बालरामायणम् मङ्गलम् श्रियां नाथं नमस्कृत्य नत्वा च सुरभारतीम् । बालरामायणं कुर्वे बालव्युत्पत्तिसिद्धये ॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ॥ नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यः+ नमोऽस्तु चन्द्रार्कमरुद्‌णोभ्यः ॥ आसीत्+ अयोध्या नाम नगरी। यां मानवेन्द्रः+ मनुः स्वयं निरमापयत्। सा द्वादश योजनानि आयाता, त्रीणि योजनानि विस्तीर्णा च+अभवत् । तस्यां नित्यं जलसिक्तसुमृष्टाः शोभिताः राजमार्गाः+ अभवन् । तस्यां भव्यानि राजभवनानि, मन्दिराणि, नाटकभवनानि, नृत्यचत्वराणि, मल्लभूमयः, वाजिशाला, रथशाला, गजशालाः शकटगृहाणि, विमानभवनानि, विपुलम्+आपणम्+उद्यानानि च+आसन् । परितः+च यां परैः दुरासदाः परिखाः दुर्भेद्यानि दुर्गाणि च+आसन् । याः+ पुनः+गोभिः+वाजिभिः+गजैः+उष्ट्रैः+च शोभिताः+ बभूव । यत्र च दूरदेशेभ्यः आगत्य व्यापारिणः+ व्यापारम्+अकुर्वन् । सौवर्णवर्णा सा स्वर्णगौरीभिः सुन्दरीभिः+नारीभिः नरैः+च शुशुभे। ताम्+अग्निमद्भिः+गुणषद्भिः+आवृतां द्विजोत्तमैः+वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैः+महात्मभिः+महर्षिकल्पैऋषिभिः+च केवलैः ॥ जुष्टाम्+अतिशय्य देवेन्द्रपुरी अमरावती च+अपि न रेजे। तस्यां पुर्याम्+अयोध्यायां प्रजावल्लभः+ महातेजाः धार्मिकः+ जिताशेषशत्रुः मित्रबन्धुसम्बन्धिभिः+युतः+ महर्षिकल्पः+ राजर्षिः+नृपालः+ दशरथः+ वसन् नयेन प्रजाः+ अपालयत् । सः+ धीरः+ वीरः+ राजनीतिकुशलः+च+अभवत् । तस्मिन् नृपे शासति- सर्वे नराः+च नार्यः+च धर्मशीला सुसंयताः । एधिताः शीलवृत्ताभ्यां महर्षयः+ इव+अमलाः ॥ कामी वा न कदर्यः+ वा नृशंसः पुरुषः क्वचित् । शक्यः+ द्रष्टुम्+अयोध्यायां न+अविद्वान् न च नास्तिकः ॥ न+अल्पसन्निचयः कश्चित्+आसीत्+तस्मिन् पुरोत्तमे । कुटुम्बी यः+ हि+असिद्धार्थः+गवाश्वधनधान्यवान् ॥ तस्मिन् पुरवरे+अभूवन् धर्मात्मानः+ बहुश्रुताः । नराः+तुष्टाः+ धनैः स्वैः स्वैः+अलुब्धाः सत्यवादिनः ॥ स्वकर्मनिरताः+ नित्यं ब्राह्‌मणाः+ विजितेन्द्रियाः । दानाध्ययनशीलाः+च संयताः+च प्रतिग्रहे ॥ दीर्घायुषः+ नराः सर्वे सत्यं धर्मं च संश्रिताः । सहिताः पुत्रपौत्रैः+च नित्यं श्रीभिः पुरोत्तमे ॥ कश्चित्+नरः+ वा नारी वा न+अश्रीमान्+अपि+अरूपवान् । द्रष्टुं शक्यम्+अयोध्यायां न+अपि राजनि+अभक्तिमान् ॥ सर्वे जनाः सुखिनः कर्तव्यपरायणाः+च+अभवन् । यशस्विनः+ वीरस्य तस्य नृपस्य- धृष्टिः+जयन्तः+ विजयः सिद्धार्थः+च+अर्थसाधकः । अशोकः+ मन्त्रपालः+च सुमन्त्रः+च+अष्टमः+अभवत् ॥ इति+अष्टौ मन्त्रिणः+ आसन् । तस्य पुरोहितौ च- वशिष्ठः+ वामदेवः+च ब्राह्मणौ वेदपारगौ । ऋत्विजौ द्वौ+अभिमतौ तस्याः+ताम्+ऋषिसत्तमौ ॥ तस्य सुमन्त्रः+ मुख्यः+ मन्त्री मुनिः+वशिष्ठः+च गुरुः+आसीत् । कौसल्या कैकेयी सुमित्रा च+इति तिस्रः+ भार्याः+ आसन् । तस्य पुत्रः+ न+अभवत् । 'अपुत्रस्य गृहं शून्यम्' इति तस्य राजप्रासादः शून्यः+ आसीत् । बहूनि वर्षाणि व्यतीतानि। एकदा गुरुः+वशिष्ठः - "अहो! हन्त! नृपालस्य पुत्रः नास्ति , कथम्+अस्य वंशपरंपरा चलिष्यति? वर्तते खलु+एषः+अपायः , उपायः+तु कर्त्तव्यः।' इति चिन्तयित्वा सः+ नृपम्+अगच्छत् । पुत्रेष्टिः नाम यज्ञः कर्तव्यः+ इति तैः+निर्णीतम् । समारब्धाः तत्र यज्ञसम्भाराः। दूरदूरात् मुनयः+ यज्ञकर्मविदः+ ब्राह्मणाः पुरोहिताः+च समागच्छन्। प्रासादस्य प्राङ्गणं यज्ञमण्डपेन शुशुभे। शुभे मुहूर्ते यज्ञकर्म प्रारब्धम्। विप्राः+ मन्त्रान् पेठुः। दिक्षु व्यापुः वेदध्वनयः। अग्नौ आहुतयः+अपतन् । नागरिकाः+ दर्शकाः समागच्छन्। विधिना यज्ञकर्म समाप्तम्। पूर्णाहुतिः+अभूत् । ततः+ यज्ञकुण्डात् पायसपात्रम्+आदाय तेजोमयः पुरुषः+ उदतिष्ठत् । सः+ दशरथाय पायसस्य पात्रम्+अयच्छत् , अवादीत्+च - 'राजन्! प्रीतः+अस्मि तव यज्ञेन, इदं पायसं गृहाण, प्रयच्छ च भार्याभ्यः, पुत्रः+ते भविष्यति।' इत्युक्त्त्वा सः+ देवः+अन्तर्दधौ । राजा च भवनं प्रविश्य भार्याभ्यः पायसम्+अददात् । मुनयः+ यथास्थानं प्रायन्, विप्राः गृहाणि अगच्छन्। पौराः+ आनन्दिताः+ अभूवन् । राजा ब्राह्मणेभ्यः+ दक्षिणां प्रायच्छत्। प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं च ब्रह्मणः+ दक्षिणां तु ताम् ॥ अन्येभ्यः+ ब्राह्मणेभ्यः+च सः+ हिरण्यं धनानि च । बहुभ्यः+ विपुलं राजा ददौ राघवनन्दनः ॥ गच्छति काले राजपत्न्यः+ गर्भिण्यः+अभवन् । राजा दशरथः+ मोदम्+अन्वभवत् । आनन्दिताः पौराः+ उत्सवान् अकुर्वन्। नागर्यः+ मङ्गलगीतानि अगायन्। ततः+चैत्रमासस्य शुक्ले पक्षे नवम्यां तिथौ मध्याह्ने कौशल्या श्रीरामं प्रासूत। कौशल्या+अजनयत्+ रामं दिव्यलक्षणासंयुतम् । विष्णोः+अंशं महाभागं पुत्रम्+ऐक्ष्वाकुवर्धनम् ॥ परमानन्दं प्राप राजपरिकरः। नभसि दुन्दुभयः+ नेदुः । घना मन्दं मन्दं जगर्जुः। देवाः पुष्पाणि ववृषुः। विप्राः वेदमन्त्रान् पेठुः प्रासादे मङ्गलानि अभवन्। नगरे रामजन्ममहोत्सवः प्रारभत। कृतकृत्या+अभवत्+भारतीयाः+ जगती समासाद्य श्रीरामावतारम्। जगुः कलं च गन्धर्वा ननृतुः+च+अप्सरोगणाः । देवदुन्दभयः+ नेदुः पुष्पवृष्टिः+च खात्+च्युता ॥ उत्सवः+च महान्+आसीत्+अयोध्यायां जनाकुलः । ब्राह्मणेभ्यः+ ददौ राजा हिरण्यं गोधनानि च ॥ ततः कैकेयी भरतम्, सुमित्रा च लक्ष्मणशत्रुघ्नौ पुत्रौ प्रासुवाताम्। इत्थं च चतुरः+ राजकुमारान् लब्ध्वा दशरथः कृतकृत्यम्+अमन्यत्+आत्मानम् । अथ ववृधिरे राजभवने द्वितीयाचन्द्रः+ इव राजकुमाराः। तेषां सस्मितानि मुखानि वीक्ष्य परमानन्दं भेजिरे राजमातरः। तेषां प्रभया बभू राजभवनानि। जानुरिङ्गणतत्पराः+ते पश्चात्+ धावन्तीनां दासीनां जननीनां देवीनां च+आनन्देन सममेधां+चचक्रिरेतराम् । पौरस्त्रियः+तेषां दर्शनेन प्रमोदम्+अन्वभवन् । समागच्छन् जन्मदिनानि राजकुमाराणाम्। राजा धनानि रत्नानि भूषणानि वस्त्राणि गाः+च ब्राह्मणेभ्यः+ ददौ । बालाः+ राजकुमाराः+ विविधानि वस्त्राणि भूषणानि धारयन्तः परमां शोभां प्रापुः। नानाविधाभिः शिशुक्रीडाभिः+ते देवीनां हृदयेषु परमानन्दं प्रावर्धयन्। इत्थं च विविधाभिः बालक्रीडाभिः+बन्धूनां मनांसि हरन्तः+ राजकुमाराः+ अष्टमे वर्षे प्राविशन्। राजा दशरथः गुरोः वशिष्ठस्य मन्त्रिणः सुमन्त्रस्य च सम्मत्या पुत्राणां व्रतबन्धं कर्त्तुम्+अचिन्तयत् । राजप्रासादे महान्तः समारम्भाः+ अभवन् । राजा नृपान् मित्राणि बन्धून् सम्बन्धिनः+च न्यमन्त्रयत्, ब्राह्मणान् मुनीन् च समाहूतवान्। राजभवनाङ्गणे विशालः+ रुचिरः+च मण्डपः कारितः। पौराः+ ध्वजाभिः पताकाभिः कलशैः पुष्पादिभिः+च स्वस्वगृहाणि भूषयाञ्चक्रुः। स्त्रियः+ मङ्गलानि+अगायन् । वाद्यानि अवाद्यन्। शुभे मुहूर्ते गुरुभिः+आचार्यैः+च सह राजा दशरथः+ रामलक्ष्मणभरतशत्रुघ्नानां कुमाराणां मौञ्जीबन्धनं यज्ञसूत्रग्रहणं च+अकारयत् । ततः+च धृतब्रह्मचारिवेषाः+चत्वारः+अपि राजपुत्राः+ विद्याः अध्येतुं गुरोः+ वशिष्ठस्य+आश्रमं प्रतस्थिरे। तत्र निवसन्तः+ते वेदान् शास्त्राणि धनुर्विद्यां च+अपठन् । गुरून् सेवमानाः+ते स्वल्पेन+एव कालेन सर्वासु कलासु विद्यासु च उपपन्ननैपुण्याः+ अभवन् । तेषु ज्येष्ठ+ रामचन्द्रः+ गुणैः श्रेष्ठः प्रेष्ठः+च+आसीत् सर्वेषाम्। सः+ चतुरः+ धीरः+ वीरः+ बलवान् क्षमाशीलः शान्तः+ गम्भीरः+ विनयी च बभूव। रामचन्द्रस्य तस्य+आलौकिकान् गुणान् वीक्ष्य पिता मातरः+ गुरवः+ बान्धवाः पौराः+च परमां मुदं भेजिरे। एवं च सर्वाः विद्या अधीत्य ते राजभवनं न्यवर्तन्त। पौराः स्वागतं चक्रुः, गुरवः आशिषः+ व्याजहुः , सर्वे परिजनाः+ मुमुदिरे । सुखेन न्यवसन् राजपुत्राः। राजभवनेषु नित्यं नवीनाः+ उत्सवाः+ अभवन् । अथ+एकदा मुनिः+विश्वामित्रः+ राजानं दशरथं रामादीन् राजकुमारान् च द्रष्टुम्+आगच्छत् । राजा तम्+अपूजयत् । प्रीतः+ मुनिः+आशिषः शशंस। सर्वे राजकुमाराः+ आगत्य मुनेः पादयोः+अपतन् । सः+ तान् शुभाशीर्भिः+अनुजग्राह । अन्ये राजानः पुरोहितामन्त्रिणः+च+अपि विश्वामित्राय आदरं ददुः। कथाप्रसङ्गे न विश्वामित्रः आश्रमे संजातान् विघ्नान् वर्णयामास, प्रार्थयामास च राजानम्+आश्रमरक्षायै रामलक्ष्मणौ दातुम्। दशरथः+च - 'अहो! बालौ+इमौ रामलक्षणौ, राक्षसाः+च क्रूराः+ मायाविनः+ बलवन्तः+ भयङ्‌कराः+च सन्ति, न+एतौ तैः+योद्धुं शक्नौ' इति व्याहरत्। विश्वामित्रः पुनः+अवादीत् - हे राजन्! न जानासि त्वं रामलक्ष्मणयोः+बलम् । एतौ महावीरौ भुवः+ भारावतराय एव+अवतीर्णौ इति जानीहि। राजा च गुरोः+वशिष्ठस्य+अनुमत्या विश्वामित्रस्य प्रार्थनां पूरयामास। अन्यस्मिन् दिने जननीभिः जनकेन गुरुणा च सम्मतौ राजपुत्रौ विश्वामित्रेण सह तस्य+आश्रमम्+अगच्छताम् । विश्वामित्रः+ ययौ+अग्रे ततः+ रामः+ महायशाः । काकपक्षधरः+ धन्वी तं च सौमित्रिः+अन्वगात् ॥ धृतकार्मुकौ तेजस्विनौ तौ बालवीरौ वीक्ष्य मुनयः+ ब्राह्मणाः+च प्रसन्नाः+ अभवन् । विश्वामित्रः+तौ राजकुमारौ धनुर्वेदम्+अपाठयत् । मुनिभिः यज्ञकर्म प्रारब्धम्। विप्राः+ वेदान्+अपठन् । ते आग्नये आहुतीः आर्पयन्। देवाः प्रमुदिताः अभवन्। रामलक्ष्मणौ यज्ञरक्षितारौ अभूताम्। राक्षसाः+ यज्ञविध्वंसाय प्रावर्तन्त। राजकुमारौ च तान् बाणैः प्राहरताम्। एकदा तत्र ताटका नाम्नी राक्षसी यज्ञं दूषयितुं समागच्छत्। तदा विश्वामित्रः रामम्+आह - निहन्तुं त्रिषु लोकेषु त्वाम्+ऋते रघुनन्दन । नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ॥ पापां तां रामचन्द्रः+ विश्वामित्रादेशेन+अवधीत् । ततः+तस्याः भ्रातरौ खरदूषणौ च+आयातौ । तौ रामलक्ष्मणौ अहताम्। सुबाहुमारीचौ च ताटकायाः पुत्रौ आस्ताम्। तौ अपि रामलक्ष्मणाभ्यां निशितैः बाणैः विजितौ। ऋषयः+ विश्वामित्रः+च रामलक्ष्मणौ अभ्यनन्दन्। महान् महिमा यशः+च श्रीरामचन्द्रस्य लोके+अभवत् । ततः- परितुष्टः+अस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तः+ ददामि+अस्त्राणि सर्वशः ॥ गृहाण परमोदार क्षिप्रम्+एव नृपात्मज । स्मितः+तु प्राङ्मुखः+ भूत्वा शुचिः+मुनिवरः+तदा ॥ ददौ रामाय सुप्रीतः+ मन्त्रग्राम्+अनुत्तमम् । सर्वसंग्रहणं येषां दैवते+अपि सुदुर्लभम् ॥ इति मुनी रामाय बहूनि+अस्त्राणि प्रायच्छत्। ततः+ विश्वामित्रः जनकजायाः सीतायाः स्वयम्वरस्य वृत्तान्तम्+अशृणोत् । सोऽपि विदेहराजस्य निमन्त्रणं लब्ध्वा रामलक्ष्मणाभ्यां शिष्याभ्यां सह जनकपुरं प्रातिष्ठत। गच्छतां तेषां मार्गे महर्षेः गौतमस्य+आश्रमः समागच्छत्। श्रान्ताः+ते विश्रामार्थं वृक्षतलम्+उपाविशन् । गुरुः विश्वामित्रः+च राजकुमाराभ्यां गौतमस्य कथाम्+अकथयत् । कथाप्रसङ्गेन सः+ गौतमपत्न्या अहल्यायाः कथाम्+अपि अश्रावयत्। ततः+ रामः गुरोः आदेशेन तां ऋषिपत्नीं पादेन+अस्पृशत् । तत्क्षणात्+एव अहल्या उत्थाय रामलक्ष्मणौ ननाम। तां तेजस्विनीं स्वरूपिणीं लक्ष्मीम्+इव+अवलोक्य कुमारौ सुविस्मितौ अभवताम्। गौतमः+अपि तत्र समागच्छत्। दम्पती तौ विश्वामित्रं रामलक्ष्मणौ च+अपि सम्पूज्य आनन्दितौ अभवताम्। अन्येद्युः रामलक्ष्मणाभ्यां समेतः+ गुरुः+विश्वामित्रः विदेहनगरीं प्राप। राजा च सादरं तं प्रत्याजगाम निनाय च राजप्रासादम्। तत्र भव्यं स्वयम्वरभवनम्+आसीत् । दूरदूरात्+ राजानः+ राजकुमाराः+च निमन्त्रिताः तत्र समागच्छन्। सीतायाः स्वयंवरदिनं समायातम्। विभूषिताः सज्जाः+च राजानः+ राजपुत्राः+च तत्र आसनेषु+उपविष्टाः शुशुभिरे। गुरुः+विश्वामित्रः+अपि महति+आसने संतस्थौ। रामलक्ष्मणौ+अपि समीपे+ एव तस्थतुः। ततः कृतमण्डना सीता च स्वयंवरमण्डपम्+अविशत् । तस्याः+ लावण्यं विलोक्य सर्वे चकिताः+ उत्कण्ठिताः+च+अभवन् राजानः। तदा विदेहराजः+ जनकः+अवादीत् - ' राजपुत्राः+ भूपतयः+च ! इदं मम कन्यारत्नम् सः+ एव वरिष्यति वीरः+ यः शिवधनुः सज्यं करिष्यति+इति ।' इत्थं कन्यापितुः पणम्+आकर्ण्य बहवः+ राजपुत्राः+तस्य धनुषः सज्जीकरणे प्रयत्नम्+अकुर्वन् । परन्तु न केऽपि साफल्यं प्रापुः। लङ्‌कापती रावणः+अपि तत्र+उपस्थितः+ आसीत् । सोऽपि गर्वेण शिवधनुः+तत्+ उद्धर्तुं प्रायतत। परन्तु सर्वात्मना यतमानः+अपि सः+ न तत् तिलमात्रम्+अपि चालयितुं प्राभवत्। ततः सः+ लज्जितः+ततः+अगच्छत् । यदा च न कोऽपि क्षत्रियः शिवधनुस्तत्+ सज्जीकर्तुं प्रभुः+भवत् , तदा जनकः+अवादीत् - 'अहो! निर्वीरम्+इदानीं भूतलम्! न कोऽपि वीरः इदानीं भूतले वर्तते यः पुराणं धुनः+इदं सज्जीकृत्य सीतायाः पाणिं गृह्णीयात्।' इत्थं च+अपमानजनकं जनकस्य वचनं श्रुत्वा रामचन्द्रः उत्थाय+इदम्+अब्रवीत् - ' न+इदं राजन्! संभवति सत्सु राघवेषु जीवत्सु।' कियन्मात्रं धनुः+इदं जीर्णम्, पर्वतान्+अपि तुलयितुं शक्ता वयम्।' इत्युक्त्वा सः+ गुरोः विश्वामित्रस्य संकेतेन+अग्रतः गत्वा तत्+धनुः+अग्रहीत् । तेन लीलया+एव तत्+उद्धृतम् । सज्जीकृत्य स यावत्+ ज्याम्+अकर्षत् तावत्+तत् कार्मुकं भग्नं भूतले+अपतत् । तेन महाध्वनिः+अजायत । राजा जनकः सर्वे पौराः+ मित्रराजाः+च प्रसन्नाः+ अभवन् । अन्ये च भूपालाः+ लज्जया+अवनतशिरसः+अभवन् । सीता च प्रविश्य रामचन्द्रस्य कण्ठे वरमालां पर्यधारयत्। अन्यस्मिन् दिवसे राजा जनकः+अयोध्याधिपतिं दूतान् प्राहिणोत्। तैः सह नृपालः+ दशरथः+ गुरुः+वशिष्ठः+ राममातरः सर्वे भ्रातरः+ बान्धवाः सम्बन्धिनः+च+अगच्छन् विदेहपुरीम्। रामस्य लोकातिशयेन विक्रमेण संजाताश्चर्याः+ते सर्वे परमानन्दं भेजिरे। सुशीलां सुन्दरीं च सीतां दृष्ट्वा आननन्दुः+ते । शुभे मुहुर्ते सीतारामयोः विवाहः+अभवत् । अन्येषां दशरथात्मजानाम्+अपि विवाहाः+ जनककुले एव+अभवन् । लक्ष्मणः+ ऊर्मिलां नाम राजपुत्रीम्, भरतः+ माण्डवीम् , शत्रुघ्नः+च श्रुतकीर्तिं नाम राजकुमारीं पर्यणैषीत्। कौशल्या कैकेयी सुमित्रा च वधूमुखानि विलोकयन्त्यः+ महान्तम्+आनन्दं लेभिरे। उभयोः कुलयोः सम्बन्धिनः परमं सुखम्+अन्वभवन् । सर्वं शास्त्रविधिं लोकव्यवहारान्+च गुरुजनाः+ राजपुत्रैः+अकारयन् । जनकः+ राजानं दशरथं तस्य सम्बन्धिनः+च परमादरेण अपूजयत्। दशरथः+अपि महता+आदरेण जनककुलं समभावयत्। सः+अयं जनकानां रघूणां च सम्बन्धः सर्वेषाम्+अभीष्टः समभवत्। इत्थं च+आनन्दपूर्वकं कतिचित्+अहानि जनकपुरे उषित्वा विदेहराजम्+आमन्त्रय राजा दशरथः+अयोध्यां प्रतस्थे। पुत्रैः वधूभिः सम्बन्धिभिः मित्रैः+च सह मार्गे विविधान् प्रदेशान्+अवलोकयन्तः+ यत्र तत्र प्रजाभिः पूजिताः+च ते प्रमुदिताः+ अभवन् । अस्मिन्+अन्तरे शिवकोदण्डभङ्गेन संजातक्रोधः+ भगवान् परशुरामः आगत्य पन्थानम्+अरौत्सीत् । चण्डकोपः सः, क्व+आस्ते रामः, येन शिवधनुः+भग्नम्+इति+अपृच्छत् । गृहीतकमण्डलुः सपरशुं कोदण्डिनं तपःप्रतापेन ज्वलन्तं च तं दृष्ट्वा राजा भयभीतः+अभवत् । रामः+च+अग्रतः+ गत्वा परमादरेण परशुरामं प्राणमत्। कृत+आशीर्वचनः+तदा परशुरामः+अवादीत् - भो राम! न जानासि मां परशुरामम्? यः+ नामशेषान्+अकरोत् क्षत्रियान्। आः कथं रे निर्भीकः+ इव+आत्मानं प्रदर्शयसि राम! मम गुरोः शिवस्य धनुः+भङ्क्त्वा+अपि कृत+अपराधः+त्वम् । यदि वर्तते ते क्षात्रगर्वः+तर्हि युद्धाय सज्जः+ भव । तदा रामः सविनयम्+अवादीत् - भवतु नाम भगवन्! ब्राह्मणः+ भवान् , पूज्यः+अस्माकम् । न वयं ब्राह्मणेषु बलगर्विणः, क्षमस्व माम्। ततः किं रे! क्षमाशस्त्रम्, नमस्कारपात्रं वा मां मुनिमात्रं मन्यसे? किं न जानासि, अहं क्षत्रियगर्विणां शत्रुः+अस्मि ? इत्युक्त्वा भार्गवः परशुना रामचन्द्रं प्राहरत्। प्रवृद्धं तयोः+तुमुलं युद्धम्। ववर्ष रामः+ बाणान् । परशुरामः+च तान्+अच्छिनत् । तौ क्षणं युयुधाते। परशुरामः पराजितः+अभवत् । सर्वे प्रीताः+ अभवन् । सीतादेवी च+अमन्यत+आत्मानं धन्याम्। ततः+ते+अयोध्यां प्रापुः, पौराः+तेषां स्वागतम्+अकुर्वन् । ततः+अनुरूपाभिः+भार्याभिः+गृहेषु स्थितान् पुत्रान् लब्ध्वा दशरथः+ धन्यतममात्मानम्+अपश्यत् , अचिन्तयत्+च पुत्रेषु राज्यधुरां निधाय सह भार्याभिः+तपोवनं गन्तुम्। सः+ मन्त्रिणः पुरोहितान् गुरुं वशिष्ठं च+आमन्त्र्य ज्येष्ठं श्रीरामं युवराजपदे+अभिषेक्तुं संकल्पम्+अकरोत् । अथ राज्ञः+ बभूव+एवं वृद्धस्य चिरजीविनः । प्रीतिः+एषा कथं रामः+ राजा स्यात्+मयि जीवति ॥ रामस्य यौवराज्याभिषेकवृत्तं श्रुत्वा जनाः+ आनन्दनिर्भराः+ अभूवन् । राजभवने मङ्गलानि अभवन्। पौरैः विभूषितानि स्वस्वगृहाणि। युवत्यः+ गीतानि अगायन्। स्वस्तिवाचकाः पेठुः मन्त्रान्। गायकाः जगुः। स्तुतिपाठकाः स्तुतीः चक्रुः। नर्तकाः+ ननृतुः नेदुः+च दिवि भुवि च मङ्गलभेर्यः। ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पथेषु रथ्यासु चैत्येषु+अट्टालिकासु च ॥ नानापण्यसमृद्धेषु वणिजाम्+आपणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ सभासु च+एव सर्वासु वृक्षेषु+आलक्षितेषु च । ध्वजाः समुच्छिताः+चित्राः पताकाः+च+अभवन्+तदा ॥ नटनर्तकसङ्घानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुः+च ततस्ततः ॥ रामाभिषेकसम्बन्धाः कथाः+चक्रुः+मिथः+ जनाः । रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ इत्थं च रामाभिषेकवृत्तान्तं श्रुत्वा मन्थरा नाम दुष्टा दासी कैकेयीं गत्वा+अवादीत् - 'देवि! जानासि राज्ञा किं चिन्तितम्+इति ? सः+ रामं राजानं कर्तुं वाञ्छति। रामे राजनि तव पुत्रः+ भरतः+तस्य+आज्ञाकरः+ दासः+ भविष्यति । तव तु न कापि गणना भविष्यति। न कोऽपि तदा तव+आज्ञां करिष्यति+इति त्वम्+इमं तिरस्कारं कथं सहिष्यते? तत्+इदानीं कमपि+उपायं कुरु येन तव पुत्रः+ राजा भवेत्। तदा कैकेयी त्वमेव कथय+उपायम्+इति तां पर्यपृच्छत्। सा पुरा दशरथेन प्रतिज्ञातं वरद्वयं तां स्मारयामास। सा तु राजानं गत्वा+इदम्+अवादीत् - राजन्! युद्धे प्रतिज्ञातं मे वरद्वयम्+इदानीं देहि। नृपः+तु - साधु देवि! कथय ते वरद्वयम्, प्रियतमा हि त्वं मे, त्वरितः+ते कामनां पूरयिष्ये इति+अकथयत् । सा+अपि - प्रथमेन वरेण ' भरतः+ राजा भवतु ', द्वितीयेन च ' रामः+चतुर्दश वर्षाणि वने वसतु ' इति वरद्वयं ययाचे। रामं प्रव्रजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥ चीराजिनजटाधारी रामः+ भवतु तापसः । भरतः+ भजताम्+अद्य यौवराज्यम्+अकण्टकम् ॥ इत्थं च विषम्+इव वमन्त्याः कैकेयाः वचनं श्रुत्वा नृपः+ मूर्च्छाम्+अगात् । पुर्यां प्रवृत्तः+ वृत्तान्तः सत्वरम्॥ सर्वे कैकेयीम्+अगर्हन् । नगरवासिनः+ राजपुरुषाः सम्बन्धिनः+ मित्राणि च दुःखिताः+ अभवन् । रामचन्द्रः+तु न किमपि दुःखं मेने, सः+ तु पितुः+आदेशानुष्ठाने तत्परः+अभवत् । विचित्ररूपाः+ भवन्ति खलु दैवगतयः। परिवर्तनशीलं हि जगत्+इदम् । क्षणं यत्र+अभिषेकमङ्गलगीतानि श्रुतानि तत्र+एव+इदानीं वनवासवृत्तं श्रुतं जनैः। यस्य कृते+अभिषेकमण्डपं कृतम्+आसीत् तस्य+एव कृते दण्डकारण्यगमनं प्रस्तुतम्। यस्य कृते नृत्यगीतादिकं प्रारब्धं तस्य+एव कृते रुदितानि समारब्धानि। यस्य कृते विविधानि वस्त्राणि भूषणानि च सज्जानि आसन्, तस्य कृते वल्कलवसनानि समापतितानि। अहो! विचित्रा ईश्वरेच्छा। रामः+ लक्ष्मणेन सीतया सह दण्डकारण्यम्+अगच्छत् , राजा च यमपुरम्। पौराः पश्चात्+तेपिरे , जना रुरुदुः, राजमहिष्यः+ विलेपुः , मन्त्रिणः उपतेपुः, वशिष्ठः+च शुशोच। राजपुरुषाः+ मातामहस्य गृहात्+ भरतम्+आनाय्य नृपस्य+उत्तरक्रियाम्+अकारयन् , असान्त्वयन् च सर्वं राजकुलम्। भरतः+ मातरम्+अनिन्दत् । सः+ राज्यं न+ऐच्छत् । सः+ रामवियोगे पितुः मृत्युना च परमं निर्वेदम्+अन्वभवत् । सः+ मातरम्+उवाच - न तु कामं करिष्यामि तव+अहं पापनिश्चये । त्वया व्यसनम्+आरब्धं जीवितान्तकरं मम ॥ रामः सीतया लक्ष्मणेन च सार्धं चित्रकूटं प्राप। सः+ तत्र पर्णकुटीं कृत्वा+अवसत् । अस्मिन्+अन्तरे भरतः+ रामम्+उपसृत्य पुनः+अयोध्यां निवर्तितुं प्रार्थयामास। पितुः+आज्ञापालकः+ रामः+तु भ्रातरं भरतं सान्त्वयित्वा राजधानीं निवर्तयाञ्चकार। सोऽपि रामपादुके राजासने निधाय मन्त्रिभिः राजकार्यं कारयामास। पादुके तु+अभिषिच्य+अथ नन्दिग्रामे+अवसत् तदा । सः+ बालव्यजनं छत्रं धारयामास न स्वयम् ॥ भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ रामः+चित्रकूटं विहाय वन्यमार्गेण दक्षिणां दिशं प्रतस्थौ। वने वने मुनीनाम्+आश्रमान् ददर्श लेभे च स्थाने पूजाम्। सः+ तत्र तत्र बहून् राक्षसान् जघान। मुनिभार्याभिः पूजिता विनोदिता च सीता वनवासदुःखानि न+अतिमात्रं निर्विवेद। पुनः+ते पञ्चवटीम्+अगच्छन् । तत्र गोदावरीतीरे पर्णकुटीरं कृत्वा न्यवसन्। तत्र वने बहवः+ राक्षसाः+ अवसन् । रामलक्ष्मणौ तान् अहताम्। एकदा मायाविनी शूर्पणखानाम्नी राक्षसी रामरूपेण मोहिता आगत्य 'मां वल्लभां कुरु' इति रामम्+अयाचत । रामः+तु - अहं तु वल्लभया समेतः+अस्मि , लक्ष्मणः+ मम भ्राता स्वप्रियया वियुक्तः+त्वां स्वीकरिष्यति+इति ' ताम्+अवादीत् । सा+अपि लक्ष्मणं गत्वा तथा+एव प्रार्थितवती। सः+ च तस्याः कर्णौ नासिकां च+अच्छिनत् । सा च लङ्‌कां गत्वा स्वभ्रातरं रावणं लक्ष्मणेन कृतां स्वां विरूपतां न्यवेदयत्। ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यम्+अब्रवीत् ॥ चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् । हतानि+एकेन रामेण खरः+च सहदूषणः ॥ एका कथंचित्+तम्+उक्ता+अहं परिभूय महात्मना ॥ विरूपिता+अस्मि क्रूरेण लक्ष्मणेन महाभुज ॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया भर्त्तुः+नित्यं प्रियहिते रता ॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । न+एवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ सा सुशीला वपुश्‌लाघ्या रूपेण+अप्रतिमा भुवि । तव+अनुरूपा भार्या स्यात्+त्वं च तस्याः+तथा पतिः ॥ यदि तस्याम्+अभिप्रायः+ भार्यार्थे तव जायते । शीघ्रम्+उद्ध्रियतां पादः+ जयार्थम्+इह दक्षिणः ॥ सोऽपि दुर्दैवनिहतबुद्धिवैभवः+ मारीचं सहायकं विधाय सीतां हर्त्तुं मनः+चक्रे । यानशालां ततः+ गत्वा प्रच्छन्नः+ राक्षसाधिपः । रथं संयोजयामास तस्य+अभिमतम्+उत्तमम् ॥ अनूपं सिन्धुराजस्य ददर्श त्रिदिवः+उपमम् । तथा+अपश्यत् सः+ मेघाभं+ न्यग्रोधम्+ऋषिभिः+वृतम् । तत्र कृष्णाजिनधरं जटावल्लभधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ सः+ रावणः समागम्य विधिवत्तेन रक्षसा । मारीचेन+अर्चितः+ राजा सर्वकामैः+अमानुषैः ॥ कच्चित् सुकुशलं राजन् लङ्‌कायां राक्षसेश्वर । केन+अर्थेन पुनः+त्वं वै तूर्णम्+एवम्+इह+आगतः ॥ एवम्+उक्तः+ महातेजा रावणः+ वाक्यम्+अब्रवीत् । मारीच श्रूयतां तात सुबुद्धे वचनं हितम् ॥ आर्तः+अस्मि मम च+आर्तस्य भवान् हि परमा गतिः । जानीषे त्वं जनस्थाने तथा भ्राता खरः+ मम ॥ दूषणः+च महाबाहुः स्वसा शूर्पणखा च मे ॥ त्रिशिराः+च महातेजा राक्षसाः पिशिताशनाः ॥ अन्ये च बहवः शूराः+ लब्धलक्षाः+ निशाचराः । बाधमानाः+ महारण्ये मुनीन् वै धर्मचारिणः । संहताः परमायत्ता रामेण मानुषेण ते । कर्णनासापहरणात्+ भगिनी मे विरूपिता ॥ तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् । आनेष्यामि च विक्रम्य सहायः+तत्र मे भव ॥ सौवर्णः+त्वं मृगः+ भूत्वा चित्रः+ रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः सम्मुखे चर । त्वां तु निःसंशयं सीता दृष्ट्वा च मृगरूपिणम् । गृह्यताम्+इति भर्तारं लक्ष्मणं च+अभिधास्यति ॥ ततः+तयोः+अपाये तु शून्ये सीतां यथासुखम् । निराबाधः+ हरिष्यामि राहुः+चन्द्रप्रभाम्+इव ॥ तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञः+ मारीचः+ राक्षसेश्वरम् ॥ सुलभाः पुरुषाः+ राजन् सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ रामः+ विग्रहवान् धर्मः साधुः सत्यपराक्रमः । राजा सर्वस्य लोकस्य देवानां मघवान्+इव ॥ जीवितं च सुखं च+एव राज्यं च+एव सुदुर्लभम् । यत्+इच्छसि चिरं भोक्तुं मा+कृथाः+ रामविप्रियम् ॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यम्+अयुक्तं कालचोदितः ॥ न चेत्+करोषि मारीचः+ हन्मि त्वाम्+अहम्+अद्य वै । त्वं तत् कार्यम्+अवश्यं मे बलात्+अपि करिष्यसि ॥ ततस्तु मारीचः उभयतः+ मृत्युम्+अवलोक्य , रामहस्तात्+एव मरणं वरम्+इति+आलोच्य , स्वर्णमयः+ मृगः+ भूत्वा सीतायाः आश्रमस्य+अन्तिके+अचरत् । सीता च तम्+अपश्यत् प्रार्थयत च श्रीरामचन्द्रं तं समानेतुम्। रामः+अपि धनुः समादाय तम्+अन्वगच्छत् । मायावी सः+ मृगरूपधरः+ मारीचः श्रीरामं सुदूरम्+अनयत् । ततः+ रामः+तीक्ष्णतरेण शरेण तं जघान। म्रियमाणः सः+ मनुष्यवाचा - 'हे सीते! हे लक्ष्मण! त्रायस्व माम्' इति+आक्रोशत् । तस्य तदा+आक्रोशं श्रुत्वा लक्ष्मणः सत्वरं रामस्य साहाय्यं कर्त्तुम्+अन्वगच्छत् । अस्मिन्+अन्तरे रावणः यतिवेषं विधाय सीतायाः+ आश्रमद्वारम्+अगच्छत् । तत्र स्थितः सः 'भगवति भिक्षां देहि' इति याचनाम्+अकरोत् । तस्य वचनं श्रुत्वा सीता बहिः समागच्छत्। अङ्‌केन+आदाय वैदेहीं रथम्+अरोपयत्+तदा । विचेष्टमानाम्+आदाय उत्पपात+अथ रावणः ॥ पर्णकुटीं प्रत्यागतौ रामलक्ष्मणौ यदा सीतां न+अपश्यताम् , तदा तौ अतिदुःखितौ अभवताम्। शोकविह्वलौ तौ बहूनि वनानि व्यचरताम्। वनात्+ वनं विचरतोः+तयोः वानरैः सह सख्यम्+अभवत् । सुग्रीवः कपीनां राजा+अभवत् । हनूमान् तस्य मन्त्री च+आसीत् । सुग्रीवः+अपि तस्य भ्रात्रा बलवता वालिना विवासितः+अभूत् । 'समानशीलव्यसनेषु सख्यम्' इति न्यायेन रामसुग्रीवयोः सख्यम्+अभवत् । सुग्रीवः सीतान्वेषणे साहाय्यं कर्त्तुं प्रत्यजानात्, रामः+च पुनः+तस्य राज्यप्राप्तये सहाय्यम्। रामः+ बालिनं जघान सुग्रीवं च पम्पापुर्यां राजानम्+अकरोत् । वालिनः पुत्रः+अङ्गदः+ हनूमान् च रामस्य परमौ भक्तौ अभवताम्। तौ बलवन्तौ बुद्धिमन्तौ कपीनां नायकौ च+अभवताम् । सुग्रीवादेशेन सर्वे वानराः सीतायाः+ अन्वेषणे तत्पराः+ अभवन् । तैः सीतादेव्याः कानिचित् भूषणानि वने लब्धानि। तानि च तैः रामलक्ष्मणाभ्यां दर्शितानि। पुनः+वनेषु भ्रमद्भिः+तैः+र्जटायुः+नाम गृध्रः सीतायाः+ मुक्तये युद्ध्यन् रावणेन निकृत्तपक्षतिः समासादितः, रामाय दर्शितः+च । मर्माहतः स रामाय सीतावृत्तान्तं निवेद्य पञ्चत्वम्+अगच्छत् । रामः+च+अपि पितुः+मित्रस्य तस्य+उत्तरक्रियाम्+अकरोत् । ततः+तौ नरौ ते वानराः+च समुद्रवेलाम्+अध्यतिष्ठन् । सुग्रीवः+ हनूमन्तं लङ्‌कां प्राहिणोत्। सः+ समुद्रम्+उल्लंघ्य लङ्‌काम्+अविशत् । कपिप्रवरः सः+ अहोरात्रं भ्रमन् रावणस्य+आशोकवाटिकायां सीताम्+अपश्यत् । तत्र सीतायाः संरक्षिण्यः+ राक्षस्यः+अभवन् । हनूमान् लघुरूपं विधाय+अशोकवृक्षम्+एकम्+आरोहत् । रात्रौ यदा राक्षस्यः स्वस्वगृहम्+अगच्छन् , तदा हनूमान् तां जानकीम्+उपसृत्य रामेण प्रहितम्+अङ्गुलीयकम्+अभिज्ञानम्+अदर्शयत् । तत्+ रामस्य+अङ्गुलीयकं वीक्ष्य सीता प्रीता+अभवत् । सा तं रामस्य कुशलम्+अपृच्छत् । मारुतिः सर्वं वृत्तान्तं तस्यै कथयाञ्चकार। सः+ सुग्रीवसख्यं स्वस्य दासतां च+अपि तस्यै न्यवेदयत्। शीघ्रम्+एव रामः+ महत्या सेनया सार्धं लङ्‌कां विजित्य रावणं हनिष्यति+इति सीतां सान्त्वयित्वा, गृहीत्वा च तस्याः+ अभिज्ञानं चूडामणिं कपीन्द्रः+ हनूमान् पुनः+ रामं प्रत्यागच्छत्। निवर्तमानः+ हनूमान् संजातबुभुक्षः+ रावणस्य फलोद्यानम्+अविशत् । तत्र स फलानि अखादत्, अभनक् च शाखिनः। रावणस्य भृत्याः+तं निग्रहीतुम्+अन्वधावन् । हनूमता ते जिताः+ हताः+च+अपि । ते रावणं गत्वा 'वाटिकायां कश्चित्+अद्भुतः कपिः+आगच्छत्+' इति कथयामासुः। सः+ मेघनादं नाम स्वपुत्रं तस्य बन्धनाय प्राहिणोत्। सः+ हनूमन्तं बद्ध्वा रावणस्य समक्षम्+उपास्थापयत् । सः+ कपीनां पुच्छं प्रियं भवति+इति+अपराधिनः+अस्य कपेः पुच्छं प्रज्वालयितुं राक्षसान् समादिशत्। ते मारुतेः पुच्छं वस्त्रेण संवेष्टय+अग्निसात्+ अकुर्वन् । ज्वलितपुच्छः कपीन्द्रः कूर्दयित्वा प्रासादशिखरम्+आरुरोह । सः+ गृहात्+ गृहं गच्छन् सर्वां लङ्‌कां ददाह। सः+ च+एवं रामकार्यं कृत्वा पुनः+ रामम्+उपसृत्य सीतायाः प्रवृत्तिं तस्मै अकथयत्। अथ सीतावृत्तान्तं ज्ञात्वा प्रत्यागतं कपीन्द्रं हनूमन्तं दृष्ट्वा सर्वे वानराः+ हर्षम्+उपागमन् । मारुतिः+आगत्य रामलक्ष्मणयोः पादयोः पपात ददौ च सीतायाः समानीतं चूडामणिम्+अभिज्ञानम् । इदानीं लङ्‌का विजेतव्या समुद्रः+च तरणीयः इति रामलक्ष्मणाभ्यां सह ते वानरप्रवीराः+ अमन्त्रयन् । तैः शीघ्रम्+एव समारचितं सेनाशिबिरम् असंख्यम्+आसीत् वानरसैन्यम्। सुग्रीवः प्रधानः सेनापतिः+आसीत् । अन्ये+अपि च हनूमान् अङ्गदः+ जाम्बवान् नलः+ नीलः+च विभागेषु सेनानायकाः+ अभवन् । समुद्रतटं प्राप्तं वानरसैन्यम्। कथं समुद्रस्तरणीयः इति तेषां महती चिन्ता+आसीत् । रामः+ जलनिधिं सम्पूज्य मार्गम्+अयाचत , सेतुबन्धनं च। ततः स्थापत्ये कुशलौ नलनीलौ सेतुम्+अकुर्वाताम् । तस्मिन् सेतुबन्धे रामः+ रामेश्वरं नाम शिवलिङ्गं संस्थाप्य पूजयामास। अस्मिन्+अन्तरे रावणस्य+अनुजः+ धार्मिकः+ विभीषणः+ रावणं गत्वा+अवादीत् , हे दशानन! सीताहरणं त्वया निन्दनीयं कर्म कृतम्। वर्धते तव शत्रुः+महाबली रामः। सः सर्वं राक्षसकुलं हनिष्यति। तस्य दूतः+ हनूमान् नाम वानरः+ लङ्‌कां दग्ध्वा अगच्छत्। तेन सीतावृत्तान्तं रामलक्ष्मणाभ्यां निवेदितम्। यदि त्वं भद्रं कामयसे, देहि सीतां सादरम्, याहि च रामस्य शरणम्। कुशलं ते भविष्यति। इत्थं च विभीषणवचः श्रुत्वा रावणः+अकथयत् - 'न त्वं जानासि मा रावणं लोकरावणं।' क्षणेन+एव ससैन्यं रामं यमपुरप्राघुणिकं विधास्यामि। न मे रामात् सुग्रीवात्+ वा वर्तते भयम्। नराः+ वानराः+च मम सेवकानां राक्षसानां भोजनम्। कुलकलङ्‌कः+असि त्वम्, यः स्वशत्रोः+ रामस्य प्रशंसां करोति। इत्युक्त्वा क्रुद्धः सः+ रावणः स्वभ्रातरं विभीषणं सभाभवनात्+ बहिः निःसारयामास। सोऽपि रामचन्द्रस्य शरणम्+अगच्छत् । इदानीं सेतुरचना समाप्ता। सर्वे वानराः+ रामलक्ष्मणौ च सुप्रीताः+ अभवन् । समुद्रम्+उत्तीर्य वानरसैन्यं लङ्‌कां प्राप। सामुद्रे परिसरे रामस्य सेनायाः शिबिरं निविष्टम्। रामः+ रावणाय संदेशहारिणं दूतम्+अंगदं प्राहिणोत्। अङ्गदः+ रावणसभां गत्वा- 'देहि सीतां साम्ना' इति रामसंदेशम्+अकथयत् । रावणः+तु - कथं रे वानर! नरात् मे भयम्। मया देवाः+ दानवाः+ अपि विजिताः। कियती मात्रा तव रामः। वानराः खलु यूयम्, वीरानुकरणशीलाः। इत्येवं रावणवचः श्रुत्वा+अङ्गदः+ महाध्वनिना उच्चैः+अगर्जत् । सः+ सभायां पादं समारोप्य तत्+उत्थापनाय राक्षसान् आह्वयत्। न कोऽपि तस्य पादोत्थापने शक्तः+अभवत् । तदा स्वयं रावणं पादोत्थापने प्रवृत्तं सः+ तिरस्कृत्य सभाभवनात्+ बहिः+अगच्छत् । सः+ बहून् राक्षसान् जघान बभञ्ज च बहूनि प्रासादशिखराणि। अङ्गदः+ निवृत्य सर्वं वृत्तं रामाय न्यवेदयत्। ततः+ युद्धाय सन्नद्धं रामसैन्यं लङ्‌कां रुरुधे। प्रारब्धं च रामरावणयोः+योद्धम् । युद्धविशारदैः राक्षसैः+विविधानि शस्त्रास्त्राणि प्रयुक्तानि। वानराः+ इष्टिकाभिः प्रस्तरैः+उन्मूलितैः+वृक्षैः+अपि बहुधा युयुधिरे। रावणस्य सेनापतयः+ बहवः+ राक्षसाः+ रणभूमौ प्राणान्+त्यक्त्वा यमपुरातिथयः+अवन् । रावणस्य बहवः पुत्राः पौत्राः+च+अपि रणगतिं गताः स्वर्गतिं लेभिरे। कुम्भकर्णः+ नाम रावणस्य भ्राता आसीत्। सः+ षण्मासं जागर्ति स्म शेते स्म च वर्षार्धम्। रावणः+ विपदि तं संस्मार। सः+ तं जागरयितुं राक्षसभटान् प्राहिणोत्। तैः कुम्भकर्णस्य कर्णयोः दुन्दुभयः+ वादिताः , भुशुण्डीध्वनयः+च विहिताः। ततः+ महाराक्षसः कुम्भकर्णः+ रणक्षेत्रम्‌+अवातरत् । रौद्रकायं तं वीक्ष्य भीताः+ वानराः प्राद्रवन्। सः+ गृहीत्वा गृहीत्वा वानरान् मुखे न्यक्षिपत्। ते पुनः कन्दराकाराभ्यां तस्य कर्णविवराभ्यां नासाविवराभ्यां च निःशृत्य पलायाश्चक्रिरे। तेन सह युद्धं खलु वानराणां विनोदः+ एव+अभवत् । बाहुभ्यां वानरान् सर्वान् गृहीत्वा सः+ महाबलः । भक्षयामास संक्रुद्धः+ गरुडः पन्नगान्+इव ॥ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे । नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां च+एव वानराः ॥ महाकायं तं चपलाः+ वानराः+ अतिशयं पीडयाञ्चक्रिरे। सः+ रामलक्ष्मणौ ग्रहीतुम्+अधावत् । ततः सः+ राक्षसः+ उवाच - न+अहं विराधः+ विज्ञेयः+ न कबन्धः खरः+ न च । न वाली न च मारीचः कुम्भकर्णः+अहम्+आगतः ॥ पश्य मे मद्‌गारं घोरं सर्वं कालायसं महत् । अनेन निर्जिताः+ देवाः+ दानवाः+च पुरा मया ॥ ततः+तौ तं निशितैः शरैः प्राहरताम्। रामलक्ष्मणौ तस्य हस्तौ पादौ नासिकां कर्णौ शिरः+च+अपि अच्छिन्दाताम्। तथापि सः+ युद्धभूमिं न+अत्यजत् । तस्य रुण्डः+अपि परमेण विक्रमेण युयोध। रामलक्ष्मणौ बाणैः+तस्य रुण्डं दूरे सामुद्रपरिसरे न्यक्षिपताम्। तथापि तदा+आगत्य सः+ पुनः पुनः रामेण सह युद्धम्+अकरोत् । रामलक्ष्मणौ परिश्रान्तौ अभवताम्। वानराः+ भयेन कातराः+ अभवन् । तदा विभीषणः+ रामचन्द्रम्+अवादीत् - 'भगवन्! लब्धवरः+अयं राक्षसः, सम्मुखीनं शत्रुं दृष्ट्वा+अस्य बलं वर्धते। विमुखं शत्रुं वीक्ष्य+एषः+ मरिष्यति+इति । तदा रामः+ उवाच - हे विभीषण! नहि क्षत्रियाः शत्रुभ्यः पृष्ठं दर्शयन्ति। सम्मुखे विक्रान्तम्+एव+आवाम्+एनं हनिष्यावः। ततः+अवसरं वीक्ष्य हनूमान् तौ रामलक्ष्मणौ लम्बमानेन पुच्छेन+अपृशत् । किमिति तौ पृष्ठतः+अपश्यताम् । तत्क्षणात्+एव कुम्भकर्णः+ ममार मारुतिः+च रामलक्ष्मणयोः पादौ उपस्पृश्य जयं व्याजहार। तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूः+भूमिधराः+च सर्वे हर्षात्+च देवाः+तुमुलं प्रणेदुः ॥ ततः+तु ते तस्य वधेन दारुणाः+ मनस्विनः+ नैर्ऋतराजबान्धवाः । विनेदुः+उच्चैः+व्यथिता रघूत्तमं हरिं समीक्ष्य+एव यथा मतङ्गजाः ॥ एवं वीरराक्षसे कुम्भकर्‌णे हते रावणः+अशोचीत् । ततः सः+ इन्द्रजितम्+आत्मनः पुत्रं मेघनादं युद्धाय प्राहिणोत्। सोऽपि मेघनादः+ गर्जन् महता बलेन सह युद्धभूमिम्+आजगाम । सः+ युद्धे कुशलः+ महाबली वीरः+च+आसीत् । सः+ बहून् वानरान् अहन्। लक्ष्मणः+तेन सह युद्धम्+अकरोत् । तेन मुक्तया अमोघया शक्त्या लक्ष्मणः+ मूर्च्छां प्राप। मूर्च्छिते सौमित्रौ रामः+अतिशयं शोकम्+अकरोत्‌ । अयं सः+ समरश्‌लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वम्+आपन्नः प्राणैः+मे किं सुखेन च ॥ लज्जति+इव हि मे वीर्यं भ्रश्यति+इव करात्+ धनुः । सायकाः+ व्यवसीदन्ति दृष्टिः+बाष्पवशं गता ॥ चिन्ता मे वर्धते तीव्रा मुमूर्षा च+उपजायते । भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ तदा लक्ष्मणस्य चिकित्सायै ते वानरप्रवीराः शयानम्+एव सुषेणं नाम रावणस्य वैद्यम्+उत्थाप्य समानयन्। सः+ लक्ष्मणस्य जीवनाय संजीविनीं नाम+औषधिं निर्दिदेश- हनूमान् संजीविनीं समानेतुं द्रोणगिरिं जगाम। ततः+ जाम्बवान् हनूमन्तम्+आदिदेश - मृतसञ्जीविनीं च+एव विशल्यकरिणीम्+अपि । सावर्ण्यकरिणीं च+एव सन्धानकरिणीं तथा ॥ ताः सर्वाः+ हनूमन् गृह्य क्षिप्रम्+आगन्तुम्+अर्हसि । आश्वासय हरीन् प्राणैः+योज्य गन्धवहात्मज ॥ सः+ तत्र विविधासु ओषधीषु संजीविनीं परिचेतुम्+अशक्नुवानः+तस्य गिरेः शिखरम्+एव समानीतवान्। सः+ तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोत्पपात ॥ सुषेणः+ततः+ भेषजम्+अन्विष्य लक्ष्मणाय अपाययत्। ततः+ लक्ष्मणः संज्ञां प्राप। पुनः+च लक्ष्मणः+ मेघनादेन सार्धं युद्धम्+अकरोत् । तयोः+तुमुलं युद्धम्‌+अभवत् । लक्ष्मणः+ बाणेन मेघनादस्य शिरः+अच्छिनत् । रामसैन्यं जहर्ष शुशोच च राक्षसकुलम्। ततः- पुत्रशोकार्दितः+ दीनः+ विललापाकुलेन्द्रियः । हा! राक्षसचमूमुख्य मम वत्स महारथ ॥ मातरं मां च भार्यां च क्व गतः+असि विहाय त्वम् । मम नाम त्वया वीर गतस्य यमसादनम् । प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ ततः ' अरामम्+अरावणं वा जगत्+अद्य करिष्यामि ' इति प्रतिज्ञां कृत्वा सः+ रावणः+ महता बलेन रणक्षेत्रम्+अवातरत् । रामः+अपि पुरन्दरप्रेषिते रथे आस्थाय तम्+अभिययौ । राक्षसेश्वरस्य दशशिरांसि विंशतिः+च बाहवः+अभवन् । युद्धे करालः+ रामः विकरालं शरवर्षणम्+अकरोत् । रावणः+अपि विविधैः शस्त्रास्त्रैः+अयुध्यत् । बभूव रामरावणयोः+युद्धं रामरावणयोः+इव । रामेण रावणस्य बाहवः विच्छिन्नाः, शिरांसि च छिन्नानि। तस्य च+एतानि पुनः पुनः+उद्भूतानि वीक्ष्य रामचन्द्रः+ विभीषणस्य मुखम्+अपश्यत् । सोऽपि भगवतः+ रामस्य काठिन्यम्+अनुभवन् , रावणस्य नाभौ पीयूषं वर्तते इति रहस्यं बिभेद। एवं च ज्ञाते रहस्ये दाशरथी रावणस्य नाभौ बाणम्+अमुञ्चत् । पीतपीयूषः सः+ बाणः+ भूमौ पपात। रावणः+अपि निकृत्तमूलः+ महाशाखी+इव पृथिव्याम्+अपतत् । तदा गगनात् पुष्पाणि अवर्षन्। देवाः+ दिवि विविधानि वाद्यानि अवादयन्। वानराः+ जयध्वनीन्+अकुर्वन् । रामः+ रावणम्+अवधीत् । ततः+ जगर्जुः प्रशमं मरुद्‌गणाः दिशः प्रसेदुः+विमलं नभः+अभवत् । मही चकम्पे नहि मारुतः+ ववौ स्थिरप्रभः+च+अपि+अभवत्+ दिवाकरः ॥ रामः+ विजयी बभूव। सर्वे वानराः प्रसन्नाः+ आसन् । देवाः पुष्पाणि अवाकिरन्। गन्धर्वाः+ जगुः । अप्सरसः+ ननृतुः । चारणाः+तुष्टुवुः । विभीषणः+ विजयोत्सवं कारयामास। पुनः+लङ्‌का परिमृष्टा अलंकृता च+अभवत् । सबलौ रामलक्ष्मणौ लङ्‌काम्+अविशताम् । विभीषणः रामलक्ष्मणौ अपूजयत्। सः+ सर्वेषां वानरवीराणां सत्कारम्+अकरोत् । रामः+ विभीषणां लङ्‌कापतिं चकार। ततः+ते सर्वे वानराः अशोकवनम्+अगच्छन् , अपश्यन् च तत्र सीतादेवीम्। सर्वे कपयः+तां प्रणेमुः, निवेदितं च तस्यै रामविजयवृत्तम्। तेन सा परमां प्रसन्नतां व्याजहार। ततः+ दिव्येन रथेन ते सीतां रामस्य समीपे+अनयन् । तां दृष्ट्वा रामलक्ष्मणौ प्रसन्नौ+अभवताम् । तदा रामः+अवादीत् - एषा+असि निर्जिता भद्रे शत्रुं जित्वा मया रणे । पौरुषात्+ यत्+अनुष्ठेयं तत्+एतत्+उपपादितम् ॥ गतः+अस्मि+अन्तम+अमर्षस्य धर्षणं च प्रमार्जितम् । अवमानः+च शत्रुः+च मया युगपत्+उद्धृतौ ॥ अद्य मे पौरुषं हृष्टम्‌+अद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञत्वात् प्रभवामि+इह च+आत्मनः ॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितः+ दोषः+ मानुषेण मया जितः ॥ सम्प्राप्तम्+अवमानं यः+तेजसा न प्रमार्जति । कः+तस्य पुरुषार्थः+अस्ति पुरुषस्य+अल्पतेजसः ॥ इदानीं च त्वम्- प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता । दीपः+ नेत्रातुरस्य+इव प्रतिकूला+असि मे दृढम् ॥ तत्+‌गच्छ हि+अभ्यनुज्ञाता यथेष्टं जनकात्मजे । एताः+ दशदिशः+ भद्रे कार्यम्+अस्ति न मे त्वया ॥ कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् । तेजस्वी पुनः+आदद्यात् सुहृल्लेख्येन चेतसा ॥ एवम्+उक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रख्यापिता+अभवत् ॥ ततः+ बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैः+गद्‌गदया वाचा भर्तारम्+इदम्+अब्रवीत् ॥ किं माम्+असदृशं वाक्यम्+ईदृशं श्रोत्रदारुणम् । रूक्षं श्रावयसे वीरः+ प्राकृतः प्राकृताम्+इव ॥ त्वया तु नरशार्दूलक्रोधम्+एव+अनुवर्तता । लघुना+एव मनुष्येण स्त्रीत्वम्+एव पुरस्कृतम् ॥ अपदेशेन जनकात्+न+उत्पत्तिः+वसुधातलात् । मम वृत्तं च वृत्तज्ञः+ बहुज्ञेन पुरस्कृतम् ॥ न प्रमाणीकृतः पाणिः+बाल्ये बालेन पीडितः । मम भक्तिः+च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ चितां मे कुरु सौमित्रे व्यसनस्य+अस्य भेषजम् । मिथ्योपघातोपहता न+अहं जीवितुम्+उत्सहे ॥ तदा रामस्य+अभिप्रायं ज्ञात्वा लक्ष्मणः+चिताम्+अकरोत् । सीता च रामस्य परिक्रमां कुर्वन्ती शनैः शनैः+अग्नेः समीपं गत्वा बद्धांञ्जलिः+उवाच - कर्मणा मनसा वा+अपि यथा न+अतिचरामि+अहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ इत्युक्त्वा सीता ज्वलनं विवेश। अग्नौ प्रविशन्तीं तां दृष्ट्वा सर्वे वानराः हा हा+इति चुक्रुशुः। रामः+अपि दुर्मना बभूव। तदा सर्वे देवाः+ आगत्य श्रीरामस्य स्तुतिं चक्रुः। ततः+अङ्‌केन सीताम्+आदाय विभावसुः- सः विधूय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्त्तिमान्+आशु गृहीत्वा जनकात्मजाम् ॥ तरुणादित्यतसङ्‌काशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीम्+अङ्‌के कृत्वा विभावसुः ॥ अब्रवीत्+च तदा रामं साक्षी लोकस्य पावकः । एषा ते रामः+ वैदेही पापम्+अस्यां न विद्यते ॥ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव । न किञ्चित्+अभिधातव्यम्+अहम्+आज्ञापयामि ते ॥ इति+अग्निदेवस्य वचः श्रुत्वा रामः+अवादीत् - हे अग्निदेव! सीता पवित्रा+अस्ति , मया लोकप्रत्ययार्थम्+अस्याः परीक्षा कृता। अन्यथा जनाः+ मां बालिशं कामात्मानं वा कथयेयुः। रामः सीतां स्वीचकार। तुमुलः+ जयध्वनिः+अभूत् । जनाः सीतारामयोः पुनः+मिलनं प्राशंसन्। सर्वे देवाः+ रामस्य स्तुतिं चक्रुः। राजा दशरथः स्वर्गात्+आगत्य रामं ददर्श। इन्द्रः+अमृतं ववर्ष। रणे हताः सर्वे वानराः+ जीवनं प्रापुः। व्यतीतानि चतुर्दश वर्षाणि। वनवासस्य+अवधिः समाप्ता+अभवत् । रामः+अयोध्यां गन्तुं मनः+ दधे । विभीषणः पुनः पुनः+तान्+अपूजयत् । देवेन्द्रः+ रामस्य+आरोहणाय पुष्पकं नाम विमानं प्राहिणोत्। ततः+ रामलक्ष्मणौ सीता च सुग्रीवं जाम्बवन्तं सर्वान् वानरान् लङ्‌कापतिं च+आपृच्छ्य विमानम्+आरुह्य अयोध्यापुरीं प्रतस्थिरे। सर्वे वानरसेनापतयः+ विभीषणः+च+अपि अन्यं विमानम्+आरुह्य तान्+अनुजग्मुः । गगनमार्गेण गच्छन्तः+ते बहूनि पूर्वपरिचितानि मनोहराणि स्थानानि+अपश्यन् । आकाशात् समुद्रं दृष्ट्वा रामः सीताम्+आह - वैदेहि! पश्य+अमलायात्+विभक्तं मत्सेतुना फेनिलम्+अम्बुराशिम् । छायापथेन+इव शरत्प्रसन्नम्+आकाशमाविष्कृतचारुतारम् ॥ ततः+ते सेतुबन्धे रामेश्वरं प्रणेमुः। पम्पासरोवरम्+ऋष्यमूकं च दृष्ट्वा वालिसुग्रीवयोः शौर्यं प्रशशंस रामः। ततः पञ्चवटीं वीक्ष्य स्वर्णमृगं मारीचं सस्मार। क्षणात्+ विन्ध्याचलं गङ्गां च+उल्लंघ्य विमानम्+अयोध्याम्+उपजगाम । आकाशमार्गात्+एव रामचन्द्रः स्वागताय समायान्तं भरतं वीक्ष्य सीताम्+उवाच - मन्ये हनूमत्कथितप्रवृत्तिः प्रत्युद्‌गतः+ मां भरतः ससैन्यः । अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यति+अनघां सः+ साधुः । हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वाम्+इव लक्ष्मणः+ मे ॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चात्+अवस्थापितवाहिनीकः । वृद्धैः+अमात्यैः सह चीरवासा माम्+अर्घ्यपाणिः+भरतः+अभ्युपैति ॥ पुष्पकं नन्दिग्रामे+अवातरत् । रामः+ भरतं परमेण स्नेहेन समालिङ्गत्। भरतः सीतादेव्याः पादयोः+अपतत् । ततः+च लक्ष्मणं समालिलिङ्ग। ततः+ते+अयोध्याम्+अविशन् । तत्र पुरद्वारे ससैन्यः शत्रुघ्नः श्रीरामचन्द्रं प्रत्याजगाम। वशिष्ठादयः+ गुरवः सुमन्त्रादयः+ मन्त्रिणः+च स्वागतं व्याजहुः। सीतारामौ लक्ष्मणाः+च गुरुणां पादेषु अपतन्। रामः+ रथम्+आरुह्य सपरिकरः+ नगरीं प्राविशत्। नगरी च ध्वजपताकातोरणैः+मङ्गलकलशैः+च भूषिता+अभवत् । पौराः+ अट्टालिकाभ्यः+तेषाम्+उपरि पुष्पाणि+अवाकिरन् । मङ्गलवाद्यानि नेदुः। नर्तकाः+ ननृतुः । गायकाः+ उज्जगुः । महान्तम्+आनन्दं नागरिकाः+ अन्वभूवन् । रथात्+अवतीर्य सीतारामौ लक्ष्मणः+च सैन्यानुगताः राजभवनं प्राविशन्। ते जनन्योः चरणेषु प्राणमन्। ते अपि सुतस्पर्शजेन आनन्देन+अमृतासिक्ते इव सुखस्य सीमानं न विदाञ्चक्रतुः। ततः सीतया सहितः+ रामः कैकेयीं नमस्कर्तुं तस्याः प्रासादम्+अगच्छत् । सर्वः+अपि परिजनः+ हर्षनिर्भरः+अभवत् । ततः- शिरस्यञ्जलिम्+आधाय कैकेय्यी+आनन्दवर्धनः । बभाषे भरतः+ ज्येष्ठं रामं सत्यपराक्रमम् ॥ पूजिता मामिका माता दत्तं राज्यम्+इदं मम । तत्+ददामि पुनः+तुभ्यं यथा त्वम्+अददा मम ॥ जगत्+अद्य+अभिषिक्तं त्वाम्+अनुपश्यतु सर्वतः । प्रतपन्तम्+इव+आदित्यं मध्याह्ने दीप्ततेजसम् ॥ अथ+अभिषेकं रघुवंशकेतोः प्रारब्धम्। मङ्गलानि+अभवन् । मुनयः+ विप्राः+ राजानः+ महाराजाः सम्बन्धिनः+ मित्राणि च सहस्रशः+अयोध्यां समागच्छन्। रामः सीतया सह राजसिंहासनं विभूषयाञ्चकार। अमात्यैः+ब्राह्मणैः+च+एव तथा प्रकृतिभिः+वृतः । श्रिया विरुरुचे रामः+ नक्षत्रैः+इव चन्द्रमाः ॥ ऋषयः+अभिषेकमङ्गलम्+अन्वतिष्टन् । भूदेवाः मन्त्रान् पेठुः। देवाः दुन्दुभीन् समाजघ्नुः। ववर्ष पुष्पाणि गगनात्। महाराजः+ रामः+ रत्नानि हिरण्यं वस्त्राणि भूषणानि पारितोषिकाणि च विविधानि विप्रेभ्यः+अनुजीविभ्यः+ याचकेभ्यः+ मित्रेभ्यः+च+अददात् । सर्वे वानरवृद्धाः+च ये च+अन्ये वानरेश्वराः । माल्यै रत्नैः+च वाचोभिः+यथार्हं प्रतिपूजिताः ॥ प्रहृष्टमनसः सर्वे जग्मुः+एव यथागतम् । नत्वा सर्वे महात्मानः+ रामं राजीवलोचनम् ॥ आजानुलम्बबाहुः सः+ महावक्षाः+ प्रतापवान् । लक्ष्मणानुचरः+ रामः पृथिवीम्+अन्वपालयत् ॥ रामः+ रामः+ रामः+ इति प्रजानाम्+अभवन् कथाः । रामभूतं जगत्+अभूत् रामे राज्यं प्रशासति ॥ छात्राणां सुखबोधाय प्रसादाय च धीमताम् । वैद्यरामस्वरूपेण बालरामायणं कृतम् ॥ ------------------------------------------------------------------------------------