प्रथमः+अध्यायः <1-1> रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतान्+अशेषान्। औत्सुक्यमोहारतिदान्+जघान यः+अपूर्ववैद्याय नमः+अस्तु तस्मै॥1॥ <1-2> आयुः कामयमानेन धर्मार्थसुखसाधनम्। आयुर्वेदोपदेशेषु विधेयः परमादरः॥2॥ <1-3><1-4> ब्रह्मास्मृत्वा+आयुषः+ वेदं प्रजापतिम्+अजिग्रहत्। सः+अश्विनौ तौ सहस्राक्षं सः+अत्रिपुत्रादिकान्+मुनीन्॥3॥ ते+अग्निवेषादिकान्+ते तु पृथक् तन्त्राणि तेनिरे। तेभ्यः+अतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः॥4॥ <1-5> क्रियते+अष्टाङ्गहृदयं न+अतिसंक्षेपविस्तरम्। कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्॥5॥ <1-6> अष्टौ+अङ्गनि तस्य+आहुः+चिकित्सा येषु संश्रिता। वायुः पित्तं कफः+च+इति त्रयः+ दोषाः समासतः॥6॥ <1-7> विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च। ते व्यापिना+अपि ह्रृन्नाभ्योः+अधः+मध्योर्ध्वसंश्रयाः॥7॥ <1-8> वयोहोरात्रिभुक्तानां ते+अन्तमध्यादिगाः क्रमात्। तैः+भवेत्+विषमः+तीक्ष्णः +मन्दः+च+अग्निः समैः समः॥8॥ <1-9> कोष्ठः क्रूरः+ मृदुः+मध्यः+ मध्यः स्यात्+तैः समैः+अपि। शुक्रार्तवस्थैः+जन्मादौ विषेण+इव विषक्रिमे॥9॥ <1-9> तैः+च तिस्रः प्रकृतयः+ हीनमध्योत्तमाः पृथक्। समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः॥10॥ <1-11> तत्र रूक्षः+ लघुः खरः सूक्ष्मः+चलः+अनिलः। पित्तं सस्नेहतीक्ष्णोष्णे लघु विस्रं सरं द्रवम्॥11॥ <1-12> स्निग्धाः शीतः+ गुरुः+मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः। संसर्गः सन्निपातः+च तद्द्वि-त्रि-त्रिक्षयकोपतः||12|| <1-13> रसाऽसृङ्मांसमेदः+अस्थिमज्जशुक्राणि धातवः। 'सप्तदूष्याः' मला-मूत्रशकृत्स्वेदादयः+अपि च॥13॥ <1-14> वृद्धिः समानैः सर्वेषां विपरीतैः+विपर्ययः। रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः॥14॥ <1-15> षट्+‌, द्रव्यम्+आश्रिताः+ते च यथापूर्वं बलावहाः। तत्र+आद्या मारुतं घ्नन्ति त्रयः+तिक्तादयः कफम् ॥ <1-16> कषायतिक्तमधुराः पित्तम्+अन्ये तु कुर्वते। शमनं कोपनं स्वस्थहितं द्रव्यम्+इति त्रिधा॥16॥ <1-18> उष्णशीतगुणोत्कर्षात्+तत्र वीर्यं द्विधा स्मृतम्। त्रिधा विपाकः+ द्रव्यस्य स्वाद्वम्लकटुकात्मकः॥17॥ <1-18> गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः। गुणाः ससूक्ष्म-विशदा विंशतिः सविपर्ययाः॥18॥ <1-19> कालार्थकर्मणां योगः+ हीन-मिथ्याऽतिमात्रकः| सम्यक्+योगः+च विज्ञेयः+ रोगाऽऽरोग्यैककारणम्॥19॥ <1-20> रोगः+तु दोषवैषम्यं, दोषसाम्यम्+अरोगता। निजागन्तुविभागेन तत्र रोगाः+ द्विधा स्मृताः॥20॥ <1-21> तेषां कायमनोभेदात्+अधिष्ठानम्+अपि द्विधा। रजः+तमः+च मनसः+ द्वौ च दोषौ+उदाहृतौ॥21॥ <1-22> दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्। रोगं निदान-प्राग्रूप-लक्षणोपशयाऽऽप्तिभिः॥22॥ <1-23> भूमिदेहप्रभेदेन देशम्+आहुः+इह द्विधाः जाङ्गलं वातभूयिष्ठम्+अनूपं तु कफोल्वणम्॥23॥ <1-24> साधारणं सममलं त्रिधा भूदेशम्+आदिशेत्। क्षणादिः+व्याध्यवस्था च कालः+ भेषजयोगकृत्॥24॥ <1-25> शोधनं शमनं च+इति समासात्+औषधं द्विधा। शरीरजानां दोषाणां क्रमेण 'परमौषधम्'॥25॥ <1-26> वस्तिः+विरेका वमनं तथा तैलं घृतं मधु। धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्॥26॥ <1-27> भिषक्+ द्रव्याणि+उपस्थाता रोगी पादचतुष्टयम्। चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥27॥ <1-28> दक्षः+तीर्थात्+तच्शास्रार्थः+ दृष्टकर्मा शुचिः+भिषक| बहुकल्पं बहुगुणं सम्पन्नं योग्यम्+औषधम्॥28॥ <1-29> अनुरक्तः शुचिः+दक्षः+ बुद्धिमान् परिचारकः। आढ्यः+ रोगी भिषग्वश्यः+ ज्ञापकः सत्त्ववान्+अपि॥29॥ <1-30><1-31> सर्वौषधक्षमे देहे यूनः पुंसः+ जितात्मनः। अमर्मगः+अल्पहेत्वग्ररूपरूपः+अनुपद्रवः॥30॥ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि। ग्रहेषु+अनुगुणेषु+एकदोषमार्गः+ नवः 'सुखः'॥31॥ <1-32> शस्रादिसाधनः कृच्छ्रः सङ्करे च ततः+ गदः। शेषत्वात्+आयुषः+ 'याप्यः' पथ्याभ्यासात्+विपरोयये॥32॥ <1-33> अनुपक्रमः+ एव स्यात्+स्थितः+अत्यन्तविपर्यये। औत्सुक्य-मोहाऽरतिकृत्+ दृष्टरिष्टः+अक्षनाशनः॥33॥ <1-34><1-35> त्यजेत्+आर्तं भिषग्भूपैः+द्विष्टं तेषां द्विषं द्विषम्। हीनोपकरणं व्यग्रम्+अविधेयं गतायुषम्॥34॥ चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्। तन्त्रस्य+अस्य परं च+अतः+ वक्ष्यते+अध्यायसङ्ग्रहः॥35॥ <1-36><1-37><1-38><1-39> आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः। अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः॥36॥ दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः। शुद्ध्यादिस्नेहन-स्वेद-रेकाऽऽस्थापन-नावनम्॥37॥ धूम-गण्डूष-दृक्सेक-तृप्ति-यन्त्रक-शस्त्रकम्। सिरावधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ॥38॥ सूत्रस्थानम्+इमे+अध्याया 'त्रिंशत्' 'शरीरम्+उच्यते'। गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्॥39॥ <1-39> <1-40> विकृतिः+दुतजं 'षष्ठं' 'निदानं सार्वरोगिकम्'। ज्वारासृक्‌श्वासयक्ष्मादिमदाद्यर्शः+अतिसारिणाम्॥40॥ <1-41> मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'॥41॥ <1-42><1-43><1-44> चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि। वमौ मदात्ययेऽर्शः सु विशि द्वौ द्वौ च मूत्रिते॥42॥ विद्रधौ गुल्म़जठरपाण्डुशोफविसर्पिषु। कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥43॥ द्वाविंशतिः+ इमे+अध्यायाः कल्पसिद्धिः+अतः परम्। कल्पः+ वमेः+विरेकस्य तत्सिद्धिर्बस्तिकल्पना॥44॥ <1-45> सिद्धिः+बस्त्यापदां, षष्ठः+ द्रव्यकल्पः+अतः+ उत्तरम्। बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे॥45॥ <1-46><1-47><1-48> उन्मादे+अथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु। दृक्तमोलिङ्गनाशेषु त्रयः+, द्वौ द्वौ च सर्वगे॥46॥ कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे। ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥47॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने। चत्वारिंशः+अनपत्यानाम्+अध्यायः+ बीजपोषणः॥48॥ <1-48 1/2> इति+अध्यायशतं विंशिं षड्‌भिः स्थानैः+उदीरितम्॥48 1/2॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटविरचितायाम्+ अष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्का- मीयः+ नाम प्रथमः+अध्यायः॥1॥ 2 द्वितीय+अध्यायः2 अथ+अतः+ दिनचर्याध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <2-1><2-2><2-3> ब्रह्मे मुहूर्तः+ उत्तिष्ठेत्+स्वस्थः+ रक्षार्थम्+आयुषः। शरीरचिन्तां निर्वर्त्य कृतशौचविधिः+ततः॥1॥ अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्। प्रातः+भुक्त्वा च मुद्वग्रं कषायकटुतिक्तकम्॥2॥ कनीन्यग्रसमस्थूलं प्रगुणं द्वादशाङ्गुलम्। भक्षयेत्+दन्तपवनं दन्तमांसानि+अबाधयन्॥3॥ <2-4> न+अद्यात्+अजीर्णवमथुश्वासकासज्वराऽर्दिती। तृष्णा+अस्य+अपाकहृन्नेत्रशिरः कर्णमयी च तत्॥4॥ सौवीरम्+अञ्जनं नित्यं हितम्+अक्ष्णोः+ततः+ भजेत्। चक्षुः+तेजोमयं तस्य विशेषात् श्लेष्मतः+ भयम्॥5॥ <2-6> योजयेत्+सप्तरात्रे+अस्मात्+स्राव(1)णार्थं रसाञ्जनम्। ततः+ नावन-गण्डूष-धूम-ताम्बूल-भाक्+भवेत्॥6॥ <2-7> ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्। विषमूर्च्छामदार्तानाम्+अपथ्यं शोषिणाम्+अपि॥7॥ <2-8> अभ्यङ्गम्+ आचरेत्+नित्यं, सः+ जराश्रमवातहा। दृष्टिप्रसादपुष्ट्यायुः स्वप्नसुत्वक्त्वदार्ढ्यकृत्॥8॥ शिरः श्रवणपादेषु तं विशेषेण शीलयेत्। वर्ज्यः+अभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः॥9॥ <2-10> लाघवं कर्मसामर्थ्यं दीप्तः+अग्निः+मेदसः क्षयः। विभक्तघनगात्रत्वं व्यायामात्+उपजायते॥10॥ <2-11> वातपित्तामयी बालः+ वृद्धः+अजीर्णी च तं त्यजेत्। अर्धशक्त्या निषेव्यः+तु बलिभिः स्निग्धभोजिभिः॥11॥ <2-12> शीतकाले वसन्ते च, मन्दम्+एव ततः+अन्यदा। तं कृत्वा+अनुसुखं देहं मर्दयेत्+च समन्ततः॥12॥ <2-13> तृष्णा क्षयः प्रतमकः+ रक्तपित्तं श्रमः क्लमः। अतिव्यायामतः कासः+ ज्वरः+छर्दिः+च जायते॥13॥ <2-14> व्यायामजागराध्वस्रीहास्यभाष्यादिसाहसम्। गजं सिंह इव+आकर्षन् भजन्+अति विनश्यति॥14॥ <2-15> उद्वर्तनं कफहरं मेदसः प्रविलायनम्। स्थिरीकरणम्+अङ्गानां त्वक्प्रसादकरं परम्॥15॥ <2-16> दीपनं वृष्यम्+आयुष्यं 'स्नान' मूर्जाबलप्रदम्। कण्डूमलश्रमस्वेदतन्द्रातृड्‌दाहपाप्मजित्॥16॥ <2-17> उष्णाम्बुना+अधः कायस्य परिषेकः+ बलावहः। तेन+एव तु+उत्तमाङ्गस्य बलह्रृत्केशचक्षुषाम्॥17॥ <2-18> स्नानमर्दितनेत्रास्यकर्णरोदातिसारिषु। आध्यमानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥18॥ <2-19> जीर्णे हितं मितं च+अद्यात्+न वेगान्+ईरयेत्+बलात्। न वेगितः+अन्यकार्यः स्यात्+न+अजित्वा साध्यम्+आमयम्॥19॥ <2-20> सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः। सुखं च न विना धर्मात्+तस्मात्+धर्मपरः+ भवेत्॥20॥ <2-21> भक्त्या कल्याणमित्राणि सेवेत+इतरदूरगः। हिंसास्तेयाऽन्यथाकामं पैशुन्यं परुषानृते॥21॥ <2-22> सम्भिन्नाऽलापं व्यापादम्+अभिध्या-दृग्विपर्ययम्| पापं कर्म+इति दशधा कायवाङ्मानसैः+त्यजेत्॥22॥ <2-23> अवृत्ति-व्याधि-शोकाऽऽर्तान्+अनुवर्तेत शक्तितः। आत्मवत्+सततं पश्येत्+अपि कीटपिपीलिकम्॥23॥ <2-24> अर्चयेत्+ देव-गो-विप्र-वृद्ध-वैद्य-नृपाऽतिथीन्। विमुखात्+न+अर्थिनः कुर्यात्+न+अवमन्येत न+आक्षिपेत्॥24॥ <2-25> उपकारप्रधानः स्यात्+अपकारपरे+अपि+अरौ। सम्पद्विपत्स्वेकमना, हेतौ+ईर्ष्येत्+फले न तु॥25॥ <2-26> काले हितं मितं ब्रूयात्+अविसंवादि पेशलम्। पूर्वाभिभाषी, सुमुखः सुशीलः करुणा-मृदुः॥26॥ <2-27> न+एकः सुखी, न सर्वत्र विश्रब्धः+, न च शङ्कितः। न कञ्चित्+आत्मनः शत्रुं न+आत्मानं कस्यचित्+रिपुम्॥27॥ <2-28> प्रकाशयेत्+न+अपमानं न च निःस्नेहतां प्रभोः। जनस्य+आशयम्+आलक्ष्य यः+ यथा परितुष्यति॥28॥ <2-29> तं तथा+एव+अनुवर्तेत पराराधनपण्डितः। न पिडयेत्+इन्द्रियाणि न च+एतानि+अतिलालयेत्॥29॥ <2-30> त्रिवर्गशून्यं न+आरम्भं भजेत्+तम् च+अविरोधयन्। अनुयायात्+प्रतिपदं सर्वधर्मेषु मध्यमाम्॥30॥ <2-31> नीच-रोम-नख-श्मश्रुः+निर्मलाङ्घ्रिमलायनः। स्नानशीलः सुसुरभिः सुवेषः+अनुल्बणोज्ज्वलः॥31॥ <2-32> धारयेत्+सततं रत्नसिद्धमन्त्रमहौषधीः। सा+आतपत्र-पदत्राणः+ विचरेत्+युगमात्रदृक्॥32॥ <2-33> निशि च+आत्ययिके कार्ये दण्डि मौली सहायवान्। चैत्यपूज्यध्वजाऽशास्तच्छायाभस्मतुषाऽशुचीन्॥33॥ <2-34> न+आक्रामेत्+शर्करालोष्टबलिस्नानभुवः+अपि च। नदीं तरेत्+न बाहुभ्यां, न+अग्निस्कन्धम्+अभिव्रजेत्॥34॥ <2-35> सन्दिग्धनावं वृक्षं च न+आरोहेत्+ दुष्टयानवत्। न+असंवृतमुखः कुर्यात्+क्षुतिहास्यविजृम्भणम्॥35॥ <2-36> नासिकां न विकुष्णीयात्+न+अकस्मात्+विनिवर्तयेत्। न+अङ्गैः+ चेष्टेत विगुणं,न+आसीतोत्कटकः+चिरम्॥36॥ <2-37> देहवाक्‌चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्। न+उर्ध्वजानुश्रिरं तिष्ठेत् नक्तं सेवेत न द्रुमम्॥37॥ <2-38> तथा चत्वरचैत्यान्तः+चतुष्पथसुरालयान्। सूनाऽटवीशून्यगृहश्मशाननि दिवा+अपि न॥38॥ <2-39> सर्वथा+ईक्षेत न+आदित्यं, न भारं शिरसा वहेत्। न+ईक्षेत प्रततं सूक्ष्मं दीप्ताऽमेध्याऽप्रियाणि च॥39॥ <2-40> मद्यविक्रय-सन्धान-दानाऽऽदानानि न+आचरेत्। पुरोवाताऽऽतप-रजः+तुषारपरुषाऽनिलान्॥40॥ <2-41><2-42><2-43><2-44> अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्। कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः॥41॥ हीनानार्यातिनिपुणसेवां विग्रहम्+उत्तमैः। सन्ध्यास्वभ्यवहारस्रीस्वप्नाध्ययनचिन्तनम्॥42॥ शत्रु-सत्र-गणाऽऽकीर्णं-गणिका-पणिकाऽशनम्। गात्रवक्रनखैः+वाद्यं हस्तकेशाऽवधूननम्॥43॥ तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्। मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्रीषु च त्यजेत्॥44॥ <2-45> आचार्यः सर्वचेष्टासु लोके+ एव हि धीमतः। अनुकुर्यात्+तम्+एव+अतः+ लौकिके+अर्थे परीक्षकः॥45॥ <2-46> आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः। स्वार्थबुद्धिः परार्थेषु पर्याप्तम्+इति सद्व्रतम्॥46॥ <2-47> नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति। दुःखभाक्+ न भवति+एव नित्यं सन्निहितस्मृतिः॥47॥ <2-48> इति+आचारः समासेन, यं प्राप्नोति समाचरन्। आयुः+आरोग्यम्+ऐश्वर्यं यशः+ लोकान्+च शाश्वतान्॥48॥ इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिन- चर्या नाम द्वितीयः+अध्यायः॥2॥ 2 तृतीयः+अध्यायः अथ+अतः+ ऋतुचर्याध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <3-1> मासैः+द्विसंख्यैः+माघाद्यैः क्रमात् षट्+ ऋतवः स्मृताः। शिशिरः+अथ वसन्तः+च ग्रीष्मः+ वर्षाशरद्धिमाः॥1॥ <3-2> शिशिराद्याः+त्रिभिः+तैः+तु विद्यात्+अयनम्+उत्तरम्। आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्॥2॥ <3-3><3-4> तस्मिन् हि+अत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः। आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः॥3॥ तिक्तः कषायः कटुकः+ बलिनः+अत्र रसाः क्रमात्। तस्मात्+आदानम्+आग्नेयम् ऋतवः+ दक्षिणायनम्॥4॥ <3-5> वर्षादयः+ विसर्गः+च यद्बलं विसृजति+अयम्। सौम्यत्वात्+अत्र सोमः+ हि बलवान् हीयते रविः॥5॥ <3-6> मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले। स्निग्धाः+च+इह+अम्ललवणमधुराः+ बलिनः+ रसाः॥6॥ <3-7> शीते+अग्र्यं वृष्टिघर्मे+अल्पं बलं मध्यं तु शेषयोः। बलिनः शीतसंरोधात्+हेमन्ते प्रबलः+अनलः॥7॥ <3-8> भवति+अल्पेन्धनः+ धातून् सः+ पचेत्+वायुना+ईरीतः। अतः+ हिमे+अस्मिन्+सेवेत स्वाद्वम्ललवणान् रसान्॥8॥ <3-9> दैर्ध्यात्+निशानाम्+एतर्हि प्रातः+एव बुभुक्षितः। अवश्यकार्यं सम्भाव्य यथा+उक्तं शीलयेत्+अनु॥9॥ <3-10> वातघ्नतैलैः+अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्। नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः॥10॥ <3-11><3-12><3-13><3-14> कषायापह्रतस्नेहः+ततः स्नातः+ यथाविधि। कुङ्कुमेन सदर्पेण प्रदिग्धः+अगुरुधूपितः॥11॥ रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम्। गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः॥12॥ नवम्+अन्नं वसां तैलं, शौचकार्ये सुखोदकम्। प्रावाराऽऽजिन-कौशेय-प्रवेणी-कौचवाऽऽस्तृतम्॥13॥ उष्णस्वभावैः+लघुभिः प्रावृतः शयनं भजेत्। युक्त्या+अर्ककिरणान् स्वेदं पादत्राणं च सर्वदा॥14॥ <3-15> पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः। हरन्ति शीतम्+उष्णाङ्ग्यः+ धूपकुङ्कुमयौवनैः॥15॥ <3-16> अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः। शीतपारुष्यजनितः+ न दोषः+ जातु जायते॥16॥ <3-17> अयम्+एव विधिः कार्यः शिशिरे+अपि विशेषतः। तदा हि शीतम्+अधिकं रौक्ष्यं च+आदानकालजम्॥17॥ <3-18><3-19><3-20><3-21><3-22><3-23> कफः+चितः+ हि शिशिरे वसन्ते+अर्कांशुतापितः। हत्वा+अग्निं कुरुते रोगान्+अतः+तम्+ त्वरया जयेत्॥18॥ तीक्ष्णैः+वमननस्य+आद्यैः+लघुरूक्षैः+च भोजनैः। व्यायामोद्वर्तनाघातैः+जित्वा श्लेष्माणम्+उल्बणम्॥19॥ स्नातः+अनुलिप्तः कर्पूरचन्दनाऽगुरुकुङ्कुमैः। पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्॥20॥ सहकाररसोन्मिश्रान्+आस्वाद्य प्रियया+अर्पितान्। प्रियाऽऽस्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्॥21॥ सौमनस्यकृतः+ ह्रृद्यान्वयस्यैः सहितः पिबेत्। निर्गदानासवारिष्ठसीधुमार्द्वीकमाधवान्॥22॥ शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु च। दक्षिणाऽनिलशीतेषु परितः+ जलवाहिषु॥23॥ <3-24><3-25> अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु। परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु॥24॥ विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु। गोष्ठीकथाभिः+चित्राभिः+मध्याह्नं गमयेत्+सुखी॥25॥ <3-26> गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरान्+त्यजेत्। तीक्ष्णांशुरतितीक्ष्णांशुर्गीष्मे संक्षिपति+इव यत्॥26॥ <3-27> प्रत्यहं क्षीयते श्लेष्मा तेन वायुः+च वर्धते। अतः+अस्मिन्+पटुकट्वम्लव्यायामार्ककरान्+त्यजेत्॥27॥ <3-28> भजेत्+मधुरम्+एव+अन्नं लघु स्निग्धं हिमं द्रवम्। सुशीततोयसिक्ताङ्गः+ लिह्यात्+सक्तून् सर्शकरान्॥28॥ <3-29> मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा। अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्॥29॥ <3-30> कुन्देन्दुधवलं शालिम्+अश्नीयात्+जाङ्गलैः पलैः। पिबेत्+रसं न+अतिघनं रसालां रागखाण्डवौ॥30॥ <3-31><3-32> पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्। मोचचोचदलैः+युक्तं साम्लं मृण्मयशुक्तिभिः॥31॥ पाटलावासितं च+अम्भः सकर्पूरं सुशीतलम्। शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्॥32॥ <3-33> ससितं माहिषं क्षीरं चन्द्र-नक्षत्रशीतलम्। अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु॥33॥ <3-34> वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु। सुगन्धिहिमपानीयसिच्यमानपटालिके॥34॥ <3-35> कायमाने चिते चूतप्रवालफललुम्बिभिः। कदलीदलकह्लारमृणालकमलोत्पलैः॥35॥ <3-36><3-37> कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे। मध्यंदिने+अर्कतापार्तः स्वप्याद्धारागृहे+अथवा॥36॥ पुस्तस्री-स्तन-हस्ताऽऽस्यप्रवृत्तोशीरवारिणि। निशाकरकराकीर्णे सौधपृष्ठे निशासु च॥37॥ <3-38> आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः। निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः॥38॥ <3-39><3-40><3-41> जलार्द्राः+तालवृन्तानि विस्तृताः पद्मिनीपुटाः। उत्क्षेपाः+च मृदुत्क्षेपा जलवर्षिहिमानिलाः॥39॥ कर्पूरमल्लिकामालाः+ हाराः सहरिचन्दनाः। मनोहरकलालापाः शिशवः सारिकाः शुकाः॥40॥ मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः। जङ्गमाः+ इव पद्मिन्यः+ हरन्ति दयिताः क्लमम्॥41॥ <3-42><3-43><3-44> आदानग्लानवपुषाम्+अग्निः सन्नः+अपि सीदति। वर्षासु दोषैः+दुप्यन्ति ते+अम्बुलम्बाम्बुदे+अम्बरे॥42॥ सतुषारेण मरुता सहसा शीतलेन च। भूबाष्पेण+अम्लपाकेन मलिनेन च वारिणा॥43॥ वह्निना+एव च मन्देन, तेषु+इति+अन्योन्यदूषिषु। भजेत्+साधारणं सर्वम्+ऊष्मणः+तेजनं च यत्॥44॥ <3-45><3-46><3-47> आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्। जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्॥45॥ मस्तु सौवर्चलाढ्यं वा पञ्चकोलाऽवचूर्णितम्। दिव्यं कौपं श्रृतं च+अम्भः+ भोजनं तु+अतिदुर्दिने॥46॥ व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवत्+लघु। अपादचारी सुरभिः सततं धूपिताम्बरः॥47॥ <3-48> हर्म्यपृष्ठे पसेत्+बाष्पशीतशीकरवर्जिते। नदीजलोदमन्थाहः स्वप्नायासातपान्+त्यजेत्॥48॥ <3-49><3-50> वर्षाशीतोचितताङ्गानां सहसैवार्करश्मिभिः। तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति॥49॥ तज्जयाय घृतं तिक्तं विरेकः+ रक्तमोक्षणम्। तिक्तं स्वग्दु कषायं च क्षुधितः+अन्नं भजेत्+लघु॥50॥ <3-51> शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्। तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः॥51॥ <3-52><3-53> समन्तात्+अपि+अहोरात्रम्+अग्त्योदयनिर्विषम्। शुचि हंसोदकं नाम निर्मलं मलजित्+जलम्॥52॥ न+अभिष्यन्दि न वारूक्षं पानादिषु+अमृतोपमम्। चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः॥53॥ <3-54> सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे। तुषारक्षारसौहित्यदधितैलवसाऽतपान्॥54॥ <3-55> तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्। शीते वर्षासु च+अद्यान्+त्रिन्+वसन्ते+अन्त्यान् रसान्+भजेत्॥55॥ <3-56><3-57> स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्। शरद्वसन्तयः+ रूक्षं शीतं घर्मघनान्तयोः॥56॥ अन्नपानं समासेन विपरीतमः+अन्यदा। नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यम्+ऋतौ+ऋतौ॥57॥ <3-58> ऋत्वोः+अन्त्यादिसप्ताहौ+ऋतुसन्धिः+इति स्मृतः। तत्र पूर्वः+ विधिः+त्याज्यः सेवनीयः+अपरः क्रमात्॥58॥ असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्॥58 ॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचित्ता याम्+अष्टाङ्गहृदसंहितायां सूत्रस्थाने ऋतु- चर्या नाम तृतीयः+अध्यायः॥ चतुर्थः+अध्यायः अथ+अतः रोगान्+उत्पादनीयाध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <4-1> वैगात्+न धारयेत्+वातविण्मूत्रक्षवतृट्‌-क्षुधाम्। निद्राकासभ्रमश्वासजृम्भाऽश्रुच्छर्दिरेतसाम्॥1॥ <4-2> अधोवातस्य रोधेन गुल्मोदावर्तरुक्‌क्लमाः। वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधह्रद्गदाः॥2॥ <4-3> स्नेहस्वेदविधिः+तत्र वर्तयः+ भोजनानि च। पानानि बस्तयः+च+एव शस्तं वातानुलोमनम्॥3॥ <4-4> शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः। ऊर्ध्ववायुः परीकर्तः+ हृदयस्य+उपरोधनम्॥4॥ मुखेन विट्-‌प्रवृत्तिः+च पूर्वोक्ताः+च+आमयाः स्मृताः। अङ्गभङ्गाश्मीवस्तिमेढ्रवंक्षणवेदनाः॥5॥ <4-6> मूत्रस्य रोधात्पूर्वे च प्रायः+ रोगाः+तदौषधम्। वर्त्यभ्यङ्गावगाहाः+च स्वेदनं बस्तिकर्म च॥6॥ <4-7> अन्नापानं च विड्‌भेदि विड्‌रोधोत्थेषु यक्ष्मसु। मूत्रजेषु तु पाने च प्राग्भक्तं श्स्यते घृतम्॥7॥ <4-8> जीर्णान्तिकं च+उत्तमया मात्रया योजनाद्वयम्। अवपूडकम्+एतत्+च संज्ञितं धारणात्+पुनः॥8॥ <4-9> उद्गारस्य+अरुचिः कम्पः+ विबन्धः+ हृदयोरसोः। आध्मानकासहिध्माः+च हिध्मावत्+तत्र भेषजम्॥9॥ <4-10> शिरोर्तिन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः। तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥10॥ <4-11> प्रवर्तयेत्+क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्। शोषाङ्गसादबाधिः+यसम्मोहभ्रमह्रद्गदाः॥11॥ <4-12> तृष्णाया निग्रहात्+तत्र शीतः सर्वः+ विधिः+हितः। अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः॥12॥ <4-13> तत्र योज्यं लघु स्निग्धम्+उष्णम्+अल्पं च भोजनम्। निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः॥13॥ <4-14> अङ्गमर्दः+च, तत्र+इष्टः स्वप्नः संवाहनानि च। कासस्य रोधत्तद्वृद्धिः श्वासाऽरुचिह्रदामयाः॥14॥ <4-15> शोषः+ हिध्मा च, कार्यः+अत्र कासहा सुतरां विधिः। गुल्मह्रद्रोगसम्मोहाः श्रमश्वासद्विधारितात्॥15॥ <4-16> हितं विश्रमणं तत्र वातघ्नः+च क्रियाक्रमः। जृम्भायाः क्षववत्+रोगाः,सर्वः+च+अनिलजिद्विधिः॥16॥ <4-17> पीनसाक्षिशिरोह्रद्रुङ्भन्यास्तम्भाऽरुचिभ्रमाः। सगुल्माः+ बाष्पतः+तत्र स्वपनः+ मद्यं प्रियाः कथाः॥17॥ <4-18> विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः। सकासश्वासह्रल्लासव्यङ्गश्वयथवः+ वमेः॥18॥ <4-19><4-20> गण्डूषधूमान्+आहाराः+ रूक्षं भुक्त्वा तदुद्वमः। व्यायामः स्रुतिः+अस्रस्य शस्तं च+अत्र विरेचनम्॥19॥ साक्षारलवणं तैलम्+अभ्यङ्गार्थं च शस्यते। शुक्रात्+तत्स्रवणं गुह्यवेदनाश्वयथर्ज्वरः॥20॥ <4-21> हृद्व्यथा मूत्रसङ्गाऽङ्ग-भङ्ग-वृद्ध्यश्मषण्ढताः। ताम्रचूडसुराशालिबस्त्यभ्यङ्गाऽवगाहनम्॥21॥ <4-22> बस्तिशुद्धिकरैः सिद्धं भजेत्+क्षीरं प्रियाः स्रियः। तृट्‌शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्॥22॥ <4-23> रोगाः सर्वे+अपि जायन्ते वेगोदीरणधारणैः। निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति॥23॥ <4-24> ततः+च+अनेकधा प्रायः पवनः+ यत्+प्रकुप्यति। अन्नपानौषधं तस्य युञ्जीता+अतः+अनुलोमनम्॥24॥ <4-25> धारयेत्+तु सदा वेगान् हितैषी प्रेत्य च+इह च। लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः॥25॥ <4-26> यतेत च यथाकालं मलानां शोधनं प्रति। अत्यर्थसञ्चितास्तः+ हि क्रुद्धाः स्युः+जीवितच्छिदः॥26॥ <4-27> दोषाः कदाचित्+कुप्यन्ति जिताः+ लङ्घनपाचनैः। ये तु संशोधनैः शुद्धाः+ न तेषां पुनः+उद्भवः॥27॥ <4-28> यथाक्रमं यथायोगम्+अतः+ उर्ध्वं प्रयोजयेत्। रसायनानि सिद्धानि वृष्ययोगान्+च कालवित्॥28॥ <4-29><4-30> भेषजक्षपिते पथ्यम्+आहारैः+बृंहणं क्रमात्। शालिषष्टिकगोधूममुद्गमांसघृतादिभिः॥29॥ ह्रृद्यदीपनभैषज्यसंयोगात्+रुचिपक्तिदैः। साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः॥30॥ <4-31> तथा सः+ लभते शर्म सर्वपावकपाटवम्। धीवर्णेन्द्रियवैपुल्यं वृषतां दैर्ध्यम्+आयुषः॥31॥ <4-32> ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः। कामक्रोधभयाद्याः+च ते स्युः+आगन्तवः+ गदाः॥32॥ <4-33><4-34> त्यागः प्रज्ञाऽपराधानाम्+इन्द्रियोपशमः स्मृतिः। देशकालात्मविज्ञानं सद्वृत्तस्य+अनुवर्तनम्॥33॥ [अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्। भूताद्यस्पर्शनोपायः+ निर्दिष्टः+च पृथक् पृथक्॥] अनुत्पत्यै समासेन विधिः+एष प्रदर्शितः। निजागन्तुविकाराणाम्+उत्पन्नानां च शान्तये॥34॥ <4-35> शातोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजम्+अभ्रकाले। घनात्यये वार्षिकम्+आशु सम्यक् प्राप्नोति रोगान्+ऋतुजान्+न जातु॥35॥ <4-36> नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेषु+असक्तः। दाता समः सत्यपरः क्षमावान् आप्तोपसेवी च भवति+अरोगः॥36॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगान्+उत्पादनीयः+ नाम चतुर्थः+अध्यायः॥4। पञ्चमः+अध्यायः अथ+अतः+ द्रव-द्रव्य-विज्ञानीयम्+अध्यायं व्याख्यास्यामः इति हस्म+आहुः+आत्रेयादयः+ महर्षयः। <5-1><5-2> <5-3> जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्। तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्॥1॥ गङ्गाम्बु नभसः+ भ्रष्टं स्पृष्टं तु+अर्केन्दुमारुतैः। हिताहितत्वे तद्भूयः+ देशकालौ+अपेक्षते॥2॥ येन+अभिवृष्टम्+अमलं शाल्यन्नं राजतस्थितम् । अक्लिन्नम्+अविवर्णं च तत्पेयं गाङ्गम् अन्यथा॥3॥ <5-4> सामुद्रं तत्+न पातव्यं मा+आसादाश्वयुजात्+विना। ऐन्द्रम्+अम्बुसुपात्रस्थम्+अविपन्नं सदा पिबेत्॥4॥ <5-5> तदभावे च भूमिष्ठम्+आन्तरिक्षानुकारि यत्। शुचिपृथ्वसितश्वेते देशे+अर्कपवनाहतम्॥5॥ <5-6><5-7><5-8> न पिबेत्+पङ्कशैवाल-तृणपर्णाविलास्तृतम्। सूर्येन्दुपवनादृष्टम्+अभिवृष्टं घनं गुरु॥6॥ फेनिलं जन्तुमत्+तप्तं दन्तग्राह्यतिशैत्यतः। अनार्तवं च यद्दिव्यम्+आर्तवं प्रथमं च यत्॥7॥ लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्। पश्चिमोदधिगाः शाघ्रवहा याः+ताम्+अलोदकाः॥8॥ <5-9> पथ्याः समासात्+ताः+नद्यः+ निपरीताः+तु+अतः+अन्यथा। उपालास्फालनाक्षेप-विच्छेदैः खेदितोदकाः॥9॥ <5-10><5-11><5-12> हिमवन्मलयोद्भूताः पथ्याः+,ताः+ एव च स्थिराः। कृमिश्लीपदह्रृत्कण्ठ-शिरोरोगान् प्रकुर्वते॥10॥ प्राच्याऽवन्त्यपरानतोत्था दुर्नामानि, महेन्द्रजाः। उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवाः पुनः॥11॥ कुष्ठपाण्डुशिरोरोगान्, दोषध्न्यः पारियात्रजाः। बलपौरुषकारिण्यः, सागराम्भस्रिदोषकृत्॥12॥ <5-13> विद्यात्+कूपतडागादीन् जाङ्गलानूपशैलतः। न+अम्बु पेयम्+अशक्त्या वा स्वल्पम्+अल्पाग्निगुल्मिभिः॥13॥ <5-14><5-15> पाण्डूदरातिरसार्शः+-ग्रहणीशोषशोथिभिः। ऋते शरन्निदाघाभ्यां पिबेत्+स्वस्थः+अपि च+अल्पशः॥14॥ समस्थूलकृशाः+ भक्त-मध्यान्तप्रथमाम्बुपाः। शीतं मदात्ययग्लानि-मूर्च्छाच्छर्दिश्रमभ्रमान्॥15॥ <5-16> तृष्णोष्णदाहपित्तास्र-विषाणि+अम्बु नियच्छति। दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्॥16॥ <5-17> हिध्माऽऽध्मानाऽनिल-श्लेष्म-सद्यः शुद्धिः+नवज्वरे। कासाऽऽम-पीनस-श्वास-पार्श्वरुक्षु च शस्यते॥17॥ <5-18> अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्। पित्तयुक्ते हितं दोषे व्युषितं तत् त्रिदोषकृत्॥18॥ <5-19> नारिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु। तृष्णा-पित्ताऽनिलहरं दीपनं बस्तिशोधनम्॥19॥ <5-20> वर्षासु दिव्यनादेये परं तोये वराऽवरे। स्वादुपारकरसं स्निग्धम्+ओजस्यं धातुवर्धनम्॥20॥ <5-21> वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्। प्रायः पयः+अत्र गव्यं तु जीवनीयं रसायनम्॥21॥ <5-22><5-23> क्षतक्षीणहित मेध्यं बल्यं स्तन्यकरं सरम्। श्रम-भ्रम-मदाऽलक्ष्मीश्वास-कासाऽतितृट्‌क्षुधः॥22॥ जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्। हितम्+अत्यग्न्यनिद्रेभ्यः+ गरीयः+ माहिषं हिमम्॥23॥ <5/-22> <5-24> अल्पाम्बुपानव्ययाम-कटुतिक्ताशनैः+लघु। आजं शोषज्वरश्वास-रक्तपित्तातिसारजित्॥24॥ <5-25> ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु। शस्तं वातकफान्+आह-कृमिशोफोदरार्शसाम्॥25॥ <5-26> मानुषं वातपित्तासृगभिघाताक्षिरोगजित्। तर्पणाऽऽश्चोतनैः+नस्यैः अहृद्यं तु+उष्णम्+आविकम्॥26॥ <5-27> वातव्याधिहरं हिध्मा-श्वासपित्तकफप्रदम्। हस्तिन्याः स्थैर्यकृत्+ बाढम्+ऋष्णं तु+एकशफं लघु॥27॥ <5-28> शाखावातहरं साम्ल-लवणं जडताकरम्। पयः+अभिष्यन्दि गुर्वामं, युक्त्या शृतम्+अतः+अन्यथा॥28॥ <5-29> भवेत्+गरीयः+अतिश्रृतं, धारोष्णम्+अमृतोपमम्। अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्॥29॥ <5-30><5-31><5-32><5-33> मेदः शुक्रबलश्लेष्म-पित्तरक्ताऽग्निशोफकृत्। रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे॥30॥ पीनसे मूत्रकृच्छे च, रूक्षे तु ग्रहणीगदे। न+एव+अद्यात्+निशि न+एव+उष्णं वसन्तोष्णशरत्सु न॥31॥ नामुद्गसूपं नाक्षौद्रं तत्+न+अघृतसितोपलम्। न च+अनामलकं न+अपि नित्यं नः+अमन्दम्+अन्यथा॥32॥ ज्वरासृक्‌पित्तवीसर्प-कुष्टपाण्डुभ्रमप्रदम्। तक्रं लघु कषायाम्लं दीपनं कफवातजित्॥33॥ <5-34> शोफोदरार्शोग्रहणी-दोषमूत्रग्रहाऽरुचीः। प्लीहगुल्मघृतव्यापद्-गरपाण्ड्वामयान् जयेत्॥34॥ <5-35> तद्वत्+मस्तु सरं स्रोतः शोधि विष्टम्भजिल्लघु। नवनीतं नवं वृष्णं शीतं वर्णबलाग्निकृत्॥35॥ <5-36> सङ्ग्राहि वातपित्तासृक्-क्षयार्शः+अर्दितकासजित्। क्षीरोद्भवं तु सङ्ग्रहि, रक्तपित्ताक्षिरोगजित्॥36॥ <5-37><5-38><5-39> शस्तं धीस्मृति-मेधाग्निबलायुः शुक्रचक्षुषाम्। बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्॥37॥ क्षतक्षीणपरीसर्प-शस्राग्निग्लपितात्मनाम्। वातपित्तविषोन्माद-शोषाऽलक्ष्मीज्वरापहृमत्॥38॥ स्नेहानाम्+उत्तमं शीतं वयसः स्थापनं परम। सहस्रवीर्यं विधिभिः+धृतं कर्मसहस्रकृत्॥39॥ <5-40> मदापस्मारमूर्च्छाय-शिरः कर्णाक्षियोनिजान्। पुराणं जयति व्याधीन् व्रणशोधनरोपणम्॥40॥ <5-41> बल्याः किलाट-पीयूषकूर्चिकामोरणादयः। शुक्रनिद्राकफकराः+ विष्टम्भिगुरुदोषलाः॥41॥ <5-42> गव्ये क्षीरघृते श्रेष्ठे निन्दिते च+अविसम्भवे। इक्षोः रसः+ गुरुः स्निग्धः+ बृंहणः कफमूत्रकृत्॥42॥ <5-43> वृष्यः शीतः+अस्रपित्तघ्नः स्वादुपाकरसः+ रसः। सः+अग्रे सलवणः+, दन्त-पीडितः शर्करासमः॥43॥ <5-44><5-45> मूलाऽग्रजन्तुजग्धादि-पीडनात्+मलसङ्करात्। किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः॥44॥ विदाही गुरुविष्टम्भी तेन+असौ तत्र पौण्ड्रकः। शैत्यप्रसादमाधुर्यैः+वरः+तम्+अनुवांशिकः॥45॥ <5-46> शतपर्वक-कान्तार-नैपालाद्याः+ततः क्रमात्। सक्षाराः सकषायाः+च सोष्णाः किञ्चित्+विदाहिनः॥46॥ <5-47> फाणितं गुर्वभिष्यन्दि चयकृत्+मूत्रशोधनम्। न+अतिश्लेष्मकरः+ धौतः सृष्ट-मूत्र-शकृत्+-गुडः॥47॥ <5-48> प्रभूतकृमिमज्जासृङ्-मेदोमांसकफः+अपरः। हृद्यः पुराणः पथ्यः+च नवः श्लेषमाऽग्निसादकृत्॥48॥ <5-49> वृष्याः क्षतक्षीणहिताः+ रक्तपित्तानिलापहाः। मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः॥49॥ <5-50> तद्गुणा तिक्तमधुरा कषाया यासशर्करा। दाहतृट्_‌च्छर्दिमूर्च्छासृक्‍त्तिध्न्यः सर्वशर्कराः॥50॥ <5-51> शर्करेक्षुविकाराणां फाणितं च वराऽवरे। चक्षुष्यं छेदि तृट्‌श्लेष्मविषहिध्मास्रपित्तनुत्॥51॥ <5-52><5-53> मेहकुष्ठकृमिच्छार्देश्वासकासातिसारजित्। व्रणशोधनसन्धानरोपणं वातलं मधु॥52॥ रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा। उष्णम्+उष्णार्तम्+उष्णे च युक्तं च+उष्णैः+निहन्ति तत्॥53॥ <5-54> प्रच्छर्दने निरुहे च मधूष्णं न निवार्यते। अलब्धपाकमाश्वेव तयोः+यस्मात्+निवर्तते॥54॥ <5-55><5-56> तैलं स्वयोनिवत्+तत्र मुख्यं तीक्ष्णं व्यवायि च। त्वग्दोषकृत्+अचक्षुष्यं सूक्ष्मोष्णं कफकृत्+न च॥55॥ कृशानां बृंहणाया+अलं स्थूलानां कर्शनाय च। वद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्॥56॥ <5-57><5-58> सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु। वर्ध्मगुल्मानिलकफान् विषमज्वरम्॥57॥ रुक्‌शोफौ च कटीगुह्य-कोष्ठपृष्ठाश्रयौ जयेत्। तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं तु+अति॥58॥ <5-59> कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्। लघु पित्तास्रकृत् कोषकुष्ठार्शोव्रणजन्तुजित्॥59॥ <5-60> आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्। न+अत्युष्णं निम्बजं तिक्तं कृमिकुष्टकफप्रणुत्॥60॥ <5-61> उमाकुसुम्भजं च+उष्णं त्वग्दोषकफपित्तकृत्। वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ॥61॥ <5-62> मांसानुग स्वरूपौ च, विद्यात्+मेदः+अपि तौ+इव। दिपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्॥62॥ <5-63><5-64> सस्वादुतिक्तकटुकम् अम्लपाकरसं सरम्। सकषायं स्वः+आरोग्य-प्रतिभावर्णकृत्+लघु॥63॥ नष्टनिद्रा+अतिनिद्रेभ्यः+ हितं पित्तास्रदूषणम्। कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्॥64॥ वातश्लेष्महरं युक्त्या पीतं विषवत्+अन्यथा। गुरु त्रिदोषजननं नवं जीर्णम्+अतः+अन्यथा॥65॥ <5-66> पेयं न+उष्णोपचारेण न विरिक्तक्षुधातुरैः। न+अत्यर्थतीक्ष्णमृद्वल्प-सम्भारं कलुषं न च॥66॥ <5-67> गुल्मोदरार्शोग्रहणी-शोषहृत् स्नेहनः+ गुरुः। सुराऽनिलघ्नी मेदः+असृक् स्तन्यमूत्रकफावहा॥67॥ <5-68> तद्गुणा वारुणी हृद्या लघुः+तीक्ष्णा निहन्ति च। शूलकासवमिश्वास-विबन्धाध्मानपीनसान्॥68॥ <5-69><5-70> न+अतितीव्रमदा लध्वी पथ्या बैभीतकी सुरा। व्रणे पाण्ड्वामये कुष्ठे न च+अत्यर्थं विरुध्यते॥69॥ विष्टम्भिनी यवसुरा गुर्वी रूक्षाऽति(त्रि)दोषला। यथाद्रव्यगुणः+अरिष्टः सर्वमद्यगुणाधिकः॥70॥ <5-71> ग्रहणीपाण्डुकुष्ठार्शः शोफशोषोदरज्वरान्। हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः॥71॥ <5-72> मार्द्वीकं लेखनं हृद्यं न+अत्युष्णं मधुरं सरम्। अल्पपित्तानिलं पाण्डुमेहार्शः कृमिनाशनम्॥72॥ <5-73> अस्मात्+अल्पा तरगुणं खार्जूरं वातलं गुरु। शार्करः सुरभिः स्वादुः+हृद्यः+ न+अतिमदः+ लघुः॥73॥ <5-74> सृष्टमूत्रशकृद्वातः+ गौडः+तर्पणदीपनः। वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा॥74॥ <5-75> मेद शोफोदरार्शोघ्नः+तत्र पक्वरसः+ वरः। छेदी मध्वासवः+तीक्ष्णः+ मेहपीनसकासजित्॥75॥ <5-76><5-77> रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्। भृशोष्णतीक्ष्णरूक्षांम्लं हृद्यं रुचिकरं सरम्॥76॥ दीपनं शिशिरस्पर्शं पाण्डुदृक्‌कृमिनाशनम्। गुडेक्षुमद्यामार्द्विक-शुक्तं लघु यथा+उत्तरम्॥77॥ <5-78> कन्दमूलफलाद्यं च तद्वत्+‌विद्यात्+तदा+आसुतम्। शाण्डाकी च+आसुतं च+अन्यत्+कालाम्लं रोचं लघु॥78॥ <5-79><5-80><5-81> धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्। श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्॥79॥ शस्तम्+आस्थापने हृद्यं लघु वातकफापहम्। एभिः+एव गुणैः+युक्ते सौवीरकतुषोदके॥80॥ कुमिहृद्रोगगुल्मार्शः पाण्डुरोगनिबर्हणे। ते क्रमात्+वितुषैः+विद्यात्+सतुषैः+च यवैः कृते॥81॥ <5-82><5-83> मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्। पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु॥82॥ कृमिशोफोदरान्+आह+-शूलपाण्डुकफानिलान्। गुल्मारुचिविषश्वित्र-कुष्ठार्शांसि जयेत्+लघु॥83॥ <5-84> तोय-क्षीरेक्षुतैलानां वर्गैः+मद्यस्य च क्रमात्। इति द्रवैकदेशः+अयं यथास्थूलम्+उदाहृतः॥84॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्य- विज्ञानीयः+ नाम पञ्चमः+अध्यायः॥5॥ षष्ठः+अध्यायाः अथ+अतः+अन्नस्वरूपविज्ञानीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <6-1><6-2><6-3><6-4> रक्तः+ महान् सकलमस्तूर्णकः शकुनाहृतः। सारामुखः+ दीर्घशूकः+ रोध्रशूकः सुगन्धकः॥1॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदः+ गौरसारिवौ। काञ्चनः+ महिषः शूकः+ दूषकः कुसुमाण्डकः॥2॥ लाङ्गला लोहबालाख्याः कर्दमाः शीतभीरुकाः। पतङ्गाः+तपनीयाः+च ये च+अन्ये शालयः शुभाः॥3॥ स्वादुपाकरसाः स्निग्धाः+ वृष्याः+ बद्धाल्पवर्चसः। कषायानुरसाः पथ्याः+ लघवः+ मूत्रलाः+ हिमाः॥4॥ <6-5> शूकजेषु वरः+तत्र रक्तः+तृष्णात्रिदोषहा। महान्+तस्य+अनु कलमस्तं च+अपि+अनु ततः परे॥5॥ <6-6><6-7> यवकाः+ हायनाः पांसु-बाष्पनैषधकादयः। स्वादूष्णाः+ गुरवः स्निग्धाः पाके+अम्लाः श्लेष्मपित्तलाः॥6॥ सृष्टमूत्रपुरीषाः+च पूर्वं पूर्वं च निन्दिताः। स्निग्धः+ ग्राही लघुः स्वादुः+त्रिदोषघ्नः स्थिरः+ हिमः॥7॥ <6-8> षष्टिकः+ व्रीहिषु श्रेष्ठः+ गौरः+च+असितगौरतः। ततः क्रमान्महाव्रीहि-कृष्णव्रीहि-जतूमुखाः॥8॥ <6-9><6-10> कुक्कुटाण्डकपालाख्य-पारावतक-शूकराः। वरकोद्दालकोज्ज्वाल-चीनशारददर्दुराः॥9॥ गन्धनाः कुरुविन्दाः+च गुणैः+अल्पान्तराः स्मृताः। स्वादुः+अम्लविपाकः+अन्यः+ व्रीहिः पित्तकरोगुरुः॥10॥ <6-11> बहुमूत्रपुरीषोष्मा, त्रिदोषः+तु+एव पाटलः। कङ्गुकोद्रवनीवार-श्यामाकादि हिमं लघु॥11॥ <6-12> तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्। भग्नसन्धानकृत्+तत्र प्रियङ्गुः+बृहणी गुरुः॥12॥ <6-13> कोरदूषः परं ग्राही स्पर्शशीतः+ विषापहः। रूक्षः शीतः+ गुरुः स्वादुः सरः+ विड्वातकृद्यवः॥13॥ <6-14> वृष्यः स्थैर्यकरः+ मूत्रमेदः पित्तकफान् जयेत्। पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्॥14॥ <6-15> न्यूनः+ यवात्+अनुयवः रूक्षोष्णः+ वंशजः+ यवः। वृष्यः शीतः+ गुरुः स्निग्धः+ जीवनः+ वातपित्तहा॥15॥ <6-16> सन्धानकारी मधुरः+ गोधूमः स्थैर्यकृत्सरः। पथ्या नन्दीमुखी शीता कषायमधुरा लघुः॥16॥ <6-17><6-18> मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्। कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु॥17॥ मेद श्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः। वरः+अत्र मुद्गः+अल्पबलः, कालयः+तु+अतिवातलः॥18॥ <6-19> राजमाषः+अनिलकरः+ रूक्षः+ बहुशकृद्गुरुः। उष्णाः कुलत्थाःपाकेष़म्लाः शुक्राश्मश्वासपीनसान्॥19॥ <6-20> कासार्शः कफवातान्+च घ्नन्ति पित्तास्रदाः परम्। निष्पावः+ वातपित्तास्र-स्तन्यमूत्रकरः+ गुरुः॥20॥ <6-21> सरः+ विदाही दृक्_शुक्र-कफशोफविषापहः। माषः स्निग्धः+ बलश्लेष्म-मलपित्तकरः सरः॥21॥ <6-22> गुरूष्णः+अनिलहा स्वादुः शुक्रवृद्धिविरेककृत्। फलानि माषवत्+विद्यात् काकाण्डोलात्मगुप्तयोः॥22॥ <6-23> उष्णः+त्वच्यः+ हिमः स्पर्शे केश्यः+ बल्यः+तिलः+ गुरुः। अल्पमूत्रः कटुः पाके मेधा+अग्निकफपित्तकृत्॥23। <6-24> स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः। दृक्‌शुक्रहृत्कटुः पाके तद्वत्+बीजं कुसुम्भजम्॥24॥ <6-25> माषः+अत्र सर्वेषु+अवरः+ यवकः शूकजेषु च। नवं धान्यम्+अभिष्यन्दि लघु संवत्सरोषितम्॥25॥ <6-26> शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्। मण्डपेयाविलेपीनाम्+ओदनस्य च लाघवम्॥26॥ <6-27><6-28> यथापूर्वं शिवः+तत्र मण्डः+ वातानुलोमनः। तृड्‌ग्लानिदोषशेषघ्नः पाचनः+ धातुसाम्यकृत्॥27॥ स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति च+अनलम्। क्षुत्तृष्णाग्लामनिदौर्बल्य-कुक्षिरोगज्वरापहा॥28॥ <6-29> मलानुलोमनी पथ्या पेया दीपनपाचनी। विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता॥29॥ <6-30> व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्। सुधौतः प्रस्रुतः स्विन्नः+अत्यक्तोष्मा च+ओदनः+ लघुः॥30॥ <6-31> यः+च+आग्नेयौषधक्वाथ-साधितः+ भृष्टतण्डुलः। विपरीतः+ गुरुः क्षीरमांसाद्यैः+यः+च साधितः॥31॥ <6-32> इति द्रव्यक्रियायोग-मानाद्यैः सर्वम्+आदिशेत्। बृंहणः प्रीणनः+ वृष्यः+चक्षुष्यः+ व्रणहा रसः॥32॥ <6-33><6-34> मौद्गः+तु पथ्यः संशुद्ध व्रणकण्ठाक्षिरोगिणाम्। वातानुलोमी कौलतोथः+ गुल्मतूनीप्रतूनिजित्॥33॥ तिलपिण्याकविकृतिः शुष्कशाकं निरूढकम्। शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु॥34॥ <6/-33> <6-35> रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा। श्रुमक्षुत्तृट्‌क्लमहरं पानकं प्रीणनं गुरु॥35॥ <6-36> विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्। लाजाः+तृट्‌छर्द्यतीसार-मेहमेदः कफच्छिदः॥36॥ <6-37> कासपित्तोपशमना दीपना लघवः+ हिमाः। पृथुका गुरवः+ बल्याः कफविष्टम्भकारिणः॥37॥ <6-38> धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः। सक्तवः+ लघवः क्षुत्तृट्‌श्रमनेत्रामयव्रणान्॥38॥ <6-39><6-40> घ्नन्ति सन्तर्पणाः पानात्सद्यः+ एव बलप्रदाः। न+उदकान्तरिताङ्ग द्विः+न निशायां न केवलान्॥39॥ न भुक्त्वा न द्विजैः+छित्त्वा सक्तूनद्यात्+न वा बहून्। पिण्याकः+ ग्लपनः+ रूक्षः+ विष्टम्भी दृष्टिदूषणः॥40॥ <6-41> वेसवारः+ गुरुः स्निग्धः+ बलोपचयवर्धनः। मुद्गादिजासतु गुरवः+ यथाद्रव्यगुणानुगाः॥41॥ <6-42> कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्। एकयोनींल्लघून्विद्यात्+अपूपान्+उत्तरोत्तरम्॥42॥ हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः। शशशम्बरचारुष्कशरभाद्याः+ मृगाः स्मृताः॥43॥ <6-44><6-45><6-46> लाववार्तीकवार्तीः+अरक्तवर्त्मककुक्कुभाः। कपिञ्जलोपचक्राख्य-चकोरकुरुबाहवः॥44॥ वर्तकः+ वर्तिकाः+ च+एव तित्तिरः क्रकरः शिखी। ताम्रचूडाख्यबकर-गोनर्दगिरिवर्तिकाः॥45॥ तथा शारपदेन्द्राभवरटाद्याः+च विष्किराः। जीवञ्जीवकदात्यूह-भृङ्गाह्वशुकसारिकाः॥46॥ <6-47> लट्वा-कोकिल-हारीत-कपोतचटकादयः। प्रतुदाः भेकगोधाहि-श्वाविदाऽऽद्या विलेशयाः॥47॥ <6-48> गोखराश्वतरोष्ट्राश्व-द्वीपिसिंहर्क्षवानराः। मार्जारमूषकव्याघ्र-वृकबभ्रुतरक्षवः॥48॥ लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः। शशघ्नीभासकुरर-गृध्रोलूककुलिङ्गकाः॥49॥ धूमिका मधुहा च+इति प्रसहाः+ मृगपक्षिणः। वराहमहिषन्यङ्क-रुरुरोहितवारणाः॥50॥ <6-51> सृमरः+चमरः खड्गः+ गवयः+च महामृगाः। हंससारसकादम्बबककारण्डवप्लवाः॥51॥ <6-52> बलाकोत्क्रोशचक्रह्व-मद्गुक्रौञ्चादयः+अप्चराः। मत्स्या रोहितपाठीन-कूर्मकुम्भीरकर्कटाः॥42॥ <6-53><6-54> शुक्तिशङ्खोड्रशम्बूक-शफरीवर्मिचन्द्रिकाः। चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः॥53॥ (मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्। प्रासहं च महामृग्यम्+अप्‌चरं मात्स्यम्+अष्टधा॥1॥) राजीचिलिचिमाद्याः+च मांसम्+इति+आहुः+अष्टधा। योनिष्वजावी व्यामिश्र-गोचरत्वात्+अनिश्चिते॥54॥ <6-55> आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ। तत्र बद्धमलाः शीताः+ लघवः+ जाङ्गलाः+ हिताः॥55॥ <6-56> पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे। दीपनः कटुकः पाके ग्राही रूक्षः+ हिमः शशः॥56॥ <6-57><6-58> ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः। तित्तिरिः+तेषु+अपि वरः+ मेधाग्निबलशुक्रकृत्॥57॥ ग्राही वर्ण्यः+अनिलोद्रिक्तसन्निपातहरः परम्। न+अतिपथ्यः शिखि पथ्यः श्रोत्रस्वरवयोदृशाम्॥58॥ <6-59> तद्वत्+च कुक्कुटः+ वृष्यः ग्राम्यः+तु श्लेष्मलः+ गुरूः। मेधाऽनलकराः+ हृद्याः क्रकराः सोपचक्रकाः॥59॥ <6-60> गुरुः सलवणः काणकपोतः सर्वदोषकृत्। चटकाः श्लेष्मलाः स्निग्धाः+ वातघ्नाः शुक्रलाः परम्॥60॥ <6-61> गुरूष्णस्निग्धमधुरा वर्गाः+च+अतः+ यथा+उत्तरम्। मूत्रशुक्रकृतः+ बल्याः+ वातघ्नाः कफपित्तलाः॥61॥ <6-62><6-63> शीताः+ महामृगाः+तेषु, क्रव्यात्+अप्रसहाः पुनः। लवणानुरसाः पाके कटुका मांसवर्धनाः॥62॥ जीर्णाशीग्रहणीदोष-शोषार्तानां परं हिताः। न+अतिशीतगुरुस्निग्धं मांसमाजम्+अदोषलम्॥63॥ <6-64> शरीरधातुसामान्यात्+अनभिष्यन्दि र्बृंहणम्। विपरीतम्+अतः+ ज्ञेयम्+आविकं बृंहणं तु तत्॥64॥ <6-65> शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्। कार्श्यं केवलवातान्+च गोमांसं सन्नियच्छति॥65॥ <6-66> उष्णः+ गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्। तद्वत्+वराहः श्रमहा रुचिशुक्रबलप्रदः॥66॥ <6-67> मत्स्याः परं कफकराः चिलिचीमः+त्रिदोषकृत्। लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्॥67॥ <6-68> मांसं सद्योहतं शुद्धं वयःस्थं च भजेत् त्यजेत्। मृतं कृशं भृशं मेद्यं व्याधिवारिविषैः+हतम्॥68॥ <6-69><6-70><6-71> पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भीणी गुरुः।| लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्॥69॥ शिरः स्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोः+च गौरवम्। तथा+आमपक्वाशययोः+यथापूर्वं विनिर्दिशेत्॥70॥ शोणितप्रभृतीनां च धातूनाम्+ऊत्तरोत्तरम्। मांसाद्गरीयः+ वृषण-मेढ्र-वृक्‌क-यकृद्गुदम्॥71॥ <6-72> शाकं पाठाशठीसूषा-सुनिषण्णसतीनजम्। त्रिदोषघ्नं लघु ग्राहि सराजक्षव-वास्तुकम्॥72॥ <6-73> सुनिषण्णः+अग्निकृत् वृष्यः+तेषु राजक्षवः परम्। ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम्॥73॥ <6-74> हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी। काकमाची सरा स्वर्या च+आङ्गेर्यम्लाऽग्निदीपनी॥74॥ <6-75> ग्रहणि+अर्शः+अनिलश्लेष्म-हितोष्ण ग्राहिणी लघुः। पटोलसप्तलारिष्ट-शार्ङ्गेष्टावल्गुजाऽमृताः॥75॥ <6-77><6-78> वेत्राग्रबृहती-वासा कुन्तलीतिलपर्णिकाः। मण्डूकपर्णीकर्कोट-कारवेल्लक-पर्पटाः॥76॥ नाडीकलायं गोजिह्वा वार्ताकं वनतिक्तकम्। करीरं कुलकं नन्दी कुचैला शकुलादनी॥77॥ कठिल्लं केम्बुकं शीतं सकोशातक-कर्कशम्। तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्॥78॥ <6-79> हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्। पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्॥79॥ <6-80> वृषं तु वमि-कासघ्नं रक्तपित्तहरं परम्। कारवेल्लं सकटुकं दीपनं कफजित्परम्॥80॥ <6-81> वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्। सक्षारम्+अग्निजननं हृद्यं रुच्यम्+अपित्तलम्॥81॥ <6-82> करीरमाध्मानकरं कषायं स्वादु तिक्तकम्। कोशातकावल्गुजकौ भेदिनौ+अग्निदीपनौ॥82॥ <6-83> तण्डुलीयः+ हिमः+ रूक्षः स्वादुपाकरसः+ लघुः। मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित्॥83॥ <6-84> स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्। गुर्वी सरा तु पालङ्क्या मदघ्नी च+अपि+उपोदका॥84॥ <6-85> पालङ्क्यावत्स्मृतः+चञ्चुः सः+ तु सङ्ग्रहणात्मकः। विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला॥85॥ <6-86> जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्। चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा॥86॥ <6-87><6-88> कूष्माण्डतुम्बकालिङ्ग-कर्कार्वैर्वारुतिण्डिशम्। तथा त्रपुसचीनाक-चिर्भटं कफवातकृत्॥87॥ भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु। वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्॥88॥ <6-89> बस्तिशुद्धिकरं वृष्यम् त्रपुसं तु+अतिमूत्रम्। तुम्बं रूक्षतरं ग्राहि कालिङ्गैः+वारुचिः+भटम्॥89॥ <6-90> बालं पित्तहरं शीतं विद्यात्+पक्वम्+अतः+अन्यथा। शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्॥90॥ <6-91> रोचनं दीपनं हृद्यचमष्ठीलाऽऽनाहनुत्+लघु। मृणाल-बिस-शालूक-कुमुदोत्पलकन्दकम्॥91॥ <6-92> नन्दीमाषककेलूट-शृङ्गाटक-कशेरुकम्। क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु॥92॥ <6-93><6-94><6-95><6-96> कलम्बनालिकामार्ष-कुटिञ्जरकुतुम्बकम्। चिल्ली लट्वाक लोणीका कुरूटक गवेधुकम्॥93॥ जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः। आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्॥94॥ स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु। शीतलं सृष्टविण्मूत्रं प्रायः+ विष्टभ्य जीर्यति॥95॥ स्विन्नं निष्पीडितरसं स्नेहाढ्यं न+अतिदोषलम्। लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥96॥ <6-97> तर्कारीवरणं स्वादु सतिक्तं कफवातजित्। वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्॥97॥ <6-98> दीपनं भेदनं हन्ति गरशोफकफानिलान्। दीपनाः कफवातघ्नाः+ श्चिरबिल्वाङ्कुराः सराः॥98॥ <6-99> शतावर्यङ्कुराः+तिक्ताः+ वृष्याः+ दोषत्रयापहाः। रूक्षः+ वंशकरीरः+तु विदाही वातपित्तलः॥99॥ <6-100> पत्तूरः+ दीपनः+तिक्तः प्लीहार्शः कफवातजित्। कृमिकासकफोत्क्लेदान् कासमर्दः+ जयोत्सरः॥100॥ <6-101> रूक्षोष्णम्+अम्लं कौसुम्भं गुरु पित्तकरं सरम्। गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्॥101॥ <6-102><6-103> यत्+ बालम्+अव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्। तन्मूलकं दोषहरं लघु सोष्णं नियच्छति॥102॥ गुल्मकासक्षयश्वास-व्रणनेत्रगलामयान्। ज्वराग्निसादोदावर्त-पीनसान्+च महत्पुनः॥103॥ <6-104> रसे पाके च कटुकम्+उष्णवीर्यं त्रिदोषकृत्। गुर्वभिष्यन्दि च स्निग्धसिद्धं तत्+अपि वातजित्॥104॥ <6-105> वातश्लेष्महरं शुष्कं सर्वम् आमं तु दोषलम्। कटूष्णः+ वातकफहाः+ पिण्डालुः पित्तवर्धनः॥105॥ <6-106><6-107> कुठेरशिग्रुसुरस-सुमुखासुरिभूः+तृणम्। फणिज्जार्जकजम्बीर-प्रभृति ग्राहि शालनम्॥106॥ विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्। दृक्‌शुक्रक्रिमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु॥107॥ <6-108> हिध्माकासविषश्वास-पार्श्वरुक्पूतिगन्धहा। सुरसः सुमुखः+ न+अतिविदाही गरशोफहा॥108॥ <6-109> आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्। लशुनः+ भृशतीक्ष्णोष्णः कटुपाकरसः सरः॥109॥ <6-110><6-111> हृद्यः केश्यः+ गुरुः+वृष्यः स्निग्धः+ रोचनदीपनः। भग्नसन्धानकृद्बल्यः+ रक्तपित्तप्रदूषणः॥110॥ किलासकुष्टगुल्माऽर्शः+-मेहक्रिमिकफानिलान्। सहिध्मापीनसश्वास-कासान् हन्ति+अस्रपित्तकृत्॥111॥ <6-112> पलाण्डुः+तद्गुणन्यूनः श्लेष्मलः+ न+अतिपित्तलः। कफवातार्शसां पथ्यः स्वेदे+अभ्यवहृतः+ तथा॥112॥ <6-113> तीक्ष्णः+ गृञ्जनकः+ ग्रीही पित्तिनां हितकृत्+न सः। दीपनः सूरणः+ रुच्यः कफघ्नः+ विशदः+ लघुः॥113॥ <6-114> विशेषादर्शसां पथ्यः भूकन्दः+तु+अतिदोषलः। पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्॥114॥ <6-115> वरा शाकेषु जीवन्ती सार्षपं तु+अवरं परम्। द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्॥115॥ <6-116><6-117> स्वादुपाकरसा स्निग्ध सकषाया हिमा गुरुः। निहन्ति+अनिलपित्तास्र-तिक्तास्यत्वमदात्ययान्॥116॥ तृष्णाकासश्रमश्वास-स्वरभेदक्षतक्षयान्। उद्रिक्तपित्तान्+जयति त्रीन् दोषान्+स्वादु दाडिमम्॥117॥ <6-118> पित्ताऽविरोधि न+अत्युष्णम्+अम्लं वातकफापहम्। सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्॥118॥ <6-119><6-120><6-121><6-122> मोच-खर्जूर-पनस-नारिकेल-परूषकम्। आम्रात-ताल-काश्मर्य-राजादनमधूकजम्॥119॥ सौवीरबदराङ्कोल्ल-फल्गुश्लेष्मातकोद्भवम्। वातामाभिषुकाक्षोड-मुकूलकनिकोचकम्॥120॥ उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्। दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्॥121॥ स्वादुपकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्। फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्॥122॥ <6-123><6-124><6-125> शकृन्मत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्। वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्॥123॥ परं वातहरं स्निग्धम्+अनुष्णं तु प्रियालजम्। प्रियालमज्जा मधुरः+ वृष्यः पित्तानिलापहः॥124॥ कोलमज्जा गुणैः+तद्वत्+तृट्‌छर्दिकासजित्+च सः। पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्॥125॥ <6-126> दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्। कपित्थम्+आमं कण्ठघ्नं दोषलं, दोषघाति तु ॥126॥ <6-127> पक्वं हिध्मावमथुजित्, सर्वं ग्राहि विषापदम्। जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्॥127॥ <6-128> सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्। वातपित्तास्रकृद्वालं, बद्धास्थि कफपित्तकृत्॥128॥ <6-129> गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्। वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु॥129॥ <6-130> शम्या गुरूष्णं केशघ्नं रूक्षमं पीलु तु पित्तलम्। कफवातहरं भेदि प्लीहार्शः कृमिगुल्मनुत्॥130॥ <6-131> सतिक्तं स्वादु यत्पीलु वा+अत्युष्णं तत् त्रिदोषजित्। त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्॥131॥ <6-132><6-133> बृंहणं मधुरं मांसं वातपित्तहरं गुरु। लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥132॥ आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्। गुल्मोदरार्शः शूलानि मन्दाग्नित्वं च नाशयेत्॥133॥ <6-134> भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्। तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्॥134॥ <6-135> स्वाद्वम्लं शीतम्+उष्णं च द्विधा पालेवतं गुरु। रुच्यम्+अत्यग्निशमनम् रुच्यं मधुरमारुकम्॥135॥ <6-136> पक्वम्+आशु जरां याति न+अत्युष्णगुरुदोषलम्। द्राक्षापरूपकं चार्द्रमम्लं पित्तकफप्रदम्॥136॥ <6-137> गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्। तथा+अम्लं कोलकर्कन्धु-लकुचाम्रातकारुकम्॥137॥ <6-138> ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्। न+अतिपित्तकरं पक्वं शुष्कं च करमर्दकम्॥138॥ <6-139> दीपनं भेदनं शुष्कम्+अम्लीकाकोलयोः फलम्। तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥139॥ <6-140> फलानाम्+अवरं तत्र लकुचं सर्वदोषकृत्। हिमानलोष्णदुर्वातव्याललालादिदूषितम्॥140॥ <6-141><6-142><6-143> जन्तुजुष्टं जले मग्नम्+अभूमिजम्+अनार्तवम्। अन्यधान्ययुतं हीनवीर्यं जीर्णतया+अति च॥141॥ धान्यं त्यजेत्+तथा शाकं रूक्षसिद्धम्+अकोमलम्। असञ्जातरसं तद्वत्+शुष्कं च+अन्यत्र मूलकात्॥142॥ प्रायेण फलम्+अपि+एवं तम्+आमं बिल्ववर्जितम्। विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदुः॥143॥ <6-144> वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्। सैन्धवं तत्र सुस्वादु वृष्यं हृद्यं त्रिदोषनुत्॥144॥ <6-145> लघ्वनुष्णं दृशः पथ्यम्+अविदाह्यग्निदीपनम्। लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्॥145॥ <6-146> कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्। ऊर्ध्वाधः कफवातानुलोमनं दीपनं बिडम्॥146॥ <6-147> विबन्धान्+आहविष्टम्भशूलगौरवनाशनम्। विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्॥147॥ <6-148> सतिक्तकटुकक्षारं तीक्ष्णम्+उत्क्लेदि च+औद्भिदम्। कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः॥148॥ <6-149> रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु। लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्॥149॥ <6-150> गुल्महृद्ग्रहणीपाण्डु-प्लीहानाहगलामयान्। श्वासार्शः कफकासान्+च शमयेत्+यवशूकजः॥150॥ <6-151><6-152> क्षारः सर्वः+च परमं तीक्ष्णोष्णः कृमिजिल्लघुः। पित्तासृग्दूषणः पाकी छेद्य-हृद्यः+ विदारणः॥151॥ अपथ्यः कटुलावण्यात्+शुक्रौजः केशचक्षुषाम्। हिङ्गु वातकफान्+आहशूलघ्नं पित्तकोपनम्॥152॥ <6-153> कटुपाकरसं रुच्यं दीपनं पाचनं लघु। कषाया मधुरा पाके रूक्षा विलवणा लघुः॥153॥ <6-154><6-155><6-156><6-157> दीपनी पाचनी मेध्या वयसः स्थापनी परम्। उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा॥154॥ कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वारान्। शिरः+अक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्॥155॥ सशोषशोफातीसार-मेदमोहवमिक्रिमीन्। श्वासकासप्रसेकार्शः प्लीहान्+आहगरोदरम्॥156॥ विबन्धं स्रोतसां गुल्मम्+ऊरुस्तम्भम्+अरोचकम्। हरीतकी जयेत्+व्याधीन्+तान्+तान्+च कफवातजान्॥157॥ <6-158> तद्वत्+आमलकं शीतम्+अम्लं पित्तकफापहम्। कटु पाके हिमं केश्यम्+अक्षम्+ईषत्+च तद्गुणम्॥158॥ <6-159> इयं रसायनवरा त्रिफला+अक्ष्यामयापहा। रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्॥159॥ <6-160> सकेसरं चतुः+जातं त्वक्पत्रैलं त्रिजातकम्। पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्॥160॥ <6-161> रसे पाके च कटुकं कफघ्नं मरिचं लघु। श्रेष्मला स्वादुशीताऽऽर्द्रा गुर्वी स्निग्धा च पिप्पली॥161॥ <6-162><6-163> सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः। स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा॥162॥ न ताम्+अति+उपयुञ्जीत रसायनविधिं विना। नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्॥163॥ <6-164> रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्। तद्वत्+आर्द्रकम्+एतत्+च त्रयं त्रिकटुकं जयेत्॥164॥ <6-165> स्थौल्याग्निसदनश्वास-कासश्लीपदपीनसान्। चविका पिप्पलामूलं मरिचाल्पान्तरं गुणैः॥165॥ <6-166> चित्रकः+अग्निसमः पाके शोफार्शः कृमिकुष्ठहा। पञ्चकोलकम्+एतत्+च मरिचेन विना स्मृतम्॥166॥ <6-167> गुल्मप्लीहोदरान्+आहशूलघ्नं दीपनं परम्। बिल्वकाश्मर्यतर्कारी-पाटलाटुण्टकैः+महत्॥167॥ <6-168> जयेत्+कषायतिक्तोष्णं पञ्चमूलं कफानिलौ। ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्॥168॥ <6-169> स्वादुपाकरसं न+अतिशीतोष्णं सर्वदोषजित्। बलापुनर्नवैरण्ड-शूर्पपर्णीद्वयेन तु॥169॥ <6-170> मध्यंमं कफवातघ्नं न+अतिपित्तकरं सरम्। अभीरुवीराजीवन्ती-जीवकर्षभकैः स्मृतम्॥170॥ <6-171> जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्। तृणाख्यं पित्तजिद्दर्भ-काशेक्षुशरशालिभिः॥171॥ <6-172> शूक-शिम्बीज-पक्वान्न-मांस-शाक-फलौषधैः। वर्गितैः+अन्नलेशः+अयम्+उक्तः+ नित्योपयोगिकः॥172॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायाम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने+अन्नरू- पविन्नानीयः+ नाम षष्ठः+अध्यायः। सप्तमः+अध्यायः अथ+अतः+अन्नरक्षाध्यायं व्याख्यास्यामः| इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <7-1> राजा राजगृहासन्ने प्राणाचर्यं निवेशयेत्। सर्वदा सः+ भवति+एव सर्वत्र प्रतिजागृविः॥1॥ <7-2> अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः। योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः <7-3><7-4> ओदनः+ विषवान् सान्द्रः+ याति+अविस्राव्यताम्+इव। चिरेण पच्यते पक्वः+ भवेत्+पर्युषितोपमः॥3॥ मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत्। हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः॥4॥ <7-5><7-6> व्यञ्जनानि+आशु शुष्यन्ति ध्यामक्वाथानि तत्र च। हीनाऽतिरिक्ता विकृता छाया दृश्येत न+एव वा॥5॥ फेनोर्ध्वराजीसीमन्त-तन्तु-बुद्बुद-सम्भवः। विच्छिन्नविरसा रागाः खाण्डवाः शाकमाहिषम्॥6॥ <7-7><7-8><7-9><7-10><7-11><7-12> नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते। श्यावाऽऽपीताऽसिता तक्रे, घृते पानीयसन्निभा॥7॥ मस्तुनि स्यात्कपोतभा,राजी कृष्णा तुषोदके। काली मद्याम्भसोः क्षौद्रे हरित्तैले+अरुणोपमा॥8॥ पाकः फलानाम्+आमानां पक्वानां परिकोथनम्। द्रव्याणाम्+आर्द्रशुष्काणां स्यातां म्लानिविवर्णत्॥9॥ मृदूनां कठिनानां च भवेत्+स्पर्शविपर्ययः। माल्यस्य स्फुटिताग्रत्वं म्लानिः+गन्धान्तरोद्भव॥10॥ ध्याममण्डलता वस्रे, सदनं तन्तुपक्ष्मणाम्। धातुमौक्तिककाष्ठाश्म-रत्नादिषु मलाक्तता॥11॥ स्नेहस्पर्शप्रभाहानिः, सप्रभत्वं तु मृण्मये। विषदः श्यानशुष्कास्यो विलक्षः+ वीक्षते दिशः॥12॥ <7-13> स्वेदवेपथुमांस्रस्तः+ भीतः स्खलति जृम्भते। प्राप्यान्नं सविषं तु+अग्निः+एकावर्तः स्फुटत्यति॥13॥ <7-14> शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्। म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरः+ भवेत्॥14॥ <7-15><7-16><7-17><7-18> उत्क्रोशन्ति च दृष्ट्वा+एतत्+शुकदात्यूहसारिकाः। हंसः प्रस्खलति, ग्लानिः+जीवन्+जीवस्य जायते॥15॥ चकोरस्या+आक्षिवैराग्यं, क्रौञ्चस्य स्यात्+मदोदयः। कपोतपरभृद्दक्षचक्रवाका जहति+असून्॥16॥ उद्वेगं याति मार्जारः, शकृत्+मुञ्चति वानरः। हृष्येत्+मयूरः+तद्दृष्ट्या मन्दतेजः+ भवेत्+विषम्॥17॥ इति+अन्नं विषवत्+ज्ञात्वा त्यजेत्+एवं प्रयत्नतः। यथा तेन विपद्येः+अन्नपि न क्षुद्रजन्तवः॥18॥ <7-19> <7-20> स्पृष्टे तु कण्डूदाहोष्माज्वरार्तिस्फोदसुप्तयः। नखरोमच्युतिः शोफः, सेवाद्या विषनाशनाः॥19॥ शस्ताः+तत्र प्रलेपाः+च सेव्य-चन्दन-पद्मकैः। ससोमवल्कतालीस-पत्रकुष्ठामृतानतैः॥20॥ <7-21><7-22> लाला जिह्वोष्ठयोः+जाड्यनूषा चिमिचिमायनम्। दन्तहर्षः+ रसाज्ञत्वं हनुस्तम्भः+च वक्रगे॥21॥ सेव्याद्यैः+तत्र गणडूषाः सर्वं च विषजित्+हितम्। आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः॥22॥ <7-23><7-24><7-25><7-26> रोमहर्षः+ वमिः+दाहः+चक्षुः+हृदयरोधनम्। बिन्दुभिः+च+आचयः+अङ्गानां, पक्वाशयगते पुनः॥23॥ अनेकवर्णं वमति मूत्रयति+अतिसार्यते। तन्द्रा कृशत्वं पाण्डुत्वम्+उदरं बलसङ्क्षयः॥24॥ तयोः+वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्। सिन्दुवारितनिष्पाव-बाष्पिकाशतपर्विकाः॥25॥ तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्। नौ+अनाञ्जनपानेषु योजयेत्+विषशान्तये॥26॥ <7-27><7-28> विषभुक्ताय दद्यात्+च शुद्धाय+उर्ध्वम्+अधः+तथा। सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्॥27॥ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्। न सज्जते हेमपाऽऽङ्गे पद्मपत्रे+अम्बुवत्+विषम्॥28॥ <7-29> जायते विपुलं च+आयुः+गरे+अपि+एष विधिः स्मृतः। विरुद्धम्+अपि च+आहारं विद्यात्+विषगरोपमम्॥29॥ <7-30><7-31> आनूपम्+आमिषं माषक्षौद्रक्षीरविरूढकैः। विरुध्यते सह बिसैः+मूलकेन गुडेन वा॥30॥ विशेषात्+पयसा मत्स्या मत्स्येषु+अपि चिलीचिमः। विरुद्धम्+अम्लं पयसा सह सर्वं फलं तथा॥31॥ <7-32> तद्वत्कुलत्थवरक-कङ्गुवल्लमकुष्टकाः। भक्षयित्वा हरितकं मूलकादि पयः+त्यजेत्॥32॥ <7-33><7-34><7-35><7-36> वाराहं श्वाविधा न+अद्यात्+दध्ना पृषतकुक्कुटौ। आममांसानि पित्तेन, माषसूपेन मूलकम्॥33॥ अविं कुसुम्भशाकेन, बिसैः सह विरूढकम्। माषसूपगुडक्षीर-दध्याज्यैर्लाकुचं फलम्॥34॥ फलं कदल्याः+तक्रेण दध्ना तालफलेन वा। कणोषणाभ्यां मधुना काकमाचीं गुडेन वा॥35॥ सिद्धां वा मत्स्यपचने पचने नागरस्य वा। सिद्धाम्+अन्यत्र वा पात्रे कामात्+ताम्+उषितां निशाम्॥36॥ <7-37> मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीः+त्यजेत्। कांस्ये दशाहम्+उषितं सर्पिः+उष्णं तु+अरुष्करे॥37॥ <7-38> भासः+ विरुध्यते शूल्यः कम्पिल्लः+तक्रसाधितः। ऐकध्यं पायससुराकृशराः परिवर्जयेत्॥38॥ <7-39> मधुसर्पिर्वसातैलपानीयानि द्विशस्रिशः। एकत्र वा समांशानि विरुध्यन्ते परस्परम्॥39॥ <7-40><7-41> भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः। मधुपुष्करबीजं च, मधुमैरेयशार्करम्॥40॥ मन्थानुपानः क्षैरेयः+, हारिद्रः कटुतैलवान्। उपोदिका+अतिसाराय तिलकल्केन साधिता॥41॥ <7-42> बलाका वारुणीयुक्ता कुल्माषैः+च विरुध्यते। भृष्टा वराहवसया सा+एव सद्यः+ निहन्ति+असून्॥42॥ <7-43> तद्वत्+तित्तिरिपत्राढ्य-गोधालावकपिञ्जलाः। ऐरण्डेन+अग्निना सिद्धाः+तत्तैलेन विमूर्च्छिताः॥43॥ <7-44> हारीतमांसं हारिद्र-शूलक-प्रोत-पाचितम्। हरिद्रावह्निना सद्यः+ व्यापादयति जीवितम्॥44॥ <7-45> भस्मपांशुपरिघ्वस्तं तत्+एव च समाक्षिकम्। यत्+किञ्चित्+दोषम्+उत्क्लेश्य न हरेत्+तत्समासतः॥45॥ <7-46> विरुद्धं शुद्धिः+अत्र+इष्ठ शमः+ वा तद्विरोधिभिः। द्रव्यैः+तैः+एव वा पूर्वं शरीरस्य+अभिसंस्कृतिः॥46॥ <7-47> व्यायामस्निग्धिदीप्ताग्नि-वयःस्थबलशालिनाम्। विरोध्यपि न पीडायै सात्म्यम्+अल्पं च भोजनम्॥47॥ <7-48> पादेन+अपथ्यम्+अभ्यस्तं पादपादेन वा त्यजेत्। निषेवेत हितं तद्वत्+एकद्वित्र्यन्तरीकृतम्॥48॥ <7-49> अपथ्यम्+अपि हि त्यक्तं शीलितं पथ्यम्+एव वा। सात्म्यासात्म्यविकाराय जायते सहसा+अन्यथा॥49॥ <7-50> क्रमेण+अपचिताः+ दोषाः क्रमेण+उपचिताः+ गुणाः। सन्तः+ यान्ति+अपुनः+भावम्+अप्रकम्प्या भवन्ति च॥50॥ <7-51> अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्। अहितैः+दूषणं भूयः+ न विद्वान् कर्तुम्+अर्हति॥51॥ <7-52> आहारशयनाऽब्रह्मचर्यैः+युक्त्या प्रयोजितः। शरीरं धार्यते नित्यम्+आगारम्+इव धारणैः॥52॥ <7-53> आहारः+ वर्णितः+तत्र तत्र तत्र च वक्ष्यते। निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्॥53॥ <7-54> वृषता क्लीबता ज्ञानम्+अज्ञानं जीवितं न च। अकाले+अतिप्रसङ्गात्+च न च निद्रा नि-षेविता॥54॥ <7-55> सुखायुषी पराकुर्यात्कालरात्रिः+इव+अपरा। रात्रौ जागरणं रूक्षं, स्निग्धं प्र-स्वपनं दिवा॥55॥ <7-56> अरूक्षम्+अनभिष्यन्दि तु+आसीनप्रचलायितम्। ग्रीष्मे वायुचयादनरौक्ष्यरात्र्यल्पभावतः॥56॥ <7-57><7-58><7-59> दिवास्वप्नः+ हितः+अन्यस्मिन् कफपित्तकरः+ हि सः। मुक्त्वा तु भाष्ययानाध्व-मद्यस्रीभारकर्मभिः॥57॥ क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः। वृद्धबालाऽबलक्षीण-क्षततृट्‌शूलपीडितान्॥58॥ अजीर्णाभिहतोन्मत्तान् दिवास्वप्नोचितान्+अपि। धातुसाम्यं तथा हि+एषां श्लेष्मा च+अङ्गानि पुष्यति॥59॥ <7-60> बहुमेदः कफास्वप्युः स्नेहनित्याः+च न+अहनि। विषार्तः कण्ठरोगी च न+एव जातु निशासु+अपि॥60॥ <7-61> अकालशयनान्मोह-ज्वरस्तैमित्यपीनसाः| शिरोरुक्‌शोफहृल्लास-स्रोतोरोधाग्निमन्दताः॥61॥ <7-62><7-63> तत्र+उपवासवमनस्वेदनावनम्+औषधम्। योजयेत्+अतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्॥62॥ नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः। एभिः+एव च निद्रायाः+ नाशः श्लेष्मातिसङ्क्षयात्॥63॥ <7-64> निद्रानाशात्+अङ्गमर्दशिरोगौरवजृम्भिकाः। जाड्यग्लानिभ्रमाऽपक्ति-तन्द्रारोगाः+च वातजाः॥64॥ <7-65> यथाकालम्+अतः+ निद्रां रात्रौ सेवेत सात्म्यतः। असात्म्यात्+जागरात्+अर्धं प्रातः स्वप्यात्+अभुक्तवान्॥65॥ <7-66><7-67><7-68> शीलयेत्+मन्दनिद्रः+तु क्षीरमद्यरसान् दधि। अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्॥66॥ कान्ताबाहुलताश्लेषः+ निर्वृतिः कृतकृत्यता। मनः+अनुकूलाः+ विषयाः कामं निद्रासुखप्रदाः॥67॥ ब्रह्मचर्यरतेग्राम्यसुखनिः स्पृहचेतसः। निद्रा सन्तोषतृप्तस्य स्वं कालं न+अतिवर्तते॥68॥ <7-69><7-70><7-71><7-72> ग्राम्यधर्मे त्यजेत्+नारीम्+अनुत्तानां रजस्वलाम्। अप्रियाम्+अप्रियाचारां दुष्टसङ्कीर्णमेहनाम्॥69॥ अतिस्थूलकृशां सूता गर्भिणीम्+अन्ययोषितम्। वर्णिनीम्+अन्ययोनिं च गुरुजेवनृपालयम्॥70॥ चैत्यश्मशानाऽऽयतन-चत्वराम्बुचतुष्पथम्। पर्वाणि+अनङ्गं दिवसं शिरोहृदयताडनम्॥71॥ अत्याशितः+अधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः। बालो वृद्धः+अन्यवेगार्तः+त्यजेत्+रोगी च मैथुनम्॥72॥ <7-73> सेवेत कामतः कामं तृप्तः+ वाजीकृतां हिमे। त्र्यहात्+वसन्तशरदोः पक्षात्+वर्षानिदाघयोः॥73॥ <7-74> भ्रमक्लमोरुदौर्बल्य-बलधात्विन्द्रियक्षयाः। अपर्वमरणं च स्यात्+अन्यथा गच्छतः स्रियम्॥74॥ <7-75> स्मृतिमेधयुरारोग्यपुष्टीन्द्रिययोशोबलैः। अधिका मन्दजरसः+ भवन्ति स्रीषु संयताः॥75॥ <7-76> स्नानानुलेपनहिमानिलखण्डाखाद्य- शीताम्बुदुग्धरसयूषसुराप्रसन्नाः। सेवेत च+अनु शयनं विरतौ रतस्य तस्य+एवम्+आशु वपुषः पुनः+एति धाम॥76॥ <7-77> श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य। भवति विपुलतेजसः स्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालः+चिरायुः॥77॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायाम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने+अन्न- रक्षा नाम सप्तमः+अध्यायः॥7॥ अष्टमः+अध्यायाः। अथ+अतः+ मात्राशितीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <8-1> मात्राशी सर्वकालं स्यात्+मात्रा हि+अग्नेः प्रवर्तिका। मात्रां द्रव्याणि+अपेक्षन्ते गुरूणि+अपि लघूनि+अपि॥1॥ <8-2> गुरूणाम्+अर्धसौहित्य लघूनां न+अतितृप्तता। मात्राप्रमाणं निर्दिष्टं सुखं यावत्+विजीर्यति॥2॥ <8-3> भोजनं हीनमात्रं तु न बलोपचयौजसे। सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते॥3॥ <8-4> अतिमात्रं पुनः सर्वान्+आशु दोषान् प्रकोपयेत्। पीड्यमाना हि वाताद्या युगपत्+तेन कोपिताः॥4॥ <8-5><8-6> आमेन+अन्नेन दुष्टेन तत्+एव+आविश्य कुर्वते। विष्टम्भयन्तः+अलसकं च्यावयन्तः+ विषूचिकाम्॥5॥ अधरोत्तरमार्गाभ्यां सहसा+एव+अजितात्मनः। प्रयाति न+उर्ध्वं न+अधस्तात्+आहारः+ न च पच्यते॥6॥ <8-7> आमाशये+अलसीभूतः+तेन सः+अलसकः स्मृतः। विविधैः+वेदनोद्भेदैः+वाय्वादिभृशकोपतः॥7॥ <8-8> सूचीभिः+इव गात्राणि विध्यति+इति विषूचिका। तत्र शूलभ्रमाऽऽऽनाहकम्पस्तम्भादयः+अनिलात्॥8॥ <8-9> पित्तात्+ज्वरातिसारान्तर्दाहतृट्‌प्रलयादयः। कफात्+शर्द्यङ्गुरुतावाक्सङ्गष्ठीवनादयः॥9॥ <8-10><8-11><8-12> विशेषात्+दुर्बलस्य+अल्पवह्नेः+वेगविधारिणः। पीडितं मारुतेन+अन्नं श्लेष्मणा रुद्धम्+अन्तरा॥10। अलसं क्षोभितं दोषैः शल्यत्वेन+एव संस्थितम्। शूलादीन् कुरुते तीव्रान्+छर्द्यतीसारवर्जितान्॥11॥ सः+अलसः अत्यर्थदुष्टाः+तु दोषाः+ दुष्टाऽऽम-बद्ध-खाः। यान्तः+तिर्यक्तनुं सर्वां दण्डवत्+स्तम्भयन्ति चेत्॥12॥ <8-13> दण्डकालसकं नाम तं त्यजेत्+आशुकारिणम्। विरुद्धाध्यशनाजीर्णशीलिने विषलक्षणम्॥13॥ <8-14> आमदोषं महाघोरं वर्जयेत्+विषसंज्ञकम्। विषरूपाशुकारित्वात्+विरुद्धोपक्रमत्वतः॥14॥ <8-15><8-16> अथ+आमम्+अलसीभूतं साध्यं त्वरितम्+उल्लिखेत्। पीत्वा सोग्रापटुफलं वायुर्ष्णं योजयेत्+ततः॥15॥ स्वेदनं फलवर्ति च मलवातानुलोमनीम्। नाम्यमानानि च+अङ्गानि भृशं स्विन्नानि वेष्टयेत्॥16॥ <8-17> विसूच्याम्+अतिवृद्धायां पार्ष्ण्योः+दाहः प्रशस्यते। तत्+अहः+च+उपवास्य+एनं विरिक्तवत्+उपाचरेत्॥17॥ <8-18><8-19> तीव्रार्तिः+अपि न+अजीर्णी पिबेत्+शूलघ्नम्+औषधम्। आमसन्नः+अनलः+ नालं पक्तुं दोषौषधाशनम्॥18॥ निहन्यात्+अपि च+एतेषां विभ्रमः सहसा+आतुरम्। जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे॥19॥ <8-20> दोषशेषस्य पाकार्थम्+अग्नेः सन्धुक्षणाय च। शान्तिरामविकाराणां भवति तु+अपतर्पणात्॥20॥ <8-21> त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्। तत्र+अल्पे लङ्घनं पथ्यं, मध्ये लङ्घनपाचनम्॥21॥ <8-22> प्रभूते शोधनं, तत्+हि मूलात्+उन्मूलयेत्+मलान्। एवम्+अन्यान्+अपि व्याधीन् स्वनिदानविपर्ययात्॥22॥ <8-23> चिकित्सेत्+अनुबन्धे तु सति हेतुविपर्ययम्। त्यक्त्वा यथायथं वैद्यः+ युञ्ज्यात्+व्याधिविपर्ययम्॥23॥ <8-24> तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके। हितम्+अभ्यञ्जन-स्नेहपान-बस्त्यादि युक्तितः॥24॥ <8-25> अजीर्णं च कफात्+आमं तत्र शोफः+अक्षिगण्डयोः। सद्यः+भुक्तः+ इव+उद्गारः प्रसेकोत्क्लेशगौरवम्॥25॥ <8-26> विष्टब्दम्+अनिलात्+शूलविबन्धाध्मानसादकृत्। पित्तात्+विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्॥26॥ <8-27> लङ्घनं कार्यम्+आमे तु, विष्टब्धे स्वेदनं भृशम्। विदग्धे वमनं, यत्+वा यथावस्थं हितं भजेत्॥27॥ <8-28> गरीयसः+ भवेत्+लीनात्+आमात्+एव विलम्बिका। कफवातानुबद्धा+आमलिङ्गा तत्समसाधना॥28॥ <8-29><8-30> अश्रद्धा ह्रद्व्यथा शुद्धे+अपि+उद्गारे रसशेषतः। शयीत किञ्चित्+एव+अत्र सर्वः+च+अनाशितः+ दिवा॥29॥ स्वप्यात्+अजीर्णी, सञ्जातबुभुक्षः+अद्यात्+मितं लघु। विबन्धः+अतिप्रवृत्तिः+वा ग्लानिः+मारुतमूढता॥30॥ <8-31> अजीर्णलिङ्गं सामान्यं विष्टम्भः+ गौरवं भ्रमः। न च+अतिमात्रम्+एव+अन्न,मामदोषाय केवलम्॥31॥ <8-32><8-33> द्विष्ट-विष्टम्भि-दग्धाऽऽम-गुरु-रुक्ष-हिमाऽऽशुचि। विदाहि शुष्कम्+अत्यम्बुप्लुतं च+अन्नं च जीर्यति॥32॥ उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः। मिश्रं पथ्यम्+अपथ्यं च भुक्तं समशनं मतम्॥33॥ <8-34><8-35> विद्यात्+ 'अध्यशनं' भूयः+ भुक्तस्य+उपरि भोजनम्। अकाले बहु च+अल्पं वा भुक्तं तु विषमाशनम्॥34॥ त्रीणि+अपि+एतानि मृत्युं वा घोरान् व्याधीन्‌ सृजन्ति वा। काले सात्म्यं शुचि हितं स्निग्धोष्मं लघु तन्मनाः॥35॥ <8-36><8-37><8-38> षड्रसं मधुरप्रायं न+अतिद्रुतविलम्बितम्। स्नातः क्षुद्वान् विविक्तस्थः+ धौतपादकराननः॥36॥ तर्पयित्वा पितृन् देवान्+अतिथीन् बालकान् गुरून्। प्रत्यवेक्ष्य तिरः+च+अपि प्रतिपन्नपरिग्रहान्॥37॥ समीक्ष्य सम्यक्+आत्मानम्+अनिन्दन्+अब्रुवन् द्रवम्। इष्टम्+इष्टैः सहाश्नीयात्+शुचि भक्तजनाऽऽहृतम्॥38॥ <8-39> भोजनं तृणकेशादि-जुष्टम्+उष्णीकृतं पुनः। शकाऽवरान्नभूयिष्ठम्+अत्युष्णलवणं त्यजेत्॥39॥ <8-40><8-41> किलाटदधिकूर्चीका-क्षारशुक्ताऽऽममूलकम्। कृशशुष्कवराहावि-गोमत्स्यमहिषामिषम्॥40॥ माषनिष्पावशालूक-बिसपिष्टविरूढकम्। शुष्कशाकानि यवकान् फाणितं च न शीलयेत्॥41॥ <8-42><8-43> शीलयेत्+शालिगोधूम-यवषष्टिकजाङ्गलम्। पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः॥42॥ घृतदिव्योदकक्षीर-क्षौद्रदाडिम्+असैन्धवम्। त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च॥43॥ <8-44> स्वास्थ्यानुवृत्तिकृत्+यत्+च रोगोच्छेदकरं च तत्। बिसेक्षुमोचचोचाऽऽम्र-मोदकोत्कारिकादिकम्॥44॥ <8-45><8-46> अद्यात्+द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः। विपरीतम्+अतः+च+अन्ते मध्येऽम्ललवणोत्कटम्॥45॥ अन्नेन कुक्षेत्+वा+वंशौ पानेन+एकं प्रपूरयेत्। आश्रयं पवनादीनां चतुर्थम्+अवशेषयेत्॥46॥ <8-47> अनुपानं हिमं वारि यवगोधूमयोः+हितम्॥ दध्नि मध्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु॥47॥ <8-48><8-49><8-50> शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्। सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्॥48॥ शोषे मांसरसः+, मद्यं मांसे स्वल्पे च पावके। व्याध्यौषदाध्वभाष्यस्री-लङ्घनातपकर्मभिः॥49॥ क्षीणे वृद्धे च बाले च पयः पथ्यं यथा+अमृतम्। विपरीतं यदन्नस्य गुणैः स्यात्+अविरोधि च॥50॥ <8-51> अनुपानं समासेन, सर्वदा तत्प्रशस्यते। अनुपानं करोति+ऊर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्॥51॥ <8-52> अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च। न+उर्ध्वजत्रुगद-श्वास-कासोरःक्षतपीनसे॥52॥ <8-53> गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्। प्रक्लिन्नदेहमेहाक्षि-गलरोगव्रणातुराः॥53॥ <8-54> पानं त्यजेयुः सर्वः+च भाष्याध्वशयनं त्यजेत्। पीत्वा,भक्त्वा+आतपं वह्निं यानं प्लवनवाहनम्॥54॥ <8-55> प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे च+उद्गारे क्षुदुपगमने वातः+अनुसरति। तथा+अग्नौ+उद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीत+आहारं विधिनियमितं, कालः सः+ हि मतः॥55॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशि- तीयः+ नाम अष्टमः+अध्यायः॥8॥ नवमः+अध्यायः| अथ+अतः+ द्रव्यादिविज्ञानीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <9-1> द्रव्यम्+एव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः पञ्चभूतात्मकं तत्+तु क्ष्मामधिष्ठाय जायते॥1॥ <9-2> अम्बुयोन्यग्निपवन-नभसां समवायतः। तन्निर्वृत्तिः+बिशेषः+च व्यपदेशः+तु भूयसा॥2॥ <9-3> तस्मात्+न+एकरसं द्रव्यं भूतसङ्घातसम्भवात्। न+एकदोषाः+ततः+ रोगाः+तत्र व्यक्तः+ रसः स्मृतः॥3॥ <9-4> अव्यक्तः+अनुरसः किञ्चित्+अन्ते व्यक्तः+अपि च+इष्यते। गुर्वादयः+ गुणाः+ द्रव्ये पृथिव्यादौ रसाश्रये॥4॥ <9-5> रसेषु व्यपदिश्यन्ते साहचर्योपचारतः। तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्॥5॥ <9-6> पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्। द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्॥6॥ <9-7> आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्। रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्॥7॥ <9-8> आग्नेयं दाहभावर्णप्रकाशपवनात्मकम्। वायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम्॥8॥ <9-9> रोक्ष्यलाघववैशद्यविचारग्लानिकारकम्। नाभसं सूक्ष्मविशदलघुशब्दगणोल्बणम्॥9॥ <9-10> सौषिर्यलाघवकरं जगति+एवम्+अनौषधम्। न किञ्चित्+विद्यते द्रव्यं वशात्+नानार्थयोगयोः॥10॥ <9-11> द्रव्यम्+ऊर्ध्वगमं तत्र प्रायः+अग्निपवनोत्कटम्। अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्॥11॥ <9-12> इति द्रव्यं रसान् भेदैः+उत्तरत्र+उपदेक्ष्यते। वीर्यं पुनः+वदन्ति+एके गुरु स्निग्धं हिमं मृदु॥12॥ <9-13> लघु रूक्षोष्णतीक्ष्णं च तत्+एवं मतम्+अष्टधा। चरकः+तु+आह वीर्यं तत् क्रियते येन या क्रिया॥13॥ <9-14> नावीर्यं कुरुते किञ्चित्+सर्वां वीर्यकृता हि सा। गुर्वादिषु+एव वीर्याख्या तेन+अन्वर्था+इति वर्ण्यते॥14॥ <9-15> समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु। व्यवहाराय मुख्यत्वात्+बह्वग्रग्रहणात्+अपि॥15॥ <9-16> अतः+च विपरीतत्वात्+सम्भवति+अपि न+एव सा। विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयः+ हि+अतः॥16॥ <9-17> उष्णं शीतं द्विधैवा+अन्ये वीर्यम्+आचक्षते+अपि च । नानात्मकम्+अपि द्रव्यम्+अग्नीषोमौ महाबलौ॥17॥ <9-18> व्यक्ताव्यक्तं जगत्+इव न+अतिक्रामति जातुचित्। तत्र+उष्णं भ्रमतृड्‌ग्लानि-स्वेददाहाशुपाकिताः॥18॥ <9-19> शमं च वातकफयोः करोति, शिशिरं पुनः। ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः॥19॥ <9-20> जाठरेण+अग्निना योगात्+यत्+उदेति रसान्तरम्। रसानां परिणामान्ते सः+ विपाकः+ इति स्मृतः॥20॥ <9-21> स्वादुः पटुः+च मधुरम्+अम्लः+अम्लं पच्यते रसः। तिक्तोषणकषायाणां विपाकः प्रायशः कटुः॥21॥ <9-22><9-23> रसेरसौ तुल्यफलः+तत्र द्रव्यं शुभाशुभम्। किञ्चित्+रसेन कुरुते कर्म पाकेन च+अपरम॥22॥ गुणान्तरेण वीर्येण प्रभावेण+एव किञ्चिन। यत्+यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते॥23॥ <9-24> अभिभूयेतरान्+तत्+तत्कारणत्वं प्रपद्यते। विरुद्धगुणसंयोगः+ भूयसा+अल्पं हि जीयते॥24॥ <9-25> रसं विपाकः+तौ वीर्यं प्रभावः+तान्+व्यपोहति। बलसाम्ये रसादीनाम्+इति नैसर्गिकं बलम्॥25॥ <9-26> रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्। दन्ती रसाद्यैः+तुल्या+अपि चित्रकस्य विरेचनी॥26॥ <9-27> मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्। इति सामान्यतः कर्म द्रव्यादीनां, पुनः+च तत्॥27॥ <9-28> विचित्रप्रत्ययारब्ध-द्रव्यभेदेन भिद्यते। स्वादुः+गुरुः+च गोधूमः+ वातजित्,वातकृतद्यवः॥28॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादि- विज्ञानीयः+ नाम नवमः+अध्यायः॥9॥ दशमः+अध्यायः अथ+अतः+ रसभेदीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <10-1> क्ष्माम्भः+अग्निक्ष्माम्बुतेजः ख-वाय्वग्न्यनिलोगे+अनिलैः। द्वयोल्बणैः क्रमात्+भूतैः+मधुरादिरसौद्भवः॥1॥ <10-2><10-3> तेषां विद्यात्+रसं स्वादुं यः+ वक्रम्+अनुलिम्पति। आस्वाद्यमानः+ देहस्य ह्लादनः+अक्षप्रसादनः॥2॥ प्रियः पिपीलिकादीनाम्,अम्लः क्षालयते मुखम्। हर्षणः+ रोमदन्तानाम्+अक्षिभ्रुवनिकोचनः॥3॥ <10-4> लवणः स्यन्दयति+आस्यं कपोलगलदाहकृत्। तिक्तोविशदयति+आस्यं रसनं प्रतिहन्ति च॥4॥ <10-5> उद्वेजयति जिह्वाग्रं कुर्वन्+चिमिचिमां कटुः। स्रावयति+अक्षिनासास्यं कपोलौ दहति+इव च॥5॥ <10-6> कषायः+ जडयेत्+जिह्वां कण्ठस्रोतोविबन्धकृत्। रसानाम्+इति रूपाणि कर्माणि मधुरः+ रसः॥ <10-7><10-8><10-9> आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्। बाल-वृद्ध-क्षतक्षीण-वर्णकेशेन्द्रियौजसाम्॥7॥ प्रशस्तः+ बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः। आयुष्यः+ जीवनः स्निग्धः पित्तानिलविषापहः॥8॥ कुरुते+अत्युपयोगेन सः+ मेदः श्लेष्मजान् गदान्। स्थौल्याग्निसादसन्न्यास-मेहगण्जार्बुदादिकान्॥9॥ <10-10><10-11><10-12> अम्लः+अग्निदीप्तिकृत्स्निग्धः+ हृद्यः पाचनरोचनः। उष्णवीर्यः+ हिमस्पर्शः प्रीणनः क्लेदनः+ लघुः॥10॥ करोति कफपितास्रं मूढवातानुलोमनः। सः+अत्यभ्यस्तः+तनोः कुर्यात्+शैथिल्यं तिमिरं भ्रमम्॥11॥ कण्डुपाण्डुत्ववीसर्प-शोफविस्फोटतृड्ज्वरान्। लवणः स्तम्भसङ्घात-बन्धविध्मापनः+अग्निकृत्॥12॥ <10-13><10-14> स्नेहनः स्वेदनः+तीक्ष्णः+ रोचनः+छेद-भेदकृत्। सः+अतियुक्तः+अस्रपवनं खलति पलितं वलिम्॥13॥ तृट्‌कुष्टविषवीसर्पान् जनयेत्+क्षपयेत्+ बलम्। तिक्तः स्वयम्+अरोचिष्णुः+अरुचिं कृमितृड्‌विषम्॥14॥ <10-15><10-16> कुष्ठमूर्च्छाज्वरोत्क्लेश-दाहपित्तकफान् जयेत्। क्लेदमेदोवसामज्ज-शकृन्मूत्रोपशोषणः॥15॥ लघु मध्यः+ हिमः+ रूक्षः स्तन्यकण्ठविशोधनः। धातुक्षयाऽनिलव्याधीन्+अतियोगान्+करोति सः॥16॥ <10-17><10-18><10-19> कटुः+गलामयोदर्द-कुष्ठालसकशोफजित्। व्रणावसादनः स्नेहमेदक्लेदोपशोषणः॥17॥ दीपनः पाचनः+ रुच्यः शोधनः+अन्नस्य शोषणः। छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः॥18॥ कुरुते सः+अतियोगेन तृष्णां शुक्रबलक्षयम्। मूर्च्छाम्+आकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्॥19॥ <10-20><10-21><10-22> कषायः पित्तकफहा गुरुः+अस्रविशोधनः। पीडनः+ रोपणः शीतः क्लेदमेदोविशोषणः॥20॥ आमसंस्तम्भनः+ ग्राही रूक्षः+अति त्वक्प्रसादनः। करोति शीलतः सः+अति विष्टम्भाध्मानहृद्रुजः॥21॥ तृट्‌कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्। घृत-हेम-गुडाऽक्षोड-मोच-चोच-परूषकम्॥22॥ <10-23><10-24><10-25> अभीरु-वीरा-पनस-राजादन-बलात्रयम्। मेदे चतस्रः पर्णिन्यः+ जीवन्ती जीवकर्षभौ॥23॥ मधूकं मधुरं बिम्बी विदारी श्रावणीयुगम्। क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे॥24॥ क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिः+मधुरः+ गणः। अम्लः+ धात्रीफलाऽम्लीका-मातुलुङ्गाऽम्लवेतसम्॥25॥ <10-26> दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि। आम्रम्+आम्रातकं भव्यं कपित्थं करमर्दकम्॥26॥ <10-27> वरं सौवर्चलं कृष्णं विडं सामुद्रमौद्भिदम्। रोमकं पांसुजं शीसं क्षारः+च लवणः+ गणः॥27॥ <10-28><10-29><10-30> तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्। भूनिम्ब-निम्ब-कटुका-तगरा+अगुरु-वत्सकम्॥28॥ नक्तमाल-द्विरजनी-मुस्त-मूर्वाऽटरूषकम्। पाठापामार्ग-कांस्याऽयः+-गुडूची-धन्वयासकम्॥29॥ पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा। कटुकः+ हिङ्गु-मरिच-कृमिजित्पञ्चकोलकम्॥30॥ <10-31> कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्। वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरः+ मधु॥31॥ <10-32> कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्। बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च॥32॥ <10-33> मधुरं श्लेष्मलं प्रायः+ जीर्णात्+शालियवात्+ऋते मुद्गाद्गोधूमतः क्षौद्रात्+सिताया जाङ्गलाम्+इषात्॥33॥ <10-34> प्रायः+अम्लं पित्तजननं दाडिम्+आमलकात्+ऋते। अपथ्यं लवणं प्रायः+चक्षुषः+अन्यत्र सैन्धवात्॥34॥ <10-35> तिक्तं कटु च भूयिष्ठम्+अवृष्यं वातकोपनम्। ऋते+अमृतापटोलाभ्यां शुण्ठीकृष्णारसोनतः॥35॥ <10-36> कषायं प्रायशः शीतं स्तम्भनं च+अभयां विना। रसाः कट्वम्ललवणा वीर्येण+उष्णा यथा+उत्तरम्॥36॥ <10-37><10-38>s<10-39> तिक्तः कषायः+ मधुरः+तद्वत्+एव च शीतलः। तिक्तः कटुः कषायः+च रूक्षाः+ बद्धमलाः+तथा॥37॥ पट्वाम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः। पटोः कषायः+तस्मात्+च मधुरः परमं गुरुः॥38॥ लघुः+अम्लः कटुः+तस्मात्+तस्मात्+अपि च तिक्तकः। संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा॥39॥ <10-40> रसानां यौगिकत्वेन यथास्थूलं विभज्यते। एकैकहीनाः+तान्+पञ्च,पञ्च यान्ति रसा द्विके॥40॥ <10-41><10-42> त्रिके स्वादुः+दशाम्लः षट् त्रीन् पटुः+तिक्तः+ एककम्। चतुष्केषु दश स्वादुः+चतुरः+अम्लः पटुः सकृत्॥41॥ पञ्चकेषु+एकम्+एव+अम्लः+ मधुरः पञ्च सेवते। द्रव्यम्+एकं षडास्वादम्+असंयुक्ताः+च षड्रसाः॥42॥ <10-43> षट्प़ञ्चका,षट्च पृथग्रसाः स्युः+चतुः+द्विकै पञ्चदशप्रकारौ। भेदाः+त्रिका विंशतिः+एकम्+एव द्रव्यं षडास्वादम्+इति त्रिषष्टिः॥43॥ <10-44> ते रसानुरसतः+ रसभेदाः+तारतम्यपरिकल्पनया च। सम्भवन्ति गणनां समतीता दोषभेषजवशात्+उपयोज्याः॥44॥ इति श्रीवैद्यतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभे- दीयः+ नाम दशमः+अध्यायः॥10॥ एकादशः+अध्यायः। अथ+अतः+ दोषादिविज्ञानीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <11-1> दोषधातुमला मूलं सदा देहस्य तं चलः। उत्साहोच्छ्वासनिश्वास-चेष्टावेगप्रवर्तनैः॥1॥ <11-2><11-3> सम्यक्+गत्या च धातूनाम्+अक्षाणां पाटवेन च। अनुगृह्णाति+अविकृतः, पित्तं पक्त्यूष्मदर्शनैः॥2॥ क्षुत्तृड्‌रुचिप्रभामेधा-धीशौर्यतनुमार्दवैः। श्लेष्मा स्थिरत्वस्निग्धत्व-सन्धिबन्धक्षमादिभिः॥3॥ <11-4> प्रीणनं जीवनं लेपः स्नेहः+ धारणपूरणे। गर्भोत्पादः+च धातूनां श्रेष्ठं कर्म क्रमात्+स्मृतम्॥4॥ <11-5> अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्। स्वेदस्य क्वेदविधृतिः वृद्वः+तु कुरुते+अनिलः॥5॥ <11-6> कार्श्यकार्ष्ण्योष्णकामत्व-कम्पाऽऽनाहशकृद्ग्रहान्। बलनिद्रेन्द्रियभ्रंश-प्रलापभ्रमदीनताः॥6॥ <11-7> पीतविण्मूत्रनेत्रत्वक्‌क्षुत्तृड्‌दाहाऽऽल्पनिद्रताः। पित्तम् श्लेष्माऽग्निसदन-प्रसेकालस्यगौरवम्॥7॥ <11-8> श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः। रसः+अपि श्लेष्मवत् रक्तं वसर्पप्लीहविद्रधीन्॥8॥ <11-9> कुष्ठवातास्रपित्तास्र-गुल्मोपकुशकामलाः। व्यङ्गाग्निनाशसम्मोह-रक्तत्वङ्‌नेत्रमूत्रताः॥9॥ <11-10> मांसं गण्डाः+बुदग्रन्थिगण्डोः+उदरवृद्धिताः। कण्ठादिषु+अधिमांसं च तद्वत्+मेदः+तथा श्रमम्॥10॥ <11-11> अल्पे+अपि चेष्टिते श्वासं स्फिक्‌स्तनोदरलम्बनम्। अस्थ्यध्यस्थ्यधिदन्तान्+च मज्जा नेत्राङ्गगौरवम्॥11॥ <11-12> पर्वसु स्थूलमूलानि कुर्यात्+कृच्छ्राणि+अरूंषि च। अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीम्+अपि॥12॥ <11-13> कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्। मूत्रं तु बस्तिनिस्तोदं कृते+अपि+अकृतसंज्ञताम्॥13॥ <11-14> स्वेदः+अतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्। दूषिकादीन्+अपि मलान् बाहुल्यगुरुतादिभिः॥14॥ <11-15> लिङ्गं क्षीणे+अनिले+अङ्गस्य सादः+अल्पं भाषितेहितम्। संज्ञामोहः+तथा श्लेष्मवृद्ध्युक्तामयसम्भवः॥15॥ <11-16> पित्ते मन्दः+अनलः शीतं प्रभाहानिः कफे भ्रमः। श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता॥16॥ <11-17> रसे रौक्ष्यं श्रमः शोषः+ ग्लानिः शब्दाऽसहिष्णुता। रक्तेऽम्लशिशिरप्रीति-शिराशैथिल्यरूक्षताः॥17॥ <11-18> मांसेऽक्षग्लानिगण्डस्फिक्‌शुष्कतासन्धिवेदनाः। मेदसि स्वपनं कट्याः प्लीह्नः+ वृद्धिः कृशाङ्गता॥18॥ <11-19> अस्थ्न्यस्थितोदः सदनं दन्तकेशनखादिषु। अस्थ्नां मज्जनि सौषिर्यं भ्रमः+तिमिरदर्शनम्॥19॥ <11-20> शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम्+एव वा। तोदः+अत्यर्थं वृषणयोः+मेढ्रे धूमायति+इव च॥20॥ <11-21> पुरीषे वायुः+अन्त्राणि सशब्दः+ वेष्टयन्+इव। कुक्षौ भ्रमति याति+ऊर्ध्वं हृत्पार्श्वे पीडयन् भृशम्॥21॥ <11-22> मूत्रे+अल्पं मूत्रयेत्+कृच्छ्रात्+विवर्णं सास्रम्+एव वा। स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः॥22॥ <11-23> मलानाम्+अतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्। स्वमलायनसंशोष-तोदशून्यत्वलाघवैः॥23॥ <11-24><11-25> दोषादीनां यथास्वं च विद्यात्+ वृद्धिक्षयौ भिषक्। क्षयेण विपरीतानां गुणानां वर्धनेन च॥24॥ वृद्धिं मलानां सङ्गात्+च क्षयं च+अति विसर्गतः। मलोचितत्वात्+ देहस्य क्षयः+ वृद्धेः+तु पीडनः॥25॥ <11-26><11-27><11-28><11-29> तत्रास्थनि स्थितः+ वायुः, पित्तं तु स्वेदरक्तयोः। श्लेष्मा शेषेषु , तेन+एषाम्+आश्रयाश्रयिणां मिथः॥26॥ यत्+एकस्य तत्+अन्यस्य वर्धनक्षपणौषधम्। अस्थिमारुतयोः+न+एवं, प्रायः+ वृद्धिः+हि तर्पणात्॥27॥ श्लेष्मणा+अनुगत तस्मात् सङ्क्षयः+तद्विपर्ययात्। वायुना+अनुगतः+अस्मात्+च वृद्धिक्षयसमुद्भवान्॥28॥ विकारान् साधयेत्+शीघ्रं क्रमात्+लङ्घनबृंहणैः। वायोः+अन्यत्र, तत्+जान्+तु तैः+एव+उत्क्रमयोजितैः॥29॥ <11-30><11-31><11-32><11-33> विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिचिविरेचनैः। मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः॥30॥ स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्। जातान् क्षीरघृतैः+तिक्तसंयुतैः+बस्तिभिः+तथा॥31॥ विड्‌वृद्धिजानतीसार-क्रियया, विट्‌क्षयोद्भवान्। मेषाजमद्यकुल्माष-यवमाषद्वयादिभिः॥32॥ मूत्रवृद्धिक्षयोत्थान्+च मेहकृच्छ्रचिकित्सया। व्यायामाभ्यञ्जनस्वेद-मद्यैः स्वेदक्षयोद्भवान्॥33॥ <11-34><11-35> स्वस्थानस्थस्य कायाग्नेः+अंशा धातुषु संश्रिताः। तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः॥34॥ पूर्वः+ धातुः परं कुर्यात्+ वृद्धः क्षीणः+च तद्विधम्। दोषाः+ दुष्टाः+ रसैः+धातून् दूषयन्ति+उभये मलान्॥35॥ <11-36> अधः+ द्वे, सप्त शिरसि, खानि स्वेदवहानि च। मलाः+ मलायनानि स्युः+यथास्वं तेषु+अतः+ गदाः॥36॥ <11-37><11-38><11-39> ओजः+तु तेजः+ धातूनां शुक्रान्तानां परं स्मृतम्। हृदयस्थम्+अपि व्यापि देहस्थितिनिबन्धनम्॥37॥ स्निग्धं सोमात्मकं शुद्धम्+ईषत्+लोहितपीतकम्। यन्नाशे नियतं नाशः+ यस्मिन्+तिष्ठति तिष्ठति॥38॥ निष्पद्यन्ते यतः+ भावाः+ विविधाः+ देहसंश्रयाः। ओजः क्षीयेत कोपक्षुद्ध्यान-शोक-श्रमादिभिः॥39॥ <11-40><11-41> बिभेति दुर्बलः+अभीक्ष्णं ध्यायति व्यथितेन्द्रियः। विच्छायः+ दुर्मना रूक्षः+ भवेत्+क्षामः+च तत्क्षये॥40॥ जीवनीयौषधक्षीर-रसाद्याः+तत्र भेषजम्। ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः॥41॥ <11-42> यदन्नं द्वेष्टि यत्+अपि प्रार्थयेत्+अविरोधि तु। तत्+तत्+त्यजन् समश्नन्+च तौ तौ वृद्धिक्षयौ जयेत्॥42॥ <11-43> कुर्वते हि रुचिं दोषाः+ विपरीतसमानयोः। वृद्धाः क्षीणाः+च भूयिष्ठं लक्षयन्ति+अबुधाः+तु न॥43॥ <11-44> यथाबलं यथास्वं च दोषा वृद्धा वितन्वते। रूपाणि,जहति क्षीणाः, समाः स्वं कर्म कुर्वते॥44॥ <11-45> ये+ एव देहस्य समाः+ विवृद्ध्यै ते+ एव दोषाः+ विषमाः+ वधाय। यस्मात्+अतः+तेहितचर्यया+एव,क्षयात्+विवृद्धेः+इव रक्षणीयाः॥45॥ इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादि- विज्ञानीयः+ नाम+एकादशः+अध्यायः॥11॥ द्वादशः+अध्यायः अथ+अतः+ दोषभेदीयाध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <12-1> पक्वाशय-कटी-सक्थि-श्रोत्राऽस्थिस्पर्शनेन्द्रियम्| स्थानं वातस्य, तत्र+अपि पक्वाधानं विशेषतः॥1॥ <12-2> नाभिः+आमाशयः स्वेद+ लसीका रुधिरं रसः। दृक् स्पर्शनं च पित्तस्य, नाभिः+अत्र विशेषतः॥2॥ <12-3> उरः कण्ठशिरः क्लेम-पर्वाणि+आमाशयः+ रसः। मेदः+ घ्राणं च जिह्वा च कफस्य, सुतराम्+उरः॥3॥ <12-4> प्राणादिभेदात्+पञ्चात्मा वायुः प्राणः+अत्र मूर्धगः। उरः कण्ठचरः+ बुद्धि-हृदयेन्द्रियचित्तधृक्॥4॥ <12-5> ष्ठीवनक्षवथूद्गार-निःश्वासान्+अप्रवेशकृत्। उरः स्थानम्+उदानस्य नासानाभिगलान्+चरेत्॥5॥ <12-6> वाक्प्रवृत्तिप्रयत्नोर्जा-बलवर्णस्मृतिक्रियः। व्यानः+ हृदि स्थितः कृत्स्नदेहचारी महाजवः॥6॥ <12-7> गत्यपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः। प्रायः सर्वाः क्रियाः+तस्मिन् प्रतिबद्धाः शरीरिणाम्॥7॥ <12-8> समानः+अग्निसमीपस्थः कोष्ठे चरति सर्वतः। अन्नं गृह्णाति पचति विवेचयति मुञ्चति॥8॥ <12-9> अपानः+अपानगः श्रोणि-बस्तिमेढ्रोरुगोचरः। शुक्रार्तवशकृन्मूत्र-गर्भनिष्क्रमणक्रियः॥9॥ <12-10> पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्। पञ्चभूतात्मकत्वे+अपि यत्तैजसगुणोदयात्॥10॥ <12-11><12-12> त्यक्तद्रवत्वं पाकादि-कर्मणा+अनलशब्दितम्। पचति+अन्नं विभजते सारकिट्टौ पृथक् तथा॥11॥ तत्रस्थम्+एव पित्तानां शेषाणाम्+अपि+अनुग्रहम्। करोति बलदानेन पाचकं नाम तत्समृतम्॥12॥ <12-13> आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्। बुद्धिमेधाभिमानाद्यैः+अभिप्रेतार्थसाधनात्॥13॥ <12-14> साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्। दृक्स्थम्+आलोचकं त्वक्स्थं भ्राजकं भ्राजनात्+त्वचः॥14॥ <12-15> श्लेष्मा तु पञ्चधा उरः स्थः सः+ त्रिकस्य स्ववीर्यतः। हृदयस्य+अन्नवीर्यात्+च तत्स्थः+ एव+अम्बुकर्मणा॥15॥ <12-16> कफधाम्नां च शेषाणां यत्+करोति+अवलम्बनम्। अतः+अवलम्बकः श्लेष्मा यः+तु+आमाशयसंस्थितः॥16॥ <12-17> क्लेदकः सः+अन्नसङ्घात-क्लेदनात् रसबोधनात्। बोधकः+ रसनास्थायी शिरः संश्तः+अक्षतर्पणात्।17॥ <12-18> तर्पकः सन्धिसंश्लेषात्+श्लेषकः सन्धिषु स्थितिः। इति प्रायेण दोषाणां स्थानानि+अविकृतात्मनाम्॥18॥ <12-19> व्यापिनाम्+अपि जानीयात्+कर्माणि च पृथक्पृथक्। उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्॥19॥ <12-20> शीतेन कोपम्+उष्मेन शमं स्निग्धादयः+ गुणाः। शीतेन युक्ताः+तीक्ष्णाद्याः+चयं पित्तस्य कुर्वते॥20॥ <12-21> उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः। शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणः+चयम्॥21॥ <12-22> उष्णेन कोपं, तेन+एव गुणाः+ रूक्षादयः शमम्। चयः+ वृद्धिः स्वधाम्नि+एव प्रद्वेषः+ वृद्धिहेतुषु॥22॥ <12-23> विपरीतगुणेच्छा च कोपः+तुु+उन्मार्गगामिता। लिङ्गानां दर्शनं स्वेषाम्+अस्वास्थ्यं रोगसम्भवः॥23॥ <12-24> स्वस्थानस्थस्य समता विकाराऽसम्भवः शमः। चय-प्रकोप-प्रशमा वायोः+ग्रीष्मादिषु त्रिषु॥24॥ <12-25> वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु। चीयते लघुरूक्षाभिः+ओषधीभिः समीरणः॥25॥ <12-26><12-27><12-28> तद्विधः+तद्विधे देहे कालस्य+ओष्ण्येन+न कुप्यति। अद्भिः+अम्लविपाकाभिः+ओषधीभिः+च तादृशम्॥26॥ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः। चीयते स्निग्धशीताभिः+उदकौषधिभिः कफः॥27॥ तुल्ये+अपि काले देहे च स्कन्नत्वात्+न प्रकुप्यति। इति कालस्वभावः+अयम् आहारादिवशात्+पुनः॥28॥ <12-29> चयादीन् यान्ति सद्यः+अपि दोषाः काले+अपि वा न तु। व्याप्नोति सहसा देहम्+आपादतलमस्तकम्॥29॥ <12-30> निवर्तते तु कुपितः+ मलः+अल्पाल्पं जलौघवत्। नानारूपैः+असङ्ख्येयैः+विकारैः कुपिताः+ मलाः॥30॥ <12-31> तापयन्ति तनुं तस्मात्+तद्धेत्वाकृतिसाधनम्। शक्यं न+एकैकशः+ वक्तुम्+अतः सामान्यम्+उच्यते॥31॥ <12-32><12-33><12-34> दोषाः+ एव हि सर्वेषां रोगाणाम्+एककारणम्। यथा पक्षी परिपतन् सर्वतः सर्वम्+अपि+अहः॥32॥ छायाम्+अत्येति न+आत्मीयां यथा वा कृत्स्नम्+अपि+अदः। विकारजातं विविधं त्रीन् गुणान्+न+अतिवर्तते॥33॥ तथा स्वधातुवैषम्य-निमित्तम्+अपि सर्वदा। विकारजातं त्रीन्+दोषान् तेषां कोपे तु कारणम्॥34॥ <12-35> अर्थैः+असात्म्यैः संयोगः कालः कर्म च दुष्कृतम्। हीनातिमिथ्यायोगेन भिद्यते तत्+पुनः+त्रिधा॥35॥ <12-36><12-37><12-38> हीनः+अर्थेन+इन्द्रियस्य+अल्पः संयोगः स्वेन न+एव वा। अतियोगः+अतिसंसर्गः, सूक्ष्मभासुरभैरवम्॥36॥ अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च। यदक्ष्णा वीक्ष्चते रूपं मिथ्यायोगः सः+ दारुणः॥37॥ एवम्+अत्युच्चपूत्यादीन्+इन्दियार्थान् यथायथम्। विद्यात् कालः+तु शीतोष्ण-वर्षाभेदात् त्रिधा मतः॥38॥ <12-39> सः+ हीनः+ हीनशीतादिः+अतियोगः+अतिलक्षणः। मिथ्यायोगः+तु निर्दिष्टः+ विपरीतस्वलक्षणः॥39॥ <12-40><12-41><12-42><12-43> काय-वाक्_चित्तभेदन कर्मापि विभजेत् त्रिधा। कायादिकर्मणः+ हीना प्रवृत्तिः+हीनसंज्ञकः॥40॥ अतियोगः+अतिवृत्तिः+तु, वेगोदीरणधारणम्| विषमाङ्गक्रियारम्भ-पतनस्खलनादिकम्॥41॥ भाषणं सामिभुक्तस्य रागद्वेषभयादि च। कर्म प्राणातिपातादि दशधा यत्+च निन्दितम्॥42॥ मिथ्यायोगः समस्तः+असौ+इह वा+अमुत्र वा कृतम्। निदानम्+एतद्दोषाणां, कुपिताः+तेन न+एकधा॥43॥ <12-44> कुर्वन्ति विविदान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु शाखा रक्तादयः+त्वक् च बाह्यरोगायनं हि तत्॥44॥ <12-45> तदाश्रया मष-व्यङ्ग-गण्डा-लज्यर्बुदादयः। बहिर्भागाः+च दुर्नाम-गुल्म-शोफादयः+ गदाः॥45॥ <12-46><12-47> अन्तःकोष्ठः+ महास्रोतः+ आमपक्वाशयाश्रयः। तत्सथानाश्च्छर्द्यतीसारकासश्वासोदरज्वराः॥46॥ अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधिः। शिरोहृदयवस्त्यादि-मर्माणि+अस्थ्नां च सन्धयः॥47॥ <12-48><12-49> तन्निबद्धाः सिरास्नायु-कण्डराद्याः+च मध्यमः। रोगमार्गे स्थिताः+तत्र यक्ष्मपक्षवधार्दिताः॥48॥ मूर्धादिरोगाः सन्ध्यस्थि-त्रिकशूलग्रहादयः। स्रंसव्यासव्यधस्वाप-सादरुक्तोदभेदनम्॥49॥ <12-50><12-51> सङ्गाऽङ्गभङ्ग-सङ्कोच-वर्त-हर्षण-तर्षणम्। कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम्॥50॥ स्तम्भः कषायरसता वर्णः श्यावः+अरुणः+अपि वा। कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः॥51॥ <12-52> स्वेदः कत्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः। कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः॥52॥ <12-53><12-54> श्लष्मणः स्नेहकाठिन्य- कण्डूशीतत्वगौरवम्। बन्धोपलेपस्तौमित्य-शोफापक्त्यतिनिद्रताः॥53॥ वर्णः श्वेतः+ रसौ स्वादुलवणः+ चिरकारिता। इति+अशेषाऽऽमय-व्यापि यदुक्तं दोषलक्षणम्॥54॥ <12-55> दर्शनाद्यैः+अवहितः+तत्सम्यक्+उपलक्षयेत्। व्याध्यवस्था-विभागज्ञः पश्यन्+आर्तान् प्रतिक्षणम्॥55॥ <12-56> अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी। रत्नादिसदसज्ज्ञानं न शास्त्रात्+एव जायते॥56॥ <12-57> दृष्टापचारजः कश्चित्+कश्चित्+पूर्वापराधजः। तत्सङ्करात्+भवति+अन्यः+ व्याधिः+एवं त्रिधा स्मृतः॥57॥ <12-58> यथानिदानं दोषोत्थः कर्मजः+ हेतुभिः+विना। महारम्भः+अल्पके हेतौ+आतङ्कः+ दोषकर्मजः||58|| <12-59> विपक्षशीलनात्+पूर्वः कर्मजः कर्मसङ्क्षयात्। गच्छति+उभयजन्मा तु दोषकर्मक्षयात्+क्षयम्॥59॥ <12-60> द्विधा स्वपरतन्त्रत्वात्+व्याधयः+अन्त्याः पुनः+द्विधा। पूर्वजाः पूर्वरूपाख्या,जाताः पश्चात्+उपद्रवाः॥60॥ <12-61> यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः। विपरीताः+ततः+अन्ये तु विद्यात्+एव मलान्+अपि॥61॥ <12-62> तान्+लक्षयेत्+अवहितः+ विकुर्वाणान् प्रतिज्वरम्। तेषां प्रधानप्रशमे प्रशमः+अशाम्यतः+तथा॥62॥ <12-63> पश्चात्+चिकित्सेत्+तूर्णं वा बलवन्तम्+उपद्रवम्। व्याधिक्लिष्टशरीरस्य पीडाकरतरः+ हि सः॥63॥ <12-64> विकारनाम्+अकुशलः+ न जीह्नीयात् कदाचन। न हि सर्वविकाराणां नामतः+अस्ति ध्रुवा स्थितिः॥64॥ <12-65><12-66> सः+ एव कुपतः+ दोषः समुत्थानविशेषतः| स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्॥65॥ तस्मात्+विकारप्रकृतीः+अधिष्ठानान्तराणि च। बुद्ध्वा हेतुविशेषान्+च शीघ्रं कुर्यात्+उपक्रमम्॥66॥ <12-67> <12-68> दूष्यं देशं बलं कालम्+अनलं प्रकृतिं वयः। सत्त्वं सात्म्यं तथा+आहारम्+अवस्थाः+च पृथक्+विधाः॥67॥ सूक्ष्मसूक्ष्माः समीक्ष्य+एषां दोषौषधनिरूपणे। यः+ वर्तते चिकित्सायां न सः+ स्खलति जातुचित्||68|| <12-69> गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्। दृश्यते+अपि+अन्यथाकारं तस्मिन्+अवहितः+ भवेत्||669॥ <12-70> गुरुं लघुम्+इति व्यधिं कल्पयन्+तु भिषग्ब्रुवः। अल्पदोषाकलनया पथ्ये विप्रतिपद्यते॥70॥ <12-71><12-72> ततः+अल्पम्+अल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्। उदीरयेत्तरां रोगान् संशोधनम्+अयोगतः॥71॥ शोधनं तु+अतियोगेन विपरीतं विपर्यये। क्षिणुयात्+न मलान्+एव केवलं वपुः+अस्यपि॥72॥ <12-73> अतः+अभियुक्तः सततं सर्वम्+आलोच्य सर्वथा। तथा युञ्जीत भैषज्यम्+आरोग्याय यथा ध्रुवम्॥73॥ <12-74> वक्ष्यन्ते+अतः परं दोषाः+ वृद्धिक्षयविभेदतः| पृथक् त्रीन् विद्धि संसर्गः+त्रिधा, तत्र तु तान्+नव॥74॥ <12-75> त्रीन्+एव समया वृद्ध्या, षडेकस्य+अतिशायने। त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु॥75। <12-76> एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्। पञ्चविंशतिम्+इति+एवं वृद्धैः क्षीणैः+च तावतः॥76॥ <12-77> एकैकवृद्धिसमताक्षयैः षट् ते पुनः+च षट्। एकक्षयद्वन्द्ववृद्ध्या सविपर्ययया+अपि ते॥77॥ भेदा द्विषष्टिः+निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्॥ <12-78> संसर्गात्+रसरुधिरादिभिः+तथा+एषां दोषान्+तु क्षयसमताविवृद्धिभेदैः। आनन्त्यं तरतमयोगतः+च यातान् जानीयात्+अवहितमानसः+ यथास्वम्॥78॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाहृदयसंहितायां सूत्रस्थाने दोषभे- दीयः+ नाम द्वादशः+अध्यायाः॥12॥ त्रयोदशः+अध्यायः अथ+अतः+ दोषोपक्रमणीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <13-1><13-2><13-3> वातस्य+उपक्रमः स्नेहः स्वेदः संशोधनं मृदु। स्वाद्वम्ललवणोष्णानि भोज्यानि+अभ्यङ्गमर्दनम्॥1॥ वेष्टनं त्रासनं सेकः+ मद्यं पैष्टिकगौडिकम्। स्निग्धोष्णा बस्तयः+ बस्तिनियमः सुखशीलता॥2॥ दीपनैः पाचनैः सिद्धाः स्नेहाः+च+अनेकयोनयः। विशेषान्मेध्यपिशितरसतैलानुवासनम्॥3॥ <13-4><13-5><13-6><13-7><13-8><13-9> पित्तस्य सर्पिषः पानं स्वादुशीतैः+विरेचनम्। स्वादुतिक्तकषायाणि भोजनानि+ओषधानि च॥4॥ सुगन्धिशीतहृद्यानां गन्धानाम्+उपसेवनम्। कण्ठेगुणानां हाराणां मणीनाम्+उरसा धृतिः॥5॥ कर्पूरचन्दनोशीरैः+अनुलेपः क्षणे क्षणे। प्रदोषः+चन्द्रमाः सौधं हारि गीतं हिमः+अनिलः॥6॥ अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्। छन्दानुवर्तिनः+ दाराः प्रियाः शीलविभूषिताः॥7॥ शीताम्बुधारागर्भाणि गृहाणि+उद्यानदीर्घिकाः। सुतीर्थविपुलस्वच्छसलिलाशयसैकते॥8॥ साम्भोजजलतीरान्ते कायमाने द्रुमाकुले। सौम्या भावाः पयः सर्पिर्विरेकः+च विशेषतः॥9॥ <13-10><13-11><13-12> श्लेष्मणः+ विधिना युक्तं तीक्ष्णं वमनरेचनम्। अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्॥10॥ दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः। अनेकरूपः+ व्यायामश्चिन्ता रूक्षं विमर्दनम्॥11॥ विशेषात्+वमनं यूषः क्षौद्रं मेदोघ्नम्+औषधम्। धूमोपवासगण्डूषा निःसुखत्वं सुखाय च॥12॥ <13-13> उपक्रमः पृथग्दोषान् यः+अयम्+उद्दिश्यं कीर्तितः। संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्॥13॥ <13-14> ग्रैष्मः प्रायः+ मरुत्पित्ते वासन्तः कफमारुते। मरुतः+ योगवाहित्वात्, कफपित्ते तु शारदः॥14॥ <13-15> चये+ एव जयेत्+दोषं कुपितं तु+अविरोधयन्। सर्वकोपे बलीयांसं शेषदोषाविरोधतः॥15॥ <13-16> प्रयोगः शमयेत्+व्याधिम्+एकं यः+अन्यम्+उदीरयेत्। न+असौ विशुद्धः शुद्धः+तु शमयेत्+यः+ न कोपयेत्॥।16॥ <13-17><13-18> व्यायामात्+ऊष्मणः+तैक्ष्ण्यात्+अहिताचरणात्+अपि। कोष्ठात्+शाखाऽस्थिमर्माणि द्रुतत्वात्+मारुतस्य च॥17॥ दोषाः+ यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्| वृद्ध्यऽभिष्यन्दनात्पाकात्कोष्ठं वायोः+च निग्रहात्॥18॥ <13-19> तत्रस्थाः+च विलम्बेरन् भूयः+ हेतुप्रतीक्षिणः। ते कालादिबलं लब्ध्वा कुप्यन्ति+अन्याश्रयेषु+अपि॥19॥ <13-20> तत्र+अन्यस्थानसंस्थेषु तदीयाम्+अबलेषु तु। कुर्यात्+चिकित्सां स्वाम्+एव बलेन+अन्याभिभाविषु॥20॥ <13-21> आगन्तुं शमयेत्+दोषं स्थानिनं प्रतिकृत्य वा। प्रायः+तिर्यग्गता दोषाः क्लेशयन्ति+आतुरान्+चिरम्॥21॥ <13-22> कुर्यात्+न तेषु त्वरया देहाग्निबलवित् क्रियाम्। शमयेत्+तान् प्रयोगेन सुखं वा कोष्ठम्+आनयेत्॥22॥ <13-23> ज्ञात्वा कोष्ठप्रपन्नान्+च यथासन्नं विनिर्हरेत्। स्रोतोरोधबलभ्रंश-गौरवानिलमूढताः॥23॥ <13-24> आलस्यापक्तिनिष्ठीव,मलसङ्गाऽरुचिक्लमाः। लिङ्गं मलानं सामानां, निरामाणां विपर्ययः॥24॥ <13-25> ऊष्मणः+अल्पबलत्वेन धातुम्+आद्यम्+अपाचितम्। दुष्टम्+आमाशयगतं रसम्+आमं प्रचक्षते॥25॥ <13-26> अन्ये दोषेभ्यः+ एव+अतिदुष्टेभ्यः+अन्योन्यमूर्च्छनात्| कोद्रवेभ्यः+ विषस्य+इव वदन्ति+आमस्य सम्भवम्॥26॥ <13-27> आमेन तेन सम्पृक्ताः+ दोषाः+ दूष्याः+च दूषिताः। सामाः+ इति+उपदिश्यन्ते ये च रोगाः+तदुद्भवाः||27| <13-28><13-29> सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्। लीनान् धातुषु+अनुत्किलिष्टान् फलात्+आमात्+रसान्+इव॥28॥ आश्रयस्य हि नाशाय ते स्युः+दुनिर्हरतु+अतः। पाचनैः+दीपनैः स्नेहैः+तान् स्वेदैः+च परिष्कृतान्॥29॥ <13-30> शोधयेत्+शोधनैः काले यथासन्नं यथाबलम्। हन्ति+आशु युक्तं वक्त्रेण द्रव्याम्+आमाशयात्+मलान्॥30॥ <13-31> घ्राणेन च+ऊर्ध्वजत्रूत्थान् पक्वाधानात्+ गुदेन च| उत्क्लिष्टान्+अघः+ ऊर्ध्वं वा न च+आमान् वहतः स्वयम्||31|| <13-32> धारयेत्+औषधैः+दोषान् विधृताः+ते हि रोगदाः। प्रवृत्तान् प्रागतः+ दोषान्+उपेक्षेत हताशिनः॥32॥ <13-33> विबद्धान् पाचनैः+तैः+तैः पाचयेत्+निर्हरेत वा। श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्॥33॥ <13-34> ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्। अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः॥34॥ <13-35> सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्। स्वस्थवृत्तम्+अभिप्रेत्य, व्याधौ व्याधिवशेन तु॥35॥ <13-36> कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्। प्रयोजयेत्+क्रियां प्राप्तां क्रियाकालं न हापयेत्॥36। <13-37> युञ्ज्यात्+अनन्नम्+अन्नादौ मध्ये+अन्ते कवलान्तरे। ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि च+औषधम्॥37॥ <13-38><13-39><13-40><13-41> कफोद्रेके गदे+अनन्नं बलिनः+ रोगरोगिणोः। अन्नादौ विगुणे+अपाने, समाने मध्य इष्यते॥38॥ व्याने+अन्ते प्रातः+आशस्य, सायम्+आशस्य तु+उत्तरे। ग्रासग्रासान्तयः+ प्राणे प्रदुष्टे मातरिश्वनि॥39॥ मुहुः+मुहुः+विषच्छर्दिहिध्मातृट्_‌श्वासकासिषु। योज्यं सभोज्यं भैषज्यं भोज्यैः+चित्रैः+अरोचके॥40॥ कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्। ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते॥41॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्र- मणीयः+ नाम त्रयोदशः+अध्यायः||13|| चतुर्दशः+अध्यायः अथ+अतः+ द्विविधोपक्रमणीयम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः| <14-1> उपक्रम्यस्य हि द्वित्वात्+ द्विधैवा+उपक्रमः+ मतः| एकः सन्तर्पणः+तत्र द्वितीयः+च+अपतर्पणः॥1॥ <14-2><14-3> बृंहणः+ लङ्घनः+च+इति तत्पर्यायौ+उदाहृतौ| बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत्॥2॥ देहस्य भवतः प्रायः+ भौमापम्+इतरेत्+च ते| स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्॥3॥ <14-4> भूतानां तत्+अपि द्वैध्यात्+ द्वितयं न+अतिवर्तते| शोधनं शमनं च+इति द्विधा तत्र+अपि लङ्घनम्॥4॥ <14-5> यत्+ईरयेत्+वहिर्दोषान् पञ्चधा शोधनं च तत्। निरूहः+ वमनं कायशिरोरेकः+अस्रविस्रुतिः||5|| <14-6><14-7> न शोधयति यद्दोषान् समान्+न+उदीरयति+अपि। समीकरोति विषमान् शमनं तत्+च सप्तधा॥6॥ पाचनं दीपनं क्षुत्तृड्‌_व्यायामातपमारुताः। बृंहणं शमनं तु+अव वायोः पित्तानिलस्य च॥7॥ <14-8><14-9> बृंहयेत्+ व्याधिभैषज्य-मद्यस्त्रिशोककर्शितान्। भारध्वोरःक्षतक्षीण-रूक्षदुर्बलवातलान्॥8॥ गर्भिणीसूतिकाबाल-वृद्धान् ग्रीष्मे+अपरान्+अपि। मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥9॥ <14-10> स्वप्नशय्यासुखाभ्यङ्ग-स्नाननिर्वृतिहर्षणैः। मेहाऽऽमदोषाऽतिस्निग्ध-ज्वरोरुस्तम्भकुष्ठिनः॥10॥ <14-11> विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः। स्थूलान्+च लङ्घयेत्+नित्यं शिशिरे तु+अपरान्+अपि॥11॥ <14-13><14-14><14-15> तत्र संशोधनैः स्थौल्य-बलपित्तकफाधिकान्। आमदोषज्वरच्छर्द्रिः+अतीसारहृदामयैः॥12॥ विबन्धगौरवोद्गार-हृल्लासादिभिः+आतुरान्। मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥13॥ एभिः+एव+आमयैः+आर्तान् हीनस्थौल्यबलादिकान्। क्षुत्तृष्णानिग्रहैः+दोषैः+तु+आर्तान् मध्यबलैः+दृढान्॥14॥ समीरणाऽऽतपाऽयासैः किम्+उत+अल्पबलैः+नरान्। न बृंहयेत्+लङ्घनीयान् बृंह्यान्+तु मृदु लङ्घयेत्॥15॥ <14-16> युक्त्या वा देशकालादि-बलतः+तान्+उपाचरेत्। बृंहिते स्यात्+बलं पुष्टिः+तत्साध्या+आमयसङ्क्षयः॥16॥ <14-17><14-18> विमलेन्द्रियता सर्गः+ मलनां लाघवं रुचिः| क्षुत्तृट्‌सहोदयः शुद्धहृदयोद्गारकण्ठता॥17॥ व्याधिमार्दवम्+उत्साहः+तन्द्रानाशः+च लङ्घिते। अनपेक्षितमात्रादिसेविते कुरुतः+तु ते॥18॥ <14-19> अतिस्थौल्याऽतिकार्श्यादीन्, वक्ष्यन्ते ते च सौषधाः। रूपं तैः+एव च ज्ञेयम्+अतिबृंहितलङ्घिते॥19॥ <14-20> अतिस्थौल्या+अपचीमेह-ज्वरोदरभगन्दरान्। कास-सन्न्यास-कृच्छ्राम-कुष्ठादीन्+अतिदारुणान्॥20॥ <14-21> तत्र मेदोनिलश्लेष्म-नाशनं सर्वम्+इष्यते। कुलत्थचूर्णश्यामाक-यवमुद्गमधूदकम्॥21॥ <14-22><14-23><14-24> मस्तुदण्डाहतारिष्ट-चिन्ताशोधनजागरम्। मधुना त्रिफलां लिह्यात्+ गुडूचीम्+अभयां घनम्॥22॥ रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः। शिलाजतुप्रयोगः+च साग्निमन्थरसः+ हितः||23|| विडङ्गं नागरं क्षारः काललोहरजः+ मधु| यवामलकचूर्णं च योगः+अतिस्थौल्यदोषजित्॥24॥ <14-25><14-26><14-27><14-28> व्योषकट्वीवराशिग्रु-विडङ्गाऽतिविषास्थिराः। हिङ्गुसौवर्चलाजाजी-यवानीधान्यचित्रकाः॥25॥ निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्। एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्॥26॥ सक्तुभिः षोडशगुणैः+युक्तं पीतं निहन्ति तत्। अतिस्थौल्यादिकान् सर्वान् रोगान्+अन्यान्+च तद्विधान्॥27॥ हृद्रोगकामलाश्वित्र-श्वासकासगलग्रहान्। बुद्धिमेधास्मृतिकरं सन्नस्य+अग्नेः+च दीपनम्॥28॥ <14-29><14-30><14-31> अतिकार्श्यं भ्रमः कासः+तृष्णाधिक्यम्+अरोचकः। स्नेहाग्निनिद्रादृक्‌श्रोत्र-शुक्रौजः क्षुत्स्वरक्षयः॥29॥ बस्तिहृन्मूर्दजङ्घोरु-त्रिकपार्श्वरूजा ज्वरः। प्रलापोर्ध्वाऽनिलग्लानिच्छर्दिपर्वास्थिभेदनम्॥30॥ वर्चोमूत्रग्रहाद्याः+च जायन्ते+अतिविलङ्घनात्। कार्श्यम्+एव वरं स्थौल्यात् न हि स्थूलस्य भेषजम्॥31॥ <14-32> बृंहणं लङ्घनं वा+अलम्+अतिभेदः+अग्निवातजित्। मधुरस्निग्धसौहित्यैः+यत्सौख्येन च नश्यति॥32॥ <14-33> क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः। योजयेत्+ बृंहणं तत्र सर्वं पानान्नभेषजम्॥33॥ <14-34> अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च। स्वप्नप्रसङ्गात्+च कृशः+ वराहः+ इव पुष्यति॥34॥ <14-35> न हि मांससमं किञ्चित्+अन्यत्+ देहबृहत्त्वकृत्। मांसात्+अमांसं मांसेन सम्भृतत्वात्+विशेषतः॥35॥ <14-36> गुरु चातर्पणं स्थूले विपरीतं हितं कृशे। यवगोधूमम्+उभयोः+तद्योग्याहितकल्पनम्॥36॥ <14-37> दोषगत्या+अतिरिच्यन्ते ग्राहिभेद्यादिभेदतः। उपक्रमाः+ न ते द्वित्वात्+भिन्नाः+ अपि गदाः+ इव||37|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोप- क्रमणीयः+ नाम चतुर्दशः+अध्यायः॥14॥ पञ्चदशः+अध्यायः। अथ+अतः शोधनादिगणसङ्गहम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः॥ <15-1> मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला- त्रपुस-कुटज-मूर्वा-देवदालीकृमिघ्नम्। विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाः+छर्दनानि॥1॥ <15-2> निकुम्भ-कुम्भ-त्रिफला-गवाक्षी- स्रुक्‌शङ्खिनीनीलिनितिल्वकानि। शम्पाक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि॥2॥ <15-3> मदन-कृटज-कुष्ठ-देवदाली- मधुकवचा-दशमूल-दारु-रास्नाः। यव-मिशि-कृतवेधनं कुलत्था मधुलवणं त्रिवृता निरूहणानि॥3॥ <15-4> वेल्लाऽपामार्ग-व्योष,दार्वी-सुराला। बीजं शैरीषं बार्हतं शैग्रवं च। सारः+ माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्ति+उत्तमाङ्गम्॥4॥ <15-5> भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्। वायुं वीरतरादिः+च विदार्यादिः+च नाशयेत्॥5॥ <15-6> दूर्वाऽनन्ता निम्न-वासाऽऽत्मगुप्ता गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः। न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं सारिवादिः+च पित्तम्॥6॥ <15-7> आरग्वधादिः+अर्कादिः+मुष्काद्यः+असनादिकः। सुरसादिः समुस्तादिः+वत्सकादिः+बलासजित्॥7॥ <15-8> जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च। ऋषभकजीवकमधुकं च+इति गणः+ जीवनीयाख्यः॥8॥ <15-9><15-10> विदारिपञ्चाङ्गुलवृश्चिकाली वृश्चीव-देवाह्वय-शूर्पपर्ण्यः| कण्डूकरी जीवनह्रस्वसंज्ञेद्वे पञ्चके गोपसुता त्रिपादी॥9॥ विदार्यादिः+अयं हृद्यः+ बृंहणः+ वातपित्तहा। शोषगुल्माङ्गमर्दोध्वश्वासकासहरः+ गणः॥10॥ <15-11> सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्। यष्टी परूषकं हन्ति दाहपित्तास्रतृड्‌ज्वरान्॥11॥ <15-12> पद्मकपुण्ड्रौ वृद्धितुगर्द्ध्यः शृङ्ग्यमृता दश जिवनसंज्ञाः। स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः॥12॥ <15-13> परूषकं वरा द्राक्षा कट्_‌फलं कतकात् फलम्। राजाह्वं दाडिमं शाकं तृण्मूत्राऽऽमयवातजित्॥13॥ <15-14> अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्। सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्॥14॥ <15-15> पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्। निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्॥15॥ <15-16> गुडूचीपद्मकारिष्ट-धानकारक्तचन्दनम्। पित्तश्लेष्मज्वरच्छर्दि-दाहतृष्णाघ्नम्+अग्निकृत्॥16॥ <15-17><15-18> आरग्वधेन्द्रयवपाटलि-काकतिक्ता- निम्बामृतातामधुरसास्रुववृक्षपाठाः। भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः॥17॥ आरग्वधादिः+जयति च्छर्दिकुष्ठविषज्वरान्। कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः॥18॥ <15-19><15-20> असनतिनिशभूर्ज-श्वेतवाहप्रकीर्याः खदिरकदरभण्डी-शिंशिपामेषशृङ्ग्यः। त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः॥19॥ असनादिः+विजयते श्वित्रकुष्ठकफक्रिमीन्। पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः॥20॥ <15-21><15-22> वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः। द्विबुहतीद्विकरञ्ज-जयाद्वयं बहलपल्लव-दर्भरुजाकराः॥21॥ वरुणादिः कफं मेदः+ मन्दाग्नित्वं नियच्छति। आढ्यावातं शिरः शूलं गुल्मं च+अन्तः सविद्रधिम्॥22॥ <15-23> उषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्। सशिलाजतु कृच्छ्राश्म-गुल्ममेदः कफापहम्॥23॥ <15-24><15-25> बेल्लन्तराऽऽरणिक-बूक-वृषाऽऽश्मभेद- गोकण्टकेत्कटसहाचरबाणकाशाः। वृक्षादनी-नल-कृशद्वयगुण्ठ-गुन्द्र- भल्लूकमोरटकुरणटकरम्भपार्थाः॥24॥ वर्गोवीरताद्यः+अयं हन्ति वातकृतान् गदान्। अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः॥25॥ <15-26><15-27> रोध्रशाबलकरोध्रपलाशा जिङ्गिणीसरलकट्‌फलयुक्ताः। कुत्सिताम्बकदलीगतशोकाः। सैलवालुपरिपेलवमोचाः॥26॥ एषः+ रोध्रादिकः+ नामः मेदः कफहरः+ गणः। योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः॥27॥ <15-28><15-29> अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या। प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः॥28॥ अयम्+अर्कादिकः+ वर्गः कफमेदोविषापहः| कृमिकुष्ठप्रशमनः+ विशेषात्+ व्रणशोधनः||29|| <15-30><15-31> सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्‌फलं कासमर्दः। क्षवक-सरसि-भार्ङ्गीकार्मुकाः काकमाची कुलहल विषमुष्टीभूः+तृणः+ भूतकेशी॥30॥ सुरसादिर्गणः श्लेष्ममेदः कृमिनिषूदनः। प्रतिश्यायारुचिश्वास-कासघ्नः+ व्रणशोधनः॥31॥ <15-32> मुष्ककस्रुग्वराद्वीपि-पलाशधवशिंशिपाः। गुल्ममेहाश्मरीपाण्डु-मेदः+अर्शः कफशुक्रजित्॥32॥ <15-33><15-34> वत्सकमूर्वाभार्ङ्गीकटुका मरिचं घुणप्रिया च गण्डीरम्। एल पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः||33|| जीरकहिङ्गुविडङ्गं पशुगन्धा प़ञ्चकोलकं हन्ति। चलकफमेदः पीनसगुल्मज्वरशूलदुर्नाम्नः॥34॥ <15-35><15-36> वचाजलददेवाह्वनागरातिविषाभयाः हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः॥35॥ वचाहरिद्रादिगणावामातीसारनाशनौ। मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ॥36॥ <15-37><15-38><15-39> प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्मात्+रजः+ योजनवल्ल्यनन्ता। मानद्रुमः+ मोचरसः समङ्गः पुन्नागशीतं मदनीयहेतुः॥37॥ अम्बष्ठा मधुरं नमस्करी नन्दीवृक्षपलाशकच्छुराः। रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः॥38॥ गणौ प्रियड्_‌ग्वम्बष्ठादी पक्वातीसारनाशनौ। सन्धानीयौ हितौ पित्ते व्रणानाम्+अपि रोपणौ॥39॥ <15-40> मुस्तावचाग्नि-द्विनिशा द्वितिक्ता- भल्लात-पाठा-त्रिफलाविषाख्याः। कुष्ठं त्रटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाः+च॥40॥ <15-41><15-42> न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः। प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्॥41॥ न्यग्रोधादिर्गणः+ व्रण्यः सङ्ग्राही भग्नसाधनः। मेदः पित्तास्रतृड्‌दाह-योनिरोगनिबर्हणः॥42॥ <15-43><15-44> एलायुग्म तुरुष्ककुष्ठफलिनी-मांसीजलध्यामकं स्पक्काचोरकचोचपत्रतगर-स्थौणेयजातीरसाः। शुक्तिर्व्याघ्रनखः+अमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्॥43॥ एलादिकः+ वातकफौ विषं च विनियच्छति। वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः॥44॥ <15-45> श्यामा-दन्तीद्रवन्ती-क्रमुक-कुट-रणा-शङ्खिनी-चर्मसाह्वा- स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः। बस्तान्त्री व्याधिघातः+ बहलबहुरसः+तीक्ष्णवृक्षात् फलानि श्यामाद्यः+ हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||45|| <15-46> त्रयस्त्रिंशत्+इति प्रोक्ताः+ वर्गाः+तेषु तु+अलाभतः। युञ्ज्यात्+तद्विधम्+अन्यत्+च द्रव्यं जह्यात्+अयौगिकम्॥46॥ <15-47> एते वर्गाः+ दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः। पाने नस्ये+अन्वासने+अन्तः+बहिः+वा लेपाभ्यङ्गैः+घ्नन्ति रोगान् सुकृच्छ्रान्॥47॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिग- णसङ्ग्रहः+ नाम पञ्चदशः+अध्यायाः॥15॥ षोडशः+अध्यायः अथ+अतः स्नेहविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <16-1> गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम्। औषधं स्नेहनं प्रायः+, विपरीतं विरूक्षणम्।1॥ <16-2><16-3> सर्पिर्मजा वसा तैलं स्नेहेषु प्रवरं मतम्। तत्र+अपि च+उत्तमं सर्पिः संस्कारस्य+अनुवर्तनात्॥2॥ माधुर्यात्+अविदाहित्त्वात्+जन्माद्येव च शीलनात्। पित्तघ्नाः+ते यथापूर्वम्+इतरघ्नाः+ यथा+उत्तरम्॥3॥ <16-4> घृतात्+तैलं गुरु वसा तैलात्+मज्जा ततः+अपि च। द्वाभ्यां त्रिभिः+चतुर्भिः+तैर्यमकस्रिवृतः+ महान्||4|| <16-5><16-6> स्वेद्यसंशोध्यामद्यस्त्रिव्यायामासक्तचिन्तकाः। वृद्धबालाबलकृशाः+ रुक्षाः क्षीणास्ररेतसः॥5॥ वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः। स्नेह्याः न तु+अतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः॥6॥ <16-7><16-8> उरुस्तम्भातिसाराऽऽम-गलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्म तृष्णामद्यैः+च पीडिताः॥7॥ अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने। तत्र धीस्मृतिमेधादि-कांक्षिणां शस्यते घृतम्। <16-9> ग्रन्थिनाडीकृमिश्लेष्म-मेदोमारुतरोगिषु। तैलं लाघवदार्ढ्यार्थि-क्रूरकोष्ठेषु देहिषु॥9॥ <16-10><16-11> वातातपाध्वभारस्त्रि व्यायमक्षीणधातुषु। रूक्षक्लेशक्षमात्+अग्नि-वातावृतपथेषु च॥10॥ शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च। तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि॥11॥ <16-12> तैलं प्रवृषि, वर्षान्ते सर्पिः+अन्यौ तु माधवे। ऋतौ साधारणे स्नेहः शस्तः+अह्नि विमले रवौ॥12॥ <16-13> तैलं त्वरायं शीते+अपि घर्मे+अपि च घृतं निशि। निश्येव पित्ते पवने संसर्गे पित्तवत्यपि॥13॥ <16-14> निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततः+ दिवा। युक्त्या+अवचारयेत्+स्नेहं भक्ष्याद्यन्नेन बस्तिभिः॥14॥ <16-15> नस्य+अभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणैः। रसभेदैककत्वाभ्यां चतुः षष्टिः+विचारणाः।15॥ <16-16> स्नेहस्य+अन्याभिभूतत्वात्+अल्पत्वात्+च क्रमात्+स्मृताः। यथा+उक्तहेत्वभावात्+च नाच्छपेयः+ विचारणाः॥16॥ <16-17> स्नेहस्य कल्पः सः+ श्रेष्ठः स्नेहकर्माशुसाधनात्। द्वाभ्यां चतुर्भिः+अष्टाभिः+यामैः+जीर्यन्ति याः क्रमात्॥17॥ <16-18> ह्रस्वमध्योत्तमा मात्राः+ताः+ताभ्यः+च ह्रसीयसीम्। कल्पयेत्+वीक्ष्य दोषादीन् प्रगेव तु ह्रसीयसीम्॥18॥ <16-19> हि+अस्तेन जीर्णम् एव+अन्ने स्नेहः+अच्छः शुद्धये बहुः। शमनः क्षुद्वतः+अनन्नः+ मध्यमात्रः+च शस्यते॥19॥ <16-20> बृंहणः+ रसमद्याद्यैः सभक्तः+अल्पहितः सः+ च। बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु॥20॥ <16-21> स्त्रिस्नेहनित्यमन्दाग्नि-सुखितक्लेशभिरुषु। मृदुकोष्ठाल्पदोषेषु काले च+उष्णे कृशेषु च॥21॥ <16-22> प्राङ्भध्योत्तरभक्तः+असावधोमध्योर्ध्वदेहजान्। व्याधीन्+जयेत्+वलं कुर्यात्+अङ्गानां च यथाक्रमम्॥22॥ <16-23><16-24> वार्युष्णच्छे+अनु पिबेत् स्नेहे तत्सुखपक्तये। आस्योपलेपशुद्ध्यै च, तौवरारुष्करे न तु॥23॥ जीर्णाजीर्णविशङ्कायां पुनः+उष्णोदकं पिबेत्। तेन+उद्गारविशुद्धिः स्यात्+ततः+च लघुता रुचिः॥24॥ <16-25> भोज्यः+अन्नं मात्रया पास्यन् श्वः पिबन् पीतवान्+अपि। द्रवोष्णम्+अनभिष्यन्दि न+अतिस्निग्धम्+असङ्करम्॥25॥ <16-26><16-27><16-28> उष्णोदकोपचारी स्यात्+ ब्रह्मचारी क्षपाशयः। न वेगपरोधी व्यायामक्रोधशोकहिमातपान्॥26॥ प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः। नीचाति+उच्चोपधान्+आहः स्वप्नधूमरजांसि च॥27॥ यानि+अहानि पिबेत्+तानि तावन्ति+अन्यानि+अपि त्यजेत्। सर्वकर्मेस्वयं प्रायः+ व्याधिक्षीणेषु च क्रमः॥28॥ <16-29> उपचारः+तु शमने कार्यः स्नेहे विरिक्तवत्। त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्॥29॥ <16-30> सम्यक्‌+स्निग्धः+अथवा यावत्+अतः सात्मीभवेत्+परम्। वातानुलोम्यं दीप्तः+अग्निः+वर्चः स्निग्धम्+असंहतम्॥30॥ <16-31> स्नेहोद्वेगः क्लमः सम्यक्+स्निग्धे, रुक्षे विपर्ययः। अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः॥32॥ <16-32><16-33> अमात्रया+अहितः+ काले मिथ्याहारविहारतः। स्नेहः करोति शोफार्शः+तन्द्रास्तम्भविसंज्ञताः॥32॥ कण्डूकुष्ठज्वरोत्क्लेशशूलान्+आहभ्रमादिकान्। क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्॥33॥ <16-34><16-35> तक्रारिष्टखलोद्दालयवश्यामाककोद्रवम्। पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु॥34॥ यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्। विरूक्षणे लङ्घनवत्+कुतातिकृतलक्षणम्॥35॥ <16-36><16-37> स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदम्+आचरेत्। स्निग्धस्त्र्यहं स्थितः कुर्यात्+विरेकं, वमनं पुनः॥36॥ एक+अहं दिनम्+अन्यत्+च कफम्+उत्क्लेश्य तत्करैः। मांसला मेदुरा भूरिश्लेष्माणः+ विषम्+आग्नयः॥37॥ <16-38> स्नेहोचिताः+च ये स्नेह्याः+तान् पूर्वं रूक्षयेत्+ततः। संस्नेह्य शोधयेत्+एवं स्नेहव्यापन्न जायते॥38॥ <16-39> अलं मलान्+ईरयितुं स्नेहः+च+आसात्म्यतां गतः। बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु॥39॥ <16-40> योगानिमान्+अनुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्। प्राज्यमांसरसाः+तेषु, पेया वा स्नेहभर्जिता॥40॥ <16-41><16-42> तिलचूर्णः+च सस्नेहफाणितः, कृशराः+ तथा। क्षीरपेया घृताढ्योष्णा, दध्नः+ वा सगुडः सरः॥41॥ पेया च पञ्चप्रसृता स्नेहैः+तण्डुलपञ्चमैः। सप्तैते स्नेहनाः सद्यः, स्नेहाः+च लवणोल्बणाः॥42॥ <16-43> तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्मम्+उष्णं व्यवायि च। गुणानूपामिषक्षीरतिलमाषसुरादधि॥43॥ <16-44> कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्। त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्॥44॥ <16-45> स्नेहान् यथास्वम्+एतेषां योजयेत्+अविकारिणः। क्षीणानां तु+आमयैः+अग्निदेहसन्धुक्षणक्षमान्॥45॥ <16-46> दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलपवर्णयुक्तः। दृढेन्द्रियः+ मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः॥46॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्नेह- विधिः+नाम षोडशः+अध्यायः॥16॥ सप्तदशः+अध्यायः। अथः+अतः स्वेदविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः|| <17-1> स्वेदः+तापोपनाहोष्मद्रवभेदात्+चतुर्विधः। तापः+अग्नितप्त-वसन-फालहस्ततलादिभिः॥1॥ <17-2><17-3><17-4> उपनाहः+ वचाकिण्वशताह्वादेवदारुभिः। धान्यैः समन्तैः+गन्धैः+च रास्नैः+अण्डजटामिषैः॥2॥ उद्रिक्तलवणैः स्नेहचुक्रतक्रपयः प्लुतैः। केवले पवने, श्लेष्मसंसृष्टे सुरसादिभिः॥3॥ पित्तेन पद्मकाद्यैः+तु साल्वणाख्यैः पुनः पुनः। स्निग्दोष्णवीर्यैः+मृदुभिः+चर्मपट्टैः+अपूतिभिः॥4॥ <17-5> अलाभे वातजित्पत्रकौशेयाविकशाटकैः। रात्रौ बद्धं दिवा मुञ्चेत्+मुञ्चेत्+रात्रौ दिवाकृतम्॥5॥ <17-6><17-7> ऊष्मा तूत्कारिकालोष्ट कपालोपलपांसुभिः। पत्रभङ्गेन धान्येन करीषसिकतातुषः॥6॥ अनेकोपायसन्तप्तैः प्रयोज्यः+ देशकालतः। शिग्रुवारणकैरण्ड-करञ्चसुरसार्जकात्॥7॥ <17-8><17-9><17-10> शिरीषवासावंशार्क-मालतीदीर्घवृन्ततः। पत्रभङ्गैः+वचाद्यैः+च मांसैः+च+अनूपवापरिजैः॥8॥ दशमूलेन च पृथक् सहितैः+वा यथामलम्। स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः॥9॥ कुम्भीः+गलन्तीः+नाडीः+वा पूरयित्वा रुजार्दितम्। वाससा+आच्छादितं गात्रं स्निग्धं सिञ्चेत्+यथासुखम्॥10॥ <17-11> तैः+एव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गे+अनिले। अवगाह्यातुरः+तिष्ठेत्+अर्शः कृच्छ्रादिरुक्षु च॥11॥ /17-11> <17-12> निवाते+अन्तर्बहिः स्निग्धः+ जीर्णान्नः स्वेदम्+आचरेत्। व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम्॥12॥ <17-13> कफार्तः+ रूक्षणं रूक्षः+, रूक्षः स्निग्धं कफानिले। आमाशयगते वायौ कफे पक्वाशयाश्रिते॥13॥ <17-14> रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः। अल्पं वङ्क्षणयोः, स्वल्पं दृङ्मुष्कहृदये न वा॥14॥ <17-15> शीतशूलक्षये स्विन्नः+ जाते+अङ्गानां च मार्दवे। स्यात्+शनैः+मृदितः स्नातः+ततः स्नेहविधिं भजेत्॥15॥ <17-16><17-17> पित्तास्रोकोपतृण्मूर्च्छा-स्वराङ्गसदनभ्रमाः। सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम्॥16॥ स्वेदातियोगात्+शर्दिः+च,तत्र स्तम्भनम्+औषधम्। विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च॥27॥ <17-18><17-19> स्वेदनं गुरु तीक्ष्णोष्णं प्रायः, स्तम्भनम्+अन्यथा। द्रव-स्थिर-सर-स्निग्ध-रूक्ष सूक्ष्मं च भेषजम्॥18॥ स्वेदनं, स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम्। प्रायः+तिक्तं कषायं च मधुरं च समासतः॥19॥ <17-20> स्तम्भितः स्यात्+ बले लब्धे यथा+उक्तामयसङ्क्षयात्। स्तम्भत्वक्‌_स्नायुसङ्कोच-कम्पहृद्वाग्धनुग्रहैः॥20॥ <17-21> पादौष्ठत्वक्करैः श्यावैः+अतिस्तम्भितम्+आदिशेत्। न स्वेदयेत्+अतिस्थूलरूक्षदुर्बलमूर्च्छितान्॥21॥ <17-22><17-23><17-24> स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः। तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः॥22॥ पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्। भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्॥23॥ क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्। गर्भिणीं पुष्पितां सूतां, मृदु च+आत्ययिके गदे॥24॥ <17-25><17-26><17-27> श्वास-कास-प्रतिश्याय-हिध्मा-ध्मान-विबन्धिषु। स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे॥25॥ अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे। महत्त्वे मुष्कयोः खल्ल्याम्+आयामे वातकण्टके॥26॥ मूत्रकृच्छ्रार्बुदग्रन्थि-शुक्राघाताढ्यमारुते। स्वेदं यथायथं कुर्यात्+तदौषधविभागतः॥27॥ <17-28> स्वेदः+ हितः+तु+अनाग्नेयः+ वाते मेदः कफावृते। निवातं गृहम्+आयासः+ गुरुप्रावरणं भयम्॥28॥ उपनाऽऽहाहव-क्रोधा भूरिपानं क्षुधा+आतपः॥28 1/2॥ <17-29 > स्नेहक्लिन्नाः कोष्ठगाः+ धातुगाः+ वा स्रोतोलीनां ये च शाखास्थिसंस्थाः। दोषाः स्वेदैः+ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिः+निर्ह्रियन्ते॥29 ॥ इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्ताने स्वेद- विधिः+नाम सप्तदशः+अध्यायः॥27॥ अष्टादशः+अध्यायः अथः+अतः+ वमनविरेचनविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः|| <18-1> कफे विदध्यात्+वमनं संयोगे वा कफोल्बणे। तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत्॥1॥ <18-2><18-3> नवज्वरातिसाराधः पित्तासृग्राजयक्ष्मितः। कुष्ठ-मेहा-पची-ग्रन्थि-श्लीपदोन्मादकासिनः॥2॥ श्वास-हृल्लास-वीसर्प-स्तन्यदोषोर्ध्वरोगिणः। अवम्या गर्भिणी रुक्षः क्षुधितः+ नित्यदुः खितः॥3॥ <18-4><18-5><18-6> बालवृद्धकृशस्थूल-हृद्रोगिक्षतदुर्बलाः। प्रसक्तवमथुप्लीह-तिमिरक्रिमिकोष्ठिनः॥4॥ ऊर्ध्वप्रवृत्तवाय्वस्र-दत्तबस्तिहतस्वराः। मूत्राघाति+उदरी गुल्मी दुर्बलः+अत्यग्निः+अर्शसः॥5॥ उदावर्तभ्रमाष्ठीला-पार्श्वरुग्वातरोगिणः। ऋते विषगराजीर्ण-विरुद्धाभ्यवहारतः॥6॥ <18-7> प्रसक्तवमथोः पूर्व प्रायेण+अमज्वरः+अपि च। धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैः+एव तु+अजीर्णिनः॥7॥ <18-8><18-9><18-10> विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः। जीर्णज्वरोदरगर-च्छर्दिप्लीहहलीमकाः॥8॥ विद्रधिः+तिमिरं काचः स्यान्दः पक्वाशयव्यथा। योनिशुक्राश्रयाः+ रोगाः कोष्ठगाः कृमयः+ व्रणाः||9|| वातास्रम्+ऊर्ध्वगं रक्तं मूत्राघातः शकृत्+ग्रहः। वाम्याः+च कुष्ठमेहाद्याः न तु रेच्यः+ नवज्वरी॥10॥ <18-11> अल्पाग्न्यधोगपित्तास्र-क्षतपाय्वतिसारिणः। सशल्यास्थापितक्रूर-कोष्ठातिस्निग्धशोषिणः॥11॥ <18-12><18-13><18-14><18-15><18-16><18-17><18-18> अथ साधारणे काले स्न्ग्धिस्विन्नं यथाविधि। श्वोवम्यम्+उत्क्लिष्टकफं मत्स्यमाषतिलादिभिः॥12॥ निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्। निरन्नम्+ईषत्+स्निग्धं वा पेयया पीतसर्पिषम्॥13॥ वृद्धबालाऽबल-क्लीब-भीरून् रोगानुरोधतः। आकण्ठं पायितान्मद्यं क्षीरम्+इक्षुरसं रसम्॥14॥ यथाविकारविहितां मधुसैन्धवसंयुताम्। कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्।15॥ "ब्रह्म दक्षाश्विरुद्रेन्द्र-भूचन्द्रार्कानिलानलाः। ऋषयः सौषधिग्रामा भूतसङ्घाः+च पान्तु वः॥16॥ रसायनम्+इवर्षीणाम्+अमराणाम्+इव+अमृतम्। सुधा+इव+उत्तमनागानां भैषज्यम्+इदम्+अस्तु ते॥17॥ ॐनमः+ भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय| तथागतायार्हते सम्यक्+‌सम्बुद्धाय। तत्+यथा। ॐभैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा॥" प्राङभुखं पाययेत् पीतः+ मुहूर्तम्+अनुपालयेत्। तन्मनाः जातहृल्लासप्रसेकः+च्छर्दयेत्+ततः॥18॥ <18-19><18-20><18-21> अङ्गुलिभ्याम्+अनायस्तः+ नालेन मृदुना+अथवा॥ गलताल्वरुजन् वेगान्+अप्रवृत्तान् प्रवर्तयन्॥19॥ प्रवर्त्तयन् प्रवृत्तान्+च जानुतुल्यासने स्थितः। उभे पार्श्वे ललाटे च वमतः+च+अस्य धारयेत्॥20॥ प्रपीडयेत्+तथा नाभिं पृष्ठं च प्रतिलोमतः। कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैः+इति॥21॥ <18-22> वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे। पित्तस्या दर्शनं यावत्+छेदः+ वा श्लेष्मणः+ भवेत्॥22॥ <18-23> हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः। वमेत्+पुनः पुनः तत्र वेगानाम्+अप्रवर्तनम्॥23॥ <18-24> प्रवृत्तिः सविबन्धा वा केवलस्य+ओषधस्य वा। अयोगः+तेन निष्ठीव-कण्डूकोठज्वरादयः॥24॥ <18-25> निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्। सम्यक्+योगे अतियोगे तु फेनचन्द्रकरक्तवत्॥25॥ <18-26> वमितं क्षामता दाहः कण्ठशोषः+तमः+ भ्रमः। घोरा वाय्वामया मृत्युः+जिवशोणितनिर्गमात्॥26॥ <18-27> सम्यक्+योगेन वमितं क्षणम्+आश्वास्य पाययेत्। धूमत्रयस्य+अन्यतमं स्नेहाचारम्+अथ+आदिशेत्॥27॥ <18-28> ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना। भुञ्जानः+ रक्तशाल्यन्नं भजेत्+पेयादिकं क्रमम्||28 <18-29> पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथा+एकम्। क्रमेण सेवेत नरः+अन्नकालान् प्रधानमध्याऽवरशुद्धिशुद्धः॥29॥ <18-30> यथा+अणुः+अग्निः+तृणगोमयाद्यैः सन्धुक्ष्यमाणः+ भवति क्रमेण| महान् स्थिरः सर्वंपचः+तथा+एव शुद्धस्य पेयादिभिः+अन्तराग्निः॥30॥ <18-31> जघन्यमध्यप्रवरे तु वेगाः+चत्वारः+ इष्टा वमने षडष्टौ। दश+एव ते द्वित्रिगुणाः+ विरेकाः+ प्रस्थः+तथा स्यात्+ द्विचतुः+गुणः+च॥31॥ <18-32> पित्तावसानं वमनं विरेका-दर्द्ध, कफान्तं च विरेकम्+आहुः। द्वित्रान् सविट्कान्+अपनीत वेगान् मेयं विरेके, वमने तु पीतम्॥32॥ <18-33> अथ+एनं वामितं भूयः स्नेहस्वेदोपपादितम्। श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यक्+विरेचयेत्॥33॥ <18-34> बहुपित्तः+ मृदुः कोष्ठः क्षीरेण+अपि विरिच्यते। प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैः+अपि॥34॥ <18-35> कषायमधुरैः पित्ते विरेकः, कटुकैः कफे। स्निग्धोष्णलवणैः+वायावप्रवृत्तौ तु पाययेत्॥35॥ <18-36> उष्णाम्बु, स्वेदयेत्+अस्य पाणितापेन च+उदरम्। उत्थाने+अल्पे दिने तस्मिन्+भुक्त्वा+अन्येद्युः पुनः पिबेत्॥36॥ <18-37><18-38> अदृढस्नेहकोष्ठः+तु पिबेत्+ऊर्ध्वं दशाहतः। भूयः+अपि+उपस्कृततनुः स्नेहस्वेदैः+विरेचनम्॥37॥ यौगिकं सम्यक्+आलोच्य स्मरन्+पूर्वम्+अनुक्रमम्। हृत्कुक्ष्यशुद्धिः+अरुचिः+उत्क्लेशः श्लेष्मपित्तयोः॥38॥ <18-39> कण्डूर्विदाहः पिटिकाः पीनसः+ वातविङ्ग्रहः। अयोगलक्षणं योगः+ वैपरीत्ये यथा+उदितात्॥39॥ <18-40><18-41><18-42> विट्‌पित्तकफवातेषु निःसृतेषु क्रमात्+स्रवेत्। निःश्लेष्मपित्तम्+उदकं श्वेतं कृष्णं सलोहितम्॥40॥ मांसधावनतुल्यं वा मेदः खण्डाभम्+एव वा। गुदनिःसरणं तृष्णा भ्रमः+ नेत्रप्रवेशनम्॥41॥ भवन्ति+अतिविरिक्तस्य तथा+अतिवमनामयाः। सम्यक्+विरिक्तम्+एनं च वमना+उक्तेन योजयेत्॥42॥ <18-43> धूमवर्ज्येन विधिना ततः+ वमितवान्+इव। क्रमेण+अन्नानि भुञ्जानः+ भजेत्+प्रकृतिभोजनम्॥43॥ <18-44> मन्दवह्निम्+असंशुद्धम्+अक्षामं दोषदुर्बलम्। अदृष्टजीर्णलिङ्गं च लङ्घयेत्+पीतभेषजम्॥44॥ <18-45> स्नेहस्वेदौषधोत्क्लेशसङ्गैः+इति न बाध्यते। संयोधनास्रविस्रावस्नेहयोजनलङ्घनैः॥45॥ <18-46> याति+अग्निः+मन्दतां तस्मात् क्रर्म पेयादिम्+आचरेत्। स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्॥46॥ शुष्कमिवाऽऽनामे <18-47> पेयां न पाययेत्+तेषां तर्पणादिक्रमः+ हितः। अपक्वं वमनं दोषान् पच्यमानं विरेचनम्॥47॥ <18-48> निर्हरेत्+वमनस्य+अतः पाकं न प्रतिपालयेत्। दुर्बलः+ बहुदोषः+च दोषपाकेन यः स्वयम्॥48॥ <18-49> विरिच्यते भेदनीयैः+भोज्यैः+तम्+उपपादयेत्। दुर्बलः शोधितः पूर्वम्+अल्पदोषः कृशः+ नरः॥49॥ <18-50><18-51> अपरिज्ञातकोष्ठः+च पिबेत्+मृद्वल्पम्+औषधम्। वरं तदसकृत्+पीतम्+अन्यथा संशयावहम्॥50॥ हरेत्+बहून्+चलान् दोषान्+अल्पानल्पान् पुनः पुनः। दुर्बलस्य मृदुद्रव्यैः+अल्पान् संशमयेत्+तु तान्॥51॥ <18-52> क्लेशयन्ति चिरं ते हि हन्युः+वैनमनिर्हृताः। मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैः+धृतैः॥52॥ <18-53> सन्धुक्षिताग्निं विजित-कफवातं च शोधयेत्। रूक्षबह्वनिलक्रूर-कोष्ठ-व्यायामशीलिनाम्॥53॥ <18-54><18-55> दीप्ताग्नीनां च भैषज्यम्+अविरेच्य+एव जीर्यति। तेभ्यः+ बस्तिं पुरा दद्यात्+ततः स्निग्धं विरेचनम्॥54॥ शकृत्+निर्हृत्य वा किञ्चित्+तीक्ष्णाभिः फलवर्तिभिः। प्रवृत्तं हि मलं स्निग्धः+ विरेकः+ निर्हरेत्+सुखम्॥55॥ <18-56> विषाभिघातपिटिका-कुष्ठशोफविसर्पिणः। कामलापाण्डुमेहार्तान्+न+अतिस्निग्धान् विशोधयेत्॥56॥ <18-57> सर्वान् स्नेहविरेकैः+च, रूक्षैः+तु स्नेहभावितान्। कर्मणां वमनादीनां पुनः+अपि+अन्तरे+अन्तरे॥57॥ <18-58> स्नेहस्वेदौ प्रयुञ्जीत, स्नेहम्+अन्ते बलाय च। मलः+ हि देहात्+उत्क्लेश्य ह्नियते वाससः+ यथा॥58॥ <18-59> स्नेहस्वेदैः+तथा+उत्क्लिष्टः शोध्यते शोधनैर्मलः। स्नेहस्वेदौ+अनभ्यस्य कुर्यात्+संशोदनं तु यः॥59॥ <18-59 1/2> दारु शुष्कम्+इव+आनामे शरीरं तस्य दीर्यते॥59 1/2॥ <18-60 > बुद्धिप्रसादं बलम्+इन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्। चिरात्+च पाकं वयसः करोति। संशोधनं सम्यक्+उपास्यमानम्॥60॥ इति श्रीवलैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरे- चनविधिः+नाम+अष्टादशः+अध्यायः॥18॥ एकोनविंशः+अध्यायः अथ+अतः+ बस्तिविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <19-1> वातोल्बणेषु दोषेषु वाते वा बस्तिः+इष्यते। उपक्रमणां सर्वेषां सः+अग्रणीस्रिवधः+तु सः॥1॥ <19-2> निरूहः+अन्वासनं बस्तिः+उत्तरः+तेन साधयेत्। गुल्माऽनाह-खुड-प्लीह-शुद्धाऽतीसार-शूलिनः॥2॥ <19-3> जीर्णज्वर-प्रतिश्याय-शुक्राऽनिलमलग्रहान्। बर्ध्माऽश्मरीरजोनाशान् दारुणान्+च+अनिलामयान्॥3॥ <19-4><19-5><19-6> अनास्थाप्यः+तु+अतिस्निग्धः क्षतोरस्कः+ भृशं कृशः। आमातिसारी वमिमान् संशुद्धौ दत्त-नावनः॥4॥ श्वसकासप्रसेकार्सोहिध्माध्मानाल्पवह्नयः। शूनपायुः कृताहारः+ बद्धच्छिद्रोदकोदरी॥5॥ कुष्ठी च मधुमेही च मासान् सप्त च गर्भीणी। आस्थाप्याः+ एव च+अन्वास्या विशेषात्+अतिवह्नयः॥6॥ <19-7> रूक्षाः केवलवातार्ताः न+अनुवास्याः+ते+ एव च। ये+अनास्थाप्याः+तथा पाण्डुकामलामेहपीनासाः॥7॥ <19-8><19-9> निरन्नप्लीहविड्_‌भेदिगुरुकोष्ठकफोदराः। अभिष्यन्दिकृशस्थूलकृमिकोष्ठाढ्यमारुताः॥8॥ पीते विषे गरे+अपच्यां श्लीपदौ गलगण्डवान्। तयोः+तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्॥9॥ <19-10> गोपुच्छाकारम्+अच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम्। ऊने+अब्दे पञ्च, पूर्णे+अस्मिन्+न+असप्तभ्यः+अङ्गुलानि षट्‌॥10॥ <19-11><19-12> सप्तमे सप्त, तानि+अष्टौ द्वादशे, षोडशे नव। द्वादश+एव परं विंशात्+वीक्ष्य वर्षान्तरेषु च॥11॥ वयोबलशरीराणि प्रमाणम्+अभिवर्द्धयेत्। स्वाङ्गुष्ठेन समं मूले स्थौल्येन+अग्रे कनिष्ठया॥12॥ <19-13><19-14> पूर्णे+अब्दे+अङ्गुलम्+आदाय तदर्धार्धप्रवर्धितम्। त्र्यङ्गुलं परमं छिद्रं मूले+अग्रे वहते तु यत्॥13॥ मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्। मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्॥14॥ <19-15> वर्त्या+अग्रे पिहितं, मूले यथास्वं द्व्यङ्गुलान्तरम्। कर्णिकाद्वितयं नेत्रे कुर्यात् तत्र च योजयेत्॥15॥ <19-16><19-17> अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्। कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्॥16॥ ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्। बसेति+अभावे+अङ्कपादं वा न्यसेत्+वासः+अथवा घनम्॥17॥ <19-18><19-19> निरूहमात्रा प्रथमे प्रकुञ्चः+ वत्सरात्परम्। प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्‌ प्रसृताः+ततः॥18॥ प्रसृतं वर्धयेत्+ऊर्ध्वं द्वादशाष्टादशस्य तु। आसप्ततेः+इदं मानं, दश+एव प्रसृताः परम्॥19॥ <18-20> यथायथं निरूहस्य पादः+ मात्रा+अनुवासने। आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः॥20॥ <19-21><19-22><19-23><19-24> अन्वासनार्हं विज्ञाय पूर्वम्+एव+अनुवासयेत्। शीते वसन्ते च दिवा रात्रौ केचित्+ततः+अन्यदा॥21॥ अभ्यक्तस्नातम्+उचितात्+पादहीनं हितं लघु। अस्निग्धरूक्षम्+अशितं सानुपानं द्रवादि च॥22॥ कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे। न+अत्युच्छ्रिते न च+उच्छीर्षे संविष्टं वामपार्श्वतः॥23॥ सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततः+अपरम्। अथ+अस्य नेत्रं प्रणयेत्+स्निग्धे स्निग्धमुखं गुदे॥24॥ <19-25><19-26> उच्छ्वास्य बस्तेः+वदने बद्धे हस्तम्+अकम्पयन्। पृष्ठवंशं प्रति ततः+ न+अतिद्रुतविलम्बितम्॥25॥ न+अतिवेगं न वा मन्दं सकृत्+एव प्रपीडयेत्। सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति॥26॥ <19-27><19-28><19-29> दत्ते तु+उत्तानदेहस्य पाणिना ताडयेत्+स्किजौ। तत्पार्ष्णिभ्यां तथा शय्यां पादतः+च त्रिः+उत्क्षिपेत्॥27॥ ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके। आहन्यात्+मुष्टिना+अङ्गं च स्नेहेन+अभ्यज्य मर्दयेत्॥28॥ वेदनार्तम्+इति स्नेहः+ न हि शीघ्रं निवर्तते। योज्यः शीघ्रं निवृत्ते+अन्यः स्नेहः+अतिष्ठन्+अकार्यकृत्॥29॥ <19-30> दीप्ताग्निं तु+आगतस्नेहं सायाह्ने भोजयेत्+लघु। निवृत्तिकालः परमस्रयः+ यामाः+ततः परम्॥30॥ <19-31> अहोरात्रम्+उपेक्षेत, परतः फलवर्तिभिः। तीक्ष्णैः+वा बस्तिभिः कुर्यात्+यत्नं स्नेहनिवृत्तये॥31॥ <19-32><19-33> अतिरौक्ष्यात्+अनागच्छत्+न चेत्+ज्जाड्यादिदोषकृत्। उपेक्षेत+एव हि ततः+अध्युषितः+च निशां पिबेत्। प्रातर्नागरधान्याम्भः कोष्णं, केवलम्+एव वा। अन्वासयेत्+तृतीये+अह्नि पञ्चमे वा पुनः+च तम्॥33॥ <19-34> यथा वा स्नेहपक्तिः स्यात्+अतः+अत्युल्बणमारुतान्। व्यायामनित्यान् दीप्ताग्नीन् रूक्षान्+च प्रतिवासरम्॥34॥ <19-35> इति स्नेहैः+त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये। निरूहं शोधनं युञ्ज्यात्+अस्निग्धे स्नेहनं तनोः॥35॥ <19-36><19-37><19-38> पञ्चमे+अथ तृतीये वा दिवसे साधके शुभे। मध्याह्ने किञ्चित्+आवृत्ते प्रयुक्ते बलिमङ्गले॥36॥ अभ्यक्तस्वेदितोत्सृष्टमलं न+अतिबुभुक्षितम्। अवेक्ष्य पुरुषं दोषभेषजादीनि च+आदरात्॥37॥ बस्तिं प्रकल्पयेत्+वैद्यः+तद्विद्यैः+बहुभिः सहः। क्वाथयोत्+विंशतिपलं द्रव्यस्य+अष्टौ फलानि च॥37॥ <19-39><19-40><19-41> ततः क्वाथात्+चतुर्थांशं स्नेहं वाते प्रकल्पयेत्। पित्ते स्वस्थे च षष्ठांशम्+अष्टमांशं कफे+अधिके॥39॥ सर्वत्र च+अष्टमं भागं कल्कात्+भवति वा यथा। न+अत्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च॥40॥ मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः। उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्॥41॥ <19-42><19-43> प्रक्षिप्य बस्तौ प्रणयेत्+पायौ न+अत्युष्णशीतलम्। न+अतिस्निग्धं न वा रूक्षं न+अतितीक्ष्णं न वा मृदु॥42॥ न+अत्यच्छसान्द्रं न+उनातिमात्रं नापटु न+अति च। लवणं तद्वदम्लं च पठन्ति+अन्ते तु तद्विदः॥43॥ <19-44><19-45> मात्रां त्रिपलिकां कृर्यात्+स्नेहमाक्षिकयोः पृथक्। कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्॥44॥ सर्वद्रवाणां शोषाणां पलानि दश कल्पयेत्। माक्षिकं लवणं स्नेहं कल्कं क्वाथम्+इति क्रमात्॥45॥ <19-46> आवषेत निरूहाणाम्+एष संयोजने विधिः। उत्तानः+ दत्तमात्रे तु निरूहे तन्मना भवेत्॥46॥ <19-47> कृतोपधानः सञ्जातवेगः+च+उत्कटकः सृजेत्। आगतौ परमः कालः+ मुहूर्तः+ मृत्यवे परम्॥47॥ <19-48><19-49> तत्र+आनुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्। त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिम्+अन्यं प्रपीडियेत्॥48॥ विदद्यात्+फलवर्ति वा स्वेदनोत् त्रासनादि च। स्वयम्+एव निवृत्ते तु द्वितीयः+ बस्तिः+इष्यते॥49॥ <19-50> तृतीयः+अपि चतुर्थः+अपि यावत्+वा सुनिरूढता। विरिक्तवत्+च योगादीन्+विद्यात् योगे तु भोजयेत्॥50॥ <19-51> कोष्णेन वारिणा स्नानं तनुधन्वरसौदनम्। विकाराः+ ये निरूढस्य भवन्ति प्रचलैः+मलैः॥51॥ <19-52> ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्। अथ वातार्दितं भूयः सद्यः+ एव+अनुवासयेत्॥52॥ <19-53> सम्यक्+धीनातियोगाः+च तस्य स्युः स्नेहपीतवत्। किञ्चित्+कालं स्थितः+ यः+च सपुरीषः+ निवर्तते॥53॥ <19-54> सानुलोमानिलः स्नेहः+तत्सिद्धम्+अनुवासनम्। एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्॥54॥ <19-55> पञ्च वा सप्त वा पित्ते, नव+एकादश वा+अनिले। पुनः+ततः+अपि+अयुग्मान्+तु पुनः+आस्थापनं ततः॥55॥ <19-56> कफपित्तानिलेषु+अन्नं यूषक्षीररसौः क्रमात्। वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैः+युतः॥56॥ <19-57> बस्तिः+एकः+अनिले स्निग्धः स्वाद्वम्लोष्णः+ रसान्वितः। न्यग्रोधादिगणक्वाथ-पद्मकादिसितायुतौ॥57॥ <19-58> पित्ते स्वादुहिमौ साज्य-क्षीरेक्षुरसमाक्षिकौ। आरग्वधादिनिष्क्वाथ-वत्सकादियुतास्रयः॥58॥ <19-59> रूक्षाः सक्षौद्रगोमूत्राः+तीक्ष्णोष्णकटुकाः कफे। त्रयः+ते सन्निपाते+अपि दोषान् घ्नन्ति यतः क्रमात्॥59॥ <19-60> त्रिभ्यः परं बस्तिम्+अतः+ न+इच्छन्ति+अन्ये चिकित्सकाः। न हि दोषः+चतुर्थः+अस्ति पुनः+दीयेत यं प्रति॥60॥ <19-61> उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्। त्रिधा+एव कल्पयेत्+वस्तिम्+इति+अन्ये+अपि प्रचक्षते॥61॥ <19-62> दोषौषधादिबलतः सर्वम्+एतत्+प्रमाणयेत्। सम्यक्+‌निरूढलिङ्गं तु न+असम्भाव्य निवर्तयेत्॥62॥ <19-63> प्राक्स्नेहे+ एकः पञ्चाऽन्ते द्वादशास्थपनानि च। सान्वासनानि कर्मैव बस्तियः+त्रिंशत्+ईरिताः॥63॥ <19-64> कालः पञ्चदशैकः+अत्र प्राक् स्नेहः+अन्ते त्रयः+तथा। षट्‌ पञ्चबस्त्यन्तरिताः योगः+अष्टौ बस्तयः+अत्र तु॥64॥ <19-65> त्रयः+ निरूहाः स्नेहाः+च स्नेहौ+आद्यन्तयोः+उभौ। स्नेहबस्तिं निरूहं वा न+एकम्+एव+अति शीलयेत्॥65॥ <19-66> उत्क्लेशाग्निवधौ स्नेहात्+निरूहात्+मरुतः+ भयम्। तस्मात्+निरूढः स्नेह्यः स्यात्+निरूह्यः+च+अनुवासितः॥66॥ <19-67> स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषचित्। ह्रस्वया स्नेहपानस्य मात्रया योजितः समः॥67॥ <19-68> मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः। बालवृद्धाध्वभारस्रीव्ययाम्+आसक्तचिन्तकैः॥68॥ <19-69> वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः। दोषघ्नः+ निष्परीहारः+ बल्यः सृष्टमलः सुखः॥69॥ <19-70> बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च। द्वित्रास्थापनशुद्धेभ्यः+ विदध्यात्+वस्तिम्+उत्तरम्॥70॥ <19-71><19-72> आतुराङ्गुलमानेन तत्+नेत्रं द्वादशाङ्गुलम्। वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्॥71॥ सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भव्। कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढम्॥72॥ <19-73> तस्य बस्तिः+मृदुलघुः+मात्रा शुक्तिः+विकल्प्य वा। अथ स्नाताशितस्य+अस्य स्नेहबस्तिविधानतः॥73॥ <19-74><19-75><19-76> ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ। हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये॥74॥ सूक्ष्मां शलाकां प्रणयेत्+तया शुद्धे+अनुसेवनि। आमेहनान्तं नेत्रं च निष्कम्पगुदवत्+ततः॥75॥ पीडिते+अन्तर्गते स्नेहे स्नेहबस्तिक्रमः+ हितः। बस्तीन्+अनेन विधिना दद्यात् त्रीन्+चतुरः+अपि वा॥76॥ <19-77> अनुवासनवत्+शेषं सर्वम्+एव+अस्य चिन्तयेत्। स्रीणाम्+आर्तवकाले तु योनिः+गृह्णाति+अपावृतेः॥77॥ <19-78> विदधीत तदा तस्मात्+अनृतौ+अपि च+आत्यये। योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे॥78॥ <19-79><19-80> नेत्रं दसाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्। अपत्यमार्गे योज्यं स्यात्+ द्व्यङ्गुलं मूत्रवर्त्मनि॥79॥ मूत्रकृच्छ्रविकारेषु, बालानां तु+एकम्+अङ्गुलम्। प्रकुञ्चः+ मध्यमा मात्रा, बालानां शुक्तिः+एव तु॥80॥ <19-81><19-82> उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी। ऊर्ध्वजान्वास्त्रिचतुरान्+अहोरात्रेण योजयेत्॥81॥ बस्तीन्+त्रिरात्रम्+एवं च स्नेहमात्रां विवर्धयन्। त्र्यहम्+एव च विश्रम्य प्रणिदध्यात्+पुनः+त्र्यहम्॥82॥ <19-83> पक्षात्+विरेकः+ वमिते ततः पक्षात्+निरूहणम्। सद्यः+ निरूडः+च+अन्वास्यः सप्तरात्रात्+विरेचितः॥83॥ <19-84> यथा कुसुम्भादियुतात्+तोयात्+रागं हरेत्+पटः। तथा द्रवीकृतात्+देहात्+बस्तिः+निर्हरते मलान्॥84॥ <19-85><19-86><19-87> शाखागताः कोष्ठगताः+च रोगाः+ मर्मोर्ध्वसर्वावयवाङ्गजाः+च। ये सन्ति तेषां न तु कश्चित्+अन्यः+ वायोः परं जन्मनि हेतुः+अस्ति॥85॥ विट्‌_श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः सः+ यस्मात्। तस्य+अतिवृंद्धस्य शमाय न+अन्यत्+ वस्तेः+विना भेषजम्+अस्ति किञ्चित्॥86॥ तस्मात्+चिकित्सार्धः+ इति प्रदिष्टः कृत्स्ना चिकित्सा+अपि च बस्तिः+एकैः। तथा निजागन्तुविकारकारि- रक्तौषधत्वेन सिराव्यधः+अपि॥87॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदसंहितायां सूत्रस्थाने बस्तिवि- धिः+नाम+एकोनविंशतितमः+अध्यायः॥19॥ विंशः+अध्यायः अथ+अतः+ नस्यविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <20-1> ऊर्ध्वजत्रुविकारेषु विशेषात्+नस्यम्+इष्यते। नासा हि शिरसः+ द्वारं तेन तद्व्याप्य हन्ति तान्॥1॥ <20-2> विरेचनं बृंहणं च शमनं च त्रिधा+अपि तत्। विरेचनं शिरः शूलजाड्यस्यन्दगलामये॥2॥ <20-3> शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे। बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये॥3॥ <20-4> नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधे+अवबाहुके। शमंनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु॥4॥ <20-5> यथास्वं यौगिकः स्नेहैः+यथास्वं च प्रसाधितैः। कल्कक्वाथादिभिः+च+आद्यं मधुपट्वासवैः+अपि॥5॥ <20-6> बृंहणं धन्वमांसोत्थरसासृक्‌खपुरैः+अपि। शमनं योजयेत्+पूर्वैः क्षीरेण सलिलेन वा॥6॥ <20-7><20-8> मर्शः+च प्रतिमर्शः+च द्विधा स्नेहः+अत्र मात्रया। कल्काद्यैः+अवपीडः+तु तीक्ष्णैः+मूर्धविरेचनः॥7॥ ध्मानं विरेचनः+चूर्णः+ युञ्ज्यात्तं मुखवायुना। षडङ्गुलद्विमुखया नाड्या भेषजगर्भया॥8॥ <20-9> सः+ हि भूरितरं दोषं चूर्णत्वात्+अपकर्षति। प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्॥9॥ <20-10><20-11> यावत्+पतति+असौ बिन्दुः+दशाष्टौ षट् क्रमेण ते। मर्शस्य+उत्कृष्टमध्योना मात्राः+ताः+ एव च क्रमात्॥10॥ बिन्दुद्वयोनाः कल्कादेः योजयेत्+न तु नावनम्। तोयमद्यगरस्नेह-पीतानां पातुम्+इच्छताम्॥11॥ <20-12><20-13> भुक्तभक्तशिरः स्नात-स्नातुकामस्रुतासृजाम्। नवपीनसवेगार्त-सूतिकाश्वासकासिनाम्॥12॥ शुद्धानां दत्तबस्तीनां तथा+अनार्तवदुर्दिने। अन्यत्र+आत्ययिकात्+व्याधेः अथ नस्यं प्रयोजयेत्॥13॥ <20-14><20-15><20-16> प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सायन्निशोः+चले। स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः।14॥ शीते मध्यन्दिने, ग्रीष्मे सायं वर्षाषु सातपे। वाताभिभूते शिरसि हिध्मायामपतानके॥15॥ मन्यास्तम्भे स्वरभ्रंशे सायंप्रातः+दिने दिने। एकाहन्तारम्+अन्यत्र सप्ताहं च तत्+आचरेत्॥16॥ <20-17><20-18><20-19><20-20><20-21> स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च। निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः॥17॥ अथ+उत्तानः+जुदेहस्य पाणिपादे प्रसारिते। किञ्चित्+उन्नतपादस्य किञ्चित्+मूर्धनि नामिते॥18॥ नासापुटं पिधाय+एकं पर्यायेण निषेचयेत्। उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुना+अथवा॥19॥ दत्ते पादतलस्कन्ध-हस्तकर्णादि मर्दयेत्। शनैः+उच्छिद्य निष्ठीवेत्पार्श्वयोः+उभयोः+ततः॥20॥ आभेषजक्षयात्+एवं द्विः+त्रिः+वा नस्याम्+आचरेत्। मूर्च्छायां शीततोयेन सिञ्चेत्+परिहरन् शिरः॥21॥ <20-22> स्नेहं विरेचनस्य+अन्ते दद्यात्+दोषाद्यपेक्षया। नस्यन्ते वाक्शतं तिष्ठेत्+उत्तनः, धारयेत्+ततः॥22॥ <20-23> धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये। सम्यक्+‌स्निग्धे सुखोच्छ्_‌वासस्वप्नबोधाक्षपाटवम्॥23॥ <20-24> रूक्षे+अक्षिस्तब्धता शोषः+ नासास्ये मूर्धशून्यता। स्निग्धे+अपि कण्डूगुरुताप्रसेकारुचिपीनसाः॥24॥ <20-25> सुविरिक्ते+अक्षिलघुतावक्रस्वरविशुद्धयः। दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते॥25॥ <20-26> प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु। प्रयोज्यः+अकालवर्षे+अपि न तु+इष्टः+ दुष्टपीनसे॥26॥ <20-27> मद्यपीते+अबलश्रोत्रे कृमिदूषितमूर्धनि। उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः॥27॥ <20-28><20-29> निशाहः+भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्। शिरोभ्यञ्जनगण्डूष-प्रस्रावाञ्जनवर्चसाम्॥28॥ दन्तकाष्ठस्य हासस्य योज्यः+अन्ते+असौ द्विबिन्दुकः। पञ्चसु स्रोतसां शुद्धिः, क्लम-नाशस्त्रिषु क्रमात्॥29॥ <20-30> दृग्बलं पञ्चसु, ततः+ दन्तदार्ढ्यं मरुच्छमः। न नस्यम्+ऊनसप्ताब्दे न+अतीताशीतिवत्सरे॥30॥ <20-31> न च+ऊनाष्टाशे धूमः, कवलः+ न+ऊनपञ्चमे। न शुद्धिः+ऊनदशमे न च+अतिक्रान्तसप्ततौ॥31॥ <20-32><20-33> आजन्ममरणं शस्तः प्रतिमर्शः+तु बस्तिवत्। मर्शवत्+च गुणान् कुर्यात्+सः+ हि नित्योपसेवनात्॥32॥ न च+अत्र यन्त्रणा न+अपि व्यापद्भ्यः+ मर्शवत्+भयम्। तैलम्+एव च नस्यार्ते नित्याभ्यासेन शस्यते॥33॥ <20-34> शिरसः श्लेष्मधामत्वात्+स्नेहाः स्वस्थस्य न+इतरे। आशुकृत्+चिरकारित्वं गुणोत्कर्षापकृष्टता॥34॥ <20-35><20-36> मर्शे च प्रतिमर्शे च विशेषः+ न भवेत्+यदि। कः+ मर्शं सपरीहारं सापदं च भजेत्+ततः॥35॥ अच्छपान-विचाराख्यौ कुटीवातातपस्थिती। अन्वासमात्रावस्ती च तद्वत्+एव विनिर्दिशेत्॥36॥ <20-37><20-38> जीवन्तीजलदेवदारुजलद-त्वक्‌सेव्यगोपीहिमं दर्वीत्वङ्भधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम्। धावन्यौ सुरभिः स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां किञ्जल्कं कमलाह्वयं शतगुणे दिव्ये+अम्भसि क्वाथयेत्॥37॥ तैलात्+रसं दशगुणं परिशेष्य तेन तैलं पचेत्+च सलिलेन दश+एव वारान्। पाके क्षिपेत्+च दशमे सममाजदुग्धं नस्यं महागुणम्+उशन्ति+अणुतैलम्+एतत्॥38॥ <20-39> घनोन्नतप्रसन्नत्वक्‌स्कन्धग्रीवास्यवक्षसः। दृढेन्द्रियाः+तु+अपलिता भवेयुः+नस्यशीलिनः॥39॥ इति श्रीवैद्यपतिसिंहगुमप्रसूनुश्रीमद्वाग्भचविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्य- विधिः+नाम विंशः+अध्यायः॥20॥ एकविंशतितमः+अध्यायः अथ+अतः+ धूमपानविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <21-1> जत्रूर्ध्वकफवातोत्थविकाराणाम्+अजन्मने। उच्छेदाय च जातानां पिबेत्+धूमं सदा+आत्मवान्॥1॥ <21-2> स्निग्धः+ मध्यः सः+ तीक्ष्णः+च, वाते वातकफे कफे। योज्यः+ न रक्तपित्तार्तिविरिक्तोदरमेहिषु॥2॥ <21-3><21-4> तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तवस्तिषु। मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु॥3॥ शिरसि+अभिहते पाण्डुरोगे जागरिते निशि। रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्॥4॥ <21-5> धूमः+अकाले+अतिपीतः+ वा तत्र शीतः+ विधिर्हितः| क्षुतजृम्भितविण्मूत्रस्त्रिसेवाशस्त्रकर्मणाम्॥5॥ <21-6><21-7> हासस्य हन्तकाष्ठस्य धूमम्+अन्ते पिबेत्+मृदुम्। कालेषु+एषु निशाहारनावनान्ते च मध्यमम्॥6॥ निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्। वस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेत्+ऋजु॥7॥ <21-8> मूलाग्रे+अङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्। तीक्ष्मस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च॥8॥ <21-9> अङ्गुलानां क्रमात्+पातुः प्रमाणेन+अष्टकानि तत्। ऋजूपविष्टः+तच्चेता विवृतास्यस्त्रिपर्ययम्॥9॥ <21-10> पिधाय च्छिद्रम्+एकैकं धूमं नासिकया पिबेत्। प्राक् पिबेत्+नासयोत्क्लिष्टे दोषे घ्राणशिरोगते॥10॥ <21-11> उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे। मुखेन+एव+उद्वमेद्धूमं नासया दृग्विघातकृत्॥11॥ <21-12> आक्षेपमोक्षैः पातव्यः+ धूमः+तु त्रिः+त्रिभिः+त्रिभिः। अह्नः पिबेत्+सकृत् स्निग्धं, द्विः+मध्यं, शोधनं परम्॥12॥ <21-13> त्रिः+चतुः+वा मृदौ तत्र द्रव्याणि+अगुरुगुग्गुलु। मुस्तस्थौणेयशैलेय-नलदोशीरवालकम्॥13॥ <21-14><21-15> वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्। श्रीवेष्टकं सर्जरसः+ ध्यामकं मदनं प्लवम्॥14॥ शल्लकी कुङ्कुमं माषाः+ यवाः कुन्दुरुकः+तिलाः। स्नेहः फलानां साराणां मेदोमज्जा वसा घृतम्॥15॥ <21-16> शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्। न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता॥16॥ <21-17> यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका। गन्धाः+च+अकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा॥17॥ <21-18> दसमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्। गन्धद्रव्याणि तीक्ष्णानि गणः+ मूर्धविरेचनः॥18॥ <21-19><21-20><21-21> जले स्थिताम्+अहोरात्रमिषीकां द्वादशाङ्गुलाम्। पिष्टैः+धूमौषधैः+एवं पञ्चकृत्वः प्रलेपयेत्॥19॥ वर्तिः+अङ्गुष्ठकस्थूला यवमध्या यथा भवेत्। छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्॥20॥ धूमनेत्रार्पितां पातुम्+अग्निप्लुष्टां प्रयोजयेत्। शरावसम्पुटच्छिद्रे नीडीं न्यस्य दशाङ्गुलाम्॥21॥ <21-21 1/2> अष्टाङ्गुलां वा वक्त्रेण कासवान् धूमम्+आपिबेत्॥21 1/2॥ <21-22 > कासः श्वासः पीनसः+ विश्वरत्वं पूतिः+गन्धः पाण्डुता केशदोषाः। कर्णास्य+अक्षिस्रावकण्ड्वर्तिजाड्यं तन्द्रा हिध्मा धूमपं न स्पृशान्ति॥22 ॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्ताने धूमपान- विधिः+नाम+एकविंशतितमः+अध्यायः॥21॥ द्वाविंशतितमः+अध्यायः। अथ+अतः+ गण्डूषादिविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <22-1> चतुष्प्रकारः+ गण्डूषः स्निग्धः शमनशोधनौ। रोपणः+च त्रयः+तत्र त्रिषु योज्याः+चालादिषु॥1॥ <22-2> अन्त्यः+ व्रणघ्नः स्निग्धः+अत्र स्वाद्वम्लपटुसाधितैः। स्नेहैः संशमनः+तिक्तकषायमधुरौषधैः॥2॥ <22-3> शोधनः+तिक्तकट्वम्लपटूष्णैः रोपणः पुनः। कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम्॥3॥ <22-4> शुक्तं मद्यं रसः+ मूत्रं धान्याम्लं च यथायथम्। कल्कैः+युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत्॥4॥ <22-5><22-6> दन्तहर्षे दन्तचारे मुखरोगे च वातिके। सुखोष्णम्+अथवा शीतं तिलकल्कोदकं हितम्॥5॥ गण्डूषधारणे नित्यं तैलं मांसरसः+अथवा। ऊषादाहान्विते पाके क्षते च+आगन्तुसम्भवे॥6॥ <22-7> विषे क्षाराग्निदग्धे च सर्पिः+धार्यं पयः+अथवा। वैशद्यं जनयति+आस्ये सन्दधाति मुखव्रणान्॥7॥ <22-8> दाहतृष्णा-प्रशमनं मधुगण्डूषधारणम्। धान्याम्लम्+आस्यवैरस्यमलदौर्गन्ध्यनाशनम्॥8॥ <22-9> तत्+एव+अलवणं शीतं मुखशोषहरं परम्। आशु क्षाराम्बुगण्डूषः+ भिनत्ति श्लेष्मणः+चयम्॥9॥ <22-10> सुखोष्णोदकगण्डूषैः+जायते वक्त्रलाघवम्। निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः॥10॥ <22-11> गण्डूषम्+अपिबन् किञ्चित्+उन्नतास्यः+ विधारयेत्। कफपूर्णास्यता यावत्+स्रवत्+‌घ्राणाक्षता+अथवा॥11॥ आसञ्चार्यः+ मुखे पूर्णे गण्डूषः कवलः+अन्यथा। <22-12><22-13> मन्या-शिरः-कर्ण-मुखाऽक्षिरोगाः प्रसेक-कण्ठाऽऽमय-वक्त्र-शोषाः। हृल्लास-तन्द्राऽरुचि-पीनसाः+च साध्या विशेषात्+कवलग्रहेण॥12॥ कल्कः+ रसक्रिया चूर्णः+त्रिविधं प्रतिसारणम्। युञ्ज्यात्+तत् कफरोगेषु गण्डूषविहितौषधैः॥13॥ <22-14> मुखालेपः+त्रिधा दोषविषहा वर्णकृत्+च सः। उष्णः+ वातकफे शस्तः, शेषेषु+अत्यर्थशीतलः॥14॥ <22-15> त्रिप्रमाणः+चतुर्भागत्रिभागार्धाङ्गुलोन्नतिः। अशुष्कस्य स्थितिः+तस्य, शुष्कः+ दूषयति च्छविम्॥15॥ <22-16> तम्+आर्द्रयित्वा+अपनयेत्+तदन्ते+अभ्यङ्गम्+आचरेत्। विवर्जयेत्+दिवास्वप्नभाष्याग्न्यातपशुक्‌_क्रुधः॥16॥ <22-17> न योज्यः पीनसे+अजीर्णे दत्तनस्ये हनुग्रहे। अरोचके जागरिते सः+ तु हन्ति सुयोजितः॥17॥ <22-18> अकालपलितव्यङ्गवलीतिमिरनीलिकाः। कोलमज्जा वृषात्+मूलं शाबरं गौरसर्षपाः॥18॥ <22-19><22-20><22-21><22-22> सिंहीमूलं तिलाः कृष्णाः+ दार्वीत्वङ्‌_निस्तुषाः+ यवाः। दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः॥19॥ कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्। कालीयक-तिलोशीरमांसीतगरपद्मकम्॥20॥ तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु। इति+अर्धार्धोदिता लेपा हेमन्तादिषु षट्‌ स्मृताः॥21॥ मुखालेपनशीलानां दृढं भवति दर्शनम्। वदनं च+अपरिम्लानं श्लक्ष्णं तामरसोपमम्॥22॥ <22-23> अभ्यङ्गसेकपिचवः+ बस्तिः+च+इति चतुर्विधम्। मूर्धतैलं बहुगुणं तद्विद्यात्+उत्तरोत्तरम्॥23॥ <22-24> तत्र+अभ्यङ्गः प्रयोक्तव्यः+ रौक्ष्यकण्डूमलादिषु। अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु॥24॥ <22-25> परिषेकः पिचुः केशशातस्फुटनधूपने। नेत्रस्तम्भे च बस्तिः+तु प्रसुप्त्यर्दितजागरे॥25॥ <22-26> नासास्यशषे तिमिरे शिरोरोगे च दारुणे। विधिः+तस्य निषण्णस्य पीठे जानुसमे मृदौ॥26॥ <22-27><22-28><22-29><22-30> शुद्धाक्त-स्विन्न-देहस्य- दिनान्ते गव्यमाहिषम्। द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरः समम्॥27॥ आकर्णबन्धनस्थानं ललाट वस्त्रवेष्टिते। चलवेणिकया बद्ध्वा माषकल्केन लेपयेत्॥28॥ ततः+ यथाव्याधि श्रृतं स्नेहं कोष्णं निषेचयेत्। ऊर्ध्वं केशभुवः+ यावत्+अङ्गुुुुुुुुुलम् धारयेत्+च तम्॥29॥ आवक्रनासिकोत्क्लेदात्+दशाष्टौ षट् चलादिषु। मात्रासहस्राणि+अरुजे त्वकं स्कन्धादि मर्दयेत्॥30॥ <22-31> मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्। धारयेत्+पूरणं कर्णे कर्णमूलं विमर्दयन्। रुजः स्यात्+मार्दवं यावत्+मात्राशतम्+अवेदने॥31॥ <22-32> यावत्+पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्। निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता॥32॥ <22-33> कचसदनसितत्वपिञ्जरत्वं परिस्फुटनं शिरसः समीररोगान्। जयति, जनयति+इन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्॥33॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने गण्डूषा- दिविधिः+नाम द्वाविंशः+अध्यायः॥22॥ त्रयोविंशः+अध्यायः। अथ+अतः+ आश्चोतनाञ्जनविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <23-1> सर्वेषाम्+अक्षिरोगाणाम्+आदौ+आश्चोतनं हितम्। रुक्तोदकण्डूघर्षाश्रु-दाहरागनिबर्हणम्॥1॥ <23-2> उष्णं वाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः। निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्॥2॥ <23-3><23-4> शुकौ प्रलम्बया+अन्येन पिचुवर्त्या कनीनिके। दश द्वादश वा बिन्दून् द्व्यङ्गुलात्+अवसेचयेत्॥3॥ ततः प्रमृज्य मृदुना चैलेन, कफवातयोः। अन्येन कोष्णपानीय-प्लुतेन स्वेदयेत्+मृदु॥4॥ <23-5><23-6> अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम्। अतिशीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः॥5॥ कषायर्त्मतां घर्षं कृच्छ्रात्+उन्मेषणं बहु। विकारवृद्धिम्+अत्यल्पसंरम्भम्+अपरिस्रुतम्॥6॥ <23-7> गत्वा सन्धिशिरोघ्रणमुखस्रोतांसि भेषजम्। ऊर्ध्वगात्+नयने न्यस्तम्+अपवर्तयते मलान्॥7॥ <23-8><23-9> अथ+अञ्जनं शुद्धतनोः+नेत्रमात्राश्रये मले। पक्वलिङ्गे+अल्पशोफातिकण्डूपैच्छिल्यलक्षिते॥8॥ मन्दघर्षाश्रुरागे+अक्ष्णि प्रयोज्यं घनदूषिके। आर्ते पित्तकफासृग्भिः+मारुतेन विशेषतः॥9॥ <23-10> लेखनं रोपणं दृष्टिप्रसादनम्+इति त्रिधा। अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः॥10॥ <23-11> रोपणं तिक्तकैः+द्रव्यैः स्वादुशीतैः प्रसादनम्। तीक्ष्णाऽञ्जनाभिसन्तप्ते नयने यत्प्रसादनम्॥11॥ <23-12> प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्। दशाङ्गुला तनुः+मध्ये शलाका मुकुलानना॥12॥ <23-13> प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा। अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने॥13॥ <23-14> पिण्डः+ रसक्रिया चूर्णः+त्रिधैवाञ्जनकल्पना। गुरौ मध्ये लघौ दोषे ताः क्रमेण प्रयोजयेत्॥14॥ <23-15> हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया। तीक्ष्णस्य, द्विगुणं नस्यं मृदुनः चूर्णितस्य च॥15॥ <23-16> द्वे शलाके तु तीक्ष्णस्य, तिस्रः स्युः+इतरस्य च। निशि स्वप्ने न मध्याह्ने म्लाने न+उष्णगभस्तिभिः॥16॥ <23-17> अक्षिरोगाय दोषः स्युः+वर्धितोत्पीडितद्रुताः। प्रातः सायं च तत्+शान्त्यौ व्यभ्रे+अर्के+अतः+अञ्जयेत्+सदा॥17॥ <23-18> वदन्ति+अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम्+अञ्जनम्। विरेकदुर्बलं चक्षुः+आदित्यं प्राप्य सीदति॥18॥ <23-19> स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता। शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः॥19॥ <23-20> अत्युद्रिके बलासे तु लेखनीये+अथवा गदे। कामम्+अह्नि+अपि न+अत्युष्णे तीक्ष्णम्+अक्ष्णि प्रयोजयेत्॥20॥ <23-21> अश्मनः+ जन्म लोहस्य ततः+ एव च तीक्ष्णता। उपघातः+अपि तेन+एव तथा नेत्रस्य तेजसः॥21॥ <23-22> न रात्रौ+अपि शीते+अति नेत्रे तीक्ष्णाञ्जनं हितम्। दोषम्+अस्रावयेत्+स्तम्भ-कण्डूजाड्यादिकारि तत्॥22॥ <23-23><23-24> न+अञ्जयेत्+भीतवमित-विरिक्ताशितवेगिते। क्रूद्धज्वरिततान्ताक्षि-शिरोरुक्‌शोकजागरे॥23॥ अदृष्टे+अर्के शिरः स्नाते पीतयोः+धूममद्ययोः। अजीर्णे+अग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते॥24॥ <23-25> अति तीक्ष्णमृदुस्तोक-बह्वच्छ-घन-कर्कशम्। अत्यर्थशीतलं तप्तम्+अञ्जनं न+अवचारयेत्॥25॥ <23-26><23-27> अथ+अनुन्मीलयने दृष्टिम्+अन्तः सञ्चारयेत्+शनैः। अञ्जिते वर्त्मनी किञ्चित्+चालयेत्+च+एवम्+अञ्जनम्॥26॥ तीक्ष्णं व्याप्नोति सहसा, न च+उन्मेषनिमेषणम्। निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्॥27॥ <23-28> अपेत+औषधसंरम्भं निर्वृतं नयनं यदा। व्याधिदोषर्तुयोग्याभिः+अद्भिः प्रक्षालयेत्+तदा॥28॥ <23-29> दक्षिणाङ्गुष्टकेन+अक्षि ततः+ वामं सवाससा। ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन च+इतरत्॥29॥ <23-30> वर्त्मप्राप्तः+अञ्जनात्+दोषः+ रोगान् कुर्यात्+अतः+अन्यथा। कण्डूजाड्ये+अञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः॥30॥ तीक्ष्णाञ्जनाभितप्तः+ तु चूर्णं प्रत्यञ्जनं हिमम्। इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना- ञ्जनविधिः+नाम त्रयोविंशः+अध्यायः॥23॥ चतुर्विंशतितमः+अध्यायः। अथ+अतः+तर्पणपुटपाकविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <24-1> नयने ताम्यति स्तब्धे शुष्के रूक्षे+अभिघातिते। वातपित्तातुरे जिह्मे शीर्णंपक्ष्माविलेक्षणे॥1॥ <24-2><24-3><24-4> कृच्छ्रोन्मीलशिराहर्षसिरोत्पाततमः+अर्जुनैः। स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः॥2॥ आतुरे शन्तरागाश्रु-शूलसंरम्भदूषिके। निवाते तर्पणं योज्यं शुद्धयोः+मूर्धकाययोः॥3॥ काले साधारणे प्रातः सायं वा+उत्तानशायिनः। यवमाषमयीं पालीं नेत्रकोशात्+वहिः समाम्॥4॥ <24-5><24-6> द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धम्+आपयेत्। सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्॥5॥ नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्। आपक्ष्माग्रातथोन्मेषं शनकैः+तस्य कुर्वतः॥6॥ <24-7><24-8> मात्रां विगुणयेत्+तत्र वर्त्मसन्धिसितासिते। दृष्टौ च क्रमशः+ व्याधौ शतं त्रीणि च पञ्च च॥7॥ शतानि सप्त च+अष्टौ च, दश मन्थे, दशानिले। पित्ते षट्, स्वस्थवृत्ते च बलासे पञ्च धारयेत्॥8॥ <24-9> कृत्वा+अपाङ्गे ततः+ द्वारं स्नेहं पात्रे निगालयेत्। पिबेत्+च धूमं, न+इक्षेत व्योम रूपं च भास्वरम्॥9॥ <24-10> इत्थं प्रतिदिनं वायौ, पित्ते तु+एकान्तरं,कफे। स्वस्थे च द्व्यन्तरं दध्यात्+आतृप्तेः+इति योजयेत्॥10॥ <24-11> प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्। तृप्ते, विपर्ययः+अतृप्ते+अतितृप्ते श्लेष्मजा रुजः॥11॥ <24-12><24-13> स्नेहपीता तनुः+इव क्लान्ता दृष्टिः+हि सीदति। तर्पणानन्तरं तस्मात्+ दृग्बलाधानकारिणम्॥12॥ पुटपाकं प्रयुञ्जीत पूर्वाक्तेषु+एव पक्ष्मसु। सः+ वाते स्नेहनः, श्लेष्मसहिते लेखनः+ हितः॥13॥ <24-14> दृग्दौर्बल्ये+अनिले पित्ते रक्ते स्वस्थे प्रसादनः। भूशयप्रसहानूप-मेदोमज्जवसामिषैः॥14॥ <24-15> स्नेहनं पयसा पिष्टैः+जीवनीयैः+च कल्पयेत्। मृगपक्षियकृन्मांस-मुक्तायः+ताम्रसैन्धवैः॥15॥ <24-16> स्रोतोजशङ्खफेनालैः+लेखनं मस्तुकल्कितैः। मृगपक्षियकृन्मज्ज-वसान्त्रहृदयामिषैः॥16॥ <24-17> मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्। बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः॥17॥ <24-18> उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्। वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः॥18॥ <24-19> पचेत्+प्रदीप्तैः+अग्न्याभं पक्वं निष्पीड्य तद्रसम्। नेत्रे तर्पणवत्+युञ्ज्यात् शतं द्वे त्रीणि धारयेत्॥19॥ <24-20> लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ, हिमः+अपरः। धूमपः+अन्ते तयोः+एव योगाः+तत्र च तृप्तिवत्॥20॥ <24-21> तर्पणं पुटपाकं च नस्य+अनर्हे न योजयेत्। यावन्ति+अहानि युञ्जीत द्विः+ततः+ हितभुक्+भवेत्॥21॥ <24-21 1/2> मालतीमल्लिकापुष्पैर्बद्धाक्षः+ निवशेन्+निशि॥21 1/2॥ <24-22> सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः। दृष्टिः+च नष्टा विविधं जगत्+च तमोमयं जायते+ एकरूपम्॥22॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने तर्पणपुटपा- कविधिः+नाम चतुर्विंशः+अध्यायः॥24॥ पञ्चविंशतितमः+अध्यायः। अथ+अतः+ यन्त्रविधिम्+अध्यायं व्याख्यायस्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <25-1> नानाविधानां शल्यानां नानादेशप्रबाधिनाम्। आहर्तुम्+अभ्युपायः+ यः+तद्यन्त्रं यत्+च दर्शने॥1॥ <25-2><25-3> अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने। शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि॥2॥ घटिकालाबुशृङ्गे च जाम्बवौष्ठादिकानि च। अनेकरूपकार्याणि यन्त्राणि विविधानि+अतः॥3॥ <25-4> विकल्प्य कल्पयेत्+बुद्ध्या यथास्थूलं तु वक्ष्यते। तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्॥4॥ <25-5><25-6><25-7> मुखैः+मुखानि यन्त्राणां कुर्यात्+तत्संज्ञकानि च। अष्टादशाङ्गुलायाम्+आन्यायसानि च भूरिशः॥5॥ मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः। विद्यात्+स्वस्तिकयन्त्राणि मूले+अङ्कुशनतानि च॥6॥ तैः+दृढैः+अस्थिसंलग्नशल्याहरणम्+इष्यते। कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ॥7॥ <25-8> त्वक्_‌सिरास्नायुपिशितलग्नशल्यापकर्षणौ। षडङ्गुलः+अन्यः+ हरणे सूक्ष्मशल्योपपक्ष्मणाम्॥8॥ <25-9> मुचुण्डी सूक्ष्मदन्तः+जुर्मूले रुचकभूषणा। गम्भीरव्रणमांसानामर्मणः शेषितस्य च॥9॥ <25-10> द्वे द्वादशाङ्गुले मत्स्यतालवत्+ द्व्येकतालके। तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी॥10॥ <25-11><25-12> नाडीयन्त्राणि सुषिराणि+एकानेकमुखानि च। स्रोतोगतानां शल्यानाम्+आमयानां च दर्शने॥11॥ क्रियाणां सुकरत्वाय कुर्यात्+आचूषणाय च। तद्विस्तारपरीणाहदैर्घ्यं स्रोतः+अनुरोधतः॥12॥ <25-13> दशाङ्गुलाऽर्धनाहाऽन्तः कण्ठशल्यावलोकिनी। नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे॥13॥ <25-14> वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः। वारङ्गकर्णसंस्थानान्+आहदैर्घ्यानुरोधतः॥14॥ <25-15> नाडीः+एवंविधाः+च+अन्या द्रष्टुं शल्यानि कारयेत्। पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला॥15॥ <25-16> चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता। अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्॥26॥ <25-17><25-18> न+आहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्। द्विच्छिद्रं दर्शने व्याधेः+एकच्छिद्रं तु कर्मणि॥17॥ मध्ये+अस्य त्र्यङ्गुलं छिद्रम्+अङ्गुष्ठोदरविस्तृतम्। अर्धाङ्गुलोच्छ्रितोत्+ वृत्तकर्णिकं च तदूर्ध्वतः॥18॥ <25-19> शम्याख्यं तादृगच्छिद्रं यन्त्रम्+अर्शः प्रपीडनम्। सर्वथा+अपनयेत्+ओष्ठं छिद्रात्+ऊर्ध्वं भगन्दरे॥19॥ <25-20> घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया। प्रदेशिनीपरीणाहा स्यात्+भगन्दरयन्त्रवत्॥20॥ <25-21> अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्। द्विच्छिद्रं गोस्तनाकारं तद्वक्रविवृतौ सुखम्॥21॥ <25-22><25-23> योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्। मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्॥22॥ चतुः शलाकम्+आक्रान्तं मूले तद्विकसेन्मुखे। यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले॥23॥ <25-24> बस्तियन्त्राकृतौ मूले मुखे+अङ्गुष्ठकलाय-खे। अग्रतः+अकर्णिके मूले निबद्धमृदुचर्मणी॥24॥ <25-25> द्विद्वारा नलिका पिच्छिनलिका वा+उदकोदरे। धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्॥25॥ <25-26> त्र्यङ्गुलास्यं भवेत्+शृङ्गं चूषणः+अष्टादशाङ्गुलम्। अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति॥26॥ <25-27> स्यात्+द्वादशाङ्गुलः+अलाबुर्नाहे तु+अष्टादशाङ्गुलः। चतुः+त्र्यङ्गुलवृत्तास्यः+ दीप्तः+अन्तः श्लेष्मरक्तहृत्॥27॥ <25-28> तद्वद्धटी हिता गुल्मविलयोन्+नमने च सा। शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च॥28॥ <25-29> यथायोगप्रमाणानि तेषाम्+एषणकर्मणी। उभे गण्डूषप्रमुखे स्रोतोभ्यः शल्यहारिणी॥29॥ <25-30> मसूरदलवक्त्रे द्वे स्याताम्+अष्टनवाङ्गुले। शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ॥30॥ <25-31> व्यूहने+अहिफणावक्रौ द्वौ दशद्वादशाङ्गुलौ। चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती॥31॥ <25-32> नतः+अग्रे शङ्कुना तुल्यः+ गर्भशङ्कुः+इति स्मृतः। अष्टाङ्गुलायतः+तेन मूढगर्भं हरेत् स्त्रियाः॥32॥ <25-33> अश्मर्याहरणं सर्पफणावद्वक्रमग्रतः। शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्॥33॥ <25-34> कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने। पायौ+आसन्नदूरार्थे द्वे दशद्वादशाङ्‌_गुले॥34॥ <25-35> द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णे+अष्टनवाङ्गुले। कर्णशोधनम्+अश्वत्थ-पत्रप्रान्तं स्रुवाननम्॥35॥ <25-36> शलाकाजाम्बवौष्ठानां क्षारे+अग्नौ च पृथक् त्रयम्। युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि॥36॥ <25-37> मध्योर्ध्ववृत्तदण्डां च मूले च+अर्धेन्दुसन्निभाम्। कोलास्थिदलतुल्यास्या नासार्शः+अर्बुददाहकृत्॥37॥ <25-38> अष्टाङ्गुला निम्नमुखाः+तिस्रः क्षारौषधक्रमे। कनीनीमध्यमाऽनामीनख-मान-समैः+मुखैः॥38॥ <25-39> स्वं स्वम्+उक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु। अनुयन्त्राणि+अयस्कान्तरज्जुवस्त्राश्ममुद्गराः॥39॥ <25-40><25-40 1/2> वध्रान्त्रजिह्वबालाः+च शाखानखमुखद्विजाः। कालः पाकः करः पादः+ भयं हर्षः+च, तत्क्रियाः॥40॥ उपायवित्+प्रविभजेत्+आलोच्य निपुणं धियाः॥40 1/2॥ <25-41> निर्घातनोन्मथनपूरणमार्गशुद्धि- संव्यूहनाहरणबन्धनपीडनानि। आचूषणोन्नमननामनचालभङ्ग- व्यावर्तनर्जुकरणानि च यन्त्रकर्म॥ 41॥ <25-42> विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वा+उद्धरते च यस्मात्। यन्त्रेषु+अतः कङ्कमुखं प्रधानं स्थानेषु सर्वेषु+अधिकारि यत्+च॥42॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमः+अध्यायः॥25॥ षड्विंशः+अध्यायः। अथ+अतः शस्त्रविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः <26-1> षड्विंशतिः सुकर्मारैः+घटितानि यथाविधि। शस्त्राणि रोमवाहीनि बाहुल्येन+अङ्गुलानि षट्॥1॥ <26-2><26-3><26-4> सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्। अकरालानि सुध्मातसुतीक्ष्णावर्तिते+अयसि॥2॥ समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च। नामानुगतरूपाणि सदा सन्निहितानि च॥3॥ स्वोन्मानार्धचतुर्थोशफलानि+एकैकशः+अपि च। प्रायः+ द्वित्राणि, युञ्जीत तानि स्थानविशेषतः॥4॥ <26-5> मण्डलाग्रं फले तेषां तर्जन्यन्तः+नखाकृति। लेखने छेदने योज्यं पोथकीशुण्डिकादिषु॥5॥ <26-6><26-7> वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने। ऋज्वग्रम्+उन्नते शोफे गम्भीरे च तत्+अन्यथा॥6॥ नताग्रं पृष्ठतः+ दीर्घह्रस्ववक्रं यथाश्रयम्। उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा॥7॥ <26-8> सर्पास्यं घ्राणकर्णार्शः+च्छेदने+अर्धाङ्गुलं फले। गतेः+अन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी॥8॥ <26-9> भेदनार्थे+अपरा सूचीमुखा मूलनिविष्टखा। वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके॥9॥ <26-10> कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्+तयोः फलम्। तद्वदन्तर्मुखं तस्य फलमध्यर्द्धम्+अङ्गुलम्॥10॥ <26-11> अर्धंचन्द्राननं च+एतत् तथा+अध्यर्द्धाङ्गुलं फले। व्रीहिवक्रं प्रयोज्यं च तत्सिरोदरयोः+व्यधे॥11॥ <26-12> पृथुः कुठारी गोदन्तसदृशा+अर्धाङ्गुलानना। तया+उर्ध्वदण्डया विध्येत्+उपर्यस्थ्नां स्थितां सिराम्॥12॥ <26-13> ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः। लिङ्गनाशं तया विध्येत् कुर्यात्+अङ्गुलिशस्त्रकम्॥13॥ <26-14><26-15> मुद्रिकानिर्गतमुखं फले तु+अर्धाङ्गुलायतम्। योगतः+ वृद्धिपत्रेण मण्डलाग्रेण वा समम्॥14॥ तत्प्रदेशिन्यग्रपर्व-प्रमाणार्पणमुद्रिकम्। सूत्रबद्धं गलस्रोतोरोगच्छेदन भेदने॥15॥ <26-17> ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्। छेदे+अस्थ्नां करपत्रं तु खरधारं दशाङ्गुलम्॥16॥ <26-17> विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्। स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा॥17॥ <26-18> वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्। सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने॥18॥ <26-19> एकधारं चतुष्कोणं प्रबद्धाकृति चः+एकतः। दन्तलेखनकं तेन शोधयेत्+दन्तशर्कराम्॥19॥ <26-20> वृत्ता गूढदृढाः पाशे तिस्रः सूच्यः+अत्र सीवने। मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता॥20॥ <26-21> अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता। व्रीहिवक्त्रा धनुः+वक्रा पक्वामाशयमर्मसु॥21॥ <26-22> सा सार्धद्व्यङ्गुलां सर्ववृत्ताः+ताः+चतुरङ्गुलाः। कूर्चः+ वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः॥22॥ <26-23> संयोज्यः+ नीलिकाव्यङ्गकेशशातन कुट्टने। अर्धाङ्गुलमुखैः+वृत्तैः+अष्टाभिः कण्टकैः खजः॥23॥ <26-24> पाणिभ्यां मथ्यमानेन घ्राणात्+तेन हरेत्+असृक्। व्यधनं कर्णपालीनां यूथिकामुकुलाननम्॥24॥ <26-25><26-26> आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथा+उर्ध्वतः। चतुरस्रा, तया विध्येत्+शोफं पक्वाम्+असंशये॥25॥ कर्णपालीं च बहलां बहलायाः+च शस्यते। सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी॥26॥ <26-27><26-28> जलौकः क्षारदहनकाचः+ पलनखादयः। अलौहानि+अनुशस्त्रैणि, तानि+एवं च विकल्पयेत्॥27॥ अपराणि+अपि यन्त्रादीनि+उपयोगं च यौगिकम्। उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्॥28॥ <26-29><26-30> छेद्यं भेद्यं व्यधः+ मन्थः+ ग्रहः+ दाहः+च तत्क्रियाः। कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः॥29॥ शस्त्राणां खरधारत्वम्+अष्टौ दोषाः प्रकीर्तिताः। छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे॥30॥ <26-31><26-32> तर्जनीमध्यमाङ्गुष्ठैः+गृह्णीयात्+सुसमाहितः। विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च॥31॥ तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे। मूलेषु+आहरणार्थानि क्रियासौकर्यतः+अपरम्॥32॥ <26-33><26-34> स्यात्+नवाङ्गुलविस्तारः सुघनः+ द्वादशाङ्गुलः। क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥33॥ विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः। शलाकापिहितास्यः+च शस्त्रकोशः सुसञ्चयः॥34॥ <26-35> जलौकसः+तु सुखिनां रक्तस्रावाय योजयेत्। दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः॥35॥ <26-36><26-37> रक्ताः श्वेताः+ भृशं कृष्णाः+चपलाः स्थूलपिच्छिलाः। इन्द्रायुधविचित्रोर्ध्वराजयः+ रोमशाः+च ताः॥36॥ सविषा वर्जयेत् ताभिः कण्डूपाकज्वरभ्रमाः। विषपित्तस्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः॥37॥ <26-38> निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः। कषायपृष्ठाः+तन्वङ्ग्यः किञ्चित्+पीतोदराः+च याः॥38॥ <26-39> ताः+ अपि+असम्यग्वमनात् प्रततं च निपातनात्। सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्॥39॥ <26-40><26-41> अथ+इतरा निशाकल्कयुक्ते+अम्भसि परिप्लुताः। अवन्तिसोमे तक्रे वा पुनः+च+आश्वासित जले॥40॥ लागयेत्+धृतम्+ऋत्स्तन्य-रक्त-शस्त्र निपातनैः। पिबन्तीः+उन्नतस्कन्धाः+च्छादयेत्+मृदुवाससा॥41॥ <26-42> सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्। आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकात्+इव॥42॥ <26-43> दंशस्य तोदे कण्ड्वां वा मोक्षयेतत्+ वामयेत्+च ताम्। पटुतैलाक्तवदनां श्लक्ष्णकण्डनरुक्षिताम्॥43॥ <26-44> रक्षन् रक्तमदात्+भूयः सप्ताहं ताः+ न पातयेत्। पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्॥44॥ <26-45> क्लमः+अतियोगात्+मृत्युः+वा दुर्वान्ते स्तब्धता मदः। अन्यत्र+अन्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि॥45॥ <26-46> लालादिकोथनाशार्थं, सविषाः स्युः+तदन्वयात्। अशुद्दौ स्रावयेत्+दंशान् हरिद्रागुडमाक्षिकैः॥46॥ <26-47> शतधौताज्यपिचवः+ततः+ लेपाः+च शीतलाः। दुष्टरक्तापगमनात्+सद्यः+ रागरुजां शमः॥47॥ <26-48> अशुद्धं चलितं स्थानात्+स्तितं रक्तं व्रणाशये। व्यम्लीभवेत्+पर्युषितं तस्मात्+तत्+स्रावयेत्+पुनः॥48॥ <26-49> युञ्ज्यात्+नालाबुघटिका रक्ते पित्तेन दूषिते। तासाम्+अनलसंयोगात्+ युञ्ज्यात्+तु कफवायुना॥49॥ <26-50> कफेन दुष्टं रुधिरं न श्रृङ्गेण विनिर्हरेत्। स्कन्नत्वात् वापित्ताभ्यां दुष्टं श्रृङ्गेण निः+हरेत्॥50॥ <26-51><26-52><26-53> गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्। स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानम्+आचरेत्॥51॥ अधोदेशप्रविसृतैः पदैः+उपरिगामिभिः। न गाढघनतिर्यग्भिः+न पदे पदम्+आचरन्॥52॥ प्रच्छानेन+एकदेशस्थं ग्रथितं जलजन्मभिः। हरेत्+शृङ्गादिभिः सुप्तम्+असृग्व्यापि शिराव्यधैः॥53॥ <26-54> प्रच्छानं पिण्डिते वा स्यात्+ अवगाढे जलौकसः। त्वक्स्थे+अलाबुघटीशृङ्गं शिरैव व्यापके+असृजि॥54॥ <26-55> वातादिधाम वा शृङ्गजलौकः+अलाबुभिः क्रमात्। स्रतासृजः प्रदेहाद्यैः शीतैः स्यात्+वायुकोपतः॥55॥ सतोदकण्डूः शोफः+तं सर्पिषा+उष्णेन सेचयेत्। इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्रवि- धिः+नाम षड्‌विंशः+अध्यायः॥26॥ सप्तविंशः+अध्यायः। अथ+अतः सिराव्यधविधिम्+अध्यायं व्याख्यास्यामः। इति ह स्म+आहुः+आत्रेयादयः+ महर्षयः। <27-1> मधुरं लवणं किञ्चित्+अशीतोष्णम्+असंहतम्। पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्॥1॥ <27-2> लोहितं प्रवदेत्, शुद्धं, तनोः+तेन+एव च स्थितिः। तत्पित्तश्लेष्मलैः प्रायः+ दूष्यते कुरुते ततः॥2॥ <27-3><27-4><27-5> विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्। मुखनेत्रशिरोरोगमदतृड्_‌लवणास्याता॥3॥ कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्। शीतोष्मस्निग्धरूक्षाद्यैः+उपक्रान्ताः+च ये गदाः॥4॥ सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः। तेषु स्रावयुतं रक्तमुद्रिक्तं व्यधयेत्+सिराम्॥5॥ <27-6><27-7><27-8><27-9> नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्। अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्॥6॥ गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्। अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्॥7॥ स्नेहपीते प्रयुक्तेषु तथा पञ्चयु कर्मसु। नायन्त्रितां सिरां विध्येत्+न तिर्यक्+ना+अपि+अनुत्थिताम्॥8॥ न+अतिशीतोष्णवाताभ्रेषु+अन्यत्र+अत्ययिकात्+गदात्। शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्+सिराम्॥9॥ <27-10> अपाङ्ग्याम्+उपनास्यां वा कर्णरोगेषु कर्णजाम्। नासारोगेषु नासाग्रे स्थितां नासाललाटयोः॥10॥ <27-11> पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः। जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरः श्रिताः॥11॥ <27-12> उरः+अपाङ्गललाटस्था उन्मादे+अपस्मृतौ पुनः। हनुसन्धौ समस्ते वा सिरां भ्रूमध्यगामिनीम्॥12॥ <27-13> विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे। तृतीयकें+असयोः+मध्ये स्कन्धस्य+अधः+चतुर्थके॥13॥ <27-14> प्रवाहिकायं शूलिन्यां श्रोणितः+ द्व्यङ्गुले स्थिताम्। शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः॥14॥ <27-15> गृध्रस्यां जानुनः+अधस्तात्+ऊर्ध्वं वा चतुरङ्गुले। इन्द्रबस्तेः+अधः+अपच्यां द्व्यङ्गुले चतुरङ्गुले॥15॥ <27-16> ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके। पाददाहे खुडे हर्षे विपाद्यां वातकण्टके॥16॥ <27-17> चिप्पे च द्व्यङ्गुले विध्येत्+उपरि क्षिप्रमर्मणः। गृध्रस्याम्+इव विश्वाच्यां यथा+उक्तानाम्+अदर्शने॥17॥ <27-18> मर्महीने यथासन्ने देशे+अन्यां व्यधयेत् सिरान्। अथ स्निग्धतनुः सज्जसर्वोपकरणः+ बली॥18॥ <27-19><27-20><27-21><27-22> कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः। अग्नितापातपस्विन्नः+ जानूत्+च+आसनसंस्थितः॥।19॥ मृदुपट्टात्तकेशान्तः+ जानुस्थापितकूर्परः। मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्॥20॥ दन्तप्रपीडनोत्कासगण्डाध्मानानि च+आचरेत्। पृष्ठतः+ यन्त्रयेत्+च+एनं वस्त्रम्+आवेष्टयत्+नरः॥21॥ कन्धरायं परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्। एषः+अन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः॥22॥ <27-23> ततः+ मध्यमया+अङ्गुल्या वैद्यः+अङ्गुष्ठविमुक्तया। ताडयेत्+ उत्थितां ज्ञात्वा स्पर्शात्+वा+अङ्गुष्ठपीडनैः॥23॥ <27-24><27-25> कुठार्या लक्षयेत्+मध्ये वामहस्तगृहीतया। फलोद्देशे सुनिष्कम्पं सिरां, तद्वत्+च मोक्षयेत्॥24॥ ताडयन् पीडयन्+च+एनां विध्येत्+ व्रीहिमुखेन तु। अङ्गुष्ठेन+उन्नमय्याग्रे नासिकाम्+उपनासिकाम्॥25॥ <27-26> अभ्युन्नतविदष्टाग्र-जिह्वस्य+अधः+तदाश्रयाम्। यन्त्रयेत्+स्तनयोः+ऊर्ध्वं ग्रीवाश्रितसिराव्यधे॥26॥ <27-27> पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे। कुक्षेः+आरभ्य मृदिते विध्येत्+बद्धोर्ध्वपट्टके॥27॥ <27-28><27-29> विध्येत्+धस्तसिरां बाहावनाकुञ्चितकूर्परे। बद्ध्वा सुखोपविष्टस्य मुष्ठिम्+अङ्गुष्ठगर्भिणम्॥28॥ ऊर्ध्वं वेध्यप्रदेशात्+च पट्टिकां चतुरङ्गुले। विध्येत्+आलम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्॥29॥ <27-30> प्रहृष्टे मेहने जङ्घासिरां जानुनि+अकुञ्चिते। पादे तु सुस्थिते+अधस्तात्+जानुसन्धेः+निपीडिते॥30॥ <27-31><27-32> गाढं कराभ्याम्+आगुल्फं चरणे तस्य च+उपरि। द्वितीये कुञ्चिते किञ्चित्+आरूढे हस्तवत्+ततः॥31॥ बद्ध्वा विध्येत्+सिराम् इत्थम्+अनुक्तेषु+अपि कल्पयेत्। तेषु तेषु प्रदेशेषु तत्+तत्+यन्त्रम्+उपायवित्॥32॥ <27-33> मांसले निक्षिपेत्+ देशे व्रीह्यास्यं व्रीहिमात्रकम्। यवार्धम्+अस्थ्नाम्+उपरि सिरां विध्यन् कुठारिकाम्॥33॥ <27-34> सम्यक्+विद्धा स्रवेत्+धारां यन्त्रं मुक्ते तु न स्रवेत्। अल्पकालं वहति+अल्पं, दुर्विद्धा तैलचूर्णनैः॥34॥ <27-35> सशब्दम्+अतिविद्धा तु स्रवेत्+ दुःखेन धार्यते। भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः॥35॥ <27-36> क्षामत्ववेगितास्वेदा रक्तस्य+अस्रुतिहेतवः। असम्यक्+अस्रे स्रवति वेल्लव्योषनिशानतैः॥36॥ <27-37> सागारधूमलवणतैलैः+दिह्यात्+सिरामुखम्। सम्यक्+प्रवृत्ते कोष्णेन तैलेन लवणेन च॥37॥ <27-38> अग्रे स्रवति दुष्टास्रं कुसुम्भात्+इव पीतिका। सम्यक्+स्रुत्वा स्वंय तिष्ठेत्+शुद्धं तत्+इति न+आहरेत्॥38॥ <27-39> यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः। स्रावयेत्+मूर्च्छति पुनः+तु+अपरेद्युः+त्र्यहे+अपि वा॥39॥ <27-40> वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्। पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्+सचन्द्रिकम्॥40॥ <27-41> कफात् स्निग्धम्+असृक्+पाण्डु तन्तुमत्+पिच्छिलं घनम्। संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम्॥41॥ <27-42> अशुद्धौ बलिनः+अपि+अस्रं न प्रस्थात्+स्रावयेत्+परम्। अतिस्रुतौ हि मृत्युः स्यात्+दारुणा वा चलामयाः॥42॥ <27-43> तत्र+अभ्यङ्गरसक्षीररक्तपातानि भेषजम्। स्रुते रक्ते शनैः+यन्त्रम्+अपनीय हिमाम्बुना॥43॥ <27-44> प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्। अशुद्धं स्रावयेत्+भूयः सायम्+अह्नि+अपरे+अपि वा॥44॥ <27-45> स्नेहोपस्कृतदेहस्य पक्षात्+वा भृशदूषितम्। किञ्चित्+हि शेषे दुष्टास्रे न+एव रोगः+अतिवर्तते॥45॥ <27-46> सशेषम्+अपि+अतः+ धार्यं न च+अतिस्रुतिम्+आचरेत्। हरेत्+शृङ्गादिभिः शेषं प्रसादम्+अथवा नयेत्॥46॥ <27-46> <27-47> शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः। दुष्टं रक्तम्+अनुद्रिक्तम्+एवम्+एव प्रसादयेत्॥47॥ <27-48> रक्ते तु+अतिष्ठति क्षिप्रं स्तम्भनीम्+आचरेत्+क्रियाम्। रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः॥48॥ <27-49><27-50> मृत्कपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः। विचूर्णयेत्+व्रणमुखं पद्मकाहिहिमं पिबेत्॥49॥ ताम्+एव वा सिरां विध्येत्+व्यधात्+तस्मात्+अनन्तरम्। सिरामुखं वा त्वरितं दहेत्तप्तशलाकया॥50॥ <27-51> उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानम्+आयान्ति पुनः+न यावत्। दोषाः प्रदुष्टाः+ रुधिरं प्रसन्नाः+ तावत्+हिताहारविहारभाक् स्यात्॥51॥ <27-52> न+अत्युष्णशीतं लघु दीपनीयं रक्ते+अपनीते हितम्+अन्नपानम्। तदा शरीरं हि+अनवस्थितासृगग्निः+विशेषात्+इति रक्षितव्यः||52|| <27-53> प्रसन्नवर्णेन्द्रियार्थान्+इच्छन्तम्+अव्याहतपक्तृवेगम्। सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥53॥ इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- याम्+अष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यध- विधिः+नाम सप्तविंशः+अध्यायः॥27॥