध्यः; यदुक्तं---"अरिष्टं च+अपि तत्+न+अस्ति यद्विना मरणं भवेत् मरणं च+अपि तत्+न+अस्ति यत्+न+अरिष्टपुरः सरम्" (इं.अ.2); उत्पन्नारिष्टसाधनं(1) (1.`उत्पन्नारिष्टे च साधनं' इति पा०) च %सुश्रुते% प्रोक्तं---"ध्रुवं त्वरिष्टे मरणं ब्राह्मणैः+तत् किलामलैः रसायनतपोजप्यतत्परैः+वा निवार्यते"---(सु.सू.अ.28) इति; तथा च+आह %भगवान्+अगस्त्यः--% "रसायनतपोजप्ययोगसिद्धैः+महात्मभिः कालमृत्युः+अपि प्राज्ञैः+जीयते न+अलसैः+नरैः" इति; तथा+अन्यत्र+अपि+उक्तं---"जाताऽरिष्टः+अपि जीवति"---इति अत्र+आहुः+एके---द्विविधम्+अरिष्टं नियतम्+अनियतं च; तत्र यत्+नियतं तदसाध्यम्+एव, अतः+ एव+उक्तं "न तु+अरिष्टस्य जातस्य नाशः+अस्ति मरणात्+ऋते" (इं.अ.2); अत्र जातस्य+इति वचनात्+नियतस्य+इति गम्यते; यत्त्वनियतम्+अरिष्टं तत्+प्रति सुश्रुतागस्त्यवचनयोः+अर्थवत्ता %चरके%+अपि+अनियतम्+अरिष्टम्+उक्तं; यथा---"संशयप्राप्तम्+आत्रेयः+ जीवितं तस्य मन्यते" (इं.अ.9) इति अन्ये तु ब्रुवते---संशयप्राप्तम्+इति उक्तिभेदमात्रम्+अत्र; तेन सर्वारिष्टं मारकम्+एव+असति रसायनादौ, रसायनतपः प्रभृतयः+तु प्रभावातिशययोगात्+इतरक्रियया+असाध्यम्+अपि साधयन्ति; तत्+च+अरिष्टनिवारणं विरलेषु+एव पुरुषातिशयेषु नन्दिकेश्वरादिषु दृष्टं, न सर्वपुरुषैः+तच्छक्यम्+अतः जातारिष्टानाम्+असाध्यता+एव तन्त्रे प्रोच्यते यत्+तु कैश्चित्+उच्यते---नियतायुषः+ मृत्युः+अरिष्टपूर्वः+ भवति, अनियतायुषः+तु+अरिष्टं विना+एव मृत्युः+भवति तत्+न, "मरणं च+अपि तत्+न+अस्ति यत्+न+अरिष्टपुरः सरम्" (इं.अ.2) इति वचनात् यदुच्यते---अनियतायुषः सति+अपि रिष्टप्रादुर्भावे सम्यक्+क्रियोपपादनात्+जीवितेन भवितव्यं, यतः+अनियतायुषः पुरुषकारापराधात्+एव परं मृत्युः+भवति, सम्यक्+क्रियायां च पुरुषकारापराधः+ न+अस्ति तत्+न, न+हि+अनियतायुषः सर्वदा+एव पुरुषकारसाध्याः, किन्तु यथा+उचितकालक्रियमाणस्वस्थातुरहितसेवारूपपुरुषकारसाध्याः; तेन यथा+उचितकाले हितासेवनात्+असाध्यत्वयुक्ते व्याधौ रिष्टे जाते किं भेषजम्+अतीतकालक्रियमाणम्+अपक्रान्ते(1) (1.`अतीतकालमपक्रान्तसलिलस्येव' इति पा०) सलिले+इव सेतुबन्धः करिष्यति+इति तस्मात्+असाध्यानां साधनं न+उपदिश्यते+ इति साधु|| 62|| -- किम्+एतानि+एव गुणकर्माणि, उतापराणि+अपि+इति+आह---भूयः+च+इत्यादि गुणानां कर्माणि गुणकर्माणि यथाद्रव्यम्+इति यस्मिन् यस्मिन् द्रव्ये यद्यद्गुणकर्म तत्+तत्+तस्मिन्+तस्मिन् द्रव्ये+अन्नपानादौ कृत्स्ने वा तन्त्रे वक्ष्यते `आचार्यः'+ इति शेषः; वक्ष्यते इति ब्रूञः+ वचिः+आदेशात् प्रयोगः किम्+वा यथाद्रव्यम्+इति यथाहेतुं; तत्+यथा--गुरुखरकठिनादिगुणबहुलं पार्थिवद्रव्यं, तेषां च पार्थिवानां गुणानां कर्मे+ उपचयसङ्घातगौरवात्+इति|| 62, 63|| <1-64> रसनार्थः+ रसः+तस्य द्रव्यम्+आपः क्षितिः+तथा निर्वृत्तौ च विशेषे च प्रत्ययाः खादयः+त्रयः|| 64|| संप्रति दोषान्+अभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुम्+उद्यतः+ रसलक्षणपूर्वकं रसोत्पत्तिक्रमम्+आह---रसनार्थः+ इत्यादि रस्यते+ आस्वाद्यते+ इति रसः रसनार्थः+ इति जिह्वाग्राह्यः एतत्+च षण्णाम्+अपि रसानाम्+अनुगतं रूपादिषु च व्यावृत्तत्वात् साधुलक्षणम् तस्य+इति रसस्य द्रव्यम्+इति आधारकारणम् द्रव्यशब्दः+ हि+आधारकारणवाची; यथा---"पञ्चेन्द्रियद्रव्याणि" (सू.अ.8) इति क्षितिः+तथा+इति यथा आपः+ आधारकारणं तथा क्षितिः+अपि `अप्+क्षिती' इति वक्तव्ये क्षितिः+तथा+इतिवचनात्(2) (2.`क्षितेस्त्वग्रे प्रतिवचनात्' इति पा०) क्षितेः+आधारकारणत्वम्+अमुख्यम्+इति दर्शयति येन+आपः+ हि निसर्गेण रसवत्यः तथा हि+आत्रेयभद्रकाप्यीये "सौम्याः खलु+आपः" (सू.अ.26) इत्यादिना जले+ एव रसस्य व्यक्तिः+इति(3) (3.`व्यक्तिं' इति पा०) दर्शयति %सुश्रुते%+अपि+उक्तं---"तस्माwa+आप्यः+ रसः" (सु.सू.स्था.अ.42) इति क्षितिः+तु+अपाम्+एव रसेन नित्यानुषक्तेन रसवति+इति+उच्यते यतः+ नित्यः क्षितिजलसंबन्धः; वचनं हि---"विष्टं हि+अपरं परेण" (न्या.द. 3 1 60) इति अस्य+अर्थः---खवाय्वग्निजलक्षितीनाम्+उत्तरोत्तरे भूते पूर्वपूर्वभूतस्य नित्यम्+अनुप्रवेशः, तत्कृतः+च खादिषु गुणोत्कर्षः रसस्य किं व्यक्तौ+अप्क्षिती कारणं किम्+वा विशेषे इति+आह---निर्वृत्तौ+इत्यादि निर्वृत्तौ च+इति अभिव्यक्तौ एतेन रसः+अभिव्यज्यमानः+ जलक्षित्याधारे+ एव व्यज्यते+ इति दर्शयति चकारात्+विशेषे+अपि मधुरादिलक्षणे अप्क्षिती प्रत्ययौ तेन "सोमगुणातिरेकात्+मधुरः, पृथिव्यग्निगुणातिरेकात्+अम्लः" (सू.अ.26) इत्यादिना जलपृथिव्योः+अपि विशेषकारणत्वं वक्ष्यमाणम्+उपपन्नम् विशेषे च प्रत्ययाः खादयः+ इति मधुरादिविशेषनिर्वृत्तौ निमित्तकारणं खवाय्वनलाः, न तु+आधारकारणभूताः खादयः+ इति+अनेन+एव त्रित्वे लब्धे पुनः+त्रयः+ इति वचनं तेषाम्+एव व्यस्तसमस्तानाम्+अपि प्रत्ययत्वदर्शनार्थम्; अतः+एव व्यस्तसमस्ताकाशादिसंसर्गभेदाद्रसानां मधुरतरमधुरतमाद्यवान्तरभेदः+ उपपन्नः विशेषे च+इति चकारात्+अभिव्यक्तौ+अपि+आकाशादीनां निमित्तकारणत्वं दर्शयति वक्ष्यति हि---"ताः+तु+अन्तरीक्षात्+भ्रश्यमाना भ्रष्टाः+च पञ्चमहाभूतविकारगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीः+अभिप्रीणयन्ति; तासु षट्+अभिमूर्च्छन्ति रसाः" (सू.अ.26) इति अन्ये तु विशेषे च+इति चकारं खादयः+च+इति+अत्र योजयन्ति; तेन चकारात् कालः+अपि विशेषे+अभिव्यक्तौ च कारणं लभ्यते साक्षात्+तु कालस्य+अवचनेन खादिभ्यः+अपि+अपकृष्टं कालस्य कारणत्वं दर्श्यते किंवा रसस्य+आपः+ द्रव्यं क्षितिः+तथा+इति पूर्ववत्+एव;निर्वृत्तौ च+इति क्षितिः+एव निर्वृत्तौ+अभिव्यक्तौ प्रत्ययः+ न+आपः;यतः+ आपः+ हि+अव्यक्तरसाः+ एव, क्षितिसंबन्धात्+एव च रसः+अभिव्यक्तः+ उपलभ्यते उक्तं च---"जङ्गमस्थावराणां भूतानां मूर्तीः+अभिप्रीणयन्ति, तासु षट्+अभिमूर्च्छन्ति रसाः" (सू.अ.26 ) इति तेन पार्थिवद्रव्यसम्बन्धात्+एव+अपां रसः+ व्यज्यते, न+अन्यथा विशेषे च+इति चकारात्+अप्क्षिती विशेषे कारणे यद्यपि(1) (1.`यदि वा अप्क्षिती विशेषेण कारणे, सोमगुणातिरेकान्मधुरः+ इत्यादौ तु' इति पा०) च+अप्क्षिती विशेषे कारणे, तथा+अपि "सोमगुणातिरेकान्मधुरः"---(सू.अ.26) इत्यादौ तु खादयः+ एव तथा सन्निविशन्ति यथा सोमः+अतिरिक्तः+ भवति, तेन तत्र+अपि+ऊनत्वेन(2) (2.`तथोनत्वेन' इति पा०) सन्निविष्टाः खादयः+ एव विशेषहेतवः+ इति यद्यपि च+अभिव्यक्तिः+मधुरादिविशेषरहिता क्वचित्+भवति, तथा+अपि सामान्येन सर्वत्र यदभिव्यक्तये+अनुगतं कारणम्+उपलभ्यते क्षितिरूपं जलक्षितिरूपं वा तदभिव्यक्तिकारणं; यदनुगमात्+तु मधुरादिविशेषोपलब्धिः+तद्विशेषकारणम्+उच्यते||64|| <1-65> स्वादुः+अम्लः+अथ लवणः कटुकः+तिक्तः+ एव च कषायः+च+इति षट्कः+अयं रसानां संग्रहः स्मृतः|| 65रसविशेषान्+आह--स्वादुः+इत्यादि अत्र सर्वप्राणिनाम्+इष्टत्वात्+आदौ मधुरः+ उक्तः; तत्+अनु च प्राण्यभीष्टोत्कर्षक्रमेण+एव+अम्लादिनिर्देशक्रमः+ बोद्धव्यः षट्कः+ इति पुनः संख्याकरणं परवादिमतसप्तसंख्यत्वादिनिषेधार्थम् अयं संग्रहः+ इति+अनेन+अवान्तरभेदबहुत्वं तथा वक्ष्यमाणरससंसर्गबहुत्वं च दर्शयति|| 65|| <1-66> स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः|| 66|| (कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम् कटुतिक्तकषायाः+च कोपयन्ति समीरणम्(3)|| 1) (3.योगीन्द्रनाथसेनसंमतः+अयं पाठः; सः+ तु+एतत्+अनन्तरं `भूयः+च+अतः+ यथाद्रव्यं गुणकर्माणि वक्ष्यते' इति+अर्धश्लोकं पठति ) रसानाम्+उपयुक्ततरं कार्यम्+आह---स्वाद्वम्लेत्यादि अत्र च वायोः+नीरसस्य+अपि रससहचरितस्निग्धत्वादिगुणैः+विपरीतैः प्रशमः+ ज्ञेयः एवं मधुररसस्य+अपि श्लेष्मणः+अम्ललवणाभ्यां स्निग्धत्वाभिष्यन्दित्वादिसहचरितगुणयोगात्+एव वृद्धिः अत्र च ये प्रशमकत्वेन रसाः+ वातादीनां न+उक्ताः+ते वर्धकाः+ बोद्धव्याः यत्+आह %वाग्भटः-% "तत्र+आद्या मारुतं घ्नन्ति त्रयः+तिक्तादयः कफम् कषायतिक्तमधुराः पित्तम्+अन्ये तु कुर्वते" (वा.सू.अ.1) इति रसकर्मातिदेशेन+एव गुणवीर्यविपाकानाम्+अपि कर्मनिर्देशः कृतः+ एव यतः+ मधुरादिरसेन+एव सर्वगुणान् वीर्यविपाकान्+च निर्देक्ष्यति+आत्रेयभद्रकाप्यीये---"तत्र स्वादुः" (सू.अ.26) इत्यादिना; तथा "कटुतिक्तकषायाणां विपाकः प्रायशः कटुः" (सू.अ.26); तथा "अम्लः+अम्लं पच्यते स्वादुः+मधुरं लवणः+तथा" (सू.अ.26)' तथा "शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः तयोः+अम्लं यदुष्णं च यत्+च+उष्णं कटुकं तयोः"---(सू.अ.26) इत्यादिना|| 66|| <1-67> किञ्चित्+दोषप्रशमनं किञ्चित्+धातुप्रदूषणम्|| स्वस्थवृत्तौ मतं किञ्चित्+त्रिविधं द्रव्यम्+उच्यते|| 67|| अतः+अवशिष्टं द्रव्यकार्यं प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्यभेदम्+आह---किञ्चित्+इत्यादि किञ्चित्+इति न सर्वम् दोषस्य दोषयोः+दोषाणां वा प्रशमनं दोषप्रशमनम् दोषग्रहणेन दुष्टाः+ रसादयः+अपि गृह्यन्ते तेन द्रव्यमहिम्ना यद्दोषाणां दुष्टानां रसादीनां(1) (1.`रसादीनाम्' इति हस्तलिखितपुस्तके न+उपलभ्यते ) धातूनां वा शमकमामलकदुरालभादि तत्+गृह्यते आमलकं हि शिवत्वात्+त्रिदोषहरं; दुरालभा च+अपि वातपित्तश्लेष्महरी यद्यपि च+आमलकस्य "हन्ति वातं तदम्लत्वात्" (सु.सू.अ.46) इत्यादिना गुणद्वारा त्रिदोषहरत्वम्+उच्यते, तथा+अपि तत्प्रभावबृंहितम्+एव बोद्धव्यम् यतः+तत्र+अम्लत्वादिना पित्तादिकोपः+अपि युज्यते, सः+ तु+आमलकप्रभावात्+न भवति धातुप्रदूषणम्+इति वातादीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनां च दूषणं किंचित्, यथा---यवकमन्दकविषादि सुष्ठु अवतिष्ठते नीरोगत्वेन+इति स्वस्थः, तस्य वृत्तिः स्वस्थरूपतया+अनुवर्तनं, तत्र स्वस्थवृत्तौ मतम्+अभिमतं पूजितम्+इति यावत् संख्येयनिर्देशात्+एव त्रित्वे लब्धे त्रिविधग्रहणं नियमार्थम् तेन संशोधनसंशमनादीनाम्+अनेकविधानाम्+अपि+अत्र+एव+अवरोधः रसायनवाजीकरणे तु स्वस्थवृत्तिमात्रः+ एव यत्+उक्तं---"स्वस्थस्य+उजस्करं यत्+तु तद्वृष्यं तद्रसायनम्" (चि.अ.1 पा.1) इति प्रतिपादे किञ्चित्+ग्रहणं दोषहरत्वादिकर्मणां विभिन्नद्रव्याश्रयित्वोपदर्शनार्थम्; एककिञ्चित्+ग्रहणे तु+एकम्+एव द्रव्यं दोषहरं धातुप्रदूषकं स्वस्थवृत्तिमतं च स्यात्, न च तदभिमतम् ननु, स्वस्थवृत्तिमतानां रक्तशालिषष्टिकयवादीनां दोषप्रशमनत्वम्+अपि दृश्यते, यतः+ वक्ष्यति तत्र तत्र रक्तशाल्यादीनां ज्वरादौ प्रयोगं; तथा प्रकृतिशरीरदेशकालमात्राभि(दि)-युक्तं दोषप्रशमनम्+अपि दोषकरं भवति, यथा---आमलकम्+अतिमात्रम्+अग्निमान्द्याय+इत्यादि ज्ञेयं;तथा धातुप्रदूषणम्+अपि दोषशमनं दृश्यते, यथा---विषम्+उदरहरं, तथा यत्+एव मन्दकादि दोषकरं तत्+एव क्षीणदोषं प्रति दोषवृद्ध्या साम्यापादनेन दोषप्रशमनं भवति; तत्+एवम्+अव्यवस्थितत्वात् किञ्चित्+दोषप्रशमनम्+इत्यादि विरुद्धम् ? अत्र+उच्यते---स्वस्थवृत्तिमतं रक्तशाल्यादि दोषप्रशमनम्+अपि भवति, परं तत् प्रायः स्थवृत्तिहितत्वात् स्वस्थवृत्तिमतत्वेन गृह्यते वचनं हि---"स्वस्थस्योजस्करं यत्+तु तद्वृष्यं तद्रसायनम् प्रायः, प्रायेण रोगाणां द्वितीयं शमने हितम्|| प्रायः शब्दः+ विशेषार्थः+ उभयं हि+उभयार्थकृत्" (चि.अ.1) इति दोषप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकाभावे दोषप्रशमनम्+आचरन्ति+एव, प्रतिबन्धकसद्भावे(1) (1.`प्रतिबन्धकसंभवे' इति पा०) तु न कुर्वन्ति, न च+एतावता तेषां सः+(2) (2.`स्वस्वभावो' इति पा०) स्वभावः+ न भवति; नहि+अग्निः+मन्त्रादिप्रतिबन्धात् कदाचित्+न दहति+इति दाहकत्वेन न+उपदिश्यते; एवं धातुप्रदूषकस्य+अपि कदाचित्+धातुप्रशमकत्वं निमित्तान्तरयोगात्+भवत्+न धातुप्रदूषकस्वरूपतां हन्ति, यथा सलिलस्य+अग्निसम्बन्धात्+उष्णत्वम् तस्मात्+यदि+अस्य प्रायिकम्+अनन्योपाधिकृतं च रूपं, तेन+एव व्यपदेशः+ युक्तः यत्+च मन्दकादीनां क्षीणदोषवर्धकत्वेन दोषप्रशमकत्वं तद्विद्यमानम्+अपि कदाचित्कत्वात्+तथा हि+उत्तरकालं दोषावहत्वात्+च न व्यपदिश्यते दोषप्रशमकत्वेन ननु, यद्यपि+एवं तथा+अपि यदेकदोषहरम्+अपरदोषकरं यथा मरिचं श्लेष्महरं पित्तकरं च+इत्यादि बहुद्रव्यजातं तत् कुत्र प्रविशतु ? अत्र+एके वदन्ति---यदुभयात्मकं तद्दोषहरं दोषकरं च, न+च+एतावता द्रव्यत्रित्वक्षतिः; यतः+ न वातादिसंसर्गजव्याधिसद्भावे वातादिजन्यत्वेन यत्त्रैविध्यं रोगाणाम्+उच्यते तत् खण्डितं भवति; किम्+वा मरिचादीनां यदुभयकर्तृत्वं न तद्द्रव्यप्रभावकृतं, किं तर्हि रसादिकृतं, तेन न द्रव्यप्रभावप्रस्तावे तदुदाहरणीयं; नच किञ्चित्+द्रव्यं तादृशम्+अस्ति यत् प्रभावात्+एव किञ्चित्+दोषं करोति किञ्चित्+शमयति+इति न दोषप्रशमनत्वादिप्रभावं प्रति नियमः; अयम्+एव च पक्षः साधुः ननु `किञ्चित्+दोषप्रशमनं किञ्चित्+दोषप्रदूषणम्' इति वा क्रियतां, `किञ्चित्+धातुप्रशमनं किञ्चित्+धातुप्रदूषणम्' इति वा न+एवं, तथा सति दोषशब्दस्य मुख्यवृत्त्या वातादिषु+एव वृत्तित्वात्+तथा(3) (3.`वृत्तत्वात्' इति पा०) धातुशब्दस्य च रसादिवृत्तित्वादुभयग्रहणं(4) (4.`रसादिवृत्तत्वात्' इति पा०) न प्राप्यते; उभयपदोपादानेन द्वयं निपुणकारी तन्त्रकारः+ दूषणत्वधारणत्वयोगपरिग्रहात्+दोषप्रशमनेन दुष्टरसादिप्रशमनम्+अपि भेषजं विविधाशितपीतीयादिवक्ष्यमाणं, तथा धातुप्रदूषणेन वातादिप्रदूषकम्+अपि निदानादिवक्ष्यमाणं ग्राहयति प्रशब्दः+अत्र प्रकारे; तेन प्रकारेण मृदुमध्यादिना प्रकोपणं, तथा प्रकारेण संशोधनसंशमनादिना शमनम्+उच्यते; किम्+वा धात्वर्थानुवृत्तौ+एव(5) (5.`धात्वर्थानुवृत्तिरेवासौ प्रशब्दः' इति पा०) इमौ प्रशब्दौ, यथा---`च्युतांशः परिधावति' इति+अत्र धावति+इति+अर्थः आदौ दोषप्रशमनग्रहणं तस्य+एव+इह+अभिप्रेतत्वात् ननु स्वस्थवृत्तिमतं द्रव्यं भाविदोषहरत्वेन दोषप्रशमनम्+एव न+एवं, नहि स्वास्थ्यानुवृत्तिजनकत्वाद्दोषवृत्तिकरं(6) (6.`स्वास्थ्यानुवृत्तित्वात्' इति पा०) दोषहरणम्+उच्यते, किं तर्हि समधातूनाम्+अवर्धकत्वेन+अक्षयकरत्वेन च रसादिस्रोतसां च+अनुगुणत्वेन धातुसाम्यानुवृत्तिकरम्+उच्यते वचनं हि---"पथ्यं पथः+अनपेतं यत्" (सू.अ.25) इति|| 67|| <1-68-74.1> तत् पुनः+त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम् (1) (1.`जाङ्गमं भौमम्+औद्भिदम्' इति पा०) मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्|| 68|| विण्मूत्रचर्मरेतोस्थिस्नायुशृङ्गनखाः खुराः जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः|| 69|| सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा मनः शिलाले मणयः+ लवणं गौरिकाञ्जने|| 70|| भौमम्+औषधम्+उद्दिष्टम्+औद्भिदं तु चतुर्विधम् वनस्पतिः+तथा वीरुद्धानस्पत्यः+तथा+ओषधिः||71|| फलैः+वनस्पतिः पुष्पैः+वानस्पत्यः फलैः+अपि ओषध्यः फलपाकान्ताः प्रतानैः+वीरुधः स्मृताः|| 72|| मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः|| 73|| पत्राणि शुङ्गाः कन्दाः+च प्ररोहाः+च+औद्भिदः+ गणः 74.1 संप्रति+अन्यथा द्रव्यभेदम्+आह--तत् पुनः+इत्यादि तत्+इति द्रव्यम् गच्छति+इति जङ्गमम्, उद्भिद्य पृथिवीं जायते+ इति +औद्भिदं वृक्षादि, उक्तप्रकारद्वयातिरिक्तः पृथिवीविकारः पार्थिवम् संस्वेदजस्य+इह क्रिम्यादेः+जङ्गमे+अवरोधः, कुकुण्डकादेः+च औद्भिदे इह च द्रव्यशब्देन पार्थिवद्रव्यम्+एव+उच्यते; तेन जलानिलाग्न्यादीनाम्+अग्रहणात्+अव्याप्तिः+न वाच्या जङ्गमशब्देन जङ्गमप्रभवं गोरसमध्वाद्यपि ग्राह्यम् एवम्+औद्भिदपार्थिवयोः+अपि ग्रहणं वाच्यम् रोचना गोरोचना एतत्+च मध्वादि प्रायः+ उपयोगित्वात् प्राधान्यात्+उक्तं; तेन+अण्डबस्त्यादीनां(2) (2.`तेनाणुवंशादीनां' इति पा०) च ग्रहणं बोद्धव्यम् यद्यपि जङ्गमानन्तरं बहुप्रपञ्चत्वेन प्रधानत्वात्+औद्भिदम्+उपदिष्टं, तथा+अपि+अबहुवक्तव्यत्वात् पार्थिवम्+एव जङ्गमानन्तरं विव्रियते; तत्+अनु बहुवक्तव्यम्+औद्भिदम् सुवर्णम्+इत्यादि पञ्च लोहाः+ इति ताम्ररजतत्रपुशीसकृष्णलोहानां ग्रहणम् समला इति मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते, तत्+च सुश्रुतदर्शनात् सुवर्णरजतादिभवं ष़ड्विधम्+एव गृह्यते; सुश्रुते हि षड्विधम्+एव शिलाजतूक्तम्, इह तु रसायने चतुर्विधम्+उक्तं---"चतुर्भ्यः+ धातुभ्यः+तस्य संभवः हेम्नः+अथ रजतात्+ताम्रात्+वरं कृष्णायसात्+अपि" (चि.अ.1) इति वचनात् एतत्+च वचनं रसायनाधिकारितां चतुर्विधस्य शिलाजतुनः+ दर्शयति, नतु षडविधशिलाजतुप्रतिषेधपरम्+इति न सुश्रुतेन समं विरोधः किम्+वा सुवर्णं निर्मलं, समलाः+तु रजतताम्रत्रपुशीसलोहाः (इति(3) (3.अयं पाठः+ हस्तलिखितपुस्तके न पठ्यते ) मिलित्वा पञ्च लोहाः ) शिलाजतुपाषाणपङ्कप्रभृतीनां तु ग्रहणम्+उद्दिष्टशब्देन सूचितम्; उद्देशः+ हि+अल्पकथनम् सुधा गाङ्गेयिका आलं हरितालम् अञ्जनं सौवीराञ्जजनम् फलैः+वनस्पतिः+इति विनापुष्पैः फलैः+युक्ता वटोदुम्बरादयः यदुक्तं %हारीते%---"तेषाम्+अपुष्पाः फलिनः+ वनस्पतयः+ इति स्मृताः" इति पुष्पैः+वानस्पत्यः फलैः+अपि+इति पुष्पानन्तरं फलभाजः+ इति+अर्थः फलस्य पाकात्+अन्तः+ विनाशः+ येषां तिलमुद्गादीनां ते फलपाकान्ताः; अत्र केचित् फलपाकान्ताः(1) (1.`फलान्ताः' इति पा०) पाकान्ताः+च+औषध्यः+ इति वदन्तिः; तेन विना+अपि फलं पाकेन+एव+अन्तः+ येषां दूर्वादीनां ते+अपि गृह्यन्ते प्रतानशब्देन लताः+ गुल्माः+च गृह्यन्ते यदुक्तं %हारीतेन%---"लताः+ गुल्माः+च वीरुधः" इति मूलत्वगित्यादौ निर्यासः+ लाक्षासर्जरसादिः औद्भिदः+ गणः+ इति+औद्भिदसमुद्भूतः+ गणः|| 68-74.1|| <1-74.2-76> मूलिन्यः षोडशैकोनाः+ फलिन्यः+ विंशतिः स्मृताः|| 74.2|| महास्नेहाः+च चत्वारः पञ्च+एव लवणानि च अष्टौ मूत्राणि संख्यातानि+अष्टौ+एव पयांसि च|| 75|| शोधनार्थाः+च षड् वृक्षाः पुनर्वसुनिदर्शिताः यः+ एतान्+ वेत्ति संयोक्तुं विकारेषु सः+ वेदवित्|| 76|| संप्रति+अत्र+एव जङ्गमौद्भिदपार्थिवद्रव्ये यत् प्रशस्तं तत्+आह---मूलिन्यः+ इत्यादि मूलं प्रशस्ततमं यासां ता मूलिन्यः; एवं फलिन्यः+अपि षोडशेति च्छेदः महास्नेहाः+ इति क्षीरमांसादीनाम्+अपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सर्पिरादीनां भूरिस्नेहवत्त्वेन महत्त्वम् पञ्च+एव लवणानि+इति विमाने (अ.8) वक्ष्यमाणलवणबहुत्वे पञ्चानाम्+एव प्रशस्तत्वेन दर्शनार्थम् एवं मूत्रादिषु+अपि प्राधान्यम्+उन्नेयं सजातीयेषु वेदवित्+इति आयुर्वेदवित्|| 74.2-76|| <1-77-80.1> हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि|| 77|| ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका अजगन्धा द्रवन्ती च क्षीरिणी च+अत्र षोडशी|| 78|| शणपुष्पी च बिम्बी च च्छर्दने हैमवति+अपि श्वेता ज्योतिष्मती च+एव योज्या शीर्षविरेचने|| 79|| एकादशावशिष्टाः+ याः प्रयोज्याः+ताः+ विरेचने इति+उक्ताः+ नामकर्मभ्यां मूलन्यः, 80.1 हस्तिदन्तीत्यादि हस्तिदन्ती बृहत्फला गोडुम्बा, `इयम्+एव नागदन्ती भण्यते' इति+एके हैमवती वचा श्यामा श्याममूला त्रिवृत् अधोगुडा प्रद्धदारकः सप्तला चर्मकषा श्वेतनामा श्वेतापराजिता पृत्यक्श्रेणी दन्ती बिम्बी ओष्ठोपमफला शणपुष्पी घण्टारवा विषाणिका आवर्तनी अजगन्धा `फोकान्दी' इति ख्याता द्रवन्ती दन्त्यैव चीरितपत्रा क्षीरिणी दुग्धिका मूलिनीनां वमनादिविनियोगम्+आह---शणपुष्पीत्यादि|| 77-80.1|| --- <1-80.2-86.1> फलिनीः शृणु|| 80.2|| शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च धामार्गवम्+अथ+ईक्ष्वाकु जीमूतं कृतवेधनम् आनूपं स्थलजं च+एव क्लीतकं द्विविधं स्मृतम्|| 81|| प्रकीर्या च+उदकीर्या च प्रत्यक्पुष्पा तथा+अभया अन्तः कोटरपुष्पी च हस्तिपर्ण्याः+च(1) (1.`हस्तिपर्णी च शारदा' इति पा०) शारदम्|| 82|| कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च धामार्गवम्+अथ+इक्ष्वाकु जीमूतं कृतवेधनम्|| 83|| मदनं कुटजं च+एव त्रपुषं हस्तिपर्णिनी एतानि वमने च+एव योज्यानि+आस्थापनेषु च|| 84|| नस्तः प्रच्छर्दने च+एव प्रत्यक्पुष्पा विधीयते दश यानि+अवशिष्टानि तानि+उक्तानि विरेचने|| 85|| नामकर्मभिः+उक्तानि फलानि+एकोनविंशतिः 86.1 शङ्खिनी श्वेतबुह्ना (ध्न) क्लीतकं यष्टीमधु; अस्य तु यद्यपि %सुश्रुते% मूलं प्रशस्तं, मूलेन+एव व्यवहारः, तथा+अपि विरेचनं प्रति यष्टीमधुद्वयस्य+अपि फलम्+एव प्रशस्तं ज्ञेयम् धामार्गवः पीतघोषकः इक्ष्वाकुः तिक्तालाबुः जीमूतः+ घोषकभेदः कृतवेधनं ज्योत्स्निका प्रकीर्योदकीर्ये करञ्जद्वयम् प्रत्यक्पुष्पाः+ अपामार्गः अन्तः कोटरपुष्पी नीलबुध्ना हस्तिपर्णी मोरटः, अस्याः+च शरत्कालभवम्+एव फलं ग्राह्यं; अतः+ उक्तं---हस्तिपर्ण्याः+च शारदम्+इति कम्पिल्लकं गुँड्ऽआरोचनिका आरग्वधस्य यद्यपि सुश्रुते पत्रं प्रधानम्+उक्तं, तथा+अपि+इह फलं गृह्यते प्रधानतमत्वात् धामार्गवम्+इत्यादिना पञ्चकर्मविनियोगः+ उच्यते नस्तः प्रच्छर्दनः+ इति शिरोविरेचने|| 80.2-86.1|| -- <1-86.2-88.1> सर्पिः+तैलं वसा मज्जा स्नेहः+ दिष्टः+चतुर्विधः(2) (2.`दृष्टः' इति पा०)|| 86.2|| पानाभ्यञ्जनवस्त्यर्थं नस्यार्थं च+एव योगतः स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः|| 87|| स्नेहा हि+एते च विहिता वातपित्तकफापहाः 88.1 महास्नेहेषु सर्पिः+आदौ पठितं, प्राधान्यात्; वचनं हि, ---"न+अन्यः स्नेहः+तथा कश्चित् संस्कारम्+अनुवर्तते यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्" (नि.अ.1) इति|| 86.2-88.1|| --- <1-88.2-92.1> सौवर्चलं सैन्धवं च विडम्+औद्भिदम्+एव च|| 88.2|| सामुद्रेण सह+एतानि पञ्च स्युः+लवणानि च स्निग्धानि+उष्णानि तीक्ष्णानि दीपनीयतमानि(3) (3.`दीपनीयलघूनि च' इति पा०) च|| 89|| आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा अधोभागोर्ध्वभागेषु निरूहेषु+अनुवासने|| 90|| अभ्यञ्जने भोजनार्थे शिरसः+च विरेचने शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च|| 91|| अजीर्णानाहयोः+वाते गुल्मे शूले तथा+उदरे 92.1 उक्तानि लवणा(नि)- लवणेषु यद्यपि सैन्धवं प्रधानं, यतः+ वक्ष्यति--"सैन्धवं लवणानाम्" (सू.अ.25) इति+अग्र्याधिकारे, तथा+अपि सौवर्चलस्य रोचनत्वप्रकर्षात्+तथा सैन्धवम्+अनु प्राधान्यख्यापनार्थम्+अग्रे पाठः औद्भिदम् औत्कारिकालवणं, केचित्+शाम्भरिलवणम्+आहुः सामुद्रं दक्षिणसमुद्रभवं `करकचः'+ इति ख्यातम् अभ्यञ्जनः+ इति स्नेहाभ्यह्गे वर्त्यर्थम्+इति फलवर्त्यर्थम्|| 88.2-92.1|| <1-92.2-105.1> न्यू(ऊ)र्ध्वं मूत्राणि+अष्टौ निबोध मे|| 92.2|| मुख्यानि यानि दिष्टानि(1) (1.`दृष्टानि' इति पा०) सर्वाणि+आत्रेयशासने अविमूत्रम्+अजामूत्रं गोमूत्रं माहिषं च यत्(2)|| 93|| (2.`तथा' इति पा०) हस्तिमूत्रम्+अथ+उष्ट्रस्य हयस्य च खरस्य च उष्णं तीक्ष्णम्+अथः+अरूक्षं(3)(3.`अरूक्षं स्निग्धं' इति %गङ्गाधरः योगीन्द्रनाथः+तु% `रूक्षं' इति पठति ) कटुकं लवणान्वितम्|| 94|| मूत्रम्+उत्सादने युक्तं युक्तम्+आलेपनेषु च युक्तम्+आस्थापने मूत्रं युक्तं च+अपि विरेचने|| 95|| स्वेदेषु+अपि च तद्युक्तम्+आनाहेषु+अगदेषु च उदरेषु+अथ च+अर्शः सु गुल्मिकुष्ठिकिलासिषु(4)|| 96|| (4.`गुल्मकुष्ठकिलासिषु' इति पा०) तद्युक्तम्+उपनाहेषु परिषेके तथा+एव च दीपनीयं विषघ्नं च क्रिमिघ्नं च+उपदिश्यते|| 97|| पाण्डुरोगोपसृष्टानाम्+उत्तमं शर्म(5) (5.`सर्वथा+उच्यते' इति पा०) च+उच्यते श्लेष्माणं शमयेत् पीतं मारुतं च+अनुलोमयेत्|| 98|| कर्षेत् पित्तम्+अधोभागम्+इति+अस्मिन् गुणसंग्रहः सामान्येन मया+उक्तः+तु पृथक्त्वेन प्रवक्ष्यते||99|| अविमूत्रं सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च आजं कषायमधुरं पथ्यं दोषान्+निहन्ति च|| 100|| गव्यं समधुरं किञ्चित्+दोषघ्नं क्रिमिकुष्ठनुत् कण्डूं च शमयेत् पीतं सम्यक्+दोषोदरे हितम्|| 101|| अर्शः शोफोदरघ्नं तु सक्षारं माहिषं सरम् हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्|| 102|| प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम् सतिक्तं श्वासकासघ्नम्+अर्शोघ्नं च+ओष्ट्रम्+उच्यते|| 103|| वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम् खरमूत्रम्+अपस्मारोन्मादग्रहविनाशनम्|| 104|| इति+इह+उक्तानि मूत्राणि यथासामर्थ्ययोगतः 105.1 अविमूत्रम्+इत्यादौ स्त्रीमूत्रम्+एव प्रशस्तम्+इति लिङ्गपरिग्रहात्+दर्शयति; यतः स्त्रीणां लघ्वङ्गत्वात्+मूत्रम्+अपि लघु; वचनं हि---"लाघवं जातिसामान्ये स्त्रीणां पुंसां च गौरवम्"(सू.अ.27) इति यत्+तु+उच्यते पुंसां-मूत्रं शुक्रसंबन्धात्+गुरु; तत्+न, शुक्रसम्बन्धस्य स्त्रीणाम्+अपि शुक्रवत्त्वेन तुल्यत्वात्; वचनं हि---""यदा नारी हि नार्या तु मैथुनाय+उपपद्यते मुञ्चतः शुक्रम्+अन्योन्यमनस्थिः+तत्र जायते(1)" (1.`यदा नार्यौ+उपेयातां वृषस्यन्त्यौ कथंचन मुञ्चन्त्यौ शुक्रम्+अन्योन्यमनस्थिः+तत्र जायते' इति %सुश्रुते% (शा.अ.2) पाठः ) इत्यादि; नपुंसकमूत्रं तु+अमङ्गलत्वात्+न गृह्यते अगदेषु+इति+अनेनागदप्रयोगयौगिकत्वं, विषघ्नम्+इति+अनेन च केवलस्य+एव विषहन्तृत्वम्+इति न पौनः+उक्त्यम् शर्म च+उच्यते+ इति आरोग्यरूपसुखकर्तृत्वात् अधोभागम्+इति अधोमार्गेण पित्तं कर्षेत्; किम्+वा यत्+एव+अधोगतं पित्तं तत्+एव विरेचयति न+उर्ध्वगम् यथासामर्थ्ययोगतः+ इति यादृशः शक्तियोगः+ मूत्राणां तथा|| 92.2-105.1|| --- <1-105.2-113> अतः(2) (2.`अथ' इति पा०) क्षीराणि वक्ष्यन्ते कर्म च+एषां गुणाः+च ये|| 105.2|| अविक्षीरम्+अजाक्षीरं गोक्षीरं माहिषं च यत् उष्ट्रीणाम्+अथ नागीनां वडवायाः स्त्रियाः+तथा||106|| प्रायशः+ मधुरं स्निग्धं शीतं स्तन्यं पयः+ मतम् प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्|| 107|| जीवनीयं श्रमहरं श्वासकासनिबर्हणम् हन्ति शोणितपित्तं च सन्धानं विहतस्य च|| 108|| सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च|| 109|| पाण्डुरोगे+अम्लपित्ते च शोषे गुल्मे तथा+उदरे अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः(3)|| 110|| (3.`विधीयते' इति पा०) योनिशुक्रप्रदोषेषु मूत्रेषु+अप्रचुरेषु(4) (4.`मूत्रेषु प्रदरेषु' इति पा०)च पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्|| 111|| नस्यालेपावगाहेषु वमनास्थापनेषु च विरेचने स्नेहने च पयः सर्वत्र युज्यते|| 112|| यथाक्रमं क्षीरगुणान्+एकैकस्य पृथक् पृथक् अन्नपानादिके+अध्याये भूयः+ वक्ष्यामि+अशेषतः|| 113|| प्रायशः+ मधुरम्+इति प्राधान्येन मधुरम् तेन क्षीरम्+उष्ट्रीणाम्+ईषत्+लवणं तथा छागं कषायम्+इत्यादौ रसान्तरस्य+अप्राधान्येन+अनुबन्धः+अपि क्षीरे भवति+इति दर्शयति प्रायशः+ इति बृंहणं स्निग्धम्+इति+एताभ्यां तथा शीतम्+इति+अनेन च संबध्यते; तेन+ओष्ट्रस्य रूक्षोष्णत्वाभिधानं न विरोधि स्तन्यम्+इति स्तन्यवृद्धिकरम् मनस्करम्+इति प्रभावात्+ओजस्करत्वात्+च; ओजोवृद्ध्या हि तदनुविधायिनः+ मनसः+अपि स्वकर्मसामर्थ्यं भवति एतत्+एव च नित्यस्य+इह मनसः करणं यन्मनसः प्रकर्षबुद्ध्युत्कर्षादिगुणकरणम् हन्ति शोणितपित्तम्+इति अवस्थाविशेषापन्नम्+एव शोणितपित्तं हन्ति वचनं हि---"कषाययोगैः+विविधैः+यथा+उक्तैः+दीप्ते+अनले श्लेष्मणि निर्जिते च यद्रक्तपित्तं प्रशमं न याति तत्र+अनिलः स्यात्+अनु, तत्र कार्यम्|| छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा" (चि.अ.4) इति एवं च यत्+उच्यते---अधोभागे रक्तपित्ते सरत्वात् क्षीरम्+अयौगिकम्, ऊर्ध्वगे च कफकर्तृतया+अयौगिकम्+इति, तन्निरस्तम् सर्वप्राणभृतां सात्म्यम्+इति+अत्र सर्वशब्दः+चिकित्स्यतया प्रकृतसर्वमनुष्येषु+एव वर्तते, तेन क्षीरस्य संस्वेदजादिप्राण्यसात्म्यत्वं न+उद्भावनीयं; किंवा सर्वशब्दः+अयं भूरिवचनः|| 105.2-113 <1-114, 115> अथापरे त्रयः+ वृक्षाः पृथग्ये फलमूलिभिः स्नुह्यर्काश्मन्तकाः+तेषाम्+इदं कर्म पृथक् पृथक्|| 114|| वमने+अश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने क्षीरम्+अर्कस्य विज्ञेयं वमने सविरेचने|| 115|| फलमूलिभिः+इति पृथग्शब्दयोगात्+अपादाने तृतीया अश्मन्तकः+(1) (1.अश्मन्तकः अश्वत्थसदृशपत्रः क्षीरिवृक्षः+ महाराष्ट्रभाषायां `अस्टा' इति ख्यातः ) मालुयासदृशपत्रः+ वृक्षः|| 114|| 115|| <1-116-119> इमाम्+स्त्रीन्+अपरान् वृक्षान्+आहुः+येषां हिताः+त्वचः पूतीकः कृष्णगन्धा च तिल्वकः+च तथा तरुः|| 116|| विरेचने प्रयोक्तव्यः पूतीकः+तिल्वकः+तथा कृष्णगन्धा परीसर्पे शोथेषु+अर्शःसु च+उच्यते|| 117|| दद्रुविद्रधिगण्डेषु कुष्ठेषु+अपि+अलजीषु च षड्वृक्षान्+शोधनान्+एतान्+अपि विद्यात्+विचक्षणः|| 118|| इति+उक्ताः फलमूलिन्यः स्नेहाः+च लवणानि च मूत्रं क्षीराणि वृक्षाः+च षड्(2) (2.`येषां दिष्टाः पयस्त्वचः' इति पा०) ये दिष्टपयस्त्वचः|| 119|| पूतीकः कण्टकीकरञ्जः तिल्वकः+ लोध्रः; तस्य तरुः+इति विशेषणेन पट्टिकालोध्रं व्युदस्यति, शाबरलोध्रं च महाप्रमाणं तरुशब्दयोग्यं ग्राहयति; किम्+वा तरुविशेषणेन बालं लोध्रं व्युदस्यति षड्वृक्षान्+ शोधनान्+इति+अत्र यद्यपि कृष्णगन्धायाः पञ्चकर्मणि+अनभिधानात्+न शोधनत्वं, तथा+अपि बाह्यालेपनेन बहिः स्थितदोषसंशोधनत्वं बोद्धव्यं;-किम्+वा अपिशब्दात् कृष्णगन्धाया अशोधनत्वम्+अपि सूच्यते|| 116-119|| <1-120-123> ओषधीः+नामरूपाभ्यां जानते हि+अजपा वने अविपाः+च+एव गोपाः+च ये च+अन्ये वनवासिनः|| 120|| न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः ओषधीनां परां प्राप्तिं कश्चित्+वेदितुम्+अर्हति|| 121|| योगवित्त्वप्यरूपज्ञः+तासां(3) (3.`योगविद्+नामरूपज्ञः' इति पा०) तत्त्ववित्+उच्यते किं पुनः+यः+ विजानीयात्+ओषधीः सर्वथा भिषक्|| 122|| योगमासां तु यः+ विद्यात्+देशकालोपपादितम् पुरुषं पुरुषं वीक्ष्य सः+(4) (4.`सः+ विज्ञेयः+ भिषक्तमः' इति पा०) ज्ञेयः+ भिषक्तमः|| 123|| उक्तानाम्+ओषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्+आह--ओषधीः+इत्यादि परां प्राप्तिम्+इति उत्कृष्टं व्याधिशरीराद्यपेक्षं सम्यक्+योगम् योगः+ व्याधिशरीराद्यपेक्षा सम्यक्+योजना भेषजस्य सर्वथा+इति नामरूपयोगैः योगम्+एव विशिष्टं दर्शयन्+आह---योगम्+इत्यादि देशकालोपपादितम्+इति देशकालकृतम् पुरुषं पुरुषं वीक्ष्य+इति वीप्सायां, प्रतिपुरुषं प्रकृत्यादिभेदेन योगस्य प्रायः+ भेदः+ भवति+इति दर्शयति पुरुषशब्देन च+इह संयोगपुरुषः+अभिप्रेतः||120-123|| <1-124, 125> यथा विषं यथा शस्त्रं यथा+अग्निः+अशनिः+यथा तथा+औषधम्+अविज्ञातं विज्ञातम्+अमृतं यथा|| 124|| औषधं हि+अनभिज्ञातं नामरूपगुणैः+त्रिभिः विज्ञातं च+अपि दुर्युक्तम्+अनर्थाय+उपपद्यते|| 125|| योगस्य+औषधज्ञानाधीनत्वात्+औषधाज्ञानस्य महानर्थकारितां बहुभिः+दृष्टान्तैः+दर्शयति---यथा विषम्+इत्यादि विषादिबहुदृष्टान्तेन+अज्ञातं भेषजं किञ्चित्+विषवत् संज्ञानाशं कृत्वा मारयति, किञ्चित्+च शस्त्रवद्+मर्मच्छेदं कृत्वा मारयति, किञ्चित्+च+अग्निवत् स्फोटादिकं कृत्वा मारयति, किञ्चित्+च+अशनिवत् सद्यः+ मारयति+इति दर्शयति नामरूपगुणैः+इति+अनेन त्रित्वे लब्धे पुनः+त्रिभिः+इति वचनम्+एकैकज्ञानप्रतिषेधार्थं; तेन त्रिभिः+एव मिलितैः+ज्ञातं भेषजं प्रशस्तम्+इति दर्शयति|| 124||125|| <1-126-133> योगात्+अपि विषं तीक्ष्णम्+उत्तमं भेषजं भवेत् भेषजं च+अपि दुर्युक्तं तीक्ष्णं संपद्यते विषम्|| 126|| तस्मात्+न भिषजा युक्तं युक्तिबाह्येन भेषजम् धीमता किञ्चित्+आदेयं जीवितारोग्यकाङ्क्षिणा||127|| कुर्यात्+निपतितः+ मूर्ध्नि सशेषं वासवाशनिः सशेषम्+आतुरं कुर्य्यात्+नतु+अज्ञमतम्+औषधम्|| 128|| दुःखिताय शयानाय श्रद्दधानाय रोगिणे यः+ भेषजम्+अविज्ञाय प्राज्ञमानी प्रयच्छति|| 129|| त्यक्तधर्मस्य पापस्य मृत्युभूतस्य(1) (1`मृत्युदूतस्य' इति पा०)दुर्मतेः नरः+ नरकपाती स्यात्+तस्य संभाषणात्+अपि|| 130|| वरम्+आशीविषविषं क्वथितं ताम्रम्+एव वा पीतम्+अत्यग्निसन्तप्ता भक्षिता वा+अपि+अयोगुडाः|| 131|| न तु श्रुतवतां वेशं बिभ्रता शरणागतात् गृहीतम्+अन्नं पानं वा वित्तं वा रोगपीडितात्|| 132|| भिषक्+वुभूषुः+मतिमानतः स्वगुणसम्पदि परं प्रयत्नम्+आतिष्ठेत् प्राणदः स्यात्+यथा नृणाम्||133|| योगं स्तौति---योगात्+अपि+इत्यादि विषं च सम्यक्+योगात्+भेषजं भवति+इति "तिलं दद्यात्+विषस्य तु" (चि.अ.1) इत्यादिप्रयोगे बोद्धव्यम् न केवलम्+आतुरेण+एव+अभिषजः+ भेषजं न+आदेयं, किन्तु भिषजा+अपि युक्तिबाह्येन भेषजम्+आतुराय न देयम्+इति+आह---दुःखिताय+इत्यादि||126-133|| <1-134> तत्+एव युक्तं भैषज्यं यदारोग्याय कल्पते स च+एव भिषजां श्रेष्ठः+ रोगेभ्यः+ यः प्रमोचयेत्|| 134|| अथ सम्यक्+युक्तस्य भेषजस्य किम्+ लक्षणं किम्+वा उपादेयस्य श्रेष्ठवैद्यस्य लक्षणम्+इति+आह---तत्+एव+इत्यादि रोगेभ्यः+ यः प्रमोचयेत्+इति+अनेन च ज्ञानपूर्वं भेषजप्रयोगेण रोगहारकत्वम्+उच्यते; तेन यादृच्छिकसिद्ध्या कुवैद्यव्यवहारः+ न वाच्यः; यादृच्छिकसिद्धौ हि वैद्यः+ न रोगप्रमोक्षे कारणं, किन्तु घुणाक्षरन्यायेन दैवागतः+ भेषजस्य सम्यक्+योगः+ इति|| 134|| <1-135> सम्यक्+प्रयोगं सर्वेषां सिद्धिः+आख्याति कर्मणाम् सिद्धिः+आख्याति सर्वैः+च गुणैः+युक्तं भिषक्तमम्|| 135|| कथम्+आरोग्यात् सम्यक्+योगः+ भेषजस्य ज्ञायते इति+आह---सम्यक्+प्रयोगम्+इत्यादि सर्वेषाम्+इति+अनेन+अन्येषाम्+अपि कर्मणां प्रतिमाकरणादीनां सिद्धिः सम्यक्+योगं तत्कारणतां ख्यापयति; न हि+असम्यक्+प्रयुक्ते कारणे सम्यक् कार्यं भवति सिद्धिः+आख्याति+इति उक्ता प्रातिनियमिकी सिद्धिः, न यादृच्छिकी सर्वैः+र्गुणैः+इति श्रुते पर्यवदातत्वादिभिः खुट्टाकचतुष्पाद (सू.अ.10) वक्ष्यमाणैः|| 135|| <1-136-140> तत्र श्लोकाः--- आयुर्वेदागमः+ हेतुः+आगमस्य प्रवर्तनम् सूत्रणस्य+अभ्यनुज्ञानम्+आयुर्वेदस्य निर्णयः|| 136|| संपूर्णं कारणं कार्यम्+आयुर्वेदप्रयोजनम् हेतवः+च+एव दोषाः+च भेषजं संग्रहेण च|| 137|| रसाः सप्रत्ययद्रव्याः+त्रिविधः+ द्रव्यसंग्रहः मूलिन्यः+च फलिन्यः+च स्नेहाः+च लवणानि च|| 138|| मूत्रं क्षीराणि वृक्षाः+च षड् ये क्षीरत्वगाश्रयाः कर्माणि च+एषां सर्वेषां योगायोगगुणागुणाः||139|| वैद्यापवादः+ यत्रस्थाः सर्वे च भिषजां गुणाः सर्वम्+एतत् समाख्यातं पूर्वाध्याये महर्षिणा|| 140|| इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दीर्घम्+जीवितीयः+ नाम प्रथमः+अध्यायः||1 || तत्र श्लोकाः+ इति तन्त्रकारस्य रीतिः+इयं यत्---यत्र+उक्तम्+अर्थं संग्रहेण+अभिधत्ते तत्र `तत्र श्लोकाः'+ इति करोति; यत्र तु+उक्तात्+अनधिकम्+उच्यते तत्र `भवति च+अत्र' इति करोति; न च+अस्य निष्प्रयोजनत्वं, तन्त्रधर्मत्वात् अध्यायोक्तम्+अर्थम्+अध्यायान्ते संग्रहेण+अभिधत्ते---आयुर्वेदागमः+ इत्यादिना संग्रहकथनं च पूर्वोक्तार्थस्य सङ्क्षेपेण ग्रहणार्थं तथा दुर्ज्ञानप्रतिषेधार्थं च यतः+ यत्+किञ्चित्+अत्र दुर्ज्ञानं स्यात्+तत्+इह प्रतिपादितार्थसंवादेन+अवधार्यते वचनं हि---"गद्योक्तः+ यः पुनः श्लोकैः+अर्थः समनुगीयते तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते" (नि.अ.1) इति अत्र च गद्योक्तः+ इति विस्तरोक्तोपलक्षणम् तेन श्लोकोक्तस्य+अपि+आरग्वधीयाद्यर्थस्य पुनः श्लोकेन संग्रहणम्+अविरुद्धम् व्यक्तिः स्पष्टता, व्यवसायः अवधारणम् आगमः+ इति "दीर्घंजीवितम्+अन्विच्छन्" इत्यादिना, हेतुः+इति आयुर्वेदागमहेतुः, सः+ च "विघ्नभूता यदा रोगा" इत्यादिना रोगप्रादुर्भावः+ उक्तः; किंवा "दीर्घंजीवितम्+अन्विच्छन्" इत्यादिश्लोकः+ विशेषेण+आयुर्वेदागमस्य तथा+आयुर्वेदागमहेतोः+च पिण्डसूत्ररूपः, "ब्रह्मणा हि" इत्यादिग्रन्थः+तु+आयुर्वेदागमप्रतिपादकः, हेतुप्रतिपादकः+तु "विघ्नभूता" इत्यादिग्रन्थः+ यथा+उक्तः+ एव आगमस्य प्रवर्तनम्+इति इन्द्रात्+आनीय भरद्वाजेन मर्त्यलोके प्रवर्तनम्+आयुर्वेदग्रहणपर्यन्तम् सूत्रणम्+इति+आयुर्वेदतन्त्रकरणम्+अग्निवेशादीनाम् अभ्यनुज्ञानम्+इति "तानि च+अनुमतानि" इत्यादि शेषं सुगमम्||136-140|| इति श्रीचक्रपाणिदत्तविरचितायाम्+आयुर्वेददीपिकाख्यायां चरकतात्पर्यटीकायां सूत्रस्थाने दीर्घम्+जीवितीयः+ नाम प्रथमः+अध्यायः|| 1|| द्वितीयः+अध्यायः --**-- <2-1-6> अथ+अतः+अपामार्गतण्डुलीयम्+अध्यायं व्याख्यास्यामः|| 1|| इति ह स्म+आह भगवान्+आत्रेयः|| 2|| अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च विडङ्गानि+अथ शिग्रूणि सर्षपान्+तुम्बुरूणि च|| 3|| अजाजीं च+अजगन्धां(1) (1.`च+अजमोदां च' इति पा०)च पीलूनि+एलां हरेणुकाम् पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ|| 4|| शिरीषबीजं लशुनं हरिद्रे लवणद्वयम् ज्योतिष्मतीं नागरं च दद्यात्+शीर्षविरेचने|| 5|| गौरवे शिरसः शूले पीनसे+अर्धौ+अभेदके क्रिमिव्याधौ+अपस्मारे घ्राणनाशे प्रमोहके|| 6|| दीर्घञ्जीवितीये मूलिन्यः+च फलिन्यः+च पञ्चकर्माङ्गभूताः+ उक्ताः, अपराणि+अपि च पिप्पलीमरिचप्रभृतीनि पञ्चकर्मसाधनानि सन्ति, तथा पञ्चकर्मप्रभृतिविषयः+अपि तत्र न+उक्तः, तेन+अनन्तरं शेषपञ्चकर्मोपयोगिद्रव्यपञ्चकर्मप्रवृत्तिविषयाभिधायकः+अपामार्गतण्डुलीयः+अभिधीयते पूर्वोक्तानि+अपि च+अपामार्गादीनि यत् पुनः+इह+अभिधीयन्ते तदाचार्ये+ एव+अध्यायान्ते `पूर्वं मूलफल' इत्यादिना श्लोकद्वयेन समाधास्यति अपामार्गबीजीयः+ इति संज्ञायां प्राप्तायाम्+अपामार्गतण्डुलीयः+ इति संज्ञाकरणम्+अपामार्गादिबीजानां निस्तुषाणाम्+एव ग्रहणार्थम् अध्यायसंज्ञां तण्डुलेन कृत्वा+अपामार्गस्य बीजानि+इति यद्बीजशब्दं करोति तदङ्कुरजननसमर्थबीजभवानाम्+एव तण्डुलानां ग्रहणार्थम् यद्यपि च+इह+उत्सर्गतः पञ्चकर्मप्रवृत्तिः+वमनपूर्विका+एव भवति, यत्+उक्तं---"साधारणेषु+ऋतुषु वमानादीनां प्रवृत्तिः+भवति" (वि.अ.8) इत्यादि, तथा %सुश्रुते%+अपि+उक्तं---"अवान्तस्य हि सम्यक्+विरिक्तस्य+अपि+अधः स्रस्तः श्लेष्मा ग्रहणीम्+आच्छादयति" (सु.चि.अ.33) इत्यादि; तथा+अपि क्वचित् प्रबलदोषापेक्षया+अन्यथा+अपि क्रमः+ भवति, यथा शरद्युद्रिक्ते पित्ते विरेचनादि, तथा प्रावृषि प्रबलवाते बस्त्यादिः+इति+अनियमार्थम्+इह शिरोविरेचनम्+आदौ+अभिहितं; यदि वा, प्रधानाङ्गशिरः-शोधनत्वात्+शिरोविरेचनम्+आदौ कृतम् यत्+उक्तं---"यदुत्तमाङ्गमाङ्गानां शिरः+तत्+अभिधीयते" (सू.अ.17) इति %शालक्ये+अपि+उक्तं--"अनामये यथा मूले वृक्षः सम्यक् प्रवर्धते(1) (1.`प्रवर्तते' इति पा०) अनामये शिरसि+एवं देहः सम्यक् प्रवर्धते" इति अपामार्गाभिधानम्+आदौ शिरोविरेचनप्राधान्यात् यत्+उक्तं---"प्रत्यक्+पुष्पा शिरोविरेचनानाम्" इति (सू.अ.25) अजगन्धा अजमोदा, `फोफान्धी'+ इति केचित् पीलु औत्तरापथिकं फलम् लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवं च अयं वर्गः+ व्यस्तः समस्तः+च शिरोविरेचने प्रयोज्यः+ गणत्वात् यत्+उक्तं---"परिसंख्यातम्+अपि हि यद्द्रव्यम्+अयौगिकं मन्येत तत्+अपहरेत्" (वि.अ.8) इति अन्यत्र+अपि+उक्तं---"समस्तं वर्गम्+अर्धं वा यथालाभम्+अथ+अपि वा" (सु.सू.अ.37) इति शिरसः+ इति गौरवः+ इति+अनेन शूलः+ इति+अनेन च संबध्यते क्रिमिव्याधिः+इह शिरोगतः+ एव बोद्धव्यः, तत्र+एव शिरोविरेचनस्य समर्थत्वात् प्रमोहकः+ मूर्च्छा, इन्द्रियापटुत्वं वा||1-6|| <2-7-8> मदनं मधुकं निम्बं जीमूतं कृतवेधनम् पिप्पलीकुटजेक्ष्वाकूण्येलांधामार्गवाणि च||7|| उपस्थिते श्लेष्मपित्ते व्याधौ+आमाशयाश्रये वमनार्थं प्रयुञ्जीत भिषग्देहम्+अदूषयन्||8|| वमनद्रव्ये आदौ मदनम्+उक्तं प्राधान्यात्; उक्तं हि--"वमनद्रव्येषु मदनफलानि श्रेष्ठतमानि+आचक्षते+अनपायित्वात्" इति (क.अ.1) उपस्थितः+ इति आमाशयोर्ध्वभागे श्लेष्मणः स्थानं गात्वोत्क्लेशं गतः+ इति व्याख्येयम् श्लेष्मपित्तः+ इति श्लेष्मपित्ते श्लेष्मणि पित्ते च पित्तं च यद्यपि साक्षात्+न वमनविषयं तथा+अपि श्लेष्मस्थानगतत्वेन श्लेष्मसंबन्धात्+वमनविषयम् यत्+उक्तं---"दोषस्थानगतं दोषं स्थानिवत् समुपाचरेत्" इति देहम्+अदूषयन्+इति यद्यपि वमने प्रोक्तम् तथा+अपि विरेचनादिषु+अपि बोद्धव्यं, तत्र+अपि+अतियोगायोगमिथ्यायोगैः+देहदुष्टिशङ्कायाः समानत्वात् उच्यते च न्यायविद्भिः+यत्---"समानेषु+अर्थेषु+एकत्र+अभिहितः+ विधिः+अन्यत्र+अपि+अनुषञ्जनीयः" इति||7-8|| <2-9-10> त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम् कम्पिल्लकं गवाक्षीं च क्षीरिणीम्+उदकीर्यकाम्||9|| पीलूनि+आरग्वधं द्राक्षां द्रवन्तीं निचुलानि च पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||10|| वमनम्+अनु विरेचनाभिधानं शिरः पूर्वकदेहशोधनाभिधानानुक्रमेणामाशयोर्ध्वभागशोधनानन्तरमामाशयाधोभागस्थितपित्तहरत्वेन एवं विरेचनानन्तरं बस्त्यभिधाने+अपि वाच्यम् त्रिवृदादौ+उच्यते, विरेचनद्रव्येषु श्रेष्ठत्वात् उक्तं हि---"त्रिवृत् सुखविरेचनानाम्"--(सू.अ.25) इति नीलिका नीलबुह्ना(1) (1.`नीलवंशाः+' इति पा०) क्षीरिणी दुग्धिका द्रवन्ती दन्तीभेदः निचुलं हिज्जलम्+इति प्रसिद्धम् पक्वः+च+असौ+आशयगतः+च+इति पक्वाशयगतः तेन पित्ताशये एव+आमाशयाधोभागलक्षणे दोषः+ विरेचनविषयः+ भवति, न पक्वाशयगतः दोषशब्देन च+इह विरेचननिर्हरणयोग्यत्वात् पित्तं कफपित्तं वा गृह्यते यत्+उक्तं---"पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् स्रंसनं, त्रीन् मलान् बस्तिः+हरेत् पक्वाशयस्थितान्"---(चि.अ.3) इति यदि वा पक्वाशयसमीपगतत्वेन+अधः प्रवृत्त्युन्मुखः+ दोषः पक्वाशयगतः+ इति+उच्यते; यथा---गङ्गायां घोषः+ इति|| 9|| 10|| <2-11-14> पाटलां(2) (2.`पाटलिं' इति पा०) च+अग्निमन्थं च बिल्वं श्योनाकम्+एव च काश्मर्यं शालपर्णीं च पृश्निपर्णींनिदिग्धिकाम्|| 11|| बलां श्वदंष्ट्रां बृहतीम्+एरण्डं सपुनर्नवम् यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च|| 12|| पलाशं कत्तृणं च+एव स्नेहान्+च लवणानि च उदावर्ते विबन्धेषु युञ्ज्यात्+आस्थापनेषु च|| 13|| अतः+ एव+औषधगणात् संकल्प्यम्+अनुवासनम् मारुतघ्नम्+इति प्रोक्तः संग्रहः पाञ्चकर्मिकः||14|| पाटलाम्+इत्यादिना+अनुवासनात् प्राग्निरूहाभिधानं, निरूहस्य दोषहरणप्रधानत्वात् कत्तृणं गन्धतृणम् स्नेहाः सर्पिः+तैलवसामज्जानः लवणानि सैन्धवादीनि रोगभिषग्जितीये (वि.अ.8) बस्त्यर्थं मुख्यानि+उक्तानि गणेन अतः+ एव+इति निरूहोक्तपाटलादिगणात् संकल्प्यम्+अनुवासनम्+इति+अनेन स्नेहसाधनं ब्रूते; अनुवासनं हि स्नेहः+ एव भवति अनुवासनार्थं स्नेहसाधनद्रव्यं पृथक्+न+उक्तं, निरूहार्थोक्तभेषजगणेन+एव तत्सिद्धेः मारुतघ्नम्+इति+अनेन+अनुवासनप्रवृत्तिविषयं दर्शयति; मारुते हन्तव्ये+अनुवासनं प्रकल्प्यम्+इति+अर्थः यदि वा पाटलादेः+मारुतहरात्+गणान्+मारुतघ्नम्+अनुवासनं प्रकल्प्यम्; अन्यत्र तु पित्तहरात्+गणात् पित्तघ्नं, तथा श्लेष्महरात्+गणात्+श्लेष्मघ्नम्+इति सूचयति संग्रहः+ इति+अनेन रोगभिषग्जितीये (वि.अ.8) कल्पे सिद्धौ च वक्ष्यमाणपञ्चकर्मप्रपञ्चं सूचयति|| 11-14|| <2-15> तानि+उपस्थितदोषाणां स्नेहस्वेदोपपादनैः पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्|| 15|| पञ्चकर्म यथा कर्तव्यं तथा तानि+इत्यादिना दर्शयति तानि+इति पूर्वोक्तानि स्नेहस्वेदोपपादनैः+इति बहुवचनं नानाविधस्नेहस्वेदोपदर्शनार्थम् उपस्थितदोषाणाम्+इति शाखां त्यक्त्वा कोष्ठगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्थाप्राप्तदोषाणाम् (3) (3.`प्रवाहणावस्थाप्राप्तदोषाणां' इति पा०) तत्र पञ्चकर्मप्रवृत्तौ+उपस्थितदोषत्वम्+एव हेतुः, तत्+यदि स्नेहस्वेदोपपादनम्+अन्तरा+अपि स्यात्, यथा ज्वरे "कफप्रधानानुत्क्लिष्टान् दोषानाम्+आशयस्थितान् बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैः+हरेत्" (चि.अ.3) इति; तत्र स्नेहस्वेदौ+अन्तरेण+अपि वमनप्रवृत्तिः+भवति+एव स्नेहस्वेदोपपादनं तु प्रायिकत्वेन तथा+अन्यथा+उपस्थितदोषे+अपि स्तोकमात्रया पञ्चकर्मप्रवृत्तिक्षोभजन्यवातजयार्थं क्रियमाणत्वेन+उक्तम् मात्राकालयोः+विचार्यत्वेन ग्रहणं प्राधान्यात्, तेन दोषभेषजादयः+अपि विचार्यत्वेन+इह बोद्धव्याः; यदि वा पूर्ववत् कालग्रहणात्+एव शेषाणां दोषादीनाम्+अवरोधः+ व्याख्येयः तानि+इति+उक्ते+अपि पुनः पञ्चग्रहणं पञ्चानाम्+अपि+उपस्थितदोषत्वे सति प्रवृत्त्युपदेशार्थम् इह वमनादिषु कर्मलक्षणं बह्वितिकर्तव्यतायोगिदोषनिर्हरणशक्तिज्यायस्त्वम् तेन तन्त्रान्तरे स्नेहस्वेदौ प्रक्षिप्य सप्तकर्माणीति यत्+उच्यते तत्+न भवति, नहि स्नेहस्वेदौ दोषबहिर्निः सरणं कुरुतः, दोषसंशमनं तु तौ कुरुतः; पञ्चकर्माङ्गत्वेन व्याप्रियमाणौ तु स्नेहस्वेदौ दोषोपस्थानौ+ एव परं व्याप्रियेते, न दोषनिर्हरणे वमनादिसंपाद्ये अनुवासनं तु यद्यपि वमनादिवत्+न बहुदोषनिर्हरणकारणं भवति, तथा+अपि पुरीषस्य पक्वाशयगतवातस्य च बहिर्निर्हारकत्वात् कर्मलक्षणप्राप्तम्+एव निष्ठीवननेत्राञ्जनादौ तु न स्नेहस्वेदादिवत्+बह्वितिकर्तव्यतायोगः+ न च बहुदोषनिर्हारकत्वं, तेन न तत् कर्मशब्दवाच्यम् उत्तरबस्तिः+तु स्नेहरूपः+ निरूहः स्नेहबस्तौ+एव+अन्तः+भवति यदि वा+इह वमनादिषु पञ्चकर्मसु पङ्कजशब्दवत्+योगरूढ़ा+इयं संज्ञा; तेन स्नेहस्वेदनिष्ठीवनादिषु न प्रवर्तते|| 15|| <2-16> मात्राकालाश्रया युक्तिः, सिद्धिः+युक्तौ प्रतिष्ठिता तिष्ठति+उपरि युक्तिज्ञः+ द्रव्यज्ञानवतां सदा||16|| मात्राकालविचारफलम्+आह---मात्राकालेत्यादि युक्तिः योजना भेषजस्य देहदोषाद्यपेक्षया युक्तिं स्तौति---सिद्धिः+इत्यादिना सिद्धिः+इह विकारोपशमस्य साध्यस्य निष्पत्तिः||16|| <2-17> अतः+ ऊर्ध्वं प्रवक्ष्यामि यवागूः+विविधौषधाः विविधानां विकाराणां तत्साध्यानां निवृत्तये||17|| इदानीं वमनादीनाम्+अयोगान्+मन्दीभूतस्य वह्नेः सन्धुक्षणार्थं तथा वमनादिषु+अप्रयोगजनितस्य(1) (1.`वमनादिप्रयोगजनितस्य' इति पा०) शूलादेः प्रशमार्थं प्रतिज्ञापूर्वकं यवागूः+अभिधत्ते---अतः+ ऊर्ध्वम्+इत्यादि उक्तं हि "यथा+अणुः+अग्निः+तृणगोमयाद्यैः सन्धुक्ष्यमाणः+ भवति क्रमेण महान् स्थिरः सर्वपचः+तथा+एव शुद्धस्य पेयादिभिः+अन्तः+अग्निः" (सि.अ.1) इति पिप्पल्यादियवागूनिर्देशे उपसाधिता+इति वचनं भेषजपानीयतण्डुलादिप्रकृतिद्रव्याणाम्+उचितपरिमाणग्रहणार्थम् (2) (2.`भेषजपानीयतण्डुलादिद्रव्याणां' इति पा०) साक्षात्+भेषजादीनां प्रमाणम्+इह न+उक्तं, मात्रायाः+ अग्न्यादिभेदेन+अनवस्थितत्वात् (3) (3.`दोषादिभेदेन' इति पा०) यत्+उक्तं---""मात्रायाः+ न+अस्ति+अवस्थानं दोषम्+अग्निं बलं वयः व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत्" इति यद्यपि+एवं तथा+अपि परिभाषादर्शनात्+वृद्धवैद्यव्यवहारदर्शनात्+च यथा कर्तव्यं तत्+उच्यते---यवागूसाधनद्रव्यं तावत्+द्विविधं---वीर्यप्रधानम्+औषधद्रव्यं, तथा रसप्रधानम्+आहारद्रव्यं च तत्र+अपि+औषधद्रव्यं त्रिविधं, वीर्यभेदात्; तीक्ष्णवीर्यं यथा शुण्ठ्यादि, मध्यवीर्यं बिल्वाग्निमन्थादि, मृदुवीर्यं चामलकादि; तत्र तीक्ष्णानां कर्षः, मध्यानाम्+अर्धपलं, मृदूनां पलम्+इति+उत्सर्गः यत्+उक्तम्+अग्निवेशेन---"कर्षार्घं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम् विनीय पाचयेत्+युक्त्या वारिप्रस्थेन च+अपराम्" इति अत्र मध्यवीर्याणाम्+अर्धपलमात्रा न+उक्ता सा मध्यप्रमाणग्रहणात्+बोद्धव्या तथा "जीवन्ति+अजाजीशटीपुष्कराह्वैः" (चि.अ.12) इत्यादिकायां पेयायां नवभिः+द्रव्यैः कोलप्रमाणैः+मिलित्वा पलमदूरान्तरं भवति, तत्+च मृदुवीर्याभिप्रायेण+एव; "क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके अर्धशृतेन तेन+अथ यवाग्वाद्युपकल्पयेत्" इति+अत्र चतुष्पलद्रव्याभिधानं रसप्रधानद्रत्याभिप्रायेण+एव; तेन "सिद्धाः+ वराहनिर्यूहे यवागूः+बृहणी मता" इत्यादौ+इयं परिभाषा बोद्धव्या षडङ्गसाधनपरिभाषायां "यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते कर्षमात्रं ततः+ द्रव्यं साधयेत् प्रास्थिके+अम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ" इति+अत्र पेयां प्रति कर्षद्रव्याभिधानं मध्यवीर्यस्य+अपि षडङ्गस्य मन्दानलपुरुषाभिप्रायेण बोद्धव्यम् वारिमानं तु षडङ्गार्थपरिभाषायां(1) (1.`षडङ्गपरिभाषायां' इति पा०) कर्षद्रव्ये वारिप्रस्थः+अभिहितः, तदनुसारेण+अन्यत्र+अपि जलोत्कर्षः+ बोद्धव्यः कल्कसाध्या तु यवागूः+यत्र भवति, तत्र %सूदशास्त्रो%क्तपरिमाणात्+जलं ग्राह्यम्. यत्+उक्तं---"अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे मण्डः+चतुर्दशगुणे यवागूः षड्गुणे+अम्भसि" इति एतत्+च पञ्चगुणे इत्यादि तण्डुलभेषजसमुदायात्+बोद्धव्यम् यवागूप्रकृतिभूततण्डुलमानं तु %सुश्रुतवचनात्+बोद्धव्यम् यत्+उक्तं---"विलेपीम्+उचितात्+भक्तात्+चतुर्भागकृतां भिषग्" (सू.चि.अ.39) इत्यादि तथा"यवागूः स्वल्पतण्डुला" इति||17|| <2-18-33> पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः यवागूः+दीपनीया स्यात्+शूलघ्नी च+उपसाधिता|| 18|| दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||19|| शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता दाडिम्+आम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्|| 20|| पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता||21|| दद्यात् सातिविषां पेयां सामे(2) (2.`पेयामामे' इति पा०) साम्लां सनागरम् श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||22|| विडङ्गपिप्पलीमूलशिग्रुभिः+मरिचेन च तक्रसिद्धा(3) (3.`अत्र तक्रं जलस्थाने बोध्यं' इति गङ्गाधरः ) यवागूः स्यात् क्रिमिघ्नि ससुवर्चिका || 23|| मृद्वीकासारिवालाजपिप्पलीमधुनागरैः पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता||24|| सिद्धा वराहनिर्यूहे यवागूः+बृंहणी मता गवेधुकानां भृष्टानां कर्शनीया समाक्षिका|| 25|| सर्पिष्मती बहुतिला स्नेहनी लवणान्विता कुशामलकनिर्यूहे श्यामाकानां(1) (1.अत्र श्यामाकबीजतण्डुलाः+तण्डुलस्थाने बोध्याः ) विरुक्षणी||26|| दशमूलीशृता कासहिक्काश्वासकफापहा यमके मदिरासिद्धा पक्वाशयरुजापहा|| 27|| शाकैः+मांसैः+तिलैः+माषैः सिद्धाः+ वर्चः+ निरस्यति जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता|| 28|| क्षारचित्रकहिङ्ग्वम्लवेतसैः+भेदिनी मता अभयापिप्पलीमूलविश्वैः+वातानुलोमनी(2) (2.`ओबिल्वैओ' इति पा०)||29|| तक्रसिद्धा यवागूः स्यात्+धृतव्यापत्तिनाशिनी तैलव्यापदि शस्ता स्यात्+तक्रपिण्याकसाधिता||30|| गव्यमांसरसैः साम्ला विषमज्वरनाशिनी कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||31|| ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा समाषविदला वृष्या घृतक्षीरोपसाधिता||32|| उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी क्षुध्रं हन्यात्+अपामार्गक्षीरगोधारसैः शृता||33|| पञ्चकोलसाधिता यवागूः+आदौ+उच्यते, पञ्चकर्मक्षीणाग्निवृद्धिहेतुत्वेन दधित्थः कपित्थः तक्रम्+इह जलार्थकारकम् ग्राहिणी+इति छेदः सवातेः+ इति सवाते+अतीसारे पञ्चमूलम्+अत्र स्थिरादिपञ्चमूलं; यत्+उक्तं %जतूकर्णे%--"ध्रुवाद्यैः+वाय्वतीसारे" इति; ध्रुवादिः विदारिगन्धादिः पृश्निपर्मी वर्तुलपत्रा सिंहपुच्छी दाडिम्+आम्लेति वचनेन यावता दाडिमेन+आम्लत्वं स्यात्+तावत्+मानं दाडिमं दर्शयति पयस्यर्धोदके इत्यादौ नागरं मुस्तं; यत्+उक्तं %जतूकर्णे%---"रक्तातीसारे+अदजाक्षीरजले घनजलोत्पलैः" इति पृश्निपर्ण्या च+इति रक्तातीसारघ्नयवाग्वाम्+एव साम्लाम्+इति दाडिम्+आम्लाम्+इति बोद्धव्यम् श्वदंष्ट्रेत्यादौ %जतूकर्णः--% "पृश्निगोकण्टकगुडैः+मूत्रार्तिबस्तिशूलनुत्" इति सुवर्चिका सर्जिकाक्षारः पिपासाघ्नी+इति छेदः सोमराजी अवल्गुजः (3) (3.`अवन्तिजः' इति पा०) गवेधुकः+ घुलुञ्चः; गवेधुकाः+च तण्डुलस्थाने श्यामाकः तृणविशेषः; तस्य च बीजतण्डुला ग्राह्याः यमके घृततैले मदिरा द्रवस्थाने शाकादिभिः समानैः+यवागूः+मन्तव्या दधित्थाम्लशब्देन कपित्थस्य+अम्लावस्थायाम्+एव ग्रहणं दर्शयति क्षारः+ यवक्षारः तक्रसिद्धेति तक्रकृतोदककार्या पिण्डाकः तिलकल्कः यमकः+ इति+अनेन यमकेन परिभर्जनं दर्शयति समाषविदलेत्यादौ तण्डुलेन माषविदलस्य तुल्यमानता, क्षीरं च जलस्थाने, घृतं च परिभर्जने; किंवा माषप्रकृतिकैवेयम् मदशब्देन विषज-रौधिर-मद्यमदानां त्रयाणाम्+अपि ग्रहणम्, अविशेषाभिधानात् क्षुधं हन्यादित्यादौ+अपामार्गतण्डुलाः+तण्डुलस्थाने; क्षीरगोधामांसरसौ तु जलस्थाने|| 18-33|| <2-34> तत्र श्लोकः---अष्टाविंशतिः+इति+एताः+ यवाग्वः परिकीर्तिताः पञ्चकर्माणि च+आश्रित्य प्रोक्तः+ भैषज्यसंग्रहः||34|| प्रतिलोमतन्त्रयुक्त्या+अध्यायसंग्रहं करोति---अष्टाविंशतिः+इत्यादि||34|| <2-35> पूर्वं मूलफलज्ञानहेतोः+उक्तं यदौषधम् पञ्चकर्माश्रयज्ञानहेतोः+तत् कीर्तितं पुनः||35|| दीर्घम्+जीवितीये मूलिनीफलिनीगणपठितानाम्+अपामार्गजीमूतादीनां पुनर्वचने उपपत्तिम्+आह---पूर्वम्+इत्यादि मूलफलज्ञानहेतोः+इति अस्य मूलेन व्यवहारः, अस्य फलेन व्यवहारः, इति ज्ञातुम्+इति+अर्थः पञ्चकर्मणाम्+आश्रयः, आश्रयशब्दः+च भावप्रधानः; तेन पञ्चकर्माश्रयत्वे ज्ञानार्थम्+इति फलति यद्यपि मूलिन्यः+च फलिन्यः+च दीर्घम्+जीवितीये+अपि "शणपुष्पी च बिम्बीच" (सू.अ.1) इत्यादिना ग्रन्थेन पञ्चकर्मश्रयत्वेन+अपि+अयुक्ताः, तथा+अपि+इह मुख्यप्रपञ्चेन+अभिधीयमानपञ्चकर्माश्रयद्रव्यगणे+अनभिधानात् पञ्चकर्माश्रयत्वेन+अप्राधान्यं वा+अपामार्गादीनां शङ्केत, अतः+ उक्तं---पञ्चकर्माश्रयज्ञानहेतोः+तत् कीर्तितं पुनः+इति||35|| <2-36> स्मृतिमान् हेतुयुक्तिज्ञः+ जितात्मा प्रतिपत्तिमान् भिषगौषधसंयोगैः+चिकित्सां कर्तुम्+अर्हति||36|| इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने+अपामार्गतण्डुलीयः+ नाम द्वितीयः+अध्यायः||2|| एतदध्यायप्रतिपादितायाः पञ्चकर्मप्रवृत्तेः+दुर्ज्ञेयत्वेन यथाभूतेन वैद्येन चिकित्सा कर्तव्या तादृशं वैद्यम्+आह---स्मृतिमान्+इत्यादि प्रतिपत्तिः+उत्पन्नायाम्+आपदि झटिति यथाकर्तव्यताज्ञानं, तद्वान् प्रतिपत्तिमान्||36|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के+अपामार्गतण्डुलीयः+ नाम द्वितीयः+अध्यायः||2|| तृतीयः+अध्यायः --**-- <3-1-2> अथ+अतः+ आरग्वधीयम्+अध्यायं व्याख्यास्यामः||1|| इति ह स्म+आह भगवान्+आत्रेयः||2|| द्विविधं हि भेषजम्+अन्तः परिमार्जनं बहिः परिमार्जनं च; तत्र+अपामार्गतण्डुलीयेन पञ्चकर्मयवागूरूपम्+अन्तः परिमार्जनम्+अभिधाय+अवशिष्टं बहिः परिमार्जनं प्रलेपाद्यारग्वधीयेन+आह---अथ+अतः+ आरग्वधीयम्+इत्यादि यद्यपि कुष्ठचिकित्सितं पृथक्+एव चिकित्सास्थाने भविष्यति, तत्र+एव च+अवसरप्राप्ताः+ एते आरग्वधादयः+ वक्तुम्+उचिताः; तथा+अपि+इह पृथक् कुष्ठयोगानाम्+अभिधानेन कुष्ठस्य+अनुबन्धित्वेन च महारोगत्वं ख्यापयति; अभ्यर्हितः+ हि+अर्थः पुनः पुनः+अभिधीयते इयं च कुष्ठचिकित्साऽऽनागतौ+ईक्षणतन्त्रयुक्त्या निदानस्थाने हेतुलक्षणादिभिः+लक्षितं कुष्ठम्+उद्दिश्य+उक्ता; तेन+अलक्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविषयत्वेन न युज्यते+ इति यत्+उच्यते तन्निरस्तं भवति यद्यपि राजयक्ष्मप्रभृतयः+अपि महारोगाः सन्ति, तथा+अपि न ते भूरिबहिः परिमार्जनाविषया यथा कुष्ठम्+इति कुष्ठविषयाः+ एव बहिः परिमार्जनयोगाः+ अभिधीयन्ते कुष्ठहरबहिः परिमार्जनोपोद्धातेन च वातापहाः "कोलं कुलत्था" इत्यादयः+अभिधास्यन्ते किञ्च कुष्ठहरबहिः परिमार्जनप्रयोगाणाम्+इदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजः+ भवन्ति; यत्+उक्तं---"ये लेपाः कुष्ठानां प्रयुज्यन्ते निर्हृतास्रदोषाणाम् संशोधिताशयानां सद्यः सिद्धिः+भवेत्+तेषाम्" (चि.अ.7) इति; तत् पूर्वाध्याये संशोधनम्+अभिधाय+इह कुष्ठप्रयोगान्+अवसरप्राप्तान्+अभिदधता+आचार्येण साधु ग्रन्थनिवेशः कृतः यद्यपि च "खदिरः कुष्ठहराणाम्" (सू.अ.25) इति वचनेन खदिरः कुष्ठहरभेषजेषु प्रधानं, तथा+अपि खदिरं परित्यज्य+आरग्वधम्+आदौ+उपदिशति, कुष्ठहरबहिः परिमार्जनभेषजेषु+आरग्वधस्य+एव प्रधानत्वख्यापनार्थम्||1||2|| <3-3-17> आरग्वधः सैडगजः करञ्जः+ वासा गुडूची मदनं हरिद्रे श्र्याह्वः सुराह्वः खदिरः+ धवः+च निम्बः+ विडङ्गं करवीरकत्वक्||3|| ग्रन्थिः+च भौर्जः+ लशुनः शिरीषः सलोमशः+ गुग्गुलुकृष्णगन्धे फणिज्झकः+ वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनः प्रवालाः||4|| वचा हरेणुः+त्रिवृता निकुम्भः+ भल्लातकं गैरिकम्+अञ्जनं च मनः शिलाले गृहधूमः+ एला काशीसलोध्रार्जुनम्+उस्तसर्जाः|| 5|| इति+अर्धरूपैः+विहिताः षडेते गोपित्तपीताः पुनः+एव पिष्टाः सिद्धाः परं सर्षपतैलयुक्ताः+चूर्णप्रदेहा भिषजा प्रयोज्याः|| 6|| कुष्ठानि कृच्छ्राणि एवं किलासं सुरेशलुप्तं किटिभं सदद्रु भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्ताः+तु+अचिरात्+नराणाम्||7|| कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||8|| तैः+तक्रपिष्टैः प्रथमं शरीरं तैलाक्तम्+उद्वर्तयितुं यतेत तेन+अस्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाः+च शमं व्रजन्ति||9|| कुष्ठामृतासङ्गकटङ्कटेरी- कासीसकम्पिल्लकमुस्तलोध्राः सौगन्धिकं सर्जरसः+ विडङ्गं मनः शिलाले करवीरकत्वक्||10|| तैलाक्तगात्रस्य कृतानि चूर्णानि+एतानि दद्यात्+अवचूर्णनार्थम् दद्रूः सकण्डूः किटिभानि पामा विचर्चिका च+एव तथा+एति शान्तिम्||11|| मनः शिलाले मरिचानि तैल- मार्कं पयः कुष्ठहरः प्रदेहः तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनः शिलं स्यात्||12|| रसाञ्जनं सप्रपुनाडबीजं युक्तं कपित्थस्य रसेन लेपः करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहेः||13|| उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनः प्रवालान् त्वंच समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||14|| मनः शिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः ग्रन्थिः+च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||15|| पलाशनिर्दाहरसेन च+अपि कर्षोद्धृतान्याढकसंमितेन दर्वीप्रलेपं प्रवदन्ति लेप- मेतं परं कुष्ठनिसूदनाय||16|| पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णानि+अथ काकमाच्याः तैलाक्तगात्रस्य नरस्य कुष्ठानि+उद्वर्तयेत्+अश्वहनच्छदैः+च||17|| तान्+एव कुष्ठहरयोगान्+आह---आरग्वधः+ इत्यादि श्र्याह्वः+ `नवनीतखोटिः' इति प्रसिद्धः ग्रन्थिः+च भौर्जः+ इति भूर्जपत्रग्रन्थिः सलोमशः+ धातुकासीसम् पणिज्झकः पर्णासभेदः सुमनः-प्रवालाः+ जातीपल्लवाः निकुम्भः+ दन्ती आलं हरितालम् अर्धरूपैः+इति अर्धश्लोकैः गोपित्तपीताः+ इति पीतगोपित्ताः, मयूरव्यंसकादित्वेन पूर्वनिपातनियमात्; यदि वा गोपित्तभावनया पीतवर्णा गोपित्तपीताः परमति+अर्थं सिद्धाः; यद्यपि सर्वप्रयोगाः+ महर्षिप्रणीताः स्वविषये सिद्धाः+तथा+अपि+इह बहूनां दुश्चिकित्स्यानां रोगाणाम्+आशुहरणात् परं सिद्धाः+ इति+उच्यन्ते चूर्णानि च प्रदेहाः+च चूर्णप्रदेहाः; यदि वा चूर्णीकृतानां प्रदेहाः+चूर्णप्रदेहा; प्रदेहः+ लेपः, प्रदेहताकरणं च+एषां योगानां कुष्ठहरगोमूत्रगोपित्तादिना बोद्धव्यम् सुरेशलुप्तम् इन्द्रलुप्तम् कुष्ठग्रहणेन लब्धानाम्+अपि किटिभदद्रुपामादीनां पुनरभिधानं प्रयोगाणां विशेषेण तद्धरणशक्तिख्यापनार्थम् तुम्बुरु स्वनामप्रसिद्धम् वन्यं कैवर्तमुस्तकम् चण्डा चोरपुष्पी प्रथमम्+इति तैलाक्तम्+इति+अनेन संबध्यते तैलं च+इह कुष्ठहरप्रकरणे सार्षपं बोद्धव्यम् अमृदासङ्गः तुत्थकम् कटङ्कटेरी दारुहरिद्रा सौगन्धिकं गन्धतृणं गन्धकः+ वा आर्कं पयः अर्कक्षीरम् तद्वत्+इति प्रदेहः कुष्ठहरः(1) (1.`प्रदेहात् कुष्ठहरम्' इति पा०) प्रपुन्नाड एडगजः हयमारकः करवीरः, तस्य त्वग् ग्राह्या, मध्यं च पृथग्भावेन ग्राह्यम् तुषोदकं सतुषैः+यवैः सन्धानविशेषात् कृतं काञ्जिकम् पलाशस्य पलाशस्य निर्दाहेन गृहीतः+ रसः पलाशनिर्दाहरसः, सः+ च प्रधानमूले च्छिन्ने+अधः कुम्भं दत्त्वोपरि वृक्षदाहाद्यः+ गलति स्वरसः सः+ गृह्यते चतुरङ्गुलः स्वर्णहालिः अश्वहनः करवीरः चतुरङ्गुलकाकमाच्यश्वहनच्छदैः+एकः प्रयोगः, द्वित्वे हि+अस्य द्वात्रिंशत्+संख्या वक्ष्यमाणा विरुध्यते||3-17|| <3-18-23.1> कोलं कुलत्थाः सुरदारुरास्ना- माषातसीतैलफलानि कुष्ठम् वचा शताह्वा यवचूर्णम्+अम्लम्+उष्णानि वातामयिनां प्रदेहः||18|| आनूपमत्स्यामिषवेसवारैः+उष्णैः प्रदेहः पवनापहः स्यात् स्नेहैः+चतुर्भिः+दशमूलमिश्रैः+गन्धौषधैः+च+अनिलहः प्रदेहः||19|| तक्रेण युक्तं यवचूर्णम्+उष्णं सक्षारम्+अर्तिं जठरे निहन्यात् कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लम्+उशन्ति वाते||20|| उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||21|| रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयः+च घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||22|| वाते सरक्ते सघृतं प्रदेहः+ गोधूमचूर्णं छगलीपयः+च|| 23.1|| तैलयोनिफलानि+एरण्डफलतिलादीनि अम्लम्+इति काञ्जिकादियोगात् आनूपानां खड्गादीनां मत्स्यानां च+आमिषं मांसम्+आनूपमत्स्यामिषम् वेसवारः---"निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्वितम् कृष्णामरिचसंयुक्तं वेसवारः+ इति स्मृतः" गन्धप्रधानानि+औषधानि गन्धौषधानि, तानि च+अगुर्वादीनि ज्वराध्याये प्रतिपाद्यानि; गन्धौषधैः+च सिद्धैः+इति योजनीयं; तेन दशमूलगन्धौषधाभ्यां स्नेहाः साधनीयाः (किंवा गन्धौषधैः+दशमूलसिद्धैः स्नेहपृक्तैः+अयं प्रदेहः(1)) (1.अयं पाठः क्वचित्+पुस्तके न+उपलभ्यते ) उशन्ति कथयन्ति विदारी विदारीकन्दः सितोपला सितशर्करा मधुशेषः सिक्थकम् सिद्धम्+इति घृतदुग्धयुक्तं सत् किञ्चित्+एव+अग्नौ साधितम्||18-23.1|| <3-23.2-29> नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||23.2|| प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च शिरोरुजायां सघृतः प्रदेहः+ लोहैरकापद्मकचोरकैः+च||24|| रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च जीवन्तिमूलं सघृतं सतैलम्+आलेपनं पार्श्वरुजासु कोष्णम्||25|| शैवालपद्मोत्पलवेत्रतुङ्ग- प्रपौण्डरीकाण्यमृणाललोध्रम् प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||26|| सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा यवासमूलं कुशकाशयो+च निर्वापणः स्यात्+जलमेरका च||27|| शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना शीतं निहन्यात्+अचरिता प्रदेहः+ विषं शिरीषः+तु ससिन्धुवारः||28|| शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः|| 29|| नतं तगरपादिका, तदभावे शीउलीचोप्पडको गृह्यते प्रपौण्डरीकः पुण्डरीकम् लोहम् अगुरु एरका होग्गलः अयं प्रपौण्डरीकादिभिः+चोरकैः+च+इति+अन्तः+ एकः प्रयोगः चोरकः चोरपुष्पिका स्वनामप्रसिद्धः नलदं मांसी शताह्वे इति शतपुष्पामधुरिके तुङ्गः पुन्नागः अमृणालम् उशीरम् कालेयकं कालियाकाष्ठम् लता मञ्जिष्ठा ऐन्द्री गोरक्षकर्कटी नलिनं कमलम् यवासमूलं दुरालभामूलम् कुशकाशयोः+च मूलम् अयं सितादिः+एरका च+इति+अन्तः+ एकः+ योगः जलं वालकम् सिन्धुवारः निर्गुण्डी विषम्+इत्यादिपरः प्रयोगः लामज्जकम् उशीरम् हेम नागकेशरम् अभयम् उशीरम्|| 23.2-29|| <3-30> तत्र श्लोकः-- इह+अत्रिजः सिद्धतमान्+उवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः चूर्णप्रदेहान् विविधाम्+अयघ्नान्+आरग्वधीये जगतः+ हितार्थम्||30|| इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयः+ नाम तृतीयः+अध्यायः||3|| अध्यायार्थसंग्रहः---इह+अत्रिजः+ इत्यादि चूर्णप्रदेहान्+इति पूर्ववत्+व्याख्येयम् द्वात्रिंशतम्+इति संख्याकरणं न्यूनाधिकसंख्यादुर्बोधनिराकरणार्थम्||30|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के आरग्वधीयः+ नाम तृतीयः+अध्यायः||3|| चतुर्थः+अध्यायः --**-- <4-1-3> अथ+अतः षडविरेचनशताश्रितीयम्+अध्यायं(1) (1.`षडविरेचनशतीयं' इति पा०) व्याख्यास्यामः||1|| इति ह स्म+आह भगवान्+आत्रेयः||2|| इह खलु षट्+ विरेचनशतानि भवन्ति, षड् विरेचनाश्रयाः, पञ्च कषाययोनयः, पञ्चविधं कषायकल्पनं, पञ्चाशत्+महाकषायाः, पञ्च कषायशतानि, इति संग्रहः||3|| अपामार्गतण्डुलीये+अन्तः परिमार्जनम्+उक्तम्, आरग्वधीये च बहिः परिमार्जनम्+उक्तं; संप्रति पूर्वाध्यायद्वयाप्रतिपादितभेषजचतुष्कावश्यवक्तव्यम्+अवशिष्टम्+उभयपरिमार्जनभेषजम्+अभिधातुं षडविरेचनशताश्रितीयः+अभिधीयते आश्रीयते+ इति+आश्रितम्+आश्रयः+ इति+अर्थः षट्संख्यावच्छिन्नानि विरेचनशतानि+आश्रितानि च+अधिकृत्य कृतः+अध्यायः षडविरेचनशताश्रितीयः, एतेन+एतत्+उक्तं---षडविरेचनाश्रितानि, षडविरेचनाश्रयाः, एतत्+द्वयम्+अधिकृत्य संज्ञेयं प्रणीता+इति मन्तव्यम् यद्यपि च+अध्यायादौ+इह खलु+इति पदं श्रूयते, तथा+अपि तदप्रधानत्वात्+न+अध्यायसंज्ञाप्रणयने निवेशितम् इह+इति अग्निवेशतन्त्रे+अनतिसंक्षेपविस्तरे एतेन वक्ष्यमाणविरेचनषट्शतानां तथा पञ्चाशत्+महाकषायाणां तथा पञ्चकषायशतानां विस्तरकल्पनायाम्+अधिकत्वम्+अपि भवति+इति सूच्यते अतः+ एव वक्ष्यति कल्पे---"उद्देशमात्रम्+एतावत्+द्रष्टव्यम्+इह षट्शतम् स्वबुद्ध्या+एवं सहस्राणि कोटिः+वा संप्रकल्पयेत्"---(क.अ.12) इति तथा+अत्र+एव वक्ष्यति---"न हि विस्तरस्य प्रमाणम्+अस्ति" इत्यादि खलुशब्दः प्रकाशने विरेचनशब्देन+इह वमनं विरेचनं च गृह्यते यतः+ वक्ष्यति कल्पे---"उभयं वा दोषमलविरेचनात्+विरेचनशब्दं लभते" (क.अ.1) इति न च वाच्यं दोषमलविरेचनात्+चेत्+विरेचनसंज्ञा, तेन बस्तिशिरोविरेचनयोः+अपि विरेचनसंज्ञाप्रवृत्तिः; यतः+तन्त्रकारसिद्धेयं संज्ञा न पाचकवत्+योगमात्रप्रवृत्ता; तन्त्रकारः+च वमनविरेचनयोः+एव योगरूढां संज्ञां विदधाति न+अन्यत्र, तत् कुतः+अन्यत्र प्रसक्तिः षडविरेचनशतानि+इत्यादि स्वयम्+एव+आचार्यः+ व्याख्यास्यति पञ्च कषायशतानि+इति+अत्र कषायशब्देन मधुरादीनां लवणवर्जानां रसानां कषायत्वेन परिभाषितानाम्+आश्रयत्वेन+औषधद्रव्यम्+उच्यते कषाययोनयः कषायजातयः कषायाणां यथा+उक्तद्रव्याणां कल्पनम्+उपयोगार्थं संस्करणं कषायकल्पनम् महाकषायाः+ इति दशसंख्यावच्छिन्नस्य+एककार्यकरणार्थोपात्तस्य+औषधगणस्य संज्ञा; यत्+वक्ष्यति---"दश+इमानि जीवनीयानि" इत्यादिना|| 1-3|| <4-4> षड् विरेचनशतानि, इति यत्+उक्तं तत्+इह संग्रहेण+उदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्यास्यामः; (तत्र(1)(1.`तत्र' इति क्वचित्+पुस्तके न+उपलभ्यते )) त्रयः+त्रिंशत्+योगशतं प्रणीतं फलेषु, एकोनचत्वारिंशत्+जीमूतकेषु योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु, धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजः+तु+अष्टादशधा योगम्+इति, कृतवेधनं षष्टिधा भवति योगयुक्तं, श्यामात्रिवृत्+योगशतं प्रणीतं दशापरे च+अत्र भवन्ति योगाः, चतुरङ्गुलः+ द्वादशधा योगम्+एति, लोध्रं विधौ षोडशयोगयुक्तं महावृक्षः+ भवति विंशतियोगयुक्तः, एकोनचत्वारिंशत् सप्तलाशङ्खिन्योः+योगाः, अष्टचत्वारिंशत्+दन्तीद्रवन्त्योः, इति षडविरेचनशतानि||4|| संग्रहेण उद्देशमात्रेण कल्पे+ एव+उपनिषत् कल्पोपनिषत्; उपनिषत्+इति+अत्युपयुक्तरहस्यविद्योपदेशस्थानम्+उच्यते वेदे; तद्वत्+इह+अपि कल्पस्य+अत्युपयुक्तत्वेन रहस्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्पे+ एव+उपनिषत्+इति+उच्यते न च वाच्यं कल्पः+ एव विस्तरेण षडविरेचनशतानि+अभिधास्यन्ते, तेन तत्+एव+अस्तु, अलम्+अनेन संक्षेपाभिधानेन सम्यक्+अवबोधान्+उपायत्वात्; यतः+तन्त्रधर्मः+अयं--यत् प्रथमं सूत्रणं भवति, तत्+अनु तद्विवरणं प्रपञ्चेन; उच्यते च न्यायविद्भिः---"ते वै विषयाः+च(1) (1.`विधयः' इता पा०) सुसंगृहीता भवन्ति येषां समासः+ व्यासः+च" इति त्रयः+त्रिंशताऽधिकं योगशतं त्रयः+त्रिंशत्+योगशतम् कृतवेधनयोगान्ता योगा वमनस्य, शेषा विरेचनस्य अत्र+इति श्यामात्रिवृतोः+एव श्यामेति श्याममूला त्रिवृत्, त्रिवृत्+इति अरुणमूला त्रिवृत्||4|| <4-5> षड विरेचनाश्रयाः+ इति क्षीरमूलत्वक्पत्रपुष्पफलानि+इति||5|| षट्+इत्यादि षट्+एव विरेचनाश्रया विरेचनाधिकरणानि अत्र हि क्षीरम्+आदौ कृतं तीक्ष्णविरेचनत्वात्; उक्तं हि---"स्नुक्पयस्तीक्ष्णविरेचनानाम्" (सू.अ.25) इति त्वक्+इति+अनेन लोध्रत्वक्+गृह्यते पत्रम्+इति+अनेन इक्ष्वाक्वादिपत्रम् यत्+वक्ष्यति कल्पे---"अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमिताम् क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे" (क.अ.3) इति यद्यपि चैरण्डतैलताम्रपारदादीनां क्षीराद्यधिकानाम्+अपि विरेचनाश्रयत्वं संभवति, तथा+अपि तेषाम्+इह तन्त्रे कल्पस्थाने विरेचनाश्रयत्वेन+अनभिधानात्+अध्यायादिप्रतिपादितेन+इहशब्देन योगात्+इह षडाश्रयाः+ इति+अविरुद्धम्+एव||5|| <4-6> पञ्च कषाययोनयः+ इति मधुरकषायः+अम्लकषायः कटुकषायः+तिक्तकषायः कषायकषायः+च+इति तन्त्रे संज्ञा||6|| पञ्च कषायशतानि महाकषायव्याख्यया व्याख्यातव्यानि, अतः+तदुल्लङ्घ्य पञ्च कषाययोनयः+अभिधीयन्ते मधुरः+च+असौ कषायः+च+इति मधुरकषायः, एवं शेषेषु+अपि तन्त्रे संज्ञा+इति+अनेन लवणरसं वर्जयित्वा मधुरादयः+ रसाः कषायसंज्ञया व्यवह्रियन्ते इति+अयं स्वतन्त्रसमयः+ इति सूचयति, न+अत्र परतन्त्रव्यवहारः+ इति अथ किमर्थं पुनः+आचार्येण कषायसंज्ञाप्रणयने लवणस्य मधुरादेः+इव गुणादिभिः+उद्धिष्टस्य तथा प्रयोगेषु चित्रकगुडिकादौ "द्वौ क्षारौ लवणानि च" (चि.अ.15) इत्यादिना+उद्दिष्टस्य रोगभिषग्जितीये (वि.अ.8) च स्कन्धेन+उपदिष्टस्य रसाधिकारेषु च तेषु तेषु मधुरादिवत्+उपदिष्टस्य परित्यागः क्रियते ?उच्यते--- कषायसंज्ञा+इयं भेषजत्वेन व्याप्रियमाणेषु रसेषु+आचार्येण निवेशिता अत्र च केवलस्य लवणस्य प्रयोगः+ न+अस्ति, मधुरादीनां तु केवलानाम्+अपि प्रयोगः+अस्ति, लवणं तु द्रव्यान्तरसंयुक्तम्+एव+उपयुज्यते मधुरादिषु स्वरसकल्कादिलक्षणा कल्पना संभवति, न लवणे यतः+ न तावत्+लवणस्य स्वरसः+अस्ति; कल्कः+अपि द्रव्यस्य द्रवेण पेषणात् क्रियते, तत्+च न संभवति लवणे, लवणं हि पानीययोगात् पानीयम्+एव भवति; यद्यपि कल्कस्य+एव भेदः+चूर्णं, चूर्णता च लवणस्य संभवति, तथापि लवणस्य चूर्णरूपता न पूर्वस्मात्+अचूर्णरूपात् किञ्चित्+शक्तिविशेषम्+आपादयति, शक्तिविशेषकल्पनार्थं च कल्पना क्रियते+ इति+उत्तरत्र प्रतिपादयिष्यामः, तस्मात्+चूर्णत्वम्+अपि लवणस्य कल्पनकल्पनम्+इव; शृतशीतफाण्टकषायाः+तु द्रव्यस्य कार्त्स्न्येन+अनुपयोज्यस्य तत्‌+तद्संस्कारवशात्+द्रवेषु द्रव्यस्य स्तोकावयवानुप्रवेशार्थम्+उपदिश्यन्ते; लवणे च+एतत्+न संभवति, लवणं हि द्रवसंबन्धे सर्वात्मना+एव द्रवम्+अनुगतं भवति; तस्मात्+लवणं पृथक्+प्रयोगाभावात् कल्पनाऽसंभवात्+च+आचार्येण कषायसंज्ञाप्रणयने निरस्तम्+इति न निष्प्रयोजनेयम्+आचार्यप्रवृत्तिः||6|| <4-7> पञ्चविधं कषायकल्पनम्+इति तत्+यथा---स्वरसः, कल्कः, शृतः, शीतः, फाण्टः, कषायः+ इति (यन्त्रनिष्पीडितात्+द्रव्यात्+रसः(1) (1.अयं पाठः+चक्रासंमतः ) स्वरसः+ उच्यते यः पिण्डः+ रसपिष्टानां स कल्कः परिकीर्तितः|| वह्नौ तु क्वथितं द्रव्यं शृतम्+आहुः+चिकित्सकाः द्रव्यात्+आपोत्थितात्+तोये प्रतप्ते निशि संस्थितात्|| कषायः+ यः+अभिनिर्याति सः+ शीतः समुदाहृतः क्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम्||) तेषां यथापूर्वं बलाधिक्यम्; अतः कषायकल्पना व्याध्यातुरबलापेक्षिणी; न तु+एवं खलु सर्वाणि सर्वत्र+उपयोगीनि भवन्ति||7|| कल्पनम्+उपयोगार्थं प्रकल्पनं संस्करणम्+इति यावत् स्वरसादिबहुलक्षणं; यथा---"स्वः+ रसः स्वरसः प्रोक्तः, कल्कः+ दृषदि पेषितः क्वथितः+तु शृतः, शीतः शर्वरीम्+उषितः+ मतः|| क्षिप्तोष्णतोये मृदितः फाण्ट इति+अभिधीयते"---इति अत्र %शौनक%वचनं तु "द्रव्यात्+आपोथितात्+तोये प्रतप्ते निशि संस्थितात् कषायः+ यः+अभिनिर्याति सः+ शीतः समुदाहृतः" इति फाण्टः कषायः+ इति कषायशब्दः+अयं स्वरसादिभिः+अपि संबन्ध्यते, तेन स्वरसः कषायः, कल्कः कषायः, इत्यादि+अपि बोद्धव्यम् तेषां स्वरसादीनां यथापूर्वं बलाधिक्यम्+इति फाण्टात्+शीतः+ गुरुः, शीतात्+शृतः+ गुरुः+इत्यादि यतः+ यथापूर्वं गुर्वी कषायकल्पना, अतः+ एव व्याध्यातुरबलापेक्षिणी; व्याधेः+आतुरस्य च बलम्+अपेक्षते+ इति+अर्थः अत्र+उपपत्तिम्+आह---न तु+एवम्+इत्यादि बलवति पुरुषे व्याधौ च द्रव्यसारभागमयत्वेन+अत्यर्थं गुरुः+बहुकार्यकरः स्वरसः+ युज्यते, न+अयम्+अल्पबले पुरुषे रोगे वा योगवान् भवति, बलभ्रंशभेषजातियोगदोषकर्तृत्वात्+इति(2) (2.`बलभ्रंशभेषजातियोगे दोषकर्तृत्वात्' इति पा०) भावः; एवम्+अन्यत्र+अपि व्याख्येयम् तथा च सर्वाणि स्वरसादीनि सर्वत्र पुरुषे योग्यानि भवन्ति; यतः केचित् स्वरसद्विषः, केचित् स्वरसप्रिया इतरकल्पनात्+विषः+ एवम्+आदि न च+अत्यर्थं द्विष्टभेषजस्य प्रयोगः+ इष्यते, तत्क्षणवमनारुच्यादिदोषकर्तृत्वात् (3) (3.`ओवमनारुच्यादिकर्तृत्वदोषात्' इति पा०) तथा कषायकल्पना व्याध्यातुरबलापेक्षिणी+इति+एतत्+उदाहरणार्थं, तेन द्रव्यापेक्षिणी+इति+एतत्+अपि बोद्धव्यम् यतः+ द्रव्यनियमेन कल्पनानियमं वक्ष्यति रसायने; यथा---"मण्डूकपर्ण्याः स्वरसः प्रयोज्यः, क्षीरेण यष्टीमधुकस्य चूर्णम् रसः+ गुडूच्याः+तु समूलपुष्प्याः, कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः" (चि.अ.1) इति चूर्णं कल्कः+ एव+अन्तः+भावनीयं, द्विविधः+ हि कल्कः सद्रवः+अद्रवः+च+इति कृत्वा; तेन "निशि स्थिता वा स्वरसीकृता वा कल्कीकृता चूर्णम्+अथः शृता वा (चि.अ.4)" इत्यादौ पृथक् चूर्णपाठेन+अधिककल्पनाप्रसङ्गः+ न+उद्भावनीयः||7|| <4-8> `पञ्चाशन्महाकषायाः'+ इति यत्+उक्तं तत्+अनुव्याख्यास्यामः; तत्+यथा---जीवनीयः+ बृंहणीयः+ लेखनीयः+ भेदनीयः+ सन्धानीयः+ दीपनीयः+ इति षट्कः कषायवर्गः; बल्वः+ वर्ण्यः कण्ठ्यः+ हृद्यः+ इति चतुष्कः कषायवर्गः; तृप्तिघ्नः+अर्शोघ्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नः+ विषघ्नः+ इति षट्कः कषायवर्गः; स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधनः+ इति चतुष्कः कषायवर्गः; स्नेहोपगः स्वेदोपगः+ वमनोपगः+ विरेचनोपगः+ आस्थापनोपगः+अनुवासनोपगः शिरोविरेचनोपगः+ इति सप्तकः कषायवर्गः; छर्दिनिग्रहणः+तृष्णानिग्रहणः+ हिक्कानिग्रहणः+ इति त्रिकः कषायवर्गः; पुरीषसंग्रहणीयः पुरीषविरजनीयः+ मूत्रसंग्रहणीयः+ मूत्रविरजनीयः+ मूत्रविरेचनीयः+ इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरः+ ज्वरहरः श्रमहरः+ इति पञ्चकः कषायवर्गः; दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनः+अङ्गमर्दप्रशमनः शूलप्रशमनः+ इति पञ्चकः कषायवर्गः; शोणितस्थापनः+ वेदनास्थापनः संज्ञास्थापनः प्रजास्थापनः+ वयः स्थापनः+ इति पञ्चकः कषायवर्गः; इति पञ्चाशत्+महाकषायाः+ महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याताः+ भवन्ति तेषाम्+एकैकस्मिन् महाकषाये दश दशावयविकान् कषायान्+अनुव्याख्यास्यामः; तानि+एव पञ्च कषायशतानि भवन्ति||8|| महाकषायान्+उदाहरति---पञ्चाशत्+इत्यादि जीवने हितः+ जीवनीयः; एवम्+अन्यत्र+अपि षड्भिः+निष्पादितः षट्कः, एवं चतुष्कादिषु+अपि बोध्यम् अत्र च षट्कादिः+महाकषायाणां परिच्छेदः कस्यचित्+अर्थस्य+अनुगमेन बोद्धव्यः; यथा---जीवनीयादौ षट्के ईयान्तत्वं, बल्यादौ यप्रत्ययान्तत्वं, तृप्तिघ्नादौ घ्नान्तत्वं, स्तन्यजननादौ स्तन्यशुक्रविषयत्वम्, एवम्+आद्यूह्यम्(1) (1.`एवमाद्युक्तम्' इति पा०) एतत्+च ईयप्रत्ययान्तत्वादिना(2) (2.`इयशब्दान्तत्वादिना' इति पा०) बहुभेदकथनं वैचित्र्येण ग्रन्थस्य पुष्कलाभिधानताकरणार्थम् एतत्+च शास्त्रे+अवश्यं कर्तव्यम् यत्+उक्तम्+इह+एव शास्त्रगुणकथने यथा---"अनवपतितशब्दम्+अकष्टशब्दं पुष्कलाभिधानम्" (वि.अ.8) इत्यादि जीवनीयशब्देन+इह+आयुष्यत्वम्+अभिप्रेतम् यत्र च मधुररसगुणे "आयुष्यः+ जीवनीयः" (सू.अ.26) इति च करिष्यति तत्र मूर्च्छितस्य संज्ञाजनकत्वेन जीवनीयत्वं व्याख्येयम् तृप्तिः श्लेष्मविकारः+ येन तृप्तम्+इव+आत्मानं मन्यते, तद्ध्नं तृप्तिघ्नम् स्नेहोपगानि+इति स्नेहस्य सर्पिरादेः स्नेहनक्रियायां सहायत्वेन+उपगच्छन्ति+इति स्नेहोपगानि, मृद्वीकादिस्नेहोपगयुक्तस्य सर्पिरादेः स्नेहने(1) (1.`स्नेहप्रकर्षवती' इति पा०) प्रकर्षवती शक्तिः+भवति+इति+अर्थः; तथा वमनोपगानि+इति+अत्र मदनफलादीनां वमनद्रव्याणां मधुमधुकादीनि सहायानि भवन्ति+इति; एवं स्वेदोपगादौ व्याख्येयम् शिरोविरेचनोपगे तु शिरोविरेचनप्रधानानि+एव द्रव्याणि बोद्धव्यानि पुरुषस्य विरजनं दोषसंबन्धनिरासं करोति+इति पुरीषविरजनीयः एवं मूत्रविरजनीये व्याख्येयम् मूत्रस्य विरेचनं करोति+इति मूत्रविरेचनीयः उदर्दः+ वरटीदष्टाकारः शोथः, तत्प्रशमनः+ उदर्दप्रशमनः; न पुनः+इह महारोगाध्याये पठितः+ वातविकारः+ गृह्यते, तिन्दुकादीनाम्+उदर्दप्रशमनानां वातं प्रत्यननुकूलत्वात् शोणितस्य दुष्टस्य दुष्टिम्+अपहृत्य प्रकृतौ शोणितं स्थापयति+इति शोणितस्थापनम् वेदनायां संभूतायां तां निहत्य शरीरं प्रकृतौ स्थापयति+इति वेदनास्थापनम् संज्ञां ज्ञानं च स्थापयति+इति संज्ञास्थापनम् प्रजेपघातकं दोषं हत्वा प्रजां स्थापयति+इति प्रजास्थापनम् वयः+तरुणं स्थापयति+इति वयः स्थापनम् उपसंहरति---इति+इत्यादि महतां कषायाणां पञ्चाशन्महाकषायाः+ भवन्ति+इति+अनेन+उद्दिष्टानां, लक्षणं स्वरूपं जीवनीयादि, तस्य+उदाहरणं प्रपञ्चेन कथनं, तदर्थं व्याख्याता निर्देशेन कथिता इति+अर्थः; यदि वा महतां कषायाणां यल्लक्षणम्+अनेकैः कषायैः+मिलित्वा+एकार्थजीवनीयादिसंपादनं, तस्य+उदाहरणार्थं दृष्टान्तार्थम् एतेन+अन्यानि+अपि महाकषायाणि वातप्रशमनपित्तप्रशमनादीनि+एककार्यसंपादकान्+एकद्रव्यमयानि भवन्ति+इति सूचयति महतां च+इति चकारः+ उदाहरणार्थं च+इति+अत्र बोद्धव्यः, तेन+अल्पबुद्धीनां व्यवहारार्थं च+इति समुच्चिनोति; एतत्+च+उत्तरत्र स्फुटं भविष्यति उत्तरत्र यत्+वक्ष्यति---"महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याताः+ भवन्ति" इति, तत् तत्+यथा+इत्यादिग्रन्थस्य+अर्थं व्याकर्तुं; किंवा+अत्र व्याख्याताः+ इति पदं संज्ञामात्रेण महाकषायकथने वर्तते, तत्र तु व्याख्याताः+ इति पदं प्रति प्रति जीवकादिद्रव्यकथने वर्तते, तेन न पौनः+उक्त्यम् अवयवा एव+अवयविकाः, तानि+एव पञ्चाशन्महाकषायाणि दशावयवगुणितानि+एकैकद्रव्यरूपाणि पञ्च कषायशतानि भवन्ति+इति+अर्थः||8|| <4-9> तत्+यथा---जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ(2) (2.`मुद्गमाषपर्ण्यौ' इति पा०) `पर्णीशब्दः+ मुद्गमाषाभ्यां योज्यः, तेन मुद्गपर्मी माषपर्मी च' इति %गङ्गाधरः %) जीवन्ती मधुकम्+इति दश+इमानि जीवनीयानि भवन्ति (1), क्षीरिणी राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाचट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा(3) (3.`ओबलाओ' इति पा०) इति दश+इमानि बृंहणीयानि भवन्ति (2), मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवल्यः+ इति दश+इमानि लेखनीयानि भवन्ति (3), सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्यः+(1) (1.`सरलाओ' इति पा०) इति दश+इमानि भेदनीयानि भवन्ति(4), मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानि+इति दश+इमानि सन्धानीयानि भवन्ति (5), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासाः+ इति दश+इमानि दीपनीयानि भवन्ति (6), इति षट्कः कषायवर्गः||9|| जीवनीयम्+आदौ+उच्यते सर्वेषां जीवनहितस्य+एव+अत्यर्थम्+अभिप्रेतत्वात् मुद्गमाषपर्ण्यन्तं सुगमम् जीवन्ती स्वनामख्याता सुवर्णवर्णाभा, मधुकं यष्टीमधुकम् (1) क्षीरिणी क्षीरलता, राजक्षवकः दुग्धिका, वाट्यायनी श्वेतबला, भद्रोदनी पीतबला, भारद्वाजी वनकार्पासी, पयस्या विदारीकन्दः, ऋष्यगन्धा ऋष्यजाङ्गलकः (2) कटुका कटुरोहिणी, चिरबिल्वः करञ्जः, हेमवती श्वेतवचा (3) सुवहा(2) (2.`सरला' इति पाo) त्रिवृत्, अग्निमुखी `लाङ्गलिया' इति ख्याता, चित्रा दन्ती, शङ्खिनी श्वेतबुह्ना, शकुलादनी कटुरोहिणी, स्वर्णक्षीरिणी अङ्गुष्ठप्रभा(3) (3.`कङ्कुष्ठप्रभवा' इति पाo)(4) अम्बष्ठकी अकर्णविद्धा, समङ्गा वराहक्रान्ता, कटूफलं स्वनामप्रसिद्धं, सन्धानीयः संग्रहणः सामान्येन; पुरीषस्य संग्रहणः+तु भिन्नम्+अलम्+अत्रसंग्रहणः(4) (4.`भिन्नमात्रमलसंग्रहणः' इति पाo)(5) शृङ्गवेरः शुण्ठी, हिङ्गुनिर्यासः+ हिङ्गुः||9|| <4-10> ऐन्द्यृषभ्यतिरसर्ष्यप्रोक्तापयस्य+अश्वगन्धास्थिरारोहिणीबलातिबला इति दश+इमानि बल्यानि भवन्ति(7), चन्दनतुङ्गपद्मकोशीरमधुकमंजिष्ठासारिवापयस्य+असितालताः+ इति दश+इमानि वर्ण्यानि भवन्ति(8), सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिकाः+ इति दश+इमानि कण्ठ्यानि भवन्ति(9), आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानि+इति दश+इमानि हृद्यानि भवन्ति(10), इति चतुष्कः कषायवर्गः||10|| ऐन्द्री गोरक्षकर्कटी, ऋषभी शूकशिम्बा, अतिरसा शतावरी ऋद्धिः+वा, ऋष्यप्रोक्ता माषपर्णी, अतिबला पीतबला, पयस्य+इह क्षीरविदारी काकोली वा(7) तुङ्गः पुन्नागः, सिता श्वेतदूर्वा, लता शयामदूर्वा(8) सारिवा अनन्तमूलम्, इक्षुमूलम्+अत्र+इक्षोः+मूलं मोरटः+ वा, विदारी विदारीकन्दः, कैटर्यं कट्फलं, हंसपादी स्वनामप्रसिद्धा(9) आम्रातक आम्राडकः, वृक्षाम्लं बृहदम्लम्(10)|| 10|| <4-11> नागरचव्यचित्रकविडङ्गमुर्वागुडूचीवचामुस्तपिप्पलीपटोलानि+इति दश+इमानि तृप्तिघ्नानि भवन्ति(11), कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानि+इति दश+इमानि+अर्शोघ्नानि भवन्ति(12), खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दश+इमानि कुष्ठघ्नानि भवन्ति(13), चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानि+इति दश+इमानि कण्डूघ्नानि भवन्ति(14), अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिक+आखुपर्णिकाः+ इति दश+इमानि क्रिमिघ्नानि भवन्ति(15), हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दश+इमानि विषघ्नानि भवन्ति(16), इति षट्कः कषायवर्गः||11|| तृप्तिघ्नः+ व्यक्तः (11) धन्वयासः+ दुरालभा (12) अरुष्करः+ भल्लातकः (13) नलदं मांसी, कृतमालः सुवर्णहलिः, नक्तमालः करञ्जः (14) अक्षीवः+अब्दकः शोभाञ्जनः+ वा, गण्डीरः शमठशाकं, निर्गुण्डी सिन्धुवारः, किणिही कटभी, आखुपर्णी मूषिकपर्णी, वृषपर्णी च तद्भेदः `फञ्जिपत्रिका' इति ख्याता(15) सुवहा रास्ना हाफरमाली वा, पालिन्दी श्यामलता, श्लेष्मातकः+ बहुवारः(16)||11|| <4-12> वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानि+इति दश+इमानि स्तन्यजननानि भवन्ति (17), पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दश+इमानि स्तन्यशोधनानि भवन्ति (18), जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दश+इमानि शुक्रजननानि भवन्ति (19), कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्षु+इक्षुरकवसुकोशीराणि+इति दश+इमानि शुक्रशोधनानि भवन्ति (20), इति चतुष्कः कषायवर्गः||12|| इक्षुवालिका खागालिका, दर्भ उलुयातृणं, गुन्द्रा गुलुंच (17) स्तन्यशोधनः+ व्यक्तः (18) वृद्धरुहा शतावरी, वृक्षरुहापाठपक्षे बन्दाकः, जटिला उच्चटा, किलङ्ग उच्चटाभेदः (19) कदम्बः+ बहुफलः+तस्य निर्यासः, इक्षुरकः कोकिलाक्षः, वसुकः+ वसुहट्टकः, अत्र %जतूकर्णः% पठति+एलवालुकं कट्फलस्थाने (20)||12|| <4-13> मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्यः+ इति दश+इमानि स्नेहोपगानि भवन्ति (21), शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणि+इति दश+इमानि स्वेदोपगानि भवन्ति (22), मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाः+ इति दश+इमानि वमनोपगानि भवन्ति (23), द्राक्षाकाश्मर्यपरूषकाभयाकलकबिभीतककुवलबदरकर्कन्धुपीलूनि+इति दश+इमानि विरेचनोपगानि भवन्ति (24), त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानि+इति दश+इमानि+आस्थापनोपगानि भवन्ति (25), रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाकाः+ इति दश+इमानि+अनुवासनोपगानि भवन्ति (26), ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेताः+ इति दश+इमानि शिरोविरेचनोपगानि भवन्ति (27), इति सप्तकः कषायवर्गः||13|| स्नहोपगः+ व्यक्तः (21) वृश्चीरः श्वेतपुनः+नवा (22) कोविदारः स्वनामप्रसिद्धः, कर्बुदारः श्वेतकाञ्चनः, विदुलः+ हिज्जलः, शणपुष्पी घण्टारवा, सदापुष्पा अर्कः, प्रत्यक्पुष्पा अपामार्गः (23) बदरीत्रयम् (24) व्यक्तः (25) व्यक्तः (26) क्षवकः छिक्काकारकः, श्वेता अपराजिता, महाश्वेता तद्भेदः कटभी वा (27)||13|| <4-14> जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजाः+ इति दश+इमानि छर्दिनिग्रहणानि भवन्ति (28), नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानि+इति दश+इमानि तृष्णानिग्रहणानि भवन्ति (29), शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्यः+ इति दश+इमानि हिक्कानिग्रहणानि भवन्ति (30), इति त्रिकः कषायवर्गः||14|| व्यक्तः (28) व्यक्तः (29) व्यक्तः (30)||14|| <4-15> प्रियङ्गवनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणि+इति दश+इमानि पुरीषसंग्रहणीयानि भवन्ति (31), जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणाः+ इति दश+इमानि पुरीषविरजनीयानि भवन्ति (32), जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्काः+ इति दश+इमानि मूत्रसंग्रहणीयानि भवन्ति (33), पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणि+इति दश+इमानि मूत्रविरजनीयानि भवन्ति (34), वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानि+इति दश+इमानि मूत्रविरेचनीयानि भवन्ति (35), इति पञ्चकः कषायवर्गः||15|| अनन्ता अनन्तमूलं, कट्वङ्गः श्योनाकः, मोचरसः शाल्मलीवेष्टकः, पद्मा ब्राह्मणयष्टिका (31) शल्लकी स्वनामप्रसिद्धा, कच्छुरा शूकशिम्बा, शाल्मलीवेष्टकः शिमलीआठा, श्रीवेष्टकः+ नवनीतखोटी (32) कपीतनः+ गन्धमुण्डः, अश्मन्तकः अम्ललोटः, सोमवल्कः खदिरः (33) पद्मभेदाः+चत्वारः, सौगन्धिकः शुन्धी (34) वृक्षादनी बन्दाकः+ विदारिकन्दः+ वा, वशिरः सूर्यावर्तः (35)||15|| <4-16> द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्यः+ इति दश+इमानि कासहराणि भवन्ति (36), शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डाः+ इति दश+इमानि श्वासहराणि भवन्ति (37), पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरकाः+ इति दश+इमानि श्वयथुहराणि भवन्ति (38), सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानि+इति दश+इमानि ज्वरहराणि भवन्ति (39), द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरुषकेक्षुयवषष्टिकाः+ इति दश+इमानि श्रमहराणि भवन्ति (40), इति पञ्चकः कषायवर्गः||16|| तामलकी भूम्यामलकी (36) चण्डा चोरहुली (37) व्यक्तः (38) व्यक्तः (39) फल्गुः काष्ठोदुम्बरकः (40)||16|| <4-17> लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणि+इति दश+इमानि दाहप्रशमनानि भवन्ति (41), तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्यः+ इति दश+इमानि शीतप्रशमनानि भवन्ति (42), तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदाः+ इति दश+इमानि+उदर्दप्रशमनानि भवन्ति (43), विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानि+इति दश+इमानि+अङ्गमर्दप्रशमनानि भवन्ति (44), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणि+इति दश+इमानि शूलप्रशमनानि भवन्ति (45), इति पञ्चकः कषायवर्गः||17|| लाजादौ %जतूकर्ण%पाठात् गुडूचीस्थाने पद्मकः, यदि वा "अर्कागुरुगुडूचीनां तिक्तानां च+ओष्ण्यम्+ईष्यते" (सू.अ.26), इति वचनात्+यद्यपि+उष्णा गुडूची, तथापि तस्य दाहप्रशमकत्वं प्रभावात्+बोद्धव्यम् (41) भूतीकः+ यवानिका (42) तिन्दुकः `केन्दुः' इति प्रसिद्धः, कदरः+ विट्खदिरः, अरिमेदः खदिरभेदः (43) व्यक्तः (44) अजगन्धा फोकान्दी (45)||17|| <4-18> मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजाः+ इति दश+इमानि शोणितस्थापनानि भवन्ति (46), शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोकाः+ इति दश+इमानि वेदनास्थापनानि भवन्ति (47), हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्यः+ इति दश+इमानि संज्ञास्थापनानि भवन्ति (48), ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ताः+ इति दश+इमानि प्रजास्थापनानि भवन्ति (49), अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवाः+ इति दश+इमानि वयः स्थापनानि भवन्ति (50), इति पञ्चकः कषायवर्गः||18|| रुधिरं कुङ्कुमम् (46) वञ्जुलः+ वेतसः (47) कैटर्यः पर्वतनिम्बः, वयः स्था ब्राह्मी, गोलोमी भूतकेशी, पलङ्कषा गुग्गुलुः जटामांसी वा (48) शतवीर्यासहस्रवीर्ये दूर्वे; अमोघा पाटला, आमलकी वा, लक्ष्मणा वा; अव्यथा कदली, गुडूची वा, हरीतकी वा; अरिष्टा कटुरोहिणी; विष्वक्सेनकान्ता प्रियङ्गुः (49) मुक्ता रास्ना; श्वेतास्थाने `श्रेयसी' इति केचित्, सा रास्नाभेदः (50)||18|| <4-19> इति पञ्चकषायशतानि+अभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याताः+ भवन्ति||19|| संप्रति+एतानि+एव जीवकादीनि+उक्तानि प्रत्येकशः+ द्रव्यगणनया पञ्चकषायशतानि स्युः, दशकगणनयाः+ च पञ्चाशन्महाकषायाः शृङ्गग्राहिकया+उक्ताः+ भवन्ति+इति दर्शयन्+उपसंहरति---इति+इत्यादि अभिसमस्या+इति दशकसंख्ययैकवर्गीकृत्य लक्षणस्य+उदाहरणं (लक्षणोदाहरणं(1) (1.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते )) पूर्वं जीवनीयादिसंज्ञा(2) (2.`जीवनीयसंज्ञा' इति पा०) लक्षणम्+अभिप्रेत्य+उक्ता; लक्षणोदाहरणार्थम्+इति संप्रति जीवकर्षभकादीनि+उदाहरणार्थं व्याख्यातानि; जीवकादिभिः+दशभिः+लक्ष्यते ज्ञायते जीवनीयः+ महाकषायः महतां च+इति चकारः पञ्चकषायशतानां च लक्षणस्य+उदाहरणार्थम्+इति समुच्चिनोति तत्र जीवकादयः प्रत्येकं पञ्चकषायशतानाम्+एकैकद्रव्यरूपाणां लक्षणस्वरूपाः+ भवन्ति यदि वा लक्षणार्थम्+उदाहरणार्थं च+इति; तत्र मन्दबुद्धीनां लक्षणार्थं पञ्चकषायशतपञ्चाशन्महाकषायज्ञानार्थम्+इति+अर्थः, बुद्धिमतां तु+उदाहरणार्थं दृष्टान्तार्थम्||19|| <4-20> नहि विस्तरस्य प्रमाणम्+अस्ति, न च+अपि+अतिसंक्षेपः+अल्पबुद्धीनां सामर्थ्याय+उपकल्पते, तस्मात्+अनतिसंक्षेपेण+अनतिविस्तरेण च+उपदिष्टाः एतौ+अन्तः+ हि+अलम्+अल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानाम्+अनुक्तार्थज्ञानाय+इति||20|| ननु कषायद्रव्याणि यावन्ति सन्ति तावन्ति वा+अभिधीयन्तां, दृष्टान्तार्थं द्वित्राणि वा; तत् किम्+अर्थम्+अयं न+अतिविस्तरः+ न+अतिसंक्षेप इति+अत्र+आह---नहि+इत्यादि न हि विस्तरस्य प्रमाणम्+इयतापरिच्छेदः+अस्ति, तेन विस्तरः+ न+अभिधीयते+ इति+अर्थः अतिसंक्षेपः+अपि द्वित्रलक्षणाभिधानरूपः+ न+अल्पबुद्धीनाम्+अनुमानाकुशलानां सामर्थ्याय चिकित्साव्यवहाराय+उपकल्पते एतावन्तः+ यथा+उक्ताः अलं समर्थाः व्यवहाराय+इति चिकित्साव्यवहाराय स्वलक्षणस्य भावः स्वालक्षण्यं, तेन+अनुमानं, तत्र कुशला अभिज्ञा इति+अर्थः बुद्धिमन्तः+ हि, जीवकादयः+(1) (1.`जीवकादयः+अमी' इति पा०) हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तः+ जीवनं कुर्वन्ति+इति भूयोदर्शनात्+अवधार्य तद्गुणयुक्ते+अन्यत्र+अपि द्राक्षापयोविदार्यादौ तद्जातीयत्वेन जीवनानि+इति+अनुमिमते, यथा जीवकादीनाम्+एकजीवनकार्यकर्तृत्वेन महाकषायत्वं, तद्वत् पाठासमङ्गाप्रभृतीनाम्+अपि+अतीसारहराणाम्+अतीसारहरमहाकषायत्वम्+इति+अनुमानेन कृत्स्नम्+एव कषायं प्रतिपद्यन्ते+ इति भावः||20|| <4-21-22> एवंवादिनं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच---न+एतानि भगवन् ! पञ्च कषायशतानि पूर्यन्ते, तानि तानि हि+एव+अङ्गानि+उपप्लवन्ते(2) (2.`संप्लवन्ते' इति पा०) तेषु तेषु महाकषायेषु+इति||21|| तम्+उवाच भगवान्+आत्रेयः---न+एतत्+एवं बुद्धिमता द्रष्टव्यम्+अग्निवेश एकः+अपि हि+अनेकां संज्ञां लभते कार्यान्तराणि कुर्वन्, तत्+यथा-पुरुषः+ बहूनां कर्मणां करणे समर्थः+ भवति, सः+ यत्+यत् कर्म करोति तस्य तस्य कर्मणः कर्तृ-करण-कार्यसंप्रयुक्तं तत्+तद्गौणं नामविशेषं प्राप्नोति, तद्वत्+औषधद्रव्यम्+अपि द्रष्टव्यम् यदि च+एकम्+एव किञ्चित्+द्रव्यम्+आसादयामः+तथागुणयुक्तं यत् सर्वकर्मणां करणे समर्थं स्यात्, कः+ततः+अन्यत्+इच्छेत्+उपधारयितुम्+उपदेष्टुं वा शिष्येभ्यः+ इति||22|| पूर्वपक्षम्+उत्थापयति---एवम्+इत्यादि तानि तानि+इति जीवकक्षीरकाकोलीप्रभृतीनि, तेषु तेषु जीवनीयबृंहणीयशुक्रजननादिषु, उपप्लवन्ते पुनः पुनः+तानि+एव पठ्यन्ते; एकं द्रव्यम्+अनेकेषु पठ्यमानम्+एकम्+एव, ततः+च न संख्या पूर्यते+ इति पूर्वपक्षः सिद्धान्तयति---न+एतत्+एवम्+इत्यादि एकस्य+अनेकत्वेन+अभिधाने दृष्टान्तम्+आह---यथा+इत्यादि एकः पुरुषः कर्मणां व्यापाराणाम्+ओदनपचनकुम्भकरणखनित्रकरणभूमिखननानां करणे समर्थः+ भवति, यः+ इति+अध्याहार्यं, सः+ इति+उक्तगुणं पुरुषं प्रत्यवमृषति; यत्+यत् कर्म+इति ओदनपाकादि, यत्+यत् कर्म करोति तस्य तस्य कर्मणः कर्तृसंप्रयुक्तं `पाचकः'+ इति, करणसंप्रयुक्तं `खानित्रिकः'+ इति, कार्यसंप्रयुक्तं `कुम्भकारः'+ इति नामविशेषं; गुणयोगप्रवृत्तं गौणं; गुणयोगः+च `पाचकः'+ इति+अत्र पचिक्रियायां कर्तृत्वं, `खानित्रिकः'+ इति+अत्र खनित्रकरणकखननं प्रति कर्तृत्वं, कुम्भकारः+ इति+अत्र कुम्भोपहितं कर्तृत्वम्+इति+एभिः+त्रिभिः+गुणैः+अभिन्नः+ भिन्नः+अभिधीयते व्यवह्रियते च+इति भावः तद्वत् पुरुषवत्+औषधद्रव्यम्+अपि; एकम्+अपि सत् क्षीरकाकोलीद्रव्यं जीवनबृंहणशुक्रजननलक्षणनानागुणयोगात्+नानाजीवनीयादिशब्देन+अभिधीयते व्यवह्रियते च+इति+अर्थः अथ किम्+अर्थं पुनः+एकम्+एव द्रव्यं बहुजीवनीयादिगुणयोगात्+तत्र तत्र पठ्यते, सन्ति तावत्+बहूनि द्रव्याणि+एकैकजीवनीयादिगुणानि स्वरूपतः+ भिन्नानि, तानि+एव पृथक्+कस्मात्+न पठ्यन्ते+ इति+आह---यदि च+एकम्+एव+इत्यादि यथा बहुद्रव्याणि+एकैकजीवनीयादिकार्यकरणसमर्थानि भवन्ति, तथा+एकम्+एव द्रव्यम्+अनेकजीवनीयादिकार्यकरणसमर्थम्+अस्ति, तत्र+एकम्+एव द्रव्यं बहुकार्यकर्तृ शिष्येभ्यः+ उपदेष्टुम्+उपधारयितुं च युज्यते+अल्पप्रयत्नबोध्यत्वात्+अल्पप्रयत्नधार्यत्वात्+च; न बहूनि+एककार्यनियतानि, बहुप्रयासोपपाद्यत्वात्+बहुप्रयासबोध्यत्वात्+बहुप्रयासधार्यत्वात्+च; (1) (1.`बहुप्रयासोत्पादकत्वात्' इति पा०) कार्यं च जीवनबृंहणाद्युभयोः+अपि पक्षयोः+अविशिष्टम्+इति वाक्यार्थः तथागुणयुक्तम्(2) (2.`तथायुक्तओ' इति पा०) अनेकजीवनीयादिकार्यसमर्थम् तथागुणयुक्तत्वम्+एव(3) (3.`तथायुक्तत्वमेव' इति पा०) विवृणोति---यत् सर्वकर्मणां जीवनीयादीनां करणे समर्थं स्यात्, ततः+ बहुकार्यकारकात्+एकस्मात्, अन्यत्+बहु प्रतिनियतकर्मकारकं, क इच्छेत् ? न कः+अपि+इच्छेत्+इति+अर्थः उपधारयितुम् आवर्तनेन स्मृत्यारूढं कर्तुम् कः+ततः+ इति+अस्य+आदौ `तदा' इति+अध्याहार्यम्||21||22|| <4-23-29> तत्र श्लोकाः---यतः+ यावन्ति यैः+द्रव्यैः+विरेचनशतानि षट् उक्तानि संग्रहेण+इह तथा+एव+एषां षडाश्रयाः||23|| रसाः+ लवणवर्ज्याः+च कषायः+ इति संज्ञिताः तस्मात्(4) (4.`तेषां' इति पा०) पञ्चविधा योनिः कषायाणाम्+उदाहृता||24|| तथा कल्पनम्+अपि+एषाम्+उक्तं पञ्चविधं पुनः महतां च कषायाणां पञ्चाशत् परिकीर्तिता||25|| पञ्च च+अपि कषायाणां शतानि+उक्तानि भागशः लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते||26|| न च+अलम्+अतिसंक्षेपः सामर्थ्याय+उपकल्पते अल्पबुद्धेः+अयं तस्मात्+न+अतिसंक्षेपविस्तरः||27|| मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये पञ्चाशत्कः+ हि+अयं वर्गः कषायाणाम्+उदाहृतः||28|| तेषां कर्मसु बाह्येषु योगम्+आभ्यन्तरेषु च संयोगं च प्रयोगं च यः+ वेद सः भिषग्वरः||28|| इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने षडविरेचनशताश्रितीयः+ नाम चतुर्थः+अध्यायः||4|| अध्यायार्थसंग्रहम्+आह-यतः+ इत्यादि यतः मदनफलादेः यावन्ति त्रयः+त्रिंशत्+योगशतम्+इत्यादीनि यैः+द्रव्यैः+विरेचनशतानि षट्+इति यैः+एव मदनफलादिभिः+मिलितैः+उक्तानि विरेचनशतानि षट्+इति लक्षणार्थम्+इत्यादिग्रन्थः+अनतिसंक्षेपविस्तरेण+उक्तपञ्चाशत्+महाकषायोपपत्तिसंग्राहकः अलम्+इति समर्थः अल्पबुद्धेः+अयम्+इति+अत्र+अयम्+इतिपदम्+अतिसंक्षेपः+ इति+अनेन संबध्यते; यद्यपि च+इह+अतिसंक्षेपः+ न+अस्ति, तथा+अपि बुद्धिस्थिरीकृतः (1) (1.`बुद्धिस्थीकृतः' इति पा०) प्रत्यवमृश्यते पञ्चाशत्कः+ हि+अयम्+इति+अत्र+अयम्+इति पदं सुघटम्+एव (2) (2.`दुर्घटमेव' इति पा०) बाह्येषु प्रलेपादिषु आभ्यन्तरेषु वमनपाचनादिषु संयोगं द्रव्याणाम्+उचितं मेलन(क)म् प्रयोगं कालप्रकृत्याद्यपेक्षा योजना||23-29|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के षड्विरेचनशताश्रितीयः+चतुर्थः+अध्यायः||4|| पञ्चमः+अध्यायः --**-- <5-1-2> अथ+अतः+ मात्राशितीयम्+अध्यायं व्याख्यास्यामः||1|| इति ह स्म+आह भगवान्+आत्रयः||2|| द्वितीयम्+इह शास्त्रप्रयोजनं यदातुरव्याधिहरणं स्वस्थस्य स्वास्थ्यरक्षणं च; यत्+आह---"स्वस्थातुरपरायणम्" (सू.अ.1) इति; तेन+उत्पन्नव्याधिप्रतीकारद्वाराऽऽतुररक्षणं(3) (3.`उत्पन्नव्याधिप्रतिकारतया' इति पा०) भेषजचतुष्कम्+अभिधाय स्वस्थचतुष्कः+अभिधातव्यः; तत्र+अपि स्वास्थ्यपरिपालनहेतुषु मात्रावत्+अन्नं प्रधानं; यत्+आह---"प्राणिनां पुनः+मूलम्+आहारोबलवर्णौजसां च" (सु.सू.अ.1) इति; तत्+च+इह मात्रावत्+अन्नं विधीयते+(4) (4.`अभिधीयते' इति पा०) इत्यादौ मात्राशितीये+ एव+अभिधीयते मात्राशितम्+अधिकृत्य कृत्यः+अध्यायः+ मात्राशितीयः. यद्यपि+अध्यायादौ `मात्राशी' इति पदम्+अनुश्रूयन्ते, तथा+अपि `मात्राशीयः' इति संज्ञाप्रणयने कष्टोच्चारणभयात्+तदर्थपरपर्यायशब्देन+इयं संज्ञा कृता; यथा "नवेगान्धारणीय" (सू.अ.7) इत्यादिका संज्ञा||1||2|| <5-3> मात्राशी स्यात् आहारमात्रा पुनः+अग्निबलापेक्षिणी 3 मात्रां मात्रावत्+अन्नम्+अशितुं(5) (5.`मात्रावन्तमशितुं' इति पा०) भोक्तुं शीलं यस्य+असौ मात्राशी, यदि वा मात्रयाशितुं भोक्तुं शीलं यस्यः सः तथा तत्र+इह मात्रा अनपायिपरिमाणम् अशिरयम्+इह+अविशेषेण खाद्यप्राश्यलेह्यपेयानाम्+अभ्यवहारे वर्तते तेन मात्राशी स्यात्+इति+युक्तं खाद्यप्राश्यलेह्यपेयानां मात्रयाभ्यवहरणं न+उक्तम्+इति यत्+च+उच्यते, तद्निरस्तं भवति दृष्टः+च+अयम्+अशिः खाद्याद्यभ्यवहारे; यथा---दशमूलहरीतक्यां---"एकाभयां प्राश्य ततः+च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्" (चि.अ.12); तथा---"क्षीराशी तत् प्रयोजयेत्" (चि.अ.1) इति इतः+च+अवगन्तव्यम्+अशिः+अयं सर्वाभ्यवहारे वर्तते, येन+एतत्+विवरणं सामान्येन+एव कृतम्---आहारमात्रा पुनः+इति, न पुनः+अशितमात्रा पुनः+इति मात्रां व्याकरोति---आहारेत्यादि अग्नेः+बलम्+उत्कृष्टं मध्यम्+अल्पं वा+अपेक्ष्योत्कृष्टा मध्याल्पा वा मात्रा भवति+इति+अग्निबलापेक्षिणी पुनः शब्दः+ भेषजादिमात्रां व्यायाममात्रां च व्यावर्तयति; तेन न सर्वमात्राग्निबलापेक्षिणी; यतः+ भेषजमात्रा व्याध्यातुरबलापेक्षिणी वक्तव्या, व्यायामस्य तु दोषक्षयाग्निवृद्ध्याद्युत्पाद-श्रमक्लमाद्यनुत्पादापेक्षिणी व्यवस्थापयितव्या यदि वा पुनः शब्दः पौनः पुन्ये, तेन+आहारमात्रा पुनः पुनः+अग्निबलम्+अपेक्षते एतत्+उक्तं भवति---यत्+एकस्मिन् पुरुषे एकदा या+अग्निबलेन व्यवस्थापिता मात्रा सा न सर्वकालं भवति, यतः+ ऋतुभेदेन वयः भेदेन च तस्य+एव+अग्निः कदाचित्+विवृद्धः+ भवति, यथा - हेमन्ते यौवने च, कदाचित्+मन्दः+ भवति, यथा---वर्षासु वार्धक्ये च; तेन+अग्निबलभेदात्+मात्रा+अपि+एकरूपा न भवति, किंतु तत्कालभवम्+अग्निबलम्+अपेक्ष्य पुनः पुनः+मात्रा+अपि भिद्यते+ इति||3|| <5-4> यावत्+अध्यस्य+अशनम्+अशितम्+अनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावत्+अस्य मात्राप्रमाणं वेदितव्यं भवति||4|| अग्निबलापेक्षित्वम्+एव विवृणोति---यावत्+हि+इत्यादि यावत्+इति यावत्+परिमाणम् हिशब्दः+ हेतौ अस्य+इति भोक्तुः अशनं चतुर्विधम्+अपि भोज्यम् अशितं भुक्तम् प्रकृतिं वातादीनां रसादीनां च साम्यावस्थाम् अनुपहत्य विकारम्+अकृत्वा+इति+अर्थः यथाकालम्+इति निशाशेषे तावत्+इति पूर्वप्रमाणावच्छिन्नम्+अशनं प्रत्यवमृशति द्वितीयम्+अस्य+इति ग्रहणम्+अन्यत्र प्रतिषेधार्थम् तेन यस्य+एव यावती मात्रा निर्विकारा, तस्य+एव सा मन्तव्या न+अन्येषां, प्रतिपुरुषम्+अग्निबलस्य भिन्नत्वात् यद्यपि च+एकस्मिन्+अपि पुरुषे कालादिभेदेन+अग्निबलभेदः+ भवति, तथा+अपि+एकपुरुषः+ एवमात्राम्+अवधार्य कियन्तम्+अपि कालं तया+एव मात्रया अग्निबलभेदहेत्वाभावे सति व्यवहारः+ भवति+एव मात्राप्रमाणं मात्रेयत्ता; मात्राप्रमाणशब्देन च+इह मात्राप्रमाणवत्+इति बोद्धव्यम्; अन्यथा, तावद्शब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य गुणवाचिनः सामानाधिकरण्यं न स्यात् ननु, प्रकृतिम्+अनुपहति+एति न कर्तव्यं विशेषणं, न हि+आहारः+ यः+ यथाकालं जरां याति सः+ मात्रादोषात्+विकारं करोति, करोति तु द्रव्यस्वभावसंस्कारादिदोषात्; यथा मन्दकलकुचादयः यथाकालं जरां गच्छन्तः+अपि दोषजनकाः+ भवन्ति+एव; न तावता+अपि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिविधकुक्षीते---"न च केवलं मात्रावत्त्वात्+एव+आहारस्य कृत्स्नम्+आहारफलसौष्ठवम्+अवाप्तुं शक्यं, प्रकृत्यादीनाम्+अष्टानाम्+आहारविधिविशेषायतनानां भिन्नफलत्वात्" (वि.अ.2) इति न+एवं, द्विविधा हि मात्रा रसविमाने वक्तव्या---सर्वग्रहरूपा, परिग्रहरूपा च; तत्र समुदितस्य+आहारस्य परिमाणं सर्वग्रहः, मधुराम्लादीनाम्+आहारावयवानां प्रत्येकं मात्रया ग्रहणं परिग्रहः; तेन यत्र+आहारसमुदायपरिमाणं समुचितम्+एव गृह्यते, आहारावयवानां तु मधुरादीनां स्वभावहितानाम्+अपि+अयथा+उक्तमानं स्यात्, तत्र+आहारावयवमात्रावैषम्यात्+धातुवैषम्यं भवति+एव, अयथाकालं जरागमनं च स्यात्; तत्+उक्तं---प्रकृतिम्+अनुपहति+एति विशेषणम् अन्ये तु व्याख्यानयन्ति---`अस्य' इति, `अशनम्' इति, `अशितम्' इति च पदत्रयं प्रकरणात्+एव लभ्यते; यत् पुनः क्रियते तद्विशेषप्रतिपादनार्थम् तेन, अस्य+इति+अनेन परीक्षकः+ भोक्ता+अधिक्रियते, अशनम्+इति+अनेन च प्रशस्तमशं प्रकृतिकरणसंयोगदेशकालाविरुद्धम्+उच्यते, अशितम्+इति+अनेन च यथाविधिभोजनम्+उच्यते; तत्+एवं सर्वगुणसंपन्नः+ आहारः+ मात्रावान्+उच्यते||4|| <5-5> तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीनि+आहारद्रव्याणि प्रकृतिलघूनि+अपि मात्रापेक्षीणि भवन्ति तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीनि+आहारद्रव्याणि प्रकृतिगुरूणि+अपि मात्राम्+एव+अपेक्षन्ते||5|| मात्रालक्षणम्+उपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्राभेदं दर्शयति---तत्र शालीत्यादि तत्र लघुवर्गः+ एव प्रथमं पठ्यते, पथ्यतमत्वात्; तत्र+अपि+आदौ रक्तशालिः+आहारद्रव्यप्रधानत्वात् कपिञ्जलः+ गौरतित्तिरिः, एणः कृष्णसारः, शरभः+ महाशृङ्गी हरिणः, शम्बरः+तद्विशेषः अन्नपानविधौ "शीतः स्निग्धः+अगुरुः स्वादुः"(सू.अ.27) इति षष्टिकगुणकथने "अगुरुः" इति+अकारप्रश्लेषः+ द्रष्टव्यः, तेन+इह षष्टिकस्य लघुत्वप्रतिपादनं न विरुध्यते अपि समुच्चये, तेन प्रकृतिलघूनि करणलघूनि च लाजादीनि मात्रापेक्षीणि भवन्ति+इति लभ्यते एवं प्रकृतिगुरूणि+अपि+इति+अत्र+अपि संस्कारगुरुशक्तुपिण्डादिग्रहणं वाच्यम् आदिशब्दः+अत्र प्रकारवाची, शालिषष्टिकादिगणाभावात् विकृतिशब्दः पिष्टेक्षुक्षीरैः संबध्यते, क्षीरविकृतिः क्षीरकृता भक्ष्याः; पिशितमानूपौदकाभ्यां संबध्यते||5|| <5-6> न च+एवम्+उक्ते द्रव्ये गुरुलाघवम्+अकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानि+इतराणि, तस्मात् स्वगुणात्+अपि लघूनि+अग्निसन्धुक्षणस्वभावानि+अल्पदोषाणि च+उच्यन्ते+अपि सौहित्योपयुक्तानि, गुरूणि पुनः+न+अग्निसन्धुक्षणस्वभावानि+असामान्यात्, अतः+च+अतिमात्रं दोषवन्ति सौहित्योपयुक्तानि+अन्यत्र व्यायामाग्निबलात्; सा+एषा भवति+अग्निबलापेक्षिणी मात्रा||6|| ननु, यदि लघु हितम्+अपि स्वगुणकरणे मात्राम्+अपेक्षते गुरु च+अहितम्+अपि मात्रापरिगृहीतं हितम्+एव स्यात्, तत् किं गौरवलाघवोपदेशेन+इति+आशङ्क्य+आह---न च+एवम्+इत्यादि लघूनि यद्यपि+आकाशवाय्वग्निगुणबहुलानि भवन्ति, तथा+अपि+आकाशस्य+अग्निदीपनं प्रति तथाविधसामर्थ्याभावात् वाय्वग्न्योः+तु+अग्निदीपकत्वात्+ वाय्वग्निगुणबहुलानि+इति+उक्तम् तस्मात् कारणात्+लघूनि मात्रया तावदग्निं दीपयन्ति; स्वगुणात्+अपि वाय्वग्निगुणबाहुल्यात्+अग्निसन्धुक्षणस्वभावानि स्युः मात्राव्यतिक्रमे समाने+अपि लघुगुरुद्रव्ययोः+लघुद्रव्यस्य(1) (1.`लघुद्रव्यं सविशेषं' इति पा०) विशेषं दर्शयति--अल्पदोषाणि च+उच्यन्ते+अपि सौहित्योपयुक्तानि; सौहित्यं मात्रातिक्रमेण तृप्तिः गुरूणि+इत्यादौ पुनः शब्दः+ व्यावृत्त्यर्थः असामान्यात्+इति विरोधार्थे नञ्, असितम्+इति यथा; तेन+असामान्यात्+इति अग्निविरुद्धपृथ्वीतोयगुणबाहुल्यात्+इति+अर्थः `अन्यसामान्यात्' इति पाठपक्षे+अपि+अन्यशब्दः+ विरुद्धवचनः+ एव, तेन तथापि सः+ एव+अर्थः अतः+च+इत्यादिना मात्राव्यतिक्रमे गुरौ गरीयांसं दोषं दर्शयति ननु, दृश्यन्ते केचन भारिकादयः पुरुषाः सौहित्योपयुक्तगुरुद्रव्याहारे+अपि(2) (2.`सौहित्योपयुक्तगुरुद्रव्या अपि' इति पा०) निर्दोषाः, तत् किम्+उच्यते+अतिमात्रं दोषवन्ति+इति+आशङ्क्य+आह---अन्यत्र+इत्यादि व्यायामकृतम्+अग्निबलं व्यायामाग्निबलम् यद्यपि कालाहितबलः+अग्निः+मात्रा+अधिकगुरुद्रव्यक्षमः+ भवति, यत्+उक्तं---"पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः" (सू.अ.6) इति, तथा+अपि व्यायामाहितबलः+ वह्निः+नितरां बलवान् भवति+इति+अयम्+एव प्रधानपरिग्रहात्+उक्तः ये तु व्यायामात्+इति च+अग्निबलात्+इति हेतुद्वयं वर्णयन्ति, तेषाम्+एवं सति व्यायामापेक्षिण्यशनमात्रा स्यात्+इति प्रकरणविरुद्धः+अर्थः स्यात् प्रतिज्ञातम्+अर्थं न्यायसंपादितम्+उपसंहरति---सा+एषा+इत्यादि सा+इति अग्निबलापेक्षिणी प्रतिज्ञाता मात्रा, एषा+इति न्यायेन+अग्न्यपेक्षित्वेन निर्वाहिता||6|| <5-7> न च न+अपेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यम्+अर्धसौहित्यं वा गुरूणाम्+उपदिश्यते, लघूनाम्+अपि च न+अतिसौहित्यम्+अग्नेः+युक्त्यर्थम्||7|| ननु, यद्यपि+अग्निबलापेक्षिणी मात्रा, तत् कस्मात्+एकरूपः+ एव+अग्नौ लघूनां द्रव्याणां भूयसी मात्रा भवति, गुरूणां ततः+त्रिभागोचिता अर्धा वा+इति+आह---न च+इत्यादि द्रव्यम्+अपेक्षते+ इति+अर्थः त्रिभागसौहित्य मनाग्गुरुभिः एवं गौरवप्रकर्षापकर्षात्+अन्यत्+अपि कल्पनीयम् लघूनाम्+अपि न+अतिसौहित्यम्+इति+अत्र सौहित्यशब्दः+तृप्तिमात्रे वर्तते, तेन लघूनि तृप्त्यतिक्रमेण न भोक्तव्यानि, एवं हि तेषां मात्रातिक्रमः+ न स्यात्(3) (3.`भवति' इति पा०) अग्नेः+युक्तिः स्वमानावस्थितिः, तदर्थम् ननु, गुरूणां तावत्+अतिमात्रोपयोगः+अग्निपरिपालनार्थं निषिध्यंतां, येन गुरूणि+अग्न्यसमानानि; लघूनि पुनः+अग्निसमानानि, तत्+तेषां कथम्+अतिमात्रोपयोगः+ वह्निमान्द्यम्+आवहति+इति ? %ब्रूमः%---लघूनां द्रव्याणां सामान्यम्+अभिभूयातिमात्रत्वम्+एव+अग्निमान्द्यं करोति; यथा--चक्षुः+तैजसं, तेजः सहकृतं च पश्यति, तत्+एव तेजोतियोगात्+उपहन्यते; तथा शस्त्रम्+अश्मसंभवम्, अश्मयोगात्+च तीक्ष्णं संपद्यते, अश्मनि+एव च मिथ्यायोगात् प्रतिहतं भवति; तत्+उक्तं %शालाक्ये%---"यत्तोजः+ ज्योतिषां दीप्तं शारीरं प्राणिनां च यत् संयुक्तं तेजसा तेजः+तत्+हि रूपाणि पश्यति|| तत्+एव चक्षुः+तानि+एव ज्योतीष्यति तु पश्यतः विकारं भजते+अत्यर्थम्+अथवा+अपि विनश्यति|| शस्त्रस्य+अश्मा यथा योनिः+निशितं च तदश्मनि तीक्ष्णं भवति+अतियोगात्+तत्र+एव प्रतिहन्यते" इति||7|| <5-8> मात्रावत्+अध्यशनम्+अशितम्+अनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयति+उपयोक्तारम्+अवश्यम्+इति||8|| एवं तावत्+व्युत्पादिताऽग्निबलद्रव्यापेक्षिणी मात्रा, मात्रान्वितं च भोज्यं भोक्तव्यम्+इति+उक्तं, मात्राशितत्वे कः+ गुणः+ इति+आह---मात्रावत्+हि+इत्यादि इह+अवश्यम्+इति नियमः+ विरोधिकारणान्तराभावे सति बोद्धव्यः; यतः+ यद्यपि पूर्ववत्+अशनाशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणादिगुणसंपन्नम्+अन्नं लभ्यते, तथा+अपि कालविपर्ययप्रज्ञापराधासात्म्यशब्दस्पर्शरूपरसगन्धाः सन्ति+एव+आहारजन्यबलादिविरोधकाः; यत्+आह---"सन्ति हि+ऋते+अपि+अहिताहारात्+अन्याः+ रोगप्रकृतयः" (सू.अ.28) इति; तेन मात्रापरिगृहीताः शुभाः+(1) (1.`गुणाः' इति पा०) अपि प्रकृत्यादयः प्रायः+ बलादिहेतवः+ भवन्ति+इति मात्रावत्+आहारस्तुत्यर्थम्+अवश्यम्+इति(2) (2.`मात्रास्तुत्यर्थं' इति पा०) कृतम् सुखयुक्तम्+आयुः सुखायुः, यदि वा सुखं च+आयुः+च+इति मन्तव्यं; स्वरूपेण+अपि च+आयुः+मृग्यम्+इति प्राक् प्रतिपादितम्+एव||8|| <5-9> भवन्ति च+अत्र--- गुरु पिष्टमयं तस्मात्+तण्डुलान् पृथुकान्+अपि न जातु भुक्तवान् खादेत्+मात्रां खादेत्+बुभुक्षितः||9|| भवन्ति च+अत्र+इति तन्त्रकारस्य समयः+अयं---यत् पूर्वव्याख्यातार्थसंग्रहार्थं यदा श्लोकेन वक्तुम्+आरभते तदा `भवति च+अत्र' इति करोति पिष्टमयं पिष्टविकारः तस्मात्+इति गुरुत्वात् पृथुकाः `चिप्पिटा' इति लोकप्रसिद्धाः न जातु न कदाचित् मात्रां खादेत्+इति अनपायिपरिमाणवन्तं खादेत्||9|| <5-10-11> वल्लूरं शुष्कशाकानि शालूकानि बिसानि च न+अभ्यसेत्+गौरवात्+मांसं कृशं न+एव+उपयोजयेत्||10|| कूर्चिकान्+च किलाटान्+च शौकरं गव्यमाहिषे मत्स्यान् दधि च माषान्+च यवकान्+च न शीलयेत्||11|| वल्लूरं शुष्कमांसम् न+अभ्यसेत्+न निरन्तरम्+उपयुञ्ज्यात् अनभ्यासहेतुम्+आह---गौरवात्+इति मांसं कृशम् अपुष्टं रोगात्+उपरतमृगादिसंभवम्+इति+अर्थः(3) (3.रोगाद्युपहतमृगादिसंभवम्' इति पा०) एतत्+च+अपथ्यत्वात्+एव(4) (4.`सारः+ भागः' इति पा०) निषिद्धं, न गौरवात्+इति ब्रुवते कूर्चिकः क्षीरेण समं दधि तक्रं वा पक्वं; किलाटः कूर्चिकपिण्डः, नष्टक्षीरस्य घनः+(5) (5.`सारः+ भागः' इति पा०) भागः+ इति+अन्ये शौकरम्+इति शूकरमांसं, शौकरसाहचर्यात्+गव्यमाहिषे अपि मांसे एव बोद्धव्ये यवकः शूकधान्यविशेषः वक्ष्यति हि---"यवकः शूकधान्यानाम्+अपथ्यतमत्वे प्रकृष्टतमः+ भवति" (सू.अ.25) इति||10||11|| <5-12>षष्टिकान्+शालिमुद्गान्+च सैन्धवामलके यवान् आन्तरीक्षं पयः सर्पिः+जाङ्गलं मधु च+अभ्यसेत्||12|| अभ्यस्यान् दर्शयति---षष्टिकान्+इत्यादि इह षष्टिकः+ आदौ पठ्यते रक्तशालिम्+अनु प्रधानत्वख्यापनार्थम् आन्तरीक्षम्+इति आन्तरीक्षं पानीयम् पयः क्षीरम् जाङ्गलम्+इति जाङ्गलदेशभवं मृगादिमांसम् इह सैन्धवाभ्यासः+अन्नसंस्कारत्वेन मात्रया+अभिप्रेतः; तेन, "त्रीणि द्रव्याणि न+अत्युपयुञ्जीत पिप्पल्यः+ लवणं क्षारः" (वि.अ.1) इति यत्+वक्ष्यति तेन समं विरोधः+ न भवति, तत्र लवणातियोगस्य प्रतिषिद्धत्वात्||12|| <5-13> तत्+च नित्यं प्रयुञ्जीत स्वास्थ्यं येन+अनुवर्तते अजातानां विकाराणाम्+अनुत्पत्तिकरं च यत्||13|| मात्राशीत्यादिना स्वास्थ्यपरिपालनोपायः+ उच्यते, अतिबहु च स्वस्थपरिपालनं तन्त्रे वक्तव्यं, तत्+च+इह+अभिधीयमानं ग्रन्थगौरवम्+आवहति, अनभिधीयमानं च ग्रन्थस्य न्यूनताम्+आपादयति; अतः+तत्सूत्रमात्रेण+उद्देष्टुम्+आह---तत्+च+इत्यादि सुष्ठु निर्विकारत्वेन+अवतिष्ठते+ इति स्वस्थः, तस्य भावः स्वास्थ्यम्; उद्वेजकधातुवैषम्यविरहितधातुसाम्यम्+इति+अर्थः तत्+च स्वाथ्यम्+उभयथा परिपाल्यते विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोषणेन, प्रत्यवायहेतुपरिहारेण च; यथा---दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते, तथा शलभवातादिनिर्वापकहेतुपरिहारेण च शरीरप्रत्यवायहेतुः+च द्विविधः---बुद्धिदोषात्+विषमशरीरन्यासादिः+वातादिकारकः, दुष्परिहरः+च(1) (1.`दुर्त्यवहारः+च, कालविशेषः स्वभावात्+इह हेमन्तादिः' इति पा०) कालविशेषः स्वभावात्+इह हेमन्तादिः कफचयादिकारकः तत्र श्लोकपूर्वार्धेन स्वास्थ्यपोषकहेतुम्+आह, उत्तरार्धेन तु अजातानाम्+इत्यादिना स्वास्थ्यविघातकहेतुपरिहारम्+आह यद्यपि च+अजातानां विकाराणाम्+अनुत्पत्तिः स्वभावसिद्धाः+ विद्यते+ एव, विद्यमाने(2) (2.`विद्यमानाया' इति पा०) च करोति+अर्थः+ मुख्यः+ न+अस्ति, तथा+अपि+इदम्+एव+अजातविकाराणाम्+अनुत्पत्तिकरणं यत्+तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेषजनितदोषहरणं, (3) (3.`कालविशेषजन्य' इति पा०) यथा वक्ष्यति---"माधवप्रथमे मासि नभस्यप्रथमे पुनः सहस्यप्रथमे च+एव वाहयेद्दोषसंचयम्"(4) (4.`हारयेत्' इति पा०) (सू.अ.7) इति; तथा हेत्वन्तरनिरपेक्षोत्पद्यमानचक्षुः श्लेष्महरणार्थम्+अञ्जनम्; एवम्+आदि||13|| <5-14> अतः+ ऊर्ध्वं शरीरस्य कार्यम्+अक्ष्यञ्जनादिकम् स्वस्थवृत्तिम्+अभिप्रेत्य गुणतः संप्रवक्ष्यते||14|| अतः+ ऊर्ध्वम्+इत्यादि अतः स्वास्थ्यानुवृत्तिकारणकथनात्+ऊर्ध्वं, कार्यम् अवश्यकार्यं, स्वस्थवृत्तिम्+अभिप्रेत्य स्वस्थवृत्तानुष्ठाने, अक्ष्यञ्जनाद्यवश्यं कार्यम्+इति+अर्थः; अञ्जनशब्दः+अभ्यञ्जने+अपि वर्तते, तदर्थम्+अक्ष्यञ्जनम्+इति+उक्तम् अञ्जनम्+एव+आदौ+उपाहितं प्रधानावयवचक्षुः--परिपालकत्वात् उक्तं च---"चक्षुः" प्रधानं सर्वेषाम्+इन्द्रियाणां विदुः+बुधाः घननीहारयुक्तानां ज्योतिषाम्+इव भास्करः" इति यदि वा स्वस्थवृत्तम्+अधिकृत्य यदञ्जनादि, तत्+उच्यते; रोगेषु तु यदञ्जनादि, तद्रोगचिकित्सासु वक्तव्यम् यद्यपि च+एतदञ्जनादि रोगहरम्+अपि वक्तव्यं, तथा+अपि प्रायः स्वस्थवृत्तमतम्+एतत्+इति स्वस्थवृत्तम्+अभिप्रेत्येयुक्तम्||14|| <5-15> सौवीरम्+अञ्जनं नित्यं हितम्+अक्ष्णोः प्रयोजयेत् पञ्चरात्रे+अष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||15|| सौवीरम्+इत्यादि सुवीरानदीभवं सौवीरम् नित्यं प्रत्यहम् अक्ष्णोः+इति द्विवचनम्+अक्षिगोलकद्वये+अपि+अञ्जनविधानार्थम् पञ्चरात्राष्टरात्रग्रहणम्+अदूरान्तरकाले नियमदर्शनार्थम् तेन दोषकालम्+अपेक्ष्य+अर्वाङ्मध्ये ऊर्ध्वं च कर्तव्यं स्रावणम्+अञ्जनम्+इति भवति||15|| <5-16-17.1> चक्षुः+तेजोमयं तस्य विशेषात्+श्लेष्मतः+ भयम् ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||16|| दिवा तत्+न प्रयोक्तव्यं नेत्रयोः+तीक्ष्णम्+अञ्जनम् विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||17|| तस्मात् स्राव्यं निशायां तु ध्रुवम्+अञ्जनम्+इष्यते 18.1 स्रावणाञ्जनप्रकरणोपपत्तिम्+आह---चक्षुः+इत्यादि चक्षुः+इन्द्रियस्य तैजसस्य श्लेष्मतः+ आप्यात्तैजसविरुद्धत्वेन हेतुना, विशेषात्+इति वातापित्तभयादधिकत्वेन भयं भवति श्लेष्मजये च स्रावणं प्रधानं, तस्मात् स्राव्यम्+इति+अर्थः स्रावणाञ्जनकालं नियमयति---निशायाम्+इत्यादि ध्रुवम्+अवश्यं निशायाम्+एव, अञ्जनं प्रत्यासन्नत्वात् स्रावणाञ्जनम् %जतूकर्णे%न+अपि स्रावणरसाञ्जनं निशायाम्+एव विहितं, यत्+उक्तं---"सप्ताहात्+रसाञ्जनं नक्तम्" इति %शालक्ये%+अपि+उक्तं---"विरेकदुर्बला दृष्टिः+आदित्यं प्राप्य सीदति(1) (1.`दूष्यति' इति पा०) रात्रौ स्वप्नुगुणात्+च+अक्षि पुष्यति+अञ्जनकर्षि(र्शि)तम्" इति सौवीराञ्जनं तु विरेचनं न भवति, चक्षुः प्रसादमात्रं करोति, तेन तद्दिवाक्रियमाणं न विरोधि अन्ये तु व्याख्यानयन्ति---ध्रुवं नित्यकर्तव्यं सौवीराञ्जनं यत्+तन्निशि कर्तव्यं, स्रावणाञ्जनं तु श्लेष्मोद्रेकविषये(यि) वमनवत् पूर्वाह्णे+ एव कर्तव्यम्|| 16-18.1|| <5-18.2-25.1> यथा हि कनकादीनां मलिनां(2) (2.`मणीनां' इति पा०) विविधात्मनाम्||18.2|| धौतानां निर्मला शुद्धिः+तैलचेलकचादिभिः एवं नेत्रेषु मर्त्यानाम्+अञ्जनाः+च्योतनादिभिः||19|| दृष्टिः+निराकुला भाति निर्मले नभसीन्दुवत् अञ्जनगुणम्+आह---यथा हि+इत्यादि शुद्धिः स्वाभाविकी; सा+आगन्तुधूल्याद्यपनयनेन निर्मला सति भाति आश्चयोतनं नेत्रविरेकार्थं द्रवौषधदानं, तत्+च+इह+अनभिहितम्+अपि फलैक्यादभिहितम्, आदिशब्देन पुटपाकादीनां ग्रहणम्||18||19|| हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्||20|| ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम् ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||21|| न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||22|| श्रीवेष्टकं शल्लकीं च शुकबर्हम्+अथ+अपि च पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||23|| अङ्गुष्ठसंमितां कुर्यात्+अष्टाङ्गुलसमां भिषक् शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||24|| स्नेहाक्ताम्+अग्निसंप्लुष्टां पिबेत् प्रायोगिकीं सुखाम्||25.1|| इह+एव+अञ्जनान्ते धूमपानं विधास्यति---"नावनाञ्जननिद्रान्ते" इत्यादिना; अतः+अञ्जनानन्तरं धूमः+अभिधीयते; उक्तं च %शालक्ये%---"तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः सम्प्रदुष्टः+ न निरेति नेत्रात् श्लेष्मा शिरः स्थः स तु पीतमात्रे धूमे प्रशान्तिं लभते क्षणेन" इति हरेणुकाम्+इत्यादि हरेणुका रेणुका पृथ्वीका कृष्णजीरकम् केशरं नागकेशरम् पद्मकं पद्मकाष्ठम् ध्यामकं गन्धतृणम् न्यग्रोधादीनां प्लक्षान्तानां त्वचः, तासां विशेषणं शुभा इति वन्यं कैवर्तम्+उस्तकम् शुकबर्हं ग्रन्थिपर्णकम् शरेषीका शरपुष्पस्य नाली `शरिका' इति प्रसिद्धा अत्र विधानं---पिष्टः+भेषजैः शरिका तथा वेष्टयितव्या यथा अष्टाङ्गुलायता अङ्गुष्ठपरिणाहा(1) (1.`अङ्गुष्ठोदरा' इति पा०) च वर्तिः स्यात्, तस्यां च शुष्कायां सत्यां शरेषीकाम्+आकृष्य स्नेहेन+आभ्यज्याग्निनैकस्पिन्नग्रे+अवदह्य वक्ष्यमाणधूमपाननलिकायाम्+अग्ररन्ध्रे(2) (2.`मूलरन्ध्रं' इति पा०) निवेश्यातः+ धूमः पेयः(3) (3."तां वर्तिं यवाकारादिरूपां शुष्कां शुष्कीकृत्य शरेषिकाम्+आकृष्य विगर्भां कृत्वा स्नेहेन+अभ्यज्य वक्ष्यमाणधूमनेत्रे धूमपाननलिकायां षट्त्रिंदशङ्गुलमितायां त्रिकोषाफलितायाम्+अर्पितां तच्छिद्रे प्रविष्टम्+एकम्+अग्रं यस्याः+ताम्+अग्निसंप्लुष्टाम्+अन्यस्मिन्+न+अग्रे+अग्निना दह्यमानां सुखां सुखजनिकां प्रायौगिकीं पिबेत्" इति गङ्गाधरः ) प्रायोगिकी च नित्यपेयधूमवर्तिसंज्ञा सुखाम्+इति+अनेन+अकटुकत्वम्+अनत्ययत्वं च दर्शयति|| 18.2-25.1|| <5-25.2-26.1> वसाघृतमधूच्छिष्टैः+युक्तियुक्तैः+वरौषधैः|| 25.2|| वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूमम्+आचरेत्||26.1 स्नैहिकधूमवर्तिम्+आह---वसेत्यादि मधूच्छिष्टं सिक्थकम् वरौषधैः+इति मधुरकविशेषणं; मधुरकाणि जीवनीयानि जीवकर्षभकादीनि युक्तियुक्तैः+इति+अनेन तथा वसादिग्रहणं कर्तव्यं, यथा वर्तिः कर्तुं पार्यते+ इति दर्शयति वर्तिकरणं च पूर्ववत् स्नैहिकी स्नेहनकारिका|| 25.2-26.1|| <5-26.2-27.1> श्वेता ज्योतिष्मती च+एव हरितालं मनः शिला||26.2|| गन्धाः+च+अगुरुपत्राद्या धूमं मूर्धविरेचने(4.) (4, .`धूमः शीर्षविरेचनम्' इति पा०) 27.1 वैरेचनिकधूमपानवर्तिं दर्शयति---श्वेत्यादि श्वेता अपराजिता गन्धाः सुगन्धद्रव्याणि, तेषां विशेषणम्+अगुरुपत्राद्याः, अगुरु च पत्राद्याः+च अगुरुपत्राद्याः, अगुरुपत्राद्याः+च ज्वरे वक्ष्यमाणः "अगुरुकुष्ठतगरपत्र" (चि.अ.3) इत्यादिगणः+ मन्तव्यः अगुर्वाद्याः+ इति न कृतं, कुष्ठतगरयोः+अतितीक्ष्णत्वेन मस्तुलुङ्गकस्रावभयात्(1) (1.`मस्तुलुङ्गद्रावकयोः' इति पा०) परिहारार्थम् वक्ष्यति च त्रिमर्मीये---"धूमवर्तिं पिबेत्+गन्धैः+अकुष्ठतगरैः+तथा (सि.अ.9)" इति, %शालाक्ये+अ%पि+उक्तं---"नतकुष्ठे स्रावयतः+ धूमवर्तिप्रयोजिते मस्तुलुङ्गं विशेषेण तस्मात्+तेन+एव योजयेत्" इति; %सुश्रुते%+अपि+उक्तं---"एलादिना तगरकुष्ठवर्ज्येन" (सू.चि.अ.40) इति|| 26.2-27.1|| <5-27.2-33.1> गौरवं शिरसः शूलं पीनसार्धावभेदकौ||27.2|| कर्णाक्षिशूलं कासः+च हिक्काश्वासौ गलग्रहः दन्तदौर्बल्यम्+आस्रावः श्रोत्रघ्राणाक्षिदोषजः||28|| पूतिः+घ्राणास्यगन्धः+च दन्तशूलम्+अरोचकः हनुमन्याग्राहः कण्डूः क्रिमयः पाण्डुता मुखे||29|| श्लेष्मप्रसेकः+ वैस्वर्यं गलशुण्ड्युपजिह्विका खालित्यं(2) (2.`पालित्यं' इति पा०) पिञ्जरत्वं च केशानां पतनं तथा||30|| क्षवथुः+च+अतितन्द्रा च बुद्धेः+मोहः+अतिनिद्रता धूमपानात् प्रशाम्यन्ति बलं भवति च+अधिकम्||31|| शिरोरुहकपालानाम्+इन्द्रियाणां स्वरस्य च न च वातकफात्मानः+ बलिनः+अपि+ऊर्ध्वजत्रुजाः||32|| धूमवक्त्रकपानस्य(3) (3.`धूमरक्तकपालस्य' इति `धूमरिक्तकपालस्य' इति च पा०) व्याधयः स्युः शिरोगताः||33.1|| धूमपानगुणान् दर्शयति---गौरवम्+इत्यादि शिरोरुहाः केशाः; कपालाः+च शिरसः+ एव बलिनः+अपि+इति बलवत्कारणा अपि+इति+अर्थः ऊर्ध्वजत्रुजत्वेन+एव शिरोगताः+ अपि लब्धाः+ते पुनः+अभिधीयन्ते विशेषविधानार्थम्||27.2-33.1|| <5-33.2-36.1>प्रयोगपाने तस्य+अष्टौ कालाः सम्परिकीर्तिताः||33.2|| वातश्लेष्मसमुत्क्लेशः कालेषु+एषु हि लक्ष्यते स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च||34|| नावनाञ्जननिन्द्रा+अन्ते च+आत्मवान् धूमपः+ भवेत् तथा वातकफात्मानः+ न भवन्ति+ऊर्ध्वजत्रुजाः||35|| रोगाः+तस्य तु पेयाः स्युः+आपानाः+त्रिः+त्रयः+त्रयः 36.1 धूमपानकालं दर्शयति---प्रयोगेत्यादि प्रयोगपाने प्रायोगिकधूमपाने एते+अष्टौ कालाः, स्नैहिकपाने तु वातवृद्ध्युपलक्षितः कालःष वैरेचनिकपाने तु श्लेष्मवृद्ध्युपलक्षितः+ मन्तव्यः प्रायोगिकः+ एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्कालः+ एव कण्ठरवेणाभिधीयते; यदि वा प्रयोगपाने सततपाने स्वस्थाधिकारः+ इति यावत्; तेन धूमत्रयस्य+अपि+एते कालाः+ भवन्ति वातकफात्मशब्देन वातात्मानः कफात्मानः+ वातकफात्मानः+च गृह्यन्ते पेयाः स्युः+इत्यादौ+आपाना धूमाभ्यवहारमोक्षाः; एकैकस्मिन् स्नानादिधूमपानकाले त्रिः+इति आवृत्तित्रयं कर्तव्याः, ते च+आवृत्तित्रये+अपि त्रिधा त्रिधा कर्तव्याः; एकैकस्मिन् धूमपानकाले नव धूमाभ्यवहारमोक्षाः कर्तव्याः; त्रीः+त्रीन्+अभ्यवहारान् कृत्वा विश्रामः+अन्तरा कर्तव्यः+ इति+अर्थः||33.2-36.1|| <5-36.2-38.1> परं द्विकालपायी स्यात्+अह्नः कालेषु बुद्धिमान्||36.2|| प्रयोगे, स्नैहिके तु+एकं, वैरेच्यं त्रिचतुः पिबेत् हृत्कण्ठेन्द्रियसंशुद्धिः+लघुत्वं शिरसः शमः||37|| यथा+ईरितानां दोषाणां सम्यक्+पीतस्य लक्षणम् 38.1 अष्टसु कालेषु+एकस्मिन्+एकस्मिन् दिवसे(1) (1.`धूमे' इति पा०) यस्मिन् धूमे यावान् यावान् पानकालनियमः+तं दर्शयति---परम्+इत्यादि कालेषु स्नात्वा+इत्यादिकालेषु प्रयोगे प्रायोगिकधूमे स्नैहिके तु+एकम्+इति स्नैहिकधूमे एकम्+एव कालं व्याप्य धूमं पिबेत्+इति योज्यम् त्रिचतुः+इति वैरेच्ये दोषबलापेक्षः+ विकल्पः|| 36.2-38.1 <5-38.2-40> बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||38.2|| अकाले च+अतिपीतः+च धूमः कुर्यात्+उपद्रवान् तत्र+इष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||39|| स्नैहिकं धूमजे दोषे वायुः पित्तानुगः+ यदि शीतं तु रक्तपित्ते स्यात्+श्लेष्मपित्ते विरूक्षणम्||40|| बाधिर्येत्यादि धूमजः+ इति+अविधिप्रयुक्तधूमकृते(2) (2.`अधिकप्रयुक्तधूमकृते' इति पा०) यदि वायुः पित्तानुगः+ वृद्धः+तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, शीतं शीतद्रव्यकृतं कर्तव्यं नावनाद्येव, विरूक्षणम्+अपि नावनाद्येव||38.2-40|| <5-41-46.1> परं तु+अतः प्रवक्ष्यामि धूमः+ येषां विगर्हितः न विरिक्तः पिबेत्+धूमं न कृते बस्तिकर्मणि||41|| न रक्ती न विषेण+आर्तः+ न शोचन्न(3) (3.`शोषी' इति पा०) च गर्भिणी न श्रमे न मदे नामे न पित्ते न प्रजागरे||42|| न मूर्च्छाभ्रमतृष्णासु न क्षीणे न+अपि च क्षते न मद्यदुग्धे(4) (4.`न मद्यं न पयः' इति पा०) पीत्वा च न स्नेहं न च माक्षिकम्||43|| धूमं न भुक्त्वा दध्ना(5) (5.`न च+अपि भुक्तवान् दध्ना' इति पा०) च न रूक्षः क्रुद्धः+ एव च न तालुशोषे तिमिरे शिरस्यभिहिते न च||44|| न शङ्खके न रोहिण्यां न मेहे न मदात्यये एषु धूमम्+अकालेषु मोहात् पिबति यः+ नरः||45|| रोगाः+तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात् 46.1 न विरिक्त इत्यादौ प्रतिनिषेध्यं नकारकरणं निषेधगौरवदर्शनार्थम् धूमं न भुक्त्वा+इति पुनः+धूमग्रहणं दध्ना भुक्तवतः+ विशेषप्रतिषेधार्थम्||41-46.1|| <5-46.2-48.1> धूमयोग्यः पिबेत्+दोषे शिरोघ्राणाक्षिसंश्रये||46.2|| घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपः+ वमेत् आस्येन धूमकवलान् पिबन् घ्राणेन न+उद्वमेत्||47|| प्रतिलोमं गतः+ हि+आशु(1) (1.`ह्यस्य' इति पा०) धूमः+ हिंस्यात्+हि चक्षुषी||48.1|| धूमयोग्यः+ इत्यादौ घ्राणेन+इति छेदः प्रतिलोमं गतः+ आस्यपीतः+ घ्राणं गतः+ इति+अर्थः हिशब्दद्वयं च हेतौ तेन+अयम्+अर्थः---यस्मात् प्रतिलोमं विमार्गं गतः+ धूमः+तस्मात्+चक्षुषी हिंस्यात्, यस्मात्+हि+स्यात् तस्मात्+ घ्राणेन न+उद्वमेत्+इति||46.2-48.1|| <5-48.2-49.1> ऋज्वङ्गचक्षुः+तच्चेताः सूपविष्टः+त्रिपर्ययम्||48.2|| पिबेत्+छिद्रं पिधाय+एकं नासया धूमम्+आत्मवान् 49.1 सम्यक्+उपविष्टः सूपविष्टः त्रिपर्ययम्+इति तु यद्यपि पूर्वम्+एव+उक्तम् `आपानाः+त्रिः+त्रयः+त्रयः' इति+अनेन, तथा+अपि त्रिपर्ययधूमपानपर्यन्तमृज्वङ्गचक्षुः+आदि कर्तव्यं न+उपक्रमम्+अत्र एव+इति पुनः+अभिधानेन दर्शयति नासिकया+अपि रन्ध्रैकच्छिद्रं पिधाय पिबेत्+न पुनः+नासिकया+एव पिबेत्+इति नियमः||48.2-49.1|| <5-49.2-51.1> चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिः+विरेचने(1) (1.`हि+अस्य' इति पा०)||49.2|| द्वात्रिंशदङ्गुलं स्नेहे प्रयोगे+अध्यर्धम्+इष्यते ऋजु(2) (2.`ऋजु त्रिकोषम्+अच्छिद्रं' इति `%योगीन्द्रनाथसेनः% पठति, "ऋजु अकुटिलं, त्रीणि कोषाणि पर्वाणि यस्य तद्त्रिकोषम्, अच्छिद्रं छिद्ररहितं, यथा तेन मार्गेण न निर्गच्छेत्" इति च व्याख्यानयति "कोषः पर्व, ऋजुभिः+त्रिभिः कोषैराफलितम् आ सम्यक् सन्धिस्थाने+अनृजुरूपेण+उत्तरमुखेन सन्धानेन निष्पादितं त्रिभङ्गम्+इति+अर्थः त्रिकोषस्य ऋजुत्वेन समुदायस्य त्रिवक्रत्वम्+आयातम् " इति %गङ्गाधरः %) त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||50|| वस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते 51.1 नेत्रं नलिका चतुर्विंशतिकं चतुर्विंशत्यङ्गुलम् अध्यर्धं सार्धम्+इति+अर्थः; इह वैरेचनिकनेत्रम्+एव चतुर्विंशत्यङ्गुलप्रमाणं सार्धं सत् षट्त्रिंशदङ्गुलप्रमाणं प्रायोगिकधूमपाने; तत्+तु %जतूकर्ण%प्रत्ययात्+बोद्धव्यम् यत्+आह--"सार्धः+त्र्यंशयुतः पूर्णः+ हस्तः प्रायोगिकादिषु" इति त्रिकोषाफलितम्+इति त्रिभिः पर्वभिः+भिन्नैः समन्वितम्||49.2-51.1|| <5-51.2-52.1> दूरात्+विनिर्गतः पर्वच्छिन्नः+ नाडीतनूकृतः||51.2|| न+इन्द्रियं बाधते धूमः+ मात्राकालनिषेवितः 52.1 यथा+अभिहितनलिकया पाने गुणं दर्शयति---दूरात्+इत्यादि||51.2-52.1|| <5-52.2-56.1> यदा चोरः+च कण्ठः+च शिरः+च लघुतां व्रजेत्||52.2|| कफः+च तनुतां प्राप्तः सुपीतं धूमम्+आदिशेत् अविशुद्धः स्वरः+ यस्य कण्ठः+च सकफः+ भवेत्||53|| स्तिमितः+ मस्तकः+च+एवम्+अपीतं धूमम्+आदिशेत् तालु मूर्धा च कण्ठः+च शुष्यते परितप्यते||54|| तृष्यते मुह्यते जन्तू रक्तं च स्रवते+अधिकम्|| शिरः+च भ्रमते+अत्यर्थं मूर्च्छा च+अस्य+उपजायते||55|| इन्द्रियाणि+उपतप्यन्ते धूमे+अत्यर्थं निषेविते 56.1 केचित्+धूमसम्यक्पानादिलक्षणं ग्रन्थं पठन्ति तत्र, यदा चोरः+च+इत्यादि सम्यक्+धूमपानलक्षणम्, अविशुद्ध इत्याद्ययोगलक्षणं, ताल्वित्याद्यतियोगलक्षणम्||52.2-56.1|| <5-56.2-63.1> वर्षे(1) (1.`वर्त्मवर्षे' इति पा०) वर्षे+अणुतैलं च कालेषु त्रिषु ना चरेत्||56.2|| प्रावृट्शरद्वसन्तेषु गतमेघे नभः+तले नस्यकर्म यथाकालं यः+ यथा+उक्तं निषेवते||57|| न तस्य चक्षुः+न घ्राणं न श्रोत्रम्+उपहन्यते न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||58|| न च केशाः प्रमुच्यन्ते(2) (2.`प्रलुच्यन्ते' इति पा०) वर्धन्ते च विशेषतः मन्यास्तम्भः शिरः शूलमर्दितं हनुसंग्रहः||59|| पीनसार्धावभेदौ च शिरः कम्पः+च शाम्यति सिराः शिरः कपालानां सन्धयः स्नायुकण्डराः||60|| नावनप्रीणिताः+च+अस्य लभन्ते+अभ्यधिकं बलम् मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरः+ महान् 61 सर्वेन्द्रियाणां वैमल्यं बलं भवति च+अधिकम् न च+अस्य रोगाः सहसा प्रभन्ति+ऊर्ध्वजत्रुजाः||62|| जीर्यतः+च+उत्तमाङ्गेषु(3) (3.`ओश्चोत्तमाङ्गे च' इति पा०) जरा न लभते बलम् 63.1 धूमनस्ययोः+नासाद्वारसामान्याद्धूमम्+अनु नस्यं ब्रूते---वर्षः+ इत्यादि अणूनां स्रोतसां हितम्+इति+अणुतैलं, तत्+च+अग्रे वक्ष्यमाणम् शिरः कपालानाम्+एव सिराः सन्धयः स्नायुकण्डराः+च उत्तमाङ्गेषु+इति बहुवचनं शिरसः+अभ्यर्हितत्वात्; यदि वा जरा वलीपलितादिलक्षणा या सा उत्तमा प्रकर्षप्राप्ताऽङ्गेषु मस्तकादिषु निषिध्यते||56.2-63.1|| <5-63.2-71.1> चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||63.2|| प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वम्+उत्पलम् ह्रीबेरम्+अभयं वन्यं तु+अङ्मुस्तं सारिवां स्थिराम्||64|| जीवन्तीं पृश्निपर्णीं च सुरदारु(4) (4.`सुराह्वं पृश्निपर्णीं च जीवन्तीं च' इति पा०) शतावरीम् हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||65|| विपाचयेत्+शतगुणे माहेन्द्रे विमले+अम्भसि तैलात्+दशगुणं शेषं कषायम्+अवतारयेत्||66|| तेन तैलं कषायेण दशकृत्वः+ विपाचयेत् अथ+अस्य दशमे पाके समांशं(5) (5.`समानं' इति पा०) छागलं पयः||67|| दद्यात्+एषः+अणुतैलस्य नावनीयस्य संविधिः अस्य मात्रां प्रयुञ्जीत तैलस्य+अर्धपलोन्मिताम्||68|| स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैः+त्रिभिः त्र्यहात्+त्र्यहात्+च सप्ताहम्+एतत् कर्म समाचरेत्||69|| निवातोष्णसमाचारी(1) (1.`निवातोष्णसमाचारः+' इति पा०) हिताशी नियतेन्द्रियः तैलम्+एतत्+त्रिदोषघ्नम्+इन्द्रियाणां बलप्रदम्||70|| प्रयुञ्जानः+ यथाकालं यथा+उक्तान्+अश्नुते गुणान् 71.1 चन्दनेत्यादौ दार्व्याः+त्वक् दार्वीत्वक् जीवन्ती सुवर्णनाला स्वनामप्रसिद्धा, सुरभी शूकशिम्बा, पद्मस्य केशरं पद्मकेशरम् माहेन्द्रे आन्तरिक्षे शतगुणे तैलात्+इति योज्यम् दशगुणम्+इति+एतत्+अपि तैलात्+इति योजनीयम् अत्र तु क्वाथ्यभेषजं तावन्मानं ग्राह्यं यावता क्वाथार्थोपात्तं पानीयं भेषजचतुर्गुणं भवति, "क्वाथ्यात्+चतुर्गुणं वारि" इति+अस्य+अबाधितत्वात्, न तु भेषजात्+शतगुणे+अम्भसि+इति+एवं व्याख्येयं; यत्+आह %जतूकर्णः%---"पक्त्वा+अथ+अम्बुशतप्रस्थे दशभागस्थितेन तु तैलप्रस्थं पचेत्तेन छागीक्षीरेण संयुतम्" इति यदि वा, तैलप्रमाणानुमानेन+एव "स्नेहात्+चतुर्गुणं क्वाथ्यं" इति परिभाषया क्वाथ्यद्रव्यपरिमाणं व्यवस्थापनीयम् पिचुना+इति तूलकपिण्डिकया नावनैः+त्रिभिः वारत्रयेण+इति+अर्थः त्र्यहात्+त्र्यहात्+इति एकैकं दिनम्+अन्तरीकृत्य, सप्ताहम्+इति अन्तरितदिनानि वर्जयित्वा; तेन+एकैकस्मिन् ऋतौ त्रयोदशाहान्+अस्यप्रयोगः समाप्यते||63.2-71.1|| <5-71.2-76.1> आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||71.2|| भक्षयेत्+दन्तपवनं दन्तमांसानि+अबाधयन् निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||72|| निष्कृष्य रुचिम्+आधत्ते सद्यः+ दन्तविशोधनम् करञ्जकरवीरार्कमालतीककुभासनाः||73|| शस्यन्ते दन्तपवने ये च+अपि+एवम्+विधा द्रुमाः सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च||74|| जिह्वानिः+लेखनानि स्युः+अतीक्ष्णानि+अनृजूनि च जिह्वामूलगतं यत्+च मलमुच्छ्वासरोधि च||75|| दौर्गन्ध्यं भजते तेन तस्माद्जिह्वां विनिर्लिखेत् 76.1 स्थानप्रत्यासत्त्यः+ दन्तकाष्ठगुणान् दर्शयति---आपोथितेत्यादि द्विकालं सायं प्रातः+इति दन्तान् पुनाति+इति दन्तपवनं दन्तकाष्ठम् निष्कृष्य मलम्+इति संबन्धः ककुभः अर्जुनः एवम्+विधा एवम्+रसाः+ इति+अर्थः||71.2-76.1|| <5-76.2-77> धार्याणि+आस्येन वैशद्यरुचिसौगन्ध्यम्+इच्छता||76.2|| जातीकटुकपूगानां लवङ्गस्य फलानि च कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च||77|| कटुकं लताकस्तूरी यद्यपि लवङ्गस्य वृन्तम्+अभिप्रेतं तथा+अपि बहूनां फलस्य ग्राह्यत्वात्+शत्रिणः+ गच्छन्ति+इति न्यायेन सामान्येन फलम्+इति+उक्तम्||76.2-77|| <5-78-89> हन्वोः+बलं स्वरबलं वदनोपचयः परः स्यात् परं च रसज्ञानम्+अन्ने च रुचिः+ऊत्तमा||78|| न च+अस्य कण्ठशोषः स्यात्+न+ओष्ठयोः स्फुटनात्+भयम् न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||79|| न शूल्यन्ते न च+अम्लेन हृष्यन्ते भक्षयन्ति च परान्+अपि खरान् भक्ष्यान्+तैलगण्डूषधारणात्||80|| नित्यं स्नेहार्द्रशिरसः शिरः शूलं न जायते न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||81|| बलं शिरः कपालानां विशेषेण+अभिवर्धते दृढमूलाः+च दीर्घाः+च कृष्णाः केशाः+ भवन्ति च||82|| इन्द्रियाणि प्रसीदन्ति सुत्वक्+भवति च+आननम्(1) (1.`च+अमलम्' इति पा०) निद्रालाभः सुखं च स्यात्+मूर्ध्नि तैलनिषेवणात्||83|| न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः न+उच्चैः श्रुतिः+न बाधिर्यं स्यात्+नित्यं कर्णतर्पणात्||84|| स्नेहाभ्यङ्गात्+यथा कुम्भः+चर्म स्नेहविमर्दनात् भवति+उपाङ्गात्+अक्षः+च दृढः क्लेशसहः+ यथा||85|| तथा शरीरम्+अभ्यङ्गात्+दृढं सुत्वक् च जायते प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||86|| स्पर्शने+अभ्यधिकः+ वायुः स्पर्शं च त्वगाश्रितम् त्वच्यः+च परम्+अभ्यङ्गः+तस्मात्+तम्(2) (2.`परमः+अभ्यङ्गः' इति पा०) शीलयेत्+नरः||87|| न च+अभिघाताभिहतं गात्रम्+अभ्यङ्गसेविनः विकारं भजते+अत्यर्थं बलकर्मणि वा क्वचित्||88|| सुस्पर्शोपचिताङ्गः+च बलवान् प्रियदर्शनः भवति+अभ्यङ्गनित्यत्वात्+नरः+अल्पजरः+ एव च||89|| हन्वोः+इत्यादि स्नेहगण्डूषगुणाः नित्यम्+इत्यादि निषेवणात्+इति+अन्तं शिरः+तैलगुणाः मूर्ध्नि तैलनिषेवणात्+इति+उक्ते+अपि स्नेहार्द्रशिरसः+ इति यत् करोति, तेन यावता तैलेन+आर्द्रशिराः स्यात्+तावत्+मूर्ध्नि तैलं सेव्यम्+इति दर्शयति स्नेहाभ्यङ्गाद्यित्यादि उपाङ्गस्नेहदानात्, अक्षः+ रथस्य चक्रनिबन्धनकाष्ठम् बहुदृष्टान्तकरणं तु कस्यचित् किंचित् प्रसिद्धं भविष्यति न हि सर्वं सर्वत्र प्रसिद्धम्+इति+अभिप्रायेण; यदि वा स्नेहस्य नानाकार्यकरणशक्त्युपदर्शार्थम् स्पर्शने स्पर्शनेन्द्रिये वायुः+अधिकः; वैद्यकदर्शने पाञ्चभौतिकत्वात्+इन्द्रियस्य+इति+अर्थः त्वच्यः+च परमभ्यङ्गः+ इति चकारात्+वातहितः+च, एतेन+आश्रितस्य वाताधिकस्य स्पर्शनेन्द्रियस्य, आश्रयस्य च त्वचः+ हितः+ इति+उक्तं भवति बलेन संपाद्यं कर्म बलकर्म गुरुभारहरणादि||78-89|| <5-90-92>खरत्वं स्तब्धता(3) (3.`शुष्कता' इति पा०) रौक्ष्यं श्रमः सुप्तिः+च पादयोः सद्यः+ एव+उपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||90|| जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः दृष्टिः प्रसादं लभते मारुतः+च+उपशाम्यति||91|| न च स्यात्+गृध्रसीवातः(1) (1.`न तस्य गृध्रसी वाताः' इति पा०) पादयोः स्फुटनं न च न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः||92|| खरत्वमित्यादि पादाभ्यङ्गगुणाः प्रथमं पादयोः+इति पदं खरत्वादिविशेषणार्थं, द्वितीयं तु बलादेः कालान्तरोत्पादसूचनार्थं, तृतीयं तु स्फुटनविशेषणार्थं, चतुर्थं तु सिरास्नायुविशेषणार्थं, शिष्टं तु पादाभ्यङ्गेन+इति पदं दूरान्तरितस्य पादाभ्यङ्गस्य स्मरणार्थम्||90-92|| <5-93-94> दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलम्+अरोचकम् स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||93|| पवित्रं वृष्यम्+आयुष्यं श्रमस्वेदमलापहम् (2) (2.`काम्यं पुष्टिबलप्रदम् सौमनस्यमलक्ष्मीघ्नं स्नानम्+ओजस्करं परम्||' इति पा०) शरीरबलसन्धानं स्नानम्+ओजस्करं परम्||94|| अभ्यङ्गपूर्वकत्वात्+उद्वर्तनस्य तम्+अनु परिमार्जनम्+उद्वर्तनं ब्रूते--दौर्गन्ध्यम्+इत्यादि स्वेदेन बीभत्सता स्वेदबीभत्सता शरीरस्य बलेन सन्धानं योजनं करोति+इति+अर्थः||93-94|| <5-95-102> काम्यं यशस्यम्+आयुष्यम्+अलक्ष्मीघ्नं प्रहर्षणम् श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||95|| वृष्यं सौगन्ध्यम्+आयुष्यं काम्यं पुष्टिबलप्रदम् सौमनस्यम्+अलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||96|| धन्यं मङ्गल्यम्+आयुष्यं श्रीमद्व्यसनसूदनम् हर्षणं काम्यम्+ओजस्यं रत्नाभरणधारणम्||97|| मेध्यं पवित्रम्+आयुष्यम्+अलक्ष्मीकलिनाशनम् पादयोः+मलमार्गाणां शौचाधानम्+अभीक्ष्णशः||98|| पौष्टिकं वृष्यम्+आयुष्यं शुचि रूपविराजनम् केशश्मश्रुनखादीनां कल्पनं संप्रसाधनम्||99|| चक्षुष्यं स्पर्शनहितं पादयोः+व्यसनापहम् बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||100|| ईतेः(3) (3.`ईतेर्विधमनं' इति पा०) प्रशमनं बल्यं गुप्त्यावरणशङ्करम् घर्मानिलरजोम्बुघ्नं छत्रधारणम्+उच्यते||101|| स्खलितः सम्प्रतिष्ठानं शत्रूणां च निषूदनम् अवष्टम्भनम्+आयुष्यं भयघ्नं दण्डधारणम्||102|| श्रीमत्+इति शोभायुक्तम् परिषदि शस्तं पारिषदम् शस्तं मङ्गल्यम् व्यसनं सर्पपिशाचाद्यभिघातः रत्नवदाभरणानि, रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि शौचाधानं पानीयेन मृदा च अभीक्ष्णशः पुनः पुनः शुचि शुचिताकारकम् कल्पनं छेदनं, संप्रसाधनं मण्डनम्; एतत्+च यथायोग्यतया योजनीयं; केशानां प्रसाधनं सम्यक्+बधनादि, श्मश्रूणां कल्पनम्+एव, नखस्य तु कल्पनम्+अलक्तकादिदानेन प्रसाधनं च आदिग्रहणेन नासालोमकल्पनादि गृह्यते पादयोः+इति स्पर्शनहितम्+इति+अनेन व्यसनापहम्+इति+अनेन च संबध्यते पादत्रं पादध्री, पादुका+इति यावत् अत्र च वृष्यत्वचक्षुष्यत्वे प्रभावात्; यदि वा पादसंबद्धनेत्रपोषिकानाडीप्रत्यवायहरणात्+चक्षुष्यम् ईती रोगादिदुर्दैवम् गुप्तिः पिशाचादिभ्यः+ रक्षा, शङ्करं कल्याणकरम् अवष्टम्भनं बलप्रदम् भयघ्नं सर्पादिभ्यः||95-102|| <5-103> नगरी नगरस्य+इव रथस्य+इव रथी यथा स्वशरीरस्य मेधावी कृत्येषु+अवहितः+ भवेत्||103|| संप्रति+अनुक्तस्वस्थविध्युपसंग्रहार्थं तथा+उपदिष्टस्य+अवधानेन करणार्थम्+आह---नगरी+इत्यादि कृत्येषु करणीयेषु+उक्तेषु+अनुक्तेषु च नगरदृष्टान्तेनान्तरप्रत्यवायहेतुविघातकारिणि कृत्ये+अवधानंदर्शयति, रथदृष्टान्तेन च बाह्यस्पर्शादिपरिहारके कृत्ये+अवधानं बाह्यश्वभ्रविषमपतनादि दर्शयति नगरोच्छेदे हि+आन्तरः दुष्टजनसंबन्धः+ एव हेतुः प्रायः+ भवति, रथभङ्गे तु बाह्यश्वभ्रविषमपतनादिः||103|| <5-104> भवति च+अत्र--- वृत्त्युपायान्+निषेवेत ये स्युः+धर्माविरोधिनः शमम्+अध्ययनं च+एव सुखम्+एवं समश्नुते||104|| प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा स्वस्थेन सता यत्+अन्यत्+च कर्तव्यं तत्+आह---वृत्त्युपायान्+इत्यादि वृत्तिः वर्तनं, तस्य+उपायाः कृष्यादयः+ धनैषणायां तिस्रैषणीये वाच्याः शमः शान्तिः, अध्ययनं वेदाध्ययनं, निषेवेत+इति संबन्धः एवं सति सुखं समश्नुते प्राप्नोति एतेन कृष्यादिभ्यः+अर्थः, शान्त्यध्ययनाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः कामः, इति त्रिवर्गानुष्ठानं दर्शितं भवति||104|| <5-105-111> तत्र श्लोकाः--- मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम् द्रव्याणां गर्हितः+अभ्यासः येषां, येषां च शस्यते||105|| अञ्जनं धूमवर्तिः+च त्रिविधा वर्तिकल्पना धूमपानगुणाः कालाः पानमानं च यस्य यत्||106|| व्यापत्तिचिह्नं भैषज्यं धूमः+ येषां विगर्हितः पेयः+ यथा यन्मयं च नेत्रं यस्य च यद्विधम्||107|| नस्यकर्मगुणा नस्तः कार्यं यत्+च यथा यदा भक्षयेत्+दन्तपवनं यथा यत्+यद्गुणं च यत्||108|| यदर्थं यानि च+अस्येन धार्याणि कवलग्रहे तैलस्य ये गुणा दिष्टाः(1) (1.`दृष्टाः' इति पा०) शिरः+तैलगुणाः+च ये||109|| कर्णतैले तथा+अभ्यङ्गे पादाभ्यङ्गे+अङ्गमार्जने स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे||110|| शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे गुणा मात्राशितीये+अस्मिन्+तथा+उक्ता(2) (2.`यथा+उक्ताः' इति पा०) दण्डधारणे||111|| इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयः+ नाम पञ्चमः+अध्यायः समाप्तः||5|| मात्रेत्यादि अध्यायार्थसंग्रहः मात्रोक्ता यावदध्यस्य+अशनम्+इत्यादिना तथा द्रव्याणि तत्र शालीत्यादिना मात्रां च+आश्रित्य गुरुलाघवम्+इति प्रकृतिलघूनि+अपि मात्राम्+एव+अपेक्षन्ते इति+एवम्+प्रकारेण+उक्तम् पानस्य मानं पानमानम्, आपानाः+त्रिः+त्रयः+त्रयः+ इत्यादि नस्तः कार्यं यत्+इति अणुतैलम् यथा+इति पिचुनेत्यादि यदा+इति प्रावृट्शरदित्यादि शेषं सुगमम्||105-111|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां द्वितीये स्वस्थवृत्तचतुष्के मात्राशितीयः+ नाम पञ्चमः+अध्यायः||5|| (proof completed) ((प्रोओङ् चोम्प्लटेड्) षष्ठः+अध्यायः| --**-- <6-1-2> अथ+अतः+तस्य+अशितीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || मात्राशितीये मात्रावत्+आहारस्य बलादिहेतुत्वं प्रतिपादितं, तत्+च ऋतुसात्म्यम्+अपेक्ष्य कृतस्य+आहारस्य भवति; तेन, ऋतुप्र-विभागपूर्वकम्+ऋतुसात्म्य+अभिधायकं तस्य+अशितीयं ब्रूते|| 1 || 2 || <6-3> तस्य+अशिताद्यात्+आहारात्+बलं वर्णः+च वर्धते| यस्य+ऋतुसात्म्यं विदितं चेष्टाहारवि+अप्+आश्रयम्|| 3 || अशिताद्यात्+इति अशितपीतलीढजग्धात्| बलं वर्णः+च+इति चकारेण पूर्वाध्यायोक्तसुखायुषी अपि गृह्येते; यदि वा बलवर्णाभ्याम्+एव न+अन्तरीयकं कृत्स्नं धातुसाम्यकार्यं सुखादि गृह्यते| विदितम्+इति+अनेन सम्यक्ज्ञानपूर्वकम्+ऋतुसात्म्य+अनुष्ठानं दर्शयति| चेष्टाग्रहणेन व्यवायव्यायामाभ्यङ्गादीनां ग्रहणम्| चेष्टाहारव्यपाश्रयं चेष्टाहारगोचरम्|| 3 || <6-4> इह खलु संवत्सरं षट्+अङ्गम्+ऋतुवि-भागेन विद्यात्| तत्र+आदित्यस्य+उदगयनम्+आदानं च त्रीन्+ऋतून्+शिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनः+हेमन्तान्तान् दक्षिणायनं वि-सर्गं च|| 4 || ऋतुज्ञानम्+अन्तरा ऋतुसात्म्यज्ञानं न सम्-भवति+इति+ऋतूनाम्+उप-युक्तस्वरूपज्ञानार्थम्+आह---इह+इति+आदि| ऋतुप्रति-पादनप्रस्तावे सम्-वत्सरं विद्यात्+इति सम्-वत्सरप्रति-पादनम्-ऋतूनाम्+एव मिलितानां सम्-वत्सरत्वप्रति-पादनार्थम्| मेलकः+च बुद्ध्या वि+अव-ह्रियते,(1) (1.`क्रियते' इति पाओ|) न तु परमार्थतः ऋतूनां मेलकः+अस्ति| ऋतूनां सम्-वत्सरात्मकत्वं पुनः पुनः+त एवर्तवः परा-वर्तन्त इति ज्ञानार्थम्+अवश्यं प्रति-पादनीयम्| इह+इति इह प्रकरणे, षट्+अङ्गं विद्यात्; अन्यत्र तु रोगभिषग्जितीयादौ तत्+तत्कार्यवशात्+अन्यथा+अपि| उक्तं च---"शीतोष्णवर्षलक्षणः काल" इति+आदि| षट्+अङ्गम्+इति सम्+आहारे द्विगुः, ऋतुवि+अतिरेकेण सम्-वत्सरस्य+अविद्यमानत्वात्; यदि वा समुदायिभ्यः+अन्यः समुदायः+ इति+आश्रित्य बहुव्रीहिः कार्यः| तत्र+इति ऋतुवि+भागकथने| उदगू उत्तरां दिशं प्रति, अयनं गमनम्+उदगयनम्| आ-ददाति क्षपयति पृथिव्याः सौम्यांशं(1) (1.`सौम्यं रसं' इति पाओ|) प्राणिनां च बलम्+इति+आ-दानम्| त्रीन् शिशिरादीनित्यनेन+एव लब्धे+अपि ग्रीष्मान्तत्वे ग्रीष्मान्तान्+इति शिशिरस्य+आदिः+इति वि+ग्रहस्य तथा+आदिशब्दस्य प्रकारवाचितायाः प्रति-षेधार्थम्| एवं हेमन्तान्तान्+इति च व्याख्या+इयम्| दक्षिणां दिशं प्रति अयनं दक्षिणायनम्| वि-सृजति जनयति आप्यम्+अअंशं प्राणिनां च बलम्+इति वि-सर्गः| संज्ञाप्रणयनं च व्यवहारार्थं, निरुक्तिप्रतीयमानार्थप्रति-पादनार्थं च|| 4 || <6-5> विसर्गे पुनः+वायवः+ न+अति-रूक्षाः प्रवान्ति, इतरे पुनः+आदाने; सोम+च+अव्याहतबलः शिशिराभिः+भाभिरापूरयं+जगत्+आप्याययति शश्वत्, अतः+ वि-सर्गः सौम्यः| आ-दानं पुनः+आग्नेयं; तौ+एतौ+अर्कवायू सोमः+च कालस्वभावमार्गपरि-गृहीताः कालः-तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः सम्+उप-दिश्यन्ते|| 5 || विसर्गधर्मं निर्दिशति---विसर्गे पुनः+इति+आदि| यद्यपि च+आदानम्+आदौ पठितं, तथापि प्रतिलोमतन्त्रयुक्त्या+आदौ विसर्गगुणकथनं; यदि वा प्रथमम्+आदानस्य+उत्तरायणरूपस्य प्रशस्तत्वात्+अग्रे+अभि-धानम्, इह तु विसर्गस्य बलजनकत्वेन+अभि-प्रेतत्वात्+अग्रे+अभि-धानम्| न+अति-रूक्षाः+ इति सौम्यवि-सर्गकालसम्-बन्धेन मन्दीकृतरौक्ष्याः प्रवान्ति+इति| इतरे पुनः+आ-दानः+ इति अप्रशान्त+अतिरूक्षाः+च, आग्नेय+आ-दानसम्-बन्धाहितरूक्षत्वात्|(2) (2.`ओसबन्धवर्धितरूक्षत्वात्' इति पा०|) सोमः+च+इति+आदि प्रकृतेन वि-सर्गेण सम्-बध्यते| अव्याहतबलः+ इति कालमार्गमेघवातादिभिः+तदा सूर्यस्य सोमपरि-पन्थिनः+ हतबलत्वात्| शिशिराभिः शीताभिः| शश्वत्+इति छेदः| सौम्यः सोमगुणप्रधानः| आग्नेयम् अग्निगुणप्रधानम्, अप्रतिहतबलत्वेनइति+अर्थः| ननु+एतावत्+एव+आदित्यचन्द्रवातानां बलवत्त्वम्+अबलवत्त्वं च कथं भवति+इति+आह---तौ+एतौ+इति+आदि| कालः+ देवतारूपः, स च नित्यरूपः+अपि प्राणिनाम्+अदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबलवायुबलसोमबलादीन् करोति; स्वभावः सूर्यस्य सौम्यांशक्षयकर्तृत्वादिर्वायोः+विरूक्षणादिः सोमस्य+अपि+आयनादिः; मार्गः+ दक्षिण उत्तरः+च, तत्र दक्षिणः कर्कटादयः+ धनुः+अन्ताः, मकरादिः+उत्तरः| एते च कालस्वभावमार्गपरि-ग्रहा यथासम्-भवं बोद्धव्याः; न हि सोमे मार्गपरि-ग्रहः कं(कि)+चित्+विशेषम्+आ-वहति, वायोः+च मार्गपरि-ग्रहः+ एव न+अस्ति| परि-गृहीताः सम्-बद्धाः| कालर्त्वादीनां निर्वृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उप-दिश्यन्ते `आचार्यैः' इति शेषः; कालः सम्-वत्सरः+अयनद्वयं च, ऋतवः शिशिरादयः, देहस्य बलं देहबलम्| अन्ये तु ब्रूवते---सम्-वत्सरस्य+अयनद्वयस्य च ऋतुमेलकरूपत्वात्+ऋतुग्रहणेन+एव ग्रहणं लब्धं, तेन कालग्रहणम्+ऋतुवि-शेषणं, तेन कालरूपः ऋतुः+इति स्त्रीणाम्+एव+आर्तव+दर्शनं यत्+ऋतुः+तत्+वि+आ-वर्त्यते| प्रत्ययभूताः+ इत्+अत्र भूतशब्दः+ उप-माने| केचित्+व्याख्यानयन्ति---`अर्कवायूः'+ इति+एकतया पठित्वा `सोमः+च' इति यत् पृथक् पठति, तेन+अर्कवाय्वोः+मिलितयोः+आ-दानं प्रति कारणत्वं, वि-सर्गं प्रति पृथक्+एव सोमस्य कारणत्वम्+इति दर्शयति| एवं बलहरणबलकरणादिषु+अपि बोद्धव्यम्|| 5 || <6-6> तत्र रविर्भाभिः+आ-ददानः+ जगतः स्नेहं वायवः+तीव्ररूक्षाः+च+उप-शोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यम्+उत्-पादयन्तः+ रूक्षान् रसान्+तिक्तकषायकटुकान्+च+अभि-वर्धयन्तः+ नृणां दौर्बल्यम्+आ-वहन्ति|| 6 || तत्र+इति+आदि| आ-ददान उत्+शोषयन्| जगतः स्थावरजङ्गमस्य| स्नेहं सारं सौम्यभागम्+इति+अर्थः| न केवलं रविः, वायवः+च शोषयन्तः स्नेहम्+इति सम्-बन्धः| तीव्राः+च रूक्षाः+च तीव्ररूक्षाः; यदि वा तीव्रं रौक्ष्यं येषां ते तीव्ररूक्षाः; एतत्+च+आ-दाने तीव्रेण रविणा सम्-बन्धात्+वायोः+भवति योगवाहित्वात्+वायोः| उक्तं हि---"योगवाही (हः) परं वायुः सम्-योगात्+उभय+अर्थकृत्" (चि.अ.3) इति+आदि| यथाक्रमम्+इति शिशिरे रौक्ष्यम्+अल्पं तिक्तं रसम्+अल्पं च दौर्बल्यं, तथा वसन्ते मध्यं रौक्ष्यं कषायं रसं मध्यं दौर्बल्यं, तथा ग्रीष्मे प्रकृष्टं रौक्ष्यं कटुकं रसं महत्+च दौर्बल्यं दर्शयति| यदि+अपि च कषायः+ रसः+ रूक्षतमः कटुकः+च रूक्षतरः यत्+उक्तं--"रोक्ष्यात् कषायः+ रूक्षाणां प्रवरः+ मध्यमः कटुः" (सू.अ.26) इति+आदि; रौक्ष्यप्र-कर्षः+च ग्रीष्मे, मध्यबलं च रौक्ष्यं वसन्ते, तथा+अपि वाय्वग्निगुणबाहुल्यात् कटुकस्य वाय्वग्निगुणबहुले ग्रीष्मकालः+ एव+उत्-पत्तिः, पवनपृथिवी+उत्-कर्षवति तु वसन्ते पवनपृथिवी+उत्-कर्षजन्यस्य कषायस्य+उत्-पत्तिः| यत्+उक्तं---"वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, पवनपृथिव्यतिरेकात् कषायः" (सू.अ.26) इति| पृथिवी+आदि+उत्-कर्षः+च कालवि-शेषप्र-भावकृतः कार्यदर्शनात्+उत्+नेयः| अभि-वर्धयन्तः+ इति वचनादि+यथास्वकाले तिक्तादीनाम्+अभि-वृद्धिः सूच्यते, तेन न तत्+एकरसत्वम्| अत्र च क्रमवत्+रौक्ष्य+उत्-पत्तितिक्तादि+उत्-पत्ती अपि दौर्बल्य+उत्-पत्तौ कारणं, यतः+ रौक्ष्यम्+उत्-पादयन्तः+ इति तिक्तकषायकटुकान्+अभि-वर्धयन्तः+ इति च हेतुगर्भविशेषणद्वयं कृत्वा दौर्बल्यम्+आ-वहन्ति+इति+उक्तम्|| 6 || <6-7> वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखे+अर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि च+अव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्र-वर्धन्ते+अम्ललवणमधुरा यथाक्रमं तत्र बलम्+उप-चीयते नृणाम्+इति|| 7 || वर्षा+इति+आदि| तुशब्दः पूर्वपक्षव्यावृत्तौ| दक्षिणाभिमुखे दक्षिणाशां गन्तुम्+उद्यतः+ एव+अर्के, तेन विषुवत्+उदयोपलक्षितमध्यदेशात्+उत्तरेण(1) (1.`विषुवत्+उभयोपलक्षितमध्यदेशान्तरेण' इति पाओ|) वर्तमानः+अपि रविः+यत्+एव दक्षिणाशां गन्तुम्+उद्यतः+ भवति तदा+एव क्षीयमाणबलः+ भवति, उत्तराशागमनप्रकर्षाहितबलप्रकर्षतया तु स्तोकस्तोकक्रमापचीयमानबलः+अपि तथा दुर्बलः+ न लक्ष्यते| एवम्+उत्तरायणे+अपि व्याख्येयम्| कालः पूर्वं व्याख्यातः, मार्गः+ इह दक्षिणाभिमुखः, मेघस्य वातः+ मेघवातः, वर्षणं वर्षः, एतैः+अभि-हतप्रतापे+अर्कः+ इति सम्-बन्धः| वातः+तु+इह मेघसम्+बन्धाहितशैत्यः+अर्कतापपरिपन्थी भवति, शशिनः+अव्याहतबलत्वं सूर्यस्य परि-पन्थिनः+अभि-हतप्रतापत्वात्+अनु-गुणमेघवातवर्षणयोगात्+च| जगति स्थावरजङ्गमे| अत्र च "पृथिव्यग्निभूयिष्ठत्वात्+अम्लः", सलिलाग्निभूयिष्ठत्वात्+लवण" (सू.अ.26) इति+उक्तं, तत् कथं सौम्ये वि-सर्गे तयोः+च+अग्नेययोः+उत्-पादः+ इति न वाच्यम्, यतः+ बलप्र-कर्षवतः+अर्कस्य क्षीयमाणबलस्य+अपि विषुवपर्यन्तं बलवत्त्वम्+अस्ति+एव+इति वि+उत्-पादितम्+एव|| 7 || <6-8> भवति च+अत्र--- आदौ+अन्ते च दौर्बल्यं वि-सर्गात्+आनयोः+नृणाम्| मध्ये मध्यबलं, तु+अन्ते श्रेष्ठम्+अग्रे च निर्दिशेत्|| 8 || सम्+प्रति शिशिरादौ बलह्रासः प्रति-पादितः+ वर्षादौ च बलोत्कर्षः; तत्र शिशिरे दुर्बला वर्षासु बलवन्तः प्राणिनः+ भवन्ति+इति+आदिदुः+ग्रहं नि-षेद्धुम्+आह---आदौ+अन्ते च+इति+आदि| वि-सर्गस्य+आदौ वर्षासु, आ-दानस्य+अन्ते ग्रीष्मे, दौर्बल्यं प्र-कर्षं प्राप्तं निर्दिशेत्+इति सम्+बन्धः; तथा मध्ये वि-सर्गस्य शरदि, आ-दानस्य मध्ये वसन्ते, मध्यं न+अति-क्षीणं न+अति-वृद्धं बलं वि-निर्दिशेत्+इति योज्यं; तथा+अन्ते वि-सर्गस्य हेमन्ते, अग्रे च प्रथमे आ-दानस्य शिशिरे, श्रेष्ठं बलं वि-निर्दिशेत्+इति योजना| एवं मन्यते---वि-सर्गप्र-कर्षाहितबलप्र-कर्षः पुरुष आ-दानस्य+आदौ शिशिरे स्तोकक्षीयमाणबलः+अपि बलवान् भवति, यथा---पौषमासान्ताहितवृद्धिप्र-कर्षा निशा माघफाल्गुनयोः क्षीयमाणा+अपि दिवसात्+महति+एव भवति| अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदः+च मध्यमं बलं बोद्धव्यम्| एवं कालः+तुरसदेहबलकारणत्वम्+अर्कादीनां वि+अव-स्थापितं, दोषकारणत्वं तु+अग्रे ऋतुवि-धाननिर्देशे+अभि-धास्यते|| 8 || <6-9-18> शीते शीतानिलस्पर्शसम्-रुद्धः बलिनां बली| पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः|| 9 || स यदा न+इन्धनं युक्तं लभते देहजं तदा| रसं हिनस्ति+अतः+ वायुः शीतः शीते प्र-कुप्यति|| 10 || तस्मात्+तुषारसमये स्निग्धाम्ललवणान्(1)रसान्| (1.`स्वाद्वम्ललवणान्' इति पाओ|) औदकान्+ऊपमांसानां मेद्यानाम्+उप-योजयेत्|| 11 || बिलेशयानां मांसानि प्र-सहानां भृतानि च| भक्षयेत्+मदिरां शीधुं मधु च+अनु-पिबेत्+नरः|| 12 || गोरसानिक्षुविकृतीर्वसां तैलं नव+ओदनम्| हेमन्ते+अभ्यस्यतः+तोयम्+उष्णं च+आयुः+न हीयते|| 13 || अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकम्+आतपम्| भजेत्+भूमिगृहं च+उष्णम्+उष्णं गर्भगृहं तथा|| 14 || शीतेषु सम्-वृतं(1) (1.`शीते सु-सम्-वृतं' इति पाओ|)सेव्यं यानं शयनम्+आसनम्| प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्|| 15 || गुरूष्णवासा दिग्धाङ्गः+ गुरुणा+अगुरुणा सदा| शयने प्रमदां पीनां विशालोपचितस्तनीम्|| 16 || आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः| प्र-कामं च नि-षेवेत मैथुनं शिशिरागमे|| 17 || वर्जयेत्+अन्नपानानि वातलानि लघूनि च| प्र-वातं प्रमिताहारम्+उदमन्थं हिमागमे|| 18 || वर्धमानबलप्रकर्षवत्तया हेमन्तस्य+अभि-प्रेतत्वात्+तत्सात्म्यम्+एव+अग्रे प्र+आह---शीत इति+आदिना| शीते शीतगुणयुक्ते हेमन्ते, यदि+अपि च+अनुक्ते शीतः+ इति विशेषणे हेमन्तः शीतः+ एव लभ्यते, तथा+अपि न पूर्वं क्वचित्+हेमन्ते शीतत्वं प्रति-पादितम्+इति प्रति-पाद्यते; यदि वा यदि+एव हेमन्ते शीतं महत्+भवति तदा+एव विशेषेण वह्निः+बली भवति, न+उप-क्रममात्रेण+अपि, ऋतुव्यापत्तौ शीतायोगः+ इति च शीतः+ इति पदेन लभ्यते| हिमसंबन्धात्+विशेषेण शीतः+अनिलः शीतानिलः; विशेषेण शीतत्वं वायोः+योगवाहित्वात्+शीतकालसंबन्धात्+एव लब्धं पुनः+अभि-धीयते+अग्निसंरोधहेतुत्वात्|(2) (2.`अग्निसंबोधहेतुत्वात्' इति पाओ|) वायुः+हि हिमसंबन्धात्+एव बहिः+निः+गच्छत्+शरीरोष्मणः+ रोधं कृत्वा कुम्भकारपवनाहितपङ्कलेपः+ इव+अन्तरस्य वह्नेः+वृद्धिम्+आ-वहति| एतेन यत्+उच्यते---असमानात्+शीतवातात् कथम्+अग्निवृद्धिः+इति+एतत्+अपाः+तम्| नहि+अत्र शीतः+ वातः+अग्नित्वेन परि-णमते, किं तर्हि निः+गच्छत्+तेजः प्रतीपीभूतः| शीतानिलस्य स्पर्शः शरीरसंबन्धः+ इति+अर्थः| बलिनां प्राणिनां हेमन्तस्वभावात्+बली भवति; अनेन प्राणिबलवत्त्वम्+अग्निबलवत्त्वे(3) (3.`प्राणिबलत्वम्+अग्निबलत्वे' इति पाओ|) हेतुः+इति दर्शयति| उक्तं च %हस्तिवैद्यके% बालगजानां नीरोगत्वप्रति-पादने; यथा---"अव्याहतात्+अभि-प्रायात् प्रीतिः, प्रीतेः+बलं, बलात्| अग्निः+अग्नेः+च धातूनां बलं,(4) (4.`साम्यं' इति पाओ|) नाशः+ततः+ रुजाम्" इति| मात्रया यद् गुरु अति-मात्रम्+इति+अर्थः, द्रव्यतः+च द्रव्यस्वभावतः+च यद् गुरु नवधान्यादि, तत्क्षमः| एवंभूतः+ बली वह्निः+यदा युक्तं गुरुभूतं च+अन्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति; देहार्थं देहजातं वा देहजं धातुरूपं रसम्+इति+अर्थः| अतः+ इन्धनाभावे सति रसधातुक्षयात्+वायुः प्र-कुप्यति हेमन्ते| हेतु+अन्तरम्+आह वातकोपे---शीतः शीतः+ इति; यस्मात्+अयं शीतगुणः+ वायुः, तस्मात्+शीतकाले हेमन्तलक्षणे समानं कारणम्+आ-साद्य कुप्यति+इति+अर्थः| अत्र वृद्धः+ वायुः+मेदस्विनः+ यथा+अग्निवृद्धिं करोति, न तु वैषम्यम्+अनतिवृद्धत्वात्, तथा+अग्निवृद्धिम्+एव करोति| यत्+उक्तं---"मेदसा+आवृतमार्गत्वात्+वायुः कोष्ठे वि-शेषतः| चरन् सन्धुक्षयति+अग्निम्+आहारं शोषयति+अपि" (सू.अ.21) इति+आदिना+अष्टौनिन्दितीये| तस्मात्+इति देहजरसक्षयभयात्| प्र-करणलब्धे+अपि तुषारसमयः+ इति यत् पुनः करोति, तत्+वि-शेषेण तुषारपाते वि-शेषेण स्निग्धादीनां भोजनार्थम्| मेद्यानां मेदुराणाम्| औदकान्+ऊपमांसादयः+च हेमन्तकालकफचयसंवर्धका अपि महात्ययवातविकारप्रति-पक्षत्वेन व्यवायादिकफचयप्रति-पक्षयुक्तत्वात्+च+अभि-प्रेताः|(1) (1.`ओप्रति-पक्षयुक्तिद्वारा' इति पाओ|) औदकाः कूर्मादयः+अन्नपाने वक्ष्यमाणाः, अनूपाः सृमरखङ्गादयः, बिलेशया गोधाप्रभृतयः, प्रसहा गोखरादयः| भृतं भट्टित्रम्+इति प्र-सिद्धम्| हेमन्ते+अभ्यस्यतः+ इति पुनः+हेमन्तग्रहणं हेमन्तं व्याप्य+एव+उष्णोदकसेवा+उप-दर्शार्थम्| जेन्ताकः स्वेदविशेषः+ वक्ष्यमाणः| गर्भगृहं गृहकोष्ठकम्| हेमन्तः+ इति+अनेन+अर्थलब्धे+अपि शीते शीतेषु+इति पदं वर्षाकालादौ+अपि शीतप्राप्तौ संवृतयानादिसेवा+उप-दर्शनार्थम्| प्रावारः+ गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुथकः+चित्रकम्बलः| गुरुणा+अगुरुणा+इति अगुरुघनप्र-लेपेन+इति+अर्थः| विशालौ+आयामेन, उप-चितौ परिणाहेन| मैथुनसेवा+उप-देशः+च+इह प्राणिनां बलवत्त्वेन शीतप्रतीकारकत्वेन चीयमानकफवि-रुद्धत्वेन च; %सुश्रुते%+अपि हेमन्ते मैथुनसेवा+उक्ता; यत्+उक्तं---"तत्र+आपनीतहाराः+च प्रिया नायः स्वलङ्कृताः| रमयेयुः+यथाकामं बलात्+अपि मदोत्कटाः" इति|| 9-18 || <6-19-21> हेमन्तशिशिरौ तुल्यौ शिशिरे+अल्पं वि-शेषणम्| रौक्ष्यम्+आदानजं शीतं मेघमारुतवर्षजम्|| 19 || तस्मात्+हैमन्तिकः सर्वः शिशिरे विधिः+इष्यते| निवातम्+उष्णं तु+अधिकं शिशिरे गृहम्+आश्रयेत्|| 20 || कटुतिक्तकषायाणि वातलानि लघूनि च| वर्जयेत्+अन्नपानानि शिशिरे शीतलानि च|| 21 || शिशिरविधिम्+आह---हेमन्त+इति+आदि| वि-शेषणं वि-शेषः; शिशिरस्य+आ-दान+आ-रम्भत्वेन रौक्ष्यं, तथा मेघमारुतवर्षाः शिशिरे+अधिका भवन्ति तज्जं च शीतम्+अधिकं हेमन्तात्+अस्ति+इति+अर्थः| तस्मात्+इति हेमन्ततुल्यत्वात्+विशिष्टरौक्ष्यशीतयुक्तत्वात्+च हैमन्तिकः+ विधिः| निवातम्+उष्णं तु+इति तुशब्दः पक्षान्तरपरि-ग्रहार्थः; हेमन्तोक्तनिवातोष्णगृहात्+शिशिरे रूक्षातिशीते+अधिकम्+उष्णं गृहम्+आ-श्रयेत्+इति+अभि-प्रायः| केचित्+अत्र+असेव्यप्रति-पादकं ग्रन्थं पठन्ति, स तु+अनार्षः|| 19-21 || <6-22-26> वसन्ते(2) (2.`हेमन्ते' इति %गङ्गाधर%संमतः पाठः|) निचितः श्लेष्मा दिनकृद्भाभिः+ईरितः| कायाग्निं बाधते रोगान्+ततः प्र-कुरुते बहून्|| 22 || तस्मात्+वसन्ते कर्माणि वमनादीनि कारयेत्| गुरु+अम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्|| 23 || व्यायामोद्वर्तनं धूमं कवलग्रहम्+अञ्जनम्| सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे|| 24 || चन्दनागुरुदिग्धाङ्गः+ यवगोधूमभोजनः| शारभं शाशम+एण+इयं मांसं लावकपिञ्जलम्|| 25 || भक्षयेत्+निर्गदं सीधुं पिबेत्+माध्वीकम्+एव वा| वसन्ते+अनुभवेत् स्त्रीणां काननानां च यौवनम्|| 26 || वसन्तः+ इति+आदिना वसन्तविधिम्+आह| निचितः सम्-चितः+ वसन्तपूर्वकाले, ईरितः+ विलायितः+ वसन्ते| कायाग्निम्+इति कायनिर्वर्तकम्+अग्निं जाठरं, न तु धातु+अग्निविशेषमात्रम्| ततः+ इति+अत्र चकारः+ लुप्तनिर्दिष्टः+ बोद्धव्यः, तेन ततः+अग्निवधात्+च+इति+अर्थः; यदि वा ततः+अग्निवधानन्तरम्| वमनादीनि वमनप्रधानानि; तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपः+तथाविधः+ भवति तदा विरेचनास्थापनानुवासनानाम्+अपि प्रवृत्तिः+भवति, शिरोविरेचनं तु कफजयार्थं कर्तव्यम्+एव| वसन्तशब्देन वमनं प्रति चैत्रः+ एव बोद्धव्यः; येन, दोषचयादि+अर्थं पञ्चकर्मप्रवृत्ति+अर्थं च+अभि-धातव्यप्रावृडादि+ऋतुक्रमेण फाल्गुनचैत्रौ वसन्तः+ भवति, न वैशाखः| अनेन+एव+अभि-प्रायेण पूर्वश्लोके+अपि सामान्येन निचितः+ इति कृतं, न तु हेमन्ते निचितः+ इति; हेमन्तः+ इति+उक्ते हि रसोत्पत्तिक्रमाभिहितमार्गशीर्षपौषात्मके हेमन्ते प्रकृतत्वात्+दोषचयः+ बुध्यते, स च न+अभि-प्रेतः; उक्तः+तु दोषचयादिक्रमोक्तपौषमाघात्मके हेमन्ते श्लेष्मचयः| सुखाम्बुना सुखोष्णाम्बुना| लावकपिञ्जलं मांसम्+इति सम्-बन्धः| भक्षयेत्+इति च्छेदः| अनु-भवेत्+इति भाषया श्लेष्मक्षयार्थं स्तोकं मैथुनम्+अनु-जानाति|| 22-26 || <6-27-32> मयूखैः+जगतः स्नेहं ग्रीष्मे पेपीयते रविः| स्वादु शीतं द्रवं स्निग्धम्+अन्नपानं तदा हितम्|| 27 || शीतं सशर्करं मन्थं जाङ्गलमान्मृगपक्षिणः| घृतं पयः सशालि+अन्नं भजन् ग्रीष्मे न सीदति|| 28 || मद्यम्+अल्पं न वा पेयम्+अथवा सुबहु+उदकम्| लवणाम्लकटूष्णानि व्यायामं च(1) (1.`च+अत्र वर्जयेत्' इति पाओ|) वि-वर्जयेत्|| 29 || दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले| भजेत्+चन्दनदिग्धाङ्गः प्र-वाते हर्म्यमस्तके|| 30 || व्यजनैः पाणिसंस्पर्शैः+चन्दनोदकशीतलैः| सेव्यमानः+ भजेत्+अस्यां मुक्तामणिवि-भूषितः|| 31 || काननानि च शीतानि जलानि कुसुमानि च| ग्रीष्मकाले नि-षेवेत मैथुनात्+वि-रतः+ नरः|| 32 || मयूखैः+इति+आदिना ग्रैष्मविधिम्+आह| मयूखैः तेजोभिः| स्नेहः सारः+ इति+अर्थः| पेपीयते अति+अर्थं पिबति| मन्थः---"सक्तवः" सर्पिषा युक्ताः शीतवारिपरि-प्लुताः| न+अति+इच्छा न+अति-सान्द्राः+च मन्थः+ इति+अभि-धीयते"| मद्यम्+अल्पम्+इति एकान्तम्+अद्यसात्म्येन; नव+इति मद्यस्य स्वभावपाकाभ्याम्+अम्लस्य ग्रीष्मविरुद्धत्वेन; सुबहु+उदकम्+इति मद्यसात्म्यस्य+एव, मद्यस्य+उष्णाम्लत्वादि+अप-वादार्थं बहुतरं पानीयं प्र-क्षिप्य पातव्यम्+इति दर्शयति; तेन+एतत् फलति---यत्+मद्यं ग्रीष्मे न पातव्यम्+एव तावत्; मद्यसात्म्यानां सात्म्यमद्यत्यागे सात्म्यत्यागजा रोगाः+ भवन्ति, तेन तस्य+अल्पं वा सुबहु+उदकं वा देयम्+इति+अर्थः| मुक्ता+एव मणिः+मुक्तामणिः| ग्रीष्मकाले चण्ड+आतपे मध्याह्नः+ इति+अर्थः| मैथुनोपरतिः+तु दिवानिशं बोद्धव्या|| 27-32 || <6-33-40> आदानदुर्बले देहे फला भवति दुर्बलः| सः+ वर्षासु+अनिलादीनां दूषणैः+बाध्यते पुनः|| 33 || भूवाष्पात्+मेघनिस्यन्दात् पाकात्+अम्लात्+जलस्य च| वर्षासु+अनग्निबले क्षीणे कुप्यन्ति पवनादयः|| 34 || तस्मात् साधारणः सर्वः+ विधिः+वर्षासु शस्यते| उदमन्थं दिवास्वप्नम्+अवश्य+अयं नदीजलम्|| 35 || व्यायामम्+आतपं च+एव व्यवायं च+अत्र वर्जयेत्| पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् 36 व्यक्त+अम्ललवणस्नेहं वातवर्षाकुले+अहनि| विशेषशीते भोक्तव्यं वर्षासु+अनिलशान्तये|| 37 || अग्निसंरक्षणवता यवगोधूमशालयः| पुराणा जाङ्गलैः+मांसैः+भोज्याः+ यूषैः+च संस्कृतैः|| 38 || पिबेत् क्षौद्रान्वितं च+अल्पं माध्वीकारिष्टम्+अम्बु वा| माहेन्द्रं तप्तशीतं वा कौपं सारसम्+एव वा|| 39 || प्र-घर्षोत्+वर्तनस्नानगन्धमाल्यपरः+ भवेत्| लघुशुद्धाम्बरः स्थानं भजेत्+अक्लेदि वार्षिकम्|| 40 || वर्षाविधिम्+आह---आदान+इति+आदि| देहस्य दुर्बलत्वे पक्ता+अपि दुर्बलः+ भवति, देहबलानुविधायित्वात्+वह्नेः| एतत्+च बलिनां बली भवति+इति+अत्र वि+उत्-पादितम्| सः+ दुर्बलः+ वह्निः| अनिलादीनाम्+इति अनिलप्रधानानाम्| वर्षासु वातादयः कुतः कुप्यन्ति+इति+आह---भूबाष्पात्+इति+आदि| भूबाष्पः प्र-भावात्+एव त्रिदोषकोपकः| मेघनिस्यन्दः+ वातश्लेष्मकारकः| अम्लपाकता जलस्य वर्षास्वभावकृता पित्तश्लेष्मकरी| अग्निबले क्षीण(1) (1.`हीने' इति पाओ|) इति+अनेन+आदानाहितम्+अग्निमान्द्यम्+अपि दोषप्र-कोपकम्+इति दर्शयति| अग्निमान्द्यं च+अपाकविदाहाभ्यां कफपित्तकारि, धातुपोषकरसान्+उत्-पादात्+च धातुक्षयेण वातकारि| एतेन वर्षासु वह्निमान्द्येन वातादिकोपः, वातादिकोपेन च वह्निमान्द्यम्+इति दर्शितम्| यत्+उक्तं %वाग्भटे%---"भूबाष्पेण+अम्लपाकेन मलिनेन च वारिणा| वह्निना+एव च मन्देन तेषु+इति+अन्यः+अन्यत्+ऊषिषु|| साधारणः+ विधिः कार्यः+त्रिदोषघ्नः+अग्निदीपनः" (वा.सू.अ.3) इति| उदकप्रधानः+ मन्थ उदमन्थः| पानम् उदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्ति+अन्नपानान्+इति+अर्थः| क्षौद्रं च यदि+अपि वातप्रकोपि, तथा+अपि वार्षिकक्लेदशमनार्थं स्वल्पमात्रया क्षौद्रान्वितपदेन विहितम्| विशेषशीतः+ इति हेमतुगर्भविशेषणं; तेन+अति+अर्थशीते दिवसे यस्मात्+महात्ययस्य वातस्य कोपः+ भवति ततः+तज्जयार्थं वर्षाकालप्रभावक्रियमाणपित्तचयानुगुणयोः+अपि+अम्ललवणयोः+उप-योगः कर्तव्यः+ इति दर्शितं भवति|| 33-40 || <6-41-48> वर्षाशीतोचिताङ्गानां सहसा+एव+अर्करश्मिभिः| तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति|| 41 || तत्र+अन्नपानं मधुरं लघु शीतं सतिक्तकम्| पित्तप्र-शमनं सेव्यं मात्रया सु-प्रकाङ्क्षितैः|| 42 || लावान् कपिञ्जलान+एणान्+उरभ्रान्+शरभान् शशान्| शालीन् सयवगोधूमान् सेव्यान्+आहुः+घनात्यये|| 43 || तिक्तस्य सर्पिषः पान विरेकः+ रक्तमोक्षणम्| धाराधरात्यये कार्यम्+आतपस्य च वर्जनम्|| 44 || वसां तैलम्+अवश्यायम्+औदकानूपम्+आमिषम्| क्षारं दधि दिवास्वप्नं प्राक्+वातं च+अत्र वर्जयेत्|| 45 ।। दिवा सूर्यांशुसंतप्तं निशि चन्द्रांशुशीतलम्| कालेन पक्वं निर्दोषम्+अगस्त्येन+अविषीकृतम्|| 46 || हंसोदकम्+इति ख्यातं शारदं विमलं शुचि| स्नानपानावगाहेषु हितम्+अम्बु(1) (1.`शस्यते तत्+यथा+अमृतम्' इति पाओ|) यथा+अमृतम्|| 47 || शारदानि च माल्यानि वासांसि विमलानि च| शरत्काले प्रशस्यन्ते प्रदोषे च+इन्दुरश्मयः|| 48 || शरत्+विधिम्+आह---वर्षा+इति+आदि| उचितम् अभ्यस्तम्, `उच समवाये' इति+अस्मात्+धातोः; शीतम्+उचितानि+अङ्गानि येषां तेषाम्| सहसा+एव+इति पदेन+आ-क्रमेण शरदि तीव्रातपसंबन्धात्+अनभ्यस्तात् पित्तप्रकोपः+ न्याय्यः+ इति दर्शयति| आ-चितम्+इति वर्षासु| प्रायः+ इति+अनेन वर्षासु पित्तचयप्रति-कूलं विधिं प्र-यत्नेन+आ-चरतः+ न भवति+अपि पित्तचयः, शरदि तु प्र-कोपः+ न भवति+इति दर्शयति; एतत्+च सामान्यन्यायेन श्लेष्मणः+ वातस्य च चयप्रकोपयोः+बोद्धव्यं; यदि वा, प्रायः पित्तं प्र-कुप्यति श्लेष्मा च+अनु-बलत्वेन+इति+अर्थः| यत्+उक्तं---"तस्य च+अनु-बलः कफः" (चि.अ.3) इति| लघु+इति अग्निसन्धुक्षणार्थम्| अत्र वह्नेः समानेन+अपि पित्तेन द्रवांशसंबन्धेन+अग्निमान्द्यं क्रियते| यत्+उक्तं ग्रहण्यध्याये---"आप्लावयद्धन्ति+अनलं जलं तप्तम्+इव+अनलम्" (चि.अ.15)| उत्-सर्गसिद्धः+ एव भोजनस्य मात्रावत्त्वे मात्रयेति वचनं मात्रातिक्रमेण+इह विशेषतः+ भूरिदोषत्वदर्शनार्थम्| सु-प्र-काङ्क्षितैः सु-बुभुक्षितैः| उरभ्रः+ मेषः| घनात्ययः+ इति पुनः+वचनं शरत्प्रवेशः+ एव+एतत्+उक्तविधिकरणं ग्रन्थाधिक्यात् सूचयति+इति व्याख्यानयन्ति; वयं तु पश्यामः---पर्यायशब्दानां पुनः पुनः करणे यत्र तात्पर्यं शास्त्रे प्र-तीयते तत्र तत्+एव वाच्यं, यत्र तु तात्पर्यान्तरं न प्र-तीयते तत्र वाक्यभेदेन+एव पुनः+अभि-धानम्+इति| धाराधराणां मेघानाम्+अत्ययः+अदर्शनम्| तेन, प्र-व्यक्तायां शरदि तिक्तसर्पिः पानं विरेकादि च कार्यम्| क्रमः+च+अत्र+आचार्यस्य+अभि-प्रेतः, तेन प्रथणं तिक्तसर्पिष्पानं तेन पित्ताप्र-शान्तौ विरेकः, तेन+अपि+अशान्तौ शोणितदुष्टौ च सत्यां रक्तमोक्षणं; रक्तं च+अत्र कालस्वभावात्+दूष्यति+एव प्रायः; यत्+आह---"शरत्कालस्वभावात्+च शोणितं सम्-प्र-दूष्यति" (सू.अ.24) इति| दिवा+इति+आदि|---सूर्यांशुतापात्+एव दिवा+इति लब्धे दिवा+इति सकलदिनव्याप्त्यर्थम्| सूर्यतप्तम्+इति वक्तव्यें+अशुग्रहणं मेघावरणरहितांशुसूर्यग्रहणार्थम्|(1) (1.`मेघापराहतांशुसूर्यग्रहणार्थम्' इति पाओ|) सम्-तप्तम्+इति+अत्र संशब्दः परितः+तापोपदर्शार्थः| एवं निशीत्यादि च व्याख्येयम्| चन्द्रांशुग्रहणेन च निशि सौम्यांशसंबन्धं(2) (2.`सौम्यांशुसंबन्धं' इति पाओ|) लक्षयति| कालेन+इति शरत्कालस्वभावेन| पक्वम्+इति वर्षासु+अभि-नवभूमिसंबन्धजनितपैच्छिल्यव्यम्लत्वादिदोषरहितम्| यतः पक्वं ततः+ निर्दोषं दोषाजनकम्+इति+अर्थः| अगस्त्येन+अविषीकृतम्+इति+अगस्त्योदयेन प्र-भावात्+वर्षासु मेघसंबन्धोरगलूतादिसंबन्धात्सविषम्+अविषं भवति+इति वाच्यम्| हंसोदकम्+इति एवंभूत+उदकस्य संज्ञा; हंसशब्देन सूर्याचन्द्रमसौ+अभि-धीयेते, ताभ्यां शोधितम्+उदकं हंसोदकं; यदि वा हंससेवायोग्यं हंसोदकं, हंसाः किल वि-शुद्धम्+एव+उदकं भजन्ते| अव-गाहः चिरं जलावस्थानम्| शारदानि+इति माल्यविशेषणम्+अनार्तवकुसुमनि-षेधार्थम्| प्र-दोषः+ इति निशाप्र-वेशः+ एव परं चन्द्ररश्मिसेवा; न+उपरि, शिशिरभयात्| अत्र पूर्वः+तु+सात्म्यपरि-त्यागः+ भविष्यत्+ऋतुसात्म्याभ्यासः+च पूर्वः+तु+अन्तसप्ताहागाम्यृत्वादिसप्ताहयोः कर्तव्यः| यत्+उक्तं %वाग्भटे%---"ऋत्वोः+अन्त्यादिसप्ताहौ+ऋतुसन्धिः+इति स्मृतः| तत्र पूर्वः+ विधिः+त्याज्यः सेवनीयः परः क्रमात्" (वा.सू.अ.3) इति|| 41-48 || <6-49> इति+उक्तम्+ऋतुसात्म्यं यत्+चेष्टाहारवि+अप्+आश्रयम्| उप-शेते यत्+औचित्यात्+ओकः सात्म्यं(3) (3.%गङ्गाधरः+तु% `ओकसात्म्यं' इति पठति, `ओकात्+औचित्यात् सात्म्यम्+इति+उकसात्म्यम्+इति+उच्यते' इति च व्याख्यानयति|) तत्+उच्यते|| 49 || उप-सम्-हरति---इति+उक्तम्+इति+आदि| ऋतुसात्म्यप्र-सङ्गेन+अभ्याससात्म्यं दर्शयति---उप-शेते इति+आदि| उप-शेते सुखयति, अपथ्यम्+अपि सत्+विकारं न जनयति| कुतः+ इति+आह---औचित्यात् अभ्यासात्+इति+अर्थः; अपथ्यम्+अपि हि निरन्तराभ्यासात्+विषम्+इव+अशीविषस्य न+उप-घातकं भवति+इति भावः|| 49 || <6-50> देशानाम्+आमयानां च विपरीतगुणं गुणैः| सात्म्यम्+इच्छन्ति सात्म्यज्ञाः+चेष्टितं च+अद्यम्+एव च|| 50 || देशसात्म्यं रोगसात्म्यं च दर्शयति---देशानाम्+इति+आदि| देशानाम्+अनूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरवविपरीतगुणरौक्ष्यलाघवयुक्तं जाङ्गलमांसम्+अध्वादि; अदनीयम्+आद्यं, चेष्टितं च व्यायामादि, देशसात्म्यम्+इच्छन्ति+आयुर्वेदविदः+ इति+अर्थः| एवम्+आमयानां च विपरीतगुणम्+इति+आदि व्याख्येयम्| गुणशब्दः+च+इह धर्ममात्रवचनः, यथा+उच्यते---द्रव्यगुणः+ द्रव्यधर्मः+ इति+अर्थः| तेन विपरीतप्रभावादीनाम्+अपि ग्रहणं भवति| आमयशब्देन च+आमयहेतुः+अपि गृहीतव्यः| ततः+ आमयविपरीतानाम्, आमयहेतुविपरीतानां, तथा प्रभाववैपरीत्यात्+तत्+विपरीतार्थकारिणां च ग्रहणं भवति| तत्+उदाहरणानि यथावसरं निदाने करिष्यामः| आद्यग्रहणेन+औषधाहारयोः+ग्रहणं, चेष्टितग्रहणेन स्वप्नाभ्यङ्गादीनां ग्रहणं व्याख्येयम्|| 50 || <6-51> तत्र श्लोकः--- ऋतौ+ऋतौ नृभिः सेव्यम्+असेव्यं यत्+च किम्+चन| तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च|| 51 || इति+अग्निवेशकृते तन्त्रे चरकप्रति-संस्कृते श्लोकस्थाने तस्याशितीयः+ नाम षष्ठः+अध्यायः|| 6 || उक्तम्+अध्यायार्थम्+उप-संहरति---ऋतौ+इति+आदि| अत्र हेमन्ते असेव्यं कण्ठरवेण यदि+अपि न प्रति-पादितं तथा+अपि `स यदा न+इन्धनं युक्तं लभते' इति+अभि-धानात्+अल्पभोजनपरि-हारः+ उक्तः+ एव भवति; तेन, ऋतौ+ऋतौ+इति वीप्सा कृता+अर्थवती भवति; यदि वा छत्रिणः+ गच्छन्ति+इति न्यायात्+वीप्सा+उक्ता| हेमन्तपरि-हारविधिवत्+च शिशिरपरि-हारविधिः+व्याख्येयः| हेतुमत्+इति उप-पत्तिमत्, औचित्यादिहेतुनिर्देशोपपन्नम्+इति+अर्थः|| 51 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने स्वस्थचतुष्के तस्याशितीयः+ नाम षष्ठः+अध्यायः|| 6 || (प्रोओङ् चोम्प्लटेड्) (प्रोओङ् चोम्प्लटेड्) सप्तमः+अध्यायः | --**-- <7-1-4> अथ+अतः नवेगान्धारणीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || न वेगान् धारयेत्+धीमां+जातान् मूत्रपुरीषयोः| न रेतसः+ न वातस्य न छर्द्याः(1) (1.`वम्याः' इति पाओ|) क्षवथोः+न च|| 3 || न+उद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः| न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च|| 4 || पूर्वाध्यायाभ्यां स्वस्थहित आहारः प्राधान्येन+उक्तः, तस्य च+आहारस्य स्वस्थहितत्वम्+आहारपाकजमूत्रपुरीषाणाम्+अविधारितवेगानां बहिः+गमने सति भवति+इति मूत्रदिवेगाविधारणोपदेशकं नवेगान्धारणीयम्+आह| इह+अपि नवेगधारणशब्दस्य+अभावात्+मात्राशितीयवत् पर्यायशब्देन संज्ञा बोद्धव्या| जातान्+इति जातमात्रान्| वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीषादीनाम्| मूत्रग्रहणम्+आदौ मूत्रस्य पुरीषादि+अपेक्षया बहुवेगत्वात्| मूत्रपुरीषयोः+इति क्षुप्तिपासयोः+इति च समासकरणं प्रायशः+अनयोः सहोत्पाददर्शनार्थम्| प्रति-निषेध्यं नकारकरणं नि-षेध्यगौरवोपदर्शनार्थण्| निःश्वासस्य श्रमेण च+इति श्रमोत्थस्य निःश्वासस्य+अवि-धार्यत्वं दर्शयति, यतः+अनन्तरं, वक्ष्यति---"श्रमनिःश्वासधारणात्" इति; %सुश्रुते%+अपि+उक्तं---"श्रान्तस्य निःश्वासविनिग्रहेण हृत्+रोगमूर्च्छे अथवा+अपि गुल्मः" (सू.उ.अ.55) इति|| 1-4 || <7-5-25> एतान् धारयतः+ जातान् वेगान् रोगाः+ भवन्ति ये| पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु|| 5 || बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं(1) (1.`शिरोः+उक्कृच्छ्रमूत्रता' इति पाओ|) शिरोरुजा| विनामः+ वंक्षणान्+आहः स्यात्+लिङ्गं मूत्रनिग्रहे|| 6 || स्वेदावगाहनाभ्यङ्गान् सर्पिषः+च+अव-पीडकम्|(2) (2.`मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्| जीर्णान्तिकं च+उत्तमया मात्रया योजनाद्वयम्|| अव-पीडकम्+एतत्+च संज्ञितं' इति %वाग्भटः% (सू.अ.4)|) मूत्रे प्रति-हते कुर्यात्+त्रिविधं बस्तिकर्म च|| 7 || पक्वाशयशिरः शूलं वातवर्चः+अप्रवर्तनम्|(3) (3.`वातवर्चोनिरोधनम्' इति पाओ|) पिण्डिकोद्वेष्टन+आध्मानं पुरीषे स्यात्+वि-धारिते|| 8 || स्वेदाभ्यङ्गावगाहाः+च वर्तयः+ बस्तिकर्म च| हितं प्रति-हते वर्चस्यन्नपानं प्र-माथि च|| 9 || मेढ्रे वृषणयोः शूलम्+अङ्गमर्दः+ हृदि व्यथा| भवेत् प्रति-हते शुक्रे वि-बद्धं मूत्रम्+एव च|| 10 || तत्र+अभ्यङ्गः+अव-गाहः+च मदिरा चरणायुधाः| शालिः पयः+ निरूहः+च शस्तं मैथुनम्+एव च|| 11 || सङ्गः+(4) (4.`वातमूत्रपुरीषाणां सङ्गः+ ध्मानं क्लमः+ रुजा' इति पाओ|) विण्मूत्रवातानाम्+अध्मानं वेदना क्लमः| जठरे वातजाः+च+अन्ये रोगाः स्युः+वातनि-ग्रहात्|| 12 || स्नेहस्वेदविधिः+तत्र वर्तयः+ भोजनानि च| पानानि बस्तयः+च+एव शस्तं वातानुलोमनम्|| 13 || कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः| कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः|| 14 || भुक्त्वा प्र-च्छर्दनं धूमः+ लङ्घनं रक्तमोक्षणम्| रूक्षान्नपानं व्यायामः+ विरेकः+च+अत्र शस्यते|| 15 || मन्यास्तम्भः शिरः शूलमर्दित+अर्धौ+अभेदकौ| इन्द्रियाणां च दौर्बल्यं क्षवथोः स्यात्+वि-धारणात्|| 16 || तत्र+उर्ध्वजत्रुके+अभ्यङ्गः स्वेदः+ धूमः सनावनः| हितं वातघ्नम्+आद्यं च घृतं च+औत्तरभक्तिकम्|| 17 || हिक्का श्वासः+अरुचिः(5) (5.`कासः+अरुचिः' इति पाओ|) कम्पः+ विबन्धः+ हृदयोरसोः| उद्गारनिग्रहात्+तत्र हिक्कायाः+तुल्यम्+औषधम्|| 18 || विनामाक्षेपसंकोचाः सुप्तिः कम्पः प्र-वेपनम्| जृम्भाया नि-ग्रहात्+तत्र सर्वं वातघ्नम्+औषधम्|| 19 || कार्श्यदौर्बल्यवैवर्ण्यम्+अङ्गमर्दः+अरुचिर्भ्रमः| क्षुत्+वेगनि-ग्रहात्+तत्र स्निग्धोष्णं लघु भोजनम्|| 20 || कण्ठास्यशोषः+ बाधिर्यं श्रमःसादः+(6) (6.`श्वासः' इति पाओ|) हृदि व्यथा| पिपासानि-ग्रहात्+तत्र शीतं तर्पणम्+इष्यते|| 21 || प्रति-श्यायः+अक्षिरोगः+च हृत्+रोगः+च+अरुचिः+भ्रमः बाष्पनि-ग्रहणात्+तत्र(7) (7.`बाष्पस्य नि-ग्रहात्+तत्र' इति पाओ|) स्वप्नः+ मद्यं प्रियाः कथाः|| 22 || जृम्भा+अङ्गमर्दः+तन्द्रा च शिरोरोगः+अक्षिगौरवम्| निद्रावि-धारणात्+तत्र स्वप्नः सम्-वाहनानि च|| 23 || गुल्महृत्+रोगसंमोहाः श्रमनिःश्वासधारणात्| जायन्ते तत्र वि-श्रामः+ वातघ्न्यः+च क्रिया हिताः|| 24 || वेगनि-ग्रहजाः+ रोगाः+ यः एते परि-कीर्तिताः| इच्छन्+तेषाम्+अनुत्पत्तिं वेगान्+एतान्+न धारयेत्|| 25 || यत्+वेगवि-धारणे ये रोगाः+तेषां यत्+चिकित्सितं तत्+अल्पवक्तव्यत्वात् प्र-करणागतत्वात्+च ब्रूते---बस्तिमेहनयोः+इति+आदि| मेहनं शिश्नः(1)| (1.`शफः' इति पा०|) वि-नमनं शरीरस्य वि-नामः| अव-पीण्डकः+ बहुमात्रप्रयोगः, मात्राधिकत्वेन हि भेषजं दोषान् पीडयति+इति कृत्वा; अन्यत्र+अपि+उक्तम्---"अव-पीडकसर्पिर्भिः कोष्णैः+घृततैलिकैः+तथा+अभ्यङ्गैः" इति| त्रिविधम् +इति निरूहानुवासनोत्तरबस्त्यात्मकम्| पिण्डिका जानुजङ्घामध्यमांसपिण्डिका| वर्तयः फलवर्तयः| प्र-माथि अनु-लोमनम्| चरणायुधः कुक्कुटः| रुजा जठरः+ इति सम्-बन्धः| `भोजनानि' `पानानि' `बस्तयः'+ इति त्रयं वातानुलोमनं शस्तम्+इति योज्यम्| कोठः+ वरटीदष्टाकारः शोथः| व्यङ्गः श्यामवर्णं मण्डलं मुखे| हृल्लासः उत्क्लेशः| अर्धौ+अभेदः अर्धमस्तकवेदना| आद्यं खाद्यं भोजनम्+इति+अर्थः| चकारात् स्वेदादयः+अपि वातघ्नाः+ इति सूचयति| यदि+अपि सुश्रुते मूत्रादीनां त्रयोदशानां विधारणात्त्रयोदशोदावर्ता अभि-धीयन्ते, तथापि+इह+अष्ट+उदरीये मूत्रपुरीषवातशुक्रवमिक्षवथुविघातजाः+ एव परं षडुदावर्ताः+ अभि-धातव्याः; उद्गारादिनिरोधजानां वातनिरोधजः+ एव+उदावर्ते+अन्तर्भाव+अभि-प्रायात्; यदि वा मूत्रादिवि-घातजः+ एव वि-कारे चरक+आचार्यस्य उदावर्तसंज्ञा+अभि-प्रेता, न+अन्यत्र+इति न वि-रोधः| मुहुः+मुहुः+अङ्गानाम्+आ-क्षेपणम्+आ-क्षेपः; पर्वणाम्+आकुञ्चनं संकोचः| सुप्तिः स्पर्शाज्ञानम्| भ्रमणं भ्रमः+ येन चक्रस्थितम्+इव+आत्मानं मन्यते| सादः अङ्गावसादः| तर्पयति+इति तर्पणम्| संवाहनं पाणिना पादादिप्रदेशे सुखम्+अभि-हननम्+उत्+मर्दनं च|| 5-25 || <7-26> इमान्+तु धारयेत्+वेगान् हितार्थी(2) (2.`हितैषी' इति पाओ|) प्र+इत्य च+इह च| साहसानाम्+अशस्तानां मनोवाक्कायकर्मणाम्|| 26 || वेगानाम्+अवि-धार्यत्वेन+उक्तत्वात्+लोभादीनाम्+अपि वेगाः+ अवि-धार्याः स्युः+इति+आह---इमाम्+तु+इति+आदि| प्र+इत्य जन्मान्तरे| इह+इति इह जन्मनि| सहसा आत्मशक्तिम्+अनालोच्य क्रियतः+ इति साहसं, तत्+तु गजाभिमुखधावनादि| अशस्तानाम् अप्रशस्तानाम्+अनिष्टफलानाम्+इति(3) (`निष्फलानां' इति पाओ|) यावत्| मनोवाक्कायकर्मणाम्+इति+अत्र कर्मशब्दः+ व्यापारवचनः|| 26 || <7-27> लोभशोकभयक्रोधमानवेगान् वि-धारयेत्| नैर्लज्ज्य+इर्ष्यातिरागाणाम्+अभि-ध्यायाः+च बुद्धिमान्|| 27 || अशस्तं मनसः कर्म दर्शयति---लोभ+इति+आदि| लोभः विषये+अनुचिता प्रार्थना, शोकः पुत्रादिविनाशजं दैन्यम्, भयम् अप-कारकानुसंधानजं दैन्यम्, क्रोधः प्र-द्वेषः+ येन प्रज्वलितम्+इव+आत्मानं मन्यते, मानः सत्+असत्+गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः| जुगुप्सितगोपनेच्छा लज्जा, तत्+अभावः+ नैर्लज्ज्यं; समाने द्रव्ये परसंबन्धप्रति-षेध+इच्छा ईर्ष्या; अति-रागः+ उचितः+ एव विषये पुनः पुनः प्र-वर्तन+इच्छा| अभि-ध्या मनसा परा+अभि-द्रोहचिन्तनं, यदि वा परद्रव्यविषये स्पृहा|| 27 || <7-28> परुषस्य+अति-मात्रस्य सूचकस्य+अनृतस्य च| वाक्यस्य+अकालयुक्तस्य धारयेत्+वेगम्+उत्-थितम्|| 28 || अशस्तं वचनकर्म+आह---परुषस्य+इति+आदि| परुषं परोद्वेजकं वचनम्| अति-मात्रं बहु| सूचकं परानिष्टजनकाभिधायकम्(1)| (1.`परात्यय+अभि-धायकं' इति पा०|) अनृतम् अपार्थकम्| अकालयुक्तम् अप्रस्ताव+आ-गतम्|| 28 || <7-29> देहप्र-वृत्तिः+याः+ काचित्+विद्यते परपीडया| स्त्रीभोगस्तेयहिंसाद्या तस्य+आवेगान्+वि-धारयेत्|| 29 || अशस्तं देहकर्म+आह---देह+इति+आदि| परपीडया परपीडानिमित्तम्+इति+अर्थः| स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीडा; आदि-ग्रहणात्+गुरु+आदि+अभि-मुखपादप्र-सारणादि गृह्यते|| 29 || <7-30> पुण्यशब्दः+ वि-पापत्वात्+मनोवाक्कायकर्मणाम्| धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च|| 30 || एवं कृते यत्+भवति तत्+दर्शति---पुण्य+इति+आदि| पुण्यः पावनः शब्दः+ यस्य+आयौ पुण्यशब्दः| भुङ्क्ते चिनोति च+इति उत्-पन्नात्+अवि-रोधतः(2) (2.`उत्-पन्नान्+अवि-रोधतः फलभोगेन' इति पाओ|) फलोपयोगेन भुङ्क्ते; चिनोति च+उत्-पादयति च+अपरान्+इति+अर्थः|| 30 || <7-31> शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी| देहव्यायामसंख्याता मात्रया तां सम्+आ-चरेत्|| 31 ।। अवि-धार्यप्र-वृत्तीन्+मूत्रादीन् वि-धार्यप्रवृत्तीन् साहसादीन्+च दर्शयित्वा वि-धार्य+अवि-धार्यप्र-वृत्तिं व्यायामम्+आह---शरीर+इति+आदि| देहस्य व्यायामः+ देहव्यायामः, देहग्रहणात्+मनोव्यायामं चिन्तनादि निः+आ-करोति; संख्याता संज्ञिता| याः+ च इष्टाः+ अभि-प्रेता, एतेन भारहरणाद्या+अनिष्टा कार्यवशात् क्रियमाणा चेष्टा निरस्यते, चङ्क्रमणरूपा तु क्रिया प्र+आप्यते| स्थैर्यं स्थिरता शरीरस्य, तदर्था| मात्रया अनपायि परिमाणेन; एतावती च+इयं शरीरचेष्टा मात्रावती यावत्या लाघवादयः+ वक्ष्यमाणा भवन्ति, चेष्टातियोगवक्ष्यमाणाः+च श्रमभ्रमादयः+(3) (3.`भ्रमक्लमादयः' इति पाओ|) न भवन्ति| %सुश्रुते%+अपि+उक्तं---"यत्+तु चङ्क्रमणं न+अति-देहपीडाकरं भवेत्| तत्+आयुः+बलमेधाग्निप्रदम्+इन्द्रियबोधनम्" (सु.चि.अ.24) इति|| 31 || <7-32-33> लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता|(4) (4.`क्लेशसहिष्णुता' इति पाओ|) दोषक्षयः+अग्निवृद्धिः+च व्यायामात्+उप-जायते|| 32 || श्रमः क्लमः क्षयः+तृष्णा रक्तपित्तं प्रतामकः| अति-व्यायामतः कासः+ ज्वरश्छर्दिः+च जायते|| 33 || (स्वेदागमः(1) (1.ग्रोगीन्द्रनाथसेनसंमतः+अयं पाठः|) श्वासवृद्धिः+गात्राणां लाघवं तथा| हृदयादि+उप-रोधः+च इति व्यायामलक्षणम्|| 1 ||) यथा+उक्तव्यायामगुणान्+आह---लाघवम्+इति+आदि| दोषक्षयः+अत्र श्लेष्मक्षयः+अभि-प्रेतः, यदि वा+अग्निकर्तृत्वेन त्रिदोषक्षयः+अपि| उक्तं हि---"शमप्रकोपौ दोषाणां सर्वेषाम्+अग्निसंश्रितौ" इति| व्यायाम+अति-प्र-वृत्तिदोषम्+आह---श्रम इति+आदि| क्लमः+ इह मनिन्द्रियग्लानिः| क्षयः+ धातुक्षयः| प्रतमकः+ एव प्रतामकः श्वासविशेषः|| 32-33 || <7-34> व्यायामहास्यभाष्याध्वग्राम्यधर्मप्र-जागरान्| न+उचितान्+अपि सेवेत बुद्धिमान्+अति-मात्रया|| 34 || इदानीं व्यायामतुल्यत्वेन+अन्यान्+अपि+अति-मात्रत्वेन नि-षेद्धुम्+आह---व्यायाम+इति+आदि| यदि+अपि+अति-व्यायामः+ नि-षिद्धः+तथा+अपि+इह पुनः+अभि-धीयते अति-भाष्यादिषु+अपि तत्+दोषश्रमक्लमादिप्राप्त्यर्थं; यदि वा पूर्वम्+अनभ्यस्तव्यायामातिसेवा नि-षिद्धा, इह तु अभ्यस्तस्य+अपि नि-षेधः| यत्+आह---न+उचितान्+अपि; उचितान्+अपि+अभ्यस्तान्+अपि+इति+अर्थः| अपिशब्दात्+अनभ्यस्तानां नितरां नि-षेधः+ लभ्यते| भाषणं भाष्यम्, अध्वशब्देन+अध्वगमनं, ग्राम्यधर्मः+ मैथुनम्|| 34 || <7-35> एतान्+एवम्+विधान्+च+अन्यान् यः+अति-मात्रं नि-षेवते| गजं सिंहः+ इव+आ-कर्षन् सहसा सः+ वि-नश्यति|| 35 || (अति-व्यवायभाराध्वकर्मभिः+च+अति-कर्शिताः|(2) (2.ग्रोगीन्द्रनाथसेनसंमतः+अयं पाठः|) क्रोधशोकभयायासैः क्रान्ताः+ ये च+अपि मानवाः|| 1 || बालवृद्धप्र-वाताः+च ये च+उच्चैः+बहुभाषकाः| ते वर्जयेयुः+व्यायामं क्षुधिताः+तृषिताः+च ये|| 2 ||) एवंशब्देन गुरुभारहरणदर्पशिलाचालनादि गृह्यते| सिंहः किल स्वल्पप्रमाणः स्वबलोद्रेकात्+गजं कर्षन् पाटयन् स्वदेहानुचितव्यायामात् पश्चात्+वातक्षोभेण वि-पद्यते, तेन+अयं दृष्टान्तः सङ्गतार्थः; यदि वा सिंहः+अष्टापदः+अभि-प्रेतः, स च किल गजं वि+आ-पाद्य पृष्ठे क्षिपति, ततः+तत्कोथात्+वि-पद्यते, तेन दृष्टान्तः+ व्याख्येयः|| 35 || <7-36-37> उचितात्+अहिताद्धीमान् क्रमशः+ वि-रमेत्+नरः| हितं क्रमेण सेवेत क्रमः+च+अत्र+उप-दिश्यते|| 36 || प्र-क्षेप+अप-चये ताभ्यां क्रमः पादांशिकः+ भवेत्| एकान्तरं ततः+च+उर्ध्वं द्वि+अन्तरं त्रि+अन्तरं तथा|| 37 || हितस्य सेवनम्+अहितस्य परि-त्यागः कर्तव्यः+ इति पूर्वम्+उक्तं, तत्+च हितसेवनम्+अहितपरि-वर्जनं च+अक्रमेण क्रियमाणम्+अक्रमाचरितव्यायामादिवत् प्रत्यवायकरं परं भवति, अतः+तत्क्रमम्+आह--उचितादित्यादि| उचितात् अभ्यस्तात्| क्रमशः+ वक्ष्यमाणेन क्रमेण| हितम् अनभ्यस्तहितम्| कः+असौ क्रमः+ इति+आह---क्रमः+च+इति+आदि| प्र-क्षेपः+ हितस्य, अप-चयः+अहितस्य, ताभ्यां हिताहिताभ्याम्| पादः चतुर्थः+ भागः, तत्+रूपः+अअंशः पादांशः, तेन कृतः क्रमः पादांशिकः; अन्ये तु पादस्य+अअंशः पादांशः+ इति षोडशं भागं वर्णयन्ति|(1) (1."पादेन+अपथ्यम्+अभ्यस्तं पादपादेन वा त्यजेत्" इति %वाग्भटः% (सू.अ.7)| "यदि तु तत्+अपथ्यम्+अभ्यस्तं तथा सात्मीभूतं यस्मिन्+चतुर्थांशेन+अपि त्यजमाने शरीरबाधा शक्यते वह्निमान्द्यं वा, तदा पादपादेन वा षोडशांशेन त्यजेत्+इति वाशब्दार्थः" %इति+अरुणदत्तः|%) स च हिताहितयोः+युगपत्प्र-क्षेपापचये पादांशिकः क्रमः, प्रथमम्+एकान्तरम्+एकाहम्+अन्तरा कृत्वा+इति+अर्थः; ततः प्रथमहितपादप्र-क्षेपाहितपादापचयाभ्यासात्+ऊर्वंद्वितीयपादप्र-क्षेपापचये द्वि+अन्तरं द्वि+अहम्+अन्तरीकृत्य क्रमः+ भवेत्; तथा द्वितीयपादाभ्यासात्+ऊर्ध्वं तृतीयपादप्र-क्षेपापचये त्रि+अहम्+अन्तरीकृत्य क्रमः+ भवेत्; चतुर्थपादप्र-क्षेपापचये तु कालनियमः+ न+अस्ति, अतः+ ऊर्ध्वं प्र-क्षेपापचयाभावात्+चतुष्पादसंपूर्णस्य पथ्यस्य+अनवधिसेव्यत्वात्| अयं पिण्डार्थः---अपथ्या यवकादयः+अभ्यस्ताः+ते त्याज्याः, रक्तशाल्यादयः पथ्या अनभ्यस्ताः+ते सेव्याः; तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनाम्+एकः पादः;(2) (2.`रक्तशालीनाम्+एकपादयोगवत्+भोजनं' इति पाओ|) द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वौ+अपथ्यस्य, एवं तृतीये, एवं द्वितीयपादाभ्यासः+ द्वि+अन्तरः+ भवति; चतुर्थे त्रयः पादाः पथ्यस्य एकः+अपथ्यस्य, एवं पञ्चमे षष्ठे च, एवं तृतीयपादाभ्यासः+त्रि+अन्तरः+ भवति; सप्तदिनप्रभृति तु चतुष्पादपथ्याभ्यासः| यदि(3) (3."यदि पुनः+अन्तरशब्दः+ वि+अवधिवचनः+तदा+अयम्+अर्थः---प्रथमदिने अपथ्यस्य त्रयः पादाः पथ्यस्य च+एकः| द्वितीयदिने सर्वम्+अपथ्यं, एवम्+एकेन अह्ना पथ्यपादसहितः+अपथ्यपादः+अन्तरीकृतः| ततः+तृतीयदिने अपथ्यस्य द्वौ पादौ, द्वौ च पथ्यस्य| ततः+चतुर्थे पञ्चमे च सर्वम्+अपथ्यं, एवं पथ्यपादद्वयसहितम्+अपथ्यपादद्वयं द्वाभ्याम्+अहोभ्याम्+अन्तरीकृतम्| ततः पुनः षष्ठे दिवसे अपथ्यस्य एकः पादः, त्रयः+च पथ्यस्य| सप्तमे अष्टमे नवमे च सर्वम्+अपथ्यम्| एवं त्रिभिः+अहोभिः पथ्यपादत्रयसहितः+अपथ्यस्य च एकः पादः+अन्तरीकृतः+ भवति| ततः+ दशमदिने सर्वं पथ्यं सेवनीयम्" इति चरकोपस्कारे %योगीन्द्रनाथसेनः|% "यत् तु+अन्तरशब्दस्य व्यवधानार्थत्वेन प्रथमदिने पथ्यपादापथ्यत्रिपादमानेन भोजनं, ततः परम्+एकदिनं न तथा भोक्तव्यं, किन्तु+अपथ्यम्+अभ्यस्तं यत्+तत्+एव भोक्तव्यं, तत्+एकदिनं वि+अव-धाय तृतीयदिने पथ्यपादद्वय+अपथ्यपादद्वयं भोक्तव्यं, तत्+उत्तरं दिनद्वयं न तथा भुक्त्वा किन्तु+अभ्यस्तम्+अपथ्यम्+एव भोक्तव्यं, तत्+दिनद्वयं वि+अव-धाय षष्ठे दिने पथ्यपादत्रय+अपथ्य+एकपादमानेन भोज्यं, तत्+उत्तरं दिनत्रयं न तथा भोक्तव्यं, किन्तु+अपथ्यमात्रम्+एव+इति, तत्+दिनत्रयं वि+अव-धाय दशमे दिने पथ्यचतुष्पादभोजनम्+अपथ्यपादचतुष्टयत्याग; सु-तराम्+इति त्याख्यायते; षोडशांशिकक्रमवादे+अपि+एवं च बोध्यम्+इति; तत्+असम्यक्, अहितस्य+अभ्यास+अनु-वृत्तेः" इति जल्पकल्पतरौ %गङ्गाधरः|% अत्र+अ%ष्ट+अङ्गसंग्रह%व्याख्यायां चत्वारि मतानि प्र-दर्शितानि, तानि तत्र+एव द्रष्टव्यानि; %चक्रदत्त%याख्यानं तु तत्र प्र-दर्शितेन तृतीयमतेन समानम्|) वा+अन्तरशब्दः+ वि+अवधिवचनः, तथाशब्दात्+चतुः+अन्तरम्+इति च लभ्यते; तेन+अयम्+अर्थः---प्रथणे दिवसे+अपथ्यपादत्रयं पथ्यस्य+एकः पादः, द्वितीये सर्वम्+अपथ्यं, तृतीये द्वौ पथ्यस्य द्वौ+अपथ्यस्य, एवं चतुर्थे; प्रञ्चमे तु दिने पथ्यस्य भाग एकः+त्रयः+अपथ्यस्य, एवं द्वि+अन्तरीकृतौ भवतः; षष्ठे पथ्यभागत्रयम्+अपथ्यभागः+ एकः, एवं सप्तमे+अष्टमे च; ततः+ नवमे भागद्वयं पथ्यस्य च+अपथ्यस्य च, एवं त्रीणि+अहानि+अन्तरीकृतानि भवन्ति; ततः+ दशमे सर्वं पथ्यम्, एवम्+एकादशे द्वादशे त्रयोदशे च, चतुर्दशे तु पथ्यभागत्रयम्+एकः+अपथ्यभागः; एवं चतुरन्तरता तथाशब्दसूचिता भवति; पञ्चदशाहात् प्रभृति संपूर्णपथ्यता+एव|| 36-37 || <7-38> क्रमेण+अप-चिताः+ दोषाः क्रमेण+उप-चिताः+ गुणाः| सन्तः+ यान्ति+अपुनः+भावम्+अप्रकम्प्या भवन्ति च|| 38 || एवं कृते किं स्यात्+इति+आह---क्रमेण+इति+आदि| क्रमेण+इति क्रमेण+एव| दोषाः+ इति दोषजनकानि+अभ्यस्तानि+अपथ्यानि| गुणाः+ इति गुणजनकानि पथ्यानि| अपुनः+भावं यान्ति दोषाः+ इति सम्-बन्धः| अक्रमेण तु सहसा+अपथ्यत्यागे दोषाः+ भवन्ति+एव| यत्+उक्तम्---"असात्म्यजाः+ हि रोगाः स्युः सहसा त्यागशीलनात्" (वा.सू.अ.3) इति| अप्र-कम्प्या अप्र-चाल्या भवन्ति गुणाः+ इति सम्-बन्धः| पथ्यम्+अपि हि+अनभ्यस्तं सहसा+उप-युज्यमानम्+अरुचि+अग्निवधादीं+जनयति|| 38 || <7-39-40> समपित्तानिलकफाः केचित्+गर्भादि मानवाः दृश्यन्ते वातलाः केचित्+पित्तलाः श्लेष्मलाः+तथा|| 39 || तेषाम्+अनातुराः पूर्वे वातलाद्याः सदातुराः| दोषानुशयिता हि+एषां देहप्रकृतिः+उच्यते|| 40 || इह स्वस्थहितं सामान्येन+एव रक्तशाल्यादि प्रति-पादितं, स्वस्थः+च प्रकृतिभेदेन नानाप्रकारः, अतः+तेषां हितम्+अपि(1) (1.`हितानाम्+अपि नानाप्रकारत्वम्+उच्यते' इति पा०|)नानाप्रकारम्+एव, तेन तत्प्रति-पादनार्थं प्रकृतिभेदम्+एव तावत्+आह---समपित्तानिल+इति+आदि| समा अवैकारिकमानावस्थिताः पित्तानिलकफा यस्य सः +तथा| गर्भादि गर्भाधानादि, शुक्रशोणितजीवसंमूर्च्छनादि+इति यावत्|(2) (2.`शुक्रशोणितजीवसंमूर्च्छनात् प्रभृति+इति यावत्' इति पा०|) वातला वातप्रधानाः, एवं पित्तलाः श्लेष्मलाः+च| सर्वत्र गर्भादि+इति योज्यम्| अत्र पित्तग्रहणम्+आदौ छन्दः+अनु-रोधात्, यदि वा पित्तसमानस्य वह्नेः+गौरवप्र-दर्शनार्थं; यदि वा प्रकृत्यारम्भे वातस्य+अप्राधान्यख्यापनार्थं, वातप्रकृतिः+हि सर्वत्र प्रति+अवरः+ भवति| इह च प्रत्येकदोषप्रकृतिग्रहणेन+एव द्वन्द्वप्रकृतिः+अपि ग्राह्यः, संयोगस्य संयोगिनाम्+अन्तरीयकत्वात्, निदान् इव वातादिज्वराभिधानेन द्वन्द्वजज्वराभिधानं, तेन रोगभिषग्जितीय+उक्ता द्वन्द्वजाः+ अपि तिस्रः प्रकृतयः+ गृहीताः+ भवन्ति; अन्ये तु द्वितीयकेचित्+ग्रहणात्+ग्रन्थाधिक्येन तत्+ग्रहणं वर्णयन्ति| तेषाम्+इति समवातपित्तश्लेष्मप्रकृत्यादीनां च मध्ये| पूर्वे इति समप्रकृतयः| सदातुराः+ इति स्वस्थव्यवहारभाजः+अपि स्फुटिताङ्गत्वविषमाग्नित्वादियुक्ता यस्मात्+इति+अर्थः| स्वस्था अपि+एते कस्मात्+रोगिणः+ इति+आह---दोषानुशयिता+इति+आदि| दोषानुशयिता उल्बणवातादिभाविता+अव्यभिचारिणि+इति यावत्| देहप्रकृतिः देहस्वास्थ्यम्+इति यावत्| एतेन+एतेषां वातलादीनां मुख्यं स्वास्थ्यं न+अस्ति, किं तर्हि उप-चारस्वस्थाः+ एतः+ इति दर्शयति| ननु, गर्भादि+इति+अनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समा विकृता वा तथाभूत+एव प्रकृतिः+भवति, सा च प्रकृतिः+यावत्+जीवम्+अनु-वर्तते रिष्टं विना, यत्+उक्तं %सुश्रुते%---"प्र-कोपः+ वा+अन्यभावः+ वा क्षयः+ वा न+उप-जायते| प्रकृतीनां स्वभावेन, जायते तु गतायुषि" (सु.शा.अ.4) इति; तत्र यदा समप्रकृतेः+वातप्रकृतेः+वा+आक्षेपकादिः+वातविकारः+ भवति, तदा वातस्य प्रकृतिभूतस्य+आधिक्यं भवति+एव; यदा च वातप्रकृतेः पित्तविकारः+ भवति, तदा वातप्रकृतेः+अन्यथाभावः पित्तप्रकृतित्वं भवति; यदा तु समप्रकृतेः+अन्यतरदोषक्षयः+ भवति प्राकृतस्वकर्महानिलक्षणः+तदा+असौ प्रकृतिक्षयः+ भवति; यत्+उक्तं दोषक्षयलक्षणे---"कर्मणः प्रकृताद्धानिः+वृद्धिः+वा+अपि विरोधिनाम्" (सू.अ.18) इति| अत्र+उच्यते---प्रकृतिसमानरोगोत्पत्तौ न प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेतु+अन्तरजनितस्य वातादेः+तत्र विकारकारित्वं,(1) (1.`विकारित्वं' इति पा०|) प्रकृतिभूतः+तु दोषः+तत्र+उप-दर्शकः+ भवति, यत्+उक्तं---"कालदूष्यप्रकृतिभिः+दोषस्तुल्यः+ हि सन्ततम्| निष्प्रत्यनीकः कुरुते तस्मात्+ज्ञेयः सुदुः सहः" (चि.अ.3) इति; वातप्रकृतेः+तु पित्तविकारोत्पत्तौ वातः प्रकृतिभूतः+तथा+एव करचरणस्फुटनादिकं कुर्वन्+आस्ते, न तस्य+आगन्तुना पित्तविकारेण किम्+चित् क्रियते; वातादीनां तु स्वमानात् क्षयः प्राकृतकः+महानिलक्षणः+ न शुक्रशोणितसंसर्गकालजस्य प्रकृतिभूतस्य दोषस्य बीजभूतस्य क्षयम्+आ-वहति+इति न प्रकृतिभूतदोषक्षयः; यदि वा, प्रकृतेः प्रकोपानि+अथ+अभावक्षया न भवन्ति+इति प्रकृतित्वेन+इति ब्रूमः; तेन समप्रकृतिः+वातप्रकृतिः+न भवति, वातप्रकृतिः पित्तप्रकृतिः+न भवति समप्रकृतिः+वा; विकारावस्था तु हीनाधिकवातत्वादिलक्षणा भवति+इति+अर्थः| नच वाच्यं---प्रकृतीभूतानां वातादीनां दूषणात्मकानां कथं न शरीरबाधकत्वं, सहजातत्वेन(2) (2.`सहजत्वेन' इति पा०|) तथाविधविनाशकविकाराकर्तृत्वात्; यत्+उक्तं %सुश्रुते%---"विषजातः+ यथा कीटः+ विषेण न वि-पद्यते| तत्+वत्प्रकृतिभिः+देहः+तत्+जातत्वात्+न बाध्यते" (सु.शा.अ.4) इति; न बाध्यते न+अति-बाध्यत इति बोद्धव्यं, वातादिप्रकृतेः+नित्यवातादिविकारगृहीतत्वात्| तत्+उक्तम्+इह "वातलाद्याः सदातुराः" इति उक्तं चा%श्ववैद्यके%---"सर्वान् प्राणभृतः+ हन्ति नूनं कायगतं विषम्| अस्मिन्+च+अपि सम्+उत्-पन्ना दृश्यन्ते कृमयः+ यथा|| तथा च विषमः+ दोषः प्रकृतिं न+अति-बाधते" इति| नच वातादयः+ वृद्धाः शुक्रशोणितसंसर्गे यथा दुष्टत्वात्+वातविकारवन्तं गर्भं कुर्वन्ति तथा गर्भजनकत्वम्+एव शुक्रशोणितयोः कस्मात्+न निघ्नन्ति+इति वाच्यं, वातादिप्रकोपाणाम्+एव हीनमध्योत्तमानां नानाशक्तित्वात्; प्रबला वातादयः+ विनाशयन्ति, हीनाः+तु विकृतिमात्रं जनयन्ति|| 39 || 40 || <7-41> विपरीतगुणः+तेषां स्वस्थवृत्तेः+विधिः+हितः| समसर्वरसं सात्म्यं समधातोः प्र-शस्यते|| 41 || तेषाम्+इति सदातुराणां वातलादीनाम्| विपरीतगुणः+ वातादिगतरौक्ष्यादिविपरीतस्नेहादिगुण(1)(1.`ओस्नेहादिकर्मप्रयुक्तः' इति पाओ|) इति+अर्थः| समाः सर्वे रसाः+ यत्र तत्+तथा; समत्वं च+इह+अनु-रूपत्वम्+अभि-प्रेतं, नतु तुल्यमानत्वं; न हि स्वस्थभोजने यावात्+मधुरः+ उप-युज्यते, तावत्+मानाः कट्वादयः+अपि+इति; यदि वा समशब्दः+अविरुद्धवचनः, तेन+उपोदिकामत्स्यादिप्रति-पादनीयवि-रुद्धरसवर्जितं सर्वरसम्+इति+अर्थः| एवं च प्रकृत्यपेक्षः समधातुं प्रति सर्वरसोपयोगः ऋतुविहितेन "तस्मात्+तुषारसमये स्निग्धाम्ललवणान् रसान्" (सू.अ.6) इति+आदिना विशेषविधानेन युक्तः सन् सर्वरसम्+एव+अम्ललवणरसोत्कटं(2) (2.`अम्ललवणरसातिरिक्तं' इति पाओ|) भोजनं हेमन्ते फलति; वातप्रकृतेः+तु कटुतिक्तकषायवर्जितं प्रभूतमधुर+अम्ललवणभोजनं(3) (3.`प्रभूततर+अम्ललवणभोजनं' इति पाओ|) हेमन्ते भवति; एवम्+अन्यत्र+अपि देहप्रकृति+ऋतुस्वभावपर्यालोचनया+अनु-गुणं(4) (4.`आत्मगुणं' इति पाओ|) तर्कणीयम्| यत्+उक्तं %वाग्भटेन%---"नित्यं सर्वरसाभ्यासः स्वस्व+आधिक्यम्+ऋतौ+ऋतौ" (वा.सू.अ.3) इति|| 41 || <7-42-43> द्वे अधः सप्त शिरसि खानि स्वेदमुखानि(5) च| मलायनानि बाध्यन्ते दुष्टैः+मात्र+अधिकैः+मलैः|| 42 || मलवृद्धिं गुरुतया लाघवात्+मलसंक्षयम्| मलायनानां बुध्येत सङ्गोत्सर्गात्+अतीव च|| 43 || स्वास्थ्योत्पत्तिकारणम्+अभि-धाय स्वास्थ्यप्रति-बन्धकदोषसम्-चयनिः+हरणम्+अभि-धातुं दोषसम्-चयस्य लक्षणानि+एव तावत्+वक्तुम्+आह---द्वे अधः+ इति+आदि| द्वे गुदलिङ्गे| खानि छिद्राणि(6)| (6.`स्रोतांसि' इति पाओ|) सप्त शिरसि+इति द्वे श्रोत्रे, द्वौ नासापुटौ, द्वे अक्षिणी, मुखं च; स्वेदमुखानि+इति लोमकूपानि; एतानि सर्वाणि मलस्य+आयनानि| दुष्टैः+इति गोबलीवर्दन्यायेन क्षीणैः, मात्राधिकैः+इति वृद्धैः; येन+उत्तरत्र क्षयवृद्ध्योः+अपि लक्षणं वदति| मलवृद्धिं गुरुतया मलायनगुरुतया+इति+अर्थः, लाघवात्+मलायनानां संक्षयं मलस्य स्वमानात्+अपि क्षयम्+इति+अर्थः; यदि वा दुष्टैः+इति मात्राधिकैः+इति+अस्य विशेषणम्, एवं सति लाघवात्+मलसङ्क्षयम्+इति प्रकृतिस्थात्+लाघवात्+मलक्षयम्+इति+अधिकस्य मलस्य क्षयं प्रकृतिस्थत्वम्+इति+अर्थः+ व्याख्येयः| सङ्गोत्सर्गात्+अतीव च+इति अतीवसङ्गात्+अप्रवृत्तेः+मलक्षयम्, अतीव+उत्-सर्गात्+मलवृद्धिं जानीयात्+इति+अर्थः|| 42|| 43 || <7-44> तान् दोषलिङ्गैः+आ-दिश्य व्याधीन् साध्यान्+उप+आ-चरेत्| व्याधिहेतुप्रति-द्वन्द्वैः+मात्राकालौ वि-चारयन्|| 44 || तान्+इति मलवृद्धिक्षयात्मकान् मलवृद्धिक्षयजनितान्+इति यावत्, दोषाणां वातादीनां, लिङ्गैः क्षयवृद्धिसंबन्धैः, आ-दिश्य बुद्ध्वा, ये साध्याः+तान्+उप+आ-चरेत्| व्याधिप्रति-द्वन्द्वैः व्याधिप्रत्यनीकैः, हेतुप्रति-द्वन्द्वैः हेतुप्रत्यनीकैः; प्रति-द्वन्द्वशब्देन च विपरीतार्थकारिणाम्+अपि ग्रहणम्| मात्राकालग्रहणं च प्राधान्यात्; तेन, दोषभेषजादीनाम्+अपि ग्रहणं बोद्धव्यं; यदि वा कालग्रहणः+ एव दोषादीनाम्+अव-रोधः+ व्याख्येयः|| 44 || <7-45-50> विषमस्वस्थवृत्तानाम्+एते रोगाः+तथा+अपरे| जायन्ते+अनातुरः+तस्मात् स्वस्थवृत्तपरः+ भवेत्|| 45 || माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे च+एव हारयेत्+दोषसंचयम्|| 46 || स्निग्धस्विन्नशरीराणाम्+ऊर्ध्वं च+अधः+च नित्यशः| बस्तिकर्म ततः कुर्यान्+नस्यकर्म(1) (1.`नस्तः कर्म' इति पाओ|) च बुद्धिमान्|| 47 || यथाक्रमं यथायोग्यमतः+ ऊर्ध्वं प्र-योजयेत्| रसायनानि सिद्धानि वृष्ययोगान्+च कालवित्|| 48 || रोगाः+तथा न जायन्ते प्रकृतिस्थेषु धातुषु| धातवः+च+अभि-वर्धन्ते जरा मान्द्यम्+उप+एति च|| 49 || विधिः+एष वि-काराणाम्+अनुत्पत्तौ नि-दर्शितः| निजानाम्+इतर+एषां तु पृथक्+इव+उप-देक्ष्यते|| 50 || विषम+इति+आदि| अनातुरशब्देन+आतुर्यात् प्राक्+एव+अनागताबाधेन स्वस्थपरेण भवितव्यम्+इति(2) (2.`चरितव्यं' इति पा०|) शिक्षयति| माधवः+ वैशाखः+तस्य प्रथमः+चैत्रः, एवं नभसि+अस्य प्रथमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमः+ मार्गशीर्षः; एते च मासाः+चैत्रश्रावणमार्गशीर्षा रोगभिषग्जितीये विमाने (वि.अ.8) शोधनार्थं वक्ष्यमाणप्रावृडादि+ऋतुक्रमेण वसन्तप्रावृट्शरत्+अन्तर्गताः+ भवन्ति| %दृढबलसंस्कारे%+अपि पठ्यते---"प्रावृट् शुक्रनभौ ज्ञेयौ शरत्+ऊर्जसहौ पुनः| तपस्यः+च मधुः+च+एव वसन्तः शोधनं प्रति" (सि.अ.6) इति, %सुक्षुते+अ%पि ऋतुचर्याध्याये दोषोपचयप्रकोपोपशमननिमित्तम्+इदृशः+ एव ऋतुक्रमः पठितः| तेन, शोधनम्+अभि-धीयमानं शोधनार्था+उक्त+ऋतुक्रमेण+एव व्याख्येयम्| वसन्तादीनाम्+अन्तमासेषु तु वमनादि+अभि-धानं संपूर्णप्र-कोपे भूते निर्हरणोपदेशार्थं; प्रथमेषु हि मासेषु फाल्गुनाषाढकार्तिकेषु प्र-कोपः प्रकर्षप्राप्तः+ न भवति, चितस्य हि+असम्यक्प्रकुपितस्य+अविलीनस्य सम्यङ्निर्हरणं न भवति+इति| अतः+ एव %कपिलबले+अपि% पठ्यते---"मधौ सहे नभसि च मासि दोषान् प्र-वाहयेत्| वमनैः+च विरेकैः+च निरूहैः स+अनु-वासनैः" इति| %हरिचन्द्रेण% तु, सहशब्दः+अयम्+अकारान्तः+ मार्गशीर्षवचनः+तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम्| तत्+मतानुसारिणा %वाग्भटेन% च+उक्तं---"श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान् वाय्वादीन्+आशु निः+हरेत्" (वा.सू.अ.3) इति| "कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्| वर्षादिसंचितान् दोषान् त्रिमासान्तरितान् हरेत्"---इति+अस्य तु श्लोकस्य केन+अपि पठितस्य+अवि-रुद्ध+अन्वेषणे बुद्धिमतां न व्यापारः| ऊर्ध्वं च+इति वमनेन, अधः+ इति विरेकेण, बस्तिकर्मशब्देन+अस्थापन+अनु-वासने; एतत्+च सर्वं वमनादि यथायोग्यतया, न यथासंख्येन; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिः+इति भवति| यथाक्रमं यथा+अनु-पूर्वं, यथायोग्यं यदि+अस्य युज्यते; एतत्+च पूर्वेण वमनादिना, उत्तरेण च रसायनादि प्र-योजयेत्+इति+अनेन योज्यम्| सिद्धानि+इति दृष्टफलानि| रोगाः+तथा न जायन्तः+ इति वमनादीन्+आ-चरतः; धातवः+च+अभि-वर्धन्तः+ इति रसायनवृष्ययोगान+उप-योजयत इति योजनीयम्| निजानाम्+इति छेदः| इतरेषाम्+इति+आगन्तूनाम्| आगन्तवः+च+इह भूतविषवातादिजन्याः+तथा मानसाः+च+अभि-प्रेताः; येन+एतत्+द्वितयम्+अपि+अभि-धाया+आगन्तूनाम्+अनुत्पत्तौ+इति+आदि+उप-संहारम्+आगन्तुकत्वेन+एव करिष्यति|| 45-50 || <7-51-52> ये भूतविषवाय्वग्निसंप्र-हारादिसंभवाः| नृणाम्+आगन्तवः+ रोगाः प्रज्ञा तेषु+अप-राध्यति|| 51 ।। ईर्ष्याशोकभयक्रोधमानद्वेषादयः+च ये| मनोवि-काराः+ते+अपि+उक्ताः सर्वे प्रज्ञापराधजाः|| 52 || ये भूतेत्यादि| भूताः पिशाचादयः, आदिग्रहणात् पातबन्धनादीनां ग्रहणम्| प्रज्ञा बुद्धिः+तत्+अप-राधः+अज्ञानदुर्ज्ञाने, एतत्+मूलाः+च+एते भूताभिषङ्गादय ईर्ष्यादयः+च| यदि+अपि च निजाः+ अपि प्रज्ञापराधमूलाः+ एव; यत्+उक्तं---"प्रज्ञापराधाद्ध्यहितान्+अर्थान् पञ्च नि-षेवते" (सू.अ.28) इति, तथा+अपि ते प्राधान्यात् प्रज्ञापराधजनितबाह्यवातादिरूक्षभोजनादिजन्यत्वेन तथा+अन्तरा वातादिजन्यत्वेन पृथक्त्वेन+उच्यन्ते(1)|| 51-52 ||(1.`प्र-पञ्चेन+उच्यते' इति पा०|) <7-53-54> त्यागः प्रज्ञापराधानाम्+इन्द्रिय+उप-शमः स्मृतिः| देशकालात्मविज्ञानं सत्+वृत+तस्य+अनु-वर्तनम्|| 53 || आगन्तूनाम्+अनुत्पत्तौ+एष मार्गः+ नि-दर्शितः| प्राज्ञः प्राक्+एव तत् कुर्यात्+हितं विद्यात्+यत्+आत्मनः|| 54 || आगन्तुमानसपरि-हारे(2) (2.`आगन्तुमूलकारणपरि-हारे' इति पाओ|) हेतुम्+आह---त्याग इति+आदि| इन्द्रिय+उप-शमः इन्द्रियाणां स्वविषये+अलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वस्वभावादि+अनु-स्मरणं; यत्+उक्तम्---"स्मृत्वा स्वभावं भावानां स्मरन् दुःखात्+वि-मुच्यते" (शा.अ.1); एतत्+च द्वयं मानसरोगप्रति-घातकम्| देशज्ञानात्+शून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति, कालज्ञानात् पौर्णमास्यादिवक्ष्यमाणभूतादि+अभि-घातकालादिवर्जनम्,(3) (3.`ओभिघातादिवर्जनम्' इति पाओ|) आत्मज्ञानात् स्वशक्तिपर्यालोचनया प्र-चरतः+ बलवत्+अग्निघातादिपरि-वर्जनादि व्याख्येयम्| सद्वृत्तम्+इन्द्रिय+उप-क्रमणीये वक्ष्यमाणम्| प्राक्+एव+इति अनुत्पन्नेषु+एव रोगेषु|| 53-54 || <7-55> आप्तोपदेशप्र-ज्ञानं(4) (4.`आप्तोपदेशः प्र-ज्ञानं' इति पाओ|) प्रति-पत्तिः+च कारणम्| वि-काराणाम्+अनुत्पत्तौ+उत्-पन्नानां च शान्तये|| 55 || अथ किं हितम्+इति+आह---आप्तोपदेशः+ इति+आदि| आप्ता ज्ञानवन्तः+ रागद्वेषरहिताः पुरुषाः, यत्+वक्ष्यति---"रजः+तमोभ्यां निः+मुक्ताः" (सू.अ.11) इति+आदि; प्रति-पत्तिः+उप-दिष्ट+अर्थस्य सम्यक्+अव-बोधः; एतत्+द्वयं कारणं वि-काराणाम्+अनुत्पत्तौ हेतुवर्जनेन, उत्-पन्नानां च शान्तये कारणं तत्+चिकित्सानुष्ठानेन+इति+अर्थः|| 55 || <7-56-59> पापवृत्तवचः सत्त्वाः सूचकाः कलहप्रियाः| मर्मोपहासिनः+ लुब्धाः परवृद्धिद्विषः शठाः|| 56 || परापवादरतयः+चपला(1) (1.`परनारीप्र-वेशिनः' इति पाओ|) रिपुसेविनः| निः+घृणाः+त्यक्तधर्माणः परि-वर्ज्या नराधमाः|| 57 || बुद्धिविद्यावयः शीलधैर्यस्मृतिसमाधिभिः| वृद्धोपसेविनः+ वृद्धाः स्वभावज्ञाः+ गतव्यथाः|| 58 || सुमुखाः सर्वभूतानां प्र-शान्ताः शंसितव्रताः| सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः|| 59 || आप्तोपदेशग्रहणार्थम्+अनाप्तान् वर्ज्यान् पापवृत्तेत्यादिना, सेव्यान्+च+आप्तान् बुद्धि+इति+आदिना दर्शयति| वृत्तं चेष्टितं शरीरव्यापारः, सत्त्वं मनः; एषां पापत्वं पापहेतुत्वात्| शठाः क्रूराः| निः+घृणाः+ निः+कृपाः| बुद्ध्यादिभिः+वृद्धाः प्र-भूतप्र-शस्तबुद्ध्यादियुक्ताः+ इति+अर्थः| गतव्यथा गतशोकादयः+ इति+अर्थः| सु-मुखाः प्र-सन्नमुखाः| शंसितव्रताः कथितव्रताः(2)|| 56-59 || (2.`अवलम्बितनियमाः' इति पाओ|) <7-60> आहाराचारचेष्टासु सुखार्थी प्र+इत्य च+इह च| परं प्र-यत्नम्+अतिष्ठेत्+बुद्धिमान् हितसेवने|| 60 || आहार+आचारचेष्टासु+इति निर्धारणे सप्तमी, तेन+आहार+आचारचेष्टानां मध्ये यत्+हितं तस्य सेवने प्र-यत्नम्+अतिष्ठेत्+इति फलति; आचारः शास्त्रवि-हितम्+अनु-ष्ठानम्|| 60 || <7-61-62> न नक्तं दधि भुञ्जीत न च+अपि+अघृतशर्करम्| न+अमुद्गयूषं न+अक्षौद्रं न+उष्णं न+अमलकैः+विना(3)|| 61 || (3."अस्य+अग्रे---"अलक्ष्मीदोषयुक्तत्वात्+नक्तं तु दधि वर्जितम्| श्लेष्मलं स्यात् ससर्पिष्कं दधि मारुतसूदनम्|| न च सन्धुक्षयेत् पित्तम्+आहारं च वि-पाचयेत्| शर्करासंयुतं दद्यात्+तृष्णात्+आहनि-वारणम्|| मुद्गसूपेन संयुक्तं दद्यात्+रक्तानिल+अपहम् सुरसं च+अल्पदोषं च क्षौद्रयुक्तं भवेत्+दधि|| उष्णं पित्तास्रकृत्+दोषान् धात्रीयुक्तं तु निः+हरेत्||" इति क्वचित्+अधिकः पाठ उप-लभ्यते|) ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्| प्राप्नुयात्कामलां च+उग्रां विधिं हित्वा दधिप्रियः|| 62 || दध्नः+अनेकप्रकारनि-षिद्धत्वात्+दिङ्मात्र+उदाहरणार्थं दधिभोजनविधिम्+आह---न नक्तम्+इति+आदि| अत्र न नक्तम्+इति+अत्र न+उष्णम्+इति+अत्र च नकारः क्रियया सम्+बध्यते, तेन निशि उष्णं दधि सर्वथा+एव न सेव्यम्| अघृतशर्करम्+इति+आदौ च नि-षेधः+ नञा सम्-बध्यते, तेन+उभयप्रति-षेधात् सशर्करं भुञ्जीत+इति+आदि वाक्यार्थः+ भवति| तेन घृतादीनां मध्ये+अन्यतसंबन्धेन+अपि दधि+उप-योज्यं भवति| न नक्तम्+इति+आदिवत्+इह+अपि नकारस्य क्रियासंबन्धे मुद्गसूपसहितस्य+अपि+अघृतशर्करत्वम्+अस्ति+एव दध्नः+ इत्+अनुपादेयत्वं स्यात्| %जतूकर्णे%न+अपि घृतादीनां मिलितानाम्+अयोगात्+दध्यसेव्यम्+उक्तम्| यत्+उक्तं---"न+अश्नीयात्+दधि नक्तम्+उष्णं वा न घृतमधुशर्करामुद्गामलकैः+विना वा" इति|| 61-62 || <7-63-66> तत्र श्लोकाः--- वेगाः+ वेगसमुत्थाः+च रोगाः+तेषां च भेषजम्| येषां वेगाः+ विधाः+याः+च यत्+अर्थं यत्+हित+अहितम्|| 63 || उचिते च+अहिते वर्ज्ये सेव्ये च+अनुचिते क्रमः| यथाप्रकृति च+आहारः+ मलायनगदौषधम्|| 64 || भविष्यताम्+अनुत्पत्तौ रोगाणाम्+औषधं च यत्| वर्ज्याः सेव्याः+च पुरुषा धीमता+आत्मसुखार्थिना|| 65 || विधिना दधि सेव्यं च येन यस्मात्+तत्+अत्रिजः| नवेगान्धारणे+अध्याये सर्वम्+एव+अवदत्+मुनिः|| 66 || इति+अग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयः+ नाम सप्तमः+अध्यायः|| 7 || अध्यायार्थसंग्रहे हित+अहितम्+इति सेव्य+असेव्यं व्यायामहास्यादि| भविष्यताम्+अनुत्पत्तौ भेषजम्+इति माधवप्रथमे मासीत्यादिनोत्पन्नानां च शान्तयः+ इति+अन्तेन|| 63-66 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायुर्वेददीपिकाख्यायां द्वितीये स्वस्थचतुष्के नवेगान्धारणीयः+ नाम सप्तमः+अध्यायः|| 7 || (प्रोओङ् चोम्प्लटेड्) अष्टमः+अध्यायः| --**-- <8-1-2> अथ+अतः+ इन्द्रियोपक्रमणीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || स्वस्थाधिकारे आहाराचारचेष्टासु परं प्र-यत्नम्+अतिष्ठेत्+इति+उक्तं, तत्र+आहारचेष्टाः काः+चित् पूर्वाध्यायत्रयेण प्रति-पादिताः, तेन+अव-शिष्टस्य+आचारस्य+अभि-धानार्थं तथा+इन्द्रियमनसाम्+अति-योगायोगमिथ्यायोगपरि-हाररूपचेष्टोपदर्शनार्थं च+इन्द्रियोपक्रमणीयम्+आह| तत्र+अपि वक्ष्यमाणचेष्टाचारयोः प्रायेण+इन्द्रियादिविषयत्वेन+इन्द्रियादीनि+एव(1) (1.`इन्द्रियादीनि+एव+आदौ+आह' इति पाओ|) तावत्+आह| इन्द्रियस्य+उप-क्रमणं वि+आ-कर्तुम्+आरम्भः, तम्+इन्द्रियोपक्रमम्+इन्द्रियव्याकरणम्+अधि-कृत्य कृतः+अध्यायः+ इन्द्रियोपक्रमणीयः|| 1-2 || <8-3> इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चेन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रियबुद्धयः+ भवन्ति, इति+उक्तम्+इन्द्रियाधिकारे|| 3 || इह+इति इह प्र-करणे पञ्चेन्द्रियाणि, तेन प्र-करणान्तरे दर्शनान्तरपरि-ग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न वि-रोधः; यतः सर्वपारिषदम्+इदं शास्त्रं, तेन+आयुर्वेदावि-रुद्धवैशेषिकसांख्यादिदर्शनभेदेन वि-रुद्धार्थः+अभि-धीयमानः+ न पूर्वापरवि-रोधम्+आ-वहति+इति+अर्थः| मनः+तु यदि+अपि वैशेषिकमते+अपि+इन्द्रियं, शास्त्रकारेण+अपि मधुररसप्रस्तावे "षट्+इन्द्रियप्र-सादनः" (सू.अ.26) इति+अभि-धानात्+अनु-मतम्+एव, तथा+अपि+इह प्र-करणे चक्षुः+आदिभ्यः+ वक्ष्यमाणाधिकधर्मयोगितया न+इन्द्रियत्वेन(1) (1.`न+इन्द्रियम्+इति+इन्द्रियत्वेन न पठितम्' इति पाओ|) पठितम्| इन्द्रियादीनि स्वयम्+एव वि+आ-करिष्यति---तत्र चक्षुः+इति+आदिना| इति+एतावत्+एव+उक्तम्+इन्द्रियाधिकारे, `पूर्वाचार्यैः' इति शेषः; एतेन+अन्यशास्त्रे+अपि+इन्द्रियाधिकारे एतावत्+एव+उक्तम्+इति फलति|| 3 || <8-4> अति+इन्द्रियं पुनः+मनः सत्त्वसंज्ञकं, `चेतः' इति+आहुः+एके, तत्+अर्थात्मसंपदायत्तचेष्टं चेष्टाप्रत्ययभूतम्+इन्द्रियाणाम्|| 4 || चक्षुः+आदिभ्यः+ विशिष्टेन धर्मेण मनः+ दर्शयति---अति+इन्द्रियम्+इति+आदि| अति-क्रान्तम्+इन्द्रियम्+अति+इन्द्रियं, चक्षुः+आदीनां यत्+इन्द्रियत्वं बाह्यज्ञानकारणत्वं, तत्+अति-क्रान्तम्+इति+अर्थः; यदि+अपि मनः+अपि सुखादिज्ञानं प्रति कारणत्वेन+इन्द्रियं, तथा+अपि+इन्द्रियचक्षुः+आदि+अधि-ष्ठायकत्वविशेषात्+अति+इन्द्रियम्+इति+उक्तं; यदि वा+अति+इन्द्रियम्+इति चक्षुः+आदिभ्यः+अपि+अति+इन्द्रियेभ्यः सूक्षमतरं, दुः+अव-बोधात्| सत्त्वम्+इति+एषा संज्ञा यस्य तत्+तथा| चेतः+ इति+आहुः+एकः+ इति परमतस्य+अप्रति-षेधात् स्वयम्+अपि+अनु-मतम्| पर्यायकथनं शास्त्रे व्यवहारार्थम्| तत्+इति मनः, अर्थः+(2) (2.`तस्य+अर्थो' इति पाओ|) मनः+अर्थः, स च सुखादिः+चिन्त्यविचार्यादिः+च, आत्मा चेतनप्रति-सन्धाता, अनयोः सम्पत् तत्+अर्थात्मसम्पत्, एतत्+आयत्ता चेष्टा व्यापारः+ यस्य तत्+तथा; तत्र+अर्थसम्पत् सुखादीनां सन्निकर्षः+चिन्त्यादीनाम्+आभिमुख्यं च, आत्मसम्पदर्थग्रहणे प्रयत्नशालित्वं, मनः+चेष्टा च सुखादिज्ञानं तथा चिन्त्यचिन्तनादि तथा चक्षुः+आदि+इन्द्रियप्रेरणं च| इन्द्रियाणां चक्षुः+आदीनां या चेष्टा स्वविषयरूपादिज्ञानलक्षणा, तत्र प्रत्ययभूतं कारणभूतं मनः+ इति योज्यम्| एतेन+एतत्+उक्तं भवति---यदा सुखादयः+चिन्त्यादयः+अपि विषयाः+ भवन्ति+आत्मा च प्र-यत्नवान् भवति तदा मनः स्वविषये प्र-वर्तते, इन्द्रियाणि च+अधि-तिष्ठति, इन्द्रियाणि च मनः+अधि-ष्ठितानि+एव स्वविषयज्ञाने प्र-वर्तन्ते|| 4 || <8-5> स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणात्+च+अनेकम्+एकस्मिन् पुरुषे सत्त्वं, रजः+तमःसत्त्वगुणयोगात्+च; न च+अनेकत्वं, नहि+एकं(3) (3.`न+अणु+एकं' इति पाओ|) हि+एककालम्+अनेकेषु प्र-वर्तते;(4) (4.`न च+अनेकं हि+एककालं प्र-वर्तते' इति पाओ|) तस्मात्+न+एककाला सर्व+इन्द्रियप्र-वृत्तिः|| 5 || इदानीं तत्+मनः+ एकस्मिन् पुरुषे उपाधिभेदात्+अनेकं परमार्थतः+तु+एकम्+इति दर्शयति---स्वार्थ+इति+आदि| सत्त्वं मनः| अनेकम् अनेकम्+इव, स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणात् तथा रजः+तमःसत्त्वगुणयोगात्+च| चकारः परस्परसमुच्चये| स्वार्थस्य मनः+अर्थस्य चिन्त्यस्य वि+अभि-चरणात्+एकं चिन्त्यम्+अर्थं परि-त्यज्यानि+अस्य+अर्थस्य ग्रहणात्+इति+अर्थः; एतेन+एतत्+उक्तं भवति--- यत्+एकम्+एव मनः+ यदा धर्मं चिन्तयेत्+तदा धर्मचिन्तकं, यदा धर्म परि-त्यज्य तत्+एव कामं चिन्तयति तदा कामचिन्तकम्, इति+एवम्+आदिना धर्मभेदेन+अभिन्नम्+अपि भिन्नम्+अभि-धीयते; एवम्+इन्द्रियार्थव्यभिचरणे+अपि यदा रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्धग्राहकम्+इति+आदि वाच्यम्; एवं सङ्कल्पव्यभिचरणे+अपि व्याख्येयं, तत्र सङ्कल्पः प्रति-पन्नानां भावानाम्+उप-कारकं मम+इदम्+अप-कारकं मम+इदम्+इति वा गुणतः+ दोषतः+ वा कल्पनम्; एतत्+व्यभिचरणे च कदाचित्+गुणकल्पकं कदाचित्+दोषकल्पकम्+इति मनोभेदः+ व्याख्येयः| तथा एकपुरुषे एकम्+एव मनः+ यदा बहुरजोयुक्तं भवति तदा क्रोधादिमत्+भवति, यदा बहुतमः+अयुक्तं भवति तदा+अज्ञानभयादिमत्+भवति, यदा सत्त्वयुक्तं भवति तदा सत्यशौचादियुक्तं भवति, ततः+च+अनेकम्+इव मनः+ भवति| तत्+एतत् प्रति-पादितम्+अनेकत्वं परमार्थतः+ न भवति+इति+आह---न च+इति+आदि| न च+अनेकत्वं मनसः+ इति+अर्थः| चकारात्+अमहत्त्वं च मनसः+ इति सम्+उत्+चिनोति| यत्+उक्तम्--"अणुत्वम्+अथ च+एकत्वं द्वौ गुणौ मनसः स्मृतौ" (शा.अ.1) इति| कुतः+ न+अनेकत्वम्+इति+आह---न हि+इति+आदि| अनेकम्+एककालम्+अनेकेषु प्र-वर्तते; अनेकं यत्+मनः देवदत्तयज्ञदत्तविष्णुमित्रेषु शरीरिषु दृष्टं तत्+एककालं युगपत्+अनेकेषु रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्तते एवं दृष्टं, तत्+यदि एकपुरुषे+अपि बहूनि मनांसि स्युः+ तदा तानि+अपि युगपत्+एकपुरुषः+एव रूपादिज्ञानेषु प्र-वर्तेरन्, न तु प्र-वर्तन्ते, तस्मात्+एकम्+एव+एकपुरुषे मनः+ इति+अर्थः| दीर्घां शष्कुलीं भक्षयतः+ युगपत् पञ्चज्ञानानि+उत्-पद्यन्त इति तु ज्ञानं युगपत्+उत्पलपत्रशतव्यक्तिभेदज्ञानवत्+भ्रान्तम्| परमार्थतः+ युगपत्+ज्ञानोत्पत्तौ हि सति विषयसन्निकर्षे सर्वदा+एव हि युगपत्+ज्ञानानि स्युः| अतः+ एव हि कारणात्+महत्त्वम्+अपि मनसः+ न+अस्ति, महत्त्वे हि सति युगपत्पञ्चेन्द्रियाधिष्ठानात्+ज्ञानोत्पत्तिः स्यात्, न च भवति, तस्मात्+एकम्+अणु च मनः+ इति| यस्मात्+च+एकपुरुषे एकं मनः+अणुपरिमाणं च, तस्मात् कारणात्+न+एककाला सर्वेन्द्रियप्रवृत्तिः न युगपत्+इन्द्रियाणि स्वविषयोपलब्धौ प्र-वर्तन्त इति+अर्थः| इन्द्रियाणि मनः+अधि-ष्ठितानि प्र-वर्तन्ते, तेन यदा मनः+चक्षुः+अधि-तिष्ठति तदा न घ्राणादीनि, एवं यदा घ्राणम्+अधि-तिष्ठति तदा न चक्षुः+आदीनि|| 5 || <8-6> यत्+गुणं च+अभि+इक्ष्णं पुरुषम्+अनु-वर्तते सत्त्वं तत्सत्त्वम्+एव+उप-दिश्ति मुनयः+ बाहुल्यानुशयात्|| 6 || ननु यदि+एकस्मिन्+एव पुरुषे कदाचित्+रजोयुक्तं कदाचित्+तमोयुक्तं कदाचित् सत्त्वयुक्तं मनः+ भवति, तत् कथम्+अयं सात्त्विकः+अयं राजसः+ इति+आदिवि+अप-देशः भवति+इति+आह---यत्+गुणम्+इति+आदि| येन गुणेन सत्त्वादिना युक्तं यत्+गुणम्, अभि+इक्ष्णं पुनः पुनः, सत्त्वं मनः, अनु-वर्तते+अनु-बध्नाति, तत्सत्त्वं सात्त्विकं राजसं तामसं वा उप-दिशन्ति, बाहुल्यानुशयात् भूरिसंबन्धात्+इति+अर्थः| एतत्+उक्तं भवति---सति+अपि गुणान्तरान्वये सत्त्वबाहुल्यात्(1) (1.गुणान्तरोदये सत्त्वबाहुल्येन' इति पाओ|) सत्त्वकार्याणि सत्यशौचादीनि यस्य भन्ति स `सात्त्विकः'+ इति वि+अप-दिश्यते; एवम्+अपरम्+अपि(2) (2.`एवम्+अपरत्र+अपि' इति पाओ|) व्याख्येयम्|| 6 || <8-7> मनः पुरःसराणि+इन्द्रियाणि+अर्थग्रहणसमर्थानि भवन्ति|| 7 || उक्तं मनः+चेष्टाप्रत्ययभूतम्+इन्द्रियाणां(1) (1.हस्तलिखितपुस्तके `मनः' इति न+उप-लभ्यते|) तत्+वि+आ-करोति---मनः+ इति+आदि| मनः पुरः सराणि मनोधिष्ठितानि|| 7 || <8-8> तत्र चक्षुः श्रोत्रं रसनं स्पर्शनम्+इति पञ्चेन्द्रियाणि|| 8 || पञ्चेन्द्रियाणि+इति+उक्तं तत्+वि-वृणोति---तत्र चक्षुः+इति+आदि| चष्टेरूपं(2) (2.`चष्टे आचष्टे' इति पाओ|) रूपवन्तं च प्रकाशयति+इति चक्षुः| तत्+च+उभयनयगोलकाधिष्ठानम्+एकम्+एव| शृणोति+अनेन+इति श्रोत्रम्| जिघ्रति+अनेन+इति घ्राणम्| रसति+आ-स्वादयति+अनेन+इति रसनम्| स्पृशति+अनेन+इति स्पर्शनम्|| 8 || <8-9> पञ्चेन्द्रियद्रव्याणि---खं वायुः+ज्योतिः+आपः+ भूः+इति|| 9 || इन्द्रियाणां प्राधान्येन+आरम्भकं द्रव्यम्+इन्द्रियद्रव्यम्; इन्द्रियेषु चक्षुः+आदौ निर्दिष्टं, प्राधान्यात्| यत्+उक्तं %शालाक्ये%---"श्रोत्रत्वक्घ्राणरसनैः श्रेष्ठैः+अपि समन्वितः(3)| (3.`समर्थितः' इति पा०|)बलवर्णादि+उपेतः+अपि नष्टदृक् कुड्यसन्निभः" इति| इन्द्रियद्रव्यनिर्देशे तु उदितत्वेन(4) (4.`खादितत्वेन' इति पा०|) निर्देशः कृतः+ वक्ष्यमाणेन "महाभूतानि खं वायुः+अग्निः+आपः क्षितिः+तथा" (शा.अ.1) इति ग्रन्थक्रमानुरोधेन|| 9 ।। <8-10> पञ्चेन्द्रियाधिष्ठानानि---अक्षिणी कर्णौ नासिके जिह्वा त्वक् च+इति|| 10 || इन्द्रियाधिष्ठानम्+इन्द्रियाश्रयः| यदि+अपि च+अक्षिणी कर्णौ नासापुटे द्वे तथा+अपि+एक+इन्द्रियाधिष्ठानत्वेन+एकम्+एव+इति कृत्वा "पञ्च" इति+उक्तम्|| 10 || <8-11> पञ्चेन्द्रियार्थाः---शब्दस्पर्शरूपरसगन्धाः|| 11 || इन्द्रियार्थाः+ इन्द्रियविषयाः| अत्र च स्पर्शग्रहणेन स्पर्शस्य स्पर्शाश्रयस्य च द्रव्यस्य स्पर्शैकार्थसमवेतस्य च परिमाणादेः स्पर्शग्राह्यस्य ग्रहणम्| एवं रूपादिषु+अपि वाच्यम्|| 11 || <8-12> पञ्चेन्द्रियबुद्धयः---चक्षुः+बुद्ध्यादिकाः; ताः पुनः+इन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः, क्षणिकाः+, निश्चयात्मिकाः+च, इति+एतत् पञ्चपञ्चकम्|| 12 || असाधारणेन कारणेन+इन्द्रियेण वि+अप-दिष्टा बुद्धयः+ इन्द्रियबुद्धयः| चक्षुषा असाधारणेन कारणेन जनिता बुद्धिः+चक्षुः+बुद्धिः; एवं श्रोत्रादिबुद्धिषु वाच्यम्| इह चक्षुः+बुद्धिः+आदौ+उप-दिश्यते, चक्षुः+बुद्धेः+एव बहुविषयत्वात्| इन्द्रियबुद्ध्युत्पादसामग्रीम्+आह---ताः पुनः+इति+आदि| सन्निकर्षः सम्+बन्धः; स च क्वचित् सम्-योगः, क्वचित् समवायः; तेन चक्षुः+बुद्धि+आदौ+आत्मा मनसा सम्-युज्यते, मनः+ इन्द्रियेण, इन्द्रियम्+अर्थेन; श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः समवायः+ इति विशेषः| क्षणिकाः+ इति आशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवत्+एकक्षणावस्थायिन्यः| निश्चयात्मिका वस्तुस्वरूपपरि-च्छेदात्मिका|(1) (1.`वस्तुस्वरूपविच्छेदात्मिका' इति पाओ|) क्षणिकत्वे+अपि वस्तुपरि-च्छेदकत्वं प्रदीपार्चिर्ज्वलनवत्+बुद्धीनाम्+अवि-रुद्धम्+इति+अर्थः(2)|| 12 || (2.`प्र-दोषार्चिः+वत्' इति पाओ|) <8-13> मनः+ मनोर्थः+ बुद्धिः+आत्मा च+इति+अध्यात्मद्रव्यगुणसंग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुः+च, द्रव्याश्रितं(3) (3.`शुभाशुभप्रवृत्तिनिवृत्तिहेतुः+च द्रव्याश्रितं कर्म यत्+उच्यते सा क्रिया+इति' इति %योगीन्द्रनाथसेन%संमतः पाठः|) च कर्म; यत्+उच्यते क्रिया+इति|| 13 || मनोर्थः+ वक्ष्यमाणः+ `मनसः+तु चिन्त्यम्+अर्थः' इति+अनेन| बुद्धिः+इह मनोबुद्धिः+वि-वक्षिता, इन्द्रियबुद्धीनां पञ्च पञ्चकेन+एव ग्रहणात्| आत्मानम्+अधि-कृत्य+अध्यात्मम्; आत्मानम्+अधि-कृत्य यानि द्रव्याणि ये च गुणाः, तेषां संग्रहः+अध्यात्मद्रव्यगुणसंग्रहः| तत्र गुणाः+ रूपादिबुद्धयः, शेषं द्रव्यम्| एतत्+उक्तं भवति---आत्मनः+अपकारकोपकारकाणां द्रव्यगुणानाम्+अयं सम्-ग्रहः+ इति| यः+अयं सम्-ग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्तौ हेतुः+भवति, अशुभस्य+अधर्मस्य+असुखस्य च निवृत्तौ हेतुः+भवति; तत्र+उक्तसंग्रहस्य सम्यक्+योगः शुभस्य प्र-वृत्तौ+अशुभस्य नि-वृत्तौ हेतुः+भवति, अयोगातियोगमिथ्यायोगाः+तु अशुभस्य प्र-वृत्तौ हेतवः; यदि वा शुभस्य पूर्वव्याकृतस्य, अशुभस्य च पूर्वव्याकृतस्य प्र-वृत्तेः संसारस्य, नि-वृत्तेः+मोक्षस्य यथा+उक्तसंग्रहः+ हेतुः+इति व्याख्येयं; तत्र संग्रहस्य शुभाशुभहेतुत्वं पूर्ववत्+एव व्याख्येयं; दुः+ज्ञातः+तु सम्-ग्रहः संसारस्य हेतुः+भवति, तत्त्वतः+ ज्ञातः+तु मोक्षहेतुः+इति व्याख्येयम्| अध्यात्मद्रव्यगुणात्+अधिकम्+अनुक्तं शुभादिहेतुम्+आह---द्रव्याश्रितं च+इति+आदि| कर्म+इति+उच्यमाने वमनादिषु+अपि तथा+अस्यास्वप्नादिषु+अपि कर्मशब्दवाच्येषु प्रसक्तिः स्यात्, अतः+तत्+व्यावृत्त्यर्थं द्रव्याश्रितम्+इति पदं; तथा+अपि धर्माधर्मयोः कर्मशब्दवाच्ययोः प्रसक्तिः स्यात्+इति+अतः+ उक्तं---यत्+उच्यते क्रिया+इति| कर्मणः पृथक्+कृत्वा+अभि-धानं पञ्चकर्मादिषु कर्मणः+अप्र-विष्टत्वात्|| 13 || <8-14> तत्र+अनु-मानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानाम्+अपि सताम्+इन्द्रियाणां तेजः+चक्षुषि, खं श्रोत्रे, घ्राणे क्षितिः, आपः+ रसने, स्पर्शने+अनिलः+ विशेषेणोपपद्यते| तत्र यत्+यत्+आत्मकम्+इन्द्रियं विशेषात्+तत्+तत्+आत्मकम्+एव+अर्थम्+अनु-गृह्णाति, तत्स्वभावात्+विभुत्वात्+च|| 14 || सम्-प्रति वैद्यकसिद्धान्तेन पाञ्चभौतिकानाम्+अपि चक्षुः+आदीनां यथा तैजसत्वादिवि+अप-देशः+ भवति तत्+आह---तत्र+इति+आदि| अनु-मानेन प्र-तीयन्त इति+अनु-मानगम्यानि; अनु-मानं च--चक्षुः+बुद्ध्यादयः करणकार्याः, क्रियात्वात्; छिदिक्रियावत्| महाभूतानि खादीनि, तेषां विकारः परिणामविशेषः, समुदायः+ मेलकः, सः+ आत्मा समवायिकारणं येषां तानि| विशेषेण अधिकत्वेन| एतत्+उक्तं भवति---पाञ्चभौतिकत्वे+अपि तेजोधिकत्वात्+चक्षुः+तैजसं वि+अप-दिश्यते; %एवं घ्राणादिषु+अपि पृथिव्याद्यधिकत्वेन पार्थिवत्वादिवि%+अप-देशः| %अथ कथं चक्षुः+तेजोधिकं, घ्राणं पृथिव्यधिकम्+इति+आद्य%वधार्यतः+ इति+आह---तत्र+इति+आदि| यत्+इन्द्रियं विशेषात्+भूयः+त्वेन यत्+आत्मकं यत्+भूतारब्धं, तत्+इन्द्रियं तत्+आत्मकम्+एव तत्+भूतात्मकम्+एव, अर्थं विषयम्+अनु-गृह्णाति अनु-धावति; यत्+तेजः प्रधानं तत्+तेजः प्रधानम्+एव विषयं गृह्णाति+इति+अर्थः, एवं पार्थिवादिषु+अपि वाच्यम्| तत्र हेतुम्+आह---तत्स्वभावात्+विभुत्वात्+च| तत्स्वभावात्+इति ग्राह्याणां रूपादीनां यः स्वभावः+तैजसत्वादिः, चक्षुः+आदीनाम्+अपि तत्स्वभावात्+एव+इति+अर्थः; विभुत्वात्+इति शक्तत्वात्, समानजातीयतैजसादिग्रहणः+ एव चक्षुः+आदीनां शक्तत्वात्+इति+अर्थः| तत्+अनेन ग्रन्थेन+एतत्+अनु-मानम्+उप-दिश्यते---यत्---चक्षुः+तैजसं, रूपादीनां मध्ये रूपस्य+एव प्रकाशत्वात्+बाह्यालोकवत्; रसनम्+आप्यं, रूपादीनां मध्ये रसस्य+एव प्रकाशकत्वात्+दन्तोदकवत्; तथा गन्धः स्वजातीयगुणोत्कर्षवत्+इन्द्रियग्राह्यः, भूतविशेषगुणत्वात्+रूपवत्+इति+आदि|| 14 || <8-15> तत्+अर्थातियोगायोगमिथ्यायोगात् समनस्कम्+इन्द्रियं वि-कृतिम्+आ-पद्यमानं यथास्वं बुद्ध्युपघाताय सम्-पद्यते, सामर्थ्ययोगात्(1) (1.`समयोगात्' इति पाओ|) पुनः प्रकृतिम्+आ-पद्यमानं यथास्वं बुद्धिम्+आ-प्याययति|| 15 || शुभाशुभप्रवृत्तिहेतुः+इति यत्+उक्तं तत्+उप-पादयति---तत्+अर्थ+इति+आदि| तत् इन्द्रियम्, अर्थस्य रूपादेः+अति-योगः+ रूपाद्यतिदर्शनम्, अयोगः+ हीनमात्ररूपादिदर्शनं सर्वशः+ रूपाद्यदर्शनं च, मिथ्यायोगः+ विकृतबीभत्सरूपादिदर्शनम्| समनस्कं मनसा सहितं, विकृतिं विकारम्+आ-पद्यमानं; समनस्कम्+इति विशेषणं कुर्वन् चक्षुः+आद्युपघातात्+मनसः+अपि+उत्+विग्नत्वदैन्यादिलक्षणः+ विकारः+ भवति+इति दर्शयति| यथास्वं या यस्य+आत्मीया बुद्धिः| सामर्थ्ययोगात् समयोगात्| पुनःशब्दः पूर्वपक्षात्+वि+आ-वर्तयति| प्रकृतिं स्वभावम्, आ-पद्यमानम् अनु-विधीयमानम्; `इन्द्रियम्' इति शेषः| यथास्वं बुद्धिम्+आ-प्याययति+इति आत्मीयाम्+आत्मीयां बुद्धिं सातत्येन जनयति+इति+अर्थः|| 15 || <8-16> मनसः+तु चिन्त्यम्+अर्थः| तत्र मनसः+ मनोबुद्धेः+च तः+ एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवः+ भवन्ति|| 16 || पूर्वं मनः+ उक्तं, तस्य ग्राह्यं विषयम्+आह---मनसः+तु चिन्त्यम्+अर्थः+ इति| इन्द्रियनिरपेक्षं मनः+ यत्+गुह्णाति तत्+चिन्त्यं (यदि वा, इन्द्रियगृहीतम्+एव+अर्थं यत् पुनः+इन्द्रियनिरपेक्षं मनः+ गृह्णाति तत्+चिन्त्यम्(2) (2.अयं पाठः+ हस्तलिखितपुस्तके न+उप-लभ्यते))| एतत्+च प्राधान्यात्+उक्तं; तेन मनोर्थानां सुखादीनाम्+अनुपादानं दोषत्वेन न+एव+उद्भावनीयम्| तः+ एव+इति+आदि मनोविषयस्य चिन्त्यस्य समयोगः+तथा+अतिहीनमिथ्यायोगाः+च| प्रकृतिः अविकारः स्वभावः+ इति यावत्; वि-कृतिः वि-कारः| तत्र चिन्त्यस्य सम्यक्+योगः+ मनसः+ मनोबुद्धेः+च प्रकृतिहेतुः+भवति, अतियोगादयः+तु चिन्त्यस्य(3) (3.अस्य+अग्रे `मनसा समं' इति हस्तलिखितपुस्तके+अधिकं पठ्यते|) मनसः+ मनोबुद्धेः+च चिन्तनध्यानादिलक्षणाया विकृतेः+हेतवः+ भवन्ति+इति वाच्यम्| अचिन्तनातिचिन्तनभयानकचिन्तनैः+मनः+अपि विकृतं मनोबुद्धिम्+अपि विकृतां जनयति+इति भावः|| 16 || <8-17> तत्र+इन्द्रियाणां समनस्कानाम्+अनुपतप्तानाम्+अनुपतापाय प्रकृतिभावे प्र-यतितव्यम्+एभिः+हेतुभिः; तत्+यथा---सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यक्+एव+इक्ष्यौ+इक्ष्य कर्मणां सम्यक् प्रति-पादनेन, देशकालात्मगुणविपरीतोपासनेन(1) (1.`ओविपरीतोपसेवनेन' इति पाओ|) च+इति| तस्मात्+आत्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिम्+आस्थाय सत्+वृत्तम्+अनु-ष्ठेयम्|| 17 || तत्+ईदृशे कर्तव्यम्+आह---तत्र+इति+आदि| अनुपतापाय अनुपघाताय; उप-घातकहेतुवर्जनेन+इति+अभि-प्रायः| प्रकृतिभावे निः+विकारत्वकरणे; भेषजोपयोगेन+इति+अभि-प्रायः| सात्म्येन्द्रियार्थसंयोगेन+इति इन्द्रियार्थसमयोगेन| बुद्ध्या सम्यक्+इदं मम हितम्+इदं मम+अहितम्+इति+अव+इक्ष्य+अव+इक्ष्य| कर्मणां प्रवृत्तीनां सम्यक्प्रतिपादनेन+इति अहितकर्मपरित्यागेन हितकर्माचरणेन च| एतेन प्रज्ञापराधमूलाहितप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतः+ भवति| एतेन च+असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरि-हाराभ्याम्+अनागताबाधप्रति-षेधरूपा चेष्टा+उक्ता भवति| उत्पन्नविकारप्रति-षेधोपायः+तु देशकालेत्यादिना कथ्यते; गुणशब्दः प्रति+एकम्+अभि-सम्-बध्यते, आत्मशब्देन प्रकृतिविकारयोः+ग्रहणम्| तस्मात् कर्मणां क्रियारूपाणां शास्त्रविहितत्वेन(2) (2.`शास्त्रे हितत्वेन' इति पा०|) प्रति-पादितानां सम्यक्+अनु-ष्ठानम्+आ-रोग्यहेतुः| तत्+च कर्म हितं सत्+वृत्तानुष्ठानरूपम्| तस्मात् कारणात्+आत्महितं कर्तुम्+इच्छता, स्मृतिम्+आस्थाय+अव-धानेन सत्+वृत्तोपदेशं स्मृत्वा+इति+अर्थः, सतां वृत्तम्+अनु-ष्ठानं देहवाक्+मनः प्रवृत्तिरूपं सत्+वृत्तम्+अनु-ष्ठेयम्| इह जन्मनि जन्मान्तरे च शान्तिशौचाचारादियोगजनितधर्मप्रभावात्+त्रिवर्गम्+अव्याकुलम्+उप-युञ्जानाः+तिष्ठन्ति+इति `सन्तः'+ इति+उच्यन्ते, अधार्मिकाः+तु विद्यमानाः+ अपि+अप्रशस्तावस्थानत्वेन| `असन्तः'+ इति+उच्यन्ते|| 17 || <8-18> तत्+हि+अनु-तिष्ठन्(3) (3.`तत्+हि+अनु-ष्ठानं' इति पा०|) युगपत् सम्-पादयति+अर्थद्वयम्+आ-रोग्यम्+इन्द्रियविजयं च+इति; तत् सत्+वृत्तम्+अखिलेन+उप-देक्ष्यामः+अग्निवेश(4)! (4.`अग्निवेशः'+ इति न पठ्यते क्वचित्पुस्तके|) तत्+यथा---देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यान्+अर्चयेत्, अग्निम्+उप-चरेत्, ओषधीः प्रशस्ता धारयेत्, द्वौ कालौ+उप-स्पृशेत्, मलायनेषु+अभीक्ष्णं पादयोः+च वैमल्यम्+आ-दध्यात्, त्रिः पक्षस्य केशश्मश्रुलोमनखान् सम्-हारयेत्, नित्यम्+अनुपहतवासाः(5) (5.`नित्यम्+अहतवासाः' इति पा०|) सुमनाः(6) (6.%योगीन्द्रनाथसेनः+%तु `सुमनः सुगन्धिः स्यात्' इति पठति, `सुमनोभिः पुष्पैः पुष्पस्रजेति+अर्थः, सु-गन्धिः स्यात्' इति च व्याख्यानयति|)सुगन्धिः स्यात्, साधुवेशः, प्रसिद्धकेशः,(7) (7.`प्रसाधितकेशः' इति पा०|) मूर्धश्रोत्रघ्राणपादतैलनित्यः, धूमपः, पूर्वाभिभाषी, सुमुखः, दुर्गेषु+अभि+उप-पत्ता, होता, यष्टा, दाता, चतुष्पथानां नमस्कर्ता, बलीनाम्+उप-हर्ता, अतिथीनां पूजकः, पितृभ्यः पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, धर्मात्मा, हेतावीर्ष्युः, फले नेर्ष्युः, निश्चिन्तः, निर्भीकः, ह्रीमान्, धीमान्, महोत्साहः, दक्षः, क्षमावान्, धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणाम्+उप+आसिता,(1) (1.`विनयबुद्धिविद्याभिजनवताम्+उप+आसिता' इति पा०|) छत्री दण्डी मौली(2) (2.`मौलिमान्' इति, `मौनी' इति च पा०|)सोपानत्कः+ युगमात्रदृक्+वि-चरेत्,(3) (3.`नक्तं युगमात्रदृक्+वि-चरेत्' इति पा०|) मङ्गलाचारशीलः, कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परि-हर्ता, प्राक् श्रमात्+ व्यायामवर्जी स्यात्, सर्वप्राणिषु बन्धुभूतः स्यात्, क्रुद्धानाम्+अनु-नेता, भीतानाम्+आश्वासयिता, दीनानाम्+अभि+उप-पत्ता, सत्यसंधः, सामप्रधानः,(4) (4.`शमप्रधानः' इति पा०|) परपरुषवचनसहिष्णुः, अमर्षघ्नः, प्रशमगुणदर्शी, रागद्वेषहेतूनां हन्ता च|| 18 || सत्+वृत्तानुष्ठानं दर्शयति---तत्+इति+आदि| सत्+वृत्तानुष्ठानेन न+अन्यश्रियम्+अभि-लषेत्+इति+आद्यनुष्ठानेन+इन्द्रियं यन्त्र्यते, यन्त्रणाभ्यासात्+तत्+इन्द्रियं जीयतः+ इति+उक्तम्+इन्द्रियविजयं च+इति; यस्मात्+एवं गुणं सत्+वृत्तानुष्ठानं तत् तस्मात् सत्+वृत्तम्+उप-देक्ष्यामः; अखिलेन कार्त्स्न्येन| द्वौ कालौ सायं प्रातः, उप-स्पृशेत् स्नायात्; यदि वा उप-स्पृशेत् सन्ध्याम्+उप+आसीत| त्रिः पक्षस्य+इति पञ्चभिः पञ्चभिः+दिनैः, यदि वा %क्षारपाणि%वचनप्रामाण्यात् पक्षशब्दः+अयं मासे वर्तते, पतति पञ्चदशाहाभ्यां पक्षरूपाभ्यां मासः+ इति पञ्चदशाहः पक्षः+अभि-धीयते, एवं पतति ऋतुः+मासाभ्यां पक्षरूपाभ्याम्+इति मासः+अपि पक्षाभिधेयः; उक्तं च %क्षारपाणौ%---"त्रिः+मासस्य रोमनखान् सम्-हारयेत्" इति| अनुपहतवासा(5) (5.`अहतवासा अच्छिन्नवासाः' इति पाओ|) अम्लानवासाः| प्रसिद्धकेशः प्रसाधितकेशः; इह केशप्रसाधनाभिधानात् पूर्वं केशसम्+हरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनस्नातकादिविषयम्| पूर्वाभिभाषी प्रथमसंभाषणशीलः| दुर्गेषु+अभि+उप-पत्ता दुर्गतिपतितानां रक्षिता| यष्टा यज्ञकारकः| वश्यात्मा वश्येन्द्रियः, आत्मशब्दः+अयम्+इन्द्रियवचनः| हेतावीर्ष्युः+इति येन हेतुना+अयं धनवान् विद्यावान् वा जातः सः+ हेतुः+मे कथं भवेत्+इति प्रयत्नवता भवितव्यम्+इति दर्शयति| फले नेर्ष्युः+इति+अनेन परस्य न धनादिफलसंबन्धनिवारणेच्छा कर्तव्य+इति दर्शयति| निर्भीकः+ इति उप-स्थिते+अपरिहार्ये भयहेतौ बोद्धव्यं, शक्यपरि-हारेषु तु दृष्टादृष्टप्रत्यवायहेतुषु भेतव्यम्+एव| अभि-जनः+ वि-शुद्धकुलम्| सर्वप्राणिषु बन्धुभूतः+ इति तु यदि+अपि राजद्विष्टपतितादीनाम्+अधर्मभयात्+चिकित्सां न करोति, तथा+अपि तेषु+अपि करुणार्द्रहृदयत्वेन मन्तव्यम्| अभि+उप-पत्ताः+ उप-कारार्थं स्वीकर्ता| सत्यसन्धः प्रति-ज्ञातार्थनिर्वाहकः| अमर्षः अक्षमा, तां हन्ति+इति अमर्षघ्नः| प्र-शमं शान्तिं गुणत्वेन द्रष्टुं शीलं यस्य स प्र-शमगुणदर्शी|| 18 || <8-19> न+अनृतं ब्रूयात्, न+अन्यस्वम्+आददीत, न+अन्यस्त्रियम्+अभि-लषेत्+न+अन्यश्रियं, न वैरं रोचयेत्, न कुर्यात् पापं, न पापे+अपि पापी(1) (1.`पापः' इति पाओ|) स्यात्, न+अन्यदोषान् ब्रूयात्, न+अन्यरहस्यम्+आ-गमयेन्, न+अधार्मिकैः+न नरेन्द्रद्विष्टैः सहासीत न+उन्मत्तैः+न पतितैः+न भ्रूणहन्तृभिः+न क्षुद्रैः+न दुष्टैः, न दुष्टयानानि+आ-रोहेत, न जानुसमं(2) (2.%योगीन्द्रनाथसेनः+तु% `न+अजानुसमं कठिनम्+आ-सनम्+अधि+आसीत' इति पठति, `जानुप्रमाणोत्सेधं जानुसमं तादृशं न भवति+इति अजानुसमं; कठिनम् अनास्तृतोत्तरप्रच्छदम्, आ-सनं पीठादिकं न+अधि+आसीत' इति च व्याख्यानयति|) कठिनम्+आसनम्+अधि+आसीत, नानाः+तीर्णम्+अनुपहितम्+अविशालम्+असमं वा शयनं प्र-पद्येत, न गिरिविषमम्+अस्तकेषु+अनु-चरेत्, न द्रुमम्+आ-रोहेत्, न जलोग्रवेगम्+अव-गाहेत, न कुलच्छायाम्+उप+आसीत,(3) (3.`सत्कुलोत्पन्नानां स्ववंशोत्पन्नानां वा छायां न+उप+आसीत, पद्भ्याम्+इति शेषः' इति %गङ्गाधरः| योगीन्द्रनाथसेनः+तु% `कूलच्छायां' इति पठित्वा कूलस्य (नदीतटस्य) छायां न+उप-सेवेत, तत्र तिष्ठतः+तत्पातात् भयं स्यात्' इति च व्याख्यानयति|) न+अग्न्युत्पातम्+अभितः+चरेत्, न+उच्चैः+हसेत्, न शब्दवन्तं मारुतं मुञ्चेत्, नानावृतमुखः+(4) (4.`न+असंवृतमुखः' इति पाओ|) जृम्भां क्षवथुं हास्यं वा प्र-वर्तयेत्, न नासिकां कुष्णीयात्, न दन्तान् वि-घट्टयेत्, न नखान् वादयेत्, न+अस्थीनि+अभि-हन्यात्, न भूमिं वि-लिखेत्, न छिन्द्यात्+तृणं, न लोष्टं मृत्+गीयात्, न वि-गुणम्+अङ्गैः+चेष्टेत, ज्योतींषु+अनिष्टम्+अमेध्यम्+अशस्तं(5) (5.`ज्योतीषु+अनिष्टम्+अशस्तं च' इति पाओ| `ज्योतीषु+अग्निं च+अमेध्यम्+अशस्तं च' इति %गङ्गाधर%समंतः %पाठः|%) च न+अभि-वीक्षेत, न हुंकुर्यात्+शवं,(6) (6.`शिवं' इति पाओ|) न चैत्यध्वजगुः+उप+ऊज्याशः+तत्+शायाम्+आ-क्रामेत्, न क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनानि+आ-सेवेत,(7) (7.`ओद्यतनाओ' इति पाओ|) न+एकः शून्यगृहं न च+आटवीम्+अनु-प्रविशेत्, न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत, न+उत्तमैः+वि-रुध्येत, न+अवरान्+उप+आसीत, न जिह्यं रोचयेत्, नानार्यम्+आ-श्रयेत्, न भयम्+उत्-पादयेत्, न साहसात्+तिस्वप्नप्रजागरास्नानपानाशनानि+आ-सेवेत, न+उर्ध्वजानुः+चिरं तिष्ठेत्, न व्यालान्+उप-सर्पेत्+न दंष्ट्रिणः+ न विषाणिनः, पुरोवातातपावश्यायातिप्र-वातान्+जह्यात्, कलिं न+आ-रभेत, न+असुनिभृतः+अग्निम्+उप+आसीत(8) (8.`न+अनिभृतः+' इति पाओ|) न+उच्छिष्टः, न+अधः कृत्वा प्र-तापयेत्, न+अवि-गतक्लमः+ नानाप्लुतवदनः+ न नग्नः+ उप-स्पृशेत्, न स्नानशाट्या स्पृशेत्+उत्तमाङ्गं, न केशाग्राणि+अभि-हन्यात्, न+उप-स्पृश्यः+ ते एव वाससी बि-भृयात्, न+अस्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसः+अभि-निः+क्रामेत्, न पूज्यमङ्गलानि+अप-सव्यं गच्छेत्+न+इतराणि+अनु-दक्षिणम्|| 19 || न+अनृतं ब्रूयात्+इति+अस्य राजयक्ष्मणि "काकान्+तित्तिरिशब्देन" (चि.अ.8) इति+आद्ययथाभाषणोपदेशेन(1) (1.`अयथार्थभाषणोपदेशेन' इति पा०|) वि-रोधः+ न वाच्यः, यतः परापकारफलम्+असत्यभाषणम्+अनृतव्याहारदोषेण स्पृश्यते, नतु परस्य जीवनार्थम्+अन्यथाभाषणम्; उक्तं च---"प्राणात्यये सर्वधनापहारे पञ्चान्+ऋतानि+आहुः+अपातकानि"| आगमयेत् बुध्येत| अधार्मिकसङ्गनिषेधेन+एव पतितादिसङ्गनिषेधे लब्धे पुनः+तत्+अभि-धानं वि-शेषप्रति-षेधार्थम्| भ्रूणहा गर्भघातकः| अनुपहितम् अनुपधानं गण्डुकादिरहितम्| न द्रुमम्+आ-रोहेत्+इति सामान्यः+ विधिः, अस्य च विशेषेण रसायनवक्ष्यमाणाम्+अलकीवृक्षारोहणोपदेशेन महाफलेन बाधाः+ भवति+एव| कुष्णीयात् वि-घट्टयेत्| इह सत्+वृत्तोपदेशे यत्र न नखान् वादयेत्+इति+आदौ साक्षात्+दृष्टम्+अदृष्टं वा फलं न दृश्यते तत्र+अपि+अदृष्टफलं वचनप्रामाण्यात्+एव बोद्धव्यम्| न शवं हुंकुर्यात्+इति+अत्र+आगमः---"यः शवं हुंकरोति तेन सोमः+ बहिः+निः+अस्तः+ भवति" इति| चैत्यः+ ग्रामप्रधानतरुः, आ+घातनं वधस्थानम्| अवराः+ नीचाः| जिह्मं कुटिलम्| आरात्+दूरात् पापेभ्यः+ यातः+ आर्यः, तत्+विपरीतः+अनार्यः| अतिशब्दः स्वप्नादिभिः सह प्रत्येकम्+अभि-संबध्यते| इह च प्र-करणे साहसनक्तदधिभोजनादीनां येषां प्र-करणान्तरः+ एव नि-षेधः कृतः+तानि पुनः+नि-षिध्यन्ते प्र-करणवशात्+एव, प्र-करणप्राप्तः+ हि+अर्थः प्राक्+उक्तः+अपि पुनः+अभि-धीयमानः प्रकृतग्रन्थश्य न्यूनताम्+उदस्यति, पुनः+अभि-धीयमानार्थगौरवं च दर्शयति, न पुनः+उक्तदोषम्+आ-वहति| यत्+उक्तम्---"अधि-करणवशात्+दार्ढ्यात्+गुणदोषप्राप्तितः+अर्थसंबन्धात्| स्तुत्यर्थं संशयतः शिष्यधियां च+अभि-वृद्ध्यर्थम्|| तन्त्रे(2) (2.`तन्त्रे+अस्मिन् पुनः+उक्तं' इति पाओ|) स्यात् पुनः+उक्तं पुनः+उक्तं न+इष्यते तत्+हि" इति| ऊर्ध्वजानुः दण्डायमानः| व्यालाः सर्पाः| असुनि-भृतः असमाहितः, नाधः कृत्वा अग्निम्+इति सम्-बन्धः| ते एव वाससी स्नानवाससि+इति+अर्थः, यदि वा स्नानकालात् पूर्वं घृते| अप-सव्यं वामम्|| 19 || <8-20> न+अरत्नपाणिः+न+अस्नातः+ न+उप-हतवासा न+अजपित्वा न+आहुत्वा देवताभ्यः+ न+अनिरूप्य पितृभ्यः+ न+अदत्त्वा गुरुभ्यः+ न+अतिथिभ्यः+ न+उप+आश्रितेभ्यः+ न+अपुण्यगन्धः+ न+अमाली न+अप्रक्षालितपाणिपादवदनः+ न+अशुद्धमुखः+ न+उदङ्मुखः+ न विमना न+अभक्ताशिष्टाशुचिक्षुधितपरिचरः+ न पात्रीषु+अमेध्यासु न+अदेशे न+अकाले न+अकीर्णे न+अदत्त्वा+अग्रम्+अग्नये न+अप्रोक्षितं प्रोक्षणोदकैः+न मन्त्रैः+अनभिमन्त्रितं न कुत्सयत्+न कुत्सितं न प्रति-कूलोपहितम्+अन्नम्+आ-ददीत, न परि+उषितम्+अन्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः, न+अशेषभुक् स्यात्+अन्यत्र दधिमधुलवणसक्तुसर्पिभ्यः, न नक्तं दधि भुञ्जीत, न सक्तून्+एकान्+अश्नीयान्+न निशि न भुक्त्वा न बहून्+न द्विर्नोदकान्तरितात्, न छित्त्वा द्विजैः+ भक्षयेत्||20 || अनिरूप्यः+ अनिवेद्याः+ आकीर्णे बहुजनाकीर्णे| अन्नस्य प्र+उक्षणाभिमन्त्रणानि वेदे बोद्धव्यानि| कुत्सितं स्वरूपतः+ एव कदर्थत्वेन निन्दितम्| हरितकम् आर्द्रकादि, शुष्कशाकं शुष्कपत्रादि, भक्ष्या मोदकादयः| न+अशेषभुक् स्यात् निःशेषभोजी न स्यात्+इति+अर्थः| नक्तं दधिभोजननिषेधे आगमः---"दिवा कपित्थे वसति रात्रौ दध्नि च सक्तुषु| अलक्ष्मीः कलहाधारा कोविदारे कृतालयाः"+ इति| एकान्+इति घृतशर्करारहितान्| न+उदकान्तरितान् न+उदकम्+अन्तरा पीत्वा+इति+अर्थः|| 20 || <8-21> न+अनृजुः क्षुयात्+न+अद्य+अन्न शयीत, न वेगितः+अन्यकार्यः स्यात्, न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रति-मुखं निष्ठीविका(वात)वर्चोमूत्राणि+उत्-सृजेत्, न पन्थानम्+अव-मूत्रयेत्+न जनवति न+अन्नकाले, न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुञ्चेत्|| 21 || न+अद्यात्+अनृजुः, न शयीतान्+ऋजुः+इति च योज्यम्|| 21 || <8-22> न स्त्रियम्+अव-जानीत, न+अति-विश्रम्भयेत्, न गुह्यम्+अनु-श्रावयेत्, न+अधि-कुर्यात्| न रजस्वलां न+आतुरां न+अमेध्यां न+अशस्तां न+अनिष्टरूपाचारोपचारां न+अदक्षां न+अदक्षिणां न+अकामां न+अन्यकामां न+अन्यस्त्रियं न+अन्ययोनिं न+अयोनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलिलौषधिद्विजगुरुसुरालयेष न सन्ध्ययोः+न+अतिथिषु(1) (1.`न+अति, न निषिद्धतिथिषु' इति पा०|) न+अशुचिः+न+अजग्धभेषजः+ न+अप्रणीतसङ्कल्पः+ न+अनुपस्थितप्रहर्षः+ न+अभुक्तवान्+न+अत्यशितः+ न विषमस्थः+ न मूत्रोच्चारपीडितः+ न श्रमव्यायामोपवासक्लमाभिहतः+ न+अरहसि व्यवायं गच्छेत्|| 22 || न+अति-वि-श्रम्भयेत् न+अति-प्र-श्रयवतीं कुर्यात्| न+अधि-कुर्यान् न सर्वत्र+अधि-कृतां कुर्यात्| अशस्तां कुष्ठादिसंबन्धेन| न+अन्ययोनिम्+इति+अस्य+अन्ते `अभि-गच्छेत्' इति शेषः, अन्ययोनिः असवर्णा| ओषध्यादिभिः+आलयशब्दः सम्-बध्यते| न+अतिथिषु+इति न निषिद्धासु मैथुनं प्रति-पत्पूर्णिमाप्रभृतिषु| अजग्धभेषजः अनुपयुक्तवृष्यभेषजः| अनुपस्थितप्रहर्षः अजातध्वजोच्छ्रायः| अरहसि अविजने|| 22 || <8-23-24> न सतः+ न गुरून् परि-वदेत्, न+अशुचिः+अभि-चारकर्मचैति+अपूज्यपूजाध्ययनम्+अभि-निः+वर्तयेत्|| 23 || न विद्युत्स्वनार्तवीषु न+अभि+उदितासु दिक्षु न+अग्निसंप्लवे न भूमिकम्पे न महोत्सवे न+उल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययोः+न+अमुखात्+गुरोः+न+अव-पतितं न+अति-मात्रं न तान्तं न विस्वरं न+अनवस्थितपदं न+अति-द्रुतं न विलम्बितं न+अति-क्लीबं न+अति+उच्चैः+न+अति-नीचैः स्वरैः+अध्ययनम्+अभ्यस्येत्|| 24 || अभि+उदितासु दिक्षु दाहवतीषु दिक्षु| महाग्रहोपगमनं चन्द्रसूर्यग्रहणम्| अव-पतितं हीनवर्णम्| तान्तं रूक्षस्वरम्| अति-क्लीबम् अति-विलम्बितोच्चारणम्|| 23-24 || <8-25> न+अति-समयं जह्यात्, न नियमं भिन्द्यात्, न नक्तं न+आदेशे स्चेत्, न सन्ध्यासु+अभि+अव-हाराध्ययनस्त्रीसु+अप्नसेवी स्यात्, न बालवृद्धलुब्धमूर्खक्लिष्टक्लीबैः सह सख्यं कुर्यात्, न मद्यद्यूतवेश्याप्रसङ्गरुचिः स्यात्, न गुह्यं वि-वृणुयात्, न कञ्चित्+अव-जानीयात्, न+अहंमानी स्यात्+न+अदक्षः न+अदक्षिणः+ न+असूयकः, न ब्राह्मणान्(1) (1.`दक्षिणान्' इति पा०|) परि-वदेत्, न गवां दण्डम्+उत्+यच्छेत्, न वृद्धान्+न गुरून्+न गणान्+न नृपान् वा+अधि-क्षिपेत्, न च+अति-ब्रूयात्, न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान् बहिः+कुर्यात्|| 25 || अति-समयः+ मिलित्वा बहुभिः कृतः+ नियमः| न सन्ध्यासु+इति+आदौ पुनः स्त्रीनिषेधः सन्ध्यासु यावत्+कर्तव्यम् न्यूनतापरि-हारार्थम्+उक्तः, पूर्वं तु स्त्री यथा न सेव्या तत्+निखिलेन+उप-दिशता न सन्ध्ययोः+इति+उक्तम्, इति प्र-करणभेदात्+न पौनः+उक्त्यम्| क्लीबः+ हीनसत्त्वः| क्लिष्टः+ निन्दितः+ रोगादिना| गणान् मिलितान्| कृच्छ्रद्वितीयः+ आपदि सहायः| बहिः+कुर्यात् अव-जानीयात्|| 25 | | <8-26> न+अधीरः+ न+अति+उच्छ्रितसत्त्वः स्यात्, न+अभृतभृत्यः, न+अविश्रब्धस्वजनः, न+एकः सुखी, न दुःखशीलाचारोपचारः, न सर्वविश्रम्भी, न सर्वाभिशङ्की, न सर्वकालविचारी|| 26 || न+एकः सुखी स्यात्+इति न सुखहेतूनि+आम्रफलादीनि+एक एव+अविभज्य+उप-युञ्ज्यात्+इति+अर्थः| शीलं स्वाभाविकं वृत्तम्, आचारः शास्त्रोपदेशानुरूपः+ व्यवहारः, उप-चारः परि-च्छदः, एतेषां च दुःखत्वं दुःखहेतुत्वात्| सर्वविश्रम्भी सर्वेषु विश्वासी|| 26 || <8-27> न कार्यकालम्+अति-पातयेत्, न+अपरीक्षितम्+अभि-नि-विशेत्, न+इन्द्रियवशगः स्यात्, न चञ्चलं मनः+अनु-भ्रामयेत्, न बुद्धीन्द्रियाणाम्+अति-भारम्+आ-दध्यात्, न च+अति-दीर्घसूत्री स्यात्, न क्रोधहर्षौ+अनु-विदध्यात्, न शोकम्+अनु-वसेत्, न सिद्धौ+उत्सेकं(2) (2.`औत्सुक्यं' इति पाओ|) यच्छेत्+न+असिद्धौ दैन्यं, प्रकृतिम्+अभि+इक्ष्णं स्मरेत्, हेतुप्रभावनिश्चितः स्यात्+हेत्वारम्भनित्यः+च, न कृतम्+इति+आ-श्वसेत्, न वीर्यं जह्यात्, न+अप-वादम्+अनु-स्मरेत्|| 27 || चञ्चलम्+इति क्रियाविशेषणं, यदि वा मनोविशेषणम्| बुद्धेः+इन्द्रियाणां बुद्धीन्द्रियाणाम्| अति-दीर्घसूत्री शतैकविनिपाताशङ्की, किम्+वा दीर्घसूत्री चिरक्रियः| न शोकम्+अनु-वसेत्+इति न चिरं शोकवशगः स्यात्| उत्सेकम् अति-गर्वम्|(3) (3.`अति-हर्षम्' इति पाओ|) प्रकृतिम् उत्पत्तिकारणं स्मरेत्; प्रकृतिं पञ्चभूतसमुदायलक्षणाम्+अनित्यां स्मरम्+न रागद्वेषादिभिः+अभि-भूयते| हेतुप्रभावनिश्चितः+ इति अस्ति शुभाशुभहेतुनां शुभाशुभफलसंबन्धः+ इति निश्चयम्+उपेयात्, न+अत्र कथं तावान् स्यात्+इति+अर्थः| हेत्वारम्भनित्यः शुभहेतुयो(या)गाद्यारम्भपरः|| 27 || <8-28> न+अशुचिरुत्तम्+आज्याक्षततिलकुशसर्षपैः+अग्निं जुहुयात्+आत्मानम्+आशीर्भिः+आ-शासानः, अग्निः+मे न+अप-गच्छेत्+शरीरात्+वायुः+मे(1) (1.`मागात्+शरीरात्' इति पाओ|) प्राणान्+आ-दधातु विष्णुः+मे बलम्+आ-दधातु इन्द्रः+ मे वीर्यं शिवा मां प्र-विशन्तु+आपः+ आपोहिष्ठ+इति+अपः स्पृशेत्, द्विः परि-मृज्य+उष्ठौ पादौ च+अभि+उक्ष्य मूर्धनि(2) (2.`मूर्धनि शिरसि स्थितानि खानि सप्त आस्यं, नासापुटे, चक्षुषी, श्रोत्रे च' इति %योगीन्द्रनाथसेनः|%) खानि च+उप-स्पृशेत्+अद्भिः+आत्मानं हृदयं शिरः+च|| 28 || उत्तमाज्यं गोसर्पिः| आशीर्भिः+आ-शासानः+ इति च्छेदः| `अग्निः+मे' इति+आदिना `आपोहिष्ठा' इति+अन्तः स्नानमन्त्रः|| 28 || <8-29> ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरः+च स्यात्+इति|| 29 || मैत्री सर्वभूतेषु+आत्मनि+इव+अप्रतिकूला(3) (3.`आत्मनि+इव+अप्रतिकूल्येन' इति पा०|) प्रवृत्तिः| ननु मैत्रीपरः स्यात्+इति वि-रुद्धम्+एतत्, येन शास्त्रकारः+ एव+अयं दिग्धविद्धस्वयम्+ऋतादिमांसपरित्यागेन वयस्थत्वादिगुणयुक्तानां मृगादीनां सद्यस्कं मांसं सेव्यत्वेन+उप-दिशन् साक्षात्+मैत्रीविरुद्धां हिंसाम्+एव+आह; न+एवं, रागतः+ एव प्राणिनां हिंसापूर्वकमांसभक्षणे प्राप्ते+अयम्+आयुर्वेदोपदेष्टा मांसस्य क्वचित्+रोगे कस्यचित्+हितत्वं क्वचित्+च+अहितत्वम्+उप-दिशति, नतु मांसभक्षणं हिंसां वा वि-दधाति; न हि+अयं मदिरायाः+ अपि स्वस्थवृत्ते रोगिवृत्ते वा हितत्वम्+उप-दिशन् मदिरापानं प्रति+उप-देष्टा भवति; एवं च रोगाधिकारे राजयक्ष्मादौ मांसोपदेशः+तथा शरत्+ऋतुचर्यादौ "लावान् कपिञ्जलान्+एणान्" (सू.अ.6) इति+आदिग्रन्थः+ लावादिमांसहितत्व+उप-देशार्थः+ न हिंसाविधायकः; तेन रोगिणः स्वस्थाः+च हिंसाफलभाजः+ भवन्ति+एव; यथा---"श्येनेन+अभि-चरन् यजेत" इति+अत्र+अभि-चारस्य कामतः+ एव प्राप्तत्वात्+शयेनस्य+अभि-चारसाधनत्वमात्रम्+एव विधिः+बूते, तेन श्येनेन+अभि-चारकरणे+अधर्मः+ भवति+एव; अयं तु+अत्र विशेषः---यदि हिंसोपार्जितमांसोपयोगं विना पुरुषः+ न जीवति, अतः+ हिंसां करोति, तदा "सर्वत्र+आत्मानं गोपायीत" इति वेदवचनविहितत्वात्+तथाविधहिंसा न प्रत्यवायहेतुः, जीवनोपायान्तरसंभवे तु पुष्ट्यादिप्रयोजना हिंसा प्रत्यवायहेतुः+एव; किम्+च भवतु वा+आयुर्वेदविहिता हिंसा, तथापि हिंसा दोषार्थम्+उच्यते; न हि+आयुर्वेदविधयः+ धर्मसाधनम्+एव+उप-दिशन्ति, किम्+ तर्हि+आरोग्यसाधनं "धातुसाम्यक्रिया च+उक्ता तन्त्रस्य+अस्य प्रयोजनम्" (सू.अ.1) इति+उक्तेः|| 29 || <8-30-33> तत्र श्लोकाः--- पञ्चपञ्चकम्+उद्दिष्टं मनः+ हेतुचतुष्टयम्| इन्द्रियोपक्रमे+अध्याये सत्+वृत्तम्+अखिलेन च|| 30 || स्वस्थवृत्तं यथा+उद्दिष्टं यः सम्यक्+अनु-तिष्ठति| स समाः शतम्+अव्याधिः+आयुषा न वि-युज्यते|| 31 || नृलोकम्+आपूरयते यशसा साधुसंमतः| धर्मार्थौ+एव+इति भूतानां बन्धुताम्+उप-गच्छति|| 32 || परान् सुकृतिनः+ लोकान् पुण्यकर्मा प्र-पद्यते| तस्मात्+वृत्तम्+अनुष्ठेयम्+इदं सर्वेण सर्वदा|| 33 || सम्+ग्रहे हेतुचतुष्टयं समातिहीनमिथ्यायोगाः| समाः शतं वर्षशतं; यदि+अपि सत्+वृत्तानुष्ठाने+अपि दैवविपर्ययेण+अन्तरा मरणं व्याधयः+ वा भवन्ति, तथा+अपि प्राधान्यद्दैवकृतव्याधेः पुरुषापराधाविषयत्वात्+उक्तं समाः शतम्+इति+आदि; यत्+उक्तं---"परि-हार्याणि यत्नेन सदा परि-हरन्+नरः| भवति+अनृणतां प्राप्तः साधूनाम्+इह पण्डितः" (सू.अ.28) इति|| 30-33 || <8-34> यत्+च+अन्यत्+अपि किम्+चित् स्यात्+अनुक्तम्+इह पूजितम्| वृत्तं तत्+अपि च+आत्रेयः सदा+एव+अभ्+अनु-मन्यते|| 34 || इति+अग्निवेशकृते तन्त्रे चरकप्रति-संस्कृते श्लोकस्थाने इन्द्रियोपक्रमणीयः+ नाम+अष्टमः+अध्यायः|| 8 || इति स्वस्थचतुष्कः+ द्वितीयः|| 2 || अनुक्तसत्+वृत्तोपसंग्रहार्थम्+आह---यत्+च+अन्यत्+अपि+इति+आदि| वृत्तम् आचारः| इह+आयुर्वेदे+अनुक्तम्+अपि+आचारोपदेशकेषु धर्मशास्त्रेषु पूजितं, यथा---"न+अकस्मात्+विकचः+ भवेत्+न परशस्येषु गां चरन्तीं धावन्तीं वा परस्य ब्रूयात्" इत्यादि, सर्वमात्रेयस्य+अनु-मतं साक्षात्+आयुर्वेदाविषयत्वेन ग्रन्थविस्तरभयात्+च न प्रोक्तम्+इति+अभि-प्रायः|| 34 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने द्वितीये स्वस्थचतुष्के इन्द्रियोपक्रमणीयः+ नाम+अष्टमः+अध्यायः|| 8 || नवमः+अध्यायः| --**-- <9-1-2> अथ+अतः खुड्डाकचतुष्पादम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || स्वस्थचतुष्कानन्तरं स्वस्थातुरयोः+उभयोः+अपि हितत्वेन निर्देशचतुष्कः+अभिधीयते| स्वस्थातुरहितं वैद्यभेषजादि निर्दिशति+इति निर्देशचतुष्कः, तत्र+अपि स्वस्थातुरहितेषु प्रधानभूतचिकित्साङ्गवैद्यादिपादचतुष्टयाभिधायकत्वेन खुड्डाकचतुष्पादः+अभिधीयते| खुड्डाकशब्दः+अल्पवचनः; यथा---खुड्डिका गर्भावक्रान्तिः, अल्पेत्यर्थः| वैद्यौषधपरिचारकरोगिणः+चिकित्सायाः+चत्वारः पादाः, चतुष्पादं तं खुड्डाकम्+अभिधेयतया+अधिकृत्य कृतः+अध्यायः खुड्डाकचतुष्पादः| अत्र+उत्पन्नस्य तु प्रत्ययस्य "अध्यायानुवाकयोः+लुक् च" (पा.अ.5|2|60) इति लुक्| खुड्डाकत्वं च+अस्य वक्ष्यमाणमहाचतुष्पादम्+अपेक्ष्य|| 1|| 2 || <9-3> भिषक्+द्रव्याणि+उपस्थाता रोगी पादचतुष्टयम्| गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये|| 3 || अत्र भिषक्+आदौ+उक्तः प्रधानत्वात् वक्ष्यति हि---"प्रधानं भिषक्+अत्र तु" इति; तदनु भेषजं, चिकित्सायां प्रधानकारणभूतत्वात्; तत्+अनु परिचारकः, भेषजप्रयोगस्य कल्कक्वाथादिसाध्यस्य तत्+अधीनत्वात्| यदि+अपि+आतुराधिकरणम्+आरोग्यं पादैः संपाद्यते,(1) (1.`संपद्यते' इति पा०|) सः+ एव च वैद्यादीनाम्+उपकार्यः, उपकार्यः+च प्रधानं भवति, तथापि+इह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारः+ न तथा+आतुरस्य+इति+अप्राधान्यविवक्षया पश्चात्+उक्तः| पादः+चतुर्थः+ भागः, श्लोकादिपादवत्+वैद्यादिषु पादसंज्ञाकरणेन+अन्यतरवैकल्येन+अपि चिकित्सा न भवति+इति दर्शयति| गुणवत्+इति वक्ष्यमाण-- श्रुतेपर्यवदातत्वादिगुणवत्| इह च वैद्यादयः+ व्याप्रियमाणाः+ एव विकारप्रशमने कारणं भवन्ति, यतः कारणत्वं कार्ये व्यापारवताम्+एव भवति; तथा हि---देवदत्तः पाचकः+ इति+उक्ते तुषबुसप्रक्षेपादिक्रियया+एव पाकं करोति+इति गम्यते; एतेन यत्+उच्यते--- "चतुर्णां भिषक्+आदीनां" इति+आदिना श्लोकेन वैद्यादीनां प्रवृत्तिः+चिकित्सा व्याधिप्रशमहेतुः+अभिधातव्या, इह तु वैद्यादयः+एव+इति पूर्वापरविरोधः; तत्+न भवति, इह वैद्यादिप्रवृत्तेः+ वैद्यादिग्रहणेन+एव ग्रहणात्| चतुर्णाम्+इति+आदौ श्लोके वैद्यादीनां धर्मिणां धर्मरूपायाः+च प्रवृत्तेः+भेदं पुरस्कृत्य चिकित्सायाः क्रियारूपायाः कथनम्| एते वैद्यादयः+ विकारशमने कारणम्+एव+इति नियमः, न पुनः+एतैः+एव विकारप्रशमनम्+इति नियमः, यतः+ वैद्यादीन् प्रत्याख्याय+अपि रोगशान्तिः+भवति; वक्ष्यति हि महाचतुष्पादे---"ये हि+आतुराः केवलात्+भेषजात्+ऋते समुत्तिष्ठन्ते" (सू.अ.10) इति+आदिना|| 3 || <9-4> विकारः+ धातुवैषम्यं, साम्यं प्रकृतिः+उच्यते| सुखसंज्ञकम्+आरोग्यं, विकारः+ दुःखम्+एव च|| 4 || अत्र विकारव्युपशान्तयः+ इति+उक्तं, तेन विकारस्वरूपज्ञानार्थम्+आह-- विकारः+ धातुवैषम्यम्+इति+आदि| धातवः+ वातादयः+ रसादयः+च तथा रजःप्रभृतयः+च, तेषां वैषम्यं व्यवह्रियमाणस्वास्थ्यहेतोः स्वमानान्न्यूनत्वम्+अधिकत्वं वा| साम्यं धातुसाम्यं; प्रकृतिः आरोग्यम्| उच्यतेग्रहणात्+वैद्यकसिद्धान्ते हि+इयं प्रकृतिविकारव्यवस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः षोडशकः, प्रकृतिः+गुणानां साम्यावस्था भवति+इति दर्शयति| ननु, रात्रिदिनभोजनानां तासु तासु+अवस्थासु श्लेष्मप्रकोपादिना नित्यं धातुवैषम्यम्+अस्ति, तत्+कुतः+ धातुसाम्यम्+इति+आह---सुखसंज्ञकम्+इति+आदि| सुखहेतुः सुखम्, एवं दुःखहेतुः+दुःखं; यतः+ न दुःखं व्याधिः, तथा हि सति न ज्वरादीनां व्याधित्वं स्यात्; अतः+ एव %सुश्रुते%+अपि+उक्तं---"तत्+तु सप्तविधे व्याधौ+उपनिपतति" (सु.सू.अ.24) इति; संज्ञकग्रहणात् परमार्थतः+असुखम्+अपि लोके सुखम्+इति यत्+ व्यवह्रियते, तत्+ इह गृह्यतः+इति दर्शयति; तेन, दिवारात्रिभोजनावस्थादिजनितं धातुवैषम्यम्+उद्वेजकविकाराकर्तृत्वेन(2) (2.`धातुवैषम्यं स्व ल्पम्+उद्वेजकं विकाराकर्तृत्वेन' इति पाओ|) सुखम्+इति व्यवह्रियते, तेन यः+हि+अल्पः सः+ न+अस्ति+एव+इति कृत्वा+अल्पे+अपि धातुवैषम्ये धातुसाम्यव्यवहारः सिद्धः+ भवति; तथा संज्ञकग्रहणेन लौकिकसुखं न परमार्थतः सुखम्+इति दर्शयति, यतः+ वक्ष्यति "सर्वं कारणवत्+दुःखं" (शा.अ.1) इति+आदि; `एव च' ग्रहणेन दुःखं परमार्थतः+अपि दुःखम्+एव+इति दर्शयति, न सुखम्+इव व्यवहारमात्रेण| अत्र च धातुवैषम्येण कारणेन+उपचारात्+तत्+कार्यज्वरादयः+ अभिधीयन्ते, यतः+ धातुवैषम्यजः+ हि विकारः+न धातुवैषम्यमात्रं, यत्+वक्ष्यति---"स्वधातुवैषम्यनिमित्तजा ये विकारसंघाः+ बहवः शरीरे" (सू.अ.19) इति+आदि, तथा "विकृतिम्+आपन्ना नानाविधैः+विकारैः शरीरम्+उपतपन्ति" (वि.अ.1) इति+आदि, तथा %सुश्रुते%+अपि+उक्तं---"वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः" (1) (1.`वातपित्तकफशोणितसन्निपातनिमित्ताः+' इति पा०|) (सू.अ.1) इति| अत्र पक्षे धातुवैषम्यजः+चेत्+ विकारः+तदा जनितविकारं धातुवैषम्यं क्व प्रविशतु; किं विकारे, उत+आरोग्ये ? न तावत्+आरोग्ये, यतः "इति+उक्तं कारणं कार्यं धातुसाम्यम्+इह+उच्यते| धातुसाम्यक्रिया च+उक्ता तन्त्रस्य+अस्य प्रयोजनम्" (सू.अ.1) इति+अनेन ग्रन्थेन+आरोग्यं धातुसाम्यम्+इति+उक्तं; न च रोगे प्रविशति, रोगहेतुत्वेन+एव कथितत्वात्; अथ मतं धातुवैषम्यं भवति, विकारः+ न भवति+इति; एषा दशा नास्ति+एव; यतः+अवश्यं प्रमाणाधिकः+ दोषः स्वलिङ्गाधिकः+ भवति , क्षीणः+ वा क्षीणस्वलक्षणः+इति; इह तर्हि धातुवैषम्यम्+एव विकारः+अस्तु, एवम्+अयं ग्रन्थः+अपि मुख्यः+ भवति; धातुवैषम्यजविकारप्रतिपादकः+तु ग्रन्थः+ आविष्कृततमज्वरादिप्रतिपादकत्वेन व्यवस्थाप्यतां, तेन धातुवैषम्यं च धातुवैषम्यजाः+च ज्वरादयः+(2) (2.`विकारादयः+ भवन्ति' इति पा०|) विकाराः+ भवन्ति; धातुवैषम्यजातेषु+अपि हि ज्वरादिषु धातुवैषम्यरूपता+अस्ति+एव; किम्+च स्वमानक्षीणाः+ दोषाः किम्+चित्+विकारं न जनयन्ति, क्षीणलक्षणं वैषम्यम्+एव परं यान्ति; वचनं हि--"क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते" (सू.अ.7) इति; न+अत्र धातुवैषम्यमात्रं विकारः+ इति ब्रुवताम्+अयं पन्थाः; ये तु धातुवैषम्यजः+ विकारः+ इति व्यवस्थिताः, ते तु+अजनितव्यपदेश्यविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैषम्यवत्+अल्पत्वेन+अव्यपदेश्यतया धातुसाम्यः+ एव प्रक्षिपन्ति+इति; तिलकालकमषकप्रभृतीनां तु धातुवैषम्यजत्वेन+इह चरके रोगत्वं सुव्यक्तम्+एव, दुःखहेतुत्वं च तेषां ज्ञातानां मनोदुःखकर्तृत्वेन|| 4 || <9-5> चतुर्णां भिषक्+आदीनां शस्तानां धातुवैकृते| प्रवृत्तिः+धातुसाम्यार्था चिकित्सा+इति+अभिधीयते|| 5 || विकारलक्षणानन्तरं विकारप्रशमहेतोः+चिकित्साया लक्षणम्+आह--चतुर्णाम्+इति+आदि| चतुर्णाम्+इति पदं वैद्यादीनां मिलितानाम्+एव ग्राहकम्| शस्तानाम्+इति वक्ष्यमाणश्रुते पर्यवदात्वम्+इति+आदिगुणयोगेन प्रशस्तानाम्| धातुवैकृते रोगे चिकित्साधिकरणभूते| धातुसाम्यार्थाः+ आरोग्यकरणार्थेत्यर्थः| धातुवैकृतः+ इति पदं स्पष्टार्थं, येन धातुसाम्यार्था प्रवृत्तिः+धातुवैकृतेः+ एव वैद्यादीनां भवति| प्रवृत्तिः+वैद्यस्य इदं कर्तव्यम्+इदं न कर्तव्यम्+इति+आदिकोपदेशरूपा, द्रव्यस्य तु+उपयोगे सति स्वकार्यारम्भरूपा, परिचारकप्रवृत्तिः+भेषजसंस्करणातुरपरिचर्यादिरूपा, आतुरप्रवृत्तिः+वैद्योक्तानुष्ठानव्याधिस्वरूपकथनादिका|| 5 || <9-6> श्रुते पर्यवदातत्वं बहुशः+ दृष्टकर्मता| दाक्ष्यं शौचम्+इति ज्ञेयं वैद्ये गुणचतुष्टयम्|| 6 || पूर्वसूत्रितवैद्यगुणान् दर्शयति---श्रुतः+ इति+आदि| श्रुतम्+आदौ श्रेष्ठवैद्यगुणत्वात्, एवम्+अन्यत्र+अपि व्याख्येयम्| पर्यवदातत्वं विशुद्धज्ञानवत्त्वं गुरुशास्त्रसेवनादिना| शौचम्+अदृष्टद्वारोपकारकम्| जितहस्तत्वादयः+अपरे+अपि वैद्यगुणैः+अत्र+एव गुणचतुष्टये+ अन्तः+भावनीयाः|| 6 || <9-7> बहुता तत्रयोग्यत्वम्+अनेकविधकल्पना| संपत्+च+इति चतुष्कः+अयं द्रव्याणां गुणः+ उच्यते|| 7 || बहुता भेषजगुणः, अल्पं हि भेषजं गुणवत्+अपि+अविद्यमानम्+इव, असाधकत्वात्| तत्र प्रतिकर्तव्ये व्याधौ योग्यत्वं तत्रयोग्यत्वम्| अनेकविधकल्पना नानाप्रकारस्वरसाद्युपयुक्तकल्पनायोग्यत्वम्+इति+अर्थः; यतः प्राणिनः केचित् स्वरसद्विषः, केचित् कल्कद्विषः+ एवम्+आदि; एवं व्याधिस्वभावात्+अपि काचित् कल्पना हिता भवति, यथा---ज्वरे कषायः+ इति+आदि; तेन+अनेककल्पनायोग्यत्वात्+यदि+अत्र युज्यते तत्+तत्र क्रियते| संपत्+इति क्रिमिसलिलाद्यनुपहतत्वेन रसादिसंपत्|| 7 || <9-8> उपचारज्ञता दाक्ष्यम्+अनुरागः+च भर्तरि| शौचं च+इति चतुष्कः+अयं गुणः परिचरे जने|| 8 || उपचारज्ञता यूषरसादिकरणसंवाहनस्वापनादिज्ञता|| 8 ।। <9-9> स्मृतिः+निर्देशकारित्वम्+अभीरुत्वम्+अथ+अपि च| ज्ञापकत्वं च रोगाणाम्+आतुरस्य गुणाः स्मृताः|| 9 || निर्देशकारित्वं वैद्योपदिष्टार्थकर्तृत्वम्| अभीरुत्वं गुणः, भीरुत्वस्य रोगकर्तृत्वात्; यत्+उक्तं--- "विषादः+ रोगवर्धनानां" (सू.अ.25) इति| अथ+अपि च+इतिशब्देन क्वचित्+भीरुत्वम्+अपि+अस्मृतिः+अपि गुणः+ भवति+इति दर्शयति; यथा+उन्मादे "सर्पेण+उद्धृतदंष्ट्रेण" इति+आदिना त्रासनम्+उक्तं चिकित्सायां, तत्र यदि+अपि+अभीरुः स्यात्+रोगी तदा चिकित्सा न फलति; अस्मृतिः+तु ज्वरवेगागमनकालास्मरणे+अभिप्रेता, यत्+उक्तं--- "ज्वरवेगं च कालं च चिन्तयन्+ज्वर्यते तु यः| तस्य+इष्टैः+च विचित्रैः+च प्रयोगैः+नाशयेत् स्मृतिम्" (चि.अ.3) इति|| 9 || <9-10> कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्| विज्ञाता शासिता या+उक्ता प्रधानं भिषक्+अत्र तु|| 10 || एवं वैद्यादीनां चतुर्णाम्+अपि कारणत्वे सिद्धे वैद्यस्य प्राधान्यं दर्शयति---कारणम्+इति+आदि| विज्ञाताः+ औषधस्य| शासिता परिचारकस्य---एवं कुर्व+एवं मा कुर्व+इति| या+उक्ता आतुरस्य| एतेन वैद्यपराधीना भेषजादीनां प्रवृत्तिः, वैद्यः+तु स्वतन्त्रः, ततः+च वैद्यः प्रधानम्+इति वाक्यार्थः|| 10 || <9-11-12> पक्तौ हि कारणं पक्तुः+यथा पात्रेन्धनानलाः| विजेतुः+विजये भूमिः+चमूः प्रहरणानि च|| 11 || आतुराद्याः+तथा सिद्धौ पादाः कारणसंज्ञिताः| वैद्यस्य+अतः+चिकित्सायां प्रधानं कारणं भिषक्|| 12 || एतत्+एव+अभ्यर्हितत्वात्+दृष्टान्तद्वयेन दर्शयति---पक्तौ+इति+आदि| पक्तौ पाके कर्तव्ये, पात्रस्थानीयः+ आतुरः, परिचारकः+इ न्धनरूपः, अनलः+ भेषजरूपः| कारणम्+इति उपकरणम्| भूमिः युद्धानुगुणः+ देशः| अत्र+अपि पूर्ववत्+एव+आतुरादिस्थानीयत्वं भूम्यादीनाम्|| 11 || 12 || <9-13> मृत्+दण्डचक्रसूत्राद्याः कुम्भकारात्+ऋते यथा| न+आवहन्ति गुणं वैद्यात्+ऋते पादत्रयं तथा|| 13 || संप्रति व्यतिरेकदृष्टान्तेन वैद्यप्राधान्यं दर्शयति---मृत्+दण्डेत्यादिना| न+आवहन्ति न निष्पादयन्ति| गुणं साध्यम्+इति+अर्थः|| 13 || <9-14-15.1> गन्धर्वपुरवत्+नाशं यत्+विकाराः सुदारुणाः| यान्ति यत्+च+इतरे वृद्धिम्+आशूपायप्रतीक्षिणः|| 14 || सति पादत्रये ज्ञाज्ञौ भिषजौ+अत्र कारणम्| 15.1 | अन्वयेन व्यतिरेकेण च पृथक्+दृष्टान्तं दर्शयित्वा कौशलेन+एकत्र+एव दृष्टान्ते गन्धर्वपुरेत्यादिना+अन्वये गुणं व्यतिरेके च दोषं दर्शयति| एकत्रपक्षे नाशम्+आशु यान्ति+इति संबन्धः, इतरे अपरे+अनभिज्ञवैद्योपक्रान्ता गन्धर्वपुरवत्+आशु वृद्धिं यान्ति+इति संबन्धः| उपायप्रतीक्षिणः+ इति वृद्धौ शान्तौ च| आशु विकारशान्तौ ज्ञः+ भिषक्+कारणम्, आशुवृद्धौ च+अज्ञः|| 14-15.1 || <9-15.2-16> वरम्+आत्मा हुतः+अज्ञेन च चिकित्सा प्रवर्तिता|| 15.2 || पाणिचारात्+यथा+अचक्षुरज्ञानात्+भीतभीतवत्| नौः+मारुतवशेवाज्ञः+ भिषक् चरति कर्मसु|| 16 || अज्ञवैद्यस्य चिकित्साप्रवृत्तिं निषेधयति---वरम्+इति+आदि| न वरम् अनुचितम्+एव| प्रवर्तितेतिभाषयाः+ अज्ञवैद्येन बलात् कृता+इति दर्शयति| पाणिचारात् हस्तपरामर्शात्| कर्मसु चिकित्सासु|| 15.2 || 16 || <9-17> यदृच्छया समापन्नम्+उत्तार्य नियतायुषम् भिषक्+मानी निहन्ति+आशु शतानि+अनियतायुषाम्|| 17 || यदृच्छया+इति वैद्यसम्यक्+ज्ञानपूर्वकप्रवृत्तिं विना कर्मवशात्+इति+अर्थः| समापन्नं सम्यक्+उपक्रान्तम्| नियतायुषम्+इति+अनेन+आयुः+बलेन+एव व्याधिम्+उत्तीर्यमाणम्+इति+अर्थः|(1) (1.`व्याधितं' इति पाओ|) आत्मानम्+अभिषजं भिषक्+त्वेन मन्यत इति भिषक्+मानी| अनियतायुषाम्+इति यत्र+आयुःकारणं बलवत् कर्म न+अस्ति, तत्र पुरुषकारापराधेन वैद्यदोषात्+मरणं भवति+इति दर्शयति|| 17 || <9-18> तस्मात्+शास्त्रे+अर्थविज्ञाने प्रवृत्तौ कर्मदर्शने| भिषक् चतुष्टये युक्तः प्राणाभिसरः+ उच्यते|| 18 || शास्त्रे शास्त्रावधारणे|(1) (1.`शास्त्रधारणे' इति पा०|) अर्थविज्ञाने शास्त्रार्थावबोधे| प्रवृत्तौ स्वयं कर्मकरणे| युक्तः+ उद्युक्तः+ उद्योगनिष्पादितगुणप्रकर्षः+इ ति यावत्| प्राणान् गच्छतः+ व्यावर्तयति+इति प्राणाभिसरः|| 18 || <9-19-23> हेतौ लिङ्गे प्रशमने रोगाणाम्+अपुनः+भवे| ज्ञानं चतुः+विधं यस्य सः+ राजर्हः+ भिषक्तमः|| 19 || शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये| पात्रापेक्षीणि+अतः प्रज्ञां चिकित्सार्थं विशोधयेत्|| 20 || विद्या वितर्कः+ विज्ञानं स्मृतिः+तत्परता क्रिया| यस्य+एते षड्गुणाः+तस्य न साध्यम्+अतिवर्तते|| 21 || विद्या मतिः कर्मदृष्टिः+अभ्यासः सिद्धिः+आश्रयः| वैद्यशब्दाभिनिष्पत्तौ+अलम्+एकैकम्+अपि+अतः|| 22 || यस्य तु+एते गुणाः सर्वे सन्ति विद्यादयः शुभाः| सः+ वैद्यशब्दं सत्+भूतम्+अर्हन्(2) (2.`सत्+भूतम्+अर्हेत्' इति पा०|) प्राणिसुखप्रदः|| 23 || पात्रापेक्षीणि+इति गुणवति पात्रे सगुणानि, दोषवति पात्रे दोषवन्ति भवन्ति+इति+अर्थः| विशोधयेत् सत्+गुरुसत्+शस्त्रसेवादिभिः+इति+अर्थः| विद्या वैद्यकशास्त्रज्ञानम्| वितर्कः शास्त्रमूलः+ ऊहापोहः| विज्ञानं शास्त्रान्तरज्ञानं; किम्+वा सहजं विशुद्धं ज्ञानम्| तत्परत+इह व्याधिचिकित्सायां प्रयत्नातिशयत्वम्| क्रिया पुनः पुनः+चिकित्साकरणम्| मतिः सहजविशुद्धमतिः| अभ्यासः कर्माभ्यासः| सिद्धिः प्रायशः+ व्याधिप्रशमकत्वम्| आश्रयः सत्+गुर्वाश्रयः+ इति+अर्थः| वैद्यशब्दाभिनिष्पत्तौ+इति+अनेन पारमार्थिकवैद्यत्वनिष्पत्तौ+इति दर्शयति| एतः+ इति+अनेन+एव लब्धे+अपि विद्यादयः+ इति वचनं पूर्वोक्तगुणव्युदासार्थं, तत्+व्युदासः+च विद्यादिषु+एव+अन्तः+भावनीयः; एतत्+च प्रबन्धेन पृथक् पृथक्+गुणकथनं वैद्यस्य गुणोत्पादने यत्नातिशयं कारयितुं तथा द्रव्यादिभ्यः पादेभ्यः+ वैद्यस्य+एव प्रधानतोपदर्शनार्थं; वैद्यः+ हि पादत्रयं विगुणम्+अपि कल्पनया शिक्षया मन्त्रणेन च(3) (3.`यन्त्रणेन च' इति पा०|) संपाद्य चिकित्सितुं पारयति, नतु गुणवत्+वैद्यं विना द्रव्यादयः पादाः+ गुणवन्तः+अपि क्षमाः|| 19-23 || <9-24-25> शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिः+आत्मनः| ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सात्+न+अपराध्यति|| 24 || चिकित्सिते त्रयः पादाः+ यस्मात्+वैद्यव्यपाश्रयः| तस्मात् प्रयत्नम्+आतिष्ठेत्+भिषक् स्वगुणसंपदि|| 25 || शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि ज्योतिः बाह्यालोकः+ इव, प्रकाशार्थं वस्तूनां ग्रहणयोग्यतां कर्तुम्+इति+अर्थः| दर्शनम्+इव दर्शनं चक्षुः+इव+इति+अर्थः| यद्यपि बुद्धिः+आत्मनः+ एव भवति, तथापि+आत्मनः+इति+अनेन सहजां बुद्धिं दर्शयति,यतः सहजां बुद्धिं विना शास्त्रजा बुद्धिः+या वैनायकी+इति+अभीधीयते, सा न सम्यक्+चिकित्सासमर्था भवति+इति| ताभ्याम्+इति सहजविशुद्धबुद्धिशास्त्रायां सहजवैनायकबुद्धिभ्याम्|| 24 || 25 || <9-26> मैत्री कारुम्यम्+आर्तेषु शक्ये प्रीतिः+उपेक्षणम्| प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिः+चतुः+विधा+इति|| 26 || वैद्येन च यादृश्या बुद्ध्या व्यवहर्तव्यं, तां दर्शयति---मैत्रीत्यादि| मैत्री पूर्वम्+एव व्याकृता| आर्तेषु आर्तियुक्तेषु| कारुण्यं परदुःखप्रहाणेच्छा| शक्ये साधयितुं शक्ये, साध्यव्याधिगृहीतः+ इति यावत्| प्रकृतिः+इह मरणं, प्रकृतिः+उच्यते स्वभावः; तथा---"इदम्+अस्मात्+मुहूर्तात्...स्वभावम्+आपत्स्यते" (सू.अ.30), मरणम्+इति+अर्थः; मरणसमीपगतत्वात्+उच्यते `प्रकृतिस्थे' इति| तस्मिन्+उपेक्षा कर्तव्या; न तत्र भेषजदानादि कर्तव्यं, यशोहान्यादिभयात्|| 26 || <9-27-28> तत्र श्लोकौ--- भिषक्+जितं चतुष्पादं पादः पादः+चतुः+गुणः| भिषक् प्रधानं पादेभ्यः+ यस्मात्+वैद्यः+तु यत्+गुणः|| 27 || ज्ञानानि बुद्धिः+ब्राह्मी च भिषजां या चतुः+विधा| सर्वम्+एतत्+चतुष्पादे खड्डाके संप्रकाशितम्+इति|| 28 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादः+ नाम नवमः+ अध्यायः|| 9।। संग्रहे ब्राह्मी बुद्धिः चतुः+विधा मैत्रीकारुण्यादिका|| 27 | 28 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के खुड्डाकचतुष्पादः+ नाम नवमः+अध्यायः|| 9 || दशमः+अध्यायः| --**-- <10-1-3> अथ+अत+ महाचतुष्पादम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || चतुष्पादं षोडशकलं भेषजम्+इति भिषजः+ भाषन्ते, यत्+उक्तं पूर्वाध्याये षोडशगुणम्+इति, तत्+भेषजं युक्तियुक्तम्+अलम्+आरोग्याय+इति भगवान् पुनः+वसुः+आत्रेयः|| 3 || पूर्वाध्याये वैद्यादयः+ व्याधिप्रशमकारणम्+इति+उक्तं, तत्+इह+आक्षिप्य व्यवस्थाप्यत इति+अनन्तरं महाचतुष्पादः+अभिधीयते| महत्त्वं च+अस्य पूर्वाध्यायापेक्षया, बहुग्रन्थत्वेन पूर्वपक्षसिद्धान्तरूपबहुप्रमेयाभिधायकत्वेन च| षोडशकलं षोडशगुणं, कलाशब्दः+ गुणवचनः| भिषजः+ भाषन्तः+ इति ब्रुवते| प्रकृते+अर्थे शास्त्रान्तरसंमतिं दर्शयति---युक्तियुक्तम्+इति| युनक्ति+इति युक्तिः प्रवृत्तिः+उच्यते; युक्तियुक्तं प्रवृत्तिमत्+इति+अर्थः; प्रवृत्तिः+च वैद्यादीनां चिकित्सारूपा पूर्वाध्याये व्याकृता| अलं समर्थम्| इति भगवान्+आत्रेयः+` ब्रूते' इति शेषः|| 1-3 || <10-4> न+इति मैत्रेयः, किं कारणं ? दृश्यन्ते हि+आतुराः केचित्+उपकरणवन्तः+च परिचारकसंपन्नाः+च+आत्मवन्तः+च कुशलैः+च भिषग्भिः+अनुष्ठिताः(1) (1.`भिषग्भिः+उपक्रान्ताः' इति पाओ|) समुत्तिष्ठमानाः, तथायुक्ताः+च+अपरे म्रियमाणाः; तस्मात्+भेषजम्+अकिम्+चित्+करं भवति, तत्+यथा---श्वभ्रे सरसि च प्रसिक्तम्+अल्पम्+उदकं, नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्णः+ इति; तथा+अपरे दृश्यन्ते+अनुपकरणाः+च+अपरिचारकाः+च+अनात्मवन्तः+च+अकुशलैः+च भिषग्भिः+अनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ताः+म्रियमाणाः+ च+अपरे| यतः+च प्रतिकुर्वन् सिध्यति, प्रतिकुर्वन् म्रियते; अप्रतिकुर्वन् सिध्यति, अप्रतिकुर्वन् म्रियते; ततः+चिन्त्यते भेषजम्+अभेषजेन+अविशिष्टम्+इति(1)|| 4 || (1.`इति मैत्रेयः' इति पाओ|) उक्तम्+आक्षिपति---न+इति+इति+आदि| उपकरणं भेषजम्| अनुष्ठिताः चिकित्सितुम्+उपक्रान्ताः| तथायुक्ताः पूर्ववत्+चिकित्सितुम्+उपक्रान्ताः+ इति+अर्थः| अकिञ्चित्+करम्+इति भेषजे सति+अपि यदा+आरोग्यं न भवति; तेन, यत्र+अपि सति भेषजे आरोग्यं भवति, तत्र+अपि भेषजव्यतिरिक्तं कर्म+एव दैवसंज्ञकं कारणं, भेषजं तु तत्र दैवागतसन्निधानम्+अकारणम्+एव+इति+अर्थः| अत्र+एव+अर्थे दृष्टान्तद्वयं दर्शयति---तत्+यथा+इति+आदि| श्वभ्रे गर्ते यथा+अल्पं जलम्+अकिम्+चित्+करम्+एवं म्रियमाणे+अपि भेषजं, यथा च सरसि अन्यतः+ एव पूर्णे+अल्पम्+उदकम्+अकिञ्चित्+करं भवति+एवम्+अन्यतः+ एव+आरोग्यहेतोः कर्मणः+ रोगप्रशमने जायमाने भेषजम्+अकिञ्चित्+करं भवति+इति सरोदृष्टान्तेन दर्शयति; एवं नद्यां स्यन्दमानायां वहमानायां पांसुमुष्टिः+इति निदर्शनं श्वभ्रवत्, पांसुधाने पांशुराशौ पांशुमुष्टिः+इति सरोदृष्टान्तवत्+व्याख्येयम्| अत्र च तोयदृष्टान्तः संशोधनभेषजाभिप्रायेण, पांशुदृष्टान्तः+तु संशमनभेषजाभिप्रायेण; यदि वा जलं संतर्पणभेषजाभिप्रायेण, पांशुमुष्टिः+तु+अपतर्पणाभिप्रायेण बोद्धव्या| भेषजान्वयव्यभिचारं दर्शयित्वा तत्+व्यतिरेकव्यभिचारं दर्शयति---तथा+अपरे इति+आदि| प्रतिकुर्वन्+इति+अन्तः+भावितण्यर्थत्वात् प्रतिकारयन्+इति+अर्थः; यदि वा+आतुरः+ एव वैद्यादीन्+उत्पाद्यात्मानं प्रतिकुर्वन्+इति मन्तव्यम्; एतेन दैवाख्यकर्मवशात्+ एव+अयं जीवति म्रियते वा,रोगी भवति+अरोगः+ वा, न दृष्टभेषजम्+अत्र किम्+चित्+करम्+इति पूर्वपक्षार्थः|| 4 || <10-5> मैत्रेय !(2) (2.`मिथ्या चिन्त्यते' इति पा०|) मिथ्या चिन्त्यतः+ इति+आत्रेयः; किं कारणं, ये हि+आतुराः षोडशगुणसमुदितेन+अनेन भेषजेन+उपपद्यमाना म्रियन्तः+ इति+उक्तं तत्+अनुपपन्नं, न हि भेषजसाध्यानां व्याधीनां भेषजम्+अकारणं भवति; ये पुनः+आतुराः केवलात्+भेषजात्+ऋते समुत्तिष्ठन्ते, न तेषां संपूर्णभेषजोपपादनाय समुत्थानविशेषः+ न+अस्ति;(3) (3.`समम्+उत्थानविशेषः+अस्ति' इति गङ्गाधारसंमतः पाठः|) यथा हि पतितं पुरुषं समर्थम्+उत्थानाय+उत्थापयन् पुरुषः+ बलम्+अस्य+उपादध्यात्, सः+ क्षिप्रतरम्+अपरिक्लिष्टः+ एव+उत्तिष्ठेत्, तत्+वत् संपूर्णभेषजोपलम्भात्+आतुराः; ये च+आतुराः केवलात्+भेषजात्+अपि म्रियन्ते, न च सर्वः+ एव ते भेषजोपपन्नाः समुत्तिष्ठेरन्, नहि सर्वे व्याधयः+ भवन्ति+उपायसाध्याः, न च+उपायसाध्यानां व्याधीनाम्+अनुपायेन सिद्धिः+अस्ति, न च+असाध्यानां व्याधीनां भेषजसमुदायः+अयम्+अस्ति,(1) (1.`भेषजसमुदायः+अस्ति' इति पा०|) न हि+अलं ज्ञानवान् भिषक्+मुमूर्षुम्+आतुरम्+उत्थापयितुं; परीक्ष्यकारिणः+ हि कुशलाः+ भवन्ति, यथा हि योगज्ञः+अभ्यासनित्यः+ इष्वासः+धनुः+ आदायेषुमस्यन्नातिविप्रकृष्टे महति काये न+अपराधवान् भवति, संपादयति चेष्टकार्यं, तथा भिषक् स्वगुणसंपन्नः+ उपकरणवान् वीक्ष्य कर्मारभमाणः साध्यरोगम्+अनपराधः संपादयति+एव+आतुरम्+आरोग्येण; तस्मात्+न भेषजम्+अभेषजेन+अविशिष्टं भवति|| 5 || सिद्धान्तयति---मिथ्या+इति+आदि| केवलात् संपूर्णात्| न न+अस्ति+इति+उभयनकारकरणात्+अस्ति समुत्थानविशेषः+ इति+अर्थः| तत्+वत्+इति क्षिप्रतरम्+अक्लिष्टाः+ एव+उत्तिष्ठन्त इति+अर्थः| एवं मन्यते---यदि+अपि+अदृष्टम्+एव+उत्थाने कारणं, तथा+अपि यदि दृष्टम्+अपि तत्र+अनुबलं भवति, तदा दृष्टादृष्टोभयबलात्+शीघ्रम्+एव+आरोग्यं भवति| सर्वः+ एव+इति साध्यव्याधयः+असाध्यव्याधयः+च; संपूर्णभेषजोपपत्तौ+अपि सत्याम्+असाध्यव्याधयः+ न+उत्तिष्ठन्ते, साध्यव्याधयः+उत्तिष्ठन्तः+ इति भावः| यद्यपि+असाध्यव्याधिं प्रति संपूर्णभेषजोपपत्तिः+ एव न+अस्ति, यत्+उक्तं---"न च+असाध्यानां व्याधीनां भेषजसमुदायः+अयम्+अस्ति, नहि+अलं ज्ञानवान् भिषक्+मुमूर्षम्+आतुरम्+उत्थापयितुम्" इति, तथापि+इह किञ्चित्+असंपूर्णभेषजत्वे+अपि संपूर्णभेषजोपपन्नः+ इति+उक्तम्| ये तु साध्यव्याधयः+ते सत्याम्+एव भेषजसंपत्तौ जीवन्ति, असत्यां तु भेषजसंपत्तौ बलवत्+जीवनकर्माभावे म्रियन्त एव+इति दर्शयन्+आह---न च+उपाय+इति+आदि| उपायेन+एव दृष्टार्थेन साध्याः+ उपायसाध्याः| इदम्+अत्र+अकूतं---यत्---द्विविधं कर्म बरवत्+बलवत्+च; तत्र बलवत्+नियतविपाककालं, यथा+इदं कर्म+अस्मिन्+एव काले मारयति; अबलवत्+च मारकं कर्म मारयति+एव परं कालानियमेन, तत्+यदा दृष्टसामग्रीम्+अनुगुणाम्+अपथ्यसेवारूपाम्+औषधाभावरूपां च प्राप्नोति तदा मारयति, यदा तु न प्राप्नोति तदा न मारयति| यत्+उक्तं जनपदोत्+ध्वंसनीये---"कर्म किम्+चित् क्वचित् काले विपाकनियतं महत्| किम्+चित्+न कालनियतं प्रत्ययैः प्रतिबोध्यते" (वि.अ.3) इति| अस्य तु+अर्थं प्रपञ्चेन तत्र+एव दर्शयिष्यामः| न च वाच्यम्---अदृष्टम्+एव सर्वत्र कारणं, तत्+च नियतकालविपाकम्+एव, यत्+उच्यते--- "न+अकाले जायते कश्चित्+न+अकाले म्रियते तथा| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्"---इति; यतः,यत्+ एव+अदृष्टं तत्+एव दृष्टयागादिब्रह्मवधादिजन्यं किम्+चित्| यत्+दृष्टेन+अनुपपन्नं, तत्र+अदृष्टकल्पना प्रामाणिकी, यत्+तु दाहादि दृष्टेन+एव+अग्निसंबन्धेन+उपपद्यते तत्र का कथा+अदृष्टस्य दृष्टकार्यानि+अथ+अनुपपत्तिपरिकल्पनीयस्य; तेन यः+ इमे दुर्बलेन कर्मणा दृष्टबलवत्+अपथ्यसेवाजनितदोषबलात्+आरब्धा व्याधयः+ते बलवता चतुष्पादसंपन्नेन भेषजेन दोषक्षयकेन+उपायेन परं साध्याः, तत्+अभावे तु दुर्बलेन+अपि कर्मणा दृष्टदोषबलात्+आरब्धा व्याधयः+ न निवर्तन्त इति| यत्+उक्तं---"दैवं पुरुषकारेण दुर्बलं हि+अपहन्यते| दैवेन च+इतरत् कर्म विशिष्टेन+उपहन्यते" (वि.अ.3) इति अनुपायेन अभेषजेन| अयं भेषजसमुदायः सर्वगुणसंपन्नः+ इति+अर्थः; असाध्ये व्याधौ चिकित्सां कुर्वन् वैद्यः+ एव यथा+उक्तगुमः+ न भवति+इति+अर्थः| नहि+अलं न समर्थः; यदि+असाध्यतां जानाति तदा न प्रवर्ततः+ एव, अथ न जानाति तदा ज्ञानवान्+एव न भवति+इति भावः| चतुष्पादसंपदा+ अवश्यं व्याधिप्रशमः+ भवति+इति दृष्टान्तेन+आह---यथा हि+इति+आदि| इष्वासः+धानुष्कः| अस्यन् क्षिपन्| न+अतिविप्रकृष्टे सन्निहिते| अनपराधः+(1) (1.`न+अपराधवान्' इति पा०|) इति लक्ष्यभ्रंशरहितः| इष्टं कार्यं लक्ष्यवेधलक्षणम्|| 5 || <10-6> इदं च(2) (2.`इदं च+इदं च' इति पा०|) नः प्रत्यक्षं---यत्+अनातुरेण भेषजेन+आतुरं चिकित्सामः,(3) (3.`उपचरामः' इति पा०|) क्षामम्+अक्षामेण, कृशं च दुर्बलम्+आप्याययामः, स्थूलं मेदस्विनम्+अपतर्पयामः, शीतेन+उष्माभिभूतम्+उपचरामः, शीताभिभूतम्+उष्णेन, न्यूनान् धातून् पूरयामः, व्यतिरिक्तान् ह्रासयामः, व्याधीन् मूलविपर्ययेण+उपचरन्तः सम्यक् प्रकृतौ स्थापयामः; तेषां नः+तथा कुर्वताम्+अयं भेषजसमुदायः कान्ततमः+ भवति|| 6 || भेषजस्य रोगप्रशमकर्तृत्वे उपपत्त्यन्तरम्+आह---इदं च+इति+आदि| अनातुरेण+इति आतुरगुणविपरीतेन| आतुरम्+अनातुरेण चिकित्सामः+ इति यत्+उक्तं, तस्य+एव विवरणं---क्षामम्+अक्षामेण+इति+आदि| क्षामः+ निर्द्रवः| कृशं च दुर्बलम्+आप्याययामः+ इति संतर्पयामः| व्यतिरिक्तान्+इति अतिरिक्तान्+इति+अर्थः|(4) (4.`न्यूनव्यतिरिक्तान्+अधिकान्+इति+अर्थः' इति पा०|) मूलविपर्ययेण+इति कारणविपर्ययेण, तत्+च प्रभावात्+इति बोद्धव्यं; तेन विषविकारस्य विषेण+उपचरणम्+एतत् प्रत्यक्षं च+अन्यत्+उपगृहीतं भवति| कान्ततमः+ विकारप्रशमकत्वेन+अभीष्टतमः; अन्ये+अर्थधर्मोपायाः कान्ताः कान्ततराः+च, अयं तु भेषजसमुदायः सर्वोच्छेदकरोगहरत्वेन कान्ततमः|| 6 || <10-7-8> भवन्ति च+अत्र--- साध्यासाध्यविभागज्ञः+ ज्ञानपूर्वं चिकित्सकः| काले च+आरभते कर्म यत्+तत् साधयति ध्रुवम्|| 7 || (5)अर्थविद्यायशोहानिम्+उपक्रोशम्+असंग्रहम्|(6) (5.`स्वार्थओ' इति पा०|) (6.`ओमसद्ग्रहम्' इति पा०|) प्राप्नुयात्+नियतं वैद्यः+ यः+असाध्यं समुपाचरेत्|| 8 || ज्ञानपूर्वम्+इति भेषजादिज्ञानपूर्वं, यत् कर्म+आरभते तत् कर्म चिकित्सितरूपं, साधयति `साध्यं' इति शेषः| असाध्यव्याधौ न प्रवर्तितव्यम्+इति शिक्षयति---अर्थेत्यादि| अर्थः अर्थलाभः, हानिः क्षतिः| उपक्रोशः+ जनापवादः| असंग्रहः चिकित्सार्थम्+अनुपादानं; यदि `वा असत्+ग्रहः'+ इति पाठः, तदा च+असत्+ग्रहः+राजदण्डेन+असत्+पुरुषैः+चाण्डालादिभिः+ ग्रहणम्|| 7 || 8 || <10-9-10> सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यम्+अथ+अपि च| द्विविधं च+अपि+असाध्यं स्यात्+याप्यं यत्+च+अनुपक्रमम्(1)|| 9 || (1.`यत्+अनुपक्रमम्' इति पाओ|) साध्यानां त्रिविधः+च+अल्पमध्यमोत्कृष्टतां प्रति| विकल्पः+, न तु+असाध्यानां नियतानां विकल्पना|| 10 || साध्ये प्रवृत्तिः+उक्ता, असाध्ये निवृत्तिः+च, तेन साध्यासाध्ययोः+भेदकथनपूर्वकं लक्षणं वक्तुम्+आह--- सुखसाध्यम्+इति+आदि| अकिञ्चित्करत्वेन+अविद्यमानः+ उपक्रमः+ यस्य तत्+अनुपक्रमं; याप्यं तु+अनुपक्रमं न भवति, यापनाकर्तृत्वेन किम्+चित्+करत्वात्| तत्र+उपक्रमस्य+अल्पमध्यमोत्कृष्टतां प्रतीतिः+ अल्पमध्यमोत्कृष्टयोगात्+इति+अर्थः; तेन+अल्पसाध्यम्+अल्पोपायसाध्यं, मध्यसाध्यं मध्योपायसाध्यम्, उत्कृष्टसाध्यम्+उत्कृष्टोपायसाध्यम्+इति भेदत्रयं साध्यानां भवति| असाध्यानां तु नियतानाम्+इति याप्यव्यतिरिक्तानाम्+अनुपक्रमाणां, विकल्पना विकल्पः, न+अस्ति+इति एवम्+भूता+अल्पासाध्यादिरूपा न+अस्ति; प्राणहर-वैकल्यकर-सद्यः प्राणहर-कालान्तरप्राणहरत्वादिकल्पना तु+असाध्यानाम्+अस्ति+एव; यत्+असाध्यं तत्+अल्पेन मध्येन च+उत्कृष्टेन च+उपायेन+असाध्यम्+एव; याप्यरूपासाध्यानां तु+अल्पोपाययाप्यत्वादिभेदः+अस्ति+एव|| 9 || 10 || <10-11-13> हेतवः पूर्वरूपाणि रूपाणि+अल्पानि यस्य च| न च तुल्यगुणः+ दूष्यः+ न दोषः प्रकृतिः+भवेत्|| 11 || न च कालगुणः+तुल्यः+ न देशः+ दुरुक्रमः| गतिः+एका नवत्वं च रोगस्य+उपद्रवः+ न च|| 12 || दोषः+च+एकः सम्+उत्पत्तौ देहः सर्वौषधक्षमः| चतुष्पादोपपत्तिः+च सुखसाध्यस्य लक्षणम्|| 13 || न दोषः प्रकृतिः+भवेत्+इति व्याध्यारम्भकः+ यः+ दोषः सः+ तत्+प्रकृतौ+उत्कटः+ न भवेत्+इति+अर्थः| देशः+ भूमिः+आतुरः+च| देशः+ दुरुपक्रमः+ यथा---वातव्याधौ तुल्यगुणः+ मरुः, तथा श्लेष्मव्याधौ+अनूपः| देह+ च दुः+उपक्रमः+यथा---सर्वव्याधीनाम्+एव मर्मलक्षणः+ देशः, तथा वातव्याधेः पक्वाशयः+ इति+आदि| गतिः+एका एकः+ मार्गः+ इति+अर्थः, मार्गाः+त्रयः+तिस्रैषणीये वक्तव्याः--- "शाखाः+मर्मास्थिसन्धयः कोष्ठः+ च" (सू.अ.11) इति| एतत्+च+उत्सर्गन्यायेन+उक्तं, तेन क्वचित्+व्याधिप्रभावात्+अन्यथा+अपि सुखसाध्यत्वादिलक्षणाभिधानेन विरोधः+ न वक्तव्यः| यत्+उक्तं---"ज्वरे तुल्यः+तुदोषत्वं प्रमेहे तुल्यदुष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्"---इति|| 11-13 || <10-14-16> निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले| कालप्रकृतिदूष्याणां सामान्ये+अन्यतमस्य च|| 14 || गर्भिणीवृद्धबालानां(2) (2.`गुर्विणीवृद्धबालानां' इति पाओ|) न+अति+उपद्रवपीडितम्| शस्त्रक्षाराग्निकृत्यानाम्+अनवं कृच्छ्रदेशजम्|| 15 || विद्यात्+एकपथं रोगं न+अतिपूर्णचतुष्पदम्| द्विपथं न+अतिकालं वा कृच्छ्रसाध्यं द्विदोषजम्|| 16 || कालप्रकृतिदूष्याणाम्+इति निर्धारणे षष्ठी| सामान्यः+ इति दोषेण समम्| गर्भिणीवृद्धबालानां सर्वः+ एव व्याधिः कृच्छ्रसाध्यः+ बोद्धव्यः| न+अति+उपद्रवपीडितम्+इति पूर्वेण न योजनीयं, किम्+तु स्वतन्त्रम्+एव| शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः; एषां यः+ व्याधिः+तं कृच्छ्रसाध्यं विद्यात्+इति संबन्धः| कृच्छ्रदेशजं मर्मसन्ध्यादिजम्| एकपथस्य विशेषणं--- न+अतिपूर्णचतुष्पदम्+इति| द्विपथम्+इति+अस्य विशेषणं---न+अतिकालम्+इति|| 14-16 || <10-17-20> शेषत्वात्+आयुषः+ याप्यम्+असाध्यं पथ्यसेवया| लब्धाल्पसुखम्+अल्पेन हेतुना+आशुप्रवर्तकम्|| 17 || गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्| नित्यानुशायिनं रोगं दीर्घकालम्+अवस्थितम्|| 18 || विद्यात्+द्विदोषजं, तत्+वत् प्रति+आख्येयं त्रिदोषजम्| क्रियापथम्+अतिक्रान्तं सर्वमार्गानुसारिणम्|| 19 || औत्सुक्यारतिसंमोहकरम्+इन्द्रियनाशनम्| दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टम्+एव च|| 20 || याप्यत्वेन+एव+असाध्यत्वे लब्धे यत्+असाध्यम्+इति पदं तत्+याप्ययापनार्थं क्रियमाणभेषजतया साध्यत्वशङ्कानिरासार्थम्| शेषत्वात्+आयुषः+ इति वचनम्+आयुः शेषे विद्यमानः+ एव याप्यव्याधिप्रादुर्भावः+ भवति+इति दर्शनार्थम्| पथ्यसेवया भेषजसेवया, लब्धम्+अल्पं सुखं यस्मिन् तत्+लब्धाल्पसुखम्| प्रवर्तनं प्रवर्तः, अल्पेन हेतुना+आशु शीघ्रं प्रवर्तनं यस्य तत्+आशुप्रवर्तकं; स्वार्थे अण्| गम्भीरं मेदः प्रभृतिधातुगतम्| नित्यानुशायी नित्यानुबन्धः| विद्यात्+द्विदोषजम्+इति+अन्तेन याप्यलक्षणम्| तत्+वत्+इति+आदि तु प्रत्याख्येयलक्षणम्| तत्+वत्+इति+अनेन गम्भीरादियाप्यलक्षणयुक्तं सत्+त्रिदोषजं प्रत्याख्येयम्+इति+अर्थः| औत्सुक्यं हर्षोद्रेकः, अरतिः+अनवस्थानलक्षणा, संमोहः+ मनसो मोहः|| 17-20 || <10-21-22> भिषजा प्राक् परीक्ष्या+एवं विकाराणां स्वलक्षणम्| पश्चात्+कर्मसमारम्भः कार्यः साध्येषु धीमता|| 21 || साध्यासाध्यविभागज्ञः+ यः सम्यक्+प्रतिपत्तिमान्| न सः+ मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत्|| 22 || न सः+ मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत्+इति एवम्+गुणः+ वैद्यः प्रतिनियमेन यं व्याधिम्+उपक्रमेतं साधयति+एव परं, ततः+ भेषजस्य व्याधिप्रशमनं प्रति करणत्वावधारणे सति भेषजम्+अभेषजेन समानम्+इति मैत्रेयसदृशानां कर्मवादिनां मिथ्याबुद्धेः+अनुत्पादः+ इति भावः|| 21 || 22 || <10-23-24> तत्र श्लोकौ---इह+ओषधं पादगुणाः प्रभवः+ भेषजाश्रयः| आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः|| 23 || चतुः+विधविकल्पाः+च व्याधयः स्वस्वलक्षणाः| उक्ता महाचतुष्पादे येषु+आयत्तं भिषक्+जितम्|| 24 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादः+ नाम दशमः+अध्यायः|| 10 ।। संग्रहे इह+इति इह+अध्याये| औषधम्+इति चतुष्पादम्| पादगुणाः+ इति यत्+उक्तं पूर्वाध्याये षोडशगुणम्+इति| प्रभावः+ भेषजाश्रयः+ इति तत्+भेषजं युक्तियुक्तम्+अलम्+आरोग्याय+इति|| 23 || 24 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के महाचतुष्पादः+ नाम दशमः+अध्यायः|| 10 || एकादशः+अध्यायः| <11-1-2> अथ+अतः+तिस्रैषणीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वाध्याये चतुष्पादम्+आरोग्यकारणं व्यवस्थापितं, ततः+चतुष्पादसंपत्त्या प्राप्तारोग्येण सता यदनुष्ठेयं प्राणपरिपालनसाधनं, तथा धनार्जनसाधनं, तथा धर्मार्जनसाधनं, तत्+इह+एषणात्रयरूपम्+अभिधीयते+ इति+अनन्तरं तिस्रैषणीयः+अभिधीयते| तिस्रैषणाशब्दः+अस्मिन्+अस्ति+इति मत्वर्थीयश्छः, अत्र+अनुकार्यानुकरणयोः+भेदाविवक्षया(1) (1.`तिस्र एषणाः पर्येष्टव्याः+ इति+अस्य+अनुकार्यस्य+अनुकरणेन तिस्रैषणाः+ इति+अनेन शब्देन सहाभेदविवक्षया रोः स्थाने कृतयलोपासिद्धौ भवति पुनः संहिता' इति %गङ्गाधरः|%) यलोपासिद्धेः+अभावात् संहितया `तिस्रैषणीयः' इति संज्ञायते, अध्यायान्ते "तिस्रैषणीये मार्गाः+च" इति श्लोकपादं करिष्यति; यद्यपि+अन्ये+अपि+अत्र शब्दाः सन्ति, तथा+अपि प्रधानत्वेन+अयं गृह्यते|| 1 || 2 || <11-3> इह खलु पुरुषेण+अनुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितम्+इह च+अमुष्मिन्+च लोके समनुपश्यता तिस्रः+ एषणाः पर्येष्टव्याः+ भवन्ति| तत्+यथा---प्राणैषणा, धनैषणा, परलोकैषणा+इति|| 3 || इह+इति भोगार्थिपुरुषाधिकारे, यतः+ मोक्षार्थिपुरुषं प्रति धनैषणा सर्वथा+एव+अनुपयुक्ता| पुरुषेण+इति पदं कुर्वन् यः+ एव पुरुषः+ एषणात्रयम्+अन्विष्यति सः+ एव पुरुषः+ भण्यते न+अन्यः, पशुतुल्यत्वात्+इति दर्शयति| पौरुषं शारीरं बलं, पराक्रमः+तु शौर्याख्यं मानसं बलम्| इह+इति इह जन्मनि, अमुष्मिन्+इति जन्मान्तरे| इष्यते+अन्विष्यते साध्यते+अनया+इति+एषणा| प्राणः+ जीवितं, तत् साध्यते दीर्घत्वेन रोगान्+उपहतत्वेन च+अनया+इति प्राणैषणा| एवं धनैषणा| परलोकोपकारकस्य धर्मस्य+एषणा परलोकैषणा| कामैषणा तु प्राणैषणाधनैषणयोः+अन्तः+भावनीया, शरीरसंपत्तिधनसंपत्तिसाध्यत्वात् कामस्य; यदि वा कामैषणायां स्वतः+ एव पुरुषः प्रवृत्तः+ भवति न+उपदेशम्+अपेक्षते+ इति तदेषणोपदेशः+ न कृतः|| 3 || <11-4> आसां तु खलु+एषणानां प्राणैषणां तावत् पूर्वतरम्+आपद्येत| कस्मात् ? प्राणपरित्यागे हि सर्वत्यागः| तस्य+अनुपालनं---स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमने+अप्रमादः, तदुभयम्+एतत्+उक्तं वक्ष्यते च; तत्+यथा+उक्तम्+अनुवर्तमानः प्राणानुपालनात्+दीर्घम्+आयुः+अवाप्नोति+इति प्रथमैषणा व्याख्याता भवति|| 4 || प्राणैषणायाः प्रथमानुष्ठाने उपपत्तिम्+आह---आसां तु+इत्यादि| त्रयाणां मध्ये द्वे पूर्वे भवतः, तृतीयायाः सर्वोत्तरत्वेन+अपूर्वत्वात्; तेन द्वयोः+तरः+ इति न्यायात् पूर्वतरं प्राणैषणा+इति साधुः+तरप्रयोगः| प्राणशब्दः+ जीवितवचनः+ एकवचनान्तः+अपि+अस्ति; यत्+उक्तं---"दश+एव+आयतनानि+आहुः प्राणः+ येषु प्रतिष्ठितः" (सू.अ.30) इति, तेन प्राणप्रत्यवमर्शकं `तस्य' इति पदम्+एकवचनेन युक्तम्+एव| विकारान् प्रशमयति+इति विकारप्रशमनं चिकित्सा, तस्मिन्| अप्रमादः अवधानेन+अनुष्ठानम्| वक्ष्यते च+इति निखिलेन शास्त्रेण| प्राणानुपालनात्+इति प्राणानुपालनसाधनात्; तेन प्राणानुपालनदीर्घायुष्ट्वयोः+अर्थाभेदात् साध्यसाधनभावः+ न+अस्ति+इति यत्+च+उच्यते तन्निरस्तं भवति| प्रथमेति प्राधान्यात् प्राणैषणा|| 4 || <11-5> अथ द्वितीयां धनैषणाम्+आपद्येत, प्राणेभ्यः+ हि+अनन्तरं धनम्+एव पर्येष्टव्यं भवति;(1) (1.अस्य+अग्रे `किम्+अर्थम्+इति चेत् उच्यते' इति+अधिकः पाठः+ उपस्कारे उपलभ्यते|) न हि+अतः पापात् पापीयः+अस्ति यदनुपकरणस्य दीर्घम्+आयुः, तस्मात्+उपकरणानि पर्येष्टुं यतेत| तत्र+उपकरणोपायान्+अनुव्याख्यास्यामः; तत्+यथा---कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि, यानि च+अन्यानि+अपि सताम्+अविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्+तानि+आरभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवति+अनवमतः पुरुषः+ भवति(2)| (2.`दीर्घजीवितम्+अनवमतः पुरुषः+ जीवति' इति पा०|) इति द्वितीया धनैषणा व्याख्याता भवति|| 5 || अथ+इति प्राणैषणा+अनन्तरम्| द्वितीयाम्+इति हेतुगर्भं विशेषणं, यस्मात्+इयम्+एव द्वितीया प्राणैषणा+अनन्तरम्+अवश्य+उपादेयत्वेन, ततः+ इयम्+एव+उच्यते+ इति+अर्थः| प्राणैषणाम्+अनु च+अस्याः प्राधान्यं दर्शयति---प्राणेभ्यः+ हि+इत्यादि| पापशब्देन पापकार्यं दुःखम्+उच्यते| उपकरणम् आरोग्यभोगधर्मसाधनीभूतः+ धनप्रपञ्चः, सः+ यस्य न+अस्ति+असौ+अनुपकरणः| धनोपायान्+इति वक्तव्ये उपकरणोपायान्+इति यतः करोति, तेन धनस्य भोगधर्मसाधनार्थम्+एव+उत्पादम्+इच्छन्ति, न पुनः कृपणस्य+इव विनियोगशून्यस्य सुसंवर्धितमात्रकरणार्थम्| अन्यानि+अपि+इति प्रतिग्रहाध्यापनादीनि| वृत्तिः वर्तनं, पुष्टिः(4) (4.`पुष्टिः+बलसंपत्तिः' इति पा०|) धनसंपत्तिः| अनवमतः अनवज्ञातः+ बहुमानगृहीतः+ इति यावत्| दीर्घं जीवितं जीवति धारयति+इति+अर्थः, अनेकार्थत्वात्+धातूनां; यदि वा दीर्घजीवितं यथा स्यात्+तथा जीवति+इति क्रियाविशेषणत्वेन व्याख्येयम्|| 5 || <11-6> अथ तृतीयां परलोकैषणाम्+आपद्येत| संशयः+च+अत्र, कथं ? भविष्यामः+ इतः+च्युता नवा+इति; कुतः पुनः संशयः+ इति, उच्यते---सन्ति हि+एके प्रत्यक्षपराः परोक्षत्वात् पुनः+भवस्य न+अस्तिक्यम्+आश्रिताः, सन्ति च+आगमप्रत्ययात्+एव पुनः+भवम्+इच्छन्ति; श्रुतिभेदात्+च--- `मातरं पितरं च+एके मन्यन्ते जन्मकारणम्| स्वभावं परनिर्माणं यदृच्छां च+अपरे जनाः|| इति |' अतः संशयः---किं नु खलु+अस्ति पुनः+भवः+ न वा+इति|| 6 || परलोकैषणां व्याकरोति---अथ+इत्यादि| अत्र च परलोकस्य दुर्ज्ञेयत्वेन चार्वाकादिनास्तिकासंमतत्वेन च परलोकं प्रमाणेन व्यवस्थापयितुं निर्णयार्थं प्रमाणप्रवृत्तिविषयं संशयम्+एव तावत् परलोके दर्शयति---संशयः+च+अत्र+इत्यादि| इतः+च्युताः+ इह जन्मनि मृताः, भविष्यामः+ जन्मान्तरः+ इति+अर्थः| संशयहेतुं पृच्छति---कुतः संशयः पुनः+इति| वादिविप्रतिपत्तिं संशयहेतुम्+आह--- उच्यते+ इत्यादि| प्रत्यक्षपराः+ अनुमतप्रत्यक्षैकप्रमाणाः| परोक्षत्वात् प्रत्यक्षाविषयत्वात्| पुनः+भवस्य जन्मान्तरस्य| न+अस्ति पुनः+भवः+ न+अस्ति कर्मफलं न+अस्ति+आत्मा+इत्यादिनास्तिना प्रचरति+इति न+आस्तिकः, तस्य भावः+ न+आस्तिक्यम्| यत् प्रत्यक्षप्रमाणेन+उपलभ्यते घटपटादि, तत्+एव परम्+अस्ति; न+उपलभ्यते च प्रत्यक्षेण परलोकः, तस्मान्+न+अस्ति परलोकः+ इति न+आस्तिकाभिप्रायः| अस्ति पुनः+भवः+ इति येषां मतं तान् दर्शयति---सन्ति+इत्यादि| सन्ति च+इति+अत्र `अपरे' इति वाक्यशेषः| आगमप्रत्ययात् आगमप्रामाण्यात्| आगमं च पुनः+भवप्रतिपादकं दानतपोयज्ञेत्यादि दर्शयिष्यति+अग्रे| इच्छन्ति+इति+अत्र `ये' इति वाक्यशेषः| एवं तावत्+वादिविप्रतिपत्तिः+एका संशयकारणं दर्शिता; संशयहेत्वन्तरम्+आह---श्रुतिभेदात्+च+इत्यादि| श्रूयते+ इति श्रुतिः; प्रतिवादिवचनम्+एवंग्रन्थनिबद्धम्| एतानि च मातापितरौ+इव जन्मकारणम्+इति+आदीनि पुनः+भवप्रतिक्षेपकाणि वचनानि| आगमप्रत्ययात्+अस्ति पुनः+भवः+ इति यः+ ब्रूते, तद्वचनेन समं वादिविप्रतिपत्तिरूपतया+एव संशयकारणं भवति+इति+अतः+ उक्तम्+उपसंहारे `अतः संशयः' इति| एके मन्यन्ते जन्मकारणम्+इति जन्मकारणम्+इति पदं मातरं पितरं तथा स्वभावं तथा परनिर्माणम्+इति पदत्रयेण संबध्यते; यदृच्छां च+अपरे जनाः+ इति+अत्र मन्यन्ते जन्मकारणम्+इति पदं संबध्यते| मातापितरौ+इव+आत्मान्तरनिरपेक्षौ+अपत्योत्पादने कारणं, तेन पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूपः+ आत्मनः परलोकः+ न+अस्ति+इति प्रथमवादिनः पक्षः| परिदृश्यमानपृथिव्यादिभावानाम्+एव+अयं(1) (1.`भूतानाम्' इति पा०|) स्वभावः+---यत्---संयोगविशेषान्मिलिताः सन्तः+चेतनं पुरुषादिलक्षणं कार्यविशेषम्+आरभन्ते, यथा सुराबीजादीनि प्रत्येकम्+अमदकराणि+अपि मदकरं मद्यम्+आरभन्ते, न+अत्र कश्चित्+आत्मा विद्यते यस्य परलोकः स्यात्+इति स्वभाववादिनः+ भावः| परः+ ऐश्वर्यादिगुणयुक्तः+ आत्मविशेषः, तेन संसार्यात्मनिरपेक्षिणा निर्माणं परनिर्माणं, तत्र+अपि परस्य+एव+ऐश्वर्यादिगुणयुक्तस्य+आत्मविशेषस्य प्रभावात्+भूतानि चेतयन्ते न+आत्मान्तरम्+अस्ति+इति परलोकाभावः| यदृच्छा कारणाप्रतिनियमेन+उत्पादः; न कारणप्रतिनियमेन कार्योत्पादः+अवधारयितुं शक्यते, अवधारकप्रमाणानां प्रामाण्यान्+अवधारणात्; तस्मात्+आत्मा+एव पुनः+भवम्+अनुभवति+इति न वाच्यम्+इति यादृच्छिकस्य+अभिप्रायः|| 6 || <11-7> तत्र बुद्धिमान्+न+आस्तिक्यबुद्संधिं जह्यात्+विचिकित्सां च| कस्मात् ? प्रत्यक्षं हि+अल्पम्; अनल्पम्+अप्रत्यक्षम्+अस्ति, यदागमानुमानयुक्तिभिः+उपलभ्यते; यैः+एव तावत्+इन्द्रियैः प्रत्यक्षम्+उपलभ्यते, तानि+एव सन्ति च+अप्रत्यक्षाणि|| 7 || पुनः+भव+आस्तित्वपक्षं गृहीत्वा प्राह---तत्र+इत्यादि| बुद्धिमान्+इति प्रशस्तबुद्धियुक्तः| न+अस्ति+एव परलोकः+ इति विपर्ययज्ञानं न+आस्तिक्यबुद्धिः, तां जह्यात्| परलोकविषयः+ विपर्ययः+ यथा धर्मानुष्ठानं प्रति विरोधकः, तथा स्तोकक्रमेण+अस्ति परलोकः+ न वा+इति संशयः+अपि धर्मानुष्ठानं प्रति विरोधकः+ इति+आह---विचिकित्सां च+इति; विचिकित्सां जह्यत्+इति संबन्धः, विचिकित्सा सन्देहः, सा च+इह प्रकृतत्वात्(1) (1.`स च+इह प्रकृतत्वात् परलोकविषये एव' इति पाओ|) परलोकविषयैव| अत्र+एव हेतुप्रश्नपूर्वकं हेतुम्+आह---कस्मात्+इत्यादि| अप्रत्यक्षत्वात् परलोकः+ न+अस्ति+इति प्रथमवादिमतं दूषयति---प्रत्यक्षम्+इत्यादि| यथा, प्रत्यक्षं प्रमाणम्+अव्यभिचारिप्रमाजनकत्वेन; तथा+आगमादीनि+अपि तथाभूतप्रमाजनकत्वात् प्रमाणानि+एव; ततः+च प्रत्यक्षाविषयत्वेन+एव यत् पुनः+भवस्य न+अस्तित्वं व्यवस्थाप्यते तत्+न युक्तम्+इति प्रकरणार्थः| पुनः+भवसाधकानि च+आगमादीनि+अग्रे वक्ष्यमाणानि सन्ति+एव+इति भावः| आगमादीनि लक्षणतः+अग्रे+अभिधास्यन्ते| प्रत्यक्षाविषयत्वे सति+अपि यानि+अन्यप्रमाणसिद्धानि सन्ति तानि+आह---यैः+एव+इत्यादि| प्रत्यक्षम्+इति प्रत्यक्षविषयं घटादि| सन्ति+इति इन्द्रियोपक्रमणीयोक्तानुमानगम्यत्वात्+इति बोद्धव्यम्|| 7 || <11-8> सतां च रूपाणाम्+अतिसन्निकर्षात्+अतिप्रकर्षात्+आवरणात् करणदौर्बल्यात्+मनोनवस्थानात् समानाभिहारात्+अभिभवात्+अतिसौक्ष्म्यात्+च प्रत्यक्षान्+उपलब्धिः; तस्मात्+अपरीक्षितम्+एतत्+उच्यते---प्रत्यक्षम्+एव+अस्ति, न+अन्यत्+अस्ति+इति|| 8 || इतः+च प्रत्यक्षान्+उपलब्धिः+न वस्तु+अभावनिश्चयकारिका+इति+आह---सताम्+इत्यादि| सताम्+इति+अग्रे वक्ष्यमाणातिसन्निकर्षाद्यभावे प्रत्यक्षेण+एव गृह्यमाणत्वेन सताम्+इति+अर्थः| प्रतद्यक्षानुपलब्धिः+इति+अतिसन्निकर्षादिभिः सह प्रत्येकम्+अभिसंबध्यते| अतिसन्निकर्षात्+अनुपलब्धिः+यथा---नयनगतकज्जलादेः, अतिविप्रकर्षात्+यथा---दूराकाशगतस्य पक्षिणः, आवरणात्+यथा---कुड्यादिपिहतस्य(2) (2.`नद्यादिपिहितस्य' इति पा०|) घटादेः, करणदौर्बल्यात्+यथा---कामलाद्युपहतस्य चक्षुषः पटशौक्ल्याद्यप्रतिभानं, मनोनवस्थानात्+यथा---कान्तामुखनिरीक्षणप्रहितमनसः पार्श्वागतवचनान्+अवबोधः, समानाभिहारात्+यथा---बिल्वराशिप्रविष्टस्य बिल्वस्य+इन्द्रियतसंबद्धस्य+अपि भेदेन+अग्रहणम्, अभिभवात्+यथा---मध्यन्दिने उल्कापातस्य, सौक्ष्म्यात्+यथा---त्रिचतुः+हस्तप्रमाणदेशवर्तिनः क्रिमिविशेषलिख्यादेः+अग्रहणम्|| 8 || <11-9-10> श्रुतयः+च+एता न कारणं, युक्तिविरोधात्| आत्मा मातुः पितुः+वा यः सः+अपत्यं यदि संचरेत्| द्विविधं संचरेत्+आत्मा सर्वोवा+अवयवेन वा|| 9 || सर्वः+चेत् संचरेत्+मातुः पितुः+वा मरणं भवेत्| निरन्तरं, न+अवयवः कश्चित्+सूक्ष्मस्य च+आत्मनः|| 10 || संप्रति श्रुतिभेदवादिमतं दूषयति---श्रुतयः+च+इत्यादि| न कारणम्+इति न पुनः+भवप्रतिषेधे कारणम्+इति+अर्थः| युक्तिविरोधात् उपपत्तिविरोधात्| अपत्यशरीरे मातापित्रोः कारणत्वम्+अनुमतम्+एव, यतः+तथाविधे मातापित्रोः कारणत्वे सति+अपि चैतन्यहेतोः+आत्मनः परलोकात्+आगमने प्रत्येभावः+अखण्डितः+ एव+इति| चैतन्यम्+अपत्यस्य मातापित्रोः+अपि चैतन्यहेतुः+यः+ आत्मा ततः+ एव भवति+इति यः+ मन्यते तं प्रति+आह---आत्मा यातुः+इत्यादि| द्विविधं द्विप्रकारम्| सर्वः+ इति मातरं पितरं परित्यज्य+अपत्यं गच्छेत्; अवयवेन+इति एकः+अवयवः+ वा+आत्मनः+ मातरि पितरि वा तिष्ठेत्, अन्यः+च+एकदेशः+ आत्मनः+अपत्यं गच्छेत्| प्रथमपक्षे दूषणम्+आह---सर्वः+च+इत्यादि| निरन्तरम्+इति च्छेदः, निरन्तरं तत्कालम्+एवं, यदि मातुः+आत्मा+अपत्यं संचरेत्+तदा तत्कालम्+एव मातुः+मरणं, यदि तु पितुः+आत्मा+अपत्यं संचरेत्+तदा तत्कालम्+एव पितुः+मरणं स्यात्+इति| द्वितीयं पक्षं दूषयति---न+अवयवः+ इत्यादि| सूक्ष्मस्य+इति अस्थूलस्य; स्थूलानां पृथिव्यादीनाम्+अवयवाः+ भवन्ति, न तु सूक्ष्माणाम्+आकाशकालमनोबुद्धिप्रभृतीनां; ततः+च+अवयवाभावात्+आत्मनः+अवयवेन संचरणं दूरम्+अपास्तम्+इति+अर्थः|| 9 || 10 || <11-11> बुद्धिः+मनः+च निर्णीते यथा+एव+आत्मा तथा+एव ते| येषां च+एषा मतिः+तेषां योनिः+न+अस्ति चतुर्विधा|| 11 || अथ शङ्क्यते---मा+आत्मा मातापित्रोः संचरतु, बुद्धिः+तु तयोः+मनः+ वा+अपत्यं संचरतु, अतः+ एव+अपत्यस्य चैतन्यं भविष्यति+इति+आह---बुद्धिः+मनः+च+इत्यादि| निर्णीते व्यवस्थापिते प्रमाणेन, किम्+भूतेन+इति+आह---यथा+एव+आत्मा निरवयवत्वेन+अवयवसंचरणाक्षमः+तथा तत्कालम्+एव मातापितृपरित्यागप्रसङ्गेन कार्त्स्येन+अपि संचरितुम्+अक्षमः, तथा ते अपि बुद्धिमनसी निरवयवत्वात्+न+एकदेशेन संचरेयातां, मातापित्रोः+तत्कालम्+एव+अबुद्धिमत्त्वामनस्कत्वप्रसङ्गात्+च न कार्त्स्न्येन संचरेयाताम्+इति भावः| दूषणान्तरम्+आह---येषाम्+इत्यादि| येषां मतिः+इति मातापितरौ+इव+अपत्ये चैतन्यकारणम्+इति+एवंरूपा| चतुर्विधा योनिः+इति जरायुजाण्डजसंस्वेदजोद्भिज्जलक्षणा| एवं मन्यते---संस्वेदजानां मशकादीनां तथा+उद्भिज्जानां गण्डूपदादीनां चेतनानां मातापितरौ न विद्येते; ततः+तेषाम्+अचैतन्यं स्यात्, मातापित्रोः+चेतनकारणयोः+अभावात्+इति|| 11 || <11-12> विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्| संयोगे च वियोगे(1) (1.`विभागे' इति पाओ|)च तेषां कर्म+एव कारणम्|| 12 || स्वाभाविकवादिनः+ भूतचैतन्यपक्षं दूषयति---विद्यात्+इत्यादि| स्वभावकृतं स्वाभाविकम्| षण्णां धातूनाम्+इति पृथिव्यप्तेजोवाय्वाकाशात्मनाम्, एषां च धातुत्वं शरीरधारणात्+जगद्धारणात्+च| स्वलक्षणम् आत्मीयम्+अव्यभिचारि लक्षणं; तत्+च पृथिव्याः काठिन्यादि, अपां द्रवत्वादि, तेजसः+ उष्णत्वादि, वायोः+तिर्यक्+गमनादि, आकाशस्य+अप्रतिघातादि, आत्मनः+ ज्ञानादि; एतेन, एतत्+एव परमेषां लक्षणं स्वाभाविकं, न तावत्+आत्मरहितानाम्+एषां चैतन्यम्+अपि स्वाभाविकम्+अस्ति+इति दर्शयति| ततः+च यत् प्रत्येकं भूतानां न संभवति तन्मिलितानाम्+अपि न संभवति चैतन्यं; यतः+ भूतानाम्+अपि संयोगात्+चैतन्यसंभवे बहूनि चेतनानि स्युः+बाल्याद्यवस्थाभेदात्, ततः+च ज्ञातृभेदात् प्रतिसंधानान्+उपपत्तिः+इति भावः; आत्मसंबन्धेन तु चैतन्यं संमतम्+एव, परं तत्र+अपि गर्भोत्पत्तौ भूतानाम्+आत्मसंबन्धे तथा मरणे भूतानाम्+आत्मनः+ वियोगे कर्म+एव जन्मान्तरकृतं कारणं, न+अन्यत्| तत्(2) (2.`उद्भूततद्भूतसंयोगकारणओ' इति पा०|) भूतसंयोगविभागकारणजन्मान्तरकृतकर्मस्वीकारात् प्रेत्यभावः स्वीकृतः+ भवति+इति भावः|| 12 || <11-13> अनादेः+चेतनाधातोः+न+इष्यते परनिर्मितिः| परः+ आत्मा सः+ चेत्+हेतुः+इष्टः+अस्तु(3) (3.`इष्टा+अस्तु' इति पा०|) परनिर्मितिः|| 13 || परनिर्माणपक्षं दूषयति---अनादेः+इत्यादि| अत्र परनिर्माणपक्षे शरीरस्य+आत्मरहितस्य परेण निर्माणं वा+अभिप्रेतं स्यात्, आत्मनः+ वा+अपि परेण निर्माणम्+अभिप्रेतं स्यात्; आत्मनः परनिर्माणं दूषयति---अनादेः+इत्यादि| नित्यस्य चेतनाधातोः+इति आत्मनः; न+इष्यते नित्यस्य+उत्पादककारणाभावात्+इति भावः; नित्यत्वं च+आत्मनः शारीरे प्रतिपादयिष्यति| अथ शरीरमात्रस्य परनिर्माणम्+अभिप्रेतं, तदनुमतभेद; परेण+आत्मना धर्माधर्मसहायेन तस्य क्रियमाणत्वात्+इति+आह---परः+ इत्यादि| हेतुः+इष्टः+ इति शरीरोत्पादे हेतुः+इष्टः+ इति+अर्थः; अस्तु परनिर्मितिः+ईदृशी प्रेत्यभावाविरोधिनि+इति भावः| एवं मन्यते---परेण+ऐश्वर्यादिगुणयुक्तेन+आत्मविशेषेण+एतत्+चेतनं शरीरं क्रियमाणं चेतनाहेतुभूतातिरिक्तात्मसंबन्धम्+अन्तरा (चेतनायुक्तं(4) (4.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते|)) कर्तुं न पार्येत, घटादिवत्+अचेतनत्वप्रसङ्गात्; चेतनाहेतुः+च+आत्मा नित्यत्वेन न क्रियते, तस्मात्+चेतनाहेतुनित्यत्वेन जन्मान्तरसंबन्धिनम्+आत्मानं गृहीत्वा शरीरं चेतनं परः करोति+इति स्वीकरणीयम्; एवम्+अपि च+ईश्वरदरिद्रादिजगद्वैचित्र्यदर्शनात्+आत्मनः+ धर्माधर्मयोगवैचित्र्यं कल्पनीयं; तथाच सत्यात्मनः+ एव धर्माधर्मसहायता+अवश्यं स्वीकरणीया, तस्मात् सः+ एव शरीराद्युत्पत्तौ कारणम्+अस्तु किम्+अपरेण+इह+आत्मविशेषकल्पनेन; यदि वा, एवम्+आत्मनि+अनेकजन्मसंबन्धिनि संसारहेतुधर्माधर्मगुणशालिनि सिद्धेः+ अस्तु सः+अपि+आत्मविशेषः(1) (1.`सः+अपि+आत्मा विशेषकारणं' इति पा०|) कारणम्, अतः+ न काचित् क्षतिः+इति|| 13 || <11-14-15> न परीक्षा न परीक्ष्यं न कर्ता कारणं न च| न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च || 14 || न+आस्तिकस्य+अस्ति न+एव+आत्मा यदृच्छा+उपहता+आत्मनः| पातकेभ्यः परं च+एतत् पातकं न+आस्तिकग्रहः|| 15 || यदृच्छावादिमतं दूषयति---न परीक्षा+इत्यादि| यदृच्छावादी खलु+एकम्+अपि प्रमाणं न+अनुमन्यते, ततः+च तस्य+अप्रामाणिकत्वात् प्रमाणं विना+एव यत्किञ्चित्+ब्रुवतः+ न श्रद्धेयं वचनं भवति, तस्मात्+उपेक्षणीयः+ एव+अयम्+इति प्रकरण+अभिप्रायः| यदृच्छया अपरिस्थितपक्षतया, उपहतः+ इहलोकपरलोकान्+उपयुक्तः+ आत्मा यस्य सः+ यदृच्छोपहतात्मा; तस्य परीक्षा न+अस्ति+इति परीक्षाहेतूनां प्रमाणानाम्+अभावात्+इति+अर्थः; परीक्ष्यम्+अपि न+अस्ति, परीक्षकप्रमाणाभावात्+एव; एवं कर्ता+अपि न+अस्ति तत्कारणम्+अपि न+अस्ति, प्रमाणास्वीकारात्+इति भावः; तथा सर्वजनसिद्धाः+ देवादयः+अपि न सन्ति+इति+अभिधानेन न+आस्तिकस्य वर्जनीयत्वं दर्शयति| पातकेभ्यः+ ब्रह्मवधादिभ्यः; परं श्रेष्ठं; न+अस्ति परलोकः+ इत्यादिकः+ ग्रहः+ न+आस्तिकग्रहः; न+आस्तिकबुद्ध्या हि+उच्छृङ्खलः पुरुषः सर्वम्+अपि पातकं करोति+इति भावः|| 14 || 15 || <11-16> तस्मात्+मतिं विमुच्यैताम्+अमार्गप्रसृतां बुधः| सतां बुद्धिप्रदीपेन पश्येत्+सर्वं यथातथम्|| 16 || न+आस्तिकतापरित्यागेन यताकर्तव्यताम्+आह---तस्मात्+इत्यादि| एताम्+इति नास्तिकबुद्धिम्| अमार्गे अधर्मे प्रसृता अमार्गप्रसृता| बुद्धिः+एव प्रदीपः+ बुद्धिप्रदीपः, तेन प्रत्यक्षादिप्रमाणेन पश्येत्+इति+अर्थः| यथातथाम्+इति यथास्वरूपम्|| 16 || <11-17> द्विविधम्+एव खलु सर्वं सत्+च+असत्+च; तस्य चतुर्विधा परीक्षा---आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिः+च+इति|| 17 || संप्रति परपक्षं दूषयित्वा स्वपक्षपरलोकसाधनानि प्रमाणानि+अवतारयति---द्विविधम्+इत्यादि| सर्वम्+इति यत्किञ्चित् प्रमाणप्रतीयमानं, तद्द्विविधं; तद्द्वैविध्यम्+आह---सत्+च+असत्+च; सत्+इति विधिविषयप्रमाणगम्यं भावरूपम्, असत्+इति निषेधविषयप्रमाणगम्यम्+अभावरूपम्| परीक्ष्यते व्यवस्थाप्यते वस्तुस्वरूपम्+अनया+इति परीक्षा प्रमाणानि, आप्तोपदेशादयः+ उत्तरग्रन्थे स्फुटाः+ भविष्यन्ति|| 17 ।। <11-18-19> आप्ताः+तावत्--- रजस्तमोभ्यां निर्मुक्ताः+तपोज्ञानबलेन ये| येषां त्रिकालम्+अमलं ज्ञानम्+अव्याहतं सदा|| 18 || आप्ताः शिष्टाः+ विबुद्धाः+ते तेषां वाक्यसंशयम्| सत्यं, वक्ष्यन्ति ते कस्मात्+असत्यं नीरजः+तमाः(2) (2.`कस्मात्+नीरजः+तमसः+ मृषाः'+ इति पा०|) || 19 || आप्तोपदेशं दर्शयितुम्+आप्तम्+एव तावत्+आह---आप्ताः+ इत्यादि| निःशेषेण मुक्ता निर्मुक्ताः| तपोज्ञानबलेन+इति रजस्तमोनिर्मुक्तौ करणत्वेन योजनीयम्| त्रिकालम्+इति अतीतानागतवर्तमानविषयम्| अमलम्+इति यथार्थग्राहित्वेन| अव्याहतम्+इति क्वचित्+अपि विषये+अकुण्ठितशक्तित्वेन| आप्ती रजस्तमोरूपदोषक्षयः, तद्युक्ताः+ आप्ताः;(1) (1.`आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्य+अर्थस्य चिख्यापयिषया प्रयुक्तः+ उपदेष्टा| साक्षात्करणम्+अर्थस्य+आप्तिः, तया प्रवर्तते+ इति+आप्तः| ऋष्यार्यम्लेच्छानां समानं लक्षणं, तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते' इति न्यायदर्शनभाष्ये %वात्स्यायनः|%) शासति जगत्कृत्स्नं कार्याकार्यप्रवृत्तिनिवृत्त्युपदेशेन+इति शिष्टाः; बोद्धव्यं विशेषेण बुद्धम्+एतैः+इति विबुद्धाः; आप्ताः, शिष्टाः, विबुद्धाः+ इति संज्ञात्रयेण+आप्तानां लोके प्रसिद्धिं दर्शयति; तेषाम्+आप्तानां वाक्यम्+असंशयं निश्चितं सत्यं यथार्थम्+इति+अर्थः| तद्वाक्यसत्यत्वे हेतुम्+आह---वक्षन्ति ते कस्मात्+असत्यं नीरजः+तमाः+ इति| नीरजः+तमाः+ इति तमप्प्रत्ययान्तः शब्दः, तेन नीरजः+तु+अप्रकर्षेण तमः+अपि व्युदस्तं भवति; न हि सर्वथा नीरजस्के पुरुषे तमः+ भवति; यत्+उक्तं---"नारजस्कं तमः" (वि.अ.6) इति| वक्षन्ति ते कस्मात्+असत्यं न कस्मात्+अपि+इति+अर्थः; असत्यं मिथ्याज्ञानात्+वा+अभिधीयते, सम्यक्+ज्ञाने सति+अपि रागद्वेषाभ्यां वा+अभिधीयते, तत्+च त्रितयम्+अपि मिथ्याज्ञानरागद्वेषरूपं रजस्तमोनिर्मुक्ते सत्त्वगुणोद्रेकात्+अमलविज्ञाने न संभवति+इति+अर्थः; यदि वा `नीरजः+तमसः+ मृषाः'+ इति पाठः सुगमः| एतत्+च+आप्तलक्षणं सहजाप्तब्रह्माद्यभिप्रायेण, लौकिकानां तु पुरुषाणाम्+आप्तत्वं प्रतिविषयसम्यक्+ज्ञानसंभवेन तद्विषयरागद्वेषासंभवेन च बोद्धव्यम्; एतेन, आप्तोपदेशः+ इति शब्दरूपप्रमाणलक्षणम्+उक्तं भवति; बुद्धिप्रमाणपक्षे तु, आप्तोपदेशजनिता बुद्धिः प्रमाणम्+इति बोद्धव्यम्|| 18 || 19 || <11-20> आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते|| 20 || प्रत्यक्षलक्षणम्+आह---आत्मेन्द्रियेत्यादि| सन्निकर्षात्+इति सम्बन्धात्; सः+ च सम्बन्धः---संयोगः, समवायः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, विशेषणविशेष्यभावलक्षणः+ बोद्धव्यः| व्यक्ताः+ इति+अनेन व्यभिचारिणीम्+अयथार्थबुद्धिं संशयं च निराकरोति| तदात्वे तत्क्षणम्; अनेन च प्रत्यक्षज्ञानान्तरोत्पन्नानुमानज्ञानं स्मरणं च परम्परया+आत्मेन्द्रियमनोर्थसन्निकर्षजं(2) (2.`आत्मेन्द्रियमनिन्द्रियमनोर्थसंनिकर्षजं' इति पा०|) व्यवच्छिनत्ति; आत्मादिचतुष्टयसन्निकर्षाभिधानं च प्रत्यक्षकारणाभिधानपरं; तेन, `इन्द्रियार्थसन्निकर्षात् प्रवर्तते या' इति+एतावत्+एव लक्षणं बोद्धव्यम्; एतेन सुखादिविषयम्+अपि प्रत्यक्षं गृहीतं भवति; तत्र हि चतुष्टयसन्निकर्षः+ न+अस्ति, आत्मसन्निकर्षः+तु प्रमाणज्ञानसाधारणत्वेन+एव लक्षणान्+उपयुक्तः|(3) (3.`लक्षणार्थम्+उपयुक्तः' इति पा०|) इह च प्रत्यक्षफलरूपा+अपि बुद्धिः प्रत्यक्षशब्देन+अभिधीयते, तथा+एव लोकव्यवहारात्; परमार्थतः+तु यतः+ भवति+इन्द्रियादेः+ईदृशी बुद्धिः+तत् प्रत्यक्षम्|| 20 || <11-21-22> प्रत्यक्षपूर्वं त्रिविधं त्रिकालं च+अनुमीयते| वह्निः+निगूढः+ धूमेन मैथुनं गर्भदर्शनात्|| 21 || एवं व्यवस्यन्ति+अतीतं बीजात् फलम्+अनागतम्| दृष्ट्वा बीजात् फलं जातम्+इह+एव सदृशं बुधाः|| 22 || अनुमानस्वरूपम्+आह---प्रत्यक्षेत्यादि| प्रत्यक्षग्रहणं व्याप्तिग्राहकप्रमाणोपलक्षणार्थं, तेन प्रत्यक्षपूर्वम्+इति व्याप्तिग्राहकप्रमाणपूर्वकम्| त्रिविधम्+इति+अनेन+अनुमानत्रैविध्यं दर्शयति; तेन, कार्यात् कारणानुमानं, यथा---गर्भदर्शनात्+मैथुनानुमानं; तथा कारणात् कार्यानुमानं, यथा बीजात् सहकारिकारणान्तरयुक्तात् फलानुमानं; तथा+अकार्यकारणभूतानां च सामान्यतः+ दर्शनात्+अनुमानं, यथा---धूमात्+वर्तमानक्षणसंबन्धात्+अग्न्यनुमानम्; एतत्त्रिविधम्+अनुमानं गृहीतं भवति| त्रिकालम्+इति+अनेन त्रिकालविषयत्वम्+अनुमानस्य दर्शयति| अनुमीयते इति+अत्र `येन तदनुमानम्' इति वाक्यशेषः| तेन, व्याप्तिग्रहणात्+अनु अनन्तरं मीयते सम्यक्+निश्चीयते परोक्षार्थः+ येन तदनुमानं, व्याप्तिस्मरणसहायलिङ्गदर्शनम्+इति+अर्थः| त्रिविधम्+इति यत्+उक्तं तस्य+उदाहरणं दर्शयति---वह्निः+इत्यादि| एतत्+च व्याकृतम्+एव|(1) (1.`व्यक्तम्+एव' इति पा०|) निगूढः अदृश्यमानः| एवं व्यवस्यन्ति+अतीतम्+इति व्यवच्छेदः| बीजात्+इति सहकारिकारणान्तरजलकर्षणादियुक्तात्+इति बोद्धव्यम्| अनागतं फलं सदृशं व्यवस्यन्ति+इति सम्बन्धः| दृष्ट्वा बीजात् फलं जातम्+इति+अनेन बीजफलयोः कारणकार्यलक्षणां व्याप्तिं दर्शयति; यद्यपि च कारणं कार्यं व्यभिचरति, यतः+ न+अवश्यं बीजसद्भावे फलं भवति, तथा+अपि सहकारिकारणान्तरयुक्तं बीजं फलं न व्यभिचरति+इति+अभिप्रायः+ बोद्धव्यः; कारणसामग्री च कार्यं न व्यभिचरति+एव|| 21 || 22 || <11-23-24> जलकर्षणबीजर्तुसंयोगात् सस्यसंभवः| युक्तिः षड्धातुसंयोगात्+गर्भाणां संभवः+तथा|| 23 || मथ्यमन्थन(क)मन्थानसंयोगात्+अग्निसंभवः| युक्तियुक्ता चतुष्पादसंपद्व्याधिनिबर्हणी|| 24 || युक्तेः प्रमाणस्य+अन्यशास्त्रप्रसिद्धत्वेन+उदाहरणानि+एव(2) (2.`अन्यशास्त्राप्रसिद्धत्वेन' इति पा०|) तावत्+दर्शयति, उदाहरणे ज्ञाते युक्तेः+लक्षणं सुखेन ज्ञाप्यते इति+अभिप्रायेण---जलकर्षण+इत्यादि| कर्षणशब्देन कर्षणसंस्कृता भूमिः+गृह्यते, जलकर्षणबीजर्तुसंयोगात् सस्यस्य संभवः+ भवति+इति यज्ज्ञानं तद्युक्तिः+इति योजनीयम्| षड्धातुसंयोगात् पञ्चमहाभूतात्मसंयोगात्| तथाशब्दः+ युक्तिः+इति+आकर्षति| मथ्यं मन्थनकाष्ठयन्त्रकं, काष्ठं मन्थनं, मन्थानं काष्ठभ्रामणं; किम्+वा `मन्थकः'+ इति पाठः, तत्र मन्थानं भ्राम्यमाणकाष्ठं; संयोगात्+मेलकात्+इति बोद्धव्यं, यतः+ मन्थनस्य क्रियारूपस्य संयोगः+ न सङ्गच्छते; किम्+वा मन्थनशब्देन मन्थनरज्जुः+उच्यते| युज्यते संबध्यते+अनया+इति युक्तिः, तया युक्ता युक्तियुक्ता| चतुष्पादः+ इति वक्तव्ये संपत्+ग्रहणं गुणवत्+चतुष्पादग्रहणार्थम्|| 23 || 24 || <11-25> बुद्धिः पश्यति या भावान् बहुकारणयोगजान्| युक्तिः+त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया|| 25 || संप्रति युक्तेः+लक्षणम्+आह---बुद्धिः+इत्यादि| या बुद्धिः+भावान् पश्यति विषयीकरोति, बहुकारणयोगः+ बहूपपत्तियोगः, जनिः+च+अयं ज्ञानार्थे, तेन बहूपपत्तियोगज्ञायमानान्+अर्थान् या बुद्धिः पश्यति ऊहलक्षणा सा युक्तिः+इति प्रमाणसहायीभूता| एवम्+अनेन भवितव्यम्+इति+एवंरूपः+ ऊहः+अत्र युक्तिशब्देन+अभिधीयते; सा च परमार्थतः+अप्रमाणभूता+अपि वस्तुपरिच्छेदे प्रमाणसहायत्वेन त्याप्रियमाणत्वात्, तथा तया+एव ऊहरूपया प्रायः+ लोकानां व्यवहारात्+इह प्रमाणत्वेन+उक्ता| अतः+ एव प्रयोगान्तरे युक्तिं विना यथा+उक्तं प्रमाणत्रयं दर्शयिष्यति---"त्रिविधा वा (परीक्षा) सहोपदेशेन" (वि.अ.4) इति वचनात्| तथा, उपमानं गृहीत्वा रोगभिषग्जितीये शब्दादीनि चत्वारि प्रमाणानि+अभिधास्यति| त्रिकाला वर्तमानातीतानागतविषया; त्रिकालविषयत्वं च+अस्याः+त्रिकालानुमानविषयोपदेशकत्वेन+एव| त्रिवर्गसाधकत्वं च त्रिवर्गसाधनात्+एव, ऊहेन+एव हि प्रायः+त्रिवर्गानुष्ठाने प्रवृत्तिः+भवति; (प्रमाणपरिच्छेदेन(1) (1.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते|) तु प्रचारः+ विरलः+ एव|) यत्+तु बहुकारणजलकर्षणबीजर्तुसंयोगात्+भाविसस्यज्ञानं युक्तिः+उच्यते, तत्+च+अनुमानात्+न+अर्थान्तरभूतं; तत्र+अनुमानात्+भेदः+ दुष्करः+ इति न+आद्रियामहे; किम्+च कारणेभ्यः कार्यं प्रतीयमानं न कदा+अपि वर्तमानं प्रतीयते, ततः+च त्रिकाल+इति पराहतं स्यात्| अत्र %शान्तरक्षितकमलशीलाभ्यां% युक्तिप्रमाणान्तरस्वीकारे पूर्वपक्षसिद्धान्तौ+उक्तौ---"यस्मिन् सति भवति+एव न भवति+असति+इति च| तस्मात्+अतः+ भवति+एतत्+युक्तिः+एषा+अभिधीयते|| प्रमाणान्तरम्+एव+इदम्+इति+आह %चरकः+% मुनिः| न+अनुमानम्+इयं यस्मात्+दृष्टान्तः+अत्र न विद्यते" (त.सं.का.1692-93) इति| एतत्+शान्तरक्षित%वचनं %कमलशीलेन% व्याख्यातं---"तद्भावभावित्वेन या तत्कार्यताप्रतीतिः+इयं युक्तिः; इयं च सविकल्पत्वात्+न प्रत्यक्षं; न+अपि+अनुमानं दृष्टान्ताभावात्, तथाहि---दृष्टान्तः+अपि---अतः+ एव तद्भावभावित्वात्+तत्कार्यताप्रतिपत्तिः, तत्र+अपि दृष्टान्तः+अन्यः+अन्वेषणीयः,(2) (2.`दृष्टान्तः+अन्वेषणीयः' इति पा०|) तत्र+अपि+अपरः+ इति+अनवस्था स्यात्; तस्मात् प्रमाणान्तरं युक्तिः+इति+आह %चरकः+% वैद्यः; एवं पूर्वपक्षम्+उत्थाप्य दूषितं यत्---"कार्यकारणभावस्य प्रतिपत्तिः+न सङ्गता| तस्मात्+अस्यां न भेदः+अस्ति साध्यसाधनयोः+यतः|| तद्भावव्यवहारे तु योग्यतायाः प्रसाधने| सङ्केतकालविज्ञातः+ विद्यते+अर्थः+ निदर्शनम्" (त.सं.का.1696-48)| एतत्+व्याख्यातं %कमलशीलेन%---"युक्तौ न साध्यसाधनयोः+भेदः; तथाहि---अत्र तद्भावभाविता हेतुः, कार्यकारणता च साध्या, न च+अनयोः+भेद उपलभ्यते पर्यायत्वात्+तरुपादपवत्; अथ मतं-न(3) (3.`नाभ्यां कार्यकारणताभावौ साध्येते, किं तर्हि व्यवहारः' इति मुद्रिततत्त्वसंग्रहपुस्तके पाठः|) कार्यकारणता साध्यते किम्+तर्हि तद्भावव्यवहारः+ इति, तत्र+आह---तद्भावव्यवहारे इत्यादि; तस्या हेतुफलताया भावः+तद्भावः, तत्र व्यवहारः+ यः स तद्भावव्यवहारः ज्ञानाभिधानप्रवृत्तिलक्षम्+अनुष्ठानं, तस्मिन् योग्यता मूढं प्रति साध्यते; ये यत्+व्यापारानन्तरनियतोपलम्भस्वभावाः+ते तत्कार्यव्यवहारयोग्याः, तत्+यथा---सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भस्वभावाः+ घटादयः; तथा च ताल्वादिव्यापारानन्तरनियतोपलम्भस्वभावाः शब्दाः+ इति स्वभावः+ हेतुः; ततः+च सः+ दृष्टान्तत्वात्+अनुमानात्+अभेदः+ युक्तेः"| एतौ च पूर्वपक्षसिद्धान्तौ एवंभूतयुक्त्यस्वीकारात्+एव+अप्रतिविधेयौ(1)|| 25 || (1.`एव प्रतिविधेयौ' इति पा०) <11-26> एषा परीक्षा न+अस्ति+अन्या यया सर्वं परीक्ष्यते| परीक्ष्यं सत्+असत्+च+एवं तया च+अस्ति पुनः+भवः|| 26 || उपसंहरति---एषेत्यादि| न+अस्ति+अन्येतिवचनेन+अर्थापत्त्यसंभवादीनाम्+अन्यतन्त्रमतानां प्रमाणानां निषेधं करोति| प्रस्तुते परीक्षां प्रयोजयति---तया च+अस्ति उपलभ्यते च पुनः+भवः+ इति|| 26 || <11-27> तत्र+आप्तागमः+तावत्+वेदः(2) (2.`आप्तागमः+तावत्' इति पा०|) यः+च+अन्यः+अपि कश्चित्+वेदार्थात्+विपरीतः परीक्षकैः प्रणीतः शिष्टानुमतः+ लोकानुग्रहप्रवृत्तः शास्त्रवादः, सः+ च+आप्तागमः; आप्तागमात्+उपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याणि+अभ्युदयनिःश्रेयसकराणि+इति|| 27 || तत्र शब्दस्य पुनर्भवप्रतिपादकत्वं दर्शयति---तत्र+आप्तागमः+ इत्यादि| प्रथमं वेदं प्रदर्शयन् वेदस्य निरस्तविभ्रमाशङ्कं प्रामाण्यं दर्शयति, यः+च+अन्यः+अपि+इति+अनेन ग्रन्थेन वेदार्थाविपरीतत्वादिभिः+हेतुभिः परिच्छेदनीयप्रामाण्यायुर्वेदस्मृतिशास्त्रादीनि दर्शयति| शास्त्ररूपः+ वादः शास्त्रवादः| आप्तागमात्+इति वेदात्| यज्ञः अग्निष्टोमादिः; ब्रह्मचर्यम् उपस्थसंयमादि| अभ्युदयः स्वर्गः, निःश्रेयसं मोक्षः; अत्र यथायोग्यतया स्वर्गस्य मोक्षस्य च कारणम्+इति बोद्धव्यम्| एतेन जन्मान्तराभोग्यस्वर्गानेकजन्मलभ्यमोक्षोपदेशेन+आत्मनः परलोकः कथितः+ भवति+इति भावः|| 27 || <11-28> न च+अनतिवृत्तसत्त्वदोषाणाम्+अदोषैः+अपुनः+भवः+ धर्मद्वारेषु+उपदिश्यते|| 28 || आगमान्तरम्+आह---न च+इत्यादि| अनतिवृत्तौ अवनुपशान्तौ सत्त्वदोषौ मनोदोषौ रजस्तमोरूपौ येषां ते तथा, तेषाम्; पुनः+भवः+ मोक्षः, धर्मद्वारेषु धर्मशास्त्रेषु, अदोषैः निर्मनोदोषैः+महर्षिभिः, उपदिश्यते न, इति सम्बन्धः, तेन पुनः+भवः+ उपदिश्यते इति+अर्थः|| 28 || <11-29> धर्मद्वारावहितैः+च व्यपगतभयरागद्वेषलोभमोहमानैः+ब्रह्मपरैः+आप्तैः कर्मविद्भिः+अनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैः+महर्षिभिः+दिव्यचक्षुभिः+दृष्ट्वा+उपदिष्टः पुनः+भवः+ इति व्यवस्येत्+एवम्(1)|| 29 || (1.`व्यवस्येत्+एवं पुनः+भवम्' इति पा०|) आगमान्तरम्+ऋषिवचनम्+आह---धर्मद्वारेत्यादि| ब्रह्मः+ अध्यात्मज्ञानं, तत्परैः| कर्मविद्भिः अनुष्ठातव्ययागादिकर्मविद्भिः| अनुपहतसत्त्वगुणः+ बुद्धेः प्रचारः+ बोधलक्षणः+ येषां ते तथा, एतेन विशुद्धबुद्धित्वं दर्शयति| दिव्यमतीन्द्रियार्थदर्शि चक्षुः समाधिरूपं ज्ञानं येषां ते दिव्यचक्षुषः, तैः| दृष्ट्वा+उपदिष्टः स्वयम्+अनुभूयकथितः+ इति+अर्थः| इतिशब्दः+ हेतौ| एवम्+इति आगमेन|| 29 || <11-30> प्रत्यक्षम्+अपि च+उपलभ्यते---मातापित्रोः+विसदृशानि+अपत्यानि, तुल्यसंभवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखम्+आयुः, आयुषः+ वैषम्यम्, इह कृतस्य+अवाप्तिः, अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये(2) (2.`कर्मसामान्ये' इति पा०|) फलविशेषः, मेधा क्वचित् क्वचित् कर्मणि+अमेधा, जातिस्मरणम्---इह+आगमनम्+इतश्च्युतानाम्+इति,(3) (3.`मितश्च्युतानां च भूतानां' इति पा०|) समदर्शने प्रियाप्रियत्वम्|| 30 || प्रत्यक्षं च यद्यपि पुनः+भवं न गृह्णाति, तथा+अपि तत् पुनः+भवग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते तथा दर्शयति---प्रत्यक्षम्+अपि+इत्यादि| विसदृशानि+इति कश्चित् कुरूपः, कश्चित् सुरूपः| तुल्यसंभवानां तुल्योत्पादकारणानां कश्चित्+गौरः कश्चित् कृष्णः, एवं स्वरादौ+अपि विशेषः+ बोद्धव्यः| दास्यैश्वर्यम्+इति कस्यचित्+दास्यं कस्यचित्+ऐश्वर्यम्| एवम्+अपरत्र+अपि विपर्ययः पुरुषभेदेन बोद्धव्यः| सुखासुखम्+इति आयुषः+ विशेषणम्| रुदितादयः+अमी अव्युत्पन्नबालगोचरतया बोद्धव्याः; एते च रुदितादयः+ यथायोगम्+इष्टानिष्टस्मरणम्+अन्तरा न भवन्ति, स्मरणं च पूर्वज्ञानं विना न भवति+इति पूर्वजन्मज्ञानानुमानात् परलोकानुमायकाः+ भवन्ति| पूर्वप्रतिपादितं च विसदृशत्वादिवैचित्र्यम्+उत्तरत्र प्रतिपादनीयं च लक्षणोत्पत्त्यादिकारणान्तरादर्शने सति पूर्वजन्मकृतकारणानुमायकम्+इति परलोकानुमायकं मन्तव्यम्| लक्षणोत्पत्तिः+इति सामुद्रकलक्षणप्रतिपादितलक्षणोत्पत्तिः| कर्मसादृश्ये सेवादिसादृश्ये| मेधा क्वचित् कर्मणि चित्रलेखनास्त्रविद्यादौ| जातेः+अतीतायाः स्मरणं जातिस्मरणं; तत्+एव स्मरणं दर्शयति---इह+आगमनम्+इतश्च्युतानाम्+इति; इह कुले जातः+अस्मि, इतः+च कुलात्+आगतः+अस्मि+इति+एवम्+आकारं जातिस्मरणम्+इति+अर्थः; यदि वा, इह जन्मनिच्युतानाम्+इह जन्मनि पुनः+आगमनम्, अनेन च नामभ्रान्त्या यमपुरुषैः+नीतस्य पुनः+आगमनं दृश्यते| समदर्शने तुल्याकारे क्वचित् पुरुषे प्रियत्वं क्वचित् पुनः+अप्रियत्वम्+इति समदर्शने प्रियाप्रियत्वम्| अत्र च+अवान्तरानुमानभेदः+ विस्तरभयात्+न दर्शितः|| 30 || <11-31> अतः+ एव+अनुमीयते---यत्---स्वकृतम्+अपरिहार्यम्+अविनाशि पौर्वदेहिकं दैवसंज्ञकम्+अनुबन्धिकं कर्म, तस्य+एतत् फलम्; इतः+च+अन्यत्+भविष्यति+इति; फलात्+वीजम्+अनुमीयते, फलं च बीजात्|| 31 || एवं प्रत्यक्षेण लिङ्गग्रहणं दर्शयित्वा+अनुमानम्+आह---अतः+ एव+इत्यादि| स्वकृतम् आत्मना कृतम्| अविनाशीति उपभोगं विना+अविनाशि| पौर्वदेहिकं पूर्वदेहकृतम्| जन्मान्तराणि+अनुगच्छति+इति+आनुबन्धिकम्| एतत्फलम्+इति विसदृशापत्योत्पादादि फलम्; एतत्+च संक्षेपात्+व्युत्पादितम्+एव| इतः+च+इति इह जन्मनि कृतात् कर्मणः, अन्यत्+इति भाविजन्मान्तरं, भविष्यति+इति+अनुमीयते+ इति संबन्धः| कथम्+अनुमीयते इति+आह---फलात्+इत्यादि| फलात् फलसदृशापत्यदर्शनात्,(1) (1.`विसदृशापत्यफलदर्शनात्' इति पा०|) बीजं पूर्वजन्मकृतं कर्मादिकारणम्+अनुमीयते; तथा फलं च भाविजन्मान्तरे सुखदुःखादि, बीजात्+इहजन्मकृतात् कर्मणः+अनुमीयते+ इति योजना|| 31 || <11-32> युक्तिः+च+एषा--षड्धातुसमुदयात्+गर्भजन्म, कर्तृकरणसंयोगात् क्रिया; कृतस्य कर्मणः फलं न+अकृतस्य, न+अङ्कुरोत्पत्तिः+अबीजात्; कर्मसदृशं फलं, न+अन्यस्मात्+बीजात्+अन्यस्य+उत्पत्तिः; इति युक्तिः|| 32 || तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति---युक्तिः+च+एष+इत्यादि| षड्धातुसमुदायात्+गर्भजन्मेति वदता आत्मसंबन्धम्+अन्तरा चेतना गर्भस्य न+उत्पद्यते, आत्मा च परलोकसंबन्धः+ एव+इति परलोकसद्भावे युक्तिः+उपदर्श्यते| कर्तृकरणसंयोगात् क्रिया+इति आत्मानं कर्तारं विना क्रिया परिदृश्यमाना यागादिलक्षणा न भवति+इति| आत्मनः+ ऊहं दर्शयति---कृतस्य+इत्यादिना+अबीजात्+इति+अन्तेन| परिदृश्यमानदास्य+ऐश्वर्यादिफलेन जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति| कर्मसदृशं फलम्+इति पूर्वकृतशुभकर्मणः शुभं पुत्रधनादि फलम्| अत्र दृष्टान्तम्+आह---न+अन्यस्मात्+इत्यादि| न+अन्यबीजात् शालिबीजात्+अन्यस्य यवाङ्कुः+अस्य+उत्पत्तिः+इति+अर्थः| युक्तिम्+उपसंहरति---इति युक्तिः+इति| अत्र बहुवक्तव्ये प्रमेये तथाविधोपयोगाभावात्+विस्तरभयात्+च विस्तरः+ न कृतः|| 32 || <11-33> एवं प्रमाणैः+चतुर्भिः+उपदिष्टे पुनः+भवे धर्मद्वारेषु+अवधीयेत; तत्+यथा---गुरुशुश्रूषायाम्+अध्ययने व्रतचर्यायां दारक्रियायाम्+अपत्योत्पादने भृत्यभरणे+अतिथिपूजायां दाने+अनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मणि+अक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधौ+इति; यानि च+अन्यानि+अपि+एवंविधानि कर्माणि सताम्+अविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्+तानि+आरभेत कर्तुं; तथा कुर्वन्+इह च+एव यशः+ लभते प्रेत्य च स्वर्गम्| इति तृतीया परलोकैषणा व्याख्याता भवति|| 33 || संप्रति परलोकं व्युत्पाद्य तदुपयुक्तधर्मसाधनानि+आह---एवम्+इत्यादि| धर्मद्वारेषु धर्मसाधनद्वारेषु| इह च+अतिथिपूजादीनि सद्वृत्तोक्तानि+अपि प्रकरणप्राप्तत्वेन+उदाहरणार्थं पुनः+अभिधीयन्ते| देहादिपरीक्षायाम्+अवधीयेत+इति वचनात्+अवधानोपदर्शनेन देहादीनां क्षयित्वादिधर्मनिरूपणेन+उपजायमानां मतिं विषयान्+अभिषङ्गं(1) (1.`विषयासङ्गं' इति पा०|) च जायमानम्+इच्छन्ति| विषयेषु प्रसक्तिं मनसः+ वारयित्वा+आत्मनि समाधानं मनःसमाधिः| अत्र च सर्वत्र `अवधीयेत' इति संबन्धः| स्वर्ग्याणि स्वर्गहितानि स्वर्गकराणि+इति यावत्| वृत्तेः+धनस्य पुष्टिः वृत्तिपुष्टिः, धर्मैषणायां च वृत्तिपुष्टिकराभिधानं धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम्| यशः+ लभते धार्मिकः+अयम्+इति+एवम्+आदिख्यातिरूपम्| परलोकैषणा तृतीया+एव, ततः+च पुनः+तृतीया+इति पदं धर्मस्य प्राणधनकारणत्वेन धर्मैषणायाः प्राणधनैषणात्वप्रसक्तिप्रतिषेधार्थम्|| 33 || <11-34> अथ खलु त्रयः+ उपस्तम्भाः, त्रिविधं बलं, त्रीणि+आयतनानि, त्रयः+ रोगाः, त्रयः+ रोगमार्गाः, त्रिविधाः+ भिषजः, त्रिविधम्+औषधम्+इति|| 34 || संप्रति त्रिसंख्यावच्छिन्नोपोद्धातेन+अन्यानि+अपि त्रिसंख्यावच्छिन्नानि स्वस्थातुरहितत्वेन+इह वक्तव्यानि+आह---अथ खलु+इत्यादि| प्रथमम्+उपस्तम्भाः+ अभिधीयन्ते मूलभूतशरीरधारकत्वेन, तत्+अनु बलम्+उपस्तम्भाहारादिजन्यत्वात्, तत्+अनु रोगायतनानि बलविरोधकर्तृत्वेन, तत्+अनु रोगाः+तज्जन्यत्वेन, तत्+अनु तन्मार्गज्ञानं सुविन्यस्तम्+एव, तत्+अनु रोगप्रतिषेधार्थं प्रधानकारणवैद्याभिधानं, तत्+अनु तदुपकरणत्वेन भैषज्यम्|| 34 || <11-35> त्रयः+ उपस्तम्भाः+ इति---आहारः, स्वप्नः+, ब्रह्मचर्यम्+इति; एभिः+त्रिभिः+युक्तियुक्तैः+उपस्तब्धम्+उपस्तम्भैः शरीरं बलवर्णोपचयोपचितम्+अनुवर्तते यावत्+आयुः संस्कारात् संस्कारम्+अहितम्+अनुपसेवमानस्य,(2) (2.`संस्कारः सः+ हितम्+उपसेवमानस्य' इति %योगीन्द्रनाथसेन%संमतः पाठः|) यः+ इह+एव+उपदेक्ष्यते|| 35 || अन्येन स्तभ्यमानं धार्यमाणम्+उप समीपं प्रधानकारणस्य गत्वा स्तम्भयति धारयति+इति+उपस्तम्भः; यथा गृहधारणनियुक्तप्रधानस्तम्भसमीपवर्ती तद्बलाधायकः+ उपस्तम्भः, तथा+इह+अपि शरीरस्य+आयुः संप्रवर्तकेन कर्मणा ध्रियमाणस्य+आहारादयः+ धारकत्वेन+उपस्तम्भाः+ इति+उच्यन्ते| आयतनानि कारणानि `रोगस्य' इति शेषः| ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयः+ ब्रह्मज्ञानानुगुणाः+ गृह्यन्ते| आहारादयः+च+इह प्रधानकल्पनया प्रशस्ताः+ एव गृह्यन्ते, तेन विरूढकाहारादीनां शरीरानुस्तम्भकत्वं न+उद्भावनीयम्; अतः+ एव युक्तियुक्तैः+इति विशेषणं करिष्यति, युक्त्या प्रशस्तेन योगेन युक्ता युक्तियुक्ताः| ब्रह्मचर्यस्य+अयुक्तिः+अनभ्यासात्+अतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनः क्षोभादिहेतुः+भवति| उपचितं युक्तम्| आयुःसंस्कारात् आयुः कारणं धर्माधर्मावसानं यावत्+इति+अर्थः; संस्कारशब्दः कारणवचनः| आहारादयः+च प्राधान्येन+उक्ताः; तेन+अभ्यङ्गादीनां शरीरधारकत्वम्+अविरुद्धम्+एव| ननु+आहारादीनि सम्यक्+आचरतः+अपि विशेषैः+असात्मेन्द्रियार्थसंयोगादिजन्यैः+व्याधिभिः+अन्तरा+अपि(1) (1.`शेषैः' इति पओ|) मरणं दृष्टम्+इति+आह---संस्कारम्+इत्यादि| संस्कारं कारणम्| अहितं `शरीरस्य' इति शेषः| यः+ इह+एव+उपदेक्ष्यते+ इति `त्रीणि+आयतनानि' इत्यादिना ग्रन्थेन|| 35 || <11-36> त्रिविधं बलम्+इति---सहजं, कालजं, युक्तिकृतं च| सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतम्+ऋतुविभागजं वयःकृतं च, युक्तिकृतं पुनः+तत्+यदाहारचेष्टायोगजम्|| 36 || युक्तिः आहारचेष्टयोः सम्यक् शरीरेण योजना| सत्त्वं मनः, मनसः+ बलं वा यत् `उत्साह'(2) (2.`यद्वीर्यम्+उच्यते' इति पा०|) उच्यते| प्राकृतम्+इति जन्मादिप्रवृत्तं प्राकृतधातुवृद्ध्या हेत्वन्तरनिरपेक्षं वृद्धं, दृश्यन्ते हि केचित् स्वभावात्+एव बलिनः+ दुर्बलाः+च केचित्| ऋतुविभागजम् "आदौ+अन्ते च दौर्बल्यं" (सू.अ.6) इत्यादि+उक्तम्| आहारस्य मांससर्पिरादेः, चेष्टायाः+ उचितविश्रामव्यायामादेः+योगः+ आहारचेष्टायोगः; अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति|| 36 || <11-37> त्रीणि+आयतनानि+इति---अर्थानां कर्मणः कालस्य च+अतियोगायोगमिथ्यायोगाः| तत्र+अतिप्रभावतां दृश्यानाम्+अतिमात्रं दर्शनम्+अतियोगः, सर्वशः+अदर्शनम्+अयोगः, अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्ट(3)बीभत्सनविकृतवित्रासनादिरूपदर्शनं(4) (3.`अतिसूक्ष्मातिविप्रकृष्टओ' इति पा०|) (4.वित्रासनेति जल्पकल्पतरौ+उपस्कारे च न पठ्यते|) मिथ्यायोगः; तथा+अतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानाम्+अतिमात्रं श्रवणम्+अतियोगः, सर्वशः+अश्रवणम्+अयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथा+अतितीक्ष्णोग्राभिष्यन्दिनां गन्धानाम्+अतिमात्रं घ्राणम्+अतियोगः, सर्वशः+अघ्राणम्+अयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथा रसानाम्+अत्यादानम्+अतियोगः, सर्वशः+अनादानम्+अयोगः, मिथ्यायोगः+ राशिवर्ज्येषु+आहारविधिविशेषायतनेषु+उपदेक्ष्यते; तथा+अतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां च+अत्युपसेवनम्+अतियोगः, सर्वशः+अनुपसेवनम्+अयोगः, स्नानादीनां शीतोष्णादीनां च स्पृश्यानाम्+अनानुपूर्व्य+उपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयः+च+इति मिथ्यायोगः|| 37 || अर्थानाम् इन्द्रियार्थानाम्| कर्मणः कायवाङ्मनः प्रवृत्तेः| कालस्य शीतोष्णवर्षलक्षणस्य| अतिप्रभावताम् आतपाग्निप्रभृतीनाम्| अत्र हीनमात्रदर्शनं विकारं न करोति, तेन `सर्वशः'+ इति+उक्तम्| अदर्शनं च+अतिप्रभावताम्+एव बोद्धव्यम्, अप्रभावतां च घटादीनां दर्शनम्+अतियोगात्+अपि न दोषकरम्; एवम्+अन्यत्र+अपि सर्वशः+ इति व्याख्या+इयम्| अतिश्लिष्टं नयनप्रत्यासन्नम्, अतिविप्रकृष्टम् अतिदूरवर्ति, रौद्रम् अद्भुतकारणात्मकं भयजनकं, भैरवम् अनद्भुतम्+अपि व्याघ्रादि, दिष्टं यदि+अस्य द्वेष्यं, बीभत्सनं मनसः+ उद्वेगकारकं, विकृतं हीनाङ्गादि, वित्रासनं झटति भयजनकम्; आदिग्रहणात्+अमेध्यादीनां ग्रहणम्| रौद्रादयः+ यद्यपि न रूपं किन्तु+आकृतिविशेषाः, तथा+अपि रूपैकार्थसमवायेन चक्षुः+अर्थाः+ एव; न च+इह+इन्द्रियार्थग्रहणेन रूपादीनाम्+एव परं ग्रहणम्+इति पूर्वम्+एव व्याख्यातं, यतः स्पर्शनरसनयोः सम्यक्+योगे+असम्यक्+योगे च बहवः स्पर्शरसव्यतिरिक्ताः स्नानाभ्यङ्गादयः प्रकृतिसंयोगसंस्कारादयः+च कारणत्वेन वक्तव्याः| अतिमात्रस्तनितं प्रवृद्धः+ मेघध्वनिः, पटहः पटहशब्दः, उत्क्रुष्टं दर्पात्+अतिमात्रं शब्दितं, प्रधर्षणं तिरस्कारः| तीक्ष्णः+ गन्धः+चक्षुः+विरेचनकारकः, यथा---कृष्णजीरकादीनाम्; उग्रः+ वमनकारकः+ वचादीनाम्; अभिष्यन्दी स्तौमि+इति+अकारकः+ मस्तुसुरासवादीनां;(1) (1.`फाणितसुतरासवादीनां' इति पा०|) पूति अत्यर्थक्लिन्नं; विषयुक्तः पवनः+ विषपवनः; कुणपः शवः| रसानाम्+इति रससहितानां द्रव्याणाम्| इह+अनादानम्+इति कुर्वन् हीनयोगः+अपि रसानां विकारकरः+ इति दर्शयति| आहारविधिविशेषायतनानि रसविमाने वक्ष्यमाणानि "प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि" (वि.अ.1); तत्र राशिवर्ज्येषु+इतिवचनेन राशिं पृथक्करोति, राशेः+आहारस्य परिमाणरूपस्य यः+ दोषः---हीनमात्रत्वम्+अतिमात्रत्वं वा, तस्य+अतियोगायोगाभ्याम्+एव गृहीतत्वात्; न मिथ्यायोगः+ राशेः संभवति; उक्तं हि---"राशिः पुनः+मात्रामात्राफलविनिश्चयार्थः" (वि.अ.1) इति| प्रकृत्यादीनां तु दोषात्+आहारस्य मिथ्यायोगः+ एव परं संभवति, यतः प्रकृतिविरुद्धानां माषादीनां भोजनं मिथ्यायोगः+ एव+आहारस्य भवति; एवं संस्कारविरुद्धशक्तुपिण्डिके+अपि मिथ्यायोगः+ एव, तथा संयोगविरुद्धसमधृतमधुसर्पिः+उपयोगे+अपि; एवं कालादिविरुद्धोदाहरणम्+अपि रसविमाने प्रतिपादितं सर्वं मिथ्यायोगरूपम्+एव, तेषाम्+अयोगातियोगनिरपेक्षाणाम्+एव दोषकर्तृत्वात्| शीतोष्णादीनाम्+इत्यादि| यद्यपि शीतोष्णादीनाम्+अभ्यङ्गादीनां च हीनयोगः+अपि रोगकरः+तथा+अपि सर्वशः+अनुपसेवनम्+इति वचनं सर्वशः+अनुपसेवनस्य भूरिप्रव्यक्तविकारकर्तृत्वाभिप्रायेण| अनानुपूर्व्या यथोक्तक्रमलङ्घनेन, यथा---स्नात्वा उत्सादनं, तथा+उष्णपीडितस्य सहसा शीतलपानीयावगाहनम्, एवम्+आदि| अभिघातः खड्गहननादि, भूताः प्राणिनः पिशाचप्रभृतयः| आदिग्रहणाद्यत्किञ्चित् स्पर्शनसंबद्धं शरीरोपघातकम्+अयोगातियोगव्यतिरिक्तं तत्+गृह्यते|| 37 || <11-38> तत्र+एकं स्पर्शनम्+इन्द्रियाणाम्+इन्द्रियव्यापकं,(2) चेतः--(2.`स्पर्शनेन्द्रियं' इति पा०|) समवायि, स्पर्शनव्याप्तेः+व्यापकम्+अपि च चेतः; तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतः+ यः+ भावविशेषः, सः+अयम्+अनुपशयात् पञ्चविधः+त्रिविधविकल्पः+ भवति+असात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थः+ हि+उपशयार्थः|| 38 || ननु चक्षुः+आदीनि पञ्चेन्द्रियाणि, अतः+तेषां प्रतिनियताः पञ्चासात्म्येन्द्रियार्थसंयोगाः, तत् कथम्+एकः+असात्म्येन्द्रियार्थसंयोगः+ इति+आख्यायतः+ इति+आशङ्क्य स्पर्शनेन्द्रियस्य सर्वेन्द्रियव्यापकत्वं दर्शयित्वा सर्वेन्द्रियानुगतं स्पर्शम्+अर्थग्रहणकारणम्+एकरूपं दर्शयति, ततः+च तस्य+एकस्य+असात्म्येन्द्रियार्थेन संयोगात्+उपपन्नः+ एकरूपः+असात्म्येन्द्रियार्थसंयोगः+ इति दर्शयति---तत्र+एकम्+इत्यादिना सात्म्यार्थः+ हि+उपशयार्थः+ इति+अन्तेन| एकं स्पर्शनम्+इति स्पर्शनेन्द्रियम्+एव, न+अन्यत्+चक्षुः+आदि| इन्द्रियाणाम्+इति निर्धारणे षष्ठी| इन्द्रियाणि चक्षुः+आदीनि व्याप्नोति+इति+इन्द्रियव्यापकं; स्पर्शनं हि सर्वेषु+इन्द्रियेषु+अस्ति, अतः+ एव स्पृष्ट्वा+इव+अर्थम्+इन्द्रियाणि गृह्णन्ति| तर्हि कथं न सर्वदा+अर्थग्रहणं भवति+इति+अतः+ आह--चेतः+ इत्यादिना| श्रोत्रं च+अस्मत्+दर्शने पाञ्चभौतिकं कर्णशष्कुलीगतनभोरूपं, तेन तस्य+अपि स्पर्शः+अस्ति; चेतःसमवायि मनःसंबन्धि; मनःसंबन्धकथनेन च+अर्थग्रहणं प्रति समर्थत्वं स्पर्शस्य दर्शयति, मनः+अधिष्ठितानाम्+इन्द्रियाणाम्+अर्थग्राहकत्वात्| तत् किम्+अणुपरिमाणेन मनसा+एकत्रस्थितेन+एव स्पर्शनस्य सर्वेन्द्रियव्यापकस्य संबन्धात् सर्वेन्द्रियाणि प्रवर्तन्ते, तथा सति युगपत्पञ्चज्ञानोत्पत्तिप्रसङ्गः+ इति+आह---स्पर्शनेन्द्रियव्याप्तेः+व्यापकम्+अपि चेतः+ इति| स्पर्शनेन+इन्द्रियाणां व्याप्तिः स्पर्शनेन्द्रियव्याप्तिः, तस्याः+चेतः+अपि व्यापकम्; एतत्+उक्तं भवति---यावति प्रदेशे स्पर्शनं तिष्ठति तावन्तं देशं मनः+अपि भ्रमति प्रत्यक्षेण+अर्थग्रहणार्थं, तेन यस्मिन् प्रदेशे यदा मनः+ वर्तते तदा तेन प्रदेशेन चक्षुः+आदिरूपेणार्थं गृह्णाति+इति न युगपत्+ज्ञानोत्पत्तिः| प्रकृते योजयति---तस्मात्+इत्यादि| व्यापकः+च+असौ स्पर्शः+च+इति व्यापकस्पर्शः, तेन कृतः+तन्निबन्धनः; सर्वेन्द्रियाणां भावविशेषः स्वभावविशेषः+अर्थग्रहणकारणीभूतः स्पर्शः+ इति+अर्थः; यम्+अधिकृत्य+उक्तम्---"स्पर्शनेन्द्रियसंस्पर्शः स्पर्शः+ मानसः+ एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः" (शा.अ.1) इति; अत्र श्लोके स्पर्शनसंबन्धकृतः सर्वेन्द्रियस्पर्शः स्पर्शनेन्द्रियसंस्पर्शशब्देन+उक्तः, मानसः+तु स्पर्शः+चिन्ता+एव विषयेण(1) (1.`विषयेण+असता+अपि' इति पा०|) सता+अपि संभवति+इति तत्र+एव व्याख्येयम्| विशेषः+ इति+अत्र `अस्ति' इति शेषः| सः+अयम्+एकस्य+इन्द्रियव्यापकस्य स्पर्शस्य+एकरूपः+असात्म्येन्द्रियार्थसंयोगः, अनुपशयात्+इति दुःखकर्तृत्वात्, पञ्चविधः चक्षुः+असात्म्य+इन्द्रियार्थसंयोगः+ घ्राणासात्म्येन्द्रियार्थसंयोगः+ इत्यादिरूपः सन्, पुनः+त्रिविधविकल्पः+ भवति---अयोगातियोगमिथ्यायोगेन+इति भावः| एवं च+एकप्रकारः+त्रिप्रकारः+तथा पञ्चदशप्रकारः+असात्म्येन्द्रियार्थसंयोगः+ उक्तः+ भवति| अनुपशयशब्देन चक्षुराद्यनुपशयविशेषः+अत्र+असात्म्येन्द्रियार्थसंयोगस्य(2) (2.`अत्र+असात्म्येन्द्रियार्थसंयोगस्य पञ्चविधत्वं हेतोः+उपदेशात्+बोद्धव्यं' इति पा०|) पञ्चविधहेतुत्वोपदेशात्+बोद्धव्यः, न हि+एकरूपः+अनुपशयः पञ्चविधत्वम्+असात्म्येन्द्रियार्थस्य कर्तुं समर्थः, यतः+चक्षुः+आदीनां प्रतिनियतानि+एव+उपघातकानि+अतिभास्वररूपादीनि, ततः+च स्पर्शेन्द्रियव्याप्त्या+अपि न+एकस्पर्शनेन्द्रियत्वं चक्षुः+आदीनाम्, एकत्वे हि+एकेन्द्रियोपघातकम्+अन्येषाम्+अपि+उपघातकं स्यात्+इति मन्तव्यम्| सात्म्या+उपशययोः+एकार्थतां दर्शयति---सात्म्यार्थः+ हि+उपशयार्थः+ इति| एतेन+अनुपशयेन+इन्द्रियार्थसंयोगं दर्शयित्वा+असात्म्येन्द्रियार्थसंयोगः+ इति संज्ञाकरणम्+अविरुद्धम्+इति दर्शितं भवति|| 38 || <11-39> कर्म वाङ्मनःशरीरप्रवृत्तिः| तत्र वाङ्मनःशरीरातिप्रवृत्तिः+अतियोगः; सर्वशः+अप्रवृत्तिः+अयोगः; वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरः+ मिथ्यायोगः, सूचकानृताकालकलहाप्रियाबद्धान्+उपचारपरुषवचनादिः+वाङ्मिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिः+मानसः+ मिथ्यायोगः|| 39 | |अर्थानाम्+अयोगातियोगमिथ्यायोगान्+अभिधाय कर्मणः+तान्+आह---कर्म+इत्यादि| अत्र यद्यपि भूरिप्रधानशरीररोगकर्तृत्वेन पूर्वं शारीरम्+एव कर्मासात्म्यम्+अभिधातुं युज्यते, तथा+अपि+अल्पत्वेन वाङ्मानसे कर्मणी पूर्वम्+उक्ते, प्रत्येकमिथ्यायोगकथने तु प्राधान्यात्+शारीरः+ एव मिथ्यायोगः प्रथमं दर्शितः| अत्र+अतियोगरूपाऽतिप्रवृत्तिः+तथा+अयोगरूपाऽप्रवृत्तिः+विहितानां कायवाङ्मनः कर्मणां बोद्धव्या, अहिताचरणस्य तु सर्वस्य मिथ्यायोगत्वेन वक्तव्यत्वात्| वेगोदीरणम् अप्राप्तवेगोदीरणम्| विषमशब्दः+अङ्गप्रणिधानान्तैः संबध्यते| अङ्गदूषणम् अतिकण्डूयनादिभिः| संक्लेशनं(1) (1.`संक्लेशनं व्रतोपवासादिभिः' इति %गङ्गाधरः|%) मद्यातपजलसेचनादिभिः| अबद्धवचनम् असंबद्धं यावत्+तावत्कीर्तनम्| अनुपचारवचनम् अननुकूलवचनम्| इह च+अनृतवचनादयः+अधर्मद्वारेण रोगकराः|| 39 || <11-40> संग्रहेण च+अतियोगायोगवर्जं कर्म वाङ्मनःशरीरजम्+अहितम्+अनुपदिष्टं यत्+तत्+च मिथ्यायोगं विद्यात्|| 40 || अनुक्तमिथ्यायोगसंग्रहार्थम्+आह--संग्रहेण+इत्यादि| अहितम्+इह जन्मनि, अनुपदिष्टम्+इति+अनेन परलोके+अधर्महेतुतया पापकारकं परदारसेवादि ग्राहयति; एतेन यत्+उच्यते---अधर्मस्य+अग्रहणात्+न्यूनम्+एतत्+आयतनकथनम्+इति, तत्+न भवति| शारीरमानसिकवाचनिककर्ममिथ्यायोगेन+एव+अधर्मोत्पादावान्तरव्यापारेण+अधर्मजन्यानां विकाराणां क्रियमाणत्वात्, यथा---अग्निष्टोमेन स्वर्गः क्रियते धर्मोत्पादावान्तरव्यापारेण+एव; अन्ये तु कालमिथ्यायोगे+अधर्मं क्षिपन्ति, अधर्मः+ हि कालवशात्+एव फलति न तत्कालम्+इति कृत्वा; एतत्+च प्रथमाध्यायः+ एव प्रपञ्चितम्|| 40 || <11-41> इति त्रिविधविकल्पं त्रिविधम्+एव कर्म प्रज्ञापराधः+ इति व्यस्येत्|| 41 || संप्रति कर्मासम्यग्योगः प्रज्ञापराधमूलत्वात् प्रज्ञापराधः+ एव+उच्यते+ इति त्रिविधम्+इत्यादिना दर्शयन्, यत्+उक्तं पूर्वं हेतुत्रयकथने "असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामः+च" इति+अस्य+अविरोधं दर्शयति; एवं यत्+अग्रे वक्ष्यति `कालः पुनः परिणामः+ उच्यते' तत्र+अपि पूर्वोक्ताविरोधोपदर्शनं व्याख्येयम्+इति| त्रिविधविकल्पम्+इह+अतियोगादिरूपम्|| 41 || <11-42> शीतोष्णवर्षलक्षणाः पुनः+हेमन्तग्रीष्मवर्षाः संवत्सरः, सः+ कालः| तत्र+अतिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणः+तु (कालः) कालमिथ्यायोगः| कालः पुनः परिणामः+ उच्यते|| 42 || कालातिशययोगादीन् दर्शयति---शीतोष्णेत्यादि| अतिमात्रस्वलक्षणः अतिमात्रशीतादिः| यथास्वलक्षणात्+शीतादेः+विपरीतलक्षणः+ यथा---हेमन्ते वर्षणं, वर्षासु शीतम्+इत्यादि|| 42 || <11-43> इति+असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः, परिणामः+च+इति त्रयः+त्रिविधविकल्पाः+ हेतवः+ विकाराणां; समयोगयुक्ताः+तु प्रकृतिहेतवः+ भवन्ति|| 43 ।। आयतनानि+उपसंहरति---इति+इत्यादि| विकाराणां हेतवः+ भवन्ति+इति संबन्धः; तथा समयोगयुक्ताः सम्यग्योगयुक्ताः प्रकृतिहेतवः+ भवन्ति+इति योज्यं; प्रकृतिः आरोग्यम्|| 43 || <11-44> सर्वेषाम्+एव भावानां भावाभावौ न+अन्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभवौ|| 44 || इदानीं धातुसाम्यवैषम्यहेतुत्वेन सम्यग्योगायोगौ च प्रतिपाद्य बाह्यानाम्+अपि वृक्षघटादीनां सम्यक्स्थितिविनाशयोः सम्यग्योगायोगौ+इव कारणम्+इति दृष्टान्तार्थं भावस्वरूपज्ञानार्थं च+आह---सर्वेषाम्+इत्यादि| भावः सम्यक्+अवस्थानम्, अभावः असम्यक्+अवस्थानं विनाशः+ वा; योगात् सम्यग्योगात्+भावः, अयोगादिभ्यः+अभावः; यथास्वं युक्तिः+या यस्य भावस्य+अभावस्य वा युक्तिः स्वकारणयुक्तिः, तदपेक्षिणौ भवतः+ इति संबन्धः| यथा---वृक्षस्य भावे अवस्थाने+अनति+अल्पपानीययोगादिः+युक्तिः, अभावे तु वृक्षस्य पानीयातपातियोगायोगौ तथा वज्रपातादिः+युक्तिः; ततः+तत्+अपेक्षौ वृक्षस्य भावाभावौ भवतः+ इत्यादि कल्पनीयम्|| 44 || <11-45> त्रयः+ रोगाः+ इति---निजागन्तुमानसाः| तत्र निजः शारीरदोषसमुत्थः, आगन्तुः+भूतविषवाय्वग्निसंप्रहारादिसमुत्थः, मानसः पुनः+इष्टस्य लाभात्+लाभात्+च+अनिष्टस्य+उपजायते|| 45 || रोगान्+आह---त्रयः+ रोगाः+ इत्यादि| इष्टलाभात्+जायते कामहर्षादिः, अनिष्टप्रियवियोगादिलाभात्+च शोकादयः; यदि वा `इष्टस्य+अलाभात्+लाभात्+च+अनिष्टस्य' इति पाठः; अत्र तु पाठे चकारात्+इष्टलाभः+अपि हेतुः+बोद्धव्यः|| 45 || <11-46> तत्र बुद्धिमता मानसव्याधिपरीतेन+अपि सता बुद्ध्या हिताहितम्+अवेक्ष्य+अवेक्ष्य धर्मार्थकामानाम्+अहितानाम्+अनुपसेवने हितानां च+उपसेवने प्रयतितव्यं, न हि+अन्तरेण लोके त्रयम्+एतत्+मानसं किंचित्+निष्पद्यते सुखं वा दुःखं वा; तस्मात्+एतत्+च+अनुष्ठेयं---तद्विद्यानां(1) (1.`तद्विद्यवृद्धानां' इति पाओ|) च+उपसेवने प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने यथावत्+च+इति|| 46 || संप्रति मानसव्याधिचिकित्सायाः+ अल्पवक्तव्यत्वेन+इह+एव तच्चिकित्साम्+आह---तत्र+इत्यादि| मानसव्याधिपरीतेन+अपि+इति अपिशब्देन शारीरव्याधियुक्तेन+अपि वक्ष्यमाणम्+अनुष्ठेयम्+इति सूचयति| त्रयम्+एतत्+धर्मार्थकामरूपं मानसं सुखं वा मानसं दुःखं वा निष्पद्यते+ इति योज्यम्| तद्विद्यः+ इह मानसव्याधिभेषजवेदी| आत्मदेशेत्यादि|---कः+अहं, किं मे हितम्+इति+आत्मज्ञानं; कः+ देशः, अस्मिन् किम्+उचितम्+इति देशज्+ञानम्; एवं कालादौ+अपि ज्ञानं बोद्धव्यम्|| 46 || <11-47> भवति च+अत्र--- मानसं प्रति भैषज्यं त्रिवर्गस्य+अन्ववेक्षणम्| तद्विद्यसेवा विज्ञानम्+आत्मादीनां च सर्वशः|| 47 || संप्रत्यमुम्+एव+अर्थं सुखग्रहणार्थं श्लोकेन+आह---मानसं प्रतीत्यादि|---मानसं विकारम्+इति भावः| त्रिवर्गस्य धर्मादेः|| 47 || <11-48> त्रयः+ रोगमार्गाः+ इति---शाखा, मर्मास्थिसन्धयः, कोष्ठः+च| तत्र शाखा रक्तादयः+ धातवः+त्वक् च, स बाह्यः+ रोगमार्गः; मर्माणि पुनः+बस्तिहृदयमूर्धादीनि, अस्थिसन्धयः+अस्थिसंयोगाः+तत्र+उपनिबद्धाः+च स्नायुकण्डराः,(2) (2.`स्नायुकण्डराः सिरादयः+च' इति पा०|) सः+ मध्यमः+ रोगमार्गः; कोष्ठः पुनः+उच्यते महास्रोतः शरीरमध्यं महानिम्नम्+आमपक्वाशयः+च+इति पर्यायशब्दैः+तन्त्रे, सः+ रोगमार्गः+ आभ्यन्तरः|| 48 || अत्र रोगमार्गान्+आह(3)---(3.`प्रतिरोगमार्गान्' इति, `प्रति प्रति रोगमार्गान्' इति च पा०|) त्रयः+ इत्यादि| मर्मास्तिसन्धिभ्याम्+एकः+ मार्गः| अत्र शाखा+इतिसंज्ञाकरणं व्यवहारार्थं, तथा रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन बाह्यत्वज्ञापनार्थम्| त्वक्+च+इति त्वक्शब्देन तदाश्रयः+ रसः+अपि गृह्यते; साक्षात्+तु रसान्+अभिधानं हृदयस्थायिनः+ रसस्य शाखासंज्ञाव्यवच्छेदार्थं,(4) (4.`शाखासंज्ञाप्रतिषेधार्थम्' इति पा०|) तस्य हि कोष्ठग्रहणेन+एव ग्रहणम्; अनेन न्यायेन यकृत्प्लीहाश्रितं च शोणितं कोष्ठत्वेन+एव+अभिप्रेतम्+इति बोद्धव्यं, समानन्यायत्वात्|(5) (5.`सामान्यन्यायात्' इति पा०|) उक्तं च कोष्ठविवरणे---"स्थानान्याम्+आग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसः+च कोष्ठः+ इति+अभिधीयते" (सु.चि.अ.2) इति| अस्थिसन्धिविवरणम्---अस्थिसंयोगाः+ इत्यादि| तत्र+इति अस्थिसन्धौ| कण्डराः+ इह तन्त्रे स्थूलस्नायुः| आमस्य पक्वस्य च+आशयः+ आमपक्वाशयः| एतत्+च मार्गभेदकथनं तदाश्रितव्याधीनां सुखसाध्यत्वादिज्ञानार्थम्|| 48 || <11-49> तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयः+ विकाराः+ बहिर्मार्गजाः+च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणः+ भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयः+च मध्यममार्गानुसारिणः+ भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयः+अन्तर्मार्गजाः+च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणः+ भवन्ति रोगाः|| 49 || संप्रति यन्मार्गाश्रितः+ यः+ रोगः+ भवति तं दर्शयति---तत्र गण्डेत्यादिः+| बहिः+मार्गजाः+च+इति विसर्पादीनां विशेषणं विसर्पादयः+ हि+अन्तः+मार्गभाजः+अपि संभवन्ति+अतः+तद्व्युदासार्थम्| पक्षशब्दः+ वधग्रहाभ्यां संबध्यते, शोषः+ धातुशोषः| ज्वरः+ यद्यपि सर्वशरीरगः+ एव, तथा+अपि विशेषेणाम्+आशयसमुत्थत्वात्+इह+उच्यते| अन्तः+मार्गजाः+च+इति विसर्पादिविशेषणम्| अर्शः+ बहिः+बल्याश्रितं शाखागतम्, अन्यत्+च कोष्ठगतम्| बहिः+मार्गजः+ गुल्मः+ यः+ बहिः+उत्तुण्डितः+ उपलभ्यते बहिः+च पच्यते सः+ ज्ञेयः, अन्यः+तु सर्वः कोष्ठगतः+ एव|| 49 || <11-50-53> त्रिविधाः+ भिषजः+ इति--- भिषक्छद्मचराः सन्ति सन्ति+एके सिद्धसाधिताः| सन्ति वैद्यगुणैः+युक्ताः+त्रिविधाः+ भिषजः+ भुवि|| 50 || वैद्यभाण्डौषधैः पुस्तैः पल्लवैः+अवलोकनैः| लभन्ते ये भिषक्शब्दम्+अज्ञाः+ते प्रतिरूपकाः|| 51 || श्रीयशोज्ञानसिद्धानां व्यपदेशात्+अतद्विधाः| वैद्यशब्दं लभन्ते ये ज्ञेयाः+ते सिद्धसाधिताः|| 52 || प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः।जीविताभिसराः+ते स्युः+वैद्यत्वं तेषु+अवस्थितम्+इति|| 53 || भिषक्छद्मचराः+ भिषग्वेशचराः| सिद्धेन प्रसिद्धेन साधिताः सिद्धसाधिताः| वैद्यभाण्डं बस्तिनेत्रादि| प्रतिरूपकाः+ वैद्यसदृशाः| व्यपदेशः अन्यसंबन्धेन कीर्तनम्| अतद्विधाः+ ज्ञानहीनाः|| 50-53 || <11-54> त्रिविधम्+औषधम्+इति---दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयः+च| तत्र दैवव्यपाश्रयं---मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं---पुनः+आहारौषधद्रव्याणां योजना, सत्त्वावजयः---पुनरहितेभ्यः+अर्थेभ्यः+ मनोनिग्रहः|| 54 || दैवम्+अदृष्टं तद्व्यपाश्रयं, तत्+च यददृष्टजननेन व्याधिप्रत्यनीकं मन्त्रादि; यदि वा दैवशब्देन देवाः+ उच्यन्ते, तान्+आश्रित्य यत्+उपकरोति तत्+तथा; मन्त्रादयः+ हि देवप्रभावात्+एव व्याधिहराः, बल्युपहारादिप्रीताः+च देवाः+ एव प्रभावात्+व्याधीन् घ्नन्ति| अत्र दैवव्यपाश्रयम्+आदौ+उक्तम्+आशुव्याधिहरत्वेन| प्रणिपातः+ देवादीनां शारीरः+ नमस्कारः, गमनं विदूरदेवादिगमनम्|| 54 || <11-55> शरीरदोषप्रकोपे खलु शरीरम्+एव+आश्रित्य प्रायशः+त्रिविधम्+औषधम्+इच्छन्ति---अन्तः परिमार्जनं, बहिः---परिमार्जनं, शस्त्रप्रणिधानं च+इति| तत्र+अन्तः परिमार्जनं यदन्ताशरीरम्+अनुप्रविश्य+औषधम्+आहारजातव्याधीन् प्रमार्ष्टि, यत्पुनः+बहिःस्पर्शम्+आश्रित्य+अभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैः+आमयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानं पुनः+छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसः+च+इति|| 55 || संप्रति प्रकारान्तरेण+उपयुक्तं भेषजत्रैविध्यम्+आह---शरीरेत्यादि| प्रायःशब्दः शरीरदोषकोपः+ इति+अनेन संबध्यते; तेन, मानसदोषजे+अपि+उन्मादापस्मारादौ+अञ्जनादि भवति+इति दर्शयति; यदि वा प्रायः+त्रिविधम्+इति+अनेन शारीरे+अपि दैवव्यपाश्रयं स्वस्त्यवनादि दर्शयति|| 55 || <11-56-63> भवन्ति च+अत्र--- प्राज्ञः+ रोगे समुत्पन्ने बाह्येन+आभ्यन्तरेण वा| कर्मणा लभते शर्म शास्त्रोपक्रमणेन वा|| 56 || बालः+तु खलु मोहात्+वा प्रमादात्+वा न बुध्यते| उत्पद्यमानं प्रथमं रोगं शत्रुम्+इव+अबुधः|| 57 || अणुः+हि प्रथमं भूत्वा रोगः पश्चात्+विवर्धते| सः+ जातमूलः+ मुष्णाति बलम्+आयुः+च दुर्मतेः|| 58 || न मूढः+ लभते संज्ञां(1) (1.`श्रद्धां' इति पाओ|) तावत्+यावत्+न पीड्यते| पीडितः+तु मतिं पश्चात् कुरुते व्याधिनिग्रहे|| 59 || अथ पुत्रान्+च दारान्+च ज्ञातीन्+च+आहूय भाषते| सर्वसु+एन+अपि मे कश्चित्+भिषक्+आनीयताम्+इति|| 60 || तथाविधं च कः शक्तः+ दुर्बलं व्याधिपीडितम्| कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्|| 61 || स त्रातारम्+अनासाद्य बालः+त्यजति जीवितम्| गोधा लाङ्गूलबद्धा+इव+आकृष्यमाणा बलीयसा|| 62 || तस्मात् प्राक्+एव रोगेभ्यः+ रोगेषु तरुणेषु वा| भेषजैः प्रतिकुर्वीत यः+ इच्छेत् सुखम्+आत्मनः|| 63 || वैद्यभेदाभिधानप्रसङ्गेन+आतुरभेदम्+आह---प्राज्ञः+ इत्यादि| शर्म सुखम्+आरोग्यम्+इति यावत्| प्रमादः बुद्ध्वा+अपि रोगम्+अप्रतीकारः| संज्ञा सम्यक्+ज्ञानं व्याधिः+अयं त्वरया प्रतिकर्तव्यः+ एवम्+आकारम्| त्रातारं वैद्यम्+अनासाद्य; तथाविधं हि रोगिणं वैद्यः+ न+उपसर्पति+इति भावः| बालः अज्ञः| गोधादृष्टान्तेन जीवनार्थं यत्नं कुर्वन्+अपि विपद्यतः+ इति दर्शयति| प्रतिकुर्वीत `यत्नम्' इति शेषः|| 56-63 || <11-64-65> तत्र श्लोकौ--- एषणाः समुपस्तम्भाः+ बलं कारणम्+आमयाः| तिस्रैषणीये मार्गाः+च भिषजः+ भेषजानि च|| 64 || त्रित्वेन+अष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता| भावा, भावेषु+असक्तेन येषु सर्वं प्रतिष्ठितम्|| 65 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयः+ नाम+एकादशः+अध्यायः|| 11 || संग्रहे धीमता भावाः+ इति छेदः; अष्टौ भावाः+ इति संबन्धः| भावेषु विषयेषु| असक्तेन अप्रसक्तेन| येषु एषणादिषु+अष्टसु| सर्वम्+इति धर्मार्थकामाः|| 64 || 65 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के तिस्रैषणीयः+ नाम+एकादशः+अध्यायः|| 11 || द्वादशः+अध्यायः| --**-- <12-1-2> अथ+अतः+ वातकलाकलीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्व+अध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैः+अभिहिताः, उपयुक्तज्ञानाः+तत्कारणवातादयः+ बहुवाच्यत्वात्+न+उक्ताः, अतः संप्रति पृथक्प्रकरणे ते+अभिधीयन्ते वातकलाकलीये; तत्र+अपि प्राधान्यात्+वायुः+एव प्रथमम्+उच्यते| कला गुणः, यत्+उक्तं---"षोडशकलम्" (सू.अ.10) इति; अकला गुणविरुद्धः+ दोषः; तेन वातकलाकलीयः+ वातगुणदोषीयः+ इति+अर्थः; यदि वा कला सूक्ष्मः+ भागः, तस्य+अपि कला कलाकला; तस्य+अपि(1) (1.`वातस्य+अतिसूक्ष्मः+ भागः' इति पा०|) सूक्ष्मः+ भागः+ इति+अर्थः|| 1 || 2 || <12-3> वातकलाकलाज्ञानम्+अधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुः+अन्यः+अन्यं---किगुणः+ वायुः किम्+अस्य प्रकोपणम्, उपशमनानि वा+अस्य कानि, कथं च+एनम्+असङ्घातवन्तम्+अनवस्थितम्+अनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, कानि च+अस्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यः+ वा+इति|| 3 || अत्र+अनेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसंमतिदर्शनार्थं तन्त्रधर्मैतिहि+अयुक्तत्वकरणार्थं च| असङ्घातम्+इति पित्तश्लेष्मवदवयसङ्घातरहितम्| अनवस्थितम्+इति चलस्वभावम्| अनासाद्य+इति चलत्वेन+अनिबिडावयत्वेन च+इति मन्तव्यम्|| 3 || <12-4> अत्र+उवाच कुशः साङ्कृत्यायनः---रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणाः+ भवन्ति|| 4 || रूक्षादयः+ भावप्रधानाः, तेन रूक्षत्वादयः+ गुणाः+ मन्तव्याः| दारुणत्वं चलत्वं चलत्वात्, एवं दीर्घं+जीवितीय+उक्तं चलत्वम्+उक्तं भवति; यदि वा, दारुणत्वं शोषणत्वात् काठिन्यं करोति+इति|| 4 || <12-5>तत्+श्रुत्वा वाक्यं कुमारशिरा भरद्वाजः+ उवाच---एवम्+एतत्+यथा भगवान्+आह, एतः+ एव वातगुणाः+ भवन्ति, सः+ तु+एवंगुणैः+एवंद्रव्यैः+एवंप्रभावैः+च कर्मभिः+अभ्यस्यमानैः+वायुः प्रकोपम्+आपद्यते, समानगुणाभ्यासः+ हि धातूनां वृद्धिकारणम्+इति|| 5 || कुमारशिराः+ इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम्| एवंप्रभावैः+इति प्रभावात्+रौक्ष्यादिकारकैः+धावनजागरणादिभिः, प्रभावाभिधानं(1) (1.`प्रभावात्+विधानं' इति पा०|) च कर्मणां निर्गुणत्वात्| अभ्यस्यमानैः+इति असकृत्प्रयुक्तैः|| 5 || <12-6-7> तत्+श्रुत्वा वाक्यं काङ्कायनः+ बाह्लीकभिषक्+उवाच---एवम्+एतत्+यथा भगवान्+आह, एतानि+एव वातप्रकोपणानि भवन्ति; अतः+ विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपणविपर्ययः+ हि धातूनां प्रशमकारणम्+इति|| 6 || तत्+श्रुत्वा वाक्यं बडिशः+ धामार्गवः+ उवाच---एवम्+एतत्+यथा भगवान्+आह, एतानि+एव वातप्रकोपप्रशमनानि भवन्ति| यथा हि+एनम्+असङ्घातम्+अनवस्थितम्+अनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, तथा+अनुव्याख्यास्यामः---वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां, तथाविधेषु शरीरेषु वायुः+आश्रयं गत्वा+आप्यायमानः प्रकोपम्+आपद्यते; वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां, तथाविधेषु शरीरेषु वायुः+असज्यमानः+चरन् प्रशान्तिम्+आपद्यते|| 7 || शरीराणाम्+इति शरीरावयवानाम्| शुषिरकराणि रन्ध्रकराणि| आश्रयम्+इति समानगुणस्थानम्| आप्यायमानः चीयमानः| दारुणविपरीतः+ मृदुः, शुषिरविपरीतः+ घनः| असज्यमानः अनवतिष्ठमानः, क्षीयमाणावयवः+ इति यावत्| एतेन+एतत्+उक्तं भवति---यद्यपि वायुना वातकारणानां वातशमनानां वा तथा संबन्धः+ न+अस्ति, तथा+अपि शरीरसंबद्धैः+तैः+वातस्य शरीरचारिणः संबन्धः+ भवति, ततः+च वातस्य समानगुणयोगात्+वृद्धिः+विपरीतगुणयोगात्+च ह्रासः+ उपपन्नः+ एव+इति|| 6 || 7 || <12-8> तत्+श्रुत्वा बडिशवचनम्+अवितथम्+ऋषिगणैः+अनुमतम्+उवाच वार्योविदः+ राजर्षिः---एवम्+एतत् सर्वम्+अनपवादं यथा भगवान्+आह| यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यः+ वा भवन्ति, तेषाम्+अवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः---वायुः+तन्त्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा, प्रवर्तकः+चेष्टानाम्+उच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणाम्+उद्योजकः, सर्वेन्द्रियार्थानाम्+अभिवोढा, सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तकः+, वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोः+मूलं, हर्षोत्साहयोः+योनिः, समीरणः+अग्नेः, दोषसंशोषणः,(1) (1.`संशोषणः+ दोषाणां' इति पा०|) क्षेप्ता बहिः+मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्ता गर्भाकृतीनाम्, आयुषः+अनुवृत्तिप्रत्ययभूतः+ भवति+अकुपितः| कुपितः+तु खलु शरीरे शरीरं नानाविधैः+विकारैः+उपतपति बलवर्णसुखायुषाम्+उपघाताय,(2) (2.`उपघाताय भवति' इति पा०|) मनः+ व्याहर्षयति,(3) (3.`व्यावर्तयति' इति पा०|) सर्वेन्द्रियाणि+उपहन्ति, विनिहन्ति गर्भान् विकृतिम्+आपादयति+अतिकालं वा धारयति, भयशोकमोहदैन्यातिप्रलापान्+जनयति, प्राणान्+च+उपरुणद्धि| प्रकृतिभूतस्य खलु+अस्य लोके चरतः कर्माणि+इमानि भवन्ति; तत्+यथा---धरणीधारणं, ज्वलनोज्ज्वालनम्, आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं, सृष्टिः+च मेघानाम्, अपां विसर्गः, प्रवर्तनं स्रोतसां, पुष्पफलानां च+अभिनिर्वर्तनम्, उद्भेदनं च+उद्भिदानाम्, ऋतूनां प्रविभागः, विभागः+ धातूनां, धातुमानसंस्थानव्यक्तिः, बीजाभिसंस्कारः, शस्याभिवर्धनम्+अविक्लेदोपशोषणे,(4) (4.%योगीन्द्रनाथसेनः+%तु `विक्लेदोपशोषणम्, अवैकारिकविकारः+च' इति पठति; `विक्लेदस्य उपशोषणं; वैकारिकः+ वातादिविकृतिजन्यः+ विकारः+ मरगादिः, तदभावः+अवैकारिकविकारः' इति च व्याख्यानयति|) अवैकारिकविकारः+च+इति| प्रकुपितस्य खलु+अस्य लोकेषु चरतः कर्माणि+इमानि भवन्ति; तत्+यथा---शिखरिशिखरौ+अमथनम्, उन्मथनमनोकहानाम्, उत्पीडनं सागराणाम्, उद्वर्तनं, सरसां, प्रतिसरणम्+आपगानाम्, आकम्पनं च भूमेः, आधमनम्+अम्बुदानां, (5) (5.`अवधूननम्+अम्बुदानाम्' इति पा०|) नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, व्यापादनं च षण्णाम्+ऋतूनां, शस्यानाम्+असङ्घातः, भूतानां च+उपसर्गः, भावानां च+अभावकरणं, चतुः+युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः; सः+ हि भगवान् प्रभवः+च+अव्ययः+च, भूतानां भावाभावकरः, सुखासुखयोः+विधाता, मृत्युः, यमः, नियन्ता, प्रजापतिः, अदितिः, विश्वकर्मा, विश्वरूपः, सर्वगः, सर्वतन्त्राणां विधाता, भावानाम्+अणुः, विभुः, विष्णुः, क्रान्ता लोकानां, वायुः+एव भगवान्+इति|| 8 || शरीराशरीरचरस्य+इति वातस्वरूपकथनं, तेन शरीरेषु चरतः+ इति बहिः शरीरेभ्यः+ वा+इति च पुनः+उक्तं न भवति| अत्र+अवयवान्+इति वदन्(1) (1.`वचनं' इति पा०|) कार्त्स्न्याभिधानवम्+अशक्यं बहुप्रपञ्चत्वात्+इति दर्शयति| साधयित्वा प्रतिपाद्य| वातकर्मसु प्रत्यक्षाणि वचनादीनि, मनः प्रेरणाद्यनुमेयं, गर्भाकृतिकरणाद्यागमगम्यम्| तन्त्रं शरीरं, यत्+उक्तं---"तन्त्रयन्त्रेषु भिन्नेषु तमः+अन्त्यं प्रविविक्षताम्" (इअं.अ.12) इति, तत्+एव यन्त्रं; यदि वा, तन्त्रस्य यन्त्रं सन्धयः| प्राणाद्यात्मा प्राणादिस्वरूपः| चेष्टाविशेषणम्---उच्चावचानां, विविधानाम्+इ+ति+अर्थः, किम्+वा शुभाशुभानाम्+इति+अर्थः| नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः, प्रणेता च मनसः+ एव+इप्सिते+अर्थे| उद्योजकः प्रेरकः; किम्+वा `उद्योगकारकः'+ इति पाठः, सः+अपि+अभिन्नार्थः| अभिवोढा+इव+अभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन; तत्+च+अस्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम्| व्यूहकरः सङ्घातकरः+ रचनाकरः+ इति यावत्|(2) (2.`व्यूहः संघातः+ रचना+इति यावत्' इति पा०|) प्रकृतिः कारणं, शब्दकारणत्वं च वायोः+नित्यम्+आकाशानुप्रवेशात्; उक्तं हि खादीनि+अभिधाय---"तेषाम्+एकगुणः पूर्वः+ गुणवृद्धिः परे परे" (शा.अ.1) इति| तथा पुनः+उक्तं खादीनि+अभिधाय "विष्टं हि+अपरं परेण" (न्या द. अ.2.आ.1.सू.66) इति| श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात्; मूलं प्रधानकारणम्| उत्साहः कार्येषु+उद्योगः+ मनसः| योनिः अभिव्यक्तिकारणम्| दोषसंशोषणः शरीरक्लेदसंशोषणः| भेत्ता कर्ता; एतत्+च शरीरोत्पत्तिकाले| भूतशब्दः स्वरूपवचनः| उपघाताय+इति छेदः| गर्भान्+इति विकृतिम्+आपादयति+अतिकालं धारयति+इति+अनेन च संबध्यते| आदित्यादीनां सन्तानेन+अविच्छेदेन गतिविधानं सन्तानगतिविधानम्| स्रोतसाम्+इति नदीनाम्| प्रविभागः+ विभक्तलक्षणम्|(3) (3.`विभागलक्षणं' इति पा०|) धातूनाम्+इति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि; मां परिमाणं, संस्थानम्+आकृतिः, तयोः+व्यक्तिः+अभिव्यक्तिः, तत्र कारणम्+इति यावत्| बीजस्य शाल्यादेः, अभिसंस्कारः+अङ्कुरजननशक्तिः| अविक्लेदः पाककालात्+अर्वागविक्लिन्नत्वम्, उपशोषणं च पाकेन यवादीनाम्+आर्द्राणाम्+एव, अविक्लेदोपशोषणे शस्यानाम्+एव| अवैकारिकविकारेण सर्वस्मिन्+एव जगति प्रकृतिरूपे कारणत्वं ब्रूते| शिखरी पर्वतः| अनोकहः+ वृक्षः| ऊर्ध्वं वर्तनम्+उद्वर्तनम्| प्रतिसरणं प्रतीपगमनम्| विसर्जनं विसर्गः, स च पृथङ्नीहारादिभिः संबध्यते; नीहारः शिशिरसमूहः, निर्ह्रादः+ मेघं विनो गर्जितम्, अशनिः वज्रभेदः+अग्निः| असङ्घातः अनुत्पादः+अनुपचयः+ वा| उपसर्गः मरकादिप्रादुर्भावः| मेघसूर्येत्यादौ विसर्गः सृष्टिः| वायुः+इह देवतारूपः+अभिप्रेतः, तेन तस्य भूतरूपचतुर्युगान्तकरानिलकरणम्+अविरुद्धम्; एवं यत्+अन्यत्+अपि+अनुपपद्यमानं(1) (1.`यत्+अपि+अनुपपद्यमानं' इति पा०|) वायोः+तत्+अपि देवतारूपत्वेन+एव समाधेयम्| संप्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपम्+उच्यते---स हि भगवान्+इत्यादि| प्रभवः कारणम्| अव्ययः अक्षयः| भूतानाम्+इति+उत्तरेण संबध्यते| मृत्युयमादिभेदाः+च+आगमे ज्ञेयाः| सर्वतन्त्राणां सर्वकर्मणां; तन्त्रशब्दः कर्मवचनः+अपि+अस्ति, यत्+उक्तं---"बस्तिः+तन्त्राणां" (सू.अ.25); कर्मणाम्+इति+अर्थः|| 8 || <12-9-10> तत्+श्रुत्वा वार्योवित्+वचः+ मरीचिः+उवाच---यद्यपि+एवम्+एतत्, किम्+अर्थस्य+अस्य वचने विज्ञाने वा सामर्थ्यम्+अस्ति(2) (2.सामर्थ्यम्+इति प्रयोजनम्|) भिषक्+विद्यायां; भिषक्+विद्याम्+अधिकृत्य+इयं कथा प्रवृत्ता+इति(3)|| 9 || (3.`प्रवर्तते' इति पा०|) वार्योविदः+ उवाच---भिषक् पवनम्+अतिबलम्+अतिपरुषम्+अतिशीघ्रकारिणम्+आत्ययिकं चेत्+न+अनुनिशम्येत्, सहसा प्रकुपितम्+अतिप्रयतः कथम्+अग्रे+अभिरक्षितुम्+अभिधास्यति प्राक्+एव+एनम्+अत्ययभयात्; वायोः+यथार्था स्तुतिः+अपि भवति+आरोग्याय बलवर्णविवृद्धये वर्चस्वित्वाय+उपचयाय ज्ञानोपपत्तये परमायुः प्रकर्षाय च+इति|| 10 || तत्+श्रुत्वा+इत्यादि सुगमम्| वर्चस्वित्वं तेजस्वित्वम्|| 9 || 10 || <12-11> मरीचिः+उवाच---अग्निः+एव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तत्+यथा---पक्तिम्+अपक्तिं दर्शनम्+अदर्शनं मात्रामात्रत्वम्+ऊष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादम्+इति+एवम्+आदीनि च+अपराणि द्वन्द्वानि+इति|| 11 ।।पित्तान्तर्गतः+ इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति; न तु पित्तात्+अभेदं, पित्तेन+अग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्, तथा पित्तहरस्य सर्पिषः+अग्निवर्धनत्वेन+उक्तत्वात्| पक्तिम्+अपक्तिम्+इति अविकृतिविकृतिभेदेन पाचकस्य+अग्नेः कर्म, दर्शनादर्शने नेत्रगतस्य+आलोचकस्य, ऊष्मणः+ मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य, भयशौर्यादयः+ हृदयस्थस्य साधकस्य, रञ्जकस्य तु बहिः स्फुटकार्यादर्शनात्+उदाहरणं न कृतम्|| 11 || <12-12> तत्+श्रुत्वा मरीचिवचः काप्यः+ उवाच---सोमः+ एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तत्+यथा---दार्ढ्यं शैथिल्यम्+उपचयं कार्श्यम्+उत्साहम्+आलस्यं वृषतां क्लीबतां ज्ञानम्+अज्ञानं बुद्धिं मोहम्+एवम्+आदीनि च+अपराणि द्वन्द्वानि+इति|| 12 || सोमः+ जलदेवता, यदि वा चन्द्रः|| 12 || <12-13-15> तत्+श्रुत्वा काप्यवचः+ भगवान् पुनर्वसुः+आत्रेयः+ उवाच---सर्वः+ एव भवन्तः सम्यक्+आहुः+अन्यत्र+एकान्तिकवचनात्; सर्वः+ एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषम्+अव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नम्+आयुषा महता+उपपादयन्ति सम्यक्+एव+आचरिता धर्मार्थकामाः+ इव निःश्रेयसेन महता पुरुषम्+इह च+अमुष्मिन्+च लोके; विकृताः+तु+एनं महता विपर्ययेण+उपपादयन्ति ऋतवस्त्रयः+ इव विकृतिम्+आपन्ना लोकम्+अशुभेन+उपघातकालः+ इति|| 13 || तदृषयः सर्वे+ एव+अनुमेनिरे वचनमात्रेयस्य भगवतः+अभिननन्दुः+च+इति|| 14 || भवति च+अत्र--- तदात्रेयवचः श्रुत्वा सर्वे+ एव+अनुमेनिरे| ऋषयः+अभिननन्दुः+च यथा+इन्द्रवचनं सुराः|| 15 || ऐकान्तिकवचनात्+इति अवधारणात्+इति+अर्थः| निःश्रेयसेन सुखेन| ऋतवस्त्रयः+ इति शीतोष्णवर्षलक्षणाः+चतुः+मासेन ऋतुना| उपघातकालः+ इति देशोच्छेदकाले|| 13-15 || <12-16-17> तत्र श्लोकौ--- गुणाः षड् द्विविधः+ हेतुः+विविधं कर्म यत् पुनः| वायोः+चतुः+विधं कर्म पृथक् च कफपित्तयोः|| 16 || महर्षीणां मतिः+या या पुनः+वसुमतिः+च या| कलाकलीये वातस्य तत् सर्वं संप्रकाशितम्|| 17 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयः+ नाम द्वादशः+अध्यायः समाप्तः|| 12 || इति निर्देशचतुष्कः|| 3 || संग्रहे गुणाः षट्+इति रूक्षादयः| द्विविधः+ हेतुः+इति वातप्रकोपहेतुः+वातप्रशमहेतुः+च| विविधं नानाप्रकारं सन्निखिलम्+एव वायोः कर्म, यत् पुनः+चतुः+विधं कुपिताकुपितशरीराशरीरचरभेदेन भवति, तत्+उक्तम्+इति योजनीयं; न हि चतुः+विधव्यतिरेकेण वायोः पृथक्+विधं कर्मोक्तम्|| 16 || 17 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के वातकलाकलीयः+ नाम द्वादशः+अध्यायः|| 12 || इति निर्देशचतुष्कः|| 3 || त्रयोदशः+अध्यायः| --**-- <13-1-2> अथ+अतः स्नेहाध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || निर्देशवातकलाकलीये वातादयः+अभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कः+अभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम्;(1) (1.`कथयितुं' इति पा०|) अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पना+इह+अभिधीयते, बस्तिकल्पना तु+इह बहुवक्तव्यत्वात्+न+उक्ता| अत्र+अपि वमनादिप्रवृत्तौ स्नेहस्य+एव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य प्रधानभेषजत्वात्+च तत्प्रतिपादकः+ एव स्नेहाध्यायः+अभिधीयते| स्नेहस्य प्रतिपादकः+अध्यायः स्नेहाध्यायः|| 1 || 2 || <13-3> सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम्| जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्|| 3 || संख्या सम्यक्+ज्ञानं, तेन व्यवहरन्ति+इति सांख्याः| संख्यातं ज्ञातं संख्येयं ज्ञेयं यैः+ते तथा; यदि वा `संख्यातसंख्या+इयम्' इति पाठः, तदा पुनर्वसुविशेषणम्+एतत्; अर्थः+तु समानः| सांख्यैः सहावस्थानोपदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगुणमनः समाधानोपदर्शनार्थम्| संशयम्+इति संशयेन(2) (2.`संशयविषयेण विषयिणं' इति पा०|) विषयिणा विषयं लक्षयति, तेन संशयम्+इति संशयविषयम्+इति+अर्थः|| 3 || <13-4-8> किम्+योनयः कति स्नेहाः के च स्नेहगुणाः पृथक्| कालानुपाने के कस्य कति काः+च विचारणाः|| 4 || कति मात्राः कथंमानाः का च केषु+उपदिश्यते| कः+च केभ्यः+ हितः स्नेहः प्रकर्षः स्नेहने च कः|| 5 || स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्| किं पानात् प्रथमं पीते जीर्णे किम्+च हिताहितम्|| 6 || के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयः+च काः| अच्छे संशोधने च+एव स्नेहे का वृत्तिः+इष्यते|| 7 || विचारणाः केषु योज्या विधिना केन तत् प्रभो !| स्नेहस्य+अमितविज्ञान ज्ञानम्+इच्छामि वेदितुम्|| 8 || कः+असौ संशयः+ इति+आह---किम्+योनयः+ इत्यादि| किम्+योनयः किम्+आधारकारणाः| कालः+च+अनुपानं च कालानुपाने| विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोपयोगः| कथंमाना कीदृक्+माना| का च+इति मात्रा| प्रकर्षः कालप्रकर्षः| स्नेहने स्नेहयुक्तिक्रियायाम्| के नच+इति के न च स्नेह्याः| किं पानात् स्नेहपानात् प्रथमं पूर्वं हिताहितं; किंच पीते स्नेहे तथा जीर्णे च स्नेहे हिताहितम्+इति योज्यम्| सिद्धयः+ व्यापत्साधनानि भेषजानि| अच्छेः+ इति संशोधनपृथक्+निर्देशात्+गोबलीवर्दन्यायेन संशमनः+ इति भवति| वृत्तिः+इति वृत्तिः उपचारविधानम्| ज्ञानं शास्त्रम्|| 4-8 || <13-9-11> अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः| स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा|| 9 || तिलः प्रियालाभिषुकौ बिभीतकः+चित्राभयैः+अण्डमधूकसर्षपाः| कुसुम्भबिल्वारुकमूलकातसी-निकोचकाक्षोडकरञ्जशिग्रुकाः|| 10 || स्नेहाशयाः स्थावरसंज्ञिताः+तथा स्युः+जङ्गमा मत्स्यमृगाः सपक्षिणः| तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथा+उपदिश्यते|| 11 || अभिषुकः+ औत्तरापथिकः| चित्रा गोरक्षकर्कटी, तद्बीजम्+इह; यदि वा चित्रा लोहितैः+अण्डः| अतसी `उमा' इति ख्याता|(1) (1.`सीडनीति प्रसिद्धा' इति पा०|) आरुकनिकोचकाक्षोडाः+ औत्तरापथिकाः| स्नेहाशयाः स्नेहस्थानानि| एते च+अविष्कृततमत्वेन+उक्ताः, तेन निम्बतैलादयः+ बोद्धव्याः| आमिषं मांसम्|| 9-11 || <13-12> सर्वेषां तैलजातानां तिलतैलं विशिष्यते| बलार्थे स्नेहने च+अग्र्यम्+ऐरण्डं तु विरेचने|| 12 ।। (कटूष्णं तैलम्+एरण्डं वातश्लेष्महरं गुरु| कषायस्वादुतिक्तैः+च योजितं पित्तहन्त्रपि|| 1 ||) तैलजातानाम्+इति जातशब्दः प्रकारवचनः; यथा---"यदाहारजातम्+अग्निवेशः"+ (सू.अ.25) इत्यादि| अत्र यद्यपि योगात्+तिलभवम्+एव तैलं, तथा+अपि रूढ्येह सर्वः+ एव स्थावरस्नेहाः+तैलम्+इति+उच्यन्ते| यत्+उक्तं %सुश्रुते%---"निष्पत्तेः+तद्गुणत्वात्+च तैलत्वम्+इतरेषु+अपि" (सु.सू.अ.45) इति| विशिष्यते अतिरिच्यते| अग्र्यम्+इति+ऐरण्डेन संबध्यते|| 12 || <13-13> सर्पिः+तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः| एषु च+एव+उत्तमं सर्पिः संस्कारस्य+अनुवर्तनात्|| 13 || सर्वस्नेहोत्तमाः+ इति+अत्र सर्वशब्देन दधिक्षीरादयः+ गृह्यन्ते; सर्वस्नेहोत्तमत्वं च सर्पिः+आदीनां स्नेहगुणप्रकर्षवत्त्वेन| संस्कारः+ गुणान्तरारोपणं, तस्य+अनुवर्तनम्+अनुविधानं स्वीकरणम्+इति यावत्| एतत्+उक्तं भवति---यत्---न तथा तैलादयः+ द्रव्यान्तरसंस्कृताः संस्कारगुणान् वहन्ति यथा सर्पिः+इति| अतः+ एव+उक्तं---"न+अन्यः स्नेहः+तथा कश्चित् संस्कारम्+अनुवर्तते| यथा सर्पिः+अतः सर्पिः सर्वस्नेहोत्तमं मतम्" (नि.अ.1)| अतः+ एव संस्कारकद्रव्यचित्रकादिगुणानुविधाने+अपि सर्पिः+न स्वगुणान् स्नेहशैत्यादीन् जहाति, किम्+च स्वगुणान् तद्गुणान्+च वहति, यतः+अनुशब्देन पश्चात्+वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्तनम्+उच्यते| अतः+ एव+उक्तं---"स्नेहात्+वातं शमयति पित्तं माधुर्यशैत्यतः| घृतं तुल्यगुणं दोषं संस्कारात्+तु जयेत् कफम्" (नि.अ.1) इति| न च वाच्यं रूक्षोष्णचित्रकादिसंस्कारात्+रूक्षोष्णं सर्पिर्भूतं, ततः+च सर्पिषः स्नेहशैत्ये तद्विरुद्धे कथं तिष्ठतः ? इति; यतः सर्पिः संबद्धचित्रकावयवानुगतं हि रूक्षोष्णत्वं, सर्पिः+गते च स्नेहशैत्ये इति भिन्नाश्रयत्वात्+न विरोधः; इदम्+एव च सर्पिषः संस्कारानुवर्तनं यत्---स्वगुणविरुद्धस्य+अपि तस्य+अनुपघातेन धारणं; संस्कारकचित्रकादिगुणवहने+अपि सर्पिषः शैत्यादयः कदाचित्+अभिभूयन्ते संस्कारकगुणैः+उष्णादिभिः+न पुनः स्नेहगुणः, तस्य स्नेहेषु सर्वात्मना व्यवस्थितस्य प्रबलत्वात्; अतः+ एव सर्पिः+आदयः स्नेहप्रधानत्वात् `स्नेहा' इति+उच्यन्ते| अन्ये तु संस्कारानुवर्तनं स्वगुणोपघातेन संस्कारकगुणवहनं ब्रुवते, एतत्+च तैले तिष्ठति न सर्पिषि+इति वदन्ति; सर्पिषि तु संस्कारानुवर्तनम्+उक्तं यत् तत् सर्पिषि सर्वथा कस्यचित्+गुणस्य संस्कारगुणेन+अनुपघातात्+भवति;(1) (1.`संस्कारगुणेन स्वगुणोपघातात्+भवति' इति पा०|) तथाहि---दाहप्रशमनार्थं ज्वरे चन्दनादिशीतद्रव्यसाधिततैलम्+उक्तं, यतः शीतेन साधितं तैलम्+उष्णम्+अपि स्वभावात्+शीतम्+एव भवति+इति|| 13 || <13-14-17> घृतं पित्तानिलहरं रसशुक्रौजसां हितम्| निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्|| 14 || मारुतघ्नं न श्लेष्मवर्धनं बलवर्धनम्| त्वच्यम्+उष्णं स्थिरकरं तैलं योनिविशोधनम्|| 15 || विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि| पौरुषोपचये स्नेहे व्यायामे च+इष्यते वसा|| 16 || बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः| मज्जा विशेषतः+अस्थ्नां च बलकृत् स्नेहने हितः|| 17 || स्नेहगुणान्+अभिधत्ते---घृतम्+इत्यादि| निर्वापणं दाहप्रशमनम्| मारुतघ्नम्+इत्यादि तैलगुणाः| स्थिरकरम् अङ्गस्थैर्यकरम्| विद्धेत्यादि वसागुणाः| पौरुषोपचयः शुक्रोपचयः| स्नेहे शरीरस्नेहने कर्तव्ये| बलशुक्रेत्यादि मज्जगुणाः|| 14-17 || <13-18> सर्पिः शरदि पातव्यं वसा मज्जा च माधवे| तैलं प्रावृषि न+अत्युष्णशीते स्नेहं पिबेत्+नरः|| 18 || सर्पिरादिपानकालम्+आह---सर्पिः शरदि+इत्यादि| माधवे वैशाखे| प्रावृट्+आषाढश्रावणौ, यत्+उक्तं---"प्रावृट् शुक्रनभौ ज्ञेयौ" (सि.अ.6) इति| शरदि बहुपित्तत्वेन पित्तविरुद्धं घृतम्+एव यौगिकं, न+अन्यः+तैलादिः| वसामज्ज्ञोः+तु न+अतिशीतोष्णत्वात् साधारणे; यतः+तयोः+अनुपाने शीतत्वेन वा+उष्णत्वेन वा निर्देशः+ न कृतः; "यथासत्त्वं तु शैत्यौष्ण्ये वसामज्ज्ञोः+विनिर्दिशेत्" (सू.अ.27) इति तु वचनेन शैत्यौष्ण्याभिधानं सामान्येन, तैलसर्पिर्वदौष्ण्यशैत्यानभिधानात्+न प्रकर्षप्राप्तशैत्यौष्णत्वप्रापकम्| अतः+ एव+उक्तं---"तैलवसामज्जसर्पिषां तु यथापूर्वं श्रेष्ठत्वं वातश्लेष्मविकारेषु भवति, यथा+उत्तरं पित्तविकारेषु" (वि.अ.8) इति| अत्र+उत्तरस्य सर्पिषः शैत्यात् पित्तहरत्वं, तैलस्य तु+उष्णत्वात्+वातश्लेष्महरत्वं, वसामज्ज्ञोः+तु साधारणत्वेन मध्यगतत्वम्+इति स्थितम्| एवं वसामज्ज्ञोः साधारणत्वेन तथा बल्यत्वधातुवृद्धिकरत्वाभ्याम्+अनतिशीतोष्णे तथा बलक्षयधातुक्षययुक्ते माधवे प्रयोगः+ युक्तः| चैत्रः+तु मुख्यसाधारणगुणः+अपि प्रभूतश्लेष्मतया न स्नेहविषयः+ इति+अनुक्तः| सामान्येन स्नेहोपयोगे शस्तं कालम्+आह---न+अत्युष्णेत्यादि| न+अत्युष्णे ग्रीष्मे, न+अतिशीते हेमन्ते शिशिरे च तथा वर्षजनितशैत्ये वर्षाकाले| अयं च+अनात्ययिकविकारे सति कालनियमः+ ज्ञेयः, अग्रे उष्णे शीते च काले स्नेहोपदेशात्|| 18 || <13-19> वातपित्ताधिकः+ रात्रौ+उष्णे च+अपि पिबेत्+नरः| श्लेष्माधिकः+ दिवा शीते पिबेत्+च+आमलभास्करे|| 19 || कालविशेषे दोषविशेषे च पानक्रमं दर्शयति---वातेत्यादिना| वातः+च पित्तं च वातपित्तं, तदधिकः+ वातपित्ताधिकः| रात्रौ+इति सायम्| उष्णे ग्रीष्मे| श्लेष्माधिकग्रहणम्+अत्यन्तशीतविकारगृहीतपुरुषोपलक्षणार्थं, तेन वातश्लेष्माधिकः श्लेष्माधिकः+च गृह्यते; अतः+ एव %सुश्रुते%+अपि+उक्तं---"वातपित्ताधिकः+ रात्रौ वातश्लेष्माधिकः+ दिवा" (सु.चि.31) इति| केवलवाताधिकस्य तथा पित्ताधिकस्य श्लेष्माधिकस्य च साधारणे शरदादौ काले उत्सर्गसिद्धः+ एव पानकालः+ वक्ष्यमाणः+ भवति| वक्ष्यति हि---"पिबेत् संशमनं स्नेहम्+अन्नकाले" इत्यादि| अन्ये तु ब्रुवते---वाताधिकग्रहणेन केवलवातस्य+अपि ग्रहणं, श्लेष्माधिकव्यपदेशात्+च वातश्लेष्म-पित्तश्लेष्मणोः+अपि ग्रहणम्+इति| शीते हेमन्तादौ| अमलः प्रबलरश्मिः+यस्मिन् दिनस्य भागे भास्करः सः+अमलभास्करः+ मध्याह्नः+ इति यावत्|| 19 || <13-20-21> अत्युष्णे वा दिवा पीतः+ वातपित्ताधिकेन वा| मूर्च्छां पिपासाम्+उन्मादं कामलां वा समीरयेत्|| 20 || शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकः+अपि वा| आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति|| 21 || उक्तकालनियमविपर्यये दोषम्+आह---अत्युष्णे वा+इत्यादि| अत्युष्णे काले दिवा पीतः स्नेहः श्लैष्मिकस्य+अपि यथा+उक्तविकारकरः, तथा वातपित्ताधिकेन पीतः शीतकाले+अपि यथा+उक्तविकारकरः; एवं निशापाने+अपि वाक्यार्थः; परं निषिद्धस्य कालस्य दोषस्य च मेलके+अत्यये च+उक्तविकारप्रकर्षाप्रकर्षौ तर्कणीयौ|| 20 || 21 || <13-22> जलम्+उष्णं घृते पेयं यूषः+तैले+अनु शस्यते| वसामज्ज्ञोः+तु मण्डः स्यात् सर्वेषु+उष्णम्+अथ+अम्बु वा|| 22 || अनुपानम्+आह---जलम्+इत्यादि| तैले+अनु+इति अनुपाने| अनुपानपरिमाणं तु सम्यक्+भेषजपाकार्थं क्रियमाणं भेषजावैकारिकपाकेन+एव+उन्नेयं, वृद्धवैद्यव्यवहारात्+च|| 22 || <13-23-25> ओदनः+च विलेपी च रसः+ मांसं पयः+ दधि| यवागूः सूपशाकौ च यूषः काम्बलिकः खडः|| 23 || सक्तवस्तिलपिष्टं च मद्यं लेहाः+तथा+एव च| भक्ष्यम्+अभ्यञ्जनं बस्तिः+तथा च+उत्तरबस्तयः|| 24 || गण्डूषः कर्णतैलं च नस्तः कर्णाक्षितर्पणम्| चतुः+विंशतिः+इति+एताः स्नेहस्य प्रविचारणाः(1)|| 25 || (1.कल्पनापूर्वकभेदाः+ इति+अर्थः|) विचारणाः संख्यया स्वरूपेण च+एकग्रन्थेन+आह---ओदनः+च+इत्यादि| विलेपी विरलद्रवा यवागूः+बहुसिक्थसमन्विता ज्ञेया| सशाकपल्लवेन कृतः+ यूषः खडः| काम्बलिकः+ दधिलवणस्नेहतिलादिकृतः+ ईषत्+अम्लः| एतयोः+उदाहरणं यथा---"तक्रे कपित्थच+अङ्गेरीमरिचाजाजिचित्रकैः(2)"| (2.`ओचुक्रीकाओ' इति पा०|) सुपक्वः खडयूषः+अयम्+अयं काम्बलिकः+ मतः|| दध्यम्लः+ लवणस्नेहतिलमाषान्वितः शृतः" इति| लेहः शर्करादीनां पाकात् कृतः; लिह्यते+ इति लेहः| प्रविचार्यते अवचार्यते+अनुकल्पेन+उपयुज्यते+अनया+इति प्रविचारणा ओदनादयः; ओदनादयः+च स्नेहप्रविचारणायां स्नेहयुक्ताः+ एव बोद्धव्याः; अभ्यञ्जनादयः+तु यद्यपि शुद्धस्नेहसंपाद्याः+तथा+अपि जठराग्निसंबन्धे न व्याप्रियन्ते+ इति तन्त्रे विचारणाशब्देन+उच्यन्ते|| 23-25 || <13-26> अच्छपेयः+तु यः स्नेहः+ न ताम्+आहुः+विचारणाम्| स्नेहस्य स भिषक्+दृष्टः(1) (1.`भिषक्+दिष्टः' इति|) कल्पः प्राथमकल्पिकः|| 26 || केवलस्नेहपानं तु स्नेहने शक्त्यतिशयवत्त्वेन न विचारणासंज्ञया+उच्यते, एतत्+एव+आह---अच्छपेयः+ इत्यादि| अच्छः+च पेयः+च अच्छपेयः, ओदनाद्यसंबन्धे सति पेयः+ इति+अर्थः| न ताम्+आहुः+विचारणाम्+इति वचनेन वैद्यपरम्परासिद्धः+अयं व्यवहारः+ इति दर्शयति| भिषग्भिः+दृष्टः+ भिषक्+दृष्टः| प्रथमे श्रेष्ठे कल्पे पक्षे भवति+इति प्राथमकल्पिकः, श्रेष्टः+ इति+अर्थः|| 26 || <13-27-28> रसैः+च+उपहितः स्नेहः समासव्यासयोगिभिः| षड्भिः+त्रिषष्टिधा संख्यां प्राप्नोति+एकः+च केवलः|| 27 || एवम्+एताः+चतुःषष्टिः स्नेहानां प्रविचारणा|(2) (2.`प्रविचारणाः' इति पा०|) ओकः+तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्|| 28 || प्रकारान्तरेण विचारणाभेदम्+आह---रसैः+च+इत्यादि| समासः+ रसानाम्+अन्योन्यमेलकः, व्यासः+अमेलकः; समासव्यासविद्भिः षड्भी रसैः+ओदनादिगतैः+उपहितः+ युक्तः सन् स्नेहः+त्रिषष्टिसंख्यां प्राप्नोति| एकः+च केवलः+ इति+अच्छपेयं वर्जयित्वा+अभ्यञ्जनादिप्रयोज्यः| त्रिषष्टी रसभेदाः+ आत्रेयभद्रकाप्यीये "स्वादुः+अम्लादिप्रर्योगं" (सू.अ.26) इत्यादिवाक्ये वक्ष्यमाणाः+ बोद्धव्याः| एवं स्नेहानां रसयुक्तानां चतुःषष्टिः प्रविचारणाः+ भवन्ति| चतुःषष्टिः+इति स्नेहानाम्+इति+अनेन संबध्यते, तेन प्रविचारणेति+एकवचनम्+उपपन्नं भवति| न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यः+तुव्याधिदोषपुरुषान् परीक्ष्य या यत्र युज्यते सा तत्र कर्तव्या+इति+आह---ओकः+तु+इत्यादि| ओकः अभ्यासः| पुरुषग्रहणेन कस्मिन् देशे+अयं पुरुषः+ वर्तते+ इति परीक्षया देशः+अपि+अवरुद्धः+ बोद्धव्यः, वयोबलप्रभृतयः+च बोद्धव्याः|| 27 || 28 || <13-29-40> अहोरात्रम्+अहः कृत्स्नम्+अर्धाहं च प्रतीक्षते| प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति|| 29 || इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः| तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति|| 30 || प्रभूतस्नेहनित्याः+ ये क्षुत्पिपासासहाः+ नराः| पावकः+च+उत्तमबलः+ येषां ये च+उत्तमा बले|| 31 || गुल्मिनः सर्पदष्टाः+च विसर्पोपहताः+च ये| उन्मत्ताः कृच्छ्रमूत्राः+च गाढवर्चसः+ एव च|| 32 || पिबेयुः+उत्तमां मात्रां तस्याः पाने गुणान्+शृणु| विकारान्+शमयति+एषा शीघ्रं सम्यक्प्रयोजिता|| 33 || दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी| बल्या पुनः+नवकरी शरीरेन्द्रियचेतसाम्|| 34 || अरुष्कस्फोटपिडकाकण्डूपामाभिः+अर्दिताः| कुष्ठिनः+च प्रमीढाः+च वातशोणितिकाः+च ये|| 35 || न+अतिवह्वाशिनः+च+एव मृदुकोष्ठाः+तथा+एव च| पिबेयुः+मध्यमां मात्रां मध्यमाः+च+अपि ये बले|| 36 || मात्रैषा मन्दविभ्रंशा न च+अतिबलहारिणी| सुखेन च स्नेहयति शोधनार्थे च युज्यते|| 37 ।। ये तु वृद्धाः+च बालाः+च सुकुमाराः सुखोचिताः| रिक्तकोष्ठत्वम्+अहितं येषां मन्दाग्नयः+च ये|| 38 || ज्वरातीसारकासाः+च येषां चिरसमुत्थिताः| स्नेहमात्रां पिबेयुः+ते ह्रस्वां ये च+अवराः+ बले|| 39 || परिहारे सुखा च+एषा मात्रा स्नेहनबृंहणी| वृष्या बल्या निराबाधा चिरं च+अपि+अनुवर्तते|| 40 || मात्रायाः संख्यां प्रमाणं च+आह---अहोरात्रम्+इत्यादि| अहोरात्रशब्दः+अष्टप्रहरोपलक्षणः, एवम्+अहः शब्दार्धाहशब्दौ चतुःप्रहरद्विप्रहरोपलक्षणौ, तेन प्रहराद्यतीते+अपि+अहनि पीता मात्रा यथा+उक्तप्रहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या; अन्ये तु+अहोरात्रशब्देन न्यूनेन+अपि+अह्ना युक्ता रात्रिः+अहोरात्रशब्देन+उच्यते,(1) (1.`अहोरात्रेण+एव+उच्यते' इति पा०|) कृत्स्नार्धाहौ तु प्रहरोपलक्षणौ+इति वदन्ति| अत्र यदा अहोरात्रपरिणामिनी मात्रा क्रियते, तदा तदहराहारः+ न कर्तव्यः; अतः+ एव+एतत्पानं पुरुषविशेषविषयकथने उक्तं---"क्षुत्पिपासासहाः+ नराः" इति| प्रभूतस्नेहनित्याः प्रभूतस्नेहसात्म्याः| सम्यक्+योजिता+इतिवचनेन महाव्यापत्तित्वम्+अस्याः सूचयति| सर्वमार्गाः कोष्ठसन्धिमर्मशाखाः| पुनः+नवकरी निःशेषदोषहरत्वेन| अरुष्केत्यादि मध्यममात्रागुणः; अरुष्का अरूंषिका| शोधनार्थः+ इति शोधनार्थ(ङ्ग)स्नेहकरणे; एतेन उत्तममात्रा संशमने(2) (2.`संशमनी' इति पा०|) एव परं, न तु शोधनाङ्गस्नेहे कर्तव्या+इति दर्शयति| ये तु+इत्यादि ह्रस्वमात्रागुणः| परिहारे सुखेति अल्पपरिहारत्वेन|| 29-40 || <13-41-43> वातपित्तप्रकृतयः+ वातपित्तविकारिणः| चक्षुःकामाः क्षताः क्षीणाः+ वृद्धाः+ बालाः+तथा+अबलाः|| 41 || आयुः प्रकर्षकामाः+च बलवर्णस्वरार्थिनः| पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनः+च ये|| 42 || दीप्त्योजः स्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः| पिबेयुः सर्पिः+आर्ताः+च दाहशस्त्रविषाग्निभिः|| 43 || यः स्नेहः+ यत्र कार्यः+तम्+आह---वातपित्तेत्यादि| वातपित्तविकारग्रहणेन+एव वातपित्तप्रकृतिषु लब्धेषु पुनः+तदभिधानं वातपित्तप्रकृतीनां स्तोकश्लेष्मविकारे+अपि घृतपानोपदेशार्थम्; एवं वातव्याधिभिः+आविष्टाः+ वातप्रकृतयः+च यः+ इति+अत्र व्याख्येयम्| बलार्थिनः+ इति+अत्र बलशब्दः स्मृत्यादिभिः संबध्यते| आर्ताः पीडिताः, दाहादिभिः+इति संबन्धः|| 41-43 || <13-44-46> प्रवृद्धश्लेष्ममेदस्काः+चलस्थूलगलोदराः| वातव्याधिभिः+आविष्टाः+ वातप्रकृतयः+च ये|| 44 || बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम्|(1) (1.`स्थिरतां दृढगात्रताम्' इति पा०|) स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः|| 45 || कृमिकोष्ठाः क्रूरकोष्ठाः+तथा नाडीभिः+अर्दिताः| पिबेयुः शीतले काले तैलं तैलोचिताः+च ये|| 46 || तैलविषयम्+आह---प्रवृद्धेत्यादि| शीतले कालः+ इति तैलस्य+उष्णत्वेन शीतले+अपि कालः+ इति+अर्थः; तेन सामान्यप्रतिषेधः `न+अत्युष्णशीते स्नेहं पिबेत्+नरः' इति न विरुध्यते; यदि वा सर्पिः पानकालापेक्षया शीतत्वं बोद्धव्यम्|| 44-46 || <13-47-49> वातातपसहाः+ ये च रूक्षाः+ भाराध्वकर्शिताः| संशुष्करेतोरुधिरा निष्पीतकफमेदसः|| 47 || अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः| बलवान्मारुतः+ येषां खानि च+आवृत्य तिष्ठति|| 48 || महत्+च+अग्निबलं येषां वसासात्म्याः+च ये नराः| तेषां स्नेहयितव्यानां वसापनं विधीयते|| 49 || वसाविषयम्+आह---वातातपेत्यादि| संशुष्कनिष्पीतशब्दौ क्षीणार्थौ+एव| महारुजः+ इति+अस्थ्यादिभिः संबध्यते| खानि स्रोतांसि|| 47-49 || <13-50-51.1> दीप्ताग्नयः क्लेशसहाः+ घस्मराः स्नेहसेविनः| वातार्ताः क्रूरकोष्ठाः+च स्नेह्या मज्जानम्+आप्नुयुः|| 50 || येभ्यः+ येभ्यः+ हितः+ यः+ यः स्नेहः सः+ परिकीर्तितः| 51.1 | दीप्ताग्नयः+ इत्यादि मज्जपानविषयः| घस्मराः+ बहुभक्षकाः| आप्नुयुः उपयुञ्जीरन्|| 50-51.1 || <13-51.2> स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ|| 51.2 || प्रकर्षौ+इति अल्पप्रकर्षभूयः प्रकर्षौ;(2) (2.`अल्पत्वभूयः+तु+अप्रकर्षौ' इति पा०|) तेन, अल्पत्वेन त्रैरात्रिकः प्रकर्षः, भूयः+तु+एन साप्तरात्रिकः+ इति च भवति| एतत्+च वक्ष्यमाणसद्यःस्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं; यदि वा, सद्यः-स्नेहप्रयोगाः+ अपि त्र्यहेण+एव स्नेहयन्ति, स्तुत्यर्थं तु तेषु सद्यः+ इति+उक्तम्| यत्+उक्तं---"त्र्यहावरं सप्तदिनं परं तु स्निग्धः+ नरः स्वेदयितव्यः+ इष्टः| न+अतः परं स्नेहनम्+आदिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु" (सि.अ.1) इति|| 51 || <13-52> स्वेद्याः शोधयितव्याः+च रूक्षाः+ वातविकारिणः| व्यायामम्+अद्यस्त्रीनित्याः स्नेह्याः स्युः+ये च चिन्तकाः|| 52 || सामान्येन स्नेह्यान्+आह---स्वेद्याः+ इत्यादि| स्वेद्याः स्वतन्त्रस्वेदसाध्या वातरुगार्तादयः, शोधनाङ्गस्वेदसाध्यानां तु शोधयितव्याः+ इति+अनेन+एव गृहीतत्वात्| चिन्तकाः+ इति चिन्ताबहुलाः|| 52 || <13-53-56> संशोधनात्+ऋते येषां रूक्षणं संप्रवक्ष्यते| न तेषां स्नेहनं शस्तुम्+उत्सन्नकफमेदसाम्|| 53 || अभिष्यण्णान्+अनगुदा नित्यमन्दाग्नयः+च ये| तृष्णामूर्च्छापरीताः+च गर्भिण्यः+तालुशोषिणः|| 54 || अन्नद्विषः+छर्दयन्तः+ जठरामगरार्दिताः| दुर्बलाः+च प्रतान्ताः+च स्नेहग्लानाः+ मदातुराः|| 55 || न स्नेह्या वर्तमानेषु न नस्तोबस्तिकर्मसु| स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः|| 56 || अस्नेह्यान्+आह---संशोधनात्+ऋतः+ इत्यादि| येषां रूक्षणं वक्ष्यते लङ्घनबृंहणीये---"अभिष्यन्दा महादोषा मर्मस्था व्याधयः+च ये| ऊरुस्तम्भप्रभृतयः+ रूक्षणीयाः+ निदर्शिताः" (सू.अ.22) इति+अनेन, तेषां शोधनात्+ऋते स्नेहनं न शस्तं, यदा तु शोधनेन विरूक्ष्यन्ते तदा परं शोधनाङ्गः(र्थ)+तत्र स्नेहः कर्तव्यः+ इति भावः| उत्सन्नः+ वृद्धः कफः+ मेदः+च येषां ते तथा; एतत्+च विशेषणं विरूक्षणीयाः+ एवंभूताः+ एव भवन्ति+इति दर्शयति|(1) (1.`दर्शनार्थं' इति पा०|) अभिष्यण्णः द्रवप्रधानश्लेष्मविकारी| गरः कृत्रिमं विषम्| अतिप्रतान्तः अतिक्षीणद्रवधातुः| वर्तमानेषु क्रियमाणेषु+इति+अर्थः|| 53-56 || <13-57-59> पुरीषं ग्रथितं रूक्षं वायुः+अप्रगुणः+ मृदुः| पक्ता खरत्वं रौक्ष्यं च गात्रस्य+अस्निग्धलक्षणम्|| 57 || वातानुलोम्यं दीप्तः+अग्निः+वर्चः स्निग्धम्+असंहतम्| मार्दवं स्निग्धता च+अङ्गे स्निग्धानाम्+उपजायते|| 58 || पाण्डुता गौरवं(2) (2.`सदनं' इति पा०|) जाड्यं पुरीषस्य+अविपक्वता| तन्द्रीररुचिरुत्केशः स्यात्+अतिस्निग्धलक्षणम्|| 59 || अस्निग्धलक्षणम्+आह---पुरीषम्+इत्यादि| मृदुः+इति पक्तुः+विशेषणम्| वातानुलोम्यम्+इत्यादि स्निग्धलक्षणम्| पाण्डुतेत्यादि अतिस्निग्धलक्षणम्| जाड्यम् इन्द्रियजडत्वम्|| 57-59 || <13-60-61> द्रवोष्णम्+अनभिष्यन्दि भोज्यम्+अन्नं प्रमाणतः| न+अतिस्निग्धम्+असंकीर्णं श्वः स्नेहं पातुम्+इच्छता|| 60 || पिबेत् संशमनं स्नेहम्+अन्नकाले प्रकांक्षितः| शुद्ध्यर्थं पुनः+आहारे नैशे जीर्णे पिबेत्+नरः|| 61 || स्नेहात् पूर्वं यत् पथ्यं तत्+आह---द्रवोष्णम्+इत्यादि| असङ्कीर्णम् अविरुद्धवीर्यम्| श्वः+ इति+आगामिदिने| अन्नकाले द्विप्रहरादिलक्षणे बुभुक्षा कदाचित्+न(3) (3.`न भवति+अपि' इति पा०|) स्यात्+अपि तदर्थं विशेषणं---प्रकाङ्क्षितः+ इति| शुद्ध्यर्थं तु स्नेहं नैशे दिनान्तरकृते आहारे जीर्णः+ एव प्रातः+एव पिबेत्+इति+अर्थः| संशमनार्थस्नेहः+ यदि जरणान्ते प्रातः+एव क्रियते तदा कोष्ठोपलेपकदोषस्य+अक्षयात्+तेन दोषेण संबद्धः+ दोषोत्क्लेशं कुर्यात्+न संशमनं, संशोधनार्थः+तु दोषोत्क्लेशं करोति+इति+अपेक्षणीयः+ एव+इति भावः| एतत्+च कालकथनम्+उत्सर्गेण, तेन "वातपित्ताधिकः+ रात्रौ" इति+उक्तकालविरोधः+ न भवति|| 60-61 || <13-62-64> उष्मोदकोपचारी स्यात्+ब्रह्मचारी क्षपाशयः|(4) (4.`ब्रह्मचारी क्षपाशयः+ इति+अनेन मैथुनदिवास्वप्नरात्रिजागरणानां निषेधः' इति %शिवदाससेनः%|) शकृत्+मूत्रानिलोद्गारान्+उदीर्णान्+च न(5) (5.`उदीर्णान्+च न धारयेत्+इति+अत्र चकारात्+अनुदीर्णान्+च न+उदीरयेत्+इति+अर्थः+ ज्ञेयः' इति %शिवदाससेनः%|) धारयेत्|| 62 || व्यायामम्+उच्चैः+वचनं क्रोधशोकौ हिमातपौडवर्जयेत्+अप्रवातं च सेवेत शयनासनम्|| 63 || स्नेहं(1) (1.%गङ्गाधरः+%तु `स्नेहं पीत्वा नरे स्नेहं प्रतिभुञ्जानः+ एव च' इति पठति, `स्नेहं पीत्वा तु+अपरं स्नेहं प्रतिभुञ्जाने नरे स्नेहमिथ्योपचारात्+दारुणाः+ गदाः+ जायन्ते' इति व्याख्यानयति| %योगीन्द्रनाथसेनः+%तु `स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जानः+ एव च| उष्णोदकोपचारी स्यात्' इत्यादि `सेवेत शयनासनम्| स्नेहमिथ्योपचारात्+हि जानय्ते दारुणाः+ गदाः'+ इति+एवं किञ्चित्पौर्वापर्यं कुत्वा पठति, `पीते हिताहितम्+आह---स्नेहं पीत्वा+इत्यादि| स्नेहं पीत्वा तथा स्नेहं प्रतिभुञ्जानः तस्मिन्+एव दिने स्नेहं पिबन् स्नेहं पीतवान् स्नेहं पिबः+च+इति+अर्थः, नरः+ उष्णोदकोपचारी स्यात्' इत्यादि व्याख्यानयति च|) पीत्वा नरः स्नेहं प्रतिभुञ्जानः+ एव च| स्नेहमिथ्योपचारात्+हि जायन्ते दारुणाः+ गदाः|| 64 || क्षपायाम्+एव स्वपिति+इति क्षपाशयः| अप्रवातं च+इति शयनासनविशेषणम्| स्नेहं प्रतिभुञ्जानः+ इति स्नेहे जीर्णे+अपि स्नेहप्रयोगानुगुणम्+अन्यस्नेहम्+अविरुद्धवीर्यादिगुणयुक्तं भुञ्जानः| एतेन स्नेहे पीते जीर्णे किम्+च हिताहितम्+इति प्रश्नद्वयस्य+उत्तरम्+इदम्---उष्णोदकोपचारी स्यात्+इत्यादि भवति|| 62-64 || <13-65-69> मृदुकोष्ठः+त्रिरात्रेण स्निह्यति+अच्छोपसेवया| स्निह्यति क्रूरक्रोष्ठः+तु सप्तरात्रेण मानवः|| 65 || गुडम्+इक्षुरसं मस्तु क्षीरम्+उल्लोडितं दधि| पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्|| 66 || द्राक्षारसं पीलुरसं जलम्+उष्णम्+अथ+अपि वा| मद्यं ता तरुणं पीत्वा मृदुकोष्ठः+ विरिच्यते|| 67 || विरेचयन्ति न+एतानि क्रूरकोष्ठं कदाचन| भवति क्रूरकोष्ठस्य ग्रहणि+अत्युल्बणानिला|| 68 || उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता| मृदुकोष्ठस्य तस्मात् सः+ सुविरेच्यः+ नरः स्मृतः|| 69 || मृदुकोष्ठादिलक्षणम्+आह---मृद्वित्यादि| अभ्यर्हितत्वात् कोष्ठज्ञानस्य+अन्यथा+अपि तल्लक्षणम्+आह---गुडम्+इत्यादि| उल्लोडितं दधिसरः| कृशराः+ तिलतण्डुलमाषकृताः+ यवागूः; वचनं हि---"तिलतण्डुलमाषैः+तु कृशरा त्रिसरा+इति च"| क्रूरकोष्ठाविरेचनहेतुम्+आह---भवति+इत्यादि| ग्रहणी कोष्ठस्थाग्न्यधिष्ठानभूता नडी; यत्+उक्तम्---"अग्न्यधिष्ठानम्+अन्नस्य ग्रहणात्+ग्रहणी मता" (चि.अ.15) इति| उदीर्णपित्तेत्यादि मृदुकोष्ठस्वरूपकथनम्| क्रूरकोष्ठस्य ग्रहणीगतः+ वायुः+गुडादीनां सरत्वं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रहण्यां विरोधकः+ वायुः+न+अस्ति, स्तम्भकः+अपि श्लेष्मां+अल्पः उद्भूतसरत्वगुणं च पित्तं प्रबलं; तेन गुडादिभिः सुखं विरेचनं भवति+इति भावः|| 65-69 || <13-70-78> उदीर्णपित्ता ग्रहणी यस्य च+अग्निबलं महत्| भस्मीभवति तस्य+आशु स्नेहः पीतः+अग्नितेजसा|| 70 || सः+ जग्ध्वा स्नेहमात्रां ताम्+ओजः प्रक्षारयन् बली| स्नेहाग्निः+उत्तमां तृष्णां सोपसर्गाम्+उदीरयेत्|| 71 || न+अलं स्नेहसमृद्धस्य शमाय+अन्नं सुगुर्वपि| सः+ चेत् सुशीतं सलिलं न+आसादयति दह्यते| यथा+एव+आशीविषः कक्षमध्यगः स्वविषाग्निना|| 72 || अजीर्णे यदि तु स्नेहे तृष्णा स्यात्+छर्दयेत्+भिषक्| शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नम्+उल्लिखेत्|| 73 || न सर्पिः केवलं पित्ते पेयं सामे विशेषतः| सर्वं हि+अनुरजेत्+देहं(1) (1.`हि+अनुचरेत्+देहं' इति पा०|) हत्वा संज्ञां च मारयेत्|| 74 || तन्द्रा(2) (2.`तन्त्रीः+उत्क्लेशः'+ इति पा०|) सोत्क्लेशः+ आनाहः+ ज्वरः स्तम्भः+ विसंज्ञता| कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिः+तृषा|| 75 || जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः| शूलम्+आमप्रदोषाः+च जायन्ते स्नेहविभ्रमात्|| 76 || तत्र+अपि+उल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्| प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनम्+एव च|| 77 || तक्रारिष्टप्रयोगः+च रूक्षपानान्नसेवनम्| मूत्राणां त्रिफलायाः+च स्नेहव्यापत्तिभेषजम्|| 78 || संप्रति स्नेहव्यापदः+ दर्शयति---उदीर्णेत्यादि| ओजः सर्वधातुसारभूतं हृदि स्थितं, प्रक्षारयन् स्थानात्+भ्रंशयन् क्षपयन्+च| बलि+इति+अनेन स्नेहेन्धनः+ वह्निः+नितरां बलवान् भवति+इति दर्शयति| वचनं हि---"न+अलं स्नेहसमृद्धस्य शमाय+अन्नं सुगुर्वपि" इति| उत्तमां महतीं मात्राम्| सोपसर्गां सोपद्रवाम्| कक्षः काष्ठसमूहः| छर्दयेत्+इति प्रथमं स्नेहम्+एव तृष्णाकारकं छर्दयित्वा पुनः शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा उल्लिखेत्+इति योजनीयम्| न सर्पिः+इत्यादि|---न सर्पिः सामे पित्ते पेयं, केवलं तु+असंस्कृतं विशेषतः+ न पेयं सामपित्तः+ एव+इति योजना; एवं मन्यते---संस्कृतं तिक्तकादिभिः+युतं सामे पित्ते तिक्तकादिपाचनगुणानुयोगात्+योग्यं कदाचित्+भवति+अपि,(3) (3.`योग्यं शंक्येत+अपि' इति पा०|) असंस्कृतं तु सर्वथा विरुद्धम्+एव; यदिवा, केवलम्+असंस्कृतं सर्पिः पित्ते सामान्येन सामे निरामे वा न पेयं, सामे पित्ते विशेषतः+ इति योजना| एतेन, यत्र+अपि सामान्येन घृतं विहितं, यथा---"अतः+ ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे| परिपक्वेषु दोषेषु सर्पिःपानं यथा+अमृतम्" (चि.अ.3) इत्यादौ, तत्र+अपि+उचितभेषजसंस्कृतम्+एव बोद्धव्यम्| यदिवा, न केवलं पित्ते सामे सर्पिः+विशेषतः+ न पेयं, किम्+तर्हि तैलादीनि+अपि वातश्लेष्मविहितानि तयोः सामयोः+न पेयानि+इति+अर्थः| अस्मिन् व्याख्याने+अपेयम्+इति+अकारप्रश्लेषः+ द्रष्टव्यः| अनुरजेत् पित्तवर्णं कुर्यात्| संज्ञा स्मृतिः, तद्धननं च+इह व्याधिप्रभावात्| स्तैमित्यम् आर्द्रवस्त्रागुण्ठितत्वम्+इव| आमप्रदोषाः+ अलसकविसूचिकादयः| कालप्रतीक्षणं स्नेहजनितदोषक्षयं यावत्+अभोजनम्| तक्रस्य+अरिष्टानां च चिकित्सावक्ष्यमाणानां प्रयोगः| मूत्राणां त्रिफलायाः+च सेवनम्+इति संबन्धः|| 70-78 || <13-79> अकाले च+अहितः+च+एव मात्रया न च योजितः| स्नेहः+ मिथ्योपचारात्+च व्यापद्येत+अतिसेवितः|| 79 ।। मिथ्योपचारात् यथा+उक्तविध्यननुष्ठानात्| अतिसेवितः कालप्रकर्षेण सेवितः|| 79 || <13-80> स्नेहात् प्रस्कन्दनं जन्तुः+त्रिरात्रोपरतः पिबेत्| स्नेहवत्+द्रवम्+उष्णं च त्र्यहं भुक्त्वा रसौदनम्|| 80 || संशोधनस्नेहपाने वृत्तिप्रचारम्+आह---स्नेहात्+इत्यादि| स्नेहात् स्नेहप्रयोगात्| त्रिरात्रोपरतः त्रिरात्रं परित्यक्तस्नेहपानः+ इति+अर्थः| प्रस्कन्दनं विरेचनम्| स्नेहोपरम्+अत्रि-रात्र(1) (1.`स्नेहोपरतस्य त्रिरात्र एव' इति पा०|) एव भोजनं दर्शयति---स्नेहवत्+इत्यादि| रसप्रधानम्+ओदनं रसौदनम्|| 80 || <13-81.1> एकाहोपरतः+तद्वत्+भुक्त्वा प्रच्छर्दनं पिबेत्| 81.1 | वमने स्नेहवृतिम्+आह---एकेत्यादि| एकाहोपरतः स्नेहात्+इति योजना| तद्वत्+इति स्नेहवत्+द्रवम्+उष्णं च रसौदनं स्नेहोपरमदिवसः+ एव| 81.1| <13-81.2> स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्|| 81.2 || संशमनविधिम्+आह---स्यात्+तु+इत्यादि| असंशोधनार्थीये संशमने| वृत्तिः उपचारः| विरिक्तवत्+इति+अनेन+आगतौ+इक्षणेन+उपकल्पनीयवक्ष्यमाणं "सम्यक्+विरिक्तं च+एनं" (सू.अ.15) इत्यादिग्रन्थप्रतिपादनीयम्+उपचारम्+आह, नतु पेयादिक्रममात्रम्|(2) (2.`विरिक्तवत्+इति यथा विरिक्ते पेयादिक्रमः+तथा+अस्मिन्+अपि' इति %योगीन्द्रनाथसेनः|%) यद्यपि वमनोक्ताः+ एव तत्र+उच्चैः+भाष्यादयः+ विरेचनवृत्तौ+अपि+अतिदिष्टाः+तथा+अपि+इह वमनविधि परित्यज्य विरेचनविध्यतिदेशः+ धूमपानप्रतिषेधार्थः, विरेचने हि तत्र "धूमपानवर्जं" (सू.अ.15) इति कृतं, स्नेहपाने च धूमपानं निषिद्धं मात्राशितीये---"न मद्यदुग्धे पीत्वा च न स्नेहं" (सू.अ.5) इत्यादिना|| 81.2 || <13-82-90> स्नेहद्विषः स्नेहनित्याः+ मृदुकोष्ठाः+च ये नराः| क्लेशासहाः+ मद्यनित्याः+तेषाम्+इष्टा विचारणा|| 82 || लावतैत्तिरमायूरहांसवाराहकौक्कुटाः| गव्याजौः+अभ्रमात्स्याः+च रसाः स्युः स्नेहने हिताः|| 83 || यवकोलकुलत्थाः+च स्नेहाः सगुडशर्कराः| दाडिमं दधि सव्योषं रससंयोगसंग्रहः|| 84 || स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः| कृशराः+च बहुस्नेहाः+तिलकाम्बलिकाः+तथा|| 85 || फाणितं शृङ्गवेरं च तैलं च सुरया सह| पिबेत्+रूक्षः+ भृतैः+मांसैः+जीर्णे+अश्नीयात्+च भोजनम्|| 86 || तैलं सुराया मण्डेन वसां मज्जानम्+एव वा| पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः|| 87 || धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः| नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्|| 88 || पाञ्चप्रसृतिकी पेया पायसः+ माषमिश्रकः| क्षीरसिद्धः+ बहुस्नेहः स्नेहयेत्+अचिरात्+नरम्|| 89 || सर्पिः+तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता| पाञ्चप्रसृतिकी पेया पेया स्नेहनम्+इच्छता|| 90 || (शौकरः+ वा रसः स्निग्धः सर्पिः+लवणसंयुतः| पीतः+ द्विः+वासरे यत्नात् स्नेहयेत्+अचिरात्+नरम्|| 1 ||) विचारणाविषयम्+आह---स्नेहद्विषः+ इत्यादिना| लावादिरसानाम्+उक्तानां संस्कारम्+आह---यवेत्यादि| रसे स्नेहार्थोक्तरसः+ उचितः संयोगः+ येषां ते रससंयोगाः, तेषां संग्रहणं संग्रहः| पूर्वम्+इति भोजनात् पूर्वम्| तिलप्रधानः काम्बलिकः+तिलकाम्बलिकः| फाणितम्+इत्यादौ शृङ्गवेरम्+इति शृङ्गवेररसम्| भृतैः भटित्रीकृतैः| पाञ्चप्रसृतिकी अग्रे वक्ष्यमाणा| माषमिश्रकः+ माषतण्डुलकृतम्+अन्नम्| पेया पातव्या|| 82-90 || <13-91-94> ग्राम्यानूपौदकं मांसं गुडं दधि पयः+तिलान्| कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्|| 91 ।। स्नेहैः+यथार्हं तान् सिद्धैः स्नेहयेत्+अविकारिभिः| पिप्पलीभिः+हरीतक्या सिद्धैः+त्रिफलया+अपि वा|| 92 || द्राक्षाम्+अलकयूषाभ्यां दध्ना च+अम्लेन साधयेत्| व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः|| 93 || यवकोलकुलत्थानां रसाः क्षारः सुरा दधि| क्षीरसर्पिः+च तत् सिद्धं स्नेहनीयं घृतोत्तमम्|| 94 || यथा+अर्हम्+इति यः+ यत्र स्नेहः+ युज्यते सर्पिरादिः| सिद्धैः+इति पिप्पलीभिः+तथा हरीतक्या तथा त्रिफलया च+इति पृथक्+योजनीयं; पिप्पल्यादिसिद्धस्नेहः+च कुष्ठादिषु यथासंख्यम्+इति केचित्| यूषशब्दः क्वाथवचनः| व्योषगर्भं व्योषकल्कम्| अत्र त्रिभिः+द्रव्यैः+मिलित्वा चातुः+गुण्यम्| यवकोलादौ षट्+द्रव्याणि स्नेहसमानि| क्षारः+ यवक्षारः कल्कः|| 91-94 || <13-95> तैलमज्जवसासर्पिः+बदरत्रिफलारसैः| योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्|| 95 || तेलमज्ज+इत्यादि|--चतुः+स्नेहः+अकल्कः+ एव, तैलमज्जवसासर्पिः+इति+एकवत्+भावात्+द्वितीयान्तः प्रयोगः|| 95 || <13-96-97> गृह्णाति+अम्बु(1) यथा वस्त्रं प्रस्रवति+अधिकं यथा| (1.`इदानीम्+उपयुक्तः स्नेहः शरीरं संस्नेह्याधिकः+चेत्+भवति तदा स्रवति, अन्यथा तु जीर्यति+एव+इति+आह-गृह्णाति+इत्यादि| यथा+अग्नि+इति अग्न्यनुरूपम्| ननु स्नेहपानं हि स्निग्धलक्षणावधि कार्यं, तेन+एकदिनः+ एव तथा स्नेहपानं क्रियतां यथा शीघ्रम्+एव स्नेहलक्षणं स्यात्+इति+आह---यथा च+इत्यादि| आक्लेद्यः+ ईषत्क्लेदयित्वा, एवं त्वरितसेवितः+अपि स्नेहः+ धातून्+अस्नेहयित्वा+एव स्रंसते अधः+ याति, तथा च सति सम्यक्स्नेहनं न भवति+इति भावः' इति %शिवदाससेनः|%) यथा+अग्निः+ जीर्यति स्नेहः+तथा स्रवति च+अधिकः|| 96 || यथा वा+आक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्| स्रवति स्रंसते स्नेहः+तथा त्वरितसेवितः|| 97 || संप्रति स्नेह उपयुक्तः+ यथा शरीरं सस्नेह्याधिकः+ दृश्यते, तत्+आह---गृह्णाति+इत्यादि| तत्+च शिष्येण+अध्यायादौ+अपृष्टम्+अपि शिष्यहिततया+अभिधीयते| यथा+अग्नि+इति अग्नि+अनधिकः+ इति+अर्थः| ननु+अग्नि+अधिकः+चेत् स्रवति, तदवधि च स्नेहलक्षणम्+उक्तं, यत्+उच्यते---"अधस्तात् स्नेहदर्शनम्" इति, तेन+एकदिन एव+अधिकस्नेहपानं क्रियताम्+इति+आह---यथा च+इत्यादि| आक्लेद्यः+ ईषत्क्लेदयित्वा| त्वरितसेवितः स्नेहः+ धातून्+अस्नेहयित्वा+एव स्रंसते+अधः+ याति यावान्, न तावता स्नेहनं भवति+इति भावः|| 96 || 97 || <13-98> लवणोपहिताः स्नेहाः स्नेहन्ति+अचिरात्+नरम्| तदध्यभिष्यन्द्यरूक्षं च सूक्ष्मम्+उष्णं व्यवायि च|| 98 || स्नेहने सर्वस्नेहेषु लवणप्रयोगम्+आह---लवणोपहिताः+ इत्यादि| तत्+इति लक्षणम्| अभिष्यन्दि दोषसङ्घातविच्छेदकम्| व्यवायि अखिलदेहव्याप्तिपूर्वकपाकगामि|| 98 || <13-99> स्नेहम्+अग्रे प्रयुञ्जीत ततः स्वेदम्+अनन्तरम्| स्नेहस्वेदोपपन्नस्य संशोधनम्+अथ+इतरत्(1) (1.`संशोधनम्+अनन्तरम्' इति पाओ|)|| 99 || अतः+ वक्ष्यमाणस्वेदोपकल्पनाध्याययोः संबन्धसूचकं स्वेदादिषु स्नेहस्य प्राक्+भावम्+आह---स्नेहम्+इत्यादि|| 99 || <13-100> तत्र श्लोकः--- स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा| यथाप्रश्नं(2) (2.`यथान्यायं यथाशास्त्रं स्नेहस्वेदोपपादनैः+इति+अन्वयः, शास्त्रोक्तस्नेहस्वेदविधिभिः+इति+अर्थः' इति %शिवदाससेनः|%) भगवता व्याहृतं चान्द्रभागिना|| 100 || चान्द्रभागी पुनर्वसुः|| 100 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायः+ नाम त्रयोदशः+अध्यायः|| 13 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायां सूत्रस्थाने कल्पनाचतुष्के स्नेहाध्यायः+ नाम त्रयोदशः+अध्यायः|| 13 ।। चतुर्दशः+अध्यायः| --**-- <14-1-2> अथ+अतः स्वेदाध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायः+अभिधीयते| स्वेदप्रतिपादकः+अध्यायः स्वेदाध्यायः|| 1 || 2 || <14-3-5> अतः स्वेदाः प्रवक्ष्यन्ते यैः+यथावत्प्रयोजितैः| स्वेदसाध्याः प्रशाम्यन्ति गदाः+ वातकफात्मकाः|| 3 || स्नेहपूर्वं प्रयुक्तेन स्वेदेन+अवजिते+अनिले| पुरीषमूत्ररेतांसि न सज्जन्ति कथंचन|| 4 || शुष्काणि+अपि हि काष्ठानि स्नेहस्वेदोपपादनैः| नमयन्ति यथान्यायं किं पुनः+जीवतः+ नरान्|| 5 || वातकफात्मकाः+ असंसृष्टवातकफजाः, वातकफजत्वे+अपि+उदरादयः स्वेदेन न शाम्यन्ति, अतः+ आह---स्वेदसाध्याः; एतेन+उदरादयः+अस्वेद्याः+ व्यावर्त्यन्ते| स्नेहपूर्वम्+इति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति| यथान्यायं यथा+आगमम्, एतत्+च स्नेहस्वेदोपपादनैः+इति+अनेन संबध्यते; यदि वा यथान्यायं यथासहजं नमयन्ति+इति संबन्धः|| 3-5 || <14-6> रोगः+तुव्याधितापेक्षः+ न+अत्युष्णः+अतिमृदुः+न च| द्रव्यवान् कल्पितः+ देशे स्वेदः कार्यकरः+ मतः|| 6 || रोगमृतुं व्याधितं च बलवत्त्वादिना+अपेक्षतः+ इति रोगः+तुव्याधितापेक्षः| न+अत्युष्णः+ न+अतिचण्डतापः| द्रव्यवान्+इति स्निग्धरूक्षादिद्रव्यवान्| कल्पितः+ इति रोगादीन्+अपेक्ष्य यथा+उचितेन द्रव्येण देशे च+आमाशयादौ यथायोग्यतया संपादितः+ इति मन्तव्यम्|| 6 || <14-7-8> व्याधौ शीते शरीरे च महान् स्वेदः+ महाबले| दुर्बले दुर्बलः स्वेदः+ मध्यमे मध्यमः+ हितः|| 7 || वातश्लेष्मणि वाते वा कफे वा स्वेदः+ इष्यते| स्निग्धरूक्षः+तथा स्निग्धः+ रूक्षः+च+अपि+उपकल्पितः|| 8 || रोगाद्यपेक्षया+उक्तकल्पनां दर्शयति---व्याधौ+इत्यादि| व्याधौ महाबले तथा शीते कालकृते महाबले| महान्+इति चण्डतापः+ एव पुनः पुनः क्रियमाणत्वेन मृदुस्वेदापेक्षया+अधिकतापत्वेन ज्ञेयः| दुर्बलः+ इति तथा मध्यमः+ इति च व्याध्यादिषु पूर्ववत्+योजनीयम्| स्निग्धरूक्षद्रव्यकृतः स्निग्धरूक्षः, स्निग्धरूक्षद्रव्यादयः+ वातश्लेष्मादिषु यथासंख्यं मन्तव्याः; एतत्+च स्निग्धरूक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणं; वाते स्निग्धः, कफे रूक्षः|| 7-8 || <14-9> आमाशयगते वाते कफे पक्वाशयाश्रिते| रूक्षपूर्वः+ हितः स्वेदः स्नेहपूर्वः+तथा+एव च|| 9 || तं देशविशेषसंबन्धेन व्यभिचारयन् देशापेक्षां कल्पनाम्+आह---आमाशय+इत्यादि| आमाशयगते वाते रूक्षपूर्वः स्थानापेक्षया पूर्वं रूक्षं कृत्वा पश्चात्+वातापेक्षः स्निग्धः कार्यः, एवं पक्वाशयगते कफे स्नेहपूर्वः+ व्याख्येयः; आमाशयशब्देन कफस्थानं ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, यत्+उक्तं---"स्थानं जयेत्+हि पूर्वं तु स्थानस्थस्य+अविरुद्धतः" इति|| 9 || <14-10> वृषणौ हृदयं दृष्टी स्वेदयेत्+मृदु न+एव वा| मध्यमं वंक्षणौ शेषम्+अङ्गावयवम्+इष्टतः|| 10 || मृदु न+एव वा+इति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः, स्वेदव्यतिरिक्तोपायान्तरसंभवे तु न वा+इति बोद्धव्यम्| इष्टतः+ इति+आतुरेच्छातः+ वैद्येच्छातः+च| इष्टतः+ इति भावक्तादिच्छावचनः|| 10 || <14-11> सुशुद्धैः+नक्तकैः पिण्ड्या गोधूमानाम्+अथापि वा| पद्मोत्पलपलाशैः+वा स्वेद्यः संवृत्य चक्षुषी|| 11 || स्वेदे क्रियमामे चक्षुषः स्वेदपरिहारोपायम्+आह---सुशुद्धैः+इत्यादि| नक्तकः कर्पटावयवः(1)|| 11 || (1.कर्पटावयवः पटावयवः|) <14-12> मुक्तावलीभिः शीताभिः शीतलैः+भाजनैः+अपि| जलार्द्रैः+जलजैः+हस्तैः स्विद्यतः+ हृदयं स्पृशेत्|| 12 || स्वेदे क्रियमाणे हृदयरक्षणार्थम्+आह---मुक्तावलीभिः+इत्यादि| जलजानि पङ्कजादीनि| एवम्+अस्वेद्यत्वसामान्यत्वात्+वृषणरक्षा+अपि+उन्नेतव्या, प्राधान्यात्+हृदयचक्षुः पालनम्+उक्तम्|| 12 || <14-13> शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे| संजाते मार्दवे स्वेदे स्वेदनात्+विरतिः+मता|| 13 || शीतशूलेत्यादि| स्वेदः+ इति स्वेदभवे घर्मे| स्वेदनात्+विरतिः+मता+इति+उपदिशन् शीतादिव्युपरमे सति स्वेदः+ निवर्तनीयः, शीताद्यनुपरमे च स्वेदः कर्तव्यः+ इति द्वयम्+उपदिशति; ततः+च इतः+ एव स्वेदनिवृत्तिविषयशीतादिव्युपरमोत्पादः स्वेदस्य सम्यक्+योगलक्षणं तथा शीतादिव्युपरमानुत्पादः+च स्वेदानिवृत्तिविषयः+अयोगलक्षणम्+उक्तं भवति+इति न+अयोगलक्षणान्+अभिधानम्+उद्भावनीयम्|| 13 || <14-14-15> पित्तप्रकोपः+ मूर्च्छा च शरीरसदनं तृषा| दाहः स्वराङ्गदौर्बल्यम्+अतिस्विन्नस्य लक्षणम्|| 14 || उक्तः+तस्य+अशितीये यः+ ग्रैष्मिकः सर्वशः+ विधिः| सः+अतिस्विन्नस्य कर्तव्यः+ मधुरः स्निग्धशीतलः|| 15 || अतिस्विन्नचिकित्सितम्+आह---उक्तः+ इत्यादि| ग्रैष्मिकः+ विधिः+इति+अनेन लब्धे पुनः+मधुरः स्निग्धशीतलः+ इत्यादिवचनं "मद्यम्+अल्पं न वा पेयं" (सू.अ.6) इति+अत्र+उपदिष्टमद्यपानस्य प्रतिषेधार्थं, मधुरशीतादियोगविशेषविधानार्थं च|| 14-15 || <14-16-19> कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्| पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्|| 16 || विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्| श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम्|| 17 || तृष्यतां क्षुधितानां(1) (1.`क्षुत्परीतानां' इति पा०|) च क्रुद्धानां शोचताम्+अपि| कामल्युदरिणां च+एव क्षतानाम्+आढ्यरोगिणाम्|| 18 || दुर्बलातिविशुष्काणाम्+उपक्षीणैजसां तथा| भिषक् तैमिरिकाणां च न स्वेदम्+अवतारयेत्|| 19 || अस्वेद्यान्+आह---कषाय+इत्यादि| कषायद्रव्यकृतं मद्यं कषायमद्यं; किम्+वा कषायशब्दः+अमधुरवचनः, न तेन यत्+उच्यते---कषायनित्यस्य वातप्रधानता स्यात् कषायस्य वातकारित्वात्, वाते च स्वेदः+ विहितः+ एव, तत् कथं कषायनित्यं प्रति स्वेदनिषेधः+ इति, तन्निरस्तं भवति| किम्+वा, कषायनित्या रूक्षातिस्तब्धगात्राः+ भवन्ति, कषायस्य विरूक्षकस्तम्भकत्वेन; ततः+च तेषां स्वेदः पर्वभेदम्+आवहति+इति+अतः कषायनित्यनिषेधः| रक्तपित्तिनाम्+अविधानात्+एव स्वेदे निषिद्धे, पुनः स्वेदनिषेधः+ रक्तपित्तिनां यदि+अन्यः+अपि स्वेदसाध्यः+ वातश्लेष्मजः+ विकारः+ भवति तत्र+अपि स्वेदनिषेधार्थं, तथा रक्तपित्तिनां वमनविरेचनाङ्गतया प्राप्तस्वेदप्रतिप्रसनिषेधार्थं च; एवं पित्तमेहिकामल्यादिषु+अपि व्याख्येयम्| पित्तिनाम्+इति पित्तप्रकृतीनाम्| मधुमेहशब्देन सर्वः+ एव मेहाः+ गृह्यन्ते, मधुमेहशब्दः+ हि सर्वेषु+एव मेहेषु वर्ततः+ इति कियन्तःशिरसीये दर्शनीयं, मेहेषु च सर्वेषु+एव शरीरशैथिल्यप्रवृत्तेषु विशेषतः शरीरशैथिल्यहेतुत्वेन स्वेदः+ न युज्यते; पित्तमेहिनाम्+इति तु पुनः+अभिधानं पित्तसंबन्धेन विशेषप्रतिषेधतादर्शनार्थम्| ब्रध्नः गुदः| मद्यविकारिणाम्+इति मद्यनित्यस्य वातकफजमदात्यये स्वेदनिषेधार्थम्| आढ्यरोगीह वातरक्ती| एषु च+अस्वेदविषयेषु यदि स्वेदैकसाध्यः संन्यासादिः+भवति तदा महाप्रत्यवायभयात्+अल्पप्रत्यवायम्+उपेक्ष्य+अपि स्वेदः+ विधेयः+ इति न्यायसिद्धम्+एव; यत्+आहुः+न्यायविदः---"भूयोविरोधे स्वल्पम्+अन्याय्यम्" इति|| 16-19 || <14-20-24> प्रतिश्याये च कासे च हिक्काश्वासेषु+अलाघवे| कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे|| 20 || अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके| कोष्ठान्+आहविबन्धेषु मूत्राघाते(1) (1.`शुक्राघाते' इति पा०|) विजृम्भके|| 21 || पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च। मूत्रकृच्छ्रे महत्त्वे च मुष्कयोः+अङ्गमर्दके|| 22 || पादजानूरुजङ्घार्तिसंग्रहे श्वयथौ+अपि| खल्लीषु+आमेषु शीते च वेपथौ वातकण्टके|| 23 || संकोचायाम्+अशूलेषु स्तम्भगौरवसुप्तिषु|(2) (2.`स्तम्भस्य गौरवं बहुत्वम्+अतिस्तब्धत+इति+अर्थः; न तु गौरवम्+इति+अर्थः, `अलाघवे' इति पूर्वम्+उक्तत्वात्' इति %शिवदाससेनः|%) सर्वाङ्गेषु विकारेषु स्वेदनं हितम्+उच्यते|| 24 || प्रतिश्याये च+इत्यादिना स्वेद्यान् दर्शयति| विनामकः शरीरविनमनकारी वातः| विजृम्भकः+ बहिः+आयामः, जृम्भाबहुत्वं वा| पादजानु+उरुजङ्घाभिः+अर्तिः संग्रहः+च पृथक् संबध्यते| खल्ली हस्तपदौ+अमोटनम्| वातकण्टकः+ गुल्फाश्रितः+ वातः| अलाघवः+ इति पूर्वम्+उक्ते+अपि पुनः+गौरववचनम्+अङ्गानां गुरुतरत्वप्रतिपादनार्थम्, अलाघववचनं तु लाघवप्रतिषेधमात्रप्रयोजनं न+अतिगुरुत्वं ब्रूते, यतः सर्वत्र नञ् विरुद्धे न वर्तते, यथा "अरूक्षम्+अनभिष्यन्दित्वासीनप्रचलायितम्" (सू.अ.21) इति+अत्र न हि+अरूक्षशब्देन स्निग्धत्वम्+अभिप्रेतं, किं तर्हि रूक्षताप्रतिषेधमात्रम्+एव|| 20-24 || <14-25-27> तिलमाषकुलत्थाम्लघृततैलामिषौदनैः| पायसैः कृशरैः+मांसैः पिण्डस्वेदं प्रयोजयेत्|| 25 || गोखरोष्ट्रवराहाः+वशकृद्भिः सतुषैः+यवैः| सिकतापांशुपाषाणकरीषायसपूटकैः|| 26 || श्लैष्मिकान् स्वेदयेत् पूर्वैः+वातिकान् समुपाचरेत्| द्रव्याणि+एतानि शस्यन्ते यथास्वं प्रस्तरेषु+अपि|| 27 || वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याणि+आह---तिलमाषेत्यादि| पिण्डरूपः स्वेदः पिण्डस्वेदः| करीषः शुष्कगोमयः; आयसः अयोविकारः, स च+इह पुटकरणयोग्यः+ बोद्धव्यः| पूर्वैः+इति तिलमाषादिभिः| यथास्वम्+इति+अनेन तिलमाषादयः+ वाते, गोखरादिग्रन्थोक्ताः+च श्लेष्मणि, प्रस्तरस्वेदे कर्तव्याः+ इति दर्शयति|| 25-27 || <14-28> भूगृहेषु च जेन्ताकेषु+उष्णगर्भगृहेषु च| विधूम्+अङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्|| 28 || भूगृहेषु+इति भूस्वेदार्थेषु गृहेषु| उष्णगर्भगृहेषु+इति कुटिस्वेदं दर्शयति| स्वभ्यक्तः+ इति सम्यक्+अभ्यक्तः|| 28 || <14-29-33> ग्राम्यान्+उपोदकं मांसं पयः+ बस्तशिरः+तथा| वराहम्+अध्यपित्तासृक्(1) (1.`वराहमेदः' इति पा०|) स्नेहवत्तिलतण्डुलाः|| 29 || इति+एतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्| देशकालविभागज्ञः+(2) (2.`देशकालविकारज्ञः' इति, `देशकालविचारज्ञः' इति च पा०|) युक्त्यपेक्षः+ भिषक्तमः|| 30 || वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः| वासावंशकरञ्जार्कपत्रैः+अश्मन्तकस्य च|| 31 || शोभाञ्जनकसैरेयमालतीसुरसार्जकैः|(3) (3.`ओशैरीषओ' इति पा०|) पत्रैः+उत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्|| 32 || भूतीकपञ्चमूलाभ्यां सुरया दधिम्+अस्तुना| मूत्रैः+अम्लैः+च सस्नेहैः+नाडीस्वेदं प्रयोजयेत्|| 33 || बस्तशिरः छागमस्तकम्| स्नेहवन्तः+चैरण्डबीजादयः तिलाः+च तण्डुलाः+च स्नेहवत्तिलतण्डुलाः| ग्राम्येत्यादिना वातापहः+ नाडीस्वेदः+ उक्तः, वारुणेत्यादिना कफापहः, भूतीकेत्यादिना वातश्लेष्मापहः| वारुणः+ वरुणः, अमृतका गुडूची, सर्षपैः+इति+अत्र पत्रैः+इति संबध्यते| वंशः+ वेणुः| पुनः शोभाञ्जनग्रहणात्+द्वितीयः+ विटपशोभाञ्जनः+ गृह्यते, सैरेयः झिण्टी|| 29-33 || <14-34> एतः+ एव च निर्यूहाः प्रयोज्या जलकोष्ठके| स्वेदनार्थं घृतक्षीरतैलकोष्ठान्+च कारयेत्|| 34 || एतः+ एव+इति नाडीस्वेदोक्ताः+त्रयः+अपि| जलकोष्ठः अवगाहार्थं कृतं महत्+जलपात्रम्; एवं घृतक्षीरतैलकोष्ठाः+च व्याख्याताः|| 34 || <14-35-37> गोधूमशकलैः+चूर्णैः+यवानाम्+अम्लसंयुतैः| सस्नेहकिण्वलवणैः+उपनाहः प्रशस्यते|| 35 || गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया| उमया कुष्ठतैलाभ्यां युक्तया च+उपनाहयेत्|| 36 || चर्मभिः+च+उपनद्धव्यः सलोमभिः+अपूतिभिः| उष्णवीर्यैः+अलाभे तु कौशेयाविकशाटकैः|| 37 || गोधूमशकलैः गोधूमचूर्णैः| किण्वः सुराबीजम्| उपनाहः बहलं लेपं दत्त्वा चर्मादिभिः+आवृत्य व्याधियुक्तस्य+अङ्गस्य बन्धनम्; चर्मभिः+च+उपनद्धव्यः+ इति+अत्र उपनाहः+अनग्निस्वेदः+(4) (4.`अयं च+अनग्निः+अस्वेदः+अतिबहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति' इति %शिवदाससेनः|%) ग्राह्यः| गन्धैः सुगन्धिद्रव्यैः+उपनाहः+ बन्धनीयः| उष्णवीर्यैः+इति उष्णवीर्यमृगादिप्राणिप्रभवैः(5)| (5.`आनूपप्राणिभवानि चर्माणि प्रायेण+उष्णवीर्याणि भवन्ति' इति %शिवदाससेनः|%) आविकशाटकः कम्बलः|| 35-37 || <14-38> रात्रौ बद्धं दिवा मुञ्चेत्+मुञ्चेत्+रात्रौ दिवा कृतम्| विदाहपरिहारार्थं, स्यात् प्रकर्षः+तु शीतले|| 38 || उपनाहस्वेदे बन्धमोक्षावधिं दर्शयति---रात्रौ बद्धम्+इत्यादि| दिवाकृतम्+इति+अत्र `बन्धं' इति शेषः| विदाहः रक्तादिवित्+आहः| शीतले इति+अत्र `काले' इति शेषः| प्रकर्षः+ उक्तात्+बन्धनकालात्+अधिककालत्वं बन्धनस्य|| 38 || <14-39-40> सङ्करः प्रस्तरः+ नाडी परिषेकः+अवगाहनम्| जेन्ताकः+अश्मघनः कर्षूः कुटी भूः कुम्भिकैव च|| 39 || कूपः+ होलाकः+ इति+एते स्वेदयन्ति त्रयोदश| तान् यथावत् प्रवक्ष्यामि सर्वान्+एव+आनुपूर्वशः|| 40 || संप्रति साग्निस्वेदानां सङ्करादीनां लक्षणम्+अभिधातुं सङ्करादीन् स्वेदान् नामतः+तावत्+उद्दिशति---सङ्करः+ इत्यादि| सङ्करादिशब्दाः+च+आयुर्वेदपरम्परासिद्धाः; तत्र क्वचित्+नाडीस्वेदादौ नाड्या प्रणीयः+ इति+अन्वयः+अपि+अनुसरणीयः, जेन्ताकादयः+च+अन्वयनिरपेक्षाः+ एव|| 39 || 40 || <14-41> तत्र वस्त्रान्तरितैः+अवस्त्रान्तरितैः+वा पिण्डैः+यथा+उक्तैः+उपस्वेदनं सङ्करस्वेदः+ इति विद्यात्|| 41 || पिण्डैः+यथा+उक्तैः+इति तिलमाषादिपिण्डैः+तथा गोखरादिग्रन्थोक्तपुटकरूपैः+च पिण्डैः; स्वेदनम्+एव+उपस्वेदनम्|| 41 || <14-42> शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदेपञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्य+उपस्वेदनं(1) (1.`शयनस्य+उपरि स्वेदनं' इति पा०|)प्रस्तरस्वेदः+ इति विद्यात्|| 42 || पुलाकः तुच्छधान्यम्| उत्कारिका माषादिकृतोत्काराकृतिव्यञ्जनविशेषः|(2) (2.`मांसादिकृतःओ'+ इति पा०|) प्रस्तीर्यते+ इति प्रस्तरः शयनप्रमाणेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे| कौशेयाविकोत्तरप्रच्छदे कौशेयाविकपिहितः+ इति+अर्थः| पञ्चाङ्गुलः+ एरण्डभेदः|| 42 || <14-43> स्वेदनद्रव्याणां पुनः+मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनाम्+उष्णस्वभावानां वा यथार्हम्+अम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पम्+अनुद्वम्+अन्त्याम्+उत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतः+ वातहरपत्रसंवृतच्छिद्रया द्विः+त्रिः+वा विनामितया वातहरसिद्धस्नेहाभ्यक्तगात्रः+ बाष्पम्+उपहरेत्; बाष्पः+ हि+अनृजुगामी(3) (3.`हि+अनूर्ध्वगामी' इति पा०|) विहतचण्डवेगस्त्वचम्+अविदहन् सुखं स्वेदयति+इति नाडीस्वेदः|| 43 || स्वेदना+इत्यादिना नाडीस्वेदम्+आह| स्वेदनद्रव्याणि स्वेदोपगगणा+उक्तानि इह च नाडीस्वेदक्वाथार्थम्+उक्तानि| शिरः पदं मस्तकम्| बाष्पम्+अनुद्वम्+अन्त्याम्+इति+अनेन क्वथनकाले बाष्पः+ यथा न निर्याति तथा कर्तव्यम्+इति दर्शयति| उत्क्वथितानां बाष्पं स्नेहाक्तगात्रः(1) (1.`स्नेहाक्तगात्रस्य' इति पा०|) सन् नाड्या उपहरेत्+इति संबन्धः| नाडीकरणविधिम्+आह---शरेषीकेत्यादि| वंशदलः+ वंशविदलः|(2) (2.`वंशपत्रं' इति पा०|) गजाग्रहस्तसंस्थानत्वं नाड्या अग्रः+ एव बोद्धव्यम्| व्यामः तिर्यक्+विस्तृतबाहुद्वयप्रमाणं; व्यामदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्| व्यामचतुर्थभागेन व्यामाष्टभागेन च मूले उग्रे च यथासंख्यं मानं नाड्या वेदितव्यं; परिणाहेन वेष्टनेन स्रोतः+ रन्ध्रं यस्याः साः+ तथा| यथा+उक्तनाडीकरणे गुणम्+आह---बाष्पः+ हि+इत्यादि| विहतचण्डवेगत्वं नाडीकाया दीर्घत्वेन वक्रत्वेन च बोद्धव्यम्|| 43 || <14-44> वार्तिकोत्तरवार्तिकानां पुनः+मूलादीनाम्+उत्क्वाथैः सुखोष्णैः कुम्भीः+वर्षणिकाः(3) (3.`वर्षुलिका' इति च पा०|) प्रनाडीः+वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेत्+इति परिषेकः|| 44 || परिषेकविधिम्+आह---वातिकेत्यादि| वातिकानि वातहराणि, उत्तरवातिकानि उत्तरवाते(4) (4.`उत्तरः प्रधानः+ वातः+ यत्र ईदृशः+ यः+ वातकफसंसर्गः+तत्र हितानि' इति %शिवदाससेनः|%) प्रधानवाते वातश्लेष्मणि हितानि+इह ग्राह्याणि| वर्षणिका अल्पघटी, `सहस्रधारा' इति+अन्ये; प्रणाडी वेणुनलनाड्याद्याः|| 44 || <14-45> वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहः+तु यथा+उक्त एव+अवगाहः|| 45 || यथा+उक्तः+ एव+इति लोकप्रसिद्धः+ एव| अवगाहः अवगाहस्वेदः|| 45 || <14-46> अथ जेन्ताकं चिकीर्षुः+भूमिं परीक्षेत---तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानाम्+अन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वा+अरत्नीरुपक्रम्योदकात् प्राङ्मुखम्+उदङ्मुखं वा+अभिमुखतीर्थं कूटागारं कारयेत्, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात् सुवृत्तं मृत्कर्मसंपन्नम्+अनेकवातायनम्; अस्य कूटागारस्य+अन्तः समन्ततः+ भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेत्+आकपाटात्, मध्ये च+अस्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रम्+अङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्; तं च खादिराणाम्+आश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्; सः+ यदा जानीयात् साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलम्+अग्निना तदग्निगृहं स्वेदयोग्येन च+उष्मणा युक्तम्+इति, तत्र+एनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेशयन्+च+एनम्+अनुशिष्यात्---सौम्य ! प्रविश कल्याणाय+आरोग्याय च+इति, प्रविश्य च+एनां पिण्डिकाम्+अधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्च्छापरीतेन+अपि सता पिण्डिकैषा विमोक्तव्या+आप्राणोच्छ्वासात्, भ्रश्यमानः+ हि+अतः पिण्डिवकावकाशात्+द्वारम्+अनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणान्+जह्याः, तस्मात् पिण्डिकाम+एनां न कथंचन मुञ्चेथाः; त्वं यदा जानीयाः---विगताभिष्यन्दम्+आत्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतम्+अपगतविबन्धस्तम्भसुप्तिवेदनागौरवम्+इति, ततः+तां पिण्डिकाम्+अनुसरन् द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकम्+उपस्पृशेथाः, अपगतसन्तापक्लमः+तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तः+अश्नीयाः; इति जेन्ताकस्वेदः|| 46 || जेन्ताकविधिम्+आह---अथ+इत्यादि| अथशब्दः+ मङ्गले आनन्तर्ये वा| पूर्वस्याम्+उत्तरस्यां वा+इति ग्रामात्+बोद्धव्यम्| गुणवति+इति सस्यप्ररोहादियुक्तत्वेन; प्रशस्तभूमिभागत्वं तुषाङ्गारादिरहितत्वेन| परीवापः दीर्घिका| सुष्ठुः+ उप समीपे तार्थं यस्य तस्मिन् सूपतीर्थे| अरत्निः हस्तः| प्राङ्मुखम्+इति पश्चिमे, उदङ्मुखम्+इति दक्षिणे; एवं हि+अभिमुखं तीर्थं भवति| कूटागारम्+इति वर्तुलागारम्| आकपाटात्+इति+अनेन द्वारपर्यन्तं लक्षयति| किष्कुः हस्तः| पुरुषप्रमाणम्+इति ऊर्ध्वतः| कन्दुः कन्द्वाकाराग्निस्थानम्| अङ्गारार्थं कोष्ठः+अवकाशः+ विद्यते यस्मिन् सः+अङ्गारकोष्ठकः, सः+ एव स्तम्भः+ इति+अङ्गारकोष्ठकस्तम्भः| खादिराणाम्+इति पूरणे षष्ठी| सः+ इति+अत्र `त्वं' इति+अध्याहार्यं, जानीयाः+ इति+अर्थः; किम्+वा, जानीयात्' इति पाठः, उत्तरत्र+अपि `प्रवेशयेत्' इति पाठः; एवं च सुगमम्| पिच्छा स्वेदस्य+एव पिच्छिलः+ भागः| सर्वेषु स्रोतः सु विमुक्तं सर्वस्रोतोविमुक्तम् अपगतविबन्धः+तु अपगतमलविबन्धः+ बोद्धव्यः| चक्षुषोः परिपालनार्थम्+इति अत्र+उपतप्तस्य(1) (1.`अत्र+उष्णतप्तस्य' इति पा०|) सहसा शीतजलप्रवेशे शीतजलपराहतः+ ऊष्मा नयनोपघातं करोति+इति+अभिप्रायः| अत्र च जेन्ताके भूमिविशेषपरिग्रहजलसान्निध्यादयः+ मङ्गलार्थाः; जलसान्निध्यं तु स्विद्यमानस्य दर्शनेन दृष्टेः परिपालनार्थं च, तथा स्वेदातियोगप्रतिक्रियार्थं कूटागारस्य जलसान्निध्ये सुखेन करणार्थं च|| 46 || <14-47-50.1> शयानस्य प्रमाणेन घनाम्+अश्ममयीं शिलाम्| तापयित्वा मारुतघ्नैः+दारुभिः संप्रदीपितैः|| 47 || व्यपोज्झ्य सर्वाङ्गारान् प्रोक्ष्य च+एव+उष्णवारिणा| तां शिलाम्+अथ कुर्वीत कौषेयाविकसंस्तराम्|| 48 || तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्| कौरवाजिनकौषेयप्रावाराद्यैः(1) (1.`रौरवाजिनओ' इति पा०|) सुसंवृतः(2)|| 49 || (2.`सुखं वृतः' इति पा०|) इति+उक्तः+अश्मघनस्वेदः, कौरवं कार्पासम्|| 47-50.1 || <14-50.2-51> कर्षूस्वेदः प्रवक्ष्यते| खानयेत्+शयनस्य+अधः कर्षूं स्थानविभागवित्|| 50.2 || दीप्तैः+अधूमैः+अङ्गारैः+तां कर्षूं पूरयेत्+ततः| तस्याम्+उपरि शयायां स्वपन् स्विद्यति ना सुखम् || 51 || कर्षूः अभ्यन्तरविस्तीर्णः स्वल्पमुखः+ गर्तः|| 50.2 || 51 || <14-52-55> अनत्युत्सेधविस्तारां वृत्ताकाराम्+अलोचनाम्| घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत्|| 52 || कुटीमध्ये भिषक् शय्यां स्वास्तीर्णाम्+उपकल्पयेत्| प्रावाराजिकौशेयकुथकम्बलगोलकैः|| 53 || हसन्तिकाभिः+अङ्गारपूर्णाभिः+तां च सर्वशः| परिवार्यान्तरारोदेहभ्यक्तः स्विद्यते सुखम्|| 54 || यः+ एव+अश्मघनस्वेदविधिः+भूमौ सः+ एव तु| प्रशस्तायां निवातायां समायाम्+उपदिश्यते|| 55 || अनति+उत्सेधविस्ताराम्+इति स्वल्पप्रमाणोच्छ्रायविस्ताराम्| अलोचनां निर्जालकाम्| कुष्ठाद्यैः+इति अत्रादिशब्दः प्रकारवचनः, तेन+उष्णसुगन्धिद्रव्यैः+इति भवति| हसन्तिकाः+ अङ्गारधानि(रि)का, परिवार्येति हसन्तिकाभिः+इति+अनेन संबध्यते| ताम्+इति उपकल्पितशय्यां कुटीम्, आरोहेत्+इति संबन्धः|| 52-55 || <14-56-58> कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्| अर्धभागं त्रिभागं वा शयनं तत्र च+उपरि|| 56 || स्थापयेत्+आसनं वा+अपि न+अतिसान्द्रपरिच्छदम्| अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेत्+अयसः+ गुडान्|| 57 ।। पाषाणान् वा+उष्मणा तेन तत्स्थः स्विद्यति ना सुखम्| सुसंवृताङ्गः स्वभ्यक्तः स्नेहैः+अनिलनाशनैः|| 58 || शयनं तत्र च+उपरि+इति अत्र कुम्भीकोपरि शयनं खट्टादि तथा कर्तव्यं यथा कुम्भीका न भज्यते| तत्स्थः+ इति यथा+उक्तशयनासनस्थः|| 56-58 || <14-59-60> कूपं शयनविस्तारं द्विगुणं च+अपि वेधतः| देशे निवाते शस्ते च कुर्यात्+अन्तःसुमार्जितम्|| 59 || हस्त्यश्वगोखरोष्ट्राणां करीषैः+दग्धपूरिते| स्ववच्छन्नः सुसंस्तीर्णे+अभ्यक्तः स्विद्यति ना सुखम्|| 60 || कूपम्+इति कूपम्+इव कूपं गभीरत्वेन| द्विगुणम्+इति विस्तारात्+बोद्धव्यम्| वेधतः+ इति+अधःखननप्रमाणेन| सुसंस्तीर्णः+ इति सुष्ठु संस्तीर्णे आच्छादिते, शय्यया खट्वोपरिस्थितया आच्छादिते कूपे इति बोद्धव्यम्|| 59-60 || <14-61-63> धीतीकां(1) (1.`धौतिकां' इति पा०|)तु करीषाणां यथा+उक्तानां प्रदीपयेत्| शयनान्तःप्रमाणेन शय्याम्+उपरि तत्र च|| 61 || सुदग्धायां विधूमायां यथा+उक्ताम्+उपकल्पयेत्| स्ववच्छन्नः स्वपन्+तत्र+अभ्यक्तः स्विद्यति ना सुखम्|| 62 || होलाकस्वेदः+ इति+एष सुखः प्रोक्तः+ महर्षिणा| इति त्रयोदशविधः स्वेदः+अग्निगुणसंश्रयः|| 63 || धीतीकाम्+इत्यादिना होलाकस्वेदः| धीतीका शुष्कगोमयादिकृतः+अग्न्याश्रयविशेषः| यथा+उक्तानाम्+इति पूर्वोक्तहस्त्यश्वादिभवानाम्| शयनान्तःप्रमाणेन धीतीकां `कृत्वा' इति+अध्याहार्य योज्यम्| यथा+उक्ताम्+इति न+अतिसान्द्रपरिच्छदाम्| उपसंहरति---इति+इत्यादि| साक्षात्+अग्नेः+गुणम्+उष्णत्वम्+आश्रित्य स्वेदयति+इति+अग्निगुणसंश्रयः|| 61-63 || <14-64-65.1> व्यायामः+ उष्णसदनं गुरुप्रावरणं क्षुधा| बहुपानं भयक्रोधौ+उपनाह+आहवातपाः|| 64 || स्वेदयन्ति दश+एतानि नरम्+अग्निगुणात्+ऋते| 65.1 | संप्रति+अनग्निस्वेदान्+आह---व्यायामः+ इत्यादि| उष्णसदनम्+इति अग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च यद्गृहं स्वेदयति तद्बोद्धव्यम्| बहुपानम्+इति बहुमद्यपानम्| उपनाहः+ द्विविधः---साग्निः+अनग्निः+च; तत्र यः साग्निः+उपनाहः सः+ सङ्करः+ एव बोद्धव्यः, यत्+उक्तं---"कोलं कुलत्थाः सुरदारुरास्नाः" (सू.अ.3) इत्यादिना+आरग्वधीये; यस्तु+अनग्निः+बहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति सः+ इह बोद्धव्यः| आतपः+च यद्यपि+उष्णः, तथा+अपि+अग्निकृतं तस्य+उष्णत्वं न भवति+इति+अनग्निस्वेदः+ उक्तः| अग्निगुणात्+ऋते इति साक्षात्+अग्निसंबन्धेन कृतात्+उष्णत्वात्+विना|| 64-65.1 || <14-65.2-66> इति+उक्तः+ द्विविधः स्वेदः संयुक्तः+अग्निगुणैः+न च|| 65.2 || एकाङ्गसर्वाङ्गतः स्निग्धः+ रूक्षः+तथा+एव च| इति+एतत्+त्रिविधं द्वन्द्वं स्वेदम्+उद्दिश्य कीर्तितम्|| 66 || सर्वस्वेदम्+उपसंहरति---इति+उक्तः+ इत्यादि| एकाङ्गगताः सङ्करनाड्यादयः, सर्वाङ्गगताः प्रस्तरजेन्ताकादयः| स्निग्धः+ वातविहितः स्वेदः| रूक्षः कफविहितः| स्निग्धरूक्षः+तु वातश्लेष्मविहितः+अनयोः+न भिद्यते+ इति पृथक्+न+उक्तः| द्वन्द्वं परस्परं विरुद्धं युग्मम्|| 65.2-66 || <14-67> स्निग्धः स्वेदैः+उपक्रम्यः स्विन्नः पथ्याशनः+ भवेत्| तदहः स्विन्नगात्रः+तु व्यायामं वर्जयेत्+नरः|| 67 || स्विन्नेन यथा कर्तव्यं तत्+आह---स्निग्धः+ इत्यादि| पथ्याशनः+ भवेत्+इति+अत्र यद्यपि शृङ्गग्राहिकया पथ्यं न+उक्तं, तथा+अपि स्वेदप्रवृत्तिविषयदोषस्य यत् पथ्यं तत्+एव बोद्ध्यम्|| 67 || <14-68-71> तत्र श्लोकाः--- स्वेदः+ यथा कार्यकरः+ हितः+ येभ्यः+च यद्विधः| यत्र देशे यथा योग्यः+ देशः+ रक्ष्यः+च यः+ यथा|| 68 || स्विन्नातिस्विन्नरूपाणि तथा+अतिस्विन्नभेषजम्| अस्वेद्याः स्वेदयोग्याः+च स्वेदद्रव्याणि कल्पना|| 69 || त्रयोदशविधः स्वेदः+ विना दशविधः+अग्निना| संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः|| 70 || स्वेदाधिकारे यद्वाच्यम्+उक्तम्+एतत्+महर्षिणा(1)| (1.`यद्वाच्यम्+उक्तम्+इति स्वेदाध्याये यद्वाच्यं यः+अर्थः+ उक्तः, तच्छिष्यैः प्रतिपत्तव्यं, यतः पुनर्वसुः+उपदेष्टा' इति %शिवदाससेनः|%) शिष्यैः+तु प्रतिपत्तव्यम्+उपदेष्टा पुनर्वसुः|| 71 || इति+अग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायः+ नाम चतुर्दशः+अध्यायः|| 14 || संग्रहे स्वेदः+ यथा कार्यकरः+ इति स्नेहपूर्वं प्रयुक्तेन+इत्यादि| येभ्यः+च यत्+विधः+ इति वाते स्निग्धः+ इत्यादि संगृह्णाति| यत्र देशे यथा योग्यः+ इति आमाशयगतः+ वाते रूक्षपूर्वः+ इत्यादि| शेषं सुगमम्|| 68-71 || इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के स्वेदाध्यायः+चतुर्दशः|| 14 || पञ्चदशः+अध्यायः| --**-- <15-1-2> अथ+अतः उपकल्पनीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || स्नेहस्वेदोपपन्नस्य संशोधनम्+अनन्तरम्+इति+अनेन+एव+उक्तात् संबन्धात् स्वेदाध्यायानन्तरं शोधनविधेः+अभिधायकम्+उपकल्पनीयम्+आह| उपकल्पनीयम्+इति शोधनोपकल्पनाम्+अधिकृत्य कृतः+अध्यायः+ उपकल्पनीयः|| 1-2 || <15-3-4> इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्राक्+एव+औषधपानात् संभाराः+ उपकल्पनीयाः+ भवन्ति सम्यक्+च+एव हि गच्छति+औषधे प्रतिभोगार्थाः, व्यापन्ने च+औषधे व्यापदः परिसंख्याय प्रतीकारार्थाः; न हि सन्निकृष्टे काले प्रादुर्भूतायाम्+आपदि सति+अपि क्रयाक्रये सुकरम्+आशु संभरणम्+औषधानां यथावत्+इति|| 3 || एवंवादिनं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच---ननु भगवन् ! आदौ+एव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधम्+एकान्तेन, सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिः+इष्टा, व्यापत्+च+आसम्यक्प्रयोगनिमित्ता; अथ सम्यक्+असम्यक् च समारब्धं कर्म सिद्ध्यंति व्यापद्यते वा+अनियमेन, तुल्यं भवति ज्ञानम्+अज्ञानेन+इति|| 4 || राज्ञः+ इव मात्रा परिच्छदः+ यस्य सः राजमात्रः| विपुलद्रव्यः+तु वणिगादिः| परिसंख्याया+इति ज्ञात्वा| क्रयः पण्यम्, आक्रयः+ मूल्यम्| अनियमेन+इति(1) (1.`अनियमेन+इति कदाचित् सम्यक्+आरब्धं व्यापद्यति, असम्यक्+आरब्धं च सिध्यति+इति' इति %शिवदाससेनः|%) सम्यक्+आरब्धं सिध्यति व्यापद्यते च|| 3-4 || <15-5> तम्+उवाच भगवान्+आत्रेयः--- शक्यं तथा प्रतिविधातुम्+अस्माभिः+अस्मत्+विधैः+वा+अपि+अग्निवेश ! यथा प्रतिविहिते सिध्येत्+एव+औषधम्+एकान्तेन, तत्+च प्रयोगसौष्ठवम्+उपदेष्टुं यथावत्; नहि कश्चित्+अस्ति यः+ एतत्+एवम्+उपदिष्टम्+उपधारयितुम्+उत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा; सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि, यानि+अनुचिन्त्यमानानि विमलविपुलबुद्धेः+अपि बुद्धिम्+आकुलीकुर्युः किं पुनः+अल्पबुद्धेः; तस्मात्+उभयम्+एतत्+यथावत्+उपदेक्ष्यामः---सम्यक्प्रयोगं च+औषधानां, व्यापन्नानां च व्यापत्साधनानि सिद्धिषु+उत्तरकालम्|| 5 || प्रयोगसौष्ठवं प्रयोगसुष्ठुत्वं, यथावत्+उपदेष्टुं शक्यम्+अस्माभिः+अस्मत्+विधैः+वा+इति योजना| एतत्+इति प्रयोगसौष्ठवम्| एवम्+इति यथावद्| उपधारयितुम्+इति ग्रन्थेन धारयितुम्| प्रतिपत्तुम्+अतिअर्थतः+ ग्रहीतुम्| सूक्ष्माणि+इत्यादि सूक्ष्माणि+इव सूक्ष्माणि दुर्बोधत्वेन; तत्र दोषस्य+अवस्थान्तराणि---क्षयः+तथा वृद्धिः+तथा समत्वं, एवम्+उर्ध्वदेहगमनं तथा+अधोदेहगमनं तिर्यक्+गमनं वा, तथा शाखाश्रयित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वेदशगमनं परदेशगमनं, तथा स्वतन्त्रत्वं परतन्त्रत्वं, तथा+अशांशविकल्पः, तथा धातुविशेषाश्रयित्वं, तथा कालप्रकृतिदूष्यानुगुणत्वादिकृत्स्नतन्त्रप्रतिपादितानि ज्ञेयानि; एवं भेषजस्य+अवस्थान्तराणि---तरुणत्वं, वृद्धत्वम्, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, स्वरसादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैः+च तस्मिन् देहे दोषादौ तत्+तत्कार्यकर्तृत्वम+एवम्+आदीनि; देशः+तु+आनूपजाङ्गलसाधारणप्रशस्तादिभेदभिन्नः; कालावस्थान्तराणि तु ऋतुभेदाः, पूर्वाह्णादिः+च तथा व्याध्यवस्था ज्वराष्टाहादयः+ इति+एवम्+आदीनि; बलं तु सहजं युक्तिकृतं तथा कालकृतमुतकृष्टापमध्यादिभेदभिन्नं; शरीरं तु स्थूलत्वकृशत्वसारवत्त्वनिः सारवत्त्वादि, तथा परिपालनीयदृष्टिमर्माद्यवयवविशेषादिभिः+च भिन्नम्; आहारः+तु प्रकृतिकरणसंयोगराशिभेदादिभिः+भिन्नः; सात्म्यं तु देशतः कालतः+ व्याधितः प्रकृतितः स्वभावतः+अभ्यासतः+च भिन्नं भवति; सत्त्वं तु भयशौर्यविषादहर्षादियोगभिन्नं भवति; प्रकृतिभेदाः+तु+अनेकप्रकारभिन्नवाताद्यारब्धत्वेन बोद्धव्याः; वयोभेदाः+तु बाल्ययौवनवार्धक्यतदवान्तरभेदाः;(2) (2.`वार्धक्याद्यवस्था'|) एतानि दोषाद्यवस्थान्तराणि चिकित्साप्रयोगे यथायथा+अपेक्ष्यन्ते, तदुदाहरणं शास्त्रे+अनुसरणीयम्, इह लिख्यमानं तु विस्तरत्वं ग्रन्थस्य+आवहति+इति न+उक्तम्| उभयम्+एतत्+उत्तरकालं सिद्धिषु+उपदेक्ष्यामः+ इति योजना|| 5 || <15-6> इदानीं तावत् संभारान् विविधान्+अपि समासेन+उपदेक्ष्यामः; तत्+यथा---दृढं निवातं प्रवात+एकदेशं सुखप्रविचारम्+अनुपत्यकं धूमातपजलरजसाम्+अनभिगमनीयम्+अनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चःस्थानस्नानभूमिमहानसं वास्तुविद्याकुशलः प्रशस्तं गृहम्+एव तावत् पूर्वम्+उपकल्पयेत्|| 6 || विविधान्+अपि+इति अपिशब्दः समासेन+अपि+इति+एवंरूपः+ ज्ञेयः; तेन गृहादयः+अपि विस्तरेण+उच्यन्ते, संग्रहणीयादयः+च समासेन+इति द्वयम्+अपि सुस्थं स्यात्; यदि वा `द्विविधान्+अपि'इति पाठः, तेन भोगार्थानि तथा व्यापत्साधनानि गृह्यन्ते| अनुपत्यकं यत्+ विदूरम्+अन्यस्य महतः+ गृहस्य| उदकं पीयते येन तत्+उदपानम्|| 6 || <15-7> ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सर्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकान्+च परिचारकान् सर्वकर्मस्वप्रतिकूलान्, तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतान्+च देशकालविदः पारिषद्यान्+च, तथा लावकपिञ्जलशशहरिणैणकालपुच्छकमृगमातृकोः+अभ्रान्, गां दोग्ध्रीं शीलवतीम्+अनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां, पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशरावदर्वीकटोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च, शयनासनादीनि च+उपन्यस्तभृङ्गारप्रतिग्रहाणि सुप्रयुक्ताः+तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि(1) (1.`सह उपाश्रयेण वर्तमानानि सोपाश्रयाणि, उपाश्रयः+ उपधानभेदः' इति %योगीन्द्रनाथसेनः|% `स्वापाश्रयाणि' इति पा०|) संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनशिरोविरेचनमूत्रोच्चारकर्मणाम्+उपचारसुखानि, सुप्रक्षालितोपधानाः+च सुश्लक्ष्णस्वरमध्यमा दृषदः, शस्त्राणि च+उपकरणार्थानि, धूमनेत्रं च, बस्तिनेत्रं च+उत्तरबस्तिकं च, कुशहस्तकं च, तुलां च, मानभाण्डं च, घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदकमैरेयमेदकदधिदधिमण्डोदस्विद्धानि+आम्लमूत्राणि च, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि, नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि, तथा+एव+उर्ध्वहरानुलोमिकोभयभाञ्जि, संग्रहणीयदीपनीयपाचनीयोपशमनीयवातहरादिसमाख्यातानि च+औषधानि; यत्+च+अन्यत्+अपि किञ्चित्+व्यापदः परिसंख्याय प्रतीकारार्थम्+उपकरणं विद्यात्, यत्+च प्रतिभोगार्थं, तत्+तत्+उपकल्पयेत्|| 7 || प्रादक्षिण्यम् आनुकूल्यम्| उल्लापकं स्तोत्रम्, इतिहासः अज्ञायमानकर्तृकाप्तोपदेशः| मृगमातृका पृथूदरः+ हरिणः| शरणं गृहम्| आचमनीयोदकोष्ठम् आचमनार्थम्+उदककोष्ठं; किम्+वा आचम्यते येन पात्रेण तदाचमनं; मणिकः+ गोलकः,(1) (1.मणति गभीरत्वात्+जलार्पणे शब्दायते इति मणिकः|) पिठरः स्थाली, पर्योगः कटाहः, कुम्भः+ दृढावयवः+अल्पमुखः+ घटः, कटः तृणादिरचितम्+आसनम्, उदञ्चनं पिधानशरावः, परिपचनं तैलपाचनिका| ऊर्णा गड्डररोमाणि| सुप्रक्षालितेत्यादौ उपधानः शिलापुत्रः+ इति प्रसिद्धः, दृषदः पाषाणपट्टकाः| शस्त्राणि च+उपकरणार्थानि+इति कुद्दालकर्तरीप्रभृतीनि| कुशहस्तकं संमार्जनी; अन्ये तु आर्द्रद्रव्यपरिपचनम्+अभिदधति| मानभाण्डं (2) (2.`मानभाण्डं' घृततैलादिपरिमाणार्थ भाण्डम् इति %शिवादाससेनः|%) प्रतिमानम्|| 7 || <15-8-9> ततः+तं पुरुषं यथा+उक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हम्+उपपादयेत्, तं चेत्+अस्मिन्+अन्तरे मानसः शारीरः+ वा व्याधिः कश्चित्+तीव्रतरः सहसा+अभ्यागच्छेत्+तम्+एव तावत्+अस्य+उपावर्तयितुं(3) (3.`उपशमयितुं' इति पा०|) यतेत, ततः+तम्+उपावर्त्य तावन्तम्+एव+एनं कालं तथाविधेन+एव कर्मणा+उपाचरेत्|| 8 || ततः+तं पुरुषं स्नेहस्वेदोपपन्नम्+अनुपहतम्+अनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरः स्नातम्+अनुलिप्तगात्रं स्रग्विणम्+उपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यान्+अर्चितवन्तम्+इष्टे नक्षत्रतिथिकरणमुहूर्ते कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिः+आशीर्भिः+अभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत्|| 9 || तं च+इत्यादौ अस्मिन्+अन्तरः+ इति स्नेहस्वेदकरणसमये| तावन्तम्+एव कालम्+इति यावता कालेन+आगतव्याधिप्रशमः कृतः+तावन्तम्| इष्टः+ इति शोधनकर्तृपुरुषनक्षत्राद्यनुगुणे औषधप्रयोगार्थं विहितः+ इति+अर्थः; यत्+उक्तं %ज्योतिषे%---"पुष्यः+ हस्तः+तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ| स्वाति सौम्यं च भैषज्ये कुर्यात्+अन्यत्र वर्जयेत्" इत्यादि| कारयित्वा+इति स्वस्तिवाचनं कारयित्वा|| 8-9 || <15-10-11> मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषम्+अपेक्षितव्यानि भवन्ति; यावत्+हि यस्य संशोधनं पीतं वैकारिकदोषहरणाय+उपपद्यते न +अतियोगायोगाय, तावत्+अस्य मात्राप्रमाणं वेदितव्यं भवति|| 10 || पीतवन्तं तु खल्वेन मुहूर्तम्+अनुकांक्षेत, तस्य यदा जानीयात् स्वेदप्रादुर्भावेण दोषं प्रविलयनम्+आपद्यमानं, लोमहर्षेण च स्थानेभ्यः प्रचलितं, कुक्षिसमाध्मापनेन च कुक्षिम्+अनुगतं, हृल्लासास्यस्रवणाभ्याम्+अपि च+उर्ध्वमुखीभूतम्, अथास्मै जानुसमम्+असंबाधं सुप्रयुक्ताः+तरणोत्तरप्रच्छदोपधानं सोपाश्रयम्+आसनम्+उपवेष्टुं(1) (1.`स्वापाश्रयं' इति %गङ्गाधर%संमतः पाठः| निद्राकरणोपयोगीत्यर्थः|) प्रयच्छेत्, प्रतिग्रहान्+च+उपचारयेत्, लालाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने च+आनपत्रपणीयाः सुहृदः+अनुमताः(2) (2.`अनुकूलाः' इति पा०|) प्रयतेरन्|| 11 || प्रतिपुरुषम्+अपेक्षितव्यानि+इति+अनेन प्रतिपुरुषं शोधनमात्राभेदं दर्शयति| यावत्+हि+इत्यादि मात्राशितीयोक्तः `यावद्ध्यस्य+अशनं' (सू.अ.5) इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम्| अनुकांक्षेत+इति परीक्षयन् धारयेत्| असंबाधम्+इति असंकीर्णम् प्रतिगृह्णन्ति+इति प्रतिग्रहाः पतद्ग्रहाः| ललाटप्रतिग्रहादयः+ अनपत्रपणीया अलज्जाविषयाः|| 10-11 || <15-12> अथ+एनम्+अनुशिष्यात्---विवृतोष्ठतालुकण्ठः+ न+अतिमहता व्यायामेन वेगान्+उदीर्णानुदीरयन् किञ्चित्+अवनम्य ग्रीवाम्+ऊर्ध्वशरीरम्+उपवेगम्+अप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्याम्+अङ्गुलिभ्याम्+उत्पलकुमुदसौगन्धिकनालैः+वा कण्ठम्+अभिस्पृशन् सुखं प्रवर्तयस्व+इति, सः+ तथाविधं कुर्यात्; ततः+अस्य वेगान् प्रतिग्रहगतान्+अवेक्षेत+अवहितः, वेगविशेषदर्शनात्+हि कुशलः+ योगायोगातियोगविशेषान्+उपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हम्+अवबुध्येत लक्षणेन; तस्मात्+वेगान्+अवेक्षेत+अवहितः|| 12 || उपवेगं वेगसमीपम्; एतेन सर्वथा+अप्रवृत्ते वेगे प्रवर्तनं निषेधयति| वेगविशेषदर्शनात्+हि+इत्यादिग्रन्थस्य भाविनः+ योगायोगादीन् वेगविषयान्+उपलभ्य तर्कयति+इति+अर्थः; किम्+वा, सिद्धौ वैगिकी शुद्धिः+अभिधातव्या "जघन्यमध्यप्रवरे तु वेगाः+चत्वारः+ इष्टा वमने षट्+अष्टौ" (सि.अ.1) इत्यादिना, ताम्+अनेन दर्शयति|| 12 || <15-13> तत्र+अमून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तत्+यथा---अप्रवृत्तिः कुतश्चित् केवलस्य वा+अपि+औषधस्य विभ्रंशः+ विबन्धः+ वेगानाम्+अयोगलक्षणानि भवन्ति; काले प्रवृत्तिः+अनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं च+अवस्थानम्+इति योगलक्षणानि भवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागः+ ज्ञेयः; योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनम्+इति+अतियोगलक्षणानि भवन्ति| तत्र+अतियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्---आध्मानं परिकर्तिका परिस्रावः+ हृदयोपसरणम्+अङ्गग्रहः+ जीवादानं(1) (1.`हृदयोपसरणं हृद्ग्रहः, किम्+वा हृद्ग्रहोत्पादनार्थं हृदये दोषाणाम्+उपसरणम्; अतः+ एव वक्ष्यति---"कुपिता हृदयं गत्वा दोषाः कुर्वन्ति हृद्ग्रहम्" इति| जीवादानम्+इति जीवनहेतुधातुरूपशोणितनिर्गमः, यत्+उक्तं---"अतियोगात्+च भैषज्यं जीवं हरति शोणितम्| तज्जीवादानम्+इति+उक्तम्+आदत्ते जीवितं यतः"---इति| विभ्रंशः संज्ञाभ्रंशादिरूपः+त्रिविधः, सः+ च सिद्धौ वक्ष्यमाणः' इति %शिवदाससेनः|%) विभ्रंशः स्तम्भः क्लमः+च+इति+उपद्रवाः|| 13 || अप्रवृत्तिः कुतश्चित्+इति सर्वस्य+एव+अप्रवृत्तिः; तथा केवलस्य कृत्स्नस्य शोधनीयदोषस्य+अप्रवृत्तिः; तथा+औषधस्य विभ्रंशः प्रातिलोम्येन गमनं; यथा---वमनस्य+अधः+ ऊर्ध्वं च विरेचनस्य, एतत्+एव सिद्धौ+उक्तं---"अयोगः प्रातिलोम्येन नच+अल्पं वा प्रवर्तनम्" (सि.अ.6) इति| किम्+वा, कुतश्चित्+वा+अप्रवृत्तिः स्तोकदोषप्रवृत्तिः+इति+अर्थः, तथा केवलस्य च+अपि+औषधस्य प्रवृत्तिः+इति योजना| यथाक्रमम्+इति वमने प्रथमं श्लेष्मा, तत्+अनु पित्तं, तत्+अनु वायुः; यत्+उक्तं---"क्रमात् कफः पित्तमथानिलः+च यस्य+एति सम्यक्+वमितः सः+ इष्टः" (सि.अ.1) इति| सम्यक्+योगः+अपि हर्तव्यदोषस्य+अल्पत्वमध्यत्वोत्कृष्टत्वेन त्रिविधः+ भवति+इति दर्शयन्+आह---योगेन तु+इत्यादि| तुशब्दः+अवधारणे, तेन योगेन+एव यः प्रमाणविशेषः+अल्पादिः+तेन, न तु+अयोगातियोगाभ्याम्+इति+अर्थः; अयं तीक्ष्णादियोगविभागः(2) (2.`तीक्ष्णादिविभागः' इति पा०|) पेयाक्रमोत्कर्षार्थः, तथाहि वक्ष्यति सिद्धौ---"पेयां विलेपीं" (सि.अ.1) इत्यादि| तत्र+अतियोगेत्यादौ आध्मानादयः शोधनसिद्धौ "बहुदोषस्य रूक्षस्य" (सि.अ.6) इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतः+तत्र+एषां योगातियोगजन्यः+ यः+च+अयोगजन्यः स स्फुटः+ ज्ञेयः|| 13 || <15-14-15> योगेन तु खलु+एनं छर्दितवन्तम्+अभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानां धूमानाम्+अन्यतमं सामर्थ्यतः(3) (3.`सामर्थ्यं योग्यता' इति %शिवादाससेनः|%) पाययित्वा, पुनः+एव+उदकम्+उपस्पर्शयेत्|| 14 || उपस्पृष्टोदकं च+एनं निवातमागारम्+अनुप्रवेश्य संवेश्य च+अनुशिष्यात्---उच्चैः+भाष्यम्+अत्याशनम्+अतिस्थानम्+अतिचङ्क्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्मम्+अस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणम्+इति भावान्+एतान्मनसा+अपि+असेवमानः सर्वम्+अहः+ गमयस्व+इति|(4) (4.`सर्वम्+आहारम्+अद्याः' इति पा०|) सः+ तथा कुर्यात्|| 15 || स्नैहिकादिधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः; अतः+ एव सामर्थ्यतः+ इति+उक्तं, यदि+अस्य युज्यते+ इति+अर्थः| अतिस्थानम्+इति अत्यर्थं दण्डायमानत्वेन+अवस्थितिः| प्रमितभोजनम् एकरसाभ्यासः| अतिहीनं नष्टशक्तिकं धान्यादि| गुरुशब्देन स्वभावगुरुलट्टुकचिपिटकादेः+यथा+उक्तमात्रया+अपि भोजननिषेधः|| 14-15 || <15-16> अथ+एनं सायाह्ने परे वा+अह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेत्+अग्निबलम्+अभिसमीक्ष्य, एवं द्वितीये तृतीये च+अन्नकाले, चतुर्थे तु+अन्नकाले तथाविधानाम्+एव शालितण्डुलानाम्+उत्स्विन्नां विलेपीमुष्णोदकद्वितीयाम्+अस्नेहलवणाम्+अल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे च+अन्नकाले, सप्तमे तु+अन्नकाले तथाविधानाम्+एव शालीनां द्विप्रसृतं सुस्विन्नम्+ओदनम्+उष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्, एवम्+अष्टमे नवमे च+अन्नकाले, दशमे तु+अन्नकाले लावकपिञ्जलादीनाम्+अन्यतमस्य मांसरसेनौदकलावणिकेन(1) (1.`औदकलावणिकेनोदकलवणाभ्यां संस्कृतेन' इति %शिवदाससेनः|%) न+अतिसारवता भोजयेत्+उष्णोदकानुपानम्; एवम्+एकादशे द्वादशे च+अन्नकाले; अतः+ ऊर्ध्वम्+अन्नगुणान् क्रमेण+उपभुञ्जानः सप्तरात्रेण प्रकृतिबोजनम्+आगच्छेत्|| 16 || सायाह्न इत्यादौ सम्यक्+अग्निशुद्धिलक्षणभूते सायाह्ने, किंचित्+तु+अविशुद्धौ+अपरे+अह्नि| यत्+उक्तं सिद्धौ---"वमितं लङ्घयेत् सम्यक्+जीर्णलिङ्गानि+अवेक्षयन्| तानि दृष्ट्वा तु पेयादिक्रमं कुर्यात्+न लङ्घनम्" (सि.अ.6) इति| मण्डपूर्वां मण्डप्रधानाम्| अयं च द्वादशकालनिवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः, मध्ये तु+अष्टानुकालिकः, तथा+अल्पे चतुरनुकालिकः; उक्तं हि---"पेयां विलेपीं" (सि.अ.1) इत्यादि| अन्नगुणान् मधुरादीन् गुरुकठिनादीन्+च| एतत्+च संसर्जनक्रमात्+ऊर्ध्वं सप्तरात्रेण प्रकृतिभोजनगमनं तदा कर्तव्यं यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति, तत्करणे तु संसर्जनक्रमात्+ऊर्ध्वम्+एव स्नेहपानं; यत्+उक्तं---"संसृष्टभक्तं नवमे+अह्नि सर्पिः+तं पाययेत्+वा+अपि+अनुवासयेत्+वा" (सि.अ.1) इति| तथा सुश्रुते%+अपि+उक्तं---"पक्षात्द्विः+एकः+ वान्तस्य" (सु.चि.अ.36) इति| यदि संसर्जनक्रमं तथा+अनुगुणाभ्यासं च कृत्वा स्नेहः क्रियते, तदा पक्षाद्विः+एकःम वान्तस्य न स्यात्|| 16 || <15-17-18> अथ+एनं पुनः+एव स्नेहस्वेदाभ्याम्+उपपाद्यान्+उपहतमनसम्+अभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तम्+इष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्ति वाचयित्वा त्रिवृत्कल्कम्+अक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारान्+च, सम्यक् विरिक्तं च+एनं वमना+उक्तेन धूमवर्जेन विधिना+उपपादयेत्+आबलवर्णप्रकृतिलाभात्, बलवर्णोपपन्नं च+एनम्+अनुपहतमनसम्+अभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातम्+अनुलिप्तगात्रं स्रग्विणम्+उपहतवस्त्रसंवीतम्+अनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत्, अथ+एनं कामेषु+अवसृजेत्|| 17 || भवन्ति च+अत्र--- अनेन विधिना राजा राजमात्रः+अथवा पुनः| यस्य वा विपुलं द्रव्यं स संशोधनम्+अर्हति|| 18 || अथ+एनम्+इति कृतसंसर्जनक्रमम्| प्रतिविनीतम् आलोडितम्| दोषादयः पूर्ववत्+व्याख्येयाः| विकारान्+च+इति कुष्ठज्वरादीन् विरेचनसाध्यान्; पूर्वं तु "सूक्ष्माणि हि" इत्यादौ विकारः+ न+उक्तः, तस्य परीक्ष्यत्वेन+एव ग्रहणात्; किम्+वा दोषग्रहणेन+एव तत्र विकारग्रहणम्| कामेषु ईप्सितेषु, अवसृजेत् निर्यन्त्रणं कुर्यात्|| 17-18 || <15-19-21> दरिद्रः+तु+आपदं प्राप्य प्राप्तकालं विशोधनम्| पिबेत् कामम्+असंभृत्य संभारान्+अपि दुर्लभान्|| 19 || न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः| न च रोगाः+ न बाधन्ते दरिद्रान्+अपि दारुणाः|| 20 || यत्+यच्छक्यं मनुष्येण कर्तुम्+औषधम्+आपदि| तत्+तत् सेव्यं यथाशक्ति वसनानि+अशनानि च|| 21 || संप्रति दरिद्रस्य यथा+उक्तं संभारम्+अकृत्वा+अपि संशोधनकरणम्+आह---दरिद्रः+ इत्यादि| दुर्लभान्+इति वचनेन सुलभानि दरिद्रेणा+अपि+उत्पादनीयानि|| 19-21 || <15-22> मलापहं रोगहरं बलवर्णप्रसादनम्| पीत्वा संशोधनं सम्यक्+आयुषा युज्यते चिरम्|| 22 || संशोधनकरणगुणम्+आह---मलापहम्+इत्यादि|| 22 || <15-23-25> तत्र श्लोकाः--- ईश्वराणां वसुमतां वमनं सविरेचनम्| संभाराः+ ये यदर्थं च समानीय प्रयोजयेत्|| 23 || यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्| योगातियोगयोः+यत्+च दोषाः+ ये च+अपि+उपद्रवाः|| 24 || यदसेव्यं विशुद्धेन यः+च संसर्जनक्रमः| तत् सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः|| 25 || इति+अग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने उपकल्पनीयः+ नाम पञ्चदशः+अध्यायः|| 15 || संग्रहे---ईश्वराः सविलासाः; तेन राज्ञः+ राजमात्रस्य च ग्रहणम्| प्रयोजयेत्+इति `संभारान्' इति शेषः|| 23-25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के पञ्चदशः+अध्यायः|| 15 || (प्रोओङ् complated) षोडशः+अध्यायः| --**-- <16-1-2> अथ+अतः+चिकित्साप्राभृतीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वाध्यायोक्तवयद्व्याधिकरणत्वंमनविरेचनयोः+विस्तरेण सम्यक्+योगादिलक्षणं, तथा तत्प्रवृत्तिविषयबहुदोषपुरुषाद्यभिधातुं चिकित्साप्राभृतीयः+अभिधीयते| चिकित्सा प्रभृतरूपा सदा यत्नेन आतुरोपढौकनीयत्वेन च यस्य विद्यते स चिकित्साप्राभृतीयः|| 1 || 2 || <16-3-4> चिकित्साप्राभृतः+ धीमान् शास्त्रवान् कर्मतत्परः| नरं विरेचयति यं स योगात् सुखम्+अश्नुते|| 3 || यं वैद्यमानी त्वबुधः+ विरेचयति मानवम्| सः+अतियोगात्+अयोगात्+च मानवः+ दुःखम्+अश्नुते|| 4 || योगात् सम्यक्+योगात्| सुखम् आरोग्यम्| विरेचयति+इति+अत्र वामयति+इति+अपि बोद्धव्यं, विरेचनशब्दस्य वमने+अपि प्रवृत्तेः| सः+अतियोगात्+इत्यादि| दुःखं विकारं; यत्+उक्तं---"विकारः+ दुःखम्+एव तु" (सू.अ.9)| ननु वमनादौ कस्मात्+मिथ्यायोगः+ न+उच्यते, यावता यस्य वस्तुनः+ उचितः+ योगः स योगः, तस्य स्वल्पः+ वा योगः सर्वथा वा अयोगः+ अयोग उच्यते, तस्य+एव+अतिमात्रयोगः+ विकारकरः+अतियोगः, अनुचितसंबन्धेन तु वस्तुनः+ मिथ्यायोगः; तेन+इह+अपि+उत्क्लिष्टश्लेष्मादिधर्मप्रयुक्ते पुरुषे विरेचनं सर्वथा+अयौगिकम्+एव, तत्+च प्रयुक्तं प्रतीपगमनेन+एव याति, विरेचने मिथ्यायोगः+अयम्+उचितः, एवं वमनादिषु+अपि ज्ञेयम्| न+एवम्, एवंभूतमिथ्यायोगस्य+अयोगेन+एव ग्रहणात्, उक्तं हि---"प्रातिलोम्येन दोषाणां हरणात्+ते हि+अकृत्स्नशः| अयोगसंज्ञे कृच्छ्रेण यदा गच्छति च+अल्पशः" (सि.अ.6) इति| दुष्टविरेचनौषधस्य रसनया+उपयुज्यमानस्य हीनमात्रत्वातिमात्रत्वाभ्यां विना यद्व्याधिकरणत्वं तन्मिथ्यायोगात्+एव परं भवति; यत्+उक्तं तिस्रैषणीये---"मिथ्यायोगः+ राशिवर्जेषु+आहारविधिविशेषायतनेषु+उपदेक्ष्यते" (सू.अ.11) इति| सत्यं भेषजस्य मिथ्यायोगः+अयं, वमनस्य तु दोषहरणरूपस्य+अयोगः+ इति; एवं च विरेचनादौ+अपि ज्ञेयम्| यदि+अपि+अत्र+अपि मिथ्यायोगः कथम्+चित् पार्यते कल्पयितुं, तथा+अपि प्रयोजनशून्यत्वात्+आचार्येण पृथक्+न कृतः, शब्दादिषु तु मिथ्यायोगिनां संबन्धमात्रस्य+अपि परिहारार्थं पृथक्कृतः+ इति|| 3-4 || <16-5-10> दौर्बल्यं लाघवं ग्लानिः+व्याधीनाम्+अणुता रुचिः| हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम्|| 5 || बुद्धीन्द्रियमनःशुद्धिः+मारुतस्य+अनुलोमता| सम्यक्+विरिक्तलिङ्गानि कायाग्नेः+च+अनुवर्तनम्(1)|| 6 || (1.`च+अनुवर्धनम्' इति पाओ|) ष्ठीवनं हृदयाशुद्धिः+उत्क्लेशः श्लेष्मपित्तयोः| आध्मानम्+अरुचिः+छर्दिः+अदौर्बल्यम्+अलाघवम्|| 7 || जङ्घोः+उसदनं तन्द्रा स्तैमित्यं पीनसागमः| लक्षणानि+अविरिक्तानां मारुतस्य च निग्रहः|| 8 || विट्पित्तकफवातानाम्+आगतानां यथाक्रमम्| परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्|| 9 || निःश्लेष्मपित्तम्+उदकं शोणितं कृष्ण+इव वा| तृष्यतः+ मारुतार्तस्य सः+अतियोगः प्रमुह्यतः|| 10 || दौर्बल्यम्+इति+आदीनि विरेचनस्य सम्यक्+अयुक्तातियुक्तस्य लक्षणानि| अदौर्बल्यं स्थौल्यान्+अपगमः(1)| (1.`स्थौल्यान्+अपचयः' इति पाओ|) यथाक्रमम्+इति पठन् क्रमेण+एव+इति दर्शयति; यत्+उक्तं---"प्राप्तिः+च विट्पित्तकफानिलानां सम्यक्+विरिक्तस्य भवेत् क्रमेण" (सि.अ.1) इति| आगतानां परम्+ऊर्ध्वम्+इति योजना|| 5-10 || <16-11-12> वमने+अतिकृते लिङ्गानि+एतानि+एव भवन्ति हि| ऊर्ध्वगाः+ वातरोगाः+च वाग्ग्रहः+च+अधिकः+ भवेत्|| 11 || चिकित्साप्राभृतं तस्मात्+उपेयात्+शरणं नरः| युञ्ज्यात्+ यः+ एनम्+अत्यन्तम्+आयुषा च सुखेन च|| 12 || अतियोगलक्षणं वमने+अतिदिशति---वमनः+ इत्यादि| वमनातियोगे विट्पित्तकफवातानाम्+इति न योजनीयं, येन वमनप्रयोगे कफपित्तानिलागमरूपः क्रमः+ भवेत्| यत्+उक्तं---"क्रमात् कफः पित्तम्+अथ+अनिलः+च यस्य+एति सम्यक्+वमितः सः+ इष्टः" (सि.अ.1) इति|| 11-12 || <16-13-19> अविपाकः+अरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः| पिडकाकोठकण्डूनां संभवः+अरतिः+एव च|| 13 || आलस्यश्रमदौर्बल्यं दौर्गन्ध्यम्+अवसादकः| श्लेष्मपित्तसमुत्क्लेशः+ निद्रानाशः+अतिनिद्रता|| 14 || तन्द्रा क्लैब्यम्+अबुद्धित्वम्+अशस्तस्वप्नदर्शनम्| बलवर्णप्रणाशः+च तृप्यतः+ बृंहणैः+अपि || 15 || बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्| ऊर्ध्वं च+एव+अनुलोमं च यथादोषं यथाबलम्|| 16 || एवं विशुद्धकोष्ठस्य कायाग्निः+अभिवर्धते| व्याधयः+च+उपशाम्यन्ति प्रकृतिः+च+अनुवर्तते|| 17 || इन्द्रियाणि मनोबुद्धिः+वर्णः+च+अस्य प्रसीदति| बलं पुष्टिः+अपत्यं च वृषता च+अस्य जायते|| 18 || जरां कृच्छ्रेम लभते चिरं जीवति+अनामयः| तस्मात् संशोधनं काले युक्तियुक्तं पिबेत्+नरः|| 19 || संशोधनविषयबहुदोषलक्षणम्+आह---अविपाकः+ इत्यादि| अनायासकृतः श्रमः क्लमः; श्रमः+तु+इह स्वल्पेन+आयासेन ज्ञेयः| अवसादकः+ मनः+अवसादः| निद्रानाशः+ वातप्रधानेन दोषेण; अतिनिद्रता श्लेष्मप्रधानेन|| 13-19 || <16-20-21> दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः| जिताः संशोधनैः+ये तु न तेषां पुनः+उद्भवः|| 20 || दोषाणां च द्रुमाणां च मूले+अनुपहते सति| रोगाणां प्रसवानां च गतानाम्+आगतिः+ध्रुवा|| 21 || समूलदोषापहारकत्वं(1) (1.`समूलदोषापहारकत्वेन' इति पाओ|) संशोधनस्य, लङ्घनपाचनयोः+तु दोषापहरत्वे सति+अपि न संशोधनवत्+दोषपहन्तृत्वम्+इति+आह---दोषाः+ इत्यादि| कदाचित्+इति अन्यहेतुप्राप्त्या| न तेषां पुनः+उद्भवः+ इति बलवत्+दोषकारणत्वं विना+इति मन्तव्यम्| उक्ते+अर्थे दृष्टान्तम्+आह---दोषाणाम्+इत्यादि| लङ्घनपाचनाभ्यां रोगकारणीभूतदोषप्रकोपहरणमात्रे कृते रोगः+ यः+ निवृत्तः सः+ मूलभूताशयव्यवस्थितदोषान्+उच्छेदाद्यत्किंचित्+अनुगुणकालादिप्राप्त्या पुनः कुपितदोषेण भवति+इति भावः|| 20-21 || <16-22-23> भेषजक्षपिते पथ्यम्+आहारैः+एवं बृंहणम्| घृतमांसरसक्षीरहृद्ययूषा+उपसंहितैः|| 22 || अभ्यङ्गोत्सादनैः स्नानैः+निरूहैः सानुवासनैः| तथा सः+ लभते शर्मः+ युज्यते च+आयुषा चिरम्|| 23 || संप्रति शोधनेन यथा दोषक्षयः+तथा धातुक्षयः+अपि भवति, तेन तत्र प्रतीकारम्+आह---भेषजेत्यादि| आहारैः+एव+इति एव+अवधारणे; तेन भेषजेन बृंहणं निषेधति, भेषजस्य वीर्यप्रधानस्य तदा दुःसहत्वात्| सानुवासनैः+इति+अत्र चकारः+ बोद्धव्यः, तेन+अभ्यङ्गादिभिः+च बृंहणं पथ्यम्|| 22-23 || <16-24-26> अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते| तैलं मधुरकैः सिद्धम्+अथवा+अपि+अनुवासनम्|| 24 || यस्य तु+अयोगः+तं स्निग्धं पुनः संशोधयेत्+नरम्| मात्राकालबलापेक्षी स्मरन् पूर्वम्+अनुक्रमम्|| 25 || स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये| जायन्ते+अमार्गविहिते तेषां सिद्धिषु साधनम्|| 26 || अतियोगादिचिकित्साम्+आह---अतियोगेत्यादि| स्मरन् पूर्वम्+अनुक्रमम्+इति+अनेन यः पूर्वम्+अयोगे हेतुभूतः+तं परिहरन्+इति शिक्षयति| अमार्गविहिते अविधिविहिते| साधनम्+इति+अत्र `वक्ष्यते' इति शेषः|| 24-26 || <16-27> जायन्ते(2) (2.`संप्रति रोगाणां क्षणिकत्वेन यत्+उपशमार्थं चिकित्साभिधानं तन्निष्फलम्+इति सौगतपक्षे चिकित्सायाः प्रयोजकत्वम्+अभिधातुं तन्मतम्+उपन्यस्यति---जायन्ते+ इत्यादि|' इति %शिवदाससेनः|%) हेतुवैषम्यात्+विषमाः+ देहधातवः| हेतुसाम्यात् समाः+तेषां स्वभावोपरमः सदा|| 27 || संप्रति यत्+एतत् सिद्धौ वक्ष्यमाणं रोगाणां साधनं तत्+अनुषङ्गेण च सर्वभेषजानाम्+एव क्षणभङ्गिभावे पक्षे+अपि रोगशमकत्वं प्रतिपादयितुं प्रकरणम्+आरभते---जायन्ते+ इत्यादि| तेषाम्+इति विषमाणां धातूनां समानां च| स्वभावात् विनाशकारणनिरपेक्षात्+उपरमः+ विनाशः स्वभावोपरमः| सदा+इति अविलम्बेन; तेन+उत्पन्नमात्राः+ एव विनश्यन्ति+इति+अर्थः|| 27 || <16-28> प्रवृत्तिहेतुः+भावानां न निरोधे+अस्ति कारणम्| केचित्+तत्र+अपि(3) (3.`केचित्+तु+अत्र+अपि' इति पाओ|) मन्यन्ते हेतुं हेतोः+अवर्तनम्|| 28 || अत्र+एव+अर्थे उपपत्तिम्+आह---प्रवृत्तीत्यादि| प्रवृत्तिहेतुः उत्पत्तिहेतुः+भावानाम्+अस्ति, निरोधे विनाशे हेतुः+भावानां कारमं न+अस्ति; यस्मात् सर्वः+ एव भावाः प्रदीपार्चिर्वत्+उत्पत्तौ कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानत्वलक्षणे सहजसिद्धे न हेत्वन्तरम्+अपेक्षन्ते; यतः+ न स्वाभाविकरूपे हेत्वन्तरापेक्षा भवति, नहि+उत्पन्नः खङ्गः स्वाभाविके लौहमयत्वे कारणान्तरम्+अपेक्षते; तत्+एवं सर्वेषाम्+एव भावानां स्वाभाविके नाशे विषभधातूनाम्+अपि(1) (1.`देहधातूनाम्+अपि' इति पाओ|) नाशः स्वाभाविकः+ एव+इति भावः| व्याधिप्रशमे च चिकित्सापेक्षकं पक्षान्तरम्+आह---केचित्+इत्यादि| तत्र+अपि विनाशे+अपि, हेतुं कारणं, हेतोः+अवर्तनम्+इति उत्पादकहेतोः+अभावं, मन्यन्ते+ इति योजना| एवम्+अपि हेतुपरंपरायाः क्षणिकत्वेन तत्कार्याणाम्+अपि स्वभावात्+एव नित्यं सन्निहितस्वहेतुविनाशरूपविनाशहेतूनां(2) (2.`ओस्वहेतुविनाशहेतूनां' इति, `ओसहेतुविनाशहेतूनां' इति च पाओ|) न विनाशहेतुचिकित्सापेक्षा+इति भावः|| 28 || <16-29-30> एवम्+उक्तार्थम्+आचार्यम्+अग्निवेशः+अभ्यभाषत| स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्|| 29 || भेषजैः+विषमान् धातून् कान् समीकुरुते भिषक्| का वा चिकित्सा भगवन् ! किम्+अर्थं वा प्रयुज्यते|| 30 || एवम्+उत्थितायां शङ्कायां गुरुं पृच्छति---एवम्+इत्यादि| किम्+इति आक्षेपे| कर्म साध्यं; स्वभावोपरमे सति न किम्+अपि साध्यं पश्यामि+इति(3) (3.`तस्य+अस्ति+इति+अर्थः') इति पाओ| भावः| कान् समीकुरुते इति विषमाणाम्+अस्थिरत्वेन साम्यं तत्र कर्तुं न पार्यत इति+आशयः| का वा चिकित्सा+इति रोगप्रशमं प्रत्यकारणत्वेन चिकित्सा न+अस्ति+इति+अर्थः| किम्+अर्थं वा प्रयुज्यत इति यन्निवृत्त्यर्थं चिकित्सा प्रयुज्यते तद्धातुवैषम्यं स्वतः+ एव निवृत्तम्+इति(4) (4.`स्वभावात्+निवृत्तम्+इति' इति पाओ|) चिकित्साप्रयोजनं न+अस्ति|| 29-30 || <16-31-33.1> तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः| श्रूयताम्+अत्र या सोम्य ! युक्तिः+दृष्टा महर्षिभिः|| 31 || न नाशकारणाभावात्+भावानां नाशकारणम्| ज्ञायते नित्यगस्य+इव कालस्य+अत्ययकारणम्|| 32 || शीघ्रगत्वाद्यथा भूतः+तथा भावः+ विपद्यते| 33.1 | पूर्वोक्तहेतुविनाशं दृष्टान्तेन हेतुम्+अन्तम्+आह---न नाशेत्यादि| भावानां नाशकारणं न ज्ञायते, तत् किम्+अभावात्+एव, यथा---शशविषाणम्, उत वा ज्ञानायोग्यत्वात् पृथिव्यां निखातमूलकीलकादिवत् सत्+अपि न ज्ञायते, इति+आह---नाशकारणाभावात्+इति; न ज्ञानायोग्यत्वेन, कितर्ह्यभावात्+एव+इति+अर्थः| अत्र दृष्टान्तम्+आह---नित्यगस्य+इत्यादि| निमेषादिरूपत्वेन नित्यगस्य| एवं मन्यते---नित्यगः कालः+ यथा विनश्वरत्वेन न हेत्वन्तरं विनाशे+अपेक्षते, तथा सर्वः+ एव भावाः; यत्+हि यस्य हेत्वन्तरापेक्षं न तस्य तदवश्यंभावि, यथा---पटस्य रागः; हेत्वन्तरापेक्षी चेत्+विनाशः स्यात्, न+अवश्यंभावी स्यात्; एतत्+विपर्ययात्+च+आनपेक्षत्वं विनाशस्य सिद्धम्| संप्रति+अहेतुकः+ विनाशः+ उत्पत्त्यनन्तरम्+एव भवति, पश्चात्+अस्थिरत्वेन संस्काराधानम्+अपि भावेषु न पार्यते कर्तुम्+इति+आह---शीघ्रगत्वात्+इत्यादि| यथा भूतः+ इति यादृशः+ उत्पन्नः, तथा+इति तादृशः+ एव विपद्यते; कुतः ? शीघ्रगत्वात् अस्थिरत्वात्|| 31-33.1 || <16-33.2> निरोधे कारणं तस्य न+अस्ति न+एव+अन्यथाक्रिया|| 33.2 || पूर्वसाधितम्+अहेतुविनाशित्वं तथा शीघ्रगत्वहेतुसाधितं च+असंस्कार्यत्वम्+उपसंहरति---निरोधः+ इत्यादि| तस्य+इति भावस्य| अन्यथाक्रियाः+ अन्यथाकरणं, संस्काराधानम्+इति यावत्; एतेन विषमे धातौ साम्यं संस्कार आधीयताम्+इति+एवंरूपा+अपि चिकित्सा निरस्ता मन्तव्या|| 33.2 || <16-34-36> याभिः(1) (1.`यद्यपि+उक्तक्षणभङ्गवादिमतम्+एतत्+अप्रामाणिकं, तथा तन्निराकरणम्+अनतिप्रयोजनम्+इति+उपेक्ष्य तुष्यतु दुर्जनः+ इति तन्मते+अपि चिकित्सितस्य प्रयोजकत्वं समर्थयति---याभिः+इत्यादि| एतेन यद्यपि विषमाः+ धातवः क्षणिकत्वेन+एव विनश्यन्ति तथा+अपि समधातूत्पत्तौ चिकित्सितं क्षणभङ्गिनाम्+अपि+अभ्युपेयं, यतः+तन्मते+अपि उत्पत्तौ हेत्वपेक्षा विद्यते+ एव+इति भावः' इति %शिवदाससेनः|%) क्रियाभिः+जायन्ते शरीरे धातवः समाः| सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्|| 34 || कथं शरीरे धातूनां वैषम्यं न भवेत्+इति| समानां च+अनुबन्धः स्यात्+इति+अर्थं क्रियते क्रिया|| 35 || त्यागात्+विषमहेतूनां समानां च+उपसेवनात्| विषणा न+अनुबध्नन्ति जायन्ते धातवः समाः|| 36 || एवं व्यवस्थिते पूर्वाक्षिप्तं चिकित्सितं समादधति---याभिः+इत्यादि| `सा चिकित्सा' इति+अनेन `का वा चिकित्सा' इति+आक्षेपः परिहृतः| "कर्म तद्" इति+अनेन प्रथमोद्दिष्ट आक्षेपः परिहृतः| `इति+अर्थं क्रियते क्रिया' इति+अनेन `किम्+अर्थं वा' इति+आक्षेपः परिहृतः| `कान् समीकुरुते' इति+आक्षेपः+तु `समैः+तु हेतुभिः+यस्मात्' इति+आदिना परिहृतः| विषमेषु धातुषु याभिः क्रियाभिः समाः+ धातवः+ जन्यन्ते सा चिकित्सा| एवं मन्यते---यद्यपि धातुवैषम्यं क्षणिकत्वेन विनश्वरं, तथा+अपि विनश्यत्+अपि तद्धातुवैषम्यं स्वकार्यं विषमम्+एव धातुम्+आरभते, एवं सः+अपि+अपरं विषमम्+इति(2) (2.अस्य+अग्रे `क्षणभङ्गवादिना+अपि+अभ्युपेयं' इति %शिवदाससेन%व्याख्यायाम्+अधिकः पाठः+ उपलभ्यते|) न धातुवैषम्यसन्ताननिवृत्तिः+धातुसाम्यजनकहेतुं विना; यदा तु धातुसाम्यहेतुः+उपयुक्तः+ भवति, तदा तेन सहितं वैषम्यसन्ततिपतितम्+अपि कारणं समम्+एव धातुसंतानम्+आरभते, यथा---मुद्गरप्रहारसहितः+ घटपरमाणुसन्तानः+ विसदृशं कपालसन्तानम्+आरभते; एवं व्यवस्थिते `कथं शरीरे' इत्यादिग्रन्थः+ व्याख्येयः| वैषम्यं न भवेत् न+उत्पद्यते+ इति+अर्थः| समानां च+अनुबन्धः+ इति सन्तत्योत्पादः| विषमाः+ न+अनुबध्नन्ति+इति हेत्वभावात्+विषमसन्तानस्य+उत्पादः+ न भवति| समानां च+उपसेवनात्+इति समहेतूनां सेवनात्|| 34-36 || <16-37-38> समैः+तु हेतुभिः+यस्मात्+धातून् संजनयेत् समान्| चिकित्साप्राभृतः+तस्मात्+दाता देहसुखायुषाम्|| 37 || धर्मस्य+अर्थस्य कामस्य नृलोकस्य+उभयस्य च| दाता संपद्यते वैद्यः+ दानात्+देहसुखायुषाम्|| 38 || देहसुखायुषां दानात् धर्मादीनां दाता भवति, देहसंपत्तिसाध्यत्वात्+धर्मादीनाम्+इति भावः|| 37-38 || <16-39-41> तत्र श्लोकाः--- चिकित्साप्राभृतगुणः+ दोषः+ यः+च+इतराश्रयः| योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम्|| 39 || बहुदोषस्य लिङ्गानि संशोधनगुणाः+च ये| चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्|| 40 || या च युक्तिः+चिकित्सायां च च+अर्थं कुरुते भिषक्| चिकित्साप्राभृते+अध्याये तत् सर्वम्+अवदत्+मुनिः|| 41 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने चिकित्साप्राभृतीयः+ नाम षोडशः+अध्यायः|| 16 || समाप्तः कल्पनाचतुष्कः|| 4 || संग्रहे सिद्धिसंश्रयं च व्यापत्तिसंश्रयं च सिद्धिव्यापत्तिसंश्रयं; तत्र सिद्धिसंश्रयं सिद्धिस्थानसंश्रयेण,(1) (1.`सिद्धिसमानसंश्रयेण' इति पाओ| `सिद्धिसंश्रयं भेषजक्षपितः+ इति+आदिना+उक्तं' इति %योगीन्द्रनाथसेनः|%) व्यापत्तिसंश्रयं `अतियोगानुबद्धानां' इति+आदिना+उक्तम्|| 39-41 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने चतुर्थे कल्पनाचतुष्के चिकित्साप्राभृतीयः+ नाम षोडशः+अध्यायः|| 16 || सप्तदशः+अध्यायः| --**-- <17-1-2> अथ+अतः कियन्तः शिरसीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वचतुष्कचतुष्टयेन भेषजम्+अभिहितं, संप्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कः+अभिधातव्यः, चिकित्सा च विधेयत्वेन+एव प्रधानम्+अतः प्रथमम्+उक्ता, किम्+च दर्शितः+च+अयं प्रथमाध्यायः+ एव संबन्धः, एवं च+अङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयः+अभिधीयते|| 1 || 2 || <17-3-7> कियन्तः शिरसि प्र+उक्ता रोगा हृदि च देहिनाम्| कति च+अपि+अनिलादीनां रोगाः+ मानविकल्पजाः|| 3 || क्षयाः कति समाख्याताः पिडकाः कति च+अनघ !| गतिः कतिविधा च+उक्ता दोषाणां दोषसूदन !|| 4 || हुताशवेशस्य वचः+तच्छ्रुत्वा(2) (2.`हुताशवेशवचनं' इति पाओ|) गुरुः+अब्रवीत्| पृष्टवान्+असि यत् सौम्य ! तत्+मे शृणु सविस्तरम्|| 5 || दृष्टाः पञ्च शिरोरोगाः पञ्च+एव हृदयामयाः| व्याधीनां द्व्यधिका षष्टिः+दोषमानविकल्पजा|| 6 || दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः| दोषाणां त्रिविधा च+उक्ता गतिः+विस्तरतः(3) (3.`गतिः+वक्ष्यामि विस्तरम्' इति पाओ|) शृणु|| 7 || क्षयस्थानवृद्धयः+ दोषणानं, तस्य विकल्पः+ दोषान्तरसंबन्धासंबन्धकृतः+ भेदः| माधुमेहिकाः+ इति+अत्र मधुमेहशब्दः सामान्येन प्रमेहवचनः| यतः+अत्र+एव सामान्येन ब्रूते---"विना प्रमेहम्+अपि+एता जायन्ते दुष्टमेदसः" इति; अन्यथा हि `विना मधुमेहं' इति कृतं स्यात्; तथा चिकित्सिते वक्ष्यति सामान्येन+एव यत्---"प्रमेहिणां याः पिडकाः+ मया+उक्ता रोगाधिकारे पृथक्+एव सप्त" (चि.अ.6) इत्यादि| तथा मधुमेहपिडकानां चिकित्सितोपदेशात्+च सर्वमेहभवत्वं पिडकानां, मधुमेहभवत्वे हि मधुमेहस्य+एव+असाध्यत्वात्+न तत्+भवपिडकानाम्+उपक्रमणीयत्वम्+अस्ति; किम्+च प्रदेशान्तरे+अपि मधुमेहशब्देन+अयं सर्वप्रमेहान्+उक्तवान्, यथा---"गल्मी च मधुमेही च राजयक्ष्मी च यः+ नरः| अचिकित्स्या भवन्ति+एते बलमांसपरिक्षये" (इ.अ.9) इति| अत्र हि यदि वातिकः+ मधुमेहः+अभिप्रेतः स्यात्+तदा तस्य स्वरूपतः+ एव+असाध्यत्वेन `बलमांसपरिक्षये सति' इति विशेषणम्+अनर्थकं स्यात्| %सुश्रुते%न+अपि च सामान्येन प्रमेहे एव+एताः पिडकाः+ दर्शिताः, यत्+उक्तं---"तत्र वसामेदोभ्याम्+अभिपन्नशरीरस्य त्रिभिः+दोषैः+च+अनुगतधातोः प्रमेहिणः+ दश पिडकाः+ जायन्ते" (सु.नि.6) इत्यादि| सर्वः+ एव प्रमेहा यस्मात्+देहं मधुरीकृत्य जायन्ते तस्मात्+मधुमेहाः+ इति+उच्यन्ते, वचनं हि---"षट्पदपिपीलिकाभिः+च शरीरमूत्राभिसरणम्" (नि.अ.4) इति, तथा च %वाग्भटः%---"मधुरं यत्+च सर्वेषु प्रायः+ मधु+इव मेहति| सर्वे हि मधुमेहाख्या माधुर्यात्+च तनोः+अतः" (वा.नि.अ.10) इति| विस्तरतः+ इति शृणु+इति+अनेन संबध्यते|| 3-7 || <17-8-11> संधारणात्+दिवास्वप्नात्+रात्रौ जागरणात्+मदात्| उच्चैः+भाष्यात्+अवश्यायात् प्राक्+वातात्+अतिमैथुनात्|| 8 || गन्धात्+असात्म्यात्+आघ्रातात्+रजोधूमहिमातपात्| गुर्वम्लहरितादानात्+अति शीताम्बुसेवनात्|| 9 || शिरः+अभिघातात्+दुष्टामात्+रोदनात्+बाष्पनिग्रहात्|(1) (1.`शिरोभितापात्' इति पाओ|) मेघागमात्+मनः+तापात्+देशकालविपर्ययात्|| 10 || वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति| ततः शिरसि जायन्ते रोगाविविधलक्षणाः|| 11 || संधारणात्+इति वेगसंधारणात्| हरितम् आर्द्रकादि| अतीति पूर्वेण परेण च शीताम्बुसेवनात्+इति+अनेन संबध्यते| दुष्टादामात् दुष्टामात्; किम्+वा `उष्णामात्' इति पाठः, तत्र+उष्णात्+च+आमात्+च+इति+अर्थः| देशकालविपर्ययात्+इति+अत्र देशविपर्ययः+ उपसर्गगृहीतत्वं देशस्य| अस्रं च प्रदुष्यति+इति+अभिदधानः सर्वशिरोरोगेषु रक्तदुष्टिं दर्शयति|| 8-11 || <17-12> प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च| यदुत्तमाङ्गम्+अङ्गानां शिरः+तत्+अभिधीयते|| 12 || प्राणाः+ इति+आदिना+अङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतिशिरोरोगाणाम्+एव+अति+अहितत्वं(2) (2.`अभ्यर्हितत्वं' इति पा०|) दर्शयति; तेन न+उत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिताः+ इव श्रिताः, शिरः+उपघाते उपघातात्| उपरिष्टात्+अङ्गम्+उत्तमाङ्गम्|| 12 || <17-13-14> अर्धौ+अभेदकः+ वा स्यात् सर्वं वा रुज्यते शिरः| प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः|| 13 || आर्दितं शिरसः कम्पः+ गलम्+अन्याहनुग्रहः| विविधाः+ च+अपरे रोगाः+ वातादिक्रिमिसंभवाः|| 14।। प्रकृतान्+शिरोरोगान्+आह---अर्धेत्यादिना क्रिमिसंभवाः+ इति+अन्तेन| एतत्+च `जायन्ते रोगाः+ विविधलक्षणाः' इति+अस्य विवरणम्|| 13-14 || <17-15-21> पृथक्+दिष्टाः+तु ये पञ्च संग्रहे परमर्षिभिः| शिरोगदान्+तान्+शृणु मे यथास्वैः+हेतुलक्षणैः|| 15 || उच्चैः+भाष्यातिभाष्याभ्यां तीक्ष्णपानात्(1) (1.`तीक्ष्णाघ्राणात्' इति पा०|) प्रजागरात्| शीतमारुतसंस्पर्शात्+व्यवायात्+वेगनिग्रहात्|| 16 || उपवासात्+अभीघातात्+विरेकात्+वमनात्+अति| बाष्पशोकभयत्रासाध्भारमार्गातिकर्शनात्|| 17 || शिरोगताः(2) (2.`शिरोगताः+ वैः+ धमनीः+वायुः+आविश्य कुप्यति' इति पा०|) सिरा वृद्धः+ वायुः+आविश्य कुप्यति| ततः शूलं महत्+तस्य वातात् समुपजायते|| 18 || निः+तुद्येते भृशं शङ्खौ घाटा(3) (3. घाटा ग्रीवायाः पश्चात्+भागः, `घाडः'+ इति यस्य+अपभ्रंशः|) संभिद्यते तथा| सभ्रूमध्यं(4) (4.`भ्रुवोः+मध्यं' इति पा०|) ललाटं च तपति+इव+अतिवेदनम्|| 19 || वध्येते(5) (5.`बाध्येते' इति पा०|) स्वनतः श्रोत्रे निष्कृष्येते इव+अक्षिणी| घूर्णति+इव शिरः सर्वं संधिभ्यः+ इव मुच्यते|| 20 || स्फुरति+अति सिराजालं स्तभ्यते च शिरोधरा| स्निग्धोष्णम्+उपशेते च शिरोरोगे+अनिलात्मके|| 21 || शिरोगतत्वेन नासादिरोगेषु+अपि प्राप्तेषु तान् विहाय+एव+अष्टोदरीये प्रोक्तान्+तान्+एव शिरःशूललक्षणान् रोगान् प्रपञ्चेन वक्तुम्+आह---पृथक्+इत्यादि| संग्रहेः+ अष्टोदरीये; तेन न+आरूषिकादयः+अत्र प्रकरणे शिरोरोगशब्देन+उच्यन्ते; शिरोरोगशब्दस्य शूलः+ एव रुजाकरे वृत्तत्वात्|(6) (6.वृत्तत्वात् प्रसिद्धत्वात्|) तीक्ष्णपानं तीक्ष्णमद्यपानं; किम्+वा, तीक्ष्णं मरिचादि| वध्येते इव वध्येते, अत्यर्थपीडायुक्तत्वेन|| 15-21 || <17-22-23> कट्वम्ललवणक्षारमद्यक्रोधातपानलैः| पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते|| 22 || दह्यते रुज्यते तेन शिरः शीतं सुषूयते|(7) (7.`सुखायते' इति पाओ|) दह्येते चक्षुषी तृष्णा भ्रमः स्वेदः+च जायते|| 23 || शीतं सुषूयते शीतम्+इच्छति|| 22-23 || <17-24-26> आस्यासुखैः स्वपनसुखैः+गुरुस्निग्धातिभोजनैः| श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते|| 24 || शिरः+ मन्दरुजं तेन सुप्तं स्तिमितभारिकम्| भवति+उत्पद्यते तन्द्रा तथा+आलस्यमरोचकः|| 25 || वातात्+शूलं भ्रमः कम्पः पित्तात्+दाहः+मदः+ तृषा| कफात्+गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे|| 26 || स्वप्नसुखम्+अनुचितदिवास्वप्नेन ज्ञेयम्| सुप्तम्+इव सुप्तं, प्रबोधरहितत्वेन| भाराक्रान्तम्+इव भारिकम्|| 24-26 || <17-27-29> तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्| क्लेदः+असृक्कफमांसानां दोषलस्य+उपजायते|| 27 || ततः शिरसि संक्लेदात् क्रिमयः पापकर्मणः| जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्|| 28 || व्यधच्छेत्+अरुजाकण्डूशोफदौर्गत्यदुःखितम्(1)| (1.`छेदव्यधनः+उत्कण्डूशोफदौर्गन्ध्यदुःखितम्' इति पाओ|) क्रिमिरोगातुरं विद्यात् क्रिमीणं दर्शनेन(2) (2.`लक्षणेन च' इति पा०|) च|| 29 ।। संकीर्णभोजनं विरुद्धाहारः| दोषलस्य बहुदोषस्य| पापकर्मणः+ इति+अनेन+अधर्मवतः+ एव+अयम्+अतिदुःखक्रिमिरोगः+ भवति+इति दर्शयति| बीभत्सलक्षणम्+इति घ्राणादिभ्यः पूयादिप्रवृत्तेः|| 27-29 || <17-30-40> शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः|(3) (3.`ओशीतरूक्षाल्पभोजनैः' इति पाओ|) वायुः+आविश्य हृदयं जनयति+उत्तमां रुजम्|| 30 || वेपथुः+वेष्टनं स्तम्भः प्रमोहः शून्यता दरः(4)| (4.%योगीन्द्रनाथसेनः+%तु `द्रवः' इति पठति, `द्रवः द्रुतत्वं' इति च व्याख्यानयति|) हृदि वातातुरे रूपं जीर्णे च+अत्यर्थवेदना|| 31 || उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः| मद्यक्रोधातपैः+च+आशु हृदि पित्तं प्रकुप्यति|| 32 || हृद्दाहः+तिक्तता वक्त्रे तिक्ताम्लोद्गिरणं क्लमः| तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्|| 33 || अत्यादानं गुरुस्निग्धम्+अचिन्तनम्+अचेष्टनम्| निद्रासुखं च+अभ्यधिकं कफहृद्रोगकारणम्|| 34 || हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्| तन्द्रारुचिपरीतस्य भवति+अश्मावृतं यथा|| 35 || हेतुलक्षणसंसर्गात्+उच्यते सान्निपातिकः| (हृद्रोगः कष्टदः कष्टसाध्यः+ उक्तः+ महर्षिभिः) त्रिदोषजे तु हृद्रोगे यः+ दुरात्मा निषेवते|| 36 || तिलक्षीरगुडादीनि ग्रन्थिः+तस्य+उपजायते| मर्मैकदेशे संक्लेदं रसः+च+अस्य+उपगच्छति|| 37 || संक्लेदात् क्रिमयः+च+अस्य भवन्ति+उपहतात्मनः| मर्मैकदेशे ते जाताः सर्पन्तः+ भक्षयन्ति च|| 38 || तुद्यमानं स हृदयं सूचीभिः+इव मन्यते| छिद्यमानं यथा शस्त्रैः+जातकण्डूं महारुजम्|| 39 || हृद्रोगं क्रिमिजं तु+एतैः+लिङ्गैः+बुद्ध्वा सुदारुणम्| त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्|| 40 || शोकोपवासेत्यादि हृद्रोगलक्षणम्| वेष्टनम् अद्वेष्टनम्+इव| दरः दरदरिका| अचिन्तनम् अल्पचिन्तनम्| अश्मावृतम् अश्माक्रान्तम्| ग्रन्थिः+इव ग्रन्थिः, सः+ च रसदोषकृतः| मर्मैकदेशे हृदयैकदेशे| द्वितीयं मर्मेतिपदं कर्मतापन्नम्|| 30-40 || <17-41-44> द्व्युल्बणैकोल्बणैः षट् स्युः+हीनमध्याधिकैः+च षट्| समैः+च+एकः+ विकाराः+ते सन्निपाताः+त्रयोदश|| 41 || संसर्गे नव षट् तेभ्यः+ (5) (5.`संसर्गेण नव+एते षट्+एकवृद्ध्याः'+इति पा०|) एववृद्ध्या समैः+त्रयः| पृथक् त्रयः+च तैः+वृद्धैः+व्याधयः पञ्चविंशतिः|| 42 || यथा वृद्धैः+तथा क्षीणैः+दोषैः स्युः पञ्चविंशतिः| वृद्धिक्षयचकृतः+च+अन्यः+ विकल्पः+ उपदेक्ष्यते|| 43 || वृद्धिः+एकस्य समता च+एकस्य+एकस्य संक्षयः| द्वन्द्ववृद्धिः क्षयः+च+एकस्य+एकवृद्धिः+द्वयोः क्षयः(1)|| 44 || (1.`व्याधीनां द्व्यधिका षष्टिः+इति+उक्तं विवृणोति---द्व्युल्बणैकोल्बणैः+इति| वृद्धैः+दोषैः पञ्चविंशतिः+व्याधयः+ भवन्ति| तत्+यथा---संनिपाते त्रयोदश, संसर्गे नव, पृथक् त्रयः+च+इति; द्व्युल्बणैकोल्बणैः+दोषैः षट्, संनिपतितानां दोषाणां मध्ये द्वयोः+अतिशये त्रयः, एकस्य+अतिशये त्रयः, इति द्व्युल्बणैकोल्बणैः षट्; हीनमध्याधिकैः संनिपतितैः षट्; समैः तुल्यवृद्धैः+दोषैः+च+एकः, इति संनिपाताः त्रयोदश; तथाच-कफः वृद्धः वातपित्तेः+ अधिकवृद्धे 1, पित्तं वृद्धं वातकफौ+अधिकवृद्धौ 2, वातः+ वृद्धः पित्तकफौ+अधिकवृद्धौ 3, इति द्व्युल्बणैः+त्रयः; पित्तकफौ वृद्धौ वातः+अधिकवृद्धः 1, वातकफौ वृद्धौ पित्तम्+अधिकवृद्धं 2, वातपित्ते वृद्धे कफौ+अधिकवृद्धः 3, इति एकोल्बणैः+त्रयः; वातः+ वृद्धः पित्तं वृद्धतरं श्लेष्मा वृद्धतमः 1, वातः+ वृद्धः श्लेष्मा वृद्धतरः पित्तं वृद्धतमं 2, पित्तं वृद्धं श्लेष्मा वृद्धतरः वातः+ वृद्धतमः 3, पित्तं वृद्धं वातः+ वृद्धतरः श्लेष्मा वृद्धतमः 4, श्लेष्मा वृद्धः+ वातः+ वृद्धतरः पित्तं वृद्धतमं 5, श्लेष्मा वृद्धः पित्तं वृद्धतरं वातः+ वृद्धतमः 6, इति हीनमध्याधिकैः षट्; तुल्यवृद्धा वातपित्तश्लेष्माणः+ इति समैः+एकः| संसर्गेण नव| तत्र एकवृद्ध्या षट्, समैः+च त्रयः| संसृष्टयोः+दोषयोः+मध्ये एकस्य वृद्ध्या अतिशयेन षट्| तत्+यथा---वातः+ वृद्धः पित्तं वृद्धतरं 1, पित्तं वृद्धं वातः+ वृद्धतरः 2, श्लेष्मा वृद्धः पित्तं वृद्धतरं 3, पित्तं वृद्धं श्लेष्मा वृद्धतरः 4, वातः+ वृद्धः श्लेष्मा वृद्धतरः 5, श्लेष्मा वृद्धः+ वातः+ वृद्धतरः 6, इति एकवृद्ध्या षट्| समैः+दोषयोः समानवृद्ध्या त्रयः; तत्+यथा---वातपित्ताभ्यां वृद्धाभ्याम्+एकः, वातश्लेष्मभ्यां वृद्धाभ्यां द्वितीयः, पित्तश्लेष्मभ्यां वृद्धाभ्यां तृतीयः, इति संसर्गेण नव| पृथक् व्यस्तैः+वृद्धैः+त्रयः; तत्+यथा---वातः+ वृद्धः, पित्तं वृद्धं, श्लेष्मा वृद्धः, एवं वृद्धैः पञ्चविंशतिः| वृद्ध्या पञ्चविंशतिम्+उक्त्वा क्षये+अपि पञ्चविंशति दर्शयति---यथा+इत्यादि| यथा वृद्धैः+दोषैः पञ्चविंशतिः+तथा क्षीणैः+अपि पञ्चविंशतिः+विकाराः स्युः| संनिपाते त्रयोदश, संसर्गे नव, पृथक् त्रयः+च+इति| तत्+यथा---वातः क्षीणः पित्तश्लेष्माणौ+अतिक्षीणौ 1, पित्तं क्षीणं वातश्लेष्माणौ+अतिक्षीणौ 2, श्लेष्मा क्षीणः वातपित्तेः+ अतिक्षीणे 3 इति क्षीणानां संनिपतितानां मध्ये द्वयोः+अतिशये त्रयः| वातपित्ते क्षीणे श्लेष्माः+ अतिक्षीणः 1, पित्तश्लेष्माणौ क्षीणौ वातः+अतिक्षीणः 2, वातश्लेष्माणौ क्षीणौ पित्तम्+अतिक्षीणम् 3, इति एकस्य+अतिशये त्रयः| श्लेष्मा क्षीणः पित्तं क्षीणतरं वातः क्षीणतमः 1, वातः क्षीणः श्लेष्मा क्षीणतरः पित्तं क्षीणतमं 2, पित्तं क्षीणं श्लेष्मा क्षीणतरः+ वातः क्षीणतमः 3, श्लेष्मा क्षीणः+ वातः क्षीणतरः पित्तं क्षीणतमं 4, वातः क्षीणः पित्तं क्षीणतरं श्लेष्मा क्षीणतमः 5, पित्तं क्षीणं वातः क्षीणतरः श्लेष्मा क्षीणतमः 6, इति हीनमध्याधिकैः षट्| क्षीणा वातपित्तश्लेष्माणः+ इति समैः क्षीणैः+एकः| एते त्रयोदश संनिपाताः| संसर्गेण नव| तत्र क्षीणयोः+एकस्य+अतिशये षट्; तत्+यथा-वातः क्षीणः पित्तं क्षीणतरं 1, पित्तं क्षीणं वातः क्षीणतरः 2, वातः क्षीणः श्लेष्मा क्षीणतरः 3, श्लेष्मा क्षीणः वातः क्षीणतरः 4, श्लेष्मा क्षीणः पित्तं क्षीणतरं 5, पित्तं क्षीणं श्लेष्मा क्षीणतरः 6| तुल्यक्षीणाभ्यां त्रयः; तत्+यथा---क्षीणे वातपित्ते 1, क्षीणौ पित्तश्लेष्माणौ 2, क्षीणौ वातश्लेष्माणौ 3, इति संसर्गेण नव| पृथक् त्रयः---वातः क्षीणः 1, पित्तं क्षीणं 2, श्लेष्मा क्षीणः 3, एवं क्षीणैः पञ्चविंशतिः| संनिपतितानां दोषाणां युगपत्+वृद्धिक्षयकृतः+अन्यः+ विकल्पः+ भेदः+ उपदिश्यते| तम्+एव विकल्पं दर्शयति---वृद्धिः+इति| एकस्य वृद्धिः, एकस्य समता, एकस्य च संक्षयः| वातः+ वृद्धः पित्तं समं श्लेष्मा क्षीणः 1, वातः+ वृद्धः श्लेष्मा समः पित्तं क्षीणं 2, पित्तं वृद्धं वातः समः श्लेष्मा क्षीणः 3, पित्तं वृद्धं श्लेष्मा समः वातः क्षीणः 4, श्लेष्मा वृद्धः वातः समः पित्तं क्षीणं 5, श्लेष्मा वृद्धः पित्तं समं वातः क्षीणः 6| द्वन्द्ववृद्धिः द्वयोः+वृद्धिः, एकस्य च क्षयः, एकस्य वृद्धिः+द्वयोः+च क्षयः, अत्र+अपि षट्; तत्+यथाश्लेष्मपित्ते वृद्धे वातः क्षीणः 1, श्लेष्मवातौ वृद्धौ पित्तं क्षीणं 2, वातपित्ते वृद्धे श्लेष्मा क्षीणः 3, इति द्वन्द्ववृद्ध्याः+ एकस्य क्षयेण त्रयः| श्लेष्मा वृद्धः वातपित्ते क्षीणे 1, पित्तं वृद्धं श्लेष्मवातौ क्षीणौ 2, वायुः+वृद्धः पित्तश्लेष्माणौ क्षीणौ 3, इति एकवृद्ध्या द्वयोः क्षयेण त्रयः| वृद्धैः पञ्चविंशतिः क्षीणैः पञ्चविंशतिः+इति पञ्चाशत् वृद्धिक्षयसमताकृताः षट्, वृद्धिक्षयकृताः+च षट्, एवं द्विषष्टिः|' इति चरकोपस्कारे %योगीन्द्रनाथसेनः|%) `कति च+अपि+अनिलादीनाम्' इत्यादि+उक्तस्य+उत्तरं---द्व्युल्बणैः+इत्यादि| हीनमध्याधिकैः+इति वृद्धवृद्धतरवृद्धतमैः| संसर्गे नव+इति च्छेदः| अस्य+एव विवरणं---षट् तेभ्यः+ इत्यादि| समैः+त्रयः+ इति वृद्धैः समैः| वृद्धिक्षयकृतः+ इति+अस्य विवरणं--वृद्धिः+एकस्य+इत्यादि| अत्र च यद्यपि समता+अपि वृद्धिक्षयविकल्पे पठ्यते, तथा+अपि समतायाः स्वातन्त्र्येण विकाराकर्तृत्वात् `वृद्धिक्षयकृतः'+ इति+उक्तम्| वृद्धिः+एकस्य समता च+एकस्य+एकस्य संक्षयः+ इति+अनेन षड्विकाराः| द्वन्द्ववृद्धिः क्षयः+च+एकस्य+इति+अनेन त्रयः| एकवृद्धिः+द्वयोः क्षयः,(1) (1.`एकवृद्धिः+इति+आदिना+अपि त्रयः' इति पाओ|) तेन त्रयः| एवं द्विषष्टिप्रकाराः+ भवन्ति|| 41-44 || <17-45-61> प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानात्+आदाय गात्रेषु यत्र यत्र विसर्पति|| 45 ।। तदा भेदः+च दाहः+च तत्र तत्र+अनवस्थितः| गात्रदेशे भवति+अस्य श्रमः+ दौर्बल्यम्+एव च|| 46 || प्रकृतिस्थं(2) (2.`साम्ये स्थितं' इति पाओ|) कफं वायुः क्षीणे पित्ते यदा बली| कर्षेत् कुर्यात्+तदा शूलं सशैत्यस्तम्भगौरवम्|| 47 || यदा+अनिलं(3) (3.`प्रकृतिस्थं यदा वातं' इति पाओ|) प्रकृतिगं पित्तं कफपरिक्षये| संरुणत्+हि तदा दाहः शूलं च+अस्य+उपजायते|| 48 || श्लेष्माणं(4) (4.`प्रकृतिस्थं कफं' इति पाओ|) हि समं पित्तं यदा वातपरिक्षये| सन्निरुन्ध्यात्+तदा कुर्यात् सतन्द्रागौरवं ज्वरम्|| 49 || प्रवृद्धः+ हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्| रुन्ध्यात्+तदा प्रकुर्वीत शीतकं गौरवं रुजम्(5)|| 50 || (5.`प्रकृतिस्थं यदा वातं श्लेष्मा पित्तपरिक्षये| सन्निरुन्ध्यात्+तदा कुर्यात्+शीतकं गौरवं ज्वरम्' इति पाओ|) समीरणे परिक्षीणे कफः पित्तं समत्वगम्| कुर्वीत सन्निरुन्धानः+ मृद्वग्नित्वं शिरोग्रहम्(6)|| 51 || (6.`प्रकृतिस्थं यदा पित्तं श्लेष्मा मारुतसंत्रये| संनिरुन्ध्यात्+तदा कुर्यात्+मृद्वग्नित्वं शिरोग्रहम्' इति पाओ|) निद्रां निद्रां प्रलापं च हृद्रोगं गात्रगौरवम्| नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः|| 52 || हीनवातस्य तु श्लेष्मा पित्तेन सहितः+चरन्| करोति+अरोचकापाकौ सदनं गौरवं तथा|| 53 || हृल्लासम्+आस्यस्रवणं पाण्डुतां दूयनं मदम्| विरेकस्य च वैषम्यं वैषम्यम्+अनलस्य च|| 54 || हीनपित्तस्य तु श्लेष्मा मारुतेन+उपसंहितः| स्तम्भं शैत्यं च तोदं च जनयति+अनवस्थितम्|| 55 || गौरवं मृदुताम्+अग्नेः+भक्ताश्रद्धां प्रवेपनम्| नखादीनां च शुक्लत्वं गात्रपारुष्यम्+एव च|| 56 || मारुतः+तु कफे हीने पित्तं च कुपितं द्वयम्| करोति यानि लिङ्गानि शृणु तानि समासतः|| 57 || भ्रमम्+उद्वेष्टनं तोदं दाहं स्फुटनवेपने| अङ्गमर्दं परीशोषं दूयनं धूपनं तथा|| 58 || वातपित्तक्षये श्लेष्मा स्रोतांसि+अपिदधत्+भृशम्| चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि|| 59 || वातश्लेष्मक्षये पित्तं देहौजः स्रंसयत्+चरेत्| ग्लानिम्+इन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्|| 60 || पित्तश्लेष्मक्षये वायुः+मर्माणि+अतिनिपीडयन्| प्रणाशयति संज्ञां च वेपयति+अथवा(1) नरम्|| 61 || (1.`वेपयति+अथ मानवम्' इति पा०|) वृद्धिः+एकस्य+इति+आदेः+उदाहरणम्---प्रकृतिस्थं यदा पित्तम्+इत्यादि| अत्र केचित्+एतत्+एव परम्+उदाहरणं दृष्टान्तार्थं पठन्ति, शेषोदाहरणं तु कृत्स्ने तन्त्रे बोद्धव्यं; केचित्+तु वृद्धिक्षयविकल्पस्य दुर्बोधत्वेन सर्वेषाम्+एव द्वादशानाम्+अपि विकल्पानाम्+आचार्येण लक्षणं कृतम्+इति कृत्वा सर्वम्+एव पठन्ति| ननु प्रकृतिस्थे पित्ते कथं तदा दाहः+च+इति सङ्गतं भवति, न हि प्रकृतिस्थः+ दोषः+ विकारकारी, न च वायोः+दाहः संभवति| उच्यते---यत्र(2) (2.`तत्र तत्र+इति' इति पा०|)यत्र+इति वचनात्+ यत्र कुपितेन वायुना पित्तं नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितम्+अपि पित्तं वृद्धम्+एव, यतः+तस्मिन् प्रदेशे तावान् पित्तसंबन्धः+ उचितः+ न भवति+एव+इति+अधिकेन तत्र पित्तेन दाह उपपन्नः+ एव, एवम्+अन्यत्र+अपि प्रकृतिस्थस्य+अपि दोषस्य विकारे व्याख्येयम्| अन्ये तु ब्रुवते---प्रकृतिस्थानाम्+अपि दोषाणां दुष्टदोषसंबन्धात्+विकारकारित्वं भवति; यथा---रक्तादीनाम्| हीनवातस्य+इत्यादि `द्वन्द्ववृद्धिः क्षयः+च+एकस्य' इति+अस्य+उदाहरणम् । देहौजः+देहसारः; किम्+वा देहः+च ओजः+च देहौजः|| 45-61 || <17-62> दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुर्वते|| 62 || दोषाणां वृद्धिसाम्यक्षयलक्षणानि पृथक्+आह---दोषाः+ इत्यादि| स्वं लिङ्गम्+इति वैकारिकम्| यथाबलम्+इति अतिवृद्धैः+अतिवृद्धं, मध्यवृद्धैः+मध्यवृद्धम्+इत्यादि| लिङ्गं स्वं जहति+इति+अनेन क्षीणानां प्रकृतिलिङ्गक्षयव्यतिरिक्तं विकारकर्तृत्वं न+अस्ति+इति दर्शयति; यतः+ वृद्धाः+ उन्मार्गगामिनः+ दोषाः+ दूष्यं दूषयन्तः+ ज्वरादीन् कुर्वन्ति न क्षीणाः, स्वयम्+एव दुःस्थितत्वात्| स्वं कर्म+इति प्राकृतं कर्म| एते च द्विषष्टिः+भेदाः+ आविष्कृततमत्वेन+उक्तः; तेन+एकदोषक्षये द्विदोषवृद्धौ च वृद्धवृद्धतरभेदादिभ्यः+अधिकत्वम्+उद्भावनीयम्|(3) (3.न+उद्भावनीयम्+इति पाठः+ तु न समीचीनः `तेन+एतेषां तरतमादिभेदेनरसरुधिरादिसंसर्गभेदेन अगण्यत्वम्+एव ज्ञेयं, उक्तंहि---"संसर्गात्+रसरुधिरादिभिः+तथा+एषां दोषान्+तु क्षयसमताभिवृद्धिभेदात्| आनन्त्यं तरतमयोगतः+च यातान्+जानीयात्+अवहितमानसः+ यथास्वम्' (वा.सू.अ.12)' इति %शिवदाससेनेन% व्याख्यातत्वात्|) ननु भवतु+एवं संख्या यदि सन्निपातः+ दोषाणां स्यात्, सः+ तु न भवितुम्+अर्हति, यतः+ वातादीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु परस्परोपघातः+ भवति, यथा---वह्नितोययोः| न+एवं, विरोधः+ हि भावानां कार्योन्नेयः, न+अन्यतः+ दृष्टमात्रेण कल्पयितुं पार्यते; यतः+अन्यत्र तोयदहनयोः+भेदः+(1) (1.`विरोधः' इति पा०|) उपलब्धः, तत् किं पाञ्चभौतिकद्रव्यारम्भे+अपि तयोः+विरोधात् पाञ्चभौतिकं द्रव्यं न स्यात्, तोयाग्निगुणातिरेकात्+वा+अम्लरसः+ न स्यात्,(2) (2.`भवति' इति पा०|) तस्मात्+अनुपलब्धत्वात्+दोषसंसर्गे विरोधस्य स्वभावपर्यनुयोगः+ न युज्यते| अथ मन्यसे---एवं विरुद्धगुणानाम्+अपि दोषाणाम्+अविरोधे "विरुद्धगुणसन्निपाते भूयसा+अल्पम्+अवजीयते" (वि.अ.1) इति, तथा "ह्रासहेतुः+विशेषः+तु" (सू.अ.1) इति वचने तर्हि निरर्थके| न, अनयोः प्रभावात् प्रतिपादितविषयव्यतिरेके(3) (3.`प्रभावोत्पादितविषयव्यतिरेके' इति पा०|)चरितार्थत्वात्| प्रभावः+तु तयोः+विरोधकः+ भवति+एव; यथा---त्रिदोषकरिनिकुचगताः+ गुणाः समान् दोषान् कुर्वन्ति परं, न तु विरुद्धत्वेन दोषहरणं कुर्वते त्रिदोषकर्तृत्वप्रभावात्; तथा आमलके+अम्लत्वं वातं हन्ति, माधुर्यशैत्ये तु पित्तं, श्लेष्माणं च कटुत्वतिक्तत्वे; निकुचे तु+अम्लत्वं कषायशैत्याभिभूतं वातं न निहन्ति, माधुर्यशैत्ये च+अम्लत्वाभिभूते पित्तं न जयते+ एवम्+आदि| तस्मात्+दोषाणां प्रभावः+अयं दृष्टत्वात्+अवधार्यते---यत्---न ते परस्परम्+उपघ्नन्ति| एवंभूतप्रभावत्वे तु तेषाम्+अदृष्टम्+एव कारणं, प्राणिनां दुःखजनकेन हि+अदृष्टेन ते+अविरोधेन निवेश्यन्ते, अतः+ एव वक्ष्यति---"विरुद्धैः+अपि न तु+एते गुणैः+घ्नन्ति परस्परम्| दोषाः सहजसात्म्यत्वात्+धोरं विषमहीन्+इव" (चि.अ.26) इति| सहजं दैववशात् स्वाभाविकं सात्म्यत्वं सहजसात्म्यत्वम्| अनेन च व्याख्यानेन `यथा दोषाः+ अन्योन्यं न+उपघ्नन्ति, तथा रसरक्तादीन्+अपि न+उहपहन्युः' इत्यादि यत्+उच्यते कैश्चित्, तत् सर्वं निरस्तम्| ननु, "कालदूष्यप्रकृतिभिः+दोषः+तुल्यः+ हि संततम्| निष्प्रत्यनीकः कुरुते" (चि.अ.3) इति चिकित्सिते वक्ष्यति, तेन प्रकृतिः+दोषस्य प्रतिपक्षा भवति+इति+उक्तं, प्रकृतिः+च जन्मप्रभृतिवृद्धः+ वातादिः+उच्यते, "दोषानुशयिता हि+एषां देहप्रकृतिः+उच्यते" (सू.अ.7) इत्यादिवचनात्; तत्+अयं प्राकृतेन दोषेण दोषस्य विरोधः कथं तर्हि+उपपन्नः ?| उच्यते---तत्र प्रकृतेः प्रत्यनीकता अननुगुणत्वेन मन्तव्या, समानां हि प्रकृतिं प्राप्य दोषः प्रवृद्धबलः+ भवति, असमानां तु प्राप्य तथा बलवान्+न भवति, न+असमानया प्रकृत्या हन्यते; एवम्+अन्यत्र+अपि+उन्नेयम्| अतिवृद्धेन वायुना श्लेष्मणः+ दुर्बलस्य दुष्टत्वात्+विरोधः+ भवति+एव क्वचित्, न+एतावता संसर्गसन्निपातासंभवः|| 62 || <17-63-72> वातादीनां रसादीनां मलानाम्+ओजसः+तथा| क्षयाः+तत्र+अनिलादीनाम्+उक्तं संक्षीणलक्षणम्(4)|| 63 || (4.`च क्षीणलक्षणम्' इति पाओ|) घट्टते सहते शब्दं न+उच्चैः+द्रवति(1) (1."द्रवति इति हृदयं धुक्+अधुक्+इति करोति" इति %शिवदाससेनः|%) शूल्यते| हृदयं ताम्यति स्वल्पचेष्टस्य+अपि रसक्षये|| 64 || परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसंक्षये| मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता|| 65 || सन्धीनां स्फुटनं ग्लानिः+अक्ष्णोः+आयासः+ एव च। लक्षणं मेदसि क्षीणे तनुत्वं(2) (2.`तनुत्वं तोदनं त्वचः' इति पा०|) च+उदरस्य च|| 66 || केशलोमनखश्मश्रुद्धिजप्रपतनं श्रमः| ज्ञेयम्+अस्थिक्षये लिङ्गं सन्धिशैथिल्यम्+एव च|| 67 || शीर्यन्ते+ इव च+अस्थीनि दुर्बलानि लघूनि च| प्रततं(3) (3.`विशुष्काणि च लक्ष्यन्ते' इति पा०|) वातरोगीणि क्षीणे मज्जनि देहिनाम्|| 68 || दौर्बल्यं मुखशोषः+च पाण्डुत्वं सदनं श्रमः| क्लैब्यं शुक्राविसर्गः+च क्षीणशुक्रस्य लक्षणम्|| 69 || क्षीणे शकृति च+अन्त्राणि पीडयन्+इव मारुतः| रूक्षस्य+उन्नमयन् कुक्षिं तिर्यक्+ऊर्ध्वं च गच्छति|| 70 || मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यम्+एव च| पिपासा बाधते च+अस्य मुखं च परिशुष्यति|| 71 || मलायनानि च+अन्यानि शून्यानि च लघूनि च| विशुष्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये|| 72 || संप्रति+अष्टादशक्षयान्+आह---वातादीनाम्+इत्यादि| अत्र मलानाम्+इति+अनेन मूत्रपुरीषयोः पञ्चेन्द्रियमलानां च ग्रहणम्| विशेषेण+इतिवचनात्+अन्यगात्राणाम्+अपि शुष्कता लभ्यते| सन्धीनाम्+इत्यादि मेदःक्षयलक्षणम्, केशेत्यादिः+ अस्थिक्षयस्य| बाधते च+अस्य+इति कर्मणि शेषलक्षणा षष्ठी| मलायनानि+इति+अनेन पञ्चेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां त्वगिन्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलायनानि गृह्यन्ते| यत्+उक्तं %जतूकर्णे%---"दोषाणां धातूनाम्+ओजोमूत्रशकृत्+इन्द्रियमलानाम्| अष्टादशक्षयाः+तेलक्ष्याः स्वगुणक्रियानाशात्" इति|| 63-72 || <17-73-75> बिभेति दुर्बलः+अभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुश्छायः+ दुर्मना रूक्षः क्षामः+च+एव+ओजसः क्षये|| 73 || हृदि तिष्ठति यच्छुद्धं रक्तम्+ईषत्+सपीतकम्| ओजः शरीरे संख्यातं तन्नाशात्+ना विनश्यति|| 74 || प्रथमं जायते हि+ओजः शरीरे+अस्मिन्+शरीरिणाम्| सर्पिः+वर्णं मधुरसं लाजगन्धि प्रजायते|| 75 || (भ्रमरैः फलपुष्पेभ्यः+ यथा संभ्रियते मधु| तद्वत्+ओजः स्वकर्मभ्यः+ गुणैः संभ्रियते नृणाम्|| 1 ||)ओजः क्षयलक्षणम्+आह---बिभेति+इत्यादि| दुर्मना मनोबलविहीनः| ओजसः+ दुर्ज्ञेयत्वेन लक्षणम्+आह---हृदीत्यादि| शुद्धम्+इति शुक्लं, रक्तम्+ईषत्+इति किंचित्+रक्तं, सपीतकम्+इति ईषत्+पीतकं; तेन शुक्लवर्णम्+ओजः, रक्तपीतौ तु वर्णौ+अत्र+अनुगतौ; किम्+वा, ईषत्+इति+अल्पप्रमाणं, तेन+अष्टबिन्दुकम्+ओजः+ इति दर्शयति| यत्+उक्तं तन्त्रान्तरे---"प्राणाश्रयस्य+ओजसः+अष्टौ बिन्दवः+ हृदयाश्रयाः" इति| एतत्+च+अष्टबिन्दुकं परमोजः+ ज्ञेयम्, अर्धाञ्जलिपरिमाणं तु यदोजः+तदप्रधानं; यच्छारीरे वक्ष्यति---"तावत्+च+एव श्लैष्मिकस्य+ओजसः प्रमाणम्" (शा.अ.7) इति+अनेन; तस्मात्+द्विविधम्+इह+ओजः| अतः+ एव+अर्थे दशमहामूलीये वक्ष्यति---"तत् परस्य+ओजसः स्थानं" (सू.अ.30) इति; परस्य श्रेष्ठस्य+अष्टबिन्दुकस्य+इति+अर्थः| इह च क्षयलक्षणम्+अर्धाञ्जलिमानस्य+एव ज्ञेयम्, अष्टबिन्दुकस्य तु+अवयवनाशे+अपि मृत्युः+भवति+इति हृदीत्यादिना ग्रन्थेन दर्शयति| एतत्+च+ओजः सर्वधातुसमुदायरूपं, तेन सप्तधातुषु+एव+अवरुद्धम्+इति न+अष्टमधातुत्वातिप्रसक्तिः;(1) (1.`न+अष्टधातुत्वादिप्रसक्तिः' इति पा०|) अतः+एव %सुश्रुते+अपि+उक्तं---"रसादीनां शुक्रान्तानां धातूनां यत् परं तेजः+ तत् खलु+ओजः" (सु.सू.अ.15) इति| अन्यत्र+अपि+उक्तं---"भ्रमरैः फलपुष्पेभ्यः+ यथा संह्रियते मधु| तद्वत्+ओजः शरीरेभ्यः+ गुणैः संह्रियते नृणाम्" इति|'प्रथमं जायते' इति+आदिपाठः+तु न+अतिप्रसिद्धः| एते च+ अष्टादश क्षयाः+ आविष्कृततमत्वेन+उक्ताः; तेन उदकक्षयस्वरक्षयाद्यनभिधानं न+उद्भावनीयम्; उक्तं हि---"स्वरक्षयम्+उरोरोगं" इति; तथा+उदकक्षयलक्षणं यथा---"जिह्वाताल्वोष्ठकण्ठक्लोमसंशोषं पिपासां च+अतिवृद्धां दृष्ट्वा उदकवहानि+अस्य स्रोतांसि प्रदुष्टानि+इति जानीयात्" (वि.अ.5) इति|| 73-75 || <17-76-77> व्यायामः+अनशनं चिन्ता रूक्षाल्पप्रमिताशनम्| वातातपौ भयं शोकः+ रूक्षपानं प्रजागरः|| 76 || कफशोणितशुक्राणां मलानां च+अतिवर्तनम्| कालः+ भूतोपघातः+च ज्ञातव्याः क्षयहेतवः|| 77 || सामान्येन क्षयाणां हेतुम्+आह---व्यायामः+ इत्यादि| प्रमिताशनम् एकरसाभ्यासः| अतिवर्तनम् अतिप्रवृत्तिः, बहिः+गमनम्+इति यावत्| कालः+ वार्धक्यम्+आदानं च| भूतोपघातः पिशाचाद्युपघातः| अत्र वातक्षयहेतुः+ ना+उक्तः+ विलक्षणत्वात्, सः+ च+अचिन्तनदिवास्वपनादिः+ज्ञेयः; किम्+वा, अनशनात् किट्टाभावः, ततः+च किट्टरूपस्य वातस्य+अपि+अनुत्पादात् क्षयः+ज्ञेयः|| 76 || 77 ।| <17-78-89> गुरुस्निग्धाम्ललवणानि+अतिमात्रं समश्नताम्| नवम्+अन्नं च पानं च निद्राम्+आस्य+असुखानि च|| 78 || त्यक्तव्यायामचिन्तानां संशोधनम्+अकुर्वताम्| श्लेष्मा पित्तं च मेदः+च मांसं च+अतिप्रवर्धते|| 79 || तैः+आवृतगतिः+वायुः+ओजः+(2) (2.`तैः+आवृतः प्रसादं च गृहीत्वा याति मारुतः' इति पाओ|) आदाय गच्छति| यदा बस्तिं तदा कृच्छ्रः+ मधुमेहः प्रवर्तते|| 80 || सः+ मारुतस्य पित्तस्य कफस्य च मुहुः+मुहुः| दर्शयति+आकृतिं गत्वा क्षयम्+आप्यायते पुनः|| 81 || उपेक्षया+अस्य जायन्ते(3) (3.`भवन्ति+उपेक्षया तस्य' इति पाओ|) पिडकाः सप्त दारुणाः| मांसलेषु+अवकाशेषु मर्मसु+अपि च संधिषु।। 82 ।। शराविका कच्छपिका जालिनी सर्षपी तथा| अलजी विनताख्या च विद्रधी च+इति सप्तमी|| 83 || अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता| शराविका स्यात् पिडका शरौ+आकृतिसंस्थिता|| 84 || अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा| श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता|| 85 || स्तब्धा सिराजालवती स्निग्धास्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी|| 86 || पिडका न+अतिमहती क्षिप्रपाका महारुजा| सर्षपी सर्षपाभाभिः पिडकाभिः+चिता भवेत्|| 87 || दहति त्वचम्+उत्थाने तृष्णामोहज्वरप्रदा| विसर्पति+अनिशं दुःखात्+दहति+अग्निः+इव+आलजी|| 88 || अवगाढरुजाक्लेदा पृष्ठे वा+अपि+उदरे+अपि वा| महती विनता नीला पिडका विनता मता|| 89 || संप्रति सप्तपिडकाः+ वक्तव्याः, अतः+तासां प्रधानहेतुत्वेन प्रमेहानेन तावत्+निदानादिक्रमेण+आह---गुर्वित्यादि| नवं पानम्+इति नवं मद्यम्| निद्राम्+आस्य+असुखानि च+इति+अत्र+अन्ते `भजतां' इति शेषः| ओजः प्रसादः+ धातूनाम्+इति यावत्| कृच्छ्रः+ इति कृच्छ्रसाध्यः| उपेक्षयाः+ अचिकित्सया| शराविकादिसंज्ञान्वयः+(1) ( 1.`शराविकादिसंज्ञा स्वयोनिविवरणे स्फुटाः'+इति पा०|) विवरणे स्फुटः| अलजीसंज्ञा रूढा| एताः+च प्राधान्यात्+उक्ताः| तेन सुश्रुते+अपि पिडकाधिक्यम्+उक्तं यत्, तत्+न विरोधि| सिराजालं सिरासमूहः| चिताः+ अधिष्ठिता|| 78-89 || <17-90-100> विद्रधिं द्विविधाम्+आहुः+बाह्याम्+आभ्यन्तरीं तथा| बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा|| 90 || शीतकात्+नविदाह्युष्णरूक्षशुष्कातिभोजनात्| विरुद्धाजीर्णसंक्लिष्टविषम्+आसात्म्यभोजनात्|| 91 || व्यापन्नबहुमद्यत्वात्+वेगसंधारणात्+श्रमात्| जिह्मव्यायामशयनात्+अतिभाराध्वमैथुनात्|| 92 || अन्तःशरीरे मांसासृक्+आविशन्ति(2) (2.`मांसासृक् प्रविश्ति' इति पाओ|) यदा मलाः| तदा संजायते ग्रन्थिः+गम्भीरस्थः सुदारुणः|| 93 || हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः| न+आभ्यां वंक्षणयोः+वा+अपि बस्तौ वा तीव्रवेदनः|| 94 || दुष्टरक्तातिमात्रत्वात् सः+ वै शीघ्रं विदह्यते| ततः शीघ्रविदाहित्वात्+विद्रधि+इति+अभिधीयते|| 95 || व्यधच्छेत्+अभ्रमान्+आहशब्दस्फुरणसर्पणैः| वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः|| 96 || जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः| सर्वासु च(3) (3.`सर्वासु+आसु' इति पाओ|) महत्+शूलं विद्रधीषु+उपजायते|| 97 || शस्त्रास्त्रैः+भिद्यते+(1) (1.`तप्तैः शस्त्रैः+यथा मथ्येत+उल्मुकैः+इव दह्यते' इति पाओ| उल्मुकम्+अङ्गारम्|) इव च+उल्मुकैः+इव दह्यते| विद्रधी व्यम्लता याता वृश्चिकैः+इव दश्यते|| 98 || तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी| तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी|| 99 || श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु| लक्षणं सर्वम्+एव+एतत्+भजते सान्निपातिकी|| 100 || विद्रधिं द्विविधाम्+इति+अनेन+आभ्यन्तरविद्रधेः+अपि विद्रधित्वेन पिडकानां सप्तत्वे+अविरोधः+ इति दर्शयति| कण्डराभा स्थूलस्नाय्वाकारा| अन्तः+विद्रधेः+गरीयः+त्वेन निदानानि+आह---शीतकेत्यादि| संक्लिष्टं दोषलम्| व्यापन्नं(3) (3.व्यापन्नम् असम्यक्+सन्धानादिना विकृतिम्+आपन्नम्|) च बहु च मद्यम्+उपयुङ्क्ते यः सः+ व्यापन्नबहुमद्यः| अन्तःशरीरः+ इति कोष्ठे| मलाः+ दोषाः| ग्रन्थिः+इव ग्रन्थिः| सः+ इति ग्रन्थिः| व्यधादयः व्यथाप्रकाराः(4)| (4.`व्यथाविशेषाः' इति पा०|) शीतम्+एव शीतकम्| व्यम्लतां याता विदाहं प्राप्ता| तमकः श्वासभेदः|| 90-100 || <17-101-103> अथ+आसां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषम्+उपदेक्ष्यामः---तत्र प्रधानमर्मजायां विद्रध्यां हृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायाम्+उच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वंक्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चः+त्वं(2) (2.`कृच्छ्रमूत्रता, पूतिवर्चः+त्वं च' इति पा०|) च+इति|| 101 || पक्वप्रभिन्नासु+उर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतः+तु नाभिजासु|| 102 || आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलम्+आशुप्रतिकारिणं चिकित्सकम्+आसाद्य+उपशाम्यन्ति| तस्मात्+अचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युत्+अग्नितुल्यां स्नेहविरेचनैराश्वा+इव+उपक्रमेत् सर्वशः+ गुल्मवत्+च+इति|| 103 ।। कुक्षिपार्श्वान्तरांसशूलम्+इति कुक्षिपार्श्वान्तरांसेषु(5) (5.`कुक्षिपार्श्वमध्ये+अंसे शूलं' इति पाओ|) शूलम्| हृन्नाभिबस्तिजासु सान्निपातिकीं पृथक् पठन् सान्निपातिकीं पक्वाम्+अपक्वां च+असाध्यां दर्शयति| शस्त्रादिदृष्टान्तत्रयात्+शस्त्रवत्+मर्मच्छेदकत्वं, सर्पवत्+आशुसंज्ञाहारित्वं, विद्युत्+अग्निवत्+आशुमारकत्वं ज्ञेयम्|| 101-103 || <17-104-107> भवन्ति च+अत्र--- विना प्रमेहम्+अपि+एताः+ जायन्ते दुष्टमेदसः| तावत्+च+एता न लक्ष्यन्ते यावत्+वास्तुपरिग्रहः|| 104 || शराविका कच्छपिका जालिनी च+इति दुःसहाः| जायन्ते ताः+ हि+अतिबलाः प्रभूतश्लेष्ममेदसः|| 105 || सर्षपी च+आलजी च+एव विनता विद्रधी च याः| साध्याः पित्तोल्बणाः+ताः+तु संभवन्ति+अल्पमेदसः|| 106 || मर्मसु+अंसे गुदे पाण्योः स्तने सन्धिषु पादयोः| जायन्ते तस्य पिडिकाः सः+ प्रमेही न जीवति|| 107 || प्रमेहं विना+अपि+उक्तपिडकासंभवं दर्शयति---विना+इत्यादि| एतेन च पिडकानां माधुमेहिकत्वं यत् पूर्वम्+उक्तं तत् प्रायिकत्वेन ज्ञेयम्| वास्तु स्थानम्| विद्रधी च+इति बाह्यविद्रधी|| 104-107 || <17-108-111> तथा+अन्याः पिडकाः सन्ति रक्तपीतासितारुणाः| पाण्डुराः पाण्डुवर्णाः+च भस्माभाः+ मेचकप्रभाः|| 108 || मृद्व्यः+च कठिनाः+च+अन्याः स्थूलाः सूक्ष्माः+तथा+अपराः| मन्दवेगाः+ महावेगाः स्वल्पशूलाः+ महारुजः|| 109 || ताः+ बुद्ध्वा मारुतादीनां यथास्वैः+हेतुलक्षणैः| ब्रूयात्+उपचरेत्+च+आशु प्रागुपद्रवदर्शनात्|| 110 || तृट्श्वासमांससंकोथमोहहिक्कामदज्वराः| वीसर्पमर्मसंरोधाः पिडकानाम्+उपद्रवाः|| 111 || प्रमेहपिडकाप्रसङ्गेन+अन्यासाम्+अपि पिडकानाम्+आविष्कृतानां लक्षणं ब्रूते---तथा+अन्या इत्यादि| पाण्डुराः+ धूसराः, पाण्डुवर्णाः+तु रूक्षपाण्डुवर्णाः+ ज्ञेयाः| मेचकप्रभाः स्निग्धकृष्णवर्णाः| उपचरेत्+च+इति मारुतादीनां भेषजैः+इति+अर्थात्+भवति| प्रागुपद्रवदर्शनात्+इति+अनेन उपद्रवयुक्ता पिडका असाध्य+इति दर्शयति| संकोथः पूतिभावः|| 108-111 || <17-112-113> क्षयः स्थानं च वृद्धिः+च दोषाणां त्रिविधा गतिः| ऊर्ध्वं च+अधः+च तिर्यक्+च विज्ञेया त्रिविधा+अपरा|| 112 || त्रिविधा च+अपरा कोष्ठशाखामर्मास्थिसन्धिषु| इति+उक्ता विधिभेदेन दोषाणां त्रिविधा गतिः|| 113 || संप्रति दोषाणां गतिं विवृणोति---क्षयः+ इत्यादि| स्थानं स्वमानावस्थानम्| गतिः प्रकारः+अवस्था वा| चयः+ इति+अत्र प्रशब्दः+ लुप्तनिर्दिष्टः, तेन प्रकृष्टचयः; एवं प्रकृष्टः कोपः प्रकोपः; एवं प्रशमः+अपि| एतेन वर्षादिषु पित्तादीनां प्रकृष्टः+चयः+ भवति+इति दर्श्यते, इतरदोषस्य+अपि च स्तोकमात्रेण चयः+ यथासंभवं सूच्यते; तेन शरद्यनुबलत्वेन कफप्रकोपः+ भवति+इत्यादि गृहीतं भवति|| 112 || 113 || <17-114-115.1> चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्ति+एकैकशः षट्सु कालेषु+अभ्रागमादिषु|| 114 || गतिः कालकृता च+एषा चयाद्या पुनः+उच्यते| 115.1 | यथाक्रमम्+इति वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृट्क्रमेण; किम्+वा यथाक्रमम्+इति यथायोग्यतया| पित्तादीनाम्+इति पित्तश्लेष्मवातानाम्| एकैकशः+ इति अयौगपद्येन| एतत्+च प्राधान्येन+एव ज्ञेयं, तेन प्रावृषि श्लेष्मपित्तकोपेन+अप्रधानेन न व्यभिचारः| यत्+उक्तं---"वर्षासु+अग्निबले हीने कुप्यन्ति पवनादयः" (सू.अ.6) इति| अत्र हि पवनादयः+ इति पवनप्रधानाः; एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम्| अत्र च षट्सु ऋतुषु पित्तश्लेष्मवातानां प्रबलचयादयः+ विभज्यमानत्वेन; तेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः कफस्य चयः, वसन्ते तु कफप्रकोपः+ एव परं, तथा कफप्रशमके ग्रीष्मे वातचयः+ इति च स्यात्| वातं परित्यज्य पित्तादीनाम्+इति+अभिधानं विसर्गस्य+अभिप्रेतत्वेन+अग्रे वक्तव्यत्वात् कृतं, विसर्गे च पित्तचयः+ एव भवति+इति कृत्वा|| 114-115.1 || <17-115.2-118> गतिः+च द्विविधा दृष्टा प्राकृती वैकृती च या|| 115.2 || पित्तात्+एव+उष्मणः पक्तिः+नराणाम्+उपजायते। तत+च(1) (1.`पित्तं च+एघः'+ इति पा०|) पित्तं प्रकुपितं विकारान् कुरुते बहून्|| 116 || प्राकृतः+तु बलं श्लेष्मा विकृतः+ मलः+ उच्यते| स च+एव+ओजः स्मृतः काये सः+ च पाप्मोपदिश्यते|| 117 || सर्वा हि चेष्टा वातेन सः+ प्राणः प्राणिनां स्मृतः| तेन+एव रोगाः+ जायन्ते तेन च+एव+उपरुध्यते|| 118 || गतिभेदान्तरम्+आह---गतिः+च+इत्यादि| अत्र पित्तम्+आदौ(2) (2.`पित्तम्+अग्रे' इति पा०|) कृतं शरीरस्थितिहेत्वग्निकर्तृत्वेन| पक्तिः| पाकः| बलम्+इति बलहेतुत्वेन| मलः+ इति शरीरमलिनीकरणात्| ओजः+ इति सारभूतं; यदि वा द्वितीयश्लैष्मिकौजोहेतुत्वेन+ओजः| वक्ष्यति हि शारीरे---"तावत्+च+एव श्लैष्मिकस्य+ओजसः+च प्रमाणम्" (शा.अ.7) इति| दुःखहेतुत्वात् पाप्मा| सर्वा हि चेष्टाः+ इति अविकृतगमनाद्याः| उपरुध्यते म्रियते|| 115.2-118 || <17-119> नित्यं सन्निहितामित्रं समीक्ष्य+आत्मानम्+आत्मवान्| नित्यं युक्तः परिचरेत्+इच्छन्+आयुः+अनित्वरम्|| 119 || आत्मवान्+इति प्रशंसायां मतुप्+प्रत्ययः| युक्तः+ इति+उद्युक्तः| अनित्वरम् अगत्वरम्|| 119 || <17-120-121> तत्र श्लोकौ--- शिरोरोगाः सहृद्रोगाः+ रोगाः+ मानविकल्पजाः| क्षयाः सपिडकाः+च+उक्ताः+ दोषाणां गतिः+एव च|| 120 || कियन्तःशिरसीये+अस्मिन्+अध्याये तत्त्वदर्शिना| ज्ञानार्थं भिषजां च+एव प्रजानां च हितैषिणा|| 121 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयः+ नाम सप्तदशः+अध्यायः|| 17 || तत्र श्लोकौ+इत्यादि|| 120 || 121 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के कियन्तःशिरसीयः+ नाम सप्तदशः+अध्यायः|| 17 || अष्टादशः+अध्यायः| --**-- <18-1-2> अथ+अतः+त्रिशोथीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वाध्याये पिडकाः+ उक्ताः, ताः+च शोथरूपाः, अतः शोथाधिकारात्+त्रिशोथीयः+अभिधीयते|| 1 || 2 || <18-3> त्रयः शोथाः+ भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनः+द्विविधा निजागन्तुभेदेन|| 3 || वक्ष्यमाणद्विविधाभेदे विद्यमाने+अपि वातादिकृतत्रित्वाभिधानम्+अग्रे वातादिकृतस्य+एव प्राधान्यख्यापनार्थम्|| 3 || <18-4> तत्र+आगन्तवः+छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिः+वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैः+वा स्वेदनपरिसर्पणावमूत्रणैः+वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैः+वा सागरविषवातहिमदहनसंस्पर्शनैः+वा शोथाः समुपजायन्ते|| 4 || भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं पिच्छनम् अत्यर्थपीडनम्, उत्पेषणं शिलोत्पेषणम्+इव, वेष्टनम् अग्रन्थिबन्धनं सर्पादिभिः| शूकवतां क्रिमीणां शूकः शूकक्रिमिशूकः| स्वेदनादिभिः+विषिणाम्+इति योज्यम्|| 4 || <18-5> ते पुनः+यथास्वं हेतुव्यञ्जनैः+आदौ+उपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिः+च+उपक्रमैः+उपक्रम्यमाणाः प्रशान्तिम्+आपद्यन्ते|| 5 || आदौ+उपलभ्यन्त इति वचनात्+उत्तरकालम्+आगन्तोः+अपि निजतुल्यतां ब्रूते| यत्+उक्तम्---"आगन्तुः+अन्वेति निजं विकारं" (सू.अ.19) इति| निजव्यञ्जनैकदेशविपरीतैः+इति निजलक्षणेभ्यः+ आगन्तूनाम्+एकदेशः+ विपरीतः+ भवति, सः+ च वातादिजन्यश्यावादिवर्णविकारत्वात्+ज्ञेयः; किम्+वा आगन्तुः+व्यथापूर्वः+ भवति पश्चात्+वातादिभिः+अनुबध्यते, निजः+तु पूर्वं वातादिलक्षणैः+युज्यते पश्चात्+वेदनावान् भवति+इति+एकदेशवैपरीत्यम्| बन्धः अरिष्टाबन्धः+ व्रणबन्धः+च| बन्धादयः+च यथायोग्यतया बोद्धव्याः|| 5 || <18-6> निजाः पुनः स्नेहस्वेदमनविरेचनास्थापनानुवासनशिरोविरेचनानाम्+अयथावत्+प्रयोगात्+मिथ्यासंसर्जनात्+वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैः+वा कुष्ठकण्डूपिडकादिभिः+वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैः+वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसा+अतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधानि+आनूपौदकपिशितोपयोगात्+मृत्पङ्कलोष्टभक्षणात्+लवणातिभक्षणात्+गर्भसंपीडनात्+आमगर्भप्रपतनात् प्रजातानां च मिथ्योपचारात्+उदीर्णदोषत्वात्+च शोफाः प्रादुः+भवन्ति; इति+उक्तः सामान्यः+ हेतुः|| 6 || छर्द्यादयः स्वरूपतः+ एव शोथहेतवः| कर्माद्यतिकर्शितस्य तु सहसा+अतिगुर्वादिसेवनं शोथहेतुः; कर्म+इति पञ्चकर्म| विरूढनवशब्दौ शूकशमीधानि+अविशेषणौ| प्रजातानाम्+इति अचिरप्रसूतानाम्|| 6 || <18-7-8> अयं तु+अत्र विशेषः---शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिः+वायुः(1) (1.`ओधूमोपवासः'+ओ इति पा0|) प्रकुपितः+त्वङ्मांसशोणितादीनि+अभिभूय शोफं जनयति; सः+ क्षिप्रोत्थानप्रशमः+ भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णः+ वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यते+ इव भिद्यते+ इव पीड्यते+ इव सूचीभिः+इव तुद्यते पिपीलिकाभिः+इव संसृप्यते सर्षपकल्कावलिप्तः+ इव चिमिचिमायते संकुच्यते+ आयम्यते+ इव+इति वातशोथः (1); उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैः+अग्न्यातपप्रतापैः+च पित्तं प्रकुपितं त्वङ्मांसशोणितानि+अभिभूय शोथं जनयति; सः+ क्षिप्रोत्थानप्रशमः+ भवति, कृष्णपीतनीलताम्रावभासः+ उष्णः+ मृदुः कपिलताम्ररोमाः+(2) (2.`कपिलपिङ्गलताम्ररोमाः'+ इति पा०|) उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शम्+उष्णं च सुषूयतः+(3) (3.`सहते' इति पा०|) इति पित्तशोथः(2); गुरुमधुरशीतस्निग्धैः+अतिस्वप्नाव्यायामादिभिः+च श्लेष्मा प्रकुपितः+त्वङ्मांसशोणितादीनि+अभिभूय शोथं जनयति; सः+ कृच्छ्रोत्थानप्रशमः+ भवति, पाण्डुश्वेतावभासः+ गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहः+च+इति श्लेष्मशोथः(3); यथास्वकारणाकृतिसंसर्गात्+द्विदोषजाः+त्रयः शोथाः+ भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिकः+ एकः; एवं(4) (4.`एवं सप्तविधः+ भेदः' इति क्वचित्+पुस्तके न पठ्यते|) सप्तविधः+ भेदः|| 7 || प्रकृतिभिः+ताभिः+ताभिः+भिद्यमानः+(5) (5.`एवं भेदप्रकृतिभिः+ताभिः+ताभिः+भिद्यमानः' इति पा०|) द्विविधः+त्रिविधः+चतुर्विधः सप्तविधः+अष्टविधः+च शोथः+ उपलभ्यते, पुनः+च+एकः+(6) (6.`सः+ पुनः+च+एकः' इति पा०|) एव+उत्सेधसामान्यात्|| 8 || क्षपणं वमनादिभिः| प्रकृतिवर्णः देहसमानवर्णः| चलः संक्रमणवान्| स्पन्दनः कम्पनः| उष्यते पार्श्वस्थेन+एव वह्निना दह्यते| धूप्यते धूमम्+इव+उद्वमति| ऊष्मायते(1) (1.`उष्णायते' इति पा०|) बहिः परैः+अपि+उष्णत्वेन+उपलभ्यते| स्विद्यते स्वेदवान् भवति| न सुषूयते न सहते; स्पर्शनं च न सहते, उष्णं च न सहते| सः+ कृच्छ्रोत्थानप्रशमः+ इति चिरोत्थानप्रशमः| प्रकृतिभिः+इति कारणैः| उत्सेधः+ उन्नतत्वम्|| 7 || 8 || <18-9-15> भवन्ति च+अत्र--- शूयन्ते यस्य गात्राणि स्वपन्ति+इव(2) रुजन्ति च| (2.`स्पन्दन्ति+इव' इति पाओ|) पीडितानि+उन्नमन्ति+आशु वातशोथं तम्+आदिशेत्|| 9 || यः+च+अपि+अरुणवर्णाभः शोथः+ नक्तं प्रणश्यति| स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् सः+ च वातिकः|| 10 || यः पिपासाज्वरार्तस्य दूयते+अथ विदह्यते स्विद्यति क्लिद्यते गन्धी सः+ पैत्तः श्वयथुः स्मृतः|| 11 || यः पीतनेत्रवक्त्रत्वक्(3) (3.`पीतमुखनेत्रत्वक्' इति पा०|) पूर्वं मध्यात् प्रशूयते| तनुत्वक् च+अतिसारी च पित्तशोथः सः+ उच्यते|| 12 || शीतः(4) (4.`यः शीतलः सक्तगतिः पाण्डुः कण्डूयते+अपि च' इति पा०|) सक्तगतिः+यः+तु कण्डूमान् पाण्डुः+एव च| निपीडितः+(5) (5.`पीडितः+ न+उन्नमेत्+मन्दः' इति पा०|) न+उन्नमति श्वयथुः सः+ कफात्मकः|| 13 || यस्य शस्त्रकुशच्छिन्नात्+शोणितं(6) (6.`छिन्नात्+इति+अनन्तरं `अङ्गात्' इति शेषः' इति %शिवदाससेनः|% `शस्त्रकुशच्छेदात्' इति पाओ|)न प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति सः+ च+अपि कफसंभवः|| 14 || निदानाकृतिसंसर्गात्+श्वयथुः स्यात्+द्विदोषजः| सर्वाकृतिः सन्निपातात्+शोथः+ व्यामिश्रहेतुजः|| 15 || शूयन्ते+ इत्यादि| पुनः श्लोकेन लक्षणाभिधानं प्रायोभाविलक्षणदर्शनार्थम्| स्वपन्ति+इव+इति निर्वेदनः| एतेन(7) (7.`एतत्+च' इति पाओ|) वायोः+चलत्वेन क्षणात्+च रुक्, क्षणात्+च तदभावः+ इति ज्ञेयम्| मध्यात्+इति शरीरमध्यात्| सक्तगतिः अविसारी| शस्त्रकुशच्छिन्नात्+इति शस्त्रकुशकृताच्छेदात्|| 9-15 || <18-16-17> यः+तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगः+ भवेत्| जन्तोः सः+ च सुकष्टः स्यात् प्रसृतः स्त्रीमुखात्+च यः|| 16 || यः+च+अपि गुह्यप्रभवः स्त्रियाः+ वा पुरुषस्य वा| सः+ च कष्टतमः+ ज्ञेयः+ यस्य च स्युः+उपद्रवाः|| 17 || पादाभिनिर्वृत्तः शोथः पुरुषाणां लघावधोदेशे जातः सन् यदा न जीयते तदा गुरुम्+ऊर्ध्वदेशं गतः सः+ न पार्यते जेतुं, यः+ हि लघौ प्रदेशे जेतुं न पार्यते सः+ गुरुप्रदेशगतः+ नितराम्+एव न पार्यते; एवं प्रसृतः स्त्रीमुखात्+च यः+ इति+अपि ज्ञेयम्| वचनं हि---"अधोभागः+ गुरुः स्त्रीणाम्+ऊर्ध्वः पुंसां गुरुः+तथा" (सु.सू.अ.46) इति || 16 || 17 || <18-18> छर्दिः श्वासः+अरुचिः+तृष्णा ज्वरः+अतीसारः+ एव च| सप्तकः+अयं सदौर्बल्यः शोफोपद्रवसंग्रहः|| 18 || उक्तान्+उपद्रवान्+आह---छर्दिः+इत्यादि|| 18 || <18-19-36> यस्य श्लेष्मा प्रकुपितः+ जिह्वामूले+अवतिष्ठते| आशु संजनयेत्+शोथं(1) (1.`संजनयन्+शोथं' इति पाओ|) जायते+अस्य+उपजिह्विका|| 19 || यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते| आशु संजनयेत्+शोफं(2) (2.`संजनयन्+शोथं' इति पाओ|) करोति गलशुण्डिकाम्|| 20 || यस्य श्लेष्मा प्रकुपितः+ गलबाह्ये+अवतिष्ठते| शनैः संजनयेत्+शोफं(3)(3.`संजनयन्+शोथं' इति पाओ|) गलगण्डः+अस्य जायते|| 21 || यस्य श्लेष्मा प्रकुपितः+तिष्ठति+अन्तः+गले स्थिरः| आशु संजनयेत्+शोफं(4)(4.`संजनयन्+शोथं' इति पाओ|) जायते+अस्य गलग्रहः|| 22 || यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति| शोफं सरागं जनयेत्+विसर्पः+तस्य(5) (5.`जनयत्' इति पाओ|) जायते|| 23 || यस्य पित्तं प्रकुपितं त्वचि रक्ते+अवतिष्ठते| शोथं सरागं जनयेत्(6) (6.`जनयत्' इति पाओ|) पिडका तस्य जायते|| 24 || यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति| तिलका पिप्लवः+ व्यङ्गा नीलिका तस्य जायते|| 25 || यस्य पित्तं प्रकुपितं शङ्खयोः+अवतिष्ठते| श्वयथुः शङ्खकः+ नाम दारुणः+तस्य जायते|| 26 || यस्य पित्तं प्रकुपितं कर्णमूले+अवतिष्ठते| ज्वरान्ते दुर्जयः+अन्ताय शोथः+तस्य+उपजायते|| 27 || वातः प्लीहानम्+उद्धूय कुपितः+ यस्य तिष्ठति| शनैः(7) (7.`शूलैः परितुदन्' इति पा०|) परितुदन् पार्श्वं प्लीहा तस्य+अभिवर्धते|| 28 ।। यस्य वायुः प्रकुपितः+ गुल्मस्थाने+अवतिष्ठते| शोफं सशूलं जनयन् गुल्मः+तस्य+उपजायते|| 29 || यस्य वायुः प्रकुपितः शोफशूलकरः+चरन्| वङ्क्षणात्+वृषणौ याति वृद्धिः+तस्य+उपजायते|| 30 || यस्य वातः प्रकुपितः+त्वङ्मांसान्तरम्+आश्रितः| शोथं संजनयेत् कुक्षौ+उदरं तस्य जायते|| 31 || यस्य वातः प्रकुपितः कुक्षिम्+आश्रित्य तिष्ठति| न+अधः+ व्रजति न+अपि+ऊर्ध्वमान्+आहः+तस्य जायते|| 32 || रोगाः+च+उत्सेधसामान्यदधिमांसाः+बुदादयः| विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे|| 33 || वातपित्तकफा यस्य युगपत् कुपिताः+त्रयः| जिह्वामूले+अवतिष्ठन्ते विदहन्तः समुच्छ्रिताः|| 34 || जनयन्ति भृशं शोथं वेदनाः+च पृथक्+विधाः| तं शीघ्रकारिणं रोगं रोहिणि+इति विनिर्दिशेत्|| 35 || त्रिरात्रं परमं तस्य जन्तोः+भवति जीवितम्| कुशलेन तु+अनुक्रान्तः(1) (1.`क्षिप्रम्+अनुक्रान्तः+ इति शीघ्रं चिकित्सितः+ इति+अर्थः' इति %दाससेनः|% शिव) क्षिप्रं संपद्यते सुखी|| 36 || संप्रति+उत्सेधसामान्यात् प्रादेशिकान्+शोथान्+आह---यस्य+इत्यादि| काकलं तालुमूलम्| शनैः+इतिवचनेन गलगण्डकारिणः+ दोषाः+चिरक्रियाः+ भवन्ति+इति दर्शयति; गलग्रहादौ च+आशुकारिणः+ दोषाः+ भवन्ति| विसर्पस्य पिडकायाः+च तुल्यकारणत्वे+अपि विसर्पे सर्पणशीलः+ दोषः, पिडकायां च स्थिरः+ ज्ञेयः; अतः+ एव पिडकासंप्राप्तौ `अवतिष्ठते' इति+उक्तम्| यस्य पित्तम्+इत्यादौ पित्तं प्राप्य शोणितं कर्तृ शुष्यति+इति योजनीयम्| पिप्लवः `जटुलाः'+ इति प्रसिद्धः| दारुणः अनुपक्रमात्+आशुमारकः| दुर्जयः+अन्ताय+इति दुर्जयः+ वा यथाक्रमम्+उपक्रम्यमाणः,(2) (2.`यथाक्रमम्+अनुपक्रम्यमाणः' इति पाओ|) अन्ताय वा मिथ्या+उपक्रमात्+वा+इति मन्तव्यम्| अयम्+एव शोथः+अन्यत्र+अपि+उक्तः---"सन्निपातज्वरस्य+अन्ते कर्णमूले सुदारुणः| शोथः संजायते तेन कश्चित्+एव प्रमुच्यते" इति| गुल्मादयः+ विस्तरवक्तव्याः+ अपि इह+उत्सेधसामान्यात्+लेशतः+ उच्यन्ते| शोथसंग्रहः+ इति शोथत्वेन+उत्सेधरूपेण संग्रहः शोथसंग्रहः|| समुच्छ्रिता अतिरिक्तप्रमाणाः| भृशम् अत्यर्थदुःखकारिणम्| क्षिप्रम्+इति+अनुक्रान्तः+ इति+अनेन संबध्यते, तेन त्रिरात्रघातित्वं यस्य तस्य कथं शीघ्रप्रशमः+ इति चोद्यं न+उत्तिष्ठते; किम्+वा क्षिप्रं संपद्यते सुखीति व्याधिमहिम्ना भवति| व्याधेः+एव+एतत् स्वरूपं यच्छीघ्रं हन्ति, शीघ्रं प्रशाम्यति+इति| यत्+उक्तं---"सः+ शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा" (चि.अ.3) इति|| 19.36 || <18-37-41> सन्ति हि+एवंविधा रोगाः साध्याः+ दारुणसंमताः| ये हन्युः+अनुपक्रान्ताः+ मिथ्याचारेण(3) (3.`मिथ्यारम्भेण' इति पा०|) वा पुनः|| 37 || साध्याः+च+अपि+अपरे(4) (4.`साध्याः+च+एव+अपरे' इति पा०|) सन्ति व्याधयः+ मृदुसंमताः| यत्नायत्नकृतं येषु कर्म सिध्यति+असंशयम्|| 38 || असाध्याः+च+अपरे सन्ति व्याधयः+ या+अपि+असंज्ञिताः| सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्|| 39 || सन्ति च+अपि+अपरे रोगाः+ येषु कर्म न सिध्यति| अपि यत्नकृतं बालैः+न तान् विद्वान्+उपाचरेत्|| 40 || साध्याः+च+एव+अपि+असाध्याः+च व्याधयः+ द्विविधाः स्मृताः| मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः|| 41 || एतत्+एव शीघ्रकारित्वम्+अन्येषु+अपि ज्वरान्तकर्णशोथवलयादिषु+अस्ति+इति+आह---सन्ति+इत्यादि| दारुणाः+ इति संमताः+ दारुणसंमताः| दारुणत्वप्रसङ्गेन मृद्वादिभेदान्+अपि+आह---साध्याः+च+इत्यादि| यात्राकरं यापनाकरम्| बालैः अज्ञैः, असाध्ये अज्ञा एव+उत्साहात् प्रवर्तन्त इति+अर्थः| असाध्यस्य मृदुदारुणत्वं याप्यप्रत्याख्येयभेदेन, तथा सद्यः प्राणहरकालान्तरप्राणहरत्वादिना च|| 37-41 || <18-42-43> तः+ एव+अपरिसंख्येयाः+ भिद्यमानाः+ भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः(1)|| 42 || (1.`निदानवेदनावर्णस्थानसंस्थाननामभिः' इति पाओ|) व्यवस्थाकरणं(2) तेषां यथास्थूलेषु संग्रहः| (2.`व्यवस्थाकारणं' इति %योगीन्द्रनाथसेन%संमतः पाठः|) तथा प्रकृतिसामान्यं विकारेषु+उपदिश्यते|| 43 || ते+ एव+इत्यादि| समुत्थानभेदाः+ हेतुभेदाः; रुक्षभोजनरात्रिजागरणादिभिन्नहेतुजन्यः+ हि वातः+ भिन्नोपक्रमसाध्यः+च भवति+इति भावः| स्थानभेदाः+ आमाशयादयः+ रसादयः+च| संस्थानम् आकृतिः, यथा---गुल्माः+बुदादिः| नामभेदा यथा--एकस्मिन्+एव राजयक्ष्मणि राजयक्ष्मशोषादिसंज्ञा| ननु+एवम्+अपरिसंख्येयत्वे कथं व्यवहारः+ इति+आह---व्यवस्था+इत्यादि| व्यवस्थाकरणं चिकित्साव्यवहारार्थं संख्याकथनम्| यथास्थूलेषु+इति ये ये स्थूलाः+ उदरमूत्रकृच्छ्रादयः+तेषु; संग्रहः अष्टोदरीयरोगसंग्रहे (उदिश्यते) इति+अर्थः| अस्थूलेषु विकारेषु अष्टोदरीये संज्ञया+अनुक्तेषु कथं व्यवस्थाकरणम्+इति+आह---तथा+इत्यादि| प्रकृतिसामान्यं समानकारणता; तेन+अनुक्तेषु साक्षात्+व्याधिषु वातजः+अयं श्लेष्मजः+अयम्+इति, तथा रसजः+अयं रक्तजः+अयम्+इत्यादिका चिकित्साव्यवहारार्थं व्यवस्था कर्तव्या+इति भावः| अतः+ एव+अष्टोदरीये वक्ष्यति---"सर्वे विकाराः+ वातपित्तकफात्+न+अतिवर्तन्ते" (सू.अ.19) इति|| 42-43 || <18-44-47> विकारनामाकुशलः+ न जिह्रीयात् कदाचन| न हि सर्वविकाराणां नामतः+अस्ति ध्रुवा स्थितिः|| 44 || सः+ एव कुपितः+ दोषः समुत्थानविशेषतः| स्थानान्तरगतः+च+एव(3) (3.`स्थानान्तरगतः+च+अपि विकारान् कुरुते वहून्' इति पाओ|) जनयति+आमयान् बहून्|| 45 || तस्मात्+विकारप्रकृतिः+अधिष्ठानान्तराणि च। समुत्थानविशेषान्+च बुद्ध्वा कर्म समाचरेत्|| 46 || यः+ हि+एतत्+त्रितयं ज्ञात्वा कर्माणि+आरभते भिषक्| ज्ञानपूर्वं यथान्यायं(4) (4.`यथाम्नायं' इति पा०|) सः+ कर्मसु न मुह्यति|| 47 || ज्वररक्तपित्तादिवत्+नामाज्ञाने+अपि वातादिजन्यत्वज्ञानेन+एव प्रचरितव्यम्+इति+आह---विकारेत्यादि| स्थानान्तरगतः+च+इति+अत्र चकारः+ एकस्थानगतः+अपि बहुविकारं करोति+इति समुच्चिनोति| यतः+ वक्ष्यति---"करोति गलम्+आश्रितः| कण्ठोद्ध्वंसं च कासं च स्वरभेदम्+अरोचकम्" (चि.अ.8) इति| अधिष्ठानान्तराणि आशयान्तराणि| ज्ञानपूर्वम्+इति चिकित्साज्ञानपूर्वकम्| यथान्यायं यथागमम्| एवं मन्यते---यद्वातारब्धत्वादिज्ञानम्+एव कारणं रोगाणां चिकित्सायाम्+उपकारि, नामज्ञानं तु व्यवहारमात्रप्रयोजनार्थं न स्वरूपेण चिकित्सायाम्+उपकारी+इति|| 44-47 || <18-48> नित्याः प्राणभृतां देहे वातपित्तकफाः+त्रयः| विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः|| 48 || संप्रति वातादिज्ञानेन रोगज्ञानम्+उद्दिष्टं तेन+उपोद्धातेन वातादीनां प्रकृतिस्थानाम्+अप्रकृतिस्थानां च लक्षणं वक्तुम्+आह---नित्याः+ इत्यादि| बुभुत्सेत ज्ञातुम्+इच्छेत्|| 48 || <18-49-51> उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा| समः+ मोक्षः+ गतिमतां वायोः कर्माविकारजम्|| 49 || दर्शनं पक्तिः+उष्मा च क्षुत्तृष्णा देहम्+आर्दवम्| प्रभा प्रसादः+ मेधा च पित्तकर्माविकारजम्|| 50 || स्नेहः+ बन्धः स्थिरत्वं च गौरवं वृषता बलम्| क्षमा धृतिः+अलोभः+च कफकर्माविकारजम्|| 51 || चेष्टा+इति अविकृता चेष्टा| धातुगतिः+इति रसादीनां पोष्यं धातुं प्रति गमनम्| गतिमताम्+इति पुरीषादीनां बहिः+निःसरताम्| प्रसादः मनःप्रसादः| बन्धः सन्धिबन्धः| स्थिरत्वम् अशैथिल्यम्| गौरवं प्राकृतं शरीरगौरवम्| क्षमा सहिष्णुता| धृतिः मनसः+अचाञ्चल्यम्| क्षमादयः+च श्लेष्मणः प्रभावात् क्रियन्ते; एवम्+अन्यत्र+अपि ज्ञेयम्|| 49-51 || <18-52> वाते पित्ते कफे च+एव क्षीणे लक्षणम्+उच्यते| कर्मणः प्राकृतात्+हानिः+वृद्धिः+वा+अपि विरोधिनाम्|| 52 || क्षयलक्षणम्+आह--वातेः+ इत्यादि| कर्मणः प्राकृतात्+इति वातादिप्रकृतिकर्मत्वेन+उक्तात्+उत्साहादेः| हानिः अपचयः| वृद्धिः+वा+अपि विरोधिनाम्+इति उक्तप्राकृतलक्षणविरोधिनां कर्मणां वृद्धिः; यथा वातक्षये उत्साहविरोधिनः+ विषादस्य वृद्धिः, पित्तक्षये+अदर्शनापक्त्यादीनां, श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः,| इह प्राकृतकर्महानौ सत्यां न+अवश्यं विरोधिकर्मवृद्धिः+अतः+ उक्तं---वृद्धिः+वा+इत्यादि; न हि+अवश्यम्+उत्साहहानौ+अल्पमात्रायां सत्यां विषादः+ वर्धते, अलोभन्यूनत्वे वा मनाग्लोभः+ वर्धते; किम्+वा, उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थं `कर्मणः प्राकृतात्+हानिः' इति+उक्तं, विषादादिवृद्ध्या तु विधिमुखेन ज्ञानार्थं `वृद्धिः+वा+अपि विरोधिनाम्' इति+उक्तम्| यत्+उच्यते---वृद्धिः+वा+अपि विरोधिनाम्+इति विरोधिदोषाणां, यथा---पित्तवृद्धौ श्लेष्मक्षयः+ जायते, इति+एवम्+आदि; तत्+न, यतः+अन्यदोषवृद्धौ+अन्यस्य+अवश्यं न हि+उपायः+ भवति, तथाहि सति पित्तवृद्धौ सत्यां सर्वदा श्लेष्मक्षयः स्यात्; न च दोषाः परस्परघातकाः+ इति प्राक्+एव प्रतिपादितं; प्रदेशान्तरे+अपि दोषाणां स्वलक्षणहानिः+एव परं क्षयलक्षणं---"क्षीणा जहति लिङ्गं स्वं" (सू.अ.17) इति+अनेन+उक्तम्|| 52 || <18-53> दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्| दोषाणां प्रकृतिः+हानिः+वृद्धिः+च+एवं परीक्ष्यते|| 53 || वृद्धिलक्षणम्+आह---दोषेत्यादि| प्रकृतिः स्वभावः, तस्य वैशेष्यम्+आधिक्यं; श्लेष्मणः स्नेहशैत्यमाधुर्यादिः+या प्रकृतिः+तस्या अतिस्निग्धातिशैत्यातिमाधुर्यादिवैशेष्यं वृद्धिलक्षणम्| नियतम्+इति प्रतिनियतं, यदि+अस्य प्रकृतिलक्षणं तद्वृद्धं सत्तस्य+एव वृद्धिलक्षणम्+इति+अर्थः; अन्ये तु निश्चितम्+इति+आहुः|| 53 || <18-54-56> तत्र श्लोकाः--- संख्यां निमित्तं रूपाणि शोथानां साध्यतां न च| तेषां तेषां विकाराणां शोथान्+तान्+तान्+च पूर्वजान्|| 54 || विधिभेदं विकाराणां त्रिविधं बोध्+यसंग्रहम्| प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु|| 55 || वीतमोहरजोदोषलोभमानमदस्पृहः| व्याख्यातवान्+त्रिशोथीये रोगाध्याये पुनर्वसुः|| 56 || इत्+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयः+ नाम+अष्टादशः+अध्यायः|| 18 || संग्रहे शोथानां साध्यताम्+इति भेषजविशेषसाध्यत्वम्, उपशयः+ इति+अर्थः; तत्+च `स्नेहौष्ण्यमर्दनाभ्यां च प्रणश्येत् सः+ च वातिकः'+ इति+उक्तं ज्ञेयम्| न च+इति न च साध्यतां, यथा---`यः+च पादाभिनिर्वृत्तः' इत्यादि| तेषां तेषाम्+इति उपजिह्वादीनाम्| शोथान् पूर्वजान्+इति+अभिदधानः+ उपजिह्वादिषु पूर्वं शोथः+ भवति, पश्चात्+उपजिह्वादिरोगव्यक्तिः+इति दर्शयति| अतः+ एव `आशु संजनयेत्+शोथं' इति+उक्त्वा `जायते+अस्य+उपजिह्विकाः'+ इति+उक्तम्| बोध्यः बोद्धव्यः+ विकारप्रकृत्यादिः. तस्य त्रिविधं संग्रहम्+इति `तस्मात्+विकारप्रकृतीः' इत्यादि+उक्तं त्रयम्|| 54-56 ।। इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकाख्यायां सूत्रस्थाने रोगचतुष्के त्रिशोथीयः+ नाम+अष्टादशः+अध्यायः|| 18 || ऊनविंशः+अध्यायः| --**-- <19-1-2> अथ+अतः+अष्टोदरीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वाध्याये प्रोक्तं "व्यवस्थाकरणं तेषां यथास्थूलेषु संग्रहः" (सू.अ.18) इति, तत्+अनु जिज्ञासायाम्+अष्टौ+उदराणि+इत्यादि यथास्थूलं संग्रहः+अभिधीयते| अष्टोदरीयः+ इति च+अर्थपरा संज्ञा|| 1 || 2 || <19-3> इह खलु+अष्टौ+उदराणि, अष्टौ मूत्राघाताः, अष्टौ क्षीरदोषाः, अष्टौ रेतोदोषाः; सप्त कुष्ठानि, सप्त पिडकाः, सप्त वीसर्पाः; षडतीसाराः, षडुदावर्ताः; पञ्च गुल्माः, पञ्च प्लीहदोषाः, पञ्च कासाः, पञ्च श्वासाः, पञ्च हिक्काः, पञ्च तृष्णाः, पञ्च छर्दयः, पञ्च भक्तस्य+अनशनस्थानानि, पञ्च शिरोरोगाः, पञ्च हृद्रोगाः, पञ्च पाण्डुरोगाः, पञ्चोन्मादाः; चत्वारः+अपस्माराः, चत्वारः+अक्षिरोगाः, चत्वारः कर्णरोगाः, चत्वारः प्रतिश्यायाः, चत्वारः+ मुखरोगाः, चत्वारः+ ग्रहमीदोषाः, चत्वारः+ मदाः, चत्वारः+ मूर्च्छायाः, चत्वारः शोषाः, चत्वारि क्लैब्यानि; त्रयः शोफाः, त्रीणि किलासानि, त्रिविधं लोहितपित्तं; द्वौ ज्वरौ, द्वौ व्रणौ, द्वौ+आयामौ, द्वे गृध्रस्यौ, द्वे कामले, द्विविधम्+आमं, द्विविधं वातरक्तं, द्विविधानि+अर्शांसि; एकः+ ऊरुस्तम्भः, एकः संन्यासः, एकः+ महागदः; विंशतिः क्रिमिजातयः, विंशतिः प्रमेहाः, विंशतिः+योनिव्यापदः; इति+अष्टचत्वारिंशत्+रोगाधिकरणानि+अस्मिन् संग्रहे समुद्दिष्टानि|| 3 || उदराभिधानम्+आदौ पूर्वाध्यायोक्तशोथसामान्यात्; उदाराणि+उत्सेधसामान्यात्+शोथप्रभेदाः+ एव|| 3 || <19-4> एतानि यथा+उद्देशम्+अभिनिर्देक्ष्यामः---अष्टौ+उदराणि+इति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि, अष्टौ मूत्राघाताः+ इति वातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजाः, अष्टौ क्षीरदोषाः+ इति वैवर्ण्यं वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातः+ रौक्ष्यं गौरवम्+अतिस्नेहः+च, अष्टौ रेतोदोषाः+ इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलम्+अन्यधातूपहितम्+अवसादि च (1); सप्त कुष्ठानि+इति कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणानि, सप्त पिडकाः+ इति शराविका कच्छपिका जालिनी सर्षप्यलजी विनता विद्रधी च, सप्त विसर्पाः+ इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः (2); षडतीसाराः+ इति वातपित्तकफसन्निपातभयशोकजाः, षडुदावर्ताः+ इति वातमूत्रपुरीषशुक्रच्छर्दिक्षवथुजाः (3); पञ्च गुल्माः+ इति वातपित्तकफसन्निपातशोणितजाः, पञ्च प्लीहदोषाः+ इति गुल्मैः+व्याख्याताः, पञ्च कासाः+इ ति वातपित्तकफक्षतक्षयजाः, पञ्च श्वासाः+ इति महोर्ध्वच्छिन्नतमकक्षुद्राः, पञ्च हिक्काः+ इति महती गम्भीरा व्यपेता क्षुद्रा+अन्नजा च, पञ्च तृष्णाः+ इति वातपित्ताम्+अक्षयोपसर्गात्मिकाः, पञ्च छर्दयः+ इति द्विष्टार्थसंयोगजाः+ वातपित्तकफसन्निपातोद्रेकोत्थाः+च,(1) (1.`ओसन्निपातोद्रेकात्मिकाः+च' इति पाओ|) पञ्च भक्तस्य+अनशनस्थानानि+इति वातपित्तकफसन्निपातद्वेषाः, पञ्च शिरोरोगाः+ इति पूर्वोद्देशम्+अभिसमस्य वातपित्तकफसन्निपातक्रिमिजाः, पञ्च हृद्रोगाः+ इति शिरोरोगैः+व्याख्याताः, पञ्च पाण्डुरोगाः+ इति वातपित्तकफसन्निपातमृद्भक्षणजाः, पञ्चोन्मादाः+ इति वातपित्तकफसन्निपातागन्तुनिमित्ताः (4); चत्वारः+अपस्माराः+ इति वातपित्तकफसन्निपातनिमित्ताः, चत्वारः+अक्षिरोगाः+चत्वारः कर्णरोगाः+चत्वारः प्रतिश्यायाः+चत्वारः+ मुखरोगाः+चत्वारः+ ग्रहणीदोषाः+चत्वारः+ मदाः+चत्वारः+ मूर्च्छायाः+ इति+अपस्मारैः+व्याख्याताः, चत्वारः शोषाः+ इति साहससन्धारणक्षयविषमाशनजाः, चत्वारि क्लैब्यानि+इति बीजोपघातात्+ध्वजभङ्गात्+जरायाः शुक्रक्षयात्+च (5); त्रयः शोथाः+ इति वातपित्तश्लेष्मनिमित्ताः, त्रीणि किलासानि+इति रक्तताम्रशुक्लानि, त्रिविधं लोहितपित्तम्+इति ऊर्ध्वभागम्+अधोभागम्+उभयभागं च (6); द्वौ ज्वरौ+इति उष्णाभिप्रायः शीतसमुत्थः+च शीताभिप्रायः+च+उष्णसमुत्थः, द्वौ व्रणौ+इति निजः+च+आगन्तुजः+च, द्वौ+आयामौ+इति बाह्यः+च+आभ्यन्तरः+च, द्वे गृध्रस्याविति वातात्+वातकफात्+च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया च, द्विविधम्+आमम्+इति अलसकः+ विसूचिका च,द्विविधं वातरक्तम्+इति गम्भीरम्+उत्तानं च, द्विविधानि+अर्शांसि+इति शुष्काणि+आर्द्राणि च (7); एकः+ ऊरुस्तम्भः+ इति+आमत्रिदोषसमुत्थः, एकः संन्यासः+ इति त्रिदोषात्मकः+ मनःशरीराधिष्ठानः, एकः+ महागदः+ इति अतत्त्वाभिनिवेशः (8); विंशतिः क्रमिजातयः+ इति यूका पिपीलिकाः+च+इति द्विविधा बहिः+मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरः+च+इति षट् शोणितजाः, अन्त्रादाः+ उदरावेष्टाः+ हृदयाः+चुरवः+ दर्भपुष्पाः सौगन्धिकाः+ महागुदाः+च+इति सप्त कफजाः, ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाः+च+इति पञ्च पुरीषजाः; विंशतिः प्रमेहाः+ इति+उदकमेहः+च+इक्षुबालिकारसमेहः+च सान्द्रमेहः+च सान्द्रप्रसादमेहः+च शुक्लमेहः+च शुक्रमेहः+च शीतमेहः+च शनैः+मेहः+च सिकतामेहः+च लालामेहः+च+इति दश श्लेष्मनिमित्ताः, क्षारमेहः+च कालमेहः+च नीलमेहः+च लोहितमेहः+च मञ्जिष्ठामेहः+च हरिद्रामेहः+च+इति षट् पित्तनिमित्ताः, वसामेहः+च मज्जामेहः+च हस्तिमेहः+च मधुमेहः+च+इति चत्वारः+ वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिः+योनिव्यापदः+ इति वातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी च+इति चतस्रः+ दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैः+अवशिष्टाः षोडशः+ निर्दिश्यन्ते, तत्+यथा---रक्तयोनिः+च+अरजस्का च+आचरणा च+अतिचरणा च प्राक्+चरणा च+उपप्लुता च परिप्लुता च+उदावर्तिनी च कर्णिनी च पुत्रघ्नी च+अन्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिः+च महायोनिः+च+इति विंशतिः+योनिव्यापदः+ भवन्ति (9); केवलः+च+अयम्+उद्देशः+ यथा+उद्देशम्+अभिनिर्दिष्टः+ भवति| 4 | इह+एकादिसंख्यापरित्यागात्+अष्टसंख्याग्रहणम्+आदौ कृतम्, अष्टसंख्याया बहुत्वेन प्राधान्यात्; विंशतिसंख्यमेहादीनाम्+ऊनविंशत्याद्यधः संख्यानुपूर्वीप्राप्त्यभावात्+न कृतः प्रथमं निवेशः| यद्यपि चिकित्सिते+अष्ठादश कुष्ठानि, तथा+अपि+इह महाकुष्ठाभिप्रायेण सप्तोच्यन्ते| षडुदावर्ताः+ इति+अत्र नवेगान्धारणीया+उक्तन्यायेन+उच्चारादिनिरोधजादयः+ उदावर्ताः+ इह+उच्यन्ते| गुल्मैः+व्याख्याताः+ इति यथा गुल्मभेदाः+तथा प्लीहदोषाः| पञ्च तृष्णा+इति संभोजनस्नेहादिजनितानाम्+अपि वातादिजासु+एव+अवरोधात्| स्थानम्+इव स्थानं कारणं; तेन, अनशनस्थानानि+अरोचकानि; अनेन कारणेन कार्याणि+अरोचकानि लक्ष्यन्ते;(1) (1.`गृह्यन्ते' इति पाओ|) तेन रोगसंग्रहे कारणाभिधानम्+अन्याय्यम्+इति न भवति| पूर्वोद्देशम्+अभिसमस्य+इति कियन्तःशिरसीये विस्तरोक्तान् संक्षिप्य; किम्+वा कियन्तशिरसीयः+ एव "अर्धौ+अभेदकः+ वा स्यात्" (सू.अ.17) इत्यादि+उद्दिष्टान्+अभिसमस्य परित्यज्य शिरसि+एव रुजारूपाः+ ये पञ्च ते+ उच्यन्ते| `साहसं सन्धारणं क्षयः+ विषमाशनम्' इति पाठे कारणेन कार्यं चतुर्विधः शोषः+ उच्यते| द्वौ ज्वरौ+इत्यादौ शीतसमुत्थत्वेन+एव+उष्णाभिप्रायता लब्धा, यतः+ निदानविपरीतम्+इच्छति ज्वरी; तत्+इह+उष्णाभिप्रायताविशेषणं शीतर्तुसमुत्थत्वेन पैत्तिकस्य+अपि ज्वरस्य शीतसमुत्थत्वनिरासार्थम्; एवं शीताभिप्राये+अपि वाच्यम्| द्विविधम्+आमम्+इति आमविषस्य त्रिविधकुक्षीये वक्ष्यमाणस्य+आलसकः+ एव+अन्तर्भावात्; अन्ये तु+आमविषस्य विषत्वेन+अन्यविषतन्त्रविषयत्वात्+इह+अग्रहणम्+इति ब्रुवते| अतत्त्वाभिनिवेशः+ मानसः+ विकारः, सः+ च सर्वसंसारिदुःखहेतुतया गदः+ इति+उच्यते| क्रिमीणां संज्ञा प्रायः+ रूढा ज्ञातव्या| पिपीलिकाः+ लिख्याः| दोषस्य दूष्येण रक्तादिना संसर्गः+ दोषदूष्यसंसर्गः, प्रकृतिः कारणम्; तत्र दोषदूष्यसंसर्गनिर्देशेन रक्तयोन्यादयः, प्रकृतिनिर्देशेन प्राक्+चरणादयः+ योनिव्यापत्तिचिकित्सितं वीक्ष्य व्याकर्तव्याः| अत्र मदाः+ एव मदात्ययरूपतां यान्ति+इति कृत्वा मदात्ययाः पृथक्+न+उक्ताः| इह च+उक्तानां रोगाणां यद्यपि प्रकारान्तरेण+अन्यथा+अपि संख्या भवति; तथा हि---अष्टौ ज्वराः, द्वौ+उन्मादौ निजागन्तुकभेदेन+इत्यादि, तथा+अपि प्रधानविवक्षयाः+ एतः+ एव भेदाः+ गृहीताः; प्राधान्यं च स्वाधिकारे रोगाणाम्+अनुसरणीयम्|| 4 || <19-5> सर्वः+ एव निजाः+ विकाराः+ न+अन्यत्र वातपित्तकफेभ्यः+ निर्वर्तन्ते, यथाहि---शकुनिः सर्वं(2) (2.`सर्वा दिशः+अपि' इति पा०) दिवसम्+अपि परिपतन् स्वां छायां न+अतिवर्तते, तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकाराः+ वातपित्तकफान्+न+अतिवर्तन्ते| वातपित्तश्लेष्मणां पुनः स्थानसंस्थानप्रकृतिविशेषान्+अभिसमीक्ष्य(1)(1.`समुत्थानस्थानसंस्थानवेदनावर्णनाम्+अप्रभावचिकित्सितप्रकृतिविशेषान्+अभिसमीक्ष्य' इति पा०|) तदात्मकान्+अपि च सर्वविकारान्+तान्+एव+उपदिशन्ति बुद्धिमन्तः|| 5 || संप्रति+अष्टोदरादीनां तथा वक्ष्यमाणानां महारोगे तथा+अनुक्तानाम्+इह तन्त्रे रोगाणां निजानां वातपित्तश्लेष्माणः+ एव व्यस्ताः समस्ता वा कारणं भवन्ति+इति+एतत्+रूपं रोगाणां चिकित्सोपयोगि सूत्रं दर्शयितुम्+आह---सर्वः+ इत्यादि| सर्वः+ इति+उक्ता अनुक्ताः+च| यद्यपि+आगन्तषु+अपि दोषसंबन्धः+ न व्यभिचरति, तथा+अपि+आगन्तौ रोगे दोषापेक्षया न चिकित्सा+इति+आगन्तुव्युदासार्थं निजाः+ इति+उक्तम्| स्वशब्देन+आगन्तुकृतं धातुवैषम्यं निराकरोति| ननु, यदि वातादिजन्याः+ एव सर्वविकाराः+तत् किम्+अर्थम्+अन्यथा+अपि+उदरादयः प्लीहजत्वादिभिः+निर्दिश्यन्ते+ इति+आह---वातपित्तेत्यादि| स्थानं रसादयः+ बस्त्यादयः+च, संस्थानम् आकृतिः+लक्षणम्+इति यावत्, प्रकृतिः कारणम्, एषां विशेषान्+अभिसमीक्ष्य तान्+तान्+उपदिशन्ति+इति `अष्टौ+उदराणि' इति+एवम्+आदि+उपदिशन्ति| तदात्मकान्+अपि+इति वातादिजनितान्+अपि| तत्र, स्थानविशेषात्+उपदेशः+ यथा---ऊरुस्तम्भरक्तयोनिकामलाप्रभृतयः; संस्थानविशेषात् पिडकागुल्मप्रभृतयः; प्रकृतिविशेषात्+श्लेष्मप्लीहोदरप्रभृतयः| अन्ये तु व्याख्यानयन्ति---यतः+तान्+एव+इति वातादिजाना+इव+इति व्यपदिशन्ति; तदात्मकान्+अपि+इति यथा+उक्ताष्टादिसंख्यायुक्तान्+अपि| यद्यपि प्लीहादिकारणान्तरेण भिन्नाः+ अपि रोगाः+तथा+अपि वातादिस्थानजन्यत्वेन यथा वातादिलक्षणयुक्तत्वेन तथा वातादिकारणजातत्वेन वातादिजाः+ एव सर्वविकाराः+ इति वाक्यार्थः|| 5 || <19-6> भवतः+च+अत्र--- स्वधातुवैषम्यनिमित्तजाः+ ये विकारसंघा बहवः शरीरे| न ते पृथक् पित्तकफानिलेभ्यः+ आगन्तवः+तु+एव ततः+ विशिष्टाः|| 6 || अमुम्+एव+अर्थं श्लोकेन+आह---स्वधात्वित्यादि| स्वशब्दः+अग्रे वक्ष्यमाणशरीरापेक्षः; तेन शरीरधातुवैषम्यं गृह्यते, मानसं तु प्रतिक्षिप्यते| धातवः+च न स्वरूपेण रोगकारणम्+इति वैषम्यपदं कृतम्| आगन्तवः+ हि रोगाः+ अभिघातज्वरादयः+ धातुवैषम्यजाः+ भवन्ति, अतः+तद्व्युदासार्थं निमित्तपदम्; आगन्तुषु वैषम्यं विद्यमानम्+अपि कारणत्वेन न व्यपदिश्यते, अप्रधानत्वात्; किंतु+आगन्तुः+एव लगुडादिप्रहारः+तत्र चिकित्साविशेषप्रयोजकः कारणं, निजे तु वैषम्यम्+एव चिकित्साप्रयोजकम्| निमित्तजाः+ इति च स्वधातुवैषम्यपदस्य कर्मधारयत्वेन, बहुव्रीहिपक्षे तु+अनर्थकम्+एव स्यात्| विकारसंघाः+ इति `अष्टौ+उदराणि' इति+आदयः| बहुवचनेन+एव बहुत्वे लब्धे पुनः `बहवः' इति वचनं बहुवचनस्य त्रित्वमात्रेण+एव चरितार्थत्वनिषेधार्थम्| न ते पित्तकफानिलेभ्यः पृथक्+इति पित्तकफानिलाः+ एव ते दूष्यादिविशेषभाजः+ इति+अर्थः| इह पित्तम्+आदौ कृतं छन्दः+अनुरोधात्; किम्+वा प्राधान्यानियमज्ञापनार्थं कृतम्| अत्र च धातुवैषम्यमात्रं विकारः+ न+उक्तः, तस्य वातादिवैषम्यरूपत्वेन सिद्धत्वात्+एव; यः+तु धातुवैषम्यविशेषः+ धातुवैषम्यजातः+ ज्वरादिरूपः, सः+ इह शिष्यं प्रति विकृतवाताद्यभेदेन प्रतिपाद्यते| ततः+ इति पूर्वोक्तविकारसंघात्| विशिष्टाः+ इति पित्तकफानिलव्यतिरिक्ताः|| 6 || <19-7> आगन्तुः+अन्वेति निजं विकारं निजः+तथा+आगन्तुम्+अपि प्रवृद्धः| तत्र+अनुबन्धं प्रकृतिं च सम्यक्+ ज्ञात्वा ततः कर्म समारभेत|| 7 || संप्रति भिन्नयोर्निजागन्त्वोः संबन्धम्+आह---आगन्तुः+इत्यादि| निजं प्रथमसमुत्पन्नं विकारम्+आगन्तुः+भूतादिजन्यः+ विकारः अन्वेति अनुगतः+ भवति, यथा---दोषजः+ एव ज्वरे उन्मादे वा पश्चात्+भूतनिवेशः+अपि भवति; तथा+आगन्तुम्+उत्पन्नम्+अभिघातजं ज्वरं भूतजं च+उन्मादं पश्चात्+हेतुम्+आसाद्य निजः+अपि तत्र दोषलक्षणलक्षितः+ गदः+भवति| ` अपि प्रवृद्धः' इति वचनेन आगन्त्ववस्थायाम्+अपि निजदोषः+ वृद्धः+अस्ति+एव, परं प्रवृद्धः+असौ न भवति स्वलक्षणाकर्तृत्वेन+इति दर्शयति| अपिशब्देन निजस्य निजेन तथा+आगन्तः+अपि+आगन्तुना+अनुबन्धः सूच्यते| अत्र निजागन्त्वोः+अनुबन्धे(1) (1.`अनुकार्यम्+आह' इति पाओ|) कार्यम्+आह तत्र+इत्यादि| अनुबन्धः पश्चात्+कालजातः| प्रकृतिः मूलभूतः| सम्यक्+ज्ञात्वा+इति बलवत्त्वाबलवत्त्वादिना; किम्+वा, अनुबन्धः अप्रधानः, प्रकृतिः अनुबन्ध्यः प्रधानम्+इति+अर्थः| यत्+उक्तं---"स्वतन्त्रः+ व्यक्तलिङ्गः+ यथा+उक्तसमुत्थानप्रशमः+ भवति+अनुबन्ध्यः, अतः+ विपरीतः+तु+अनुबन्धः" (वि.अ.6) इति|| 7 || <19-8-9> तत्र श्लोकौ--- विंशकाः+च+एककाः+च+एव त्रिकाः+च+उक्ताः+त्रयः+त्रयः| द्विकाः+च+अष्टौ, चतुष्काः+च दश, द्वादश पञ्चकाः|| 8 || चत्वारः+च+अष्टकाः+ वर्गाः, षट्कौ द्वौ, सप्तकाः+त्रयः| अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः|| 9 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने+अष्टोदरीयः+ नाम+ऊनविंशः+अध्यायः|| 19 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के+अष्टोदरीयः+ नाम+ऊनविंशः+अध्यायः|| 19 || विंशः+अध्यायः| --**-- <20-1-2> अथ+अतः+ महारोगाध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वं सामान्येन वातादिजन्या गदाः+ उक्ताः, संप्रति+अवशिष्टान् केवलवातादिजन्यान्+अभिधातुं महारोगाध्यायः+अभिधीयते(1)|| 1 || 2 || (1.`महत्त्वं च+अस्य पूर्वाध्यायापेक्षया, न तु महायाससाध्यानां रोगाणाम्+अभिधायकः+अध्यायः+ महारोगाध्यायः' इति %शिवदाससेनः|%) <20-3> चत्वारः+ रोगाः+ भवन्ति---आगन्तुवातपित्तश्लेष्मनिमित्ताः; तेषां चतुर्णाम्+अपि रोगाणां रोगत्वम्+एकविधं भवति, रुक्सामान्यात्; द्विविधा पुनः प्रकृतिः+एषाम्, आगन्तुनिजविभागात्; द्विविधं च+एषाम्+अधिष्ठानं, मनः शरीरविशेषात्;(2) (2.`मनःशरीरभेदात्' इति पाओ|) विकाराः पुनः+अपरिसंख्येयाः, प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषापरिसंख्येयत्वात्|| 3 || (3) (3.`प्रकृत्यधिष्ठानलिङ्गायतनवेदनाविकल्पानाम्+अपरिसंख्येयत्वात्' इति पाओ|) आगन्तोः+उक्तस्य+अपि त्रिशोथीये पुनः+इह विशेषेण लक्षणाद्यभिधानार्थम्+अभिधानम्| प्रकृतिः+इह स्वभावः| मनःशरीरविशेषात्+इति(4)(4.`मनःशरीरभेदात्+इति' इति पाओ|) आगन्तोः+अपि मनः शरीरं च+अधिष्ठानम्, एवं निजस्य+अपि; आगन्तुग्रहणेन च मानसः+अपि कामादिः+गृह्यते| एवं चतुः+विधत्वादि प्रतिपाद्य पुनः प्रकारान्तरेण+अपरिसंख्येयतां रोगाणाम्+आह---विकाराः+ इत्यादि| पुनः+इति(5) (5.`पुनः शब्दः पूर्वोक्तभेदापेक्षया' इति %शिवदाससेनः|%) वक्ष्यमाणप्रकारान्तरेण| प्रकृतिः प्रत्यासन्नं कारणं वातादि, अधिष्ठानं दूष्यं, लिङ्गानि लक्षणानि, आयतनानि बाह्यहेतवः+ दुष्टाहाराचाराः; एषां विकल्परूपः+ विशेषः+ विकल्पविशेषः, तेषाम्+अपरिसंख्येयत्वात्+इति| अत्र दोषाः संसर्गांशांशविकल्पादिभिः+असंख्येयाः, दूष्याः+तु शरीरावयवाः+ अणुशः परस्परमेलकेन विभज्यमाना असंख्येयाः, लिङ्गानि कृत्स्नविकारगतानि+असंख्येयानि+एव, आविष्कृतानि तु तन्त्रे कथितानि, हेतवः+च+अवान्तरविशेषात्+असंख्येयाः प्रव्यक्ता एव| केचित् पुनः `एषां विकाराः' इति पठन्ति, स तु पाठः+ न+अनुमतः+तावत्; यदि च स्यात्+तदा देहमनःप्रत्यवमर्शकम् `एषाम्' इति पदं, बहुवचनं तु मनःशरीरयोः+बहुत्वविवक्षया|| 3 || <20-4> मुखानि तु खलु+आगन्तोः+नखदशनपतनाभिचाराभिशापाभिषङ्गाभिघातव्यधबन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम्|| 4 || मुखानि कारणानि; यथा "रजस्वलागमनम्+अलक्ष्मीमुखानाम्" (सू.अ.25) इति|| 4 || <20-5> द्वयोः+तु खलु+आगन्तुनिजयोः प्रेरणम्+असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामः+च+इति|| 5 || प्रेरणम्+इति कारणम्, अनेकार्थत्वात्+धातूनाम्|| 5 || <20-6> सर्वे+अपि तु खलु+एते+अभिप्रवृद्धाः+चत्वारः+ रोगाः परस्परम्+अनुबध्नन्ति, न च+अन्योन्येन सह सन्देहम्+आपद्यन्ते(1)|| 6 || (1.`एते च+आगन्तवः+ दोषजाः+च परस्परं संसृज्यन्ते+ इति+आह---सर्वे+अपि+इत्यादि| अनुबध्नन्ति अनुगच्छन्ति| ननु, यदा येषां परस्परसंसर्गः+तदा संसृष्टयोः क्षीरनीरयोः+इव भेदेन ज्ञानं न स्यात्, तथा च तद्विशेषज्ञाननिबन्धनचिकित्साविशेषः+अपि न संभवति+इति+आह---न च+इत्यादि' इति %शिवदाससेनः|%) अनुबध्नन्ति अनुगच्छन्ति| न सन्देहम्+आपद्यन्ते+ इति न सन्देहविषयताम्+आपद्यन्ते; मिश्रीभूताः+ अपि प्रतिस्वं भिन्नैः+लक्षणैः+भेदेन ज्ञायन्ते+ इति+अर्थः|| 6 || <20-7> आगन्तुः+हि व्यथापूर्वं समुत्पन्नः+ जघन्यं वातपित्तश्लेष्मणां वैषम्यम्+आपादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यम्+आपद्यन्ते जघन्यं व्यथाम्+अभिनिर्वर्तयन्ति|| 7 || आगन्तुनिजयोः+भेदकं लक्षणम्+आह---आगन्तुर्हि+इत्यादि| आगन्तुः+उत्पन्नः सन्, व्यथापूर्वम्+इति पीडां प्रथमं कृत्वा, पश्चात्+दोषाणां वैषम्यम्+इति दोषवैषम्यलक्षणम्+उक्तं; स्वलक्षणकारकं तु वैषम्यम्+आगन्तोः+आदितः प्रभृति विद्यमानम्+अपि+अकिंचित्करम्+इति भावः|| 7 || <20-8> तेषां त्रयाणाम्+अपि दोषाणां शरीरे स्थानविभाग(2) (2.`स्थानविभागम्+अनुव्याख्यास्यामः' इति पाओ|) उपदेक्ष्यते; तत्+यथा---वस्तिः पुरीषाधानं कटिः सक्थिनी पादौ+अस्थीनि पक्वाशयः+च वातस्थानानि, तत्र+अपि पक्वाशयः+ विशेषेण वातस्थानं; स्वेदः+ रसः+ लसीका रुधिरम्+आमाशयः+च पित्तस्थानानि, तत्र+अपि+आमाशयः+ विशेषेण पित्तस्थानम्; उरः शिरः+ ग्रीवा पर्वाणि+आमाशयः+ मेदः+च श्लेष्मस्थानानि, तत्र+अपि+उरः+ विशेषेण श्लेष्मस्थानम्|| 8 || आगन्तुनिजयोः+भेदकं लक्षणम्+अभिधाय निजविकारकराणां वातादीनां भेदज्ञानार्थम्+आह---तेषाम्+इत्यादि| पुरीषाधानं पक्वाशयः| यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथक्+एव स्थानानि वक्ष्यति; यथा---"स्थानं प्राणस्य शीर्षोरः कण्ठजिह्वास्यनासिकाः(3)" (3.`कर्णजिह्वास्यनासिकाः' इति पाओ|) (चि.अ.28) इत्यादिः तथा+अपि+इदं वैशेषिकं स्थानं ज्ञेयं, यतः+अत्र प्रायः+ वातविकाराः+ भवन्ति, भूताः+च दुर्जयाः; अत्र च विजिते वाते सर्ववातविकारावजयः+ इति| लसीकाः+ उदकस्य पिच्छाभागः| पित्तस्थानेषु आमाशयः+ इति आमाशयाधोभागः, श्लेष्मस्थानेषु+आमाशयः+ आमाशयोर्ध्वभागः|| 8 || <20-9-11> सर्वशरीरचराः+तु वातपित्तश्लेष्माणः सर्वस्मिन्+शरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्तिप्रकृतिभूताः शुभानि+उपचयबलवर्णप्रसादादीनि, अशुभानि पुनः+विकृतिम्+आपन्ना विकारसंज्ञकानि|| 9 || तत्र विकाराः सामान्यजाः+, नानात्मजाः+च| तत्र सामान्यजाः पूर्वम्+अष्टोदरीये व्याख्याताः, नानात्मजान्+तु+इह+अध्याये+अनुव्याख्यास्यामः| तत्+यथा---अशीतिः+वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः|| 10 || तत्र+आदौ(1) (1.`तत्र+आदितः+ एव' इति पा०|) वातविकारान्+अनुव्याख्यास्यामः| तत्+यथा-नखभेदः+च, विपादिका च, पादशूलं च, पादभ्रंशः+च, पादसुप्तता च, वातखुड्डता च, गुल्फग्रहः+च, पिण्डिकोद्वेष्टनं च, गृध्रसी च, जानुभेदः+च, जानुविश्लेषः+च, ऊरुस्तम्भः+च, ऊरुसादः+च, पाङ्गुल्यं च, गुदभ्रंशः+च, गुदार्तिः+च, वृषणाक्षेपः+च,(2) (2.`वृषणोत्क्षेपः+च' इति पा०|) शेफस्तम्भः+च, वङ्क्षणान्+आहः+च, श्रोणिभेदः+च, विड्भेदः+च, उदावर्तः+च, खञ्जत्वं च, कुब्जत्वं(3) (3.`कुब्जत्वं' इति पाठः केषुचित्पुस्तकेषु न+उपलभ्यते|) च, वामनत्वं च, त्रिकग्रहः+च, पृष्ठग्रहः+च, पार्श्वावमर्दः+च, उदरावेष्टः+च, हृन्मोहः+च,(4) (4.`उन्मादयः+च' इति पा०|) हृदद्रवः+च, वक्षोद्धर्षः+च,(5) (5.`वक्षोघर्षः+च' इति पा०|) वक्षुपरोधः+च, वक्षस्तोदः+च, बाहुशोषः+च, ग्रीवास्तम्भः+च, मन्यास्तम्भः+च, कण्ठोद्ध्वंसः+च, हनुभेदः+च,(6) (6.`हनुस्तम्भः'+ इति %अष्टाङ्गसंग्रहे% पाठः|) ओष्ठभेदः+च, अक्षिभेदः+च,(7) (7.`तालुभेदः'+ इति %अष्टाङ्गसंग्रहे% पाठः|) दन्तभेदः+च, दन्तशैथिल्यं च, मूकत्वं च,(8) (8.`मूकत्वं च, गद्गदत्वं च' इति पा०|) वाक्सङ्गः+च, कषायास्यता च, मुखशोषः+च, अरसज्ञता च, घ्राणनाशः+च, कर्णशूलं च, अशब्दश्रवणं च, उच्चैः श्रुतिः+च,(9) (9.`उच्चैः श्रवणं' इति पा०|) बाधिर्यं च, वर्त्मस्तम्भः+च, वर्त्मसङ्कोचः+च, तिमिरं च, अक्षिशूलं च, अक्षिव्युदासः+च, भ्रूव्युदासः+च, शङ्खभेदः+च, ललाटभेदः+च, शिरोरुक् च, केशभूमिस्फुटनं च, अर्दितं च, एकाङ्गरोगः+च, सर्वाङ्गरोगः+च, पक्षवधः+च,(10) (10.`पक्षवधः+च' इति केषुचित्पुस्तकेषु न+उपलभ्यते|) आक्षेपकः+च, दण्डकः+च, तमः+च,(11) (11.`श्रमः'+ इति पा०|) भ्रमः+च, वेपथुः+च, जृम्भा च, हिक्का च,(12) (12.`ग्लानिः' इति %अष्टाङ्गसंग्रहे% पा०|) च, विषादः+च, अतिप्रलापः+च, रौक्ष्यं च, पारुष्यं च, श्यावारुणावभासता च, अस्वप्नः+च, अनवस्थितचित्तत्वं च; इति+अशीतिः+वातविकाराः+ वातविकाराणाम्+अपरिसंख्येयानाम्+आविष्कृततमा व्याख्याताः|| 11 ।। सामान्यजाः+इति वातादिभिः प्रत्येकं मिलितैः+च ये जन्यन्ते| नानात्मजाः+ इति ये वातदिभिः+दोषान्तरासंपृक्तैः+जन्यन्ते| विपादिका पाणिपादस्फुटनम्| पादभ्रंशः पादस्य+आरोपविषयदेशात्+अन्यत्र पतनम्| सुप्तिः पादयोः+निष्क्रियत्वं स्पर्शाज्ञता वा| वातखुड्डता `चालुकः'+ इति प्रसिद्धः| गृध्रसीशब्देन गृध्रसीशूलं गृह्यते| ऊरुस्तम्भेन ऊरुस्तम्भनमात्रं वातजन्यत्वेन गृह्यते| एवं कर्णाक्षिशूलयोः शूलमात्रम्| वातजातीसारे+अपि विड्भेदः+ वातजः| एवं च न गृध्रस्य+आदीनां सामान्यजत्वं, यथा+उक्तांशस्य केवलवातजन्यत्वात्| उदरस्य+आवेष्टनम्+इव+उदरावेष्टः| अशब्दश्रवणं शब्दाभावे+अपि शब्दश्रवणम्| उच्चैः श्रुतिः तारस्वरमात्रश्रवणम्, अल्पशब्दस्य तु सर्वथा+एव+अश्रवणम्| बाधिर्यं शब्दमात्रस्य+एव+अश्रवणम्| तिमिरं तु वातजम्+एव, दोषान्तरसंबन्धः+तत्र+अनुबन्धरूपः| एकाङ्गरोगः सर्वाङ्गरोगः+च+इति ज्वरादिषु उष्णत्वशीतत्वादीनां कदाचित्+एकाङ्गव्यापकत्वेन+एकाङ्गरोगः, तेषाम्+एव कदाचित् सर्वाङ्गव्यापकत्वेन सर्वाङ्गरोगः; दोषान्तरसंबन्धे+अपि व्याप्त्यव्याप्ती वातकृते एव, "वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्" इति वचनात्| तथा भ्रमः+च वातिकः स्मृतिमोहरूपः| अत्र कस्यचित्+अङ्गस्य पादादेः शूलादयः+अभिहिता न हस्तादीनां; तत्र ये+अभिहिताः+ते प्रधानभूताः प्रायोभावित्वेन, अनुक्ताः+तु वातविकाराणाम्+अपरिसंख्येयत्वेन ग्राह्याः|| 9-11 || <20-12> सर्वेषु+अपि खलु+एतेषु वातविकारेषु+उक्तेषु+अन्येषु च+अनुक्तेषु वायोः+इदम्+आत्मरूपम्+अपरिणामि कर्मणः+च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वातविकारम्+एव+अध्यवस्यन्ति कुशलाः; तत्+यथा---रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिः+अमूर्तत्वम्+अनवस्थितत्वं च+इति वायोः+आत्मरूपाणि; एवम्+विधत्वात्+च(1) (1.`एवम्+विधत्वात्+च कर्मणः स्वालक्षण्यम्+इदम्+अस्य भवति' इति पाओ|) वायोः कर्मणः स्वलक्षणम्+इदम्+अस्य भवति तं तं शरीरावयवम्+आविशतः;(2) (2.`ननु वायोः+अदृश्यत्वेन तत्र रौक्ष्यादयः+ गुणाः+तथा वक्ष्यमाणस्रंसादीनि च कर्माणि प्रत्यक्षेण न+उपलभ्यन्ते, तत् कथम्+एतानि वायोः+आत्मरूपाणि ? इति+अतः+ आह---तं तं शरीरावयवम्+आविशतः+ इति| एतेन यद्यपि वायोः+एते गुणाः+तथा एतानि कर्माणि प्रत्यक्षेण न+उपलभ्यन्ते तथा+अपि यं यं शरीरावयवम्+आविशति विकृतः+ वायुः+तत्र तत्र रौक्ष्यादिकं स्रंसादिकं च दृष्ट्वा वायोः+अपि तद्गुणकर्मयोगित्वम्+अवधार्यते, तत्+तदवयवगतरौक्ष्यादीनां विकृतवायुसंबन्धान्वयव्यतिरेकाधिष्ठानात्+इति भावः' इति %शिवदाससेनः|%) तत्+यथा---स्रंसभ्रंशव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि,(3) (3.`ओकम्पावमर्दओ'इति पाओ|) तथा खरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैः+अन्वितं वातविकारम्+एव+अध्यवस्येत्|| 12 || वायोः+इदम्+इत्यादौ वायोः+इदम्+आत्मरूपं स्वरूपम्| अपरिणामीति सहजसिद्धं न+अन्योपाधिकृतम्+इति+अर्थः| कर्मणः+च+इति विकृतस्य वायोः कर्मणः| स्वलक्षणम्+इति आत्मीयं लक्षणम्| अत्र+अपि+अपरिणामीति संबध्यते; अपरिणामीति पित्तश्लेष्मसंबन्धनिरपेक्षं, न तु शरीरावयवान्+अपेक्षम्+इति; यतः ब्रूते---`तं तं शरीरावयवम्+आविशतः' इति; अतः+ एव च स्रंसादीनां शरारावयवापेक्षत्वेन न सर्वदा भावः| एवं च पित्तश्लेष्मणोः+अपि च+आत्मरूपादि व्याख्येयम्| अमूर्तत्वम्+इति अदृश्यत्वम्| एवंविधत्वात्+इति रौक्ष्यादियुक्तत्वात्+वायोः+इति संबन्धः| स्रंसः किंचित्स्वस्थानचलनम्, भ्रंशः+तु दूरगतिः| व्यासः| विस्तरणम्| हर्षः वायोः+अनवस्थितत्वेन प्रभावात्+वा क्रियते| वर्तुलीकरणं वर्तः| चालः स्पन्दः| रसवर्णौ वायुना रसवर्णरहितेन+अपि प्रभावात् क्रियेते|| 12 || <20-13> तं मधुराम्ललवणस्निग्धोष्णैः+उपक्रमैः+उपक्रमेत, स्नेहस्वेदास्थापनानुवासननस्तः कर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिः+वातहरैः+मात्रां कालं च प्रमाणीकृत्य; तत्र+आस्थापनानुवासनं तु खलु सर्वत्र+उपक्रमेभ्यः+ वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादितः+ एव पक्वाशयम्+अनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति; तत्र+अवजिते+अपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिम्+आपद्यन्ते, यथा वनस्पतेः+मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतः+ विनाशः+तद्वत्|| 13 || प्रस्तावागतत्वेन चिकित्सासूत्रम्+आह---तं मधुरेत्यादि| आदितः+ एव+इति शीघ्रम्+एव| केवलं वैकारिकम्+इति सकलविकारकारकम्(1)|| 13 || (1.`सकलशरीरविकारकारणं' इति पाओ|) <20-14-16> पित्तविकारान्+चत्वारिंशतमतः+ ऊर्ध्वम्+अनुव्याख्यास्यामः---ओषः+च, प्लोषः+च, दाहः+च, दवथुः+च, धूमकः+च, अम्लकः+च, विदाहः+च, अन्तर्दाहः+च, असंदाहः+च,(2) (2.`अङ्गदाहः+च' इति पाओ, "अङ्गदाहः+च" इति केषुचित्पुस्तकेषु न पठ्यते|) ऊष्माधिक्यं च, अतिस्वेदः+च (अङ्गस्वेदः+च), अङ्गगन्धः+च, अङ्गावदरणं(3) (3.`अवयवसदनं' इति %अष्टाङ्गसंग्रहे% पाओ|) च, शोणितक्लेदः+च, मांसक्लेदः+च, त्वग्दाहः+च, (मांसदाहः+च(4)), (4.`मांसदाहः+च' इति केषुचित्पुस्तकेषु न पठ्यते|) त्वगवदरणं च, चर्मदलनं(5) (5.`चर्मावदरणं च' इति पाओ|) च, रक्तकोठः+च, रक्तविस्फोटः+च, रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा(क्ष्या)च, कामला च, तिक्तास्यता च, लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिः+च, आस्यविपाकः+च, गलपाकः+च, अक्षिपाकः+च, गुदपाकः+च, मेढ्रपाकः+च, जीवादानं च,(6) (6.`जीवादानं जीवनहेतुधातुरूपशोणितनिर्गमः' इति %शिवदाससेनः|%) तमः प्रवेशः+च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणाम्+अपरिसंख्येयानाम्+आविष्कृततमाः+ व्याख्याताः|| 14 || सर्वेषु+अपि खलु+एतेषु पित्तविकारेषु+उक्तेषु+अन्येषु च+अनुक्तेषु पित्तस्य+इदम्+आत्मरूपम्+अपरिणामि कर्मणः+च स्वलक्षणं, यत्+उपलभ्य तदवयवं वा विमुक्तसंदेहाः पित्तविकारम्+एव+अध्यवस्यन्ति कुशलाः; तत्+यथा---औष्ण्यं तैक्ष्ण्यं द्रवत्वम्+अनतिस्नेहः+ वर्णः+च शुक्लारुणवर्जः+ गन्धः+च विस्रः+ रसौ च कटुकाम्लौ सरत्वं च पित्तस्य+आत्मरूपाणि; एवंविधत्वात्+च(1) (1.`एवंविधत्वात्+च कर्मणः स्वालक्षण्यम्+इदम्+अस्य भवति' इति पाओ|) पित्तस्य कर्मणः स्वलक्षणम्+इदम्+अस्य भवति तं तं शरीरावयवम्+आविशतः; तत्+यथा---दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि; तैः+अन्वितं पित्तविकारम्+एव+अध्यवस्येत्|| 15 || तं मधुरतिक्तकषायशीतैः+उपक्रमैः+उपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैः+मात्रां कालं च प्रमाणीकृत्य; विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादितः+ एव+आमाशयम्+अनुप्रविश्य केवलं वैकारिकं पित्तमूलम्+अपकर्षति, तत्र+अवजिते पित्ते+अपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिम्+आपद्यन्ते, यथा+अञग्नौ व्यपोढे केवलम्+अग्निगृहं शीतीभवति तद्वत्|| 16 || ओषः पार्श्वस्थितेन+इव वह्निना पीडा| प्लोषः किंचित्+दहनम्+इव| दाहः सर्वाङ्गदहनम्+इव| दवथुः `धकधकिका' इति लोके ख्याता| धूमकः धूमोद्वमनम्+इव| त्वगवदरणं बाह्यत्वङ्मात्रावदरणं; चर्मावदरणं तु षण्णाम्+अपि त्वचां दरणम्| रक्तपित्तं दोषान्तरासंपृक्तं रक्तपित्तं पैत्तिकं ज्ञेयम्| एवं तृष्णायां च तृष्णामात्रम्| कक्षा कक्षदेशगतमांसदारणाः स्फोटाः सुश्रुतक्षुद्ररोगोक्ताः| गन्धः+ विस्रः+ आमगन्धः| यथास्वम्+इति आत्मगन्धवर्णरससदृशम्| अग्निमत्+गृहम्+अग्निगृहम्|| 14-16 || <20-17-19> श्लेष्मविकारान्+च विंशतिमतः+ ऊर्ध्वं व्याख्यास्यामः; तत्+यथा---तृप्तिः+च, तन्द्रा च, निद्राधिक्यं च, स्तैमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधुर्यं च, मुखस्रावः+च, श्लेष्मोद्गिरणं च, मलस्य+आधिक्यं च, बलासकः+च,(2) (2.`बलनाशः+च' इति पाओ|) अपक्तिः+च, हृदयोपलेपः+च, कण्ठोपलेपः+च, धमनीप्रति(वि)चयः+च, गलगण्डः+च, अतिस्थौल्यं च, शीताग्निता च, उदर्दः+च, श्वेतावभासता च, श्वेतमूत्रनेत्रवर्चस्त्वं च; इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणाम्+अपरिसंख्येयानाम्+आविष्कृततमाः+ व्याख्याताः+ भवन्ति|| 17 || सर्वेषु+अपि खलु+एतेषु श्लेष्मविकारेषु+उक्तेषु+अन्येषु च+अनुक्तेषु श्लेष्मणः+ इदम्+आत्मरूपम्+अपरिणामि कर्मणः+च स्वलक्षणं यत्+उपलभ्य तदवयवं वा विमुक्तसंदेहाः श्लेष्मविकारम्+एव+अध्यवस्यन्ति कुशलाः; तत्+यथा---स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमात्स्नर्यानि श्लेष्मणः+ आत्मरूपाणि; एवंविधत्वात्+च(3) (3.`एवंविधत्वात्+च कर्मणः स्वालक्षण्यम्+इदम्+अस्य भवति' इति पाओ|) श्लेष्मणः कर्मणः स्वलक्षणम्+इदम्+अस्य भवति तं तं शरीरावयवम्+आविशतः; तत्+यथा---श्वैत्यशैत्यकण्डूस्थैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि; तैः+अन्वितं श्लेष्मविकारम्+एव+अध्यवस्येत्|| 18 || तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैः+उपक्रमैः+उपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैः+मात्रां कालं च प्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादितः+ एव+आमाशयम्+अनुप्रविश्य+उरोगतं केवलं वैकारिकं श्लेष्ममूलम्+ऊर्ध्वम्+उत्क्षिपति, तत्र+अवजिते श्लेष्मणि+अपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिम्+आपद्यन्ते, यथा भिन्ने केदारसेतौ शालियवषष्टिकादीनि+अनभिष्यन्द्यमानानि+अम्भसा प्रशोषम्+आपद्यन्ते तद्वत्+इति|| 19 || तृप्तिः+येन तृप्तम्+एव+आत्मानं सर्वदा मन्यते| बलासकः बलक्षयः; किम्+वा श्लेष्मोद्रेकात्+मन्दज्वरित्वं, स्थूलाङ्गता वा बलासकः| धमनीप्रतिचयः+ धमनी+उपलेपः|(1) (1.`धमन्युपलेपेन धमनीनां पुष्टता' इति %गङ्गाधरः|% `धमनीनां प्रतिचयः अतिपूरणं' इति %योगीन्द्रनाथसेनः|%) शीताग्निता मन्दाग्निता| मार्त्स्न्यं मसृणता| श्लेष्मकर्मसु सुप्तिः+निष्क्रियत्वेन, वाते तु स्पर्शाज्ञानेन| अत्र+आमाशयम्+अनुप्रविश्य+इति वचनेन श्लेष्मस्थानेषु+आमाशयस्य प्राधान्यं, पूर्वं तु `तत्र+अपि उरः+ विशेषेण' इति वचनेन+उरः प्रधानम्; एवम्+उभयम्+अपि तुल्यं ज्ञेयम्|| 17-19 || <20-20-22> भवन्ति च+अत्र--- रोगम्+आदौ परीक्षेत तदनन्तरम्+औषधम्| ततः कर्म भिषक् पश्चात्+ज्ञानपूर्वं समाचरेत्|| 20 || यः+तु रोगम्+अविज्ञाय कर्माणि+आरभते भिषक्| अपि+औषधविधानज्ञः+तस्य सिद्धिः+यदृच्छया|| 21 || यः+तु रोगविशेषज्ञः सर्वभैषज्यकोविदः| देशकालप्रमाणज्ञः+तस्य(2) (2.`देशकालविभागज्ञः' इति पा०|) सिद्धिः+असंशयम्|| 22 || संप्रति रोगज्ञानस्य चिकित्सायाम्+उपयोगम्+आह---रोगम्+इत्यादि| औषधं परीक्षेत+इति संबन्धः| औषधपरीक्षा रोगापेक्षिणी, तेन तदनन्तरम्+एव सा भवति+इति भावः| ततः कर्मेति चिकित्साम्| ज्ञानपूर्वम्+इति कर्मदर्शनजनितज्ञानपूर्वम्||20-22 || <20-23-25> तत्र श्लोकाः--- संग्रहः प्रकृतिर्देशः+ विकारमुखम्+ईरणम्|(3) (3.`विकारः+ मुखम्+ईरणम्' इति पा०|) असन्देहः+अनुबन्धः+च रोगाणां संप्रकाशितः|| 23 || दोषस्थानानि रोगाणां गणा नानात्मजाः+च ये| रूपं पृथक् च दोषाणां कर्म च+अपरिणामि यत्|| 24 || पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः सम्यक्+महति(1) (1.`ज्ञानार्थं भिषजां च+एव प्रजानां च हितैषिणाः'+ इति पा०|) रोगाणाम्+अध्याये तत्त्वदर्शिना|| 25 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायः+ नाम विंशः+अध्यायः|| 20 || समाप्तः+ रोगचतुष्कः|| 5 || संग्रहे संग्रहः+ इति `चत्वारः+ रोगाः'+ इत्यादिसंक्षेपोक्तिः| प्रकृतिः+इति `द्विविधाः+ पुनः' इत्यादिना| देशः+ इति `द्विविधं च+एषाम्+अधिष्ठानम्' इत्यादिना| विकाराः+च मुखं च विपिण्डिकोद्वेष्टनंकारमुखं, तत्र `विकाराः पुनः' इत्यादिना विकाराः, `मुखानि' इत्यादिना मुखम्| `द्वयोः+तु' इत्यादिना ईरणम्| असन्देहः `न च+अन्योन्य' इत्यादिना| `सर्वेषु' इत्यादिना अनुबन्धः| नानात्मजाः सर्वे इति दोषान्तरासंपृक्तदोषजन्याः+ उक्ताः|| 23-25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के महारोगाध्यायः+ विंशतितमः|| 20 || एकविंशः+अध्यायः| --**-- <21-1-2> अथ+अतः+अष्टौनिन्दितीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || रोगचतुष्के रोगाः+ उक्ताः, भेषजं च भेषजचतुष्के, रोगभेषजयोः+तु योजना यथा कर्तव्या तत्+वक्तुं योजनाचतुष्कः+अभिधीयते| सा च योजना रोगेण समं भेषजानां प्रायः शरीरम्+एव+अपेक्षत इति शरीरभेदप्रतिपादकः+अष्टौनिन्दितीयः+अभिधीयते|| 1 || 2 || <21-3> इह खलु शरीरम्+अधिकृत्य+अष्टौ पुरुषाः+ निन्दिताः+ भवन्ति; तत्+यथा---अतिदीर्घः+च, अतिह्रस्वः+च, अतिलोमा च, अलोमा च,(2) (2.`च+अतिश्वेतः+च+अतिकृष्णः+च' इति पाओ|) अतिकृष्णः+च, अतिगौरः+च, अतिस्थूलः+च, अतिकृशः+च+इति|| 3 || शरीरम्+अधिकृत्य+इतिवचनेन मनः+अधिकृत्य ये निन्दिताः+ अधार्मिककदर्यादयः, तान्+इह+अनुपयुक्तान्+निः+आकरोति; अतिदीर्घादयः+च षट्+इह निन्दितप्रस्तावात्+उच्यन्ते; निन्दितत्वं च तेषां लोकविगानात्+एव|(3) (3.`एषां च निन्दितत्वे वैरूप्यम्+एव हेतुः| प्रत्येकं चकारकरणम्+एषां परस्परसांकर्ये+अतिशयितनिन्द्यत्वं बोधयति, तेन अतिदीर्घः+अतिह्रस्वः+ वा पुरुषः+ यदि+अतिलोमादिः+भवति, तदा विशेषान्+निन्दितः+ भवति+इति+अर्थः' इति %शिवदाससेनः|%) अतिदीर्घः+च+इत्यादिचकारः कुब्जादिनिन्दितग्रहणार्थम्|| 3 || <21-4> तत्र+अतिस्थूलकृशयोः+भूयः+ एव+अपरे निन्दितविशेषाः+ भवन्ति| अतिस्थूलस्य तावत्+आयुषः+ ह्रासः+ जवोपरोधः(1) (1.`जरोपरोधः' इति पाओ|) कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगः+च+इति भवन्ति+अष्टौ दोषाः| तदतिस्थौल्यम्+अतिसंपूरणात्+गुरुमधुरशीतस्निग्धोपयोगात्+अव्यायामात्+अव्यवायात्+दिवास्वप्नात्+हर्षनित्यत्वात्+अचिन्तनात्+बीजस्वभावात्+च+उपजायते| तस्य हि+अतिमात्रमेदस्विनः+(2) (2.`जरोपरोधः' इति पाओ|) मेदः+ एव+उपचीयते न तथा+इतरे धातवः, तस्मात्+अस्य+आयुषः+ ह्रासः; शैथिल्यात् सौकुमार्यात्+गुरुत्वात्+च मेदसः+ जवोपरोधः,(3) (3.`अतिमात्रं मेदस्विनः'+ इति पाओ|) शुक्राबहुत्वात्+मेदसा+आवृतमार्गत्वात्+च कृच्छ्रव्यवायता, दौर्बल्यम्+असमत्वात्+धातूनां, दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वात्+च, मेदसः श्लेष्मसंसर्गात्+विष्यन्दित्वात्+बहुत्वात्+गुरुत्वात्+व्यायामासहत्वात्+च स्वेदाबाधः, तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वात्+च क्षुदतिमात्रं पिपासातियोगः+च+इति|| 4 || तत्र+अतिस्थूलकृशयोः+चिकित्सोपयुक्तं विशेषं वक्तुम्+आह---तत्र+इत्यादि| भूयः+ एव+इति अतिदीर्घादितुल्यलोकविगानात्+अधिकाः| निन्दिताः+च ते विशेषाः+च+इति निन्दितविशेषाः| अतिस्थौल्यस्य हेतुम्+आह---तत्+इत्यादि| अतिसंपूरणम् अतिभोजनम्| बीजस्वभावात्+इति स्थूलमातापितृजन्यत्वात्| संप्रति स्थूलस्य साधारणात्+अपि+आहारात्+भूरिमेदोजन्माह---तस्य हि+इत्यादि| मेदस्विनः+ इति हेतुगर्भविशेषणं; तेन यसमात्+अतिस्थूले शरीरे मेदः+ देहव्यापकत्वेन लब्धवृत्ति, अतः+तत्+एव प्रायः+ वर्धते न+अन्ये रसादयः, तत्+अभिभूतत्वात्+इति+अर्थः| तस्मात्+इति विषमधातुत्वात्| मेदोदोषात्+इति दुष्टं मेदः+ दुर्गन्धं भवति| स्वभावात्+इति स्वभावात्+अपि मेदः+ आमगन्धित्वेन दुर्गन्धम्| स्वेदनत्वात्+च+इति सति च स्वेदे दुर्गन्धता+अनुभवसिद्धा+एव+इति+अर्थः|(4) (4.`दुर्गन्धता+इति+अर्थः' इति पाओ|) श्लेष्मसंसर्गादिभ्यः+ हेतुभ्यः स्वेदाबाधः+ ज्ञेयः|| 4 || <21-5-10.1> भवन्ति च+अत्र--- मेदसा+आवृतमार्गत्वात्+वायुः कोष्ठे विशेषतः| चरन् संधुक्षयति+अगनिम्+आहारं शोषयति+अपि|| 5 || तस्मात् सः+ शीघ्रं जरयति+आहारं च+अतिकाङ्क्षति| विकारान्+च+अश्नुते घोरान् कांश्चित्कालव्यतिक्रमात्|| 6 || एतौ+उपद्रवकरौ विशेषात्+अग्निमारुतौ| एतौ हि दहतः स्थूलं वनदावः+ वनं यथा|| 7 || मेदस्य+अतीव संवृद्धे सहसा+एव+अनिलादयः| विकारान् दारुणान्(5) (5.`विकारान् दारुणान्+इति प्रमेहपिडकाज्वरभगन्दरविद्रधिवातरोगाणाम्+अन्यतमान्' इति %शिवदाससेनः|%) कृत्वा नाशयन्ति+आशु जीवितम्|| 8 || मेदोमांसातिवृद्धत्वात्+चलस्फिगुदरस्तनः| अयथा+उपचयोत्साहः+(1) (1.`अयथोपचयोत्साहः+ इति शरीरोपचयानुरूपबलरहितः+ इति+अर्थः|' इति %शिवदाससेनः|%) नरः+अतिस्थूलः+ उच्यते|| 9 || इति मेदस्विनः+ दोषाः+ हेतवः+ रूपम्+एव च| 10.1 | निर्दिष्टं, मेदसेत्यादौ वायोः+अनतिवृद्धत्वेन+अग्निसन्धुक्षकत्वं न वैषम्यापादकत्वं, यतः+अतिवृद्धः+ हि वैषम्यं वह्नेः करोति वायुः| सः+ इति मेदस्वी| कालव्यतिक्रमात्+इति भोजनकालातिक्रमात्| अतिस्थूललक्षणम्+आह---मेदोमांसेत्यादि|| 5-10.1 || <21-10.2-15> वक्ष्यते वाच्यम्+अतिकार्श्ये तु+अतः परम्|| 10.2 || सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्| क्रियातियोगः शोकः+च वेगनिद्राविनिग्रहः|| 11 || रूक्षस्य+उद्वर्तनं स्नानस्य+अभ्यासः प्रकृतिः+जरा| विकारानुशयः क्रोधः कुर्वन्ति+अतिकृशं नरम्|| 12 || व्यायामम्+अतिसौहित्यं क्षुत्पिपासामयौषधम्|(2) (2.`ओमहौषधमो' इति पाओ|) कृशः+ न सहते तद्वत्+अतिशीतोष्णमैथुनम्|| 13 || प्लीहा कासः क्षयः श्वासः+ गुल्मः+अर्शांसि+उदराणि च| कृशं प्रायः+अभिधावन्ति(3) (3.`अभिबाधन्ते' इति पाओ|) रोगाः+च ग्रहणीगताः|| 14 ।। शुष्कस्फिगुदरग्रीवः+ धमनीजालसन्ततः| त्वगस्थिशेषः+अतिकृशः स्थूलपर्वा नरः+ मतः|| 15 || वाच्यम् अभिधेयं; किम्+वा वाच्यम्+इति निन्दितम्+अवद्यम्+इति यावत्| प्रमितस्य स्तोकस्य+आशनं प्रमिताशनम्| क्रियातियोगः वमनाद्यतियोगः| प्रकृतिः देहजनकं बीजम्| अनुशयः अनुबन्धः| कृशस्य लक्षणं---शुष्केत्यादि| त्वगस्थिशेषः+ इति `दृश्यते'+ इति शेषः| स्थूलपर्वा स्थूलग्रन्थिः|| 10.2-15 || <21-16-17> सततं व्याधितौ+एतौ+अतिस्थूलकृशौ नरौ| सततं च+उपचर्यौ हि कर्शनैः+बृंहणैः+अपि|| 16 || स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ(4) (4.`समोपकरणौ+इति समम्+उपकरणं चिकित्साविधानं ययोः+तौ, तथाच चिकित्स्यत्वेन तुल्यौ+अपि+इति+अर्थः' इति %शिवदाससेनः|%)हि तौ| यदि+उभौ व्याधिः+आगच्छेत् स्थूलम्+एव+अतिपीडयेत्|| 17 || कर्शनैः+बृंहणैः+इति यथासंख्यम्| वरम्+इति मनागिष्टम्| स्थूलम्+एव+अतिपीडयेत्+इति स्थूलस्य दुरुपक्रमत्वात् यतः स्थूलस्य संतर्पणम्+अतिस्थौल्यकरम्, अपतर्पणं च+अयं प्रवृद्धाग्नित्वात्+न सोउं क्षमः; दुर्बले तु संतर्पणं योग्यम्+एव+इति भावः|| 16|| 17 || <21-18-19> सममांसप्रमाणः+तु समसंहननः+ नरः| दृढेन्द्रियः+ विकाराणां(5) (5.`दृढेन्द्रियत्वात्+व्याधीनां' इति पाओ|) न बलेन+अभिभूयते|| 18 || क्षुत्पिपासातपसहः शीतव्यायामसंसहः| समपक्ता समजरः सममांसचयः+ मतः|| 19 || संप्रति प्रशस्तपुरुषम्+आह---समेत्यादि| मांसशब्देन+इह+उपचयः+ विवक्षितः, तेन समम्+उपचयस्य प्रमाणं यस्य सः+ तथा| संहननं मेलकः| अपरान्+अपि सममांसप्रमाणगुणान्+आह---क्षुत्+इत्यादि|| 18 || 19 || <21-20> गुरु च+अतर्पणं चेष्टं स्थूलानां कर्शनं प्रति| कृशानां बृंहणार्थं च लघु संतर्पणं च यत्|| 20 || एवं स्थूलकृशौ प्रतिपाद्य तयोः+योजनीयं भेषजम्+आह--गुरुः+इत्यादि| गुरु च+अतर्पणं च यथा---मधु; एतत्+हि गुरुत्वात्+वृद्धम्+अग्निं यापयति, अतर्पणात्वात्+च मेदः+ हन्ति| एवं प्रशातिकाप्रभृतीनाम्+अतर्पणानां संस्कारादिना गुरुत्वं कृत्वा भोजनं देयम्| कृशानां तु लघु तर्पणं च देयं; तत्+हि लाघवात्+अग्निवृद्धिकरं संतर्पणत्वात्+च पुष्टिकृत्| एतत्+च द्वितयम्+अपि+अभीष्टतमत्वेन+उक्तं, तेन, मेदस्विनः+ यल्लघु च+अतर्पणं प्रशातिकाप्रियङ्ग्वादि तत्+च कर्तव्यं; तथा कृशस्य+अपि नवान्नादि गुरुः+अपि संतर्पणं कर्तव्यं; परं लाघवं गौरवं च तत्र संस्कारादिना प्रतिकर्तव्यम्|| 20 || <21-21-28> वातघ्नानि+अन्नपानानि श्लेष्ममेदोहराणि च| रूक्षोष्णा वस्तयः+तीक्ष्णा रूक्षाणि+उद्वर्तनानि च|| 21 || गुडूचीभद्रमुस्तानां प्रयोगः+त्रैफलः+तथा| तक्रारिष्टप्रयोगः+च प्रयोगः+ माक्षिकस्य च|| 22 || विडङ्गं नागरं क्षारः काललोहरजः+ मधु| यवामलकचूर्णं च प्रयोगः श्रेष्ठः+ उच्यते|| 23 || बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः| शिलाजतुप्रयोगः+च साग्निमन्थरसः परः|| 24 || प्रशातिकाः+ प्रियङ्गुः+च श्यामाकाः+ यवकाः+ यवाः| जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाः+चक्रमुद्गकाः(1)|| 25 || (1.`समकुष्ठकाः' इति पाओ|) आढकीनां च बीजानि पटोलामलकैः सह| भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्|| 26 || अरिष्टान्+च+अनुपानार्थे मेदोमांसकफापहान्| अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्|| 27 || प्रजागरं(2) (2.`अस्वप्नं च' इति पाओ|) व्यवायं च व्यायामं चिन्तनानि च| स्थौल्यम्+इच्छन् परित्यक्तुं क्रमेण+अभिप्रवर्धयेत्|| 28 || माक्षिकस्य+इति मधुनः; न च मधुनः+ वृष्यप्रयोगेषु दृष्टत्वात्+ बृहणत्वं वाच्यं, यतः+ योगवाहि मधुः+ यदा वृष्येण युज्यते तदा वृष्यत्वं करोति, लेखनयुक्तं तु लेखनकरं, तथा स्वरूपेण+अपि रूक्षादिगुणयोगात् कर्शनं; वचनं हि---"नानाद्रव्यात्मकत्वात्+च योगवाहि परं मधुः+ (सु.सू.अ.45) इति|" विडङ्गादिप्रयोगः+ गौरवनिरपेक्षः+ एव+अतिस्थौल्यहरः, प्रभावात्| प्रशातिकाः+ `उडिकाः'+ इति प्रसिद्धा| यवकाः स्वल्पयवाः| चक्रमुद्गकः `ऋषिमुद्गकः'+ इति प्रसिद्धः| आढकी तुवरी|। 21-28 ।। <21-29-34> स्वप्नः+ हर्षः सुखा शय्या मनसः+ निर्वृतिः शमः| चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम्|| 29 || नवान्नानि नवं मद्यं ग्राम्यान्+ऊपौदकाः+ रसाः| संस्कृतानि च मांसानि दधि सर्पिः पयांसि च|| 30 || इक्षवः शालयः+ माषाः+ गोधूमाः+ गुडवैकृतम्| बस्तयः स्निग्धमधुराः+तैलाभ्यङ्गः+च सर्वदा|| 31 || स्निग्धम्+उद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्| शुक्लं वासः+ यथाकालं दोषाणाम्+अवसेचनम्|| 32 || रसायनानां वृष्याणां योगानाम्+उपसेवनम्| हत्वा+अतिकार्श्यम्+आधत्ते नृणाम्+उपचयं परम्|| 33 || अचिन्तनात्+च कार्याणां ध्रुवं संतर्पणेन च| स्वप्नप्रसङ्गात्+च नरः+ वराहः+ इव पुष्यति|| 34 || कार्श्यचिकित्साम्+आह---स्वप्नः+ इत्यादि| शमः शान्तिः| ननु मवान्नादीनां गुरूणां संस्कारादिना गौरवं प्रतिकर्तव्यम्+अग्निमान्द्यभयात्, तत् किम्+इति लघूनि+एव रक्तशाल्यादीनि तत्र न दीयन्ते, तानि हि प्रकृत्या लघूनि तर्पणानि च मधुरयोगात्| न, उभयस्य+अपि+अभिप्रेतत्वात्; प्रकृतिलघु च तर्पणं रक्तशाल्यादि, संस्कारादिलघु च नवान्नादि संतर्पणकरम्+इति| एवं पूर्वोक्तप्रशातिकादौ+अपि+अनुसर्तव्यम्| अचिन्तनात्+च+इति+आदिना प्रकृष्टं बृंहणकारणम्+उच्यते| स्वप्नप्रसङ्गः+ नित्यं स्वप्नम्+अतिमात्रं च|| 29-34 || <21-35> यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः(1)| (1.`क्लमं गताः' इति पाओ|) विषयेभ्यः+ निवर्तन्ते तदा स्वपिति मानवः|| 35 || संप्रति प्रस्तावागतं स्थौल्यकार्श्यचिकित्साप्रधानभूतं स्वप्नं निद्रारूपं सर्वतः+ निरूपयति---यदा तु+इत्यादि| मनसि+इति अन्तःकरणे; किम्+वा मनोयुक्तः+ आत्मा मनः+ इति+उच्यते, तस्मिन् क्लान्तः+ इति निष्क्रिये| कर्मात्मानः+ इति इन्द्रियाणि| क्लमान्विताः क्रियारहिताः| विषयेभ्यः रूपादिभ्यः| मनसः+अप्रवृत्त्य+इन्द्रियाणि+अपि न प्रवर्तन्ते+ इति भावः| तदा स्वपिति+इति स्वप्नगुणयुक्तः+ भवति; स्वप्नः+च निरिन्द्रियप्रदेशे मनोवस्थानम्| किम्+वा कर्मात्मानः+ इति संसार्यात्मानः| मनसि क्लान्ते आत्मानः क्लान्ताः+ भवन्ति, मनोधीनप्रवृत्तित्वात्+आत्मनां; ततः+च मनोनिवृत्त्या आत्मानः+अपि न विषयान् गृह्णन्ति, इन्द्रियाणि च+आत्मनः+अप्रवृत्त्य+एव न प्रवर्तन्ते|| 35 || <21-36-38> निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्| वृषता क्लीबता ज्ञानम्+अज्ञानं जीवितं न च|| 36 || अकाले+अतिप्रसङ्गात्+च न च निद्रा निषेविता| सुखायुषी पराकुर्यात्(2) (2.`निराकुर्यात् कालरात्रिः+इव+आगता', इति पाओ|) कालरात्रिः+इव+अपरा|| 37 || सा+एव युक्ता पुनः+युङ्क्ते निद्रा देहं सुखायुषा| पुरुषं योगिनं सिद्ध्या सत्या बुद्धिः+इव+आगता|| 38 || संप्रति विधिना सेविताया निद्राया गुणम्+अविधिना च दोषम्+आह---निद्रायत्तम्+इति+आदिना न च+इति+अन्तेन| अत्र च सुखादि विधिसेवितनिद्राफलं, दुःखादि तु+अविधिनिद्राफलम्| एतत्+एव विभजते---अकालः+ इत्यादि| अकालः+ इति दिनादौ निद्रां प्रति निषिद्धे काले; अनेन च मिथ्यायोगः+ निद्रायाः+ उक्तः| कालरात्रिः कालोषा| सत्या बुद्धिः तत्त्वज्ञानम्|| 36-38 || <21-39-43> गीताध्ययनम्+अद्यस्त्रीकर्मभाराध्वकर्शिताः| अजीर्णिनः क्षताः क्षीणाः+ वृद्धाः+ बालाः+तथा+अबलाः|| 39 || तृष्णातीसारशूलार्ताः श्वासिनः+ हिक्किनः कृशाः| पतिताभिहतोन्मत्ताः क्लान्ताः+ यानप्रजागरैः|| 40 || क्रोधशोकभयक्लान्ताः+ दिवास्वप्नोचिताः+च ये| सर्वे+ एते दिवास्वप्नं सेवेरन् सार्वकालिकम्|| 41 || धातुसाम्यं तथा हि+एषां बलं च+अपि+उपजायते| श्लेष्मा पुष्णाति च+अङ्गानि स्थैर्यं भवति च+आयुषः|| 42 || ग्रीष्मे तु+आदानरूक्षाणां वर्धमाने च मारुते| रात्रीणां च+अतिसंक्षेपात्+दिवास्वप्नः प्रशस्यते|| 43 || संप्रति दिने+अपि यैः+निद्रा सेव्या तान्+आह---गीता+इत्यादि| इह गीतकर्शितानां दिवास्वप्नात्+धातुपुष्टौ सत्याम्+आरोग्यम्| अतीसारादिषु च प्रभावात्+दिवा+अपि निद्रा हिता| अजीर्णिनः+तु+अजीर्णपाकार्थं दिवानिद्रा; निद्रा हि स्रोतः+अवरोधेन+अग्निबलं(1) (1.`स्रोतोवबोधेन' इति पाओ|) कृत्वा शीघ्रम्+आहारं पचति| दिवास्वप्नसात्म्यानां सहसा तत्परित्यागे दोषः+ एव स्यात्| रात्रौ जागरितानां च तज्जनितवातक्षोभशमार्थं दिवास्वप्नः, सः+ च %क्षारपाणि%वचनेन कर्तव्यः; यत्+उक्तं---"यावत्कालं न सुप्तः स्यात्+रात्रौ स्वप्नाद्यथोचितात्| ततः+अर्धमात्रं तत्कालं दिवास्वप्नः+ विधीयते" इति; अयं च दिवास्वप्नः+अभुक्तवताम्+एव; यत्+उक्तं %हारीते%---"भुक्त्वा स्वप्नं न सेवेत सुस्थः+अपि+असुखितः+ भवेत्" इति; अन्यत्र+अपि+उक्तं व्यायामादिषु दिवास्वप्नविधाने---"नरान्+निरशनान् कामं दिवा स्वापयेत्" इति| सार्वकालिकम्+इति ग्रीष्मं परित्यज्य+अपि| `रात्रीणां च+अतिसंक्षेपात्+इति अनेन+अल्पनिद्रत्वं च सूचयति|| 39-43 ।। <21-44-49> ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः| श्लेष्मपित्ते दिवास्वप्नः+तस्मात्+तेषु न शस्यते|| 44 || मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः| दूषीविषार्ताः+च दिवा न शयीरन् कदाचन|| 45 || हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता| अङ्गमर्दः+अग्निनाशः+च प्रलेपः+ हृदयस्य च|| 46 || शोफारोचकहृल्लासपीनसार्धौ+अभेदकाः| कोठारुः पिडकाः कण्डूः+तन्द्रा कासः+ गलामयाः|| 47 || स्मृतिबुद्धिप्रमोहः+च संरोधः स्रोतसां ज्वरः| इन्द्रियाणाम्+असामर्थ्यं विषवेगप्रवर्त(र्ध)नम्|| 48 || भवेत्+नृणां दिवास्वप्नस्य+अहितस्य निषेवणात्| तस्मात्+हिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः|| 49 || न शयीरन् कदाचन+इतिवचनात्+ग्रीष्मे+अपि दिवास्वप्नं मेदस्विप्रभृतीनां निषेधति| गीतकर्षणादौ तु बलाबलं निरूप्य दिवास्वप्नप्रवृत्तिः+वा निवृत्तिः+वा विधेया| विषवेगप्रवर्तनम्+इति दूषीविषार्तानां बोद्धव्यम्| स्वप्यात् सुखम्+इति सुखं यथा भवति तथा स्वप्यात्; तत्+च+आहितस्वप्नपरित्यागेन हितस्वप्नसेवया च|| 44-49 || <21-50> रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा| अरूक्षम्+अनभिष्यन्दि तु+आसीनप्रचलायितम्|| 50 || रात्रौ+इति+आदिना जागरणस्य स्वप्नस्य च रूक्षत्वं स्निग्धत्वं च तत्कार्यकर्तृत्वात्+उपचर्यते| किम्+च जागरणं रात्रौ दिने वा रूक्षम्+एव; परं दिवा जागरणं न विरूक्षणं शरीरे करोति रात्रिस्वप्नप्रस्निग्धत्वात्; रात्रौ जागरणं तु रौक्ष्यं करोति, तेन तद्रूक्षम्+उच्यते; एवं दिवास्वप्ने+अपि वाच्यम्| स्वप्नप्रसङ्गेन स्वप्नभेदगुणम्+आह---अरूक्षम्+इत्यादि| अनभिष्यन्दि अस्निग्धम्+इति+अर्थः| आसीनप्रचलायितम् उपविष्टस्य किंचित्+निद्रासेवनं; यत्+आहुः+जनाः प्रधानं विहारेषु|| 50 || <21-51> देहवृत्तौ यथा+आहारः+तथा स्वप्नः सुखः+ मतः| स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः|| 51 || स्वप्नप्राधान्ये हेतुम्+आह---देहवृत्तौ+इत्यादि| सुखः+ इति सुखहेतुः|| 51 || <21-52-54> अभ्यङ्गोत्सादनं स्नानं ग्राम्यान्+ऊपौदकाः+ रसाः| शाल्यन्नं सदधि क्षीरं स्नेहः+ मद्यं मनःसुखम्|| 52 || मनसः+अनुगुणाः+ गन्धाः शब्दाः संवाहनानि च| चक्षुषोः+तर्पणं लेपः शिरसः+ वदनस्य च|| 53 || स्वास्तीर्णं शयनं वेश्म सुखं कालः+तथा+उचितः| आनयन्ति+अचिरात्+निद्रां प्रनष्टाः+ याः+ निमित्ततः|| 54 || स्वप्नजनकं हेतुम्+आह---अभ्यङ्गेत्यादि| कालः+तथा+उचितः+ इति यस्मिन् काले निद्रा पुरुषेण+अभ्यस्ता सः+ कालः+तस्य+उचितः| निमित्ततः प्रनष्टेतिवचनम्+अरिष्टजनितनिद्राप्रतिषेधार्थम्; अरिष्टं हि+अनिमित्तम्+उच्यते शास्त्रे|| 52-54 || <21-55-57> कायस्य शिरसः+च+एव विरेकः+छर्दनं भयम्| चिन्ता क्रोधः+तथा धूमः+ व्यायामः+(1) (1.`क्रोधः कथा धूमः+ व्यवायः+' इति पाओ|) रक्तमोक्षणम्|| 55 || उपवासः+असुखा शय्या सत्त्वौदार्यं तमोजयः| निद्राप्रसङ्गम्+अहितं वारयन्ति समुत्थितम्|| 56 || एतः+ एव च विज्ञेया निद्रानाशस्य(2) (2.`निद्रानाशस्य+इति हितनिद्रानाशस्य+अपि+एतः+ एव सुस्थेन+अतिप्रसङ्गेन क्रियमाणा हेतवः+ भवन्ति+इति+अर्थः' इति %शिवदाससेनः|%) हेतवः। कार्यं कालः+ विकारः+च प्रकृतिः+वायुः+एव च|| 57 || अत्र निद्राप्रतिषेधहेतुम्+आह---कायस्य+इत्यादि| सत्त्वौदार्यं सत्त्वगुणभूरित्वम्| तमोजयः तमोगुणजयः, स च योगाभ्यासादिना भवति| एतः+ एव च+इति स्वस्थे क्रियमाणाः+ इति बोद्धव्यं; निद्रातिप्रसङ्गे तु सति क्रियमाणा अतिप्रसङ्गनिषेधकाः+ भवन्ति| अपरान्+अपि निद्रानाशहेतूना+आह---कार्यम्+इत्यादि| कार्यम्+इति कार्यासक्तः+ न निद्रां याति| कालः+ इति वार्धक्यं, वृद्धा हि स्वभावतः+ एव जागरूकाः+ भवन्ति| विकारः व्याधिः शूलादिः| प्रकृतिः स्वभावः, स्वभावात्+एव केचित्+अनिद्राः+ भवन्ति(3)| (3.``यद्यपि तमोभवा+अपि व्याधिः+एव, तथा+अपि सा मानसदोषजन्येति न तस्याः शारीरव्याधिषु+अन्तः+भावः+ इति+अर्थः' इति %शिवदाससेनः|%) विकारग्रहणेन+एव वाते लब्धे पुनः+वातग्रहणं विशेषेण वायोः+निद्रापहारकत्वप्रतिपादनार्थम्|| 55-57 || <21-58> तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसंभवा च| आगन्तुकी व्याध्यनुवर्तिनी च रात्रिस्वभावप्रभवा च निद्रा|| 58 || निद्राविशेषान्+आह---तमोभव+इत्यादि| तमोभवाः+ इति तमोगुणोद्रेकभवा| मनःशरीरश्रमसंभवा तु निद्रा मनःशरीरयोः श्रमेण क्रियोपरमे सति न+इन्द्रियाणि न च मनः+ विषयेषु प्रवर्तन्ते, ततः+च निद्रा भवति; श्रमः+च+आयम्+अनतिवृद्धः+ भूरिवाताप्रकोपकः+अभिप्रेतः, तेन श्रमस्य वातजनकत्वेन निद्रानाशः किम्+इति न भवति+इति न वाच्यं, दृष्टं च+एतत्+यत्+श्रान्तानां निद्रा भवति+इति| आगन्तुकी रिष्टभूता| व्याध्यनुवर्तिनी सन्निपातज्वरादिकार्या| रात्रिस्वभावात् प्रभवति+इति रात्रिस्वभावप्रभवा| दिवा प्रभवन्ती तु निद्रा तमः प्रभृतिभ्यः+ एव भवति|| 58 || <21-59> रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः| तमोभवाम्+आहुः+अघस्य मूलं शेषाः पुनः+व्याधिषु निर्दिशन्ति|| 59 || आसु निद्रासु प्रशस्तां निन्दितां च+आह---रात्रीत्यादि| भूतानि प्राणिनः+ दधाति(1) (1.`दधाति+इति भूतधात्री' इति पाओ|) पुष्णाति+इति भूतधात्री, धात्रीव धात्री| अघस्य पापस्य मूलम्+इति कारणं; तमोगृहीतः+ हि सदा(2) (2.`महानिद्रालुत्वेन' इति पाओ|) निद्रात्मकत्वेन+अनुष्ठेयं सद्वृत्तं न करोति, ततः+च+अधर्मोत्पादः(3)| (3.`यद्यपि तमोभवा+अपि व्याधिः+एव, तथा+अपि सा मानसदोषजन्य+इति न तस्याः शारीरव्याधिषु+अन्तः+भावः+ इति+अर्थः' इति %शिवदाससेनः|%) व्याधिषु+इति शारीरव्याधिषु; श्लेष्मादयः+ व्याधयः+ एव, तेषु च भूता निद्रा व्याधिरूपा+एव| आगन्तुकी च+असाध्यव्याधिभवा च स्वयम्+अपि+असाध्यभूता(4) (4.`द्वयम्+अपि+असाध्यव्याधिरूपा' इति पाओ|) व्याधिरूपा, तेन तां च व्याधिषु मध्ये निर्दिशन्ति; किम्+वा व्याधिषु+आधारेषु निर्दिशन्ति+इति+अर्थः+ ज्ञेयः|| 59 || <21-60-62> तत्र श्लोकाः--- निन्दिताः पुरुषाः+तेषां यौ विशेषेण निन्दितौ| निन्दिते कारणं दोषाः+तयोः+निन्दितभेषजम्|| 60 || येभ्यः+ यदा हिता निद्रा येभ्यः+च+अपि+अहिता यदा| अतिनिद्राय+अनिद्राय(1) (1.`अतिनिद्रानिद्रयोः+च' इति पाओ|) भेषजं यद्भवा च सा|| 61 || या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः| अष्टौनिन्दितसंख्याते व्याजहारः+ पुनर्वसुः|| 62 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने+अष्टौनिन्दितीयः+ नाम+एकविंशतितमः+अध्यायः|| 21 || संग्रहे अनिद्राय+इति अविद्यमाननिद्राय पुरुषाय| यथाप्रभावा च+इति भूतधात्रीत्यादिवर्णितप्रभावा|| 60-62 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के+अष्टौनिन्दितीयः+ नाम+एकविंशः+अध्यायः| द्वाविंशः+अध्यायः| --**-- <22-1-2> अथ+अतः+ लङ्घनबृंहणीयम्+अध्यायं व्याख्यास्यामः(2)|| 1 || (2.`पूर्वाध्याये तर्पणैः+बृहणैः+इति+उक्तम्, अतः+तदभिधायकं लङ्घनबृंहणीयम्+आह---अथ+अतः+ इत्यादिः'+ इति %शिवदाससेनः|%) इति ह स्म+आह भगवान्+आत्रेयः|| 2 || योजनापेक्षिणीयं शरीरम्+अभिधाय लङ्घनादिविषयत्वात्+योजनाया लङ्घनादीनि+एव विषयतः स्वरूपतः+च वक्तुं लङ्घनबृंहणीयः+अभिधीयते|| 1 || 2 || <22-3-8> तपःस्वाध्यायनिरतान्+आत्रेयः शिष्यसत्तमान्| षडग्निवेशप्रमुखान्+उक्तवान् परिचोदयन्|| 3 || लङ्घनं(3) (3.`लङ्घनम्+इत्यादि| रूक्षादीनि+अपि लङ्घनबृंहणयोः+अन्तः+भवन्ति, यत्+उक्तं "स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्| भूतानां तत्+च द्वैविध्यात्+द्वितयं न+अतिवर्तते" इति (वा.सू.अ.14); तथा+अपि+अशेषविशेषज्ञानार्थं तेषाम्+अपि+इह भेदेन+उपादानं मन्तव्यम्' इति %शिवदाससेनः|%) बृंहणं काले रूक्षणं स्नेहनं तथा| स्वेदनं स्तम्भनं च+एव जानीते यः सः+ वै भिषक्|| 4 || तम्+उक्तवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच ह|| 5 || भगवँत्+लङ्घनं किंस्वित्+लङ्घनीयाः+च(4) (4.`किम्+ तत्' इति पाओ|) कीदृशाः| बृंहणं बृंहणीयाः+च रूक्षणीयाः+च रूक्षणम्|| 6 || के स्नेहाः(5) (5.`स्नेहनं' इति पाओ|) स्नेहनीयाः+च स्वेदाः स्वेद्याः+च के मताः| स्तम्भनं स्तम्भनीयाः+च वक्तुम्+अर्हसि तद्गुरो !|| 7 || लङ्घनप्रभृतीनां च षण्णाम्+एषां समासतः| कृताकृतातिवृत्तानां(6) (6.`कृताकृतारिक्तानां' इति पाओ|) लक्षणं वक्तुम्+अर्हसि|| 8 || परिचोदयन्+इति ज्ञानार्थं प्रेरयन्| कृता+इत्यादौ कृतं सम्यक्कृतम्|| 3-8 || <22-9-17> तदग्निवेशस्य वचः+ निशम्य गुरुः+अब्रवीत्| यत् किञ्चित्+लाघवकरं देहे तल्लङ्घनं स्मृतम्|| 9 || बृहत्त्वं यच्छरीरस्य जनयेत्+तत्+च बृंहणम्| रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्+तत्+हि रूक्षणम्|| 10 || स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम्(1)| (1.`मार्दवक्लेदकृन्मतम्' इति पाओ|) स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम्|| 11 || स्तम्भं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्| लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्|| 12 || कठिनं च+एव यद्द्रव्यं प्रायः+तल्लङ्घनं स्मृतम्| गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्|| 13 || प्रायः+ मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणम्+उच्यते| रूक्षं लघु खरं तीक्ष्णम्+उष्णं स्थिरम्+अपिच्छिलम्|| 14 || प्रायशः कठिनं च+एव यद्द्रव्यं तत्+हि रूक्षणम्| द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्| प्रायः+ मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्|| 15 || उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्| द्रव्यं गुरु च यत् प्रायः+तत्+हि स्वेदनम्+उच्यते|| 16 || शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्| यद्द्रव्यं लघु च+उद्दिष्टं प्रायः+तत् स्तम्भं स्मृतम्|| 17 || रौक्ष्यम्+इत्यादौ रौक्ष्यम्+एव प्रधानं बोद्धव्यं, खरत्ववैशद्ये तु तदनुगते| विष्यन्दः विलयनम्| स्वेदकारकं घर्मकारकम्| स्तम्भयति+इति निरुणद्धि| चलम्+इति किंचित्+गतिमत्| गतिमन्तम्+इति प्रव्यक्तगतिमन्तम्| एतत्+च+अतिसारशोणितस्रुतिविषदाहवेदनादिषु बोद्धव्यं न केवलवाते, गतिमन्तं प्रति स्तम्भकस्य वर्धकत्वात्| गुर्वित्यादौ बहलं घनम्| मन्दम्+इति चिरकारि| स्थूलं संहतावयवं लड्डुकपिष्टकादि| विरूक्षणद्रव्यकथने यद्गुणम्+एव लङ्घनद्रव्यम्+उक्तं तद्गुणम्+एव विरूक्षणं यद्यपि+उक्तं, तथा+अपि रूक्षगुणस्य+अत्र प्राधान्यं, लङ्घने तु लघुगुणप्राधान्यं ज्ञेयं; तथा लङ्घनम्+अद्रव्येण+उपवासेन+अपि क्रियते, विरूक्षणं तु द्रव्यकार्यतया+एव प्राधान्यात्+उक्तं; तेन लङ्घनविरूक्षणयोः+न+एकता| यत्+तु वक्ष्यति---"कृतातिकृतलिङ्गं यल्लङ्घिते तद्विरूक्षिते" इति, तत् प्रायोवादात्| विरूक्षणस्य हि मुख्यः स्नेहाभावः साध्यः, लङ्घनस्य तु गौरवाभावः+ इति स्फुटः+ एव भेदः प्रतिभाति| स्वेदनगुणकथने स्निग्धं रूक्षम्+इति स्निग्धं वा रूक्षं वा+इति+अर्थः| एवं सरस्थिरौ+अपि विकल्पेन ज्ञेयौ| पिपासा+इति पिपासानिग्रहः| मारुतः+ यद्यपि सोमसंबन्धात्+तथालङ्घनं न भवति, तथा+अपि स्वरूपेण लङ्घनम्+एव| पचन्तम्+अग्निं प्रतिपक्षक्षपणेन बलदानेन च यत् पाचयति तत् पाचनं; तत्+च वाय्वग्निगुणभूयिष्ठम्|| 9-17 || <22-18> चतुष्प्रकाराः+ संशुद्धिः पिपासा मारुतातपौ| पाचनानि+उपवासः+च व्यायामः+च+इति लङ्घनम्|| 18 || चतुष्प्रकाराः+ संशुद्धिः+इति अनुवासनं वर्जयित्वा, तस्य बृंहणत्वात्|| 18 || <22-19-24> प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः| बृहच्छरीराः+ बलिनः+ लङ्घनीयाः+ विशुद्धिभिः|| 19 || येषां मध्यबलाः+ रोगाः कफपित्तसमुत्थिताः| वम्यतीसारहृद्रोगविसूच्यलसकज्वराः|| 20 || विबन्धगौरवोद्गारहृल्लासारोचकादयः| पाचनैः+तान् भिषक् प्राज्ञः प्रायेण+आदौ+उपाचरेत्|| 21 || एतः+ एव यथा+उद्दिष्टा येषाम्+अल्पबलाः+ गदाः| पिपासानिग्रहैः+तेषाम्+उपवासैः+च ताञ्जयेत्|| 22 || रोगान्+जयेत्+मध्यबलान्(1) (1.`दोषान्' इति पाओ|) व्यायामातपमारुतैः| बलिनां किं पुनः+येषां रोगाणाम्+अवरं(2) (2.`दोषाणां' इति पाओ|) बलम्|| 23 || त्वग्दोषिणां प्रमीढानां(3) (3.`प्रमूढानाम्' इति पाओ|) स्निग्धाभिष्यन्दिबृंहिणाम्| शिशिरे लङ्घनं शस्तम्+अपि वातविकारिणाम्|| 24 || उक्तस्य दशप्रकारलङ्घनस्य भिन्नं विषयम्+आह---प्रभूतेत्यादि| आदौ+इति वचनम्+अन्ते च्छर्द्यादीनां निरामाणां संशमनीयत्वात्| रोगान्+इति लङ्घनीयरोगान्| बलिनाम्+इति पदं बलवताम्+एव व्यायामादिसेवाभिधानार्थम्| मध्यबलान्+इति मध्यबलान्+अपि; एतेन+अञ्जसा अल्पबलाः+ एव गदा व्यायामादिविषयाः+ इति भावः| बृंहिणा बृंहणयुक्तानाम्| लङ्घनं शस्तम्+इति दशविधम्+अपि| शिशिरः+ इति शिशिरगुणयुक्ते हेमन्ते शिशिरे च; अत्र च लङ्घनं बलवत्त्वात् प्राणिनां कार्यम्|| 19-24 || <22-25-28> अदिग्धविद्धम्+अक्लिष्टं वयस्थं सात्म्यचारिणाम्| मृगमत्स्यविहङ्गानां मांसं बृंहणम्+उच्यते|| 25 || क्षीणाः क्षताः कृशाः+ वृद्धाः+ दुर्बलाः+ नित्यमध्वगाः| स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीयाः+ नराः स्मृताः|| 26 || शोषार्शोग्रहणीदोषैः+व्याधिभिः कर्शिताः+च ये| तेषां क्रव्यादमांसानां बृंहणा लघवः+ रसाः|| 27 || स्नानम्+उत्सादनं स्वप्नः+ मधुराः स्नेहवस्तयः| शर्कराक्षीरसर्पीषि सर्वेषां विद्धि बृंहणम्|| 28 || अदिग्धविद्धम्+इति विषाक्तशस्त्राविद्धम्| सात्म्ये देशे चरन्ति+इति सात्म्यचारिणः| लघवः+ इति संस्कारेण लघवः; किम्+वा क्रव्यादानां ये लघवः श्येनादयः, तन्मांसरसाः+ इति+अर्थः|| 25-28 || <22-29-31> कटुतिक्तकषायाणां सेवनं स्त्रीषु+असंयमः| खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्|| 29 || अभिष्यण्णा महादोषाः+ मर्मस्थाः+ व्याधयः+च ये| ऊरुस्तम्भप्रभृतयः+ रूक्षणीयाः+ निदर्शिताः|| 30 || स्नेहाः स्नेहयितव्याः+च स्वेदाः स्वेद्याः+च ये नराः| स्नेहाध्याये मया+उक्ताः+ते स्वेदाख्ये च सविस्तरम्|| 31 || मध्वादीनां च सेवनम्+इति संबन्धः| खलिः सर्षपखलिः; पिण्याकं तिलखलिः, किम्+वा पिण्याकशाकम्| प्रभृतिग्रहणात्+आढ्यवातप्रमेदाहयः+ ग्राह्याः|| 29-31 || <22-32-33> द्रवं तन्वसरं यावच्छीतीकरणम्+औषधम्|स्वादु तिक्तं कषायं च स्तम्भनं सर्वम्+एव तत्|| 32 || पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः| विषस्वेदातियोगार्ताः स्तम्भनीयाः+(1) (1.`स्तम्भनीयाः+तथाविधाः' इति पाओ|) निदर्शिताः|| 33 || तनु अबहलम्| सरति गच्छति+इति सरं, न सरम्+असरं, स्थिरम्+इति+अर्थः|| 32-33 || <22-34-37> वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते|| 34 || स्वेदे जाते रुचौ च+एव क्षुत्पिपासासहोदये| कृतं लङ्घनम्+आदेश्यं निर्व्यथे च+अन्तरात्मनि|| 35 || पर्वभेदः+अङ्गमर्दः+च कासः शोषः+ मुखस्य च| क्षुत्प्रणाशः+अरुचिः+तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः|| 36 || मनसः संभ्रमः+अभीक्ष्णम्+ऊर्ध्ववातः+तमः+ हृदि| देहाग्निबलनाशः+च लङ्घने+अतिकृते भवेत्|| 37 || क्षुत्पिपासयोः+असहः पीडाकरत्वेन+उदयः क्षुत्पिसासहोदयः, न तु क्षुत्पिपापासयोः+युगपत्+उदयः(2)| (2.`क्षुत्पिपासयोः+असहः पीडाकरत्वेन+उदयः क्षुत्पिपासासहोदयः, न क्षुत्पिपासयोः+युगपत्+उदयः+ इति, %सुश्रुते%---"सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्" इति+उक्तत्वात्+इति %चक्रः|% किंतु, "क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता| व्याधिम्+आर्दवम्+उत्साहः+तन्द्रानाशः+च लङ्घिते" (सू.अ.14) इति %वाग्भट%वचनात्+युगपत्+उदयः+ इति+अर्थः+अपि प्रमाणसिद्धः+ एव' इति %शिवदाससेनः|%) अतः+ एव+उक्तं %सुश्रुते%---"सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्" (सु.उ.तं.अ.39) इत्यादि| अन्तरात्मनि+इति मनसि| मनसः संभ्रमः+ भ्रान्तिः+एव| ऊर्ध्वे काये वातः+ ऊर्ध्ववातः(3)|| 34-37 || (3.`ऊर्ध्वकाये वातः+ ऊर्ध्ववातः+ हिक्काश्वासकर्णस्वनजृम्भादिः; न पुनरुद्गारविशेषः, तस्य+अवरोधककफजन्यत्वात्; प्रकृते तु लङ्घनेन कफसंक्षयात्, स च कफकोपात्; यत्+उक्तं "अधः प्रतिहतः+ वायुः श्लेष्मणा कुपितेन च| करोति नित्यम्+उद्गारम्+ऊर्ध्ववातः सः+ उच्यते" इति %शिवदाससेनः|%) <22-38-39.1> बलं पृष्ट्युपलम्भः+च कार्श्यदोषविवर्जनम्| लक्षणं बृंहिते स्थौल्यम्+अति च+अत्यर्थबृंहिते|| 38 || कृतातिकृतलिङ्गं यल्लङ्घिते तत्+हि(4) रूक्षिते| 39.1 | (4.`तद्विरूक्षिते' इति पाओ|) कार्श्यदोषविवर्जनम्+इति कार्श्ये ये दोषाः शीतोष्णासहत्वादयः, तेषां वर्जनम्|| 38-39.1 || <22-39.2-40> स्तम्भितः स्यात्+बले लब्धे यथा+उक्तैः+च+आमयैः+जितैः|| 39.2 || श्यावता स्तब्धगात्रत्वम्+उद्वेगः+ हनुसंग्रहः| हृद्वर्चोनिग्रहः+च स्यात्+अतिस्तम्भितलक्षणम्|| 40 || बले लब्धे इति बलवान् यदा पुरुषः+ भवति| यथा+उक्तैः+इति "पित्तक्षाराग्निदग्धा ये" इत्याद्यभिधेयैः| उद्वेगः+ ऊर्ध्ववातवेगः; किम्+वा भैषज्यान्+अभिलाषः|| 39-40 || <22-41-42> लक्षणं च+अकृतानां स्यात् षण्णाम्+एषां समासतः| तदौषधानां धातूनाम्+अशमः+(1) (1.`रोगाणां' इति पाओ|) वृद्धिः+एव च|| 41 || इति षट् सर्वरोगाणां प्र+उक्ताः सम्यक्+उपक्रमाः| साध्यानां साधने सिद्धा मात्राकालानुरोधिनः|| 42 || तदौषधानाम्+इति लङ्घनादिसाध्यानाम्| वृद्धिः+एव च+इति स्तोकमात्रकृतलङ्घनादिक्रियया दोषक्षोभमात्रस्य कृतत्वात्| धातूनाम्+इति दोषाणां, "दोषाः+ अपि धातुशब्दं लभन्ते" इति वचनात्|| 41 || 42 || <22-43> भवति च+अत्र--- दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते हि+अपक्रमाः| षट्त्वं तु न+अतिवर्तन्ते त्रित्वं वातादयः+ यथा|| 43 ।। संप्रति+उक्तलङ्घनाद्युपक्रमाणां विकारापेक्षया संसर्गम्+आह---दोषाणाम्+इत्यादि| दोषाणां यस्मात् संसर्गाः+ बहवः, तस्मात्+तत्साधनार्थम्+उपक्रमाः+ अपि सङ्कीर्यन्ते मिश्रतां यान्ति| यथा---क्वचित्+लङ्घनस्वेदने, क्वचित्+बृंहणस्नेहने,(2) (2.`बृंहणस्वेदने' इति पाठ|) एवम्+आदि| षट्त्वं तु न+अतिवर्तन्ते+ इति संसृष्टाः+ अपि लङ्घनादिस्वरूपं न जहति; न लङ्घनादयः परस्परयुक्ताः+ मधुसर्पिःसंयोगवत् प्रकृतिगुणान्+अपेक्षिकार्यान्तरम्+आरभन्ते+ इति भावः| अत्र+एव दृष्टान्तम्+आह--त्रित्वम्+इत्यादि| अयं च दृष्टान्तः संसर्गिसंख्याऽपरित्यागमात्रकः(3)|| 43 || <22-44> तत्र श्लोकाः--- इति+अस्मिन्+लङ्घनाध्याये व्याख्याताः षडुपक्रमाः| यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते|| 44 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयः+ नाम द्वाविंशः+अध्यायः|| 22 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के लङ्घनबृंहणीयः+ नाम द्वाविंशः+अध्यायः|| 22 || त्रयोविंशः+अध्यायः| --**-- <23-1-2> अथ+अतः संतर्पणीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || व्याख्यातषडुपक्रमाणाम्+एव संतर्पणापतर्पणभेदेन द्विविधानां द्विविधविषये प्रवृत्तिं दर्शयितुं संतर्पणीयः+अभिधीयते(1)|| 1 || 2 || (1.`पूर्वाध्याये षडुपक्रमाः+ उक्ताः+ते संतर्पणापतर्पणभेदेन द्विविधाः, तत्+उक्तम्, "उपक्रम्यस्य हि द्वित्वात्+द्विधा+एव+उपक्रमः+ मतः| एकः संतर्पणः प्रोक्तः+ द्वितीयः+च+अपतर्पणः" (वा.सू.अ.14) इति| अतः+तेषां द्विविधविषये प्रवृत्तिं दर्शयितुं संतर्पणीयः+अभिधीयते---अथ+अतः+ इत्यादि' इति %शिवदाससेनः|%) <23-3-7> संतर्पयति यः स्निग्धैः+मधुरैः+गुरुपिच्छिलैः| नवान्नैः+नवमद्यैः+च मांसैः+च+अनूपवारिजैः|| 3 || गोरसैः+गौडिकैः+च+अन्नैः(2) (2.``ओश्चान्यैः' इति पा०|) पैष्टिकैः+च+अतिमात्रशः| चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः|| 4 || रोगाः+तस्य+उपजायन्ते संतर्पणनिमित्तजाः| प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः(2) (2.`ओश्चान्यैः' इति पा०|)|| 5 || कुष्ठानि+आयामप्रदोषाः+च मूत्रकृच्छ्रमरोचकः| तन्द्रा क्लैब्यम्+अतिस्थौल्यमालस्य गुरुगात्रता|| 6 || इन्द्रियस्रोतसां लेपः+ बुद्धेः+मोहः प्रमीलकः| शोफाः+च+एवंविधाः+च+अन्ये शीघ्रम्+अप्रतिकुर्वतः|| 7 || संतर्पयति संतर्पणम्+आचरति| स्निग्धैः+इत्यादिवचनम्+अस्निग्धादिभिः+अपि शक्तुप्रभृतिभिः+तृप्तिमात्रकारकत्वेन संतर्पणनिषेधार्थं; भवति हि तृप्तिकारके संतर्पणशब्दप्रयोगः, यथा+अत्र+एव संतर्पणप्रयोगे---"शक्तूनां षोडशगुणः+ भागः संतर्पणं पिबेत्" इति| शय्यासनसुखे रतत्वेन+एव चेष्टाद्वेषित्वे लब्धे पुनः+तद्वचनं शय्यासनस्थितस्य+अपि गीताङ्गचालनादिचेष्टानिषेधार्थम्| आमप्रदोषाः+ विसूचिकादयः| प्रमीलकः सततं प्रध्यानम्|| 3-7 || <23-8-26.1> शस्तम्+उल्लेखनं तत्र विरेकः+ रक्तमोक्षणम्| व्यायामः+च+उपवासः+च धूमाः+च स्वेदनानि च|| 8 || सक्षौद्रः+च+अभयाप्राशः प्रायः+ रूक्षान्नसेवनम्| चूर्णप्रदेहाः+ ये च+उक्ताः कण्डूकोठविनाशनाः|| 9 || त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्| मुस्तं समदनं निम्बं जलेन+उत्क्वथितं पिबेत्|| 10 || तेन मेहादयः+ यान्ति नाशम्+अभ्यस्यतः+ ध्रुवम्| मात्राकालप्रयुक्तेन संतर्पणसमुत्थिताः|| 11 || मुस्तम्+आरग्वधः पाठाः+ त्रिफलाः+ देवदारुः+ च| श्वदंष्ट्रा खदिरः+ निम्बः+ हरिद्रेत्वक्च वत्सकात्|| 12 || रसम्+एषां यथादोषं प्रातः प्रातः पिबन्+नरः| संतर्पणकृतैः सर्वैः+व्याधिभिः संप्रमुच्यते|| 13 || एभिः+च+उद्वर्तनोद्धर्षस्नानयोगोपयोजितैः| त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः|| 14 || कुष्ठं गोमेदकः+ हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा| वृषकैले श्वदंष्ट्रा च खराह्वा च+अश्मभेदकः|| 15 || तक्रेण दधिमण्डेन बदराम्लरसेन वा| मूत्रकृच्छ्रं प्रमेहं च पीतम्+एतत्+व्यपोहति|| 16 || तक्राभयाप्रयोगैः+च त्रिफलायाः+तथा+एव च| अरिष्टानां प्रयोगैः+च यान्ति मेहादयः शमम्|| 17 || त्र्यूषणं त्रिफला क्षौद्रं किमिघ्नम्+अजमोदकः| मन्थः+अयं सक्तवः+तैलं हितः+ लोहोदकाप्लुतः|| 18 || व्योषं(1) (1.`व्योषम्+इत्यादि| अत्र तैलघृतक्षौद्राणां प्रत्येकं मिलितचूर्णसमत्वं, समुदितचूर्णम्+अपेक्ष्य+एव सक्तूनां षोडशगुणः+ भागः' इति %शिवदाससेनः|%) विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्| बृहत्यौ द्वे हरिद्रे द्वे पाठाम्+अतिविषां स्थिराम्|| 19 ।। हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्| सौवर्चलम्+अजाजीं च हपुषां च+इति चूर्णयेत्|| 20 || चूर्णतैलघृतक्षौद्रभागाः स्युः+मानतः समाः| सक्तूनां षोडशगुणः+ भागः संतर्पणं पिबेत्|| 21 || प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः| प्रमेहाः+ मूढवाताः+च कुष्ठानि+अर्शांसि कामलाः|| 22 || प्लीहा पाण्ड्वामयः शोफः+ मूत्रकृच्छ्रम्+अरोचकः| हृद्रोगः+ राजयक्ष्मा च कासः श्वासः+ गलग्रहः|| 23 || क्रिमयः+ ग्रहणीदोषाः श्वैत्र्यं स्थौल्यम्+अतीव च| नराणां दीप्यते च+अग्निः स्मृतिः+बुद्धिः+च वर्धते|| 24 || व्यायामनित्यः+ जीर्णाशी यवगोधूमभोजनः| संतर्पणकृतैः+दोषैः स्थौल्यं(2) (2.`लौल्यं' इति पाओ|) मुक्त्वा विमुच्यते|| 25 || उक्तं संतर्पणोत्थानाम्+अपतर्पणम्+औषधम्| 26.1 || सक्षौद्रः+च+अभयाप्राशः+ इति क्षौद्रेण सह हरीतकीप्राशः; किम्+वा अगस्त्यहरीतक्यादिप्राशः| ये च+उक्ताः+ इति आरग्वधीये (सू.अ.3)| तेन+इति क्वाथेन करणभूतेन, अभ्यस्यतः+अभ्यासं कुर्वाणस्य; किम्+वा तेन क्वाथेन त्रिफलादीनि+अभ्यस्यत इति योजना| यथादोषम्+इति दोषप्रमाणापेक्षया गृहीतमात्रम्| उद्वर्तनम्+अभ्यङ्गपूर्वकम्, उद्धर्षः+तु+अनभ्यङ्गपूर्वकः| स्नेहोपसंहितैः+इति स्नेहसाधनोपयुक्तैः| गोमेदकः मणिविशेषः| क्रौञ्चः पक्षी, `कोंच' इति ख्यातः| खराह्वाः+ अजमोदा| लोहोदकाप्लुतः+ इति अगुरूदकाप्लुतः| उदककरणं च षडङ्गजलविधानेन| इह प्रयोगे वक्ष्यमाणव्योषाद्युक्तप्रमाणेन साहचर्यात्+चूर्णादिमानं ज्ञेयम्| संतर्पणम्+इति जलालोडितशक्तुरूपतया, तेन संतर्पणसंज्ञस्य+अपि+अपतर्पणता ज्ञेया| श्वैत्र्यं श्वित्रित्वं; `श्वैत्यं' इति पाठे श्वेतावभासता|| 8-26.1 || <23-26.2-30> वक्ष्यन्ते सौषधाः+च+ऊर्ध्वम्+अपतर्पणजाः+ गदाः|| 26.2 || देहाग्निबलवर्णौजः शुक्रमांसपरिक्षयः| ज्वरः कासानुबन्धः+च पार्श्वशूलम्+अरोचकः|| 27 || श्रोत्रदौर्बल्यम्+उन्मादः प्रलापः+ हृदयव्यथा| विण्मूत्रसंग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्|| 28 || पर्वास्थिसन्धिभेदः+च ये च+अन्ये वातजाः+ गदाः| ऊर्ध्ववातादयः सर्वे जायन्ते ते+अपतर्पणात्|| 29 || तेषां संतर्पणं तज्ज्ञैः पुनः+आख्यातम्+औषधम्| यत्+तदात्वे समर्थं स्यात्+अभ्यासे वा तत्+ईष्यते(1)|| 30 || (1.`संतर्पणस्य द्वैविध्यम्+आह---यत्+तदात्व इत्यादि| तदात्वे इति सद्यः, समर्थम्+इति अपतर्पणजव्याधिनिराकरणसमर्थं; तेन सद्यःसंतर्पणम्+एकम्, अभ्यासवशात् संतर्पणम्+अपरम्+इति+अर्थः' इति %शिवदाससेनः|%) ऊर्ध्ववातादयः+ इति पूर्वाध्यायोक्ताः "ऊर्ध्ववातः+तमः+ हृदि" (सू.अ.22) इति+आदयः| ऊर्ध्ववातः श्वासादिः+यत्र+उर्ध्वं वायुः+याति; किम्+वा तन्त्रान्तरोक्तः+ रोगविशेषे+ एव, यथा---"अधः प्रतिहतः+ वायुः श्लेष्मणा कुपितेन च| करोति+अनिशम्+उद्गारम्+ऊर्ध्ववातः सः+ उच्यते" इति|| 26.2-30 || <23-31-38> सद्यःक्षीणः+ हि सद्यः+ वै तर्पणेन+उपचीयते| नर्ते संतर्पणाभ्यासात्+चिरक्षीणः+तु पुष्यति|| 31 || देहाग्निदोषभैषज्यमात्राकालानुवर्तिना| कार्यम्+अत्वरमाणेन भेषजं चिरदुर्बले|| 32 || हिता मांसरसास्तस्मै पयांसि च घृतानि च| स्नानानि वस्तयः+अभ्यङ्गाः+तर्पणाः+तर्पणाः+च ये|| 33 || ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्| तृष्यताम्+ऊर्ध्ववातानां वक्ष्यन्ते तर्पणाः+ हिताः|| 34 || शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः| सक्तुद्विगुणितः+ वृष्यः+तेषां मन्थः प्रशस्यते|| 35 || सक्तवः+ मदिरा क्षौद्रं शर्करा च+इति तर्पणम्| पिबेत्+मारुतविण्मूत्रकफपित्तानुलोमनम्|| 36 || फाणितं सक्तवः सर्पिः+दधिमण्डः+अम्लकाञ्जिकम्| तर्पणं मूत्रकृच्छ्रघ्नम्+उदावर्तहरं पिबेत्|| 37 || मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः| परूषकैः सामलकैः+युक्तः+ मद्यविकारनुत्|| 38 || सद्यः+तर्पणतर्पणाभ्यासयोः+उक्तयोः+विषयभेदम्+आह---सद्यः+ इत्यादि| अत्वरमाणेन+इति वचनेन चिरदुर्बले त्वरया क्रियमाणं तर्पणम्+अग्निवधादिदोषं करोति+इति सूचयति| तर्पणाः+तर्पणाः+च+इति संतर्पणकारकाः+ मन्थादयः; तेन, इह(2) (2.`हि' इति पाओ|) संज्ञामात्रेण ये तर्पणाः+ अपतर्पणकारकाः+ व्योषादयः+ ते न ग्राह्याः; किम्+तु(3) (3.`तेन' इति पा०|) `शर्करापिप्पली' इत्यादिग्रन्थवाच्याः| शर्करादिमन्थोक्तम्+अनेन+अपरे+अपि+इह मन्थाः+ ग्राह्याः|| 31-38 ।। <23-39> स्वादुः+अम्लः+ जलकृतः सस्नेहः+ रूक्षः+ एव वा| सद्यः संतर्पणः+ मन्थः स्थैर्यवर्णबलप्रदः|| 39 || स्वादुः+अम्लः+ इति+आदिना सद्यः+तर्पणम्+आह| अम्लः+ इति अम्लदाडिम्+आदियोगात्| अत्र रूक्षसक्तुकृतस्य+अपि मन्थस्य द्रवत्वशैत्यदेहानुसारित्वैः सद्यःसंतर्पकत्वं भवति+एव, अतः+ एव `सद्यः'+ इति+उक्तं, स्नेहादिबृंहणद्रव्ययोगात्+तु कालान्तरतर्पकत्वम्+अपि भवति|| 39 || <23-40> तत्र श्लोकः--- संतर्पणोत्थाः+ ये रोगाः+ रोगाः+ ये च+अपतर्पणात्| संतर्पणीये ते+अध्याये सा+औषधाः परिकीर्तिताः|| 40 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने संतर्पणीयः+ नाम त्रयोविंशः+अध्यायः|| 23 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकाख्यायां सूत्रस्थाने योजनाचतुष्के संतर्पणीयः+ नाम त्रयोविंशः+अध्यायः|| 23 || चतुर्विंशः+अध्यायः| --**-- <24-1-2> अथ+अतः+ विधिशोणितीयम्+अध्यायं व्याख्यास्यामः(1)|| 1 || (1.'`यद्यपि शोणितविकाराः+ अपि वातादिजन्याः+ एव, तथा+अपि धातुषु बहुविकारकर्तृत्वेन प्राधान्यसूचनार्थं पृथक्+अध्याये+अभिधानं ज्ञेयम्' इति %शिवदाससेनः|%) इति ह स्म+आह भगवान्+आत्रेयः|| 2 || संप्रति वातादिवत्+बहुविकारकर्तृत्वेन शोणितस्य शोणितविकाराणां पूर्वोक्तान्+एव+उपक्रमान् लङ्घनबृंहणादीन् विशेषेण दर्शयितुं विधिशोणितीयः+अभिधीयते| इयम्+अपि+अर्थपरा संज्ञा(2)|| 1 || 2 || (2.`इयम्+अपि+अर्थपरा संज्ञा; किम्+वा विधिना शोणितम्+इतिशब्दम्+अधिकृत्य कृतः+अध्यायः+ विधिशोणितीयाध्यायः; "वर्णागमः" इति+आदिना `ना'शब्दलोपः' इति %शिवदाससेनः|%) <24-3> विधिना शोणितं जातं शुद्धं भवति देहिनाम्| देशकालौकसात्म्यानां विधिः+यः संप्रकाशितः|| 3 || विधिना+इति सम्यक्+आहाराचारविधिना| शुद्धं भवति+इति+अत्र भवति विद्यत इति+अर्थः, उत्पादस्य जातशब्देन+एव+उक्तत्वात्| केन विधिना+इति+आह---देशेत्यादि| सात्म्यशब्दस्य देशादिभिः प्रत्येकम्+अन्वयः| ओकसात्म्यम् अभ्याससात्म्यम्| संप्रकाशितः+ इति तस्य+अशितीये (सू.अ.6), संप्रकाशितः+ इति+अत्र `तेन' इति शेषः; अतः+ यः संप्रकाशित विधिः+तेन विधिना+इति संबन्धः| अन्ये व्याख्यानयन्ति---शोणितं जातं तावत्+भवति, तत्+च कारणान्तरदुष्टं सद्विधिना यथा+उक्तेन पुनः शुद्धं भवति+इति योजनीयम्|| 3 ||तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा|युनक्ति प्राणिनं प्राणः शोणितं हि+अनुवर्तते|| 4 ||विशुद्धं शोणितं किं करोति+इति+आह-- तद्विशुद्धम्+इत्यादि| तेन विधिना विशुद्धं तद्विशुद्धं; किम्+वा तत्+इति शोणितम्| प्राणः शोणितं हि+अनुवर्तते+ इति शोणितान्वयव्यतिरेकम्+अनुविधीयते| यत्+उक्तं---"दश+एव+आयतनानि+आहुः प्राणाः+ येषु प्रतिष्ठिताः| शङ्खौ मर्मत्रयं कण्ठः+ रक्तं शुक्रौजसी गुदम्"---(सू.अ.29) इति|| 4 || <24-5-10> प्रदुष्टबहुतीक्ष्णोष्णैः+मद्यैः+अन्यैः+च तद्विधैः| तथा+अतिलवणक्षारैः+अम्लैः कटुभिः+एव च|| 5 || कुलत्थमाषनिष्पावतिलतैलनिषेवणैः| पिण्डालुमूलकादीनां हरितानां च सर्वशः|| 6 || जलजानूपबैलानां प्रसहानां च सेवनात्| दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च|| 7 || विरुद्धानाम्+उपक्लिन्नपूतीनां भक्षणेन च| भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च|| 8 || अत्यादानं तथा क्रोधं भजतां च+आतपानलौ| छर्दिवेगप्रतीघातात् काले च+अनवसेचनात्|| 9 || श्रमाभिघातसंतापैः+अजीर्णाध्यशनैः+तथा| शरत्कालस्वभावात्+च शोणितं संप्रदुष्यति|| 10 || शुद्धिहेतुम्+अभिधाय दुष्टिहेतुम्+आह---प्रदुष्टेत्यादि| प्रदुष्टं स्वप्रकृतिविरपरीतम्| अन्यैः+च तद्विधैः+इति प्रदुष्टपानकादिभिः; किम्+वा `अन्नैः' इति पाठः| तथा+अतिलवणक्षारैः+इत्यादि केचित्+भेषजविषयं वर्णयन्ति, तद्विधैः+इति वचनेन+अन्नपानस्य+अतिलवणादेः+गृहीतत्वात्| निष्पावः श्वेतशिम्बिः| अत्यादानं तृप्तिम्+अतिक्रम्य भोजनम्| काले च+इति शोणितदुष्टियुक्ते शरत्काले| अजीर्णे+अध्यशनम्+अजीर्णाध्यशनं; किम्+वा अजीर्णस्य+अपक्वस्य+अशनम्+अजीर्णाशनम्, अध्यशनं तु पूर्वान्नशेषे यत्+भुज्यते, यत्+आह---"भुक्तस्य+उपरि यत्+भुक्तं तदध्यशनम्+उच्यते" (चि.अ.15)|| 5-10 || <24-11-17> ततः शोणितजाः+ रोगाः प्रजायन्ते पृथक्+विधाः| मुखपाकः+अक्षिरागः+च(1) पूतिघ्राणास्यगन्धिता|| 11 || (1.अक्षिपाकः+च इति पा.|) गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः| विद्रधी रक्तमेहः+च प्रदरः+ वातशोणितम्|| 12 || वैवर्ण्यम्+अग्निसादः+च पिपासा गुरुगात्रता| संतापः+च+अतिदौर्बल्यम्+अरुचिः शिरसः+च रुक्|| 13 || विदाहः+च+अन्नपानस्य तिक्ताम्लोद्गिरणं क्लमः। क्रोधप्रचुरता बुद्धेः संमोहः+ लवणास्यता|| 14 || स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः| तन्द्रानिद्रातियोगः+च तमसः+च+अतिदर्शनम्|| 15 || कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः| विकाराः सर्व एव+एते विज्ञेयाः शोणिताश्रयाः|| 16 || शीतोष्णस्निग्धरूक्षाद्यैः+उपक्रान्ताः+च ये गदाः| सम्यक् साध्या न सिध्यन्ति रक्तजान्+तान् विभावयेत्|| 17 || उपकुशः मुखरोगविशेषः; यत्+उक्तं %सुश्रुते%---"वेष्टेषु दाहः पाकः+च तेभ्यः+ दन्ताः+चलन्ति च| यस्मिन्+उपकुशः+ नाम पित्तरक्तकृतः+ गदः" (सु.नि.अ.16) इति| कुष्ठ इति+उक्ते+अपि चर्मदलाभिधानं विशेषार्थम्| शोणिताश्रयाः+ इति भाषया शोणितस्य वातादिवत् स्वातन्त्र्येण रोगकर्तृत्वं निराकरोति| अनुक्तभूरिशोणितरोगग्रहणार्थम्+आह---शीतोष्णेत्यादि| आद्यग्रहणात्+तीक्ष्णमृद्वादीनां ग्रहणम्| सम्यक्+इति पूर्वेण योजनीयम्|(1) (1.`सम्यक्+उपक्रान्ताः+ इति+अन्वयः' इति %शिवदाससेनः|%) तत्र शीतोष्णस्निग्धरूक्षाद्यैः+इति शोणितवृद्धिम्+अनपेक्ष्य वातादिजयार्थमात्रप्रयुक्तैः+इति मन्तव्यम्| येन शोणितव्याधेः+अपि शान्तिः+वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शीतोष्णस्निग्धादिक्रियाप्रविष्टैव, ततः+च शोणितरोगस्य+अपि शीतादिक्रियाभिः+एव शोणितप्रतिकूलाभिः प्रशमः+ भवति; प्रवृद्धशोणिताश्रयाः+तु वातादयः+ आश्रयप्रभावात्+न स्वचिकित्सामात्रेण प्रशाम्यन्ति|| 11-17 || <24-18> कुर्यात्+शोणितरोगेषु रक्तपित्तहरीं क्रियाम्| विरेकम्+उपवासं च स्रावणं शोणितस्य च|| 18 || शोणितरोगचिकित्साम्+आह---कुर्यात्+इत्यादि| रक्तपित्तहरक्रियादयः+ यथायोग्यतया बोद्धव्याः|| 18 || <24-19> बलदोषप्रमाणात्+वा विशुद्ध्या रुधिरस्य वा| रुधिरं स्रावयेत्+जन्तोः+आशयं(2) (2.`ओरामयं' इति पाओ|) प्रसमीक्ष्य वा|| 19 || उक्तशोणितस्रावणप्रमाणम्+आह---बलेत्यादि| बलदोषप्रमाणात्+इति बलस्य तथा दोषस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य; दोषशब्दः+ हि+अयं रोगे वर्तते| विशुद्ध्या रुधिरस्य च+इति यावता स्रावणेन शोणितं विशुद्धं भवति| आशयं स्थानं दुष्टशोणिताश(श्र)यम्+इति यावत्| यथा---स्वल्पे कुष्ठे स्तोकम्+एव विशुद्ध्यर्थम्+उपादेयं, महति कुष्ठे बहु स्रावमीयम्| यत्+उक्तं---"प्रच्छनम्+अल्पे कुषठे महति च शस्तं सिराव्यधनम्" (चि.अ.7) इति| एषु च पक्षेषु यत्+यत्र+आनति+अयं भवति तत्+त्तत्र ग्राह्यम्|| 19 || <24-20-21> अरुणाभं भवेत्+वातात्+विशदं फेनिलं तनु| पित्तात् पीतासितं रक्तं स्त्यायति+औष्ण्यात्+चिरेण च|| 20 || ईषत्पाण्डु कफात्+दुष्टं पिच्छिलं तन्तुमद्धनम्| संसृष्टलिङ्गं(3) (3.`द्विदोषलिङ्गं' इति पाओ|) संसर्गात्त्रिलिङ्गं सान्निपातिकम्|| 21 || दुष्टरक्तलक्षणम्+आह---अरुणाभम्+इत्यादि| स्त्यायति घनं भवति|| 20 || 21 || <24-22> तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्| गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम्|| 22 || तपनीयं लोहितसुवर्णम्, इन्द्रगोपः स्वनामप्रसिद्धः कीटविशेषः| विशुद्धरक्तलिङ्गे नानावर्णता वातादिप्रकृतित्वात्+मनुष्याणाम्|| 22 || <24-23> न+अत्युष्णशीतं लघु दीपनीयं रक्ते+अपनीते हितम्+अन्नपानम्| तदा शरीरं हि+अनवस्थितासृ- गग्निः+विशेषेण च रक्षितव्यः|| 23 || न+अत्युष्णादिभोजने हेतुम्+आह---तदा+इत्यादि| अतिशीतम्+अग्निमान्द्यं करोति, अत्युष्णं च प्रचलस्य+असृजः+ नितरां प्रचलतां करोति, तस्मात्+न+अत्युष्णशीतम्| लघु दीपनीयं च+अग्निदीप्त्यर्थम्+एव|| 23 || <24-24> प्रसन्नवर्णेन्द्रियम्+इन्द्रियार्था- न्+इच्छन्तम्+अव्याहतपक्तृवेगम्| सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति|| 24 || संप्रति शोणितादर्शनेन+अपि विशुद्धरक्तज्ञानार्थं लक्षणम्+आह---प्रसन्नेत्यादि| अव्याहता पक्तिः+च वेगः+च पुरीषादीनां यस्य सः+ तथा|| 24 || <24-25-29> यदा तु रक्तवाहीनि रससंज्ञावहानि च| पृथक् पृथक् समस्ता वा स्रोतांसि कुपिताः+ मलाः|| 25 || मलिनाहारशीलस्य रजोमोहावृतात्मनः| प्रतिहति+आवतिष्ठन्ते जायन्ते व्याधयः+तदा|| 26 || मदमूर्च्छायसंन्यासाः+तेषां विद्यात्+विचक्षणः| यथा+उत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु|| 27 || दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते| मनः+ विक्षोभयञ्जन्तोः संज्ञां संमोहयेत्+तदा|| 28 || पित्तम्+एवं कफः+च+एवं मनः+ विक्षोभयत्+नृणाम्| संज्ञां नयति+आकुलतां विशेषः+च+अत्र वक्ष्यते|| 29 || संप्रति रक्तवाहिधमनीदुष्ट्या ये व्याधयः+ भवन्ति तान्+आह---यदा तु+इत्यादि| संज्ञावहानि+इति संज्ञाहेतुमनोवहानि, मनसः+तु केवलम्+एव शरीरम्+अयनीभूतं; यत्+उक्तं---"सत्त्वादीनां पुनः केवलं शरीरम्+अयनीभूतम्" (वि.अ.5) इत्यादि; किम्+वा रससंज्ञं धातुम्+आवहन्ति+इति रससंज्ञवहानि|(1) (1.`अन्ये तु रससंज्ञं धातुम्+आवहन्ति+इति रससंज्ञवहानि+इति+आहुः; किंतु "रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः| मदमूर्च्छायसंन्यासा यथोत्तरबलोत्तराः" इति तन्त्रान्तरे मनोवहधमनीदुष्टिः+व्यक्ता, सा च+अस्मिन् व्याख्याने न+उपपद्यते, इति पूर्वव्याख्या+एव युक्ताः'+ इति %शिवदाससेनः|%) रसवहधमनीनां तु हृदयं स्थानं, तदुपघातात्+च मोहः+ उपपन्नः+ एव| मलाः+ इति दुष्टदोषसंज्ञाः; यत्+उक्तं---"मलिनीकरणात्+मलाः" इति| यथोत्तरं लिङ्गाधिक्यं मदमूर्च्छायसंन्यासेषु मोहरूपं ज्ञेयं; मदे+अपि हि स्तोकः+ मोहः+अस्ति, उत्तरयोः+तु व्यक्तः+ एव मोहः|| 25-29 || <24-30-33.1> सक्तान्+अल्पद्रुताभाषं चलस्खलितचेष्टितम्|(1) (1.`सक्तान्+अल्पद्रुताभाषम्+इति सक्तं विच्छिन्नवर्णम्, अनल्पं बहु, द्रुतं शीघ्रं भाषते यः सः+ तथा, एवं परुषाभासम्+इति+अपि व्याख्येयम्' इति %शिवदाससेनः|%) विद्यात्+वातमदाविष्टं रूक्षश्यावारुणाकृतिम्|| 30 || सक्रोधपरुषाभाषं संप्रहारकलिप्रियम्| विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्|| 31 || स्वल्पासंबन्धवचनं तन्द्रालस्यसमन्वितम्| विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्|| 32 || सर्वाणि+एतानि रूपाणि सन्निपातकृते मदे| 33.1 | परुषं ब्रूतः+ इति परुषाभाषः|| 30-33.1 || <24-33.2> जायते शाम्यति क्षिप्रं मदः+ मद्यमदाकृतिः|| 33.2 || मदस्वरूपम्+आह---जायते+ इत्यादि|| 33.2 || <24-34> यः+च मद्यकृतः प्रोक्तः+ विषजः+ रौधिरः+च यः| सर्वे+ एते मदाः+ नर्ते वातपित्तकफत्रयात्|| 34 || मदप्रसङ्गेन मद्यविषजयोः+अपि मदयोः+चातुर्विध्यम्+आह---यः+च+इत्यादि| वातपित्तकफत्रयात्+इति वातात् पित्तात् कफात्+वातपित्तकफात्+च; एतेन तेषाम्+अपि+एतत्+एव लक्षणं वातादिकृतं भवति+इति भावः|| 34 || <24-34> <24-35-41> नीलं वा यदि वा कृष्णम्+आकाशम्+अथवा+अरुणम्| पश्यन्+तमः प्रविशति शीघ्रं च प्रतिबुध्यते(2)|| 35 || (2.`तमः प्रविशति मूर्च्छति+इति+अर्थः, शीघ्रं च प्रतिबुध्यत इति वायोः शीघ्रकारित्वात्' इति %शिवदाससेनः|%) वेपथुः+च+अङ्गमर्दः+च प्रपीडा हृदयस्य च| कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसंभवे|| 36 || रक्तं हरितवर्णं वा वियत् पीतम्+अथ+अपि वा| पश्यन्+तमः प्रविशति सस्वेदः प्रतिबुध्यते|| 37 || सपिपासः ससंतापः+ रक्तपीताकुलेक्षणः| संभिन्नवर्चाः पीताभः+ मूर्च्छाये पित्तसंभवे|| 38 || मेघसङ्काशम्+आकाशम्+आवृतं वा तमोघनैः| पश्यन्+तमः प्रविशति चिरात्+च प्रतिबुध्यते|| 39 || गुरुभिः प्रावृतैः+अङ्गैः+यथा+एव+आर्द्रेण चर्मणा| सप्रसेकः सहृल्लासः+ मूर्च्छाये कफसंभवे|| 40 || सर्वाकृतिः सन्निपातात्+अपस्मारः+ इव+आगतः| स जन्तुं पातयति+आशु विना बीभत्सचेष्टितैः|| 41 || मूर्च्छायलक्षणम्+आह---नीलं वा+इत्यादि| तत्र वातमूर्च्छाये श्यावारुणा छाया रिष्टरूपत्वात्+मरणाय स्यात्+ वायव्यत्वात्+इति चोद्यं कुर्वन्ति; उक्तं हि---"वायव्या सा विनाशाय क्लेशाय महते+अपि वा" (इ.अ.7) इति| तत्+न, अनिमित्ता हि छाया रिष्टं न तु दृश्यमाननिमित्ता, इह च वातसंबन्धः+ दृश्यते+ एव निमित्तं; किम्+वा "क्लेशाय महते+अपि वा" इति वचनात्+एव वायव्यच्छायाया मारकत्वं व्यभिचरतिम्| तमोभिः+घनैः+च+इति तमोघनैः; किम्+वा तमोभिः+एव घनैः| विना बीभत्सचेष्टितैः+इति दन्तखादनाङ्गविक्षेपणादिकं विना|| 35-41 || <24-42-53> दोषेषु मदमूर्च्छातमोभिर्घनैश्चेतियाः कृतवेगेषु(1) (1.`हृतवेगेषु' इति पाओ|) देहिनाम्| स्वयम्+एव+उपशाम्यन्ति संन्यासः+ न+औषधैः+विना|| 42 || वाग्देहमनसां चेष्टाम्+आक्षिप्य+अतिबलाः+ मलाः| संन्यस्यन्ति+अबलं जन्तुं प्राणायतनसंश्रिताः|| 43 || सः+ ना संन्याससंन्यस्तः काष्ठीभूतः+ मृतोपमः| प्राणैः+वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः|| 44 || दुर्गे+अम्भसि यथा मज्जत्+भाजनं त्वरया बुधः| गृह्णीयात्+तलम्+अप्राप्तं तथा संन्यासपीडितम्|| 45 || अञ्जनानि+अवपीडाः+च धूमाः प्रधमनानि च| सूचीभिः+तोदनं शस्तं दाहः पीडा नखान्तरे|| 46 || लुञ्चनं केशलोम्नां च दन्तैः+दशनम्+एव च| आत्मगुप्तावघर्षः+च हितं तस्य+अवबोधने|| 47 || संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च| प्रभूतकटुयुक्तानि(2) (2.`प्रभूतकटुतिक्तानि' इति| पाओ) तस्य+आस्ये गालयेत्+मुहुः|| 48 || मातुलुङ्गरसं तद्वत्+महौषधसमायुतम्| तद्वत्सौवर्चलं दद्यात्+युक्तं मद्याम्लकाञ्जिकैः|| 49 || हिङ्गूषणसमायुक्तं यावत् संज्ञाप्रबोधनम्| प्रबुद्धसंज्ञम्+अन्नैः+च लघुभिः+तम्+उपाचरेत्|| 50 || विस्मापनैः स्मारणैः+च प्रियश्रुतिभिः+एव च| पटुभिः+गीतवादित्रशब्दैः+चित्रैः+च दर्शनैः|| 51 || स्रंसनोल्लेखनैः+धूमैः+अञ्जनैः कवलग्रहैः| शोणितस्य+अवसेकैः+च व्यायामोद्धर्षणैः+तथा|| 52 || प्रबुद्धसंज्ञं मतिमान्+अनुबन्धम्+उपक्रमेत्| तस्य(3) (3.`ततः स रक्षितव्यः+ हि मनःप्रलयहेतुतः' इति पाओ|) संरक्षितव्यं हि मनः प्रलयहेतुतः|| 53 || संन्यासस्य मूर्च्छादिभ्यः+ भेदकं लक्षणम्+आह---दोषेषु+इत्यादि| कृतवेगेषु+इति वेगं कृत्वा क्षीणबलेषु, वेगः+ हि दोषाणां बलक्षयकारणं भवति; यत्+उक्तं विषमज्वरे---"कृत्वा वेगं गतबलाः"+ (चि.अ.3) इत्यादि| संन्यस्यन्ति अचेष्टं कुर्वन्ति|(4) (4.`संन्यस्यन्ति मोहयन्ति' इति %शिवदाससेनः|%) प्राणायतनम्+इति हृदयम्| मुक्त्वा+इति अप्राप्य| सद्यः फलाः+ इति सयद्यपिद्यः प्रबोधनकारिकाः+तीक्ष्णाञ्जनादिकाः| सूचीभिः+इति च तोदनेन संबध्यते| संमूर्च्छितानि+इति मिलितानि| गालयेत्+इति यत्नेन मुखे प्रक्षिपेत्| सौवर्चलस्थाने केचित् सौवीरकम्+आहुः| अनुबन्धं(5) (5.`%अनुबद्धं%' इति पाओ|) सततम्| प्रलयहेतुतः+ इति मोहहेतुतः|| 42-53 || <24-54-58> स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्| पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च|| 54 ।। अष्टाविंशति+औषधस्य तथा तिक्तस्य सर्पिषः| प्रयोगः शस्यते तद्वत्+महतः षट्पलस्य वा|| 55 || त्रिफलायाः प्रयोगः+ वा सघृतक्षौद्रशर्करः| शिलाजतुप्रयोगः+ वा प्रयोगः पयसः+अपि वा|| 56 || पिप्पलीनां प्रयोगः+ वा पयसा चित्रकस्य वा| रसायनानां कौम्भस्य सर्पिषः+ वा प्रशस्यते|| 57 || रक्तावसेकात्+शास्त्राणां सतां सत्त्ववताम्+अपि| सेवनात्+मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम्|| 58 || अष्टाविंशति+औषधस्य+इति पानीयकल्याणस्य| तिक्तस्य महतः+तथा तिक्तस्य षट्पलस्य तथा महतः+तिक्तस्य+इति संबन्धः; एते च तिक्तषट्पलमहातिक्तकघृते कुष्ठचिकित्सिते वक्तव्ये| कौम्भं सर्पिर्दशाब्दिकम्|| 54-58 || <24-59-60> तत्र श्लोकौ--- विशुद्धं च+अविशुद्धं च शोणितं तस्य हेतवः| रक्तप्रदोषजाः+ रोगाः+तेषु रोगेषु च+औषधम्|| 59 || मदमूर्च्छायसंन्यासहेतुलक्षणभेषजम्| विधिशोणितके+अध्याये सर्वम्+एतत् प्रकाशितम्|| 60 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयः+ नाम चतुर्विंशः+अध्यायः|| 24 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के विधिशोणितीयः+ नाम चतुर्विंशः+अध्यायः|| 24 || समाप्तः+ योजनाचतुष्कः|| 6 || पञ्चविंशः+अध्यायः| --**-- <25-1-2> अथ+अतः+ यज्जः पुरुषीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || यः+ इमे योजनाचतुष्के षडुपक्रमाः+ अभिहिताः+ते+अन्नपानापेक्षया+एव व्याधिहरणे समर्थाः, अतः+अन्नपानचतुष्कः+अभिधीयते| तत्र+अपि संक्षेपेण+अन्नपानगुणाभिधायकः+ यज्जः पुरुषीयः+अभिधीयते|तत्र+आदौ पुरुषव्याधिकारणनिश्चायकप्रकरणं तु+आहारगुणप्रश्नावतारार्थं तथा पूर्वोक्ताषडुपक्रमणीयरोगकारणज्ञानार्थं च 'यज्जःपुरुषः'+ इति प्रश्नं प्राधान्येन+अधिकृत्य कृतः+अध्यायः+ यज्जःपुरुषीयः+ ज्ञेयः| यद्यपि `पुरुषः+ यज्जः' इति प्रश्नक्रमः, तथा+अपि प्रश्नार्थः+अत्र गृहीतः|| 1 || 2 || <25-3-4> पुरा प्रत्यक्षधर्माणं भगवन्तं पुनः+वसुम्| समेतानां(1) (1.`उपासतां' इति पाओ|) महर्षीणां प्रादुः+आसीत्+इयं कथा(2)|| 3 || (2.`महर्षयः+ उपासीनाः प्रादुः+चक्रुः+इमां कथाम्' इति पाओ|) आत्मेन्द्रियमनोर्थानां यः+अयं पुरुषसंज्ञकः| राशिः+अस्य+आमयानां च प्राक्+उत्पत्तिविनिश्चये|| 4 || प्रत्यक्षधर्मत्वं तपःप्रभावात्| इयम्+इति अग्रे वक्ष्यमाणा| कथा तत्त्वजिज्ञासार्थम्+अन्योन्यपृच्छा| राशिः मेलकः, आत्मेन्द्रियमनः+अर्थसमुदायः+ इति+अर्थः| अस्य राशेः+आमयानां च+उत्पत्तिविनिश्चये उत्पत्तिविनिश्चयविषयिणी कथा प्रादुः+आसीत्+इति संबन्धः|| 3 || 4 || <25-5-6> तत्+अन्तरं काशिपतिः+वामकः+ वाक्यम्+अर्थवित्|(1) (1.`अथ काशिपतिः+वाक्यं वामकः+अर्थवत्+अन्तराः'+ इति पाओ|) व्याजहारर्षिसमितिम्+उपसृत्य+अभिवाद्य च|| 5 || किन्नु भोः पुरुषः+ यज्जः+तज्जाः+तस्य+आमयाः स्मृताः| न वा+इति+उक्ते नरेन्द्रेण प्रोवाच+ऋषीन् पुनर्वसुः|| 6 || ताम्+एव परस्परप्रश्नरूपां कथां दर्शयति---तदन्तरम्+इत्यादि| अन्तरशब्दः कालवचनः; यथा---"अपस्माराय कुर्वन्ति वेगं किंचित्+अथ+अन्तरम्' (चि.अ.10) इति; किंचित्कालम्+इति+अर्थः; तेन तदन्तरम्+इति कथारम्भकालः+(2) (2.`कथारम्भः+ एव' इति पाओ|) इति+अर्थः| काशी वाराणसी तस्याः पतिः, तेषां बहुत्वात्+विशेषणं---वामकः+ इति| यस्मात्+जातः+ यज्जः; ततः+ एव पुरुषजनकात् कारणात्+जाताः+तज्जाः| न वा+इति अन्यतः पुरुषः+ जायते+अन्यतः+च तस्य रोगाः+ इति+अर्थः| नरेन्द्रेण+इति काशिपतिनाम्ना राजर्षिणा|| 5 || 6 || <25-7> सर्व एव+अमितज्ञानविज्ञानच्छिन्नसंशयाः| भवन्तः+छेत्तुम्+अर्हन्ति काशिराजस्य संशयम्|| 7 || अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयः+ येषां ते तथा| "भवन्तः+छेत्तुम्+अर्हन्ति काशिराजस्य संशयम्" इति पाठः सुगमः| "भवन्तः+अर्हन्ति नः+छेत्तुं काशिराजे च संशयम्" इति तु पाठे, नः+अस्माकं काशिराजे+अस्मत्+मध्यगतः+ इति+अर्थः| एतेन स्वपक्षे काशिराजे न व्यामोहवचनं वक्तव्यम्+इति शिक्षयति| चकारेण+अन्येषां च ऋषीणां संशयं समुच्चिनोति| अन्ये तु, नः+अस्माकं संशयं काशिराजे च संशयम्+इति व्याख्यानयन्ति| संशयद्वये च+एकः+अत्र ऋषीणाम्+आत्मेन्द्रियेत्यादिना श्लोकेन दर्शितः संशयः, सः+ च पुरुषस्य+आमयानां च प्रागुत्पत्तिं प्रथमोत्पत्तिं प्रतीति व्याख्यानयन्ति; द्वितीयः+तु काशिपतेः+यथा+उक्तः+ एव || 7 || <25-8-9> पारीक्षिः+तत्परीक्ष्याग्रे मौद्गल्यः+ वाक्यम्+अब्रवीत्| आत्मजः पुरुषः+ रोगाः+च+आत्मजाः कारणं हि सः|| 8 || सः+ चिनोति+उपभुङ्क्ते च कर्म कर्मफलानि च| नहि+ऋते चेतनाधातोः प्रवृत्तिः सुखदुःखयोः|| 9 || आत्मजः पुरुषः+ इत्यादिप्रश्नद्वयस्य+उत्तरं; तत्र पूर्वप्रश्नस्य पुरुषस्य+आमयानां च कुतः+ उत्पत्तिः+इति+एवंरूपस्य प्रश्नस्य+उत्तरं आत्मजः पुरुषः+ रोगाः+च+इति, काशिपतिप्रश्नमात्रे+अपि+उत्तरम्+एतत् यतः+ एव+आत्मतः पुरुषः+ जायते ततः+ एव रोगाः+ इति+अर्थरूपम्+एव|(3) (3.`इति+अनुरूपम्+एव' इति पाओ|) प्रश्नोत्तरता तु+अस्य ग्रन्थस्य सुगमैव| कारणत्वे हेतुम्+आह---सः+ चिनोति+इत्यादि| चिनोति कर्म, कर्मफलानि च शरीरारोग्यविकारादीनि भुङ्क्ते+ इति योजना| कर्मसहायस्य+आत्मनः शरीरविकारादिकर्तृत्वात् कारणत्वम्+इति भावः| एतत्+एव व्यतिरेकेण+आह---नहि+ऋत इत्यादि| चेतनाधातुः आत्मा| सुखदुःखयोः+इति सुखदुःखसाधनयोः नीरुक्शरीरविकारयोः+इति+अर्थः|| 8 || 9 || <25-10-13> शरलोमाः+ तु न+इति+आह न हि+आत्मा+आत्मानम्+आत्मना| योजयेत्+व्याधिभिः+दुःखैः+दुःखद्वेषी कदाचन|| 10 || रजः+तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम्| शरीरस्य समुत्पत्तौ विकाराणां च कारणम्|| 11 || वार्योविदः+तु न+इति+आह न हि+एकं कारणं मनः(1)| (1.`न हि+एकं कारणं मनः'+ इति `व्याधिमात्रं प्रति' इति शेषः| व्याधिमात्रं प्रति मनसः कारणत्वं कथं न+अस्ति+इति+आह---न+ऋते इत्यादि| मानसरोगेषु+एव मनसः कारणत्वं, शारीराः+ वातादिजन्याः+ व्याधयः पुनः शरीरादृते न तिष्ठन्ति+इति शरीरस्य+एव कारणत्वं, न तु मनसः+ इति भावः| शरीरोत्पत्तौ+अपि मनसः कारणत्वं न+अस्ति+इति+आह---न मनसः स्थितिः+इति| अत्र+अपि शरीरादृतः+ इति योज्यं, शरीरम्+अन्तरेण रज स्तमःसंबद्धस्य मनसः स्थितिः+एव न+अस्ति, मनसि रजः+तमःसंबन्धस्य शरीराधीनत्वात्; तथा रजः+तमः संबन्धे सति शरीरोत्पत्तिः, शरीरसंबन्धे च मनसि रजः+तमःसंबन्धः+ इति परस्पराश्रयप्रसङ्गात्+शरीरोत्पत्तिं प्रति रजः+तमःपरीतस्य मनसः कारणत्वं न+अस्ति+इति भावः| रसजानीत्यादि| भूतानि पृथिव्यादीनि; एतेन तेषां रसजत्वेन तन्मेलकस्य पुरुषस्य+अपि रसजत्वम्+इति भावः' इति %शिवदाससेनः|%) न+ऋते शरीरात्+शारीररोगाः+(2) (2.`शारीररोगाणां मनसः स्थितिः' इति पाओ|) न मनसः स्थितिः|| 12 || रसजानि तु भूतानि व्याधयः+च पृथग्विधाः| आपः+ हि रसवत्यस्ताः स्मृता निवृत्तिहेतवः|| 13 || मनः+ इति+उक्ते मन्यते+अनेन+इति व्युत्पत्त्या+आत्मा+अपि शङ्क्येत, तत्+उक्तं---सत्त्वसंज्ञकम्+इति| न+ऋते शरीरात्+शारीराः+ वातादिजन्याः शोषादयः+तिष्ठन्ति; तथा न मनसः स्थितिः, ऋते शरीरात्+इति योज्यम्| रजः+तमः परीतस्य हि मनसः+ नित्यं शरीरः+ एव स्थितिः; यत्+तु निर्दोषं मनः+तत्+तु न पुरुषस्य न+अपि च व्याधेः कारणम्+इति भावः| रसजानि+इत्यादौ स्मृताः+ निर्वृत्तिहेतवः+ इति व्याधिपुरुषयोः| एतेन व्याधिपुरुषजनकरसकारणत्वेन+आपः कारणकारणतया पुरुषविकारयोः कारणं भवन्ति| किम्+वा आपः+ निर्वृत्तिहेतवः+ इति रसानां; किम्+वा यस्मात्+रसवत्य आपः+तस्मात्+ताः+ निर्वृत्तिहेतवः+ इति योजना|| 10-13 || <25-14-15> हिरण्याक्षः+तु न+इति+आह न हि+आत्मा रसजः स्मृतः| न+अतीन्द्रियं(3) (3.`अतीन्द्रियम्+इति हेतुगर्भविशेषणम्, अतीन्द्रियं सूक्ष्मं निरवयवम्+इति यावत्, यस्मात्+अतीन्द्रियः+ आत्मा मनः+अपि+अतीन्द्रियं तस्मात्+न रसजम्' इति %शिवदाससेनः|%) मनः सन्ति रोगाः शब्दादिजाः+तथा|| 14 || षट्धातुजः+तु पुरुषः+ रोगाः षट्धातुजाः+तथा| राशिः षड्धातुजः+ हि+एष सांख्यैः+आद्यैः प्रकीर्तितः(1)|| 15 || (1.`परीक्षितः' इति पाओ|) नहि+आत्मा+इत्यादौ न+अतीन्द्रियं मनः+ रसजं स्मृतम्+इति योजना; यस्मात्+अतीन्द्रियं मनः+ आत्मा च+अतीन्द्रियः, तस्मात्+न रसजौ; रसात्+हि जायमानं कारणगुणानुविधानात्+ऐन्द्रियकं स्यात्+इति+अर्थः| हेत्वन्तरम्+आह---सन्ति+इत्यादि| अहितशब्दरूपादिजन्ये विकारे न रसः कारणम्+इति+अर्थः| आत्मा पृथिव्यादीनि च पञ्च षड् धातवः| यत्+उक्तं---"खादयः+चेतनाषष्ठा धातवः पुरुषः स्मृतः" (शा.अ.1) इति|| 14 || 15 || <25-16-17> तथा ब्रुवाणां कुशिकम्+आह तत्+न+इति कौशिकः| कस्मात्+मातापितृभ्यां हि विना षड्धातुजः+ भवेत्|| 16 || पुरुषः पुरुषात्+गौर्गोः+अश्वात्+अश्वः प्रजायते| पित्र्या मेहादयः+च+उक्ता(2) (2.`मातापितृभवाः+च+उक्ता' इति पाओ|) रोगाः+तौ+अत्र कारणम्|| 17 || कुशिकः+ इति हिरण्याक्षस्य नाम| कस्मात्+इति आक्षेपे| मातापित्रन्+अपेक्षित्वे सर्वप्राणिषु षड्धातुसमुदायस्य विद्यमानत्वेन नरगः+अश्वादिभेदः+ न स्यात्+इति भावः| हेत्वन्तरम्+आह---पित्र्या मेहादयः+च+उक्ताः+ इति| पितृतः+अपत्यं गच्छन्ति+इति पित्र्याः; आदिशब्देन कुष्ठार्शः प्रभृतयः+ ग्राह्याः| स्वपक्षं दर्शयति---तौ+अत्र कारणम्+इति; तौ मातापितरौ|| 16 || 17 || <25-18-19> भद्रकाप्यः+तु न+इति+आह नहि+अन्धः+अन्धात् प्रजायते| मातापित्रोः+अपि च ते प्रागुत्पत्तिः+न युज्यते|| 18 || कर्मजः+तु मतः+ जन्तुः कर्मजाः+तस्य च+आमयाः| नहि+ऋते कर्मणः+ जन्म रोगाणां पुरुषस्य वा|| 19 || न हि+अन्धः+ इत्यादि| मातापितृकारणत्वे+अन्धेन जातः+अन्धः स्यात्+इति+अर्थः| हेत्वन्तरम्+आह---मातापित्रोः+अपि+इत्यादि| ते तव मातापितृकारणवादिनः, प्राक्+इति सर्गादौ मातापित्रोः+उत्पत्तिः+न स्यात्; सर्गादौ निःशरीरिणि आदिभूतयोः+मातापित्रोः+अभावात्+उत्पादः+ न+उपपन्नः+ इति भावः|| 18 || 19 || <25-20-21> भरद्वाजः+तु न+इति+आह कर्ता पूर्वं हि कर्मणः| दृष्टं न च+अकृतं कर्म यस्य स्यात् पुरुषः फलम्|| 20 || भावहेतुः स्वभावः+तु व्याधीनां पुरुषस्य च| खरद्रवचलोष्णत्वं तेजोन्तानां यथा+एव हि|| 21 || कर्ता पूर्वं हि+इत्यादि| कर्मणः पूर्वं कर्ता `भवति' इति शेषः| येन कर्मणा सः+ पुरुषः कर्तव्यः, तस्य कर्मणः पुरुषपूर्वभावित्वात्(3) (3.`पुरुषपूर्वभाविकारणं' इति पाओ|) कारणत्वं स्वीकर्तव्यं; ततः+च सः+ चेत्+विना कर्म पुरुषः+अभूत्(4) (4.`भूतः' इति पाओ|) तत् कथं पुरुषस्य कर्म कारणम्+इति भावः| अथ शङ्क्यते अकृतम्+एव+आदौ पुरुषजनकं कर्म भविष्यति+इति+आह---दृष्टं न च+इत्यादि| अकृतं कर्म न दृष्टं, प्रमाणेन न+उपलब्धम्+इति+अर्थः| यस्मात्+शुभाशुभकर्म क्रियाजन्यम्+एव धर्माधर्मरूपं सर्वं भवति+इति भावः| भावहेतुः उत्पत्तिहेतुः| स्वाभाविकत्वे दृष्टान्तम्+आह---खरेत्यादि| तेजः+अन्तानाम्+इति(1) (1.`तेजः+अन्तानाम्+इति भूजलानिलतेजसां क्रमात् खरद्रवचलोष्णत्वं यथा स्वभावसिद्धं, तथा व्याधिपुरुषयोः+अपि स्वभावसिद्धता+इति+अर्थः' इति %शिवदाससेनः|%) "खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्" (शा.अ.1) इत्यादिवक्ष्यमाणक्रमेण भवेत्|| 20-21 || <25-22-25> काङ्कायनः+तु न+इति+आह न हि+आरम्भफलं भवेत्| भवेत् स्वभावात्+भावानाम्+असिद्धिः सिद्धिः+एव वा|| 22 || स्रष्टा त्वमितसङ्कल्पः+ ब्रह्मापत्यं प्रजापतिः| चेतनाचेतनस्य+अस्य(2) (2.`चेतनाचेतनस्य+अयं' इति पाओ|) जगतः सुखदुःखयोः|| 23 || तत्+न+इति भिक्षुः+आत्रेयः+ न हि+अपत्यं प्रजापतिः| प्रजाहितैषी सततं दुःखैः+युञ्ज्यात्+असाधुवत्|| 24 ।। कालजः+तु+एव पुरुषः कालजाः+तस्य च+आमयाः| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्|| 25 || स्वभावात्+इति+अत्र आदौ `यदि' इति+अध्याहर्तव्यं; तेन यदि स्वभावात्+एव भावानां विकारशरीरादीनां सिद्ध्यसिद्धी भवतः, तदा आरम्भफलं न भवेत्, स्वाभाविकत्वात्+भावानां; यः+ इमे लोकशास्त्रसिद्धा यागकृष्यध्ययनाद्यारम्भाः+ते निष्प्रयोजनाः+ भवेयुः, अकारणत्वात्+इति+अर्थः|(3) (3.`स्वर्गादिफलस्य+अपि स्वभावात्+एव जायमानत्वेन यागादीनां निष्प्रयोजनत्वात्' इति %शिवदाससेनः|%) स्रष्टेत्यादौ जगतः सुखदुःखयोः+च स्रष्टा प्रजापतिः+इति योजना| स च ब्रह्मणः+अपत्यम्| अमितसङ्कल्पः+ इति युगपत्+अपरिमितस्थावरजङ्गमरूपकार्यकर्तृत्वेन+अपरिमिततज्जननसङ्कल्पः+ इति+अर्थः| असाधुवत्+इति असाधुः अपत्यद्रोहकारी|| 22-25 || <25-26-29> तथा+ऋषीणां विवदताम्+उवाच+इदं(4) पुनर्वसुः|(4.`प्रोवाच+ऋषीन्' इति पाओ|) मा+एवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्|| 26 || वादान् सप्रतिवादान् हि वदन्तः+ निश्चितान्+इव| पक्षान्तं न+एव गच्छन्ति तिलपीडकवत्+गतौ|| 27 || मुक्त्तैवं वादसङ्घट्टमध्यात्मम्+अनुचिन्त्यताम्| न+अविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते|| 28 || येषाम्+एव हि भावानां संपत् संजनयेत्+नरम्| तेषाम्+एव विपत्+व्याधीन्विविधान्समुदीरयेत्|| 29 || पक्षसंश्रयात्+इति रागतः पक्षसंग्रहात्| निश्चितान्+इव+इति परमार्थतः+अनिश्चितौ+ एव, परं पक्षरागात्+बुद्धिप्रकर्षात्+निश्चिता इव+अभिधीयन्ते पक्षाः+ इति+अर्थः| पक्षान्तम्+इति सम्यक्+अर्थावधारणरूपं पक्षान्तम्| तिलपीडकः+तैलार्थं यन्त्रोपरि स्थितः+ मनुष्यः; तिलपीडकः+ यथा गतौ गमने सति, गम्यदेशाप्राप्त्या च+अन्तं न+आसादयति, पुनः+तत्र+एव भ्रमणात्; तथा पक्षसंश्रयात्+वादिनः+अपि+इति+अर्थः| सङ्घट्टः अन्योन्यपीडकः+ मेलकः| अध्यात्मं तत्त्वम्| स्कन्धः समूहः| पक्षरागः+च+इह तत्त्वज्ञानप्रतिबन्धकत्वेन तमस्कन्धः+ उच्यते| सिद्धान्तम्+आह---येषाम्+इत्यादि| येषाम्+इति यज्जातीयानां, ते च महाभूतादयः| तेन महाभूतत्वेन+एव वातादीनां ग्रहणम्| संपत्+इति प्रशस्तगुणता| नरम्+इति संयोगिपुरुषम्| विपत्+इति वैगुण्यम्| समुदीरयेत्+इति जनयेत्| एतेषां च ऋषिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणे शिष्यसन्देहनिवृत्त्यर्थम्(1)|| 26-29 || (1.`शिष्यकथंतानिवृत्त्यर्थण्' इति पाओ|) <25-30-32> अथ+आत्रेयस्य भगवतः+ वचनम्+अनुनिशम्य पुनः+एव वामकः काशिपतिः+उवाच भगवन्तम्+आत्रेयं---भगवन् ! संपन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानां च रोगाणां किम्+अभिवृद्धिकारणम्+इति|| 30 || तम्+उवाच भगवान्+आत्रेयः---हिताहारोपयोगः+ एकः+ एव पुरुषवृद्धिकरः+ भवति, अहिताहारोपयोगः पुनः+व्याधिनिमित्तम्+इति(2)|| 31 || (2.`व्याधीनाम्+इति'+ इति पा०|) एवंवादिनं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच---कथम्+इह भगवन् ! हिताहितानाम्+आहारजातानां लक्षणम्+अनपवादम्+अभिजानीमहे; हितसमाख्यातानाम्+आहारजातानाम्+अहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वम्+उपलभामहे इति|| 32 || हिताहारोपयोगः+ एव एव+इति+अवधारणेन+अस्य(3) (3.`एव+इति+अवधारणेन+अन्याप्राधान्यं' इति पा०|) प्राधान्यं दर्शयति न+अन्यप्रतिषेधम्, आचारस्य स्वप्नादेः+तथा शब्दादीनाम्+अपि कारणत्वेन+उक्तत्वात्| व्याधिनिमित्तम्+इति व्याध्यभिवृद्धिनिमित्तं मध्यपदलोपात्+ज्ञेयम्, अभिवृद्धिकारणस्य+एव पृष्टत्वात्; तथा+अहिताहारस्य यद्व्याधिनिमित्तत्वं, तस्य `तेषाम्+एव विपत्+व्याधीन् विविधान् समुदीरयेत्' इति+अनेन+एव+उक्तत्वात्| किम्+वा व्याधिनिमित्तशब्देन सामान्येन जनकः+ वर्धकः+च हेतुः+उच्यते| अनपवादम्+इति अव्यभिचारि| हिताहिताहारदुर्ज्ञानताहेतुम्+आह---हितसमाख्यातानाम्+इत्यादि| विपरीतकारित्वम्+इति पथ्यस्य+अपथ्यत्वं तथा अपथ्यस्य पथ्यत्वं मात्रादिवशात्+भवति| तत्र पथ्या रक्तशाल्यादयः+अतिमात्रा हीनमात्रा वा मात्रादोषात्+अपथ्या भवन्ति| तथा कालवशात्+ते+ एव रक्तशाल्यादयः+ लघुत्वात्+बलवत्+अग्नीनां हेमन्ते न हिताः; कालशब्देन च+इह नित्यगे+ एव कालः+ गृह्यते, आविस्थिकस्य पुरषावस्थाशब्देन गृहीतत्वात्| क्रिया तु संस्करणं, तेन च रक्तशालिरसम्यक्स्विन्नाप्रस्रुतत्वादिना ओदनदोषेण+आहितः+ भवति, तथा सः+ एव भूमिसंबन्धात्+आनूपदेशजः सन्नपथ्यः+ भवति| तथा देहापेक्षया मेदस्विनः+ रक्तशालिः+लघुतया न हितः+ भवति, तत्+उक्तं---"गुरु च+अतर्पणं च+इष्टं स्थूलानां कर्शनं प्रति" (सू.अ.21) इति| तथा सः+ एव दोषे वायौ+अहितः, दोषशब्देन व्याधिः+अपि ग्रहीतव्यः| तथा---पुरुषस्य बाल्यावस्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यं, तत्+तु वार्धक्ये वृद्धवाते न पथ्यम्| अवस्थान्तरशब्दः+च मात्रादिभिः प्रत्येकं संबन्ध्यते| एवम्+अहितस्य+अपि मात्रादिपरिग्रहेण हितत्वम्+उन्नेतव्यम्|| 30-32 || <25-33-34> तम्+उवाच भगवान्+आत्रेयः---यदाहारजातम्+अग्निवेश ! समान्+च+एव शरीरधातून् प्रकृतौ स्थापयति विषमान्+च समीकरोति+इति+एतत्+हितं विद्धि, विपरीतं तु+अहितम्+इति; इति+एतत्+हिताहितलक्षणम्+अनपवादं भवति|| 33 || एवम्+वादिनं च भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच--भगवन् ! न तु+एतत्+एवम्+उपदिष्टं भूयिष्ठकल्पाः सर्वभिषजः+ विज्ञास्यन्ति|| 34 || सिद्धान्तयति---यदाहारजातम्+इत्यादि| अनेन च ग्रन्थेन हिताहितत्वं न स्वरूपेण भावानां, किम्+तु मात्रादिसव्यपेक्षम्+इति दर्शितं भवति| न तु+एतत्+इत्यादि| एतत्+इति हिताहितम्| एवम्+उपदिष्टम्+इति यदाहारजातम्+इत्यादिलक्षणोद्दिष्टम्| विज्ञास्यन्ति न तु+इति संबन्धः| एतस्मिन् हिताहितलक्षणे मात्राद्यवस्थान्तरज्ञानं(1) (1.`मात्राद्यवान्तरज्ञानं' इति पाओ|) विना न हितत्वम्+अहितत्वं वा हितानां रक्तशाल्यादीनाम्+अहितानां यवकादीनां च ज्ञातुं पार्यते, मात्राद्यवस्थायाः+च दुर्ज्ञानत्वेन सर्ववैद्याः+ ज्ञातुम्+अक्षमा इति भावः|| 33 || 34 || <25-35> तम्+उवाच भगवान्+आत्रेयः---येषां हि विदितम्+आहारतत्त्वम्+अग्निवेश ! गुणतः+ द्रव्यतः कर्मतः सर्वावयवशः+च मात्रादयः+ भावाः, त एतत्+एवम्+उपदिष्टं विज्ञातुम्+उत्सहन्ते| यथा तु खलु+एतत्+उपदिष्टं भूयिष्ठकल्पाः सर्वभिषजः+ विज्ञास्यन्ति, तथा+एतत्+उपदेक्ष्यामः+ मात्रादीन्(2) (2.`मात्रादीन् सर्वान्+उदाहरन्तु' इति %गङ्गाधर%संमतः पाठः| `मात्रादीन् सर्वान्+अनुदाहरन्तः' इति %योगीन्द्रनाथसेन%संमतः पाठः| `मात्रादीन् भावान्+अनुदाहरन्त इति गुरुलघुत्वादिगुणवत्+अपरिगणयन्तः, अत्र हेतुम्+आह--तेषाम्+इत्यादि' इति %शिवदाससेनः|%) भावान्+अनुदाहरन्तः; तेषां हि बहुविधविकल्पाः+ भवन्ति| आहारविधिविशेषान्+तु खलु लक्षणतः+च+अवयवतः+च+अनुव्याख्यास्यामः|| 35 || एतत्+एव+असर्वभिषग्ज्ञेयत्वं लक्षणस्य+आह---येषां हि+इत्यादि| गुणतः+ इति इह प्रकरणे गुरुलघुत्वादिगुणतः| द्रव्यतः+ इति कारणतः, यथा--इदम्+आप्यम्+इदम्+आग्नेयम्+इत्यादि; किम्+वा द्रव्यतः+ इति+आहारद्रव्यात्+रक्तशाल्यादेः|कर्मतः कार्यतः; यथा---इदं जीवनम्+इदं बृंहणम्+इत्यादि| सर्वावयवशः+च+इति रसवीर्यविपाकप्रभावेभ्यः| मात्रादयः+च+अनन्तरोक्ताः पुरुषान्ताः+ ज्ञेयाः|आहारतत्त्वं च गुणादिभ्यः+ विदितं मात्रादयः+च विदिताः+ इति योजना|किम्+वा गुणशब्देन रसवीर्यादीनाम्+अपि ग्रहणं, सर्वावयवशः+च+इति मात्रादिज्ञानेन संबध्यते|यथा+इत्यादौ एतत्+इति हिताहितम्|भूयिष्ठकल्पाः+ नानाप्रकाराः+ उत्तमाधममध्यमाः+ इति+अर्थः, भूयिष्ठकल्पाः+ इति कृत्वा सर्वग्रहणम्+उत्तमादीनाम्+एव श्रेष्ठश्रेष्ठतरश्रेष्ठसंतमादिभेदग्रहणार्थं; किम्+वा संबध्यते| शल्याद्यष्टाङ्गाध्यायिवैद्यग्रहणार्थं;(3)यथेत्यादौ (3.`शल्याद्यङ्गान्तराध्यायिवैद्यग्रहणार्थम्' इति पा०|) किम्+वा भूयिष्ठकल्पाः+ इति विज्ञातभूरिहिताहितोदाहरणाः; अग्र्याधिकारे हि बहु हिताहितं वक्तव्यं, तत्+च+अल्पबुद्धीनां व्यवहाराय भवति, प्रकृष्टबुद्धीनां च+अनुक्तज्ञानाय+इति भावः| लक्षणतः+ इति(1) (1.`लक्ष्यते+ इति लक्षणम्+आहारत्वं स्थावरजङ्गमात्मकत्वात्' इति %शिवदाससेनः|%)लक्षणम्+आहारत्वं स्थावरजङ्गमात्मकत्वादि, एतत्+च `तत्+यथा---आहारत्वं' इति+आदिना `करणबाहुल्यात्' इति+अन्तेन वक्ष्यति|अवयवतः+ इति एकदेशतः, एकदेशाः+च लोहितशाल्यादयः; ते तु `तत्+यथा लोहितशालयः' इति+आदिना वक्ष्यन्ते|| 35 || <25-36> तत्+यथा---आहारत्वम्+आहारस्य+एकविधम्+अर्थाभेदात्; स पुनः+द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः, हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः, गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्; अपरिसंख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्|| 36 || अर्थाभेदात्+इति अभ्यवह्रियमाणत्वार्थाभेदात्| द्वियोनिः+इति द्विप्रभवः| हितरूपः+अहितरूपः+ वोदर्कः+ हिताहितोदर्कः, सः+ एव विशेषः; उदर्क उत्तरकालीनं फलम्| गुरुलाघवादयः+ युग्माः परस्परविरोधिनः+ ज्ञेयाः; अनुगमात्+इति अनुगतत्वात्| आत्रेयभद्रकाप्यीये (सू.अ.26) वक्ष्यमाणाः परत्वादयः+ गुणाः+ न तथा+अत्र+उपकारकाः+ इति न+इह+उच्यन्ते| ये तु तत्र संयोगकरणे आहारविधौ भूर्युपयोगिनी, ते बहुविधत्वेन तु+अपरिसंख्येयविकल्पहेतुत्वेन+एव निवेशिते| परिमाणं तु मात्रा, सा च+इह+अनुदाहरणीयत्वेन प्रतिज्ञाता `मात्रादीन् भावान्+अनुदाहरन्तः' इति वचनेन| द्रव्यसंयोगकरणबाहुल्यात्+इति द्रव्यं शूकधान्यादिकं, संयोगः+ आहारद्रव्याणां मेलकः, करणं संस्कारः|| 36 || <25-37> तस्य खलु ये ये विकारावयवाः+ भूयिष्ठम्+उपयुज्यन्ते, भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्य+एव हिततमाः+च+अहिततमाः+च, तान्+तान् यथावत्+उपदेक्ष्यामः|| 37 || विकारावयवाः+ इति विकारैकदेशाः| भूयिष्ठकल्पानाम्+इति किंचित्+न्यूनबहूनां,(2) (2.`किञ्चित्+न्यूनवस्तूनां' इति पाओ|) कल्पशब्दः+ हि+अयम्+ईषत्+असमाप्त्यर्थः,(3) (3.`ईषत्+असमाप्तौ' इति पाओ|) यकिंथा---राजकल्पः+ इति| एतेन प्रायशः+ बहूनां ये हिताः+ अहिताः+च ते+ उच्यन्ते+ इति+अर्थः| अन्ये तु भूयिष्ठकल्पानाम्+इति संमानधातुप्रकृतीनाम्+इति ब्रुवते| प्रकृत्य+इति न संयोगकरणादिना, किंतु स्वभावेन|| 37 ।। <25-38> तत्+यथा---लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमाः+ भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षम्+उदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां गोधा बिलेशयानां, रोहितः+मत्स्यानां, गव्यं सर्पिः सर्पिषां गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखात्+मेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृति+एव हिततमानाम्+आहारविकाराणां प्राधान्यतः+ द्रव्याणि व्याख्यातानि भवन्ति|| 38 || लोहितशाली रक्तशालिः| शूकधान्यानाम्+इत्यादौ निर्धारणे षष्ठी| पथ्यतमत्वः+ इति तमप्+प्रयोगः सजातीयेभ्यः(1) (1.`तज्जातीयेभ्यः' इति पा०|) प्रकृष्टत्वेन श्रेष्ठतमाः+ इति, यथा---श्रेष्ठतमः+ इति प्रशस्यः; किम्+वा तमप्+ग्रहणं स्वार्थिकं, यथा---"युधिष्ठिरः श्रेष्ठतमः कुरूणाम्" इति, तथा `अन्यतमं जिह्वावैषयिकम्' (सू.अ.26) इति| यद्यपि काकमाची त्रिदोषघ्नी रसायनी च, तथा+अपि+इह जीवन्ती स्वस्थहितत्वप्रकर्षात्+उच्यते, स्वस्थहितत्वप्रकर्षः+च+इह वचनात्+एव लभ्यते| एवम्+अन्यत्र+अपि व्याख्येयम्| काकमाच्यां त्वंय विशेषः---यत्---काकमाची पर्युषिता मरणाय| यद्यपि गोधारोहितौ कफपित्तवर्धनौ, वचनं हि"---भूशया वारिजाताः+च कफपित्तविवर्धनाः" इति, तथा+अपि+इह सजातीयेषु पथ्यत्वप्रकर्षेण+इह+उच्येते; तथा किंचित्+दोषकरस्य+अपि ऋतुभेदेन(2) (2.`धातुभेदेन' इति पा०|) पथ्यत्वं भवति+एव; किंचित् स्वस्थहितत्वं द्रव्यस्य पृथक्+एव गुणः न दोषकर्तृत्वं दोषहरत्वं वा+अपेक्षते; यत्+उक्तं---"किंचित्+दोषप्रशमनं किंचित्+धातुप्रदूषणम्| स्वस्थवृत्तौ मतं किंचित्+द्रव्यं त्रिविधम्+उच्यते" (सू.अ.1) इति| चुल्लुकी `सुगृहः'+ इति ख्यातः| पाकहंसः श्वेतहंसः|| 38 || <25-39> अहिततमान्+अपि+उपदेक्ष्यामः---यवकाः शूकधान्यानाम्+अपथ्यतमत्वेन प्रकृष्टतमा(3) (3.`श्रेष्ठतमा' इति पा०|) भवन्ति, माषाः शमीधान्यानां, वर्षान्+आदेयम्+उदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेकः+ बिलेशयानां, चिलिचिमः+ मत्स्यानाम्, अविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशकुनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितम्+इक्षुविकाराणाम्, इति प्रकृत्य+एव+अहिततमानाम्+आहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवः+ व्याख्यातः+ आहारविकाराणाम्|| 39 || प्रकृष्टतमाः+ इति तमप्+प्रयोगः पूर्ववत् स्वार्थिकः| यद्यपि+अपथ्यतमः+ इति तमप्+प्रयोगेण+एव प्रकृष्टत्वं प्रतिपादितं, तथा+अपि+अपथ्यतमानां बहूनां मध्ये प्रकर्षख्यापनार्थं प्रकृष्टतमः+ इति पदम्| वर्षासु नादेयं वर्षानादेयम्| ऊषरदेशभवम्+ऊषरम्| काणकपोतः+ इति+अत्र काणशब्दः+अल्पवचनः; यथा---काणः+ मेघः+ इति| चिलिचिमः+ महाशकली मत्स्यः+ रोहितभेदः, अत्र+एव हि+अग्रे रोहितभेदम्+एव चिलिचिमं वक्ष्यति| काकमद्गुः पानीयकाकिका| चटकः प्रसिद्धः| हिताहितावयवः+ इत्यादि| अत्र+आदौ `इति' शब्दः+अध्याहार्यः, तेन इति हिताहितावयवः+ आहारविकाराणां व्याख्यातः+ भवति+इति पूर्वेण+एव योजनीयम्|| 39 || <25-40> अतः+ भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याणि+अनुव्याख्यास्यामः| तत्+यथा---अन्नं वृत्तिकराणां श्रेष्ठम्, उदकम्+आश्वासकराणां(1) (1.`आप्यायनकराणाम्' इति पा०|) (सुरा(2) श्रमहराणां),(2.अयं पाठ क्वचित्+पुस्तके न+उपलभ्यते|) क्षीरं जीवनीयानां, मांसं बृंहणीयानां, रसः+तर्पणीयानां, लवणम्+अन्नद्रव्यरुचिकराणाम्, अम्लं हृद्यानां, कुक्कुटः+ बल्यानां, नक्ररेतः+ वृष्याणां, मधु श्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां, वस्तिः+वातहराणां, स्वेदः+ मार्दवकराणां, व्यायामः स्थैर्यकराणां, क्षारः पुंस्त्वोपघातिनां, (तिन्दुकम्+अनन्नद्रव्यरुचिकराणाम्,(3)) (3.अयं पाठ क्वचित्+पुस्तके न+उपलभ्यते|) आमं कपित्थम्+अकण्ठ्यानाम्, आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसांग्राहिकरक्तपित्तप्रशमनानाम्, अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानांम्, उद्दालकान्नं विरूक्षणीयानाम्, इक्षुः+मूत्रजननानां, यवाः पुरीषजननानां, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां, कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां, चतुरङ्गलः+ मृदुविरेचनानां, स्नुक्पयः+तीक्ष्णविरेचननां, प्रत्यक्+पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषः+ विषघ्नानां, खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयः स्थापनानां, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीयान्+आहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शः शूलहराणां, पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं सांग्राहिकदीपनीयपाचनीयानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं सांग्राहिकपाचनीयदीपनीयानाम्, अनन्ता सांग्राहिकरक्तपित्तप्रशमनानाम्, अमृता सांग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वं सांग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसांग्राहिकसर्वदोषहराणाम्, उत्पलकुमुदपद्मकिञ्जल्कः सांग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसांग्राहिकोपशोषणानां, काश्मर्यफलं रक्तसांग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी सांग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बला सांग्राहिकबल्यवातहराणां, गोक्षुरकः+ मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासः+छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्, अम्लवेतसः+ भेदनीयदीपनीयानुलोमिवकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासः+ ग्रहणीदोपशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यात्+मांसरसाभ्यासः+ ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासः+ रसायनानां, समघृतसक्तुप्राशाभ्यासः+ वृष्योदावर्तहराणां, तैलगण्डूषाभ्यास+ दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां, रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायुः प्राणसंज्ञाप्रदानहेतूनाम्, अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितम्+उदकं तृष्णात्+शर्द्यतियोगप्रशमनानाम्, अतिमात्राशनमामप्रदोषहेतूनां, यथा+अग्नि+अभ्यवहारः+अग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनम्+आरोग्यकराणां, तृप्तिः+आहारगुणानां, वेगसान्धारणमनारोव्यकराणां मद्यं सौमनस्यजननानां, मद्याक्षेपः+ धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां, स्त्रीषु+अतिप्रसङ्गः शोषकराणां, शुक्रवेगनिग्रहः षाण्ड्यकराणां, पराघातनम्+अन्नाश्रद्धाजननानाम्, अनशनम्+आयुषः+ ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषम्+आशनम्+अग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, मिथ्यायोगः+ व्याधिकराणां, रजस्वलाभिगमनम्+अलक्ष्मीमुखानां, ब्रह्मचर्यम्+आयुष्याणां, परदाराभिगमनम्+अनायुष्याणां, सङ्कल्पः+ वृष्याणां, दौर्मनस्यम्+अवृष्याणाम्, अयथाबलम्+आरम्भः प्राणोपरोधिनां, विषादः+ रोगवर्धनानां, स्नानं श्रमहराणां, हर्षः प्रीणनानां, शोकः शोषणानां, निवृत्तिः पुष्टिकराणां, पुष्टिः स्वप्नकराणाम्, अतिस्वप्नः+तन्द्राकराणां, सर्वरसाभ्यासः+ बलकराणाम्, एकरसाभ्यासः+ दौर्बल्यकराणां, गर्भशल्यम्+आहार्याणाम्, अजीर्णम्+उद्धार्याणां, बालः+ मृदुभेषजीयानां, वृद्धः+ याप्यानां, गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातः+ दुश्चिकित्स्यानाम्, आमः+ विषम्+अचिकित्स्यानां,(1) (1.`आमविषम्+अचिकित्स्यानां' इति पाओ|) ज्वरः+ रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहः+अनुषङ्गिणां, जलौकसः+अनुशस्त्राणां, बस्तिः+तन्त्राणां, हिमवान्+औषधिभूमीनां, सोमः+ ओषधीनां, मरुभूमिः+आरोग्यदेशानाम्, अनूपः+अहितदेशानाम्, निर्देशकारित्वम्+आतुरगुणानां, भिषक् चिकित्साङ्गानां, नास्तिकोवर्ज्यानां, लौल्यं क्लेशकराणाम्, अनिर्देशकारित्वम्+अरिष्टानां, अनिर्वेदः+ वार्तलक्षणानां, वैद्यसमूहः+ निःसंशयकराणां, योगः+ वैद्यगुणानां, विज्ञानम्+औषधीनां, शास्त्रसहितः+तर्कः साधनानां, संप्रतिपत्तिः कालज्ञानप्रयोजनानाम्, अव्यवसायः कालतिपत्तिहेतूनां, दृष्टकर्मता निः संशयकराणाम्, असमर्थता भयकराणां, तद्विद्यसंभाषा बुद्धिवर्धनानाम्, आचार्यः शास्त्राधिगमहेतूनाम्, आयुर्वेदः+अमृतानां, सद्वचनम्+अनुष्ठेयानाम्, असद्ग्रहणं(2) (2.`असंबन्धवचनं', `असद्वचनम्' इति च पाओ|) सर्वाहितानां, सर्वसन्न्यासः सुखानाम्+इति|| 40 || अतः+ भूयः+ इति अतः+ इति हेतौ, यस्मात्+हिताहितात्+युक्तं न तु तेषां कर्म+इति+अर्थः| भूयः शब्दः पुनः+अर्थे, कर्म+इति कार्यम्; तेन, अतः+ भूय आहारविकाराणां कर्म| यथा---`अन्नं वृत्तिकराणाम्, `उदकम्+आश्वासकराणाम्' इत्यादि; तथा+औषधानां च कर्म, यथा---`त्रिवृत् सुखविरेचनानाम्' इत्यादि वक्ष्यामः| प्राधान्यतः+ इति+अनेन न सर्वेषाम्+आहारविकाराणाम्+औषधानां च कर्माभिधानं,(3) (3.`कर्माभिधातव्यं' इति पाओ|) किंतु यथाप्रधानम्+इति दर्शयति| सानुबन्धानि+इति सप्रयोजनानि, यथा---अजीर्णम्+उद्धार्याणाम्+इत्यादि; अजीर्णज्वरादिकर्मकथनं(4) (4.`ओज्वरादिकथनं' इति पाओ|) हि चिकित्सोपयोगि व्यक्तम्+एव| द्रव्याणि+इति महाभूतानि, यथा--जलं स्तम्भनानां, वायुः प्राणसंज्ञाप्रदानहेतूनाम्, इत्यादि| द्रव्याणि+इति+उपलक्षणं; तत्+च सानुबन्धानि+इति+अस्य विशेषणं, तेन+अद्रव्यम्+अपि सानुबन्धम्+उच्यते; यथा---`शास्त्रसहितः+तर्कः साधनानाम्' इत्यादि| किम्+वा, हिताहितावयवम्+इति कर्मविशेषणं; तेन, हिताहितैकदेशरूपं कर्माहारविकारणाम्+इति भवति; तत्र हितं कर्म `अन्नं वृत्तिकराणाम्' इत्यादि, अहितं कर्म `आविकं सर्पिरहृद्यानाम्' इत्यादि| औषधानां(5) (5.`औषधानां कर्म+इत्यादि, व्याख्यानं पूर्ववत्+एव' इति पाओ|) कर्म `त्रिवृत् सुखविरेचनानाम्' इत्यादि व्याख्यानं पूर्वंवत्+एव| वृत्तिकराणाम्+इति शरीरस्थितिकराणम्|(6) (6.`शरीरस्थितिकारणत्वात्' इति पा०|) अन्नद्रव्यरुचिकराणाम्+इति लवणम्+अन्नेन संयुक्तं सदन्ने रुचिं करोति+इति+अर्थः| अम्लं हृद्यानाम्+इति रुच्यानाम्, अम्लं तु स्वयम्+एव रोचते| मधु श्लेष्मपित्तप्रशमनानाम्+इति द्रवद्रव्येषु, दुरालभा तु+ओषधद्रव्येषु; तेन दुरालभाया मधुनः+च श्लेष्मपित्तप्रशमनश्रेष्ठत्वावधारणं न विरोधि| बस्तिः+इति अविशेषात्+आस्थापनानुवासने| अविक्षीरं पित्तश्लेष्मजननानाम्+इति पेयेषु मध्ये, माषाः पित्तश्लेष्मजननानाम्+इति भोज्येषु, शष्कुल्यः पित्तश्लेष्मजननानाम्+इति भक्ष्येषु मध्ये; किम्+वा, त्रयम्+अपि+एतत् पित्तश्लेष्मजननं प्रति समानम्+इति त्रितयम्+अपि+उच्यते; एवम्+अन्यत्र+अपि तुल्यश्रेष्ठताभिधानं तज्जातीयश्रेष्ठताभिप्रायेण तथा तुल्यत्वेन च ज्ञेयम्| मन्दकम्+इति मन्दजातम्| उद्दालकः+ वनकोद्रवः| गुदशोथः अर्शः| गन्धप्रियङ्गुः प्रियङ्गुः+ एव| क्रव्यं मांसम्+अत्ति+इति क्रव्यात्+व्याघ्रादिः| समघृतः+ इति+अत्र समशब्दः सहार्थः| उद्वेपनम्+इति वेपनम्| उदकम्+आश्वासनस्तम्भनानाम्+इति वक्तव्ये, यत् पृथक् `उदकम्+आश्वासकराणां', तथा `जलं स्तम्भनानां' इति करोति, तेन कर्मद्वये+अपि जलस्य+अनन्यसाधारणतां दर्शयति; मिलित्वा गुणपाठे हि+उभयकर्मकर्तृषु+एव प्राधान्यं स्यात्; एवम्+अन्यत्र+अपि+अनेककर्मकर्तृत्वे यस्य प्राधान्यम्+उक्तं पिप्पलीमूलादौ, तत्र तथाभूतान्+एककर्मकर्तृत्वेषु+एव प्राधान्यं ज्ञेयं, न पृथक्+कर्मणि| लामज्जकोशीरमुशीरद्वयं सगन्धम्+अगन्धं च गृह्यते| एकाशनभोजनम्+इति एककालभोजनम्; अनेन+एकाशनस्य सुखपरिणामतामात्रम्+उच्यते, न द्वितीयात्+नप्रतिषेधः क्रियते; एतेन द्विर्भोजने+अपि+अव्याहताग्नितानिद्रादयः(1) (1.`अव्याहतार्थतानिद्रादयः' इति पाओ|) सुखपरिणामकारणत्वेन ज्ञेयाः| शोषद्वाराणाम्+इति शोषकारणानाम्| पराघातनं वधस्थानं, वध्यमानप्राणिदर्शनात्+हि घृणया न+अन्ने श्रद्धा स्यात्| `यथा+अशितं' इति केचित् पठन्ति, तत्+न+अतिसाधु| प्रमिताशनम् अतीतकालभोजनं, स्तोकभोजनं वा| विषमाशनं प्रकृतिकरणादिविषमाशनम्| निन्दितव्याधिः श्वित्रकुष्ठादिः| अलक्ष्मीमुखानाम् अलक्ष्मीकारणानाम्| मिथ्यायोगः सम्यक्+योगात्+अन्यः+त्रिविधः+ योगः| सङ्कल्पः स्त्रीसङ्गसङ्कल्पः| ज्वरः+ रोगाणाम्+इति रुजाकर्तॄणाम्| अनुषङ्गी पुनः+भावी| तन्त्राणाम्+इति कर्मणाम्| सोमः+ ओषधिराजः पञ्चदशपर्वा| वार्तलक्षणानाम्+इति आरोग्यलक्षणानाम्| ज्ञानम्+इति औषधादिविज्ञानम्| साधनानाम्+इति ज्ञानसाधनानाम्| संप्रतिपत्तिः यथाकर्तव्यतानुष्ठानम्|(2) (2.`कालान्+अतिक्रमेण कार्यकरणं संप्रतिपत्तिः, अव्यवसायः अनुद्योगः, `अध्यवसायः'+ इति पाठे अध्यवसायः कर्तव्यतामात्रेण ज्ञानम्' इति %शिवदाससेनः|% तृप्तिः+आहारगुणानाम्+इति+अत्र गुणशब्दः प्रशस्तधर्मवचनः| एकरसाभ्यासः कर्शनानाम्+इति अपवादं वर्जयित्वा, तेन घृताभ्यासः+ रसायनानाम्+इति न विरुध्यते| अमृतानाम्+इति जीवितप्रधा(दा)नहेतूनाम्| सर्वसंन्यासः सर्वक्रियात्यागः,(3) (3.`सर्वेन्द्रियार्थत्यागः' इति पाओ|) सः+ हि परमसुखमोक्षहेतुः शारीरे वक्तव्यः|| 40 || <25-41> भवन्ति च+अत्र--- अग्र्याणां शतम्+उद्दिष्टं यत्+द्विपञ्चाशत्+उत्तरम्| अलम्+एतत्+विकाराणां विघाताय+उपदिश्यते|| 41 || अग्र्याणाम्+इत्यादौ(4) (4.`अग्र्याणां बलवत्+कर्मकारिणां' इति %शिवदाससेनः|%) अग्र्यशब्दः श्रेष्ठवचनः| अलम्+इति समर्थम्| अत्र ज्वरप्रमेहादयः+अपि स्वरूपेण+अतिपीडाकरत्वानुषङ्गिकत्वादिना ज्ञाताः सन्तः+चिकित्सायाम्+उपयुक्ता भवन्ति, अतः+ ज्वरादिज्ञानम्+अपि विकाराणां विघाताय समर्थं भवति|(1) (1.`अत्र ज्वरादीनाम्+अपि पीडाकरत्वादि ज्ञात्वा भिषगातुरः+च तत्+प्रशमे+अवहितः+ भवति+इति ज्वरादिज्ञानम्+अपि विघाताय समर्थं भवति' इति %शिवदाससेनः|%) अग्र्याणां च विकारशमकत्वाभिधानं प्राधान्यात्+उच्यते, स्तुत्यर्थं वा; तेन यत्+उच्यते---एते+ एव चेत्+अग्र्याधिकारे विहिता विकारान्+शमयन्ति, तत् किम्+अपरचिकित्साभिधानेन+इति; तन्निरस्तं भवति| विकारविघातः+च+इह+उत्पन्नानाम्+औषधोपयोगेन, तथा+अनुत्पन्नानां स्वास्थ्यपरिपालनेन ज्ञेयः|| 41 || <25-42-44> समानकारिणः+ ये+अर्थाः+तेषां श्रेष्ठस्य लक्षणम्| ज्यायः+त्वं कार्यकर्तृत्वे(2) (2.`कार्यकारित्वे+अवरत्वं' इति पाओ|) वरत्वं च+अपि+उदाहृतम्|| 42 || वातपित्तकफानां च यत्+यत् प्रशमने हितम्| प्राधान्यतः+च निर्दिष्टं यद्व्याधिहरम्+उत्तमम्|| 43 || एतत्+निशम्य निपुणं चिकित्सां संप्रयोजयेत्| एवं कुर्वन् सदा वैद्यः+ धर्मकामौ समश्नुते|| 44 || अग्र्याधिकारोक्तं संग्रहेण कथयति---समानेत्यादि| समानकारिणः तुल्यकर्माणः| श्रेष्ठस्य लक्षणम्+इति प्रशस्तस्य लक्षणं; लक्षणं तु+इह पाठे+ एव, पाठेन हि श्रैष्ठ्यं लक्ष्यते ज्ञायते+ इति+अर्थः| ज्यायः+त्वं बृहत्त्वं,(3) (3.`वृद्धत्वं' इति पा०|) तदप्रशस्तगुणबृहत्त्वं(4) (4. `तदप्रशस्तगुणवृद्धत्वं' इति पाओ.) ज्ञेयम्; अतः+ एव+अहिताधिकारकथने श्रेष्ठतमशब्दं त्यक्त्वा `अपथ्यतमत्वे प्रकृष्टतमाः+ भवन्ति' इति+उक्तं, तेन श्रेष्ठस्य लक्षणम्+इति रक्तशाल्यादीनां हिताहाराणां ज्ञेयं, ज्यायः+त्वं च+अहिताहाराणां यवकादीनाम्+अपथ्यतमत्वे प्रकर्षशालित्वम्| कार्यकर्तृत्वे वरत्वं च+इति कर्मणि च+उत्कृष्टत्वं, तत्+च `अन्नं वृत्तिकराणाम्' इति+आदिना+उक्तं ज्ञेयम्| वातपित्तकफानां च+इत्यादौ `बस्तिः+वातहराणां', `विरेचनं पित्तहराणां,' `वमनं श्लेष्महराणाम्', `आस्थापनं वाताहराणाम्' इत्यादि ज्ञेयम्| यद्व्याधिहरम्+इति `खदिरः कुष्ठहराणां,' `पुष्करमूलं हिक्काश्वासकासपार्श्वशूलानाहहराणाम्' इत्यादि ज्ञेयम्| किम्+वा `अवरत्वम्' इति पाठः; तदा अवरत्वम् अन्यथा अनभिप्रेतकर्तृत्वं तत्+च `रजस्वलागमनम्+अलक्ष्मीमुखानाम्' इत्यादि ज्ञेयम्| श्रेष्ठत्वज्यायस्त्वाभ्यां प्रशस्ताप्रशस्तकर्मणाम्+अपि ग्रहणं व्याख्येयम्|| 42-44 || <25-45-47> पथ्यं पथः+अनपेतं यत्+यत्+च+उक्तं मनसः प्रियम्| यत्+च+अप्रियम्+अपथ्यं च नियतं तत्+न लक्षयेत्|| 45 || मात्राकालक्रियाभूमिदेहदोषगुणान्तरम्|(5) (5.क्रिया संस्कारः|) प्राप्य तत्+तत्+हि दृश्यन्ते ते ते भावाः+तथा तथा|| 46 || तस्मात् स्वभावः+ निर्दिष्टः+तथा मात्रादिः+आश्रयः| तदपेक्ष्य+उभयं कर्म प्रःयोज्यं सिद्धिम्+इच्छता|| 47 || संप्रति+उक्तस्य पथ्यस्य हितापरनाम्नः+ लक्षणम्+आह---पथ्यम्+इत्यादि| पथः शरीरमार्गात् स्रोतोरूपात्+अनपेतम्; अपेतम् अपकारकम्, अनपेतम् अनपकारकम्+इति+अर्थः| पथोग्रहणेन पथोवाह्याः+ दोषाः+ धातवः+च, तथा पथोनिर्वर्तकाः+ धातवः+ गृह्यन्ते; तेन कृत्स्नम्+एव शरीरं गृहीतं भवति, ततः+च शरीरान्+उपघाति पथ्यम्+इति भवति| किम्+वा, स्वस्थस्वास्थ्यरक्षणम्+आतुरव्याधिपरिमोक्षः+च+इति पन्थाः, तस्मात्+अनपेतं पथ्यम्| एवम्+अपि मनः+अनुपघातित्वं न लभ्यते+ इति+आह---यत्+च+उक्तं मनसः प्रियम्+इति| मनसः+अतिप्रीत्या+अभिलषितं, तेन मनसः+ हितम्+इति प्रियार्थः; तेन प्रशमज्ञानातीक्ष्णत्वादयः+(1) (1.`प्रशमज्ञानाभीष्टत्वादयः' इति पाओ|) गृह्यन्ते| एतेन, `मनःशरीरान्+उपघाति पथ्यं' इति पथ्यलक्षणम्+अनपवादम्+उक्तं(2) (2.`अस्मत्+पितृचरणाः+तु व्याचक्षते---आयुर्वेदोदितमार्गः पन्थाः, तस्मात्+अनपेतम्+आयुर्वेदाविरुद्धं यदाहारादि तत्+एव पथ्यम्+इति, तेन न कश्चित्+दोषः' इति %शिवदाससेनः|%) भवति| अन्ये तु पथ्यलक्षणद्वयम्+एतत् पठन्ति, वदन्ति च---"यदि+एकं लक्षणं स्यात्+तदा ज्वरादिषु तिक्तं भेषजं मनसः+अप्रियत्वेन न पथ्यं स्यात्; एतत्+च+अनुमतम्+एव,(3) (3.`एतत्+च+अनुमन्यते+ एव' इति पा०|) यद्ज्वरे तिक्तप्रयोगस्य तदात्वे न मनसः+अनुकूलत्व, न च+एतावता शरीरं प्रत्यपथ्यत्वं भवति, अतः+ यत्+मात्रं मनः+अनुकूलत्वं मानसविकाराकर्तृत्वात् तद्व्यपदेश्यम्+एव; किम्+वा तावत्+मात्रमनः+अननुकूलत्वं मानसविकाराकर्तृत्वात्+अव्यपदेश्यम्+एव| तत्+एतत्+अपथ्यत्वं किम्+आहाराचाराणां नियतम्+अस्ति न+इति+आह---यत्+च+इत्यादि| नियतं निश्चितम्+इदम्+अप्रियम्+एव सर्वदा+इदम्+अपथ्यम्+एव सर्वदा+इति+एवंरूपं किंचित्+न+अस्ति+इति+अर्थः| कुतः+ न+अस्ति+इति+आह---मात्रा+इत्यादि| गुणान्तरशब्दः+ मात्रादिभिः संबध्यते| तत्+तत्+इति मात्रादिगुणान्तरम्| ते ते इति हिताहिताहाराचाराः| तथा तथा+इति हितोक्ताः+ अपि हिताः+च+अहिताः+च, तथा अहितोक्ताः+च+अहिताः+ हिताः+च| एवं प्रियम्+अपि मधुराद्यप्रियं, तिक्ताद्यप्रियम्+अपि प्रियम्| अत्र+उदाहरणं यथा---पथ्यं तावत्+धृतं; तत्+अतिमात्रम्+अपथ्यं भवति, काले च वसन्ते+अपथ्यं, संस्कारेण च विरुद्धद्रव्यसंस्कृतम्+अपथ्यं, भूमौ च+अनूपायाम्+अपथ्यम्, एवं देहे+अतिस्थूले दोषे च कफे+अपथ्यम्| अपथ्यम्+अपि विषं मात्रादिना हितं भवति, यथा रसायने---"विषस्य तिलं दद्यात्" (चि.अ.1) इत्यादि| एवम्+अन्यत्+अपि+ऊह्यम्| यस्मात्+एवम्+एकान्तम्+अपथ्यत्वम्+अनिश्चितं, प्रायोवादपथ्यता तु निश्चिता; तस्मात् स्वभावः+ निर्दिष्टः+ इति पथ्यानां रक्तशाल्यादीनाम्+अपथ्यानां च यवकादीनाम्+इति+अर्थः; स्वभावः प्रकृत्या पथ्यताः+ अपथ्यता च| तथा मात्रादिः+आश्रयः+ इति निर्दिष्टः+ इति संबन्धः| मात्रादिः मात्राकालक्रियादिः| आश्रयः+ इति पथ्यत्वापथ्यत्वयोः| मात्रादीनि+आश्रित्य भावानां पथ्यत्वापथ्यत्वं च पारमार्थिकं भवति+इति+अर्थः| उभयम्+इति स्वभावं मात्रादिं च|| 45-47 || <25-48-49> तदात्रेयस्य भगवतः+ वचनम्+अनुनिशम्य पुनः+अपि भगवन्तम्+आत्रेयम्+अग्निवेशः उवाच---यथा+उद्देशम्+अभिनिर्दिष्टः केवलः+अयम्+अर्थः+(4) (4.केवलः+ इति संपूर्णः|)भगवता श्रुतः+च+अस्माभिः| आसद्रव्याणाम्+इदानीम्+अनपवादं लक्षणम्+अनतिसंक्षेपेण+उपदिश्यमानं शुश्रूषाम्+अहः+ इति|| 48 || तम्+उवाच भगवान्+आत्रेयः---धान्यफलमूलसारपुष्पकाण्डपत्रत्वचः+ भवन्ति+आसवयोनयः+अग्निवेश ! संग्रहेण+अष्टौ शर्करानवमीकाः| तासु+एव द्रव्यसंयोगकरणतः+अपरिसंख्येयासु(1) (1.करणतः संस्कारतः|) यथापथ्यतमानाम्+आसवानां चतुरशीतिं निबोध| तत्+यथा---सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड्(2) (2.`धान्याम्बुषष्ठाः'+ इति पाओ|) धान्यासवाः+ भवन्ति, मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिकाजाम्बवकपित्थकुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशङ्खिनीफलासवाः षड्विंशतिः+भवन्ति, विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैः+एकादश मूलासवाः+ भवन्ति, शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमीशुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः(3) (3.`ओमधूकसारासवाः'+ इति पाओ|) सारासवाः+ विंशतिः+भवन्ति, पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैः+दश पुष्पासवाः+ भवन्ति, इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवाः+ भवन्ति, पटोलताडकपत्रासवौ(4) (4.`पटोलताडकौ पत्रासबौ' इति पाओ|) द्वौ भवतः, तिल्वकलोध्रैलवालुकक्रमुकचतुर्थाः+त्वगासवाः+ भवन्ति, शर्करासवः+ एव एव+इति| एवम्+एषाम्+आसवानां चतुरशीतिः परस्परेण+असंसृष्टानाम्+आसवद्रव्याणाम्+उपनिर्दिष्टा भवति| एषाम्+आसवानाम्+आसुतत्वात्+आसवसंज्ञा| द्रव्यसंयोगविभागविस्तारः+तु+एषां(5) (5.`द्रव्यसंयोगविभागः+तु द्रव्याणाम्+आवापोद्वापप्रपञ्चः' इति %शिवदाससेनः|%) बहुविधकल्पः संस्कारः+च| यथास्वं संयोगसंस्कारसंस्कृता हि+आसवाः स्वं कर्म कुर्वन्ति| संयोगसंस्कारदेशकालमात्रादयः+च भावाः+तेषां तेषाम्+आसवानां ते ते समुपदिश्यन्ते तत्+तत+कार्यम्+अभिसमीक्ष्य+इति|| 49 || इदानीम्+अग्र्याधिकारात्+आसवेषु+अनन्तेषु यः+ आसवाः+ अग्र्याः+ते+ उच्यन्ते| धान्यादीनि+एकत्वेन पठित्वा पृथक् शर्करां पठति, धान्यादीनाम्+अवान्तरजातिमत्वात्; शर्करायाः+तु+अवान्तरजातिः+न+अस्ति, या तु यासशर्करा सा न+आसवकारणतया श्रूयते, मधुशर्करा तु मध्वन्तः+निविष्टा+एव| मधु तु न+आसवयोनितया पृथक्+पठितं, येन तत्कृतस्य+आसवस्य धान्यसंबन्धात्+धान्यासवेन+एव ग्रहणम्| (6) (6.`ग्रहणात्' इति पाओ|) एवं गौडासवादिषु+अपि बोद्धव्यम्| द्रव्यं च संयोगः+च करणं च द्रव्यसंयोगकरणं, ततः+अपरिसंख्येयाः स्युः| सौवीरं निस्तुषयवकृतं, मैरेयं सुराकृताः+ सुराः+, मेदकः श्वेतसुराः+ जगलाख्याः+, धान्याम्बुः+ काञ्जिकम्| तृणशून्यं केतकी, मृगलिण्डिका बिभीतकं, कुवलम्+इति स्थूलबदरी, कर्कन्धुः शृगालबदरी| कदरः श्वेतखदिरः, अश्वकर्णः शालभेदः, अरिमेदः+ विट्खदिरः, किणिही अपामार्गः, शुक्तिः बदरी| पद्मं सरक्तम्+अष्टदलपद्मं, नलिनं श्वेतम्+अष्टदलपद्मं, पुण्डरीकं श्वेतशतपत्रपद्मं, शतपत्रं तु+अरुणम्| इक्षुशब्दप्राप्तस्य+अपि पुण्ड्रकस्य पुनः+अभिधानम्+आसवं प्रति तस्य प्राधान्यख्यापनार्थम्| क्रमुकं गुवाकम्| तिल्वकः शाबरलोध्रः| आसुतत्वात्+इति सन्धानरूपत्वात्| द्रव्यसंयोगविभागः+ इत्यादौ `एषाम्' इति पदेन प्रत्येकं धान्यादिद्रव्यकृताः+ आसवाः+ उक्ताः| तेषां च विभागः+अनुपपन्न एकरूपत्वात्+इति चेत् ? तत्+न, तेषाम्+अपि सजातीयद्रव्यविभागस्य विद्यमानत्वात्| किम्+च संस्कारकद्रव्यविभागस्य+अपि तत्र शक्यत्वात्; नहि+एकेन+एव द्रव्येण सुरादयः क्रियन्ते, प्राधान्यात्+तु धान्यादयः+अभिधीयन्ते| संस्कारः+च बहुविधविकल्पः+ इति योजना| संयोगसंस्कारकरणप्रयोजनम्+आह---यथास्वम्+इत्यादि| यथास्वम्+इति यत्+युज्यते; देशः+ भस्मराशिधान्यराश्यादिः सन्धानेषु वक्ष्यमाणः, कालः+तु पक्षमासादिस्थापनं, मात्रा सन्धानद्रव्यमात्रा| आदिग्रहणात्+द्रव्यस्वभावेतिकर्तव्यतासंग्रहणम्| तत्+तत्कार्यम्+इति(1) (1.`तत्+तत्कार्यम्+इति तत्+तद्दोषप्रशमनरूपं कार्यम्' इति %शिवदाससेनः|%) देशकालशरीरदोषादिभिन्नं हितत्वम्|| 48 || 49 || <25-50> भवति च+अत्र--- मनःशरीराग्निबलप्रदानाम्+अस्वप्नशोकारुचिनाशनानाम्|संहर्षणानां प्रवरासवानाम्+अशीतिः+उक्ता चतुः+उत्तरैषा|| 50 || मनःशरीरेत्यादिना गुणकथनं युक्त्या पीतस्य+आसवस्य ज्ञेयम्|| 50 || <25-51> तत्र श्लोकः--- शरीररोगप्रकृतौ मतानि(2) (2.`शरीररोगप्रकृतौ मतानि+इति शरीररोगयोः कारणे ये मुनीनां मतभेदाः+तानि+इति+अर्थः' इति %शिवदाससेनः|%) तत्त्वेन च+आहारविनिश्चयं च| उवाच यज्जःपुरुषादिके+अस्मिन् मुनिः+तथा+अग्र्याणि वरासवान्+च|| 51 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने यज्जःपुरुषीयः+ नाम पञ्चविंशः+अध्यायः|| 25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकाख्यायां सूत्रस्थाने+अन्नपानचतुष्के यज्जःपुरुषीयः+ नाम पञ्चविंशः+अध्यायः|| 25 || षड्विंशः+अध्यायः| --**-- <26-1-2> अथ+अतः+ आत्रेयभद्रकाप्यीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || हिताहितैकदेशम्+अभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायकः+ आत्रेयभद्रकाप्यीयः+अभिधीयते| तत्र+अपि विपाकादीनाम्+अपि रसेन+एव प्रायः+ लक्षणीयत्वात्+रसप्रकरणम्+आदौ कृतम्|| 1 || 2 || <26-3-7> आत्रेयः+ भद्रकाप्यः+च शाकुन्तेयः+तथा+एव च| पूर्णाक्षः+च+एव मौद्गल्यः+ हिरण्याक्षः+च कौशिकः|| 3 || यः कुमारशिरा नाम भरद्वाजः सः+ च+अनघः| श्रीमान् वार्योविदः+च+एव राजा मतिमतां वरः|| 4 || निमिः+च राजा वैदेहः+ बडिशः+च महामतिः| काङ्कायनः+च बाह्लीकः+ बाह्लीकभिषजां वरः|| 5 || एते श्रुतवयोवृद्धाः+ जितात्मानः+ महर्षयः| वने चैत्ररथे रम्ये समीयुः+विजिहीर्षवः|| 6 || तेषां तत्र+उपविष्टानाम्+इयम्+अर्थवती कथा| बभूव+अर्थविदां सम्यक्+रसाहारविनिश्चये|| 7 || मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम्| रसेन+आहारविनिश्चयः+ रसाहारविनिश्चयः; किम्+वा अयं रसविनिश्चयः, तथा `परं च+अतः+ विपाकानां' इत्यादिः+आहारविनिश्चयः(1) (1.`रसाहारविनिश्चयः+ इति रसविनिश्चयपूर्वकः+ आहारविनिश्चयः+ रसाहारविनिश्चयः' इति %शिवदाससेनः|%)|| 3-7 || <26-8> एकः+ एव रसः+ इति+उवाच भद्रकाप्यः, यं पञ्चानाम्+इन्द्रियार्थानाम्+अन्यतमं जिह्वावैषयिकं भावम्+आचक्षते कुशलाः, सः+ पुनः+उदकात्+अनन्यः+ इति| द्वौ रसौ+इति शाकुन्तेयः+ ब्राह्मणः, छेदनीयः+ उपशमनीयः+च+इति| त्रयः+ रसाः+ इति पूर्णाक्षः+ मौद्गल्यः, छेदनीय+उपशमनीयसाधारणाः+ इति| चत्वारः+ रसाः+ इति हिरण्याक्षः कौशिकः, स्वादुर्हितः+च स्वादुरहितः+च+अस्वादुर्हितः+च+अस्वादुरहितः+च+इति| पञ्च रसाः+ इति कुमारशिरा भरद्वाजः, भौमौदकाग्नेयवायव्यान्तरिक्षाः| षड्रसाः+ इति वार्योविदः+ राजर्षिः, गुरुलघुशीतोष्णस्निग्धरूक्षाः| सप्त रसाः+ इति निमिः+वैदेहः, मधुराम्ललवणकटुतिक्तकषायक्षाराः| अष्टौ रसाः+ इति बडिशः+ धामार्गवः, मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः| अपरिसंख्येया रसाः+ इति काङ्कायनः+ बाह्लीकभिषक्, आश्रयगुणकर्मसंस्वादविशेषाणाम्+अपरिसंख्येयत्वात्|| 8 || एकः+ एव+इत्यादि|(2) (2.तत्र, `पाकः+ न+अस्ति विना वीर्यं वीर्यं न+अस्ति विना रसात्' इति वीर्यविपाकयः+रसाधीनत्वात् प्रथमं रसविनिश्चयप्रकरणम्+आह एकः+ एव+इत्यादि' इति %शिवदाससेनः|%) इन्द्रियार्थानाम्+इति निर्धारणे षष्ठी| अन्यतमम्+इति एकम्; अन्यशब्दः+ हि+अयम्+एकवचनः, यथा---अन्यः+ दक्षिणेन गतः+अन्य उत्तरेण; एकः+ इति+अर्थः; तमप्+प्रत्ययः+च स्वार्थिकः| जिह्वावैषयिकम्+इति जिह्वाग्राह्यम्| रसाभावः+अपि जिह्वया गृह्यते+अतः+ आह---भावम्+इति| उदकात्+अनन्यः+ इति रसोदकयोः+एकत्वख्यापनार्थं, पूर्वपक्षत्वात्+अदुष्टम्| पूर्वपक्षः+च कपिलमतेन, ते हि रसतन्मात्रं गन्धतन्मात्रम्+इत्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यम्+इति ब्रुवते| छेदनीयः+ इति अपतर्पणकारकः| उपशमनीयः+ इति बृंहणः| साधारणः+ इति+आग्नेयसौम्यसामान्यात्+उभयोः+अपि लङ्घनबृंहणयोः कर्ता,(1) (1.`यथा तैलं; यत्+उक्तं %वाग्भटे,%---"कृशानां बृंहणाय+आलं स्थूलानां कर्शनाय च' इति %शिवदाससेनः|%) परस्परविरोधात्+अकर्ता वा| स्वादुः+इति अभीष्टः, हितः+ इति आयतावनपकारी| आश्रीयते+ इति+आश्रयः+ द्रव्यं, गुणाः स्निग्धगुर्वादयः, कर्म धातुवर्धनक्षपणादि, संस्वादः रसानाम्+अवान्तरभेदः; एषां विशेषाणां भेदानाम्+इति+अर्थः| तत्र द्रव्यभेदात्+आधारभेदेन+आश्रितस्य+अपि रसस्य भेदः+ भवति, आश्रयः+ हि कारणं, कारणभेदात्+च कार्यभेदः+अवश्यं भवति+इति+अर्थः| गुर्वादिगुणभेदाः+तथा कर्मभेदाः+च रसकृताः+ एव| ततः+च कार्यभेदात्+अवश्यं कारणभेदः+ इति पूर्वपक्षाभिप्रायः| संस्वादभेदः+तु एकस्याम्+अपि मधुरजातौ+इक्षुक्षीरगुडादिगतः प्रत्यक्षम्+एव भेदः+ दृश्यते, सः+ तु संस्वादभेदः स्वसंवेद्यः+ एव; यत्+उक्तं---"इक्षुक्षीरगुडादीनां माधुर्यस्य+अन्तरं महत्| भेदः+तथा+अपि न+आख्यातुं सरस्वत्या+अपि शक्यते" इति|| 8 || <26-9> षट्+एव रसाः+ इति+उवाच भगवान्+आत्रेयः पुनर्वसुः, मधुराम्ललवणकटुतिक्तकषायाः| तेषां(2) (2.`एकः+ एव रसः+ इत्यादि यत्+उक्तं तत्+निराकरोति-तेषाम्+इत्यादि| षण्णां रसानाम्+इति+अनेन रसस्य+एकत्व+अवधारणं प्रत्युक्तं, रसभेदस्य प्रत्यक्षसिद्धत्वात्+इति भावः| योनिः+आधारकारणम्, एतेन `सः+ पुनः+उदकान्+अन्यः' इति प्रत्याख्यातं, कार्यकारणयोः+भेदस्य दुरुपपन्नत्वात्+इति भावः; छेदनोपशमने कर्मणी, तयोः+मिश्रीभावात्+च साधारणत्वम्+इति+अनेन द्वितीयतृतीयपक्षौ2 निराकृतौ| भक्तिः+इच्छार्थः, तेन यः+ यम्+इच्छति सः+ तस्य स्वादुः+इतरः पुनः+अस्वादुः+इति पुरुषापेक्षौ धर्मौ, न रसभेदकारिणौ+इति+अर्थः' इति %शिवदाससेनः|%) षण्णां रसानां योनिः+उदकं, छेदनोपशमने द्वे कर्मणी, तयोः+मिश्रीभावात् साधारणत्वं, स्वाद्वस्वादुता भक्तिः,(3) (3.`भक्तिद्वेषौ' इति पा०|) हिताहितौ प्रभावौ, पञ्चमहाभूतविकाराः+तु+आश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः, तेषु+आश्रयेषु द्रव्यसंज्ञकेषु गुणाः+ गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः; क्षरणात् क्षारः, नासौ रसः, द्रव्यं तदनेकरससमुत्पन्नम्+अनेकरसं कटुकलवणभूयिष्ठम्+अनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम्; अव्यक्तीभावः+तु(4) (4.`अव्यक्तभावः+तु' इति पा०|) खलु रसानां प्रकृतौ भवति+अनुरसे+अनुरससमन्विते वा द्रव्ये; अपरिसंख्येयत्वं पुनः+तेषाम्+आश्रयादीनां भावानां विशेषापरिसंख्येयत्वात्+न युक्तम्, एकैकः+अपि हि+एषाम्+आश्रयादीनां भावानां विशेषान्+आश्रयते विशेषापरिसंख्येयत्वात्, न च तस्मात्+अन्यत्वम्+उपपद्यते; परस्परसंसृष्टभूयिष्ठत्वात्+न च+एषाम्+अभिनिर्वृत्तेः+गुणप्रकृतीनाम्+अपरिसंख्येयत्वं भवति; तस्मात्+न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः| तत्+च+एव कारणम्+अपेक्षमाणाः षष्णां रसानां परस्परेण+असंसृष्टानां लक्षणपृथक्त्वम्+उपदेक्ष्यामः|| 9 || सिद्धान्तं पुनर्वसुवचनेन+आह---षडेवेत्यादि| पूर्वपक्षोक्तरसैकत्वादिव्यवस्थाम्+आह---तेषां षण्णाम्+इत्यादि| योनिः आधारकारणं, कार्यकारणयोः+च भेदात् सिद्धः+ उदकात्+रसभेदः प्रत्यक्षः+ एव+इति भावः| क्षितिव्यतिरिक्तम्+उदकम्+एव यथा रसयोनिः+तथा "रसनार्थः+ रसः+तस्य" (सू.अ.1) इत्यादौ विवृतम्+एव दीर्घंजीवितीये| तयोः+मिश्रीभावात्+इति कर्मणोः+अमूर्तयोः+मिश्रीभावान्+उपपत्तौ तदाधारयोः+द्रव्ययोः+मिश्रीभावात्+इति बोद्धव्यम्| साधारणम्+इति साधारणकार्ययोगित्वम्|(1) (1.`साधारणकर्मयोगित्वं' इति पा०|) भक्तिः इच्छेति+अर्थः| तेन, यः+ यम्+इच्छति सः+ तस्य स्वादुः+अस्वादुः+इतरः+ इति पुरुषापेक्षौ धर्मौ, न रसभेदकार्यौ+इति+अर्थः| पञ्चमहाभूतेत्यादौ `तु'शब्दः+अवधारणे; तेन आश्रयाः+ एव, न रसाः+ इति+अर्थः| किम्+भूता भौमादयः+ भूतविकाराः+ आश्रयाः+ इति+आह-- प्रकृतिविकृतिविचारदेशकालवशाः+ इति; वशशब्दः+अधीनार्थः, सः+ च प्रकृत्यादिभिः प्रति+एकं योज्यः| तत्र प्रकृतिवशाः+ यथा---मुद्गाः कषायाः+ मधुराः+च सन्तः प्रकृत्या लघवः; एतत्+हि लाघवं न रसवशं, तथाहि सति कषायमधुरत्वात्+गुरुत्वं स्यात्;(2) (2.`एतत्+हि लाघवं स्वाभाविकम्+एव, न तु रसवशं, तथा सति कषायमधुरत्वात्+गुरुत्वं स्यात्, वक्ष्यते च---"स्वादुः+गुरुत्वात्+अधिकः कषायात्+लवणः+अवरः' इति %शिवदाससेनः|%) विकृतिवशं च व्रीहेः+लाजानां लघुत्वं, तथा सक्तुसिद्धपिण्डकानां च गुरुत्वम्; विचारणा विचारः+ द्रव्यान्तरसंयोगः+ इति+अर्थः, तेन विचारणावशं यथा---मधुसर्पिषी संयुक्ते विषं, तथा विषं च+आगदसंयुक्तं स्वकार्यव्यतिरिक्तकार्यकारि;(3) (3.`विचारणा विचारः+ द्रव्यान्तरसंयोगः+ इति+अर्थः, तद्वशं यथा---उष्णवीर्यस्य+अपि तैलस्य चन्दनोशीरादिशीतवीर्यद्रव्यसंस्कारात्+शैत्यं तथा शीतवीर्यस्य+अपि घृतस्य तत्+तद्द्रव्यसंयोगात्+उष्णता, तथा मांसरससिद्धस्य रक्तशालेः+गुरुत्वम्+इत्यादि' इति %शिवदाससेनः|%) देशः+ द्विविधः+ भूमिः+आतुरः+च, तत्र भूमौ `श्वेतकापोती वल्मीकाधिरूढा विषहरी', तथा "हिमवति भेषजानि महागुणानि भवन्ति", शरीरदेशे यथा---"सक्थिमांसात्+गुरुतरं स्कन्धक्रोडशिरस्पदाम्" (सू.अ.27) इत्यादि; कालवशं तु यथा मूलकम्+अधिकृत्य+उक्तं---"तद्बालं दोषहरं वृद्धं त्रिदोषम्" (सू.अ.27), तथा "यथर्तुपुष्पफलम्+आददीत" (क.अ.1) इत्यादि| अत्र च+एकप्रकरणोक्ता ये+अनुक्ताः+ते चकारात् स्वभावादिषु+एव+अन्तर्भावनीयाः| यत्+उक्तं---"चरः शरीरावयवाः स्वभावः+ धातवः क्रियाः| लिङ्गं प्रमाणं संस्कारः+ मात्रा च+अस्मिन् परीक्ष्यते" (सू.अ.27) इति| तत्र, चरशरीरावयवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति, शेषं स्वभावे; तथा रसविमाने वक्ष्यमाणं च+अत्र+अप्रविष्टम्+आहारविशेषायतनम्+अन्तर्भावनीयं यथासंभवम्| स्निग्धरूक्षाद्याः+ इति+अत्र+आदिग्रहणेन+अनुक्ताः+ अपि तीक्ष्णमृद्वादयः+ न रसाः, किंतु द्रव्यगुणाः पृथक्+एव+इति दर्शयति| क्षरणात् अधोगमनक्रियायोगात् क्षारः+ द्रव्यं न+असौ रसः, रसस्य हि निष्क्रियस्य क्रिया+अनुपपन्ना+इति+अर्थः| क्षरणं च क्षारस्य पानीययुक्तस्य+अधोगमनेन, वदन्ति हि लौकिकाः---`क्षारं स्रावयामः' इति; शास्त्रं च---"छित्त्वा छित्त्वा+आशयात् क्षारः क्षरत्वात् क्षारयति+अधः" (चि.अ.5) इति| हेत्वन्तरम्+आह---द्रव्यं तदनेकरसोत्पन्नम्+इति; अनेकरसेभ्यः+ मुष्ककापामार्गादिभ्यः+ उत्पन्नम्+अनेकरसोत्पन्नं; यतः+च+अनेकरसोत्पन्नम्+अतः+ एव+अनेकरसं, कारणगुणानुविधायित्वात् कार्यगुणस्य+इति भावः| अनेकरसत्वम्+एव+आह---कटुकलवणभूयिष्ठम्+इति|---भूयिष्ठशब्देन+अप्रधानरसान्तरसंबन्धः+अस्ति+इति दर्शयति| हेत्वन्तरम्+आह---अनेकेन्द्रियार्थसमन्वितम्+इति| क्षारः+ हि स्पर्शेन गन्धेन च+अन्वितः, तेन द्रव्यं, रसे हि गुणे न स्पर्शः+ न+अपि गन्धः+ इति भावः| हेत्वन्तरम्+आह---करणाभिनिवृत्तम्+इति; करणेन भस्मपरिस्रावणादिना+अभिनिर्वृत्तं कृतम्+इति+अर्थः, न रसः+अनेन प्रकारेण क्रियते+ इति भावः| अव्यक्तरसपक्षं निषेधयति---अव्यक्तीभावः+ इत्यादि| अव्यक्तीभावः+ इति+अभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानाम्+एव क्वचित्+आधारे+अव्यक्तत्वं, न+अन्यः+ मधुरादिभ्यः+अव्यक्तरसः+ इति+अर्थः| रसानाम्+इति मधुरादीनां षण्णाम्| प्रकृतौ+इत्यादि| प्रकृतौ कारणे जलः+ इति+अर्थः| अव्यक्तत्वं च रससामान्यमात्रोपलब्धिः+मधुरादिविशेषशून्या, सा च जले भवति; यतः+ उक्तं जलगुणकथने %सुश्रुते---% "व्यक्तरसता रसदोषः" (सु.सू.अ.45) इति, इह+अपि च `अव्यक्तरसं च' इति वक्ष्यति, लोके+अपि च+अव्यक्तरसं द्रव्यम्+आस्वाद्य वक्तारः+ वदन्ति---जलस्य+एव+अस्य रसः+ न कश्चित्+मधुरादिः+व्यक्त(1) (1.`मधुरादियुक्तः' इति पा०|) इति| विशेषमधुराद्यनुपलब्धिः+च+अनुद्भूतत्वेन| यथा---दूरात्+अविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिः+भवति, न शुक्लत्वादिविशेषबुद्धिः, तथा+अनुरसे+अव्यक्तीभावः+ भवति; प्रधानं व्यक्तं रसम्+अनुगतः+अव्यक्तत्वेन+इति+अनुरसः, यथा वेणुयवे मधुरे कषायः+अनुरसः| यत्+उक्तं---"रूक्षः कषायानुरसः+ मधुरः कफपित्तहा" (सू.अ.27) इति| अनुरससमन्वितः+ इति सर्वानुरसयुक्ते, यथा---विषे; वचनं हि---"उष्णम्+अनिर्देश्यरसं" (चि.अ.23) इत्यादि| किम्+वा, `अणुरससमन्विते' इति पाठः; तेन, अणुरसेन+एकेन मरिचेन शर्करापानके(2) (2.`शर्करापले' इति पा०|) कटुत्वम्+अव्यक्तं स्यात्| अपरिसंख्येयपक्षं(3) (3.`अपरिसंख्येयपक्षं दूषयति---अपरिसंख्येयत्वम्+इत्यादि| आदिशब्देन गुणकर्मसंस्वादानां ग्रहणम्, आश्रयगुणकर्मसंस्वादानां ये विशेषाः+ भेदाः+तेषाम्+अपरिसंख्येयत्वात्+तेषां रसानाम्+अपरिसंख्येयत्वं यत्+उच्यते तत्+न युक्तं; तत्र हेतुम्+आह---एकैकः+अपि+इत्यादि| एषाम्+आश्रयगुणकर्मसंस्वादानां विशेषान्+एकैकः+अपि मधुरादिः+आश्रयते, न तु+अस्मात्+आश्रयादिभेदात्+अन्यत्वम्+आश्रितस्य मधुरादेः+भवति| एतेन, आश्रयादयः+ एव परं भिन्नाः, मधुरादिः+तु+एकः+ एव+इति+अर्थः| तथाहि---यद्यपि शालिमुद्गघृतक्षीरादयः+ मधुरस्य+आश्रयाः+ भिन्नाः, तथा+अपि तत्र मधुरत्वजात्याक्रान्तः+ एकः+ एव रसः+ भवति, बलाकाक्षीरादिषु शुक्लवर्णवत्| एवं गुणानां गुरुपिच्छलादीनाम्+अन्यत्वे+अपि तथा कर्मणां रसादिवर्धनबलवर्णकरणादीनां भिन्नत्वे+अपि तथा मधुरस्य+अवान्तरास्वादभेदे+अपि न मधुररसस्य+अन्यत्वं, मधुरत्वजात्यनतिक्रमात्+इति भावः' इति %शिवदाससेनः|%) दूषयति---अपरीत्यादि| तेषाम्+इति रसानाम्, अपरिसंख्येयत्वं न युक्तम्; आश्रयादीनां भावानाम्+इति आश्रयगुणकर्मसंस्वादानाम्; विशेषापरिसंख्येयत्वात्+इति आश्रयादिभेदस्य+अपरिसंख्येयत्वात्| अत्र हेतुम्+आह---एकैकः+अपि हि+इत्यादि| एषाम्+आश्रगुणकर्मसंस्वादानां विशेषान्+एकैकः+अपि मधुरादिः+आश्रयते, न च तस्मात्+आश्रयादिभेदात्+अन्यत्वम्+आश्रितस्य मधुरादेः+भवति| एवं मन्यते---यद्यपि शालिमुद्गघृतक्षीरादयः+ मधुरस्य+आश्रयाः+ भिन्नाः, तथा+अपि तत्र मधुरत्वजात्याक्रान्तः+ एकः+ एव रसः+ भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्णः+ इव| तथा गुणानां गुरुपिच्छिलस्निग्धादीनाम्+अन्यत्वे+अपि कर्मणां वा रसादिवर्धनायुः+जननवर्णकरत्वादीनां भिन्नत्वे सति+अपि न मधुररसस्य+अन्यत्वं, यतः+ एकः+ एव मधुरः+तत्+तद्गुणयुक्तः+ भवति तत्कर्मकारी च+इति कः+ विरोधः| तथा मधुरस्य+अवान्तरास्वादभेदे+अपि मधुरत्वजाति+अनतिक्रमः, कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः| ननु, मा+एवं भवतु+अपरिसंख्येयत्वं रसानां, परस्परसंयोगात्+तु यः+ आस्वादविशेषः सः+ कार्यविशेषकरः+अपि; नहि यन्मधुराम्लेन क्रियते, तन्मधुरेण वा+अम्लेन वा शक्यम्; अतः+तेन परस्परसंयोगेन+अपरिसंख्येयत्वं भविष्यति+इति+आह---परस्परेत्यादि| संसृष्टम्+इति भावेक्तः, तेन परस्परसंसर्गभूयिष्ठत्वात्+एषां मधुरादीनाम्+अभिनिर्वृत्तेः+न गुणप्रकृतीनाम्+असंख्येयत्वम्+इति योजना; अयम्+अर्थः---यद्यपि रसाः परस्परसंसर्गेण+अतिभूयसा युक्ताः सन्तः+अभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति, तथा+अञ्+अपि न तेषां गुणाः+ गुरुलघ्वादयः, प्रकृतयः+ वा मधुरादीनां याः+ याः+ आयुष्यत्वरसाभिवर्धकत्वात्+याः+ताः+ असंख्येयाः+ भवन्ति, किन्तु यः+ एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयः+च उद्दिष्टाः+ते+ एव मिश्राः+ भवन्ति| किम्+वा गुणप्रकृतीनाम्+इति(1) (1.`गुणप्रकृतीनाम्+इति परस्परसंसर्गहेतुत्वात्+मधुरादिगुणाः+ एव प्रकृतयः, तासां मधुरादिषड्गुणस्वरूपाणाम्+इति+अर्थः| तथा च, परस्परसंसर्गभूयिष्त्वात्+एषां रसानाम्+अभिनिर्वृत्तेः प्रकृतिभूतानां मधुरादिगुणानाम्+असंख्येयत्वं न च+इति योजना| तेन, रसानां रसान्तरसंसर्गे रसान्तरभेदसंसर्गे वा तत्संसर्गाणाम्+एव+अपरिसंख्येयत्वं, न पुनः प्रकृतिभूतमधुरादिषड्रसानां षट्त्वातिक्रमः, यथा---दोषाणां परस्परसंसर्गभूयः+त्वे+अपि त्रित्वान्+अतिक्रमः+ इति+अर्थः| यतः संसृष्टानां रसानां मधुरादिषड्रसप्रकृतिकत्वात्+न रसान्तरत्वम्, अतः+ एव संसृष्टरसानां पृथक्कर्म शास्त्रान्तरे+अपि न+उक्तम्+इति+आह---तस्मात्+न संसृष्टानाम्+इत्यादि|' इति %शिवदाससेनः|%) मधुरादिषड्गुणस्वरूपाणाम्+इति+अर्थः; तेन रसस्य रसान्तरसंसर्गे दोषाणाम्+इव दोषान्तरसंसर्गे रसानां न+अपरिसंख्येयत्वम्+इति+अर्थः| प्रकृतिशब्देन कर्म वा+उच्यते, तेन गुणकर्मणाम्+इति+अर्थः| मधुरादीनाम्+अवान्तरास्वादविशेषः+अपि परस्परसंसर्गकृतः+ ज्ञेयः| यतः+ एव हेतो रसानां संसृष्टानां न+अन्ये गुणकर्मणी भवतः, अतः+ एव संसृष्टानां रसानां पृथक्+कर्म शास्त्रान्तरे+अपि न+उक्तम्+इति+आह---तस्मात्+इत्यादि| कर्मशब्देन+इह गौरवलाघवादिकारकाः+ गुरुत्वादयः+ रसरक्तादिजननादयः+च+अपि बोद्धव्याः| न केवलम्+अन्यशास्त्रकारैः+ रसानां संसृष्टानां कर्म न+उपदिष्टं, किंतु वयम्+अपि न+उपदेक्ष्यामः+ इति+आह---तत्+च+एव+इत्यादि| तत्+च+एव कारणम्+इति परस्परसंसर्गे+अपि रसानाम्+अनधिकगुणकर्मत्वम्| लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम्| तत्र लक्ष्यते येन तल्लक्षणम्; अतः+तु `मधुरः+ रसः' इत्यादिना ग्रन्थेन, तथा `स्नेहनप्रीणनह्लादन' इत्यादिना च यद्वाच्यं, तत् सर्वं गृह्यते;| किम्+वा, लक्षणशब्देन `मधुरः+ रसः+' इत्यादिग्रन्थवाच्यं लक्षणम्+उच्यते, पृथक्त्वं च रसभेदज्ञानार्थं यत्+वक्ष्यति `स्नेहनप्रीणन' इत्यादि तत्+गृह्यते|| 9 || <26-10> अग्रे तु तावत्+द्रव्यभेदम्+अभिप्रेत्य किंचित्+अभिधास्यामः| सर्वं द्रव्यं पाञ्चभौतिकम्+अस्मिन्+अर्थे;(1) (1.`अस्मिन्+अर्थः+ इति+अस्मिन् प्रकरणे, तेन पाञ्चभौतिकत्वं यद्द्रव्याणां तया+आयुर्वेदसिद्धान्तः, न तु शास्त्रान्तरस्य+इति+अर्थः; नैयायिकादिभिः पाञ्चभौतिकत्वाद्यनभ्युपगमात्' इति %शिवदाससेनः|%) तच्चेतनावदचेनं च, तस्य गुणाः शब्दादयः+ गुर्वादयः+च द्रवान्ताः, कर्म पञ्चविधम्+उक्तं वमनादि|| 10 || अग्रे तु+इत्यादि| रसेषु वाच्येषु द्रव्यभेदम्+अभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वात्+द्रव्याभिधानम्+अग्रे कृतम्+इति+अर्थः| किंचित्+इति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वम्, अप्रसङ्गदोषात्+इति भावः| सर्वद्रव्यम्+इति कार्यद्रव्यम्| अस्मिन्+अर्थे अस्मिन् प्रकरणे| द्रवान्ताः+ इति वचनेन पूर्वोक्तान् विंशतिगुणान्+आह| अत्र च परत्वापरत्वादीनाम्+इह+अनभिधानेन चिकित्सायां परत्वादीनाम्+अप्राधान्यं दर्शयति; ये+अपि तत्र+अपि युक्तिसंयोगपरिमाणसंस्काराभ्यासाः+ अत्यर्थचिकित्सोपयोगिनः+अपि न ते पार्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः किम्+तर्हि+आधेयाः, अतः+ इह नैसर्गिकगुणकथने न+उक्ताः| उक्तम्+इति अपामार्गतण्डुलीये| एतत्+च प्राधान्यात्+उच्यते, तेन बृंहणाद्यपि बोद्धव्यम्|| 10 || <26-11> तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि,(2) (2.`पार्थिवानि+इति पृथिवीभूतबहुलानि+इति+अर्थः| एवम्+अपि+आनीत्याद्यपि बोध्यम्' इति %शिवदाससेनः|%) तानि+उपचयसङ्घातगौरवस्थैर्यकराणि; द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलानि+आप्यानि, तानि+उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि; उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलानि+आग्नेयानि, तानि दाहपाकप्रभावप्रकाशवर्णकराणि; लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि, तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि; मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलानि+आकाशात्मकानि, तानि मार्दवसौषिर्यलाघवकराणि|| 11 || बहुलशब्दः+ गुर्वादिभिः प्रत्येकं संबध्यते; किम्+वा गन्धेन+एव, यतः+ गन्धगुणबहुलाः+ पृथिव्येव भवति; अतः+ एव द्रव्यान्तरलक्षणे+अपि वैशेषिकगुणः+अन्तः+ एव पठ्यते `रसगुणबहुलानि' इत्यादि; तेन तत्र+अपि रसादिभिः+एव बहुलशब्दः+ योज्यः| सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वे+अपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम्| सङ्घातः काठिन्यं, स्थैर्यम् अविचाल्यम्| बधनं परस्परयोजनं, प्रह्लादः शरीरेन्द्रियतर्पणम्| सूक्ष्मं सूक्ष्मस्रोतः+अनुसारि| प्रभा वर्णप्रकाशिनी दीप्तिः; यत्+उक्तं---"वर्णम्+आक्रामति च्छाया प्रभा वर्णप्रकाशिका" (इअं.अ.7) इत्यादि| विचरणं विचारः+ गतिः+इति+अर्थः| सौषिर्यं रन्ध्रबहुलता| अत्र+आकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं, यत्+एव भूरिशुषिरं तन्नाभसं; किम्+वा आकाशगुणबहुलत्वेन नाभसं द्रव्यम्+इति+उच्यते|| 11 || <26-12> अनेन+उपदेशेन नाना+औषधिभूतं जगति किंचित्+द्रव्यम्+उपलभ्यते तां तां युक्तिम्+अर्थं च तं तम्+अभिप्रेत्य|| 12 || अनेन+इति प्रतिनियतद्रव्यगुणोपदेशेन; यत् पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे संपाद्ये तद् भेषजं भवति+इति+अर्थः| तत्+च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजम्+इति+आह---तां तां युक्तिम्+इत्यादि| ---युक्तिम्+इति उपायम्, अर्थम्+इति प्रयोजनम्, अभिप्रेत्य+इति अधिकृत्य; तेन केनचित्+उपायेन क्वचित् प्रयोजने किंचित्+द्रव्यम्+औषधं भवति न सर्वत्र| तेन यत्+उच्यते---वैरोधिकानां सर्वदा+अपथ्यत्वेन `नाना+औषधं द्रव्यम्' इति वचः+ विरोधि; तत्+न भवति, वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति, वैरोधिकसंयोगाद्यभावे तु पथ्यानि+अपि क्वचित् स्युः| यानि+अपि (सर्वदा+अपि(1)) (1.`सर्वदा+अपि' इति क्वचित् पुस्तके न+उपलभ्यते|) स्वभावात्+एव विषमन्दकादीनि+अपथ्यानि, तानि+अपि+उपाययुक्तानि क्वचित् पथ्यानि भवन्ति; यथा उदरे--"विषस्य तिलं दद्यात्" (चि.अ.13) इत्यादि| यत्+तु तृणपांशुप्रभृतीनि न+उपयुज्यन्ते, अतः+ न तानि भेषजानि+इति+उच्यते; तत्+न, तेषाम्+अपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात्|| 12 || <26-13> न तु केवलं गुणप्रभावात्+एव द्रव्याणि कार्मुकाणि भवन्ति; द्रव्याणि हि द्रव्यप्रभावात्+गुणप्रभावात्+द्रव्यगुणप्रभावात्+च तस्मिन्+तस्मिन् काले तत्+तदधिकरणम्+आसाद्य तां तां च युक्तिम्+अर्थं च तं तम्+अभिप्रेत्य यत् कुर्वन्ति, तत् कर्म; येन कुर्वन्ति, तद्वीर्यं; यत्र कुर्वन्ति, तदधिकरणं; यदा कुर्वन्ति, सः+ कालः; यथा कुर्वन्ति, सः+ उपायः; यत् साधयन्ति, तत् फलम्|| 13 || पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगात्+भेषजत्वम्+उक्तं, तेन गुणप्रभावात्+एव भेषजं स्यात्+इति शङ्कां निरस्यन्+आह--न तु केवलम्+इत्यादि| द्रव्यप्रभावात्+यथा---दन्त्या विरेचकत्वं, तथा मणीनां विषादिहन्तृत्वम्+इत्यादि| गुणप्रभावात्+यथा---ज्वरे तिक्तकः+ रसः, शीते+अग्निः+इत्यादि| द्रव्यगुणप्रभावात्+यथा---कृष्णाजिनस्य+उपरि+इति, अत्र+अपि कृष्णत्वं गुणः+अजिनं च द्रव्यम्+अभिप्रेतं; यथा वा---"मण्डलैः+जातरूपस्य तस्याः+ एव पयः शृतम्" (चि.अ.2.पा.3); तत्र मण्डलगुणयुक्तस्य+एव जातरूपस्य कार्मुकत्वम्|(2) (2.`गुणकारित्वम्' इति पा०|) कथं कुर्वन्ति+इति+आह---तस्मिन्+तस्मिन्+इत्यादि| तां तां युक्तिम्+आसाद्य+इति तां तां योजनां प्राप्य| यत् कुर्वन्ति+इत्यादौ+उदाहरणं यथा---शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति, तच्छिरोविरेचनं कर्म; येन+उष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति, तद्वीर्यं, वीर्यं शक्तिः, सा च द्रव्यस्य गुणस्य वा; यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः, न+अन्यत्र+अधिकरणे शिरोविरेचनद्रव्यं प्रभवति+इति+अर्थः; यत्+एति वसन्तादौ शिरोगौरवादियुक्ते च काले, एतेन+अकाले शीते शिरोविरेचनं स्तब्धत्वात्+न कार्मुकं, किन्तु स्वकालः+ एव; यथा येन प्रकारेण प्रधमनावपीडनादिना तथा "प्रसारिताङ्गम्+उत्तानं शयने संस्तरास्तृते| ईषत्+प्रलम्बशिरसं संवेश्य च+आवृतेक्षणम्"---इत्यादिना विधिना कुर्वन्ति, सः+ उपायः; यत् साधन्ति शिरोगौरवशूलाद्युपरमं,+(1) (1."शिरोगौरवशूलाद्युपशमम्" इति पा०|) तत् फलं; फलम् उद्देश्यम्| कर्म कार्यं साधनम्, उद्देश्यं फलं साध्यं; यथा--- यागनिष्पाद्यः+ धर्मः कार्यतया कर्म, तज्जन्यः+तु स्वर्गादिः+उद्देश्यः फलम्; एवं वमनादिषु+अपि कर्माधिकरणाद्युन्नेयम्|| 13 || <26-14> भेदः+च+एषां त्रिषष्टिविधविकल्पः+ द्रव्यदेशकालप्रभावात्+भवति, तम्+उपदेक्ष्यामः|| 14 || संप्रति द्रव्यम्+अभिधाय विकृतानां रसानाम्+एव भेदम्+आह(2)---(2.`द्रव्यभेदम्+अभिधाय रसभेदम्+आह---भेदः+च+एषाम्+इत्यादि" इति %शिवदाससेनः|%) भेदः+च+एषाम्+इत्यादि| प्रभावशब्दः+ द्रव्यदेशकालैः प्रत्येकं युज्यते; तत्र द्रव्यप्रभावात्+यथा---`सोमगुणातिरेकात्+मधुरः' इत्यादि; देशप्रभावात्+यथा---हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्ति+अन्यत्र+अम्लानि+इत्यादि; कालप्रभावात्+यथा---बालाम्रं सकषायं तरुणम्+अम्लं पक्वं मधुरं, तथा हेमन्ते ओषध्यः+ मधुरा वर्षासु+अम्लाः+ इत्यादि| अग्निसंयोगादयः+ ये+अन्ये रसहेतवः+ते+अपि(3) (3.`एतत्+च+उपलक्षणं, तेन+अग्निसंयोगादयः+अपि रसभेदहेतवः+ ज्ञेयाः, इति %शिवदाससेनः|%) काले द्रव्ये वा+अन्तर्भावनीयाः|| 14 || <26-15> स्वादुः+अम्लादिभिः+योगं शेषैः+अम्लादयः पृथक्| यान्ति पञ्चदश+एतानि द्रव्याणि द्विरसानि तु|| 15 || भेदम्+आह---स्वादुः+इत्यादि| तत्र स्वादोः+अम्लादियोगात् पञ्च, शेषैः+इति आदित्वेन+उपयुक्तात्+अन्यैः; तेन+अम्लस्य लवणादियोगात्+चत्वारि, एवं लवणस्य कट्वादियोगात्+त्रीणि, कटुकस्य तिक्तकषाययोगात्+द्वे, तिक्तस्य कषाययोगात्+एकम्, एवं पञ्चदश द्विरसानि(4) || 15 || (4."स्वादोः+अम्लादियोगात् पञ्च, तत्+यथा-मधुराम्लं 1, मधुरलवणं 2, मधुरकटुकं 3, मधुरतिक्तं 4, मधुरकषायम् 5 इति| शेषैः+इत्यादित्वेन+उपयुक्तात्+अन्यैः+अम्लादयः पृथग्योगं यान्ति, तेन+अपरे दश; तथाहि--अम्लस्य प्रत्येकं लवणादिचतुष्कयोगात्+चत्वारः---अम्ललवणम् 1, अम्लकटुकम् 2, अम्लतिक्तम् 3, अम्लकषायम् 4, इति; तथा लवणस्य कटुकादियोगात्+त्रयः---लवणकटुकं 1, लवणतिक्तं 2, लवणकषायम् 3, इति; कटुकस्य तिक्तकषाययोगात्+द्वौ भेदौ---कटुतिक्तं 1, कटुकषायम् 2 इति; तिक्तस्य कषाययोगात्+एकः---तिक्तकषायम् 1; एवं हि द्विरसानि द्रव्याणि पञ्चदश भवन्ति" इति %शिवदाससेनः|%) <26-16-17.1> पृथगम्लादियुक्तस्य योगः शेषैः पृथक्+भवेत्| मधुरस्य तथा+अम्लस्य लवणस्य कटोः+तथा|| 16 || त्रिरसानि यथासंख्यं द्रव्याणि+उक्तानि विंशतिः| 17.1 | त्रिरसम्+आह---पृथक्+इत्यादि| मधुरस्य+अम्लादिरसचतुष्टयेन पृथक्+इति+एकैकशः+ युक्तस्य शेषैः+लवणादिभिः+योगः+ भवति; तत्र मधुरस्य+अम्लयुक्तस्य शेषलवणादियोगात्+चत्वारि, तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात्+त्रीणि, तथा कटुयुक्तस्य तिक्तादियोगात्+द्वे, तथा तिक्तयुक्तस्य कषाययोगात्+एकम्, एवं मधुरेण+आदिस्थितेन दश| एवम्+अम्लस्य+आदिस्थितस्य लवणयुक्तस्य कट्वादियोगात्+त्रीणि, तथा कटुकयुक्तस्य शेषाभ्यां योगात्+द्वे, एवं तिक्तयुक्तस्य कषाययोगात्+एकम्, एवम्+अम्लस्य षट्| अनेन+एव न्यायेन लवणस्य त्रीणि, कटोः+च+एकम्+एव; एवं मिलित्वा त्रिरसानि विंशतिः(1)|| 16-17.1 || (1."इदानीं त्रिरसद्रव्याणां विंशतिभेदान्+आह---पृथगम्लेत्यादि| मधुरस्य अम्लादिरसचतुष्टयेन पृथक्+इति+एकैकशः+ युक्तस्य शेषैः+लवणादिभिः+योगः+ भवेत्, तत्र मधुरस्य+अम्लयुक्तस्य शेषैः+लवणादिभिः+योगात्+चत्वारः+ भेदाः---मधुराम्ललवणं 1, मधुराम्लकटुकं 2, मधुराम्लतिक्तं 3, मधुराम्लकषायम् 4 इति; तथा मधुरस्य लवणयुक्तस्य शेषैः कटुतिक्तकषायैः+योगात्+त्रयः---मधुरलवणकटुकं 1, मधुरलवणतिक्तं 2, मधुरलवणकषायम् 3 इति; तथा मधुरस्य कटुयुक्तस्य तिक्तकषाययोगात्+द्वौ---मधुरकटुतिक्तं 1, मधुरकटुकषायम् 2 इति; एवं मधुरस्य तिक्तयुक्तस्य कषाययोगात्+एकः---मधुरतिक्तकषायम् 1 इति; एवम्+अम्लस्य लवणयुक्तस्य प्रत्येकं कटुतिक्तकषाययोगात्+त्रयः---अम्ललवणकटुकम् 1, अम्ललवणतिक्तम् 2, अम्ललवणकषायम् 3 इति; तथा तस्य+एव कटुकयुक्तत्य तिक्तकषाययोगात्+द्वौ---अम्लकटुतिक्तम् 1, अम्लाकटुकषायम् 2 इति; तथा+अम्लस्य तिक्तयुक्तस्य कषाययोगात्+एकः---अम्लतिक्तकषायम् 1 इति; एवं लवणस्य कटुयुक्तस्य तिक्तकषाययोगात्+द्वौ-- लवणकटुतिक्तं 1, लवणकटुकषायम् 2 इति; तथा लवणस्य तिक्तयुक्तस्य कषाययोगात्+एकः-- लवणतिक्तकषायम् 1 कटोः+च तिक्तयुक्तस्य कषाययोगात्+एकः---कटुतिक्तकषायः 1 इति; मिलित्वा त्रिरसानि द्रव्याणि विंशतिः+भवन्ति" इति %शिवदाससेनः|%) <26-17.2-21.1> वक्ष्यन्ते(2) तु चतुष्केण द्रव्याणि दश पञ्च च|| 17.2 || (2."चतुष्कसंयोगेन पञ्चदशभेदान्+आह--- वक्ष्यन्ते+ इत्यादि| सहितौ+इति मिलितौ स्वाद्वम्लौ लवणाद्यैः+चतुर्भिः पृथक्+एकैकशः+ योगं गतौ शेषैः कटुतिक्तकषायैः पृथग्योगं चतुष्करससंख्यया यातः+ गच्छतः; तेन षड् भेदाः-- -मधुराम्ललवणकटुकं 1, मधुराम्ललवणतिक्तं 2, मधुराम्ललवणकषायं 3, मधुराम्लकटुतिक्तं 4, मधुराम्लकटुकषायं 5, मधुराम्लतिक्तकषायम् 6; इति| अम्लपरित्यागेन+अपरान्+चतुरः+ भेदान्+आह---सहितौ+इत्यादि| मिलितौ स्वादुलवणौ कट्वादिभिः कटुतिक्तकषायैः पृथग्युक्तौ, शेषैः+इति यथाक्रमं तिक्तकषायकटुभिः पृथग्योगं यातः+ गच्छतः; तेन त्रयः+ भेदाः--स्वादुलवणकटुतिक्तं 1, स्वादुलवणतिक्तकषायं 2 स्वादुलवणकषायकटुकम् 3 इति| अत्र+अद्य+अपेक्षया शेषाणां बहुत्वात्+बहुवचनम्+उपपन्नम्| लवणपरित्यागात् पुनः+चतुर्थः+ भेदः+ इति+आह---स्वादूषणौ तथा+इति; स्वादूषणौ+अपि शेषाभ्यां तिक्तकषायाभ्यां योगं यातः---स्वादुकटुतिक्तककषायम् 1| एवं चतुष्के मधुरयोगेन दश भेदाः| इदानीं मधुरपरित्यागात् पञ्च भेदान्+आह---कट्वाद्यैः+इत्यादि| अम्ललवणौ कट्वाद्यैः कटुतिक्तकषायैः पृथग्युक्तौ यथाक्रमं शेषैः+तिक्तकषायकटुभिः पृथग्योगं यातः+ गच्छतः; तेन त्रयः+ भेदाः---अम्ललवणकटुतिक्तम् 1, अम्ललवणतिक्तकषायम् 2, अम्ललवणकषायकटुकम् 3 इति| लवणपरित्यागात्+चतुर्थं भेदम्+आह---शेषैः+अम्लकटू तथा+इति; अम्लकटू शेषैः+इति शेषाभ्यां तिक्तकषायाभ्यां योगं यातः+ गच्छतः; अत्र शेषैः+इति जातौ बहुवचनम्; अम्लकटुतिक्तकषायम् 1| मधुराम्लपरित्यागात्+तु पञ्चमः+ भेदः+ इति+आह---युज्येते तु+इत्यादि| लवणकटुतिक्तकषायम् 1| तत्+एवं चतुष्के पूर्वं दशभिः+मिलित्वा पञ्चदश भेदाः+ उक्ताः" इति %शिवदाससेनः|%) स्वाद्वाम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ| योगं शेषैः पृथग्यातः+चतुष्करससंख्यया|| 18 || सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्| युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा|| 19 || कट्वाद्यैः+अम्ललवणौ संयुक्तौ सहितौ पृथक्| यातः शेषैः पृथग्योगं शेषैः+अम्लकटू तथा|| 20 || युज्यते तु कषायेण सतिक्तौ लवणोषणौ| 21.1 | चतूरसे स्वाद्वाम्लौ+आदिस्थितौ लवणादिभिः+एकैकश्येन युक्तौ शेषैः कट्वादिभिः+योगात् षट्+ भवन्ति| स्वादुलवणौ सहितौ आदिस्थितौ, कट्वादिभिः+इति कटुतिक्ताभ्यां पृथग्युक्तौ, शेषैः+इति तिक्तकषायाभ्यां, तेन+इह बहुवचनं जातौ बोद्धव्यम्; एवं त्रीणि| स्वादूषणौ तथा+इति+अनेन स्वादुकटुकतिक्तकषायरूपम्+एकम्| कट्वाद्यैः+इत्यादौ+अपि बहुवचनं जातौ| अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगात्+द्वे, तथा+अम्ललवणौ तिक्तयुक्तौ शेषयोगात्+एकम्| अम्लकटू तथा+इति+अनेन+अम्लकटुतिक्तकषायरूपम्+एकम्| युज्येते तु+इत्यादिना च+एकम्| एवं पञ्चदश चतूरसानि|| 17-21.1 || <26-21.2-22.1> षट् तु पञ्चरसानि+आहुः+एकैकस्य+अपवर्जनात्|| 21.2 || षट् च+एव+एकरसानि स्युः+एकं षड्रसम्+एव तु| 22.1 | अपवर्जनात्+इति(2) (2.`अपवर्जनात्+इति स्फोटनात्' इति पा०|) त्यागात्| अत्र च रसानां गुणत्वेन+एकस्मिन् द्रव्ये समवायः+ योगशब्देन+उच्यते|| 21.2-22.1 || <26-22.2-23> इति त्रिषष्टिः+द्रव्याणां निर्दिष्टा रससंख्यया|| 22.2 || त्रिषष्टिः स्यात्+तु+असंक्येया रसानुरसकल्पनात्|(3) (3.`रसानां रसकल्पनातः'+ इति पा०|) रसाः+तरतमाभ्यां(4) (4.`रसाः+तरतमाभ्यस्ताः'+ इति पा०|) तां संख्याम्+अतिपतन्ति हि|| 23 || रससंसर्गस्य प्रकारान्तरेण+असंख्येयताम्+आह---त्रिषष्टिः स्यात्+इत्यादि| अनुरसः+अग्रे वक्ष्यमाणः| अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना न+अस्ति, केवले मधुरादौ तदभावात्; तेन यथासंभवं सप्तपञ्चाशत्+संयोगविषयं रसानुरसकल्पनं ज्ञेयम्| किम्+वा, एकरसे+अपि+अनुरसः+अस्ति+एव+अयव्यपदेश्यः| प्रकारान्तरेण+अपि+असंख्येयताम्+आह---रसाः+तरतमाभ्याम्+इत्यादि| मधुरमधुरतरमधुरतमादिभेदात्+असंख्येयता रसानां भवति+इति भावः| किम्+वा, रसानुरसत्वेन+एव या+असंख्येयता तत्र+एव+अयं हेतुः---रसाः+तरतमाभ्याम्+इत्यादिः|| 22.2-23 || <26-24> संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा| रसानां तत्र योग्यत्वात्(1) (1.तत्र योगित्वात्' इति पा०|) कल्पिता रसचिन्तकैः|| 24 || एवम्+असंख्येयत्वे+अपि त्रिषष्टिविधा+एव कल्पना चिकित्साव्यवहारार्थम्+इह+आचार्यैः कल्पिता+इति+आह--संयोगाः+ इत्यादि| तत्र योग्यत्वात्+इति तत्र स्वस्थातुरहितचिकित्साप्रयोगे+अनतिसंक्षेपविस्तररूपतया हितत्वात्+इति+अर्थः|| 24 || <26-25-26> क्वचित्+एकः+ रसः कल्प्यः संयुक्ताः+च रसाः क्वचित्| दोषौषधादीन् संचिन्त्य भिषजा सिद्धिम्+इच्छता|| 25 || द्रव्याणि द्विरसादीनि संयुक्तान्+च रसान् बुधाः| रसान्+एकैकशः+ वा+अपि कल्पयन्ति गदान् प्रति|| 26 || तम्+एव चिकित्साप्रयोगम्+आह---क्वचित्+इत्यादि| अत्र+आदिग्रहणात्+देशकालबलादीनाम्+अनुक्तानां ग्रहणम्| एतत्+एव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकात्+वा+अनेकरसैकद्रव्यप्रयोगात्+एकरसद्रव्यप्रयोगात्+वा भवति+इति दर्शयन्+आह---द्रव्याणि+इत्यादि| द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि; द्विरसं यथा---कषायमधुरः+ मुद्गः; त्रिरसं यथा---"मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्महरं भव्यं" (सू.अ.27) इत्यादि; चतूरसः+तिलः, यत्+उक्तं---"स्निग्धोष्णमधुरः+तिक्तः कषायः कटुकः+तिलः" (सू.अ.27); पञ्चरसं तु+आमलकं हरीतकी च, "शिवा पञ्चरसा" इत्यादिवचनात्; व्यक्तषड्रसं तु द्रव्यम्+इह+अनुक्तं, विषं तु+अव्यक्तषड्रससंयुक्तं; %हारीते% तु+एणमांसं व्यक्तषड्रससंयुक्तम्+उक्तम्| एवं द्विरसादिद्रव्ययोगात्+द्विरसाद्युपयोगः| तथा संयुक्तान्+च रसान्+इति एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसान्+एकैकशः कल्पयन्ति प्रयोजयन्ति| गदान् प्रतीति प्राधान्येन, तेन स्वस्थवृत्ते+अपि बोद्धव्यं; किम्+वा, द्विरसादिभेदः+ गदे+ एव, स्वस्थे तु सर्वरसप्रयोगः+ एव; यत्+उक्तं---"समसर्वरसं सात्म्यं समधातोः प्रशस्यते" (सू.अ.7) इति| एवं च व्याख्याने सति `क्वचित्+एकः+ रस' इत्यादिना समम्+अस्य न पौनः+उक्त्यम्| किम्+वा, `क्वचित्+एकः+ रसः' इत्यादिना स्वमतम्+उक्तम्, अत्र+एव+अर्थे `द्रव्याणि द्विरसादीनि' इत्यादिना+आचार्यान्तरसंमतिं दर्शयति; अतः+ एव+अन्याचार्यान्तराभिप्रायेण कल्पयन्ति+इति+उक्तं, तेन न पौनः+उक्त्यम्|| 25-26 || <26-27> यः स्यात्+रसविकल्पज्ञः स्यात्+च दोषविकल्पवित्| न सः+ मुह्येत्+विकाराणां हेतुलिङ्गोपशान्तिषु(2)|| 27 || (2.उपशान्तिः चिकित्सा|) रसज्ञानफलम्+आह---यः स्यात्+इत्यादि| अत्र रसविकल्पज्ञानात्+एव व्याधिहेतुद्रव्यज्ञानं कृत्स्नम्+अवरुद्धं, रसज्ञानेन+एव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात्| दोषविकल्पज्ञानात्+च लिङ्गज्ञानं, यावत्+हि लिङ्गं तत् सर्वं दोषविकल्पसंबद्धम्| रसदोषविकल्पज्ञानात्+तु भेषजज्ञानं, यतः+ रसतः स्वरूपज्ञानं भेषजद्रव्यस्य, दोषतः+च भेषजप्रयोगविषयविज्ञानम्| किम्+वा, रसविकल्पात्+च तथा दोषविकल्पात्+च हेत्वादिज्ञानं पृथक्+एव वक्तव्यं; रसभेदात्+हि तत्कार्यं लिङ्गम्+अपि ज्ञायते, हेतुभेषजविज्ञानं तु रसभेदविज्ञानात्+एव(1) (1.`रसभेदविज्ञाने' इति पा०|) वक्तव्यं, यतः+ रसभेदवत्+द्रव्यम्+एव विकाराणां हेतुः+भेषजं च भवति+इति; एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति, दोषविरोधि च द्रव्यं भेषजम्+इति| तद्युक्तम्+उक्तं---न सः+ मुह्येत्+विकाराणां हेतुलिङ्गोपशान्तिषु+इति|| 27 || <26-28> व्यक्तः शुष्कस्य च+आदौ च रसः+ द्रव्यस्य लक्ष्यते| विपर्ययेण+अनुरसः रसः+ न+अस्ति हि सप्तमः|| 28 || पूर्वोक्तरसानुरसलक्षणम्+आह---व्यक्तः+ इत्यादि| शुष्कस्य च+इति चकारात्+आर्द्रस्य च, आदौ च+इति चकारात्+अन्ते च; तेन शुष्कस्य वा+आर्द्रस्य वा प्रथमजिह्वासंबन्धे वा+आस्वादन्ते वा यः+ व्यक्तत्वेन मधुरः+अयम्+अम्लः+अयम्+इत्यादिना विकल्पेन गृह्यते, सः+ व्यक्तः; यः+तु+उक्तावस्थाचतुष्टये+अपि व्यक्तः+ न+उपलभ्यते, किम्+तर्हि+अव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते, सः+अनुरसः+ इति वाक्यार्थः| यतः+च मधुरादयः+ एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः, अतः+अव्यक्तः+ नाम सप्तमः+ रसः+ न+अस्ति| अयं च+अर्थः पूर्वं प्रतिषिद्धः+अपि+अनुगुणस्पष्टहेतुप्राप्त्या पुनः+निषिध्यते| अन्ये तु+आहुः---शुष्कस्य च+इति+अनेन यस्य द्रव्यस्य शुष्कस्य च+आर्द्रस्य च+उपयोगः, तत्र शुष्कावस्थायां यः+अव्यक्तः सः+ रसः+ उच्यते; यः+तु+आर्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां न+अनुयाति,(2) (2.`शुष्कावस्थां न याति' इति पा०|) न+असौ रसः, किन्तु+अनुरसः| यथा---पिप्पल्याः+ आर्द्राया मधुरः+ रसः+ व्यक्तः, शुष्कायाः+तु पिप्पल्याः कटुकः; तेन कटुकः+ एव रसः पिप्पल्याः, मधुरः+तु+अनुरसः; यः+तु द्राक्षादीनाम्+आर्द्रावस्थायां शुष्कावस्थायां च मधुरः+ एव, तत्र विप्रतिपत्तिः+अपि(3) (3.`विप्रतिपत्तिः+एव' इति पा०|) न+अस्ति, तेन तत्र मधुरः+ एव रसः; नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनाम्+आदौ व्यक्तः+ यः+ उपलभ्यते रसः, अनु च+उपलभ्यते यः सः+अनुरसः+ युक्तः+तिक्तत्वादिः; तथा, आर्द्रावस्थायां शुष्कावस्थाविपरीतः+ यः पिप्पल्याः+ इव मधुरः, सः+अनु-रसः+ इति| किंतु+आर्द्रा+अपि पिप्पली मधुररसैव+इति पश्यामः, यतः+ वक्ष्यति---"श्लेष्मला मधुरा च+आर्द्रा गुर्वी स्निग्धा च पिप्पली" (सू.अ.27) इति; मधुरस्य तत्र+अनुरसत्वे गुरुत्वश्लेष्मकर्तृत्वानि+अनुपपन्नानि; तेन, आर्द्रा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधुरानुरसेति युक्तम्|| 28 || <26-29-35> परापरत्वे युक्तिः+च संख्या संयोगः+ एव च| विभागः+च पृथक्त्वं च परिमाणम्+अथ+अपि च|| 29 || संस्कारः+अभ्यासः+ इति+एते गुणाः+ ज्ञेयाः परादयः| सिद्ध्युपायाः+चिकित्सायाः+ लक्षणैः+तान् प्रचक्ष्महे|| 30 || देशकालवयोमानपाकवीर्यरसादिषु| परापरत्वे, युक्तिः+च योजना या तु युज्यते|| 31 || संख्या स्यात्+गणितं, योगः सह संयोगः+ उच्यते। द्रव्याणां द्वन्द्वसर्वैककर्मजः+अनित्यः+ एव च|| 32 || विभागः+तु विभक्तिः स्यात्+वियोगः+ भागशः+ ग्रहः| पृथक्त्वं स्यात्+असंयोगः+ वैलक्षण्यम्+अनेकता|| 33 || परिमाणं पुनः+मानं, संस्कारः करणं मतम्| भावाभ्यसनम्+अभ्यासः शीलनं सततक्रिया|| 34 || इति स्वलक्षणैः+उक्ताः+ गुणाः सर्वे परादयः| चिकित्सा यैः+अविदितैः+न यथावत् प्रवर्तते|| 35 || संप्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दशगुणान् रसधर्मत्वेन+उपदेष्टव्यान्+आह---परेत्यादि| तत्+च परत्वं प्रधानत्वम्, अपरत्वम् अप्रधानत्वम्| तद्विवरणं---देशकालेत्यादि| तत्र देशः+ मरुः परः, अनूपः+अपरः; कालः+ विसर्गः परः, आदानम्+अपरः; वयः+तरुणं परम्, अपरम्+इतरत्; मानं च शरीरस्य यथा वक्ष्यमाणं शारीरे परं, ततः+अन्यत्+अपरं; पाकवीर्यरसाः+तु ये यस्य योगिनः+ते तं प्रति पराः, अयौगिकाः+तु+अपराः| आदिग्रहणात् प्रकृतिबलादीनां ग्रहणम्| किम्+वा, परत्वापरत्वे वैशेषिकोक्ते ज्ञेये; तत्र देशापेक्षया सन्निकृष्टदेशसंबन्धिनम्+अपेक्ष्य विदूरदेशसंबन्धिनि परत्वं, सन्निकृष्टदेशसंबन्धिनि च+अपरत्वं भवति; एवं सन्निकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं, यूनि च+अपरत्वं भवति| वयःप्रभृतिषु परत्वापरत्वं यथासंभवं कालदेशकृतम्+एव+इह+उपयोगात्+उपचरितम्+अपि+अभिहितं, यतः+ न गुणे मानादौ गुणान्तरसंभवः| युक्तिः+च+इत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना, अतः+ एव+उक्तं---या तु युज्यते; या कल्पना यौगिकी भवति सा तु युक्तिः+उच्यते, अयौगिकी तु कल्पना+अपि सती युक्तिः+न+उच्यते पुत्रः+अपि+अपुत्रवत्| युक्तिः+च+इयं संयोगपरिमाणसंस्काराद्यन्तर्गता+अपि+अत्युपयुक्तत्वात् पृथक्+उच्यते| संख्यां लक्षयति---संख्या+इत्यादि| गणितम्+इह+एकद्वित्र्यादि| संयोगम्+आह---योगः+ इत्यादि|(1) (1.`संयोगम्+आह--योगः+ इत्यादि| द्रव्याणां योगः संबन्धः+ इति+उक्ते अवयवावयविसंबन्धस्य+अपि संयोगत्वं स्यात्, अतः+ आह---सह+इति| साहित्यरूपः+ योगः, सः+ च पृथक्+सिद्धयोः+एव भवति+इति भावः. ननु विभुनोः+अपि संयोगः कुतः+ न स्यात्+इति+आह---द्वन्द्वसर्वैककर्मजः+ इति| द्वन्द्वकर्मजः+ यथा---युध्यमानयोः+मेषयोः, सर्वकर्मजः+ यथा---भाण्डे प्रक्षिप्यमाणानां माषाणां बहुमाषक्रियासंयोगजः, एकतरकर्मजः+ यथा---वृक्षवायसयोः; एतत्+च+उपलक्षणं, तेन संयोगजः+अपि बोध्यः, यथा---अङ्गुलीतरुसंयोगात्+हस्ततरुसंयोगः, एतेन विभुद्रव्ययोः+उक्तकारणाभावात्+एव संयोगः+ न+अस्ति+इति भावः| ननु, संयोगः+अनित्यः+ एव कारणापेक्षः, विभुनोः+तु संयोगः+ नित्यः+ एव भविष्यति+इति+आह---अनित्यः+ एव+इति| एव+इति+अवधारणे| नित्यः संयोगः+ न संभवति+एव, अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वात्; नित्यत्वे च तद्विरोधात्' इति %शिवदाससेनः|%) सह+इति मिलितानां द्रव्याणां योगः प्राप्तिः+इति+अर्थः, सह+इति+अनेन+इह+अकिंचित्करं परस्परसंयोगं निराकरोति| तद्भेदम्+आह---द्वन्द्वेत्यादि| तत्र द्वन्द्वकर्मजः+ यथा---युध्यमानयोः+मेषयोः, सर्वकर्मजः+ यथा---भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रियायोगजः, एककर्मजः+ यथा---वृक्षवायसयोः| अनित्यः+ इति संयोगस्य कर्मजत्वेन+अनित्यत्वं दर्शयति| विभागम्+आह---विभागः+तु+इत्यादि| विभक्तिः विभजनम्| विभक्तिम्+एव विवृणोति---वियोगः+ इति; संयोगस्य विगमः+ वियोगः|तत्(2) (2.`स' इति पा०|) किम्+ संयोगाभावः+ एव वियोगः+ इति+आह---भागशः+ ग्रहः+ इति| ---विभागशः+ विभक्तत्वेन ग्रहणं यतः+ भवति+इति भावः; तेन विभक्तिः+इति+एषा भावरूपा प्रतीतिः, न संयोगाभावमात्रं भवति, किम्+तर्हि भावरूपविभागगुणयुक्ताः+ इति+अर्थः|(1) (1.`विभागलक्षणम्+आह---विभागः+तु+इत्यादि| विभक्तिः+इति विभक्तिप्रतीतिहेतुः+विभागः+ इति+अर्थः| ननु विभागः+ एव न प्रमाणं, संयोगाभावस्य+एव विभक्तिप्रतीतिहेतुत्वात्+इति+आह---विभागशः+ ग्रहः+ इति| `तु' शब्दः+ वियोगः+ इति+अनन्तरं द्रष्टव्यः, तेन वियोगः+ एव विभागशः+ विभक्तत्वेन प्रतीतिहेतुः, न च तत्र विभागव्यवहारः| न च द्रव्ययोः+वर्तमानः संयोगात्यन्ताभावः+ विभक्तिप्रतीतिहेतुः+इति वाच्यम्, अवयवावयविनोः+अपि प्रसङ्गात्; न+अपि संयोगध्वंसः+ वियोगः, एकसंयोगानन्तरं पुनः संयुक्तयोः+बदरामलकयोः संयोगदशायाम्+अपि विभक्तिप्रत्ययप्रसङ्गात्+इति दिक्' इति %शिवदाससेनः|%) पृथक्त्वं तु `इदं द्रव्यं पटलक्षणं, घटात् पृथक्'+इत्यादिका बुद्धिः+यतः+ भवति, तत् पृथक्त्वं भवति| तत्+च+आचार्यः+त्रैविध्येन+आह---पृथक्त्वम्+इत्यादि| तत्र यत् सर्वथा+असंयुज्यमानयोः+इव(2) (2.`सर्वदा' इति पा०|) मेरुहिमाचलयोः पृथक्त्वम्, एवदसंयोगः+ इति+अनेन+उक्तम्| तथा संयुज्यमानानाम्+अपि पृथक्त्वं विजातीयानां महिषवराहादीनां, तत्+आह---वैलक्षण्यम्+इत्यादि|---विशिष्टलक्षणयुक्ततु+अलक्षितं विजातीयानां पृथक्त्वम्+इति+अर्थः| तथा+एकजातीयानाम्+अपि+अविलक्षणानां माषाणां पृथक्त्वं भवति+इति+आह---अनेकता+इति| एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं न+अपि+असंयोगः, अथ च+अनेकता पृथक्त्वरूपा भवति+इति भावः| किम्+वा, पृथक्त्वं गुणान्तरम्+इच्छन्(3) (3.`गुणान्तरम्+अन्विच्छन्' इति पा०|) लोकव्यवहारार्थम्+असंयोगवैलक्षण्यान्+एकतारूपम्+एव यथा+उदाहृतं पृथक्त्वं दर्शयति|(4) (4.`पृथक्त्वं लक्षयति---पृथक्त्वं स्यात्+इत्यादि| इदम्+अस्मात् पृथक्+अन्यत्+अर्थान्तरम्+इत्यादिव्यवहारः+ यतः+ भवति, तत् पृथक्त्वं' इति %शिवदाससेनः|%) मानं प्रस्थाढकादितुलादिमेयम्| करणं गुणान्तराधायकत्वं संस्करणम्+इति+अर्थः; यत्+वक्ष्यति---"संस्कारः+ हि गुणान्तराधानम्+उच्यते" (वि.अ.1) इति| भावस्य षष्टिकादेः+व्यायामादेः+च+अभ्यसनम्+अभ्यासः| अभ्यसनम्+एव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति---शीलनं सततक्रिया+इति; यं लोकाः शीलनसततक्रियाभ्याम्+अभिदधति सः+अभ्यासः+ इति भावः| अयं च संयोगसंस्कारविशेषरूपः+अपि विशेषेण चिकित्सा+उपयुक्तत्वात् पृथक्+उच्यते| न यथावत् प्रवर्तते+ इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनाम्+अप्राधान्यं सूचयति|| 29-35|| <26-36> गुणाः+ गुणाश्रयाः+ न+उक्ताः+तस्मात्+रसगुणान् भिषक्| विद्यात्+द्रव्यगुणान्(5) (5.`गुणाः+ गुणाश्रयाः+ न+उक्ताः'+ इति सगुणत्वे द्रव्यत्वप्रसङ्गात्+इति भावः, तस्मात्+रसनिर्दिष्टान् गुणान् द्रव्यगुणान्+एव विद्यात्, एकार्थसमवायेन+उपचारात्+इति भावः' इति %शिवदाससेनः|% "गुर्वादयः+ गुणाः+ द्रव्ये पृथिव्यादौ रसाश्रये| रसेषु व्यपदिश्यन्ते साहचर्योपचारतः" (वा.सू.अ.9) इति %वाग्भटः|%) कर्तुः+अभिप्रायाः पृथग्विधाः|| 36 || संप्रति रसानां परस्परसंयोगः+ गुणः+ उक्तः, तथा+अग्रे च स्निग्धत्वादिः+गुणः+ वाच्यः, सः+ च गुणरूपरसे न संभवति+इति यथा रसानां गुणनिर्देशः+ बोद्धव्यः+तत्+आह - गुणाः+ इत्यादि| गुणाः+ गुणाश्रयाः+ न+उक्ताः+ इति दीर्घं+जीवितीये "समवायी तु निश्चेष्टः कारणं गुणः" (सू.अ.1) इति+अनेन| रसगुणान्+इति रसे स्निग्धादीन् गुणान्निर्दिष्टान् तद्रसाधारद्रव्यगुणान्+एव विद्यात्| ननु, यदि द्रव्यगुणाः+ एव ते, तत् किम्+इति रसगुणत्वेन+उच्यन्ते+ इति+आह---कर्तुः+इत्यादि; कर्तुः+इति तन्त्रकर्तुः| अभिप्रायाः+ इति तत्र तत्र+उपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्ध्यः; सामान्यशब्दोपचारादिप्रयोगः+च प्रकरणादिवशात्+एव स्फुटत्वात् तथा प्रयोजनवशात्+च क्रियते| तत्+च प्रकरणादि `अतः+च प्रकृतं बुद्ध्वा' इत्यादौ दर्शयिष्यामः| इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्य+अयम्+अभिप्रायः+---यत्---मधुरादिनिर्देशेन+एव स्निग्धशीतादिगुणाः+ अपि प्रायः+ मधुराद्यव्यभिचारिणः+ द्रव्ये निर्दिष्टाः+ भवन्ति+इति न मधुरत्वं निर्दिश्य स्रिग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियते+ इति|| 36 || <26-37> अतः+च प्रकृतं बुद्ध्वा देशकालान्तराणि च| तन्त्रकर्तुः+अभिप्रायान्+उपायान्+च+अर्थम्+आदिशेत्|| 37 || अभिप्रायपृथक्त्वे सति यथा ग्रन्थः+ बोद्धव्यः+तत्+आह-अतः+च+इत्यादि| तत्र प्रकृतं(1) (1.प्रकृतं प्रकरणम्|) बुद्ध्वा, यथा---"क्षाराः क्षीरं फलं पुष्पम्" इति+अत्र+उद्भिदगणस्य प्रकृतत्वात् क्षीरम्+इति स्नुह्यादिक्षीरम्+एव क्षीरशब्देन वदेत्| देशान्तरं बुद्ध्वा+इति यथा---शिरसि शोधने+अभिधीयमाने "क्रिमिव्याधौ (सू.अ.2)" इति, तच्छिरोगतक्रिमिव्याधौ+एव भवति| कालान्तरे यथा---वमनकाले+अभिहितं "प्रतिग्रहान्+च+उपहारयेत्" (सू.अ.15) इति, तत्र प्रतिग्रहशब्देन पात्रम्+उच्यते, न तु ग्रहणं प्रतिग्रहः| तन्त्रकर्तुः+अभिप्रायान्+इति यथा+उक्तं रसेषु गुणारोपणे तद्बोद्धव्यम्| उपायान्+इति शास्त्रोपायान् तन्त्रयुक्तिरूपान्| अर्थम् अभिधेयम्| यद्यपि प्रकृतादयः+अपि तन्त्रकर्तुः+अभिप्रायाः+ एव, तथा+अपि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुः+अभिप्रायत्वेन बोद्धव्यम्|| 37 || <26-38> षड्विभक्तीः प्रवक्ष्यामि रसानाम्+अतः+ उत्तरम्| षट् पञ्चभूतप्रभवाः संख्याताः+च यथा रसाः|| 38 || षड्विभक्तीः+इति मधुरादिषड्विभागान्+इति+अर्थः| षट् पञ्चभूतप्रभवाः+ इति पञ्चभूतप्रभवाः सन्तः+ यथा+उक्तेन प्रकारेण `सोमगुणातिरेकात्' इत्यादिना यथा षट् संख्याताः षट्संख्यापरिच्छिन्नाः+ भवन्ति, तथा वक्ष्यामि+इति योजना|| 38 || <26-39> सौम्याः खलु+आपः+अन्तरीक्षप्रभवाः प्रकृतिशीताः+ लघ्व्यः+च+अव्यक्तरसाः+च, ताः+तु+अन्तरिक्षात्+भ्रश्यमानाः+ भ्रष्टाः+च पञ्चमहाभूतगुणसमन्विता(2) (2.%गङ्गाधरः+%तु `पञ्चमहाभूतविकारगुणसमन्विताः' इति पठित्वा `तत्काले पञ्चमहाभूतानां विकारभूताः+ एतदाकाशपवनार्कचन्द्राः तथा सततम्+आकाशे समुड्डीयमाना भौमास्त्रसरेणवः+तेषां गुरुत्वादिगुणसमन्विताः सत्यः+तदधोगानां सेन्द्रियाणां प्राणिनां मनुष्यादीनां स्थावराणां च वृक्षादीनां मूर्तीः+अभिप्रीणयन्ति' इति व्याख्यानयति|) जङ्गमस्थावराणां भूतानां मूर्तीः+अभिप्रीणयन्ति, तासु(1) (1.`यासु' इति पा०|) मूर्तिषु षडभिमूर्च्छन्ति रसाः|| 39 || संप्रति रसानाम्+आदिकारणम्+एव तावत्+आह---सौम्याः+ इत्यादि| सौम्याः सोमदेवताकाः| भ्रश्यमानाः+ इति वदता भूमिसंबन्धव्यतिरेकेण+अन्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः संबन्धः+ रसारम्भकः+(2) (2.`षड्रसारम्भकः' इति पा०|) भवति+इति दर्श्यते| मूर्तीः+इति व्यक्तीः| अभिप्रीणयन्ति+इति तर्पयन्ति, किम्+वा जनयन्ति| अभिमूर्च्छन्ति रसाः+ इति व्यक्तिं यान्ति| अत्र च+अन्तरीक्षम्+उदकं रसकारणत्वे प्रधानत्वात्+उक्तं, तेन क्षितिस्थम्+अपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवति+एव|| 39 || <26-40> तेषां षण्णां रसानां सोमगुणातिरेकात्+मधुरः+(3) (3.`पृथ्वीसोमगुणातिरेकात्+मधुरः+ रसः' इति पाओ| यत्+आह %वाग्भटः--% "क्ष्माम्भोग्निक्ष्माम्बुतेजः खवाय्वग्नयनिलगोनिलैः| द्वयोल्बणैः क्रमात्+भूतैः+मधुरादिरसोद्भवः" (वा.सू.अ.10) इति| `पृथ्वीसोमगुणातिरेकात्+मधुरः+ रसः| भूम्यग्निगुणभूयिष्ठत्वात्+अम्लः, तोयाग्निगुणभूयिष्ठत्वात्+लवणः, वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, वाय्वाकाशगुणातिरेकात्+तिक्तः, पवनपृथ्वीगुणातिरेकात् कषायः' इति %योगीन्द्रनाथसेन%संमतः पाठः|) रसः, पृथिव्यग्निभूयिष्ठत्वात्+अम्लः, सलिलाग्निभूयिष्ठत्वात्+लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्+तिक्तः, पवनपृथिवीव्यतिरेकात् कषायः+ इति| एवम्+एषां रसानां षट्त्वम्+उपपन्नं न्यूनातिरेकविशेषात्+महाभूतानां भूतानाम्+इव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः; षडृतुकत्वात्+च कालस्य+उपपन्नः+ महाभूतानां न्यूनातिरेकविशेषः|| 40 || सोमगुणातिरेकात्+इति(4) (4.`ननु कारणानां भूतानां पञ्चविधत्वेन कार्यस्य+अपि रसस्य पञ्चविधत्वम्+एव युक्तम्+इति+अभिप्रेत्य षट्त्वम्+उपपादयति---सोमगुणातिरेकात्+इत्यादि| सोमः+ जलदेवता, तेन जलगुणातिरेकात्+इति+अर्थः; किम्+वा सोमशब्देन पृथिवीजलयोः+एव ग्रहणम्, उभयोः+अपि सौम्यत्वात्; अतः+ एव %सुश्रुते+%अपि `पृथिव्यम्बुगुणबाहुल्यात्+मधुरः'+ इत्यादि| तथा तत्र+एव `पृथिव्याग्निगुणबाहुल्यात्+लवणः, तोयाग्निगुणबाहुल्यात्+अम्लः'+ इति यत्+उक्तं तत्+अपि न विरुध्यते, भूमिजलयोः सौम्यत्वेन+एकरूपतया कार्यविरोधाभावात्' इति %शिवदाससेनः|%) अतिरेकशब्देन सर्वेषु+एव रसेषु सर्वभूतसान्निध्यम्+अस्ति, क्वचित्+तु कस्यचित्+भूतगुणस्य+अतिरेकात्+रसविशेषः+ भवति+इति दर्शयति; एतत्+च(5) (5.`तत्+च' इति पा०|) मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं; यत्+च+आधारकारणत्वम्+अपां, तत् सर्वसाधारणम्| एवं लवणे+अपि+अपां कारणत्वं ज्ञेयम्| लवणः+तु सुश्रुते पृथिव्यग्न्यतिरेकात् पठितः, अस्मिन्+च विरोधे कार्यविरोधः+ न+अस्ति+एव| ननु, उष्णशीताभ्याम्+अग्निसलिलाभ्यां कृतस्य लवणस्य+अपि+उष्णशीतत्वेन भवितव्यं, तल्लवणं कथम्+उष्णं भवति ? न+एवं, यतः+ भूतानाम्+अयं स्वभावः---यत्---केनचित् प्रकारेण सन्निविष्टाः कञ्चित्+गुणम्+आरभन्ते, न सर्वम्| यथा---मकुष्ठके+अद्भिः+मधुरः+ रसः क्रियते, न स्नेहः; तथा सैन्धवे वह्निना+अपि न+उष्णत्वम्+आरभ्यते| अयं च भूतानां सन्निवेशः+अदृष्टप्रभावकृतः+ एव, सः+ च सन्निवेशः कार्यदर्शनेन+उन्नेयः| तेन यत्र कार्यं दृश्यते तत्र कल्प्यते, यथा---लवणे उष्णत्वात्+अग्निः+विष्यन्दित्वात्+च जलम्+अनुमीयते| आगमवेदनीयः+च+अयम्+अर्थः+ न+अत्र+अस्मत्+विधानां कल्पनाः प्रसरन्ति| एतेन यत्+उच्यते---तोयवत् पृथिव्यादयः+अपि किम्+इति पृथक्+रसान्तरं न कुर्वन्ति, तथा तोयवातादिसंयोगादिभ्यः किम्+इति रसान्तराणि न+उतपद्यन्ते+ इति, तत्+अपि भूतस्वभावापर्यनुयोगात्+एव प्रत्युक्तम्| इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेषः+ एव निमित्तकारणरूपम्+उच्यते, तेन नीरसानाम्+अपि हि दहनादीनां कारणत्वम्+उपपन्नम्+एव व्युत्पादितम्| रसभेदं दृष्टान्तेन साधयन्+आह---एवम्+इत्यादि| रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणात्+उपपन्नं, षड्भ्यः कारणेभ्यः षट् कार्याणि भवन्ति+इति युक्तम्+एव+इति भावः| भूतानां यथा नानवर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात्, तथा रसानाम्+अपि+इति| भूतानां यथा+उक्तानाम्+अतिरेकविशेषहेतुम्+आह---षडृतुकत्वात्+इत्यादि| षडृतुकत्वेन कालः+ नानाहेमन्तादिरूपतया किञ्चित्+भूतविशेषं क्वचित्+वर्धयति, सः+ च+आत्मकार्यं रसं पुष्टं करोति, यथा-- -हेमन्तकाले सोमगुणातिरेकः+ भवति, शिशिरे वाय्वाकाशातिरेकः, एवं तस्य+अशितीयोक्तरसोत्पादक्रमेण वसन्तादौ+अपि भूतोत्कर्षः+ ज्ञेयः; षडृतुकात्+च+इति चकारेण+अहोरात्रकृतः+अपि भूतोत्कर्षः+ ज्ञेयः, तथा+अदृष्टकृतः+च; तेन हेमन्तादौ+अपि रसान्तरोत्पादः क्वचित्+वस्तुनिरुपपन्नः+ भवति| यद्यपि च, ऋतुभेदे+अपि भूतोत्कर्षविशेषः+ एव कारणं, यत्+उक्तं---"तौ+एतौ+अर्कवायू" (सू.अ.6) इत्यादि, तथा+अपि बीजाङ्कुरकार्यकारणभाववत् संसारान्+आदितया+एव भूतविशेषर्त्वोः कार्यकारणभावः+ वाच्यः|| 40 || <26-41> तत्र+अग्निमारुतात्मकाः+ रसाः प्रायेण+ऊर्ध्वभाजः, लाघवात्+उत्प्लवनत्वात्+च(1) (1.`प्लवनत्वात् तिर्यक्+ऊर्ध्वगतिमत्त्वात्' इति %शिवदाससेनः|%) वायोः+ऊर्ध्वज्वलनत्वात्+च वह्नेः; सलिलपृथिव्यात्मकाः+तु प्रायेण+अधोभाजः, पृथिव्या गुरुत्वात्+निम्नगत्वात्+च+उदकस्य; व्यामिश्रात्मकाः पुनः+उभयतोभाजः|| 41 || भूतविशेषकृतं रसानां धर्मान्तरम्+आह---तत्र+इत्यादि| प्रायेण+इति न सर्वे| रसाः+ इति रसयुक्तानि द्रव्याणि| प्लवनत्वात्+इति गतिमत्त्वात्; यद्यपि गतिः+अधः+अपि स्यात्, तथा+अपि लघुत्वपरिगतगतिः+इह वायोः+ऊर्ध्वम्+एव गमनं करोति, यथा---शाल्मलीतुलानाम्| हेत्वन्तरम्+आह---ऊर्ध्वज्वलनत्वात्+च+अग्नेः+इति; अग्नेः+अपि+ऊर्ध्वगतित्वात्+इति+अर्थः| निम्नगत्वम्+अधोगत्वम्+एव|| 41 || <26-42> तेषां षण्णा रसानाम्+एकैकस्य यथाद्रव्यं गुणकर्माणि+अनुव्याख्यास्यामः|| 42 || यथाद्रव्यम्+इति यदि+अस्य रसस्य द्रव्यम्+आधारः+तदनतिक्रमेण| एतेन रसानां गुणकर्मणी रसाधारे द्रव्ये बोद्धव्ये इति दर्शयति|| 42 || <26-43> तत्र, मधुरः+ रसः शरीरसात्म्यात्+रसरुधिरमांसमेदोस्थिमज्जौजः शुक्राभिवर्धनः+ आयुष्यः षडिन्द्रियप्रसादनः+ बलवर्णकरः पित्तविषमारुतघ्नः+तृष्णात्+आहप्रशमनः+त्वच्यः केश्यः कण्ठ्यः+ बल्यः प्रीणनः+ जीवनः+तर्पणः+ बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरः+ घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनः+(1) (1.`ओजिह्वाप्रसादनः' इति पा०|) दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकानाम्+इष्टतमः स्निग्धः शीतः+ गुरुः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अति+अर्थम्+उपयुज्यमानः स्थौल्यं मार्दवम्+आलस्यम्+अतिस्वप्नं गौरवम्+अनन्नाभिलाषम्+अग्नेः+दौर्बल्यम्+आस्यकण्ठयोः+मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरान्+आह+अस्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपदगलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्य+इवम्+प्रभृतीन् कफजान् विकारान्+उपजनयति (1); तत्र+इत्यादि| मधुरः+ आदौ+उच्यते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च| षडिन्द्रियाणि मनसा समम्| जीवनः अभिघातादिमूर्च्छितस्य जीवनः| आयुष्यः+तु आयुःप्रकर्षकारित्वेन| क्षीणस्य सन्धानकरः+ धातुपोषकत्वेन; किम्+वा क्षीणः+च+असौ क्षतः+च+इति, तेन क्षीणक्षतस्य उरःक्षतं संदधाति| षट्पदाद्यभीष्टत्वगुणकथनं प्रमेहपूर्वरूपादिज्ञानोपयुक्तम्|(2) (2.`प्रमेहरूपादिज्ञानोपयुक्तम्' इति पा०|) यत्+उक्तं---"मूत्रे+अभिधावन्ति पिपीलिकाः+च" (चि.अ.6) इति, तथा रिष्टे वक्ष्यति---"यस्मिन् गृध्रन्ति मक्षिकाः" (इ.अ.5) इति, अनेन च मधुरत्वं ज्ञायते| अक्ष्यामयेन+एव+अभिष्यन्दे लब्धे विशेषोपादानार्थं पुनः+वचनं; किम्+वा अभिष्यन्दः+ नासादिषु+अपि ज्ञेयः|| (1) || अम्लः+ रसः+ भक्तं रोचयति, अग्निं दीपयति, देहं बृंहयति ऊर्जयति, मनः+ बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातम्+अनुलोमयति, हृदयं तर्पयति, आस्यम्+आस्रावयति, भुक्तम्+अपकर्षयति क्लेदयति जरयति, प्रीणयति, लघुः+उष्णः स्निग्धः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अत्यर्थम्+उपयुज्यमानः+ दन्तान् हर्षयति, तर्षयति, संमीलयति+अक्षिणी, संवेजयति लोमानि, कफं विलापयति, पित्तम्+अभिवर्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीणक्षतकृशदुर्बलानां श्वयथुम्+आपादयति, अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयति+आग्नेयस्वभावात्, परिदहति कण्ठम्+उरः+ हृदयं च (2); हृदयं तर्पयति+इति हृद्यः+ भवति| भुक्तम्+अपकर्षयति+इति सारयति; क्लेदयति तथा जरयति भुक्तम्+एव| अवमूत्रितं मूत्रविषैः+जन्तुभिः, परिसर्पितं च स्पर्शविशेषैः कारण्डादिभिः|| (2) || लवणः+ रसः पाचनः क्लेदनः+ दीपनः+च्यावनः+छेदनः+ भेदनः+तीक्ष्णः सरः+ विकास्यधः(1) (1.`अवस्रंसी' इति पा०|) स्रंस्यवकाशकरः+ वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्यनीकभूतः, आस्याम्+आस्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, सर्वशरीरावयवान् मृदूकरोति, रोचयति+आहारम्, आहारयोगी, न+अति+अर्थं गुरुः स्निग्धः+ उष्णः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अत्यर्थम्+उपयुज्यमानः पित्तं कोपयति, रक्तं वर्धयति, तर्षयति, मूर्च्छयति,(2) (2.`मोहयति' इति पा०|) तापयति, दारयति, कुष्णाति मांसानि, प्रगालयति कुष्ठानि, विषं वर्धयति, शोफान् स्फोटयति, दन्तान्+च्यावयति, पुंस्त्वम्+उपहन्ति, इन्द्रियाणि+उपरुणद्धि, वलिपलितखालित्यम्+आपादयति, अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्+विकारान्+उपजनयति (3); विकासी क्लेदच्छेदनः(3)| (3.`छेदनः' इति पा०|) अधः स्रंसी विष्यन्दनशीलः| सर्वरसप्रत्यनीकभूतः+ इति यत्र मात्रातिरिक्तः+ लवणः+ भवति तत्र न+अन्यः+ रसः+ उपलक्ष्यते| आहारयोगीति आहारे सदा युज्यते| मोहयति वैचित्त्यं कुरुते| मूर्च्छयति+इति संज्ञानाशं करोति|| (3) || कटुकः+ रसः+ वक्त्रं शोधयति, अग्निं दीपयति, भुक्तं शोषयति, घ्राणम्+आस्रावयति, चक्षुः+विरेचयति, स्फुटीकरोति+इन्द्रियाणि, अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलान्+उपहन्ति, रोचयति+अशनं, कण्डूः+विनाशयति,(4) (4.`विलालयति' इति पा०|) व्रणान्+अवसादयति, क्रिमीन् हिनस्ति, मांसं विलिखति, शोणितसङ्घातं भिनत्ति, बन्धान्+छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं शमयति, लघुः+उष्णः+ रूक्षः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अत्यर्थम्+उपयुज्यमानः+ विपाकप्रभावात् पुंस्त्वम्+उपहन्ति, रसवीर्यप्रभावात्+मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति, शरीरतापम्+उपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च वाय्वग्निगुणबाहुल्यात्+भ्रमदवथुकम्पतोदभेदैः+चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारान्+उपजनयति (4); तिक्तः+ रसः स्वयम्+अरोचिष्णुः+अपि+अरोचकघ्नः+ विषघ्नः क्रिमिघ्नः+ मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनः+त्वक्+मांसयोः स्थिरीकरणः+ ज्वरघ्नः+ दीपनः पाचनः स्तन्यशोधनः+ लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणः+ रूक्षः शीतः+ लघुः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अत्यर्थम्+उपयुज्यमानः+ रौक्ष्यात्+खरविषदस्वभावात्+च रसरुधिरमांसमेदोस्थिमज्जशुक्राणि+उच्छोषयति, स्रोतसां खरत्वम्+उपपादयति, बलम्+आदत्ते, कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनम्+उपशोषयति, अपरान्+च वातविकारान्+उपजनयति (5) ; कषायः+ रसः संशमनः संग्राही सन्धानकरः पीडनः+ रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्य+उपयोक्ता रूक्षः शीतः+अलघुः+च| सः+ एवम्+गुणः+अपि+एकः+ एव+अत्यर्थम्+उपयुज्यमानः+ आस्यं शोषयति, हृदयं पीडयति, उदरम्+आध्मापयति, वाचं निगृह्णाति, स्रोतांसि+अवबध्नाति, श्यावत्वम्+आपादयति, पुंस्त्वम्+उपहरन्ति, विष्टभ्यः+ जरां गच्छति, वातमूत्रपुरीषरेतांसि+अवगृह्णाति, कर्शयति, ग्लपयति, तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतान्+अकार्दितप्रभृतीन्+च वातविकारान्+उपजनयति|| 43 || विपाकस्य प्रभावः+ विपाकप्रभावः, विपाकः+च कटूनां कटुः+एव; रसस्य वीर्यस्य च प्रभावः+ रसवीर्यप्रभावः; अयं च वक्ष्यमाणे सर्वत्र हेतुः| चरणादीनां साक्षात्+ग्रहणं तत्र+एव प्रायः+ वातविकारभावात्| अत्र च विपाकप्रभावादिकथनम्+उदाहरणार्थं, तेन मधुरादिषु विपाकादिकार्यम्+उन्नेयम्| ग्लपयति हर्षक्षयं करोति| पीडनः+ व्रणपीडनः| शरीरक्लेदस्य+उपयोक्ता+इति आचूषकः| `शीतः+अलघुः+च' इति+अकारप्रश्लेषात्+अलघुः(1)| (1.`शीतः+अलघुः+च+इति+अकारप्रश्लेषात्+अलघुः, उक्तं च %वाग्भटे%--`कषायः पित्तकफहा गुरुः+अस्रविशोधनः (वा.सू.अ.10)" इति| यत्+तु %सुश्रुते% "कषायः+ रसः+ लाघवात्+वातं वर्धयति" (सू.सू.अ.42) इति+उक्तं तत्+तस्य लघुपाकतया+इति न विरोधः' इति %शिवदाससेनः| गङ्गाधरः+तु% `शीतः+ गुरुः+च' इति+एव पठति|) अवगृह्णाति+इति बद्धानि करोति|| 43 || <26-44> इति+एवम्+एते षड्रसाः पृथक्त्वेन+एकत्वेन वा मात्रशः(2) (2.`मात्रशः+ इति मात्रया, तेन पृथक्त्वेन+एकैकशः+ मात्रया सम्यक्+उपयुज्यमानाः+तथा+एकत्वेन समुदितत्वेन+एकीकृत्य मात्रया सम्यक्+उपयुज्यमानाः+ रसाः+अध्यात्मलोकस्य सर्वप्राणिजनस्य+उपकारकाः+ भवन्ति+इति+अर्थः; अतः+अन्यथा+इति अमात्रया| तत्र मात्रया+उपयोगं निगमयति तान्+इत्यादि' इति %शिवदाससेनः|%) सम्यक्+उपयुज्यमानाः+ उपकाराय भवन्ति+अध्यात्मलोकस्य, अपकारकराः पुनः+अतः+अन्यथा भवन्ति+उपयुज्यमानाः; तान् विद्वान्+उपकारार्थम्+एव मात्रशः सम्यक्+उपयोजयेत्+इति|| 44 || पृथक्त्वेन+इति एकैकशः+ मात्रशः| एकत्वेन+इति एकीकृत्य समुदायमात्रशः+ इति+अर्थः| मात्रशः+ इति मात्रया| तत्+च+एकीकरणं द्वित्र्यादिभिः सर्वैः+ज्ञेयम्| अध्यात्मलोकस्य+इति सर्वप्राणिजनस्य| अन्यथा+इति अमात्रया|| 44 || <26-45> भवन्ति च+अत्र--- शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोः+अम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः|| 45 || संप्रति रसद्वारेण+एव द्रव्याणां वीर्यम्+आह---शीतम्+इत्यादि(3)| (3.`इदानीं रसविशेषात्+विपाकविशेषात्+च वीर्यविशेषः+ ज्ञातव्यः+ इति+आह---शीतम्+इत्यादि' इति %शिवदाससेनः|%) यद्द्रव्यं रसे पाके च मधुरं तच्छितं वीर्येण ज्ञेयं; तथा तयोः+इति रसपाकयोः+यदम्लं द्रव्यं तदुष्णं वीर्येण; तथा यत्+च द्रव्यं तयोः+इति रसपाकयोः कटुकम्+उक्तं तत्+च+उष्णं वीर्येण, `भवति' इति शेषः| किम्+वा `यत्+च+उष्णं कटुकं तयोः' इति पाठः| तत्र यद्रसतः+ मधुरं तद्वीर्यतः शीतम्+इति वक्तव्ये यद्रसपाकयोः+इति करोति, तन्मधुरसोचितपाकस्य+एव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थम्; एवम्+अम्लकटुकयोः+अपि वाच्यम्|| 45 || <26-46-47> तेषाम्+(1) (1.`संप्रति मधुरतिक्तकषायाणां शीतत्वं, तथा कट्वम्ललवणानां च+उष्णत्वं, तथा कटुतिक्तकषायाणां च+आवृष्यत्वम्+इत्यादयः रसद्वारेण द्रव्याणां ये गुणाः+ उक्ताः+तदपवादम्+आह---तेषाम्+इत्यादि| रसोपदेशेन रसगुणकथनद्वारेण द्रव्याणां यः शीतोष्णादिगुणसंग्रहः कृतः सः+ वीर्यतः पाकतः+च+अविपरीतानां तेषां वक्ष्यमाणक्षीरादिद्रव्याणाम्+एव निर्देष्टुं शक्यः, न तु रसविपरीतवीर्यविपाकानाम्+इति+अर्थः| तेषु+अविपरीतवीर्यविपाकान्+उपदिशति---उपदेक्ष्यते+ इत्यादि| उपदेक्ष्यतो+ इति यथा पयः+ इत्यादिभिः संबध्यते| एतानि हि द्रव्यगुणकथनप्रसङ्गे रसाविपरीतवीर्यविपाकतया+एव+उपदेष्टव्यानि+इति रसानुरूपगुणत्वम्+एषां ज्ञातव्यम्+इति+अर्थः| इदं तु+उदाहरणैकदेशमात्रं, तेन+अपराणि+अपि+एवम्+जातीयानि+उदाहर्तव्यानि+इति+आह--एवम्+आदीनि+इत्यादि| एवम्+आदीनि एवम्+प्रकाराणि गोधूमादीनि+इति+अर्थः' इति %शिवदाससेनः|%) रसोपदेशेन निर्देश्यः+ गुणसंग्रहः| वीर्यतः+अविपरीतानां पाकतः+च+उपदेक्ष्यते|| 46 || यथा पयः+ यथा सर्पिः+यथा वा चव्यचित्रकौ| एवम्+आदीनि च+अन्यानि निर्दिशेत्+रसतः+ भिषक्|| 47 || तेषाम्+इति मधुरपाकादीनां, रसोपदेशेन+इति रसमात्रकथनेन+एव, यतः+ विपाकः+अपि रसतः+ एव प्रायः+ ज्ञायते; यत्+वक्ष्यति---`कटुतिक्तकषायाणां विपाकः प्रायशः कटुः' इत्यादि| एतत्+च न सर्वत्र+इति+आह---वीर्यतः+ इत्यादि| वीर्यतः+अविपरीतानां रसद्वारा वीर्यज्ञानं, न तु रसविरुद्धवीर्याणां महापञ्चमूलादीनां; न केवलं रसेन किम्+तर्हि पाकतः+च उपदेक्ष्यते गुणसंग्रहः `शुक्रहा बद्धम्+इण्मूत्रः+ विपाकः+ वातलः कटुः' इत्यादिना, सः+ च वीर्यतः+अविरुद्धानां विज्ञेयः; यदि तत्र वीर्यं विरोधि भवति तदा विपाकः+अपि यथा+उक्तगुणकारी न स्यात्| किम्+वा, पाकतः+च+अविपरीतानां रसोपदेशेन गुणसंग्रहः शीतोष्णलक्षणः+ निर्देश्यः, यस्याः+तु पिप्पल्याः कटुकायाः+ अपि विपरीतमधुरपाकित्वं, न तत्र कटुरसत्वेन+उष्णत्वम्+इति+अर्थः| अस्मिन्+च पक्षे `उपदेक्ष्यते' इति `यथा पयः' इत्यादिना संबध्यते| तानि+एव+अविपरीतवीर्यविपाकानि+आह-यथा पयः+ इत्यादि| पयःप्रभृतीनि हि द्रव्यगुणकथने+अविरुद्धवीर्यविपाकानि+उपदेष्टव्यानि|| 46 || 47 || <26-48-49> मधुरं(2) (2.`संप्रति विरुद्धवीर्यत्वेन विरुद्धविपाकत्वेन वा रसद्वारेण येषा गुणाः+ न निर्देश्याः+तान्+आह---मधुरम्+इत्यादि' इति %शिवदाससेनः|%) किञ्चित्+उष्णं स्यात् कषायं तिक्तम्+एव च| यथा महत्पञ्चमूलं यथा+अब्जान्+ऊपम्+आमिषम्|| 48 || लवणं(3) (3.`लवणम्+इत्यादि| लवणम्+अपि न किंचित्+उष्णं यथा सैन्धवम्, अम्लम्+अपि न किंचित्+उष्णं यथा+आमलकम्' इति %शिवदाससेनः|%) सैन्धवं न+उष्णम्+अम्लम्+आमलकं तथा| अर्कागुरुगुडूचीनां तिक्तानाम्+उष्णम्+उच्यते|| 49 || संप्रति यत्र विरुद्धवीर्यत्वेन रसेन+उष्णत्वादि न निर्देश्यं तत्+आह---मधुरम्+इत्यादि| किंचित् कषायं च+उष्मं तिक्तं च+उष्णम्+इति योजना, कषायतिक्तलवणानाम्+उदाहरणम्+असूत्रितानाम्+अपि प्रकरणात् कृतम्| महत्पञ्चमूलं बिल्वादिपञ्चमूलम्+इह| एतत्+च तिक्तस्य कषायस्य च+उष्णतायाम्+उदाहरणम्, अब्जान्+ऊपामिषं तु मधुरस्य+उष्णवीर्यत्वे|| 48 || 49 || <26-50-52> किंचित्+अम्लं हि संग्राहि किंचित्+अम्लं भिनत्ति च| यथा कपित्थं संग्राहि भेदि च+आमलकं तथा|| 50 || पिप्पली(1) (1.`पिप्पली+इत्यादि| अत्र पिप्पलीनागरयोः कटुकयोः+अपि तद्विपरीतमधुरविपाकित्वेन न+उष्णत्वं ज्ञेयम्' इति %शिवदाससेनः|%) नागरं वृष्यं कटु च+आवृष्यम्+उच्यते| कषायः स्तम्भनः शीतः सः+अभयायाम्+अतः+अन्यथा|| 51 || तस्मात्+रसोपदेशेन(2) (2.`तस्मात्+इत्यादि| उक्तरीत्या तुल्यरसे+अपि द्रव्ये यतः+ गुणान्तरं दृष्टं, तस्मात्+इति+अर्थः|' इति %शिवदाससेनः|%) न सर्वं द्रव्याम्+आदिशेत्| दृष्टं तुल्यरसे+अपि+एवं द्रव्ये द्रव्ये गुणान्तरम्|| 52 || वीर्यप्रसङ्गात्+अन्यम्+अपि+अम्लादीनां विरुद्धगुणम्+आह---किंचित्+इत्यादि| अभयायाम्+अतः+अन्यथा+इति अभयायां कषायः+ रसः+ भेदनः+च+उष्णः+च+इति+अर्थः|| 50-52 || <26-53-57.1> रौक्ष्यात् कषायः+ रूक्षाणाम्+उत्तमः+ मध्यमः कटुः| तिक्तः+अवरः+तथा+उष्णानाम्+उष्णत्वात्+लवणः परः|| 53 || मध्यः+अम्लः कटुकः+च+अन्त्यः स्निग्धानां मधुरः परः| मध्यः+अम्लः+ लवणः+च+अन्त्यः+ रसः स्नेहात्+निरुच्यते|| 54 || मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः(3)| (3.`तिक्तात् कषायः+ मधुरः शीतात्+शीततरः परः' इति पा०|) स्वादुः+गुरुत्वात्+अधिकः कषायात्+लवणः+अवरः|| 55 || अम्लात् कटुः+ततः+तिक्तः+ लघुत्वात्+उत्तमोत्तमः| केचित्+लघूनाम्+अवरम्+इच्छन्ति(4) (4.`मतान्तरम्+आह---केचित्+इत्यादि| प्रतिसंस्कर्ताः+ उभयोः+अपि मतयोः+अवबोधार्थं मतद्वयं सङ्कलय्य दर्शयति---गौरवः+ इत्यादि| उभयोः+अपि+इति मतद्वये+अपि सः+ लवणः+अवरः; अग्निवेशमते गौरवे+अवरः, मतान्तरे लाघवे+अवरः| एतेन गौरवे+अवरः+ इति येन+उच्यते तेन+अपि किंचित्+लघुत्वं स्वीक्रियते+ एव, तथा लाघवे+अवरः+ इति मते+अपि किंचित्+गुरुत्वम्+अर्थायातम्+एव+इति न कश्चित्+अर्थभेदः+ इति+अर्थः' इति %शिवदाससेनः|%) लवणं रसम्|| 56 || गौरवे लाघवे च+एव(5) (5.`च+एवं' इति पा०|) सः+अवरः+तु+उभयोः+अपि| 57.1 | रौक्ष्यात्+इत्यादि| रौक्ष्येण कषायः+ उत्तमः+ इति रुक्षतमः, तिक्तः+ रुक्षः, कटुः+तु मध्यः+ रुक्षतरः; एवम्+अन्यत्र+अपि| कटुकः+च+अन्त्यः+ इति अवरः+ इति+अर्थः| एवं लवणः+च+अन्त्यः+ इति अवरः+ इति+अर्थः| लवणः+अवरः+ इति गुरुत्वेन+इति+अर्थः| अम्लात् कटुः+इत्यादौ अम्लात् कटुः+लघुः, ततः कटुकात्+उत्तमात्+तिक्तः+ लघुत्वेन+उत्तमोत्तमः; उत्तमात् कटुकात्+उत्तमः+ उत्तमोत्तमः| एकीयमतम्+आह---केचित्+इत्यादि| एकीयमतं वचनभङ्ग्या स्वीकुर्वन्+आह---गौरवः+ इत्यादि| एतेन, गौरवे लाघवे च+अवरत्वं लवणस्य स्वीकुर्वन् गौरवे+अवरः+ इति+अनेन+अम्लकटुतिक्तेभ्यः+ गुरुत्वं स्वीकरोति लवणस्य, लाघवे च+अवरः+ इति+अनेन+अम्लात्+अपि लघुनः+अल्पं(6) (6.अल्पम्+इति अवरम्|) लाघवं लवणस्य स्वीकरोति| न च वाच्यम्---अम्ले पृथिवी कारणं लवणे तु तोयं, ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्य+एव लाघवम्+उचितम्+इति; यतः+ न भूतनिवेशेन गौरवलाघवे शक्येते+अवधारयितुं, तथाहि तोयातिरेककृतः+ मधुरः पृथिव्यतिरेककृतात् कषायात्+गुरुः+भवति|| 53-57.1 || <26-57.2-58> परम्+(1) (1.`विपाकस्य+अपि रसरूपत्तत्वात्+अनन्तरं विपाकलक्षणाभिधानं प्रतिजानीते---परं च+अतः+ इत्यादि| आहारपरिणामाः+त्रयः+अवस्थापाकाः, ते च ग्रहणीचिकित्सिते "अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः" (चि.अ.15) इत्यादिना वक्ष्यमाणाः, तेषाम्+अवसाने पुनः+जठराग्निसंयोगे सति यद्रसान्तरं रसविशेषः+ उदेति सः+ विशिष्टः पाकः+ विपाकः+ इति+अर्थः' इति %शिवदाससेनः|%) च+अतः+ विपाकानां लक्षणं संप्रवक्ष्यते|| 57.2 || कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लः+अम्लं पच्यते स्वादुः+मधुरं लवणः+तथा|| 58 || संप्रति विपाकस्य+अपि रसरूपत्वात्+लक्षणम्+आह---परम्+इत्यादि| प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसान्+अनुगुणपाकितां दर्शयति| कटुकादिशब्देन च तदाधारं द्रव्यम्+उच्यते, यतः+ न रसाः पच्यन्ते किंतु द्रव्यम्+एव| लवणः+तथा+इति लवणः+अपि मधुरविपाकः प्रायः+ इति+अर्थः| विपाकलक्षणं तु---जठराग्नियोगात्+आहारस्य निष्ठाकाले यः+ गुणः+ उत्पद्यते सः+ विपाकः; वचनं हि---"जाठरेण+अग्निना योगात्+यत्+उदेति रसान्तरम्| आहारपरिणामान्ते(2) (2.`रसानां परिणामान्ते सः+ विपाकः+ इति स्मृतः' इति %वाग्भटे% पाठः+ उपलभ्यते|) सः+ विपाकः प्रकीर्तितः" (वा.सू.अ.9)|| 57|| 58 || <26-59-60> मधुरः+ लवणाम्लौ च स्निग्धभावात्+त्रयः+ रसाः| वातमूत्रपुरीषाणां प्रायः+ मोक्षे सुखाः+ मताः|| 59 || कटुतिक्तकषायाः+तु रूक्षभावात्+त्रयः+ रसाः| दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्|| 60 ।। संप्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोः+वातमूत्रपुरीषान्+अवरोधकत्वे(3) (3.`पुरीषारोधकत्वे' इति पा०|) तथा कटोः+विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुम्+आह---मधुरः+ इत्यादि| अत्र मधुराम्ललवणा निष्ठापाकं गताः+ अपि सन्तः स्नेहगुणयोगात्+वातमूत्रपुरीषाणां विसर्गं सुखेन कुर्वन्ति+इति वाक्यार्थः| तेन मधुराम्लपाकयोः+एतत् समानं लक्षणम्| एवम्+ कटुतिक्तकषायेषु+अपि विपर्यये+अपि वाक्यार्थः|| 59-60 || <26-61-62> शुक्रहा बद्धविण्मूत्रः+ विपाकः+ वातलः कटुः| मधुरः सृष्टविण्मूत्रः+ विपाकः कफशुक्रलः|| 61 || पित्तकृत् सृष्टविण्मूत्रः पाकः+अम्लः शुक्रनाशनः| तेषां गुरुः स्यात्+मधुरः कटुकाम्लावतः+अन्यथा|| 62 || संप्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुम्+आह---शुक्रहेत्यादि| अतः+अन्यथा+इति लघुः|| 61 || 62 || <26-63> विपाकलक्षणस्य+अल्पमध्यभूयिष्ठतां(4) प्रति| (4.`ओल्पमध्यभूयस्त्वम्+एव च' इति पा०|) द्रव्याणां गुणवैशेष्यात्+तत्र तत्र+उपलक्षयेत्|| 63 || संप्रति यथा+उक्तविपाकलक्षणानां द्रव्यभेदे क्वचित्+अल्पत्वं क्वचित्+मध्यत्वं क्वचित्+च+उत्कृष्टत्वं यथा भवति तत्+आह---विपाकेत्यादि| विपाकलक्षणस्य+अल्पमध्यभूयिष्ठताम्+उपलक्षयेत्, प्रति प्रति द्रव्याणां गुणवैशेष्यात्+हेतोः+इति+अर्थः| एतेन, द्रव्येषु यद्गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि, ततः+ हेतोः+विपाकानाम्+अल्पत्वादयः+ विशेषाः+ भवन्ति+इति+उक्तं भवति| अत्र केचित्+ब्रुवते---प्रतिरसं पाकः+ भवति, यथा मधुरादीनां षण्णां षण्मधुरादयः पाकाः+ इति; केचित्+ब्रुवते---बलवतां रसानाम्+अबलवन्तः+ रसा वशतां यान्ति, ततः+च+अनवस्थितः पाकः| तत्र+एतत्+द्वितयम्+अपि पाके व्यवस्था+अकरणम्+अनादृत्य %सुश्रुतेन% द्विविधः पाकः+ मधुरः कटुः+च+अङ्गीकृतः| द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकात्+मधुरः पाकः+ भवति, शेषलघुभूतातिरेकात्+तु कटुकः पाकः+ भवति; यत्+उक्तं---"द्रव्येषु पच्यमानेषु येषु+अम्बुपृथिवीगुणाः| निर्वर्तन्ते+अधिकाः+तत्र पाकः+ मधुरः+ उच्यते|| तेजः+अनिलाकाशगुणाः पच्यमानेषु येषु तु| निर्वर्तन्ते+अधिकाः+तत्र पाकः कटुकः+ उच्यते(1)" (1.`इष्यते' इति पा०|) (सु.सू.अ.40) इति| प्रतिरसपाके तथा+अनवस्थितपाके च द्रव्यं रसगुणेन+एव तुल्यं पाकावस्थायाम्+अपि भवति, तेन न कश्चित्+विशेषः+ विपाकेन तत्र बोध्यते+ इति %सुक्षुतेन% तत्पक्षद्वयम्+उपेक्षितम्+इति साधुकृतम्| तृतीयाम्लपाकनिरासः+तु दोषम्+आवहति, यतः+ व्रीहिकुलत्थादीनाम्+अम्लपाकतया पित्तकर्तृत्वम्+उपलभ्यते; अथ मन्यसे---व्रीह्यादेः+उष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं; तत्+न, मधुरस्य व्रीहेः+तन्मते मधुरविपाकस्य+उष्णवीर्यतायाम्+अपि सत्यां न पित्तकर्तृत्वम्+उपपद्यते, रसविपाकभ्याम्+एकस्य वीर्यस्य बाधनीयत्वात्| किम्+च, अम्लपाकत्वात्+व्रीह्यादेः पित्तम्+अम्लगुणम्+उत्पद्यते, यदि तु तदुष्णवीर्यताकृतं स्यात्+तदा कटुगुणभूयिष्ठं पित्तं स्यात्; दृश्यते च व्रीहिभक्षणात्+अम्लोद्गारादिना+अम्लगुणभूयिष्ठता+एव+इति| किम्+च, पृथिवीसोमगुणातिरेकात्+मधुरः पाकः+ भवति, वाय्वग्न्याकाशातिरेकात्+च कटुः+भवति+इति पक्षे(2) (2.`कटुः+भवति+इति+अपेक्षया' इति पा०|) यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्य+अम्लस्य+उत्पादः कथम्+ प्रतिक्षेपणीयः| अथवा, तन्त्रकारयोः किम्+अनयोः+अनेन वचनमात्रविरोधेन कर्तव्यं; यतः+ यदम्लपाकं चरकः+ ब्रूते, तत् सुश्रुतेन वीर्योष्णम्+इति कृत्वा समाधीयते; तेन न कश्चित्+द्रव्यगुणे विरोधः| यत्+तु %सुश्रुते%+अम्लपाकनिरासार्थं दूषणम्+उच्यते "पित्तं हि विदग्धम्+अम्लताम्+उपैति" (सु.सू.अ.40) इत्यादिना, तदनभ्युपगमात्+एव निरस्तम्| ननु, लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वम्+अनुपपपन्नं, तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वम्+अनुपपन्नं ? न+एवम्, सति+अपि लवणस्य मधुरपाकित्वे तत्र लवणरसः+ उष्णं च वीर्यं यत्+अस्ति तेन तत् पित्तरक्तादिकारकं, विपाकः+तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् `सृष्टविण्मूत्रः'+ इत्यादिना लक्षणेन लक्ष्यते+ एव| एतेन यत्+उच्यते---लवणे मधुरः+ विपाकः+चेत्+रसवीर्याभ्यां बाधितः सन् स्वकार्यकरः+ न भवति तत् किम् तेन+उपदिष्टेन+इति, तन्निरस्तं भवति| यतः+अस्ति+एव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम्| अनया दिशा तिक्तकषाययोः+अपि पूर्वपक्षपरिहारः| अन्ये तु+एतत्+दोषभयात्+लवणः+अपि+अम्लं पच्यते+ इति व्याख्यानयन्ति, लवणः+तथा+इति+अत्र तथाशब्देन विप्रकृष्टस्य+अम्लम्+इति+अस्य कर्षणात्+इति| तत्+न, "कट्वादीनां कटुर्विपाकः+अम्लः+अम्लस्य शेषयोः+मधुरः"---इति %जतूकर्ण%वचनात्| नच वाच्यं, कस्मात्+त्रयः+ एव विपाकाः+ भवन्ति न पुनः+तिक्तादयः+अपि+इति; यतः+ भूतस्वभावः+ एव+एषः, येन मधुरादयः+त्रयः+ एव भवन्ति, भूतस्वभावाः+च+अपर्यनुयोज्याः| ननु, यः+च रसविपरीतः पाकः+ यथा---लवणस्य मधुरः, तिक्तकषाययोः+च कटुः, सः+ उच्यतां; यः+तु समानगुणः+ मधुरस्य मधुरः+अम्लस्य+अम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनम्? यतः+ रसगुणैः+एव तत्र विपाकगुणः+अपि ज्ञास्यते| न+एवं, येन लवणादिवत्+विसदृशरसान्तरोत्पादशङ्कानिरासार्थम्+अपि तत्र+अनुगुणः+अपि विपाकः+ वक्तव्यः+ एव; विपाकजः+च रसः+ आहारपरिणामान्ते भवति, प्राकृतः+तु रसः+ विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः; तेन पिप्पल्याः कटुकरसत्वम्+आदौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं, मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम्| तथा, यत्र विपाकस्य रसाः समानगुणतया+अनुगुणाः+ भवन्ति तत्र बलवत् कार्यं भवति, विपर्यये तु दुर्बलम्+इति ज्ञेयम्| एतत्+च पाकत्रयं द्रव्यनियतं, तेन ग्रहणि+अध्याये वक्ष्यमाणाहारावस्थापाकात्+भिन्नम्+एव; तत्र हि+अविशेषेण सर्वेषाम्+एव रसानाम्+अवस्थावशात्+त्रयः पाकाः+ वाच्याः "अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः" (चि.अ.15) इत्यादिना ग्रन्थेन|| 63 || <26-64-65> मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्| वीर्यम्+अष्टविधं केचित्, केचित्+द्विविधम्+आस्थिताः|| 64 || शीतोष्णम्+इति, वीर्यं तु क्रियते येन या क्रिया| न+अवीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया|| 65 || एकीयमतेन वीर्यलक्षणम्+आह---मृद्वित्यादि| एतत्+च+एकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम्| वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यम्+इति संज्ञा, तेन+अष्टविधवीर्यवादिमते पिच्छिलविशदादयः+ गुणाः+ न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति, तेन तेषां रसाद्युपदेशेन+एव ग्रहणं; मृद्वादीनां तु रसाद्यभिभावकत्वम्+अस्ति, यथा---पिप्पल्यां कटुरसकार्यं पित्तकोपनम्+अभिभूय तद्गते मृदुशीतवीर्ये पित्तम्+एव शमयते+ इति, तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनम्+अभिभूय+उष्णेन वीर्येण तद्विरुद्धं वातशमनम्+एव क्रियते, तथा मधुरे+अपि+इक्षौ शीतवीर्यत्वेन वातवृद्धिः+इत्यादि| यत्+उक्तं %सुश्रुते%---"एतानि खलु वीर्याणि स्वबलगुणोत्कर्षात्+रसम्+अभिभूयात्मकर्म दर्शयन्ति(1)" (1.`कुर्वन्ति' इति पा०|) (सु.सू.अ.40) इत्यादि| शीतोष्णवीर्यवादिमतं तु+अग्नीषोमीयत्वात्+जगतः शीतोष्णयोः+एव प्राधान्यात्+ज्ञेयम्| उक्तं च "नानात्मकम्+अपि द्रव्यम्+अग्नीषोमौ महाबलौ| व्यक्ताव्यक्तं जगत्+इव न+अतिक्रामति जातुचित्" (वा.सू.अ.9) इति| एतत्+च मतद्वयम्+अपि+आचार्यस्य परिभाषासिद्धम्+अनुमतम्+एव, येन+उत्तरत्र(2) (2.`तेन+उत्तरत्र' इति पा०|) "रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते" इत्यादौ पारिभाषिकम्+एव वीर्यं निर्देक्ष्यति| पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणम्+आह---वीर्यं तु+इत्यादि|(3) (3.`पारिभाषिकवीर्यसंज्ञापरित्यागेन शक्तिपर्यायस्य वीर्यस्य लक्षणम्+आह---वीर्यं तु+इत्यादि| येन+इत्यादि येन रसेन विपाकेन वा प्रभावेण वा गुर्वादिभिः+गुणैः+वा या क्रिया ह्लादनतर्पणशमनादिरूपा क्रियते, तस्यां क्रियायां तद्रसादि वीर्यम्+उच्यते इति+अर्थः| नच+एवं द्रव्यस्य+अपि वीर्यत्वप्रसङ्गः; येन+इति करणे तृतीया, करणस्य+एव शक्तित्वात्, द्रव्यस्य तु कर्तृत्वात्; एतेन द्रव्यकर्तृके रसादिकरणे कार्ये रसादीनां वीर्यत्वम्+इति+अर्थः| %सुश्रुते%+अपि+उक्तं---"येन कुर्वन्ति तत्+वीर्यम्" (सु.सू.अ.40) इति %शिवदाससेनः|%) वीर्यम्+इति शक्तिः| येन+इति रसेन वा विपाकेन वा प्रभावेण वा गुर्वादिपरादिभिः+वा गुणैः+या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते,(1) (1.`कृत्स्ना क्रियते+ इति+उपदिश्यते' इति पा०|) तस्यां क्रियायां तद्रसादि वीर्यम्| अतः+ एव+उक्तं %सुश्रुते%---"येन कुर्वन्ति तद्वीर्यम्" (सु.सू.अ.40) इति| अत्र+एव लोकप्रसिद्धम्+उपपत्तिम्+आह---न+अवीर्यम्+इत्यादि|(2) (2.`अत्र+एव लोकसिद्धाम्+उपपत्तिम्+आह---न+अवीर्यम्+इत्यादि| अवीर्यम् अशक्तम्+इति+अर्थः| एतेन रसादयः सर्वे+ एव स्वकार्यकरणसमर्थाः सन्तः+ द्रव्यशक्तिपर्यायरूपवीर्यशब्दवाच्याः+ भवन्ति+इति+अर्थः' इति %शिवदाससेनः|%) अवीर्यम् अशक्तम्+इति+अर्थः| वीर्यकृता+इति वीर्यवता कृता वीर्यकृता|| 64 || 65 || <26-66> रसः+ निपाते द्रव्याणां, विपाकः कर्मनिष्ठया| वीर्यं यावत्+अधीवासान्निपातात्+च+उपलभ्यते|| 66 || रसादीनाम्+एकद्रव्यनिविष्टानां भेदेन ज्ञानार्थं लक्षणम्+आह---रसः+ निपातः+ इत्यादि| निपातः+ इति रसनायोगे| कर्मनिष्ठया+इति कर्मणः+ निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः, रसोपयोगे सति यः+अन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः, तेन विपाकः+ निश्चीयते| अधीवासः सहावस्थानं, यावत्+अधीवासात्+इति यावत्+शरीरनिवासात्; एतत्+च विपाकात् पूर्वं निपातात्+च+ऊर्ध्वं ज्ञेयम्| निपातात्+च+इति शरीरसंयोगमात्रात्; तेन किंचित्+वीर्यम्+अधीवासात्+उपलभ्यते, यथा---आनूपमांसादेः+उष्णत्वं; किंचित्+च निपातात्+एव लभ्यते, यथा---मरीचादीनां दीक्ष्णत्वादिः किंचित्+च निपाताधीवासाभ्यां, यथा---मरीचादीनाम्+एव| एतेन रसः प्रत्यक्षेण+एव; विपाकः+तु नित्यपरोक्षः, तत्कार्येण+अनुमीयते; वीर्यं तु किंचित्+अनुमानेन, यथा---सैन्धवगतं शैत्यम्+आनुपमांसगतं वा औष्ण्यं, किंचित्+च वीर्यं प्रत्यक्षेण+एव, यथा---राजिकागतं तैक्ष्ण्यं घ्राणेन, पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्ते+ इति वाक्यार्थः| एतत्+च वीर्यं सहजं कृत्रिमं च ज्ञेयम्(3)| (3.`एतत्+च वीर्यं सहजं कृत्रिमं च ज्ञेयं; तत्र+आद्यं माषाणां गौरवं मुद्गानां लाघवम्+इत्यादि, कृत्रिमं तु लाजादीनां लघुत्वम्+इति+अर्थः' इति %शिवदाससेनः|%) एतत्+च यथासंभवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम्| द्रव्याणाम्+इति उपयुज्यमानद्रव्याणाम्| एतत्+च वीर्यलक्षणं पारिभाषिकवीर्यविषयम्+एव|| 66 || <26-67> रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते| विशेषः कर्मणां च+एव प्रभावः+तस्य सः+ स्मृतः|| 67 || प्रभावलक्षणम्+आह---रसवीर्येत्यादि| सामान्यम्+इति(4) (4.`सामान्यं तुल्यता| कर्मणां पुनः+विशेषः, न तुल्यता+इति+अर्थः| एतेन द्रव्ययः+ रसादिसामान्ये सति+अपि, एकस्मिन् द्रव्ये जायते कार्यविशेषः, अन्यस्मिन्+न जायते, इति+अत्र यत् कारणतया वाच्यं तत् प्रभावः+ इति+अर्थः' इति %शिवदाससेनः| |%) तुल्यता| विशेषः कर्मणाम्+इति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम्| सामान्यं लक्ष्यते+ इति+अनेन रसादिकार्यत्वेन यत्+न+अवधारयितुं शक्यते कार्यं तत् प्रभावकृतम्+इति सूचयति, अतः+ एव+उक्तम्---प्रभावः+अचिन्त्यः+ उच्यते; रसवीर्यविपाककार्यतया+अचिन्त्यः+ इति+अर्थः|| 67 || <26-68-73.1> कटुकः कटुकः पाके वीर्योष्णः+चित्रकः+ मतः| तद्वत्+दन्ती प्रभावात्+तु विरेचयति मानवम्(5)|| 68 || (5.`सा नरम्' इति पा०|) विषं विषघ्नम्+उक्तं यत् प्रभावः+तत्र(1) कारणम्| (1.`तस्य' इति पा०|) ऊर्ध्वानुलोमिकं यत्+च तत् प्रभावप्रभावितम्|| 69 || मणीनां धारणीयानां कर्म यद्विविधात्मकम्| तत् प्रभावकृतं तेषां प्रभावः+अचिन्त्यः+ उच्यते(2)|| 70 || (2.`ननु विषमण्यादौ रसवीर्यादिनिश्चयः+ दुर्घटः+तत् कथम्+अत्र प्रभावः+ उच्यते, उक्तप्रभावलक्षणस्य+असंभवात्+इति+आह---प्रभावः+अचिन्त्यः+ उच्यते+ इति| रसवीर्यविपाकाजन्यतया+अचिन्त्यः+ इति+अर्थः| एतेन रसादिजन्यत्वेन यत् कार्यं न+अवधारयितुं शक्यते, तत्+अपि प्रभावकृतम्+इति मन्तव्यम्+इति+अर्थः' इति %शिवदाससेनः|%) सम्यक्+विपाकवीर्याणि प्रभावः+च+अपि+उदाहृतः। किंचित्+रसेन(3) कुरुते कर्म वीर्येण च+अपरम्|| 71 || (3.`किंचित्+इत्यादि| द्रव्यं रसेन किंचित्+शुभाशुभं कर्म कुरुते| यथा---मधु कषायरसत्वात् पित्तं शमयति| वीर्येण वीर्यं शक्तिमन्तः+ गुर्वादयः+ गुणाः, तेन+अपरम्+अन्यत् कर्म कुरुते| यथा---कषायतिक्तं महत्पञ्चमूलं वातं जयति न तु पित्तम्, उष्णवीर्यत्वात्| गुणेन किंचित् कर्म कुरुते| यथा---मधु रौक्ष्यात्+श्लेष्माणं जयति| पाकेन विपाकेन किंचित् कर्म कुरुते| यथा---शुण्ठी कटुका+अपि मधुरविपाकतया वातं शमयति| प्रभावेण+अपि किंचन किंचित् कर्म कुरुते। यथा--दन्ती कटुरसविपाकाः+ उष्णवीर्या च+अपि विरेचयति प्रभावात्| तत्+उक्तं %सुश्रुतेन%---"तत्द्रव्यम्+आत्मना किंचित् किंचित्+वीर्येण सेवितम्| किंचित्+असविपाकाभ्यां दोषं हन्ति करोति वा" इति (सु.सू.अ.40)| सह वसतां रसादीनां मध्ये यत्+यत्+अपि बलवत्तरं भवति तत्+तत्+इतरत्+अभिभूय कर्म कुरुते, तत्+उक्तं %वृद्धवाग्भटेन%---"यत्+यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते| अभिभूय+इतरान्+तत्+तत् कारणत्वं प्रपद्यते" इति (अ.संग्रह.सू.अ.17)| ननु यत्र रसादीनां बलसाम्यं तत्र कस्य कार्यनिष्पत्तौ कारणत्वं स्यात्+इति+अतः प्राह-रसम्+इति| रसं मधुरादिकं षड्विद्धं तुल्यबलम्+अपि विपाकः अपोहति कार्यकरणे कुण्ठयति| यथा---मधुनि मधुरः रसः कटुना विपाकेन अभिभूयते| तस्मात्+मधु मधुररसहेतुकं श्लेष्मजननं कर्म न करोति| तौ रसविपाकौ समबलौ वीर्यं कर्तृ अपोहति| यथा---औदकान्+उपपिशिते मधुररसविपाके उष्णेन वीर्येण+अभिभूयेते, तस्मात् अनुपौदकपिशितं मधुररसविपाकतया शीतम्+अपि पित्तं न जयति, किन्तु उष्णवीर्यत्वात् पित्तं जनयति| प्रभावः पुनः तान् त्रीन् समबलान् अपोहति| यथा---अम्लरसविपाकाः+ उष्णवीर्या+अपि सुरा क्षीरं जनयति प्रभावात्, कटुरसविपाकाः+ उष्णवीर्या च+अपि दन्ती विरेचयति प्रभावात्| अत्र प्रभावेण रसवीर्यविपाकाः अभिभूयन्ते| इति ईदृशं रसादीनां बलसाम्ये नैसर्गिकं बलं स्वाभाविकी शक्तिः"इति %योगीन्द्रनाथसेनः|% अनयोः श्लोकयोः+चक्रपाणिकृता व्याख्या लुप्ता+इति प्रतीयते|) द्रव्यं गुणेन पाकेन प्रभावेण च किंचन| रसं विपाकः+तौ वीर्यं प्रभावः+तान्+अपोहति|| 72 || बलसाम्ये रसादीनाम्+इति नैसर्गिकं बलम्| 73.1 | अस्य+एव दुरभिगमत्वात्+उदाहरणानि बहूनि+आह---कटुकः+ इत्यादिना| तद्वत्+इति चित्रकसमानगुणा(4)| (4.`तद्वत्+चित्रकतुल्यरसवीर्यविपाका| एतेन चित्रकस्य रसाद्यैः+तुल्यायाम्+अपि दन्त्यां यद्विरेकत्वरूपं विशिष्टकर्म, तत् स्वकारणं प्रभावम्+अनुमायति+इति भावः' इति %शिवदाससेनः|%) विषघ्नम्+उक्तम्+इति(5) (5.`विषघ्नम्+इति स्थावरजङ्गमविषयोः परस्परहन्तृत्वम्' इति %शिवदाससेनः|%) "तस्मात्+दंष्ट्राविषं मौलं" (चिओ अo 23) इत्यादिना| ऊर्ध्वानुलोमिकम्+इति युगपत्+उभयभागहरं, किम्+वा ऊर्ध्वहरं तथा+अनुलोमहरं च| कर्म यद्विविधात्मकम्+इति विषहरणशूलहरणादि| एतत्+च+उदाहरणमात्रं, तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं `प्रभावः'+ इति ज्ञेयम्| प्रभावः+च+इह द्रव्यशक्तिः+अभिप्रेता, सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिः+एव, यतः शक्तिः+हि स्वरूपम्+एव भावानां, न+अतिरिक्तं किंचित्+धर्मान्तरम्; एवं प्रदेशान्तरोक्तगुणप्रभावादिषु+अपि वाच्यम्; यथा+उक्तं---`द्रव्याणि हि द्रव्यप्रभावात्+गुणप्रभावात्' इत्यादि| न च वाच्यं दन्त्यादिः स्वरूपतः+ एव विरेचयति, तेन किम्+इति जलादि+उपहता दन्ती न विरेचयति+इति; प्रतिबन्धकाभावविशिष्टस्य+एव प्रभावस्य कारणत्वात्, जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धकः+ इत्यादि+अनुसरणीयम्| नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिः+उक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सा+अन्तर्भागत्वात्(1) (1.अन्तर्भागत्वात्+इति कर्मविशेषान्तर्भूतत्वात्+इति+अर्थः|) प्रभावात्+एव भवति| एवम्+ऊर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथने+अपि वाच्यम्|| 68 || 73.1 || <26-73.2-79> षण्णां रसानां विज्ञानम्+उपदेक्ष्याम्यतः परम्|| 73.2 || स्नेहनप्रीणनाह्लादमार्दवैः+उपलभ्यते| मुखस्थः+ मधुरः+च+अस्यं व्याप्नुवँत्+लिम्पति+इव च|| 74 || दन्तहर्षात्+मुखास्रावात् स्वेदनात्+मुखबोधनात्| विदाहात्+च+अस्यकण्ठस्य प्राश्य+एव+अम्लं रसं वदेत्|| 75 || प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे| यः शीघ्रं लवणः+ ज्ञेयः सः+ विदाहात्+मुखस्य च|| 76 || संवेजयेत्+यः+ रसानां निपाते तुदति+इव च| विदहत्+मुखनासाक्षि संस्रावी सः+ कटुः स्मृतः|| 77 || प्रतिहन्ति निपाते यः+ रसनं स्वदते न च| सः+ तिक्तः+ मुखवैशद्यशोषप्रह्लादकारकः(2)|| 78 || (2.`तिक्तः+ मुखस्य प्रह्लादकारकः+अरुचिहन्तृत्वात्' इति %शिवदाससेनः|%) वैशद्यस्तम्भजाड्यैः+यः+ रसनं योजयेत्+रसः| बध्नाति+इव च यः कण्ठं कषायः सः+ विकास्य+अपि|| 79 || विज्ञायते+अनेन+इति विज्ञानं लक्षणम्+इति+अर्थः| प्रलीयन्+इति विलीनः+ भवन्|(3) (3.`प्रलीयन्+इति रसनेन्द्रियसंबन्धात्+एव विलीनः+ भवति+इति+अर्थः' इति %शिवदाससेनः|%) संस्रावयति+इति संस्रावी| विकासी+इति(4) (4.`विकासी धातूनां हिंसकः, तत्+उक्तं---"विकासी विकसन् धातून्" इति, अन्ये तु हृत्पीडाजनकः+ इति+आहुः' इति %शिवदाससेनः|%) हृदयविकसनशील; उक्तं हि %सुश्रुते%---"हृदयं पीडयति" (सुओ सूओ अo 42) इति|| 73.2-79 || <26-80> एवम्+उक्तवन्तं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच---भगवन् ! श्रुतम्+एतत्+अवितथम्+अर्थसंपत्+युक्तं भगवतः+ यथावत्+द्रव्यगुणकर्माधिकारे वचः, परं तु+आहारविकाराणां(5) (5.`विकाराः पञ्चभूतप्रकृतिकानि द्रव्याणि, तेन+आहारद्रव्याणाम्+इति+अर्थः' इति %शिवदाससेनः|%) वैरोधिकानां लक्षणम्+अनतिसंक्षेपेण+उपदिश्यमानं शुश्रूषामहे+ इति|| 80 || संप्रति विरुद्धाहारं वक्तुम्+आह---एवम्+इत्यादि| शरीरधातुविरोधं कुर्वन्ति+इति वैरोधिकाः, लक्ष्यते वैरोधिकम्+अनेन+इति लक्षणं वैरोधिकाभिधायकः+ ग्रन्थः+ एव| `यत् किंचित्+दोषम्+आस्राव्यः'+ इत्यादि वैरोधिकलक्षणं ज्ञेयम्|| 80 || <26-81> तम्+उवाच भगवान्+आत्रेयः---देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिः+विरोधम्+आपद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारात्+अपराणि, देशकालमात्रादिभिः+च+अपराणि, तथा स्वभावात्+अपराणि|| 81 || देहधातुप्रत्यनीकभूतानि+इति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि| विरोधम्+आपद्यन्ते+ इति देहधातूनां विरोधम्+आचरन्ति, दूषयन्ति+इति यावत्| यथाभूतानि द्रव्याणि देहधातुभिः+विरोधम्+आपद्यन्ते तत्+आह---परस्परविरुद्धानि कानिचित्+इत्यादि| तत्र परस्परगुणविरुद्धानि यथा---"न मत्स्यान् पयसा+अभ्यवहरेत्, उभयं हि+एतत्" इत्यादिना+उक्तानि| संयोगविरुद्धं यथा---"तत्+एव निकुचं पक्वं न माष"इत्यादिना+उक्तं; यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धम्+उच्यते, तत् संयोगविरुद्धम्| मत्स्यपयसोः+तु यद्यपि सहोपयोगः+ विरुद्धत्वेन+उक्तः, तथा+अपि+असौ गुणविरुद्धत्वेन(1) (1.`गुणविरोधेन' इति पा०|) कथितः+ इति गुणविरोधकस्य+एव+उदाहरणम्| विरोधः+च विरुद्धगुणत्वे सति+अपि क्वचित्+एव द्रव्यप्रभावात्+भवति; तेन षड्रसाहारोपयोगे मधुराम्लयोः+विरुद्धशीतोष्णवीर्ययोः+विरोधः+ न+उद्भावनीयः| संस्कारतः+ विरुद्धं यथा---"न कपोतान् सर्षपतैलभृष्टान्" इत्यादि| देशः+ द्विविधः---भूमिः, शरीरं च| तत्र भूमिविरुद्धं यथा---"तत्+एव भस्मपांशुपरिध्वः+तम्", किम्+वा यत् किंचित्+अगोचरभृतं तद्देशविरुद्धं, शरीरविरुद्धं यथा---उष्णार्तस्य मधु मरणाय| कालविरुद्धं यथा---पर्युषिता काकमाची मरणाय| मात्राविरुद्धं यथा---समधृते मधुसर्पिषी मरणाय| आदिग्रहणात्+दोषप्रकृत्यादिविरुद्धानां ग्रहणम्| स्वभावविरुद्धं यथा---विषम्|| 81 || <26-82-83> तत्र यानि+आहारम्+अधिकृत्य भूयिष्ठम्+उपयुज्यन्ते तेषाम्+एकदेशं वैरोधिकम्+अधिकृत्य+उपदेक्ष्यामः-न मत्स्यान् पयसा सह+अभ्यवहरेत्, उभयं हि+एतत्+मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वात्+विरुद्ववीर्यं विरुद्धवीर्यत्वात्+शोणितप्रदूषणाय महाभिष्यन्दित्वात्+मार्गोपरोधाय च|| 82 || तन्निशम्य+आत्रेयवचनम्+अनु भद्रकाप्यः+अग्निवेशम्+उवाच---सर्वान्+एव मत्स्यान् पयसा सह+अभ्यवहरेत्+अन्यत्र+एकस्मात्+चिलिचिमात्, सः+ पुनः शकली लोहितनयनः सर्वतः+ लोहितराजी रोहिताकारः प्रायः+ भूमौ चरति, तं चेत् पयसा सह+अभ्यवहरेत्+निःसंशयं शोणितजानां विबन्धजानां च व्याधीनाम्+अन्यतमम्+अथवा मरणं प्राप्नुयात्+इति|| 83 || वैरोधिकम्+अधिकृत्य+इति वैरोधिकम्+उद्दिश्य| शीतोष्णत्वात्+इति पयः शीतम्+उष्णवीर्याः+च मत्स्याः, शेषं मधुरत्वादि समानम्| एतत्+च द्रव्यप्रभावात्+एव विरोधि| `सः+ पुनः शकली' इत्यादिना `नान्दिनिः' इति ख्यातः+ मत्स्यः+ उच्यते|| 82 || 83 || <26-84> न+इति भगवान्+आत्रेयः---सर्वान्+एव मत्स्यान्+न पयसा सह+अभ्यवहरेत्+विशेषतः+तु चिलिचिमं, सः+ हि महाभिष्यन्दित्वात् स्थूललक्षणतरान्+एतान् व्याधीन्+उपजनयति+आमविषम्+उदीरयति च| ग्राम्यान्+ऊपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैः+विरूढधान्यैः+वा(1) (1.`मूलकमारिषैः' इति पा०|) न+एकध्यम्+अद्यात्, तन्मूलं हि बाधिः+यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यम्+अथवा(2) (2.`बाधिः+यान्ध्यजाड्यवैकल्यमूकतामैमिण्यं' इति पा०|) मरणम्+आप्नोति| न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्+मधुपयोभ्यां सह+अभ्यवहरेत्, तन्मूलं हि शोणिताभिष्यन्दधमनीप्रवि(ति )चयापस्मारशङ्खकगलगण्डरोहिणीनाम्+अन्यतमं प्राप्नोति+अथवा मरणम्+इति| न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं, कुष्ठाबाधभयात्| न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सह+उपयोज्यम्, एतत्+हि मरणाय+अथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्या च+इति| तत्+एव निकुचं पक्वं न माषसूपगुडसर्पिभिः सह+उपयोज्यं वैरोधिकत्वात्| तथा+आम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठवदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकानि+एवम्+प्रकाराणि च+अन्यानि द्रव्याणि सर्वं च+आम्लं द्रवम्+अद्रवं च पयसा सह विरुद्धम्| तथा कङ्गुवनकम्+अकुष्ठककुलत्थमाषनिष्पावाः(3) (3.`ओवरकओ' इति पा०|) पयसा सह विरुद्धाः| पद्मोत्तरिकाशाकं शार्करः+ मैरेयः+ मधु च सह+उपयुक्तं विरुद्धं वातं च+अतिकोपयति| हारिद्रकः सर्षपतैलभृष्टः+ विरुद्धः पित्तं च+अतिकोपयति| पायसः+ मन्थानुपानः+ विरुद्धः श्लेष्माणं च+अतिकोपयति| उपोदिका तिलकल्कसिद्धा हेतुः+अतीसारस्य| बलाका वारुण्या सह कुल्माषैः+अपि विरुद्धा, सा+एव शूकरवसापरिभृष्टा सद्यः+ व्यापादयति| मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यः+ व्यापादयति| हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यः+ व्यापादयति; तत्+एव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यः+ मरणाय| मत्स्यनिस्तालनसिद्धाः पिप्पल्यः+तथा काकमाची मधु च मरणाय| मधु च+उष्णम्+उष्णार्तस्य च मधु मरणाय| मधुसर्पिषी समधृते, मधु वारि च+अन्तरिक्षं समधृतं, मधु पुष्करबीजं, मधु पीत्वा+उष्णोदकं, भल्लातकोष्णोदकं, तक्रसिद्धः कम्पिल्लकः, पर्युषिता काकमाची, अङ्गारशूल्यः+ भासः+च+इति विरुद्धानि| इति+एतत्+यथाप्रश्नम्+अभिनिर्दिष्टं भवति+इति|| 84 || ग्राम्यपिशितादीनि मध्वादीनाम्+अन्यतरेण+अपि विरुद्धानि| कलमूकता+इति कलमूकता अव्यक्तवचनता| पौष्करादीनां मधुपयोभ्यां सह+अभ्यवहारः+ विरुद्धः, पौष्करं पुष्करत्रत्ररूपं शाकं, रोहिणी कटुरोहिणी| (धमनीप्रतिचयः सिराजग्रन्थिः(1)|) (1.अयं पाठः क्वचित्+पुस्तके न+उपलभ्यते) जातुशाकं वंशपत्रिका| वैरोधिकत्वात्+इति+अनेन प्रकरणलब्धस्य+अपि वैरोधिकतु+अस्य पुनः+अभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम्, एवम्+अन्यत्र+अपि सामान्ये+अपि वैरोधिकत्वमात्राभिधाने वक्तव्यम्| तथा+अम्लेत्यादौ अम्लग्रहणेन लब्धानाप्यम्लाम्रातकादीनाम्+अभिधानं विशेषविरोधस्चनार्थम्| सर्वग्रहणेन+एव द्रवाद्रवाम्ले प्राप्ते पुनः+द्रवाद्रववचनं `सर्व'शब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं, भवति हि प्रकरणात्+एकदेशे+अपि सर्वव्यपदेशः, यथा सर्वान् भोजयेत्+इति; किम्+वा सर्वग्रहणम्+अम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम्| पयसा+इति तृतीयया+एव सहार्थे लब्धे पुनः सह+इति+अभिधानं केवलाम्लादियुक्तस्य+एव विरोधिता+उपदर्शनार्थं; तेन, अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम्| वनकः+ वनकोद्रवः| पद्मोत्तरिका कुसुम्भः| शार्करः+ इति मैरेयविशेषणम्| वातं च+अतिकोपयति+इति वचनेन पित्तकफावल्पं कोपयति+इति बोधयति; एवं पित्तं च+अतिकोपयति कफं च+अतिकोपयति+इति+एतयोः+अपि वाच्यम्| हारिद्रकः+ `हरितालः'+ इति ख्यातः पक्षी| बलाका वारुण्या सह विरुद्धा, तथा कुल्माषैः+च बलाका विरुद्धा| एरण्डसीसकावसक्तम्+इति एरण्डकाष्ठावसक्तं, सीसकः+ हि भटित्रकरणकाष्ठम्+उच्यते| तत्+एव+इति हारिद्रकमांसम्| मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं; किम्+वा निस्तालनं वसा, %जतूकर्णे%+अपि+उक्तं---"मत्स्यवसासिद्धाः पिप्पल्यः" इति| काकमाची मधु च+इति संयोगविरुद्धम्| भासः+ गोष्ठकुक्कुटः|| 84 || <26-85> भवन्ति च+अत्र श्लोकाः--- यत् किञ्चित्+दोषम्+आस्राव्य(2) न(2`दोषम्+उत्क्लेश्य' इति पा०|) निर्हरति कायतः| आहारजातं तत् सर्वम्+अहिताय+उपपद्यते|| 85 || अनुक्तवैरोधिकसंग्रहार्थम्+आह---यत् किंचित्+इत्यादि| आह्रियते+ इति+आहारः भेषजम्+अपि| दोषम्+आस्राव्य+इति दोषान्+उत्क्लिष्टरूपान् जनयित्वा न निर्हरति+इति| अनेन वमनविरेचनद्रव्याणि निराकरोति, तानि हि दोषान्+आस्राव्य निर्हरन्ति|| 85 || <26-86-101> यत्+च+अपि देशकालाग्निमात्रासात्म्यानिलादिभिः| संस्कारतः+ वीर्यतः+च कोष्ठावस्थाक्रमैः+अपि|| 86 || परिहारोपचाराभ्यां पाकात् संयोगतः+अपि च| विरुद्धं तत्+च न हितं हृत्संपद्विधिभिः+च यत्|| 87 || विरुद्धं देशतः+तावत्+रूक्षतीक्ष्णादि धन्वनि| आनूपे स्निग्धशीतादि भेषजं यत्+निषेव्यते|| 88 || कालतः+अपि विरुद्धं यच्छितरूक्षादिसेवनम्| शीते काले, तथा+उष्णे च कटुकोष्णादिसेवनम्|| 89 || विरुद्धम्+अनले तद्बत्+अन्नपानं चतुर्विधे| मधुसर्पिः समधृतं मात्रया तत्+विरुच्यते|| 90 || कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम्| यत्+तत् सात्म्यविरुद्धं तु विरुद्धं तु+अनिलादिभिः|| 91 || या समानगुणाभ्यासविरुद्धात्+न+ओषधक्रिया| संस्कारतः+ विरुद्धं तत्+यद्भोज्यं विषवत्+भवेत्|| 92 || एरण्डसीसकासक्तं शिखिमांसं यथा+एव हि| विरुद्धं वीर्यतः+ ज्ञेयं वीर्यतः शीतलात्मकम्|| 93 || तत् संयोज्य+उष्णवीर्येण द्रव्येण सह सेव्यते| क्रूरकोष्ठस्य च+अत्यल्पं मन्दवीर्यम्+अभेदनम्|| 94 || मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु|+ एतत् कोष्ठविरुद्धं तु, विरुद्धं स्यात्+अवस्थया|| 95 || श्रमव्यवायव्यायाम्+असक्तस्य+अनिलकोपनम्| निद्रालसस्य+आलसस्य भोजनं श्लेष्मकोपनम्|| 96 || यत्+च+अनुत्सृज्य विण्मूत्रं भुङ्क्ते यः+च+अबुभुक्षितः| तत्+च क्रमविरुद्धं स्यात्+यत्+च+अतिक्षुत्+वशानुगः|| 97 || परिहारविरुद्धं तु वराहादीन्+निषेव्य यत्| सेवेत+उष्णं घृतादीन्+च पीत्वा शीतं निषेवते|| 98 || विरुद्धं पाकतः+च+अपि दुष्टदुर्दारुसाधितम्| अपक्वतण्डुलाति+अर्थपक्वदग्धं च यत्+भवेत्| संयोगतः+ विरुद्धं यत्+यथा+अम्लं पयसा सह|| 99 || अमनोः+उचितं यत्+च हृद्विरुद्धं तत्+उच्यते| संपत्+विरुद्धं तत्+विद्यात्+असंजातरसं तु यत्|| 100 || अतिक्रान्तरसं वा+अपि विपन्नरसम्+एव वा| ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्| तत्+एवम्+विधम्+अन्नं स्यात्+विरुद्धम्+उपयोजितम्|| 101 || यत्+च+अपि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति, सः+ च व्यक्तः+ एव|| 86-101 || <26-102-103> षाण्ढ्यान्ध्यवीसर्पदकोदराणांडविस्फोटकोन्मादभगन्दराणाम्| मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्य+आमविषस्य च+एव|| 102 || किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम्|(1) (1.`शोषाम्लपित्तओ' इति पा०|) सन्तानदोषस्य तथा+एव मृत्योः+ विरुद्धम्+अन्नं प्रवदन्ति हेतुम्|| 103 || षाण्ढ्यं नपुंसकता| सन्तानदोषः+ मृतवत्+सत्वादिः| एतत्+च वैरोधिककथनं विशेषवचनेन बाध्यते; तेन लशुनस्य क्षीरेण पानं क्वचित्+न विरोधि; यत्+उक्तं---"साधयेत्+शुद्धशुष्कस्य लशुनस्य चतुः+पलम्| क्षीरोदके+अष्टगुणिते क्षीरशेषं च पाययेत्" (चि.अ.5), तथा "मूलकस्वरसं क्षीरं" इत्यादिप्रयोगेषु+उन्नेयम्| किम्+वा, अनेकद्रव्यसंयोगात्+अत्र विरोधिनाम्+अविरोधः; विरोधिमात्रसंयोगः+ एव विरोधी भवति| यत्+तु मधुनः+ उष्णेन वमनेन संयुक्तस्य सति+अपि मदनफलादिद्रव्यसंयोगे+अविरोधार्थम्+उक्तम्+अपक्वगमनादि, तन्मधुनः+ द्रव्यान्तरसंयोगे+अपि+उष्णसंबन्धत्वे विरोधित्वा+उपदर्शनार्थं; यतः+ विषान्वयं मधु, विषस्य च+उष्णविरोधि| लशुनादीनां तु द्रव्यान्तरासंयोगे सति+एव मेलकः+ विरुद्धः+ इति शास्त्रवचनात्+उन्नीयते|| 102-103 || <26-104-106> एषां खलु+अपरेषां च वैरोधिकनिमित्तानां व्याधीनाम्+इमे भावाः प्रतिकाराः+(1) (1.`प्रतीघातकराः'+ इति पाओ|) भवन्ति| तत्+यथा--वमनं विरेचनं च, तद्विरोधिनां च द्रव्याणां संशमनार्थम्+उपयोगः, तथाविधैः+च द्रव्यैः पूर्वम्+अभिसंस्कारः शरीरस्य+इति|| 104 || भवतः+च+अत्र--- विरुद्धाशनजान्(2) (2.`विरुद्धाशनजान्+इत्यादौ प्रतिहन्ति+इति प्रतिपक्ष हन्ति+इति, तेन कुष्ठादिप्रतिपक्षं विरेचनादि कुष्ठादि हन्ति, एवं वमनशमनयोः+अपि प्रति+अर्थः+ व्याख्येयः| पूर्वं वा हितसेवनं पूर्वं महाप्रभावरसायनादिसेवया न भवन्ति+एवम्+भूता व्याधयः' इति %शिवदाससेनः|%) रोगान् प्रतिहन्ति विवेचनम्| वमनं शमनं च+एव पूर्वं वा हितसेवनम्|| 105 || सात्म्यतः+अल्पतया वा+अपि दीप्ताग्नेः+तरुणस्य च| स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्|| 106 || तद्विरोधिनाम्+इति षाणढ्यादिहराणाम्| तथाविधैः+इति विरुद्धाहारजव्याधिविरुद्धैः| अभिसंस्कारः+ इति सततोपयोगेन शरीरभावनम्| किम्+वा तथाविधैः+इति रसायनप्रयोगैः| एतत्+च+अनागताबाधचिकित्सितं ज्ञेयम्|| 104-106 || <26-107-113> तत्र श्लोकाः--- मतिः+आसीत्+महर्षीणां या या रसविनिश्चये| द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया|| 107 || कारणं रससंख्याया रसानुरसलक्षणम्| परादीनां गुणानां च लक्षणानि पृथक्+पृथक्|| 108 || पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना| ऊर्ध्वानुलोमभाजः+च यद्गुणातिशयात्+रसाः|| 109 ।। षण्णां रसानां षट्त्वे सः+ सविभक्ता(3) (3.`सातिभुक्ताः' इति पा०|) विभक्तयः| उद्देशः+च+अपवादः+च द्रव्याणां गुणकर्मणि|| 110 || प्रवरावरमध्यत्वं रसानां गौरवादिषु| पाकप्रभावयोः+लिङ्गं वीर्यसंख्याविनिश्चयः|| 111 || षण्णाम्+आस्वाद्यमानानां रसानां यत् स्वलक्षणम्| यत्+यत्+विरुध्यते यस्मात्+येन यत्+कारि च+एव यत्|| 112 || वैरोधिकनिमित्तानां व्याधीनाम्+औषधं च यत्| आत्रेयभद्रकाप्यीये तत् सर्वम्+अवदत्+मुनिः|| 113 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयः+ नाम षड्विंशः+अध्यायः|| 26 || संग्रहे द्रव्यसंख्याः+ रसाश्रयाः+ इति `भेदः+च+एषां' इत्यादिना; रससंख्या हि परमार्थतः+ द्रव्यसंख्या+एव निर्गुणत्वात्+रसानाम्+इति भावः| कारणं रससंख्यायाः+ इति `रसानां तत्र योग्यत्वात्' इत्यादिना| विभक्तयः+ भेदः `तत्र मधुरः'+ इत्यादिना| उद्देशः+ द्रव्याणां `शीतं वीर्येण' इत्यादिना, अपवादः+ द्रव्याणां `मधुरं किंचित्' इत्यादिना|| 107-113 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने अन्नपानचतुष्के आत्रेयभद्रकाप्यीयः+ नाम षड्विंशतितमः+अध्यायः|| 26 || सप्तविंशः+अध्यायः| --**-- <27-1-2> अथ+अतः+अन्नपानविधिम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || संप्रति सामान्येन+उक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्रायोपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थम्+अन्नपानविधिः+अध्यायः+अभिधीयते| अत्र+उत्पन्नस्य छप्रत्ययस्य लुक्| अत्र+अन्ने काठिन्यसामान्यात् खाद्यं, पाने च द्रवत्वसामान्यात्+लेह्यम्+अवरुद्धं ज्ञेयम्| अन्नपानं विधियते विशिष्टगुणकर्मयोगितया प्रतिपाद्यते+अनेन+इति+अन्नपानविधिः; द्रव्याणां गुणकर्मकथनम्+एव च+अन्नपानविधिः, यतः+तत्+हि ज्ञात्वा+अन्नपानं विधीयते|| 1 || 2 || <27-3> इष्टवर्णगन्धरसस्पर्शं(1) (1.`अन्नपानकथने उपपत्तिम्+अभिधातुं तत्स्वरूपम्+आह---इष्टवर्णेत्यादि' इति %शिवदाससेनः|%) विधिविहितम्+अन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणम्+आचक्षते कुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धना हि+अन्तः+अग्नेः स्थिति; तत् सत्त्वम्+ऊर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथा+उक्तम्+उपसेव्यमानं, विपरीतम्+अहिताय संपद्यते|| 3 || किं तदन्नपानं करोति+इति+आह---इष्टेत्यादि| इष्टम्+इति अभिमतं हितं च; किम्+वा इष्टं प्रियं, हितं तु विधिविहितशब्देन+एव प्राप्यते| विधिः+वक्ष्यमाणरसविमाने "तत्+एतदाहारविधानम्" (विओ अo 1) इत्यादिग्रन्थवाच्यः, तथा+इन्द्रियोपक्रमणीये च "नारत्नपाणिः" (सू.अ.8) इत्यादिना+उक्तं विधानं; तेन विधिना विहितं विधिविहितम्| अत्र वर्णादिषु शब्दाग्रहणम्+अन्नपाने प्रायः शब्दस्य+अविद्यमानत्वात्| वर्णादिषु यत्+यत् प्रथमम्+अन्नपाने गृह्यते, तत्+तत् पूर्वम्+उक्तम्| रसः+तु स्पर्शश्य पश्चात्+गृह्यमाणः+अपि प्राधान्यख्यापनार्थं स्पर्शस्य+अग्रे कृतः| प्राणिनाम्+इति+अनेन+एव लब्धे+अपि `प्राणिसंज्ञकानाम्' इति वचनं स्थावरप्राणिप्रतिषेधार्थं; वृक्षादयः+ हि वनस्पतिसत्त्वानुकारोपदेशात्+शास्त्रे प्राणिनः+ उक्ताः; नतु लोके प्राणिसंज्ञकाः, किम्+तर्हि जङ्गमाः+ एव| इह च मनुष्यस्य+एव+अधिकृतत्वे+अपि सामान्येन सकलप्राणिप्राणहेतुतया+आहारकथनं मनुष्यव्यतिरिक्ते+अपि प्राणिनि+आहारस्य प्राणजनकत्वोपदर्शनार्थम्| प्राणम्+इति प्राणहेतुत्वात्; यथा---आयुः+घृतम्| अथ कथं तत् प्राणम्+आचक्षते+ इति+आह---प्रत्यक्षफलदर्शनात्+इति(1) | (1.`प्राणहेतुत्वे हेतुम्+आह---प्रत्यक्षफलदर्शनात्+इति| अन्वयव्यतिरेकसहकृतेन प्रत्यक्षेण विधिविहिताहारस्य प्राणरूपफलदर्शनात् प्राणहेतुत्वम्+इति+अर्थः' इति %शिवदाससेनः|%) प्रत्यक्षेण+एव हि+आहारं विधिना कुर्वतां प्राणाः+ अनुवर्तन्ते+ इति, तथा निराहाराणां प्राणाः+ नहि+अवतिष्ठन्ते+ इति दृश्यते+ इति+अर्थः| प्रत्यक्षशब्दः+च+इह स्फुटप्रमाणे वर्तते, यतः प्राणानाम्+अन्नकार्यत्वम्+अनुमानगम्यम्+एव| अन्नकार्यत्वः+ एव प्राणानां हेतुम्+आह---तदिन्धना हि+इत्यादिना| यस्मात्+अन्तरग्निस्थितिः+च+अन्नपानहेतुना, अग्निस्थितिः+च प्राणहेतुः, ततः+अन्नं प्राणाः+ इति भावः; उक्तं हि---"बलम्+आरोग्यम्+आयुः+च प्राणाः+च+अग्नौ प्रतिष्ठिताः"| किम्+वा, पूर्वम्+अन्नपानस्य प्राणहेतुत्वम्+उक्तं, तदिन्धना हि+इत्यादिना+अग्निहेतुत्वं वर्ण्यते| सत्त्वम्+ऊर्जयति+इति मनोबलं करोति| धातुव्यूहः+ धातुसङ्घातः| विपरीतम् अविधिसेवितम्|| 3 || <27-4> तस्मात्+हिताहितावबोधनार्थम्+अन्नपानविधिम्+अखिलेन+उपदेक्ष्यामः+अग्निवेश !|(2) (2.`विधिम्+इति तत्+तत्+विशिष्टकर्मनिबधनं प्रकारम्' इति %शिवदाससेनः|%) तत् स्वभावात्+उदक्तं क्लेदयति, लवणं विष्यन्दयति, क्षारः पाचयति, मधु संदधाति, सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं बृंहयति, रसः प्रीणयति, सुरा जर्जरीकरोति, शीधुरवधमति, द्राक्षासवः+ दीपयति, फाणितम्+आचिनोति, दधि शोफं जनयति पिण्याकशाकं ग्लपयति, प्रभूतान्तः+मलः+ माषसूपः, दृष्टिशुक्रघ्नः क्षारः, प्रायः पित्तलम्+अम्लम्+अन्यत्र दाडिम्+आमलकात्, प्रायः श्लेष्मलं मधुरम्+अन्यत्र मधुनः पुराणात्+च शालिषष्टिकयवगोधूमात्, प्रायस्तिकं वातलम्+अवृष्यं च+अन्यत्र वेगाग्रामृतापटोलपत्रात् प्रायः कटुकं वातलम्+अवृष्यं च+अन्यत्र पिप्पलीविश्वभेषजात्|| 4 || अन्नपान्नं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं, तथा चरशरीरावयवादिरूपं च+अखिलेन कार्त्स्न्येन+उपदेक्ष्यामः| यद्यपि च+इह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि---"अन्नपानैकदेशः+अयम्+उक्तः प्रायोपयोगिकः" इति, तथा+अपि+अनुक्तानाम्+अपि द्रव्याणां चरशरीरावयवाद्युपदेशेन, तथा पूर्वाध्याया+उक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानम्+अपि+उक्तं भवति+इति+अतः+ उक्तम्---अखिलेन+इति; वक्ष्यति हि---"यथा नाना+ओषधं किंचित्+देशजानां वचः+ यथा| द्रव्यं तु तत्+तथा वाच्यम्+अनुक्तम्+इह यत्+भवेत्", तथा "चरः शरीरवयवाः" इत्यादि; किम्+वा, विधिशब्दः+अशितपीतलीढखादितप्रकारवाची, तेन च+अशितादयः सर्वः+ एव+अखिलेन वाच्यः, तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीनि+एकदेशेन+उक्तानि, अतः+ वक्ष्यति---`अन्नपानैकदेशः+अयम्+उक्तः इति| अन्नपाने च वक्तव्ये यद्द्रव्यं प्रायः+ उपयुज्यते, तस्य सामान्यगुणम्+अभिधाय वर्गसंग्रहेण गुणम्+उपदेक्ष्यति| उदकाभिधानं च+अग्रे कृतम्, उदकस्य+अन्ने पाने च व्याप्रियमाणत्वात्| तत्+इति+उदाहरणं; किं वा सः+ स्वभावः+यस्य सः+ तत्स्वभावः, तस्मात् क्लेदनस्वभावात्+इति+अर्थः| यद्यपि `उदकम्+आश्वासकराणां, जलं स्तम्भनानाम्' (सूओ अo 26) इति+उक्तं, तथा+अपि+इह+अनुक्तक्लेदनकर्माभिधानार्थं पुनः+उच्यते| इह जललवणादीनां यत् कर्म+उच्यते तत्+तेषाम्+इतरकर्मभ्यः प्रधानं ज्ञेयम्, अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया| क्षारः पचन्तम्+अग्निं पाचयति, तेन पाचयति+इति हेतौ णिच्| स्नेहयति+इत्यादौ तु "तत्+करोति तत्+आचष्टे" इति मिच्| संदधाति+इति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति| रसः मांसरसः| प्रीणयति+इति क्षीणान् पुष्णाति, नतु+अतिबृहत्त्वं करोति; तेन मांसकर्मणा बृंहणेन समं न+एक्यम्| जर्जरीकरोति+इति(1) (1.`जीर्गरीकरोति+इति मांसादि शिथिलीकरोति+इति+अर्थः' इति %शिवदाससेनः|%) श्लथमांसादि+उपचयं करोति; यत्+उक्तं %हारीते%---"सुरा जर्जरीकरोति+असृङ्मेदोबाहुल्यात्" इति, तथा हि+अत्र+एव+उक्तं---"सुरा कृशानां पुष्ठ्यर्थम्" इति| अवधमयति+इति विलिखति+इति+अर्थः, अनेकार्थत्वात्+धातूनां; वचनं हि---`लेखनः शीतरसिकः' इति, तथा %हारीते%+अपि+उक्तं---"शीधुरवधमयति वाय्वग्निप्रबोधनात्" इति| आचिनोति `दोषान्' इति शेषः, तन्त्रान्तरवचनं हि--- "वातपित्तकफान्+तस्मात्+आचिनोति च फाणितम्" इति| पिण्याकः तिलकल्कः; %निघण्टुकारः+%तु+आह---पिण्याकः+ हरितशिग्रुः| ग्लपयति हर्षक्षयं करोति| प्रभूतान्तः+मलस्य पुरीषस्य कर्ता प्रभूतान्तः+मलः; यद्यपि `माषः+ बहुमलः' इति वक्ष्यति, तथा+अपि माषविकृतेः सूपस्य+इह गुणकथनं, तेन न पुनः+उक्तं; न च+अवश्यं प्रकृतिधर्मः+ विकृतिम्+अनुगच्छति, यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति, तस्मात्+माषविकृतौ+अपि मलवृद्धिदर्शनार्थम्+एतदभिधानम्| क्षारस्य पाचनत्वं गुणः+अभिहितः, इह तु दृष्टिशुक्रघ्नत्वं दोषः+ इति पृथक्+उच्यते| प्रायः पित्तलम्+इति विशेषेणानि+एभ्यः+ लवणकटुकेभ्यः+अम्लं पित्तलम्| एवम्+अन्यत्र+अपि प्रायः शब्दः+ विशेषार्थः+ वाच्यः; किम्+वा प्रायः शब्दः+अम्लेन संबध्यते| अत्र पित्तम्+आदौ+अम्लजन्यतया+उक्तं, दोषप्राधान्यस्य+अनियतत्वात्; उक्तं हि---"न ते पृथक् पित्तकफानिलेभ्यः"+ (सूओ अo 19) इति, तथा "समपित्तानिलकफाः"+ (सूओ अo 7) इति; किम्+वा पित्तोष्मा वह्निः, सः+ च+इह+अन्नपानपचने प्रधानं; यत्+उक्तं---`यत्+अन्नं देहधात्वोजोबलवर्णादिपोषकम्| तत्र+अग्निः+हेतुः+आहारात्+नहि+अपक्वात्+रसादयः" (चिओ अo 15) इति; तेन+इह वह्निकारणपित्तजनकम्+एव+आदौ+उच्यते; यतः+च पित्तजनकम्+अग्रे वक्तव्यम्, अतः+ रसप्रधानम्+अपि मधुरः+ न+आदौ+उक्तः| मधुनः+ इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति| इह च षड्रसस्य+एव कथनम्+एतत्+त्रयेण+एव, अनुक्तानां लवणतिक्तकषायाणाम्+अपि पाकद्वारा ग्रहणात्; यतः+ लवणः पाकात् प्रायः+ मधुरः, तिक्तकषायौ कटुकौ पाकतः+ भवतः| `प्रायः सर्वं तिक्तं' इत्यादिः+तु ग्रन्थः+ %हारीतीयः,% इह केन+अपि प्रमादात्+लिखितः|| 4 || <27-5-7> परमतः+ वर्गसंग्रहेण+आहारद्रव्याणि+अनुव्याख्यास्यामः(1)|| 5 || (1.`वर्गसंश्रयेण' इति पा०|) शूकधान्यशमीधान्यमांसशाकफलाश्रयान्| वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्|| 6 || दश द्वौ च+अपरौ वर्गौ कृतान्+न+आहारयोगिनाम्| रसवीर्यविपाकैः+च प्रभावैः+च प्रचक्ष्महे|| 7 || वर्गेण शूकधान्यादीनां आहारद्रव्याणां संग्रहः+ वर्गसंग्रहः| रसवीर्येत्यादौ प्रभावः+अल्पविषयतया पृथक्+पठितः| रसादिनिर्देशः+च यथायोग्यतया ज्ञेयः, तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति| अत्र शूकधान्यम्+आदौ+आहारप्रधानत्वात्; शूकवन्ति धान्यानि शूकधान्यानि|| 5-7 || <27-8-12> अथ शूकधान्यवर्गः--- रक्तशालिः+महाशालिः कलमः शकुना+आहृतः(2)| (2.`शकुना+आहृतः उत्तरकुरुभ्यः+ हंसैः+आनीतः, अन्वत्यां वक्रनाम्ना प्रसिद्धः, मगधदेशे तु पाशकः+ इति| वृद्धवैद्याः+तु---"द्वीपान्तरात् समानीतः+ गरुडेन महात्मना| शकुना+आहृतः सः+ शालिः स्यात्+गरुडापरनामकः" इति+आहुः' इति सुश्रुतटीकायां %डल्लणः| अरुणदत्तः+%तु अष्टाङ्गहृदयटीकायां "शकुना+आहृतः+ यः+ मगधेषु बुद्धोत्पादकाले उत्तरकुरुभ्यः+ हंसैः+आनीतः+ मृगारिमात्रा विशाखाख्यया वापितः+ विस्तारं गतः, अतः+ एव शकुना+आहृतः+ इति+अन्वर्था+अस्य संज्ञा" इति+आह|) तूर्णकः+(3) (3.`चूर्णकः' इति पा०|) दीर्घशूकः+च गौरः पाण्डुकलाङ्गुलौ|| 8 || सुगन्धकः+ लोहवालः सारिवाख्यः प्रमोदकः| पतङ्गः+तपनीयः+च ये च+अन्ये शालयः शुभाः|| 9 || शीताः+ रसे विपाके च मधुराः+च+अल्पमारुताः| बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः|| 10 || रक्तशालिः+वरः+तेषां तृष्णाघ्नस्त्रिमलापहः|(4) (4.`तृष्णाघ्नः+च मलापहः' इति पा०|) महान्+तस्य+अनु कलमः+तस्य+अपि+अनु ततः परे|| 11 || यवकाः+ हायनाः पांसुवाप्यनैषधकादयः|(5) (5.`पांशुबाष्पनैषधकादयः' इति पा०|) शालीनां शालयः कुर्वन्ति+अनुकारं गुणागुणैः|| 12 || इह च द्रव्यनामानि नानादेशप्रसिद्धानि, तेन नामज्ञाने सामर्थ्यं तथाभूतं न+अस्ति+एव+अन्येषाम्+अपि टीकाकृतां, तेन देशान्तरिभ्यः+ नाम प्रायशः+ ज्ञेयं, यत्+तु प्रचरति गौडे तत्+लेखिष्यामः+अन्यदेशप्रसिद्धं च किंचित्| कलमः+ वेदाग्रहारेषु स्वनामप्रसिद्धः| शकुना+आहृतः श्रावस्त्यां(6) (6.`अवन्त्यां' इति पा०|) वक्रनाम्ना प्रसिद्धः| रक्तशालिः प्रसिद्धः+ एव| महाशालिः+मगधे प्रसिद्धः| अत्र च शालिः+हैमन्तिकं धान्यं, षष्टिकादयः+च ग्रैष्मिकाः, व्रीहयः शारदाः+ इति व्यवस्था| रक्तशाल्यादीनां मधुरपाकित्वे+अपि वद्धवर्चः+त्वं प्रभावात्+एव| महान्+तस्य+अन्विति रक्तशालेः+अनु, तेन रक्तशालिगुणा महाशालेः+मनागल्पाः; एवं तस्य+अनु कलमः+ इति+अत्र+अपि वाच्यम्| तस्य+इति महाशालेः| ततः परेः+ इति शकुना+आहृतादयः, उत्तरोत्तरम्+अल्पगुणाः+ इति+अर्थः| गुणागुणैः+इति शालीनां रक्तशाल्यादीनां ये गुणाः+तृष्णाघ्नत्वत्रिमलापहत्वादयः, तेषाम्+अगुणैः+तद्गुणविपरीतैः+दोषैः+यवकादयः+अनुकारं कुर्वन्ति, ततः+च यवकाः+तृष्णात्रिमलादिकराः+ इति| गुणशब्दः+च+इह प्रशंसायाम्(1)|| 8-12 ।। (1.`ननु, शाल्यादीनाम्+उपयोगः+तण्डुलभक्तपेयादिप्रकारेण परं भवति, ते च प्रकाराः पृथक्+एव गुणतः+ निर्देष्टव्याः, प्रकृतिगुणसहिताः+ एव विकृतिगुणाः कार्यकराः, यतः+तण्डुलभक्तपेयादयः+ रक्तशाल्यादिप्रकृतिगुणानुगताः+ एव, नहि रक्तशालिभक्तपेयालाजादयः+ यथा लघ्वादिगुणाः+तथा व्रीहिकृतभक्तपेयादयः, किम्+तु प्रकृतिगुणानुगतरक्तशालिकृतभक्ताद्यपेक्षया गुरवः+ एव; तेन यत्र प्रकृतिसमानः+ विकृतिगुणः+तत्र गुणोत्कर्षः, यत्र प्रकृतिगुणविपरीतः+ विकृतिगुणः+तत्र गुणापकर्षः; यथा व्रीहेः+गुरोः+लघवः+ लाजाः, अत्र लाजकरणेन+अल्पम्+एव लघुत्वं क्रियते| यत्र तु प्रकृतिगुणैः+न समानः+ न+अपि विपरीतः+ विकृतेः+गुणः, यथा दध्नः+अम्लत्वं मण्डस्य वा दीपनत्वं, तत्र द्वयोः+अपि प्रकृतिविकृतिगुणयोः पृथक्+एव कार्यकारित्वम्+उत्सर्गतः| क्वचित्+तु यद्विकृतेः+बलीयः+त्वेन प्रकृतिगुणाभिभावकत्वं, यथा शुक्तासुतार्द्रककरीरादिषु, तत् `तद्वत्+तदासुतं' इति विशेषागमात्+एव प्रतीयते; तेन तत्र प्रकृतिगुणानां दुर्बलत्वम्| यत्+अपि प्रकृतिगुणोपमर्देन तद्विरुद्धकार्यकर्तृत्वं विकृतेः, यथा कांस्यभाजने दशरात्रस्थितस्य सर्पिषः+ मारकत्वम्+इत्यादि, तदपवादरूपागमवेद्यम्+एव; तेन यत्र+उत्सर्गभूतशास्त्रार्थापवादः+तत्र+उपदेशं करोति+एव शास्त्रकारः+ इति प्रकृतिविकृतिपृथगभिधानं युक्तम्+एव, अयं च न्यायः+ एवम्+जातीयेषु सर्वत्र मांसादिषु ज्ञेयः' इति %शिवदाससेनः|%) <27-13-15> शीतः स्निग्धः+अगुरुः स्वादुः+त्रिदोषघ्नः स्थिरात्मकः| षष्टिकः प्रवरः+ गौरः कृष्णगौरः+ततः+अनु च|| 13 || वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः| गन्धानाः(2) (2.`गन्धलाः' इति पा०|) कुरुविन्दाः+च षष्टिकाल्पान्तरा गुणैः|| 14 || मधुरः+च+आम्लपाकः+च व्रीहिः पित्तकरः+ गुरुः| बहुमूत्रपुरीषोष्मा त्रिदोषः+तु+एव पाटलः|| 15 || षष्टिकगुणे+अकारप्रश्लेषात्+अगुरुः+इति बोद्धव्यं, मात्राशितीये (सू.अ.5) षष्टिकः+ लघुः पठितः| ततः+अनु च+इति गौरषष्टिकात्+अल्पान्तरगुणः| वरकोद्दालकादयः षष्टिकविशेषाः; केचित् कुधान्यानि वरकादीनि वदन्ति| व्रीहिः+इति शारदाशुधानि+अस्य संज्ञा| पाटलः+ व्रीहिविशेषः| तन्त्र+अन्तरे+अपि पठ्यते---"त्रिदोषः+तु+एव पाटलः" इति, %सुश्रुते% पाटलशब्देन+एतत्+व्यतिरिक्तः+ धान्यविशेषः+ ज्ञेयः, तेन तद्गुणकथने न+इह विरोधः|| 13-15 || <27-16-18> सकोरदूषः श्यामाकः कषायमधुरः+ लघुः| वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः|| 16 || हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः| प्रशान्तिकाम्भः श्यामाकलौहित्याणुप्रियङ्गवः(3)|| 17 || (3.`अणुः+चीनः, `चिनाः'+ इति लोके; `लौहित्याम्भः प्रियङ्गवः' इति पा०|) मुकुन्दः+ झिण्टिगर्मूटी(1) वरुका वरकाः+तथा| (1.`झिण्टिरमुखः' इति पा०|) शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशाः+ गुणैः|| 18 || कोरदूषादयः कुधान्यविशेषाः| कोरदूषः कोद्रवः, कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं, तेन यत्+उक्तं रक्तपित्तनिदाने---"यदा जन्तुः+यवकोद्दालककोरदूषप्रायाणि+अन्नानि भुङ्क्ते" (नि.अ.2) इत्यादिना पित्तकर्तृत्वं करोदूषस्य, तत्+तत्र+एव+उक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम्| श्यामाकादयः+अपि तृणधान्यविशेषाः| हस्तिश्यामाकः श्यामाकभेदः+ एव; नीवारः+ उडिका; गवेधुकः+ घुलुंचः, सः+ ग्राम्यारण्यभेदेन द्विविधः| प्रशातिकाः+ उडिका+एव स्थलजा रक्तशूका; अम्भःश्यामाका जलजा ओडिका लोके `डे' इति+उच्यते; प्रियङ्गुः `काङ्गनी' इति प्रसिद्धा| मुकुन्दः+ ` वाकसतृणः'+इति; वरुकः शणबीजं; वरकः श्यामबीजं; शिविरः+तीरभुक्तौ(2) (2.तीरभुक्तौ विदेहदेशे `तिरहुत्' इति प्रसिद्धे मण्डले|) `सिद्ध(क्ता)कः'+ इति+उच्यते; जूर्णाह्वः+ `जोनारः'+ इति ख्यातः|| 16-18 || <27-19-20> रूक्षः शीतः+अगुरुः स्वादुः+बहुवातशकृत्+यवः| स्थैर्यकृत् सकषायः+च(3) बल्यः शेष्मविकारनुत्|| 19 || (3.`सकषायः+च+इति कषायस्य स्वादुत्वापेक्षया हीनता+अवबोधार्थम्+उपसर्जनार्थं सहशब्दः प्रयुक्तः+ इति ज्ञेयम्' इति %शिवदाससेनः|%) रूक्षः कषायानुरसः+ मधुरः कफपित्तहा| मेदः क्रिमिविषघ्नः+च बल्यः+ वेणुयवः+ मतः|| 20 || यवस्य गुरोः+अपि बहुवातत्वं रूक्षत्वात्; किम्+वा(4) (4. किम्+वा, सुश्रुते यवः+ लघुः पठितः; तेन, अत्र+अपि+अकारप्रश्लेषेण `अगुरुः' इति पाठः+ मन्तव्यः; गुरुत्वप्रतिज्ञानार्थम्+ईषत्+अर्थे नञ् प्रश्लेषयन्ति, अतः+ एव लघुः+इति+असन्दिग्धम्+अपि न पठितम्| अन्ये तु गुरुगुणस्य+अपि यवस्य कटुविपाकित्वं द्रव्यप्रभावात्+एव समर्थनीयम्+इति+आहुः| सकषायः+ ईषत्+कषायः| बल्यत्वं च स्रोतोविशुद्धिकरत्वेन सम्यक्+रससंचारेण+इष्टं, न तु देहस्य+उपचयकारकत्वेन रौक्ष्यादिधर्मयोगात्+यवस्य' इति %शिवदाससेनः|%) %सुश्रुते% यवः+ लघुः पठितः, तेन+अत्र+अपि+अगुरुः+इति मन्तव्यं; बल्यः+च स्रोतःशुद्धिकरत्वात् प्रभावात्+वा| अस्य च शीतमधुरकषायत्वेन+अनुक्तम्+अपि पित्तहन्तृत्वं लभ्यते+ एव, तेन सुश्रुते "कफपित्तहन्ता" (सु.सू.अ.46) इति+उक्तम्+उपपन्नम्|| 19 || 20 || <27-21-22> सन्धानकृत्+वातहरः+ गोधूमः स्वादुशीतलः| जीवनः+ बृंहणः+ वृष्यः स्निग्धः स्थैर्यकरः+ गुरुः|| 21 || नान्दीमुखी मधूली च मधुरस्निग्धशीतले| इति+अयं शूकधान्यानां पूर्वः+ वर्गः समाप्यते|| 22 || गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगात्+श्लेष्मकर्तृत्वं भवति+एव, अतः+ एव %सुश्रुते% "श्लेष्मकरः"+ (सु.सू.अ.46) इति+उक्तम्| यत्+तु वसन्ते कफप्रधाने "यवगोधूमभोजनः" (सू.अ.6) इति+उक्तं तत् पुराणगोधूमाभिप्रायेण; पुराणः+च गोधूमः कफं न करोति+इति+उक्तम्+एव `प्रायः श्लेष्मलं मधुरम्' इत्यादिना ग्रन्थेन+अत्र+एव+अध्याये| नन्दीमुखी यविका, मधूली गोधूमभेदः| इति+अयम्+अत्र `इति' प्रकारार्थः| समाप्तः+ इति वक्तव्ये समाप्यते+ इति यत् करोति, तेन ज्ञापयति---यत्---बहुद्रव्यत्वात्+न+अयं समाप्तः+ गणः, किंतु यथाकथंचित् प्रसिद्धगुणकथनेन समाप्यते| एवम्+अन्यत्र+अपि षष्ठः+ वर्गः समाप्यते+ इत्यादौ व्याख्येयम्|| 21 || 22 || इति शूकधान्यवर्गः प्रथमः|| 1 || <27-23-34> अथ शमीधान्यवर्गः--- कषायमधुरः+ रूक्षः शीतः पाके कटुः+लघुः विशदः(1) श्लेष्मपित्तघ्नः+ मुद्गः सूप्योत्तमः+ मतः|| 23 || (1.`श्लेष्मपित्तप्रशमनः'+ इति पा०|) वृष्यः परं वातहरः स्निग्धोष्णः+ मधुरः+ गुरुः| बल्यः+ बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च|| 24 || राजमाषः(2) सरः+ रुच्यः कफशुक्राम्लपित्तनुत्| (2.`रूक्षः+च+एव कषायः+च वातलः श्लेष्मपित्तहा| विष्टम्भी च+अपि+अवृष्यः+च राजमाषः प्रकीर्तितः' इति पाठान्तरम्| `राजमाषगुणम्+आह---राजमाषः+ इत्यादि| सरति जलक्षिप्ततैलवत्+आशयं व्याप्नोति+इति सरः, सरत्वं हि स्थिरविपरीतगुणः, अयं च गुणः+ जलबहुलस्य+एव द्रव्यस्य भवति; तत्+उक्तं---"शीतस्निग्धमृदुस्तिमितसरपिच्छिलमाप्यम्' इति| तत्स्वादुः+इति तयः+ रसपाकयोः स्वादुः; उक्तं हि %सुश्रुते%---"कषायभावात्+न पुरीषभेदी न मूत्रलः+ न+एव कफस्य कर्ता| स्वादुः+विपाके मधुरः+अम्लसान्द्रः संतर्पणः स्तन्यरुचिप्रदः+च" (सु.सू.अ.46)| अलसान्द्रः+ राजमाषः+ इति %चक्रा%दयः| अस्य च विपाके मधुरस्य+अपि प्रभावात्+एव बद्धविण्मूत्रवत्त्वं कफहारित्वम्+अवृष्यत्वं च+इति %गयदासः|% अन्ये तु तत्स्वादुः+इति माषवत्+स्वादुः+इति+आहुः| ये तु सरः+ इति+अस्य वर्चोभेदार्थत्वं वर्णयन्ति, तन्मते सुश्रुतविरोधः+अपरिहार्यः' इति %शिवदाससेनः|%) तत्स्वादुः+वातलः+ रूक्षः कषायः+ विशदः+ गुरुः|| 25 || उष्णाः कषायाः पाके+अम्लाः कफशुक्रानिलापहाः| कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः|| 26 || मधुराः+ मधुराः पाके ग्राहिणः+ रूक्षशीतलाः| मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु|| 27 || चणकाः+च मसूराः+च खण्डिकाः सहरेणवः| लघवः शीतमधुराः सकषायाः+ विरूक्षणाः|| 28 || पित्तश्लेष्मणि शस्यन्ते सूपेषु+आलेपनेषु च| तेषां मसूरः संग्राही कलायः+ वातलः परम्|| 29 || स्निग्धोष्णः+ मधुरः+तिक्तः कषायः कटुकः+तिलः| त्वच्यः केश्यः+च बल्यः+च वातघ्नः कफपित्तकृत्|| 30 || मधुराः शीतलाः+ गुर्व्यः+ बलघ्न्यः+ रूक्षणात्मिकाः| सस्नेहा बलिभिः+भोज्याः+ विविधाः शिम्बिजातयः|| 31 || शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी| न च वृष्या न चक्षुष्या विष्टभ्यः+ च विपच्यते|| 32 || आढकी कफपित्तघ्नी वातला, कफवातनुत्| अवल्गुजः सा+एडगजः,+ निष्पावाः+ वातपित्तलाः||| 33 || काकाण्डोमा(ला)त्मगुप्तानां माषवत् फलम्+आदिशेत्| द्वितीयः+अयं शमीधान्यवर्गः प्रोक्तः+ महर्षिणा|| 34 || धान्यत्वेन शमीधान्यवर्गे+अभिधातव्ये प्रधानत्वात्+मुद्गः+ निरुच्यते| सूप्यं सूपयोग्यं शमीधान्यं, तत्र+उत्तमः सूप्योत्तमः(1)| (1.`अस्य च कषायरूक्षत्वादिना किंचित्+वातकोपकत्वं ज्ञेयम्; अतः+ एव %वाग्भटे%+अपि "मुद्गः+अल्पचलः" (वा.सू.अ.6) इति+उक्तम्, अल्पचलः+ अल्पवातः+इति+अर्थः, %सुश्रुते%+अपि `न+अत्यर्थं वातलः'+ (सु.सू.अ.46) इति+उक्तम्' इति %शिवदाससेनः|%) वृष्य इत्यादिमाषगुणे स्रिग्धोष्णमधुरत्वादिगुणयोगात्+एव वातहरत्वे लब्धे पुनः+तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम्, एवम्+अन्यत्र+अपि+एवम्+जातीये व्याख्येयम्| पुंस्त्वं शुक्रम्| शीघ्रम्+इतिवचनेन शुक्रस्रुतिकरत्वलक्षणम्+अपि वृष्यत्वं माषस्य दर्शयति, शुक्रस्रुतिकरं च वृष्यशब्देन+उच्यते+ एव, वचनं हि---"शुक्रस्रुतिकरं किंचित् किंचित् शुक्रविवर्धनम्| स्रुतिवृद्धिकरं किंचित्+त्रिविधं वृष्यम्+उच्यते" इति; तत्+एवं संपूर्णवृष्यत्वं माषे बोद्धव्यम्| राजमाषगुणकथने तत्स्वादुः+इति माषवत्+स्वादुः; किम्+वा रूक्षः+च+इत्यादि पाठान्तरम्| उष्णः+ इत्यादिना कुलत्थगुणः, कुलत्थः+च-शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधः+ भवति, तथा ग्राम्यवन्यभेदेन च द्विविधः+अपि; अतः+ एव तन्त्रान्तरे "वन्यः कुलत्थः+तद्वत्+च विशेषात्+नेत्ररोगनुत्" इति+उक्तम्| मकुष्टकः+ `मोठः'+ इति ख्यातः| चणकः प्रसिद्धः| खण्डिका त्रिपुटकलायः, हरेणुः वर्तुलकलायः| कलायः+ वातलः+ इति त्रिपुटकलायः| तिलगुणः+ यद्यपि विशेषेण न+उक्तः, तथा+अपि प्रधाने कृष्णतिले ज्ञेयः; उक्तं हि %सुश्रुते%---"तिलेषु सर्वेषु+असितः प्रधानः+, मध्यः सितः+, हीनतराः+ततः+अन्ये" (सु.अ.अ.46) इति|(2) (2.`स्निग्धः+ इत्यादिना तिलगुणाः| मधुरः+ इति रसेन पाकेन च ज्ञेयः; उक्तं हि---"ईषत्+कषायः+ मधुरः सतिक्तः संग्राहकः पित्तकरः+तथा+उष्णः| तिलः+ विपाके मधुरः+ बलिष्ठः स्निग्धः+ व्रणालेपनः+ एव पथ्यः" (सु.सू.अ.46) इति| यद्यपि तन्त्रान्तरे "सः+ माधुर्यात्+तथा+एव+ओष्ण्यात् स्नेहात्+च+अनिलनाशनः| कषायभावात्+माधुर्यात्तिक्तत्वात्+च+अपि पित्तनुत्|| औष्ण्यात् कषायभावात्+च तिक्तत्वात्+च कफे हितः" (सु.चि.अ.1) इति+अनेन तिलस्य त्रिदोषहरत्वम्+एव+उक्तं, तथा+अपि व्रणविषयप्रलेपाभिप्रायेण तद्वचनं व्याख्येयम्; अतः+ एव %सुश्रुते% "व्रणालेपनः+ एव पथ्यः" इति+अत्र एवकारेण व्रणे तिलानामालेपनः+ एव पथ्यत्वम्, अभ्यवहारे पुनः कफपित्तकरत्वेन+अपथ्यत्वम्+एव+इति बोधयति| अतः+ एव तत्र व्रणविरुद्धवर्गे नवधान्यादौ तिलः पठितः| सा+इयं स्वभावोपजनिता+एव+आधारशक्तिः+अस्य| यत्+उक्तं %सुश्रुते%---"यत्र कुर्वन्ति तदधिकरणम्" (सु.सू.41) इति, धान्याम्लस्य बहिः+अन्तःप्रयोगे दाहहरणकरणत्ववत्' इति %शिवदाससेनः|%) विविधाः शिम्बीजातयः+ इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदाः+ इति+अर्थः| `शिम्बी रूक्षाः'+ इत्यादि केचित् पठन्ति| आढकी तुवरी वातलेतिच्छेदः। कफवातनुदित्यवल्गुजैडगजयोः+बीजस्य गुणः| निष्पावः+ वल्लः| काकाण्डः शूकरशिम्बिः,(3) (3.`शूकशिम्बीसदृशशिम्बः काकाण्डः शूकरशिम्बि+इति लोके, उमाः+ अतसी, आत्मगुप्ता शूकशिम्बी, अन्ये तु "फलानि माषवत्+विद्यात् काकाडोलात्मगुप्तयोः" (वा.सू.अ.6) इति %वाग्भटे% द्विवचनं दृष्ट्वा काकाण्डोला कटभीति व्याचक्षते' इति %शिवदाससेनः|%) उमाः+ अतसी, ऊर्णापाठपक्षे तस्य+एव+ऊर्णा| शमीधान्यवर्गः+ इति+अत्र शमी शिम्बिः, तदन्तर्गतं धान्यम्|| 23-34 || इति शमीधान्यवर्गः+ द्वितीयः|| 2 || <27-35-37.1> अथ मांसवर्गः--- गोखराश्वतरोष्ट्राश्वद्वीपिसिंहः+क्षवानराः| वृकः+ व्याघ्रः+तरक्षुः+च बभ्रुमार्जारमूषिकाः|| 35 || लोपाकः+ जम्बुकः श्येनः+ वान्तादः+चाषवायसौ| शशघ्नी मधुहा भासः+ गृध्रोलूककुलिङ्गकाः|| 36 || धूमिकाः+ कुररः+च+इति प्रसहाः+ मृगपक्षिणः| 37.1 | सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यात्+मांसवर्गाभिधानम्| खरः गर्दभः; अश्वतरः वेगसरः, सः+ च+अश्वायां खराज्जातः; द्वीपिः चित्रव्याघ्रः; ऋक्षः भल्लूकः| वृकः कुक्कुरानुकारी पशुशत्रुः; तरक्षुः व्याघ्रभेदः `तरच्छः'+ इति ख्यातः; बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति, केचित्+वृहत्+नकुलम्+आहुः| लोपाकः स्वल्पशृगालः+ महालाङ्गूलः| श्येनः पक्षी प्रसिद्धः| वान्तादः कुक्कुरः| चासः (षः) `कनकवायस'(1) (1.`काननचटकः' इति पाओ|) इति ख्यातः| शशघ्री `पाञ्जिः' इति ख्याता| भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे| कुलिङ्गः कालचटकः|| 35 || 37.1 || <27-37.2-38> श्वेतः श्यामः+चित्रपृष्ठः कालकः काकुलीमृगः|| 37.2 || कूर्चिका चिल्लटः+ भेकः+ गोधा शल्लकगण्डकौ| कदली नकुलः श्वावित्+इति भूमिशयाः स्मृताः|| 38 || काकुलीमृगः `मालुयासर्पः'+ इति ख्यातः, तस्य श्वेतः+ इति+आदयः+चत्वारः+ भेदाः| कूर्चिका सङ्कुचः| चिल्लटः चियारः| शल्लकः महाशकली, `शलकः'+ इति ख्यातः; गण्डकः गोधाभेदः| कदली `कदलीहट्टः'+ इति ख्यातः| श्वावित् `सेज्जकः'+ इति ख्यातः| भूमिशयाः+ बिलेशयाः|| 37.2 || 38 || <27-39> सृमरः+चमरः खड्गः+ महिषः+ गवयः+ गजः| न्यङ्कुर्वराहः+च+अनूपाः+ मृगाः सर्वे रुरुः+तथा|| 39 || सृमरः महाशूकरः| चमरः केशमृत्युः| खड्गः गण्डकः| गवयः गवाकारः| न्यङ्कुः न्यङ्कुशः+ हरिणः| रुरुः बहुशृङ्गः+ हरिणः|| 39 || <27-40> कूर्मः कर्कटकः+ मत्स्यः शिशुमारः+तिमिङ्गिलः| शुक्तिशङ्खोद्रकुम्मीरचुलुकीमकरादयः|| 40 || इति वारिशयाः प्रोक्ता शिशुमारः गोतुण्डनक्रः| तिमिङ्गिलः सामुद्रः+ महामत्स्यः| शुक्तिः मुक्ताप्रभवः+ जन्तुः, ऊद्रः जलबिडालः, कुम्भीरः घटिकावान्, चुलुकी `शुशुः'+ इति ख्यातः| शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनः+अभिधानम्|| 40 || <27-41-44> वक्ष्यन्ते वारिचारिणः| हंसः क्रौञ्चः+ बलाकाः+ च बकः कारण्डवः प्लवः|| 41 || शरारिः पुष्कराह्वः+च केशरी मणितुण्डकः|(2) (2.`मानतुण्डकः' इति पा०|) मृणालकण्ठः+ मद्गुः+च कादम्बः काकतुण्डकः|| 42 || उत्क्रोशः पुण्डरीकाक्षः+ मेघरावः+अम्बुकुक्कुटी| आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः|| 43 || रोहिणी कामकाली च सारसः+ रक्तशीर्षकः| चक्रवाकः+तथा+अन्ये च खगाः सन्ति+अम्बुचारिणः|| 44 || हंसः+चतुर्विधः+अपि राजहंसादिः+ग्राह्यः| क्रौञ्चः `कोञ्चः'+ इति ख्यातः| बकः पाण्डुरपक्षः| बलाका शुक्ला| कारण्डवः काकवक्त्रः| प्लवः स्वनामप्रसिद्धः प्रसेवगलः| शरारिः `शराली' इति लोके| मद्गुः पानीयकाकः| कादम्बः कलहंसः| काकतुण्डकः श्वेतकारण्डवः| उत्क्रोशः `कुरलः'+ इति ख्यातः| पुण्डरीकाक्षः पुण्डरः| मेघरावः मेघनादः; मेघरावः+चातकः+ इति+अन्ये, तत्+न तस्य वारिचरत्वाभावात्| अम्बुकुक्कुटी जलकुक्कुटी| आरा स्वनामख्याता| नन्दीमुखी पत्राटी| सारसः प्रसिद्धः| रक्तशीर्षकः सारसभेदः+ लोहितशिराः| अम्बुचारिणः+ इति जले प्लवन्ते+ इति+अर्थः|| 41-44 || <27-45-46> पृषतः शरभः+ रामः श्वदंष्ट्रः+ मृगमातृका| शशोः+एणौ कुरङ्गः+च गोकर्णः कोट्टकारकः|| 45 || चारुष्कः+ हरिणा+एणौ च शम्बरः कालपुच्छकः| ऋष्यः+च वरपोतः+च विज्ञेया जाङ्गलाः+ मृगाः|| 46 || पृषतः चित्रहरिणः| शरभः अष्टापदः+ उष्ट्रप्रमाणः+ महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः| रामः हिमालये महामृगः| श्वदंष्ट्रः चतुः+दंष्ट्रः कार्तिकपुरे प्रसिद्धः| मृगमातृका स्वल्पा पृथूदरा हिरणजातिः| कुरङ्गः हरिणभेदः| गोकर्णः गोमुखहरिणविशेषः|(1) (1.`गाल्गुहरिणः' इति पा०|) हरिणः ताम्रवर्णः, एणः कृष्णसारः| ऋष्यः नीलाण्डः+ हरिणः| चारुष्कादयः+अपि हरिणभेदाः+ एव| शशः+तु %सुश्रुते% बिलेशयेषु पठितः, तददूरान्तरार्थम्|| 45 || 46 || <27-47-49> लावः+ वर्तिरकः+च+एव वार्तीकः सकपिञ्जलः| चकोरः+च+उपचक्रः+च कुक्कुभः+ रक्तवर्त्मकः|| 47 || लावाद्याः+ विष्किराः+तु+एते वक्ष्यन्ते वर्तकादयः| वर्तकः+ वर्तिका च+एव बर्ही तित्तिरिकुक्कुटौ|| 48 || कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः| क्रकरः+अवकरः+च+एव वारडः+च+इति(2) विष्किराः|| 49 || (2.`वारटाः+च+इति' इति पा०|) लावः प्रसिद्धः| वर्तीरः कपिञ्जलभेदः| कपिञ्जलः गौरतित्तिरिः| वार्तीकः चटकभेदः सङ्घातचारी| उपचक्रः चकोरभेदः| कुक्कुभः प्रसिद्धः; रक्तवर्त्मकः+ इति कुक्कुभविशेषणं, तेन स्थूलकुक्कुभः+ गृह्यते| वर्तकः `वट्टही' इति ख्यातः| वार्तिकाः+ स्वल्पप्रमाणाः+ जात्यन्तरम्+एव, केचित्+तु वर्तकः+त्रियं वर्तिकां वदन्ति; अस्याः+च ग्रहणं स्त्रीलिङ्गभेदे+अपि विशेषलाघवप्रतिषेधार्थम्, अन्यथा स्त्रीत्वेन वर्तिकात्+वर्तिकाया लाघवं स्यात्| बर्ही मयूरः| शारपदेन्द्राभः मल्लकङ्कः| गोनर्दः+ 'घोडाकङ्कः'+ इति ख्यातः| क्रकरः प्रसिद्धः| लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम्|| 47-49 || <27-50-53.1> शतपत्रः+ भृङ्गराजः कोयष्टिः+जीवजीवकः। कैरातः कोकिलः+अत्यूहः+ गोपापुत्रः प्रियात्मजः|| 50 || लट्टा लट्ट(टू)षकः+ बभ्रुः+वटहा डिण्डिमानकः| जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः(1)|| 51 || (1.ओधाङ्कोरओ इति पा०|) कपोतशुकशारङ्गाः+चिरटीकङ्कुयष्टिकाः| सारिका कलविङ्कः+च चटकः+अङ्गारचूडकः|| 52 || पारावतः पाण्ड(न)विकः+ इति+उक्ताः प्रतुदाः+ द्विजाः| 53.1 | शतपत्रः काष्ठकुक्कुटकः| भृङ्गराजः प्रसिद्धः+ भ्रमरवर्णः| कोयष्टिः `कोडाः'+ इति ख्यातः| जीवञ्जीवकः विषदर्शनमृत्युः| अत्यूहः डाहुकः, `दात्यूहः'+ इति वा पाठः, सः+ च प्रसिद्धः| लट्टा फेञ्चाकः+ रक्तपुच्छाधोभागः, लटूषकः+अपि तद्भेदः| डिण्डिमानकः डिण्डिमवत्+उत्कटध्वनिः| कुलिङ्गः+ इति वनचटकाकारः पीतमस्तकः `वाऐ' इति लोके| कलविङ्गः ग्राम्यचटकः| चटकः+तु देवकुलचटकः स्वल्पप्रमाणः| यानि+अत्र+अनुक्तानि+अप्रसिद्धानि(2) (2.`यानि+अत्र+उक्तानि+अप्रसिद्धानि' इति पा०|) तानि तद्विद्भ्यः+ देशान्तरिभ्यः+च ज्ञेयानि|| 50-53.1 || <27-53.2-56.1> प्रसह्य भक्षयन्ति+इति प्रसहाः+तेन संज्ञिताः|| 53.2 || भूशया बिलवासित्वात्+आनूपानूपसंश्रयात्|(3) (3.`बिलशायित्वात्+आनूपः+अनूपसंश्रयात्' इति पा०|) जले निवासात्+जलजाः+ जलेचर्यात्+जलेचराः|| 54 || स्थलजाः+ जाङ्गलाः प्रोक्ताः+ मृगाः+ जाङ्गलचारिणः| विकीर्य विष्किराः+च+इति प्रतुद्य प्रतुदाः स्मृताः|| 55 || योनिः+अष्टविधा तु+एषा मांसानां परिकीर्तिता| 56.1 | प्रसहादिसंज्ञानिरुक्त्या लक्षणम्+आह| प्रसह्य+इति हठात्| आनूपानूपसंश्रयात्+इति पूर्वत्रासिद्धविधेः+अनित्यत्वेन+अनूपाः+ इति+अत्र यलोपस्य सिद्धत्वेन+एव संहिता ज्ञेया| जलेचर्यात्+इति जलवासिनाम्+एव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम्| `स्थलजाः'+ इति+उक्ते गजादिषु+अपि स्थलजातेषु प्रसक्तिः स्यात्+इति+आह---जाङ्गलचारिणः+ इति| विकीर्य+इति+अत्र `भक्षयन्ति' इति शेषः; एवं प्रतुद्येति+अत्र+अपि, प्रतुद्येति बहुधा+अभिहत्य|| 53.2-56.1 || <27-56.2-61.1> प्रसहाः+ भूशयान्+उपवारिजाः+ वारिचारिणः|| 56.2 || गुरूष्णस्निग्धमधुराः+ बलोपचयवर्धनाः| वृष्याः परं वातहराः कफपित्तविवर्धनाः|| 57 || हिताः+ व्यायामनित्येभ्यः+ नराः+ दीप्ताग्नयः+च ये| प्रसहानां विशेषेण मांसं मांसाशिनां भिषक्|| 58 || जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत्| लावाद्यः+ वैष्किरः+ वर्गः प्रतुदाः+ जाङ्गलाः+ मृगाः|| 59 || लघवः शीतमधुराः सकषायाः+ हिताः+ नृणाम्| पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे|| 60 || विष्किराः+ वर्तकाद्याः+तु प्रसहाल्पान्तराः+ गुणैः| 61.1 | प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः, तथा अमांसादाः+च गवादयः; तेन मांसादानां विशेषम्+आह---प्रसहानाम्+इत्यादि| जीर्णत्वेन+अर्शःप्रभृतीनां चिरानुबन्धं दर्शयति| प्रतुदाः+ इति+अत्र तथा जाङ्गलाः+ इति+अत्र चकारः+ लुप्तनिर्दिष्टः| कफानुगेः+ इति च्छेदः|| 56.2-61.1 || <27-61.2-63.1> न+अतिशीतगुरुस्निग्धं(1) मांसमाजम्+अदोषलम्|| 61.2 || (1.`न+अतिशीतेत्यादि| अदोषलम्+इति यद्यपि %सुश्रुते% "अतिशीतगुरुस्निग्धः+ मन्दपित्तकफः स्मृतः| छागलः+तु+अनभिष्यन्दी तेषां पीनसनाशनः" (सु.सू.अ.46) इति कथितः, तथा+अपि+अव्यपदेश्यपित्तकफजनकत्वात्+अदोषलम्+इति+उक्तम्| यत्+तु %हारीते% "त्रिदोषनुद्देहधातुसामान्यात्+छागलं लघुः"+ इति+उक्तं, तत्+अपि ग्राम्यत्वेन कफजननयोग्यस्य+अपि छागलस्य तदजनकत्वात् समाधेयं, यथा मधुरस्य दाडिमस्य मधुरद्रव्यान्तरवत्+कफाजनकत्वेन त्रिदोषहरत्वं, यथा वा सहकारतैलस्य रूक्षत्वं सजातीयापेक्षया तथाविधस्नेहनाकर्तृत्वात्, यथा वा "चतुः+भागावशिष्टं तु तोयं कफहरं स्मृतम्" इति+अत्र कफं प्रतीतरपानीयवत्+अजनकत्वेन कफहरत्वम्+उच्यते| अन्यत्र+अपि+एवम्+जातीये प्रतुदविष्किरवसामज्जादौ श्लेष्महरत्वादि व्याख्येयम्| शरीरसामान्यात्+इति मनुष्यमांसस्य+अपि न+अतिशीतगुरुस्निग्धत्वात्+इति+अर्थः| अयं च बृंहणत्वे हेतुः| एतेन, यद्यपि मांसान्तरम्+अपि मांसत्वेन शरीरमांसतुल्यं, तथा+अपि तत्र गुणसामान्याभावात्+अजमांसवत्+न सर्वरूपेण बृंहणम्+इति+अर्थः| एतेन, भङ्ग्या नृमांसस्य+अपि गुणाः+ आचार्येण+उक्ताः+ इति+अवधेयम्| अन्ये तु, शरीरधातुसामान्यात्+इति+अनभिष्यन्दत्वे हेतुम्+आहः; तत्+न, अप्रयोजकत्वात्; स्वमते तु ग्राम्यस्य बृंहणस्य+अपि+अजामांसस्य+अनभिष्यन्दित्वं प्रभावात्+एव वक्तव्यम्| यत्+एव हि द्रव्यगुणद्वारा न+उपपद्यते, तत्र+एव प्रभावकल्पनस्य+उचितत्वात्' इति %शिवदाससेनः|%) शरीरधातुसामान्यात्+अनभिष्यन्दि बृंहणम्| मांसं मधुरशीतत्वात्+गुरु बृंहणम्+आविकम्|| 62 || योनावजाविके(2) मिश्रगोचरत्वात्+अनिश्चिते| 63.1 | (2.`योनिष्वजावी व्यामिश्रगोचरत्वात्+अनिश्चिते' इति पा०|) शरीरधातुसामान्यात्+इति मनुष्यमांससमानत्वात्| एतेन शीतगुरुस्निग्धत्वेन युक्तम्+अपि+अजमांसं शरीरधातुसाम्यात् कफं न करोति+इति+उक्तं भवति| आविकं मांसं मधुरशीतत्वेन पित्तहरम्+अपि बोद्धव्यम्, अतः+ एव शरद्विधौ+अपि+उक्तम्---"उरभ्रशरभान्" (सू.अ.6) इति| रक्तपित्तनिदाने (नि.अ.2) तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्य+एव+आविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम्| योनौ+इति प्रसहाद्यष्टविधजातौ| मिश्रगोचरत्वात्+इति कदाचित्+अनूपसेवनात्, कदाचित्+धन्वसेवनात्, कदाचित्+उभयसेवनात्+अजाव्योः+अनिश्चितयोनित्वम्+इति+अर्थः| अत्र, `अनिश्चिते' इति येनिविशेषणं, किम्+वा अजा च अवी च एते `अनिश्चिते| ननु यदि+एवं तदा तित्तिरिः+अपि धन्वान्+उपसेवनात्+न निष्किरगणे पठनीयः| न+एवं, तित्तिरिजातिविशेषस्य धन्वानूपयोः+नियमेन निषेवणात्+गुणनियमः पार्यते कर्तुम्; अव्यजयोः+तु नियमः+अयं न+अस्ति, यतः केचित्+अजावी धन्वमात्रचरे, केचित्+च+अनूपमात्रचरे, केचित्+च+उभयमात्रचरे; तेन तयोः+नियमचरकृतः+ योनिभेदः कर्तुं न पार्यते|| 61.2-63.1 || <27-63.2-88.1> सामान्येन+उपदिष्टानां मांसानां स्वगुणैः पृथक्|| 63.2 || केषांचित्+गुणवैशेष्यात्+विशेषः+ उपदेक्ष्यते| दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्|| 64 || बर्ही हिततमः+ बल्यः+ वातघ्नः+ मांसशुक्रलः| गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः|| 65 || बृंहणाः शुक्रलाः+च+उक्ता हंसा मारुतनाशनाः| स्निग्धाः+च+उष्णाः+च वृष्याः+च बृंहणाः स्वरबोधनाः|| 66 || बल्याः परं वातहराः स्वेदनाः+चरणायुधाः| गुरूष्णः+ मधुरः+ न+अतिधन्वान्+उपनिषेधवणात्|| 67 || तित्तिरिः संजयेत्+शीघ्रं त्रीन् दोषान्+अनिलोल्बणान्| पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः|| 68 || मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात्| लावाः कषायमधुराः+ लघवः+अग्निविवर्धनाः|| 69 || सन्निपातप्रशमनाः कटुकाः+च विपाकतः| गोधा विपाके मधुरा कषायकटुका रसे|| 70 || वातपित्तप्रशमनी बृंहणी बलवर्धनी| शल्लकः+ मधुराम्लः+च विपाके कटुकः स्मृतः|| 71 || वातपित्तकफघ्नः+च कासश्वासहरः+तथा| कषायविशदाः शीताः+ रक्तपित्तनिबर्हणाः|| 72 || विपाके मधुराः+च+एव कपोताः+ गृहवासिनः| तेभ्यः+ लघुतराः किंचित् कपोताः+ वनवासिनः(1)|| 73 || (1.`कषायमधुराः' इति पा०| "कपोताः+ वनवासिनः+ इति वनवासिनः+ पारावताः+ इति+अर्थः; न तु वनवासिपाण्डुकपोताः, तेषां काणकपोतत्वेन+अपथ्यत्वात्" इति %शिवदाससेनः|%) शीताः संग्राहिणः+च+एव स्वल्पमूत्रकराः+च ते| शुकमांसं कषाय+आम्लं विपाके रूक्षशीतलम्|| 74 || शोषकासक्षयहितं संग्राहि लघु दीपनम्| चटकाः+ मधुराः स्निग्धाः+ बलशुक्रविवर्धनाः|| 75 || सन्निपातप्रशमनाः शमनाः+ मारुतस्य च| कषायः+ विशदः+ रूक्षः शीतः पाके कटुः+लघुः|| 76 || शशः स्वादुः प्रशस्तः+च सन्निपाते+अनिलावरे| मधुराः+ मधुराः पाके त्रिदोषशमनाः शिवाः|| 77 || लघवः+ बद्धविण्मूत्राः शीताः+च+एणाः प्रकीर्तिताः| स्नेहनं बृंहणं वृष्यं श्रमघ्नम्+अनिलापहम्|| 78 || वराहपिशितं बल्यं रोचनं स्वेदनं गुरु| गव्यं केवलवातेषु पीनसे विषमज्वरे|| 79 || शुष्ककासश्रमाति+अग्निमांसक्षयहितं च तत्| स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम्|| 80 || दार्ढ्यं बृहत्त्वम्+उत्साहं स्वप्नं च जनयति+अपि| गुरूष्णाः+ मधुराः+ बल्याः+ बृंहणाः पवनापहाः|| 81 || मत्स्याः स्निग्धाः+च वृष्याः+च बहुदोषाः प्रकीर्तिताः| शैवालशष्पभोजित्वात्+स्वप्नस्य च विवर्जनात्|| 82 || रोहितः+ दीपनीयः+च लघुपाकः+ महाबलः| वर्ण्यः+ वातहरः+ वृष्यः+चक्षुष्यः+ बलवर्धनः|| 83 || मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्मः+ उच्यते| खड्गमांसमभिष्यन्दि बलकृन्मधुरं स्मृतम्|| 84 || स्नेहनं बृंहणं वर्ण्यं श्रमघ्नम्+अनिलापहम्| धार्तराष्ट्रचकोराणां दक्षाणां शिखिनाम्+अपि|| 85 || चटकानां च यानि स्युः+अरण्डानि च हितानि च| क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च|| 86 || मधुराणि+अविदाहीनि सद्योबलकराणि च| शरीरबृंहणे न+अन्यत् खाद्यं मांसात्+विशिष्यते|| 87 ।। इति वर्गः+तृतीयः+अयं मांसानां परिकीर्तितः| 88.1 | केषांचित्+इति वक्ष्यमाणमयूरादीनाम्| गुणवैशेष्यात्+इति विशिष्टगुणशालित्वात्| मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेन+एव लब्धं सत् पुनः+उच्यते विशेषार्थम्| एवम्+अन्यत्र+अपि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम्| चरणायुधः कुक्कुटः| धन्वानूपनिषेवणात्+इति हेतुकथनेन यः+ एव धन्वानूपनिषेवी तित्तिरिः सः+ एव यथा+उक्तगुणः+ इति ज्ञेयम्| एवम्+अन्ये+अपि ये गवादयः+ धन्वानूपनिषेविणः+ते+अपि तित्तिरिसमानगुणाः+ भवन्ति, तित्तिरिः+तु विशेषेण+इति तित्तिरिः साक्षात्+उक्तः| किम्+वा, तित्तिरेः+एव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः, न+अन्यत्र गवादेः+अनूपदेशादेः+इति ज्ञेयम्| कपोताः+ गृहवासिनः+ इति पारावताः| चटकाः+ मधुराः+ इत्यादि केचित् पठन्ति+एव, ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं "तृप्तिं चटकमांसानां गत्वा यः+अनुपिबेत् पयः" (चि.अ.2) इत्यादिवृष्यप्रयोगात्+एव लभ्यते| मयूरादीनां तु बहवः+ गुणाः+ गणोक्तगुणाधिकाः+ इति पृथक् पाठः कृतः| "मांसं बृंहणानाम्" (सू.अ.25) इति+अनेन+एव+अग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे `शरीरबृंहणे न+अन्यत्' इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्य+एव+अर्थस्य दार्ढ्यार्थं च ज्ञेयम्|| 63.2-88.1 || इति मांसवर्गः+तृतीयः|| 3 || <27-88.2-98.1> अथ शाकवर्गः--- पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम्|| 88.2 || विद्यात्+ग्राहि त्रिदोषघ्नं भिन्नवर्चः+तु वास्तुकम्|| त्रिदोषशमनी वृष्या काकमाची रसायनी|| 89 || न+अत्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी| राजक्षवकशाकं तु त्रिदोषशमनं लघु|| 90 || ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम्| कालशाकं तु कटुकं दीपनं गरशोफजित्|| 91 || लघूष्णं वातलं रूक्षं कालायं(1) शाकम्+उच्यते| (1.`कालाख्यं' इति पा०|) दीपनी च+ऊष्णवीर्या च ग्राहिणी कफमारुते|| 92 || प्रशस्यते+अम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा| मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी|| 93 || वृष्या स्निग्धा च शीता च मदघ्नी च+अपि+उपोदिका| रूक्षः+ मदविषघ्नः+च प्रशस्तः+ रक्तपित्तिनाम्|| 94 || मधुरः+ मधुरः पाके शीतलः+तण्डुलीयकः| मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम्|| 95 || कर्कोटकावल्गुजकौ पटोलं शकुलादनी| वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम्|| 96 || नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका| कौलकं कार्कशं नैम्बं शाकं पार्पटक च यत्|| 97 || कफपित्तहरं तिक्तं शीतं कटु विपच्यते| 98.1 | शाकानाम्+अपि व्यञ्जनत्वेन+अनन्तरम्+उपदेशः| शुषा कासमर्दः| शटी स्वनामप्रसिद्धा| वास्तुकं टङ्कवास्तुकम्| न+अत्यूष्णशीतवीर्येति न+ऊष्णत्वं प्रकर्षप्राप्तम्+अस्या न+अपि शीतत्वम्+इति+अर्थः| यत्+तु %सुश्रुते% "तिक्ता काकमाची वातं शमयति, उष्णवीर्यत्वात्" (सु.सू.अ.40) इति+उक्तं तद्वीर्यवादिमतेन, अतः+ एव द्रव्यगुणे %सुश्रुते+अपि% "न+अत्युष्णशीता" (सु.सू.अ.46) इति+एवम्+एव पठितम्| राजक्षवकः दुग्धिका| कालशाकं `कालियाः'+ इति ख्यातं, कालाख्यम्+इति कालशाकम्+एव+उच्यते पुनः; अन्ये तु `कालायं' इति पठन्ति| मण्डूकपर्णी मणिमणि+इति(2) (2.`मानवती' इति `थानकुनी' इति च पा०|) ख्याता| कुचेला(3) (3.`कुटिञ्जरं ताम्रमूलकम्' इति %अरुणदत्तः;% `कठिञ्जरं' इति पा०|) अकर्णविद्धिकाभेदः| वनतिक्तकं पथ्यसुन्दरम्| अवल्गुजः+ वाल्गुजी| शकुलादनी कटुरोहिणी| शार्ङ्गेष्टा काकतिक्ता| कठिल्लकः पुनः+नवा| नाडी नाडीचः| कलायः+ वर्तुलकलायः| तिलपर्णिका हुलहुलिका| गोजिह्वा दार्विपत्रिका| कुलकः कारवेल्लकः, केचित्+तु कुलकं पटोलभेदम्+आहुः| कर्कशः स्वल्पकर्कोटकः|| 88.2-98.1 || <27-98.2-113> सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः|| 98.2 || आलुकानि च सर्वाणि सपत्राणि कुटिञ्जरम्|(3) (3.`कुटिञ्जरं ताम्रमूलकम्' इति %अरुणदत्तः;% `कठिञ्जरं' इति पा०|) शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला|| 99 || निष्पावः कोविदारः+च पत्तुरः+चुच्चुपर्णिका| कुमारजीवः+ लोट्टाकः पालङ्क्या मारिषः+तथा|| 100 || कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ| लक्ष्मणा च प्रपुन्नाडः+ नलिनीका कुठेरकः|| 101 || लोणिका यवशाकं च कुष्माण्डकम्+अवल्गुजम्| यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका|| 102 || शाकं गुरु च रूक्षं च प्रायः+ विष्टभ्यः+ जीर्यति| मधुरं शीतवीर्यं च पुरीषस्य च भेदनम्|| 103 || स्विन्नं निः+पीडितरसं स्नेहाढ्यं तत् प्रशस्यते| शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः|| 104 || पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः| न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः|| 105 ।। कषायाः स्तम्भनाः शीताः+ हिताः पित्तातिसारिणाम्| वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ|| 106 || श्रेयसी बिल्वपर्णी च बिल्वपत्रं तु वातनुत्| भण्डी शतावरीशाकं बला जीवन्तिकं च यत्|| 107 || पर्वण्याः पर्वपुष्प्याः+च वातपित्तहरं स्मृतम्| लघु भिन्नशकृत्तिक्तं लाङ्गलक्युः+उबूकयोः|| 108 || तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च| वातलं कटुतिक्ताम्लम्+अधोमार्गप्रवर्तनम्|| 109 || रूक्षाम्लम्+उष्णं कौसुम्भं कफघ्नं पित्तवर्धनम्| त्रपुसा+एर्वारुकं स्वादु गुरु विष्टम्भि शीतलम्|| 110 || मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं तु+अति| एर्वारुकं च संपक्वं दाहतृष्णाक्लम्+आर्तिनुत्|| 111 || वर्चोभेदीनि+अलाबूनि(1) रूक्षशीतगुरूणि च| (1.`भिन्नवर्चांस्यलाबूनि' इति पा०|) चिर्भटैः+वारुके तद्वत्+वर्चोभेदहिते तु ते|| 112 || सक्षारं(2) पक्वकूष्माण्डं मधुराम्लं तथा लघु| (2.`सक्षारम्+इत्यादि पक्वकूष्माण्डगुणः, बालमध्ययोः क्षारत्वाभावात्; अतः+ एव तन्त्रान्तरे `पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम्| पक्वं लघूष्णं सक्षारं दीपनं बस्तिशोधनम्|| सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्" (सु.सू.अ.46)' इति %शिवदाससेनः|%) सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम्|| 113 || सूप्यशाकानि माषपर्ण्यादीनि| फञ्जी ब्राह्मणयष्टिका| चिल्ली गौडवास्तुकः| कुतुम्बकः द्रोणपुष्पिका| आलुकानि पिण्डालुकादीनि| कर्बुदारः काञ्चनः| सुवर्चला सूर्यभक्तिका, केचित् फप्पुकम्+आहुः| पत्तूरः शालिञ्चः| चुच्चुपर्णिका नाडीचभेदः| कुमारजीवः जीवशाकम्| लोट्टाकः लोट्टामारिषः| नालिका गोनाडीचः| आसुरी राजिका मण्डकः+ वा| वृकधूमकः भूमिशिरीषः| लक्ष्मणा स्वनामख्याता| नलिनी पद्ममृणालं, नीलिनीतिपाठपक्षे बुह्ना| यवशाकं क्षेत्रवास्तुकम्| कूष्माण्डः सर्पच्छत्रम्| अवल्गुजम्+इति अवल्गुजभेदः| यातुकः शुक्ला शालपर्णी| शालकल्याणी शालिञ्चभेदः| त्रिपर्णी हंसपादिका| पीलुपर्णी मोरटकः| गण्डीरः शमठः| बिल्वपर्णी बिल्वार्जकम्| भण्डी स्वनामख्याता| पर्वणी पर्वशाकम्| पर्वपुष्पी कुक्कुटी| पञ्चाङ्गुलः चित्रैरण्डः| एर्वारुकं राजकर्कटी| कूष्माण्डकं सुश्रुते बाल्याद्यवस्थाभेदेन पठितं तत्+अपि+अविरुद्धम्+एव, यतः+ बालमध्ययोः+तत्र पित्तहरत्वं कफकरत्वं च+उक्तं, तत्+अपि+इह पित्तोत्तरे कफोत्तरे सन्निपाते बोद्धव्यम्|| 98.2-113 || <27-114-124> केलूटं च कदम्बं च नदीमाषकम्+एन्दुकम्| विशदं गुरु शीतं च समभिष्यन्दि च+उच्यते|| 114 || उत्पलानि कषायाणि रक्तपित्तहराणि च| तथा तालप्रलम्बं स्यादुरःक्षतरुजापहम्|| 115 || खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम्| तरूटबिसशालूकक्रौञ्चात्+अनकशेरुकम्|| 116 || शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम्| कुमुदोत्पलनालाः+तु सपुष्पाः सफलाः स्मृताः|| 117 || शीताः स्वादुकषायाः+तु कफमारुतकोपनाः| कषायम्+ईषत्+विष्टम्भि रक्तपित्तहरं स्मृतम्|| 118 || पौष्करं तु भवेत्+बीजं मधुरं रसपाकयोः| बल्यः शीतः+ गुरुः स्निग्धः+तर्पणः+ बृंहणात्मकः|| 119 || वातपित्तहरः स्वादुः+वृष्यः+ मुञ्जातकः परम्| जीवनः+ बृंहणः+ वृष्यः कण्ठ्यः शस्तः+ रसायने|| 120 || विदारिकन्दः+ बल्यः+च मूत्रलः स्वादुशीतलः| अम्लिकायाः स्मृतः कन्दः+ ग्रहण्यर्शोहितः+ लघुः|| 121 || न+अत्युष्णः कफवातघ्नः+ ग्राही शस्तः+ मदात्यये| त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकम्+उच्यते|| 122 || (तद्वत्(1) स्यात्+रक्तनालस्य रूक्षम्+अम्लं विशेषतः|) (1.अयं पाठः+ हस्तलिखितपुस्तके न+उपलभ्यते|) तद्वत् पिण्डालुकं विद्यात् कन्दत्वात्+च मुखप्रियम्| सर्पच्छत्रकवर्ज्याः+तु बह्व्यः+अन्याः+छत्रजातयः|| 123 || शीताः पीनसकर्त्र्यः+च मधुराः+ गुर्व्यः+ एव च| चतुर्थः शाकवर्गः+अयं पत्रकन्दफलाश्रयः|| 124 || केलुटे %हारीत%वचनं---"केलुटं स्वादु विटपं तत्कन्दः स्वादुशीतलः" इति| कदम्बं कदम्बिकां वदन्ति, केचित्+तु स्वल्पकदम्बकम्+आहुः| नदीमाषकः `उदीमानकः'+ इति ख्यातः| ऐन्दुकं निक्षारः| तालप्रलम्बः तालाङ्कुरः| शस्यशब्देन+इह मस्तकमज्जा गृह्यते| तरुटः कह्लारकन्दः| क्रौञ्चादनं धिञ्चुलिका| कशेरुकशब्देन चिंचोडकाः+ राजकशेरुकः+च गृह्यते| अङ्कालोड्यं ह्रस्वोत्पलकन्दः| मुञ्जातकः+ औत्तरापथिककन्दः| अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति| सर्पच्छत्रं सर्पफणाकारं छत्रकम्| अन्याः+छत्रजातयः करीषपलालादिजाः+ बहुलाः+(2) ज्ञेयाः|(2.`वर्तुलाः'+ इति पा०|) पत्रकन्दफलाश्रयः+ इति प्राधान्येन, तेन पुष्पाद्याश्रयत्वम्+अपि शाकवर्गस्य ज्ञेयम्|| 114-124 || इति शाकवर्गः+चतुर्थः|| 4 ।। <27-125-165> अथ फलवर्गः--- तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान्| वातपित्तम्+उदावर्तं स्वरभेदं मदात्ययम्|| 125 || तिक्तास्यताम्+आस्यशोषं कासं च+आशु व्यापोहति| मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला|| 126 || मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम्| क्षये+अभिघाते दाहे च वातपित्ते च तद्धितम्|| 127 || तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम्| परूषकं मधूकं च वातपित्ते च शस्यते|| 128 || मधुरं बृंहणं बल्यम्+आम्रातं तर्पणं गुरु| सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्यः+ जीर्यति|| 129 || तालशस्यानि सिद्धानि नारिकेलफलानि च| बृंहणस्निग्धशीतानि बल्यानि मधुराणि च|| 130 || मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम्|| 131 || अम्लं परूषकं द्राक्षा बदराणि+आरुकाणि च| पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचानि+अपि|| 132 || न+अत्युष्णं गुरु संपक्वं स्वादुप्रायं मुखप्रियम्| बृंहणं जीर्यति क्षिप्रं न+अतिदोषलम्+आरुकम्|| 133 || द्विविधं शीतम्+ऊष्णं च मधुरं च+अम्लम्+एव च| गुरु पारावतं ज्ञेयम्+अरुच्यत्यग्निनाशनम्|| 134 || भव्यात्+अल्पान्तरगुणं काश्मर्यफलम्+उच्यते| तथा+एव+अल्पान्तरगुणं तूदम्+अम्लं परूषकात्|| 135 || कषायमधुरं टङ्कं वातलं गुरु शीतलम्| कपित्थम्+आमं कण्ठघ्नं विषघ्नं ग्राहि वातलम्||(1) 136 || (1.`शीतलम्' इति पा०|) मधुराम्लकषायत्वात् सौगन्ध्यात्+च रुचिप्रदम्| परिपक्वं(2) च दोषघ्नं विषघ्नं ग्राहि गुर्वपि|| 137 || (2.`तत्+एव सिद्धं' इति पा०|) बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम्| स्निग्धोष्णतीक्ष्णं तद्वालं दीपनं कफवातजित्|| 138 || रक्तपित्तकरं बालम्+आपूर्णं पित्तवर्धनम्| पक्वम्+आम्रं जयेत्+वायुं मांसशुक्रबलप्रदम्|| 139 || कषायमधुरप्रायं गुरु विष्टम्भि शीतलम्| जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम्|| 140 || बदरं मधुरं स्निग्धं भेदनं वातपित्तजित्| तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते|| 141 || कषायमधुरं शीतं ग्राहि सिम्बि(ञ्चि)तिकाफलम्| गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम्|| 142 || मधुरं सकषायं च शीतं पित्तकफापहम्| संपक्वं पनसं मोचं राजादनफलानि च|| 143 || स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च| कषायविशदत्वात्+च सौगन्ध्यात्+च रुचिप्रदम्|| 144 || अवदंशक्षमं हृद्यं वातलं लवलीफलम्| नीपं शताह्वकं(1) पीलु तृणशून्यं विकङ्कतम्|| 145 || (1.`सभार्गकं' इति पा०|) प्राचीनामलकं च+एव दोषघ्नं गरहारि च। ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित्|| 146 || तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु| विद्यात्+आमलके सर्वान् रसान्+लवणवर्जितान्|| 147 || रूक्षं स्वादु कषाय+आम्लं कफपित्तहरं परम्| रसासृङ्मांसमेदोजान्+दोषान् हन्ति बिभीतकम्|| 148 || स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्| अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम्|| 149 || स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च| रूक्षाम्लं दाडिमं यत्+तु तत् पित्तानिलकोपनम्|| 150 || मधुरं पित्तनुत्+तेषां पूर्वं दाडिमम्+उत्तमम्| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मपि शस्यते|| 151 || अम्लिकायाः फलं पक्वं तस्मात्+अल्पान्तरं गुणैः| गुणैः+तैः+एव संयुक्तं भेदनं तु+अम्लवेतसम्|| 152 || शूले+अरुचौ विबन्धे च मन्दे+अग्नौ मद्यविप्लवे|(2) (2.`मद्यविप्लवः+ मदाति+अयः' इति %शिवदाससेनः|%) हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च|| 153 || वातश्लेष्मसमुत्थेषु सर्वेषु+एव+उपदिश्यते| केसरं मातुलुङ्गस्य लघु शेषम्+अतः+अन्यथा|| 154 || रोचनः+ दीपनः+ हृद्यः सुगन्धिः+त्वग्विवर्जितः| कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः|| 155 || मधुरं किंचित्+अम्लं च हृद्यं भक्तप्ररोचनम्| दुर्जरं वातशमनं नागरङ्गफलं गुरु||(3) 156 || (3.`सुगन्धि मधुरं साम्लं विशदं भक्तरोचनम्| गुरु वातप्रशमनं विद्यात्+नारिङ्गजं फलम्' इति पा०|) वाताम्+आभिषुकाक्षोटमुकूलकनिकोचकाः| गुरूष्णस्निग्धमधुराः सोरुमाणाः+ बलप्रदाः|| 157 || वातघ्नाः+ बृंहणाः+ वृष्याः कफपित्ताभिवर्धनाः| प्रियालम्+एषां सदृशं विद्यात्+औष्ण्यं विना गुणैः|| 158 || श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु| श्लेष्मलं गुरु विष्टम्भि च+आङ्कोटफलम्+अग्निजित्|| 159 || गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम्| विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च|| 160 || आम्रातकं दन्तशठम्+अम्लं सकरमर्दकम्| रक्तपित्तकरं विद्यात्+ऐरावतकम्+एव च|| 161 || वातघ्नं दीपनं च+एव वार्ताकं कटु तिक्तकम्| वातलं कफपित्तघ्नं विद्यात् पर्पटकीफलम्|| 162 || पित्तश्लेष्मघ्नम्+अम्लं च वातलं च+आक्षिकीफलम्| मधुराणि+अम्लपाकीनि पित्तश्लेष्महराणि च|| 163 || अश्वत्थोदुम्बरप्लक्षनि+अग्रोधानां फलानि च| कषायमधुराम्लानि वातलानि गुरूणि च|| 164 || भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम्| पञ्चमः फलवर्गः+अयम्+उक्तः प्रायोपयोगिकः|| 165 || फलानाम्+अपि केषांचित्+शाकवत्+उपयोगात् फलवर्गम्+आह| मृद्वीकाऽग्रे+अभिधीयते श्रेष्ठगुणत्वात्| फल्गुः+ औदुम्बरम्| मधूकशब्देन समानगुणत्वात् फलं कुसुमं ज्ञेयम्| परूषकं(1) (1.`परूषकम्+इह पक्वम्, आमस्य पित्तजनकत्वात्; उक्तं %वाग्भटे---%`वातघ्नं पित्तजननम्+आमं विद्यात् परूषकम्| तत्+एव पक्वं मधुरं वातपित्तनिबर्हणम्' इति %शिवदाससेनः|%) च+इह मधुरपरूषकं ज्ञेयम्| आम्रातम् `आमडाः'+ इति ख्यातम्+आम्रफलसदृशम्+इति %चन्द्रिका;% एतत्+च द्विविधं मधुरम्+अम्लं च; अत्र मधुरस्य+एव गुणः, अम्लस्य वक्ष्यमाणत्वात्| तालशस्यानि+इति तालफलानि, यथा "हरीतकीनां शस्यानि" (चि.अ.1) इति+अत्र फलम्+एव शस्यम्+उच्यते| सिद्धानि पक्वानि; तेन पक्वतालस्य ग्रहणम्| भव्यं कर्मरङ्गफलं; केचित्+त्वक्संहतिमात्रफलं वदन्ति| आरुकं कार्तिकेयपुरे प्रसिद्धम्| कर्कन्धूः शृगालबदरी, कर्कन्धूनिकुचयोः+विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोः+दर्शयति| परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां ये+ एव परूषकादयः+अम्लाः+ते+ एव पित्तश्लेष्मकराः+ इति| पारावतः कामरूपप्रसिद्धः| अत्र यः+ मधुरः सः+ शीतः, यः+च+आम्लः सः+ उष्णः+ इति ज्ञेयम्| एवं रसनिर्देशेन+एव वीर्ये लब्धे+अपि पुनः+वीर्याख्यानम्+अम्लस्य+आमलकस्य शीततादर्शनात्+बोद्धव्यम्| टङ्कं काश्मीरप्रसिद्धम्| सिद्धम्+इति कालवशात् पक्वम्| कपित्थबिल्वाम्राणम्+अवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषाम्+उपयोज्यत्वात्| बदरं मध्यप्रमाणं; तत्+हि मधुरम्+एव भवति| गाङ्गेरुकं नागबलाफलम्| करीरः+ मरुजः+ द्रुमः| तोदनं धन्वनभेदः| राजादनं क्षीरी| अवदंशक्षमम्+इति लवलीफलं प्राश्य द्रव्यान्तरे रुचिः+भवति| नीपं कदम्बकम्| शताह्वकफलं `सेहः'+ इति ख्यातम्| पीलु औत्तरापथिकम्| तृणशून्यं केतकीफलम्| प्राचीनामलकं पानीयामलकम्| तिन्दुकं केन्दुः| दाडिमगुणे कफपित्ताविरोधि+इति अम्लदाडिमं पित्ताविरोधि, मधुरं तु कफाविरोधि, एवं च त्रिदोषहरत्वम्+अस्य+उपपन्नं; यत्+उक्तं %सुश्रुते%---"द्विविधं तत्+तु विज्ञेयं मधुरं च+आम्लम्+एव च| त्रिदोषघ्नं तु मधुरम्+अम्लं वातकफापहम्" (सु.सू.अ.46) इति| वृक्षाम्लं महार्द्रकम्| अम्लिका तिन्तिडी| शेषम्+इति तु+अङ्मांसम्, अतः+अन्यथा+इति गुरु; किम्+वा, शूले+अरुचौ+इत्यादि+उक्तकेशरगुणविपरीतम्| वातामादयः+ औत्तरापथिकाः| प्रियालः+अयं मगधप्रसिद्धः| दन्तशठः जम्बीरः; केचित्+अम्लोटं वदन्ति| इह+आम्रातकम्+अम्लं ग्राह्यं, पूर्वं तु मधुरम्+आम्रातकम्+उक्तम्| करमर्दं द्विविधं ग्रामजं वनजं च| ऐरावतम् अम्लातकं; किम्+वा नागरङ्गम्| वार्ताकं दक्षिणापथे फलवत् खाद्यते यद्गोष्ठवार्ताकसंज्ञकं, तस्य+इह गुणः; किम्+वा फलवत्+असिद्धस्य+एव वार्ताकस्य+उपयोज्यस्य+अयं गुणः| आक्षिकी लता तस्याः फलम्+आक्षिकम्| अनुपाकि `अनुयाः'+ इति ख्याता| अग्निसमम्+इति स्फोटादिजनकत्वात्|| 125-165 || इति फलवर्गः|| 5 || <27-166-177> अथ हरितवर्गः--- रोचनं दीपनं वृष्यम्+आर्द्रकं विश्वभेषजम्| वातश्लेष्मविबन्धेषु रसः+तस्य+उपदिश्यते|| 166 ।। रोचनः+ दीपनः+तीक्ष्णः सुगन्धिः+मुखशोधनः| जम्बीरः कफवातघ्नः क्रिमिघ्नः+ भक्तपाचनः|| 167 || बालं दोषहरं, वृद्धं त्रिदोषं, मारुतापहम्| स्निग्धसिद्धं, विशुष्कं तु मूलकं कफवातजित्|| 168 || हिक्काकासविषश्वासपार्श्वशूलविनाशनः| पित्तकृत् कफवातघ्नः सुरसः पूतिगन्धहा|| 169 || यवानी च+आर्जकः+च+एव शिग्रुशालेयम्+ऋष्टकम्| हृद्यानि+आस्वादनीयानि पित्तम्+उत्क्लेशयन्ति च|| 170 || गण्डीरः+ जलपिप्पल्यः+तुम्बरुः शृङ्गवेरिका| तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च|| 171 || पुंस्त्वघ्नः कटुरूक्षोष्णः+ भूस्तृणः+ वक्त्रशोधनः| खराह्वा कफवातघ्नी बस्तिरोगरुजापहा|| 172 || धान्यकं च+अजगन्धा च सुमुखः+च+इति रोचनाः| सुगन्धा न+अतिकटुका दोषान्+उत्क्लेशयन्ति च|| 173 || ग्राही गृञ्जनकः+तीक्ष्णः+ वातश्लेष्मार्शसां हितः| स्वेदने+अभि+अवहारे च योजयेत्+तमपित्तिनाम्|| 174 || श्लेष्मलः+ मारुतघ्नः+च पलाण्डुः+न च पित्तनुत्|(1) (1.`नच पित्तनुत्+इति न+अतिपित्तलः, किंचित्+पित्तं करोति+एव, इति %शिवदाससेनः|%) आहारयोगी बल्यः+च गुरुः+वृष्यः+अथ रोचनः|| 175 || क्रिमिकुष्ठकिलासघ्नः+ वातघ्नः+ गुल्मनाशनः| स्निग्धः+च+उष्णः+च वृष्यः+च लशुनः कटुकः+ गुरुः|| 176 || शुष्काणि कफवातघ्नानि+एतानि+एषां फलानि च| हरितानाम्+अयं च+एषः+ षष्ठः+ वर्गः समाप्यते|| 177 || हरितानाम्+अपि+आर्द्रकादीनां फलवत्+अग्निपाकम्+अन्तरेण भोजनस्य प्राक् पश्चात्+च+उपयोगात् फलम्+अनु हरितकथनं, फलेभ्यः+तु पश्चात्+अभिधानं हरितस्य तृप्त्यनाधायकत्वात्| आर्द्रकम्+इति विशेषणं शुण्ठीव्यावृत्ति+अर्थं, शुण्ठीगुणः+च+आहारसंयोगिवर्गे भविष्यति| जम्बीरः पर्णासभेदः, जम्बीरफलं सुगन्धि| बालं दोषहरम्+इति तरुणावस्थायाम्+अव्यक्तरसायां त्रिदोषहरम्| तन्त्रान्तरवचनं हि---"यावत्+हि च+अव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि| भवन्ति तावत्+लघुदीपनानि पित्तानिलश्लेष्महराणि च+एव"| वृद्धं त्रिदोषम्+इति तत्+एव प्रवृद्धम्, एनाम्+एव मूलकावस्थाम्+अभिप्रेत्य च+उक्तं--- "मूलकं कन्दानाम्+अपथ्यत्वे प्रकृष्टतमम्" (सू.अ.25) इति| मारुतापहं स्निग्धसिद्धम्+इति सामान्येन बालं वृद्धं च| `शुष्काणि कफवातघ्नानि+एतानि' इति वक्ष्यमाणग्रन्थेन+एव शुष्कमूलकस्य कफवातहन्तृत्वे लब्धे पुनः+वचनं प्रकर्षप्राप्त्यर्थम्| पूतिगन्धहा+इति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति| अर्जकः श्वेतपर्णासः| शिग्रुः विटपशोभाञ्जनः; शालेयः+चाणक्यमूलं मरौ प्रसिद्धं, किम्+वा शालेयम्+इति मिस्तेयं पाटकप्रसिद्धं, वचनं हि---"चाणक्यमूलमिस्तेये शालेय+अभिख्यया जगुः" इति; मृष्टकं राजिका| गण्डीरः+ द्विविधः+ रक्तः शुक्लः+च; तत्र यः+अर्कः सः+ हि कटुत्वेन हरितवर्गे पठ्यते, यः+तु शुक्लः+ जलजः सः+ शाकवर्गे पठितः+ इति न+एकस्य वर्गद्वये पाठः| जलपिप्पली जले पिप्पल्याकारा भवति| शृङ्गवेरी गोजिह्विका, किम्+वा आर्द्रकाकृतिः शृङ्गवेरी; यत्+उक्तं---"शृङ्गवेरवत्+आकृत्या शृङ्गवेरी+इति भाषिता| कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च" इति| भूस्तृणः+ गन्धतृणः| खराह्वा कृष्णजीरकम्| अजगन्धा वनयवानी| सुमुखः पर्णासभेदः| अयं च धान्यकादीनाम्+आर्द्राणां गुणः, शुष्काणां तु+आहारयोगिगणे "कारवी कुञ्चिकाः"+ इत्यादिना गुणं निर्देक्ष्यति| गृञ्जनकः स्वल्पनालपत्रः पलाण्डुः+एव| एतानि+इति हरितवर्गोक्तानि| शुष्काणि+इत्यादिना यद्यपि शुष्काणाम्+अपि शुण्ठीप्रभृतीनां गुणः+ उक्तः+ भवति, तथा+अपि विशेषगुणान्तरकथनार्थं पुनः+तदभिधानम्+आहारसंयोगिवर्गे भविष्यति+इति न पौनः+उक्त्यम्|| 166-177 || इति हरितवर्गः|| 6 || <27-178> अथ मद्यवर्गः--- प्रकृत्या मद्यम्+अम्लोष्णम्+अम्लं च+उक्तं विपाकतः| सर्वं सामान्यतः+तस्य विशेषः+ उपदेक्ष्यते|| 178 || अन्नम्+अभिधाय पानं वक्तव्यं, तत्र+अपि पानप्रधानम्+अपि पानीयम्+उल्लङ्घ्य हर्षादिकर्तृत्वात्+जनानां(1) (1.`जलात्+अत्यर्थं प्रियत्वात्+च मद्यम्+आह---' इति पा०|) मुख्यपेयत्वात्+च मद्यम्+आह| प्रकृति+एति स्वभावात्| यद्यपि च मद्ये पीयमाने न+आम्लरसता प्रतीयते व्यक्ता, तथा+अपि दन्तहर्षमुखस्रावाद्यम्लकार्यकर्तृत्वात्+अम्लम्+एव| वचनं हि---"मधुराणि मधुरप्रभावाणि मधुराणि+एव कृत्वा+उपदेक्ष्यामः, तथा+इतराणि+अपि" (वि.अ.8) इति| तेन, अम्लप्रभावस्य मद्यस्य+आम्लरसत्वम्+एव; अतः+ एव+उक्तं---"सर्वेषां मद्यम्+अम्लानाम्+उपरि+उपरि वर्तते" (चि.अ.24) इति| विपाकतः+ इति तृतीयायां तसिः|| 178 || <27-179-195> कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम्| सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च|| 179 || हिक्काश्वासप्रतिश्यायकासवर्चोग्रहारुचौ| वम्यान्+आहविबन्धेषु वातघ्नी मदिरा हिता|| 180 || शूलप्रवाहिकाटोपकफवातार्शसां हितः| जगलः+ ग्राहिरूक्षोष्णः शोफघ्नः+ भक्तपाचनः|| 181 || शोषार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान्| हन्ति+अरिष्टः कफकृतान् रोगान्+रोचनदीपनः(2)|| 182 || (2.`ओपाचनः' इति पा०|) मुखप्रियः सुखमदः सुगन्धिः+बस्तिरोगनुत्|(3) (3.`बस्तिदोषनुत्' इति पा०|) जरणीयः परिणतः+ हृद्यः+ वर्ण्यः+च शार्करः|| 183 || रोचनः+ दीपनः+ हृद्यः शोषशोफार्शसां हितः। स्नेहश्लेष्मविकारघ्नः+ वर्ण्यः पक्वरसः+ मतः|| 184 || जरणीयः+ विबन्धघ्नः स्वरवर्णविशोधनः| लेखनः शीतरसिकः+ हितः शोफोदरार्शसाम्|| 185 || सृष्टभिन्नशकृत्+वातः+ गौडः+तर्पणदीपनः| पाण्डुरोगव्रणहिता दीपनी च+आक्षिकी मता(1)|| 186 || (1.`आक्षिकी विभीतककृताः+ सुराः'+ इति %शिवदाससेनः|%) सुरासवस्तीव्रमदः+ वातघ्नः+ वदनप्रियः| छेदी मध्वासवस्तीक्ष्णः+ मैरेयः+ मधुरः+ गुरुः|| 187 || धातक्या+अभिषुतः+ हृद्यः+(2) रूक्षः+ रोचनदीपनः| (2.`जीर्णः' इति पा०|) माध्वीकवत्+न(3) च+अत्युष्णः+ मृद्वीकेक्षुरसासवः|| 188 || (3.`मार्द्वीकवत्' इति पा०|) रोचनं दीपनं हृद्यं बल्यं पित्ताविरोधि च| विबन्धघ्नं कफघ्नं च मधु लघ्वल्पमारुतम्|| 189 || सुरा समण्डा रूक्षोष्णा यवानां वातपित्तला| गुर्वी जीर्यति विष्टभ्यः+ श्लेष्मला तु मधूलिका|| 190 || दीपनं जरणीयं च हृत्पाण्डुक्रिमिरोगनुत्| ग्रहण्यर्शोहितं भेदि सौवीरकतुषोदकम्|| 191 || दाहज्वरापहं स्पर्शात् पानात्+वातकफापहम्| विबन्धघ्नम्+अवस्रंसि दीपनं च+आम्लकाञ्जिकम्|| 192 || प्रायशः+अभिनवं मद्यं गुरुदोषसमीरणम्| स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम्|| 193 || हर्षणं प्रीणनं मद्यं भयशोकश्रमापहम्| प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम्|| 194 || सात्त्विकैः+विधिवत्+युक्त्या पीतं स्यात्+अमृतं यथा| वर्गः+अयं सप्तमः+ मद्यम्+अधिकृत्य प्रकीर्तितः|| 195 || सुराः+ अनुद्धृतमण्डा| मदिरा तु सुरामण्डः| जगलः भक्तकिण्वकृता सुरा| अरिष्टः+ औषधक्वाथमध्वादिसंपादितः+ वक्ष्यमाणः+ दन्त्यभयारिष्टादिः| शार्करः शर्कराप्राकृतिकः+ आसवः| पक्वरसः यः क्वथितेन+इक्षुरसेन क्रियते| शीतरसिकः+तु शीतेक्षुरसकृतः| गौडः गुडप्राकृतिकः| सुरासवः यत्र सुरया+एव तोयकार्यं क्रियते| मधूकपुष्पकृतः+ मध्वासवः| मैरेयलक्षणं यथा---"आसवस्य सुरायाः+च द्वयोः+एकत्र भाजने| सन्धानं तत्+विजानीयात्+मैरेयम्+उभयाश्रयम्" इति| धातक्या+अभिषुतः+ धातकीफलासवः| माध्वीकं मधुप्रधानं `रोचनं दीपनं' इत्यादिना वक्ष्यमाणं; तद्वत्+मृद्वीकेक्षुरसाभ्यां मिलिताभ्यां कृतः+ आसवः+ ज्ञेयः| मध्विति मधुप्रधानः+ आसवः| सुरा समण्डा+इति यवतण्डुलकृता बोद्धव्या| विष्टभ्या+इति विच्छेदः| मधूलकः गोधूमभेदः, तत्+कृतं मद्यं मधूलकम्; अन्ये तु मेदकम्+आहुः| दीपनम्+इत्यादि सौवीरतुषोदकगुणः| अम्लकाञ्जिकम्+इति काञ्जिकम्+एव+आम्लगुणम्|| 179-195 || इति मद्यवर्गः सप्तमः|| 7 || <27-196.1> अथ जलवर्गः--- जलम्+एकविधं सर्वं पतति+ऐन्द्रं नभः+तलात्| संप्रति पानप्रधानस्य जलस्य गुणम्+आह---जलम्+इत्यादि| सर्वम्+इति सुश्रुतप्रतिपादितधारकारहैमतौषारम्+अपि| एकविधम्+इति "शिवाः खलु+आपः" (सू.अ.26) इत्यादिना+उक्तगुणं, तथा `शीतं शुचिः'+ इत्यादिवक्ष्यमाणगुणम्| ऐन्द्रम्+इति प्राण्यदृष्टवशेन+इन्द्रप्रेरितम्|| 196.1 || <27-196.2> तत्(1) पतत् पतितं च+एव देशकालौ+अपेक्षते|| 196.2 || (1.`ननु एकविधत्वे किंचित्+जलं सदोषं किंचित्+च सगुणम्+इति यः+ भेदः+ उपलभ्यते तस्य का गतिः+इति+आह---तत् पतत्+इत्यादि' इति %शिवदाससेनः|%) एकविधत्वे+अपि तस्य भेदहेतुम्+आह---तत् पतत्+इत्यादि| पतत्+ देशम्+आकाशगतभूतरूपं, कालं च शीतोष्णादिरूपं; तथपतितं च भूमिविशेषरूपं देशं, कालं च तथा+एव+अपेक्षते; `गुणदोषा संबन्धे'(2) इति शेषः|| 196 || (2.`गुणदोषा+उत्पादेषु' इति पा०|) <27-197> खात्(3) पतत् सोमवाय्वर्कैः स्पृष्टं कालनुवर्तिभिः| (3.`एनम्+एव देशकालसंबन्धविशेषं दर्शयति---खात् पतत्+इत्यादि| सोमवाय्वर्कैः+इति+उपलक्षणं, तेन वायुनीयमानानां गगनगतधूलीनां तथा मेघसहचरितलूतादीनां च ग्रहणं बोध्यम्' इति %शिवदाससेनः|%) शीतोष्णस्निग्धरूक्षाद्यैः+यथा+आसन्नं महीगुणैः|| 197 ।। एनम्+एव देशकालसंबन्धम्+आह---खादित्यादि| सोमग्रहणेन सौम्यत्वात् पृथिव्याः+ अपि गगनगतधूलीरूपायाः+तथा मेघसहचरितलूतादिविषादिरूपायाः+च ग्रहणं वक्तव्यं; किम्+वा वायुग्रहणात्+एव वायुना नीयमानायाः पृथिव्या ग्रहणम्| स्पृष्टं `भवति' इतिशेषः| कालानुवर्तिभिः+इति कालपराधीनैः; एतेन कालकृतः+ एव सोमादिसंबन्धविशेषः+ जले विशेषं करोति, तेन न कालस्य+अकिंचित्+करता| पतितजलस्य देशकालसंबन्धम्+आह---शीतोष्णेत्यादि| यथा+आसन्नम्+इति यस्मिन् काले यस्यां मह्यां ये गुणाः शीतादयः+ उद्रिक्ताः+ भवन्ति, तैः स्पृष्टं जलं भवति| एतेन %सुश्रुते% प्रतिपादितगाङ्गसामुद्रभेदः+ गुणदोषसंबन्धमात्रकृतः+ एव दिव्यजलस्य+इति दर्शयति| तेन, यद्विषादिजुष्टं तत् सामुद्रसमानगुणत्वात् सामुद्रं, यद्धूल्यादिना विषादिना च रहितं तत्+तद्गुणत्वात्+गाङ्गम्+इति+उक्तं %सुश्रुते%| आश्विने तु मासि दिव्यजलस्य धूलीविषादिसंबन्धः+ न भवति+एव, कालमहिम्ना भवन्+अपि वा न जलं तथा दूषयति; अतः+ उक्तं %सुश्रुते%---"सामुद्रं तत्+न पातव्यं मासात्+आश्वयुजात्+विना" (सु.सू.अ.45) इति| अत्र %हारित%वचनात् कार्तिकाग्रहायणयोः+अपि+आन्तरीक्षं जलं ग्राह्यम्+एव भवति; यत्+आह---"प्रवृत्तायां शरत्+यस्मात् पश्चात्+वाते प्रवाति च| हेमन्ते च+अपि गृह्नीयात्+तज्जलं मृन्मयैः+घटैः" इति| तेन `आश्वयुजात्+विना' इति वचनं आश्वयुजात् प्रभृति जलोपादेयतोपदर्शनार्थं, न तु+आश्विनः+ एव+उपादेयतोपदर्शनपरम्| अन्ये तु+आहुः---आश्विनः+ एव परम्+आन्तरीक्षं ग्राह्यम्+इति| %जतूकर्ण%वचनं हि---"वर्षासु चरन्ति घनैः सहोरगाः+ वियति कीटलूताः+च| तद्विषजुष्टम्+अपेयं खजलम्+अगस्त्योदयात् पूर्वम्" इति|| 197 || <27-198.1> शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्| प्रकृत्या दिव्यम्+उदकं, | 198.1 | दिव्यजलस्य प्राकृतगुणम्+आह---शीतम्+इत्यादि| शिवम्+इति कल्याणकरत्वेन| मृष्टम्+इति वदनप्रियत्वेन|| 198.1 || <27-198.2-208> भ्रष्टं पात्रम्+अपेक्षते|| 198.2 || श्वेते कषायं भवति पाण्डरे स्यात्+तु तिक्तकम्| कपिले क्षारसंसृष्टमूषरे लवणान्वितम्|| 199 || कटु पर्वतविस्तारे(1) मधुरं कृष्णमृत्तिके| (1.`पर्वतविस्रावे' इति पा०|) एतत् षाड्गुण्यम्+आख्यातं महीस्थस्य जलस्य हि|| तथा+अव्यक्तरसं विद्यात्+ऐन्द्रं कारं हिमं च यत्|| 200 || यदन्तरीक्षात् पतति+इन्द्रसृष्टं च+उक्तैः+च पात्रैः परिगृह्यते+अम्भः| तदैन्द्रम्+इति+एव वदन्ति धीरा नरेन्द्रपेयं सलिलं(2) प्रधानम्|| 201 || (2.`सलिलप्रधानम्' इति पा०|) ईषत्+कषायमधुरं सुसूक्ष्मं विशदं लघु| अरूक्षम्+अनभिष्यन्दि सर्वं पानीयम्+उत्तमम्|| 202 || गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम्| तनु लघ्वनभिष्यन्दि प्रायः शरदि वर्षति|| 203 || तत्+तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः| तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते|| 204 || हेमन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु| किंचित्+ततः+ लघुतरं शिशिरे कफवातजित्|| 205 || कषायमधुरं रूक्षं विद्यात्+वासन्तिकं जलम्| ग्रैष्मिकं तु+अनभिष्यन्दि जलम्+इति+एव निश्चयः|| ऋतावृतौ+इह+आख्याताः सर्व एव+अम्भसः+ गुणाः|| 206 || विभ्रान्तेषु तु कालेषु यत् प्रयच्छन्ति तोयदाः| सलिलं तत्+तु दोषाय युज्यते न+अत्र संशयः|| 207 || राजभी राजमात्रैः+च सुकुमारैः+च मानवैः| सुगृहीताः शरदि+आपः प्रयोक्तव्याः+ विशेषतः|| 208 || वक्ष्यमाणगुणविशेषहेतुम्+आह---भ्रष्टम्+इत्यादि| पात्रम्+अपेक्षते+ इति नद्यादिपात्रविशेषसंबन्धम्+अपेक्ष्य गुणविशेषवत्+भवति| एतत्+च यद्यपि `देशकालौ+अपेक्षते' इति+अनेन पूर्वम्+एव+उक्तं, तथा+अपि कालापेक्षया देशविशेषस्य प्रकर्षेण गुणविशेषे हेतुताप्रदर्शनार्थं पुनः+उक्तम्| केचित्+तु "श्वेते कषायं भवति" इत्यादिग्रन्थं पठन्ति, सः+ तु न+अतिप्रसिद्धः||198-208 | | <27-209-212> नद्यः पाषाणविच्छिन्नविक्षुब्धाभिहतोदकाः|(3) (3.`ओविक्षुब्धविमलोदकाः' इति पा०|) हिमवत्+प्रभवाः पथ्याः पुण्याः+ देवर्षिसेविताः|| 209 || नद्यः पाषाणसिकतावाहिन्यः+ विमलोदकाः| मलयप्रभवाः+ याः+च जलं तासु+अमृतोपमम्|| 210 || पश्चिमाभिमुखाः+ याः+च पथ्याः+ताः+ निर्मलोदकाः। प्रायः+ मृदुवहा गुर्व्यः+ याः+च पूर्वसमुद्रगाः|| 211 || पारियात्रभवाः+ याः+च विन्ध्यसह्यभवाः+च याः| शिरोहृद्रोगकुष्ठानां ताः+ हेतुः श्लीपदस्य च|| 212 || आधारविशेषे गुणविशेषणम्+आह--नद्यः+ इत्यादि| पाषाणैः+विच्छिन्नं विक्षुब्धम्+अभिहतं च+उदकं यासां ताः+तथा; एतेन, अधित्यकाप्रभवाः+ एव हिमालये नद्यः पथ्याः+ उक्ताः+ भवन्ति न+उपत्यकाप्रभवाः, यतः+अधित्यकाप्रभवासु+एव पाषाणविच्छिन्नत्वादि; अतः+च %सुश्रुते% यत्+उक्तं---"हिमवत्प्रभवाः+ हृद्रोगादीन् जनयन्ति" (सु.सू.अ.45 ) इति, तदुपत्यकाप्रभवाभिप्रायेण+इति न विरोधः| यत्+तु तत्र+उक्तं "मलयप्रभवाः क्रिमीन्+जनयन्ति" (सु.सू.अ.45) तदपाषाणसिकतावाहिनद्यभिप्रायेण, इह पाषाणसिकतावाहिनदीषु+अमृतोपम्+इति न विरोधः| यत्+तु, पारियात्रभवानां शिरोरोगादिकर्तृत्वं, तत् पारियात्रदरीभवनदीजलाभिप्रायेण, %सुश्रुते% तु पारियात्रतडागभवनदीजलाभिप्रायेण+उक्तं---"पारियात्रभवाः" पथ्याः" (सु.सू.अ.45) इति| तत्+उक्तं %विश्वामित्रेण---% "तडागजं दरीजं च तडागाद्यत् सरित्+जलम्| बलारोग्यकरं तत् स्यात्+दरीजं दोषलं मतम्" इति| प्रायोग्रहणात् पूर्वसमुद्रगमने+अपि गाङ्गं पथ्यं भवति; किम्+वा यथा+उक्तलक्षणहिमालयभवत्वात्+एव गाङ्गं जलं पथ्यम्| पारियात्रादयः पर्वताः स्वनामप्रसिद्धाः|| 209-212 || <27-213-216> वसुधाकीटसर्पाखुमलसंदूषितोदकाः| वर्षाजलवहा नद्यः सर्वदोषसमीरणाः|| 213 || वापीकूपतडागोत्ससरः प्रस्रवणादिषु| आनूपशैलधन्वानां गुणदोषैः+विभावयेत्|| 214 || पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः| विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम्|| 215 || विस्रं त्रिदोषं लवणम्+अम्बु यद्वरुणालयम्| इति+अम्बुवर्गः प्रोक्तः+अयम्+अष्टमः सुविनिश्चितः|| 216 || वर्षासु जलं वहन्ति+इति वर्षाजलवहाः; यत्+उक्तम्+अग्र्याधिकारे "वर्षानादेयम्+उदकानाम्" (सू.अ.25) इति, तस्य+इह+अपथ्यत्वे उपपत्तिवर्णनम्+इति न पौनः+उक्त्यम्| प्रस्रवणादिषु+इति+अत्र `जलं इति शेषः| वाप्यादयः+अनूपदेशे धन्वनि हिमालियादिपर्वतेषु च भवेयुः, ततः+च+अनूपादिजलगुणैः+एव तद्गुणनिर्देशः कर्तव्यः; पश्चिमाभिमुखनदीजलपूर्वाभिमुखनदीजलानूपजलखधन्वजलपर्वतजलगुणाः+च+उक्ताः+ एव, तेन तद्गुणातिदेशः+ वाप्यादिषु बोद्धव्यः| उक्तं च %हारीतेन---%"अनूपदेशे यद्वारि गुरु तच्छ्लेष्मवर्धनम्| विपरीतम्+अतः+ मुख्यं जाङ्गलं लघु च+उच्यते" इति| सुश्रुते+अपि वाप्यादीनां पृथक्+एव गुणः+ उक्तः; सः+ च+इह कूपादीनां सक्षारत्वादिः(1) (1.`पर्वतादेकजलधारारूपाः'+ इति पा०|) प्रत्यक्षदृष्टः+ ग्रन्थविस्तरभयात्+न+उक्तः+ इति मन्तव्यम्| वापी इष्टकादिबद्धतीर्था दीर्घिका; कूपः प्रसिद्धः; तटादागः+ गतिः+यस्य सः+ तडागः, सः+ पुनः+उच्चदेशात्+आगच्छत्+जलबन्धनात्+भवति, अन्ये तु पुष्करिणीं तडागम्+आहुः; उत्सा निम्नात्+उत्तिष्ठत्+जलस्थानं; सरः+ दिव्यखातं पुरुषव्यापारं विना, तत्+पुनः पम्पादि; प्रस्रवणः निर्झरः| अन्ये तु `ह्रदधाराजलादिषु' इति पठन्ति; तत्र ह्रदः नदीस्थजलप्रदेशः+ गम्भीरः+ जलाशयः, धारा तु पर्वतात्+एव जलधारारूपा(1) (1.`पर्वतात्+एकजलधारारूपाः'+ इति पा०|) पतन्ती; आदिग्रहणात् केदारचुण्डादीनां ग्रहणम्| क्लिन्नं पर्णादिभिः+युतं सत्+इति+अर्थः| वरुणालये समुद्रे| विस्रम् आमगन्धि| सुविनिश्चितः+ इति सर्वजलगुणकथनात्|| 213-216 || इति जलवर्गः+अष्टमः|| 8 || <27-217-224> अथ गोरसवर्गः--- स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्| गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः|| 217 || तत्+एवम्+गुणम्+एव+ओजः सामान्यात्+अभिवर्धयेत्| प्रवरं जीवनीयानां क्षीरम्+उक्तं रसायनम्|| 218 || महिषीणां गुरुतरं गव्यात्+शीततरं पयः| स्नेहान्यूनम्+अनिन्द्राय हितम्+अत्यग्नये च तत्|| 219 || रूक्षोष्णं क्षीरम्+उष्ट्रीणम्+ईषत्+सलवणं लघु| शस्तं वातकफान्+आहक्रिमिशोफोदरार्शसाम्|| 220 || बल्यं स्थैर्यकरं सर्वम्+ऊष्णं च+एकशफं पयः| साम्लं सलवणं रूक्षं शाखावातहरं लघु|| 221 || छागं कषायमधुरं शीतं ग्राहि पयः+ लघु| रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम्|| 222 || हिक्काश्वासकरं तु+ऊष्णं पित्तश्लेष्मलम्+आविकम्| हस्तिनीनां पयः+ बल्यं गुरु स्थैर्यकरं परम्|| 223 || जीवनं बृंहणं सात्म्यं स्नेहनं मानुषं पयः| नावनं रक्तपित्ते च तर्पणं च+आक्षिशूलिनाम्|| 224 || जीवनीयसामान्यात्+जलम्+अनु क्षीरम्+उच्यते,(1) (1.`पयःक्षीरसंज्ञासामान्यात् पयसः+ इव जीवनीयादिगुणयोगात्+च तोयवर्गानन्तरं क्षीरवर्गः प्रस्तूयते| तत्र श्रेष्ठत्वात् प्रथमं गव्यक्षीरगुणम्+आह---स्वाद्वित्यादि' इति %शिवदाससेनः|%) क्षीरजत्वात्+दध्यादयः+च+उच्यन्ते| प्रसन्नम्+इति निर्दोषं, निर्दोषता तु प्रशस्तत्वेन गुणः+ इति+उच्यते; किम्+वा गुणानाम्+असंख्येयत्वेन प्रसन्नत्वं गुर्वाद्यपठितम्+अपि गुणः+ एव+इति ज्ञेयम्| एवम्+गुणम्+एव+इति स्वाद्वादिदशगुणम्| सामान्यात्+इति समानत्वात्| महिषीक्षीरगुणे स्नेहात्+ऊनम्+इति महिषीक्षीरं गव्यक्षीरात् स्नेहोनं, गौरवशैत्याभ्यां तु तदधिकम्+इति केचित्+ब्रुवते; तत्+न, प्रत्यक्षम्+एव हि महिषीक्षीरात्+अधिकम्+एव घृतं दृश्यते; तथा %जतूकर्णे%+अपि+उक्तं---"गुरु शीतं स्निग्धतरं माहिषम्+अतिबल्यं बृंहणं च+अग्र्यम्" इति, %सुश्रुते%+अपि+उक्तं---"गव्यात् स्निग्धतरं" (सू.अ.45) इति; तस्मात् `स्नेहान्यूनं' इति पाठः; तेन स्नेहात्+अधिकम्+इति+अर्थः; किम्+वा स्नेहान्यूनम्+इति स्नेहपूर्णम्+इति+अर्थः| उष्ट्रीक्षीरादीनां सलवणत्वादि मधुरानुरसत्वेन बोद्धव्यं; मधुरः+तु रसः प्रधानः+ एव, दीर्घं+जीवितीये `प्रायशः+ मधुरं' (सू.अ.1) इति+उक्तं, न तु सर्वथा मधुरम्+एव| ऐकशफम्+इति वडवायाः(2) (2.`एकः शफः खुरः+ यासां ताः+ एकशफाः; अत्र+अश्वायाः+ इति वक्तव्ये यदैकशफम्+इति सामान्यशब्दप्रयोगं करोति, तद्वेगसरप्रभृतीनाम्+अपि+एकशफानां ग्रहणार्थम्| शाखावातहरम्+इति+अत्र केचित्+शाखाशब्देन बाहू सक्थिनी च+आहुः, अन्ये तु रक्तादीन्+आहुः| धान्याम्लस्य+एव+उभयत्र+आधारशक्तिप्रभावेण परस्परविरुद्धकार्यद्वयं भवति तत्+यथा---बहिः पित्तहरत्वम्+अन्तःपित्तकरत्वम्; एवं शाखागतवातहरत्वं, कुक्षिगतवातकरत्वं च+अस्य+आधारशक्तिप्रभावेण मन्तव्यम्+इति+आहुः' इति %शिवदाससेनः|%) केचित्+तु सर्वशब्देन खरवेगसरयोः+अपि क्षीरस्य+अयं गुणः+ इति वदन्ति| उष्णम्+इति क्षीरान्तरापेक्षया, तेन सामान्यगुणे शीतत्वम्+उक्तम्+अविरुद्धं भवति, यतः+ लघूत्तमात्तिक्तरसात्+गुरुः+अपि कटु लघुः+एव+उच्यते मधुराद्यपेक्षया, एवं शीततम्+आदितः+अक्षीरात्+उष्णम्+अपि वडवायाः क्षीरं शीतम्+एव मूत्रम्+अध्वाद्यपेक्षया भवति; एवं रूक्षम्+इति+एतत्+अपि व्याख्येयम्| यद्यपि च हस्तिनीक्षीरादीनि शास्त्रे प्रयोगेषु न+उक्तानि, तथा+अपि कथितगुणं बुद्ध्वा तत्र तत्र प्रयोज्यानि|| 217-224 || <27-225-227> रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम्| पाके+अम्लम्+उष्णं वातघ्नं मङ्गल्यं बृंहणं दधि|| 225 || पीनसे च+अतिसारे च शीतके विषमज्वरे| अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते|| 226 || शरत्+ग्रीष्मवसन्तेषु प्रायशः+ दधि गर्हितम्| रक्तपित्तकफोत्थेषु विकारेषु+अहितं च तत्|| 227 ।। दधिगुणम्+आह---रोचनम्+इत्यादि| अत्र रोचनम्+इति+उक्त्वा+अपि अरुचौ+इति वचनम्+अरुचिरोगहरत्वेन, रोचनता तु+उपयोगकालः+ एव द्रव्यान्तररुचिकरत्वेन+उक्ता| बृंहणम्+इति रोगादिकृशस्य बृंहणं, कार्श्ये च+इति सहजे कार्श्ये शस्यते+ इति बोद्धव्यं; तेन न पौनः+उक्त्यम्| पीनसे चतुः+विधे+अपि प्रभावात्+हितं; किम्+वा पीनसपाचकत्वात् सर्वत्र हितम्| यत्+च वृष्यशीतकहितत्वादि दधिगुणपर्यालोचनया+अनुपपद्यमानम्+इह(1) (1.`ओमिव' इति पा०|) दृश्यते, तत् प्रभावात्+बोद्धव्यम्| यत्+च गुणान्तरात्+एव+अम्लत्वोष्णत्वस्निग्धत्वात्+लभ्यमानम्+अपि वातघ्नत्वं पुनः+उच्यते तत् प्रकर्षार्थं, तथा अम्लत्वादियुक्तस्य+अपि वातहन्तृतादिव्यभिचारदर्शनात्+इति बोद्धव्यम्| व्यभिचारोदाहरणानि च मन्दकमन्दजातमद्यादीनि+अनुसर्तव्यानि| न्यायः+च+अयं सर्वान्नपानगुणकथने यथासंभवं वर्णनीयः, ग्रन्थप्रचुरतरताभीत्या सर्वं वस्तु वयम्+अत्र न+उद्भावयामः| प्रायशः+ इति वचनात् कालान्तरे+अपि गर्हितत्वं शरदादौ+अपि च प्रकृत्यादिवशात्+हितत्वं दर्शति|| 225-227 || <27-228> त्रिदोषं(2) मन्दकं, जातं वातघ्नं दधि, शुक्रलः| (2.`त्रिदोषं मन्दकम्+इति क्षीरावस्थाम्+अतिक्रम्य संप्राप्तदध्यवस्थं मन्दकम्+उच्यते, तत् पुनः+त्रिदोषं दोषकोपकं; जातं वातघ्नम्+इति यदा तु तत्+एव मन्दकं मन्दकावस्थाम्+उत्सृज्य कालवशात्+ घनतया जातं सन्+मधुरम्+ईषत्+अम्लं भवति तदा वातघ्नं विशेषेण भवति+इति+अर्थः' इति %शिवदाससेनः|%) सरः, श्लेष्मानिलघ्नः+तु मण्डः स्रोतोविशोधनः|| 228 || मन्दकं यदा क्षीरं विक्रियाम्+आपन्नं घनत्वं न याति तदा तन्मन्दकम्| जातं वातघ्नम्+इति यदा तु मन्दकावस्थाम्+उत्सृज्य घनतया जातं सन्+मधुरम्+ईषत्+अम्लं च भति, तदा वातघ्नं विशेषेण भवति+इति+अर्थः| पूर्वे तु दधिगुणाः सुजातस्य व्यक्ताम्लस्य बोद्धव्याः| शुक्रलः सरः+ इति च्छेदः| सरः+ दध्युपरिस्नेहः, शुक्रलः शुक्रस्रुतिवृद्धिकरः; अतः+ एव %सुश्रुते% सरगुणे "वृष्यः शुक्रविवर्धनः" (सु.सू.अ.45) इति पदद्वयोपादानं कृतम्| मण्डः+ इति प्रकरणात्+दधिमण्डः+ मत्सु+इति+अर्थः|| 228 || <27-229> शोफार्शोग्रहणीदोषमूत्रग्रहोदरारुचौ| स्नेहव्यापदि पाण्डुत्वे तक्रं दद्यात्+गरेषु च|| 229 || शोफेत्यादिना तक्रगुणः| मूत्रग्रहः+ मूत्रकृच्छ्रादि| गरः+अत्र कृत्रिमविषम्|| 229 || <27-230> संग्राहि दीपनं हृद्यं नवनीतं नवोद्धृतम्| ग्रहण्यर्शोविकारघ्नमर्दितारुचिनाशनम्|| 230 || संग्राहीत्यादि नवनीतगुणः| नवोद्धृतं सद्यस्कं; नवोद्धृतम्+इति वचनात्+अभिनवस्य+एव नवनीतस्य यथा+उक्तगुणाः प्रकर्षवन्तः+ भवन्ति, पुराणस्य तु न+एते बलवन्तः+ गुणाः+ भवन्ति+इति|| 230 || <27-231-233> स्मृतिबुद्ध्यग्निशुक्रौजः कफमेदोविवर्धनम्| वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्(1)|| 231 || (1.`अत्र घृतस्य स्मृत्यादिकर्तृत्वं तथा+अलक्ष्मीप्रशमकत्वं च गुणपर्यालोचनया+अनुपपद्यमानं प्रभावात्+एव ज्ञेयम्, एवम्+अन्यत्र+अपि गुणद्वाराऽनुपपद्यमानकार्यस्य प्रभावजनकत्वं व्याख्येयम्' इति %शिवदाससेनः|%) सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः| सहस्रवीर्यं विधिभिः+घृतं कर्मसहस्रकृत्|| 232 || मदापस्मारमूर्च्छायशोषोन्मादगरज्वरान्| योनिकर्णशिरःशूलं घृतं जीर्णम्+अपोहति|| 233 || सर्पींष्यजाविमहिषीक्षीरवत् स्वानि निर्दिशेत्| 234.1 | उत्पादक्रमागतस्य घृतस्य गुणम्+आह---स्मृतीत्यादि| सहस्रवीर्यम्+इति भूरिशक्तिकम्| कथं सहस्रवीर्यम्+इति+आह---विधिवत्+इति| विधिवत्+ विधियुक्तं सत्+इति+अर्थः, विधिः+च नानाकर्मकारिभिः+द्रव्यैः संस्कारः संयोगः+च, अतः+ एव+उक्तं---"न+अन्यः स्नेहः+तथा कश्चित् संस्कारम्+अनुवर्तते" (नि.अ.1) इति, तथा तन्त्रान्तरे "घृतं योगवाहि" इति; तस्मात् सहस्रवीर्यतः कर्मसहस्रकृत्+इति योज्यम्| यत्+तु सुश्रुतटीकाकृतः सुश्रुतोक्तघृतगुणेषु "त्रिदोषापकर्षणं" इति पठन्ति, तत् संस्कारेण कफहरणात्+इति ज्ञेयम्| मदेत्यादि| जीर्णं तु दशवर्षातीतं; वचनं हि---"पुराणं दशवर्षं स्यात् प्रपुराणम्+अतः परम्" इति| यथा यथा च जीर्णत्वप्रकर्षः+तथा तथा गुणोत्कर्षः+ ज्ञेयः| उक्तं हि %हारीते%---"यथा यथा जरां याति गुणवत् स्यात्+तथा तथा" इति| अनुक्तसर्पिः+गुणान्+अतिदिशति---सर्पीषि+इत्यादि| सर्पीषि स्वानीति संबंधः; तेन, अजाक्षीरवत्+अजासर्पिः+निर्दिशेत्+इति| एवं शेषयोः+अपि वाच्यम्| अनेन च न्यायेन हस्तिन्यादिसर्पिः+अपि बोद्धव्यं, हस्तिन्यादिसर्पिः+व्यवहाराभावात् साक्षात्+न+उक्तम्|| 231-234.1 || <27-234.2-236> पीयूषः+ मोरटं च+एव किलाटाः+ विविधाः+च ये|| 234.2 || दीप्ताग्नीनाम्+अनिद्राणां सर्वे+ एव सुखप्रदाः| गुरवः+तर्पणाः+ वृष्याः+ बृंहणाः पवनापहाः|| 235 || विशदाः+ गुरवः+ रूक्षाः+ ग्राहिणः+तक्रपिण्डकाः| गोरसानाम्+अयं वर्गः+ नवमः परिकीर्तितः|| 236 || पीयूषः सद्यःप्रसूतायाः क्षीरम्| तत्+एव यावत्+न परतः प्रसन्नतां याति तावत् `मोरटः'+ इति+उच्यते| किलाटः+ नष्टक्षीरभागः, यं लोकाः क्षीरसाम्+इति+आहुः| विशदः+ इत्यादिः+तकपिण्डकगुणः, तक्रपिण्डः तक्रकूर्चिकायाः+ एव स्रुतद्रवः+ घनः+ भागः| गोरसानाम्+इति+अत्र आदिशब्दः+ लुप्तनिर्दिष्टः+ द्रष्टव्यः, तेन महिषीक्षीरादीनाम्+अपि ग्रहणं; किम्+वा प्राधान्यात्+गोरसनिर्देशः; गोरसभाषया गोरसनिष्पन्नाः सर्वे+ एव क्षीरदधितक्रादयः+ गृह्यन्ते; लोके हि सर्वेषु+एव+एषु गोरससंज्ञा|| 234.2-236 || इति गोरसवर्गः+ नवमः|| 9 || <27-237-238.1> अथ+इक्षुवर्गः--- वृष्यः शीतः सरः स्निग्धः+ बृंहणः+ मधुरः+ रसः| श्लेष्मलः+ भक्षितस्य+इक्षोः+यान्त्रिकः+तु(1) विदह्यते|| 237 || (1.`मूलाग्रजन्तुजग्धादिपीडनात्+मलसंकरात्| किंचित्+कालं विधृत्या च विकृतिं याति यान्त्रिकः' (वा.सू.अ.5) इति %वाग्भटः|%) शैत्यात् प्रसादात्+माधुर्यात् पौण्ड्रकात्+वंशकः+ वरः| माधुर्यसामान्यात्+इक्षुविकृतिप्रायः+ वर्गः+ उच्यते| भक्षितस्य+इति दन्तपीडितस्य| यान्त्रिकः+ इति यन्त्रपीडितः| विदाहः+च+अस्य प्रायशः+त्वग्ग्रन्थियुक्तस्य यन्त्रेण पीडनात्, तथा कालान्तरावस्थानात्+च| वचनं हि---"मूलत्वग्ग्रन्थिसंयोगात्+यान्त्रिकः+तु विदह्यते"; उक्तं च %हारीते%---"व्यापित्वात् सुकुमारः+ हि रसः+ यन्त्रनिपीडितः| सौक्ष्म्यात् स्पृष्टः+अनिलार्काभ्यां भृशं काये विदह्यते" इति| अत्र व्यापित्वात्+इति त्वगादियुक्तेक्षुकाण्डभवत्वात्| यत्+उच्यते---विदाहित्वे यान्त्रिकस्य रक्तपित्तहन्तृत्वम्+उक्तं विरुध्यते, यथा "मधूदकस्य+इक्षुरसस्य च+एव पानात्+शमं गच्छति रक्तपित्तम्" (चि.अ.4) इति; तत्+न, यतः+ दन्तनिष्पीडितस्य+एव+अविदाहिनः+ रक्तपित्ते ग्रहणं भविष्यति, किम्+वा यान्त्रिके+अपि विदाहकारकत्वगादिसंयोगस्य तथा कालान्तरावस्थानस्य च त्यागं कृत्वा+उपयोगः कर्तव्यः; `यान्त्रिकः+तु विदह्यते' इति वचनं प्रायोवादम्+आश्रित्य बोध्यम्| अन्ये तु+एतत्+दोषभयात्+विदह्यते+ इति शीघ्रं पच्यते+ इति व्याख्यानयन्ति|| 237-238.1 || <27-238.2-242> प्रभूतक्रिमिमज्जासृङ्मेदोमांसकरः+ गुडः|| 238.2 || क्षुद्रः+ गुडः+चतुः+भागत्रिभागार्धावशेषितः| रसः+ गुरुः+यथापूर्वं धौतः स्वल्पमलः+ गुडः|| 239 || ततः+ मत्स्यण्डिकाखण्डशर्कराः+ विमलाः परम्| यथा यथा+एषां वैमल्यं भवेत्+शैत्यं तथा तथा|| 240 || वृष्या क्षीणक्षतहिता सस्नेहा गुडशर्करा| कषायमधुरा शीता सतिक्ता यासशर्करा|| 241 || रूक्षा वम्यतिसारघ्नी च्छेदनी मधुशर्करा| तृष्णासृक्पित्तदाहेषु प्रशस्ताः सर्वशर्कराः|| 242 || प्रभूतक्रिम्यादिकारणत्वात् प्रभूतक्रिम्यादिकरः+ गुडः+ उच्यते| क्षुद्रगुडः+तथा चतुः+भागत्रिभागार्धावशेषितः+ रसः+ इति+अत्र चकारलोपः+ द्रष्टव्यः; तेन क्षुद्रगुडः+चतुः+भागावशेषितात्+रसात्+गुरुः, तथा त्रिभागात्+चतुर्भागावशेषितः+ गुरुः+इत्यादि ज्ञेयम्| क्षुद्रगुडः+असितगुडः+ इति+उच्यते| फाणितं च तन्तुलीभावात्+भवति| धौतः स्वल्पमलः+ इति मलावसेकेन(1) (1.`मलावशेषेण' इति पा०|) धौतः+अल्पमलः+ भवति, तेन+अल्पक्रिम्यादिः+भवति+इति भावः| ततः+ इति धौतगुण्डात्| मत्स्यण्डिका ख्डमध्ये पाकात्+धनीभूता मत्स्याण्डनिभा भवति| विमलाः परम्+इति+उत्तरोत्तरं विमलाः| भवेत्+शैत्यं(2) (2.`शैत्यम्+इति+उपलक्षणं, तेन मधुरत्वादिकम्+अपि बोध्यम्, उक्तं च %सुश्रुते%---"यथा यथा+एषां वैमल्यं मधुरत्वं तथा तथा| स्नेहगौरवशैत्यानि रस्यत्वं च तथा भवेत्" (सु.सू.अ.45) इति %शिवदाससेनः|%) तथा तथा+इति मत्स्यण्डिकायाः+च खण्डः शीततरः, ततः+च शर्करा शीततम्+इति+अर्थः| गुडशर्करा+इति यासमधुशर्करयोः+व्यवच्छेदार्थम्| यासशर्करा दुरालभाक्वाथकृता शर्करा| मधुशर्करा तु मधुभाण्डेषु शर्कराकाराः+ भवति|| 238-242 || <27-243-246> माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः| माक्षिकं प्रवरं तेषां विशेषात्+भ्रामरं गुरु|| 243 || माक्षिकं तैलवर्णं स्यात्+धृतवर्णं तु पौत्तिकम्| क्षौद्रं कपिलवर्णं स्यात्+श्वेतं भ्रामरम्+उच्यते|| 244 || वातलं गुरु शीतं च रक्तपित्तकफापहम्| सन्धातृ च्छेदनं रूक्षं कषायं मधुरं मधु(3)|| 245 || (3.`वातलम्+इत्यादि मधुसामान्यस्य गुणः| ननु सुश्रुते मधुनः+त्रिदोषशमनत्वं लघुत्वं च+उक्तम्, अत्र च वातलं गुरुत्वं च+उच्यते+ इति विरोधः ? सत्यं, सुश्रुते त्रिदोषशमनत्वं यत्+अस्य+उक्तं तत् प्रभावात्+मिलितत्रिदोषारब्धज्वरहरतया ज्ञेयम्, अत्र तु पृथक्+वातजनकम्+उक्तम्+इति न विरोधः| तथा सुश्रुते---यल्लघुत्वम्+उक्तं तत् पुराणाभिप्रायेण, अत्र पुराणादिविशेषम्+अनादृत्य गुरुत्वम्+उक्तं, चक्रः+तु अलघ्विति व्याख्यानेन विरोधं परिहरति' इति %शिवदाससेनः|%) हन्यात्+मधूष्णम्+उष्णार्तम्+अथवा सविषान्वयात्| गुरुरूक्षकषायत्वात्+शैत्यात्+च+अल्पं हितं मधु|| 246 || मधुशर्कराप्रसङ्गेन मध्वभिधानम्| मक्षिकाः पिङ्गलाः, तद्भवं माक्षिकम्| भ्रमरः प्रसिद्धः| क्षुद्रमक्षिकाभवं क्षौद्रम्| पिङ्गला मक्षिका महत्यः पुत्तिकाः, तद्भवं पौत्तिकम्| छत्रादयः+च+अपरे चत्वारः+ मधुभेदाः सुश्रुता+उक्ताः सामान्यमधुगुणाः+ एव ज्ञेयाः; किम्+वा अप्रशस्तत्वात्+इह न+उक्ताः| केचित् `माक्षिकं तैलवर्णं स्यात्' इत्यादिश्लोकं पठन्ति| उष्णार्तम्+अथवा+इति भाषया, यथा उष्णं मधु हन्यात्+न तथा उष्णार्तम्+इति सूचयति| तत्र+एव हेतुम्+आह---सविषान्वयात्+इति|---सविषाणि नानापुष्पाणि, किम्+वा सविषाः+ एव मक्षिकादयः, अन्वया उत्पत्तिस्थानानि यस्य तत् सविषान्वयं मधु; तेन विषानुगतस्य+उष्णविरोधित्वस्य+एव मधुनः+अनुगमः+ भवति, न तु सविषत्वस्य; तथा सति+उष्णम्+अपि मारकं स्यात्; किम्+वा अथवा+इति सविषान्वयात्+इति+अनेन संबध्यते, तेन सविषान्वयात्+अन्यतः+च शैत्यात् सौकुमार्यात्+च+उष्णेन मधु विरुध्यते+ इति+अर्थः+ भवति| उक्तं हि %हारीते%---"नानापुष्पप्रकाराणां रससारात्मकं मधु| तच्छैत्यात् सौकुमार्यात्+च सर्वैः+उष्णैः+विरुध्यते" इति; %सुश्रुते%+अपि+उक्तं---"तत् सौकुमार्यात्+च तथा+एव शैत्यात्" (सु.सू.अ.45) इत्यादि| अल्पस्य मधुनः+ हितत्वे हेतुम्+आह---गुर्वित्यादि| गुरुत्वात्+मध्वाम्+अकारकं भवति, रूक्षं कषायशीतं तु महात्ययवातकरम्+इति भावः|| 243-246 || <27-247-248> न+अतः कष्टतमं किंचित्+मध्यामात्+तत्+हि मानवम्| उपक्रमविरोधित्वात् सद्यः+ हन्यात्+यथा विषम्|| 247 || आमे सोष्णा क्रिया कार्या सा मध्वामे विरुध्यते| मध्वामं दारुणं तस्मात् सद्यः+ हन्यात्+यथा विषम्|| 248 || मध्वामस्य महात्ययताम्+आह---न+अतः+ इत्यादि| उपक्रमविरोधित्वं मध्वामे यथा---आमे तु+उष्णं पथ्यं, तन्मधुनि विरुद्धं; यत्+तु मधुहितं शीतं, तदामे विरुद्धम्|| 247 || 248 || <27-249> नानाद्रव्यात्मकत्वात्+च योगवाहि परं मधु| इति+इक्षुविकृतिप्रायः+ वर्गः+अयं दशमः+ मतः|| 249 ।। मधुनः+ योगवाहित्वम्+आह---नाना+इत्यादि| यस्मात्+नानारसवीर्यादिभ्यः पुष्पेभ्यः+ उत्पन्नं तन्मधु, तेन+अनभिव्यक्तनानाशक्तिकम्+एव| ततः+च येन द्रव्येण वामनीयेन वा+आस्थापनीयेन वा वृष्येण कार्यान्तरकारकेण वा युज्यते तस्य+एव कर्म करोति, समानानुकारिद्रव्यप्रबोधितशक्तित्वात्+इति भावः| चकारः+अत्र हेत्वन्तरसमुच्चये, तेन प्रभावात्+च+इति बोद्धव्यम्| तेन सति+अपि नाना+औषधिसंभवत्वे प्रभावात्+न क्षीरमद्यादयः+ योगवाहिनः; तथा, अनानात्मकाः+ अपि शिलाजतुतैलादयः+ योगवाहिनः+ भवन्ति| योगवाहित्वे+अपि मधु स्नेहने न प्रयुज्यते वाते, रूक्षादिगुणयुक्तत्वात्| नानाद्रव्यात्मकत्वे+अपि मधु रूक्षकषायत्वाभ्याम्+एव+आविर्भूतं भवति, प्रायेण रूक्षकषायगुणाधिके एव पुष्पे मधुमक्षिकाणां चरणात्+इति बोद्धव्यम्| अनेन च न्यायेन नानाद्रव्यात्मकत्वेन सर्वगुणताप्रसङ्गः+ मधुनः+ निरस्तः+ भवति| %सुश्रुते%+अपि+एवम्+एव योगवाहित्वं "तत्+च नाना" (सु.सू.अ.45) इत्यादिना ग्रन्थेन मधुनः+ उक्तम्| इक्षुविकृतिप्रायः+ इति इक्षुविकृतिप्रधानः, तेन यासशर्करादिकथनम्+अपि+अत्र+अविरुद्धम्+इति भावः|| 249 || इति+इक्षुवर्गः+ दशमः|| 10 || <27-250-257.1> अथ कृतान्नवर्गः--- क्षुत्तृष्णाग्लानिदोर्बल्यकुक्षिरोगज्वरापहा| स्वेदाग्निजननी पेया वातवर्चोनुलोमनी|| 250 || तर्पणी ग्राहिणी लध्वी हृद्या च+अपि विलेपिका| मण्डः+तु दीपयति+अग्निं वातं च+अपि+अनुलोमयेत्|| 251 || मृदूकरोति स्रोतांसि स्वेदं संजनयति+अपि| लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्यताम्|| 252 || दीपनत्वात्+लघुत्वात्+च मण्डः स्यात् प्राणधारणः| लाजपेया श्रमघ्नी तु क्षामकण्ठस्य देहिनः|| 253 || तृष्णातीसारशमनः+ धातुसाम्यकरः शिवः| लाजमण्डः+अग्निजननः+ दाहमूर्च्छानिवारणः(1)|| 254 || (1.`ग्राही दोषविपाचनः' इति पा०|) मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम्| देयः+च सुकुमाराणां लाजमण्डः सुसंस्कृतः|| 255 || क्षुत्पिपासापहः पथ्यः शुद्धानां च मलापहः| शृतः पिप्पलिशुण्ठीभ्यां युक्तः+(1) लाजाम्लदाडिमैः|| 256 || (1.`लाजमण्डः+अम्लदाडिमैः' इति पा०|) कषायमधुराः शीता लघवः+ लाजसक्तवः| 257.1 | संप्रति शूकधान्यादिवर्गैः+यथासंभवं संपादितस्य कृतान्नस्य पेयादेः+गुणान् वक्तुं कृतान्नवर्गः+ उच्यते|(2) (2.`धान्यादीनां संस्कारविशेषाहितं गुणम्+अभिधातुं कृतान्नवर्गः+ उच्यते' इति %शिवदाससेनः|%) ते च पेयादीनां गुणाः केचित् संस्कारसंयोगादिजाः, केचित् प्राकृताः+ अपि ज्ञेयाः| न च वाच्यं---पेयादीनाम्+एव गुणेन बाधितत्वात्+शूकधान्यादीनां पृथक्+गुणः+ न वाच्यः+ इति; यतः पेयादयः+ हि प्रकृतिगुणानुविधायिनः सन्तः स्वगुणम्+आवहन्ति, तेन कृतान्नस्य यः+ गुणः+ उच्यते सः+ यदि रक्तशाल्यादिप्रकृतौ+अपि भवति तदा बलवान् भवति, अथ प्रकृतौ विपरीतः+ गुणः+ भवति तदा कृतान्नगुणस्य+अल्पत्वं भवति+इति मन्तव्यम्| अत्र स्वस्थातुरहितत्वेन+आदौ पेया+उच्यते; पेया बहुद्रवा यवागूः विलेपी विरलद्रवा यवागूः| पेयादिक्रमेण+अन्ने वक्तव्ये अन्नात् प्रथमोत्पद्यमानत्वेन मण्डगुणकथनम्| दीपनलघुत्वाभ्याम्+अग्निं यस्मात् करोति, तस्मात्+लङ्घितादीनां प्राणधारणः+ इति ज्ञेयम्| सुसंस्कृतः+ इति धान्यकपिप्पल्यादिसुसंस्कृतः| शुद्धानां मलापहः+ इति सम्यक्+शुद्धानाम्+अपि कोष्ठोपलेपकदोषापहरत्वेन; यत्+उच्यते---शुद्धानाम्+इति ईषत्+शुद्धानां; तेन, ईषत्+शुद्ध्या शेषदोषसंबन्धात्+मलापहः+ इति+उपपन्नं, %सुश्रुते%+अपि (सु.सू.अ.46) "लाजमण्डः+अविशुद्धानां" इति+अकारप्रश्लेषात्+ईषत्+विशुद्धानाम्+इति बोध्यम्| तत्+न सत्, ईषत्+विशुद्धे पेया निषिद्धा+एव, वचनं हि---"कफपित्ते विशुद्धे+अल्पे मद्यपे वातपैत्तिके| तर्पणादिकमः कार्यः पेया+अभिष्यन्दयेत्+हि तान्" (सि.अ.6) इति|| 250-257.1 || <27-257.2-260.1> सुधौतः प्रस्रुतः स्विन्नः संतप्तः+च+ओदनः+ लघुः|| 257.2 || भृष्टतण्डुलम्+इच्छन्ति गरश्लेष्मामयेषु+अपि| अधौतः+अप्रस्रुतः+अस्विन्नः शीतः+च+अपि+ओदनः+ गुरुः|| 258 || मांसशाकवसातैलघृतमज्जफलौदनाः| बल्याः संतर्पणाः+ हृद्याः+ गुरवः+ बृंहयन्ति च|| 259|| तद्वत्+माषतिलक्षीरमुद्गसंयोगसाधिताः| 260.1 || स्विन्नः+ इति+उत्स्विन्नधान्यतण्डुलकृतः, किम्+वा सम्यक्+स्विन्नत्वेन मृदुभूतः| संतप्तः+ इति सहजेन+उष्मणा, न तु पुनः+तापनेन; वचनं हि---"विवर्जयेत् स्थिरं शीतम्+अन्नम्+उष्णीकृतं पुनः" इति| भृष्टतण्डुलकृतः+ ओदनः+ भृष्टतण्डुलः| अधौतः अधौततण्डुलकृतः| अत्र सुधौतत्वादिगुणविशिष्टस्य+ओदनस्य लघुत्ववचनेन तद्विपरीतानाम्+अधौतादीनां गुरुत्वम्+अर्थतः सिद्धम्+अपि यत् पुनः+उच्यते तत् स्पष्टार्थम्| संतर्पणाः+ इति तदात्वे+अपि बलकराः| मांसादिसंयोगसाधिताः+च+ओदनाः+ एव बोद्धव्याः| अत्र रूक्षाभ्यां शाकमुद्गाभ्याम्+अपि संयुक्तस्य+ओदनस्य बल्यत्वादि संयोगमहिम्ना तथा घृतादिसंस्कारात्+च लोकव्यवहारक्रियमाणत्वात्+बोद्धव्यम्(1)|| 257.2-260.1 || (1.`लोकव्यवहारक्रियमाणव्यवहारत्वात्+बोद्धव्यम्' इति पा०|) <27-260.2-261> कुल्माषाः+ गुरवः+ रूक्षाः+ वातलाः+ भिन्नवर्चसः|| 260.2 || स्विन्नभक्ष्याः+तु ये केचित् सौप्यगौधूमयाविकाः| भिषक् तेषां यथाद्रव्यम्+आदिशेत्+गुरुलाघवम्|| 261 || यवपिष्टम्+उष्णोदकसिक्तम्+ईषत्+स्विन्नम्+अपूपीकृतं कुल्माषम्+आहुः| स्विन्नभक्ष्याः+ इति+उत्स्वेदनमात्रकृता हण्डरिकादयः| यथाद्रव्यम्+इति वदता न+अत्र प्रकृतिगुणोपमर्देन लाजादौ+इव गुणान्तरोदयः+ इति दर्शयति|| 260.2 || 261 || <27-262> अकृतं कृतयूषं च तनुं सांस्कारिकं रसम्| सूपम्+अम्लम्+अनम्लं च गुरुं विद्यात्+यथा+उत्तरम्|| 262 ।। अकृतकृतयूषलक्षणम्---"अस्नेहलवणं सर्वम्+अकृतं कटुकैः+विना| विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्" (सु.सू.अ.46) इति| तनुम्+इति स्वल्पमांसत्वेन+अघनं, सांस्कारिकम्+इति बहुमांसस्नेहादिसंस्कृतत्वात्+धनम्|| 262 || <27-263-264> सक्तवः+ वातलाः+ रूक्षाः+ बहुवर्चोनुलोमिनः| तर्पयन्ति नरं सद्यः पीताः सद्योबलाः+च ते|| 263 || मधुराः+ लघवः शीताः सक्तवः शालिसंभवाः| ग्राहिणः+ रक्तपित्तघ्नाः+तृष्णात्+शर्दिज्वरापहाः|| 264 || सक्तूनां रूक्षत्वे+अपि वातलत्वाभिधानं तक्रस्य रूक्षस्य+अपि वातहारित्वदर्शनात्| पीताः+ इति+अनेन सक्तूनां पिण्डोपयोगे(2) (2.`पिण्डोपयोगं निषेधयति' इति पा०|) निषेधं दर्शयति| तर्पयन्ति तृप्तिं जनयन्ति| सद्योबलाः तदात्वेन+एव वाजीकरणवत्+बलकराः; एतेन परिणामे बलापहत्वम्+अपि+उक्तं भवति|| 263 || 264 || <27-265-267> हन्यात्+व्याधीन् यवापूपः+ यावकः+ वाट्यः+ एव च| उदावर्तप्रतिश्यायकासमेहगलग्रहान्|| 265 || धानासंज्ञाः+तु ये भक्ष्याः प्रायः+ते लेखनात्मकाः| शुष्कत्वात्+तर्पणाः+च+एव विष्टम्भित्वात्+च दुर्जराः|| 266 || विरूढधाना शष्कुल्यः+ मधुक्रोडाः सपिण्डकाः| पूपाः पूपलिकाद्याः+च गुरवः पैष्टिकाः परम्|| 267 || यवकृतः+ वाट्यः+ यावकः+ वाट्यः, वाट्यः+च भृष्टयवा+ओदनः| धानाः+ भृष्टयवाः| अङ्कुरितस्य यवस्य धानाः+ विरूढधानाः| शष्कुल्यः शालिपिष्टैः सतिलैः+तैलपक्वाः क्रियन्ते| मधुक्रोडाः पाकघनीभूतमधुगर्भाः| सपिण्डकाः+ इति मधुक्रोडाः+ एव सपिष्टकपिण्डाः; %नलः+%तु+आह---"विमर्द्य समिताचूर्णं मृदुपाकं गुडान्वितम्| घृतावगाहे गुडिकां वृत्तां पक्वां सकेशराम्|| सौगन्धिकाधिवासां च कुर्यात् पूपलिकां बुधः| सः+ एव खण्डसंयावः सिताम्रातकपूरितः|| मातुलुङ्गत्वचा च+एव वेष्टितः+ मधुशीर्षकः" इति| मधुशीर्षकः+ एव मधुक्रोडः| पूपाः पिष्टिकाः| पूपलिकाः+ च+अपडिका+इति ख्याता|| 265-267 || <27-268-270> फलमांसवसाशाकपललक्षौद्रसंस्कृताः| भक्ष्याः+ वृष्याः+च बल्याः+च गुरवः+ बृंहणात्मकाः|| 268 || वेशवारः+ गुरुः स्निग्धः+ बलोपचयवर्धनः| गुरवः+तर्पणाः+ वृष्याः क्षीरेक्षुरसपूपकाः(1)|| 269 || (1.`क्षीरेक्षुरसपूपकाः+ इति क्षीरे इक्षुरसे च भाविताः पूपकाः+ इति+अर्थः' इति %शिवदाससेनः|%) सगुडाः सतिलाः+च+एव सक्षीरक्षौद्रशर्कराः| भक्ष्याः+ वृष्याः+च बल्याः+च परं तु गुरवः स्मृताः|| 270 || पललं तिलचूर्णम्| वेशवारः सूदशास्त्रे---"मांसं निरस्थि सुस्विन्नं पुनः+दृषदि पेषितम्| पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्|| ऐकध्यं विपचेत् सम्यक्+वेशवारः+ इति स्मृतः"| क्षीरप्रधानाः पूपाः क्षीरपूपाः| सगुडाः+ इत्यादौ `सक्षीराः' इति क्षीरयोगमात्रं, न क्षीरप्रधानता+इति न पौनः+उक्त्यम्|| 268-270 || <27-271-272> सस्नेहाः स्नेहसिद्धाः+च भक्ष्याः+ विविधलक्षणाः| गुरवः+तर्पणाः+ वृष्याः+ हृद्याः+ गौधूमिकाः+ मताः|| 271 || संस्कारात्+लघवः सन्ति भक्ष्याः+ गौधूमपैष्टिकाः| धानापर्पटपूपात्+याः+तान् बुद्ध्वा निर्दिशेत्+तथा|| 272 || सस्नेहाः+ इति पिष्टावस्थायाम्+एव स्नेहयोगात्| गुरुत्वेन+उक्तानाम्+अपि भूर्यग्निसंयोगादिना संस्कारात्+लाघवं भवति+इति+आह---संस्कारात्+लघुः+ इत्यादि| बुद्ध्वा निर्दिशेत्+इति संस्कारगुणं तथा प्रकृतिगुणं च बुद्ध्वा यथा+उचितं गुणं निर्दिशेत्|| 271 || 272 || <27-273> पृथुकाः+ गुरवः+ भृष्टान्(2) भक्षयेत्+अल्पशः+तु तान्| (2.`बल्याः' इति पा०|) यावाः+ विष्टभ्यः+ जीर्यन्ति सरसाः+ भिन्नवर्चसः|| 273 ।। पृथुकाः चिपिटाः| यावाः+ इति यवचिपिटाः, अन्ये तु गान्धारदेशप्रसिद्धान् संपिष्टसंज्ञान्+आहुः|(3) (3.`सपिष्टकसंज्ञान्+आहुः' इति पा०|) सरसाः+ अभृष्टाः|| 273 || <27-274> सूप्यान्नविकृताः+ भक्ष्याः+ वातलाः+ रूक्षशीतलाः| सकटुस्नेहलवणान्+अल्पशः+ भक्षयेत्+तु तान्|| 274 || सूप्यविकृताः+ इति मुद्गमाषादिविकाराः|| 274 || <27-275> मृदुपाकाः+च ये भक्ष्याः स्थूलाः+च कठिनाः+च ये| गुरवः+ते व्यतिक्रान्तपाकाः पुष्टिबलप्रदाः|| 275 || मृदुपाकाः स्तोकाग्निसंयोगसाध्याः| व्यतिक्रान्तपाकाः+ इति चिरेण जरां गच्छन्ति|| 275 || <27-276> द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक् तथा| भक्ष्याणाम्+आदिशेत्+बुद्ध्वा यथास्वं गुरुलाघवम्|| 276 || अनुक्तभक्ष्यगुणातिदेशार्थम्+आह---द्रव्यसंयोगेत्यादि|(4) (4.`अनुक्तभक्ष्यातिदेशार्थम्+आह---द्रव्यसंयोगेत्यादि| यस्मिन् भक्ष्ये गुरुद्रव्यसंयोगः+तत्र गुरुत्वम्+अन्यथा लघुत्वम्| तथा यत्र+अल्प+अग्निसंयोगादिसंस्कारः+तत्र गुरुत्वम्+अन्यथा लघुत्वम्| द्रव्यमानम्+इति यत्र भक्ष्ये लघुगुरुबहुद्रव्यसंयोगः+तत्र कस्य द्रव्यस्य कियन्मानम्+इति बुद्ध्वा, यस्य+आधिक्यं तत्कृतं गौरवं लाघवं वा विनिर्दिशेत्+इति+अर्थः' इति %शिवदाससेनः|%) द्रव्यमानं पृथक्+इति भक्ष्यकरणे संयुक्तानां द्रव्याणां मध्ये(5) (5.`संयुक्तद्रव्यादेः' इति पा०|) कस्य कियन्मानम्+इति बुद्ध्वा| यथास्वम्+इति यस्य द्रव्यस्य गौरवं लाघवं वा बलवत्+भवति तं निर्दिशेत्|| 276 || <27-277-278> (नानाद्रव्यैः(6) समायुक्तः पक्वाम्+अक्लिन्नभर्जितैः| (6.`नानाद्रव्यसमायुक्तः पक्त्वा वह्निषु भर्जितः' इति पा०|) विमर्दकः+ गुरुः+हृद्यः+ वृष्यः+ बलवतां हितः|| 277 ||) रसालां बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि|| 278 || रसालालक्षणं---"सचतुः+जातकाजाजि ससितातर्द्रकनागरम्| रसाला स्यात्+शिखरिणी संघृष्टं ससरं दधि" इति| रसालाप्रसङ्गेन सगुडदधिगुणम्+आह---स्नेहनम्+इत्यादि|| 277 || 278 || <27-279-283> द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम्| परूषकाणां क्षौद्रस्य यत्+च+इक्षुविकृतिं प्रति|| 279 || तेषां कट्वम्लसंयोगान्(1) पानकानां पृथक् पृथक्| (1.`कट्वम्लसंयोगात्' इति पा०|) द्रव्यं मानं च विज्ञाय गुणकर्माणि च+आदिशेत्|| 280 || कट्वम्लस्वादुलवणाः+ लघवः+ रागषाडवाः| मुखप्रियाः+च हृद्याः+च दीपनाः+ भक्तरोचनाः|| 281 || आम्रामलकलेहाः+च बृंहणाः+ बलवर्धनाः| रोचनाः+तर्पणाः+च+उक्ताः स्नेहमाधुर्यगौरवात्|| 282 || बुद्ध्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम्| गुणकर्माणि लेहानां तेषां तेषां तथा वदेत्|| 283 || पानकानाम्+अपि कृतात्+नभेदत्वात्+तद्गुणम्+आह---द्राक्षा+इत्यादि| यत्+च+इक्षुविकृतिं प्रति पानकम्+इति संबन्धः| रागषाडवं केचित्+एवं वदन्ति---"क्वथितं तु गुडोपेतं सहकारफलं नवम्| तैलनागरसंयुक्तं विज्ञेयः+ रागषाडवः" इति; किम्+वा,(2) (2.अस्य+अग्रे `यथा+आह %नलः%' इति+अधिकं पठ्यते क्वचित्+पुस्तके|) "सितारुचकसिन्धूत्थैः(3) (3.`सितारुचकसिद्धार्थैः' इति पा०|)" सवृक्षाम्लपरूषकैः| जम्बूफलरसैः+युक्तः+ रागः+ राजिकया+अन्वितः" इति| षाडवः+तु मधुराम्लद्रव्यकृतः| आम्रामलकलेहाः+तु तयोः पृथक्क्वाथेन सशर्करेण घनाः क्रियन्ते| अनुक्तपानकगुणातिदेशार्थम्+आह---बुद्ध्वा+इत्यादि| अस्य द्रव्यसंयोगेत्यादिवत्+व्याख्यानम्|| 279-283 || <27-284-285> रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्| कन्दमूलफलाद्यं च तद्वत्+विद्यात्+तदासुतम्|| 284 || शिण्डाकी च+असुतं च+अन्यत् कालाम्लं रोचनं लघु| विद्यात्+वर्गं कृतान्नानाम्+एकादशतमं भिषक्|| 285 || शुक्तलक्षणं---"यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्| धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तत्+उच्यते" इति| तदासुतम्+इति शुक्तमध्यस्थितं मूलककूष्माण्डादि| शिण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ| आसुतं च+अन्यत्+इति सन्धानान्तरम्| कालाम्लम्+इति चिरकालावस्थानात्+अम्लं, नतु+अम्लद्रव्यसंयोगात्| कृतान्नानाम्+इति करणनिष्पादितमण्डपेयादीनाम्|| 284 || 285 || इति कृतान्नवर्गः+ एकादशः|| 11 || <27-286-294> कषायानुरसं(4) स्वादु सूक्ष्मम्+उष्णं व्यवायि च| (4.`सूक्ष्मम्+इति सूक्ष्मस्रोतः+अनुसारि| व्यवायि+इति अपक्वम्+एव+अखिलदेहव्यापकम्| त्वच्यम्+इति अभ्यङ्गात्| यत्+तु %वाग्भटे% त्वग्दोषकरत्वम्+उक्तं तैलस्य, तद्भक्षणाभिप्रायेण+इति न विरोधः| अन्ये तु तत्र+अपि `त्वग्दोषहृत्' इति पठन्ति, तत्+तु न टीकाकृद्भिः+व्याख्यातम्| तैलम्+इति तिलभवस्नेहः' इति %शिवदाससेनः|%) पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्धनम्|| 286 || वातघ्नेषु+उत्तमं बल्यं त्वच्यं मेधाग्निवर्धनम्| तैलं संयोगसंस्कारात् सर्वरोगापहं मतम्|| 287 || तैलप्रयोगात्+अजराः+ निर्विकाराः+ जितश्रमाः| आसन्+अतिबलाः संख्ये दैत्याधिपतयः पुरा|| 288 || ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| वातासृग्गुल्महृद्रोगजीर्णज्वरहरं परम्|| 289 || कटूष्णं सार्षपं तैलं रक्तपित्तप्रदूषणम्| कफशुक्रानिलहरं कण्डूकोठविनाशनम्(1)|| 290 || (1.`कण्डूकोठनिवारणम्' इति पा०|) प्रियालतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| हितम्+इच्छन्ति न+अतौष्ण्यात्+संयोगे वातपित्तयोः|| 291 || आतस्यं मधुराम्लं तु विपाके कटुकं तथा| उष्णवीर्यं हितं वाते रक्तपित्तप्रकोपणम्|| 292 || कुसुम्भतैलम्+उष्णं च विपाके कटुकं गुरु| विदाहि च विशेषेण सर्वदोषप्रकोपणम्|| 293 || फलानां यानि च+अन्यानि तैलानि+आहारसंविधौ(2)| (2. `ननु तैलपदं दैलत्वप्रवृत्तिनिमित्तं; तत्+च न तावत्+तिलोद्भवत्वं, सर्षपतैलादौ+अव्याप्तेः; न+अपि बीजप्रभवत्वं, तद्गतरूपादौ+अतिव्याप्तेः; न+अपि बीजप्रभवस्नेहत्वं, सारतैलादौ+अव्याप्तेः; अपि च बीजप्रभवत्+स्नेहत्वं न तावत् स्नेहरूपगुणवृत्ति, तैलं गन्धवत्+इति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः; न+अपि स्नेहाश्रयद्रव्यवृत्ति, बीजद्रवमात्रस्य+एव तैलत्वापत्तेः; इति+अनुपपत्तिं हृदि निधाय सर्षपादिस्नेहेषु+अपि तैलशब्दं व्युत्पादयन्+आह---निष्पत्तेः+तद्गुणत्वात्+च तैलत्वम्+इतरेषु+अपि (सु.सू.अ.45) इति| निष्पत्तेः+इति तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्रादिना तथा सर्षपादौ+अपि स्नेहापकर्षणात्| भवति च समाननिष्पत्तिकतया तच्छब्दता; यथा--वितुषे धान्ये तण्डुलशब्दः+ वृत्तः, सः+ वितुषे विडङ्गे+अपि वर्तते, यथा विडङ्गतण्डुलाः+ इति| तद्गुणत्वेन च तच्छब्दता, यथा--गौः+वाहीकः+इति| तद्गुणत्वं च %सुश्रुते%न+उक्तं यथा---"यावन्तः स्थावराः स्नेहाः समासात् परिकीर्तिताः| सर्वे तैलगुणाः+ ज्ञेयाः सर्वे च+अनिलनाशनाः" (सु.सू.अ.45) इति| एतेन `तिलस्य विकारः+तैलम्' इति योगे बाधकाभावात्+तिलप्रभवस्नेहः+ एव तैलपदप्रयोगात् स्नेहत्वे+अपि शक्ते तैलपदं योगरूढं, सार्षपादौ तैलपदप्रयोगः+ भाक्तः+ इति भावः| अन्ये तु गन्धरसविशेषाङ्गं तैलत्वं जातिः, अतः+ एव घृततैलसंशये गन्धविशेषनिश्चयात्+तैलत्वनिश्चयः+ इति सार्षपस्नेहादीनाम्+अपि तैलत्वम्+इति+आहुः' इति %शिवदाससेनः|%) युज्यन्ते गुणकर्मभ्यां तानि ब्रूयात्+यथाफलम्|| 294 || आहारम्+अभिधाय तद्योगिद्रव्यं ब्रूते| तत्र सर्पिषः+ उक्तत्वात्+तैलम्+एव+अन्नसंस्कारकप्रधानत्वात्+आह---कषाय+इत्यादि| संयोगात्+च संस्कारात्+च+इति संयोगसंस्कारात्; संस्कारः+तैलस्य भेषजैः पाकः, संयोगः+तु+अवचाराणायां ज्ञेयः| संख्ये युद्धे| आतस्यम् उमातैलम्| अनुक्ततैलगुणनिर्देशार्थम्+आह---फलानाम्+इत्यादि| फलानाम्+इति+उपलक्षणं; तेन सारस्नेहाः+ अपि सुश्रुता+उक्ता बोद्धव्याः| यथाफलम्+इति यादृशगुणं फलं तादृशः+ एव तत्स्नेहः+अपि+इति+अर्थः|| 286-294 || <27-295> मधुरः+ बृंहणः+ वृष्यः+ बल्यः+ मज्जा तथा वसा| यथासत्त्वं तु शैत्योष्णे वसामज्ज्ञोः+विनिर्दिशेत्|| 295 || यथासत्त्वम्+इति यः प्राणी आनूपादिः+उष्णः+तस्य+उष्णः, यः+तु प्राणी जाङ्गलादिः शीतः+तस्य शीतः+ इति+अर्थः| सामान्यतः+तु वसामज्ज्ञोः+अनुष्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एव प्रोक्तम्|| 295 || <27-296-304> सस्नेहं दीपनं वृष्यम्+उष्णं वातकफापहम्| विपाके मधुरं हृद्यं रोचनं विश्वभेषजम्|| 296 || श्लेष्मला मधुरा च+आर्द्रा गुर्वी स्निग्धा च पिप्पली| सा शुष्का कफवातघ्नी कटूष्णा वृष्यसंमता(1)|| 297 || (1.`आर्द्रपिप्पलीगुणे श्लेष्मला+इति सजातीयद्रव्यान्तरवत्+श्लेष्माणं न शमयति+इति कृत्वा+एव श्लेष्मलत्वम्+अस्या इति केचित्| सा शुष्का कफवातघ्नीति+अनेन पित्ताविरोधित्वम्+अस्या इति बोधयति, अतः+ एव %सुश्रुते% "पित्तप्रसादनी" (सु.सू.अ.46) इति+उक्तम्' इति %शिवदाससेनः|%) न+अत्यर्थम्+उष्णं मरिचम्+अवृष्यं लघु रोचनम्| छेदित्वात्+शोषणत्वात्+च दीपनं कफवातजित्(2)|| 298 || (2.`न+अत्यर्थम्+उष्णम्+इत्यादिना शुष्कमरिचगुणः; आर्द्रमरिचं तु कफप्रकोपकम्, उक्तं च %सुश्रुते---%"स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रकोपि च" (सु.सू.46) इति' %शिवदाससेनः|%) वातश्लेष्मविबन्धघ्नं कटूष्णं दीपनं लघु| हिङ्गु शूलप्रशमनं विद्यात् पाचनरोचनम्|| 299 || रोचनं दीपनं वृष्यं चक्षुष्यम्+अविदाहि च| त्रिदोषघ्नं समधुरं(3) सैन्धवं लवणोत्तमम्|| 300 || (3.`सैन्धवगुणे समधुरम् ईषत्+मधुरम्' इति %शिवदाससेनः|%) सौक्ष्म्यात्+औष्ण्यात्+लघुत्वात्+च सौगन्ध्यात्+च रुचिप्रदम्| सौवर्चलं विबन्धघ्नं हृद्यम्+उद्गारशोधि च|| 301 || तैक्ष्ण्यात्+औष्ण्यात्+व्यवायित्वात्+दीपनं शूलनाशनम्| ऊर्ध्वं च+अधः+च वातानाम्+आनुलोम्यकरं बिडम्|| 302 || सतिक्तकटु सक्षारं तीक्ष्णम्+उत्क्लेदि च+ओद्भिदम्| न काललवणे गन्धः सौवर्चलगुणाः+च ते|| 303 || सामुद्रकं समधुरं, सतिक्तं कटु पांशुजम्| रोचनं लवणं सर्वं पाकि स्रंस्यनिलापहम्|| 304 || सौक्ष्म्यात्+इत्यादिना सौवर्चलगुणः| तैक्ष्ण्यात्+इत्यादिना बिडगुणः| औद्भिदम् उत्कारिकालवणम्|(4) (4.`विडं कृत्रिमं स्वनामख्यातम्| उत्तरदेशभवम्+उत्कारिकालवणम्+औद्भिदम्' इति %शिवदाससेनः|%) काललवणं सौवर्चलम्+एव+अगन्धम्| दक्षिणसमुद्रसमीपे भवति+इति सामुद्रं करकचम्| पांशुजं पूर्वसमुद्रजम्|| 296-304 || <27-305-306> हृत्पाण्डुग्रहणीरोगप्लीहान्+आहगलग्रहान्| कांस कफजम्+अर्शांसि यावशूकः+ व्यपोहति|| 305 || तीक्ष्णोष्णः+ लघुरूक्षः+च क्लेदी पक्ता(5) विदारणः| (5.`पाकी' इति पा०|) दाहनः+ दीपनः+छेत्ता सर्वः क्षारः+अग्निसन्निभः(6)|| 306 || (6.`स्वर्जीक्षारः+' इति पा०|) क्षाराणाम्+अपि लवणसत्त्वात् क्षारगुणम्+आह---हृदित्यादि|---यवक्षारगुणः| सर्वः क्षारः+ इति स्वर्जिकाक्षारटङ्कनक्षारादिः|| 305 || 306 || <27-307> कारवी कुञ्चिका+अजाजी यवानी धान्यतुम्बुरु| रोचनं दीपनं वातकफदौर्गन्ध्यनाशनम्|| 307 || कारवी कृष्णजीरकम्| कुञ्चिका स्थूलजीरकम्| अजाजी जीरकम्|| 307 || <27-308> आहारयोगिनां भक्तिनिश्चयः+ न तु विद्यते| समाप्तः+(1) द्वादशः+च+अयं वर्गः+ आहारयोगिनाम्|| 308 || (1.`पूर्यते' इति पा०|) उक्तात्+तैलादेः+अन्यत्+अपि+आहारसंस्कारकत्वेन+आहारयोगि भवति+इति+आह---आहारेत्यादि| भक्तिः विभागः+ इयता+इति यावत्; किम्+वा भक्तिः इच्छा; तेन पुरुषेच्छानाम्+अनियमात्+उक्तम्+अपि किंचित् प्रायः+ आहारयोगि न भवति, तथा अनुक्तम्+अपि रसोनाम्रपेषिकाद्याहारसंयोगि भवति+इति+उक्तं भवति|| 308 || इति+आहारयोगिवर्गः+ द्वादशः|| 12 || <27-309-310> शूकधान्यं शमीधान्यं समातीतं प्रशस्यते| पुराणं प्रायशः+ रूक्षं प्रायेण+अभिनवं गुरु(2)|| 309 ।। (2.`प्रायशः+ रूक्षम्+इति प्रायः शब्दः+ विशेषार्थः, तेन पुराणं वर्षद्वयातीतम्+अतिशयेन रुक्षं भवति+इति तत्+न प्रशस्तम्+इति+अर्थः; एवं प्रायेण+अभिनवं गुर्विति+अपि व्याख्येयम्' इति %शिवदाससेनः|%) यत्+यत्+आगच्छति(3) क्षिप्रं तत्+तल्लघुतरं स्मृतम्| (3.`यज्जरां याति शीघ्रं तु' इति पा०|) निस्तुषं युक्तिभृष्टं च सूप्यं लघु विपच्यते|| 310 || संप्रति+उक्तानां शूकधान्यादीनां यदनुक्तगुणं तद्वक्तुम्+आह---शूकधान्यम्+इत्यादि| समातीतम्+इति एकवर्षातीतम्| प्रशस्यते+ इति लाघवात्; हेमन्ते नवधानि+अविधानं तु+अपवादः| आगच्छति क्षिप्रम्+इति उप्तं सत्+शीघ्रं भवति; तेन षष्टिकाः सर्वधान्येषु लघवः, ते हि षष्टिरात्रेण भवन्ति| अस्मिन्+च व्याख्याने, व्रीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन लघुत्वं प्राप्नोति, तस्मात् सजातीयः+ एव शीघ्रगमनं लाघवहेतुः+इति वाच्यम्| किम्+वा, आगच्छति क्षिप्रम्+इति भुक्तं सत् क्षिप्रं पच्यते| युक्तिभृष्टम् ईषत्+भृष्टम्+इति यावत्| सूप्यं सूपाय योग्यं मुद्गमाषादि|| 309 || 310 || <27-311-312.1> मृतं कृशं च+अतिमेद्यं वृद्धं बालं विषैः+हतम्| अगोचरभृतं व्यालसूदितं मांसम्+उत्सृजेत्|| 311 || अतः+अन्यथा हितं मांसं बृंहणं बलवर्धनम्| 312.1 | मृतम्+इति स्वयं मृतम्| मेद्यं मेदुरम्| कृशग्रहणेन शुष्कम्+अपि ग्राह्यम्| अगोचरभृतं(4) (4.`अगोचरभृतम्+इति गोचरः+ देशः, तेन यस्य वराहमहिषादेः+यः+ देशः+अनुपादिः+तत्र न पुष्टं; किन्तु आनूपं धन्वदेशे पुष्टं, जाङ्गलं वा+अनूपे पुष्टम्' इति %शिवदाससेनः|%) यथा---आनूपं धन्वदेशे पुष्टम्| व्यालाः+ व्याघ्रादयः; किम्+वा व्यालः सर्पः| विषहतं तु विषदिग्धशस्त्रविद्धम्|| 311-312.1 || <27-312.2-315> प्रीणनः सर्वभूतानां हृद्यः+ मांसरसः परम्|| 312.2 || शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम्| बलवर्णार्थिनां च+एव रसं विद्यात्+यथा+अमृतम्|| 313 || सर्वरोगप्रशमनं यथास्वं विहितं रसम्| विद्यात् स्वर्यं बलकरं वयोबुद्धीन्द्रियायुषाम्|| 314 || व्यायाम्+अनित्याः स्त्रीनित्याः+मद्यनित्याः+ च ये नराः| नित्यं मांसरसाहाराः+ न+आतुराः स्युः+न दुर्बलाः|| 315 || मांसरसगुणाः---प्रीणनः+ इत्यादि| सर्वरोगप्रशमनम्+इति(1) (1.`सर्वरोगप्रशमनम्+इति+अत्र सर्वशब्दः+ भूरिवचनः, तेन कुष्ठादौ मांसनिषेधः+ न विरोधम्+आवहति, यथा ""वर्जयेत्+वैदलं शूली, कुष्ठी मांसं, क्षयी स्त्रियम्" इति %शिवदाससेनः|%) सर्वशब्दः+ भूरिवचनः; एतेन उन्मादादौ मांसनिषेधः+न विरोधवान् भवति; उक्तं हि उन्मादे---"निवृत्ताम्+इषमद्यः+ यः" (चि.अ.9) इत्यादि| यथास्वम्+इति यस्य व्याधेः+ यः+ विहितः, तादृशं रसम्|| 312.2-315 || <27-316-318> क्रिमिवातातपहतं शुष्कं जीर्णम्+अनार्तवम्| शाकं निःस्नेहसिद्धं च वर्ज्यं यत्+च+अपरिस्रुतम्|| 316 || पुराणम्+आमं संक्लिष्टं क्रिमिव्यालहिमातपैः| अदेशकालजं क्लिन्नं यत्+स्यात्+फलम्+असाधु तत्|| 317 || हरितानां(2) यथाशाकं निर्देशः साधनादृते| (2.`हरितानाम्+इत्यादि| हरितानां पलाण्डुप्रभृतीनां यथाशाकं निर्देशः, तेन हरिताः+ अपि क्रिमिवाताद्युपहताः+तथा शुष्कजीर्णाः+ अनार्तवाः+च न ग्राह्याः| साधनादृतः+ इति साधनं संस्कारः, तेन हरितानां निःस्नेहसिद्धानाम्+अपि तथा अपरिस्रुतानाम्+अपि निर्दोषत्वम्+इति+अर्थः' इति %शिवदाससेनः|%) मद्याम्बुगोरसादीनां स्वे स्वे वर्गे विनिश्चयः|| 318 || स्नेहेन विना सिद्धं निःस्नेहसिद्धम्| आमम्+इति अपक्वम्; एतत्+च बिल्वादीन् विहाय बोद्धव्यम्| अदेशजम्+इति अनुचितदेशभवम्| अकालजम् अनार्तवम्| साधनादृतः+ इति हरितानाम्+आर्द्रकपलाण्डुप्रभृतीनां निःस्नेहसिद्धानाम्+अपि तथा अपरिस्रुतानाम्+अपि निर्दोषत्वम्+इति+अर्थः| विनिश्चयः `कृतः'+ इति शेषः; तथाच मद्यानां `प्रायशः+अभिनवम्' इत्यादिना गुणदोषकथनं कृतम्+एव, एवं जले+अपि `पिच्छिलं क्रिमिलम्' इत्यादिना, गोरसकृतान्नाहारयोगिवर्गेषु तु यथा+उक्तकर्तृगुणवत्+विपरीते विपरीतगुणम्+अनुमेयम्+इति भावः|| 316-318 || <27-319-324> यदाहारगुणैः(3) पानं विपरीतं तत्+इष्यते| (3.`आहारम्+अभिधाय तस्य+एव सुखपाकार्थम्+अनुपानम्+उपयुज्यते+ इति+अनन्तरम्+अनुपानं वाच्यं, तत्र समासेन+अनुपानम्+आह---यदाहारेत्यादि|' इति %शिवदाससेनः|%) अन्नानुपानं धातूनां दृष्टं यत्+न विरोधि च|| 319 || आसवानां समुद्दिष्टाम्+अशीतिं चतुः+उत्तरम्| जलं पेयम्+अपेयं च परीक्ष्य+अनुपिबेत्+हितम्|| 320 || स्निग्धोष्णं(4) मारुते शस्तं पित्ते मधुरशीतलम्| (4.`सामान्येन+अनुपानम्+अभिधाय विशेषेण+अनुपाने+अभिधातव्ये दोषविशेषे+अनुपानम्+आह---स्निग्धोष्णम्+इत्यादि' इति %शिवदाससेनः|%) कफे+अनुपानं रूक्षोष्णं क्षये मांसरसः परम्|| 321 || उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः। क्लान्तानाम्+अनुपानार्थं पयः पथ्यं यथा+अमृतम्|| 322 || सुराः+ कृशानां पुष्ट्यर्थम्+अनुपानं विधीयते| कार्श्यार्थं स्थूलदेहानाम्+अनु शस्तं मधूदकम्|| 323 || अल्पाग्नीनाम्+अनिद्राणां तन्द्राशोकभयक्लमैः| मद्यमांसोचितानां च मद्यम्+एव+अनुशस्यते|| 324 || संप्रति येषां यदनुपानं कर्तव्यं तत्+एव+आह---यत्+इत्यादि| आहारगुणैः+इति शीतस्नेहमधुरादिभिः; विपरीतम्+इति विपरीतगुणम्+अनुपेयम्| एवं च दध्नः+अम्लस्य मधुरं क्षीरं तथा पायसस्य काञ्जिकानुपानं स्यात्+इति+आह---धातूनां यत्+न विरोधि च+इति| एवं च+अम्ले पयः+अनुपीयमानं विरुद्धत्वात्+धातुविरोधेन प्रत्युक्तं भवति, एवम्+अन्यत्+अपि विरुद्धं बोद्धव्यम्| समुद्दिष्टम्+इति यज्जःपुरुषीये (सू.अ.25)| पेयम्+अपेयं च+इति सहजगुणदोषवत्त्वात् तथा+उपयुक्तभोजनापेक्षया| स्निग्धोष्णम्+इत्यादिना दोषभेदेन+अपि+अनुपानम्+आह| अनु शस्तम्+इति अनुपानं शस्तम्|| 319-324 || <27-325-326> अथानुपानकर्मगुणान्(1) (1.`अथ+इत्यादि| तर्पयति+इति चक्षुरादिप्रसादं जनयति| प्रीणयति+इति मनः प्रसादं जनयति| ऊर्जयति+इति उत्साहं जनयति| पर्याप्तिम् अलोलुपताम्, अभिनिर्वर्तयति+इति जनयति| भुक्तम्+अवसादयति+इति आमाशयात्+अधोभागं नयति| अन्नस्य सङ्घातं काठिन्यम्| व्यवायितां व्यापकत्वम्' इति %शिवदाससेनः|%) प्रवक्ष्यामः--अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिम्+अभिनिर्वर्तयति, भुक्तम्+अवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवम्+आपादयति, क्लेदयति, जरयति, सुखपरिणामिताम्+आशुव्यवायितां च+आहारस्य+उपजनयति+इति|| 325 || भवति च+अत्र--- अनुपानं हितं युक्तं तर्पयति+आशु मानवम्| सुखं पचति च+आहारम्+आयुषे च बलाय च|| 326 || अनुपानगुणान्+आह---अथ+इत्यादि| पर्याप्तिः तृप्तिः|| 325 || 326 || <27-327-328> न+उर्ध्वाङ्गमारुताविष्टा न हिक्काश्वासकासिनः| न गीतभाष्याध्ययनप्रसक्ता न+उरसि क्षताः|| 327 || पिबेयुः+उदकं भुक्त्वा तत्+हि कण्ठोरसि स्थितम्| स्नेहम्+आहारजं हत्वा(2) भूयः+ दोषाय कल्पते|| 328 || (2.`गत्वा' इति पा०|) यैः+अनुपानं न कर्तव्यं तान्+आह---न+उर्ध्वाङ्गेत्यादि| कण्ठोरसि स्थितम्+इति अनेन+उर्ध्वाङ्गमारुतादीनाम्+अनुपानं कण्ठोरसि स्थितम्+एव भवति, न+अधः+ याति+इति दर्शयति| स्नेहम्+आहारजं हत्वा+इति आहारजातं स्नेहम्+अभिभूय भूयः+ दोषाय कल्पते, वातलक्षणं दोषं करोति+इति+अर्थः| आहारस्नेहेन यः+ वातप्रशमः कर्तव्यः+तं शैत्यप्रकर्षात् पानीयम्+अभिभवति+इति+अर्थः| एतेन यत्+उच्यते---अपां स्निग्धत्वेन स्नेहनम्+उपपन्नम्+इति, तत्+न भवति| ये तु ब्रुवते---`हन'हिंसागत्योः+इति वचनात् स्नेहं हत्वा+इति स्नेहं गत्वा+इति+अर्थः; तत्+अपि न भवति, यतः स्नेहयुक्तत्वेन+उर्ध्वाङ्गमारुतादिहननम्+एव युक्तं, न तु कारणम्| किम्+वा स्नेहम्+इति सारं, यथा---"देहः स्नेहपरिक्षयात्" (चि.अ.8) इति देहसारपरिक्षयात्+इति+अर्थः, सारहननं च जलेन+आहारस्नेहं गृहीत्वा कण्ठोरस्यवस्थानात्+अपाकात् क्रियते(1)|| 327 || 328 || .`आहारस्नेहेन यः+ वातप्रशमः कर्तव्यः+तं शैत्यप्रकर्षात् पानीयम्+अभिभवति+इति+अर्थः+ इति केचित्; तत्+न, यदि हि पानीयस्य शैत्यप्रकर्षः+ एव+आहारस्नेहहनने हेतुः+तदा कण्ठोरसि स्थितम्+इति विशेषणं व्यर्थं, कण्ठोरस्यनवस्थितस्य+अपि जलस्य शैत्यप्रकर्षेण स्नेहोपघातकत्वात्; तस्मात्+अयम्+अर्थः---उदकं हि आहारसङ्गतं भूत्वा+एव स्निग्धत्वात्+आहारस्नेहं जनयति, तद्यपि कण्ठोरसि स्थितं भवति तदा आहारेण सहासंबन्धात्+आहारस्नेहं न जनयति+इति कृत्वा+एन स्नेहोपघातकत्वं जलस्य+इति+उच्यते; यथा---अवग्रहप्रतिबन्धायाः+ वृष्टेः सम्यक्+अजनकत्वेन+एव शस्योपघातकत्वम्' इति %शिवदाससेनः|%) <27-329-330> अन्नपानैकदेशः+अयम्+उक्तः प्रायोपयोगिकः| द्रव्याणि न हि निर्देष्टुं शक्यं कार्त्स्न्येन नामभिः|| 329 || यथा नाना+ओषधं किंचित्+देशजानां वचः+ यथा| द्रव्यं तत्+तत्+तथा वाच्यम्+अनुक्तम्+इह यत्+भवेत्|| 330 || अन्नपानद्रव्यैकदेशकथनं सहेतुकम्+आह---अन्नेत्यादि| अन्नपानैकदेशः प्रायोपयोगिकः+ इति बहुल्येन यत्+उपयुज्यते; एतेन यत्+बाहुल्येन+उपयुज्यते तस्य शृङ्गग्राहिकया कथनं, प्रायः+अनुपयुज्यमानानां शृङ्गग्राहिकया+अकथनम्+अल्पदोषम्+इति दर्शयति; तथा अल्पदोषस्य+अपि परिहारार्थं तत्+अपि किम्+इति न+उच्यते+ इति+आह---द्रव्याणि+इत्यादि| द्रव्याणि कार्त्स्न्येन+इति साकल्येन निर्देष्टुं; नामभिः+इति नामभिः+अपि न शक्यं, `केनचित्' इति शेषः; हिशब्दः+ यस्मात्+अर्थे, एतेन यस्मात् सर्वाणि द्रव्याणि नाममात्रेण+अपि वक्तुं कश्चित्+न पारयति+अतिबहुत्वात्, तत् का कथाः+ अशेषान्नपानद्रव्यस्य शृङ्गग्राहिकया गुणकथनं प्रतीति भावः| किम्+वा, नामभिः+निर्दिष्टानि कार्त्स्न्येन निर्देष्टुम्+इति गुणतः कथयितुं न शक्यं केनचित्+इति योजना| अथ कथं हि+अत्र+अकीर्तितान्नपानस्य तर्हि गुणाः+ निर्देष्टव्याः+ इति+आह---यथा+इत्यादि| यथा येन प्रकारेण "नाना+ओषधं किंचित्" (सू.अ.26) इति पूर्वाध्याये प्रोक्तं तथा तेन प्रकारेण+अनुक्तं द्रव्यं वाच्यं; `गुणतः' इति शेषः| पूर्वाध्याये हि "तत्र द्रव्याणि गुरुखरः"+ (सू.अ.26) इत्यादिना ग्रन्थेन पार्थिवादिभिदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, ततः+च+अनुक्तं द्रव्यं तेन+एव गुरुखरादिना गुणेन पार्थिवत्वादि प्रतिपद्य यथा+उक्तोपचयादिकर्मकर्तृकतया व्यपदेष्टव्यम्+इति+अर्थः| तत्+एव+अनिर्दिष्टद्रव्यस्य गुरुखरत्वादि कथं ज्ञेयम्+इति+आह---देशजानां वचः+ यथा+इति; देशजाः+ देशान्तरीयाः, तद्देशीयवचनात्+ते ते गुरुखरत्वादयः+ ज्ञेयाः+ इति+अर्थः; किम्+वा, देशजा यथा तत्+तद्द्रव्यं व्यवहरन्ति(2) (2.`व्याहरन्ति' इति पा०|) `इदं मधुरम्, इदम्+अम्लम्' इत्यादि, तत् प्रतिपद्य मधुरत्वाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणम्+इति पृथिव्यादीनां गुर्वादिगुणगणेन कर्मणा च रसोक्तेन तद्वक्तव्यम्+इति+अर्थः|| 329 || 330 || <27-331> चरः शीरावयवाः स्वभावः+ धातवः क्रिया| लिङ्गं प्रमाणं संस्कारः+ मात्रा च+अस्मिन् परीक्ष्यते|| 331 || अपरम्+अपि+अनुक्तान्नपानगुणज्ञानकारणम्+आह---चरः+ इत्यादि| चर्यते+(1) (1.`चर्यते+ इति चरः+ देशः+ भक्ष्यः+च, चर' गतिभक्षणयोः+इति+अतः+ निष्पन्नत्वात् सामान्येन गृह्यते; कस्मिन् देशे+अयं विहरति धन्वनि+अनूपे जले वियति वा, किम्+ पुनः+अयम्+आहरति गुरु लघु शीतम्+उष्णं स्निग्धं रूक्षं वा, एतद्विहारादिगुणभावितशरीरधातोः+मृगस्य पक्षिणः+ वा तत्+तद्गुणम्+एव मांसम्+इति प्रतिपत्तव्यम्+इति भावः| शरीरावयवाः सक्थ्यादयः| स्वभावः तत्+तद्द्रव्यप्रतिबद्धः स्वाभाविकः+ धर्मः| धातवः शोणितादयः| क्रिया+इति क्रिया चेष्टा| लिङ्गं स्त्रीत्वादि| प्रमाणं मानम्| संस्कारः+ गुणान्तराधानम्| मात्रा च+इति चकारेण वह्निः+अनुक्तः+अपि मात्रायाः कारणभूतः समुच्चीयते; तेन मात्राया भूयः+तु+आल्पीयस्त्वेन+अग्निः+अपि परीक्ष्यः+ इति+अर्थः' इति %शिवदाससेनः|%) इति चरः+ देशः भक्ष्यः+च सामान्येन गृह्यते| क्रिया व्यापारः| प्रमाणं मानम्| अत्र+इति अन्नपानगुणाधिकरणे|| 331 || <27-332-333> चरः+अनूपजलाकाशधन्वाद्यः+ भक्ष्यसंविधिः| जलजान्+ऊपजाः+च+एव जलान्+ऊपचराः+च ये|| 332 || गुरुभक्ष्याः+च ये सत्त्वाः सर्वे ते गुरवः स्मृताः| लघुभक्ष्याः+तु लघवः+ धन्वजाः+ धन्वचारिणः|| 333 ।। चरं विवृणोति---चरः+अनूपेत्यादि| भक्ष्यस्य संविधिः भक्ष्यभक्षणम्| तत्र+अनूपजलाकाशधन्वाद्यः+ इति+अनेन गतिरूपः+चरः+ उच्यते, भक्ष्यसंविधिवचनेन च भक्ष्यरूपः+चरः+ उच्यते| अत्र+एव+उदाहरणम्+आह---जलजेत्यादि| अत्र जलजत्वेन+अनूपजत्वेन च जले वा+अनूपे वा गतिः+एव दृश्यते, न हि जलादौ ये जाताः+ते प्रायः+अन्यत्र+अवतिष्ठन्ते; ये तु+अन्यत्र जाताः+ अपि+अन्यत्र तिष्ठन्ते प्रायः काकमद्गुप्रभृतयः+तद्ग्रहणार्थम्+आह---जलान्+ऊपचराः+च ये इति| एतेन सामान्येन जले प्रायः+अवस्थानात्+इह जलचरत्वम्; एवम्+अनूपचरत्वाद्यपि ज्ञेयम्| भक्ष्यरूपचरकृतं गुणम्+आह---गुरुभक्ष्याः+ इत्यादि| धन्वजा धन्वचारिणः+ इति+अत्र चकारः+ लुप्तनिर्दिष्टः+ द्रष्टव्यः; तेन, अकाशचारिणाम्+अपि श्येनादीनाम्+अनुक्तम्+अपि लाघवं स्वजातिप्रसहान्तरापेक्षया बोद्धव्यम्, आकाशस्य लघुत्वात्| ये तु ब्रुवते---आकाशचारिणां गौरवलाघवानियमात्+अकथनम्+अति; तत्+न, तथा सति+आकाशस्य+अप्रयोजकत्वेन `चरः+अनूपजलाकाशधन्वाद्यः' इति+अत्र+आकाशकथनं निष्प्रयोजनं स्यात्|| 332 || 333 || <27-334-335> शरीरावयवाः सक्थिशिरःस्कन्धादयः+तथा| सक्थिमांसात्+गुरुः(2) स्कन्धः+ततः क्रोडः+ततः शिरः|| 334 || (2.`सक्थिमांसात्+गुरुतंर स्कन्धक्रोडशिरस्पदाम्' इति पा०|) वृषणौ चर्म मेढ्रं च श्रोणी वृक्कौ यकृद्गुदम्| मांसात्+गुरुतरं विद्यात्+यथास्वं मध्यम्+अस्थि च|| 335 || मांसात्+गुरुतरं विद्यात्+इति गुरुत्वेन प्रतिपादितसक्थ्यादिमांसात्+वृषणादि गुरुतरं विद्यात्+इति| यथास्वम्+इति एकशरीरसक्थ्यादीनाम्+एव+एतत्+गौरवादि, नतु+अन्यशरीरापेक्षया| मध्यम्+इति अन्तराधिः| अस्थिः+इति अस्थिस्थितं मांसम् | अन्ये तु मध्यम्+इति अस्थिमध्यगतं मज्जानं ब्रुवते; तत्+न+अतिसुन्दरं, तस्य+उत्तरोत्तरधातुगौरवकथनेन+एव लब्धत्वात्|| 334 || 335 || <27-336-337> स्वभावात्+लघनवः+ मुद्गाः+तथा लावकपिञ्जलाः| स्वभावात्+गुरवः+ माषाः+ वराहमहिषाः+तथा|| 336 || धातूनां शोणितादीनां गिरुं विद्यात्+यथा+उत्तरम्| अलसेभ्यः+ विशिष्यन्ते प्राणिनः+ ये बहुक्रियाः|| 337 || स्वभावात्+इति प्रकृत्या| क्रियोदाहरणम्---अलसेभ्यः+ इत्यादि; अलसेभ्यः+ इति अल्पक्रियेभ्यः| विशिष्यन्ते+ इति विशिष्टाः+ भवन्ति, लघवः+ भवन्ति+इति+अर्थः|| 336 || 337 || <27-338> गौरवं लिङ्गसामान्ये पुंसां स्त्रीणां तु लाघवम्| महाप्रमाणाः+ गुरवः स्वजातौ लघवः+अन्यथा|| 338 || लिङ्ग्यन्ते ज्ञायन्ते गवादयः+अनेन+इति लिङ्गं जातिः, तेन लिङ्गसामान्ये जातिसामान्ये; एतत्+च चतुष्पादाभिप्रायेण बोद्धव्यं, पक्षिषु विपर्ययः; यत्+आह %हारीतः---% "चतुः+पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान्" इति, अत्र+अपि+उक्तं---"स्त्रियः+चतुष्पात्सु पुमान् विहगेषु लघुः" इति| पुंसां च गौरवे अत्यर्थगुरोः शुक्रस्य+आरम्भकस्य भूयः+त्वं हेतुं ब्रुवते; किन्तु स्वभावः+तत्र हेतुः+अपवादः+ इति पश्यामः, विहङ्गेषु विपर्ययदर्शनात्+इति|| 338 || <27-339> गुरूणां लाघवं विद्यात् संस्कारात् सविपर्ययम्| व्रीहेः+लाजाः+ यथा च स्युः सक्तूनां सिद्धपिण्डिकाः|| 339 || सविपर्ययम्+इति संस्कारात्+लघूनाम्+अपि गौरवं विद्यात्+इति+अर्थः| तत्+एव संस्कारजन्यं लाघवं गौरवं च+आह---व्रीहेः+इत्यादि| गुरोः+अपि व्रीहेः संस्कारात्+लाजाः+ लघवः+ इति+अर्थः| सक्तूनां च लघूनां सिद्धपिण्डिकाः+ गुर्व्यः, सिद्धपिण्डिकाः+ अग्निपाचिताः पिण्डाः|| 339 || <27-340-341> अल्पादाने गुरूणां च लघूनां च+अतिसेवने| मात्रा कारणम्+उद्दिष्टं द्रव्याणां गुरुलाघवे|| 340 || गुरूणाम्+अल्पम्+आदेयं लघूनां तृप्तिः+इष्यते| मात्रां द्रव्याणि+अपेक्षन्ते(1) मात्रा च+अग्निम्+अपेक्षते|| 341 || (1.`मात्राम्+अपेक्षते द्रव्यं' पा०|) अल्पादानः+ इत्यादि| गुरूणां द्रव्याणाम्+अल्पस्य स्तोकमात्रस्य+आदाने यल्लाघवं, तस्मिन् लाघवे मात्रा कारणं; न द्रव्यं, तस्य गुरुत्वात्| एवं लघूनाम्+अतिसेवने गौरवं मात्राकृतम्| उद्दिष्टम्+इति मात्राशितीये (सू.अ.5), अस्माभिः+अपि च तत्र+एव+एतत् सप्रपञ्चं व्याख्यातम्; प्रकरणागतत्वेन अभ्यर्हितत्वात्+च पुनः+उक्तम्|(2) (2.अस्य+अग्रे `मात्राया द्रव्यापेक्षणीयत्वं मात्रायाः+च+अपि+उपेक्षितयुक्तत्वम्+इति' इति+अधिकः पाठः+ उपलभ्यते हस्तलिखितपुस्तके|) द्रव्याणि मात्राम्+अपेक्षन्ते इति यथा+उचितमात्रावन्ति सुखं पच्यन्ते+ इति+अर्थः| मात्रा च+अग्निम्+अपेक्षते+ इति प्रतिपुरुषं प्रतिदिनं च+अग्निभेदम्+अपेक्ष्य मात्रा महती स्वल्पा वा भवति, न प्रतिनियता मात्रा विद्यते+ इति भावः|| 340 || 341 || <27-342> बलम्+आरोग्यम्+आयुः+च प्राणाः+च+अग्नौ प्रतिष्ठिताः| अन्नपानेन्धनैः+च+अग्निः+ज्वलति व्येति च+अन्यथा(3)|| 342 ।। (3.`दीप्यते शाम्यते+अन्यथा' इति पा०|) कुतः पुनः+अग्न्यपेक्षा मात्रा क्रियते+ इति+आह---बलम्+इत्यादि| अग्निम्+अपेक्ष्य मात्रया प्रयुक्तया+अञग्न्यनाशात्+वलादयः+ भवन्ति+इति भावः| अग्नौ प्रतिष्ठिताः+ इति अग्न्यधीनाः; यथा---राजाश्रिताः प्रजाः+ इति| प्राणाः+ इति वायवः; किम्+वा, प्राणाश्रयाः शङ्खादयः+ दश प्राणाः| इन्धनं काष्ठम्, इन्धनम्+इव+इन्धनं, तैः; किम्+वा अग्निदाह्यम्+इन्धनम्+उच्यते| अन्यथा+इति अनिन्धनम्|| 342 || <27-343> गुरुलाघवचिन्तेयं प्रायेण+अल्पबलान् प्रति| मन्दक्रियान्+आरोग्यान् सुकुमारान्+सुखोचितान्|| 343 || इयं चरादिकृता गुरुलाघवचिन्ताऽल्पाग्निं प्रति प्रायः+ इति दर्शयन्+आह---गुर्वित्यादि| अत्र+अपि+अबलत्वेन मन्दकाद्यैः+अपि वह्निमान्द्यम्+एव लक्षणीयम्|| 343 || <27-344> दीप्ताग्नयः खराहाराः कर्मनित्याः+ महोदराः| ये नराः प्रति तान्+चिन्त्यं न+अवश्यं गुरुलाघवम्|| 344 || खराहाराः+ इति कठिनाहारसात्म्याः| महोदरत्वेन+अपि मेदोवरोधान्+महाग्नित्वं दर्शयति| न+अवश्यं चिन्त्यम्+इति अनेन दीप्ताग्नीनाम्+अपि प्रति स्तोकप्रयोजना गुरुलाघवचिन्ता विद्यते+ एव+इति दर्शयति| यतः+ दीप्ताग्न्यादीनाम्+अपि गुरुद्रव्यम्+अग्नेः प्रतिपक्षम्+आवहति+एव, स्वभावतः+अग्निविरुद्धत्वात्|| 344 || <27-345-347> हिताभिः+जुहुयात्+नित्यम्+अन्तः+अग्निं समाहितः| अन्नपानसमिद्भिः+ना मात्राकालौ विचारयन्|| 345 || आहिताग्निः सदा पथ्यानि+अन्तः+अग्नौ जुहोति यः| दिवसे दिवसे ब्रह्म जपति+अथ ददाति च|| 346 || नरं निःश्रेयसे युक्तं सात्म्यज्ञं पानभोजने| भजन्ते नामयाः केचित्+भाविनः+अपि+अन्तः+आदृते|| 347 || अन्नं समिधः+ इव समिधः| आहिताग्निः+इति सात्म्येन व्यवस्थापिताग्निः; किम्+वा आहिताग्निः+इव+आहिताग्निः; तेन आहिताग्निः+यथा प्रातः सायं जुहोति, तथा+अयम्+अपि प्रातः सायं च पथ्यानि+अन्तः+अग्नौ जुहोति| ब्रह्म जपति+इति प्रणवादिमन्त्रम्+आवर्तयति| ददाति च+इति यथाशक्ति दानम्+आचरति| तं नरः निःश्रेयसे कल्याणे युक्तम्+आमया न भजन्ते| भाविनः+अपि+इति जन्मान्तरे+अपि; इह जन्मनि पथ्याशित्वात्+न भवन्ति गदाः, जन्मान्तरे+अपि ब्रह्मजपदानाभ्याम्+अर्जितधर्मप्रभावात्+एव न भवन्ति| अतः+ एव+आह---अन्तः+आदृतः+ इति; अन्तरात्+इति कारणात्, ऋते विना; अपथ्यस्य तथा अधर्मस्य रोगकरणस्य+अभावात्+गदा न भवन्ति+इति भावः|| 345-347 || <27-348> षड्त्रिंशतं सहस्राणि रात्रीणां हितभोजनः| जीवति+अनातुरः+ जन्तुः+जितात्मा संमतः सताम्|| 348 || वर्षशतायुष्ट्वम्+अपि हितात्+भोजनात्+भवति+इति+आह---षड्त्रिंशतमित्यादि| एतावतीभी रात्रिभिः+वर्षशतम्+एव भवति| जितात्मा जितेन्द्रियः| संमतः पूजितः|| 348 || <27-349-351.1> प्राणाः प्राणभृताम्+अन्नम्+अन्नं लोकः+अभिधावति| वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभा सुखम्|| 349 || तुष्टिः पुष्टिः+बलं मेधा सर्वम्+अन्ने प्रतिष्ठितम्| लौकिकं कर्म यद्वृत्तौ स्वर्गतौ यत्+च वैदिकम्|| 350 || कर्मापवर्गे यत्+च+उक्तं तत्+च+अपि+अन्ने प्रतिष्ठितम्| 351.1 | किम्+अर्थम्+अन्नपानविधौ+एतत् परीक्ष्यम्+इति+आह---प्राणाः+ इत्यादि| अभिधावति+इति प्रार्थयति| प्रतिभा प्रज्ञा| मेधा धारणावती धीः| लौकिकम्+इति अपरीक्षकलोके भवम्; अपरीक्षकाः+ एव हि वर्तमानमात्रे प्रवर्तन्ते, परीक्षकाः+तु जन्मान्तरोपकारिणि+एव| कर्म यद्वृत्तौ+इति वर्तमाने साध्ये यत् कर्म कृष्यादि| स्वर्गतौ+इति स्वर्गगमने| वैदिकम्+इति यज्ञादि| अपवर्गः+ इति मोक्षे| एताः+च निमित्तसप्तम्यः| यत्+च+उक्तम्+इति मोक्षशास्त्रे सत्यब्रह्मचर्यादि| अन्ने प्रतिष्ठितम्+इति निरन्नस्य देहस्थित्यभावेन सर्वारम्भाभावात्| यस्मात्+अन्नं सर्वत्र कारणं, ततः+तत्र+अवधातव्यम्+इति|| 349-351.1 || <27-351.2-352> तत्र श्लोकः--- अन्नपानगुणाः साग्र्याः+ वर्गाः+ द्वादशः+ निश्चिताः|| 351.2 ।। सगुणानि+अनुपानानि गुरुलाघवसंग्रहः| अन्नपानविधौ+उक्तं तत् परीक्ष्यं(1) विशेषतः|| 352 || (1.`तत् परीक्ष्य विशेषतः' इति पा०|) इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने+अन्नपानविधिः+नाम सप्तविंशः+अध्यायः|| 27 || संग्रहे+अन्नपानगुणाः+ इति `इष्टवर्णः'+ इत्यादिना+उक्ताः| साग्र्याः+ इति `उदकं क्लेदयति' इत्यादिना; उदकादयः+ हि क्लेदनादिषु अग्र्याः श्रेष्ठाः+ इति+अर्थः|| 351.2 || 352 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायाम्+आयुर्वेददीपिकायाम्+अन्नपानचतुष्के+अन्नपानविधिः+नाम सप्तविंशः+अध्यायः|| 27 || अष्टाविंशः+अध्यायः| --**-- <28-1-2> अथातः+ विविधाशितपीतीयम्+अध्यायं(2) व्याख्यास्यामः|| 1 || (2.`पूर्वाध्यायत्रयेण+अन्नपानस्वरूपवि-शेषाणाम्+अनुक्तानाम्+अभि-धानाय विविधाशितपीतीयः+अभि-धीयते' इति %शिवदाससेनः|%) इति ह स्म+आह भगवान्+आत्रेयः|| 2 || पूर्वाध्याये `अन्नं प्राणाः' (सू.अ.27) इति+उक्तं, तत्+येन प्र-कारेण+अन्नं प्राणहेतुः+भवति तत्+अभि-धनार्थं विविधाशितपीतीयः+अभि-धीयते| इयम्+अपि+अर्थपरा संज्ञा|| 1 || 2 || <28-3> वि-विधम्+अशितं पीतं लीढं खादितं जन्तोः+हितम्+अन्तः+अग्निसन्धुक्षितबलेन यथास्वेन+उष्मणा सम्यक्+वि-पच्यमानं कालवत्+अनवस्थितसर्वधातुपाकम्+अनुपहतसर्वधातु+उष्मम्+आरुतस्रोतः केवलं शरीरम्+उप-चयबलवर्णसुखायुषा योजयति शरीरधातून्+ऊर्जयति च| धातवः+ हि धात्वाहाराः प्र-कृतिम्+अनु-वर्तन्ते|| 3 || वि-विधम्+इति+आदि| वि-विधम्+इति अनेन+अशितादीनाम्+अवान्तरभेदं दर्शयति; अशितादिषु यः+ यः प्रायः+ उप-युज्यते सः पूर्वम्+उक्तः| जन्तोः+हितम्+इति वचनम्+अहितस्य+अशितादेः+बलवर्णादिकर्तृत्वाभावात्| अन्तः+अग्निना जाठरेण वह्निना सन्धुक्षितं बलं यस्य तेन+अन्तः+अग्निसन्धुक्षितबलेन| यथास्वेनोष्मण+इति पृथिव्यादिरूपाशितादेः+यस्य यः+ ऊष्मा पार्थिवाग्न्यादिरूपः+तेन; वचनं हि---"भौम+अपि+आग्नेयवायव्याः पञ्चोष्माणः सनाभसाः| पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि" (चि.अ.15) इति| सम्यक्+वि-पच्यमानम्+इति अशितादि| किम्+वा यथास्वेन+उष्मण+इति यस्य रुधिरादेः+यः+ ऊष्मा धात्वग्निरूपः+तेन सम्यक्+वि-पच्यमानम्+अशितादि रसताम्+आपन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मण+एव पच्यते; एवं विपच्यमानम्+अशितादि शरीरम्+उपचयादिना योजयति+ऊर्जयति वर्धयति+इति योजना| किम्+विशिष्टं शरीरम्+इति+आह---कालवत्+इति+आदि|---यथा कालः+ नित्यगत्वेन+अनवस्थितः, तथा+अनवस्थितः अविश्रान्तः सर्वधातूनां पाकः+ यस्मिन् शरीरे तत्+तथा; एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्य+अशितादिना+उप-चयादियोजनम्+उप-पन्नम्+इति दर्शयति, यदि हि पाकक्षीयमाणं शरीरं न स्यात्+तदा स्वतः सिद्धेः+ उप-चयादौ किम्+अशितादि कुर्यात्+इति भावः| किम्+वा कालवत्+इति+अशितादिविशेषणं; तेन यथा+उक्तकालकृतम्+अशितादि+इति+अर्थः,(1) (1.`यथा+उचितकालकृतं' इति पाओ|) अकालभोजनस्य+उप-चयादि+अकारकत्वात्| तथा, अनवस्थितसर्वधातुपाकम्+इति+एतत्+अपि अशितादिविशेषणं, तेन अनवस्थितः सर्वधातुषु पाकः+ यस्य+अशितादेः+तत्+तथा; एतेन क्वचित्+अपि धातौ स्थगितस्य+अशितादेः+(2) (2.`क्वचित्+अपि+अशितादेः' इति पाओ|) रसरूपस्य पाकवि-गमनात्+न+उप-चयादिः+भवति+इति दर्शयति| एतत्+च वि+आख्यानं न+अति-सुन्दरम्, अस्य+अर्थस्य अनु-पहत+इति+आदिशरीरवि-शेषणेन+एव लब्धत्वात् पुनः शरीरवि-शेषणम्+अनुपपन्नम्| अनु-पहत+इति+आदि अनु-पहतानि सर्वधातूनाम्+ऊष्ममारुतस्रोतांसि यस्य तत्+तथा; यदा हि एकः+अपि धातुपाचकः+अग्निः+उप-हतः, मारुतः+ वा धातुपोषकरसवाही व्यानरूपः क्वचित्+उप-हतः+ भवति, तथा स्रोतः+ वा धातुपोषकरसवहम्+उप-हतं(3) (3.`धातुपोषकरसमार्गरूपं' इति पाओ|) स्यात्, तदा अशितादिकं धातूनाम्+अवर्धकत्वात्+न+उप-चयादिकारकम्+इति(4) (4.`धातूनाम्+अवर्धनात्' इति पाओ|) भावः| केवलम्+इति कृत्स्नं शरीरं; किम्+वा केवलम्+इति अधर्मरहितम्, अधर्मयुक्ते हि शरीरे वि-फलम्+अशितादि भवति+इति| ननु शरीरधातूनां प्रकृतिस्थितानां स्वतः+ एव+उप-चयादि+अस्ति, तत् किम्+अशितादिना क्रियतः+ इति+आह---धातवः+ हि+इति+आदि| धातुः+आ-हारः+ येषां ते धात्वाहाराः; धातवः+ रसादयः+ नित्यं क्षीयमाणा अशितादिजनितधात्वाहाराः+ एव सन्तः परं स्वास्थ्यम्+अनु-वर्तन्ते, न+अन्यथा+इति+अर्थः|| 3 || <28-4> तत्र+आ-हारप्र-सादाख्यः+(5) (5.`तत्र+आ-हारः प्र-सादाख्यं रसं किट्टं च मलाख्यम्+अभि-निः+वर्तयति' इति पाओ|) रसः किट्टं च मालाख्यम्+अभि-निः+वर्तते| किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयः+च+अवयवाः पुष्यन्ति| पुष्यन्ति तु+आ-हाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्र-सादसंज्ञकानि शरीरसन्धिबन्धपिच्छादयः+च+अवयवाः| तेन सर्वः+ एव धातवः+ मल+आख्याः प्र-साद+आख्याः+च रसमलाभ्यां पुष्यन्तः स्वं मानम्+अनु-वर्तन्ते यथावयःशरीरम्| एवं रसमलौ स्वप्र-माणावस्थितौ+आ-श्रयस्य सम-धातोः+धातुसाम्यम्+अनु-वर्तयतः| निमित्ततः+तु क्षीणवृद्धानां प्र-सादाख्यानां धातूनां वृद्धिक्षयाभ्याम्+आ-हारमूलाभ्यां रसः साम्यम्+उत्-पादयति+आ-रोग्याय, किट्टं च मलानाम्+एवम्+एव| स्वमानातिरिक्ताः पुनः+उत्-सर्गिणः शीतोष्णपर्यायगुणैः+च+उप-चर्यमाणा मलाः शरीरधातुसाम्यकराः सम्-उप-लभ्यन्ते|| 4 || यः+असौ धातूनाम्+आ-हारः+तम्+आह---तत्र+इति+आदि| तत्र+इति अशितादौ| रसः किट्टं च+अभि-नि-वर्तत इति+अनु+अयः| आ-हारप्रसादः+ इति+आख्या यस्य सः तथा; प्र-सादः सारः| किट्टम् असारभागः| किट्टात्+इति किट्टांशात्;(1) (1.`मल+आख्यात्' इति पाओ|) तेन अन्नाद्यः किट्टांशः+ततः+ मूत्रपुरीषे भवतः+ वायुः+च, रसात् पच्यमानात्+मलः कफः, एवम्+आदि ग्रहण्यध्याये वक्ष्यमाणम्+अनु-सर्तव्यं; वक्ष्यति हि---"किट्टम्+अन्नस्य विट्+मूत्रं रसस्य तु कफः+असृजः| पित्तं मांसस्य खमलः+ मलः स्वेदः+तु मेदसः|| स्यात् किट्टं केशलोमास्थ्नः+ मज्ज्ञः स्नेहः+अक्षिविट् त्वचाम्" (चि.अ.15) इति| आदिग्रहणात्+अक्षिस्नेहादि ग्राह्यम्| यदि+अपि च वातः+अनशनात्+अपि+उप-लभ्यते, तथा+अपि रुक्षकिट्टादिभोजनमलांशात्+अपि+उत्-पद्यतः+ एव+इति किट्टात्+वात+उत्-पत्तिः+युक्तैव; न च+अयं नियमः+ यत्+मलात्+एव+उत्पद्यतः+ इति, व्यायामात्+अव-गाहादेः+अपि च वातादिसद्भावात्| प्र-जननं लिङ्गम्| रसपोष्यम्+आह---पुष्यन्ति तु+इति+आदि| पञ्चेन्द्रियद्रव्याणि+इति(2) (2.`पञ्चेन्द्रियद्रव्याणि+इति घ्राणादिपञ्चेन्द्रियाणां द्रव्याणि :समवायिकारणानि पृथिव्यादीनि, कीदृशानि---धातुप्रसादसंज्ञानि' इति %शिवदाससेनः|%) पृथिव्यादीनि घ्राणादीन्द्रियकारणानि| धातुप्रसादसंज्ञकानि+इति अति+अर्थशुद्धेन+एव धातुप्रसादेन+इन्द्रियाणि+आ-रभ्यन्तः+ इति दर्शयति, शरीरं बध्नाति+इति शरीरबन्धः स्नायुसिरादिः| आदिग्रहणात्+आर्तवस्तन्यादिग्रहणम्| अत्र+आहाररसाद्(3) (3."अत्र चरसात्+रक्तादि+उत्-पादने केचित्+इदं वदन्ति ---यत्---रसः+अग्निपच्यमानः (सर्वात्मना) रक्ततां याति, रक्तं च मांसताम्+इति+आदिपूर्वपूर्वधातुपरि-णामात्+एव उत्तर+उत्तरधातु+उत्-पादः; यथा---(सर्वात्मना) क्षीरात्+दधिः भवति, दध्नः+ नवनीतं नवनीतात्+घृतम्+इति+एकः पक्षः| किम्+वा रसः+ एव रक्तं प्र-थमं प्लावयति, तत्र रक्तस्थानसम्-बन्धात्+रक्तसादृश्यं रक्तवि+अपदेशं च+अनु-भवति, रक्तं च रक्तसमानेन स्तोकेन+अंशेन मांसपोषणं करोति, मांससादृश्यं मांसशब्द+अभि-धेयतां च+अनु-भवति; एवम्+उत्तर+उत्तरधातून् रसः+ एव+आ-प्लावयति, यथा---केदारनि-षिक्तं कुल्याजलं प्रति-आसन्नां केदारीम्+आ-प्लावयति+इति द्वितीयः पक्षः| एतत्+एव+उक्तं %हारीते---%यत्---"रसः सप्ताहात्+अर्वाक् परि-वर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्र-ख्यः+च+अयं यथाक्रमं दिवसपरि-वर्तात्+वर्णपरि-वर्तम्+आ-पद्यमानः पित्तोष्म+उप-रागात्+शोणितत्वम्+आ-पद्यते" इति+आदि, अत्र+अपि "तत्र+एषां धातूनां" (सु.सू.अ.14) इति+आदिना तथा "स खलु त्रीणि" (सु.सू.अ.14) इति+आदिना रसेन+एव रक्तादिपोषणम्+अनेन+एव न्यायेन+उक्तम्| किम्+वा आ-हाररस उत्-पन्नः+ भिन्नैः+एव मार्गैः स्थायिरसरुधिरमांसादीन् रसरुधिरादिसमानांशेन तर्पयति; तत्र यः प्रति+आ-सन्नः+ धातुः+तत्+पोषकः+ भागः+तं शीघ्रं पुष्णाति, यः+तु विदूरधातुः+तस्य सूक्ष्मविदूरमार्गतया धातुप्रसादसंज्ञका चिरेण पोषणं भवति| एवं भिन्नैः+अपि मार्गैः+धातुपोषणं भवति| तेन रक्तपोषणकालात्+उत्तरकालं मांसपोषकः+ रसभागः+ मांसं पोषयति, तथा मांसपोषणकालात्+उत्तरकालं मेदः पोषकः+ रसभागः+ मेदः पोषयति+इति+आदि| तेन रसात्+रक्तम्+इति+आदेः+अयम्+अर्थः+---यत्---रसपुष्टिकालात्+उत्तरकालं रक्तं प्र-वर्तते, रक्तपुष्टिकालात्+उत्तरकालं मांसं प्र-वर्तते, इति+आदि| अस्मिन्+च पक्षे यत्+उक्तं---"विट्+मूत्रम्+आ-हारमलः सारः प्राक्+ईरितः रसः| सः तु व्यानेन वि-क्षिप्तः सर्वान् धातून् प्र-तर्पयेत्" (सु.सू.अ.46) इति, तथा "तस्मिन् धातुमलानुसारिणि रसे" (सु.सू.अ.14) इति च मुख्यार्थं भवति, तथा %चरके%+अपि---"स्रोतसा च यथास्वेन धातुः पुष्यति धातुना" (च.चि.अ.8) इति च मुख्यार्थं भवति| तेन यथा---खले उत्-पतितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेण+एव गच्छतां गम्यदेशस्य प्रति+आ-सन्नतु+अविप्र-कृष्टत्वादिभेदेन शीघ्रं चिरेण वा गमनं भवति, तत्+वत्| इति क्षीरदधिन्याय-केदारिकुल्यान्याय-खलेकपोतन्यायात् त्रिधा धातुपोषणक्रमः| तत्र+एतेषु पक्षेषु सर्वात्मपरिणामे त्रिचतुरोपवासेन नीरसत्वं देहस्य स्यात्, मासोपवासात्+च शुक्रमयं शरीरं स्यात्+इति (स पक्षः) न+इष्यते| केदारीकुल्यापक्षे तु रसात्+रक्तादिपोषणं मुख्यार्थतया भवति| यत्+अपि रक्तादेः+मांसादिपोषणं तत्+अपि रसात्+एव रक्तादिधर्मकात् तथा रक्तादिवि+अपदेशभाजः+ भवति+इति वि+उत्-पादितम्+एव| यत्+तु रसस्य सर्वधातुदोषमलाशयानुसारित्वम्+उक्तं तत्+अपि रक्तादिपोषकतया, तथा हृदयस्थायिरसस्य च कृत्स्नदेहव्यापकतया च+उप-पन्नम्| एवं चरके+अपि+उक्तं---"धातुप्रसादसंज्ञकानेन रसधातुः+हि वि-क्षेपोचितकर्मणा| युगपत् सर्वतः+अजस्रं देहे विक्षिप्यते सदा" (च.चि.अ.15) इति+आदि, तत्+अपि+उक्तन्यायात्+एव+उपपन्नम्| यत्+अपि मांसादिना समानेन मांसादेः+एव पोषणं, तत्+अपि धातु+आप्लावनन्यायेन गच्छता+अपि रसेन तत्+धातुसमानेन+अंशेनेन तत्+धातुपोषणात्+उपपन्नम्| वृष्यं तु प्रभावात्+यथा खलेकपोतन्यायेन विदूरम्+अपि शुक्रं प्रभावात्+शीघ्रं याति तथा+अत्र+अपि शीघ्रम्+एव वृष्य+उत्-पन्नः+ रसः+ रक्तादिधातून्+ शीघ्रम्+आप्लावयति+इति सुघटम्; एवम्+अनया दिशा+अपि+अत्र दूषणम्+उत्+धार्यं, तेन+अयं पक्षः+तावत् साधुः| खलेकपोतपक्षे+अपि यथा रसात्+रक्तम्+इति+आदि गौणतया भवति तत्+दर्शितम्+एव| यत्+तु %चरके% "रक्तं विबद्धमार्गत्वात्+मांसादीन्+न प्रतिपद्यते" (च.चि.अ.8) इति धातुप्रसादसंज्ञकानेनतत् कृत्स्नेहचारिशोणिताभिप्रायेण, न पोषकरक्ताभिप्रायेणः+ इति+ तु+अव-स्थाप्यते| यत्+तु "एक+एकस्मिन् धातौ प्र-ईणि" (च.चि.अ.43) इति+आदिना धातौ+अवस्थानकालः+ उक्तः, सः पूर्वपूर्वरक्तादिधातुलङ्घनकालः+ विदूरगामिरसस्य+इति वि+अव-स्थाप्यते| एवम्+अनयोः पक्षयोः+महाजनोपगीतयोः+गतिः+उप-दर्शिता भवति| स्वरसः+तु+अस्माकं केदारीकुल्यान्याये| यत्+तु+अन्यैः खलेकपोतन्यायस्वीकारेण चरके सम्-ततज्वरस्य द्वादशाश्रयत्वं युक्तम्+इति+उक्तं तत्+न बुध्यामहे, येन सम्-ततस्य द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकतया---"यथाधातून्+तथा मूत्रं पुरीषं च+अनिलादयः" (च.चि.अ.3) इति+आदिनोक्तं; दोषाणां च कुपितानां सम्-प्र+आप्तिविशेषात् किम्+अगम्यम्+अस्ति देहे, येन यावत्+रसम्+एव परं सर्वधात्वादि वि+आपकं सर्वधातुदूषणे अप+इक्षन्ते" इति सुश्रुतटीकायां %भानुमत्यां% सूत्रस्थाने 14 अध्याये %चक्रपाणिः|% `अत्र+आहारेण रसादिपोषणम्+एवं' इति पाo|) रक्तादिपोषणे केचित्+ब्रुवते---यत्---रसः+ रक्तरूपतया परि-णमति, रक्तं च मांसरूपतया, एवं मांसादयः+अपि+उत्तर+उत्तरधातुरूपतया परि-णमन्ति| अत्र+अपि च पक्षे(1) (1.`मध्ये' इति पाओ|) केचित्+ब्रुवते---क्षीरात्+यथा सर्वात्मना दधि भवति, तथा कृत्स्नः+(2) (2.`कृत्स्नात्+रसात्' इति पाओ|) रसः+ रक्तं भवति; एवं रक्तादयः+अपि मांसादिरूपा भवन्ति| अन्ये तु+आहुः---केदारीकुल्यान्यायेन रसस्य धातुपोषणं; तत्र+अन्नात्+उत्-पन्नः+ रसः+ धातुरूपं रसम्+अधि-गम्य कियता+अपि+अअंशेन तं रसं वर्धयति; अपरः+च रसराशिः+तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वात्+शोणितम्+एव भूत्वा कियता+अपि शोणितसमानेन+अअंशेन धातुरूपं शोणितं पुष्णाति, शेषः+च भागः+ मांसं याति, तत्र+अपि शोणितत्+व्यवस्था; तथा मेदः प्र-भृतिषु+अपि+इति| अतः+ एव च मुख्यार्थः+अयं ग्रन्थः+ भवति; यथा---"रसात्+रक्तं ततः+ मांसं मांसात्+मेदः+ततः+अस्थि च| अस्थ्नः+ मज्जा ततः शुक्रं शुक्रात्+गर्भः प्र-सादजः(1)"---(1.`प्र-जायते' इति पाओ|) (चि.अ.15) इति; तथा %हारीते%+अपि+उक्तं,---"रसः सप्ताहात्+अर्वाक् परि-वर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्र-ख्यः+च+अयं यथाक्रमं दिवसपरि-वर्तात्+वर्णपरि-वर्तम्+आ-पद्यमानः पित्त+उष्म+उप-रागात्+शोणितत्वम्+आ-पद्यते" इति; तथा %सुश्रुते%+अपि+उक्तं---"सः खलु+आप्यः+ रस एक+एकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अव-तिष्ठते, एवं मासेन रसः शुक्रीभवति" (सु.सू.अ.14) इति| अन्ये तु+आहुः---खलेकपोतन्यायेन+अयम्+अन्नरसः पृथक्+पृथक्+धातुमार्गे गतः सन् रसादीन् पोषयति, न तु+अस्य धातुपोषकः+ रसभागः+ धात्वन्तरेण समं सम्-बन्धम्+अपि+अनु-भवति, रसादिपोषकाणि स्रोतांसि+उत्तर+उत्तरं सूक्ष्ममुखानि दीर्घाणि च, तेन+एव रसपोषकरसभागः+ रसमार्गचारित्वात्+रसं पोषयति, एवं रसपोषणकालात्+उत्तरकालं (रक्तपोषकमार्गचारित्वात्(2)) (2.अयं पाठः+ हस्तलिखितपुस्तके न+उप-लभ्यते|) रक्तपोषकः+ रसभागः+ रक्तं पोषयति, तथा शोणितपोषणकालात्+उत्तरकालं मांसपोषकः+ रसभागः+ मांसं पोषयति, विदूरसूक्ष्ममार्गचारित्वात्; एवं मेदःप्रभृतिपोषणे+अपि ज्ञेयम्| तेन, "रसात्+रक्तं ततः+ मांसं" इति+आदेः+अयम्+अर्थः---यत्---रसपुष्टिकालात्+उत्तरकालं रक्तं जायते, तथा रक्तपुष्टिकालात्+उत्तरकालं मांसं प्र-जायते इति+आदिः+| एवं सुश्रुतहारीतवचने अपि वि+आख्येये| यत्+च "रक्तं वि-बद्धमार्गत्वात्+मांसादीन्+न प्र-पद्यते" (चि.अ.8) इति राजयक्ष्मणि वक्ष्यति, तत्+धृतयचारिशोणिताभिप्रायेण, न तु पोषकशोणिताभिप्रायेण(3)| (3.`कृत्स्नदेहचारिशोणिताभिप्रायेण' इति पाओ|) किम्+च, परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापित्तक्रमेण+अति-चिरेण शुक्रं भवति+इति, क्षीरादयः+च सद्यः+ एव वृष्या दृश्यन्ते; खलेकपोतपक्षे तु वृष्योत्पन्नः+ रसः प्र-भावात्+शीघ्रम्+एव शुक्रेण सम-बद्धः सन् तत्+पुष्टिं करोति+इति युक्तं; तथा रसदुष्टौ सत्यां परिणामपक्षे तत्+जन्मनां शोणितादीनां सर्वेषाम्+एव दुष्टिः स्यात्, दुष्टकारणजातत्वात्| खलेकपोतपक्षे तु यत्+धातुपोषकः+ रसभागः+ दुष्टः सः+ एव दुष्यति न सर्वे, तत्+इतः+एषाम्+अदुष्टकारणत्वात्; तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेन+अस्थ्ना+अपि भूयसा भवितव्यं, दृश्यते च भूरिमेदसः+ इतरधातुपरिक्षयः; वचनं च---"मेदस्विनः+ मेदः+ एव+उप-चीयते, न तथा+इतरे धातवः" (सू.अ.21) इति; एवम्+आदि परिणामवादे दूषणम्| एषु च पक्षेषु सर्वात्मपरिणामवादः+ वि-रुद्धः+ एव, येन सर्वात्मपरिणामे त्रिचतुरोपवासेन+एव नीरसत्वात्+शरीरस्य मरणं स्यात्, मासोपवासे च केवलं शुक्रमयं शरीरं स्यात्| केदारीकुल्यान्यायः+तु तुल्यबलः+ एव खलेकपोतन्यायेन; यतः+ यत्+उक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षे+अपि प्र-भावात्+एव शीघ्रं रक्तादिधातून्+अभि-गम्य शुक्रं जनयिष्यति वृष्यं, यथा खलेकपोतपक्षे+अपि प्र-भवात्+इति| यत्+तु रसदुष्टौ शोणितदूषणं; तत्+न भवति, धातुभूतशोणितांशपोषकस्य रसभागस्यात्+उष्टत्वात्; इति समानं पूर्वेण| अत्र+अपि हि पक्षे न सर्वः+ रसः+ धातुरूपशोणितताम्+आ-पद्यते, किम्+ तर्हि कः+चित्+एव शोणितसमानः+ भागः; शेषः+तु शोणितस्थानगतत्वेन किम्+चित्+शोणितसमानवर्णादित्वात्+च शोणितम्+उच्यते; अनेन न्यायेन मेदोवृद्धौ सत्याम्+अस्थिवृद्धिः+अपि निः+अस्ता, यतः+ न मेदसा अस्थि पोष्यते, अपि तर्हि मेदःस्थानगतेन+एव रसेन मेदोनुकारिणा| एवम्+अनयोः पक्षयोः+महाजनादृतत्वेन तुल्यन्यायत्वेन च न+एकम्+अपि निः+चितं ब्रूमः, बुद्धिवि-भवात्+न पक्षबलाबलम्, अत्र न कः+चित् कार्यविरोधः+ इति+उप-रम्यते| ननु+आ-हाररसात्+रसादयः पुष्यन्ति+इति वदता धातुरसात्+आ-हाररस+उत्-पादः पृथक् स्वीक्रियते, ततः+च तस्य किम्+ स्थानं किम्+वा प्र-माणम्+इति किम्+इति न+उक्तम् ? उच्यते---न तस्य+आ-हार+उत्-कर्ष+अप-कर्ष+अव+एवम्+विधौ, उत्-कर्ष+अप-कर्षस्य निः+चितप्र-माणत्वाभावात्; स्थानं तु धमन्यः+ एव| पोषक+आ-हाररसस्य तस्य च पृथक्+रसादिधातुभ्यः प्र-देशान्तरग्रहणं न क्रियते, रसादिकारणरूपतया रसात्+ग्रहणेन+एव ग्रहणात्| अत्र यदि+अपि+ओजः सप्तधातुसाररूपं, तेन धातुग्रहणेन+एव लभ्यते, तथा+अपि प्राणधारणकर्तृत्वेन पृथक् पठितं; ये तु शुक्रजन्यम्+ओजः+ इच्छन्ति, तेषाम्+अष्टमः+ धातुः+ओजः स्यात्+इति पक्षे च+अति-देशं कृत्वा वक्ष्यति---"रसादीनां शुक्रान्तानां यत् परं तेजः, तत् खलु+ओजः"---(सु.सू.अ.15) इति| उप-पादितपोषणानां धातुमलानां प्र-कृति+अनु-विधानम्+उप-सम्-हरति---ते सर्वः+ इति+आदि| मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणात्+धातवः+ भवन्ति+इति+उक्तं---धातवः+ मलाख्याः+ इति| यथावयः शरीरम्+इति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः, तथा यस्मिन्+ शरीरे प्र-कृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्तः+ इति योजना| एवम्+इति+आदौ स्वप्र-माणावस्थितौ+इति अनतिरिक्तौ+अन्यूनौ च| आ-श्रयस्य+इति शरीरस्य; यथावत्पक्वौ सर्वाश्रयं पश्चात्+धमनीभिः प्र-पद्येते, सर्वशरीरम्+इति+अर्थः| समधातोः+इति समरसादेः समस्वेदमूत्रादेः+च| निमित्ततः+ इति+आदि| निमित्ततः+ इति+अनेन+अनिमित्ते अरिष्टरूपे क्षयवृद्धी निः+आ-करोति| वृद्धिक्षयाभ्याम्+आ-हारमूलाभ्याम्+इति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम्, एतेन+आ-हारविशेषकृतवृद्धिक्षयः+ रसः साम्यं करोति+इति+अर्थः(1)| (1.`वृद्धिक्षयाभ्याम्+इति यथासम्-ख्यम्+अनु+अयः, पञ्चमी च ल्यब्लोपे; तेन क्षीणानां धातूनां वृद्धिं वि-धाय साम्यम्+आ-पादयति, अति-वृद्धानां च धातूनां क्षयं वि-धाय साम्यम्+आ-पादयति+इति+अर्थः| आमहारमूलाभ्याम्+इति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम्+इति+अर्थः' इति %शिवदाससेनः|%) धातुसाम्यस्य+आ-रोग्यत्वे सिद्धे+अपि यत्+आ-रोग्याय+इति ब्रूते तेन प्राकृतधातूनां क्षयेण वा+अति-वृद्ध्या वा साम्यं निः+आ-करोति, अस्य साम्यस्य रोगकर्तृत्वात्+एव| किट्टं च मलानाम्+एवम्+इव+इति यथा रसः+तथा किट्टम्+अपि+आ-रोग्याय मलानां साम्यं प्रति-पादितसक्रमेण(1) (1.`प्रति-पादितं रसक्रमेण' इति पाओ|) करोति| वृद्धमलानां चिकित्सान्तरम्+आह---स्वमान+इति+आदि| उत्-सर्गः+ बहिः+निःसरणं सम्-शोधनरूपम्+एषां शास्त्रोक्तम्+अस्ति, उत्-सर्गं वा वहन्ति+इति+उत्-सर्गिणः(2)| (2.`उत्-सर्गिणः सम्-शोधनार्हाः+ इति+अर्थः' इति %शिवदाससेनः|%) वृद्धानां मलानां चिकित्सान्तरम्+आह---शीत+उष्ण+इति+आदि| पर्ययः वि-पर्ययः; तेन शीतोष्णविपरीतगुणैः+इति+अर्थः; तेन, शीतसमुत्थे मले उष्णं तथा+उष्णसमुत्थे शीतम्+उप-चारः+ भवति| आदिशब्दः+च+अत्र लुप्तनिर्दिष्टः; तेन स्निग्धरूक्षादीनाम्+अपि विपरीतगुणानां ग्रहणम्| किम्+वा पर्ययगुणा द्वन्द्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः, तैः+च यथायोग्यतया+उप-चर्यमाणाः+ इति ज्ञेयम्| एतेन, वृद्धमलानां त्रिविधः+अपि+उप-क्रमः+ नि-दानवर्जनशोधनशमनरूपः+ उक्तः+ भवति; तत्र नि-दानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरि-त्यागात्+अल्पमलाहारोपयोगात्+वा बोद्धव्यं, सं|शोधनं च उत्-सर्गिणः+ इति+अनेन+उक्तं, शमनं च शीत+उष्ण+इति+आदिग्रन्थेन+उक्तम्|| 4 || <28-5> तेषां तु मलप्र-सादाख्यानं धातूनां स्रोतांसि+अयनमुखानि| तानि यथाविभागेन यथास्वं धातूनापूरयन्ति| एवम्+इदं शरीरम्+अशितपीतलीढखादितप्र-भवम्| अशितपीतलीढखादितप्र-भवाः+च+अस्मिन् शरीरे व्याधयः+ भवन्ति| हिताहितोपयोगविशेषाः+तु+अत्र शुभाशुभवि-शेषकरः+ भवन्ति+इति|| 5 || अयनानि च तानि मुखानि च+इति+अयनमुखानि, अत्र आ-यान्ति+अनेन+इति+अयनानि मार्गाणि, मुखानि तु यैः प्र-विशन्ति; एतेन मलानां धातूनां च यत्+एव+अयनं तत्+एव प्र-वेशमुखम्+इति नान्येन प्र-वेशः+ नान्येन च गमनम्+इति+उक्तं भवति| रसादीनां यथास्वनाम स्रोतोमुखं च+अयनं च| किम्+वा, अयनस्य गमनस्य मुखानि मार्गाणि; तेन, अयनमुखानि गतिमार्गाणि+इति+अर्थः| तानि च स्रोतांसि मलप्र-सादपूरितानि धातून् यथास्वम्+इति यदि+अस्य पोष्यं तत्+च तत् पूरयति| यथाविभागेन+इति यस्य धातोः+यः+ वि-भागः प्रमाणं तेन+एव प्र-माणेन पूरयति, तादृक्प्र-माणानि+एव पुष्यन्ति, न+अधिकन्यूनानि+इति+अर्थः| एतत्+च प्र-कृतिस्थानां कर्म, वि-कृतानां तु न्यूनातिरिक्तधातुकरणम्+अस्ति+एव+इति बोद्धव्यम्| उक्तं च+अन्यत्र---"स्रोतसा च यथास्वेन धातुः पुष्यति धातुना" (चि.अ.8) इति| उप-सम्-हरति---एवम्+इति+आदि| कथम्+अशितादेः+वि-रुद्धयोः शरीरतत्+उप-घातकरोगयोः+उत्-पादः+ इति+आह---हित+अहित+इति+आदि| हितरूपः+अशितादिवि-शेषः शुभरूपवि-शेषकारकः, अहितरूपः+तु+अशितादिवि-शेषः+अशुभरूपवि-शेषकरः+ भवति; तेन न+एकरूपात् कारणात्+वि-रुद्धकार्योदयः+ इति भावः|| 5 || <28-6> एवंवादिनं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच-दृश्यन्ते हि भगवन् ! हितसम्-आ-ख्यातम्+अपि+आ-हारम्+उप-युञ्जाना व्याधिम्+अन्तः+च+आ-गदाः+च, तथा+एव+अहितसम्-आ-ख्यातम्; एवं दृष्टे कथं हिताहितोपयोगवि-शेषात्मकं शुभाशुभवि-शेषम्+उप-लभामहः+ इति|| 6 || दृश्यन्ते हि भगवन्+नित्यादौ तथा+एव+अहितसम्-आ-ख्यातम्+उप-युञ्जाना व्याधिमन्तः+च+आ-गदाः+च+इति सम्-बन्धः| वि-शेषात्मकम्+इति वि-शेष+उत्+भवम्|| 6 || <28-7> तम+उवाच भगवान्+आत्रेयः---न हिताहारोपयोगिनाम्+अग्निवेश ! तत्+निमित्ता व्याधयः+ जायन्ते, न च केवलं हिताहारोपयोगात्+एव सर्वव्याधिभयम्+अति-क्रान्तं भवति, सन्ति हि+ऋते+अपि+अहिताहारोपयोगात्+अन्या रोगप्रकृतयः, तत्+यथा---कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाः+च+असात्म्याः+ इति| ताः+च रोगप्र-कृतयः+ रसान् सम्यक्+उप-युञ्जानम्+अपि पुरुषम्+अशुभेन+उप-पादयन्ति; तस्मात्+हिताहारोपयोगिनः+अपि- दृश्यन्ते व्याधिमन्तः| अहिताहारोपयोगिनां पुनः कारणतः+ न सद्यः+ दोषवान् भवति+अप-चारः| न हि सर्वाणि+अपथ्यानि तुल्यदोषाणि, न च सर्वे दोषाः+तुल्यबलाः, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति| तत्+एव हि+अपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगात्+भूयः+तरमपथ्यं सम्-पद्यते| सः+ एव दोषः सम्-सृष्टयोनिः+विरुद्धोपक्रमः+ गम्भीरानुगतः+चिरस्थितः प्राणायतनसमुत्थः+ मर्मोपघाती कष्टतमः क्षिप्रकारितमः+च सम्-पद्यते| शरीराणि च+अति-स्थूलानि+अति-कृशानि+अनिविष्टमांसशोणितास्थीनि दुः+बलानि+असात्म्याहारोपचितानि+अल्पाहाराणि+अल्पसत्त्वानि च भवन्ति+अव्याधिसहानि, विपरीतानि पुनः+व्याधिसहानि| एभ्यः+च+एव+अपथ्याहारदोषशरीरविशेषेभ्यः+ व्याधयः+ मृदवः+ दारुणाः क्षिप्रसमुत्थाः+चिरकारिणः+च भवन्ति| तः+ एव वातपित्तश्लेष्माणः स्थानवि-शेषे प्र-कुपिता व्याधिवि-शेषान्+अभिनिः+वर्तयन्ति+अग्निवेश !|| 7 || तत्+निमित्ताः+ इति हिताहारनिमित्ताः| न केवलम्+इति न परम्| रोगप्रकृतयः+ इति रोगकारणानि| अहिताहारोपयोगिनाम्+इति+आदि| कारणतः+ इति निमित्तान्तरात् प्रतिबन्धकात्; तत्+च कारणं `तत्+एव हि+अपथ्यं' इति+आदिवक्ष्यमाणग्रन्थविपरीतं(2) (2.`इति+आदिग्रन्थवक्ष्यमाणविपरीतं' इति पाओ|) बोद्धव्यम्| सद्यः+ इति तत्कालम्| अनेन+अपथ्यस्य रोगजननं प्रति कालान्तरवि-कारकर्तृत्वं(3) (3.`कालान्तरप्रति-बध्यमानस्य+अकालान्तरवि-कारकर्तृत्वं' इति पाओ|) प्रायः+ भवति+इति दर्शयति; अन्यथा सद्यः+ इति+अनर्थकं स्यात्, कालान्तरे+अपि दोषाकर्तृत्वात्| दोषवान्+इति व्याधिजनकः| अप-चारः+ इति अहिताहारोपयोगः| उक्ते कारणम्+आह---नहि+इति+आदि| तुल्यदोषाणि+इति तुल्यदोषकराणि| व्याधिक्षमत्वं व्याधिबलविरोधित्वं(4) (4.`व्याधिबलविरोधकत्वं' इति पाओ|) व्याध्युत्पादप्रतिबन्धकत्वम्+इति यावत्| तत्+एव+अपथ्यतुल्यदोषतादि विवृणोति---तत्+एव+इति+आदि| अत्र यदि+अपि प्रस्तुतत्वात्+अपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि, तथा+अपि समानन्यायतया+अपथ्यशक्तिवर्धकानि+उच्यन्ते| तत्र देशादीनां योगात्+इति अनु-गुणदेशादियोगात्; यथा---व्रीहिः पित्तकर्तृत्वेन+अपथ्यः, स च+अनूपदेशयोगात्+भूयः+तरमपथ्यः+ भवति, धन्वदेशे तु हीनबलः+ भवति; तथा शरत्कालस्य+अनु-गुणस्य योगात्+बलवान् भवति, हेमन्ते दुर्बलः; सम्-योगात्+यथा---सः व्रीहिः+दधिफाणितादियुक्तः+ बलवान्,(1) (1.`गुणवान्' इति पाओ|) मध्वादियुक्तः+च दुर्बलः; वीर्यात्+यथा---सः+ एव+उष्णीकृतः+ बलवान्, शीतः+तु दुर्बलः; सः+ एव च प्रमाणातियोगात्+बली, हीनमात्रः+तु+अबलः; इति+आदि+अनुसर्तव्यम्| दोषतुल्यबलताम्+आह---सः+ एव दोषः+ इति+आदि| सम्-सृष्टा मिलिता बहवः+ योनयः कारणानि यस्यः सः तथा, किम्+वा सम्-सृष्टयोनिः+इति अनु-गुणदूष्यः; यथा---पित्तस्य रक्तं दूष्यम्+आ-साद्य कष्टत्वं क्षिप्रकारित्वं च भवति| विरुद्धोपक्रमः+ यथा---पित्तं मेहारम्भकं, वचनं हि---"पित्तमेहाः सर्वः+ एव याप्याः, विरुद्धोपक्रमत्वात्" (नि.अ.4) इति; विरुद्धता च+उप-क्रमस्य+अत्र यत् पित्तहरं मधुरादि तत्+मेहप्रधानदूष्यमेदसः+ विरुद्धं, मेदोनुगुणं तु कटु+आदि पित्ते विरुद्धम्+इति| गम्भीरानुगतः+ इति गम्भीरमज्जादिधातुगतः; वचनं हि---"तु+अङ्मांसाश्रयम्+उत्तानं गम्भीरं तु+अन्तराश्रयम्" (चि.अ.39) इति| चिरस्थितः+ इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः| प्राणायतनसमुत्थः+ इति अग्रे+अध्याये (सू.अ.29) वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी| मर्मोपघाति+इति प्राणायतनवि+अति-रिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी| मर्मघातित्वेन+एव मर्मवि-शेषप्राणायतनसमुत्थत्वे लब्धे पुनः+तत्+वचनं प्राणायतनमर्माश्रयिणः+ वि-शेषेण कष्टत्वप्रति-पादनार्थम्| कष्टतमः+ इति बहुदुःखकर्तृत्वेन+असाध्यत्वेन च| क्षिप्रकारितमः+ इति आशुविकारकारितमः| चकारात् संसृष्टयोनित्वादिहेतूनाम्+अल्पत्वेन कष्ट-कष्टतर-क्षिप्रकारि-क्षिप्रकारितरादिवि-शेषाः+च भवन्ति+इति दर्शयति; यथा+उक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमः+च भवति+इति ज्ञेयं, कष्टतमत्वादि च यथायोग्यतया ज्ञेयं; विरुद्धोपक्रमः+ दोषः कष्टः+ एव भवति न क्षिप्रकारी| व्याध्यक्षमशरीराणि+आह---शरीराणि च+इति+आदि| अनिविष्टानि श्लथानि मांसादीनि येषां शरीराणां तानि तथा; किम्+वा, अनिविष्टानि+इति विषमाणि| उप-चितानि+इति सम्-वर्धितानि; असात्म्यपुष्टं हि शरीरं भूरिदोषभावितम्+एव भवति+इति भावः| विपरीतानि+इति अनतिस्थूलत्वादियुक्तानि| व्याधिसहानि+इति व्याध्युत्पादकप्रति-बन्धकानि| एतत्+च शरीरम्+अधि-कृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थम्+उप-न्यस्तं, तेन यथा+उक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यः+ व्याधिकारकं भवति+इति+एतत्+अपि+उक्तं बोद्धव्यम्| एतत्+एव+अपथ्याहारदोषशरीराणाम्+एव+अबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेन+उप-संहरन्+आह-एभ्यः+च+एव+इति+आदि| विशेषा यथा+उक्ता उक्तविपरीताः+च; तत्र+उक्तविपरीतवि-शेषात्+मृदवः+तथा चिरकारिणः+च भवन्ति, यथा+उक्त+अपथ्यादिविशेषात्+तु दारुणाः क्षिप्रकारिणः+च भवन्ति+इति मन्तव्यम्| अनेन प्र-सङ्गेन वातादीनां रसादिस्थानवि-शेषेषु कुपितानां ये व्याधयः+ भवन्ति तान् दर्शयितुम्+आह---तः+ एव+इति+आदि|| 7 || <28-8> तत्र रसादिषु स्थानेषु प्र-कुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्-भवन्ति तान्+तान् यथावत्+अनु-वि+आख्यास्यामः|| 8 || तत्र रस+इति+आदौ प्र-कुपितानां दोषाणाम्+इति अनियमेन रसे कुपितः+ वायुः+वा पित्तं वा श्लेष्मा वा सम्-सृष्टा वा अश्रद्धादीनि कुर्वन्ति| सति+अपि दोषभेदे+अत्र+आश्रयस्य+अभेदात्+आश्रयप्र-भावेण+एव+आश्रद्धादयः+ भवन्ति, परं दोषभेदे अश्रद्धादौ+एव वातादिलिङ्गं विशिष्टं भवति| किम्+वा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं, यतः+ न गौरवं वातदुष्टरसे भवितुम्+अर्हति; एतत्+च न+अति-सुन्दरं, तेन पूर्वः+ एव पक्षः+ ज्यायान्|| 8 || <28-9-11.1> अश्रद्धा च+अरुचिः+च+अस्यवैरस्यम्+अरसज्ञताडहृत्+लासः+ गौरवं तन्द्रा स+अङ्गमर्दः+ ज्वरः+तमः(1)|| 9 || (1.`अङ्गमर्दः+ ज्वरः+तन्द्रा हृत्+लासः+ गौरवं तमः' इति पाo|) पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता| नाशः+अग्नेः+अयथाकालं वलयः पलितानि च|| रसप्र-दोषजा रोगा, अश्रद्धायां मुखप्र-विष्टस्य+आहारस्य+अभि+अव-हरणं भवति+एव परं तु+अनिच्छा,(2) (2.`प्रथमं तु+अनिच्छा' इति पाo|) अरुचौ तु मुखप्र-विष्टं न+अभि+अव-हरति+इति भेदः| आस्यवैरस्यम् अचितात्+अस्यरसात्+अन्यथात्वम् (3) (3.`उचितात्+आहारस्य रसात्+अन्यथात्वम्' इति पाo|) अरसज्ञता रसाप्रतिपत्तिः| सादः अङ्गावसादः||9-11.1 || <28-11.2-13.1> वक्ष्यन्ते रक्तदोषजाः| कुष्ठवीसर्पपिडका रक्तपित्तम्+असृग्दरः|| 11 || गुदमेढ्रास्यपाकः+च प्लीहा गुल्मः+अथ विद्रधिः| नीलिका कामला व्यङ्गः विप्लवः+तिलकालकाः|| 12 || दद्रुः+चर्मदलं श्वित्रं पामा कोठ+अस्रमण्डलम्| रक्तप्र-दोषात्+जायन्ते, रक्तप् र-दोषजेषु कुष्ठग्रहणात्+एव दद्र्वादिलाभे सिद्धे पुनः+तत्+वचनं वि-शेषप्रादुर्भावप्र-दर्शनार्थम्| तिलकालकाः तिलाकृतयः| अस्रमण्डलं लोहितमण्डलम्|| 11.2-13.1|| <28-13.2-15.1> शृणु मांसप्र-दोषजान्|| 13.2 || अधि-मांसाः+बुदं कीलं गलशालूकशुण्डिके| पूतिमांसालजीगण्डगण्डमाल+उप-जिह्विकाः|| 14 || विद्यात्+मांसाश्रयान्, कीलशब्देन+अत्र+अर्शः+ उच्यते|| 13.2-15.1 || <28-15.2> मेदः सम्-श्रयान्+तु प्र-चक्ष्महे| निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च|| 15.2 || निन्दितानि प्रमेहपूर्वरूपाणि+इति केशजटिलत्वादीनि, तेषाम्+एव निन्दितत्वात्; नतु+आस्यवैरस्यमधुरत्वादीनि| किम्+वा, निन्दितानि+इति अति-स्थूलगतानि+आयुः+ह्रासादीनि+अष्टौनिन्दितीयोक्तानि, तेषां च निन्दितत्वं निन्दितातिस्थूलसम्-बद्धत्वेन| एवं पूर्वस्मिन् वि+आख्याने `यानि च' इति चकारः+ नियमे, उत्तरव्याख्याने तु समुच्चये|| 15 || <28-16> अधि+अस्थिदन्तौ(1) दन्तास्थिभेदशूलं ववर्णता| (1.अधि-शब्दस्य+अस्थिदन्ताभ्यां प्रति+एकम्+अनु+अयः, एवं भेदशब्दस्य+अपि दन्तास्थिभ्याम्' इति %शिवदाससेनः|%) केशलोमनखश्मश्रुदोषाः+च+अस्थिप्रदोषजाः|| 16 || अधि+अस्थिदन्तशब्देन अधि+अस्थि+अधि-दन्तयोः+ग्रहणम्| शूलम्+इति अस्थिशूलम्+एव बोद्धव्यम्|| 16 || <28-17-18.1> रुक् पर्वणां भ्रमः+ मूर्च्छा दर्शनं तमसः+तथा| अरुषां स्थूलमूलानां(2) पर्वजानां च दर्शनम्|| 17 || (2.`स्थूलमूलानां गम्भीरपरिणाहानाम्' इति %शिवदाससेनः|%) मज्जप्र-दोषात्, रुक्+इति+आदि मज्जदोषात्+ज्ञेयम्| अरुंषि+इति व्रणानि|| 17-18.1 || <28-18.2-19> शुक्रस्य दोषात् क्लैब्यम्+अहर्षणम्| रोगि वा क्लीबम्+अल्पायुः+वि-रुपं वा प्र-जायते|| 18.2 || न च+अस्य जायते गर्भः पतति प्र-स्रवति+अपि| शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्|| 19 || क्लैब्यम्+इति ध्वजानुच्छ्रायः अहर्षणं च सति+अपि ध्वजोत्थाने मैथुनाशक्तिः|(3) (3.`क्लैब्यम्+इति सति+अपि ध्वजोत्थाने मैथुनाशक्तिः, अहर्षणं तु ध्वजानुच्छ्रायः' इति पाओ|) शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्+इति अत्र+अपत्यबाधा रोगिक्लीबादि+अपत्यजनकत्वेन, दारबाधा तु स्राविगर्भादिजनकत्वेन|| 18.2 || 19 || <28-20> इन्द्रियाणि सम्+आश्रित्य प्र-कुप्यन्ति यदा मलाः| उप-घातोपतापाभ्यां योजयन्ति+इन्द्रियाणि ते|| 20 || उप-घात+इति+आदौ उप-घातः+ वि-नाशः, उप-तापः+तु किम्+चित्+वैकल्यम्|| 20 || <28-21> स्नायौ सिराकण्डराभ्यः+(4) दुष्टाः क्लिश्नन्ति मानवम्| (4.`सिराकण्डरयोः+दुष्टा' इति पाओ|) स्तम्भसंकोचखल्लीभिः+ग्रन्थिस्फुरणसुप्तिभिः|| 21 || कण्डाराभ्यः+ इति सप्तमि+अर्थे पञ्चमी| खल्ली करपदावमोटनम्| ग्रन्थिः स्नायु+आदिग्रन्थिः+एव|| 21 || <28-22> मलानाश्रित्य कुपिता भेदसोषप्र-दूषणम्| दोषा मलानां कुर्वन्ति सङ्गोत्सर्गौ+अतीव च|| 22 || मलान्+इति+आदौ भेदशोषप्र-दूषणम्+इति यथासम्-भवं ज्ञेयं; तत्र भेदः पुरीषस्य, शोषः+तु वि-शेषेण सर्वमलेषु सम्-भवति, प्र-दूषणं तु प्र-दुष्टवर्णादियुक्तत्वेन प्राकृतवर्णादि+उप-घातः| सम्-गोत्सर्गौ+अतीव च+इति अतीव सङ्गः अप्र-वृत्तिः, अति+उत्सर्गः+तु अति-प्र-वृत्तिः|| 22 || | <28-23-30> विविधात्+अशितात् पीतादहितात्+लीढखादितात्| भवन्ति+एते मनुष्याणां विकाराः यः+ उदाहृताः|| 23 || तेषाम्+इच्छन्+अनुत्पत्तिं सेवेत मतिमान् सदा| हितानि+एव+अशितादीनि न स्युः+तज्जाः+तथा+आमयाः|| 24 || रसजानां विकाराणां सर्वं लङ्घनम्+औषधम्| विधिशोणितिके+अध्याये रक्तजानां भिषग्जितम्|| 25 || मांसजानां तु सम्-शुद्धिः शस्त्रक्षाराग्निकर्म च| अष्टौनिन्दितिके+अध्याये(1) मेदोजानां चिकित्सितम्|| 26 || (1.`अष्टौनिन्दितसंख्याने' इति पाओ|) अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्| वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च|| 27 || मज्जशुक्रसमुत्थानाम्+औषधं स्वादुतिक्तकम्| अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया|| 28 || शान्तिः+इन्द्रियजानां तु त्रिमर्मीये प्र-वक्ष्यते| स्नाय्वादिजानां प्र-शमः+ वक्ष्यते वातरोगिके|| 29 || नवेगान्धारणे+अध्याये चिकित्सासम्-ग्रहः कृतः| मलजानां विकाराणां सिद्धिः+च+उक्ता क्वचित्क्वचित्|| 30 || सम्-प्रति+अहित+आहारजनितान् दोषान् दर्शयन् यथाकर्तव्यम्+उप-दिशति---विविधात्+इति+आदि| भिषक्+जितम् `उक्तम्' इति शेषः| पञ्चकर्माणि+इति+अभि-धाय+अपि बस्तयः+ इति वचनं तिक्तोपहितबः+तेः+वि-शेषेण हितत्वोपदर्शनार्थम्| शुद्धिः+इति वमनादिना| सिद्धिः प्र+उक्ता क्वचित्+इति अतीसारग्रहण्यादौ|| 23-30 || <28-31-32> व्यायामात्+ऊष्मणः+तैक्ष्ण्यात्+अहितस्य+अनवचारणात्| कोष्ठात्+शाखा(2) मला यान्ति द्रुतत्वात्+मारुतस्य च|| 31 || (2.`शाखाः+ इति रसादिधातून्' इति %शिवदाससेनः|%) तत्रस्थाः+च विलम्बन्ते कदाचित्+न समीरिताः| न+आदेशकाले कुप्यन्ति भूयः+ हेतुप्रतीक्षिणः|| 32 || संप्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणः+ दोषा यथा शाखां यान्ति तत्+आह---व्यायाम+इति+आदि| तत्र व्यायामक्षोभात् कोष्ठं परि-त्यज्य शाखां मला यान्ति, ऊष्मणः+ वह्नेः+तीक्ष्णत्वात्+अविलायिता दोषाः शाखां यान्ति, हितस्य+अनवचारणया+अहितसेवया+अति-सेवया+अति-मात्रवृद्धः+ दोषा जलापूरवत्+अवृद्धः स्वस्थानम्+आप्लाव्य स्थानान्तरं याति+इति युक्तम्| द्रुतत्वात्+मारुतस्य+इति चलत्वात्+अवायोः+वायुना क्षिप्तः+ याति+इति+अर्थः; वाय्वन्तरेण च वायोः+आक्षेपणम्+उप-पन्नम्+एव+इति, अन्यथा मलाः+ इति बहुवचनम्+असाधुः| अथ शाखागताः किं कुर्वन्ति+इति+आह---तत्रस्थाः+च+इति+आदि| विलम्बन्ते कदाचित्+इति कदाचित्+अव्याधिकरणे विलम्बं कुर्वन्ति| कुतः+ विलम्बन्तः+ इति+आह---न समीरिताः| ये दोषाः अल्पत्वेन+अबलवन्तः+ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति; तथा तः+ एव न+आदेशः+ इति+अननुगुणदेशे, तथा न+अकालः+ इति+अननुगुणकाले कुप्यन्ति+इति योजना| अत्र+एव हेतुम्+आह---भूयः+ इति+आदि| यस्मात्+अभूयः+ हेतुप्रतीक्षिणः+ते+अल्पबला दोषाः+तस्मात्+ईरणादि+अप+इक्षन्ते; एतेन भूयः+ ये+अहेतुप्रतीक्षिणः+ भवन्ति बलवत्त्वात्+न ते ईरणादि+अप+इक्षन्ते, अतः+ एव+उक्तं कदाचित्+इति|| 31 || 32 || <28-33> वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखवि-शोधनात्| शाखां मुक्त्वा मलाः कोष्ठं यान्ति वायोः+च नि-ग्रहात्|| 33 || संप्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणाम्+आह---वृद्धि+इति+आदि| विष्यन्दनात्+इति विलयनात्, विलीनः+च द्रवत्वात्+एव कोष्ठे निम्नं याति| पाकात्+इति पक्वः+ दोषः+अबद्धत्वेन+एव निम्नं कोष्ठं याति|(3) (3.`पाकात्+इति पाकजनितलाघवात्, पक्व+ हि दोषः+ लघुः सन् कोष्ठं याति' इति %शिवदाससेनः|%) स्रोतोमुखवि-शोधनात्+इति अव-रोधकापगमात्| वायोः+नि-ग्रहात्+इति क्षेप्तुः+वायोः+नि-ग्रहात् प्राकृतं स्थानं कोष्ठं याति|| 33 || <28-34-35> अजातानाम्+अनुत्पत्तौ जातानां वि-नि-वृत्तये| रोगाणां यः+ विधिः+दृष्टः(1) सुखार्थी तं सम्+आचरेत्|| 34 || (1.`विधिः+दिष्टः' इति पाओ|) सुखार्थाः सर्वभूतानां मताः सर्वाः प्र-वृत्तयः| ज्ञानाज्ञानवि-शेषात्+तु मार्गामार्गप्र-वृत्तयः|| 35 || इदानीं सङ्क्षेपेण+अखिलव्याधिप्रतीकारं सूत्रयति---अजातानाम्+इति+आदि|(2) (2.`इदानीं संक्षेपेण निखिलव्याधिप्रतीकारं सूत्रयति---अजातानाम्+इति+आदि| यः+ विधिः+दृष्टः+ इति कृत्स्ने तन्त्रे| सुखार्थी आरोग्यार्थी| सुखस्य स्वतः पुरुषार्थत्वं दर्शयति---सुखार्था इति+आदि| एतेन निः+उपाधीच्छाविषयत्वेन सुखस्य स्वतः पुरुषार्थत्वम्+इति+अर्थः| ननु+इदम्+असङ्गतम्, असुखसाधने+अपि+असत्+मार्गे जनप्र-वृत्तिदर्शनात्+इति+आह---ज्ञान+अज्ञान+इति+आदि| अत्र यथासंख्यम्+अनु+अयः; एतेन, असुखसाधने+असत्+मार्गे `सुखसाधनः+अयम्' इति भ्रमात्+रागात्+वा प्र-वर्तते, न तु दुःखकर्तृतानुसन्धानात्+इति भावः' इति %शिवदाससेनः|%) यः+ विधिः+दृष्टः+ इति कृत्स्ने तन्त्रे| ननु, यदि सुखार्था सर्वप्राणिनां प्र-वृत्तिः+तत्कथं कः+अपि अमार्गे प्र-वर्तत इति+आह---ज्ञान+इति+आदि| अज्ञानात्+एव सुखसाधनम्+इदम्+इति कृत्वा अपरीक्षकाः प्र-वर्तन्ते, न तु दुःखकर्तृतासन्धानात्+इति भावः|| 34 || 35 || <28-36-38> हितम्+एव+अनु-रुधि+अन्ते(3) प्र-परीक्ष्य परीक्षकाः| (3.`हितम्+एव+इति+आदि| परीक्षकाः सत्+असत्+विवेचकाः प्र+इक्षापूर्वककारिणः, हितम्+आयतिवि-शुद्धम्+एव+इति प्र-परीक्ष्य सम्यग् ज्ञात्वा, अनु-रुधि+अन्ते कामयन्ते; अनूपपदकः+ हि रुधधातुः कामे वर्तते, वचनं हि `अनु-रुधः कामे' इति' इति %शिवदाससेनः|%) रजोमोहावृतात्मानः प्रियम्+एव तु लौकिकाः|| 36 || श्रुतं बुद्धिः स्मृतिः+दाक्ष्यं धृतिः+हितनिषेवणम्| वाक्+वि-शुद्धिः शमः+ धैर्यम्+आश्रयन्ति परीक्षकम्|| 37 || लौकिकं न+आश्रयन्ति+एते गुणा मोहरजः(4) श्रितम्| (4.`मोहतमः श्रितम्' इति पाओ|) तत्+मूला बहवः+(5) यन्ति रोगाः शारीरमानसाः|| 38 || (5.`बहवः+च+एव' इति पाओ|) हितम्+एव+इति आयतिवि-शुद्धम्+एव तदात्वे दुःखकरम्+अपि| प्रियम्+एव+इति तदात्वे सुखकरम्+आयतिवि-रुद्धम्| लौकिका अपरीक्षकाः| परीक्षकं स्तौति---श्रुतम्+इति+आदि| परीक्षकम्+आश्रयन्ति+इति परीक्षके भवन्ति; किम्+वा, बुद्ध्यादिदेवताः परीक्षकम्+आश्रयन्ते, यत्+उक्तं---"विविशुः+ज्ञानदेवताः" (सू.अ.1) इति| तत्+मूलाः+ इति रजः+तमोमूलाः|| 36 || 38 || <28-39-40> प्रज्ञापराधात्+अध्यहितान्+अर्थान्(6) पञ्च नि-षेवते| (6.`कथं पुनः+अपरीक्षके रजः+तमोमूला रोगाः भवन्ति+इति+आह---प्रज्ञापराधात्+इति+आदि| हि यस्मात्+अज्ञः+अपरीक्षकः प्रज्ञापराधात्+रजः+तमः+अभि-भूतबुद्धित्वात्+अहितेन्द्रियार्थसेवादिं करोति, अतः+तत्+मूला व्याधयः+ भवन्ति+इति भावः' इति %शिवदाससेनः|%) संधारयति वेगान्+च सेवते साहसानि च|| 39 || तदात्वसुखसंज्ञेषु भावेषु+अज्ञः+अनु-रज्यते|| रज्यते न तु वि-ज्ञाता वि-ज्ञाने हि+अमलीकृते|| 40 || यथा अपरीक्षके रजः+तमोमूला रोगाः भवन्ति तत्+आह---प्रज्ञापराधात्+इति+आदि| अहितार्थसेवादि च रोगं करोति+इति भावः| तदात्वसुखेषु+इति वक्तव्ये, यत् `सुखसंज्ञेषु' इति करोति, तत्+तदात्वसुखस्य+अपथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतः+तदात्वे+अपि+असुखत्वं दर्शयति; यथा `सुखसंज्ञकम्+आरोग्यं' (सू.अ.9) इति+अत्र+उक्तम्| विज्ञाता+इति परीक्षकः|| 39 || 40 || <28-41> न रागान्+न+अपि+अविज्ञानात्+आहारम्+उप-योजयेत्| परीक्ष्य हितम्+अश्नीयात्+देहः+ हि+आहारसंभवः|| 41 || न रागात्+इति+आदि| अहितत्वेन जानन्+अपि रागात्+एव कः+चित्+दुष्टः प्र-वर्तते, अज्ञानात्+च+अहितत्व+अज्ञानात्+एव कः+चित्+अधिताध्यवसायेन प्र-वर्तते; एतत्+द्वयम्+अपि नि-षिध्यते|| 41 || <28-42> आहारस्य विधौ+अष्टौ विशेषा हेतुसंज्ञकाः| शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्र-योजयेत्|| 42 || कथम्+आहारः परीक्ष्य इति+आह---आहारस्य+इति+आदि| आहारस्य विधौ विधाने+अष्टौ विशेषाः प्रकृतिकरणसंयोगादयः+ रसविमाने (वि.अ.1) वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इति+आह---शुभ+इति+आदि| शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः, अशुभा अशुभकराः, इति ज्ञेयम्|| 42 || <28-43-44> परि-हार्याणि+अपथ्यानि सदा परि-हरन्+नरः| भवति+अनृणतां प्र+आप्तः साधूनाम्+इह पण्डितः|| 43 || यत्+तु रोगसमुत्थानम्+अशक्यम्+इह केनचित्| परिहर्तुंन तत् प्र+आप्य शोचितव्यं मनीषिभिः|| 44 || ननु पथ्यसेवायां क्रियमाणायाम्+अपि बलवत्प्राक्तनाधर्मवशात्+अपि व्याधयः+ भवन्ति, तत् किम्+अनेन पथ्यसेवनेन+इति+आह---परि-हार्याणि+इति+आदि| अनृणताम्+इव प्र+आप्तः+अनृणतां प्र+आप्तः; एतेन परि-हार्यपरि-हारेण पुरुषकारे+अनपराधः पुरुषः+ भवति+इति दर्शयति| यः+तु दैवागतः+तस्य व्याधिः+तत्र साधवः+ न+एवं पथ्यसेविनं गर्हयन्ति, एतत्+एव+आह---यत्तु+इति+आदि| अशक्यं परि-हर्तुम्+इति बलवत्कर्मजन्यत्वात्+इति+अर्थः| न शोचितव्यम्+इति पुरुषकारस्य दैवजन्ये+अवश्यंभाविनि व्याधौ+अकिम्+चित्करत्वात्+इति+अर्थः|| 43 || 44 || <28-45-48> तत्र श्लोकाः--- आहारसम्-भवं वस्तु रोगाः+च+आहारसंभवाः| हिताहितवि-शेषात्+च वि-शेषः सुखदुःखयोः|| 45 || सहत्वे च+असहत्वे च दुःखानां(1) देहसत्त्वयोः| (1.`दुःखानां व्याधीनाम्' इति %शिवदाससेनः|%) वि-शेषः+ रोगसङ्घाः+च धातुजाः ये पृथक्पृथक्|| 46 || तेषां च+एव प्र-शमनं कोष्ठात्+शाखा उप+इत्य च| दोषा यथा प्र-कुप्यन्ति शाखाभ्यः कोष्ठम्+इत्य च|| 47 || प्राज्ञाज्ञयोः+विशेषः+च स्वस्थातुरहितं च यत्| विविधाशितपीतीये तत् सर्वं सम्-प्र-काशितम्|| 48 || इति+अग्निवेशकृते तन्त्रे चरकप्रति-संस्कृते सूत्रस्थाने+अन्नपानचतुष्के विविधाशितपीतीयः+ नाम+अष्टाविंशः+अध्यायः|| 28 || इति+अन्नपानचतुष्कः|| 7 || सम्-ग्रहे वस्त्विति शरीरम्| सहत्वे च+असहत्वे च+इति+आदिना `शरीराणि च+अतिस्थूलानि' इति+आदि `विपरीतानि पुनः+व्याधिसहानि' इति+अन्तं(1) ग्रन्थं ज्ञापयति|| 45-48 || (1.`इति+उक्तं' इति पाओ|) इति श्रीचक्रपाणिदत्तविरचितायाम्+आयुर्वेददीपिकायां चरकतात्पर्यव्याख्यायां सूत्रस्थाने अन्नपानचतुष्के विविधाशितपीतीयः+ नाम+अष्टविंशः+अध्यायः|| 28 || (प्रोओङ् चोम्प्लटेड्) ऊनत्रिंशः+अध्यायः| --**-- <29-1-2> अथातः+ दशप्राणायतनीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आह भगवान्+आत्रेयः|| 2 || सम्-प्रति+अध्यायद्व्ये+अवशिष्टे वक्तव्ये पूर्वाध्याये `प्राणायतनसमुत्थः' इति प्राणायतनशब्दकीर्तनात्+दशप्राणायतनीयः+ उच्यते; किम्+वा, अयं दशप्राणायतनीयः सूत्रस्थान+उप-सम्-ग्रहः, शेषाध्यायः+तु सर्वतन्त्रसम्-ग्रहः+ इति पश्चात्+उच्यते| इयम्+अपि+अर्थपरा संज्ञा, न शब्द+अनु-कारिणी| आयतनानि+इव आयतनानि, तत्+उप-घाते प्राण+उप-घातात्, तत्+नाशे च प्राणनाशात्+इति+अर्थः| न प्राणस्य जीविताख्यस्य शरीरेन्द्रियसत्त्वात्मसंयोगरूपस्य शङ्खादयः+ एव परमाशयाः, तस्य कृत्स्नशरीराद्याश्रयत्वात्|| 1 || 2 || <29-3-4> दश+एव+आयतनानि+आहुः प्राणा येषु प्रति-ष्ठिताः|(2) (2.`प्रति-ष्ठिता नियताः' इति %शिवदाससेनः|%) शङ्खौ मर्मत्रयं कण्ठः+ रक्तं शुक्र+ओजसी गुदम्|| 3 || तानि+इन्द्रियाणि वि-ज्ञानं चेतनाहेतुम्+आमयान्| जानीते यः सः वै विद्वान् प्राणाभिसरः+ उच्यते|| 4 || मर्मत्रयम्+इति हृदयबस्तिशिरांसि| तानि+इति शङ्खादीनि| वि-ज्ञानं बुद्धिः| (3) (3.`वि-ज्ञायते+अनेन+इति वि-ज्ञानं नि-दानपूर्वरूपरूप+उप-शयसम्-प्राप्तिरूपम्' इति %शिवदाससेनः|%) चेतनाहेतुः आत्मा, चेतनासमवायिकारणत्वात्; किम्+वा चेतनाशब्देन+आत्मा, हेतुशब्देन तु व्याधीनां जनकः+ हेतुः+नि-दानरूपः+तथा शमकः+ हेतुः+भेषजरूपः+ उच्यते; आमयशब्देन च लिङ्गम्+उच्यते| तेन, आध्यात्मिकानि+इन्द्रियादीनि बाह्यानि च हेतुलिङ्गौषधानि यः+ जानीतः+ इति+उक्तं भवति; एतावत्+च+एतत्+शास्त्रं यत्--आध्यात्मिकानि+इन्द्रियाणि तथा हेतुलिङ्गौषधानि च| प्राणाभिसराः महाचतुष्पादे उक्ताः|| 3 || 4 || <29-5> द्विविधाः+तु(4) (4.`सम्-प्रति सूत्रस्थानार्थसंग्रहं दर्शयितुं भूमिकां रचयति---द्विविधाः+ इति+आदि| अभि-सराः प्रति+आवर्तकाः' इति %शिवदाससेनः|%) खलु भिषजः+ भवन्ति+अग्निवेश ! प्राणानाम्+एके+अभि-सराः हन्तारः+ रोगाणां, रोगाणाम्+एके+अभि-सराः हन्तारः प्राणानाम्+इति|| 5 || सर्वचिकित्साया वैद्य+अधीनत्वेन यादृशः+ वैद्यः+ उपादेयः+ यादृशः+च+अनुपादेयः+तत्+दर्शनकौशलात् सूत्रस्थानार्थसम्-ग्रहं दर्शयति---द्विविधाः +इति+आदि| रोगाणाम्+अभि-सराः+ इति रोगाणाम्+आनेतारः|| 5 || <29-6-7> एवम्+वादिनं भगवन्तम्+आत्रेयम्+अग्निवेशः+ उवाच---भगवन्+ते कथम्+अस्माभिः+वेदितव्याः+ भवेयुः+इति|| 6 || भगवान्+उवाच---यः+ इमे कुलीनाः पर्यवदातश्रुताः परि-दृष्टकर्माणः+ दक्षाः शुचयः+ जितहस्ताः+ जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः(1) (1.`श्रुतं शास्त्रं ज्ञानं वा, जितहस्ताः+ लघुहस्ताः, जितात्मानः+ इति जितेन्द्रियाः, प्रकृतिः कारणम्' इति %शिवदाससेनः|%) प्रति-पत्तिज्ञाः+च ते ज्ञेयाः प्राणानाम्+अभि-सराः+ हन्तारः+ रोगाणां; तथाविधा हि केवले शरीरज्ञाने शरीर+अभि-निः+वृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः, सुखसाध्यकृच्छ्रसाध्यया+अपि+अप्रत्याख्येयानां च रोगाणां सम्+उत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने वि+अप-गतसंदेहाः, त्रिविधस्य+आयुर्वेदसूत्रस्य ससम्-ग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्र-वक्तारः(2), (2.`सत्रिविधौषधग्रामस्य+इति ग्रामशब्दः समूहवचनः, प्र-वक्तारः+ इति+अस्य सर्वैः षष्ठि+अन्तैः प्रत्येकम्+अनु+अयः' इति %शिवदाससेनः|%) पञ्चत्रिंशतः+ मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानाम्+अष्टानां च मूत्राणाम्+अष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेः+च पञ्चकर्माश्रयस्य+औषधगणस्य+अष्टाविंशतेः+च यवागूनां द्वात्रिंशतः+चूर्णप्र-देहानां षण्णां च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तारः, स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जनपरिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशलाः(3), (3.`स्वस्थवृत्तौ+अपि च भोजनःओ' इति पाओ|) चतुष्पादोपगृहीते च भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने वि+अपगतसन्देहाः चतुः+विधस्य च स्नेहस्य चतुः+विंशति+उप-नयस्य+उप-कल्पनीयस्य(4) (4.`चतुः+विंशति+उप-नयस्य+इति उप-नयः+ विचारणाः' इति %शिवदाससेनः|%) चतुःषष्टिपर्यन्तस्य(5) (5.`चतुःषष्टिपर्यन्तस्य+इति रसभेदेन चतुःषष्टिसंख्यापर्यन्तः+अवधिः+यस्य, चतुःषष्टिसंख्याकरसस्य+इति+अर्थः' इति %शिवदाससेनः|%) च व्यवस्थापयितारः, बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशलाः, शिरोरोगादेः+दोषांशविकल्पजस्य च व्याधिसंग्रहस्य सक्षयपिडकाविद्रधेः+त्रयाणां च शोफानां बहुविधशोफानुबन्धानाम्+अष्टचत्वारिंशतः+च रोगाधिकरणानां चत्वारिंशत्+उत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्य+अस्वप्नातिस्वप्नस्य च सहेत्वोपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां संतर्पणापतर्पणजानां च रोगाणां सरूपप्र-शमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसंन्यासानां च सकारणरूपौषधोपचाराणां कुशलाः, कुशलाः+च+आहारविधिवि-निः+चयस्य प्रकृत्या हिताहितानाम्+आहारविकाराणाम्+अग्र्यसंग्रहस्य+आसवानां च चतुरशीतेः+द्रव्यगुणकर्मवि-निः+चयस्य रस+अनु-रससंश्रयस्य सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य च+अन्नपानस्य सगुणप्र-भावस्य सानुपानगुणस्य नवविधस्य+अर्थसम्-ग्रहस्य+आहारगतेः+च हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धातु+आश्रयाणां च रोगाणां स+औषधसम्-ग्रहाणां दशानां च प्राणायतनानां यं च वक्ष्यामि+अर्थेदशमहामूलीये त्रिंशत्तम्+अध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः,(1) (1.`श्रवणग्रहणविज्ञानओ' इति पाओ|) कुशलाः+च स्मृतिमतिशास्त्रयुक्तिज्ञानस्य+आत्मनः शीलगुणैः+अविसम्-वादनेन च सम्-पादनेन सर्वप्राणिषु चेतसः+ मैत्रस्य मातापितृभ्रातृबन्धुवत्, एवम्+युक्ता(2) (2.`एवम्+उक्ताः' इति पाओ|)भवन्ति+अग्निवेश ! प्राणानाम्+अभि-सरा हन्तारः+ रोगाणाम्+इति|| 7 || प्रति-पत्तिज्ञाः+ इति तदात्वे कर्तव्यज्ञाः| शरीराभिनिर्वृत्तिज्ञानं यथा शरीरं शुक्रशोणितसंयोगादिभ्यः+ उप-जायते, तथा ज्ञानम्| प्रकृतिविकारज्ञानं सांख्यनयेन शारीरे वक्ष्यमाणम्| त्रिविधस्य+आयुर्वेदसूत्रस्य+इति "हेतुलिङ्गौषधज्ञानं" (सू.अ.1) इति+अस्य| इतः प्रभृति च तन्त्रोद्देशलक्षणस्य+इति+अन्तेन सूत्रस्थानार्थसंग्रहः+ यथाक्रममानुसारणीयः| ससम्-ग्रहव्याकरणस्य+इति "सामान्यं च विशेषं च" (सू.अ.1) इति+आदिना दीर्घं+जीवितीये सम्-ग्रहः, व्याकरणं च(3) (3.`सम्-ग्रहः सङ्कलय्य कथनं, व्याकरणं च वि-वरणम्' इति %शिवदाससेनः|%) "सामान्यम्+एकत्वकरं" (सू.अ.1) इति+आदि| सत्रिपर्येषणः+ इति एषणात्रययुक्ते| नवविधस्य+इति "चरः शरीरावयवाः" (सू.अ.27) इति+आदेः| आहारगतेः+इति "वि-विधम्+अशितं पीतं" (सू.अ.28) इति+आदिना| तन्त्रोद्देशलक्षणस्य+इति तत्र तन्त्रोद्देशः "अष्टौ स्थानानि" (सू.अ.30) इति+आदिना, तन्त्रलक्षणं तु आयुषः+ वेदस्य च यत्+निरुक्तौ लक्षणं वक्ष्यति| अत्र स्थानार्थज्ञाने कौशलम्+अभि-धायानि+अथ+अपि+आह---तन्त्रस्य+इति+आदि| गृहीतस्य+उत्तरकालस्मरणं धारणं, विज्ञानम् अर्थतः+ ज्ञानं, प्रयोगः चिकित्साप्रयोगः, कर्मः+ अनेकधा चिकित्साकरणं, कार्यं धातुसाम्यं, कालः क्रियाकालः, कर्ता+इह भिषक्, करणं भेषजम्| शास्त्रयुक्तिः शास्त्रयोजना| युक्तिज्ञानस्य+इति कुशलयोगात् करणे षष्ठी| आत्मनः+ इति+आदि|---आत्मनः शीलगुणैः करणभूतैः मातृपितृबन्धुवत् सर्वप्राणिषु चेतसः+ मैत्रस्य सम्-पादनेन तथा अविसम्-वादनेन च कुशलाः+ इति ग्रन्थसम्-बन्धः+ बोद्धव्यः|| 6 || 7 || <29-8-9> अतः+ विपरीता रोगाणाम्+अभि-सरा हन्तारः प्राणानां, भिषक्+छद्मप्रतिच्छन्नाः(1) (1.`भिषक्+छद्मसु प्रतिच्छन्नाः कण्टकभूता लोकस्य प्रति-रूपेण, इति+उक्तधर्माणः+ राज्ञां प्र-मादात्+एव चरन्ति राष्ट्राणि' इति पाओ|) कण्टकभूता लोकस्य प्रति-रूपकसधर्माणः+ राज्ञां प्र-मादात्+चरन्ति राष्ट्राणि|| 8 || तेषाम्+इदं वि-शेषवि-ज्ञानं भवति---अति+अर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरम्+अनु-चरन्ति कर्मलोभात्, श्रुत्वा च कस्यचिदातुः+यम्+अभितः परि-पतन्ति, सम्+श्रवणे च+अस्य+आत्मनः+ वैद्यगुणान्+उच्चैः+वदन्ति, यः+च+अस्य वैद्यः प्रति-कर्म करोति तस्य च दोषात्+मुहुः+मुहुः+उदाहरन्ति, आतुरमित्राणि च प्र-हर्षणोपजापोपसेवादिभिः+इच्छन्ति+आत्मीकर्तुं, स्वल्पेच्छुतां च+आत्मनः ख्यापयन्ति, कर्म च+आसाद्य मुहुः+मुहुः+अव-लोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्र-च्छादयितुकामाः, व्याधिं चापावर्तयितुम्+अशक्नुवतः+ व्याधितम्+एव+अनुपकरणम्+अपरिचारकम्+अनात्मवन्तम्+उप-दिशन्ति,(2) (2.`अप-चारिकं' इति पाओ|) अन्तगतं च+एनम्+अभि-समीक्ष्यान्यम्+आश्रयन्ति देशम्+अप-देशम्+आत्मनः कृत्वा, प्राकृतजनसन्निपाते च+आत्मनः कौशलम्+अकुशलवत्+वर्णयन्ति, अधीरवत्+च धैर्यम्+अप-वदन्ति धीराणां, विद्वदजनसन्निपातं (च+अभि-समीक्ष्य) प्रति-भयम्+इव कान्तारमध्वगाः परि-हरन्ति दूरात्, यः+च+एषां कः+चित् सूत्र+अवयवः+ भवति+उप-युक्तः+तम्+अप्रकृते प्रकृतान्तरे वा सततम्+उदाहरन्ति, न च+अनु-योगम्+इच्छन्ति+अनु-योक्तुं वा, मृत्योः+इव च+अनु-योगात्+द्विजन्ते, न च+एषाम्+आचार्यः शिष्यः सब्रह्मचारी वैवादिकः+ वा कः+चित् प्र-ज्ञायतः+ इति|| 9 || भिषक्+छद्मचरः+ वञ्चनार्थकृतभिषक्+वेशः| प्रति-रूपकः अन्यथारूपकारी द्रोहकारक (?) इति+उच्यते लोके(3)| (3.`प्रति-रूपेण ब्रह्मचार्यादिवेशेन चरन्ति+इति प्रति-रूपका धर्मध्वजिनः' इति %शिवदाससेनः|%) राज्ञां प्र-मादात्+इति राज्ञा हि ते कुवैद्याः शासनीयाः| विशिखा रथ्या, किम्+वा कर्ममार्गः| सम्-श्रवणे च+अस्य+इति आतुरस्य श्रवणयोग्ये प्र-देशे| अन्तगतम्+इति मुमूर्षुम्| अप-देशं व्याजम्| अकुशलवत्+इति यथा अकुशलाः परस्परविरुद्धम+आत्मकौशलं वर्णयन्ति तथा+इति+अर्थः| अधीरवत्+इति उच्चाटरवाः सन्तः| उप-युक्तः+ इति ज्ञातः| अनु-योगं पृच्छाम्|| 8 || 9 || <29-10-14> भन्ति च+अत्र--- भिषक्+छद्म प्र-विश्य+एवं व्याधितान्+तर्कयन्ति ये| वीतंसम्+इव सम्-श्रित्य वने शाकुन्तिका द्विजान्|| 10 || श्रुतदृष्टक्रियाकालमात्राज्ञानबहिः+कृताः| वर्जनीयाः+ हि ते मृत्योः+चरन्ति+अनु-चरा भुवि|| 11 || वृत्तिहेतोः+भिषङ्मानपूर्णान् मूर्खविशारदान्| वर्जयेत्+आतुरः+ विद्वान् सर्पाः+ते पीतमारुताः|| 12 || ये तु शास्त्रविदः+ दक्षाः शुचयः कर्मकोविदाः| जितहस्ताः+ जितात्मानः+तेभ्यः+ नित्यं कृतं नमः|| 13 || तत्र श्लोकः--- दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः| द्विविधाः+ भिषजः+च+उक्ताः प्राणस्य+आयतनानि च|| 14 || इति+अग्निवेशकृते तन्त्रे चरकप्रति-संस्कृते श्लोकस्थाने दशप्राणायतनीयः+ नाम+ऊनत्रिंशः+अध्यायः|| 29 || वीतंसः पक्षिबन्धनम्| श्रुतं शास्त्रे श्रवणम्| दृष्टं कर्मदर्शनम्| क्रिया चिकित्साज्ञानं, ज्ञानं शास्त्रजन्यं, श्रुतं तु श्रवणमात्रम्| तेभ्यः+ नित्यं कृतं नमः+ इति+अनेन प्राणाभिसरं स्तौति|| 10-14 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेदीपिकायां सूत्रस्थाने दक्षप्राणायतनीयः+ नाम+एक+ऊनत्रिंशः+अध्यायः|| 29 || (प्रोओङ् चोम्प्लटेड्) (प्रोओङ् complated) त्रिंशः+अध्यायः| --**-- <30-1-2> अथातः+अर्थेदशमहामूलीयम्+अध्यायं व्याख्यास्यामः|| 1 || इति ह स्म+आहः+ भगवान्+आत्रेयः|| 2 || पारि-शेष्यात् किम्+वा सूत्रस्थानम्+अभि-धाय तन्त्रसम्-ग्रहं वक्तुम्+अर्थेदशमहामूलीयः+ उच्यते| अत्र `अधि-कृत्य कृते ग्रन्थे' (4|3|87) इति+अनुवर्तमाने "अध्याय+अनु-वाकयोः+लुक् च" (5|2|60) इति च्छः|| 1 || 2 || <30-3-4> अर्थे(1) दश महामूलाः समासक्ताः(2)+ महाफलाः| (1.`ततः+ हृदयाश्रितव्याधीनां शीघ्रं प्रति-कर्तव्यतां बोधयितुं सर्वावयवापेक्षया हृदयस्य प्राधान्यम्+आह---अर्थे इति+आदि| हृदये समासक्ताः प्र-सङ्गता महामूला धमन्यः+ दश+इति+अनु+अयः| महत्+हृदयं मूलं यासाम्+इति वि-ग्रहः| महत्+अर्थयोः+अर्थं स्पष्टयति---महत्+च+अर्थः+च+इति+आदि| अर्थ्यते उपादीयतया याच्यत इति+अर्थः' इति %सिवदाससेनः|%) (2.`सिराः सक्ता' इति पाओ|) महत्+च+अर्थः+च हृदयं पर्यायैः+उच्यते बुधैः|| 3 || षट्+अङ्गम्+अङ्गं वि-ज्ञानम्+इन्द्रियाणि+अर्थपञ्चकम्| आत्मा च सगुणः+चेतः+चिन्त्यं च हृदि सम्-श्रितम्|| 4 || अर्थेः+ इति हृदये, महामूलाः+ इति महत्+हृदयं मूलं यासां धमनीनां ताः+तथा, समासक्ताः+ इति+आश्रिताः| तस्य हृदयस्य पर्यायान्+आह---महत्+च+इति+आदि| महत्+संज्ञा तथा अर्थसंज्ञा च हृदयस्य वैद्यव्यवहारसिद्धा न सर्वत्र शास्त्रान्तरेषु| हृदयस्य यथा यत्+महत्त्वं यथा वा अर्थ्यमानत्वेनार्थत्वं तत्+हृदयस्य+अभ्यर्हितत्वात्| अभ्यर्हितत्वम्+आह---ष्ऽअट्+अङ्गम्+इति+आदि| षट्+अङ्गानि बाहुद्वयजङ्घाद्वयशिरोन्तराधिरूपाणि यस्य तत् षट्+अङ्गम्+अङ्गम्| अङ्गं च षट्+अङ्गात्+अति-रिक्तं समुदायरूपम्+अवयविरूपं वा| अङ्गम्+इति वक्तव्ये षट्+अङ्गवि-शेषणं षट्+णाम्+अङ्गानाम्+अपि हृदयाश्रितत्वप्रति-पादनार्थं; किम्+वा, अङ्गशब्दस्य+अवयववाचिनः+ नि-षेधार्थम्| वि-ज्ञानं(1) (1.`आत्मा च सगुणः इति+अत्र गुणशब्देन वि-ज्ञानातिरिक्त आत्मगुणः+ गोबलीवर्दन्यायेन+अभि-धीयते, एवम्+इन्द्रियाणि+इति+अनेन+अपि मनोभिन्नम्+इन्द्रियम्+उच्यते; एतत्+च वि-ज्ञानमनसोः सजातीयेषु प्राधान्यख्यापनार्थं पृथक्+बोध्यम्' इति %शिवदाससेनः|%) च यदि+अपि `आत्मा च सगुणः' इति वचनात्+एव आत्मगुणत्वेन लब्धं, तथा+अपि+आत्मगुणेषु प्राधान्यात् पुनः पृथक्+उच्यते; वचनं हि "सुखं समग्रं वि-ज्ञानं वि-सर्गे च प्रति-ष्ठितम्" इति| इन्द्रियाणि चक्षुरादीनि पञ्च| अर्थपञ्चकं शब्दादि| सगुणः+ इति+अनेन सुखादिग्रहणम्| चेतः मनः| चिन्त्यं मनोविषयः| एते च षट्+अङ्गवि-ज्ञानादयः प्रति प्रति पठिताः(2) (2.`श्रुतिप्रति-पठिताः' इति पाओ|) प्रति+एकम्+एव+उपादेयत्वेनः तेन+अत्र कस्यचित्+अर्थलब्धत्वेन+उपादानं कर्तव्यम्+इति न+उद्भावनीयम्, अर्थलब्धः+ हि+अर्थः साक्षात्+अनभिधीयमानत्वात्+अप्रधानं भवति|| 3 || 4 || <30-5-6.1> प्रति-ष्ठार्थं(3) हि भावानाम्+एषां हृदयम्+इष्यते| (3.`ननु यदि+अपि+आत्मनः+ विभुत्वेन न+आधेयत्वम्+उक्तं, तथा+अपि लिङ्गशरीरावच्छिन्नस्य साङ्ख्यस्वीकृतस्य जीवात्मनः+ हृदयाश्रितत्वम्+उप-चारेण शक्यते वक्तुम्, एवम्+आत्मगुणस्य+अपि हृदयाश्रितत्वं परंपरया+अपि शक्यते+अभि-धातुं, मनसः+अपि प्रायशः+ हृदयः+ एव+अव-स्थितिः+इति तस्य+अपि हृदयाश्रितत्वम्+अस्तु, एवम्+अति-चिन्तया हृदयम्+एव पीड्यते न+अन्यत्+अङ्गम्+इति दर्शनात्+तस्य+अपि हृदयाश्रितत्वं यथाकथम्+चित्+उप-पद्यतां नाम; षट्+अङ्गादीनां तु हृदयाश्रितत्वं कथम्+अपि न+उप-पद्यते, यावता `हृदयं द्वि+अङ्गुलम्' इति वक्ष्यति, षट्+अङ्गाश्रयम्+अङ्गं च महत्+इति, इन्द्रियाणि+आप चक्षुः+आदीनि हृदया+अपेक्षया नितरा वि-प्रकृष्टानि, अर्थाः+च शब्दादयः+ बाह्यद्रव्याश्रयिणः+ इति+आशङ्कां निः+आचिकीर्षुः+आह---प्रतिष्ठार्थम्+इति+आदि' इति %शिवदाससेनः|%) गोपानसीनामागारकर्णिका+इव+अर्थचिन्तकैः|| 5 || तस्य+उप-घातात्+मूर्च्छायं भेदात्+मरणम्+ऋच्छति| 6.1 | अथ कथम्+अमी षट्+अङ्गादयः+ हृदयाश्रयाः, यावता "हृदयं द्वि+अङ्गुलं" (वि.अ.8) इति वक्ष्यति, अङ्गं च षट्+अङ्गाश्रयं महत्, इन्द्रियाणि+अपि च स्वाश्रयचक्षुरादिस्थितानि, अर्थाः+च बाह्यद्रव्याश्रयिणः, आत्मा च+अनाश्रितः+ एव व्यापकः, तत्+गुणः+च वि-ज्ञानम्+आत्मनि+एव+आ-श्रितं, मनः+अपि+अनाश्रितम्+आत्मगतं, चिन्त्यं च ध्येयादि न हृदि, इति+आशङ्क्य+आह---प्रति-ष्ठा+इति+आदि ---प्रति-ष्ठा कार्यकारणावि-रोधेन+अव-स्थानम्|(4) (4.`कार्यकारण+अविरोधेन' इति पाओ|) भावानाम्+एषाम्+इति षट्+अङ्गादीनाम्| हृदयम्+इष्यते `कारणम्' इति शेषः| अत्र+एव दृष्टान्तम्+आह---गोपानसीनाम्+इति+आदि| गोपानस्यः गृहाच्छादनाधारकाष्ठानि|(5) (5.`गृहाच्छादनाधारककाष्ठानि' इति पाओ|) आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्ठनिबन्धनी लोके `आडकम्' इति+उच्यते| अर्थचिन्तकैः+इति हृदयचिन्तकैः| तेन, षट्+अङ्गादीनां हृदयाश्रितत्वं न+आधाराधेयभावेन, किम्+ तर्हि तत्+अन्वयव्यतिरेकानुविधायित्वेन+इति दर्शितं भवति| हृदयाश्रितत्वं हृदये प्रकृतिस्थे षट्+अङ्गादिभावानां प्रकृतिस्थत्वं, हृदयोपघाते तत्+उप-घातः+ इति+अर्थः| यदि+अपि च, आत्मविज्ञानमनसां हृदयाश्रितत्वम्+आधाराधेयभावात्+अपि कष्टसृष्ट्या पार्यते वक्तुं, तथा+अपि सर्वव्यापकत्वात्+न+उपादेयम्+आधाराधेयत्वम्| न+एवम्, आत्मा हि+अत्र संसारी भोगायतनत्वेन+अभि-प्र+इतः, स च हृदयप्र-देशः+ एव सुखदुःखादि+उप-लभतः+ इति+अनु-भवसिद्धं, तेन हृदयाश्रितः+ इव+आत्मा| तथा मनः+अपि प्रायेण हृदि+एव तिष्ठति, यतः+ उपरतक्रियं मनः+ हृदि+एव तिष्ठति, तथा ध्याने योगे च हृदिस्थम्+एव मनः+ भवति| यत्+अपि+उक्तम्---"आत्मस्थे मनसि स्थिरे" (शा.अ.1) इति, तत्+अपि+आत्मस्थत्वं मनसः+ हृदयस्थत्वम्+एव| एवं ज्ञानसुखदुःखानि च हृदयस्थानि+एव लक्ष्यन्ते, तथा हि+अति-चिन्तनात्+तथा दुःखावेशात्+वा हृदयम्+एव पीड्यते, न+अन्यत्+अङ्गम्| भवतु+अनेन+अव्यापकेन+आश्रयाश्रयिभावेन वि+उत्-पादितेन|(1) (1.`अलम्+आत्मनः+ व्यापकस्य+आश्रयाश्रयिभावेन वि+उत्-पादितेन| यः+च+आत्मा संसारी हृदयाश्रितः+ भवति तस्य+एव हृदयनाशात्+नाशः+ इति भावः' इति पाo|) तम्+एव हृदय+उप-घाते षट्+अङ्गादिभावोपघातम्+आह---तस्य+उप-घातात्+इति+आदि| तस्य+इति हृदयस्य| उप-घातः किम्+चित्+उप-हननम्| भेदात्+इति महोपघातात्| मरणं च षट्+अङ्गादीनां सर्वेषाम्+एव यथा+उक्तप्रति-ष्ठानाशः+ इति भावः|| 5-6.1 || <30-6.2-7> यत्+हि तत् स्पर्शवि-ज्ञानं धारि तत्+तत्र सम्-श्रितम्|| 6.2 || तत् परस्य+औजसः स्थानं तत्र चैतन्यसम्-ग्रहः| हृदयं महत्+अर्थः+च तस्मात्+उक्तं चिकित्सकैः(2)|| 7 || (2.`चिकित्सिते' इति पाओ|) कथम्+एतत्+भवति+इति+आह---यत्+हि+इति+आदि| स्पर्शः वि-ज्ञायते+अनेन+इति स्पर्शं वा वि-जानाति+इति स्पर्शवि-ज्ञानं; तस्य+एव वि-शेषणं---धारि+इति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः; यत्+उक्तं---"शरीरेन्द्रियसत्त्वात्मसंयोगः+ धारि जीवितम्" (सू.अ.1) इति; एतेन यः शरीरादिसंयोगः स्पर्शनेन वि-जानाति सर्वं ज्ञेयं, यः+च+अयं शरीरधारणात्+धारि+इति+उच्यते, सः हृदि स्थितः| तेन, तत्+उप-घातात्+मूर्च्छा तथा तत्+भेदात्+मरणं चैतन्याननुवृत्तिलक्षणम्+उप-पन्नम्| स्पर्शः+ हि द्विविध ऐन्द्रियकः+ मानसः+च, एतत्+स्पर्शद्वयं विना न किम्+चित्+ज्ञानं भवति; यत्+उक्तं---"यः+च+एव+ऐन्द्रियकः स्पर्शः स्पर्शः+ मानसः+ एव च| द्विविधः सुखदुःखानां वेदनानां प्र-वर्तकः" (शा.अ.1) इति| मानसं च स्पर्शनं शारीरे यथास्थानम्+एव दर्शयिष्यामः| स्पर्शः+ वि-ज्ञायतः+ इति निरुक्तिपक्षे तु स्पर्शशब्देन लक्षणया स्पृश्यमानः+अर्थः+अभि-प्र+इतः, तेन सर्वज्ञेय+अव-रोधः; यं प्र+आप्य+एव+अर्थम्+इन्द्रियाणि स्पर्शेनार्थं(3) (3.`इन्द्रियाणि+अस्मत्+दर्शनार्थं' इति पाओ|) प्रकाशयन्ति, यत्+उक्तं---"स्पृश्यते न+अनुपादानः+ ना+अस्पृष्टः+ वा+इत्ति वेदनाः" (शा.अ.1) इति| यदि+अपि शरीरेन्द्रियसत्त्वात्मसंयोगः शरीरप्र-देशान्तरे+अपि+अस्ति, तथा+अपि न+असौ शरीरधारणे तथा ज्ञानोत्पत्तौ वा प्रधानं, तत्+उप-घाते+अपि शरीरधारणज्ञानयोः+दृष्टत्वात्; हृत्+गतः+तु सम्-योगः प्रधानं, तत्+अन्वयव्यतिरेकानुविधायित्वात् स्पर्शज्ञानशरीरधारणयोः; तेन सूक्तं---तत्+तत्र सम्-श्रितम्+इति| हृदयाभ्यर्हितत्वे धर्मान्तरम्+आह---तत् परस्य+इति+आदि| परस्य श्रेष्ठस्य| एतेन द्विविधम्+ओजः+ दर्शयति---परम्+अपरं च; तत्र+अञ्जलिपरि-माणम्+अपरं, यत्+उक्तं---"तावत्+एव परि-माणं श्लैष्मिकस्य+औजसः" (शा.अ.7) इति; अल्पप्रमाणं तु परं, यत्+अभि+प्र+इति+उक्तं---"हृदि तिष्ठति यत्+शुद्धं रक्तम्+इषत्+सपतीकम्" (सू.अ.17) इति, तन्त्र+अन्तरे+अपि+उक्तं---"प्राणाश्रयस्य+औजसः+अष्टौ बिन्दवः+ हृदयाश्रिताः" इति; किम्+च, सति हि परे च+अपरे च+औजसि `परस्यः'+ इति वि-शेषणं सार्थकं भवति, न+तु+एकरूपे| अर्धाञ्जलिपरिमितस्य+औजसः+ धमन्यः+ एव हृदयाश्रिताः स्थानम्| तथा प्रमेहे+अर्धाञ्जलिपरिमितम्+एव+ओजः क्षीयते न+अष्टबिन्दुकम्, अस्य हि किम्-चित्+क्षये+अपि मरणं भवति; प्रमेहे तु ओजःक्षये जीवति+एव तावत्; ओजःक्षयलक्षणम्+अपि+अर्धाञ्जल्योजःक्षयः+ एव बोद्धव्यम्| ओजःशब्दः+च यदि+अपि रसे+अपि वर्तते, यत्+उक्तं---"रसः+च+ओजसम्-ख्यातः" (नि.अ.4) इति, तथा "मलीभवति तत् प्रायः कल्पते किम्+चित्+ओजसे" (चि.अ.8) इति; तथा+अपि+इह सर्वधातुसारम्+ओजः+अभि-धीयते| एतत्+च+ओजः+ उप-धातुरूपं केचित्+आहुः; धातुः+हि धारणपोषणयोगात्+भवति, ओजः+तु देहधारकं सत्+अपि न देहपोषकं, तेन न+अष्टमः+ धातुः+ओजः| केचित्+तु शुक्रवि-शेषम्+ओजः प्र+आहुः, तत्+च न मनः प्रीणाति| ये तु ब्रुवते---सर्वधातूनां सारसमुदयभूतम्+ओजः, ते रसादिसाररूपतया रसादिभ्यः+अभिन्नम्+ओजः+ इति पृथक्+धातुत्वेन+उप-धातुत्वेन वा न निर्देश्यम्+इति पश्यन्ति; वचनं च---"भ्रमरैः फलपुष्पेभ्यः+ यथा सम्-चीयते मधु| तत्+वत्+ओजः शरीरेभ्यः+ गुणैः सम्-भ्रियते नृणाम्" (सू.अ.17) इति; अत्र शरीरेभ्यः+ इति धातुभ्यः, गुणैः+इति सारभागैः| तत्र चैतन्यसम्-ग्रहः+ इति तत्र हृदि आत्मा चैतन्यस्य स्वविषये प्र-सृतस्य सम्-ग्रहणं(1) (1.`सम्-ग्रहं सम्-वरणं' इति पाओ|) करोति, तेन प्र-सृतं मनः+-हृदये नि-गृह्य योगज्ञः+ भवति+आत्मा+इति+उक्तं भवति; ततः+च योगस्य मोक्षसाधनत्वेन+उपादेयस्य+अपि हृदयम्+एव स्थानम्+इति हृदयम्+अभ्यर्हितं भवति| यस्मात्+एवंगुणं हृदयम्, अतः+ हृदयं `महद्' इति च, तथा `अर्थः' इति च+उच्यते चिकित्सकैः|| 6 || 7 || <30-8> तेन मूलेन महता महामूला मता दश | ओजोवहाः शरीरे+अस्मिन् वि-धम्यन्ते समन्ततः || 8 || सम्-प्रति धमनीनां महामूलत्वं प्रति-पादयति---तेन+इति+आदि| तेन+इति हृदयेन महता, `युक्ताः' इति शेषः| वि-धम्यन्ते वि-सर्पन्ते(2)|| 8 || (2.`वि-धम्यन्ते वि-सर्प्यन्ते, किम्+वा वि-धम्यन्ते पूर्यन्ते `वाह्येन धातुना' इति शेषः' इति %शिवदाससेनः|%) <30-9-12.1> येन+औजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः(3)| (3.`सर्वजन्तवः' इति पाओ|) यत्+ऋते सर्वभूतानां जीवितं न+अव-तिष्ठते|| 9 || यत् सारम्+आदौ गर्भस्य यत्+तत्+गर्भरसात्+रसः(4)| (4.`यः+असौ' इति पाओ|) सम्-वर्तमानं(5) हृदयं सम्+आ-विशति यत् पुरा(6)|| 10 || (5.`सम्-वर्धमानं' इति पाओ|) (6.`सम्+आ-विशति यत् पुनः' इति %कविराजश्रीगणनाथसेन%सम्+मतः पाठः, युक्तः+च+अयं; %भेले(डे)%+अपि पठ्यते---"हृदः+ रसः+ निःसरति ततः+ एव च सर्वतः| सिराभिः+हृदयं च+एति तस्मात्+धृत्प्रभवाः सिराः" (भे.सू.अ.20)) इति| यस्य(1) नाशात्+तु नाशः+अस्ति धारि यत्+हृदयाश्रितम्|(2) (1.`यस्यानाशात्+न नाशः+अस्ति' इति पाओ|) (2.`धारि+इति जीवाधिष्ठितं लिङ्गशरीरं, तत्+एव शरीरधारकत्वात्+धारिशब्देन+उच्यते; किम्+वा, जीवितधारकत्वात्+ओजः+ एव धारिशब्दार्थः+ उच्यते| यस्य नाशात्+तु नाशः+अस्ति धारि यत्+हृदयाश्रितम्+इति एतेन यस्मात्+निखिलपदार्थज्ञानहेतुभूतं मनः+ हृदि सम्-श्रितं तिष्ठति, तस्मात्+तत्+उप-घातभेदाभ्यां मनोजीवितयोः+अपि+उप-घातभेदौ+इति मूर्च्छा मरणं च+उप-पन्नम्+इति+अर्थः| यदि+अपि मनोजीविताश्रयत्वेन हृदयम्+उक्तम्+एव, तथा+अपि तत्+उप-घातस्य मूर्च्छामरणहेतुत्वप्र-दर्शनार्थं पुनः+उक्तम्+इति मन्तव्यम्' इति %शिवदाससेनः|%) यत्+शरीररसस्नेहः प्राणाः+ यत्र प्रतिष्ठिताः|| 11 || तत्+फला बहुधा(3) वा ताः फलन्ति+इव (ति) महाफलाः| 12.1 | (3.`वि-विधाः' इति पाओ|) सम्-प्रति धमनीनाम्+उक्तं महाफलत्वं वि+उत्पादयन्+आह---येन+औजस+इति+आदि| येन+औजस+इति सामान्येन द्विविधम्+अपि+ओजः+ ग्राह्यम्| वर्तयन्ति जीव्यति, वर्तयन्ति+इति चौरादिकः+ णिच्| प्रीणिताः+ इति तर्पिताः| यत् सारम्+आदौ गर्भस्य+इति शुक्रशोणितसम्-योगे जीव+अधि-ष्ठितमात्रे यत् सारभूतं, तत्र+अपि तिष्ठति| यत्+तत्+गर्भरसात्+रसः+ इति गर्भरसात्+शुक्रशोणितसम्-योगपरि-णामेन कललरूपात्, रसः+ इति सारभूतम्| सम्-वर्तमानं हृदयं सम्+आ-विशति यत् पुरा+इति यदा हृदयं निः+पद्यमानं, तत्+एव व्यक्तलक्षणं सत्+हृदयम्+अधि-तिष्ठति यत्+इति+अर्थः| एतेन, गर्भावस्थात्रये+अपि तत्+ओजः+तिष्ठति+इति+उच्यते; परं गर्भादौ शु|क्रशोणितसाररूपतया, कललावस्थायां तु रससाररूपतया, अवयवनिष्पत्तौ तु स्वलक्षणयुक्तम्+एव भवति+ओजः+ इति+ओजसः सर्वावस्थाव्यापकत्वेन महत्त्वम्+उच्यते| यस्य नाशात्+तु नाशः+अस्ति+इति धात्वन्तराक्षये+अपि सति+ओजःक्षये मरणम्+इति+अर्थः| धारि+इति जीवधारकसम्-योगिभ्यः प्रधानत्वात्| शरीररसस्नेहः+ इति शरीरसारसारं; रसशब्दः स्नेहशब्दः+च सारवचनः, तेन शरीररसानां धातूनाम्+अपि सारः+ इति+अर्थः| एतत्+च प्रकारान्तरेण+अभ्यर्हित+अनेककर्मकथनम्+ओजसः+अभ्यर्हिततु+अख्याति+अर्थम्| तत्+फला ओजःफला ओजोवहाः+ इति यावत्| एतेन, यथा+उक्तगुणशालित्वेन+औजः+ महत्; एतत्+वहनेन(4) (4.`तत्+बलेन' इति पाओ|) फलन्ति+इव+इति महाफला धमन्यः+ उक्ताः| द्वितीयां निरुक्तिम्+आह---बहुधा वा ताः फलन्ति+इति, `ता हृदयाश्रिता दश धमन्यः+ बहुधा अनेकप्रकारं फलन्ति+इति निः+पद्यन्ते; एतेन, मूले हृदये दशरूपाः सत्यः+ महासंख्याः शरीरे प्रतानभेदात्+भवन्ति+इति+उक्तम्|| 9-12.1 || <30-12.2> ध्मानात्+धणन्यः स्रवणात् स्रोतांसि सरणात्+सिराः|| 12 || धमनीशब्दादिनिः+उक्तिम्+आह---ध्मानात्+इति+आदि| ध्मानात् पूरणात्+ वाह्येन रसादिन+इति+अर्थः| स्रवणात्+इति रसादेः+एव(5) पोष्यस्य (5.`रसस्य+एव पोषकस्य स्रवणात्' इति पाठः+ युक्तः|) स्रवणात्| सरणाद(6) (6.`सरणात् अवयव+अन्तरगमनात्' इति पाओ|) देशान्तरगमनात्|| 12.2 || <30-13-14> तत्+मह्त्ता महामूलाः+तत्+च+ओजः परि-रक्षता| परि-हार्या वि-शेषेण मनसः+ दुःखहेतवः|| 13 || हृद्यं यत् स्यात्+यत्+औजस्यं स्रोतसां यत् प्र-सादनम्| तत्+तत् सेव्यं प्र-यत्नेन प्र-शमः+ ज्ञानम्+एव च|| 14 || सम्-प्रति हृदिस्थस्य मनसः परि-पालनहेतुम्+आह--तत्+महत्+इति+आदि| तत्+महत्+इति षट्+अङ्गादिस्थानं हृदयम्| ता महामूलाः+ इति ओजोवहा धमन्यः| तत्+च+औजः+ इति येन+औजस+इति+आदिना+उक्तगुणम्+ओजः| प्र-शमः शान्तिः| ज्ञानं तत्त्वज्ञानम्|| 13 || 14 || <30-15> अथ खलु+एकं प्राणवर्धनानाम्+उत्-कृष्टतमम्+एकं बलवर्धनानाम्+एकं बृंहणानाम्+एकं नन्दनानाम्+एकं हर्षणानाम्+एकम्+अयनानाम्+इति|(1) (1.`नियमानाम्' इति पाओ|) तत्र+अहिंसा प्राणिनां प्राणवर्धनानाम्+उत्-कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयः+ नन्दनानां, तत्त्वावबोधः हर्षणानां, ब्रह्मचर्यम्+अयनानाम्+इति;(2) (2.`वीर्यम् उत्साहः| विद्या योगविद्या| नन्दनानाम्+इति श्रेयःसमृद्धिजननानाम्| अयनानाम्+इति मोक्षसाधनमार्गाणाम्' इति %शिवदाससेनः|%) एवम्+आयुर्वेदविदः+ मन्यन्ते|| 15 || सेव्यप्रस्तावेन प्राणवर्धनाद्युत्कृष्टानि+अहिंसादीनि+अपि+आह---अथ खलु+इति+आदि| एकम्+इति एकम्+एव, न द्वितीयम्+उत्-कृष्टतमम्+अस्ति+इति+अर्थः| अयनानाम्+इति मार्गाणाम्| यदि+अपि+अन्नं प्राणवर्धनं तथा+अपि+अहिंसा+एव+उत्-कृष्टा, अहिंसया हि धर्मजननात्+तत्कृतम्+अविचाल्यं(3) (3.`धर्मजननात्+तया+आयुः+वर्धनं' इति पाओ|) भवति| यदि+अपि मांसं बृंहणप्रधानं, तथा+अपि तत्+शरीरमात्रबृंहणं, विद्या तु शरीरमनोबृंहणीया+अतिः+इच्यते|| 15 || <30-16-19> तत्र+आयुर्वेदविदः+तन्त्रस्थानाध्यायप्रश्नानां पृथक्+त्वेन वाक्यशः+ वाक्यार्थशः+अर्थ+अवयवशः+च प्र-वक्तारः+ मन्तव्याः| तत्र+आह---कथम्+ तन्त्रादीनि वाक्यशः+ वाक्यार्थंशः+अर्थावयवशः+च+उक्तानि भवन्ति+इति|| 16 || अत्र+उच्यते---तन्त्रम्+आर्षं कार्त्स्न्येन यथाम्नायम्+उच्यमानं वाक्यशः+ भवति+उक्तम्|| 17 || बुद्ध्या सम्यक्+अनु-प्र-विश्य+अर्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतु+उदाहरण+उप-नयनि-गमनयुक्ताभिः+त्रिवि(4)धशिष्यबुद्धिगम्याभिः+उच्यमानं(5) वाक्य+अर्थशः+ भवति+उक्तम्|| 18 || (4.`साध्यधर्मवत्त्वेन पक्षकथनं प्रतिज्ञा, यथा---आयुर्वेदः+ नित्यः+ इति| हेतुः तत्+साधकवचनं, यथा---अनादित्वात्+इति| उदाहरणं दृष्टान्तः, यथा---आत्मवत्+इति| उप-नयः+ नाम साधनधर्मवत्त्वेन पुनः पक्षकथनं, यथा आत्मा अनादिः+तथा च+अयम्+इति| नि-गमनं तु पुनः+हेतुसाधितस्य साध्यस्य पक्षनिष्ठतया कथनं, यथा---तस्मात्+नित्यः' इति %शिवदाससेनः|%) (5.`ओपुरुषबुद्धिगम्याभिः' इति पाओ|) तन्त्रनियतानाम्+अर्थदुर्गाणां(6) (6.`तन्त्रनियतार्थानां' इति पाओ|) पुनः+वि-भावनैः+उक्तम्+अर्थ+अवयवशः+ भवति+उक्तम्|| 19 || आयुर्वेदश्रवणप्र-सङ्गेन+आयुर्वेदनिरुक्त्या+आयुषः+तथा+आयुर्वेदस्य च नि-रूपकं प्र-करणं ब्रूते---तत्र+इति+आदि| वाक्यशः+ इति+आदि स्वयम्+एव वि+आ-करिष्यति| आर्षम् ऋषिकृतम्| तन्त्रं शास्त्रम्| यथा+आम्नायम्+उच्यमानम्+इति यथापाठक्रमेण+उच्यमानम्| उदाहरणं दृष्टान्तः; उप-नयः सिद्धान्त+उप-पादितस्य(1) (1.`सिद्धान्त+वि+उत्-पादितस्य' इति पाओ|) साधनधर्मस्य साध्ये पुनः कथनं, यथा---तथा च+अयं धूमवान्+इति; नि-गमनं हेतुसाधितसाध्यधर्मकथनं, यथा---तस्मात्+अग्निमान्+इति| तन्त्रनियतानाम्+इति(2) (2.`अवयवशः+ इति+अस्य+अर्थम्+आह---तन्त्रनियतानाम्+इति+आदि| अत्र+आदि तन्त्रम्+आर्षम्+इति सम्-बध्यते, तन्त्रनियतानां तन्त्रगतानाम्| दुःखेन गम्यन्ते बुध्यन्ते इति दुर्गाः, दुर्ग+अर्थानाम्+इति दुर्गाः+च ते अर्थाः+च+इति तेषां, वि-भावनैः प्रकाशनैः, तन्त्रस्थितानां दुः+बोध+अर्थानां यत् पुनः प्रकाशनानि तैः+उक्तं व्याख्यातं तन्त्रम्+अवयवशः+ उक्तं भवति+इति+अर्थः| अस्य+उदाहरणं यथा---`शरीरचेष्टा या चेष्टा', `इष्टा या चेष्टा' इति वि-भज्य+उक्तेः+ इति द्वितीयचेष्टापदस्य+अर्थः प्रकाशितः+ भवति+इति, एवम्+अन्यत्+अपि+उन्नेयम्' इति %शिवदाससेनः|%) तन्त्रगतानाम्| वि-भावनैः+उक्तम्+इति व्याख्यानैः कथनम्; उक्तम्+इति भावे `क्तः'| अस्य+उदाहरणं यथा---"शरीरचेष्टा या चेष्टा स्थैः+या+अर्था बलवर्धिनी" (सू.अ.7) इति+अत्र `इष्टा या चेष्टा' इति+एतावत्+मात्रम्+उच्यते, तेन द्वितीयचेष्टापदस्य दुर्गस्य व्याकरणं परं भवति|| 16-19 || <30-20> तत्र चेत् प्रष्टारः स्युः---चतुर्णाम्+ऋक्+सामयजुः+अथर्ववेदानां कं वेदम्+उप-दिशन्ति+आयुर्वेदविदः ?, किम्+आयुः ?, कस्मात्+आयुर्वेदः ?, किम्+अर्थम्+आयुर्वेदः ? शाश्वतः+अशाश्वतः+ वा ?, कति कानि च+अस्य+अङ्गानि ?, कैः+च+अयम्+अध्येतव्यः ?, किम्+अर्थं च ? इति|| 20 || इदानीम्+आयुर्वेदविदः प्रश्नेन+एव निर्णेतव्याः+ इति+अतः प्रश्नान्+आह---तत्र चेत्+इति+आदि| कम्+ वेदम्+उप-दिशन्ति `आयुर्वेदम्' इति शेषः|| 20 || <30-21> तत्र भिषजा पृष्टेन+एवं चतुर्णाम्+ऋक्+सामयजुः+अथर्ववेदानाम्+आत्मनः+अथर्ववेदे भक्तिः+आदेश्या, वेदः+ हि+आथर्वणः+ दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरि-ग्रहात्+चिकित्सां प्र+आह; चिकित्सा च+आयुषः+ हिताय+उप-दिश्यते|| 21 || अथर्ववेदे भक्तिः सेवा+इति+अर्थः; एतेन भिषक्+सेव्यत्वेन+अथर्ववेदस्य+आयुर्वेदत्वम्+उक्तं भवति| आयुर्वेदस्य+अथर्ववेदाभेदहेतुम्+आह-वेदः+ हि+इति+आदि| एतेन+एकप्रयोजनत्वात्+अथर्ववेद+एकदेशः+ एव+आयुर्वेदः+ इति+उक्तं भवति|| 21 || <30-22> वेदं च+उप-दिश्य+आयुः+वाच्यं;(3) तत्र+आयुः+चेतन+अनु-वृत्तिः+जीवितम्+अनु-बन्धः+ धारि च+इति+एकः+अर्थः|| 22 || (3.`च+आदिश्यः'+ इति पाओ|) प्रश्नक्रमेण वेदं प्रति-पाद्य+आयुः+एव प्रति-पादनीयं भवति+इति+आह---वेदं च+उप-दिश्य+इति+आदि| चेतन+अनु-वृत्तिः+इति चैतन्यसन्तानः; एतत्+च गर्भ+अवधिमरणपर्यन्तं बोद्धव्यं, तत्+ऊर्ध्वं चेतन+अननुवृत्तेः; साक्षात्+अनुपलब्धत्वेन+एव+अननुवृत्तिः+इति भावः| न च वाच्यं प्र-सुप्तस्य चैतन्यविच्छेदः+ भवति+इति, यतः+तत्र+अपि `सुखम्+अहम्+अस्वाप्सम्' इति+उत्तरकालीनप्रति-सन्धानदर्शनात् सूक्ष्मज्ञानम्+अस्ति+एव| यदि+अपि दीर्घं+जीवितीये शरीरादिसंयोग आयुः+इति+उक्तं, तथा+अपि तत्+कार्यत्वात्+इह चैतन्य+अनु-वृत्तिः कार्यकारणयोः+अभेदवि-वक्षया आयुः+उच्यते| अनु-बन्धधारिशब्दः+ प्रथम+अध्याये वि+आ-कृतौ|| 22 || <30-23> तत्+आयुर्वेदयति+इति+आयुर्वेदः;(1) कथम्+इति चेत् ? उच्यते---स्वलक्षणतः सुख+असुखतः हित+अहिततः प्रमाण+अप्रमाणतः+च; यतः+च+आयुष्याणि+अनायुष्याणि च द्रव्यगुणकर्माणि वेदयति+अतः+अपि+आयुर्वेदः| तत्र+आयुष्याणि+अनायुष्याणि च द्रव्यगुणकर्माणि केवलेन+उप-देक्ष्यन्ते तन्त्रेण|| 23 || (1.`तत्र+आयुर्वेदयति' इति पाo|) कस्मात्+आयुर्वेदः ? इति+अस्य+उत्तरं---तत्+आयुः+इति+आदि| वेदयति बोधयति| ये तु+अत्र तन्त्र+अन्तरे विदेः+लाभादयः+अर्था वि+आख्याताः, ते न साक्षात्+तत्+अर्थजन्या इति+इह न+उक्ताः| स्वलक्षणतः+ इति+आदि स्वमयवा+उदाहरिष्यति| आयुष्य+अनायुष्ये आयुःकारणत्वेन आयुःशब्देन वक्तव्ये, तेन+आयुष्य+अनायुष्यवेदपक्षे गौणी निः+उक्तिः `आयुर्वेदः' इति; अतः+ एव+अत्र अपिशब्दः कृतः---अतः+अपि+आयुर्वेदः+ इति| अनायुष्यम्+अपि च ज्ञातम्+असेव्यत्वेन+अव्यवह्रियमाणम्+आयुःकरणं(2) (2.`असेव्यत्वेन वि+अवह्रियमाणं' इति पाओ|) भवति+एव, तेन+अनायुष्यम्+अपि+आयुःकारणतया(3) (3.`आयुः कारणतानाम्ना+आयुः शब्दवाच्यम्+इति+अनपराधम्' इति पाओ|) आयुःशब्दवाच्यं, न+अत्र+अपराधः|| 23 || <30-24> तत्र+आयुः+उक्तं स्वलक्षणतः+ यथावत्+इह+एव पूर्व+अध्याये च| तत्र(4) (4.`यत्+च सुखात्+इतः+तत्र' इति पाओ| %योगीन्द्रनाथः+%तु "तत्र" इति न पठति|) शारीरमानसाभ्यां रोगाभ्याम्+अनभिद्रुतस्य विशेषेण यौवनवतः समर्थ+अनुगतबलवीर्ययशः पौरुषपराक्रमस्य ज्ञानविज्ञान+इन्द्रिय+इन्द्रियार्थबलसमुदये वर्तमानस्य परम+ऋद्धिरुचिरविविध+उपभोगस्य समृद्धसर्व+आरम्भस्य यथा+इष्टविचारिणः सुखम्+आयुः+उच्यते; असुखम्+अतः+ विपर्ययेण; हितैषिणः पुनः+भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य(5) (5.`सामपरस्य' इति पाओ|) परीक्ष्यकारिणः+अप्रमत्तस्य त्रिवर्गं परस्परेण+अनुपहतम्+उपसेवमानस्य पूजा+अर्हसंपूजकस्य ज्ञानविज्ञान+उपशमशीलस्य वृद्ध+उपसेविनः सुनियतरागरोष+इर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्य+अधि+आत्मविदः+तत्+परस्य लोकम्+इमं च+अमुं च+अवेक्षमाणस्य स्मृतिम्+अतिमतः+ हितम्+आयुः+उच्यते; अहितमतः+ विपर्ययेण|| 24 || इह+एव+इति `तत्र+आयुः+चेतन+अनुवृत्तिः' इति+आदिना| तत्र शारीर+इति+आदिना सुखम्+आयुः+अभिधत्ते| पौरुषम् उत्+कृष्टं कर्म| ज्ञानविज्ञान+इन्द्रियैः+बलशब्दः, इन्द्रियार्थेन च समुदयशब्दः सम्+बध्यते; किम्+वा ज्ञानादिभिः सर्वैः+एव समुदयशब्दः सम्+बध्यते; किम्+वा ज्ञानादिभिः सर्वैः+एव `बलसमुदयेः' +इति योज्यं; बलस्य समुदयः+ बलसमुदयः परमा अति+अर्था ऋद्धिः+यस्य स परम+ऋद्धिः| समृद्धा निः+पादितसाध्याः सर्व+आरम्भा यस्य स तथा| हितैषिणः+ भूतानाम्+इति सम्+बन्धः| तत्+परस्य+इति अधि+आत्मपरस्य, अधि+आत्मम् आत्मादिस्वरूपम्| अमुं च+इति परलोकम्|| 24 || <30-25-26> प्रमाणम्+आयुषः+तु+अर्थ+इन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैः+उपलभ्यते+अनिमित्तैः, अयम्+अस्यात् क्षणात्+मुहूर्तात्+दिवसात्+त्रिपञ्चसप्तदशद्वादशाहात् पक्षात्+मासात् षट्+मासात् सम्+वत्+सरात्+वा स्वभावम्+आपत्+स्यतः+ इति; तत्र स्वभावः प्रवृत्तेः+उपरमः+ मरणम्+अनित्यता निरोधः+ इति+एकः+अर्थः; इति+आयुषः प्रमाणम्; अतः+ विपरीतम्+अप्रमाणम्+अरिष्ट+अधिकारे; देहप्रकृतिलक्षणम्+अधिकृत्य च+उपदिष्टम्+आयुषः प्रमाणम्+आयुर्वेद(1)|| 25 || (1.`प्रमाण+अप्रमाणम्+आयुर्वेदे' इति पाओ|) प्रयोजनं च+अस्य स्वस्थस्य स्वास्थ्यरक्षणमातुः+अस्य विकारप्रशमनं च|| 26 || विकृतिरूपैः+लक्षणैः विकृतिलक्षणैः; तेषाम्+एव विशेषणम्---अनिमित्तैः; आकस्मिकैः अरिष्टैः+इति+अर्थः; अनिमित्ता हि विकृतिः+अर्थ+इन्द्रियाणाम्+अरिष्टम्| तत्र+अर्थविकृतिः+यथा---"नानापुष्प+उपमगन्धः+ यस्य वा+अति दिवानिशम्" (इअं.अ.2) इति+आदि, इन्द्रियविकृतिः+यथा---"यः+च पश्यति+अदृश्यान्" (इअं.अ.4) इति+आदि, मनोविकृतिः+यथा---"यैः पुरा विन्दते भावैः सम्+एतैः परमा रतिम्| तैः+एव+आरममाणस्य ग्लास्नोः+मरणम्+आदिशेत्" (इअं.अ.8) इति, बुद्धिविकृतिः+यथा---"बुद्धिः+बलम्+अहेतुकम्" इति+आदि, चेष्टाविकृतिः+यथा---"विकर्षन्+इव यः पादौ च्युतांसः परिधावति" (इअं.अ.12)इह इति+आदि| आदिग्रहणात् परिजनविकृति+आदयः+ ज्ञेयाः| अत्र च रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षात्+ऊर्ध्वं रिष्टजन्यमरण+अभावात्| अतः+ विपरीतम्+अप्रमाणम्+इति रिष्टहीनं न निः+चितप्रमाणम्+आयुः+अरिष्ट+अधिकारः+ इति+अर्थः| अन्यत्+अपि च+आयुः प्रमाणज्ञानम्+आह-देहप्रकृति+इति+आदि(2)| (2.`न केवलम्+अरिष्ट+अधिकारे+अरिष्टमात्रम्+अधिकृत्य+आयुषः प्रमाणम्+उपदिष्टं, देहादिकम्+अधिकृत्य+अपि विमाने उपदिष्टम्+इति+आह---देहप्रकृतिलक्षणम्+इति+आदि' इति %शिवदाससेनः|%) देहः+च प्रकृतिः+च लक्षणं च देहप्रकृतिलक्षणम्| तत्र देहम्+अधिकृत्य+आयुःप्रमाणं यथा---"सर्वैः सारैः+उपेताः" इति+आरभ्य यावत् "चिरजीविनः+च भवन्ति" (वि.अ.8) इति; प्रकृतितः+ यथा---"श्लैष्मिका बलवन्तः+ वसुमन्तः+ विद्यावन्तः+ ओजस्विनः शान्ताः+ आयुष्मन्तः+च भवन्ति" (वि.अ.8) इति; लक्षणतः+ यथा---"तत्र+इमानि+आयुष्मतां कुमाराणां लक्षणानि भवन्ति" (शा.अ.8) इति+आदि| किम्+वा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणं, तत्+च सर्वं सारप्रकृति+आदिलक्षणं बोद्धव्यम्|| 25 || 26 || <30-27> सः+अयम्+आयुर्वेद(3) शाश्वतः+ (3.`इदानीम्+ किम्+आयुर्वेदः शाश्वतः+अशाश्वतः+ वा+इति प्रश्नस्य+उत्तरम्+आह---सः+अयम्+इति+आदि| शाश्वतः+ इति अपौरुषेयः| अनादित्वात्+इति सम्-प्र-दाय+अविच्छेदे सत्यस्मर्यमाणकर्तृत्वात्, आत्मवत्+इति+अर्थः| न च कल्प+आदौ हिरण्यगर्भः+ एव+इमं प्र-णीतवान्+इति+असिद्धः+ हेतुः+इति वाच्यं, यतः "यः+ ब्रह्माणं वि-दधाति" पूर्वं यः+ वै वेदान्+च प्र-हिणोति तस्मै" इति+आदिश्रुतेः+न हिरण्यगर्भकृतत्वं वेदस्य+इति| न च शब्दत्वेन वेदस्य+अपि पौरुषेयत्वं साध्यं, शब्दस्य+अनित्यत्वात्; किम्+अत्र प्र-माणम्+इति चेत्, मीमांसकाः+ एव पर्यनुयोज्याः, अस्माकं पुनः+आर्द्रकवणिजां वह्निजलचिन्तया प्र-योजनं नास्ति+इति| ये तु द्विविधः+ ह्यार्वेदः शब्दरूपः+अर्थरूपः+च; तत्र+आद्यः कृतकत्वात्+अनित्यः+ एव, अर्थरूपः+तु नित्यः+ एव+इति+आहुः; तेषाम्+आयुर्वेदस्य नित्यत्वम्+अर्धशौचन्यायम्+अवगाहते' इति %शिवदाससेनः|%) निर्दिश्यते, अनादित्वात्, स्वभावसम्+सिद्धलक्षणत्वात्, भावस्वभावनित्यत्वात्+च| न हि न+अभूत्(1) (1.`न+एव+अभूत्' इति पाo| `इदानीं सम्+प्रदाय+अविच्छेदं दर्शयितुम्+आयुर्वेदस्य सन्ताननित्यताम्+आह---नहि+इति+आदि| अयं भावः---अनादौ संसारे आयुः+युक्तानां प्राणिनाम्+अनुच्छेदात् सर्वदैव+आयुः+अपर+अपरसन्तानन्यायेन विद्यते, ततः+च+आयुर्वेद+उपकार्यस्य+आयुः सन्तानस्य+अनादित्वात्+तत्+उपकरण+आयुर्वेदेन+अपि तथा भवितव्यं, नहि+उपकरण+अभावे उपकार्यत्वं सम्+भवति+इति| न हि न+अभूत् कदाचित्+आयुः सन्तानः+ इति न्यायेन+आयुर्वेद+अभिधेयस्य+आयुःसन्तानस्य नित्यत्वेन तत्+अभिधायकस्य+अपि नित्यत्वम्+इति वर्णयन्ति' इति %शिवदाससेनः|%) कदाचित्+आयुषः सन्तानः+ बुद्धिसन्तानः+ वा, शाश्वतश्चायुषः+ वेदिता, अनादि च सुखदुःखं सद्रव्यहेतुलक्षणम्+अपर+अपरयोगात्| एषः+ च+अर्थसंग्रहः+ वि+भाव्यते आयुर्वेदलक्षणम्+इति| गुरुलघुशीत+उष्णस्निग्धरूक्षादीनां(2) (2.`यत् पुनः+गुरुलघुओ' इति पाo|) द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथा+उक्तं---गुरुभिः+अभ्यस्यमानैः+गुरूणाम्+उपचयः+ भवति+अपचयः+ लघूनां, एवम्+एव+इतरेषाम्+इति, एषः+ भावस्वभावः+ नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाः+च नित्य+अनित्याः| न हि+आयुर्वेदस्य+अभूत्व+उत्+पत्तिः+उप+लभ्यते, अन्यत्र+अवबोध+उपदेशाभ्याम्; एतत्+वै द्वयम्+अधिकृत्य+उत्+पत्तिम्+उप+दिशन्ति+एके| स्वाभाविकं च+अस्य लक्षणम्+अकृतकं, यत्+उक्तम्+इह+आद्ये+अध्याये च; यथा---अग्नेः+औष्ण्यम्, अपां द्रवत्वम्| भावस्वभावनित्यत्वम्+अपि च+अस्य, यथा+उक्तं---गुरुभिः+अभ्यस्यमानैः+गुरूणाम्+उपचयः+ भवति+अपचयः+ लघूनाम्+इति|| 27 || अनादित्वात्+इति हेतुत्रयम्+अत्र| प्रथमस्य विवरणं---न हि+इति+आदि| इह वि+अवहारनित्यत्वम्+आयुर्वेदे साध्यं, तत्+च+अर्थरूपस्य+आयुर्वेदस्य न शब्दरूपस्य; किम्+वा, व्यवहारनित्य+आयुर्वेद+अर्थ+अभिधायकस्य+आयुर्वेदस्य पारंपर्ययोगात्+नित्यत्वं साध्यते| तत्र+आयुषः+तावत्+आयुर्वेदप्रतिपाद्यस्य नित्यत्वम्| न हि न+अभूत् कदाचित्+आयुः सन्तानः+ इति सर्वदा+एव+आयुः+अपर+अपरसन्तानन्यायेन विद्यते, आयुः+युक्तानां प्राणिनाम्+अनु+च्छेदात्+इति+अर्थः| एवं बुद्धिसन्तानः+अपि नहि कदाचित्+न+अभूत्+इति योजना| एतेन तस्य+अपि सन्तानेन नित्यस्य+आयुषः+ वेदनम्+अपि नित्यम्| शाश्वतः+च+आयुषः+ वेदित+इति अनेन+आयुर्वेदवेदितृनित्यत्वम्+उक्तम्| एतेन वेद्यवेदनवेदितॄणाम्+अनादित्वात्+आयुर्वेदस्य नित्यत्वम्| न च+आयुःस्वरूपेण+एव+आयुर्वेदविषयः, किम्+ तर्हि रोग+आदिगृहीतम्+इति+आह---अनादि च+इति+आदि| सुखदुःखम्+इति आरोग्यं सुखं, वि+आधिः+दुःखम्| सद्रव्यहेतुलक्षणम्+इति सहेतुचिकित्सितलिङ्गम्| हेतुशब्दः+ हि द्रव्यशब्देन+एव वि+आधिकारणस्य+उक्तत्वात् प्रशमहेतुम्+आह; केचित्+तु `सहेतुलक्षणम्' इति पठन्ति, तत्र+अपि हेतुशब्देन जनकः शमकः+च रोगहेतुः+वाच्यः; यदि वा सुखहेतुः+भेषजं दुःखहेतुः+च निदानम्+इति ज्ञेयं, लक्षणं च वि+आधि+आरोग्ययोः+उभयोः+अपि; एतेन दुःखं तावत् कदाचित्+अपि+अजिहासितं न भवति, जिहासितम्+अनुपायं न भवति, उपायः+च+आयुर्वेदः+ एव, स च सर्वदुःखपरिहार+अर्थम्+उपादेयः; तस्मात्+दुःखप्रशमन+उपाय+उपदेशरूप+आयुर्वेदस्य+अनादिता+इति भावः| एवं सुखस्य नित्य+उपादेयस्य+अनादित्वं ज्ञेयं, तत्+उपायस्य+आयुर्वेदस्य च| कथम्+अनादि सुखदुःखम्+इति+आह---अपर+अपरयोगात्+इति; सन्तानात्+इति+अर्थः| स्वभावसम्+सिद्धलक्षणत्वं द्वितीयं हेतुम्+आह---एषः+ च+इति+आदि| एषः+ इति आयुः+बुद्धिवेदितृसुखदुःखानि| अर्थसम्+ग्रहः अभिधेयसम्+ग्रहः; एतेन आयुः+आदि+आयुर्वेदप्रतिपाद्यः+ इति दर्शयति| अयं च+आयुः+आदिः+अत्र+आयुर्वेदलक्षणम्+इति वि+भाव्यते ज्ञायतः+ इति+अर्थः| आयुः+आदिना+अभिधेयेन+आयुर्वेदः+ लक्ष्यते, वचनं हि---"हित+अहितं सुखं दुःखं" (सु.अ.1) इति+आदि+आयुर्वेदलक्षणम्| एतेन, आयुः+आदेः+अर्थस्य+आयुर्वेदलक्षणस्य+अनादितया यथा+उक्तया स्वभावसम्+सिद्धलक्षणत्वं वि+आकृतं भवति| स्वभावसम्+सिद्धणिति(1) (1.`स्वभावसम्+सिद्धं हि सर्वदा सन्तानन्यायेन सिद्धम्+अभिप्रेतम्' इति पाओ|) सर्वदा सन्तानन्यायेन सिद्धत्वम्+अभि+प्रेतम्| भावस्वभावनित्यत्वात्+इति तृतीयं हेतुं वि+आ+करोति---गुरु+इति+आदि| गुरुलघुस्निग्धरूक्षशीत+उष्णादीनां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रमं वृद्धिह्रासौ भवतः| तत्+एव पूर्व+उक्तं घटयति---गुरुभिः+इति+आदिना एवम्+एव+इतर+एषाम्+इति+अन्तेन| एवम्+एव+इतर+एषाम्+इति(2) (2.`एतत्+एव पूर्व+उक्तं द्रढयति---एवम्+एव+इतर+एषाम्+इति' इति पाओ|) लघुभिः+अभ्यस्यमानैः+लघूनाम्+उप+चयः+ भवति, अप+चयः+ गुरूणाम्+इति+आदि द्रष्टव्यम्| एषः+ इति+एवम्+प्रकारः; भावस्वभावः+ नित्यः+ इति न+एषः+ सामान्यविशेषाभ्यां वृद्धिह्रासरूपः+ भावस्वभावः कदाचित्+अन्यथा भवति+इति+अर्थः| न केवलम्+अयं भावस्वभावः+ नित्यः, किम्+तर्हि+अन्यः+अपि+इति+आह---स्वलक्षणं च+इति+आदि| स्वलक्षणं पृथिव्यादीनां खरद्रवतु+आदि| कथं पृथिव्यादिस्वलक्षणं नित्यम्+इति+आह--सन्ति तु+इति+आदि| द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाः+च नित्याः सन्ति सर्वदा, चकारात्+द्रव्याणि च+अनित्यानि सन्ति| तत्र+आकाशादि द्रव्यं नित्यं, पृथिव्यादि कार्यं च+अनित्यम्| एवम्+गुणाः+ आकाशपरिमाणादयः नित्याः, अनित्याः+च कार्यगुणा रसादयः, अनित्याः+ अपि च सजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्ति+इति युक्तम्+अनित्यानाम्+अपि सन्ताननित्यत्वम्+इति भावः| अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य वि+आधिजनकस्य तथा वि+आधिप्रशमकस्ये नित्यत्वेन तत्+प्रति+पादकस्य+आयुर्वेदस्य+अपि नित्यत्वम्+उक्तं भवति+इति मन्तव्यम्| अथ+आयुर्वेदस्य यत्र तत्र+उत्+पत्तिश्रवणात् कथं नित्यत्वम्+इति+आह---न हि+आयुर्वेदस्य+इति+आदि| अभूत्व+उत्+पत्तिः पूर्वम्+असत उत्+पत्तिः| अन्यत्र+अव+बोध+उप+देशाभ्याम्+इति यत्र यत्र+आयुर्वेदस्य+उत्+पत्तिः+उक्ता, तत्र तत्र+अव+बोधात्+उप+देशात्+वाः, अव+बोधात्+उत्+पत्तिः+यथा---ब्रह्मणः+ आयुर्वेद+उत्+पत्तिः, उप+देशात्+च+उत्+पत्तिः+यथा---इन्द्र+उप+देशात्+भरद्वाजेन मर्त्यलोके आयुर्वेदः+ उत्+पादितः+ इति+आदि| एतत्+द्वयम्+इति अव+बोध+उपदेशौ|(1) (1.`अवबोधम्+उपदेशं च' इति पाओ|) ननु, स्वभावसम्+सिद्धलक्षणत्वात्+इति यो हेतुः+उक्तः, तत्र स्वाभाविकं च लक्षणं भविष्यति+अनित्यं च, यथा---घटे कम्बुग्रीव+आकारतादि, न हि तत् स्वाभाविकम्+अपि घटस्य नित्यतां साधयति+इति+आह---स्वाभाविकं च+इति+आदि| अकृतकम्+इति न+अस्मत्+आदिना(2) (2.`न+अन्येन+इश्वर+आदिना' पाओ|) कृतम्| यत्+उक्तम्+इह---`स्वलक्षणतः सुख+असुखतः' इति+आदिना, आद्ये च+अध्याये दीर्घं+जीवितीये "हित+अहितं सुखं दुःखं" (सू.अ.1) इति+आदिना| अत्र+एव+अकृतकत्वे दृष्टान्तम्+आह---यथा+अग्नेः+औष्ण्यम्+इति+आदि| एतेन स्वलक्षणस्य+अकृतकत्वेन व्यवहारनित्यत्वात्+तत्+प्रति+पादकस्य+आयुर्वेदस्य+अपि व्यवहारनित्यत्वम्+इति भावः| न केवलं स्वाभाविकं लक्षणम्+अकृतकं, किम्+ तर्हि भावस्वभावनित्यत्वम्+अपि न केनचित्+ईश्वर+आदिना कृतम्+इति+आह---भावस्वभावनित्यत्वम्+अपि च+इति; अकृतकम्+इति चकारेण+अनु+कर्षति| तत्+एव भावस्वभावनित्यत्वं दर्शयति---यथा+उक्तम्+इति+आदि| सामान्यविशेषकृतवृद्धिह्रासकारकः+(णो)+अपि भावस्वभावः+ न केनचित् कृतः+ इति+अर्थः, ततः+च+आयुर्वेदः+अपि नित्यः|| 27 || <30-28> तस्य+आयुर्वेदस्य+अङ्गानि+अष्टौ; तत्+यथा---कायचिकित्सा,(3) शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणम्+इति|| 28 || (3."कायचिकित्सा+इति यदि+अपि %सुश्रुते% शल्यम्+एव प्रथमतः+ निर्दिष्टं, तथा+अपि+अस्य तन्त्रस्य कायचिकित्साप्रधानत्वात्+अग्रे तत्+निर्देशः+ इति ज्ञेयम्| कायः सकलं शरीरे, तस्य चिकित्सा, प्रायेण रस+आदेः सर्वाङ्गव्यापकस्य दोषात्+एव ज्वरातीसाररक्तपित्तादयः सम्+भवन्ति; किम्+वा, कायति शब्दं करोति+इति कायः+ जाठराग्निः, अङ्गुलीपिहिते कर्णयुगले `धूक्' इति शब्दश्रवणात्+तात्स्थ्यात्+वा कायशब्देन+अग्निः+उच्यते, उक्तं च %भोजे%---"जाठरः प्राणिनाम्+अग्निः कायः+ इति+अभि+धीयते| यः+तं चिकित्सेत् सीदन्तं स वै कायचिकित्सकः" इति; युक्तं च+एतत्, यतः+ ज्वरातीसारदायः कायचिकित्साविषया रोगाः+ अग्निदोषात्+एव भवन्ति| शलाका पटलवेधनी, तस्याः कर्म शालाक्यं; ब्राह्मणादित्वात् ष्यङ्, शालाक्यप्रधानम्+अङ्गं शालाक्यम्| एतेन शिरोरोगप्रतीकारस्य+अपि ग्रहणं, प्रधान्यं च शालाक्यस्य, प्रधानचक्षुः+विषयतया; एवम्+अन्यत्र+अपि प्राधान्येन वि-अप-देशः| शल्यम्+इति `शल' हिंसायाम्+इति धातुः, तस्मात्+चौरादिणि+अन्तात्+अच्, शलः शलनं हिंसा+इति+अर्थः, शलस्य निमित्तं संयोगः+ इति विवक्षायां "तस्य निमित्तं संयोग+उत्पातौ" (पा.अ.5|1|38) इति+अनु-वर्तमानात् "गोदति+अचः+असंख्यापरिमाणाः+वादेः+यत्" (पा.अ.5|1|39) इति द्वि+अच्त्वात्+यत्, तेन शल्यं हिंसा+उचितसम्-बन्धः, तत्+आहरणार्थं तन्त्रम्+अपि शल्यम्| कौमारभृत्यम्+इति कुमाराणां भृतिः+धारणं पोषणं च, तस्य+इदम्+इति कौमारभृत्यं; "तस्य+इदम्" (पा.अ.4|3|120) इति यत्| रसायनानि+इति अत्र रसशब्देन रसकार्यत्वात् सर्वेषाम्+एव धातूनां ग्रहणं, तेन रसादीनां शुक्रान्तानां किम्+वा रसवीर्यविपाकानाम्+अयनं लाभ+उपायः+ रसायनं; वक्ष्यति च--"लाभ+उपायः+ हि शस्तानां रसादीनां रसायनम्" (चि.अ.1) इति| वाजीकरणम्+इति अवाजिनं वाजिनं कुर्वन्ति+अनेन+इति वाजीकरणं, येन वा+अति+अति+अर्थं व्यज्यते स्त्रीषु शुक्रं तत्+वाजीकरणं, वक्ष्यति च---""येन नारीषु सामर्थ्यं वाजिवल्लभते नरः| व्यजते च+अधिकं येन वाजीकरणम्+एव तत् (चि.अ.1) इति| `व्रजेत्+च+अति+अधिकम्' इति पाठे पुनः पुनः+गच्छेत्+इति+अर्थः| शब्दसिद्धिः+तु पृष+उदरादित्वात्| अन्ये तु, वाजः+ वेगः प्रस्तावात्+शुक्रस्य, सः+ विद्यते येषां ते वाजिनः, ते क्रियन्ते+अनेन+इति वाजीकरणम्+इति+आहुः| किम्+वा, वाजः शुक्रं, सः+अस्य+अस्ति+इति वाजी, अवाजी वाजी क्रियते येन तत्+वाजीकरणम्| किम्+वा, वाजः+ मैथुनम्, उक्तं हि %हारीते%---"वाजः+ नाम प्रकाशत्वात्+तत्+च मैथुनसंज्ञितम्| वाजीकरणसंज्ञाभिः पुंस्त्वम्+एव प्र-चक्षते"---इति %शिवदाससेनः|%) सम्-प्रति कानि च+इति+आदिप्रश्नस्य+उत्तरं---तस्य+इति+आदि| कायस्य+अन्तरग्नेः+चिकित्सा कायचिकित्सा| पटलवेधशलाकाप्रधानम्+अङ्गं शालाक्यम्| गरः कालान्तरप्र-कोपि विषं, वैरोधिकं सम्-योगविरुद्धम्|(1) (1.`सम्-योगिविषम्' इति पाओ|) भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था च विद्या भूतविद्या| कुमारस्य भरणम्+अधि-कृत्य कृतं कौमारभृत्यम्|| 28 || <30-29> स च+अध्येतव्यः+ ब्राह्मणराजन्यवैश्यैः| तत्र+अनु-ग्रहार्थं प्राणिनां ब्राह्मणैः, आ-रक्षार्थं(2) (2.`आत्मरक्षार्थं' इति पाओ|) राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतः+ वा धर्मार्थकामपरिग्रहार्थं सर्वैः| तत्र यत्+अध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा वि-कारप्र-शमने प्रत्यत्नवान् भवति, यत्+च+आयुर्वेद+उक्तम्+अध्यात्मम्+अनु-ध्यायति वेदयति+अनु-विधीयते वा, सः+अस्य परः+ धर्मः; या पुनः+ईश्वराणां वसुमतां वा सकाशात् सुख+उपहारनिमित्ता भवति+अर्थौ+आप्तिः+आ-रक्षणं च, या च स्वपरि-गृहीतानां प्राणिनाम्+आतुर्यात्+आ-रक्षा, सः+अस्य+अर्थः; यत् पुनः+अस्य विद्वत्+ग्रहणयशः(3) (3.`विद्वत्+ग्रहणं यशः' इति पाओ|) शरण्यत्वं च, या च संमानशुश्रूषा, यत्+चेष्टानां विषयाणाम्+आ-रोग्यम्+आ-धत्ते सः+अस्य कामः| इति यथाप्रश्नम्+उक्तम्+अशेषेण|| 29 || आ-रक्षार्थं राजन्यैः+इति क्षत्रियस्य परि-पालनधर्मत्वात्| अनु-ध्यायति मनसा चिन्तयति| वेदयति+इति अन्यस्य प्रति-पादयति| अनु-विधीयत इति तत्+अनु-गुणं(4) (4.`तत्+अनु-गुणदेहम्+अनु-तिष्ठति' इति पाओ|) देहेन+अनु-तिष्ठति| आ+रक्षणम् आत्मा+आदिरक्षणम्| स्वपरि-गृहीतानाम्+इति भृत्यादीनाम्| विद्वत्+ग्रहणम्+एव यशः विद्वत्+उपादेयताजन्यं यशः+ इति+अर्थः| इष्टानाम्+इति वनितादीनाम्|| 29 || <30-30> अथ भिषगादितः+ एव भिषजा प्र+ष्टव्य+अष्टविधं भवति---तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थान्+च+इति; पृष्टेन च+एतत्+वक्तव्यम्+अशेषेण वाक्यशः+ वाक्यार्थशः+अर्थ+अवयवशः+च+इति(5)|| 30 || (5."वक्तव्यम्+इति वक्ष्यमाणं तन्त्रादिस्वरूपम्| वाक्यशः+ इत्+आदिपूर्ववत्+व्याख्येयम्' इति %शिवदाससेनः|%) भिषक्परीक्षार्थं पृच्छाविधिम्+आह---अथ+इति+आदि|| 30 || <30-31-32> तत्र+आयुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रम्+अति+अनर्थ+अन्तरम्(6)|| 31 || (6.उक्तानाम्+एव तन्त्रादीनां स्वरूपं क्रमेण+आह---तत्र+इति+आदि| तत्र तेषु तन्त्रादिषु मध्ये `तन्त्रस्वरूपं निः+उच्यते' इति शेषः; अनर्थान्तरम्+इति अर्थान्तरम्+अर्थभेदः, न विद्यते+अर्थभेदः+ यत्र तत्+तथा, अभिन्न+अर्थम्+इति+अर्थः| एतेन, एते शब्दा यस्य+अर्थस्य+अभेदेन वाचकाः, तत्+तन्त्रम्+इति तन्त्रस्वरूपं दर्शितं भवति|" इति %शिवदाससेनः|%) तन्त्रार्थः(1) (1.`तन्त्रार्थः+ इति तन्त्रस्य+अर्थः+अभिधेयं, स च हित+अहित+आदिरूपम्+आयुः+आयुष्याः+च पदार्थाः| स्वलक्षणैः+इति आयुः+चेतन+अनु+वृत्तिः+जीवितम्+इति+आदिना ग्रन्थेन+उक्तैः+आयुः स्वरूपैः' इति %शिवदाससेनः|%) पुनः स्वलक्षणैः+उप+दिष्टः| स च+अर्थः प्रकरणैः+वि+भाव्यमानः+ भूयः+ एव शरीरवृत्तिहेतुवि+आधिकर्मकार्यकालकर्तृकरणविधिविनिः+चयात्+दशप्रकरणः, तानि च प्र+करणानि केवलेन+उप+देक्ष्यन्ते तन्त्रेण|| 32 || तत्र+इति+आदि| स्वलक्षणैः+इति तत्+आयुर्वेदयति+इति+आयुर्वेदः, इति+आदिना हिताहितायूरूपैः+इति+अर्थः| प्रकरणैः+इति आयुर्वेदप्रदेशैः| दशप्रकरणानि दशभेदाः, ते च शरीरादयः+ दश| तत्र शरीरं पञ्चमहाभूतविकारसमुदयात्मकम्+अवयवादिभेदात्+बहुप्रकारं; वृत्तिः+च+आहारः+अशितपीतादिभेदभिन्ना(न्नः); हेतुः+तु वि+आधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणः; वि+आधिः+च धातुवैषम्यरूपः; कर्म चिकित्सा; कार्यम् आ+रोग्यं; कालः ऋत्वादिः, क्रियाकालः+च; कर्ता भिषक्; करणं भेषजं; विधिः विधानम् उप+कल्पना, सा च कालवि+आधिद्रव्यापेक्षा बोद्धव्या, यथा---"हेमन्ते+अभ्यसतः+तोयम्+उष्णम्+आयुः+न हीयते" (सू.अ.6) इति+आदि; देशस्तु+अत्र+अहितः+ हेतुग्रहणेन, हितः+तु देशः करणग्रहणेन गृहीतः+ मन्तव्यः(2)| (2.`हिताहितदेशः+ तु करणहेतुशब्दाभ्यां गृहीतौ मन्तव्यौ' इति %शिवदाससेनः|%) शरीरवृत्त्यादिभेदाः+च बहवः कृत्स्ने तन्त्रे बुद्धिमता बोद्धव्याः| केवलेन+इति सम्+अग्रेण|| 31 || 32 || <30-33> तन्त्रस्य+अस्य+अष्टौ स्थानानि;(3) (3.`तन्त्रम्+अष्टौ स्थानानि+इति+आदिना स्थानम्+आह' इति %शिवदाससेनः|% `तन्त्रम्+अष्टौ स्थानानि' इति पाओ|) तत्+यथा---श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि| तत्र त्रिंशत्+अध्यायकं श्लोकस्थानम्, अष्ट+अष्ट+अध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकम्+इन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः|| 33 || तन्त्रस्य+अस्य+इति+आदि| इन्द्रियाणां चिकित्सितानां च+इति+उभयत्र+अपि स्थानम्+इति शेषः|| 33 || ड<30-34> भवति च+अत्र--- द्वे त्रिंशके द्वादशकं त्रयं च त्रीणि+अष्टकानि+एषु समाप्तिः+उक्ता| श्लोकौषधारिष्टविकल्पसिद्धि- निदानम्+अनाश्रयसंज्ञकेषु|| 34 || त्रिंशके इति सूत्रस्थानं चिकित्सितं च| आश्रयसंज्ञकं शारीरस्थानम्, आश्रयः+ हि शरीरम्+उच्यते|| 34 || <30-35> स्वे स्वे स्थाने यथास्वं च स्थानार्थ उप+देक्ष्यते| सविंशम्+अध्यायशतं शृणु नामक्रमागतम्|| 35 || सविंशम्+इति विंशतिशब्दात् स्वार्थे `डः', स्वार्थिकः+च `डः' प्रत्ययः+ भवति; तेन %ललितेश्वरे% च---"चतुः+विंशाधिकं" इति प्रयोगः सिद्धः+ भवति; वचनं हि "चतुः+विंशाधिकं ज्ञेयं भुवनानां शतत्रयम्" इति| एवं %सुश्रुते%+अपि `सविंशं' (सु.सू.अ.1) इति वि+आख्येयम्|| 35 || <30-36-68> दीर्घं+जीवः+अपि+अपामार्गतण्डुल+आरग्वधादिकौ| षट्+विः+एकाश्रयः+च+इति(1) चतुष्कः+ भेषजाश्रयः|| 36 || (1.`षट्+वि+एकशतः+च+इति' इति पाओ|) मात्रातस्य+अशितीयौ च नवेगान्धारणं तथा| इन्द्रिय+उपक्रमः+च+इति चत्वारः स्वास्थ्यवृत्तिकाः(2)|| 37 || (2.`स्वस्थवृत्तिकाः' इति पाओ|) खुड्डाकः+च चतुः+पादः+ महान्+तिस्रैषणः+तथा| सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः|| 38 || स्नेहनस्वेदन+अध्यायौ+उभौ यः+च+उप+कल्पनः| चिकित्साप्राभृतः+च+एव सर्वः+ एव प्र+कल्पनाः|| 39 || कियन्तःशिरसीयः+च त्रिशोफाष्टोदरादिकौ| रोगाध्यायः+ महान्+च+एव रोगाध्यायचतुष्टयम्|| 40 || अष्टौनिन्दितसंख्यातः+तथा लङ्घनतर्पणे| विधिशोणितिकः+च+एव वि+आख्याताः+तत्र योजनाः|| 41 || यज्जःपुरुषसंख्यातः+ भद्रकाप्यान्नपानिकौ| विविधाशितपीतीयः+चत्वारः+अन्नविनिश्चयाः|| 42 || दशप्राणायतनिकः+तथा+अर्थेदशमूलिकः| द्वौ+एतौ प्राणदेहार्थौ प्र+उक्तौ वैद्यगुणाश्रयौ|| 43 || औषधस्वस्थनिर्देशकल्पनारोगयोजनाः| चतुष्काः षट् क्रमेण+उक्ताः सप्तमः+च+अन्नपानिकः|| 44 || द्वौ च+अन्त्यौ संग्रह+अध्यायौ+इति त्रिंशकम्+अर्थवत्| श्लोकस्थानं सम्+उद्दिष्टं तन्त्रस्य+अस्य शिरःशुभम्(3)|| 45 || (3.`इति त्रिंशकं श्लोकस्थानं सम्+उद्दिष्टम्+इति+अन्वयः, अर्थवत्+इति स्थानार्थसहितं, शिरः+ इव शिरः प्रधानत्वात्' इति %शिवदाससेनः|%) चतुष्काणां महार्थानां स्थाने+अस्मिन् संग्रहः कृतः| श्लोकार्थः संग्रहार्थः+च श्लोकस्थानम्+अतः स्मृतम्|| 46 || ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादनिदाने च स्यात्+अपस्मारिणां च यत्|| 47 || इति+अध्यायाष्टकम्+इदं निदानस्थानम्+उच्यते| रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च|| 48 || त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने| रोगानीके वि+आधिरूपे रोगाणां च भिषग्जिते|| 49 || अष्टौ विमानानि+उक्तानि मानार्थानि महर्षिणा| कतिधापुरुषीयं च गोत्रेण+अतुल्यम्+एव च|| 50 || खुड्डिका महती च+एव गर्भौ+आक्रान्तिः+उच्यते| पुरुषस्य शरीरस्य विचयौ द्वौ वि+निः+चितौ|| 51 || शरीरसंख्या सूत्रं च जातेः+अष्टमम्+उच्यते|(4) (4.`सूत्रं च जातेः+इति जातिसूत्रीयम्+इति+अर्थः' इति %शिवदाससेनः|%) इति+उद्दिष्टानि मुनिना शारीराणि+अत्रिसूनुना|| 52 || वर्णस्वरीयः पुष्पाख्यः+तृतीयः परि+मर्शनः| चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः|| 53 || कतमानिशरीरीयः पन्नरूपः+अपि+अवाक्शिराः| यस्यश्यावनिमित्तः+च सद्योमरणः+ एव च|| 54 || अणुज्योतिः+इति ख्यातः+तथा गोमयचूर्णवान्| द्वादशाध्यायकं स्थानम्+इन्द्रियाणाम्+इति स्मृतम्(1)|| 55 || (1.`प्र+कीर्तितम्' इति पाo|) अभयामलकीयं च प्राणकामीयम्+एव च| करप्र+चितकं वेदसम्+उत्थानं रसायनम्|| 56 || संयोगशरमूलीयम्+आसिक्तक्षीरकं तथा| माषपर्णभृतीयं च पुमां+जातबलादिकम्|| 57 || चतुष्कद्वयम्+अपि+एतत्+अध्यायद्वयम्+उच्यते| रसायनम्+इति ज्ञेयं वाजीकरणम्+एव च|| 58 || ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादे+अपि+अपस्मारे क्षतशोथ+उदरार्शसाम्|| 59 || ग्रहणीपाण्डुरोगाणां श्वासकास+अति+सारिणाम्| छर्दिवी+सर्पतृष्णानां विषमद्यवि+कारयोः|| 60 || द्विव्रणीयं त्रिमर्मीयम्+ऊरुः+तम्भिकम्+एव च| वातरोगे वातरक्ते योनिव्यापत्सु च+एव यत्|| 61 || त्रिंशत्+चिकित्सितानि+उक्तानि+अतः कल्पान्(2) प्र+चक्ष्महे| (2.`अतः कल्पान् परं शृणु' इति पाओ|) फलजीमूतक+इक्ष्वाकुकल्पः+ धामार्गवस्य च|| 62 || पञ्चमः+ वत्सकस्य+उक्तः षष्ठः+च कृतवेधने| श्याम+अत्रिवृतयोः कल्पः+तथा+एव चतुरङ्गुले|| 63 || तिल्वकस्य सुधायाः+च सप्तलाशङ्खिनीषु च| दन्तीद्रवन्त्योः कल्पः+च द्वादशः+अयं समाप्यते|| 64 || कल्पना पञ्चकर्माख्या बस्तिसूत्री तथा+एव च| स्नेहव्यापदिकी सिद्धिः+नेत्रव्यापदिकी तथा|| 65 || सिद्धिः शोधनयोः+च+एव बस्तिसिद्धिः+तथा+एव च| प्रासृती मर्मसंख्याता सिद्धिः+बस्ति+आश्रया च या|| 66 || फलमात्रा तथा सिद्धिः सिद्धिः+च+उत्तरसंज्ञिता| सिद्धयः+ द्वादश+एव+एताः+तन्त्रं च+आसु(3) समाप्यते|| 67 || (3.`चात्र' इति पाओ|) स्वे स्वे स्थाने(4) तथा+अध्याये च+अध्याय+अर्थः प्र+वक्ष्यते| (4."अध्यायम्+उक्त्वा+अध्यायार्थम्+आह---स्वे स्वे स्थान इति+आदि| स्वे स्वे स्थाने यः+अध्यायः+ वक्तव्यः+तत्र तत्र च+अध्याये तस्य तस्य+अध्यायस्य+अर्थसंग्रहः+ वाच्यः+ इति+अर्थः; चकारः+अत्र अध्यायार्थः+ इति+अनन्तरं योज्यः, तेन `स्थान+अर्थः' इति समुच्चीयते; ततः+च स्थानान्ते स्थान+अर्थसंग्रहम्+अध्यायान्ते च+अध्याय+अर्थसम्+ग्रहं यथाक्रमेण वक्ष्यति+इति+अर्थः| यद्यपि शारीरस्थाने तत्+स्थानार्थः+ वि+शिष्य न वक्तव्यः, तथाsपि शारीरस्थानस्य शरीरनिरूपणरूपः+ यः+अर्थः सः "शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा" (शा.अ.8) इति+आदिशारीरशब्दनिरुक्तिद्वारेण+एव+उक्तः+ इति ज्ञेयम्| तं ब्रूयात्+इति तं सर्वं तन्त्र+अर्थं स्थान+अर्थम्+अध्यायार्थं च| अर्थसंग्रहात्+इति ल्यप्+लोपे पञ्चमी, तन्त्र+आदीनाम्+अर्थं सम्+गृह्य सम्+क्षिप्य+इति+अर्थः| सर्वतः अनवशेषतः यथास्वम्+इति+अनेन यः+ यस्य+अर्थः+तस्य संग्रहं कृत्वा तन्त्र+अर्थं स्थान+अर्थम्+अध्याय+अर्थं च+अशेषतः+ ब्रूयात्+इति+अर्थः" इति %शिवदाससेनः|%) तं ब्रूयात् सर्वतः सर्वं यथास्वं(5) हि+अर्थसम्+ग्रहात्|| 68 || (5.`यथा+अर्थात्+हि+अनु+सम्+ग्रहात्' इति पाओ|) दीर्घं+जीवेति+आदिसंज्ञाः श्लोकानुरोधात्+एकदेशलक्षणाः+ बोद्धव्याः| प्राणदेहार्थौ+इति+आदौ देहशब्देन+ओजः+अभिधीयते(1)| (1."प्राणदेहार्थौ+इति+अत्र देहशब्देन हृदयं तथा तत्+आश्रितम्+ओजः+अपि+अभिधीयते" इति %शिवदाससेनः|%) शिरः शुभम्+इति+अत्र शिरः+ इव शिरः| श्लोकार्थः+ इति+आदौ संग्रहार्थः+च+इति चकारात् सुश्रुत+उक्तसूत्रणादिकं, तेन "सूत्रणात् सूचनात्+च+एव धारणात्+अर्थसन्ततैः| सूत्रस्थानं समुद्दिष्टम्" (सु.सू.अ.3) इति+एतत्+अपि गृहीतं भवति| मान+अर्थानि+इति ज्ञान+अर्थानि| इन्द्रियाणाम्+इति रिष्टानाम्| चतुष्कद्वयम्+इति रसायनपादचतुष्कः+ एकः, वाजीकरणपादचतुष्कः+च+एकः, चतुष्पादः+च+अध्यायः+ भवति+इति युक्तम्+एव+अध्यायत्वम्| तन्त्रं च+आसु समाप्यतः+ इति आसु समाप्तासु तन्त्रं समाप्यतः+ इति+अर्थः| च+अध्यायार्थः+ इति चकारः+ भिन्नक्रमे; तेन अध्यायार्थः+च+अध्यायान्ते तथा स्थानार्थः+च स्थानान्ते कृतसंग्रहः| यदि+अपि शारीरे स्थानार्थः+ न व्यक्तः, तथा+अपि शारीरशब्दव्युपत्त्या बोद्धव्यः+तन्त्रान्तरात्+वा; यथा---"शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा| सर्वभावैः+यतः+तस्मात्+शारीरं स्थानम्+उच्यते" (शा.अ.8) इति|| 36-68 || <30-69-71> पृच्छा तन्त्रादि+अथ+आम्नायं विधिना प्रश्नः+ उच्यते| प्रश्नार्थः+ युक्तिमान्+तस्य तन्त्रेण+एव+अर्थनिश्चयः(2)|| 69 || (2."तन्त्रात्+इति तन्त्रम्+आरभ्य| यथा+आम्नायं यथाक्रमम्| विधिना सामान्यविशेषप्र+कारेण, पूर्वापरविरोधादिदोषशून्येन वा पृच्छा प्रश्नः+ उच्यतः+ इति+अर्थः| प्रश्नार्थं वि+वृणोति---प्रश्नार्थः+ इति+आदि| तस्य प्रश्नस्य तन्त्रेण शास्त्रेण+अर्थनिश्चयः+ यः स प्रश्नार्थः प्रश्नप्र+योजनम्+उच्यते| युक्तिमान्+अति युक्तिमान् उप+पत्तिमान्" इति %शिवदाससेनः|%) निरुक्तं(3) तन्त्रणात्+तन्त्रं, स्थानम्+अर्थप्रतिष्ठया| (3.`तन्त्रादिशब्दानां निरुक्तिद्वारेण+अर्थं स्पष्टयति---निरुक्तम्+इति+आदि| तन्त्रणात्+इति वि+उत्पादनात्| अर्थप्रतिष्ठया+इति प्रधानभूत+अर्थ+अवस्थानात्| एतेन तन्त्र्यते वि+उत्पाद्यते+अनेन+इति तन्त्रं शास्त्रं, तथा च+अर्थाः प्रतिष्ठन्ति+अस्मिन्+इति स्थानम्+इति निरुक्तिः+दर्शिता भवति' इति %शिवदाससेनः|%) अधिकृत्य+अर्थम्+अध्यायनाम्+असंज्ञा प्रतिष्ठिता(4)|| 70 || (4.`अधिकृत्य+इति निरुक्ति+एकदेशप्रकाशनम्+अधिकृतः+अध्यायार्थः, तत्प्रयुक्ता नामसंज्ञा अध्यायनाम्+असंज्ञा योगरूढसंज्ञा+इति+अर्थः| किम्+वा अधिकृत्य+इति तृतीयान्तपदम्; तेन, अधिकृतिः+अधिकृत+अर्थसंबन्धः, तेन+उपलक्षिता+अध्यायसंज्ञा+इति+अर्थः" इति %शिवदाससेनः|%) इति सर्वं यथाप्रश्नम्+अष्टकं संप्रकाशितम्| कार्त्स्न्येन च+उक्तः+तन्त्रस्य संग्रहः सुविनिश्चितः|| 71 || विधिना प्रश्नः+ इति+अत्र विधिना+इति पूर्वापरविरोधादिदोषशून्येन वाक्येन| तन्त्रणात्+इति शरीरधारणात्; किम्+वा आयुर्वेदानुपालनात्| अर्थप्रतिष्ठया+इति प्रधानभूतार्थावस्थानात्| एताः+च योगरूढाः संज्ञाः; तेन, अतिप्रसङ्गः+ न वाच्यः| अधिकृत्य+इति अधिकारिणं कृत्वा| अर्थं दीर्घं+जीवितादिकम्| अध्यायनाम्+असंज्ञा अध्यायरूपा नामसंज्ञा, नामसंज्ञा च योगरूढा संज्ञा+उच्यते; किम्+वा, `अध्यायः+ नाम' इति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकारः+ इति+अर्थः| अर्थशब्दः+अत्र+अर्थान्तरे, तेन युक्ता+अध्यायसंज्ञा, सा च अधिकरणसाधना करणसाधना वा कर्मसाधना वा बोद्धव्या| अधीयते+अस्मिन्, अध्येति+अनेन वा, अधीयते वा+इति+अध्यायः|| 69-71 || <30-72-74> सन्ति पाल्लविक+उत्पाताः(1) संक्षोभं जनयन्ति ये| (1.`पल्लविक+उपेताः' इति पाओ|) वर्तकानाम्+इव+उत्पाताः सहसा+एव+अविभाविताः|| 72 || तस्मात्+तान्(2) पूर्वसंजल्पे सर्वत्र+अष्टकम्+आदिशेत्| (2.`तस्मात्+तु पूर्वकं जल्पे' इति पाओ|) परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्|| 73 || शब्दमात्रेण तन्त्रस्य केवलस्य+एकदेशिकाः| भ्रमन्ति+अल्पबलाः+तन्त्रे ज्याशब्देन+एव वर्तकाः|| 74 || प्रश्नाष्टकस्य+उक्तस्य निराकरणीयसंज्ञाम्+आह(3)---(3.`निराकरणीयताम्+आह' इति पाओ|) सन्ति+इति+आदि| पाल्लविकाः| प्रादेशिकाः| वर्तका अकस्मात्+उत्पतन्तः क्षोमं मनसः+ जनयन्ति+इति लोकप्रसिद्धम्| अष्टकम्+इति यथा+उक्तं प्रश्नाष्टकम्| परावरौ श्रेष्ठाश्रेष्ठौ| तत्र शास्त्रविदां बलम्+इति शास्त्रविदः+ एव प्रश्नाष्टकं जानन्ति न पाल्लविकाः|| 72-74 || <30-75-81> पशुः पशूनां दौर्बल्यात् कः+चित्+मध्ये वृकायते| स सत्यं वृकम्+आसाद्य प्रकृतिं भजते पशुः|| 75 || तद्वत्+अज्ञः+अज्ञम्+अध्यस्थः कः+चित्+मौखर्यसाधनः| स्थापयति+आप्तम्+आत्मानम्+आप्तं तु+आसाद्य भिद्यते|| 76 || बभ्रुः+गूढ इव+उर्णाभिः+अबुद्धिः+अबहुश्रुतः| किम्+ वै वक्ष्यति संजल्पे कुण्डभेदी जडः+ यथा|| 77 || सद्वृत्तैः+न विगृह्णीयात्+भिषक्+अल्पश्रुतैः+अपि| हन्यात् प्रश्नाष्टकेन+आदौ+इतरान्+तु+आप्तमानिनः(4)|| 78 || (4.`ये प्रमादिनः' इति पाओ|) दम्भिनः+ मुखरा हि+अज्ञाः प्रभूताबद्धभाषिणः| प्रायः, प्रायेण सुमुखाः सन्तः+ युक्ताल्पभाषिणः|| 79 || तत्त्वज्ञानप्रकाशार्थम्+अहङ्कारम्+अनाश्रितः| स्वल्पाधाराज्ञमुखरात्+मर्षयेत्+न विवादिनः|| 80 || परः+ भूतेषु+अनुक्रोशः+तत्त्वज्ञान(ने)परा दया| येषां तेषाम्+असत्+वादनिग्रहे निरता मतिः|| 81 || प्रकृतिः स्वभावः| बभ्रुरूर्णावान् कः+चित् पशुः, स यथा मेषं युद्धाय+आत्मीयाम्+इव+उर्णां दृष्ट्वा उपसर्पन्+अङ्गभङ्गम्+आप्नोति, तत्+वत्+अज्ञः+अप्याप्तं प्र+आप्य भिद्यतः+ इति+अर्थः; किम्+वा बभ्रुः+वद्धनकुल ऊर्णाराशिमध्यगः+ यथा किम्+चित्+न प्रतिपद्यते, तथा+अबुद्धिः+अपि संजल्पे वादिप्रतिवादिकथायाम्| कुण्डभेदी भ्रष्टयोनिः; तेन पृच्छादितात्मीयनिर्णितजातिः+यथा+अवदातजातिः सन् कश्चित्+ब्रूते, तथा+अबुद्धिः+अपि संजल्पे| विगृह्णीयाद् विगृह्य संभाषां कुर्यात्| इतरान् असत्+वृत्तान्| स्वल्पाधाराः स्वल्पश्रुताः| न मर्षयेत्+इति न+उपेक्षेत| अज्ञवैद्यसंवादप्रतिषेधफलम्+आह---परः+ भूतेषु+इति+आदि| निरताः+ इति तत्परा|| 75-81 || <30-82-83> असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः| भवन्ति+अनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः|| 82 || तान् कालपाशसदृशान् वर्जयेत्+शास्त्रदूषकान्| प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः|| 83 || अज्ञवैद्यफलम्+आह---असत्पक्ष+इति+आदि| असत्पक्षादि साधनं येषां ते तथा; असत्पक्षः अनागमपक्षसिद्धः पक्षः| अक्षणित्वं पृच्छार्थम्+अनुयुक्तस्य(1) (1.`पृच्छार्थम्+आकृष्टस्य' इति पाओ|) `संप्रति वक्तुं क्षणः+ न+अस्ति' इति भाषणम्, अर्तिः पृच्छार्थम्+अनुयुक्तस्य शिरोव्यथादिकम्+उद्भाव्य(2) (2.`उच्चार्य' इति पाओ|) भाषणं, दम्भः पुस्तकवैद्यभाण्डादिभिः स्वार्थोत्कर्षप्रतिपादनं, पारुष्यं कृच्छ्रतः+अपि नवाच्यत्वादिपरुषभाषणम्|(3) (3.`पृच्छता+अपि वाच्यत्वादिपरुषभाषणम्' इति पाओ|) अनाप्ताः स्वे तन्त्रः+ इति स्वतन्त्रान्+अभिज्ञानात्| परविकत्थकाः परदूषकाः|| 82-83 || <30-84-85> समग्रं दुःखम्+आयत्तम्+अविज्ञाने द्वयाश्रयम्| सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्|| 84 || इदम्+एवम्+उदारार्थम्+अज्ञानां न प्रकाशकम्| शास्त्रं दृष्टिप्रणष्टानां यथा+एव+आदित्यमण्डलम्|| 85 || द्वयाश्रयम्+इति मनःशरीराश्रयम्| समग्रम्+इति शारीरं मानसं च सुखम्+आरोग्यादिरूपम्| विज्ञाने विमलः+ इति विशुद्धज्ञाने, किम्+वा विज्ञाने विमलः+ इति मोक्षे, मोक्षे हि सुखं स्वच्छं समग्रं च दुःखासंभिन्नत्वात्; किम्+वा, भट्टदर्शनात् सुसंभवम्| इदम्+इति शास्त्रम्| एवम्+उदारार्थम्+इति लोकद्वयहितार्थाभिधायकम्| दृष्टिप्रणष्टानाम्+इति प्रणष्टदृशाम्|| 84 || 85 || <30-86-90> तत्र श्लोकाः--- अर्थे दशमहामूलाः संज्ञा चासां यथा कृता| अयनान्ताः षट्+अग्र्याः+च रूपं वेदविदां च यत्|| 86 || सप्तकः+च+अष्टकः+च+एव परिप्रश्नाः सनिर्णयाः| यथा वाच्यं यत्+अर्थं च षट्+विधाः+च+एकदेशिकाः|| 87 || अर्थेदशमहामूले सर्वम्+एतत् प्रकाशितम्| संग्र+च+अयम्+अध्यायः+तन्त्रस्य+अस्य+एव केवलः|| 88 || यथा सुमनसां सूत्रं संग्रहार्थं विधीयते| संग्रहार्थं तथा+अर्थानाम्+ऋषिणा संग्रहः कृतः|| 89 || इति+अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने+अर्थेदशमहामूलीयः+ नाम त्रिंशः+अध्यायः|| 30 || अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| इयता+अवधिना सर्वं सूत्रस्थानं समाप्यते|| 90 || संग्रहे संज्ञा चासां यथा कृता+इति `तेन मूलेन महता महामूला' इति+आदिना| अयनान्ताः षट्+अग्र्याः+च+इति `एकं प्राणवर्धनानाम्' इति+आदिना+उक्ताः| एते च+अहिंसादयः+अग्र्याधिकारे यज्जःपुरुषीये उक्ता उल्लङ्घ्य+इह+उक्ता अध्यात्मविषयत्वेन, पूर्वोक्ताः+तु+अग्र्यरोगाधिकारिकाः; उक्तं हि तत्र---"अलम्+एतत्+विकाराणाम्" (सू.अ.25) इति+आदि| सप्तकः प्रश्नः `किम्+आयुः ? कस्मात्+आयुर्वेदः ?' इति+आदि; अष्टकः प्रश्नः `तन्त्रं तन्त्रार्थं' इति+आदि|| 86-90 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम्+आयुर्वेददीपिकायां सूत्रस्थाने+अर्थेदशमहामूलीयः+त्रिंशत्तमः+अध्यायः|| 30 || इति चरकचतुः+आननश्रीमत्+चक्रपाणिदत्तकृतायाम्+आयुर्वेददीपिकायां चरकतात्पर्यटीकायां प्रथमं सूत्रस्थानम्|| 1 || (प्रोओङ् complated)