।। श्रीमद्भगवद्गीता ।। नारायणः परः+अव्यक्तात्+अण्डम्+अव्यक्तसम्भवम्। अण्डस्य+अन्तः+तु+इमे लोकाः सप्तद्वीपाः+ च मेदिनी।। सः+ भगवान् सृष्ट्वा+इदम्+ जगत्, तस्य च स्थितिम्+ चिकीर्षुः, मरीच्यादीन्+अग्रे सृष्ट्वा प्रजापतीन्, प्रवृत्तिलक्षणम्+ धर्मम्+ ग्राहयामास वेदोक्तम्। ततः+अन्यान्+च सनकसनन्दनादीन्+उत्पाद्य निवृत्तिलक्षणम्+ धर्मम्+ ज्ञानवैराग्यलक्षणम्+ ग्राहयामास। द्विविधः+ हि वेदोक्तः+ धर्मः, प्रवृत्तिलक्षणः+ निवृत्तिलक्षणः+च, जगतः स्थितिकारणम्। प्राणिनाम्+ साक्षात्+अभ्युदयनिःश्रेयसहेतुः+यः सः+ धर्मः+ ब्राह्मणाद्यैः+वर्णिभिः+आश्रमिभिः+च श्रेयोर्थिभिः अनुष्ठीयमानः+ दीर्घेण कालेन। अनुष्ठातॄणाम्+ कामोद्भवान् हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे प्रवर्धमाने च अधर्मे, जगतः स्थितिम्+ परिपिपालयिषुः सः+ आदिकर्ता नारायणाख्यः+ विष्णुः, भौमस्य ब्रह्मणः+ ब्राह्मणत्वस्य रक्षणार्थम्+, देवक्याम्+ वसुदेवादंशेन कृष्णः किल संबभूव। ब्राह्मणत्वस्य हि रक्षणे, रक्षितः स्यात्+वैदिकः+ धर्मः, तदधीनत्वात्+वर्णाश्रमभेदानाम्।। सः+ च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नः, त्रिगुणात्मिकाम्+ स्वाम्+ मायाम्+ मूलप्रकृतिम्+ वशीकृत्य अजः+अव्ययः+ भूतानाम्+ईश्वरः+ नित्यशुद्धबुद्धमुक्तस्वभावः+अपि सन्, स्वमायया देहवान्+इव जातः+ इव च लोकानुग्रहम्+ कुर्वन् लक्ष्यते। स्वप्रयोजनाभावे+अपि, भूतानुजिघृक्षया वैदिकम्+ धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैः+हि गृहीतः+अनुष्ठीयमानः+च धर्मः प्रचयम्+ गमिष्यति+इति। तम्+ धर्मम्+ भगवता यथोपदिष्टम्+ वेदव्यासः सर्वज्ञः+ भगवान् गीताख्यैः सप्तभिः श्लोकशतैः+उपनिबबन्ध।। तत्+इदम् गीताशास्त्रम्+ समस्तवेदार्थसारसंग्रहभूतम्+ दुर्विज्ञेयार्थम्, तदर्थाविष्करणाय+अनेकैः+विवृतपदपदार्थवाक्यार्थन्यायम्+अपि अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैः+गृह्यमाणम्+उपलभ्य अहम्+ विवेकतः+अर्थनिर्धारणार्थम्+ संक्षेपतः+ विवरणम्+ करिष्यामि।। तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनम्+ परम्+ निःश्रेयसम्+ सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम्। तत्+च सर्वकर्मसंन्यासपूर्वकात्+आत्मज्ञाननिष्ठारूपात् धर्मात् भवति। तथा इमम्+एव गीतार्थम्+ धर्मम्+उद्दिश्य भगवता+एव+उक्तम् - 'सः+ हि धर्मः सुपर्याप्तः+ ब्रह्मणः पदवेदने' इति अनुगीतासु। तत्र+एव च+उक्तम् - 'न+एव धर्मी न च+अधर्मी न च+एव हि शुभाशुभी। यः स्यात्+एकासने लीनः+तूष्णीम्+ किञ्चित्+अचिन्तयन्।।' इति, 'ज्ञानम्+ संन्यासलक्षणम्' इति च। इह+अपि च अन्ते उक्तम्+अर्जुनाय - 'सर्वधर्मान् परित्यज्य माम्+एकम्+ शरणम्+ व्रज' इति। अभ्युदयार्थः+अपि यः प्रवृत्तिलक्षणः+ धर्मः+ वर्णान्+आश्रमान्+च+उद्दिश्य विहितः, सः+ देवादिस्थानप्राप्तिहेतुः+अपि सन्, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः। शुद्धसत्त्वस्य च, ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वम्+अपि प्रतिपद्यते। तथा च+इमम्+अर्थम्+अभिसन्धाय वक्ष्यति - 'ब्रह्मणि+आधाय कर्माणि', 'योगिनः कर्म कुर्वन्ति सङ्गम्+ त्यक्त्वा+आत्मशुद्धये' इति।। इमम्+ द्विप्रकारम्+ धर्मम्+ निःश्रेयसप्रयोजनम्, परमार्थतत्त्वम्+ च वासुदेवाख्यम्+ परम्+ ब्रह्माभिधेयभूतम्+ विशेषतः अभिव्यञ्जयत्, विशिष्टप्रयोजनसंबन्धाभिधेयवत्+गीताशास्त्रम्। यतः तदर्थविज्ञाने समस्तपुरुषार्थसिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया।। धृतराष्ट्रः+ उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेताः+ युयुत्सवः। मामकाः पाण्डवाः+च+एव किम्+अकुर्वत सञ्जय।।1.1।। सञ्जयः+ उवाच दृष्ट्वा तु पाण्डवानीकम्+ व्यूढम्+ दुर्योधनः+तदा। आचार्यम्+उपसङ्गम्य राजा वचनम्+अब्रवीत्।।1.2।। पश्य+एताम्+ पाण्डुपुत्राणाम्+आचार्य महतीम्+ चमूम्। व्यूढाम्+ द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।। अत्र शूराः+ महेष्वासाः+ भीमार्जुनसमाः+ युधि। युयुधानः+ विराटः+च द्रुपदः+च महारथः।।1.4।। धृष्टकेतुः+चेकितानः काशिराजः+च वीर्यवान्। पुरुजित्+कुन्तिभोजः+च शैब्यः+च नरपुङ्गवः।।1.5।। युधामन्युः+च विक्रान्तः+ उत्तमौजाः+च वीर्यवान्। सौभद्रः+ द्रौपदेयाः+च सर्वे+ एव महारथाः।।1.6।। अस्माकम्+ तु विशिष्टाः+ ये तान्+निबोध द्विजोत्तम। नायकाः+ मम सैन्यस्य संज्ञार्थम्+ तान्+ब्रवीमि ते।।1.7।। भवान्+भीष्मः+च कर्णः+च कृपः+च समितिञ्जयः। अश्वत्थात्मा विकर्णः+च सौमदत्तिः+तथा+एव च।।1.8।। अन्ये च बहवः शूराः+ मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।। अपर्याप्तम्+ तत्+अस्माकम्+ बलम्+ भीष्माभिरक्षितम्। पर्याप्तम्+ तु+इदम्+एतेषाम्+ बलम्+ भीमाभिरक्षितम्।।1.10।। अयनेषु च सर्वेषु यथाभागम्+अवस्थिताः। भीष्मम्+एव+अभिरक्षन्तु भवन्तः सर्वे+ एव हि।।1.11।। तस्य सञ्जनयन्+हर्षम्+ कुरुवृद्धः पितामहः। सिंहनादम्+ विनद्य+उच्चैः शङ्खम्+ दध्मौ प्रतापवान्।।1.12।। ततः शङ्खाः+च भेर्यः+च पणवानकगोमुखाः। सहसा+एव+अभ्यहन्यन्त सः+ शब्दः+तुमुलः+अभवत्।।1.13।। ततः श्वेतैः+हयैः+युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवः+च+एव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।। पाञ्चजन्यम्+ हृषीकेशः+ देवदत्तम्+ धनञ्जयः। पौण्ड्रम्+ दध्मौ महाशङ्खम्+ भीमकर्मा वृकोदरः।।1.15।। अनन्तविजयम्+ राजा कुन्तीपुत्रः+ युधिष्ठिरः। नकुलः सहदेवः+च सुघोषमणिपुष्पकौ।।1.16।। काश्यः+च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नः+ विराटः+च सात्यकिः+च+अपराजितः।।1.17।। द्रुपदः+ द्रौपदेयाः+च सर्वशः पृथिवीपते। सौभद्रः+च महाबाहुः शङ्खान्+दध्मुः पृथक्+पृथक्।।1.18।। सः+ घोषः+ धार्तराष्ट्राणाम्+ हृदयानि व्यदारयत्। नभः+च पृथिवीम्+ च+एव तुमुलः+ व्यनुनादयन्।।1.19।। अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्+कपिध्वजः। प्रवृत्ते शस्त्रसंपाते धनुः+उद्यम्य पाण्डवः।।1.20।। हृषीकेशम्+ तदा वाक्यम्+इदम्+आह महीपते। अर्जुनः+ उवाच सेनयोः+उभयोः+मध्ये रथम्+ स्थापय मे+अच्युत।।1.21।। यावत्+एतान्+निरीक्षे+अहम्+ योद्धुकामान्+अवस्थितान्। कैः+मया सह योद्धव्यम्+अस्मिन्+रणसमुद्यमे।।1.22।। योत्स्यमानान्+अवेक्षे+अहम्+ ये+ एते+अत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेः+युद्धे प्रियचिकीर्षवः।।1.23।। सञ्जयः+ उवाच एवमुक्तः+ हृषीकेशः+ गुडाकेशेन भारत। सेनयोः+उभयोः+मध्ये स्थापयित्वा रथोत्तमम्।।1.24।। भीष्मद्रोणप्रमुखतः सर्वेषाम्+ च महीक्षिताम्। उवाच पार्थ पश्य+एतान्+समवेतान्+कुरून्+इति।।1.25।। तत्र+अपश्यत्+स्थितान्+पार्थः पितॄन्+अथ पितामहान्। आचार्यान्+मातुलान्+भ्रातॄन्+पुत्रान्+पौत्रान्+सखीन्+तथा।।1.26।। श्वशुरान्+सुहृदः+च+एव सेनयोः+उभयोः+अपि। तान्+समीक्ष्य सः+ कौन्तेयः सर्वान्+बन्धून्+अवस्थितान्।।1.27।। कृपया परया+आविष्टः+ विषीदन्+इदम्+अब्रवीत्। अर्जुन उवाच दृष्ट्वा+इमम्+ स्वजनम्+ कृष्ण युयुत्सुम्+ समुपस्थितम्।।1.28।। सीदन्ति मम गात्राणि मुखम्+ च परिशुष्यति। वेपथुः+च शरीरे मे रोमहर्षः+च जायते।।1.29।। गाण्डीवम्+ स्रंसते हस्तात्+त्वक्+च+एव परिदह्यते। न च शक्नोमि+अवस्थातुम्+ भ्रमति+इव च मे मनः।।1.30।। निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयः+अनुपश्यामि हत्वा स्वजनम्+आहवे।।1.31।। न काङ्क्षे विजयम्+ कृष्ण न च राज्यम्+ सुखानि च। किम्+ नो राज्येन गोविन्द किम्+ भोगैः+जीवितेन वा।।1.32।। येषामर्थे काङ्क्षितम्+ नो राज्यम्+ भोगाः सुखानि च। ते इमे+अवस्थिताः+ युद्धे प्राणान्+त्यक्त्वा धनानि च।।1.33।। आचार्याः पितरः पुत्राः+तथा+एव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।। एतान्+न हन्तुम्+इच्छामि घ्नतः+अपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किम्+ नु महीकृते।।1.35।। निहत्य धार्तराष्ट्रान्+नः का प्रीतिः स्यात्+जनार्दन। पापम्+एव+आश्रयेत्+अस्मान्+हत्वा+एतान्+आततायिनः।।1.36।। तस्मात्+न+अर्हा वयम्+ हन्तुम्+ धार्तराष्ट्रान्+स्वबान्धवान्। स्वजनम्+ हि कथम्+ हत्वा सुखिनः स्याम माधव।।1.37।। यदि+अपि+एते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतम्+ दोषम्+ मित्रद्रोहे च पातकम्।।1.38।। कथम्+ न ज्ञेयम्+अस्माभिः पापात्+अस्मान्+निवर्तितुम्। कुलक्षयकृतम्+ दोषम्+ प्रपश्यद्भिः+जनार्दन।।1.39।। कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलम्+ कृत्स्नम्+अधर्मः+अभिभवति+उत।।1.40।। अधर्माभिभवात्+कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।। सङ्करः+ नरकाय+एव कुलघ्नानाम्+ कुलस्य च। पतन्ति पितरो हि+एषाम्+ लुप्तपिण्डोदकक्रियाः।।1.42।। दोषैः+एतैः कुलघ्नानाम्+ वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माः+च शाश्वताः।।1.43।। उत्सन्नकुलधर्माणाम्+ मनुष्याणाम्+ जनार्दन। नरके नियतम्+ वासः+ भवति+इति+अनुशुश्रुम।।1.44।। अहो बत महत्पापम्+ कर्तुम्+ व्यवसिताः+ वयम्। यद्राज्यसुखलोभेन हन्तुम्+ स्वजनम्+उद्यताः।।1.45।। यदि माम्+अप्रतीकारम्+अशस्त्रम्+ शस्त्रपाणयः। धार्तराष्ट्राः+ रणे हन्युः+तत्+मे क्षेमतरम्+ भवेत्।।1.46।। सञ्जयः+ उवाच एवम्+उक्त्वा+अर्जुनः संख्ये रथोपस्थ उपाविशत्। विसृज्य सशरम्+ चापम्+ शोकसंविग्नमानसः।।1.47।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगः+ नाम प्रथमः+अध्यायः।। सञ्जयः+ उवाच तम्+ तथा कृपया+आविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तम्+इदम्+ वाक्यम्+उवाच मधुसूदनः।।2.1।। श्रीभगवान्+उवाच कुतस्त्वा कश्मलम्+इदम्+ विषमे समुपस्थितम्। अनार्यजुष्टम्+अस्वर्ग्यम्+अकीर्तिकरम्+अर्जुन।।2.2।। क्लैब्यम्+ मा स्म गमः पार्थ न+एतत्+त्वयि+उपपद्यते। क्षुद्रम्+ हृदयदौर्बल्यम्+ त्यक्त्वा+उत्तिष्ठ परन्तप।।2.3।। अर्जुनः+ उवाच कथम्+ भीष्मम्+अहम्+ संख्ये द्रोणम्+ च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हौ+अरिसूदन।।2.4।। गुरून्+अहत्वा हि महानुभावान् श्रेयः+ भोक्तुम्+ भैक्ष्यम्+अपि+इह लोके। हत्वा+अर्थकामान्+तु गुरून्+इह+एव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।। न च+एतत्+विद्मः कतरत्+नः+ गरीयः+ यत्+वा जयेम यदि वा नः+ जयेयुः। यान्+एव हत्वा न जिजीविषामः+ते+अवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।। कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वाम्+ धर्मसंमूढचेताः। यत्+श्रेयः स्यात्+निश्चितम्+ ब्रूहि तत्+मे शिष्यः+ते+अहम्+ शाधि माम्+ त्वाम्+ प्रपन्नम्।।2.7।। न हि प्रपश्यामि मम+अपनुद्यात्+यत्+शोकम्+उच्छोषणम्+इन्द्रियाणाम्। अवाप्य भूमौ+असपत्नम्+ऋद्धम्+ राज्यम्+ सुराणाम्+अपि च+अधिपत्यम्।।2.8।। सञ्जयः+ उवाच एवम्+उक्त्वा हृषीकेशम्+ गुडाकेशः परन्तप। न योत्स्ये+ इति गोविन्दम्+उक्त्वा तूष्णीम्+ बभूव ह।।2.9।। तम्+उवाच हृषीकेशः प्रहसन्+इव भारत। सेनयोः+उभयोः+मध्ये विषीदन्तम्+इदम्+ वचः।।2.10।। ।।2.10।। - अत्र 'दृष्ट्वा तु पाण्डवानीकम्' (गीता 1.2) इति+आरभ्य यावत् 'न योत्स्ये+ इति गोविन्दम्+उक्त्वा तूष्णीम्+ बभूव ह' (गीता 2.9) इति+एतदन्तः प्राणिनाम्+ शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयः+ ग्रन्थः। तथा हि - अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु 'अहम्+एषाम्+' 'मम+एते' इति+एवम्+ भ्रान्तिप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ 'कथम्+ भीष्मम्+अहम्+ संख्ये' (गीता 2.4) इति+आदिना। शोकमोहाभ्याम्+ हि+अभिभूतविवेकविज्ञानः स्वतः+ एव क्षत्रधर्मे युद्धे प्रवृत्तः+अपि तस्मात्+युद्धात्+उपरराम; परधर्मम्+ च भिक्षाजीवनादिकम्+ कर्तुम्+ प्रववृते। तथा च सर्वप्राणिनाम्+ शोकमोहादिदोषाविष्टचेतसाम्+ स्वभावतः+ एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात्। स्वधर्मे प्रवृत्तानाम्+अपि तेषाम्+ वाङ्मनःकायादीनाम्+ प्रवृत्तिः फलाभिसन्धिपूर्विका+एव साहंकारा च भवति। तत्र+एवम्+ सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःखादिप्राप्तिलक्षणः संसारः अनुपरतः+ भवति इति+अतः संसारबीजभूतौ शोकमोहौ। तयोः+च सर्वकर्मसंन्यासपूर्वकात्+आत्मज्ञानात् न+अन्यतः+ निवृत्तिः+इति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनम्+ निमित्तीकृत्य आह भगवान्+वासुदेवः - 'अशोच्यान्' (गीता 2.11) इति+आदि।। अत्र केचित्+आहुः - सर्वकर्मसंन्यासपूर्वकात्+आत्मज्ञाननिष्ठामात्रात्+एव केवलात् कैवल्यम्+ न प्राप्यते+ एव। किम्+ तर्हि? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिः+इति सर्वासु गीतासु निश्चितः+अर्थ इति। ज्ञापकम्+ च आहुः+अस्य+अर्थस्य - 'अथ चेत्+त्वम्+इमम्+ धर्म्यम्+ संग्रामम्+ न करिष्यसि' (गीता 2.33) 'कर्मणि+एव+अधिकारः+ते ' (गीता 2.47) 'कुरु कर्म+एव तस्मात्+त्वम्' (गीता 4.15) इति+आदि। हिंसादियुक्तत्वात् वैदिकम्+ कर्म अधर्माय इति+इयम्+अपि+आशङ्का न कार्या। कथम्? क्षात्रम्+ कर्म युद्धलक्षणम्+ गुरुभ्रातृपुत्रादिहिंसालक्षणम्+अत्यन्तम्+ क्रूरम्+अपि स्वधर्मे+ इति कृत्वा न अधर्माय; तदकरणे च 'ततः स्वधर्मम्+ कीर्तिम्+ च हित्वा पापम्+अवाप्स्यसि' (गीता 2.33) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानाम्+ पश्वादिहिंसालक्षणानाम्+ च कर्मणाम्+ प्राक्+एव न+अधर्मत्वम्+इति सुनिश्चितम्+उक्तम्+ भवति - इति।। तत्+असत्; ज्ञानकर्मनिष्ठयोः+विभागवचनात्+बुद्धिद्वयाश्रययोः 'अशोच्यान्' (गीता 2.11) इति+आदिना भगवता यावत् 'स्वधर्मम्+अपि च+आवेक्ष्य' (गीता 2.31) इति+एतदन्तेन ग्रन्थेन यत्+परमार्थात्मतत्त्वनिरूपणम्+ कृतम्+ तत्+सांख्यम्। तद्विषया बुद्धिः आत्मनः+ जन्मादिषड्विक्रियाभावात्+अकर्ता आत्मा+इति प्रकरणार्थनिरूपणात् या जायते, सा सांख्यबुद्धिः। सा येषाम्+ ज्ञानिनाम्+उचिता भवति, ते सांख्याः। एतस्याः+ बुद्धेः जन्मनः प्राक् आत्मनः+ देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षः+ धर्माधर्मविवेकपूर्वकः+ मोक्षसाधनानुष्ठानलक्षणः+ योगः। तद्विषया बुद्धिः योगबुद्धिः। सा येषाम्+ कर्मिणाम्+उचिता भवति ते योगिनः। तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे 'एषा ते+अभिहिता सांख्ये बुद्धिः+योगे तु+इमाम्+ शृणु' (गीता 2.39) इति। तयोः+च सांख्यबुद्ध्याश्रयाम्+ ज्ञानयोगेन निष्ठाम्+ सांख्यानाम्+ विभक्ताम्+ वक्ष्यति 'पुरा वेदात्मना मया प्रोक्ता' (गीता 3.3) इति। तथा च योगबुद्ध्याश्रयाम्+ कर्मयोगेन निष्ठाम्+ विभक्ताम्+ वक्ष्यति - 'कर्मयोगेन योगिनाम्' (गीता 3.3) इति। एवम्+ सांख्यबुद्धिम्+ योगबुद्धिम्+ च आश्रित्य द्वे निष्ठे विभक्ते भगवता+एव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपत्+एकपुरुषाश्रयत्वासंभवम्+ पश्यता। यथा एतत्+विभागवचनम्, तथा+एव दर्शितम्+ शातपथीये ब्राह्मणे - 'एतम्+एव प्रव्राजिनः+ लोकम्+इच्छन्तः+ ब्राह्मणाः प्रव्रजन्ति' (बृ0 4.4.22) इति सर्वकर्मसंन्यासम्+ विधाय तच्छेषेण 'किम्+ प्रजया करिष्यामः+ येषाम्+ नः+अयम्+आत्मा+अयम्+ लोकः' (बृ0 4.4.22) इति। तत्र एवम्+ च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतः+ धर्मजिज्ञासोत्तरकालम्+ लोकत्रयसाधनम् - पुत्रम्, द्विप्रकारम्+ च वित्तम्+ मानुषम्+ दैवम्+ च; तत्र मानुषम्+ कर्मरूपम्+ पितृलोकप्राप्तिसाधनम्+ विद्याम्+ च दैवम्+ वित्तम्+ देवलोकप्राप्तिसाधनम् सः+अकामयत' (बृ0 1.4.17) इति अविद्याकामवतः+ एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि। तेभ्यः व्युत्थाय प्रव्रजन्ति' (बृ0 4.4.22) इति व्युत्थानम्+आत्मानम्+एव लोकम्+इच्छतः+अकामस्य विहितम्। तत्+एतत्+विभागवचनम्+अनुपपन्नम्+ स्यात्+यदि श्रौतकर्मज्ञानयोः समुच्चयः+अभिप्रेतः स्यात्+भगवतः।। न च अर्जुनस्य प्रश्नः+ उपपन्नः+ भवति 'ज्यायसी चेत्+कर्मणः+ते' (गीता 3.1) इति+आदिः। एकपुरुषानुष्ठेयत्वासंभवम्+ बुद्धिकर्मणोः भगवता पूर्वम्+अनुक्तम्+ कथम्+अर्जुनः अश्रुतम्+ बुद्धेः+च कर्मणः+ ज्यायस्त्वम्+ भगवति+अध्यारोपयेत्+मृषा+एव 'ज्यायसी चेत्+कर्मणः+ते मता बुद्धिः' (गीता 3.1) इति।। किञ्च - यदि बुद्धिकर्मणोः सर्वेषाम्+ समुच्चयः+ उक्तः स्यात् अर्जुनस्य+अपि सः+ उक्तः+ एव+इति, 'यत्+श्रेयः+ एतयोः+एकम्+ तत्+मे ब्रूहि सुनिश्चितम्' (गीता 5.1) इति कथम्+उभयोः+उपदेशे सति अन्यतरविषये+ एव प्रश्नः स्यात्? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरम्+ शीतलम्+ च भोक्तव्यम् इति+उपदिष्टे तयोः+अन्यतरत्+पित्तप्रशमनकारणम्+ ब्रूहि इति प्रश्नः संभवति।। अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथा+अपि भगवता प्रश्नानुरूपम्+ प्रतिवचनम्+ देयम् - मया बुद्धिकर्मणोः समुच्चयः+ उक्तः, किमर्थम्+इत्थम्+ त्वम्+ भ्रान्तः+इसि - इति। न तु पुनः प्रतिवचनम्+अननुरूपम्+ पृष्टात्+अन्यत्+एव 'द्वे निष्ठे मया पुरा प्रोक्ते' इति वक्तुम्+ युक्तम्।। न+अपि स्मार्तेन+एव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वम्+उपपन्नम्। किञ्च - क्षत्रियस्य युद्धम्+ स्मार्तम्+ कर्म स्वधर्मः+ इति जानतः 'तत्+किम्+ कर्मणि घोरे माम्+ नियोजयसि' (गीता 3.1) इति उपालम्भः+अनुपपन्नः।। तस्मात्+गीताशास्त्रे ईषन्मात्रेण+अपि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयः न केनचित्+दर्शयितुम्+ शक्यः। यस्य तु अज्ञानात् रागादिदोषतः+ वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानम्+उत्पन्नम्+ परमार्थतत्त्वविषयम् 'एकम्+एव+इदम्+ सर्वम्+ ब्रह्म अकर्तृ च' इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्ते+अपि लोकसंग्रहार्थम्+ यत्नपूर्वम्+ यथा प्रवृत्तिः, तथा+एव प्रवृत्तस्य यत्प्रवृत्तिरूपम्+ दृश्यते न तत्+कर्म येन बुद्धेः समुच्चयः स्यात्; यथा भगवतः+ वासुदेवस्य क्षत्रधर्मचेष्टितम्+ न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहंकाराभावस्य तुल्यत्वात्+विदुषः। तत्त्ववित्+न+अहम्+ करोमि+इति मन्यते, न च तत्फलम्+अभिसंधत्ते। यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टे+अपि कामे तत्+एव अग्निहोत्राद्यनुतिष्ठतः+अपि न तत्+काम्यम्+अग्निहोत्रादि भवति। तथा च दर्शयति भगवान् - 'कुर्वन्+अपि न लिप्यते' (गीता 5.1) 'न करोति न लिप्यते' (गीता 13.31) इति तत्र तत्र।। यत्+च 'पूर्वैः पूर्वतरम्+ कृतम्' (गीता 4.15) 'कर्मणा+एव हि संसिद्धिम्+आस्थिताः+ जनकादयः' (गीता 3.20) इति, तत्+तु प्रविभज्य विज्ञेयम्। तत्+कथम्? यदि तावत् पूर्वे जनकादयः तत्त्ववदः+अपि प्रवृत्तकर्माणः स्युः, ते लोकसंग्रहार्थम् 'गुणाः+ गुणेषु वर्तन्ते' (गीता 3.28) इति ज्ञानेन+एव संसिद्धिम्+आस्थिताः, कर्मसंन्यासे प्राप्ते+अपि कर्मणा सह+एव संसिद्धिम्+आस्थिताः, न कर्मसंन्यासम्+ कृतवन्तः+ इति+अर्थः। अथ न ते तत्त्वविदः; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिम्+ सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणाम्+ वा संसिद्धिम्, आस्थिताः+ जनकादयः+ इति व्याख्येयम्। तम्+एव+अर्थम्+ वक्ष्यति भगवान् 'सत्त्वशुद्धये कर्म कुर्वन्ति' इति। (गीता 5.11) 'स्वकर्मणा तम्+अभ्यर्च्य सिद्धिम्+ विन्दति मानवः' (गीता (18.46) इति+उक्त्वा सिद्धिम्+ प्राप्तस्य पुनः+ज्ञाननिष्ठाम्+ वक्ष्यति - 'सिद्धिम्+ प्राप्तः+ यथा ब्रह्म' (गीता 18.50) इति+आदिना।। तस्मात्+गीताशास्त्रे केवलात्+एव तत्त्वज्ञानात्+मोक्षप्राप्तिः न कर्मसमुच्चितात्, इति निश्चितः+अर्थः। यथा च+अयम्+अर्थः, तथा प्रकरणशः+ विभज्य तत्र तत्र दर्शयिष्यामः।। तत्र+एव धर्मसंमूढचेतसः+ मिथ्याज्ञानवतः+ महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्र+आत्मज्ञानात्+उद्धरणम्+अपश्यन् भगवान्+वासुदेवः ततः कृपया अर्जुनम्+उद्दिधारयिषुः आत्मज्ञानाय+अवतारयन्+आह - श्रीभगवान्+उवाच - अशोच्यान्+अन्वशोचः+त्वम्+ प्रज्ञावादान्+च भाषसे। गतासून्+अगतासून्+च न+अनुशोचन्ति पण्डिताः।।2.11।। ।।2.11।। - अशोच्यान् इत्यादि। न शोच्याः+ अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचः अनुशोचितवान्+असि 'ते म्रियन्ते मन्निमित्तम्, अहम्+ तैः+विनाभूतः किम्+ करिष्यामि राज्यसुखादिना' इति। त्वम्+ प्रज्ञावादान् प्रज्ञावताम्+ बुद्धिमताम्+ वादान्+च वचनानि च भाषसे। तत्+एतत् मौढ्यम्+ पाण्डित्यम्+ च विरुद्धम् आत्मनि दर्शयसि उन्मत्तः+ इव इति+अभिप्रायः। यस्मात् गतासून् गतप्राणान् मृतान्, अगतासून् अगतप्राणान् जीवतःच न अनुशोचन्ति पण्डिताः आत्मज्ञाः। पण्डा आत्मविषया बुद्धिः येषाम्+ ते हि पण्डिताः, 'पाण्डित्यम्+ निर्विद्य' इति श्रुतेः। परमार्थतः+तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतः+ मूढः+असि इति+अभिप्रायः।। कुतः+ते अशोच्याः, यतः+ नित्याः। कथम्? - न तु+एव+अहम्+ जातु न+आसम्+ न त्वम्+ न+इमे जनाधिपाः। न च+एव न भविष्यामः सर्वे वयम्+अतः परम्।।2.12।। (2.12) - न तु एव जातु कदाचित् अहम्+ न+आसम्, किम्+ तु आसम्+एव। अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियत्+इव नित्यः+ एव अहम्+आसम्+इति+अभिप्रायः। तथा न त्वम्+ न आसीः, किम्+ तु आसीः+एव। तथा च न इमे जनाधिपाः न आसन्, किम्+ तु आसन्+एव। तथा न च एव न भविष्यामः, किम्+ तु भविष्यामः+ एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपि। त्रिषु+अपि कालेषु नित्याः+ आत्मस्वरूपेण इति+अर्थः। देहभेदानुवृत्त्या बहुवचनम्, न+आत्मभेदाभिप्रायेण।। तत्र कथम्+इव नित्यः+ आत्मा+इति दृष्टान्तम्+आह - देहिनः+अस्मिन्+यथा देहे कौमारम्+ यौवनम्+ जरा। तथा देहान्तरप्राप्तिः+धीरः+तत्र न मुह्यति।।2.13।। ।।2.13।। - देहः अस्य अस्ति+इति देही, तस्य देहिनः+ देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारम्+ कुमारभावः+ बाल्यावस्था, यौवनम्+ यूनः+ भावः+ मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इति+एताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः। तासाम्+ प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोपजने न उपजननम् आत्मनः। किम्+ तर्हि? अविक्रियस्य+एव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनः+ दृष्टा। तथा तद्वत्+एव देहात् अन्यः+ देहः+ देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्य+एव आत्मनः इति+अर्थः। धीरः+ धीमान्, तत्र एवम्+ सति न मुह्यति न मोहम्+आपद्यते।। यदि+अपि आत्मविनाशनिमित्तः+ मोहः+ न संभवति नित्यः+ आत्मा इति विजानतः, तथा+अपि शीतोष्णसुखदुःखप्राप्तिनिमित्तः+ मोहः+ लौकिकः+ दृश्यते, सुखवियोगनिमित्तः+ मोहः दुःखसंयोगनिमित्तः+च शोकः। इति+एतत्+अर्जुनस्य वचनम्+आशङ्क्य भगवान्+आह - मात्रास्पर्शाः+तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनः+अनित्याः+तान्+तितिक्षस्व भारत।।2.14।। ।।2.14।। - मात्राः आभिः मीयन्ते शब्दादयः+ इति श्रोत्रादीनि इन्द्रियाणि। मात्राणाम्+ स्पर्शाः शब्दादिभिः संयोगाः। ते शीतोष्णसुखदुःखदाः शीतम् उष्णम्+ सुखम्+ दुःखम्+ च प्रयच्छन्ति+इति। अथवा स्पृश्यन्ते+ इति स्पर्शाः विषयाः शब्दादयः। मात्राः+च स्पर्शाः+च शीतोष्णसुखदुःखदाः। शीतम्+ कदाचित् सुखम्+ कदाचित् दुःखम्। तथा उष्णम्+अपि अनियतस्वरूपम्। सुखदुःखे पुनः नियतरूपे यतः+ न व्यभिचरतः। अतः ताभ्याम्+ पृथक् शीतोष्णयोः ग्रहणम्। यस्मात् ते मात्रास्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः। अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व। तेषु हर्षम्+ विषादम्+ वा मा कार्षीः इति+अर्थः।। शीतोष्णादीन् सहतः किम्+ स्यात्+इति शृणु - यम्+ हि न व्यथयन्ति+एते पुरुषम्+ पुरुषर्षभ। समदुःखसुखम्+ धीरम्+ सः+अमृतत्वाय कल्पते।।2.15।। ।।2.15।। - यम्+ हि पुरुषम्+ समे दुःखसुखे यस्य तम्+ समदुःखसुखम्+ सुखदुःखप्राप्तौ हर्षविषादरहितम्+ धीरम्+ धीमन्तम्+ न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, सः नित्यात्मस्वरूपदर्शननिष्ठः+ द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षाय+इति+अर्थः कल्पते समर्थः+ भवति।। इतः+च शोकमोहौ अकृत्वा शीतोष्णादिसहनम्+ युक्तम्, यस्मात् न+असतः+ विद्यते भावः+ न+अभावः+ विद्यते सतः। उभयोः+अपि दृष्टः+अन्तः+तु+अनयोः+तत्त्वदर्शिभिः।।2.16।। ।।2.16।। - न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते न+अस्ति भावः+ भवनम् अस्तिता।। न हि शीतोष्णादि सकारणम्+ प्रमाणैः+निरूप्यमाणम्+ वस्तु सत्+भवति। विकारः+ हि सः, विकारः+च व्यभिचरति। यथा घटादिसंस्थानम्+ चक्षुषा निरूप्यमाणम्+ मृद्व्यतिरेकेण+अनुपलब्धेः+असत्, तथा सर्वः+ विकारः कारणव्यतिरेकेण+अनुपलब्धेः+असन्। जन्मप्रध्वंसाभ्याम्+ प्राक्+ऊर्ध्वम्+ च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेण+अनुपलब्धेः+असत्त्वम्।। तदसत्त्वे सर्वाभावप्रसङ्गः+ इति चेत्, न; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिः+असद्बुद्धिः+इति। यद्विषया बुद्धिः+न व्यभिचरति, तत् सत्; यद्विषया व्यभिचरति, तत्+असत्; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैः+उपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः, सन् पटः, सन् हस्ती इति। एवम्+ सर्वत्र। तयोः+बुद्ध्योः घटादिबुद्धिः व्यभिचरति। तथा च दर्शितम्। न तु सद्बुद्धिः। तस्मात् घटादिबुद्धिविषयः असन्, व्यभिचारात्; न तु सद्बुद्धिविषयः, अव्यभिचारात्।। घटे विनष्टे घटबुद्धौ व्यभिचरन्त्याम्+ सद्बुद्धिः+अपि व्यभिचरति+इति चेत्, न; पटादौ+अपि सद्बुद्धिदर्शनात्। विशेषणविषया+एव सा सद्बुद्धिः।। सद्बुद्धिवत् घटबुद्धिः+अपि घटान्तरे दृश्यते+ इति चेत्, न; पटादौ अदर्शनात्।। सद्बुद्धिः+अपि नष्टे घटे न दृश्यते इति चेत्, न; विशेष्याभावात्। सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात्? न तु पुनः सद्बुद्धेः विषयाभावात्।। एकाधिकरणत्वम्+ घटादिविशेष्याभावे न युक्तम्+इति चेत्, न; 'इदम्+उदकम्' इति मरीच्यादौ अन्यतराभावे+अपि सामानाधिकरण्यदर्शनात्।। तस्मात्+देहादेः द्वन्द्वस्य च सकारणस्य असतः+ न विद्यते भावः+ इति। तथा सतः+च आत्मनः अभावः अविद्यमानता न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम।। एवम् आत्मानात्मनोः सदसतोः उभयोः+अपि दृष्टः उपलब्धः अन्तः+ निर्णयः सत् सत्+एव असत् असत्+एव+इति, तु अनयोः यथोक्तयोः तत्त्वदर्शिभिः। तत्+इति सर्वनाम, सर्वम्+ च ब्रह्म, तस्य नाम तत्+इति, तद्भावः तत्त्वम्, ब्रह्मणः+ याथात्म्यम्। तत् द्रष्टुम्+ शीलम्+ येषाम्+ ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः। त्वम्+अपि तत्त्वदर्शिनाम्+ दृष्टिम्+आश्रित्य शोकम्+ मोहम्+ च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि 'विकारः+अयम्+असन्+एव मरीचिजलवत्+मिथ्यावभासते' इति मनसि निश्चित्य तितिक्षस्व इति+अभिप्रायः।। किम्+ पुनः+तत् यत् सत्+एव सर्वदा इति; उच्यते - अविनाशि तु तत्+विद्धि येन सर्वम्+इदम्+ ततम्। विनाशम्+अव्ययस्य+अस्य न कश्चित् कर्तुम्+अर्हति।।2.17।। ।।2.17।। - अविनाशि न विनष्टुम्+ शीलम्+ यस्य+इति। तु शब्दः असतः+ विशेषणार्थः। तत् विद्धि विजानीहि। किम्? येन सर्वम् इदम्+ जगत् ततम्+ व्याप्तम्+ सदाख्येन ब्रह्मणा साकाशम्, आकाशेन+इव घटादयः। विनाशम् अदर्शनम् अभावम्। अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययम्+ तस्य अव्ययस्य। न+एतत् सदाख्यम्+ ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात्, देहादिवत्। न+अपि+आत्मीयेन, आत्मीयाभावात्। यथा देवदत्तो धनहान्या व्येति, न तु एवम्+ ब्रह्म व्येति। अतः अव्ययस्य अस्य ब्रह्मणः विनाशम्+ न कश्चित् कर्तुम्+अर्हति, न कश्चित् आत्मानम्+ विनाशयितुम्+ शक्नोति ईश्वरः+अपि। आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात्।। किम्+ पुनः+तत्+असत् यत्+स्वात्मसत्ताम्+ व्यभिचरति+इति, उच्यते - अन्तवन्तः+ इमे देहाः+ नित्यस्य+उक्ताः शरीरिणः। अनाशिनः+अप्रमेयस्य तस्मात्+युध्यस्व भारत।।2.18।। ।।2.18।। - अन्तः विनाशः विद्यते येषाम्+ ते अन्तवन्तः। यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, सः+ तस्य अन्तः; तथा इमे देहाः स्वप्नमायादेहादिवत्+च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्तः+ इति उक्ताः विवेकिभिः+इति+अर्थः। 'नित्यस्य' 'अनाशिनः' इति न पुनः+उक्तम्; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य च। यथा देहः+ भस्मीभूतः अदर्शनम्+ गतः+ नष्टः+ उच्यते। विद्यमानः+अपि यथा अन्यथा परिणतः+ व्याध्यादियुक्तः+ जातः+ नष्टः+ उच्यते। तत्र 'नित्यस्य' 'अनाशिनः' इति द्विविधेन+अपि नाशेन असंबन्धः अस्य+इति+अर्थः। अन्यथा पृथिव्यादिवत्+अपि नित्यत्वम्+ स्यात् आत्मनः; तत् मा भूत्+इति 'नित्यस्य' 'अनाशिनः' इति+आह। अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्य+इति+अर्थः।। ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम्। न आत्मनः स्वतःसिद्धत्वात्। सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति। न हि पूर्वम् 'इत्थम्+अहम्' इति आत्मानम्+अप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते। न हि आत्मा नाम कस्यचित् अप्रसिद्धः+ भवति। शास्त्रम्+ तु अन्त्यम्+ प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन। तथा च श्रुतिः - 'यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः' इति।। यस्मात्+एवम्+ नित्यः अविक्रियः+च आत्मा तस्मात् युध्यस्व, युद्धात् उपरमम्+ मा कार्षीः इति+अर्थः।। न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्ते एव हि असौ शोकमोहप्रतिबद्धः तूष्णीम्+आस्ते। अतः तस्य कर्तव्यप्रतिबन्धापनयनमात्रम्+ भगवता क्रियते। तस्मात् 'युध्यस्व' इति अनुवादमात्रम्, न विधिः।। शोकमोहादिसंसारकारणनिवृत्त्यर्थम्+ गीताशास्त्रम्, न प्रवर्तकम् इति+एतस्य+अर्थस्य साक्षिभूते ऋचौ आनिनाय भगवान्। यत्+तु मन्यसे 'युद्धे भीष्मादयः+ मया हन्यन्ते' 'अहम्+एव तेषाम्+ हन्ता' इति, एषा बुद्धिः मृषा+एव ते। कथम्? यः+ एनम्+ वेत्ति हन्तारम्+ यः+च+एनम्+ मन्यते हतम्। उभौ तौ न विजानीतः+ न+अयम्+ हन्ति न हन्यते।।2.19।। ।।2.19।। - यः+ एनम्+ प्रकृतम्+ देहिनम्+ वेत्ति विजानाति हन्तारम्+ हननक्रियायाः कर्तारम्+ यः+च एनम् अन्यः+ मन्यते हतम्+ देहहननेन 'हतः अहम्' इति हननक्रियायाः कर्मभूतम्, तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम्। 'हन्ता अहम्' 'हतः अस्मि अहम्' इति देहहननेन आत्मानम्+अहंप्रत्ययविषयम्+ यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इति+अर्थः। यस्मात् न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवति+इति+अर्थः, अविक्रियत्वात्।। कथम्+अविक्रयः+ आत्मा+इति द्वितीयः+ मन्त्रः - न जायते म्रियते वा कदाचित्+न+अयम्+ भूत्वा भविता वा न भूयः। अजः+ नित्यः शाश्वतः+अयम्+ पुराणः+ न हन्यते हन्यमाने शरीरे।।2.20।। ।।2.20।। - न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनः+ विद्यते इति+अर्थः। तथा न म्रियते वा। वाशब्दः चार्थे। न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते। कदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते - न कदाचित् जायते, न कदाचित् म्रियते, इति+एवम्। यस्मात् अयम् आत्मा भूत्वा भवनक्रियाम्+अनुभूय पश्चात् अभविता अभावम्+ गन्ता न भूयः पुनः, तस्मात् न म्रियते। यः+ हि भूत्वा न भविता सः+ म्रियते+ इति+उच्यते लोके। वाशब्दात् नशब्दात्+च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः। तस्मात् न जायते। यः+ हि अभूत्वा भविता सः+ जायते+ इति+उच्यते। न+एवम्+आत्मा। अतः+ न जायते। यस्मात्+एवम्+ तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यः+च। यदि+अपि आद्यन्तयोः+विक्रिययोः प्रतिषेधे सर्वाः+ विक्रियाः प्रतिषिद्धाः+ भवन्ति, तथा+अपि मध्यभाविनीनाम्+ विक्रियाणाम्+ स्वशब्दैः+एव प्रतिषेधः कर्तव्यः अनुक्तानाम्+अपि यौवनादिसमस्तविक्रियाणाम्+ प्रतिषेधः+ यथा स्यात् इति+आह - शाश्वतः+ इति+आदिना। शाश्वतः+ इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते। शश्वद्भवः शाश्वतः। न अपक्षीयते स्वरूपेण, निरवयवत्वात्। न+अपि गुणक्षयेण अपक्षयः, निर्गुणत्वात्। अपक्षयविपरीता+अपि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते - पुराणः+ इति। यः+ हि अवयवागमेन उपचीयते सः+ वर्धते अभिनवः+ इति च उच्यते। अयम्+ तु आत्मा निरवयवत्वात् पुरा+अपि नवः+ एव+इति पुराणः; न वर्धते इति+अर्थः। तथा न हन्यते। हन्तिः अत्र विपरिणामार्थे द्रष्टव्यः अपुनः+उक्ततायै। न विपरिणम्यते इति+अर्थः। हन्यमाने विपरिणम्यमाने+अपि शरीरे। अस्मिन् मन्त्रे षट्+ भावविकाराः+ लौकिकवस्तुविक्रियाः+ आत्मनि प्रतिषिध्यन्ते। सर्वप्रकारविक्रियारहितः+ आत्मा इति वाक्यार्थः। यस्मात्+एवम्+ तस्मात् 'उभौ तौ न विजानीतः' इति पूर्वेण मन्त्रेण अस्य संबन्धः।। यः+ एनम्+ वेत्ति हन्तारम्' इति+अनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, 'न जायते' इति+अनेन अविक्रियत्वम्+ हेतुम्+उक्त्वा प्रतिज्ञातार्थम्+उपसंहरति - वेद+अविनाशिनम्+ नित्यम्+ यः+ एनम्+अजम्+अव्ययम्। कथम्+ सः+ पुरुषः पार्थ कम्+ घातयति हन्ति कम्।।2.21।। ।।2.21।। - वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितम्+ नित्यम्+ विपरिणामरहितम्+ यः+ वेद इति संबन्धः। एनम्+ पूर्वेण मन्त्रेण+उक्तलक्षणम् अजम्+ जन्मरहितम् अव्ययम् अपक्षयरहितम्+ कथम्+ केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियाम्+ करोति, कथम्+ वा घातयति हन्तारम्+ प्रयोजयति। न कथञ्चित् कञ्चित् हन्ति, न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेपः+ एव+अर्थः, प्रश्नार्थासंभवात्। हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेधः+ एव प्रकरणार्थः अभिप्रेतः+ भगवता। हन्तेः+तु आक्षेपः उदाहरणार्थत्वेन कथितः।। विदुषः कम्+ कर्मासंभवहेतुविशेषम्+ पश्यन् कर्माणि+आक्षिपति भगवान् 'कथम्+ सः+ पुरुषः' इति। ननु उक्तः+ एव+आत्मनः अविक्रियत्वम्+ सर्वकर्मासंभवकारणविशेषः। सत्यम्+उक्तः। न तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रियात्+आत्मनः। न हि अविक्रियम्+ स्थाणुम्+ विदितवतः कर्म न संभवति इति चेत्, न; विदुषः आत्मत्वात्। न देहादिसंघातस्य विद्वत्ता। अतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपः+ युक्तः 'कथम्+ सः+ पुरुषः' इति। यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रियः+ एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवम्+एव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपया+एव परमार्थतः अविक्रियः+ एव आत्मा विद्वान्+उच्यते। विदुषः कर्मासंभववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषः+ विहितानि इति भगवतः+ निश्चयः+अवगम्यते।। ननु विद्या+अपि अविदुषः+ एव विधीयते, विदितविद्यस्य पिष्टपेषणवत् विद्याविधानानर्थक्यात्। तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषः न+उपपद्यते इति चेत्, न; अनुष्ठेयस्य भावाभावविशेषोपपत्तेः। अग्निहोत्रादिविध्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकम्+अनुष्ठेयम् 'कर्ता अहम्, मम कर्तव्यम्' इत्येवंप्रकारविज्ञानवतः अविदुषः यथा अनुष्ठेयम्+ भवति, न तु तथा 'न जायते' इत्यादि+आत्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चित्+अनुष्ठेयम्+ भवति; किन्तु 'न+अहम्+ कर्ता, न+अहम्+ भोक्ता' इत्यादि+आत्मैकत्वाकर्तृत्वादिविषयज्ञानात् न+अन्यत्+उत्पद्यते इति एषः+ विशेषः+ उपपद्यते। यः पुनः 'कर्ता अहम्' इति वेत्ति आत्मानम्, तस्य 'मम इदम्+ कर्तव्यम्' इति अवश्यंभाविनी बुद्धिः स्यात्; तदपेक्षया सः अधिक्रियते इति तम्+ प्रति कर्माणि संभवन्ति। सः च अविद्वान्' उभौ तौ न विजानीतः' इति वचनात् विशेषितस्य च विदुषः कर्माक्षेपवचनात्+च 'कथम्+ सः+ पुरुषः' इति। तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोः+च सर्वकर्मसंन्यासे एव अधिकारः। अत एव भगवान् नारायणः सांख्यान् विदुषः अविदुषः+च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति - 'ज्ञानयोगेन सांख्यानाम्+ कर्मयोगेन योगिनाम्' इति। तथा च पुत्राय आह भगवान् व्यासः - 'द्वौ+इमौ+अथ पन्थानौ' इत्यादि। तथा च क्रियापथथः+च+एव पुरस्तात् पश्चात्+संन्यासः+च+इति। तम्+एव विभागम्+ पुनः पुनर्दर्शयिष्यति भगवान् - अतत्त्ववित् 'अहंकारविमूढात्मा कर्ता+अहम्+इति मन्यते', तत्त्ववित्+तु न+अहम्+ करोमि इति। तथा च 'सर्वकर्माणि मनसा संन्यस्य+आस्ते' इत्यादि।। तत्र केचित्+पण्डितंमन्याः+ वदन्ति - 'जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहम्+आत्मा' इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्वकर्मसंन्यासः उपदिश्यते इति। तत्+न; 'न जायते' इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात्। यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्वविज्ञानम्+ कर्तुः+च देहान्तरसंबन्धविज्ञानम्+उत्पद्यते, तथा शास्त्रात् तस्य+एव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानम्+ कस्मात् न+उत्पद्यते इति प्रष्टव्याः ते। करणागोचरत्वात् इति चेत्, न; 'मनसा+एव+अनुद्रष्टव्यम्' इति श्रुतेः। शास्त्राचार्योपदेशशमदमादिसंस्कृतम्+ मनः आत्मदर्शने करणम्। तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानम्+ न+उत्पद्यते+ इति साहसमात्रमेतत्। ज्ञानम्+ च उत्पद्यमानम्+ तद्विपरीतम्+अज्ञानम् अवश्यम्+ बाधते इत्यभ्युपगन्तव्यम्। तत्+च अज्ञानम्+ दर्शितम् 'हन्ता अहम्, हतः अस्मि' इति 'उभौ तौ न विजानीतः' इति। अत्र च आत्मनः हननक्रियायाः कर्तृत्वम्+ कर्मत्वम्+ हेतुकर्तृत्वम्+ च अज्ञानकृतम्+ दर्शितम्। तत्+च सर्वक्रियासु+अपि समानम्+ कर्तृत्वादेः अविद्याकृतत्वम्, अविक्रियत्वात् आत्मनः। विक्रियावान् हि कर्ता आत्मनः कर्मभूतम्+अन्यम्+ प्रयोजयति 'कुरु' इति। तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वम्+ हेतुकर्तृत्वम्+ च प्रतिषेधति भगवान्+वासुदेवः विदुषः कर्माधिकाराभावप्रदर्शनार्थम् 'वेदाविनाशिनम्+... कथम्+ सः+ पुरुषः इत्यादिना। क्व पुनः विदुषः अधिकारः+ इति एतत्+उक्तम्+ पूर्वम्+एव 'ज्ञानयोगेन सांख्यानाम्' इति। तथा च सर्वकर्मसंन्यासम्+ वक्ष्यति 'सर्वकर्माणि मनसा' इत्यादिना।। ननु मनसा इति वचनात् न वाचिकानाम्+ कायिकानाम्+ च संन्यासः इति चेत्, न; सर्वकर्माणि इति विशेषितत्वात्। मानसानाम्+एव सर्वकर्मणाम्+इति चेत्, न; मनोव्यापारपूर्वकत्वात्+वाक्कायव्यापाराणाम्+ मनोव्यापाराभावे तदनुपपत्तेः। शास्त्रीयाणाम्+ वाक्कायकर्मणाम्+ कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यसेत्+इति चेत्, न; 'न+एव कुर्वन्+न कारयन्' इति विशेषणात्। सर्वकर्मसंन्यासः अयम्+ भगवता उक्तः मरिष्यतः न जीवतः इति चेत्, न; 'नवद्वारे पुरे देही आस्ते' इति विशेषणानुपपत्तेः। न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनम्+ संभवति। अकुर्वतः अकारयतः+च देहे संन्यस्य इति संबन्धः न देहे आस्ते इति चेत्, न; सर्वत्र आत्मनः अविक्रियत्वावधारणात्, आसनक्रियायाः+च अधिकरणापेक्षत्वात्, तदनपेक्षत्वात्+च संन्यासस्य। संपूर्वः+तु न्यासशब्दः अत्र त्यागार्थः, न निक्षेपार्थः। तस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे एव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः।। प्रकृतम्+ तु वक्ष्यामः। तत्र आत्मनः अविनाशित्वम्+ प्रतिज्ञातम्। तत्+किम्+इव+इति, उच्यते - वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः+अपराणि। तथा शरीराणि विहाय जीर्णानि+अन्यानि संयाति नवानि देही।।2.22।। ।।2.22।। - वासांसि वस्त्राणि जीर्णानि दुर्बलताम्+ गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि, तथा तद्वत्+एव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रियः+ एव+इति+अर्थः।। कस्मात् अविक्रियः+ एव+इति, आह - न+एनम्+ छिन्दन्ति शस्त्राणि न+एनम्+ दहति पावकः। न च+एनम्+ क्लेदयन्ति+आपः+ न शोषयति मारुतः।।2.23।। ।।2.23।। - एनम्+ प्रकृतम्+ देहिनम्+ न +छिन्दन्ति शस्त्राणि, निरवयवत्वात् न अवयवविभागम्+ कुर्वन्ति। शस्त्राणि अस्यादीनि। तथा न एनम्+ दहति पावकः, अग्निः+अपि न भस्मीकरोति। तथा न च एनम्+ क्लेदयन्ति आपः। अपाम्+ हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम्। तत् न निरवयवे आत्मनि संभवति। तथा स्नेहवत् द्रव्यम्+ स्नेहशोषणेन नाशयति वायुः। एनम्+ तु आत्मानम्+ न शोषयति मारुतः+अपि।। यतः एवम्+ तस्मात् - अच्छेद्यः+अयम्+अदाह्यः+अयम्+अक्लेद्यः+अशोष्यः एव च। नित्यः सर्वगतः स्थाणुः+अचलः+अयम्+ सनातनः।।2.24।। ।।2.24।। - यस्मात् अन्योन्यनाशहेतुभूतानि एनम्+आत्मानम्+ नाशयितुम्+ न+उत्सहन्ते अस्यादीनि तस्मात् नित्यः। नित्यत्वात् सर्वगतः। सर्वगतत्वात् स्थाणुः इव, स्थिरः+ इति+एतत्। स्थिरत्वात् अचलः अयम् आत्मा। अतः सनातनः चिरंतनः, न कारणात्+कुतश्चित् निष्पन्नः, अभिनवः इत्यर्थः।। न+एतेषाम्+ श्लोकानाम्+ पौनरुक्त्यम्+ चोदनीयम्, यतः एकेन+एव श्लोकेन आत्मनः नित्यत्वम्+अविक्रियत्वम्+ च+उक्तम् 'न जायते म्रियते वा' इत्यादिना। तत्र यत्+एव आत्मविषयम्+ किञ्चित्+उच्यते, तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते; किञ्चित्+शब्दतः पुनः+उक्तम्, किञ्चित्+अर्थतः इति। दुबोर्धत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गम्+आपाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथम्+ नु नाम संसारिणाम्+असंसारित्वबुद्धिगोचरताम्+आपन्नम्+ सत् अव्यक्तम्+ तत्त्वम्+ संसारनिवृत्तये स्यात् इति।। किञ्च - अव्यक्तः+अयम्+अचिन्त्यः+अयम्+अविकार्यः+अयम्+उच्यते। तस्मात्+एवम्+ विदित्वा+एनम्+ न+अनुशोचितुम्+अर्हसि।।2.25।। ।।2.25।। - सर्वकरणाविषयत्वात् न व्यज्यते+ इति अव्यक्तः अयम् आत्मा। अतः+ एव अचिन्त्यः अयम्। यत्+हि इन्द्रियगोचरः तत् चिन्ताविषयत्वम्+आपद्यते। अयम्+ तु+आत्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः। अत एव अविकार्यः, यथा क्षीरम्+ दध्यातञ्चनादिना विकारि न तथा अयम्+आत्मा। निरवयवत्वात्+च अविक्रियः। न हि निरवयवम्+ किञ्चित् विक्रियात्मकम्+ दृष्टम्। अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते। तस्मात् एवम्+ यथा+उक्तप्रकारेण एनम् आत्मानम्+ विदित्वा त्वम्+ न अनुशोचितुम्+अर्हसि हन्ता+अहम्+एषाम्, मया+एते हन्यन्ते+ इति।। आत्मनः अनित्यत्वम्+अभ्युपगम्य इदम्+उच्यते - अथ च+एनम्+ नित्यजातम्+ नित्यम्+ वा मन्यसे मृतम्। तथापि त्वम्+ महाबाहो न+एवम्+ शोचितुम्+अर्हसि।।2.26।। ।।2.26।। - अथ च इति अभ्युपगमार्थः। एनम्+ प्रकृतम्+आत्मानम्+ नित्यजातम्+ लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्तिम्+ जातः+ जातः+ इति मन्यसे तथा प्रतितत्तद्विनाशम्+ नित्यम्+ वा मन्यसे मृतम्+ मृतः+ मृतः+ इति; तथापि तथा+अभावे+अपि आत्मनि त्वम्+ महाबाहो, न एवम्+ शोचितुम्+अर्हसि, जन्मवतः+ जन्म नाशवतः+ नाशः+च+इति+एतौ+अवश्यंभाविनौ+इति।। तथा च सति - जातस्य हि ध्रुवः+ मृत्युः+ध्रुवम्+ जन्म मृतस्य च। तस्मात्+अपरिहार्ये+अर्थे न त्वम्+ शोचितुम्+अर्हसि।।2.27।। ।।2.27।। - जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणम्+ ध्रुवम्+ जन्म मृतस्य च। तस्मात्+अपरिहार्यः+अयम्+ जन्ममरणलक्षणः+अर्थः। तस्मिन्+अपरिहार्ये+अर्थे न त्वम्+ शोचितुम्+अर्हसि।। कार्यकरणसंघातात्मकानि+अपि भूतानि+उद्दिश्य शोकः+ न युक्तः कर्तुम्, यतः - अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनानि+एव तत्र का परिदेवना।।2.28।। ।।2.28।। - अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषाम्+ भूतानाम्+ पुत्रमित्रादिकार्यकरणसंघातात्मकानाम्+ तानि अव्यक्तादीनि भूतानि प्राक्+उत्पत्तेः, उत्पन्नानि च प्राङ्+मरणात् व्यक्तमध्यानि। अव्यक्तनिधनानि+एव पुनः अव्यक्तम् अदर्शनम्+ निधनम्+ मरणम्+ येषाम्+ तानि अव्यक्तनिधनानि। मरणात्+ऊर्ध्वम्+अपि+अव्यक्तताम्+एव प्रतिपद्यन्ते इत्यर्थः। तथा च+उक्तम् - 'अदर्शनात्+आपतितः पुनः+च+अदर्शनम्+ गतः। न+असौ तव न तस्य त्वम्+ वृथा का परिदेवना' इति। तत्र का परिदेवना कः वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेषु+इत्यर्थः।। दुर्विज्ञेयः+अयम्+ प्रकृतः+ आत्मा; किम्+ त्वाम्+एव+एकम्+उपालभे साधारणे भ्रान्तिनिमित्ते। कथम्+ दुर्विज्ञेयः+अयमात्मा इत्यत आह - आश्चर्यवत्+पश्यति कश्चित्+एनम्+आश्चर्यवत्+वदति तथा+एव च+अन्यः। आश्चर्यवत्+च+एनम्+अन्यः शृणोति श्रुत्वा+अपि+एनम्+ वेद न च+एव कश्चित्।।2.29।। ।।2.29।। - आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्मात्+दृश्यमानम्+ तेन तुल्यम्+ आश्चर्यवत् आश्चर्यम्+इव एनम् आत्मानम्+ पश्यति कश्चित्। आश्चर्यवत् एनम्+ वदति तथा+एव च अन्यः। आश्चर्यवत्+च एनम्+अन्यः शृणोति। श्रुत्वा दृष्ट्वा उक्त्वा+अपि एनम्+आत्मानम्+ वेद न च+एव कश्चित्। अथवा यः+अयम्+आत्मानम्+ पश्यति सः+ आश्चर्यतुल्यः, यः+ वदति यः+च शृणोति सः अनेकसहस्रेषु कश्चित्+एव भवति। अतः+ दुर्बोधः+ आत्मा इति+अभिप्रायः।। अथ+इदानीम्+ प्रकरणार्थम्+उपसंहरन्+ब्रूते - देही नित्यम्+अवध्यः+अयम्+ देहे सर्वस्य भारत। तस्मात्+सर्वाणि भूतानि न त्वम्+ शोचितुम्+अर्हसि।।2.30।। ।।2.30।। - देही शरीरी नित्यम्+ सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वात्+नित्यत्वात्+च तत्र अवध्यः+अयम्+ देहे शरीरे सर्वस्य सर्वगतत्वात्+स्थावरादिषु स्थितः+अपि सर्वस्य प्राणिजातस्य देहे वध्यमाने+अपि अयम्+ देही न वध्यः यस्मात्, तस्मात्, भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वम्+ शोचितुम्+अर्हसि।। इह परमार्थतत्त्वापेक्षायाम्+ शोकः+ मोहः+ वा न संभवति+इति+उक्तम्। न केवलम्+ परमार्थतत्त्वापेक्षायाम्+एव। किम्+ तु - स्वधर्मम्+अपि च+अवेक्ष्य न विकम्पितुम्+अर्हसि। धर्म्यात्+हि युद्धात्+श्रेयः+अन्यत्+क्षत्रियस्य न विद्यते।।2.31।। ।।2.31।। - स्वधर्मम्+अपि स्वः+ धर्मः क्षत्रियस्य युद्धम्+ तम्+अपि अवेक्ष्य त्वम्+ न विकम्पितुम्+ प्रचलितुम् न+अर्हसि क्षत्रियस्य स्वाभाविकात्+धर्मात् आत्मस्वाभाव्यात्+इति+अभिप्रायः। तत्+च युद्धम्+ पृथिवीजयद्वारेण धर्मार्थम्+ प्रजारक्षणार्थम्+ च+इति धर्मात्+अनपेतम्+ परम्+ धर्म्यम्। तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात्।। कुतः+च तत् युद्धम्+ कर्तव्यम्+इति, उच्यते ? यदृच्छया च+उपपन्नम्+ स्वर्गद्वारम्+अपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम्+ईदृशम्।।2.32।। ।।2.32।। - यदृच्छया च अप्रार्थिततया उपपन्नम् आगतम्+ स्वर्गद्वारम् अपावृतम् उद्घाटितम्+ ये एतत् ईदृशम्+ युद्धम्+ लभन्ते क्षत्रियाः हे पार्थ, किम्+ न सुखिनः ते? एवम्+ कर्तव्यताप्राप्तम्+अपि ? अथ चेत्+त्वम्+इमम्+ धर्म्यम्+ संग्रामम्+ न करिष्यसि। ततः स्वधर्मम्+ कीर्तिम्+ च हित्वा पापम्+अवाप्स्यसि।।2.33।। ।।2.33।। - अथ चेत् त्वम् इमम्+ धर्म्यम्+ धर्मात्+अनपेतम्+ विहितम्+ संग्रामम्+ युद्धम्+ न करिष्यसि चेत्, ततः तदकरणात् स्वधर्मम्+ कीर्तिम्+ च महादेवादिसमागमनिमित्ताम्+ हित्वा केवलम्+ पापम् अवाप्स्यसि।। न केवलम्+ स्वधर्मकीर्तिपरित्यागः ? अकीर्तिम्+ च+अपि भूतानि कथयिष्यन्ति ते+अव्ययाम्। संभावितस्य च+अकीर्तिः+मरणात्+अतिरिच्यते।।2.34।। ।।2.34।। - अकीर्तिम्+ च+अपि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययाम्+ दीर्घकालाम्। धर्मात्मा शूरः+ इति+एवमादिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च अकीर्तेः वरम्+ मरणम्+इत्यर्थः।। किञ्च - भयात्+रणात्+उपरतम्+ मंस्यन्ते त्वाम्+ महारथाः। येषाम्+ च त्वम्+ बहुमतः+ भूत्वा यास्यसि लाघवम्।।2.35।। ।।2.35।। - भयात् कर्णादिभ्यः रणात् युद्धात् उपरतम्+ निवृत्तम्+ मंस्यन्ते चिन्तयिष्यन्ति न कृपया+इति त्वाम्+ महारथाः दुर्योधनप्रभृतयः। येषाम्+ च त्वम्+ दुर्योधनादीनाम्+ बहुमतः+ बहुभिः गुणैः युक्तः इत्येवम्+ मतः बहुमतः भूत्वा पुनः यास्यसि लाघवम्+ लघुभावम्।। किञ्च - अवाच्यवादान्+च बहून् वदिष्यन्ति तव+अहिताः। निन्दन्तः+तव सामर्थ्यम्+ ततः+ दुःखतरम्+ नु किम्।।2.36।। ।।2.36।। - अवाच्यवादान् अवक्तव्यवादान्+च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयम्+ सामर्थ्यम्+ निवातकवचादियुद्धनिमित्तम्। ततः तस्मात् निन्दाप्राप्तेर्दुःखात् दुःखतरम्+ नु किम्, ततः कष्टतरम्+ दुःखम्+ नास्ति+इत्यर्थः।। युद्धे पुनः क्रियमाणे कर्णादिभिः - हतः+ वा प्राप्स्यसि स्वर्गम्+ जित्वा वा भोक्ष्यसे महीम्। तस्मात्+उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।। ।।2.37।। - हतः+ वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गम्+ प्राप्स्यसि। जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम्। उभयथा+अपि तव लाभ एव+इति+अभिप्रायः। यतः+ एवम्+ तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः 'जेष्यामि शत्रून्, मरिष्यामि वा' इति निश्चयम्+ कृत्वा+इत्यर्थः।। तत्र युद्धम्+ स्वधर्मः+ इति+एवम्+ युध्यमानस्य+उपदेशम्+इमम्+ शृणु - सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व न+एवम्+ पापम्+अवाप्स्यसि।।2.38।। ।।2.38।। - सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषौ+अपि+अकृत्वा+इति+एतत्। तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व। न एवम्+ युद्धम्+ कुर्वन् पापम् अवाप्स्यसि। इति+एषः+ उपदेशः प्रासङ्गिकः।। शोकमोहापनयनाय लौकिकः+ न्यायः 'स्वधर्मम्+अपि च+अवेक्ष्य' इत्याद्यैः श्लोकैः+उक्तः, न तु तात्पर्येण। परमार्थदर्शनम्+इह प्रकृतम्। तत्+च+उक्तम्+उपसंह्रियते - 'एषा ते+अभिहिता' (गीता 2.39) इति शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् 'ज्ञानयोगेन सांख्यानाम्+ कर्मयोगेन योगिनाम्' इति निष्ठाद्वयविषयम्+ शास्त्रम्+ सुखम्+ प्रवर्तिष्यते, श्रोतारः+च विषयविभागेन सुखम्+ ग्रहीष्यन्ति इत्यत आह - एषा ते+अभिहिता सांख्ये बुद्धिः+योगे तु+इमाम्+ शृणु। बुद्ध्या युक्तः+ यया पार्थ कर्मबन्धम्+ प्रहास्यसि।।2.39।। ।।2.39।। - एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानम्+ साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्। योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमाम् अनन्तरम्+एव+उच्यमानाम्+ बुद्धिम्+ शृणु। ताम्+ च बुद्धिम्+ स्तौति प्ररोचनार्थम् - बुद्धया यया योगविषयया युक्तः हे पार्थ, कर्मबन्धम्+ कर्म+एव धर्माधर्माख्यः+ बन्धः कर्मबन्धः तम्+ प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्या+एव इत्यभिप्रायः।। किञ्च अन्यत् ? न+इह+अभिक्रमनाशः+अस्ति प्रत्यवायः+ न विद्यते। स्वल्पम्+अपि+अस्य धर्मस्य त्रायते महतः+ भयात्।।2.40।। ।।2.40।। - न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणम्+अभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः। योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वम्+इत्यर्थः। किञ्च न+अपि चिकित्सावत् प्रत्यवायः विद्यते भवति। किम्+ तु स्वल्पम्+अपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितम्+ त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात्।। या+इयम्+ सांख्ये बुद्धिः+उक्ता योगे च, वक्ष्यमाणलक्षणा सा ? व्यवसायात्मिका बुद्धिः+एका+इह कुरुनन्दन। बहुशाखा हि+अनन्ताः+च बुद्धयः+अव्यवसायिनाम्।।2.41।। ।।2.41।। - व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात् , इह श्रेयोमार्गे हे कुरुनन्दन। याः पुनः इतरा विपरीतबुद्धयः, यासाम्+ शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारः+ नित्यप्रततः+ विस्तीर्णः+ भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशात्+च उपरतासु+अनन्तभेदबुद्धिषु संसारः+अपि+उपरमते ता बुद्धयः बहुशाखाः बह्व्यः शाखाः यासाम्+ ताः बहुशाखाः, बहुभेदाः+ इत्येतत्। प्रतिशाखाभेदेन हि अनन्ताः+च बुद्धयः। केषाम्? अव्यवसायिनाम्+ प्रमाणजनितविवेकबुद्धिरहितानाम्+इत्यर्थः।। येषाम्+ व्यवसायात्मिका बुद्धिः+नास्ति ते ? याम्+इमाम्+ पुष्पिताम्+ वाचम्+ प्रवदन्ति+अविपश्चितः। वेदवादरताः पार्थ न+अन्यत्+अस्ति+इति वादिनः।।2.42।। ।।2.42।। - याम् इमाम्+ वक्ष्यमाणाम्+ पुष्पिताम्+ पुष्पितः+ इव वृक्षः शोभमानाम्+ श्रूयमाणरमणीयाम्+ वाचम्+ वाक्यलक्षणाम्+ प्रवदन्ति। के? अविपश्चितः अमेधसः अविवेकिनः+ इत्यर्थः। वेदवादरताः बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, न अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवम्+ वादिनः वदनशीलाः।। ते च - कामात्मानः स्वर्गपराः+ जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलाम्+ भोगैश्वर्यगतिम्+ प्रति।।2.43।। ।।2.43।। - कामात्मानः कामस्वभावाः, कामपराः+ इत्यर्थः। स्वर्गपराः स्वर्गः परः पुरुषार्थः येषाम्+ ते स्वर्गपराः स्वर्गप्रधानाः। जन्मकर्मफलप्रदाम्+ कर्मणः फलम्+ कर्मफलम्+ जन्म+एव कर्मफलम्+ जन्मकर्मफलम्+ तत् प्रददाति+इति जन्मकर्मफलप्रदा, ताम्+ वाचम्। प्रवदन्ति इति+अनुषज्यते। क्रियाविशेषबहुलाम्+ क्रियाणाम्+ विशेषाः क्रियाविशेषाः ते बहुलाः+ यस्याम्+ वाचि ताम्+ स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते। भोगैश्वर्यगतिम्+ प्रति भोगः+च ऐश्वर्यम्+ च भोगैश्वर्ये, तयोः+गतिः प्राप्तिः भोगैश्वर्यगतिः, ताम्+ प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलाम्+ ताम्+ वाचम्+ प्रवदन्तः मूढाः संसारे परिवर्तन्ते इति+अभिप्रायः।। तेषाम्+ च - भोगैश्वर्यप्रसक्तानाम्+ तया+अपहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।। ।।2.44।। - भोगैश्वर्यप्रसक्तानाम्+ भोगः कर्तव्यः ऐश्वर्यम्+ च इति भोगैश्वर्ययोः+एव प्रणयवताम्+ तदात्मभूतानाम्। तया क्रियाविशेषबहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानाम्+ व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगा सर्वम्+इति समाधिः अन्तःकरणम्+ बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्यर्थः।। ये एवम्+ विवेकबुद्धिरहिताः तेषाम्+ कामात्मनाम्+ यत् फलम्+ तत्+आह - त्रैगुण्यविषयाः+ वेदाः+ निस्त्रैगुण्यः+ भव+अर्जुन। निर्द्वन्द्वः+ नित्यसत्त्वस्थः+ निर्योगक्षेमः+ आत्मवान्।।2.45।। ।।2.45।। - त्रैगुण्यविषयाः त्रैगुण्यम्+ संसारो विषयः प्रकाशयितव्यः येषाम्+ ते वेदाः त्रैगुण्यविषयाः। त्वम्+ तु निस्त्रैगुण्यः+ भव अर्जुन, निष्कामः+ भव इत्यर्थः। निर्द्वन्द्वः सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ, ततः निर्गतः निर्द्वन्द्वः+ भव। नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितः+ भव। तथा निर्योगक्षेमः अनुपात्तस्य उपादानम्+ योगः, उपात्तस्य रक्षणम्+ क्षेमः, योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिः+दुष्करा इत्यतः निर्योगक्षेमः+ भव। आत्मवान् अप्रमत्तः+च भव। एषः+ तव उपदेशः स्वधर्मम्+अनुतिष्ठतः।। सर्वेषु वेदोक्तेषु कर्मसु यानि+अयुक्तानि+अनन्तानि फलानि तानि न+अपेक्ष्यन्ते चेत्, किमर्थम्+ तानि ईश्वराय+इति+अनुष्ठीयन्ते इति+उच्यते; शृणु - यावान्+अर्थः+ उदपाने सर्वतःसंप्लुतोदके। तावान्+सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।। ।।2.46।। - यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलम्+ प्रयोजनम्+ सः+ सर्वः अर्थः सर्वतःसंप्लुतोदके+अपि यः अर्थः तावान्+एव संपद्यते, तत्र अन्तर्भवति+इत्यर्थः। एवम्+ तावान् तावत्परिमाणः+ एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्+कर्मफलम्+ सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वम्+ विजानतः+ यः अर्थः यत् विज्ञानफलम्+ सर्वतःसंप्लुतोदकस्थानीयम्+ तस्मिन् तावान्+एव संपद्यते तत्र+एव+अन्तर्भवति+इत्यर्थः। 'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद' इति श्रुतेः। 'सर्वम्+ कर्म+अखिलम्' इति च वक्ष्यति। तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मणि+अधिकृतेन कूपतडागाद्यर्थस्थानीयम्+अपि कर्म कर्तव्यम्।। तव च - कर्मणि+एव+अधिकारः+ते मा फलेषु कदाचन। मा कर्मफलहेतुः+भूः+मा ते सङ्गः+अस्तु+अकर्मणि।।2.47।। ।।2.47।। - कर्मणि+एव अधिकारः न ज्ञाननिष्ठायाम्+ ते तव। तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चित्+अपि+अवस्थायाम्+इत्यर्थः। यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवम्+ मा कर्मफलहेतुः भूः। यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्य+एव जन्मनः+ हेतुः+भवेत्। यदि कर्मफलम्+ न+इष्यते, किम्+ कर्मणा दुःखरूपेण? इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिः+मा भूत्।। यदि कर्मफलप्रयुक्तेन न कर्तव्यम्+ कर्म, कथम्+ तर्हि कर्तव्यम्+इति; उच्यते - योगस्थः कुरु कर्माणि सङ्गम्+ त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समः+ भूत्वा समत्वम्+ योगः+ उच्यते।।2.48।। ।।2.48।। - योगस्थः सन् कुरु कर्माणि केवलम्+ईश्वरार्थम्; तत्र+अपि 'ईश्वरः+ मे तुष्यतु' इति सङ्गम्+ त्यक्त्वा धनञ्जय। फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्माणि। कः+असौ योगः यत्रस्थः कुरु इति उक्तम्? इदम्+एव तत् - सिद्ध्यसिद्ध्योः समत्वम्+ योगः उच्यते।। यत्+पुनः समत्वबुद्धियुक्तम्+ईश्वराराधनार्थम्+ कर्म+उक्तम्, एतस्मात्+कर्मणः - दूरेण हि+अवरम्+ कर्म बुद्धियोगात्+धनञ्जय। बुद्धौ शरणम्+अन्विच्छ कृपणाः फलहेतवः।।2.49।। ।।2.49।। - दूरेण अतिविप्रकर्षेण अत्यन्तम्+एव हि अवरम् अधमम्+ निकृष्टम्+ कर्म फलार्थिना क्रियमाणम्+ बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः, जन्ममरणादिहेतुत्वात्। हे धनञ्जय, यतः+ एवम्+ ततः योगविषयायाम्+ बुद्धौ तत्परिपाकजायाम्+ वा सांख्यबुद्धौ शरणम् आश्रयम्+अभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, परमार्थज्ञानशरणः+ भव+इत्यर्थः। यतः अवरम्+ कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, 'यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः' इति श्रुतेः।। समत्वबुद्धियुक्तः सन् स्वधर्मम्+अनुतिष्ठन् यत्+फलम्+ प्राप्नोति तत्+शृणु - बुद्धियुक्तः+ जहाति+इह उभे सुकृतदुष्कृते। तस्मात्+योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।। ।।2.50।। - बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्वबुद्धियोगाय युज्यस्व घटस्व। योगः+ हि कर्मसु कौशलम्, स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतः+तया तत् कौशलम्+ कुशलभावः। तद्धि कौशलम्+ यत् बन्धनस्वभावानि+अपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते। तस्मात्+समत्वबुद्धियुक्तः+ भव त्वम्।। यस्मात् - कर्मजम्+ बुद्धियुक्ताः+ हि फलम्+ त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदम्+ गच्छन्ति+अनामयम्।।2.51।। ।।2.51।। - कर्मजम्+ फलम्+ त्यक्त्वा इति व्यवहितेन संबन्धः। इष्टानिष्टदेहप्राप्तिः कर्मजम्+ फलम्+ कर्मभ्यः+ जातम्+ बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलम्+ त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनः+ भूत्वा, जन्मबन्धविनिर्मुक्ताः जन्म+एव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्तः+ एव जन्मबन्धात् विनिर्मुक्ताः सन्तः, पदम्+ परमम्+ विष्णोः मोक्षाख्यम्+ गच्छन्ति अनामयम्+ सर्वोपद्रवरहितम्+इत्यर्थः। अथवा 'बुद्धियोगात्+धनञ्जय' इत्यारभ्य परमार्थदर्शनलक्षणा+एव सर्वतःसंप्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिः+दर्शिता, साक्षात्+सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात्।। योगानुष्ठानजनितसत्त्वशुद्धजा बुद्धिः कदा प्राप्स्यते इत्युच्यते - यदा ते मोहकलिलम्+ बुद्धिः+व्यतितरिष्यति। तदा गन्तासि निर्वेदम्+ श्रोतव्यस्य श्रुतस्य च।।2.52।। ।।2.52।। - यदा यस्मिन्+काले ते तव मोहकलिलम्+ मोहात्मकम्+अविवेकरूपम्+ कालुष्यम्+ येन आत्मानात्मविवेकबोधम्+ कलुषीकृत्य विषयम्+ प्रत्यन्तःकरणम्+ प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्धभावम्+आपत्स्यते इत्यर्थः। तदा तस्मिन् काले गन्ता+असि प्राप्स्यसि निर्वेदम्+ वैराग्यम्+ श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यम्+ श्रुतम्+ च ते निष्फलम्+ प्रतिभाति+इति+अभिप्रायः।। मोहकलिलात्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजम्+ फलम्+ परमार्थयोगम्+अवाप्स्यामि+इति चेत्, तत् शृणु - श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधौ+अचला बुद्धिः+तदा योगम्+अवाप्स्यसि।।2.53।। ।।2.53।। - श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसंबन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिः यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेपचलनवर्जिता सती समाधौ, समाधीयते चित्तम्+अस्मिन्+इति समाधिः आत्मा, तस्मिन् आत्मनि इत्येतत्। अचला तत्र+अपि विकल्पवर्जिता इत्येतत्। बुद्धिः अन्तःकरणम्। तदा तस्मिन्+काले योगम् अवाप्स्यसि विवेकप्रज्ञाम्+ समाधिम्+ प्राप्स्यसि।। प्रश्नबीजम्+ प्रतिलभ्य अर्जुनः+ उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया - अर्जुनः+ उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किम्+ प्रभाषेत किम्+आसीत व्रजेत किम्।।2.54।। ।।2.54।। - स्थिता प्रतिष्ठिता 'अहम्+अस्मि परम्+ ब्रह्म' इति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किम्+ भाषणम्+ वचनम्+ कथम्+असौ परैः+भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे केशव। स्थितधीः स्थितप्रज्ञः स्वयम्+ वा किम्+ प्रभाषेत। किम् आसीत व्रजेत किम् आसनम्+ व्रजनम्+ वा तस्य कथम्+इत्यर्थः। स्थितप्रज्ञस्य लक्षणम्+अनेन श्लोकेन पृच्छति।। यः+ हि+आदितः+ एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायाम्+ प्रवृत्तः, यः+च कर्मयोगेन, तयोः 'प्रजहाति' इत्यारभ्य आ अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणम्+ साधनम्+ च+उपदिश्यते। सर्वत्र+एव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तानि+एव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात्। यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि - श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मनि+एव+आत्मना तुष्टः स्थितप्रज्ञः+तदा+उच्यते।।2.55।। ।।2.55।। - प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्+काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान्। सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्य+इव प्रवृत्तिः प्राप्ता, इत्यतः+ उच्यते - आत्मनि+एव प्रत्यक्+आत्मस्वरूपे एव आत्मना स्वेन+एव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मात्+अलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते। त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्मारामः+ आत्मक्रीडः स्थितप्रज्ञः+ इत्यर्थः।। किञ्च - दुःखेषु+अनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीः+मुनिः+उच्यते।।2.56।। ।।2.56।। - दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नम्+ न प्रक्षुभितम्+ दुःखप्राप्तौ मनः+ यस्य सः+अयम् अनुद्विग्नमनाः। तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निः+इव इन्धनाद्याधाने सुखानि+अनु विवर्धते स विगतस्पृहः। वीतरागभयक्रोधः रागः+च भयम्+ च क्रोधः+च वीता विगता यस्मात् सः+ वीतरागभयक्रोधः। स्थितधीः स्थितप्रज्ञः+ मुनिः संन्यासी तदा उच्यते।। किञ्च - यः सर्वत्र+अनभिस्नेहः+तत्+तत्+प्राप्य शुभाशुभम्। न+अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।। ।।2.57।। - यः मुनिः सर्वत्र देहजीवितादिषु+अपि अनभिस्नेहः अभिस्नेहवर्जितः तत्+तत् प्राप्य शुभाशुभम्+ तत्+तत् शुभम्+ अशुभम्+ वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभम्+ प्राप्य न तुष्यति न हृष्यति, अशुभम्+ च प्राप्य न द्वेष्टि इत्यर्थः। तस्य एवम्+ हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति।। किञ्च - यदा संहरते च+अयम्+ कूर्मः+अङ्गानि+इव सर्वशः। इन्द्रियाणि+इन्द्रियार्थेभ्यः+तस्य प्रज्ञा प्रतिष्ठिता।।2.58।। ।।2.58।। - यदा संहरते सम्यक्+उपसंहरते च अयम्+ ज्ञाननिष्ठायाम्+ प्रवृत्तः+ यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वानि+अङ्गानि उपसंहरति सर्वशः सर्वतः, एवम्+ ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्यः उपसंहरते। तस्य प्रज्ञा प्रतिष्ठिता इति+उक्तार्थम्+ वाक्यम्।। तत्र विषयान्+अनाहरतः आतुरस्य+अपि इन्द्रियाणि कूर्माङ्गानि+इव संह्रियन्ते न तु तद्विषयः+ रागः सः+ कथम्+ संह्रियते इति उच्यते - विषयाः+ विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जम्+ रसः+अपि+अस्य परम्+ दृष्ट्वा निवर्तते।।2.59।। ।।2.59।। - यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्य+अपि विनिवर्तन्ते देहिनः+ देहवतः रसवर्जम्+ रसः+ रागः+ विषयेषु यः तम्+ वर्जयित्वा। रसशब्दः+ रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात्। सः+अपि रसः+ रञ्जनारूपः सूक्ष्मः अस्य यतेः परम्+ परमार्थतत्त्वम्+ ब्रह्म दृष्ट्वा उपलभ्य 'अहम्+एव तत्' इति वर्तमानस्य निवर्तते निर्बीजम्+ विषयविज्ञानम्+ संपद्यते इत्यर्थः। न असति सम्यग्दर्शने रसस्य उच्छेदः। तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यम्+ कर्तव्यम्+इत्यभिप्रायः।। सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यम्+ चिकीर्षता आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि, यस्मात्+तत्+अनवस्थापने दोषम्+आह - यततः+ हि+अपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम्+ मनः।।2.60।। ।।2.60।। - यततः प्रयत्नम्+ कुर्वतः अपि हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन संबन्धः। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखम्+ हि पुरुषम्+ विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभम्+ प्रसह्य प्रकाशम्+एव पश्यतः+ विवेकविज्ञानयुक्तम्+ मनः।। यतः तस्मात् - तानि सर्वाणि संयम्य युक्तः+ आसीत मत्परः। वशे हि यस्य+इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।। ।।2.61।। - तानि सर्वाणि संयम्य संयमनम्+ वशीकरणम्+ कृत्वा युक्तः समाहितः सन् आसीत मत्परः अहम्+ वासुदेवः सर्वप्रत्यक्+आत्मा परः+ यस्य सः मत्परः, 'न अन्यः+अहम्+ तस्मात्' इति आसीत इत्यर्थः। एवम्+आसीनस्य यतेः वशे हि यस्य इन्द्रियाणि वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता।। अथ+इदानीम्+ पराभविष्यतः सर्वानर्थमूलम्+इदम्+उच्यते - ध्यायतः+ विषयान्+पुंसः सङ्गः+तेषु+उपजायते। सङ्गात् संजायते कामः कामात्+क्रोधः+अभिजायते।।2.62।। ।।2.62।। - ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते। सङ्गात् प्रीतेः संजायते समुत्पद्यते कामः तृष्णा। कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते।। क्रोधात्+भवति संमोहः संमोहात्+स्मृतिविभ्रमः। स्मृतिभ्रंशात्+ बुद्धिनाशः+ बुद्धिनाशात्+प्रणश्यति।।2.63।। ।।2.63।। - क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयः। क्रुद्धः+ हि संमूढः सन् गुरुम्+अपि+आक्रोशति। संमोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमः+ भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः। ततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेः+नाशः। कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेः+नाशः+ उच्यते। बुद्धिनाशात् प्रणश्यति। तावत्+एव हि पुरुषः यावत्+अन्तःकरणम्+ तदीयम्+ कार्याकार्यविषयविवेकयोग्यम्। तदयोग्यत्वे नष्टः+ एव पुरुषः+ भवति। अतः तस्य+अन्तःकरणस्य बुद्धेः+नाशात् प्रणश्यति पुरुषार्थायोग्यः+ भवति+इत्यर्थः।। सर्वानर्थस्य मूलम्+उक्तम्+ विषयाभिध्यानम्। अथ इदानीम्+ मोक्षकारणम्+इदम्+उच्यते - रागद्वेषवियुक्तैः+तु विषयान्+इन्द्रियैः+चरन्। आत्मवश्यैः+विधेयात्मा प्रसादम्+अधिगच्छति।।2.64।। ।।2.64।। - रागद्वेषवियुक्तैः रागः+च द्वेषः+च रागद्वेषौ, तत्पुरःसरा हि इन्द्रियाणाम्+ प्रवृत्तिः स्वाभाविकी, तत्र यः+ मुमुक्षुः भवति सः ताभ्याम्+ वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः विधेयात्मा इच्छातः विधेयः आत्मा अन्तःकरणम्+ यस्य सः अयम्+ प्रसादम् अधिगच्छति। प्रसादः प्रसन्नता स्वास्थ्यम्।। प्रसादे सति किम्+ स्यात् इति+उच्यते - प्रसादे सर्वदुःखानाम्+ हानिः+अस्य+उपजायते। प्रसन्नचेतसः+ हि+आशु बुद्धिः पर्यवतिष्ठते।।2.65।। ।।2.65।। - प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनाम्+ हानिः विनाशः अस्य यतेः उपजायते। किञ्च - प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मात् आशु शीघ्रम्+ बुद्धिः पर्यवतिष्ठते आकाशम्+इव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेण+एव निश्चलीभवति+इत्यर्थः।। एवम्+ प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः, तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः।। सा+इयम्+ प्रसन्नता स्तूयते - न+अस्ति बुद्धिः+अयुक्तस्य न च+अयुक्तस्य भावना। न च+अभावयतः शान्तिः+अशान्तस्य कुतः सुखम्।।2.66।। ।।2.66।। - न+अस्ति न विद्यते न भवति+इत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य। न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः। तथा - न च अस्ति अभावयतः आत्मज्ञानाभिनिवेशम्+अकुर्वतः शान्तिः उपशमः। अशान्तस्य कुतः सुखम्? इन्द्रियाणाम्+ हि विषयसेवातृष्णातः निवृत्तिः+या तत्सुखम् , न विषयविषया तृष्णा। दुःखम्+एव हि सा। न तृष्णायाम्+ सत्याम्+ सुखस्य गन्धमात्रम्+अपि+उपपद्यते इत्यर्थः।। अयुक्तस्य कस्मात्+बुद्धिः+नास्ति इति+उच्यते - इन्द्रियाणाम्+ हि चरताम्+ यत्+मनः+अनुविधीयते। तदस्य हरति प्रज्ञाम्+ वायुः+नावम्+इव+अम्भसि।।2.67।। ।।2.67।। - इन्द्रियाणाम्+ हि यस्मात् चरताम्+ स्वस्वविषयेषु प्रवर्तमानानाम्+ यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषयविकल्पनेन प्रवृत्तम्+ मनः अस्य यतेः हरति प्रज्ञाम् आत्मानात्मविवेकजाम्+ नाशयति। कथम्? वायुः नावम्+इव अम्भसि उदके जिगमिषताम्+ मार्गात्+उद्धृत्य उन्मार्गे यथा वायुः नावम्+ प्रवर्तयति, एवम्+आत्मविषयाम्+ प्रज्ञाम्+ हृत्वा मनः+ विषयविषयाम्+ करोति।। 'यततः+ हि' इति+उपन्यस्तस्य+अर्थस्य अनेकधा उपपत्तिम्+उक्त्वा तम्+ च+अर्थम्+उपपाद्य उपसंहरति - तस्मात्+यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणि+इन्द्रियार्थेभ्यः+तस्य प्रज्ञा प्रतिष्ठिता।।2.68।। ।।2.68।। - इन्द्रियाणाम्+ प्रवृत्तौ दोषः+ उपपादितः+ यस्मात्, तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता।। यः+अयम्+ लौकिकः+ वैदिकः+च व्यवहारः सः+ उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते, अविद्यायाः+च विद्याविरोधात् निवृत्तिः, इति+एतम्+अर्थम्+ स्फुटीकुर्वन् आह - या निशा सर्वभूतानाम्+ तस्याम्+ जागर्ति संयमी। यस्याम्+ जाग्रति भूतानि सा निशा पश्यतः+ मुनेः।।2.69।। ।।2.69।। - या निशा रात्रिः सर्वपदार्थानाम्+अविवेककरी तमःस्वभावत्वात् सर्वभूतानाम्+ सर्वेषाम्+ भूतानाम्। किम्+ तत् परमार्थतत्त्वम्+ स्थितप्रज्ञस्य विषयः। यथा नक्तञ्चराणाम् अहः+एव सत्+अन्येषाम्+ निशा भवति, तद्वत् नक्तञ्चरस्थानीयानाम्+अज्ञानाम्+ सर्वभूतानाम्+ निशा+इव निशा परमार्थतत्त्वम्, अगोचरत्वात्+अतद्बुद्धीनाम्। तस्याम्+ परमार्थतत्त्वलक्षणायाम्+अज्ञाननिद्रायाः प्रबुद्धः+ जागर्ति संयमी संयमवान्, जितेन्द्रियः+ योगी+इत्यर्थः। यस्याम्+ ग्राह्यग्राहकभेदलक्षणायाम्+अविद्यानिशायाम्+ प्रसुप्तानि+एव भूतानि जाग्रति इति उच्यन्ते, यस्याम्+ निशायाम्+ प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वम्+ पश्यतः+ मुनेः।। अतः कर्माणि अविद्यावस्थायाम्+एव चोद्यन्ते, न विद्यावस्थायाम्। विद्यायाम्+ हि सत्याम् उदिते सवितरि शार्वरम्+इव तमः प्रणाशम्+उपगच्छति अविद्या। प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वम्+ प्रतिपद्यते। न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः, 'प्रमाणभूतेन वेदेन मम चोदितम्+ कर्तव्यम्+ कर्म' इति हि कर्मणि कर्ता प्रवर्तते, न 'अविद्यामात्रम्+इदम्+ सर्वम्+ निशा+इव ' इति। यस्य पुनः 'निशा+इव अविद्यामात्रम्+इदम्+ सर्वम्+ भेदजातम्' इति ज्ञानम्+ तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे एव अधिकारः+ न प्रवृत्तौ। तथा च दर्शयिष्यति - तद्बुद्धयः+तदात्मानः' इत्यादिना ज्ञाननिष्ठायाम्+एव तस्य अधिकारम्।। तत्र+अपि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न; स्वात्मविषयत्वात्+आत्मविज्ञानस्य। न हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वात्+एव। तदन्तत्वात्+च सर्वप्रमाणानाम्+ प्रमाणत्वस्य। न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः संभवति। प्रमातृत्वम्+ हि आत्मनः निवर्तयति अन्त्यम्+ प्रमाणम्; निवर्तयत्+एव च अप्रमाणीभवति, स्वप्नकालप्रमाणम्+इव प्रबोधे। लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्वादर्शनात् प्रमाणस्य। तस्मात् न आत्मविदः कर्मणि+अधिकारः+ इति सिद्धम्।। विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेः+एव मोक्षप्राप्तिः, न तु असंन्यासिनः कामकामिनः इति+एतम्+अर्थम्+ दृष्टान्तेन प्रतिपादयिष्यन् आह - आपूर्यमाणम्+अचलप्रतिष्ठम्+ समुद्रम्+आपः प्रविशन्ति यद्वत्। तद्वत्+कामा यम्+ प्रविशन्ति सर्वे स शान्तिम्+आप्नोति न कामकामी।।2.70।। ।।2.70।। - आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठम्+ समुद्रम् आपः सर्वतः+ गताः प्रविशन्ति स्वात्मस्थम्+अविक्रियम्+एव सन्तम्+ यद्वत्, तद्वत् कामाः विषयसंनिधौ+अपि सर्वतः इच्छाविशेषाः यम्+ पुरुषम् ? समुद्रम्+इव आपः - अविकुर्वन्तः प्रविशन्ति सर्वे आत्मनि+एव प्रलीयन्ते न स्वात्मवशम्+ कुर्वन्ति, सः शान्तिम्+ मोक्षम् आप्नोति, न इतरः कामकामी, काम्यन्ते+ इति कामाः विषयाः तान् कामयितुम्+ शीलम्+ यस्य सः कामकामी, न+एव प्राप्नोति इत्यर्थः।। यस्मात्+एवम्+ तस्मात् - विहाय कामान्+यः सर्वान्+पुमान्+चरति निःस्पृहः। निर्ममः+ निरहंकारः सः+ शान्तिम्+अधिगच्छति।।2.71।। ।।2.71।। - विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटति+इत्यर्थः। निःस्पृहः शरीरजीवनमात्रे+अपि निर्गता स्पृहा यस्य सः निःस्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहे+अपि मम+इदम् इति+अभिनिवेशवर्जितः, निरहंकारः विद्यावत्त्वादिनिमित्तात्मसंभावनारहितः इत्येतत्। सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित् शान्तिम्+ सर्वसंसारदुःखोपरमलक्षणाम्+ निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्मभूतः+ भवति इत्यर्थः।। सा+एषा ज्ञाननिष्ठा स्तूयते - एषा ब्राह्मी स्थितिः पार्थ न+एनाम्+ प्राप्य विमुह्यति। स्थित्वा+अस्याम्+अन्तकाले+अपि ब्रह्मनिर्वाणम्+ऋच्छति।।2.72।। ।।2.72।। - एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयम्+ स्थितिः सर्वम्+ कर्म संन्यस्य ब्रह्मरूपेण+एव अवस्थानम् इत्येतत्। हे पार्थ, न एनाम्+ स्थितिम्+ प्राप्य लब्ध्वा न विमुह्यति न मोहम्+ प्राप्नोति। स्थित्वा अस्याम्+ स्थितौ ब्राह्म्याम्+ यथोक्तायाम्+ अन्तकाले+अपि अन्त्ये वयसि+अपि ब्रह्मनिर्वाणम्+ ब्रह्मनिर्वृतिम्+ मोक्षम् ऋच्छति गच्छति। किमु वक्तव्यम्+ ब्रह्मचर्यात्+एव संन्यस्य यावज्जीवम्+ यः+ ब्रह्मणि+एव अवतिष्ठते सः+ ब्रह्मनिर्वाणम्+ऋच्छति इति।। ॐ तत्सत् इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगः+ नाम द्वितीयः+अध्यायः।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयः+अध्यायः।। शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिः, योगे बुद्धिः, इति च। तत्र 'प्रजहाति यदा कामान्' इत्यारभ्य आ अध्यायपरिसमाप्तेः, साङ्ख्यबुद्ध्याश्रितानाम्+ संन्यासम्+ कर्तव्यम्+उक्त्वा, तेषाम्+ तन्निष्ठतया+एव च कृतार्थता उक्ता - 'एषा ब्राह्मी स्थितिः' इति। अर्जुनाय च, 'कर्मणि+एव+अधिकारः+ते ... मा ते सङ्गः+अस्तु+अकर्मणि' इति कर्म+एव कर्तव्यम्+उक्तवान् योगबुद्धिम्+आश्रित्य, न ततः+ एव श्रेयःप्राप्तिम् उक्तवान्। तदेतत्+आलक्ष्य, पर्याकुलीकृतबुद्धिः अर्जुनः उवाच। कथम्+ भक्ताय श्रेयोर्थिने, यत् साक्षात् श्रेयःप्राप्तिसाधनम्+ साङ्ख्यबुद्धिनिष्ठाम्+ श्रावयित्वा, माम्+ कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येण+अपि अनैकान्तिकश्रेयःप्राप्तिकाले नियुञ्ज्यात्, इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपः+च प्रश्नः 'ज्यायसी चेत्' इत्यादिः, प्रश्नापाकरणवाक्यम्+ च भगवतः युक्तम्+, यथा+उक्तम्+ विभागविषये शास्त्रे।। केचित्+तु - अर्जुनस्य प्रश्नार्थम्+अन्यथा कल्पयित्वा, तत्प्रतिकूलम्+ भगवतः प्रतिवचनम्+ वर्णयन्ति, यथा च आत्मना संबन्धग्रन्थे गीतार्थे निरूपितः, तत्प्रतिकूलम्+ च इह पुनः प्रश्नप्रतिवचनयोः अर्थम्+ निरूपयन्ति। कथम्? तत्र संबन्धग्रन्थे तावत् - सर्वेषाम्+आश्रमिणाम्+ ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इति+उक्तम्; पुनः विशेषितम्+ च, यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य, केवलात्+एव ज्ञानात् मोक्षः प्राप्यते, इत्येतत् एकान्तेन+एव प्रतिषिद्धम्+इति। इह तु आश्रमविकल्पम्+ दर्शयित्वा, यावज्जीवश्रुतिचोदितानाम्+एव कर्मणाम्+ परित्यागः उक्तः। तत् कथम् ईदृशम्+ विरुद्धम्+अर्थम् अर्जुनाय ब्रूयात् भगवान्, श्रोता वा कथम्+ विरुद्धम्+अर्थम्+अवधारयेत्।। तत्र+एतत् स्यात् - गृहस्थानाम्+एव श्रौतकर्मपरित्यागेन केवलात्+एव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणाम्+इति। एतत्+अपि पूर्वोत्तरविरुद्धम्+एव। कथम्? सर्वाश्रमिणाम्+ ज्ञानकर्मणोः समुच्चयः+ गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय, इह कथम्+ तद्विरुद्धम्+ केवलात्+एव ज्ञानात् मोक्षम्+ ब्रूयात् आश्रमान्तराणाम्।। अथ मतम्+ श्रौतकर्मापेक्षया एतद्वचनम्, 'केवलात्+एव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानाम्+ मोक्षः प्रतिषिध्यते' इति तत्र गृहस्थानाम्+ विद्यमानम्+अपि स्मार्तम्+ कर्म अविद्यमानवत् उपेक्ष्य, 'ज्ञानात्+एव केवलात्' इति+उच्यते इति। एतत्+अपि विरुद्धम्। कथम्? गृहस्थस्य+एव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणाम्+इति, कथम्+ विवेकिभिः शक्यम्+अवधारयितुम्। किञ्च - यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसाम्+ समुच्चीयते, तथा गृहस्थस्य+अपि इष्यताम्+ स्मार्तैः+एव समुच्चयः+ न श्रौतैः।। अथ श्रौतैः स्मार्तैः+च गृहस्थस्य+एव समुच्चयः मोक्षाय, ऊर्ध्वरेतसाम्+ तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्षः+ इति। तत्र+एवम्+ सति, गृहस्थस्य आयासबाहुल्यात्, श्रौतम्+ स्मार्तम्+ च बहुदुःखरूपम्+ कर्म शिरसि आरोपितम्+ स्यात्।। अथ गृहस्थस्य+एव आयासबाहुल्यकारणात् मोक्षः स्यात्, न आश्रमान्तराणाम्, श्रौतनित्यकर्मरहितत्वात् इति। तत्+अपि+असत्, सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च, ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानात्, आश्रमविकल्पसमुच्चयविधानात्+च श्रुतिस्मृत्योः।। सिद्धः+तर्हि सर्वाश्रमिणाम्+ ज्ञानकर्मणोः समुच्चयः - न, मुमुक्षोः सर्वकर्मसंन्यासविधानात्। 'पुत्रैषणायाः+ वित्तैषणायाः+च लोकैषणायाः+च व्युत्थाय+अथ भिक्षाचर्यम्+ चरन्ति ', 'तस्मात् न्यासमेषाम्+ तमसामतिरिक्तमाहुः', 'न्यास एवात्यरेच यत्' इति, 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इति च। 'ब्रह्मचर्यात्+एव प्रव्रजेत्' इत्याद्याः श्रुतयः। 'त्यज धर्मम्+अधर्मम्+ च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्+त्यज। संसारम्+एव निःसारम्+ दृष्ट्वा सारदिदृक्षया। प्रव्रजन्ति+अकृतोद्वाहाः परम्+ वैराग्यम्+आश्रिताः' इति ब्रहस्पतिः। 'कर्मणा बध्यते जन्तुः+विद्यया च विमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः' इति शुकानुशासनम्। इह+अपि च 'सर्वकर्माणि मनसा संन्यस्य' इत्यादि।। मोक्षस्य च अकार्यत्वात्, मुमुक्षोः कर्मानर्थक्यम्। नित्यानि प्रत्यवायपरिहारार्थानि इति चेत्, न; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः। न हि, अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुम्+ शक्यः, यथा ब्रह्मचारिणाम्+असंन्यासिनाम्+अपि कर्मिणाम्। न तावत् नित्यानाम्+ कर्मणाम्+अभावात्+एव, भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुम्+ शक्या, 'कथम्+असतः सत्+जायेत' इति, असतः सज्जन्मासंभवश्रुतेः। यदि विहिताकरणात् असंभाव्यम्+अपि प्रत्यवायम्+ ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणम्+इति+उक्तम्+ स्यात्; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात्। तथा च कारकम्+ शास्त्रम्, न ज्ञापकम्, इति+अनुपपन्नार्थम्+ कल्पितम्+ स्यात्। न च+एतदिष्टम्। तस्मात् न संन्यासिनाम्+ कर्माणि। अतः+ ज्ञानकर्मणोः समच्चयानुपपत्तिः; 'ज्यायसी चेत् कर्मणः+ते मता बुद्धिः' इति, अर्जुनस्य प्रश्नानुपपत्तेः+च।। यदि हि भगवता द्वितीये+अध्याये ज्ञानम्+ कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तम्+ स्यात्, ततः अर्जुनस्य प्रश्नः अनुपपन्नः 'ज्यायसी चेत्+कर्मणः+ते मता बुद्धिः' इति। अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणः+ ज्यायसी बुद्धिः सा+अपि उक्ता+एव इति, 'तत् किम्+ कर्मणि घोरे माम्+ नियोजयसि केशव' इति उपालम्भः प्रश्नः+ वा न कथञ्चन उपपद्यते। न च, अर्जुनस्य+एव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तम्+ पूर्वम् इति, कल्पयितुम्+ युक्तम्, येन 'ज्यायसी चेत्' इति विवेकतः प्रश्नः स्यात्।। यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोः+विरोधात् युगपत्+अनुष्ठानम्+ न संभवति+इति, भिन्नपुरुषानुष्ठेयत्वम्+ भगवता पूर्वम्+उक्तम्+ स्यात्, ततः+अयम्+ प्रश्नः उपपन्नः 'ज्यायसी चेत्' इत्यादिः। अविवेकतः प्रश्नकल्पनायाम्+अपि, भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनम्+ न+उपपद्यते। न च अज्ञाननिमित्तम्+ भगवत्प्रतिवचनम्+ कल्पनीयम्। अस्मात्+च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः। तस्मात्, केवलात्+एव ज्ञानात् मोक्षः+ इत्येषः+अर्थः निश्चितः+ गीतासु, सर्वोपनिषत्सु च।। ज्ञानकर्मणोः 'एकम्+ वद निश्चित्य' इति च, एकविषया+एव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसंभवे। 'कुरु कर्म+एव तस्मात्+त्वम्' इति च, ज्ञाननिष्ठासंभवम् अर्जुनस्य अवधारणेन दर्शयिष्यति।। अर्जुनः+ उवाच ज्यायसी चेत्+कर्मणः+ते मता बुद्धिः+जनार्दन। तत्+किम्+ कर्मणि घोरे माम्+ नियोजयसि केशव।।3.1।। ।।3.1।। - ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिः ज्ञानम्+ हे जनार्दन। यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकम्+ श्रेयःसाधनम्+इति कर्मणः+ ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणम्+ बुद्धेः+अनुपपन्नम् अर्जुनेन कृतम्+ स्यात्; न हि तदेव तस्मात् फलतः+अतिरिक्तम्+ स्यात्। तथा च, कर्मणः श्रेयस्करी भगवता+उक्ता बुद्धिः, अश्रेयस्करम्+ च कर्म कुरु+इति माम्+ प्रतिपादयति, तत् किम्+ नु कारणम्+इति भगवतः+ उपालम्भम्+इव कुर्वन् तत् किम्+ कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे माम्+ नियोजयसि केशव इति च यत्+आह, तत्+च न+उपपद्यते। अथ स्मार्तेन+एव कर्मणा समुच्चयः सर्वेषाम्+ भगवता उक्तः अर्जुनेन च अवधारितः+चेत्, 'तत्+किम्+ कर्मणि घोरे माम्+ नियोजयसि' (गीता 3.1) इत्यादि कथम्+ युक्तम्+ वचनम्।। किञ्च ? व्यामिश्रेण+इव वाक्येन बुद्धिम्+ मोहयसि+इव मे। तत्+एकम्+ वद निश्चित्य येन श्रेयः+अहम्+आप्नुयाम्।।3.2।। ।।3.2।। - व्यामिश्रेण+इव, यद्यपि विविक्ताभिधायी भगवान्, तथापि मम मन्दबुद्धेः व्यामिश्रम्+इव भगवद्वाक्यम्+ प्रतिभाति। तेन मम बुद्धिम्+ मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तः त्वम्+ तु कथम्+ मोहयसि? अतः ब्रवीमि बुद्धिम्+ मोहयसि इव मे मम इति। त्वम्+ तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुषानुष्ठानासंभवम्+ यदि मन्यसे, तत्र+एवम्+ सति तत् तयोः एकम्+ बुद्धिम्+ कर्म वा इदम्+एव अर्जुनस्य योग्यम्+ बुद्धिशक्त्यवस्थानुरूपम्+इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयाम्+ प्राप्नुयाम्; इति यत्+उक्तम्+ तत्+अपि न+उपपद्यते।। यदि हि कर्मनिष्ठायाम्+ गुणभूतम्+अपि ज्ञानम्+ भगवता उक्तम्+ स्यात्, तत् कथम्+ तयोः 'एकम्+ वद' इति एकविषया+एव अर्जुनस्य शुश्रूषा स्यात्। न हि भगवता पूर्वम्+उक्तम् 'अन्यतरत्+एव ज्ञानकर्मणोः वक्ष्यामि, न+एव द्वयम्' इति, येन उभयप्राप्त्यसंभवम् आत्मनः+ मन्यमानः एकम्+एव प्रार्थयेत्।। प्रश्नानुरूपम्+एव प्रतिवचनम्+ श्रीभगवान्+उवाच - श्रीभगवान्+उवाच लोके+अस्मिन्+द्विविधा निष्ठा पुरा प्रोक्ता मया+अनघ। ज्ञानयोगेन साङ्ख्यानाम्+ कर्मयोगेन योगिनाम्।।3.3।। ।।3.3।। - लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानाम्+ त्रैवर्णिकानाम्+ द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यम्+ पुरा पूर्वम्+ सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसप्राप्तिसाधनम्+ वेदार्थसंप्रदायम्+आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप। तत्र का सा द्विविधा निष्ठा इति+आह - तत्र ज्ञानयोगेन ज्ञानम्+एव योगः तेन सांख्यानाम् अत्मानात्मविषयविवेकविज्ञानवताम्+ ब्रह्मचर्याश्रमात्+एव कृतसंन्यासानाम्+ वेदान्तविज्ञानसुनिश्चितार्थानाम्+ परमहंसपरिव्राजकानाम्+ ब्रह्मणि+एव अवस्थितानाम्+ निष्ठा प्रोक्ता। कर्मयोगेन कर्म+एव योगः कर्मयोगः तेन कर्मयोगेन योगिनाम्+ कर्मिणाम्+ निष्ठा प्रोक्ता इत्यर्थः। यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानम्+ कर्म च समुच्चित्य अनुष्ठेयम्+ भगवता इष्टम् उक्तम्+ वक्ष्यमाणम्+ वा गीतासु वेदेषु च+उक्तम्, कथम्+इह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके व ज्ञानकर्मनिष्ठे ब्रूयात्? यदि पुनः 'अर्जुनः ज्ञानम्+ कर्म च द्वयम्+ श्रुत्वा स्वयम्+एव+अनुष्ठास्यति अन्येषाम्+ तु भिन्नपुरुषानुष्ठेयताम्+ वक्ष्यामि इति' मतम्+ भगवतः कल्प्येत, तदा रागद्वेषवान् अप्रमाणभूतः+ भगवान् कल्पितः स्यात्। तत्+च+अयुक्तम्। तस्मात् कयापि युक्त्या न समुच्चयः+ ज्ञानकर्मणोः।। यत् अर्जुनेन उक्तम्+ कर्मणः+ ज्यायस्त्वम्+ बुद्धेः तत्+च स्थितम्, अनिराकरणात्। तस्याः+च ज्ञाननिष्ठायाः संन्यासिनाम्+एव+अनुष्ठेयत्वम् , भिन्नपुरुषानुष्ठेयत्ववचनात्। भगवतः एवम्+एव अनुमतम्+इति गम्यते।। 'माम्+ च बन्धकारणे कर्मणि+एव नियोजयसि' इति विषण्णमनसम्+अर्जुनम् 'कर्म न+आरभे' इत्येवम्+ मन्वानम्+आलक्ष्य आह भगवान् - न कर्मणाम्+अनारम्भात् इति। अथवा - ज्ञानकर्मनिष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुम्+अशक्यत्वे सति इतरेतरानपेक्षयोः+एव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठायाः+ ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्, न स्वातन्त्र्येण; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतम्+अर्थम्+ प्रदर्शयिष्यन् आह भगवान् - न कर्मणाम्+अनारम्भात्+नैष्कर्म्यम्+ पुरुषः+अश्नुते। न च संन्यसनात्+एव सिद्धिम्+ समधिगच्छति।।3.4।। ।।3.4।। - न कर्मणाम्+ क्रियाणाम्+ यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानाम्+ तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम्, 'ज्ञानम्+उत्पद्यते पुंसाम्+ क्षयात्+पापस्य कर्मणः। यथा+आदर्शतलप्रख्ये पश्यति+आत्मानम्+आत्मनि' (महा0 शान्ति0 204।8) इत्यादिस्मरणात्, अनारम्भात् अननुष्ठानात् नैष्कर्म्यम्+ निष्कर्मभावम्+ कर्मशून्यताम्+ ज्ञानयोगेन निष्ठाम्+ निष्क्रियात्मस्वरूपेण+एव अवस्थानम्+इति यावत्। पुरुषः न अश्नुते न प्राप्नोति+इत्यर्थः।। कर्मणाम्+अनारम्भात्+नैष्कर्म्यम्+ न+अश्नुते इति वचनात् तद्विपर्ययात् तेषाम्+आरम्भात् नैष्कर्म्यम्+अश्नुते इति गम्यते। कस्मात् पुनः कारणात् कर्मणाम्+अनारम्भात्+नैष्कर्म्यम्+ न+अश्नुते इति? उच्यते, कर्मारम्भस्य+एव नैष्कर्म्योपायत्वात्। न हि+उपायम्+अन्तरेण उपेयप्राप्तिः+अस्ति। कर्मयोगोपायत्वम्+ च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य, श्रुतौ इह च, प्रतिपादनात्। श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' (बृह0 उ0 4।4।22) इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वम्+ प्रतिपादितम्। इह+अपि च - 'संन्यासः+तु महाबाहो दुःखम्+आप्तुम्+अयोगतः' (गीता 5।6) 'योगिनः कर्म कुर्वन्ति सङ्गम्+ त्यक्त्वा+आत्मशुद्धये' (गीता 5।11) 'यज्ञो दानम्+ तपः+च+एव पावनानि मनीषिणाम्' (गीता 18।5) इत्यादि प्रतिपादयिष्यति।। ननु च 'अभयम्+ सर्वभूतेभ्यः+ दत्त्वा नैष्कर्म्यम्+आचरेत्' इत्यादौ कर्तव्यकर्मसंन्यासात्+अपि नैष्कर्म्यप्राप्तिम्+ दर्शयति। लोके च कर्मणाम्+अनारम्भात्+नैष्कर्म्यम्+इति प्रसिद्धतरम्। अतः+च नैष्कर्म्यार्थिनः किम्+ कर्मारम्भेण? इति प्राप्तम्। अतः+ आह - न च संन्यसनात्+एव+इति। न+अपि संन्यसनात्+एव केवलात् कर्मपरित्यागमात्रात्=एव ज्ञानरहितात् सिद्धिम्+ नैष्कर्म्यलक्षणाम्+ ज्ञानयोगेन निष्ठाम्+ समधिगच्छति न प्राप्नोति।। कस्मात् पुनः कारणात् कर्मसंन्यासमात्रात्+एव केवलात् ज्ञानरहितात् सिद्धिम्+ नैष्कर्म्यलक्षणाम्+ पुरुषः+ न+अधिगच्छति इति हेत्वाकाङ्क्षायाम्+आह - न हि कश्चित्+क्षणम्+अपि जातु तिष्ठति+अकर्मकृत्। कार्यते हि+अवशः कर्म सर्वः प्रकृतिजैः+गुणैः।।3.5।। ।।3.5।। - न हि यस्मात् क्षणम्+अपि कालम्+ जातु कदाचित् कश्चित् तिष्ठति अकर्मकृत् सन्। कस्मात्? कार्यते प्रवर्त्यते हि यस्मात् अवशः+ एव अस्वतन्त्रः+ एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितः+ जातैः सत्त्वरजस्तमोभिः गुणैः। अज्ञः+ इति वाक्यशेषः, यतः+ वक्ष्यति 'गुणैः+यः+ न विचाल्यते' इति। सांख्यानाम्+ पृथक्करणात् अज्ञानाम्+एव हि कर्मयोगः, न ज्ञानिनाम्। ज्ञानिनाम्+ तु गुणैः+अचाल्यमानानाम्+ स्वतः+चलनाभावात् कर्मयोगः+ न+उपपद्यते। तथा च व्याख्यातम् 'वेद+अविनाशिनम्' इत्यत्र।। यत्+तु+अनात्मज्ञः चोदितम्+ कर्म न+आरभते इति तत्+असत्+एव+इत्याह - कर्मेन्द्रियाणि संयम्य यः+ आस्ते मनसा स्मरन्। इन्द्रियार्थान्+विमूढात्मा मिथ्याचारः सः+ उच्यते।।3.6।। ।।3.6।। - कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारः+ मृषाचारः पापाचारः सः उच्यते।। यः+तु+इन्द्रियाणि मनसा नियम्य+आरभते+अर्जुन। कर्मेन्द्रियैः कर्मयोगम्+असक्तः सः+ विशिष्यते।।3.7।। ।।3.7।। - यः+तु पुनः कर्मणि+अधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः। किम्+आरभते इत्याह - कर्मयोगम् असक्तः सन् फलाभिसंधिवर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात्।। यतः एवम् अतः - नियतम्+ कुरु कर्म त्वम्+ कर्म ज्यायः+ हि+अकर्मणः। शरीरयात्रा+अपि च ते न प्रसिद्ध्येत्+अकर्मणः।।3.8।। ।।3.8।। - नियतम्+ नित्यम्+ शास्त्रोपदिष्टम्, यः+ यस्मिन् कर्मणि अधिकृतः फलाय च अश्रुतम्+ तत् नियतम्+ कर्म, तत् कुरु त्वम्+ हे अर्जुन, यतः कर्म ज्यायः अधिकतरम्+ फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात्। कथम्? शरीरयात्रा शरीरस्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिम्+ न गच्छेत् अकर्मणः अकरणात्। अतः दृष्टः कर्माकर्मणोः+विशेषः+ लोके।। यत्+च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यम्+इति तत्+अपि+असत्। कथम् - यज्ञार्थात्+कर्मणः+अन्यत्र लोकः+अयम्+ कर्मबन्धनः। तदर्थम्+ कर्म कौन्तेय मुक्तसङ्गः समाचर।।3.9।। ।।3.9।। - 'यज्ञो वै विष्णुः' (तै0 सं0 1.7.4) इति श्रुतेः यज्ञः ईश्वरः, तदर्थम्+ यत् क्रियते तत् यज्ञार्थम्+ कर्म। तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्मबन्धनम्+ यस्य सः+अयम्+ कर्मबन्धनः लोकः, न तु यज्ञार्थात्। अतः तदर्थम्+ यज्ञार्थम्+ कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचर निर्वर्तय।। इतः+च अधिकृतेन कर्म कर्तव्यम् - सहयज्ञाः प्रजाः सृष्ट्वा पुरा+उवाच प्रजापतिः। अनेन प्रसविष्यध्वम्+एषः+ वः+अस्तु+इष्टकामधुक्।।3.10।। ।।3.10।। - सहयज्ञाः यज्ञसहिताः प्रजाः त्रयः+ वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वम्+ सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानाम्+ स्रष्टा अनेन यज्ञेन प्रसविष्यध्वम्+ प्रसवः वृद्धिः उत्पत्तिः तम्+ कुरुध्वम्। एषः+ यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धि+इति इष्टकामधुक्।। कथम् - देवान्+भावयत+अनेन ते देवाः+ भावयन्तु वः। परस्परम्+ भावयन्तः श्रेयः परम्+अवाप्स्यथ।।3.11।। ।।3.11।। - देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन। ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान्। एवम्+ परस्परम् अन्योन्यम्+ भावयन्तः श्रेयः परम्+ मोक्षलक्षणम्+ ज्ञानप्राप्तिक्रमेण अवाप्स्यथ। स्वर्गम्+ वा परम्+ श्रेयः अवाप्स्यथ।। किञ्च - इष्टान्+भोगान्+हि वः+ देवाः+ दास्यन्ते यज्ञभाविताः। तैः+दत्तान्+अप्रदाय+एभ्यः+ यः+ भुङ्क्ते स्तेनः+ एव सः।।3.12।। ।।3.12।। - इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यम्+ देवाः दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैः वर्धिताः तोषिताः इत्यर्थः। तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्यम्+अकृत्वा इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते स्वदेहेन्द्रियाणि+एव तर्पयति स्तेनः+ एव तस्करः+ एव सः देवादिस्वापहारी।। ये पुनः - यज्ञशिष्टाशिनः सन्तः+ मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते तु+अघम्+ पापाः+ ये पचन्ति+आत्मकारणात्।।3.13।। ।।3.13।। - देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम् अशितुम्+ शीलम्+ येषाम्+ ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः चुल्ल्यादिपञ्चसूनाकृतैः प्रमादकृतहिंसादिजनितैः+च अन्यैः। ये तु आत्मंभरयः, भुञ्जते ते तु अघम्+ पापम्+ स्वयम्+अपि पापाः - ये पचन्ति पाकम्+ निर्वर्तयन्ति आत्मकारणात् आत्महेतोः।। इतः+च अधिकृतेन कर्म कर्तव्यम् जगच्चक्रप्रवृत्तिहेतुः+हि कर्म। कथम्+इति उच्यते - अन्नात्+भवन्ति भूतानि पर्जन्यात्+अन्नसम्भवः। यज्ञात्+भवति पर्जन्यः+ यज्ञः कर्मसमुद्भवः।।3.14।। ।।3.14।। - अन्नात् भुक्तात् लोहितरेतःपरिणतात् प्रत्यक्षम्+ भवन्ति जायन्ते भूतानि। पर्जन्यात् वृष्टेः अन्नस्य संभवः अन्नसंभवः। यज्ञात् भवति पर्जन्यः, 'अग्नौ प्रास्ताहुतिः सम्यक्+आदित्यम्+उपतिष्ठते। आदित्यात्+जायते वृष्टिः+वृष्टेः+अन्नम्+ ततः प्रजाः (मनु0 3.76)' इति स्मृतेः। यज्ञः अपूर्वम्। सः+ च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोः+च व्यापारः कर्म, तत् समुद्भवः यस्य यज्ञस्य अपूर्वस्य सः+ यज्ञः कर्मसमुद्भवः।। तम्+च+एवंविधम्+ कर्म कुतः+ जातम्+इत्याह - कर्म ब्रह्मोद्भवम्+ विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात्+सर्वगतम्+ ब्रह्म नित्यम्+ यज्ञे प्रतिष्ठितम्।।3.15।। ।।3.15।। - कर्म ब्रह्मोद्भवम्+ ब्रह्म वेदः सः उद्भवः कारणम्+ प्रकाशकः+ यस्य तत् कर्म ब्रह्मोद्भवम्+ विद्धि विजानीहि। ब्रह्म पुनः वेदाख्यम् अक्षरसमुद्भवम् अक्षरम्+ ब्रह्म परमात्मा समुद्भवः+ यस्य तत् अक्षरसमुद्भवम्। ब्रह्म वेदः+ इत्यर्थः। यस्मात् साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतम्+ ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम्; सर्वगतम्+अपि सत् नित्यम्+ सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम्।। एवम्+ प्रवर्तितम्+ चक्रम्+ न+अनुवर्तयति+इह यः। अघायुः+इन्द्रियारामः+ मोघम्+ पार्थ सः+ जीवति।।3.16।। ।।3.16।। - एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकम्+ जगच्चक्रम्+ प्रवर्तितम्+ न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः अघम्+ पापम् आयुः जीवनम्+ यस्य सः अघायुः, पापजीवनः इति यावत्। इन्द्रियारामः इन्द्रियैः आरामः आरमणम् आक्रीडा विषयेषु यस्य सः इन्द्रियारामः मोघम्+ वृथा हे पार्थ, सः+ जीवति।। तस्मात् अज्ञेन अधिकृतेन कर्तव्यम्+एव कर्म+इति प्रकरणार्थः। प्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यम्+एव+इत्येतत् 'न कर्मणाम्+अनारम्भात्' इत्यतः+ आरभ्य 'शरीरयात्रा+अपि च ते न प्रसिध्येत्+अकर्मणः' इत्येवम्+अन्तेन प्रतिपाद्य, 'यज्ञार्थात् कर्मणः+अन्यत्र' इत्यादिना 'मोघम्+ पार्थ सः+ जीवति' इत्येवम्+अन्तेन+अपि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कारणम्+उक्तम्। तदकरणे च दोषसंकीर्तनम्+ कृतम्।। एवम्+ स्थिते किम्+एवम्+ प्रवर्तितम्+ चक्रम्+ सर्वेण+अनुवर्तनीयम्, आहोस्वित् पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम् अनात्मविदः ज्ञानयोगेन+एव निष्ठाम् आत्मविद्भिः सांख्यैः अनुष्ठेयाम्+अप्राप्तेन+एव, इत्येवम्+अर्थम् अर्जुनस्य प्रश्नम्+आशङ्क्य स्वयम्+एव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम् 'एतम्+ वै तम्+आत्मानम्+ विदित्वा निवृत्तमिथ्याज्ञानाः सन्तः ब्राह्मणाः मिथ्याज्ञानवद्भिः अवश्यम्+ कर्तव्येभ्यः पुत्रैषणादिभ्यः+ व्युत्थाय+अथ भिक्षाचर्यम्+ शरीरस्थितिमात्रप्रयुक्तम्+ चरन्ति न तेषाम्+आत्मज्ञाननिष्ठाव्यतिरेकेण अन्यत् कार्यम्+अस्ति' इत्येवम्+ श्रुत्यर्थम्+इह गीताशास्त्रे प्रतिपिपादयिषितम्+आविष्कुर्वन् आह भगवान् - यः+तु+आत्मरतिः+एव स्यात्+आत्मतृप्तः+च मानवः। आत्मनि+एव च सन्तुष्टः+तस्य कार्यम्+ न विद्यते।।3.17।। ।।3.17।। - यः+तु सांख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मनि+एव रतिः न विषयेषु यस्य सः आत्मरतिः+एव स्यात् भवेत् आत्मतृप्तः+च आत्मना+एव तृप्तः न अन्नरसादिना सः मानवः मनुष्यः संन्यासी आत्मनि+एव च संतुष्टः। संतोषः+ हि बाह्यार्थलाभे सर्वस्य भवति, तम्+अनपेक्ष्य आत्मनि+एव च संतुष्टः सर्वतः+ वीततृष्णः+ इत्येतत्। यः ईदृशः आत्मवित् तस्य कार्यम्+ करणीयम्+ न विद्यते न+अस्ति इत्यर्थः।। किञ्च - न+एव तस्य कृतेन+अर्थः+ न+अकृतेन+इह कश्चन। न च+अस्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः।।3.18।। ।।3.18।। - न+एव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनम्+अस्ति। अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न अकृतेन इह लोके कश्चन कश्चित्+अपि प्रत्यवायप्राप्तिरूपः आत्महानिलक्षणः+ वा न+एव अस्ति। न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनम्+ कञ्चित् भूतविशेषम्+आश्रित्य न साध्यः कश्चित्+अर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात्। न त्वम् तस्मिन् सर्वतःसंप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे।। यतः एवम् - तस्मात्+असक्तः सततम्+ कार्यम्+ कर्म समाचर। असक्तः+ हि+आचरन्+कर्म परम्+आप्नोति पूरुषः।।3.19।। ।।3.19।। - तस्मात् असक्तः सङ्गवर्जितः सततम्+ सर्वदा कार्यम्+ कर्तव्यम्+ नित्यम्+ कर्म समाचर निर्वर्तय। असक्तः+ हि यस्मात् समाचरन् ईश्वरार्थम्+ कर्म कुर्वन् परम्+ मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्यर्थः।। यस्मात्+च - कर्मणा+एव हि संसिद्धिम्+आस्थिताः+ जनकादयः। लोकसंग्रहम्+एव+अपि संपश्यन्+कर्तुम्+अर्हसि।।3.20।। ।।3.20।। - कर्मणा+एव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिम्+ मोक्षम्+ गन्तुम् आस्थिताः प्रवृत्ताः। के? जनकादयः जनकाश्वपतिप्रभृतयः। यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसंग्रहार्थम्+ प्रारब्धकर्मत्वात् कर्मणा सह+एव असंन्यस्य+एव कर्म संसिद्धिम्+आस्थिताः+ इत्यर्थः। अथ अप्राप्तसम्यग्दर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिम्+आस्थिताः+ इति व्याख्येयः श्लोकः। अथ मन्यसे पूर्वैः+अपि जनकादिभिः अजानद्भिः+एव कर्तव्यम्+ कर्म कृतम्; तावता न+अवश्यम्+अन्येन कर्तव्यम्+ सम्यग्दर्शनवता कृतार्थेन+इति; तथापि प्रारब्धकर्मायत्तः त्वम्+ लोकसंग्रहम् एव अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणम्+ लोकसंग्रहः, तम्+एव+अपि प्रयोजनम्+ संपश्यन् कर्तुम् अर्हसि।। लोकसंग्रहः किमर्थम्+ कर्तव्यः+ इत्युच्यते - यत्+यत्+आचरति श्रेष्ठः+तत्+तत्+एव+इतरः+ जनः। सः+ यत्+प्रमाणम्+ कुरुते लोकः+तत्+अनुवर्तते।।3.21।। ।।3.21।। - यत्+यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्+तत्+एव कर्म आचरति इतरः अन्यः जनः तदनुगतः। किञ्च सः श्रेष्ठः यत् प्रमाणम्+ कुरुते लौकिकम्+ वैदिकम्+ वा लोकः तत् अनुवर्तते तत्+एव प्रमाणीकरोति इत्यर्थः।। यदि अत्र ते लोकसंग्रहकर्तव्यतायाम्+ विप्रतिपत्तिः तर्हि माम्+ किम्+ न पश्यसि? - न मे पार्थ+अस्ति कर्तव्यम्+ त्रिषु लोकेषु किञ्चन। न+अनवाप्तम्+अवाप्तव्यम्+ वर्ते+ एव च कर्मणि।।3.22।। ।।3.22।। - न मे मम पार्थ न अस्ति न विद्यते कर्तव्यम्+ त्रिषु अपि लोकेषु किञ्चन किञ्चित्+अपि। कस्मात्? न अनवाप्तम् अप्राप्तम् अवाप्तव्यम्+ प्रापणीयम्, तथापि वर्ते एव च कर्मणि अहम्।। यदि हि+अहम्+ न वर्तेयम्+ जातु कर्मणि+अतन्द्रितः। मम वर्त्म+अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।3.23।। ।।3.23।। - यदि हि पुनः अहम्+ न वर्तेय जातु कदाचित् कर्मणि अतन्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः।। तथा च कः दोषः इति आह उत्सीदेयुः+इमे लोकाः+ न कुर्याम्+ कर्म चेत्+अहम्। सङ्करस्य च कर्ता स्याम्+उपहन्याम्+इमाः प्रजाः।।3.24।। ।।3.24।। - उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणः अभावात् न कुर्याम्+ कर्म चेत् अहम्। किञ्च, संकरस्य च कर्ता स्याम्। तेन कारणेन उपहन्याम् इमाः प्रजाः। प्रजानाम्+अनुग्रहाय प्रवृत्तः उपहतिम् उपहननम्+ कुर्याम् इत्यर्थः। मम ईश्वरस्य अननुरूपम्+आपद्येत।। यदि पुनः अहम्+इव त्वम्+ कृतार्थबुद्धिः, आत्मवित् अन्यः+ वा, तस्य+अपि आत्मनः कर्तव्याभावे+अपि परानुग्रहः+ एव कर्तव्यः+ इत्याह - सक्ताः कर्मणि+अविद्वांसः+ यथा कुर्वन्ति भारत। कुर्यात्+विद्वान्+तथा+असक्तः+चिकीर्षुः+लोकसंग्रहम्।।3.25।। ।।3.25।। - सक्ताः कर्मणि 'अस्य कर्मणः फलम्+ मम भविष्यति' इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात् विद्वान् आत्मवित् तथा असक्तः सन्। तद्वत् किमर्थम्+ करोति? तत् शृणु - चिकीर्षुः कर्तुम्+इच्छुः लोकसंग्रहम्।। एवम्+ लोकसंग्रहम्+ चिकीर्षोः न मम आत्मविदः कर्तव्यम्+अस्ति अन्यस्य वा लोकसंग्रहम्+ मुक्त्वा। ततः तस्य आत्मविदः इदम्+उपदिश्यते - न बुद्धिभेदम्+ जनयेत्+अज्ञानाम्+ कर्मसङ्गिनाम्। जोषयेत्+सर्वकर्माणि विद्वान् युक्तः समाचरन्।।3.26।। ।।3.26।। - बुद्धेः+भेदः बुद्धिभेदः 'मया इदम्+ कर्तव्यम्+ भोक्तव्यम्+ च+अस्य कर्मणः फलम्' इति निश्चयरूपायाः+ बुद्धेः भेदनम्+ चालनम्+ बुद्धिभेदः तम्+ न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनाम्+ कर्मसङ्गिनाम्+ कर्मणि आसक्तानाम्+ आसङ्गवताम्। किम्+ नु कुर्यात्? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयम्+ तदेव अविदुषाम्+ कर्म युक्तः अभियुक्तः समाचरन्।। अविद्वान्+अज्ञः कथम्+ कर्मसु सज्जते इत्याह - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ता+अहम्+इति मन्यते।।3.27।। ।।3.27।। - प्रकृतेः प्रकृतिः प्रधानम्+ सत्त्वरजस्तमसाम्+ गुणानाम्+ साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्ययः अहंकारः तेन विविधम्+ नानाविधम्+ मूढः आत्मा अन्तःकरणम्+ यस्य सः अयम्+ कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहम्+ कर्ता इति मन्यते।। यः पुनः+विद्वान् - तत्त्ववित्+तु महाबाहो गुणकर्मविभागयोः। गुणाः+ गुणेषु वर्तन्ते+ इति मत्वा न सज्जते।।3.28।। ।।3.28।। - तत्त्ववित् तु महाबाहो। कस्य तत्त्ववित्? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्यर्थः। गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिम्+ न करोति।। ये पुनः - प्रकृतेः+गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तान्+अकृत्स्नविदः+ मन्दान्+कृत्स्नवित्+न विचालयेत्।।3.29।। ।।3.29।। - प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानाम्+ कर्मसु गुणकर्मसु 'वयम्+ कर्म कुर्मः फलाय' इति। तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान् मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयम्+ न विचालयेत् बुद्धिभेदकरणम्+एव चालनम्+ तत् न कुर्यात् इत्यर्थः।। कथम्+ पुनः कर्मणि+अधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यम्+इति, उच्यते - मयि सर्वाणि कर्माणि संन्यस्य+अध्यात्मचेतसा। निराशीः+निर्ममः+ भूत्वा युध्यस्व विगतज्वरः।।3.30।। ।।3.30।। - मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्या 'अहम्+ कर्ता ईश्वराय भृत्यवत् करोमि' इत्यनया बुद्ध्या। किञ्च, निराशीः त्यक्ताशीः निर्ममः ममभावः+च निर्गतः यस्य तव सः+ त्वम्+ निर्ममः+ भूत्वा युध्यस्व विगतज्वरः विगतसंतापः विगतशोकः सन्+इत्यर्थः।। यदेतन्+मम मतम्+ कर्म कर्तव्यम् इति सप्रमाणम्+उक्तम्+ तत् तथा - ये मे मतम्+इदम्+ नित्यम्+अनुतिष्ठन्ति मानवाः। श्रद्धावन्तः+अनसूयन्तः+ मुच्यन्ते ते+अपि कर्मभिः।।3.31।। ।।3.31।। - ये मे मदीयम् इदम्+ मतम्+ नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्दधानाः अनसूयन्तः असूयाम्+ च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते ते+अपि एवंभूताः कर्मभिः धर्माधर्माख्यैः।। ये तु+एतत्+अभ्यसूयन्तः+ न+अनुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढान्+तान्+विद्धि नष्टान्+अचेतसः।।3.32।। ।।3.32।। - ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्दन्तः न अनुतिष्ठन्ति न+अनुवर्तन्ते मे मतम्, सर्वेषु ज्ञानेषु विविधम्+ मूढाः ते। सर्वज्ञानविमूढान् तान् विद्धि जानीहि नष्टान् नाशम्+ गतान् अचेतसः अविवेकिनः।। कस्मात् पुनः कारणात् त्वदीयम्+ मतम्+ न+अनुतिष्ठन्ति, परधर्मान् अनुतिष्ठन्ति, स्वधर्मम्+ च न+अनुवर्तन्ते, त्वत्प्रतिकूलाः कथम्+ न बिभ्यति त्वच्छासनातिक्रमदोषात्? तत्र+आह - सदृशम्+ चेष्टते स्वस्याः प्रकृतेः+ज्ञानवान्+अपि। प्रकृतिम्+ यान्ति भूतानि निग्रहः किम्+ करिष्यति।।3.33।। ।।3.33।। - सदृशम् अनुरूपम्+ चेष्टते चेष्टाम्+ करोति। कस्य? स्वस्याः स्वकीयायाः प्रकृतेः। प्रकृतिः+नाम पूर्वकृतधर्माधर्मादिसंस्कारः वर्तमानजन्मादौ अभिव्यक्तः; सा प्रकृतिः। तस्याः सदृशम्+एव सर्वः+ जन्तुः ज्ञानवान्+अपि चेष्टते, किम्+ पुनर्मूर्खः। तस्मात् प्रकृतिम्+ यान्ति अनुगच्छन्ति भूतानि प्राणिनः। निग्रहः निषेधरूपः किम्+ करिष्यति मम वा अन्यस्य वा।। यदि सर्वः+ जन्तुः आत्मनः प्रकृतिसदृशम्+एव चेष्टते, न च प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्तौ इदम्+उच्यते - इन्द्रियस्य+इन्द्रियस्य+अर्थे रागद्वेषौ व्यवस्थितौ। तयोः+न वशम्+आगच्छेत्+तौ हि+अस्य परिपन्थिनौ।।3.34।। ।।3.34।। - इन्द्रियस्य+इन्द्रियस्य अर्थे सर्वेन्द्रियाणाम्+अर्थे शब्दादिविषये इष्टे रागः अनिष्टे द्वेषः इत्येवम्+ प्रतीन्द्रियार्थम्+ रागद्वेषौ अवश्यंभाविनौ तत्र अयम्+ पुरुषकारस्य शास्त्रार्थस्य च विषयः+ उच्यते। शास्त्रार्थे प्रवृत्तः पूर्वम्+एव रागद्वेषयोः+वशम्+ न+आगच्छेत्। या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरा+एव स्वकार्ये पुरुषम्+ प्रवर्तयति। तदा स्वधर्मपरित्यागः परधर्मानुष्ठानम्+ च भवति। यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टिः+एव पुरुषः भवति, न प्रकृतिवशः। तस्मात् तयोः रागद्वेषयोः वशम्+ न आगच्छेत्, यतः तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथि+इत्यर्थः।। तत्र रागद्वेषप्रयुक्तः+ मन्यते शास्त्रार्थम्+अपि+अन्यथा 'परधर्मः+अपि धर्मत्वात् अनुष्ठेयः+ एव' इति, तत्+असत् श्रेयान्+स्वधर्मः+ विगुणः परधर्मात्+स्वनुष्ठितात्। स्वधर्मे निधनम्+ श्रेयः परधर्मः+ भयावहः।।3.35।। ।।3.35।। - श्रेयान् प्रशस्यतरः स्वः+ धर्मः स्वधर्मः विगुणः अपि विगतगुणः+अपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साद्गुण्येन संपादितात्+अपि। स्वधर्मे स्थितस्य निधनम्+ मरणम्+अपि श्रेयः परधर्मे स्थितस्य जीवितात्। कस्मात्? परधर्मः भयावहः नरकादिलक्षणम्+ भयम्+आवहति यतः।। यद्यपि अनर्थमूलम् 'ध्यायतः+ विषयान्+पुंसः (गीता 2.62)' इति 'रागद्वेषौ हि+अस्य परिपन्थिनौ' इति च उक्तम्, विक्षिप्तम् अनवधारितम्+ च तत्+उक्तम्। तत् संक्षिप्तम्+ निश्चितम्+ च इदम्+एव+इति ज्ञातुम्+इच्छन् अर्जुनः उवाच 'ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नम्+ कुर्याम्' इति अर्जुनः+ उवाच - अर्जुनः+ उवाच अथ केन प्रयुक्तः+अयम्+ पापम्+ चरति पूरुषः। अनिच्छन्+अपि वार्ष्णेय बलात्+इव नियोजितः।।3.36।। ।।3.36।। - अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञा+इव भृत्यः अयम्+ पापम्+ कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञा+इव इति+उक्तः+ दृष्टान्तः।। शृणु त्वम्+ तम्+ वैरिणम्+ सर्वानर्थकरम्+ यम्+ त्वम्+ पृच्छसि इति भगवान् उवाच - श्रीभगवान्+उवाच कामः+ एषः+ क्रोधः+ एषः+ रजोगुणसमुद्भवः। महाशनः+ महापाप्मा विद्धि+एनम्+इह वैरिणम्।।3.37।। ।।3.37।। - 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्य+अथ मोक्षस्य षण्णाम्+ भगः+ इति+ईरणा' (विष्णु पु0 6।5।74) ऐश्वर्यादिषट्कम्+ यस्मिन् वासुदेवे नित्यम्+अप्रतिबद्धत्वेन सामस्त्येन च वर्तते, 'उत्पत्तिम्+ प्रलयम्+ च+एव भूतानाम्+आगतिम्+ गतिम्। वेत्ति विद्याम्+अविद्याम्+ च सः+ वाच्यः+ भगवान्+इति' (विष्णु पु 6।5।78) उत्पत्त्यादिविषयम्+ च विज्ञानम्+ यस्य सः+ वासुदेवः वाच्यः भगवान् इति।। कामः+ एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम्। सः+ एषः+ कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते। अतः क्रोधः अपि एषः+ एव रजोगुणसमुद्भवः रजः+च तत् गुणः+च रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः, रजोगुणस्य वा समुद्भवः। कामः+ हि उद्भूतः रजः प्रवर्तयन् पुरुषम्+ प्रवर्तयति; 'तृष्णया हि अहम्+ कारितः' इति दुःखिनाम्+ रजःकार्ये सेवादौ प्रवृत्तानाम्+ प्रलापः श्रूयते। महाशनः महत् अशनम्+ अस्य+इति महाशनः; अतः+ एव महापाप्मा; कामेन हि प्रेरितः जन्तुः पापम्+ करोति। अतः विद्धि एनम्+ कामम् इह संसारे वैरिणम्।। कथम्+ वैरी इति दृष्टान्तैः प्रत्याययति - धूमेन+आव्रियते वह्निः+यथा+आदर्शः+ मलेन च। यथा+उल्बेन+आवृतः+ गर्भः+तथा तेन+इदम्+आवृतम्।।3.38।। ।।3.38।। - धूमेन सहजेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन, यथा वा आदर्शः+ मलेन च, यथा उल्बेन च जरायुणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम्।। किम्+ पुनः+तत् इदंशब्दवाच्यम्+ यत् कामेन+आवृतम्+इति+उच्यते आवृतम्+ ज्ञानम्+एतेन ज्ञानिनः+ नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेण+अनलेन च।।3.39।। ।।3.39।। - आवृतम् एतेन ज्ञानम्+ ज्ञानिनः नित्यवैरिणा, ज्ञानी हि जानाति 'अनेन अहम्+अनर्थे प्रयुक्तः' इति पूर्वम्+एव। दुःखी च भवति नित्यम्+एव। अतः असौ ज्ञानिनः+ नित्यवैरी, न तु मूर्खस्य। सः+ हि कामम्+ तृष्णाकाले मित्रम्+इव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति 'तृष्णया अहम्+ दुःखित्वम्+आपादितः' इति, न पूर्वम्+एव। अतः ज्ञानिनः+ एव नित्यवैरी। किंरूपेण? कामरूपेण कामः इच्छा+एव रूपम्+अस्य इति कामरूपः तेन दुष्पूरेण दुःखेन पूरणम्+अस्य इति दुष्पूरः तेन अनलेन न अस्य अलम्+ पर्याप्तिः विद्यते इति+अनलः तेन च।। किमधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी सर्वस्य लोकस्य? इति+अपेक्षायाम्+आह, ज्ञाते हि शत्रोः+अधिष्ठाने सुखेन निबर्हणम्+ कर्तुम्+ शक्यते+ इति - इन्द्रियाणि मनः+ बुद्धिः+अस्य+अधिष्ठानम्+उच्यते। एतैः+विमोहयति+एषः+ ज्ञानम्+आवृत्य देहिनम्।।3.40।। ।।3.40।। - इन्द्रियाणि मनः बुद्धिः+च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यते। एतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधम्+ मोहयति एषः+ कामः ज्ञानम् आवृत्य आच्छाद्य देहिनम्+ शरीरिणम्।। यतः एवम् - तस्मात्+त्वम्+इन्द्रियाणि+आदौ नियम्य भरतर्षभ। पाप्मानम्+ प्रजहि हि+एनम्+ ज्ञानविज्ञाननाशनम्।।3.41।। ।।3.41।। - तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वम्+एव नियम्य वशीकृत्य भरतर्षभ पाप्मानम्+ पापाचारम्+ कामम्+ प्रजहिहि परित्यज एनम्+ प्रकृतम्+ वैरिणम्+ ज्ञानविज्ञाननाशनम्+ ज्ञानम्+ शास्त्रतः आचार्यतः+च आत्मादीनाम् अवबोधः, विज्ञानम्+ विशेषतः तदनुभवः, तयोः ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोः नाशनम्+ नाशकरम्+ प्रजहिहि आत्मनः परित्यज+इत्यर्थः।। इन्द्रियाणि+आदौ नियम्य कामम्+ शत्रुम्+ जहिहि इत्युक्तम्; तत्र किमाश्रयः कामम्+ जह्यात् इत्युच्यते - इन्द्रियाणि पराणि+आहुः+इन्द्रियेभ्यः परम्+ मनः। मनसः+तु परा बुद्धिः+यः+ बुद्धेः परतः+तु सः।।3.42।। ।।3.42।। - इन्द्रियाणि श्रोत्रादीनि पञ्च देहम्+ स्थूलम्+ बाह्यम्+ परिच्छिन्नम्+ च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताः। तथा इन्द्रियेभ्यः परम्+ मनः संकल्पविकल्पात्मकम्। तथा मनसः तु परा बुद्धिः निश्चयात्मिका। तथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यम्+ देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम्। बुद्धेः परतः+तु सः सः बुद्धेः द्रष्टा परमात्मा।। ततः किम् - एवम्+ बुद्धेः परम्+ बुद्ध्वा संस्तभ्यात्मानम्+आत्मना। जहि शत्रुम्+ महाबाहो कामरूपम्+ दुरासदम्।।3.43।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगः+ नाम तृतीयः+अध्यायः।। ।।3.43।। - एवम्+ बुद्धेः परम् आत्मानम्+ बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनम्+ कृत्वा आत्मानम्+ स्वेन+एव आत्मना संस्कृतेन मनसा सम्यक् समाधाय+इत्यर्थः। जहि एनम्+ शत्रुम्+ हे महाबाहो कामरूपम्+ दुरासदम्+ दुःखेन आसदः आसादनम्+ प्राप्तिः यस्य तम्+ दुरासदम्+ दुर्विज्ञेयानेकविशेषम्+इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये तृतीयः+अध्यायः।। यः+अयम्+ योगः अध्यायद्वयेन+उक्तः ज्ञाननिष्ठालक्षणः, ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः, प्रवृत्तिलक्षणः निवृत्तिलक्षणः+च गीतासु च सर्वासु अयम्+एव योगः+ विवक्षितः+ भगवता। अतः परिसमाप्तम्+ वेदार्थम्+ मन्वानः, तम्+ वंशकथनेन स्तौति श्रीभगवान् - श्रीभगवान्+उवाच इमम्+ विवस्वते योगम्+ प्रोक्तवान्+अहम्+अव्ययम्। विवस्वान् मनवे प्राह मनुः+इक्ष्वाकवे+अब्रवीत्।।4.1।। ।।4.1।। -इमम् अध्यायद्वयेन+उक्तम्+ योगम्+ विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहम्+ जगत्+परिपालयितॄणाम्+ क्षत्रियाणाम्+ बलाधानाय तेन योगबलेन युक्ताः समर्थाः+ भवन्ति ब्रह्म परिरक्षितुम्। ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुम्+अलम्। अव्ययम् अव्ययफलत्वात्। न हि+अस्य योगस्य सम्यक्+दर्शननिष्ठालक्षणस्य मोक्षाख्यम्+ फलम्+ व्येति। सः+ च विवस्वान् मनवे प्राह। मनुः इक्ष्वाकवेः+ स्वपुत्राय आदिराजाय अब्रवीत्।। एवम्+ परम्पराप्राप्तम्+इमम्+ राजर्षयः+ विदुः। सः+ कालेन+इह महता योगः+ नष्टः परन्तप।।4.2।। ।।4.2।। - एवम्+ क्षत्रियपरम्पराप्राप्तम् इमम्+ राजर्षयः राजानः+च ते ऋषयः+च राजर्षयः विदुः इमम्+ योगम्। सः+ योगः कालेन इह महता दीर्घेण नष्टः विच्छिन्नसम्प्रदायः संवृत्तः। हे परंतप, आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजोगभस्तिभिः भानुः+इव तापयति+इति परंतपः शत्रुतापनः+ इत्यर्थः।। दुर्बलान्+अजितेन्द्रियान् प्राप्य नष्टम्+ योगम्+इमम्+उपलभ्य लोकम्+ च अपुरुषार्थसंबन्धिनम् - सः+ एव+अयम्+ मया ते+अद्य योगः प्रोक्तः पुरातनः। भक्तः+असि मे सखा च+इति रहस्यम्+ हि+एतत्+उत्तमम्।।4.3।। ।।4.3।। - सः+ एव अयम्+ मया ते तुभ्यम् अद्य इदानीम्+ योगः प्रोक्तः पुरातनः भक्तः असि मे सखा च असि इति। रहस्यम्+ हि यस्मात् तत् उत्तमम्+ योगः ज्ञानम् इत्यर्थः।। भगवता विप्रतिषिद्धम्+उक्तम्+इति मा भूत् कस्यचित् बुद्धिः इति परिहारार्थम्+ चोद्यम्+इव कुर्वन् अर्जुनः+ उवाच - अर्जुनः+ उवाच अपरम्+ भवतः+ जन्म परम्+ जन्म विवस्वतः। कथम्+एतत्+विजानीयाम्+ त्वम्+आदौ प्रोक्तवान्+इति।।4.4।। ।।4.4।। - अपरम् अर्वाक् वसुदेवगृहे भवतः+ जन्म। परम्+ पूर्वम्+ सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया, यः त्वम्+एव आदौ प्रोक्तवान् इमम्+ योगम्+ सः+ एव इदानीम्+ मह्यम्+ प्रोक्तवान्+असि इति।। या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम्, ताम्+ परिहरन् श्रीभगवान्+उवाच, यदर्थः+ हि+अजुनस्य प्रश्नः - श्रीभगवान्+उवाच - बहूनि मे व्यतीतानि जन्मानि तव च+अर्जुन। तानि+अहम्+ वेद सर्वाणि न त्वम्+ वेत्थ परन्तप।।4.5।। ।।4.5।। - बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन। तानि अहम्+ वेद जाने सर्वाणि न त्वम्+ वेत्थ न जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्। अहम्+ पुनः नित्यशुद्धबुद्धमुक्तस्वभावत्वात् अनावरणज्ञानशक्तिः+इति वेदः+ अहम्+ हे परंतप।। कथम्+ तर्हि तव नित्येश्वरस्य धर्माधर्माभावे+अपि जन्म इति, उच्यते - अजः+अपि सन्+अव्ययात्मा भूतानाम्+ईश्वरः+अपि सन्। प्रकृतिम्+ स्वाम्+अधिष्ठाय संभवामि+आत्ममायया।।4.6।। ।।4.6।। - अजः+अपि जन्मरहितः+अपि सन्, तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावः+अपि सन्, तथा भूतानाम्+ ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलः+अपि सन्, प्रकृतिम्+ स्वाम्+ मम वैष्णवीम्+ मायाम्+ त्रिगुणात्मिकाम्, यस्याः+ वशे सर्वम्+ जगत् वर्तते, यया मोहितम्+ सत् स्वमात्मानम्+ वासुदेवम्+ न जानाति, ताम्+ प्रकृतिम्+ स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवान्+इव भवामि जातः+ इव आत्ममायया आत्मनः मायया, न परमार्थतः+ लोकवत्।। तत्+च जन्म कदा किमर्थम्+ च इति+उच्यते - यदा यदा हि धर्मस्य ग्लानिः+भवति भारत। अभ्युत्थानम्+अधर्मस्य तदा+आत्मानम्+ सृजामि+अहम्।।4.7।। ।।4.7।। - यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य प्राणिनाम्+अभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानम् उद्भवः अधर्मस्य, तदा तदा आत्मानम्+ सृजामि अहम्+ मायया।। किमर्थम्? - परित्राणाय साधूनाम्+ विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।4.8।। ।।4.8।। - परित्राणाय परिरक्षणाय साधूनाम्+ सन्मार्गस्थानाम्, विनाशाय च दुष्कृताम्+ पापकारिणाम्, किम्+च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनम्+ तदर्थम्+ सम्भवामि युगे युगे प्रतियुगम्।। तत् - जन्म कर्म च मे दिव्यम्+एवम्+ यः+ वेत्ति तत्त्वतः। त्यक्त्वा देहम्+ पुनर्जन्म न+एति माम्+एति सः+अर्जुन।।4.9।। ।।4.9।। - जन्म मायारूपम्+ कर्म च साधूनाम्+ परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवम्+ यथा+उक्तम्+ यः वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहम् इमम्+ पुनर्जन्म पुनः+उत्पत्तिम्+ न एति न प्राप्नोति। माम् एति आगच्छति सः मुच्यते हे अर्जुन।। न+एषः+ मोक्षमार्गः+ इदानीम्+ प्रवृत्तः; किम्+ तर्हि? पूर्वम्+अपि - वीतरागभयक्रोधाः+ मन्मया माम्+उपाश्रिताः। बहवः+ ज्ञानतपसा पूता मद्भावम्+आगताः।।4.10।। ।।4.10।। - वीतरागभयक्रोधाः रागः+च भयम्+ च क्रोधः+च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः माम्+एव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठाः+ इत्यर्थः। बहवः अनेके ज्ञानतपसा ज्ञानम्+एव च परमात्मविषयम्+ तपः तेन ज्ञानतपसा पूताः पराम्+ शुद्धिम्+ गताः सन्तः मद्भावम् ईश्वरभावम्+ मोक्षम् आगताः समनुप्राप्ताः। इतरतपोनिरपेक्षज्ञाननिष्ठाः+ इत्यस्य लिङ्गम् 'ज्ञानतपसा' इति विशेषणम्।। तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चित्+एव आत्मभावम्+ प्रयच्छसि न सर्वेभ्यः इति+उच्यते - ये यथा माम्+ प्रपद्यन्ते तान्+तथा+एव भजामि+अहम्। मम वर्त्म+अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।4.11।। ।।4.11।। - ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया माम्+ प्रपद्यन्ते तान् तथा+एव तत्फलदानेन भजामि अनुगृह्णामि अहम् इति+एतत्। तेषाम्+ मोक्षम्+ प्रति अनर्थित्वात्। न हि एकस्य मुमुक्षुत्वम्+ फलार्थित्वम्+ च युगपत् सम्भवति। अतः ये फलार्थिनः तान् फलप्रदानेन, ये यथा+उक्तकारिणः+तु अफलार्थिनः मुमुक्षवः+च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनः मुमुक्षवः+च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन इत्येवम्+ यथा प्रपद्यन्ते ये तान् तथा+एव भजामि इत्यर्थः। न पुनः रागद्वेषनिमित्तम्+ मोहनिमित्तम्+ वा कञ्चित् भजामि। सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः - यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्याः+ अत्र उच्यन्ते - हे पार्थ सर्वशः सर्वप्रकारैः।। यदि तव ईश्वरस्य रागादिदोषाभावात् सर्वप्राणिषु अनुजिघृक्षायाम्+ तुल्यायाम्+ सर्वफलप्रदानसमर्थे च त्वयि सति 'वासुदेवः सर्वम्' इति ज्ञानेन+एव मुमुक्षवः सन्तः कस्मात् त्वाम्+एव सर्वे न प्रतिपद्यन्ते इति? शृणु तत्र कारणम् - काङ्क्षन्तः कर्मणाम्+ सिद्धिम्+ यजन्तः+ इह देवताः। क्षिप्रम्+ हि मानुषे लोके सिद्धिः+भवति कर्मजा।।4.12।। ।।4.12।। - काङ्क्षन्तः अभीप्सन्तः कर्मणाम्+ सिद्धिम्+ फलनिष्पत्तिम्+ प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवताः इन्द्राग्न्याद्याः;' अथ यः+अन्याम्+ देवताम्+उपास्ते अन्यः+असौ+अन्यः+अहम्+अस्मि+इति न सः+ वेदः+ यथा पशुरेवम्+ सः+ देवानाम् (बृ0 उ0 1.4.10)' इति श्रुतेः। तेषाम्+ हि भिन्नदेवतायाजिनाम्+ फलाकाङ्क्षिणाम्+ क्षिप्रम्+ शीघ्रम्+ हि यस्मात् मानुषे लोके, मनुष्यलोके हि शास्त्राधिकारः। 'क्षिप्रम्+ हि मानुषे लोके' इति विशेषणात् अन्येषु+अपि कर्मफलसिद्धिम्+ दर्शयति भगवान्। मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेषः, तेषाम्+ च वर्णाश्रमादि+अधिकारिकर्मणाम्+ फलसिद्धिः क्षिप्रम्+ भवति। कर्मजा कर्मणः+ जाता।। मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, न अन्येषु लोकेषु इति नियमः किंनिमित्तः+ इति? अथवा वर्णाश्रमादिप्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इति+उक्तम्। कस्मात्+पुनः कारणात् नियमेन तव+एव वर्त्म अनुवर्तन्ते न अन्यस्य इति? उच्यते - चातुर्वर्ण्यम्+ मया सृष्टम्+ गुणकर्मविभागशः। तस्य कर्तारम्+अपि माम्+ विद्ध्यकर्तारम्+अव्ययम्।।4.13।। ।।4.13।। - चत्वारः+ एव वर्णाः चातुर्वर्ण्यम्+ मया ईश्वरेण सृष्टम् उत्पादितम्, 'ब्राह्मणः+अस्य मुखम्+आसीत्' इत्यादिश्रुतेः। गुणकर्मविभागशः गुणविभागशः कर्मविभागशः+च। गुणाः सत्त्वरजस्तमांसि। तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य 'शमः+ दमः+तपः' इत्यादीनि कर्माणि, सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजः प्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमः प्रधानस्य शूद्रस्य शुश्रूषा+एव कर्म इत्येवम्+ गुणकर्मविभागशः चातुर्वर्ण्यम्+ मया सृष्टम् इत्यर्थः। तत्+ च इदम्+ चातुर्वर्ण्यम्+ न अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम्। हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्+फलेन युज्यसे, अतः न त्वम्+ नित्यमुक्तः नित्येश्वरः+च इति? उच्यते - यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारम्+अपि सन्तम्+ माम्+ परमार्थतः विद्धि अकर्तारम्। अतः+ एव अव्ययम् असंसारिणम्+ च माम्+ विद्धि।। येषाम्+ तु कर्मणाम्+ कर्तारम्+ माम्+ मन्यसे परमार्थतः तेषाम् अकर्ता एव+अहम्, यतः - न माम्+ कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति माम्+ यः+अभिजानाति कर्मभिः+न सः+ बध्यते।।4.14।। ।।4.14।। - न माम्+ तानि कर्माणि लिम्पन्ति देहादि+आरम्भकत्वेन, अहंकाराभावात्। न च तेषाम्+ कर्मणाम्+ फलेषु मे मम स्पृहा तृष्णा। येषाम्+ तु संसारिणाम्' अहम्+ कर्ता' इति+अभिमानः कर्मसु, स्पृहा तत्+फलेषु च, तान् कर्माणि लिम्पन्ति इति युक्तम्, तदभावात् न माम्+ कर्माणि लिम्पन्ति। इति एवम्+ यः अन्यः+अपि माम् आत्मत्वेन अभिजानाति' न+अहम्+ कर्ता न मे कर्मफले स्पृहा' इति सः कर्मभिः न बध्यते, तस्य+अपि न देहादि+आरम्भकाणि कर्माणि भवन्ति इत्यर्थः।। 'न+अहम्+ कर्ता न मे कर्मफले स्पृहा' इति - एवम्+ ज्ञात्वा कृतम्+ कर्म पूर्वैः+अपि मुमुक्षुभिः। कुरु कर्म+एव तस्मात्+त्वम्+ पूर्वैः पूर्वतरम्+ कृतम्।।4.15।। ।।4.15।। - एवम्+ ज्ञात्वा कृतम्+ कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः। कुरु तेन कर्म+एव त्वम्, न तूष्णीम्+आसनम्+ न+अपि संन्यासः कर्तव्यः, तस्मात् त्वम्+ पूर्वैः+अपि अनुष्ठितत्वात्, यदि अनात्मज्ञः त्वम्+ तदा आत्मशुद्ध्यर्थम्, तत्त्ववित् +चेत् लोकसंग्रहार्थम्+ पूर्वैः जनकादिभिः पूर्वतरम्+ कृतम्+ न अधुनातनम्+ कृतम्+ निर्वर्तितम्।। तत्र कर्म चेत् कर्तव्यम्+ त्वद्वचनात्+एव करोमि+अहम्, किम्+ विशेषितेन 'पूर्वैः पूर्वतरम्+ कृतम्' (गीता 4.15) इति+उच्यते; यस्मात् महत् वैषम्यम्+ कर्मणि। कथम्? - किम्+ कर्म किम्+अकर्म+इति कवयः+अपि+अत्र मोहिताः। तत्+ते कर्म प्रवक्ष्यामि यत्+ज्ञात्वा मोक्ष्यसे+अशुभात्।।4.16।। ।।4.16।। - किम्+ कर्म किम्+ च अकर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहम्+ गताः। तत् अतः ते तुभ्यम् अहम्+ कर्म अकर्म च प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अशुभात् संसारात्।। न च+एतत्+त्वया मन्तव्यम् - कर्म नाम देहादिचेष्टाः+ लोकप्रसिद्धम्, अकर्म नाम तदक्रिया तूष्णीम्+आसनम्; किम्+ तत्र बोद्धव्यम् ? इति। कस्मात्, उच्यते - कर्मणः+ हि+अपि बोद्धव्यम्+ बोद्धव्यम्+ च विकर्मणः। अकर्मणः+च बोद्धव्यम्+ गहना कर्मणः+ गतिः।।4.17।। ।।4.17।। - कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यम्, बोद्धव्यम्+ च अस्ति+एव विकर्मणः प्रतिषिद्धस्य, तथा अकर्मणः+च तूष्णींभावस्य बोद्धव्यम् अस्ति इति त्रिषु+अपि+अध्याहारः कर्तव्यः। यस्मात् गहना विषमा दुर्ज्ञेया - कर्मणः इति उपलक्षणार्थम्+ कर्मादीनाम् ? कर्माकर्मविकर्मणाम्+ गतिः याथात्म्यम्+ तत्त्वम् इत्यर्थः।। किम्+ पुनः+तत्त्वम्+ कर्मादेः यत् बोद्धव्यम्+ वक्ष्यामि इति प्रतिज्ञातम्? उच्यते - कर्मणि+अकर्म यः पश्येत्+अकर्मणि च कर्म यः। सः+ बुद्धिमान् मनुष्येषु सः+ युक्तः कृत्स्नकर्मकृत्।।4.18।। ।।4.18।। - कर्मणि, क्रियते इति कर्म व्यापारमात्रम्, तस्मिन् कर्मणि अकर्म कर्माभावम्+ यः पश्येत्, अकर्मणि च कर्माभावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः - वस्तु अप्राप्य+एव हि सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव - कर्म यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्तः योगी च, कृत्स्नकर्मकृत् समस्तकर्मकृत्+च सः, इति स्तूयते कर्माकर्मणोः+इतरेतरदर्शी।। ननु किम्+इदम्+ विरुद्धम्+उच्यते 'कर्मणि अकर्म यः पश्येत् ' इति 'अकर्मणि च कर्म' इति; न हि कर्म अकर्म स्यात्, अकर्म वा कर्म। तत्र विरुद्धम्+ कथम्+ पश्येत् द्रष्टा? - न, अकर्म एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टेः लोकस्य, तथा कर्म+एव अकर्मवत्। तत्र यथाभूतदर्शनार्थम्+आह भगवान् - कर्मणि+अकर्म यः पश्येत् (गीता 4.18) इत्यादि। अतः+ न विरुद्धम्। बुद्धिमत्त्वादि+उपपत्तेः+च। 'बोद्धव्यम्' इति च यथाभूतदर्शनम्+उच्यते। न च विपरीतज्ञानात् अशुभात् मोक्षणम्+ स्यात्; 'यत् ज्ञात्वा मोक्ष्यसे+अशुभात्' (गीता 4.16) इति च उक्तम्। तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्विपर्ययग्रहणनिवृत्त्यर्थम्+ भगवतः+ वचनम् 'कर्मणि+अकर्म यः' इत्यादि। न च अत्र कर्माधिकरणम्+अकर्म अस्ति, कुण्डे बदराणि+इव। न+अपि अकर्माधिकरणम्+ कर्म+अस्ति, कर्माभावत्वात्+अकर्मणः। अतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकम्+ शुक्तिकायाम्+ वा रजतम्। ननु कर्म कर्म+एव सर्वेषाम्+ न क्वचित् व्यभिचरति - तत् न, नौस्थस्य नावि गच्छन्त्याम्+ तटस्थेषु अगतिषु नगेषु प्रतिकूलगतिदर्शनात्, दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभावदर्शनात् , एवम् इह+अपि अकर्मणि कर्मदर्शनम्+ कर्मणि च अकर्मदर्शनम्+ विपरीतदर्शनम्+ येन तन्निराकरणार्थम्+उच्यते 'कर्मणि+अकर्म यः पश्येत्' इत्यादि।। तदेतत् उक्तप्रतिवचनम्+अपि असकृत् अत्यन्तविपरीतदर्शनभाविततया मोमुह्यमानः+ लोकः श्रुतम्+अपि असकृत् तत्त्वम्+ विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति इति पुनः पुनः उत्तरम्+आह भगवान्, दुर्विज्ञेयत्वम्+ च आलक्ष्य वस्तुनः। 'अव्यक्तः+अयम्+अचिन्त्यः+अयम्' 'न जायते म्रियते' इत्यादिना आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः वक्ष्यमाणः+च। तस्मिन् आत्मनि कर्माभावे अकर्मणि कर्मविपरीतदर्शनम् अत्यन्तनिरूढम्; यतः, 'किम्+ कर्म किम्+अकर्म+इति कवयः+अपि+अत्र मोहिताः' (गीता 4.16)। देहादि+आश्रयम्+ कर्म आत्मनि+अध्यारोप्य 'अहम्+ कर्ता, मम एतत् कर्म, मया अस्य कर्मणः फलम्+ भोक्तव्यम् ' इति च, तथा 'अहम्+ तूष्णीम्+ भवामि, येन अहम्+ निरायासः अकर्मा सुखी स्याम्' इति कार्यकरणाश्रयम्+ व्यापारोपरमम्+ तत्कृतम्+ च सुखित्वम् आत्मनि अध्यारोप्य 'न करोमि किंचित्, तूष्णीम्+ सुखमासे ' इति अभिमन्यते लोकः। तत्र+इदम्+ लोकस्य विपरीतदर्शनापनयाय आह भगवान् - 'कर्मणि+अकर्म यः पश्येत् ' इत्यादि।। अत्र च कर्म कर्म+एव सत् कार्यकरणाश्रयम्+ कर्मरहिते अविक्रिये आत्मनि सर्वैः अध्यस्तम्, यतः पण्डितः+अपि 'अहम्+ करोमि ' इति मन्यते। अतः आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूलस्थेषु+इव वृक्षेषु गतिप्रातिलोम्येन अकर्म कर्माभावम्+ यथाभूतम्+ गत्यभावम्+इव वृक्षेषु यः पश्येत्, अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवत् आत्मनि अध्यारोपिते, 'तूष्णीम्+ अकुर्वन् सुखम्+ आसे' इति+अहंकाराभिसंधिहेतुत्वात्, तस्मिन् अकर्मणि च कर्म यः पश्येत्, यः एवम्+ कर्माकर्मविभागज्ञः सः बुद्धिमान् पण्डितः मनुष्येषु, सः युक्तः योगी कृत्स्नकर्मकृत्+च सः अशुभात् मोक्षितः कृतकृत्यः+ भवति इत्यर्थः।। अयम्+ श्लोकः अन्यथा व्याख्यातः कैश्चित्। कथम्? नित्यानाम्+ किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानाम्+ तत्फलाभावात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्या। तेषाम्+ च अकरणम् अकर्म; तत्+च प्रत्यवायफलत्वात् कर्म उच्यते गौण्‌या+एव वृत्त्या। तत्र नित्ये कर्मणि अकर्म यः पश्येत् फलाभावात्; यथा धेनुः+अपि गौः अगौः इति+उच्यते क्षीराख्यम्+ फलम्+ न प्रयच्छति इति, तद्वत्। तथा नित्याकरणे तु अकर्मणि च कर्म यः पश्येत् नरकादिप्रत्यवायफलम्+ प्रयच्छति इति।। न+एतत् युक्तम्+ व्याख्यानम्। एवम्+ ज्ञानात् अशुभात् मोक्षानुपपत्तेः 'यत्+ज्ञात्वा मोक्ष्यसे+अशुभात्' इति भगवता उक्तम्+ वचनम्+ बाध्येत। कथम्? नित्यानाम्+अनुष्ठानात् अशुभात् स्यात् नाम मोक्षणम्, न तु तेषाम्+ फलाभावज्ञानात्। न हि नित्यानाम्+ फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम्, नित्यकर्मज्ञानम्+ वा। न च भगवता+एव+इह+उक्तम्। एतेन अकर्मणि कर्मदर्शनम्+ प्रत्युक्तम्। न हि अकर्मणि 'कर्म' इति दर्शनम्+ कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम्। न च 'अकरणात् नित्यस्य प्रत्यवायः+ भवति ' इति विज्ञानात् किञ्चित् फलम्+ स्यात्। न+अपि नित्याकरणम्+ ज्ञेयत्वेन चोदितम्। न+अपि 'कर्म अकर्म' इति मिथ्यादर्शनात् अशुभात् मोक्षणम्+ बुद्धिमत्त्वम्+ युक्तता कृत्स्नकर्मकृत्त्वादि च फलम् उपपद्यते, स्तुतिः+वा। मिथ्याज्ञानम्+एव हि साक्षात् अशुभरूपम्। कुतः अन्यस्मत्+अशुभात् मोक्षणम्? न हि तमः तमसः+ निवर्तकम्+ भवति।। ननु कर्मणि यत् अकर्मदर्शनम् अकर्मणि वा कर्मदर्शनम्+ न तत् मिथ्याज्ञानम्; किम्+ तर्हि? गौणम्+ फलभावाभावनिमित्तम् - न, कर्माकर्मविज्ञानात्+अपि गौणात् फलस्य अश्रवणात्। न+अपि श्रुतहान्यश्रुतपरिकल्पनायाम्+ कश्चित् विशेषः+ उपलभ्यते। स्वशब्देन+अपि शक्यम्+ वक्तुम् 'नित्यकर्मणाम्+ फलम्+ नास्ति, अकरणात्+च तेषाम्+ नरकपातः स्यात्' इति; तत्र व्याजेन परव्यामोहरूपेण 'कर्मणि+अकर्म यः पश्येत्' इत्यादिना किम्? तत्र एवम्+ व्याचक्षाणेन भगवता+उक्तम्+ वाक्यम्+ लोकव्यामोहार्थम्+इति व्यक्तम्+ कल्पितम्+ स्यात्। न च एतत् छद्मरूपेण वाक्येन रक्षणीयम्+ वस्तु; न+अपि शब्दान्तरेण पुनः पुनः उच्यमानम्+ सुबोधम्+ स्यात् इत्येवम्+ वक्तुम्+ युक्तम्। 'कर्मणि+एव+आधिकारः+ते' इत्यत्र हि स्फुटतरः+ उक्तः अर्थः, न पुनः+वक्तव्यः+ भवति। सर्वत्र च प्रशस्तम्+ बोद्धव्यम्+ च कर्तव्यम्+एव। न निष्प्रयोजनम्+ बोद्धव्यम्+इति+उच्यते।। न च मिथ्याज्ञानम्+ बोद्धव्यम्+ भवति, तत्+प्रत्युपस्थापितम्+ वा वस्त्वाभासम्। न+अपि नित्यानाम् अकरणात् अभावात् प्रत्यवायभावोत्पत्तिः, 'न+असतः+ विद्यते भावः' (गीता 2.16) इति वचनात् 'कथम्+ असतः सत्+जायेत' (बृ0 उ0 6.2.2) इति च दर्शितम् असतः सत्+जन्मप्रतिषेधात्। असतः सत्+उत्पत्तिम्+ ब्रुवता असत्+एव सत्+भवेत्, सत्+च+अपि असत् भवेत् इति+उक्तम्+ स्यात्। तत्+च अयुक्तम्, सर्वप्रमाणविरोधात्। न च निष्फलम्+ विदध्यात् कर्म शास्त्रम्, दुःखस्वरूपत्वात्, दुःखस्य च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेः। तदकरणे च नरकपाताभ्युपगमात् अनर्थाय+एव उभयथा+अपि करणे च अकरणे च शास्त्रम्+ निष्फलम्+ कल्पितम्+ स्यात्। स्वाभ्युपगमविरोधः+च 'नित्यम्+ निष्फलम्+ कर्म' इति अभ्युपगम्य 'मोक्षफलाय' इति ब्रुवतः। तस्मात् यथाश्रुतः+ एव+अर्थः 'कर्मणि+अकर्म यः' इत्यादेः। तथा च व्याख्यातः अस्माभिः श्लोकः।। तदेतत् कर्मणि अकर्मदर्शनम्+ स्तूयते - यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणम्+ तम्+आहुः पण्डितम्+ बुधाः।।4.19।। ।।4.19।। - यस्य यथा+उक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि, समारभ्यन्ते इति समारम्भाः, कामसंकल्पवर्जिताः कामैः तत्कारणैः+च संकल्पैः वर्जिताः मुधा+एव चेष्टामात्राः+ अनुष्ठीयन्ते; प्रवृत्तेन चेत् लोकसंग्रहार्थम्, निवृत्तेन चेत् जीवनमात्रार्थम्। तम्+ ज्ञानाग्निदग्धकर्माणम्+ कर्मादौ अकर्मादिदर्शनम्+ ज्ञानम्+ तत्+एव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितम्+ बुधाः ब्रह्मविदः।। यः+तु अकर्मादिदर्शी, सः अकर्मादिदर्शनात्+एव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राक् विवेकतः प्रवृत्तः। यः+तु प्रारब्धकर्मा सन् उत्तरकालम्+उत्पन्नात्मसम्यग्दर्शनः स्यात्, सः सर्वकर्मणि प्रयोजनम्+अपश्यन् ससाधनम्+ कर्म परित्यजति+एव। सः कुतश्चित् निमित्तात् कर्मपरित्यागासंभवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावात् लोकसंग्रहार्थम्+ पूर्ववत् कर्मणि प्रवृत्तः+अपि न+एव किञ्चित् करोति, ज्ञानाग्निदग्धकर्मत्वात् तदीयम्+ कर्म अकर्म+एव संपद्यते इति+एतम्+अर्थम्+ दर्शयिष्यन् आह - त्यक्त्वा कर्मफलासङ्गम्+ नित्यतृप्तः+ निराश्रयः। कर्मणि+अभिप्रवृत्तः+अपि न+एव किञ्चित्+करोति सः।।4.20।। ।।4.20।। - त्यक्त्वा कर्मसु अभिमानम्+ फलासङ्गम्+ च यथा+उक्तेन ज्ञानेन नित्यतृप्तः निराकाङ्क्षः+ विषयेषु इत्यर्थः। निराश्रयः आश्रयरहितः, आश्रयः+ नाम यत् आश्रित्य पुरुषार्थम्+ सिसाधयिषति, दृष्टादृष्टेष्टफलसाधनाश्रयरहितः+ इत्यर्थः। विदुषा क्रियमाणम्+ कर्म परमार्थतः+अकर्म+एव, तस्य निष्क्रियात्मदर्शनसंपन्नत्वात्। तेन एवम्+भूतेन स्वप्रयोजनाभावात् ससाधनम्+ कर्म परित्यक्तव्यम्+एव इति प्राप्ते, ततः निर्गमासंभवात् लोकसंग्रहचिकीर्षया शिष्टविगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तः+अपि निष्क्रियात्मदर्शनसंपन्नत्वात् न+एव किञ्चित् करोति सः।। यः पुनः पूर्वोक्तविपरीतः प्राक्+एव कर्मारम्भात् ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः सः+ दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनम्+अपश्यन् ससाधनम्+ कर्म संन्यस्य शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठः+ मुच्यते इति+एतम्+अर्थम्+ दर्शयितुम्+आह - निराशीः+यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरम्+ केवलम्+ कर्म कुर्वन्+आप्नोति किल्बिषम्।।4.21।। ।।4.21।। - निराशीः निर्गताः आशिषः यस्मात् सः निराशीः, यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसंघातः तौ उभौ+अपि यतौ संयतौ येन सः यतचित्तात्मा, त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्वपरिग्रहः, शारीरम्+ शरीरस्थितिमात्रप्रयोजनम्, केवलम्+ तत्रापि अभिमानवर्जितम्, कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बिषम् अनिष्टरूपम्+ पापम्+ धर्मम्+ च। धर्मः+अपि मुमुक्षोः किल्बिषम्+एव बन्धापादकत्वात्। तस्मात् ताभ्याम्+ मुक्तः भवति, संसारात् मुक्तः+ भवति इत्यर्थः।।'शारीरम्+ केवलम्+ कर्म' इत्यत्र किम्+ शरीरनिर्वर्त्यम्+ शारीरम्+ कर्म अभिप्रेतम्, आहोस्वित् शरीरस्थितिमात्रप्रयोजनम्+ शारीरम्+ कर्म इति? किम्+ च अतः यदि शरीरनिर्वर्त्यम्+ शारीरम्+ कर्म यदि वा शरीरस्थितिमात्रप्रयोजनम्+ शारीरम् इति? उच्यते - यदा शरीरनिर्वर्त्यम्+ कर्म शारीरम् अभिप्रेतम्+ स्यात्, तदा दृष्टादृष्टप्रयोजनम्+ कर्म प्रतिषिद्धम्+अपि शरीरेण कुर्वन् न+आप्नोति किल्बिषम् इत्यपि ब्रुवतः+ विरुद्धाभिधानम्+ प्रसज्येत। शास्त्रीयम्+ च कर्म दृष्टादृष्टप्रयोजनम्+ शरीरेण कुर्वन् न+आप्नोति किल्बिषम् इत्यपि ब्रुवतः अप्राप्तप्रतिषेधप्रसङ्गः। 'शारीरम्+ कर्म कुर्वन्' इति विशेषणात् केवलशब्दप्रयोगात्+च वाङ्मनसनिर्वर्त्यम्+ कर्म विधिप्रतिषेधविषयम्+ धर्माधर्मशब्दवाच्यम्+ कुर्वन् प्राप्नोति किल्बिषम् इति+उक्तम्+ स्यात्। तत्रापि वाङ्मनसाभ्याम्+ विहितानुष्ठानपक्षे किल्बिषप्राप्तिवचनम्+ विरुद्धम् आपद्येत। प्रतिषिद्धसेवापक्षे+अपि भूतार्थानुवादमात्रम् अनर्थकम्+ स्यात्। यदा तु शरीरस्थितिमात्रप्रयोजनम्+ शारीरम्+ कर्म अभिप्रेतम्+ भवेत्, तदा दृष्टादृष्टप्रयोजनम्+ कर्म विधिप्रतिषेधगम्यम्+ शरीरवाङ्मनसनिर्वर्त्यम् अन्यत् अकुर्वन् तैः+एव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनम्+ केवलशब्दप्रयोगात् 'अहम्+ करोमि' इति+अभिमानवर्जितः शरीरादिचेष्टामात्रम्+ लोकदृष्ट्या कुर्वन् न+आप्नोति किल्बिषम्। एवम्+भूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसंभवात् किल्बिषम्+ संसारम्+ न आप्नोति; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत एव इति पूर्वोक्तसम्यक्+दर्शनफलानुवादः+ एव एषः। एवम् 'शारीरम्+ केवलम्+ कर्म' इत्यस्य अर्थस्य परिग्रहे निरवद्यम्+ भवति।। त्यक्तसर्वपरिग्रहस्य यतेः अन्नादेः शरीरस्थितिहेतोः परिग्रहस्य अभावात् याचनादिना शरीरस्थितौ कर्तव्यतायाम्+ प्राप्तायाम् 'अयाचितमसंक्लृप्तमुपपन्नम्+ यदृच्छया' (बोधा0 स्मृ0 21.8.12) इत्यादिना वचनेन अनुज्ञातम्+ यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम् आविष्कुर्वन् आह - यदृच्छालाभसन्तुष्टः+ द्वन्द्वातीतः+ विमत्सरः। समः सिद्धौ+असिद्धौ च कृत्वा+अपि न निबध्यते।।4.22।। ?।।4.22।। - यदृच्छालाभसंतुष्टः अप्रार्थितोपनतः+ लाभः+ यदृच्छालाभः तेन संतुष्टः संजातालंप्रत्ययः। द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानः+अपि अविषण्णचित्तः द्वन्द्वातीतः उच्यते। विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः यदृच्छालाभस्य सिद्धौ असिद्धौ च। यः एवम्+ भूतः+ यतिः अन्नादेः शरीरस्थितिहेतोः लाभालाभयोः समः हर्षविषादवर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वर्त्ये 'न+एव किञ्चित् करोमि+अहम्, गुणाः+ गुणेषु वर्तन्ते' (गीता 3.28) इत्येवम्+ सदा संपरिचक्षाणः आत्मनः कर्तृत्वाभावम्+ पश्यन्+एव किञ्चित् भिक्षाटनादिकम्+ कर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति। स्वानुभवेन तु शास्त्रप्रमाणादिजनितेन अकर्ता+एव। सः+ एवम्+ पराध्यारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनम्+ भिक्षाटनादिकम्+ कर्म कृत्वा+अपि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवादः+ एव एषः।। 'त्यक्त्वा कर्मफलासङ्गम्' (गीता 4.20) इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागे प्राप्ते कुतश्चित्+निमित्तात् तदसंभवे सति पूर्ववत् तस्मिन् कर्मणि अभिप्रवृत्तस्य अपि 'न+एव किञ्चित् करोति सः' इति कर्माभावः प्रदर्शितः। यस्य एवम्+ कर्माभावः+ दर्शितः तस्य+एव - गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञाय+आचरतः कर्म समग्रम्+ प्रविलीयते।।4.23।। ।।4.23।। - गतसङ्गस्य सर्वतः+ निवृत्तासक्तेः, मुक्तस्य निवृत्तधर्माधर्मादिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितम्+ चेतः यस्य सः+अयम्+ ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम् आचरतः निर्वर्तयतः कर्म समग्रम्+ सह अग्रेण फलेन वर्तते इति समग्रम्+ कर्म तत् समग्रम्+ प्रविलीयते विनश्यति इत्यर्थः।। कस्मात् पुनः कारणात् क्रियमाणम्+ कर्म स्वकार्यारम्भम् अकुर्वत् समग्रम्+ प्रविलीयते इति+उच्यते यतः - ब्रह्मार्पणम्+ ब्रह्महविः+ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्म+एव तेन गन्तव्यम्+ ब्रह्मकर्मसमाधिना।।4.24।। ।।4.24।। - ब्रह्म अर्पणम्+ येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्म+एव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावम्+ पश्यति, यथा शुक्तिकायाम्+ रजताभावम्+ पश्यति; तत्+उच्यते ब्रह्म+एव अर्पणम्+इति, यथा यत्+रजतम्+ तत् शुक्तिका+एव+इति। 'ब्रह्म अर्पणम्' इति असमस्ते पदे। यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्म+एव इत्यर्थः। ब्रह्म हविः तथा यत् हविः+बुद्ध्या गृह्यमाणम्+ तत् ब्रह्म+एव अस्य। तथा ब्रह्माग्नौ इति समस्तम्+ पदम्। अग्निः+अपि ब्रह्म+एव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्म+एव कर्ता+इत्यर्थः। यत् तेन हुतम्+ हवनक्रिया तत् ब्रह्म+एव। यत् तेन गन्तव्यम्+ फलम्+ तत्+अपि ब्रह्म+एव ब्रह्मकर्मसमाधिना ब्रह्म+एव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्म+एव गन्तव्यम्।। एवम्+ लोकसंग्रहम्+ चिकीर्षुणा+अपि क्रियमाणम्+ कर्म परमार्थतः अकर्म, ब्रह्मबुद्ध्युपमृदितत्वात्। एवम्+ सति निवृत्तकर्मणः+अपि सर्वकर्मसंन्यासिनः सम्यक्+दर्शनस्तुत्यर्थम्+ यज्ञत्वसंपादनम्+ ज्ञानस्य सुतराम्+उपपद्यते; यत् अर्पणादि अधियज्ञे प्रसिद्धम्+ तत् अस्य अध्यात्मम्+ ब्रह्म+एव परमार्थदर्शिनः+ इति। अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनाम्+एव विशेषतः+ ब्रह्मत्वाभिधानम् अनर्थकम्+ स्यात्। तस्मात् ब्रह्म+एव इदम्+ सर्वम्+इति अभिजानतः विदुषः कर्माभावः। कारकबुद्ध्यभावात्+च। न हि कारकबुद्धिरहितम्+ यज्ञाख्यम्+ कर्म दृष्टम्। सर्वम्+एव अग्निहोत्रादिकम्+ कर्म शब्दसमर्पितदेवताविशेषसंप्रदानादिकारकबुद्धिमत् कर्त्रभिमानफलाभिसंधिमत्+च दृष्टम्; न उपमृदितक्रियाकारकफलभेदबुद्धिमत् कर्तृत्वाभिमानफलाभिसंधिरहितम्+ वा। इदम्+ तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि कर्म। अतः अकर्म+एव तत्। तथा च दर्शितम् 'कर्मणि+अकर्म यः पश्येत् ' 'कर्मणि+अभिप्रवृत्तः+अपि न+एव किंचित्+करोति सः' 'गुणाः+ गुणेषु वर्तन्ते' 'न+एव किंचित्+करोमि+इति युक्तः+ मन्येत तत्त्ववित्' इत्यादिभिः। तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दम्+ करोति। दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः। तथा मतिपूर्वकामतिपूर्वकादीनाम्+ कर्मणाम्+ कार्यविशेषस्य आरम्भकत्वम्+ दृष्टम्। तथा इह+अपि ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्म+अपि विदुषः अकर्म संपद्यते। अतः उक्तम् 'समग्रम्+ प्रविलीयते' इति।। अत्र केचित्+आहुः - यत् ब्रह्म तत् अर्पणादीनि; ब्रह्म+एव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितम्+ सत् तत्+एव कर्म करोति। तत्र न अर्पणादिबुद्धिः निवर्त्यते, किम्+ तु अर्पणादिषु ब्रह्मबुद्धिः आधीयते; यथा प्रतिमादौ विष्णु+आदि बुद्धिः यथा वा नामादौ ब्रह्मबुद्धिः+इति।। सत्यम्, एवम्+अपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थम्+ प्रकरणम्+ न स्यात्। अत्र तु सम्यक्+दर्शनम्+ ज्ञानयज्ञशब्दितम् अनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य 'श्रेयान् द्रव्यमयात्+यज्ञात् ज्ञानयज्ञः' (गीता 4.33) इति ज्ञानम्+ स्तौति। अत्र च समर्थम्+इदम्+ वचनम् 'ब्रह्मार्पणम्' इत्यादि ज्ञानस्य यज्ञत्वसंपादने; अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनाम्+एव विशेषतः+ ब्रह्मत्वाभिधानमनर्थकम्+ स्यात्। ये तु अर्पणादिषु प्रतिमायाम्+ विष्णुदृष्टिवत् ब्रह्मदृष्टिः क्षिप्यते नामादिषु+इव च+इति ब्रुवते न तेषाम्+ ब्रह्मविद्या उक्ता इह विवक्षिता स्यात्, अर्पणादिविषयत्वात् ज्ञानस्य। न च दृष्टिसंपादनज्ञानेन मोक्षफलम्+ प्राप्यते। 'ब्रह्म+एव तेन गन्तव्यम्' इति च+उच्यते। विरुद्धम्+ च सम्यक्+दर्शनम् अन्तरेण मोक्षफलम्+ प्राप्यते इति। प्रकृतविरोधः+च; सम्यक्+दर्शनम्+ च प्रकृतम् 'कर्मणि+अकर्म यः पश्येत्' इत्यत्र, अन्ते च सम्यक्+दर्शनम्, तस्य+एव उपसंहारात्। 'श्रेयान् द्रव्यमयात्+यज्ञात् ज्ञानयज्ञः', 'ज्ञानम्+ लब्ध्वा पराम्+ शान्तिम्' इत्यादिना सम्यक्+दर्शनस्तुतिम्+एव कुर्वन् उपक्षीणः अध्यायः। तत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे प्रतिमायाम्+इव विष्णुदृष्टिः उच्यते इति अनुपपन्नम्। तस्मात् यथाव्याख्यातार्थः+ एव अयम्+ श्लोकः।। तत्र अधुना सम्यक्+दर्शनस्य यज्ञत्वम्+ संपाद्य तत्+स्तुत्यर्थम् अन्ये+अपि यज्ञाः+ उपक्षिप्यन्ते - दैवम्+एव+अपरे यज्ञम्+ योगिनः पर्युपासते। ब्रह्माग्नौ+अपरे यज्ञम्+ यज्ञेन+एव+उपजुह्वति।।4.25।। ।।4.25।। - दैवम्+एव देवाः+ इज्यन्ते येन यज्ञेन असौ दैवः+ यज्ञः तम्+एव अपरे यज्ञम्+ योगिनः कर्मिणः पर्युपासते कुर्वन्ति+इत्यर्थः। ब्रह्माग्नौ 'सत्यम्+ ज्ञानमनन्तम्+ ब्रह्म' (तैत्ति0 उ0 2.1) 'विज्ञानम्+आनन्दम्+ ब्रह्म' (बृह0 उ0 3.9.22) 'यत् साक्षात्+अपरोक्षात् ब्रह्म यः+ आत्मा सर्वान्तरः' (बृह0 उ0 3.4.1) इत्यादिवचनोक्तम् अशनायादिसर्वसंसारधर्मवर्जितम् 'न+इति न+इति' इति निरस्ताशेषविशेषम्+ ब्रह्मशब्देन उच्यते। ब्रह्म च तत् अग्निः+च सः होमाधिकरणत्वविवक्षया ब्रह्माग्निः। तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञम् - यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात् - तम् आत्मानम्+ यज्ञम्+ परमार्थतः परम्+एव ब्रह्म सन्तम्+ बुद्ध्यादि+उपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकम् आहुतिरूपम्+ यज्ञेन+एव आत्मना+एव उक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेण+एव यद्दर्शनम्+ सः+ तस्मिन् होमः तम्+ कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः।। सः+अयम्+ सम्यक्+दर्शनलक्षणः यज्ञः दैवयज्ञादिषु यज्ञेषु उपक्षिप्यते 'ब्रह्मार्पणम्' इत्यादिश्लोकैः प्रस्तुतः 'श्रेयान् द्रव्यमयात्+यज्ञात् ज्ञानयज्ञः परंतप' (गीता 4.33) इत्यादिना स्तुत्यर्थम् ? श्रोत्रादीनि+इन्द्रियाणि+अन्ये संयमाग्निषु जुह्वति। शब्दादीन्+विषयान्+अन्य इन्द्रियाग्निषु जुह्वति।।4.26।। ।।4.26।। - श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु। प्रतीन्द्रियम्+ संयमः+ भिद्यते इति बहुवचनम्। संयमाः+ एव अग्नयः तेषु जुह्वति इन्द्रियसंयमम्+एव कुर्वन्ति इत्यर्थः। शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाणि+एव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिः+अविरुद्धविषयग्रहणम्+ होमम्+ मन्यन्ते।। किम्+च - सर्वाणि+इन्द्रियकर्माणि प्राणकर्माणि च+अपरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।4.27।। ।।4.27।। - सर्वाणि इन्द्रियकर्माणि इन्द्रियाणाम्+ कर्माणि इन्द्रियकर्माणि, तथा प्राणकर्माणि प्राणः+ वायुः आध्यात्मिकः तत्कर्माणि आकुञ्चनप्रसारणादीनि तानि च अपरे आत्मसंयमयोगाग्नौ आत्मनि संयमः आत्मसंयमः सः+ एव योगाग्निः तस्मिन् आत्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेन+इव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपादिते जुह्वति प्रविलापयन्ति इत्यर्थः।। द्रव्ययज्ञाः+तपोयज्ञाः+ योगयज्ञाः+तथा+अपरे। स्वाध्यायज्ञानयज्ञाः+च यतयः संशितव्रताः।।4.28।। ।।4.28।। - द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगम्+ यज्ञबुद्ध्या कुर्वन्ति ये, ते द्रव्ययज्ञाः। तपोयज्ञाः तपः यज्ञः येषाम्+ तपस्विनाम्+ ते तपोयज्ञाः। योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणः+ योगः+ यज्ञः+ येषाम्+ ते योगयज्ञाः। तथा अपरे स्वाध्यायज्ञानयज्ञाः+च स्वाध्यायः यथाविधि ऋगादि+अभ्यासः यज्ञः येषाम्+ ते स्वाध्याययज्ञाः। ज्ञानयज्ञाः ज्ञानम्+ शास्त्रार्थपरिज्ञानम्+ यज्ञः येषाम्+ ते ज्ञानयज्ञाः+च यतयः यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषाम्+ ते संशितव्रताः।। किम्+च - अपाने जुह्वति प्राणम्+ प्राणे+अपानम्+ तथा+अपरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः।।4.29।। ।।4.29।। - अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणम्+ प्राणवृत्तिम्, पूरकाख्यम्+ प्राणायामम्+ कुर्वन्ति+इत्यर्थः। प्राणे अपानम्+ तथा अपरे जुह्वति, रेचकाख्यम्+ च प्राणायामम्+ कुर्वन्ति+इति+एतत्। प्राणापानगती मुखनासिकाभ्याम्+ वायोः निर्गमनम्+ प्राणस्य गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः; कुम्भकाख्यम्+ प्राणायामम्+ कुर्वन्ति+इत्यर्थः।। किम्+च - अपरे नियताहाराः प्राणान्+प्राणेषु जुह्वति। सर्वे+अपि+एते यज्ञविदः+ यज्ञक्षपितकल्मषाः।।4.30।। ।।4.30।। - अपरे नियताहाराः नियतः परिमितः आहारः येषाम्+ ते नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेषु एव जुह्वति यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टाः+ इव भवन्ति। सर्वे+अपि एते यज्ञविदः यज्ञक्षपितकल्मषाः यज्ञैः यथा+उक्तैः क्षपितः नाशितः कल्मषः+ येषाम्+ ते यज्ञक्षपितकल्मषाः।। एवम्+ यथा+उक्तान् यज्ञान् निर्वर्त्य - यज्ञशिष्टामृतभुजः+ यान्ति ब्रह्म सनातनम्। न+अयम्+ लोकः+अस्ति+अयज्ञस्य कुतः+अन्यः कुरुसत्तम।।4.31।। ।।4.31।। - यज्ञशिष्टामृतभुजः यज्ञानाम्+ शिष्टम्+ यज्ञशिष्टम्+ यज्ञशिष्टम्+ च तत् अमृतम्+ च यज्ञशिष्टामृतम्+ तत् भुञ्जते इति यज्ञशिष्टामृतभुजः। यथा+उक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितम् अन्नम् अमृताख्यम्+ भुञ्जते इति यज्ञशिष्टामृतभुजः यान्ति गच्छन्ति ब्रह्म सनातनम्+ चिरन्तनम्+ मुमुक्षवः+चेत्; कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते। न अयम्+ लोकः सर्वप्राणिसाधारणः+अपि अस्ति यथा+उक्तानाम्+ यज्ञानाम्+ एकः+अपि यज्ञः यस्य नास्ति सः अयज्ञः तस्य। कुतः अन्यः+ विशिष्टसाधनसाध्यः कुरुसत्तम।। एवम्+ बहुविधाः+ यज्ञाः+ वितताः+ ब्रह्मणः+ मुखे। कर्मजान्+विद्धि तान्+सर्वान्+एवम्+ ज्ञात्वा विमोक्ष्यसे।।4.32।। ।।4.32।। - एवम्+ यथा+उक्ताः+ बहुविधाः+ बहुप्रकाराः+ यज्ञाः वितताः विस्तीर्णाः ब्रह्मणः+ वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः ब्रह्मणः+ मुखे वितताः+ उच्यन्ते; तद्यथा 'वाचि हि प्राणम्+ जुहुमः' इत्यादयः। कर्मजान् कायिकवाचिकमानसकर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान्, निर्व्यापारः+ हि आत्मा। अतः+ एवम्+ ज्ञात्वा विमोक्ष्यसे अशुभात्। न मद्व्यापाराः+ इमे, निर्व्यापारः+अहम् उदासीनः+ इत्येवम्+ ज्ञात्वा अस्मात् सम्यक्+दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः।। 'ब्रह्मार्पणम्' इत्यादिश्लोकेन सम्यक्+दर्शनस्य यज्ञत्वम्+ संपादितम्। यज्ञाः+च अनेके उपदिष्टाः। तैः सिद्धपुरुषार्थप्रयोजनैः ज्ञानम्+ स्तूयते। कथम्? - श्रेयान्+द्रव्यमयात्+यज्ञात्+ज्ञानयज्ञः परन्तप। सर्वम्+ कर्माखिलम्+ पार्थ ज्ञाने परिसमाप्यते।।4.33।। ।।4.33।। - श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः हे परंतप। द्रव्यमयः+ हि यज्ञः फलस्य+आरम्भकः, ज्ञानयज्ञः न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः। कथम्? यतः सर्वम्+ कर्म समस्तम् अखिलम् अप्रतिबद्धम्+ पार्थ ज्ञाने मोक्षसाधने सर्वतःसंप्लुतोदकस्थानीये परिसमाप्यते अन्तः+भवति+इत्यर्थः 'यथा कृताय विजितायाधरेयाः संयन्ति+एवम्+एनम्+ सर्वम्+ तदभिसमेति यत् किञ्चित्+प्रजाः साधु कुर्वन्ति यः+तद्वेद यत्+सः+ वेदः+' (छा0 उ0 4.1.4) इति श्रुतेः।। तदेतत् विशिष्टम्+ ज्ञानम्+ तर्हि केन प्राप्यते इति+उच्यते - तत्+विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानम्+ ज्ञानिनः+तत्त्वदर्शिनः।।4.34।। ।।4.34।। - तत् विद्धि विजानीहि येन विधिना प्राप्यते इति। आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनम्+ प्रणिपातः दीर्घनमस्कारः तेन, 'कथम्+ बन्धः? कथम्+ मोक्षः? का विद्या? का च+अविद्या? इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवम्+आदिना। प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानम्+ यथा+उक्तविशेषणम्+ ज्ञानिनः। ज्ञानवन्तः+अपि केचित् यथावत् तत्त्वदर्शनशीलाः, अपरे न; अतः+ विशिनष्टि तत्त्वदर्शिनः इति। ये सम्यक्+दर्शिनः तैः उपदिष्टम्+ ज्ञानम्+ कार्यक्षमम्+ भवति न+इतरत् इति भगवतः+ मतम्।। तथा च सति इदम्+अपि समर्थम्+ वचनम् - यत्+ज्ञात्वा न पुनः+मोहम्+एवम्+ यास्यसि पाण्डव। येन भूतानि+अशेषेण द्रक्ष्यसि+आत्मनि+अथः मयि।।4.35।। ।।4.35।। - यत् ज्ञात्वा यत् ज्ञानम्+ तैः उपदिष्टम्+ अधिगम्य प्राप्य पुनः भूयः मोहम् एवम्+ यथा इदानीम्+ मोहम्+ गतः+असि पुनः एवम्+ न यास्यसि हे पाण्डव। किम्+च - येन ज्ञानेन भूतानि अशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षात् आत्मनि प्रत्यगात्मनि ' मत्संस्थानि इमानि भूतानि' इति अथः+ अपि मयि वासुदेवे 'परमेश्वरे च इमानि' इति; क्षेत्रज्ञेश्वरैकत्वम्+ सर्वोपनिषत्प्रसिद्धम्+ द्रक्ष्यसि इत्यर्थः।। किम्+च एतस्य ज्ञानस्य माहात्म्यम् - अपि चेत्+असि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वम्+ ज्ञानप्लवेन+एव वृजिनम्+ सन्तरिष्यसि।।4.36।। ।।4.36।। - अपि चेत् असि पापेभ्यः पापकृद्भ्यः सर्वेभ्यः अतिशयेन पापकृत् पापकृत्तमः सर्वम्+ ज्ञानप्लवेन+एव ज्ञानम्+एव प्लवम्+ कृत्वा वृजिनम्+ वृजिनार्णवम्+ पापसमुद्रम्+ संतरिष्यसि। धर्मः+अपि इह मुमुक्षोः पापम् उच्यते।। ज्ञानम्+ कथम्+ नाशयति पापम्+इति दृष्टान्तः+ उच्यते - यथा+एधांसि समिद्धः+अग्निः+भस्मसात्+कुरुते+अर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्+कुरुते तथा।।4.37।। ।।4.37।। - यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसात् भस्मीभावम्+ कुरुते हे अर्जुन, ज्ञानम्+एव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोति+इत्यर्थः। न हि साक्षात्+एव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुम्+ शक्नोति। तस्मात् सम्यक्+दर्शनम्+ सर्वकर्मणाम्+ निर्बीजत्वे कारणम् इति+अभिप्रायः। सामर्थ्यात् येन कर्मणा शरीरम् आरब्धम्+ तत् प्रवृत्तफलत्वात् उपभोगेन+एव क्षीयते। अतः+ यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि च अतीतानेकजन्मकृतानि च तानि+एव सर्वाणि भस्मसात् कुरुते।। यतः एवम् अतः - न हि ज्ञानेन सदृशम्+ पवित्रम्+इह विद्यते। तत्+स्वयम्+ योगसंसिद्धः कालेन+आत्मनि विन्दति।।4.38।। ।।4.38।। - न हि ज्ञानेन सदृशम्+ तुल्यम्+ पवित्रम्+ पावनम्+ शुद्धिकरम् इह विद्यते। तत् ज्ञानम्+ स्वयम्+एव योगसंसिद्धः योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः।। येन एकान्तेन ज्ञानप्राप्तिः भवति सः+ उपायः उपदिश्यते - श्रद्धावान्+लभते ज्ञानम्+ तत्परः संयतेन्द्रियः। ज्ञानम्+ लब्ध्वा पराम्+ शान्तिम्+अचिरेण+अधिगच्छति।।4.39।। ।।4.39।। - श्रद्धावान् श्रद्धालुः लभते ज्ञानम्। श्रद्धालुत्वे+अपि भवति कश्चित् मन्दप्रस्थानः, अतः+ आह - तत्परः, गुरूपासदनादौ अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान्। तत्परः अपि अजितेन्द्रियः स्यात् इत्यतः आह - संयतेन्द्रियः, संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि सः+ संयतेन्द्रियः। यः+ एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियः+च सः अवश्यम्+ ज्ञानम्+ लभते। प्रणिपातादिः+तु बाह्यः+अनैकान्तिकः+अपि भवति, मायावित्वादिसंभवात्; न तु तत् श्रद्धावत्त्वादौ इति+एकान्ततः ज्ञानलब्ध्युपायः। किम्+ पुनः ज्ञानलाभात् स्यात् इति+उच्यते - ज्ञानम्+ लब्ध्वा परम्+ मोक्षाख्याम्+ शान्तिम् उपरतिम् अचिरेण क्षिप्रम्+एव अधिगच्छति। सम्यक्+दर्शनात् क्षिप्रम्+एव मोक्षः+ भवति+इति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः।। अत्र संशयः न कर्तव्यः, पापिष्ठः+ हि संशयः; कथम् इति उच्यते - अज्ञः+च+अश्रद्दधानः+च संशयात्मा विनश्यति। न+अयम्+ लोकः+अस्ति न परः+ न सुखम्+ संशयात्मनः।।4.40।। ।।4.40।। - अज्ञः+च अनात्मज्ञः+च अश्रद्दधानः+च गुरुवाक्यशास्त्रेषु अविश्वासवान्+च संशयात्मा च संशयचित्तः+च विनश्यति। अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा। संशयात्मा तु पापिष्ठः सर्वेषाम्। कथम्? न+अयम्+ साधारणः+अपि लोकः+अस्ति। तथा न परः लोकः। न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य। तस्मात् संशयः+ न कर्तव्यः।। कस्मात्? - योगसंन्यस्तकर्माणम्+ ज्ञानसंछिन्नसंशयम्। आत्मवन्तम्+ न कर्माणि निबध्नन्ति धनञ्जय।।4.41।। ।।4.41।। - योगसंन्यस्तकर्माणम्+ परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तम्+ योगसंन्यस्तकर्माणम्। कथम्+ योगसंन्यस्तकर्म+इति+आह - ज्ञानसंछिन्नसंशयम्+ ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः संशयः+ यस्य सः ज्ञानसंछिन्नसंशयः। यः+ एवम्+ योगसंन्यस्तकर्मा तम् आत्मवन्तम् अप्रमत्तम्+ गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपम्+ फलम्+ न+आरभन्ते हे धनञ्जय।। यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसंछिन्नसंशयः न निबध्यते कर्मभिः ज्ञानाग्निदग्धकर्मत्वात्+एव, यस्मात्+च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति - तस्मात्+अज्ञानसंभूतम्+ हृत्स्थम्+ ज्ञानासिना+आत्मनः। छित्त्वा+एनम्+ संशयम्+ योगम्+आतिष्ठ+उत्तिष्ठ भारत।।4.42।। इति श्रीमत्+भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगः+ नाम चतुर्थः+अध्यायः।। ।।4.42 - तस्मात् पापिष्ठम् अज्ञानसंभूतम् अज्ञानात् अविवेकात् जातम्+ हृत्स्थम्+ हृदि बुद्धौ स्थितम्+ ज्ञानासिना शोकमोहादिदोषहरम्+ सम्यक्+दर्शनम्+ ज्ञानम्+ तत्+एव असिः खङ्गः तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य। न हि परस्य संशयः परेण च्छेत्तव्यताम्+ प्राप्तः, येन स्वस्य+इति विशिष्यते। अतः आत्मविषयः+अपि स्वस्य+एव भवति। छित्त्वा एनम्+ संशयम्+ स्वविनाशहेतुभूतम्, योगम्+ सम्यक्+दर्शनोपायम्+ कर्मानुष्ठानम् आतिष्ठ कुर्विति+अर्थः। उत्तिष्ठ च इदानीम्+ युद्धाय भारत इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रोगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्+शंकरभगवतः कृतौ श्रीमत्+भगवद्गीताभाष्ये चतुर्थः+अध्यायः।। 'कर्मणि+अकर्म यः पश्येत्' इति+आरभ्य, 'सयुक्तः कृत्स्नकर्मकृत्', 'ज्ञानाग्निदग्धकर्माणम्', 'शारीरम्+ केवलम्+ कर्म कुर्वन्', 'यदृच्छालाभसंतुष्टः', 'ब्रह्मार्पणम्+ ब्रह्म हविः', 'कर्मजान् विद्धि तान् सर्वान्' 'सर्व कर्माखिलम्+ पार्थ', 'ज्ञानाग्निः सर्वकर्माणि', 'योगसंन्यस्तकर्माणम्' इति+एतैः वचनैः, सर्वकर्मसंन्यासम् अवोचत् भगवान्। 'छित्त्वा+एनम्+ संशयम्+ योगम्+आतिष्ठ' इत्यनेन वचनेन, योगम्+ च कर्मानुष्ठानलक्षणम् अनुतिष्ठ इति+उक्तवान्। तयोः+उभयोः+च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत् परस्परविरोधात्, एकेन सह कर्तुम्+अशक्यत्वात्, कालभेदेन च अनुष्ठानविधानाभावात्, अर्थात् एतयोः अन्यतरकर्तव्यताप्राप्तौ सत्यां, यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसंन्यासयोः तत् कर्तव्यम्+, न इतरत्, इत्येवम्+ मन्यमानः, प्रशस्यतरः+ बुभुत्सया अर्जुनः+ उवाच - 'संन्यासम्+ कर्मणाम्+ कृष्णः+' इत्यादिना।। ननु च आत्मविदः ज्ञानयोगेन निष्ठाम्+ प्रतिपिपादयिषन्, पूर्वोदाहृतैः वचनैः भगवान् सर्वकर्मसंन्यासम् अवोचत्, न तु अनात्मज्ञस्य। कर्मानुष्ठानकर्मसंन्यासयोः भिन्नपुरुषविषयत्वात्, अन्यतरस्य प्रशस्यतरत्वबुभुत्सया अयम्+ प्रश्नः अनुपपन्नः। सत्यम्+एव, त्वदभिप्रायेण प्रश्नः+ न उपपद्यते; प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एव+इति वदामः। कथम्? पूर्वोदाहृतैः वचनैः, भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात्, प्राधान्यम्+अन्तरेण च कर्तारम्+ तस्य कर्तव्यत्वासंभवात्, अनात्मवित्+अपि कर्ता पक्षे प्राप्तः अनूद्यत एव; न पुनः आत्मवित्+कर्तृकत्वम्+एव संन्यासस्य विवक्षितम्, इति+एवम्+ मन्वानस्य अर्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्पुरुषकर्तृकत्वम्+अपि अस्ति+इति, पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधात् अन्यतरस्य कर्तव्यत्वे प्राप्ते, प्रशस्यतरम्+ च कर्तव्यम्, न इतरत्, इति प्रशस्यतरविविदिषया प्रश्नः न अनुपपन्नः।। प्रतिवचनवाक्यार्थनिरूपणेन+अपि, प्रष्टुः अभिप्रायः एवम्+एव+इति गम्यते। कथम्? 'संन्यासकर्मयोगौ निःश्रेयसकरौ, तयोः+तु कर्मयोगः+ विशिष्यते' इति प्रतिवचनम्। एतत् निरूप्यम् - किम् अनेन आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः निःश्रेयसकरत्वम्+ प्रयोजनम् उक्त्वा, तयोः+एव कुतश्चित् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते? आहोस्वित्, अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तत्+उभयम् उच्यते? इति। किम्+च+अतः यदि आत्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोः निःश्रेयसकरत्वम्, तयोः+तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते; यदि वा अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तत्+उभयम् उच्यते इति। अत्र उच्यते - आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः असंभवात्, तयोः निःश्रेयसकरत्ववचनम्+ तदीयात्+च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम्, इति+एतत् उभयम् अनुपपन्नम्। यदि अनात्मविदः, कर्मसंन्यासः तत्प्रतिकूलः+च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेताम्, तदा तयोः निःश्रेयसकरत्वोक्तिः, कर्मयोगस्य च कर्मसंन्यासात् विशिष्टत्वाभिधानम्, इति+एतत् उभयम् उपपद्येत। आत्मविदः+तु संन्यासकर्मयोगयोः असंभवात्, तयोः निःश्रेयसकरत्वाभिधानम्+ कर्मसंन्यासात्+च कर्मयोगः विशिष्यते इति च अनुपपन्नम्।। अत्र आह - किम् आत्मविदः संन्यासकर्मयोगयोः उभयोः+अपि असंभवः? आहोस्वित्, अन्यतरस्य असंभवः? यदा च अन्यतरस्य असंभवः, तदा किम्+ कर्मसंन्यासस्य, उत कर्मयोगस्य? इति; असंभवे कारणम्+ च वक्तव्यम् इति। अत्र उच्यते - आत्मविदः निवृत्तमिथ्याज्ञानत्वात्, विपर्ययज्ञानमूलस्य कर्मयोगस्य असंभवः। जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यः+ वेत्ति तस्य आत्मविदः, सम्यक्‌+दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणम्+ सर्वकर्मसंन्यासम् उक्त्वा, तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य, इह गीताशास्त्रे तत्र तत्र आत्मस्वरूपनिरूपणप्रदेशेषु, सम्यक्+ज्ञानमिथ्याज्ञानतत्कार्यविरोधात्, अभावः प्रतिपाद्यते यस्मात्, तस्मात् आत्मविदः निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगः+ न संभवति+इति युक्तम् उक्तम्+ स्यात्।। केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु, आत्मविदः कर्माभावः प्रतिपाद्यते, इति अत्र उच्यते - 'अविनाशि तु तत्' इति प्रकृत्य, 'यः+ एनम्+ वेत्ति हन्तारम्', 'वेदाविनाशिनम्+ नित्यम्' इत्यादौ, तत्र तत्र आत्मविदः कर्माभावः उच्यते।। ननु च कर्मयोगः+अपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यते एव; तद्यथा - 'तस्मात्+युध्यस्व भारत', 'स्वधर्मम्+अपि च+अवेक्ष्य', 'कर्मणि+एव+अधिकारः+ते' इत्यादौ। अतः+च, कथम् आत्मविदः कर्मयोगस्य असंभवः स्यात्+इति? अत्र उच्यते - सम्यक्‌+ज्ञानमिथ्याज्ञानतत्कार्यविरोधात्, 'ज्ञानयोगेन साङ्ख्यानाम्' इत्यनेन साङ्ख्यानाम् आत्मतत्त्वविदाम्, अनात्मवित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्+करणात्, कृतकृत्यत्वेन आत्मविदः प्रयोजनान्तराभावात्, 'तस्य कार्यम्+ न विद्यते' इति कर्तव्यान्तराभाववचनात्+च, 'न कर्मणाम्+अनारम्भात्', 'संन्यासः+तु महाबाहः दुःखम्+आप्तुम्+योगतः' इत्यादिना च, आत्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात्, 'योगारूढस्य तस्य+एव शमः कारणम्+उच्यते' इत्यनेन च, उत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात्, 'शरीरम्+ केवलम्+ कर्म कुर्वन्+आप्नोति किल्बिषम्' इति च शरीरस्थितिकारणातिरिक्तस्य कर्मणः+ निवारणात्,'न+एव किञ्चित्+करोमि+इति युक्तः+ मन्येत तत्त्ववित्' इत्यनेन च, शरीरस्थितिमात्रप्रयुक्तेषु+अपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः 'करोमि' इति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशात्, आत्मतत्त्वविदः सम्यक्+दर्शनविरुद्धः+ मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्ने+अपि न संभावयितुम्+ शक्यते यस्मात्, तस्मात् अनात्मवित्कर्तृकयोः+एव संन्यासकर्मयोगयोः निःश्रेयसकरत्ववचनम्, तदीयात्+च कर्मसंन्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वकर्मसंन्यासविलक्षणात्, सति+एव कर्तृत्वविज्ञाने कर्मैकदेशविषयात्, यमनियमादिसहितत्वेन च दुरनुष्ठेयात्, सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधानम्, इत्येवम्+ प्रतिवचनवाक्यार्थनिरूपणेन+अपि पूर्वोक्तः प्रष्टुः+अभिप्रायः निश्चीयते इति स्थितम्।। 'ज्यायसी चेत्+कर्मणः+ते' इत्यत्र ज्ञानकर्मणोः सह असंभवे, 'यत्+श्रेयः+ एतयोः तद्ब्रूहि' इत्येवम्+ पृष्टः+अर्जुनेन, भगवान् साङ्ख्यानाम्+ संन्यासिनाम्+ ज्ञानयोगेन निष्ठा, पुनः कर्मयोगेन योगिनाम्+ निष्ठा प्रोक्ता+इति निर्णयम्+ चकार। 'न च संन्यसनात्+एव केवलात् सिद्धिम्+ समधिगच्छति' इति वचनात् ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्; कर्मयोगस्य च, विधानात्। ज्ञानरहितस्य संन्यासः श्रेयान्, किम्+ वा कर्मयोगः श्रेयान्? इति एतयोः विशेषबुभुत्सया - अर्जुनः+ उवाच संन्यासम्+ कर्मणाम्+ कृष्ण पुनः+योगम्+ च शंससि। यत्+श्रेयः+ एतयोः+एकम्+ तत्+मे ब्रूहि सुनिश्चितम्।।5.1।। ।।5.1।। - संन्यासम्+ परित्यागम्+ कर्मणाम्+ शास्त्रीयाणाम् अनुष्ठेयविशेषाणाम्+ शंससि प्रशंससि कथयसि इति+एतत्। पुनः योगम्+ च तेषाम्+एव अनुष्ठानम् अवश्यकर्तव्यंत्वम्+ शंससि। अतः मे कतरत् श्रेयः इति संशयः - किम्+ कर्मानुष्ठानम्+ श्रेयः, किम्+ वा तद्धानम् इति। प्रशस्यतरम्+ च अनुष्ठेयम्। अतः+च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयः+अवाप्तिः मम स्यात्+इति मन्यसे, तत् एकम् अन्यतरत् सह एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतम्+ तव+इति।। स्वाभिप्रायम् आचक्षाणः+ निर्णयाय श्रीभगवान्+उवाच - श्रीभगवान्+उवाच संन्यासः कर्मयोगः+च निःश्रेयसकरावुभौ। तयोः+तु कर्मसंन्यासात्+कर्मयोगः+ विशिष्यते।।5.2।। ।।5.2।। - संन्यासः कर्मणाम्+ परित्यागः कर्मयोगः+च तेषाम्+अनुष्ठानम्+ तौ उभौ अपि निःश्रेयसकरौ मोक्षम्+ कुर्वाते ज्ञानोत्पत्तिहेतुत्वेन। उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोः+तु निःश्रेयसहेत्वोः कर्मसंन्यासात् केवलात् कर्मयोगः+ विशिष्यते इति कर्मयोगम्+ स्तौति।। कस्मात् इति आह - ज्ञेयः सः+ नित्यसंन्यासी यः+ न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वः+ हि महाबाहः+ सुखम्+ बन्धात्+प्रमुच्यते।।5.3।। ।।5.3।। - ज्ञेयः ज्ञातव्यः सः+ कर्मयोगी नित्यसंन्यासी इति यः+ न द्वेष्टि किञ्चित् न काङ्क्षति दुःखसुखे तत्साधने च। एवंविधः+ यः, कर्मणि वर्तमानः+अपि सः+ नित्यसंन्यासी इति ज्ञातव्यः इत्यर्थः। निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहः+ सुखम्+ बन्धात् अनायासेन प्रमुच्यते।। संन्यासकर्मयोगयोः भिन्नपुरुषानुष्ठेययोः विरुद्धयोः फले+अपि विरोधः+ युक्तः, न तु उभयोः निःश्रेयसकरत्वम्+एव इति प्राप्तेः+ इदम् उच्यते - सांख्ययोगौ पृथक्+बालाः प्रवदन्ति न पण्डिताः। एकम्+अपि+अस्थितः सम्यक्+उभयोः+विन्दते फलम्।।5.4।। ।।5.4।। - सांख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिताः। पण्डिताः+तु ज्ञानिनः+ एकम्+ फलम् अविरुद्धम् इच्छन्ति। कथम्? कम्+अपि सांख्ययोगयोः सम्यक् आस्थितः सम्यक्+अनुष्ठितवान् इत्यर्थः, उभयोः विन्दते फलम्। उभयोः तत्+एव हि निःश्रेयसम्+ फलम्; अतः न फले विरोधः अस्ति।। ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगयोः फलैकत्वम्+ कथम् इह अप्रकृतम्+ ब्रवीति? न+एषः+ दोषः - यद्यपि अर्जुनेन संन्यासम्+ कर्मयोगम्+ च केवलम् अभिप्रेत्य प्रश्नः कृतः, भगवान्+तु तत्+अपरित्यागेन+एव स्वाभिप्रेतम्+ च विशेषम्+ संयोज्य शब्दान्तरवाच्यतया प्रतिवचनम्+ ददौ 'सांख्ययोगौ' इति। तौ एव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ सांख्ययोगशब्दवाच्यौ इति भगवतः+ मतम्। अतः न अप्रकृतप्रक्रिया+इति।। एकस्य+अपि सम्यक्+अनुष्ठानात् कथम् उभयोः फलम्+ विन्दते इति उच्यते - यत्+सांख्यैः प्राप्यते स्थानम्+ तत्+योगैः+अपि गम्यते। एकम्+ सांख्यम्+ च योगम्+ च यः पश्यति सः+ पश्यति।।5.5।। ।।5.5।। - यत् सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानम्+ मोक्षाख्यम्, तत् योगैः+अपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसंधाय अनुतिष्ठन्ति ये ते योगाः योगिनः तैः+अपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यते इति+अभिप्रायः। अतः एकम्+ साख्यम्+ च योगम्+ च यः पश्यति फलैकत्वात् सः+ सम्यक् पश्यति+इत्यर्थः।। एवम्+ तर्हि योगात् संन्यासः+ एव विशिष्यते; कथम्+ तर्हि इदम्+उक्तम् 'तयोः+तु कर्मसंन्यासात् कर्मयोगः+ विशिष्यते (गीता 5.2)' इति? शृणु तत्र कारणम् - त्वया पृष्टम्+ केवलम्+ कर्मसंन्यासम्+ कर्मयोगम्+ च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति। तदनुरूपम्+ प्रतिवचनम्+ मया उक्तम्+ कर्मसंन्यासात् कर्मयोगः विशिष्यते इति ज्ञानम् अनपेक्ष्य। ज्ञानापेक्षः+तु संन्यासः सांख्यम्+इति मया अभिप्रेतः। परमार्थयोगः+च सः+ एव। यः+तु कर्मयोगः वैदिकः सः+ च तादर्थ्यात् योगः संन्यासः+ इति च उपचर्यते। कथम्+ तादर्थ्यम् इति उच्यते - संन्यासः+तु महाबाहः+ दुःखम्+आप्तुम्+अयोगतः। योगयुक्तः+ मुनिः+ब्रह्म नचिरेण+आधिगच्छति।।5.6।। ।।5.6।। - संन्यासः+तु पारमार्थिकः हे महाबाहः+ दुःखम् आप्तुम्+ प्राप्तुम् अयोगतः योगेन विना। योगयुक्तः वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म - परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते, 'न्यासः+ इति ब्रह्मा ब्रह्मा हि परः (ना0 उ0 2.78)' इति श्रुतेः - ब्रह्म परमार्थसंन्यासम्+ परमार्थज्ञाननिष्ठालक्षणम्+ न चिरेण क्षिप्रम्+एव अधिगच्छति प्राप्नोति। अतः मया उक्तम् 'कर्मयोगः+ विशिष्यते' इति।। यदा पुनः अयम्+ सम्यक्+ज्ञानप्राप्त्युपायत्वेन - योगयुक्तः+ विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्+अपि न लिप्यते।।5.7।। ।।5.7।। - योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः, विजितात्मा विजितदेहः, जितेन्द्रियः+च, सर्वभूतात्मभूतात्मा सर्वेषाम्+ ब्रह्मादीनाम्+ स्तम्बपर्यन्तानाम्+ भूतानाम् आत्मभूतः आत्मा प्रत्यक्चेतनः+ यस्य सः सर्वभूतात्मभूतात्मा सम्यक्+दर्शि+इत्यर्थः, सः+ तत्र+एवम्+ वर्तमानः लोकसंग्रहाय कर्म कुर्वन्+अपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः।। न च असौ परमार्थतः करोति+इत्यतः - न+एव किंचित्+करोमि+इति युक्तः+ मन्येत तत्त्ववित्। पश्यन् शृणवन्+स्पृशन्+जिघ्रन्+नश्नन्+गच्छन्+स्वपन् श्वसन्।।5.8।। प्रलपन्+विसृजन्+गृह्णन्+उन्मिषन्+निमिषन्+अपि। इन्द्रियाणि+इन्द्रियार्थेषु वर्तन्त इति धारयन्।।5.9।। ।।5.8-5.9।। - न+एव किञ्चित् करोमि+इति युक्तः समाहितः सन् मन्येत चिन्तयेत्, तत्त्ववित् आत्मनः+ याथात्म्यम्+ तत्त्वम्+ वेत्ति+इति तत्त्ववित् परमार्थदर्शि+इत्यर्थः।। कदा कथम्+ वा तत्त्वम्+अवधारयन् मन्येत इति, उच्यते - पश्यन्+इति। मन्येत इति पूर्वेण संबन्धः। यस्य एवम्+ तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्म+एव, पश्यतः सम्यक्+दर्शिनः तस्य सर्वकर्मसंन्यासे एव अधिकारः, कर्मणः अभावदर्शनात्। न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञाने+अपि तत्र+एव पानप्रयोजनाय प्रवर्तते।। यः+तु पुनः अतत्त्ववित् प्रवृत्तः+च कर्मयोगे - ब्रह्मणि+आधाय कर्माणि सङ्गम्+ त्यक्त्वा करोति यः। लिप्यते न सः+ पापेन पद्मपत्रम्+इव+अम्भसा।।5.10।। ।।5.10।। - ब्रह्मणि ईश्वरे आधाय निक्षिप्य' तदर्थम्+ कर्म करोमि' इति भृत्यः+ इव स्वाम्यर्थम्+ सर्वाणि कर्माणि मोक्षे+अपि फले सङ्गम्+ त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न सः+ पापेन न संबध्यते पद्मपत्रम्+इव अम्भसा उदकेन। केवलम्+ सत्त्वशुद्धिमात्रम्+एव फलम्+ तस्य कर्मणः स्यात्।। यस्मात् - कायेन मनसा बुद्ध्या केवलैः+इन्द्रियैः+अपि। योगिनः कर्म कुर्वन्ति सङ्गम्+ त्यक्त्वा+आत्मशुद्धये।।5.11।। ।।5.11।। - कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः' ईश्वराय+एव कर्म करोमि, न मम फलाय' इति ममत्वबुद्धिशून्यैः इन्द्रियैः+अपि - केवलशब्दः कायादिभिः+अपि प्रत्येकम्+ संबध्यते - सर्वव्यापारेषु ममतावर्जनाय। योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गम्+ त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये इत्यर्थः। तस्मात् तत्र+एव तव अधिकारः इति कुरु कर्म+एव।। यस्मात्+च - युक्तः कर्मफलम्+ त्यक्त्वा शान्तिम्+आप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तः+ निबध्यते।।5.12।। ।।5.12।। - युक्तः' ईश्वराय कर्माणि करोमि न मम फलाय' इत्येवम्+ समाहितः सन् कर्मफलम्+ त्यक्त्वा परित्यज्य शान्तिम्+ मोक्षाख्याम् आप्नोति नैष्ठिकीम्+ निष्ठायाम्+ भवाम्+ सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेण+इति वाक्यशेषः। यः+तु पुनः अयुक्तः असमाहितः कामकारेण करणम्+ कारः कामस्य कारः कामकारः तेन कामकारेण, कामप्रेरिततया+इत्यर्थः, 'मम फलाय इदम्+ करोमि कर्म' इत्येवम्+ फले सक्तः निबध्यते। अतः त्वम्+ युक्तः+ भव इत्यर्थः।। यः+तु परमार्थदर्शी सः - सर्वकर्माणि मनसा संन्यस्य+आस्ते सुखम्+ वशी। नवद्वारे पुरे देही न+एव कुर्वन्+न कारयन्।।5.13।। ।।5.13।। - सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यम्+ नैमित्तिकम्+ काम्यम्+ प्रतिषिद्धम्+ च तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादौ अकर्मसंदर्शनेन संत्यज्येति+अर्थः, आस्ते तिष्ठति सुखम्। त्यक्तवाङ्मनःकायचेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृत्तसर्वबाह्यप्रयोजनः इति 'सुखम् आस्ते' इति+उच्यते। वशी जितेन्द्रियः+ इत्यर्थः। क्व कथम् आस्ते इति, आह - नवद्वारे पुरे। सप्त शीर्षण्यानि आत्मनः+ उपलब्धिद्वाराणि, अवाग् द्वे मूत्रपुरीषविसर्गार्थे, तैः द्वारैः नवद्वारम्+ पुरम् उच्यते शरीरम्, पुरम्+इव पुरम्, आत्मैकस्वामिकम्, तदर्थप्रयोजनैः+च इन्द्रियमनोबुद्धिविषयैः अनेकफलविज्ञानस्य उत्पादकैः पौरैः+इव अधिष्ठितम्। तस्मिन् नवद्वारे पुरे देही सर्वम्+ कर्म संन्यस्य आस्ते; किम्+ विशेषणेन? सर्वः+ हि देही संन्यासी असंन्यासी वा देहे एव आस्ते; तत्र अनर्थकम्+ विशेषणम्+इति। उच्यते - यः+तु अज्ञः देही देहेन्द्रियसंघातमात्रात्मदर्शी सः+ सर्वः+अपि 'गेहे भूमौ आसने वा आसे' इति मन्यते। न हि देहमात्रात्मदर्शिनः गेहे इव देहे आसे इति प्रत्ययः संभवति। देहादिसंघातव्यतिरिक्तात्मदर्शिनः+तु 'देहे आसे' इति प्रत्ययः उपपद्यते। परकर्मणाम्+ च परस्मिन् आत्मनि अविद्यया अध्यारोपितानाम्+ विद्यया विवेकज्ञानेन मनसा संन्यासः+ उपपद्यते। उत्पन्नविवेकज्ञानस्य सर्वकर्मसंन्यासिनः+अपि गेहे इव देहे एव नवद्वारे पुरे आसनम् प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देहः+ एव विशेषविज्ञानोत्पत्तेः। देहे एव आस्ते इति अस्ति+एव विशेषणफलम्, विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात्।। यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारोपितानि' संन्यस्य+आस्ते' इति+उक्तम्, तथापि आत्मसमवायि तु कर्तृत्वम्+ कारयितृत्वम्+ च स्यात् इति आशङ्क्य आह - न+एव कुर्वन् स्वयम्, न च कार्यकरणानि कारयन् क्रियासु प्रवर्तयन्। किम्+ यत् तत् कर्तृत्वम्+ कारयितृत्वम्+ च देहिनः स्वात्मसमवायि सत् संन्यासात् न संभवति, यथा गच्छतः गतिः गमनव्यापारपरित्यागे न स्यात् तद्वत्? किम्+ वा स्वतः+ एव आत्मनः न अस्ति इति? अत्र उच्यते - न अस्ति आत्मनः स्वतः कर्तृत्वम्+ कारयितृत्वम्+ च। उक्तम्+ हि 'अविकार्यः+अयम्+उच्यते (गीता 2.25)' 'शरीरस्थः+अपि न करोति न लिप्यते (गीता 13.31)' इति।' ध्यायति+इव लेलायति+इव (बृ0 उ0 4.34)' इति श्रुतेः।। किम्+च - न कर्तृत्वम्+ न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगम्+ स्वभावः+तु प्रवर्तते।।5.14।। ।।5.14।। - न कर्तृत्वम्+ स्वतः कुरु इति न+अपि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा। न+अपि रथादि कृतवतः तत्फलेन संयोगम्+ न कर्मफलसंयोगम्। यदि किञ्चित्+अपि स्वतः न करोति न कारयति च देही, कः तर्हि कुर्वन् कारयन्+च प्रवर्तते इति, उच्यते - स्वभावः+तु स्वः+ भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते 'दैवी हि' इत्यादिना वक्ष्यमाणा।। परमार्थतः+तु - न+आदत्ते कस्यचित्+पापम्+ न च+एव सुकृतम्+ विभुः। अज्ञानेन+आवृतम्+ ज्ञानम्+ तेन मुह्यन्ति जन्तवः।।5.15।। ।।5.15।। - न आदत्ते न च गृह्णाति भक्तस्य+अपि कस्यचित् पापम्। न च+एव आदत्ते सुकृतम्+ भक्तैः प्रयुक्तम्+ विभुः। किमर्थम्+ तर्हि भक्तैः पूजादिलक्षणम्+ यागदानहोमादिकम्+ च सुकृतम्+ प्रयुज्यते इति+आह - अज्ञानेन आवृतम्+ ज्ञानम्+ विवेकविज्ञानम्, तेन मुह्यन्ति 'करोमि कारयामि भोक्ष्ये भोजयामि' इत्येवम्+ मोहम्+ गच्छन्ति अविवेकिनः संसारिणः+ जन्तवः।। ज्ञानेन तु तत्+अज्ञानम्+ येषाम्+ नाशितम्+आत्मनः। तेषाम्+आदित्यवत्+ज्ञानम्+ प्रकाशयति तत्+परम्।।5.16।। ।।5.16।। - ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवः तत् अज्ञानम्+ येषाम्+ जन्तूनाम्+ विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति, तेषाम्+ जन्तूनाम् आदित्यवत् यथा आदित्यः समस्तम्+ रूपजातम् अवभासयति तद्वत् ज्ञानम्+ ज्ञेयम्+ वस्तु सर्वम्+ प्रकाशयति तत् परम्+ परमार्थतत्त्वम्।। यत् परम्+ ज्ञानम्+ प्रकाशितम् - तद्बुद्धयः+तदात्मानः+तन्निष्ठाः+तत्परायणाः। गच्छन्ति+अपुनरावृत्तिम्+ ज्ञाननिर्धूतकल्मषाः।।5.17। ।।5.17।। - तस्मिन् ब्रह्मणि गता बुद्धिः येषाम्+ ते तद्बुद्धयः, तदात्मानः तत्+एव परम्+ ब्रह्म आत्मा येषाम्+ ते तदात्मानः, तन्निष्ठाः निष्ठाः+ अभिनिवेशः तात्पर्यम्+ सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मणि+एव अवस्थानम्+ येषाम्+ ते तन्निष्ठाः, तत्परायणाः+च तत्+एव परम् अयनम्+ परा गतिः येषाम्+ भवति ते तत्परायणाः केवलात्मरतयः+ इत्यर्थः। येषाम्+ ज्ञानेन नाशितम् आत्मनः अज्ञानम्+ ते गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसंबन्धम्+ ज्ञाननिर्धूतकल्मषाः यथा+उक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादिसंसारकारणदोषः येषाम्+ ते ज्ञाननिर्धूतकल्मषाः यतयः इत्यर्थः।। येषाम्+ ज्ञानेन नाशितम् आत्मनः अज्ञानम्+ ते पण्डिताः कथम्+ तत्त्वम्+ पश्यन्ति इति+उच्यते - विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि। शुनि च+एव श्वपाके च पण्डिताः समदर्शिनः।।5.18।। ।।5.18।। - विद्याविनयसंपन्ने विद्या च विनयः+च विद्याविनयौ, विद्या आत्मनः+ बोधः+ विनयः उपशमः, ताभ्याम्+ विद्याविनयाभ्याम्+ संपन्नः विद्याविनयसंपन्नः विद्वान् विनीतः+च यः+ ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि च+एव श्वपाके च पण्डिताः समदर्शिनः। विद्याविनयसंपन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायाम्+ च राजस्याम्+ गवि, संस्कारहीनायाम् अत्यन्तम्+एव केवलतामसे हस्ति+आदौ च,सत्त्वादिगुणैः तज्जैः+च संस्कारैः तथा राजसैः तथा तामसैः+च संस्कारैः अत्यन्तम्+एव अस्पृष्टम्+ समम् एकम् अविक्रियम्+ तत् ब्रह्म द्रष्टुम्+ शीलम्+ येषाम्+ ते पण्डिताः समदर्शिनः।। ननु अभोज्यान्नाः ते दोषवन्तः, 'समासमाभ्याम्+ विषमसमे पूजातः (गौ0 स्म0 17.20)' इति स्मृतेः। न ते दोषवन्तः। कथम्? - इह+एव तैः+जितः सर्गः+ येषाम्+ साम्ये स्थितम्+ मनः। निर्दोषम्+ हि समम्+ ब्रह्म तस्माद्+ब्रह्मणि ते स्थिताः।।5.19।। ।।5.19।। - इह एव जीवद्भिः+एव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म, येषाम्+ साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितम्+ निश्चलीभूतम्+ मनः अन्तःकरणम्। निर्दोषम्+ यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते, तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषम्+ दोषवर्जितम्+ हि यस्मात्; न+अपि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य। वक्ष्यति च भगवान् इच्छादीनाम्+ क्षेत्रधर्मत्वम्, 'अनादित्वात्+निर्गुणत्वात् (गीता 13.31)' इति च। न+अपि अन्त्याः+ विशेषाः आत्मनः+ भेदकाः सन्ति, प्रतिशरीरम्+ तेषाम्+ सत्त्वे प्रमाणानुपपत्तेः। अतः समम्+ ब्रह्म एकम्+ च। तस्मात् ब्रह्मणि एव ते स्थिताः। तस्मात् न दोषगन्धमात्रम्+अपि तान् स्पृशति, देहादिसंघातात्मदर्शनाभिमानाभावात् तेषाम्। देहादिसंघातात्मदर्शनाभिमानवद्विषयम्+ तु तत् सूत्रम् 'समासमाभ्याम्+ विषमसमे पूजातः (गौ0 स्मृ0 17.20)' इति, पूजाविषयत्वेन विशेषणात्। दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम्। ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितम्+इति+अतः 'ब्रह्मणि ते स्थिताः' इति युक्तम्। कर्मविषयम्+ च 'समासमाभ्याम्' इत्यादि। इदम्+ तु सर्वकर्मसंन्यासविषयम्+ प्रस्तुतम्, 'सर्वकर्माणि मनसा (गीता 5.13)' इति+आरभ्य आध्यायपरिसमाप्तेः।। यस्मात् निर्दोषम्+ समम्+ ब्रह्म आत्मा, तस्मात् - न प्रहृष्येत्+प्रियम्+ प्राप्य न+उद्विजेत्+प्राप्य च+अप्रियम्। स्थिरबुद्धिः+असम्मूढः+ ब्रह्मविद्ब्रह्मणि स्थितः।।5.20।। ।।5.20।। - न प्रहृष्येत् प्रहर्षम्+ न कुर्यात् प्रियम् इष्टम्+ प्राप्य लब्ध्वा। न उद्विजेत् प्राप्य च अप्रियम् अनिष्टम्+ लब्ध्वा। देहमात्रात्मदर्शिनाम्+ हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, न केवलात्मदर्शिनः, तस्य प्रियाप्रियप्राप्त्यसंभवात्। किम्+च - 'सर्वभूतेषु एकः समः निर्दोषः आत्मा' इति स्थिरा निर्विचिकित्सा बुद्धिः यस्य सः स्थिरबुद्धिः असंमूढः संमोहवर्जितः+च स्यात् यथा+उक्तब्रह्मवित् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसंन्यासी इत्यर्थः। किम्+च, ब्रह्मणि स्थितः - बाह्यस्पर्शेषु+असक्तात्मा विन्दति+अत्मनि यत्+सुखम्। सः+ ब्रह्मयोगयुक्तात्मा सुखम्+अक्षयम्+अश्नुते।।5.21।। ।।5.21।। - बाह्यस्पर्शेषु बाह्याः+च ते स्पर्शाः+च बाह्यस्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयः+ विषयाः तेषु बाह्यस्पर्शेषु, असक्तः आत्मा अन्तःकरणम्+ यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखम्+ तत् विन्दति इति+एतत्। सः+ ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणम्+ यस्य सः ब्रह्मयोगयुक्तात्मा, सुखम् अक्षयम् अश्नुते व्याप्नोति। तस्मात् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी इत्यर्थः।। इतः+च निवर्तयेत् - ये हि संस्पर्शजाः+ भोगाः+ दुःखयोनयः+ एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः।।5.22।। ।।5.22।। - ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यः+ जाताः भोगाः+ भुक्तयः दुःखयोनयः+ एव ते, अविद्याकृतत्वात्। दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्निमित्तानि+एव। यथा इहलोके तथा परलोके+अपि इति गम्यते एवशब्दात्। न संसारे सुखस्य गन्धमात्रम्+अपि अस्ति इति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत्। न केवलम्+ दुःखयोनयः+ , आद्यन्तवन्तः+च, आदिः विषयेन्द्रियसंयोगः+ भोगानाम् अन्तः+च तद्वियोगः+ एव; अतः आद्यन्तवन्तः अनित्याः, मध्यक्षणभावित्वात् इत्यर्थः। कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी अवगतपरमार्थतत्त्वः; अत्यन्तमूढानाम्+एव हि विषयेषु रतिः दृश्यते, यथा पशुप्रभृतीनाम्।। अयम्+ च श्रेयोमार्गप्रतिपक्षी कष्टतमः+ दोषः सर्वानर्थप्राप्तिहेतुः दुर्निवारः+च इति तत्परिहारे यत्नाधिक्यम्+ कर्तव्यम् इति+आह भगवान् - शक्नोति+इह+एव यः सोढुम्+ प्राक्शरीरविमोक्षणात्। कामक्रोधोद्भवम्+ वेगम्+ सः+ युक्तः सः+ सुखी नरः।।5.23।। ।।5.23।। - शक्नोति उत्सहते इह+एव जीवन्+एव यः सोढुम्+ प्रसहितुम्+ प्राक् पूर्वम्+ शरीरविमोक्षणात् आमरणात् इत्यर्थः। मरणसीमाकरणम्+ जीवतः+अवश्यंभावि हि कामक्रोधोद्भवः+ वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणम्+ तावत् न विश्रम्भणीयः+ इत्यर्थः। कामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा सः+ कामः; क्रोधः+च आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यः+ द्वेषः सः क्रोधः; तौ कामक्रोधौ उद्भवः+ यस्य वेगस्य सः कामक्रोधोद्भवः वेगः। रोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवः+ वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवः+ वेगः, तम्+ कामक्रोधोद्भवम्+ वेगम्+ यः उत्सहते प्रसहते सोढुम्+ प्रसहितुम्, सः युक्तः योगी सुखी च इह लोके नरः।। कथंभूतः+च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह भगवान् - यः+अन्तःसुखः+अन्तरारामः+तथा+अन्तर्ज्योतिः+एव यः। सः+ योगी ब्रह्मनिर्वाणम्+ ब्रह्मभूतः+अधिगच्छति।।5.24।। ?।।5.24।। - यः अन्तःसुखः अन्तः आत्मनि सुखम्+ यस्य सः अन्तःसुखः, तथा अन्तः+एव आत्मनि आरामः आरमणम्+ क्रीडा यस्य सः अन्तरारामः, तथा एव अन्तः एव आत्मनि+एव ज्योतिः प्रकाशः+ यस्य सः अन्तर्ज्योतिः+एव, यः ईदृशः सः योगी ब्रह्मनिर्वाणम्+ ब्रह्मणि निर्वृतिम्+ मोक्षम् इह जीवन्+एव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति।। किम्+च - लभन्ते ब्रह्मनिर्वाणम्+ऋषयः क्षीणकल्मषाः। छिन्नद्वैधाः+ यतात्मानः सर्वभूतहिते रताः।।5.25।। ।।5.25।। - लभन्ते ब्रह्मनिर्वाणम्+ मोक्षम् ऋषयः सम्यक्+दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीणपापाः निर्दोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषाम्+ भूतानाम्+ हिते आनुकूल्ये रताः अहिंसकाः+ इत्यर्थः।। किम्+च - कामक्रोधवियुक्तानाम्+ यतीनाम्+ यतचेतसाम्। अभितः+ ब्रह्मनिर्वाणम्+ वर्तते विदितात्मनाम्।।5.26।। ।।5.26।। - कामक्रोधवियुक्तानाम्+ कामः+च क्रोधः+च कामक्रोधौ ताभ्याम्+ वियुक्तानाम्+ यतीनाम्+ संन्यासिनाम्+ यतचेतसाम्+ संयतान्तःकरणानाम् अभितः उभयतः जीवताम्+ मृतानाम्+ च ब्रह्मनिर्वाणम्+ मोक्षः+ वर्तते विदितात्मनाम्+ विदितः ज्ञातः आत्मा येषाम्+ ते विदितात्मानः तेषाम्+ विदितात्मनाम्+ सम्यक्+दर्शिनाम्+इत्यर्थः।। सम्यक्+दर्शननिष्ठानाम्+ संन्यासिनाम्+ सद्यः मुक्तिः उक्ता। कर्मयोगः+च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीत्, वक्ष्यति च। अथ इदानीम्+ ध्यानयोगम्+ सम्यक्+दर्शनस्य अन्तरङ्गम्+ विस्तरेण वक्ष्यामि इति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म - स्पर्शान्+कृत्वा बहिः+बाह्यान्+चक्षुः+च+एव+अन्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।। यतेन्द्रियमनोबुद्धिः+मुनिः+मोक्षपरायणः। विगतेच्छाभयक्रोधः+ यः सदा मुक्तः+ एव सः।।5.28।। ।।5.27-5.28।। - स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् - श्रोत्रादिद्वारेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः शब्दादयः+ बाह्याः+ बहिः+एव कृताः भवन्ति - तान् एवम्+ बहिः कृत्वा चक्षुः+च+एव अन्तरे भ्रुवोः 'कृत्वा' इति अनुषज्यते। तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रियमनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिः+च यस्य सः यतेन्द्रियमनोबुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः एवम्+ देहसंस्थानात् मोक्षपरायणः मोक्षः+ एव परम् अयनम्+ परा गतिः यस्य सः अयम्+ मोक्षपरायणः+ मुनिः भवेत्। विगतेच्छाभयक्रोधः इच्छा च भयम्+ च क्रोधः+च इच्छाभयक्रोधाः ते विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवम्+ वर्तते सदा संन्यासी, मुक्तः+ एव सः न तस्य मोक्षायान्यः कर्तव्यः+अस्ति।। एवम्+ समाहितचित्तेन किम्+ विज्ञेयम् इति, उच्यते - भोक्तारम्+ यज्ञतपसाम्+ सर्वलोकमहेश्वरम्। सुहृदम्+ सर्वभूतानाम्+ ज्ञात्वा माम्+ शान्तिम्+ऋच्छति।।5.29।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगः+ नाम पञ्चमः+अध्यायः।। ।।5.29।। - भोक्तारम्+ यज्ञतपसाम्+ यज्ञानाम्+ तपसाम्+ च कर्तृरूपेण देवतारूपेण च, सर्वलोकमहेश्वरम्+ सर्वेषाम्+ लोकानाम्+ महान्तम् ईश्वरम्+ सुहृदम्+ सर्वभूतानाम्+ सर्वप्राणिनाम्+ प्रत्युपकारनिरपेक्षतया उपकारिणम्+ सर्वभूतानाम्+ हृदयेशयम्+ सर्वकर्मफलाध्यक्षम्+ सर्वप्रत्ययसाक्षिणम्+ माम्+ नारायणम्+ ज्ञात्वा शान्तिम्+ सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्+शंकरभगवतः कृतौ श्रीमत्+भगवद्गीताभाष्ये पञ्चमः+अध्यायः।। अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यक्+दर्शनम्+ प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः 'स्पर्शान् कृत्वा बहिः' इत्यादयः उपदिष्टाः। तेषाम्+ वृत्तिस्थानीयः अयम्+ षष्ठः+अध्यायः आरभ्यते। तत्र ध्यानयोगस्य बहिरङ्गम्+ कर्म इति, यावत् ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यम्+ कर्म, इत्यतः तत् स्तौति - अनाश्रितः+ इति।। ननु किमर्थम्+ ध्यानयोगारोहणसीमाकरणम्, यावता अनुष्ठेयम्+एव विहितम्+ कर्म यावत्+जीवम्। न 'आरुरुक्षोः+मुनेः+योगम्+ कर्म कारणम्+उच्यते' इति विशेषणात्, आरूढस्य च, शमेन+एव संबन्धकरणात्। आरुरुक्षोः आरूढस्य च शमः कर्म च उभयम्+ कर्तव्यत्वेन अभिप्रेतम्+ चेत्+स्यात्, तदा 'आरुरुक्षोः' 'आरूढस्य च' इति शमकर्मविषयभेदेन विशेषणम्+ विभागकरणम्+ च अनर्थकम्+ स्यात्।। तत्र आश्रमिणां, कश्चित् योगमारुरुक्षुः भवति, आरूढः+च कश्चित्, अन्ये न आरुरुक्षवः न च आरूढाः; तान्+अपेक्ष्य 'आरुरुक्षोः' 'आरूढस्य च' इति विशेषणम्+ विभागकरणम्+ च उपपद्यत एव+इति चेत्, न; 'तस्य+एव' इति वचनात्, पुनः योगग्रहणात्+च 'योगारूढस्य' इति; यः+ आसीत् पूर्वम्+ योगम्+आरुरुक्षुः, तस्य+एव आरूढस्य शमः+ एव कर्तव्यः कारणम्+ योगफलम्+ प्रति उच्यते इति। अतः+ न यावत्+जीवम्+ कर्तव्यत्वप्राप्तिः कस्यचित्+अपि कर्मणः। योगविभ्रष्टवचनात्+च - गृहस्थस्य चेत् कर्मिणः+ योगः+ विहितः षष्ठे अध्याये, सः योगविभ्रष्टः+अपि कर्मगतिम्+ कर्मफलम्+ प्राप्नोति इति तस्य न+अशाशङ्का अनुपपन्ना स्यात्। अवश्यम्+ हि कृतम्+ कर्म काम्यम्+ नित्यम्+ वा - मोक्षस्य नित्यत्वात् अनारभ्यत्वे - स्वम्+ फलम् आरभत एव। नित्यस्य कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति। न च कर्मणि सति उभयविभ्रष्टवचनम् अर्थवत् कर्मणः+ विभ्रंशकारणानुपपत्तेः।। कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलम्+ न+आरभत इति चेत्, न; ईश्वरे संन्यासस्य अधिकतरफलहेतुत्वोपपत्तेः।। मोक्षाय+एव इति चेत्, स्वकर्मणाम्+ कृतानाम् ईश्वरे संन्यासः+ मोक्षाय+एव, न फलान्तराय योगसहितः; योगात्+च विभ्रष्टः; इत्यतः तम्+ प्रति न+आशाशङ्का युक्ता+एव इति चेत्, न; 'एकाकी यतचित्तात्मा निराशीरपरिग्रहः', 'ब्रह्मचारिव्रते स्थितः' इति कर्मसंन्यासविधानात्। न च अत्र ध्यानकाले स्त्रीसहायत्वाशङ्का, येन एकाकित्वम्+ विधीयते। न च गृहस्थस्य 'निरीशीरपरिग्रहः' इत्यादिवचनम् अनुकूलम्। उभयविभ्रष्टप्रश्नानुपपत्तेः+च।। अनाश्रितः+ इत्यनेन कर्मिणः+ एव संन्यासित्वम्+ योगित्वम्+ च उक्तम्, प्रतिषिद्धम्+ च निरग्नेः अक्रियस्य च संन्यासित्वम्+ योगित्वम्+ च+इति चेत्, न; ध्यानयोगम्+ प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात्। न केवलम्+ निरग्निः अक्रियः एव संन्यासी योगी च। किम्+ तर्हि? कर्मणि+अपि, कर्मफलासङ्गम्+ संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुध्यर्थम्, 'सः+ सन्यासी च योगी च भवति' इति स्तूयते। न च एकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः चतुर्थाश्रमप्रतिषेधः+च उपपद्यते। न च प्रसिद्धम्+ निरग्नेः अक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितम्+ संन्यासित्वम्+ योगित्वम्+ च प्रतिषेधति भगवान्। स्ववचनविरोधात्+च - 'सर्व कर्माणि मनसा संन्यस्य न+एव कर्वन्+न कारयन् आस्ते' 'मौनी संतुष्टः+ येन केनचित् अनिकेतः स्थिरमतिः' 'विहाय कामान्यः सर्वान् पुमान्+चरति निःस्पृहः' 'सर्वारम्भपरित्यागी' इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः। तस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानम्+ ध्यानयोगारोहणसाधनत्वम्+ सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति 'सः+ संन्यासी च योगी च' इति स्तूयते।। श्रीभगवान्+उवाच अनाश्रितः कर्मफलम्+ कार्यम्+ कर्म करोति यः। सः+ संन्यासी च योगी च न निरग्निः+न च+अक्रियः।।6.1।। ।।6.1।। - अनाश्रितः न आश्रितः अनाश्रितः। किम्? कर्मफलम्+ कर्मणाम्+ फलम्+ कर्मफलम्+ यत् तदनाश्रितः, कर्मफलतृष्णारहितः+ इत्यर्थः। यः+ हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितः+ भवति, अयम्+ तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम्। एवंभूतः सन् कार्यम्+ कर्तव्यम्+ नित्यम्+ काम्यविपरीतम् अग्निहोत्रादिकम्+ कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी सः+ कर्म्यन्तरेभ्यः+ विशिष्यते इत्येवम्+अर्थम्+आह - सः+ संन्यासी च योगी च इति। संन्यासः परित्यागः सः+ यस्य+अस्ति सः+ संन्यासी च, योगी च योगः चित्तसमाधानम्+ सः+ यस्य+अस्ति सः+ योगी च इति एवंगुणसंपन्नः अयम्+ मन्तव्यः; न केवलम्+ निरग्निः अक्रियः+ एव संन्यासी योगी च इति मन्तव्यः। निर्गताः अग्नयः कर्माङ्गभूताः यस्मात् सः+ निरग्निः, अक्रियः+च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अक्रियः।। ननु च निरग्नेः अक्रियस्य+एव श्रुतिस्मृतियोगशास्त्रेषु संन्यासित्वम्+ योगित्वम्+ च प्रसिद्धम्। कथम् इह साग्नेः सक्रियस्य च संन्यासित्वम्+ योगित्वम्+ च अप्रसिद्धम्+उच्यते इति। न+एषः+ दोषः, कयाचित् गुणवृत्त्या उभयस्य संपिपादयिषितत्वात्। तत् कथम्? कर्मफलसंकल्पसंन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य च चित्तविक्षेपहेतोः परित्यागात् योगित्वम्+ च इति गौणम्+उभयम्; न पुनः मुख्यम्+ संन्यासित्वम्+ योगित्वम्+ च अभिप्रेतम्+इति+एतम्+अर्थम्+ दर्शयितुम्+आह - यम्+ संन्यासम्+इति प्राहुः+योगम्+ तम्+ विद्धि पाण्डव। न हि+असंन्यस्तसङ्कल्पः+ योगी भवति कश्चन।।6.2।। ।।6.2।। - यम्+ सर्वकर्मतत्फलपरित्यागलक्षणम्+ परमार्थसंन्यासम्+ संन्यासम् इति प्राहुः श्रुतिस्मृतिविदः, योगम्+ कर्मानुष्ठानलक्षणम्+ तम्+ परमार्थसंन्यासम्+ विद्धि जानीहि हे पाण्डव। कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसंन्यासेन कीदृशम्+ सामान्यम्+अङ्गीकृत्य तद्भावः+ उच्यते इति+अपेक्षायाम् इदम्+उच्यते - अस्ति हि परमार्थसंन्यासेन सादृश्यम्+ कर्तृद्वारकम्+ कर्मयोगस्य। यः+ हि परमार्थसंन्यासी सः+ त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयम्+ संकल्पम्+ प्रवृत्तिहेतुकामकारणम्+ संन्यस्यति। अयम्+अपि कर्मयोगी कर्म कुर्वाणः+ एव फलविषयम्+ संकल्पम्+ संन्यस्यति इति+एतम्+अर्थम्+ दर्शयिष्यन् आह - न हि यस्मात् असंन्यस्तसंकल्पः असंन्यस्तः अपरित्यक्तः फलविषयः संकल्पः अभिसंधिः येन सः असंन्यस्तसंकल्पः कश्चन कश्चित्+अपि कर्मी योगी समाधानवान् भवति न संभवति+इत्यर्थः, फलसंकल्पस्य चित्तवेक्षेपहेतुत्वात्। तस्मात् यः कश्चन कर्मी संन्यस्तफलसंकल्पः+ भवेत् सः+ योगी समाधानवान् अविक्षिप्तचित्तः+ भवेत्, चित्तविक्षेपहेतोः फलसंकल्पस्य संन्यस्तत्वात्+इति+अभिप्रायः।। एवम्+ परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकम्+ संन्याससामान्यमपेक्ष्य 'यम्+ संन्यासम्+इति प्राहुः+योगम्+ तम्+ विद्धि पाण्डव' इति कर्मयोगस्य स्तुत्यर्थम्+ संन्यासत्वम् उक्तम्। ध्यानयोगस्य फलनिरपेक्षः कर्मयोगः+ बहिरङ्गम्+ साधनम्+इति तम्+ संन्यासत्वेन स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वम्+ दर्शयति - आरुरुक्षोः+मुनेः+योगम्+ कर्म कारणम्+उच्यते। योगारूढस्य तस्य+एव शमः कारणम्+उच्यते।।6.3।। ।।6.3।। - आरुरुक्षोः आरोढुम्+इच्छतः, अनारूढस्य, ध्यानयोगे अवस्थातुम्+अशक्तस्य+एव+इत्यर्थः। कस्य तस्य आरुरुक्षोः? मुनेः, कर्मफलसंन्यासिनः+ इत्यर्थः। किम्+आरुरुक्षोः? योगम्। कर्म कारणम्+ साधनम् उच्यते। योगारूढस्य पुनः तस्य+एव शमः उपशमः सर्वकर्मभ्यः+ निवृत्तिः कारणम्+ योगारूढस्य साधनम् उच्यते इत्यर्थः। यावत्+यावत् कर्मभ्यः उपरमते, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तम्+ समाधीयते। तथा सति सः+ झटिति योगारूढः+ भवति। तथा च+उक्तम्+ व्यासेन - 'न+एतादृशम्+ ब्राह्मणस्य+अस्ति चित्तम्+ यथा+एकता समता सत्यता च। शीलम्+ स्थितिर्दण्डनिधानमार्जवम्+ ततः+ततः+च+उपरमः क्रियाभ्यः (महा0 शान्ति0 175।37)' इति।। अथ+इदानीम्+ कदा योगारूढः+ भवति इति+उच्यते - यदा हि न+इन्द्रियार्थेषु न कर्मसु+अनुषज्जते। सर्वसङ्कल्पसंन्यासी योगारूढः+तदा+उच्यते।।6.4।। ।।6.4।। - यदा समाधीयमानचित्तः+ योगी हि इन्द्रियार्थेषु इन्द्रियाणाम्+अर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या न अनुषज्जते अनुषङ्गम्+ कर्तव्यताबुद्धिम्+ न करोति+इत्यर्थः। सर्वसंकल्पसंन्यासी सर्वान् संकल्पान् इह+अमुत्रार्थकामहेतून् संन्यसितुम्+ शीलम् अस्य इति सर्वसंकल्पसंन्यासी, योगारूढः प्राप्तयोगः+ इति+एतत्, तदा तस्मिन् काले उच्यते। 'सर्वसंकल्पसंन्यासी' इति वचनात् सर्वान्+च कामान् सर्वाणि च कर्माणि संन्यस्येत्+इत्यर्थः। संकल्पमूलाः+ हि सर्वे कामाः - 'संकल्पमूलः कामः+ वै यज्ञाः संकल्पसंभवाः (मनु 2।3)। काम जानामि ते मूलम्+ संकल्पात्+किल जायसे। न त्वाम्+ संकल्पयिष्यामि तेन मे न भविष्यसि (महा0 शान्ति0 177।25)' इत्यादिस्मृतेः। सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धः+ भवति, 'सः+ यथाकामः+ भवति तत्+क्रतुः+भवति यत्+क्रतुः+भवति तत्+कर्म कुरुते (बृह0 उ0 4।4।5)' इत्यादिश्रुतिभ्यः; 'यत्+यत्+हि कुरुते जन्तुः तत्+तत् कामस्य चेष्टितम् (मनु0 2।4)' इत्यादिस्मृतिभ्यः+च; न्यायात्+च - न हि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुम्+अपि शक्तः। तस्मात् 'सर्वसंकल्पसंन्यासी' इति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान्।। यदा एवम्+ योगारूढः, तदा तेन आत्मा उद्धृतः+ भवति संसारात्+अनर्थजातात्। अतः - उद्धरेत्+आत्मना+आत्मानम्+ न+आत्मानम्+अवसादयेत्। आत्मा+एव हि+आत्मनः+ बन्धुः+आत्मा+एव रिपुः+आत्मनः।।6.5।। ।।6.5।। - उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानम्+ ततः उत् ऊर्ध्वम्+ हरेत् उद्धरेत्, योगारूढताम्+आपादयेत्+इत्यर्थः। न आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत्। आत्मा+एव हि यस्मात् आत्मनः बन्धुः। न हि अन्यः कश्चित् बन्धुः, यः संसारमुक्तये भवति। बन्धुः+अपि तावत् मोक्षम्+ प्रति प्रतिकूलः+ एव, स्नेहादिबन्धनायतनत्वात्। तस्मात् युक्तम्+अवधारणम् 'आत्मा+एव हि+आत्मनः+ बन्धुः' इति। आत्मा+एव रिपुः शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः सः+अपि आत्मप्रयुक्तः+ एव+इति युक्तम्+एव अवधारणम् 'आत्मा+एव रिपुरात्मनः' इति।। आत्मा+एव बन्धुः आत्मा+एव रिपुः आत्मनः इति+उक्तम्। तत्र किंलक्षण आत्मा आत्मनः+ बन्धुः, किंलक्षणः+ वा आत्मा आत्मनः+ रिपुः इति+उच्यते - बन्धुः+आत्मा+आत्मनः+तस्य येन+आत्मा+एव+आत्मना जितः। अनात्मनः+तु शत्रुत्वे वर्तेत+आत्मा+एव शत्रुवत्।।6.6।। ।।6.6।। - बन्धुः आत्मा आत्मनः तस्य, तस्य आत्मनः सः+ आत्मा बन्धुः येन आत्मना आत्मा+एव जितः, आत्मा कार्यकरणसंघातः+ येन वशीकृतः, जितेन्द्रियः+ इत्यर्थः। अनात्मनः+तु अजितात्मनः+तु शत्रुत्वे शत्रुभावे वर्तेत आत्मा+एव शत्रुवत्, यथा अनात्मा शत्रुः आत्मनः अपकारी, तथा आत्मा आत्मनः+ अपकारे वर्तेत इत्यर्थः।। जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः।।6.7।। ।।6.7।। - जितात्मनः कार्यकरणसंघातः+ आत्मा जितः+ येन सः जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षात्+आत्मभावेन वर्तते इत्यर्थः। किम्+च शीतोष्णसुखदुःखेषु तथा माने अपमाने च मानापमानयोः पूजापरिभवयोः समः स्यात्।। ज्ञानविज्ञानतृप्तात्मा कूटस्थः+ विजितेन्द्रियः। युक्तः+ इति+उच्यते योगी समलोष्टाश्मकाञ्चनः।।6.8।। ।।6.8।। - ज्ञानविज्ञानतृप्तात्मा ज्ञानम्+ शास्त्रोक्तपदार्थानाम्+ परिज्ञानम्, विज्ञानम्+ तु शास्त्रतः+ ज्ञातानाम्+ तथा+एव स्वानुभवकरणम्, ताभ्याम्+ ज्ञानविज्ञानाभ्याम्+ तृप्तः संजातालंप्रत्ययः आत्मा अन्तःकरणम्+ यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः; विजितेन्द्रियः+च। यः+ ईदृशः, युक्तः समाहितः इति सः+ उच्यते कथ्यते। सः+ योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः।। किम्+च - सुहृत्+मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुषु+अपि च पापेषु समबुद्धिः+विशिष्यते।।6.9।। ।।6.9।। - 'सुहृत्' इत्यादिश्लोकार्धम् एकम्+ पदम्। सुहृत् इति प्रत्युपकारमनपेक्ष्य उपकर्ता, मित्रम्+ स्नेहवान्, अरिः शत्रुः, उदासीनः न कस्यचित् पक्षम्+ भजते, मध्यस्थः यः+ विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः संबन्धी इति+एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिः 'कः किंकर्मा' इति+अव्यापृतबुद्धिः+इत्यर्थः। विशिष्यते, 'विमुच्यते' इति वा पाठान्तरम्। योगारूढानाम्+ सर्वेषाम् अयम् उत्तमः+ इत्यर्थः।। अतः+ एवम्+उत्तमफलप्राप्तये - योगी युञ्जीत सततमात्मानम्+ रहसि स्थितः। एकाकी यतचित्तात्मा निराशीः+परिग्रहः।।6.10।। ।।6.10।। - योगी ध्यायी युञ्जीत समादध्यात् सततम्+ सर्वदा आत्मानम् अन्तःकरणम्+ रहसि कान्ते गिरिगुहादौ स्थितः सन् काकी असहायः। 'रहसि स्थितः काकी च' इति विशेषणात् संन्यासम्+ कृत्वा इत्यर्थः। यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहः+च संयतौ यस्य सः यतचित्तात्मा, निराशीः वीततृष्णः अपरिग्रहः परिग्रहरहितः+च+इत्यर्थः। संन्यासित्वे+अपि त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः।। अथ+इदानीम्+ योगम्+ युञ्जतः आसनाहारविहारादीनाम्+ योगसाधनत्वेन नियमः+ वक्तव्यः, प्राप्तयोगस्य लक्षणम्+ तत्फलादि च, इत्यतः+ आरभ्यते। तत्र आसनम्+एव तावत् प्रथमम्+उच्यते - शुचौ देशे प्रतिष्ठाप्य स्थिरम्+आसनम्+आत्मनः। न+अत्युच्छ्रितम्+ न+अतिनीचम्+ चैलाजिनकुशोत्तरम्।।6.11।। ।।6.11।। - शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतः+ वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनम्+ न+अत्युच्छ्रितम्+ न+अतीव उच्छ्रितम्+ न अपि अतिनीचम्, तत्+च चैलाजिनकुशोत्तरम्+ चैलम् अजिनम्+ कुशाः+च उत्तरे यस्मिन् आसने तत् आसनम्+ चैलाजिनकुशोत्तरम्। पाठक्रमात्+विपरीतः अत्र क्रमः चैलादीनाम्।। प्रतिष्ठाप्य, किम्? - तत्र+एकाग्रम्+ मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्य+आसने युञ्ज्यात्+योगम्+आत्मविशुद्धये।।6.12।। ।।6.12।। - तत्र तस्मिन् आसने उपविश्य योगम्+ युञ्ज्यात्। कथम्? सर्वविषयेभ्यः उपसंहृत्य एकाग्रम्+ मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तम्+ च इन्द्रियाणि च चित्तेन्द्रियाणि तेषाम्+ क्रियाः संयता यस्य सः यतचित्तेन्द्रियक्रियः। सः+ किमर्थम्+ योगम्+ युञ्ज्यात् इति+आह - आत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थम्+इति+एतत्।। बाह्यम्+आसनम्+उक्तम्; अधुना शरीरधारणम्+ कथम् इति+उच्यते - समम्+ कायशिरोग्रीवम्+ धारयन्+अचलम्+ स्थिरः। संप्रेक्ष्य नासिकाग्रम्+ स्वम्+ दिशः+च+अनवलोकयन्।।6.13।। ।।6.13।। - समम्+ कायशिरोग्रीवम्+ कायः+च शिरः+च ग्रीवाः+ च कायशिरोग्रीवम्+ तत् समम्+ धारयन् अचलम्+ च। समम्+ धारयतः चलनम्+ संभवति; अतः विशिनष्टि - अचलम्+इति। स्थिरः स्थिरः+ भूत्वा इत्यर्थः। स्वम्+ नासिकाग्रम्+ संप्रेक्ष्य सम्यक् प्रेक्षणम्+ दर्शनम्+ कृत्वा+इव इति। इवशब्दः+ लुप्तः+ द्रष्टव्यः। न हि स्वनासिकाग्रसंप्रेक्षणम्+इह विधित्सितम्। किम्+ तर्हि? चक्षुषः+ दृष्टिसंनिपातः। सः+ च अन्तःकरणसमाधानापेक्षः+ विवक्षितः। स्वनासिकाग्रसंप्रेक्षणम्+एव चेत् विवक्षितम्, मनः तत्र+एव समाधीयेत, न+आत्मनि। आत्मनि हि मनसः समाधानम्+ वक्ष्यति 'आत्मसंस्थम्+ मनः कृत्वा (गीता 6।25)' इति। तस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसंनिपातः+ एव 'संप्रेक्ष्य' इति+उच्यते। दिशः+च अनवलोकयन् दिशाम्+ च अवलोकनम्+अन्तराकुर्वन् इति+एतत्।। किम्+च - प्रशान्तात्मा विगतभीः+ब्रह्मचारिव्रते स्थितः। मनः संयम्य मत्+चित्तः+ युक्तः+ आसीत मत्परः।।6.14।। ।।6.14।। - प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणम्+ यस्य सः+अयम्+ प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणः+ व्रतम्+ ब्रह्मचर्यम्+ गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेत्+इत्यर्थः। किम्+च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इति+एतत्, मत्+चित्तः मयि परमेश्वरे चित्तम्+ यस्य सः+अयम्+ मत्+चित्तः, युक्तः समाहितः सन् आसीत उपविशेत्। मत्+परः अहम्+ परः+ यस्य सः+अयम्+ मत्+परः+ भवति। कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियम्+एव परत्वेन गृह्णाति; किम्+ तर्हि? राजानम्+ महादेवम्+ वा। अयम्+ तु मत्+चित्तः+ मत्+परः+च।। अथ+इदानीम्+ योगफलम्+उच्यते - युञ्जन्+एवम्+ सदा+आत्मानम्+ योगी नियतमानसः। शान्तिम्+ निर्वाणपरमाम्+ मत्संस्थाम्+अधिगच्छति।।6.15।। ।।6.15।। - युञ्जन् समाधानम्+ कुर्वन् एवम्+ यथा+उक्तेन विधानेन सदा आत्मानम्+ सर्वदा योगी नियतमानसः नियतम्+ संयतम्+ मानसम्+ मनः+ यस्य सः+अयम्+ नियतमानसः, शान्तिम् उपरतिम्+ निर्वाणपरमाम्+ निर्वाणम्+ मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा ताम्+ निर्वाणपरमाम्. मत्संस्थाम्+ मदधीनाम् अधिगच्छति प्राप्नोति।। इदानीम्+ योगिनः आहारादिनियमः+ उच्यते - न+अत्यश्नतः+तु योगः+अस्ति न च+एकान्तम्+अनश्नतः। न च+अतिस्वप्नशीलस्य जाग्रतः+ न+एव च+अर्जुन।।6.16।। ।।6.16।। - न अत्यश्नतः आत्मसंमितमन्नपरिमाणमतीत्याश्नतः अत्यश्नतः न योगः अस्ति। न च एकान्तम् अनश्नतः योगः अस्ति। 'यदु ह वा आत्मसंमितम्+अन्नम्+ तदवति तन्न हिनस्ति यद्भूयः+ हिनस्ति तद्यत् कनीयः+अन्नम्+ न तदवति (शतपथ)' इति श्रुतेः। तस्मात् योगी न आत्मसंमितात् अन्नात् अधिकम्+ न्यूनम्+ वा अश्नीयात्। अथवा, योगिनः योगशास्त्रे परिपठितात् अन्नपरिमाणात् अतिमात्रम्+अश्नतः योगः+ नास्ति। उक्तम्+ हि - 'अर्धम्+अशनस्य सव्यञ्जनान्+अस्य तृतीयम्+उदकस्य च। वायोः संचरणार्थम्+ तु चतुर्थम्+अवशेषयेत्' इत्यादिपरिमाणम्। तथा - न च अतिस्वप्नशीलस्य योगः+ भवति न+एव च अतिमात्रम्+ जाग्रतः+ भवति च अर्जुन।। कथम्+ पुनः योगः+ भवति इति+उच्यते - युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगः+ भवति दुःखहा।।6.17।। ।।6.17।। - युक्ताहारविहारस्य आह्रियते इति आहारः अन्नम्, विहरणम्+ विहारः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नः+च अवबोधः+च तौ नियतकालौ यस्य तस्य, युक्त्ताहारविहारस्य युक्त्तचेष्टस्य कर्मसु युक्त्तस्वप्नावबोधस्य योगिनः+ योगः+ भवति दुःखहा दुःखानि सर्वाणि हन्ति+इति दुःखहा, सर्वसंसारदुःखक्षयकृत् योगः भवति+इत्यर्थः।। अथ अधुना कदा युक्तः+ भवति इति+उच्यते - यदा विनियतम्+ चित्तम्+आत्मनि+एव+अवतिष्ठते। निःस्पृहः सर्वकामेभ्यः+ युक्तः+ इति+उच्यते तदा।।6.18।। ।।6.18।। - यदा विनियतम्+ चित्तम्+ विशेषेण नियतम्+ संयतम् एकाग्रताम्+आपन्नम्+ चित्तम्+ हित्वा बाह्यार्थचिन्ताम् आत्मनि+एव केवले अवतिष्ठते, स्वात्मनि स्थितिम्+ लभते इत्यर्थः। निःस्पृहः सर्वकामेभ्यः निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इति+उच्यते तदा तस्मिन्+काले।। तस्य योगिनः समाहितम्+ यत् चित्तम्+ तस्य+उपमा उच्यते - यथा दीपः+ निवातस्थः+ न+इङ्गते सोपमा स्मृता। योगिनः+ यतचित्तस्य युञ्जतः+ योगम्+आत्मनः।।6.19।। ।।6.19।। - यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया इति+उपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता योगिनः+ यतचित्तस्य संयतान्तःकरणस्य युञ्जतः+ योगम् अनुतिष्ठतः आत्मनः समाधिम्+अनुतिष्ठत इत्यर्थः।। एवम्+ योगाभ्यासबलात्+एकाग्रीभूतम्+ निवातप्रदीपकल्पम्+ सत् - यत्र+उपरमते चित्तम्+ निरुद्धम्+ योगसेवया। यत्र च+एव+आत्मना+आत्मानम्+ पश्यन्+आत्मनि तुष्यति।।6.20।। ।।6.20।। - यत्र यस्मिन् काले उपरमते चित्तम् उपरतिम्+ गच्छति निरुद्धम्+ सर्वतः+ निवारितप्रचारम्+ योगसेवया योगानुष्ठानेन, यत्र च+एव यस्मिन्+च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानम्+ परम्+ चैतन्यम्+ ज्योतिःस्वरूपम्+ पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिम्+ भजते।। किम्+च - सुखम्+आत्यन्तिकम्+ यत्+तत्+बुद्धिग्राह्यम्+अतीन्द्रियम्। वेत्ति यत्र न च+एव+अयम्+ स्थितः+चलति तत्त्वतः।।6.21।। ।।6.21।। - सुखम् आत्यन्तिकम्+ अत्यन्तम्+एव भवति इति+आत्यन्तिकम् अनन्तम्+इत्यर्थः, यत् तत् बुद्धिग्राह्यम्+ बुद्ध्या+एव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितम्+इत्यर्थः, वेत्ति तत् ईदृशम्+ सुखम्+अनुभवति यत्र यस्मिन् काले, न च एव अयम्+ विद्वान् आत्मस्वरूपे स्थितः तस्मात् न+एव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते इत्यर्थः।। किम्+च - यम्+ लब्ध्वा च+अपरम्+ लाभम्+ मन्यते न+अधिकम्+ ततः। यस्मिन्+स्थितः+ न दुःखेन गुरुणा+अपि विचाल्यते।।6.22।। ।।6.22।। - यम्+ लब्ध्वाम् यम् आत्मलाभम्+ लब्ध्वा प्राप्य च अपरम् अन्यत् लाभम्+ लाभान्तरम्+ ततः अधिकम् अस्ति+इति न मन्यते न चिन्तयति। किम्+च, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते।। 'यत्र+उपरमते (गीता 6।20)' इति+अद्य+आरभ्य यावद्भिः विशेषणैः विशिष्टः+ आत्मावस्थाविशेषः योगः+ उक्तः - तम्+ विद्यात्+ दुःखसंयोगवियोगम्+ योगसंज्ञितम्। सः+ निश्चयेन योक्तव्यः+ योगः+अनिर्विण्णचेतसा।।6.23।। ।।6.23।। - तम्+ विद्यात् विजानीयात् दुःखसंयोगवियोगम्+ दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः, तम्+ दुःखसंयोगवियोगम्+ योगः+ इत्येव संज्ञितम्+ विपरीतलक्षणेन विद्यात् विजानीयात्+इत्यर्थः। योगफलम्+उपसंहृत्य पुनः+अन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाधनत्वविधानार्थम्। सः+ यथा+उक्तफलः+ योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्विण्णम्। किम्+ तत्? चेतः तेन निर्वेदरहितेन चेतसा चित्तेन+इत्यर्थः।। किम्+च - सङ्कल्पप्रभवान्+कामान्+त्यक्त्वा सर्वान्+अशेषतः। मनसा+एव+इन्द्रियग्रामम्+ विनियम्य समन्ततः।।6.24।। ।।6.24।। - संकल्पप्रभवान् संकल्पः प्रभवः येषाम्+ कामानाम्+ ते संकल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेन। किम्+च, मनसा+एव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायम्+ विनियम्य नियमनम्+ कृत्वा समन्ततः समन्तात्।। शनैः शनैः+उपरमेत्+ बुद्ध्या धृतिगृहीतया। आत्मसंस्थम्+ मनः कृत्वा न किञ्चित्+अपि चिन्तयेत्।।6.25।। ।।6.25।। - शनैः शनैः न सहसा उपरमेत् उपरतिम्+ कुर्यात्। कया? बुद्ध्या। किंविशिष्टया? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः। आत्मसंस्थम् आत्मनि संस्थितम् 'आत्मा+एव सर्वम्+ न ततः+अन्यत् किञ्चित्+अस्ति' इत्येवम्+आत्मसंस्थम्+ मनः कृत्वा न किञ्चित्+अपि चिन्तयेत्। एषः+ योगस्य परमः+ विधिः।। तत्र एवम्+आत्मसंस्थम्+ मनः कर्तुम्+ प्रवृत्तः+ योगी - यतः+ यतः+ निश्चरति मनः+चञ्चलम्+अस्थिरम्। ततः+ततः+ नियम्य+एतत्+आत्मनि+एव वशम्+ नयेत्।।6.26।। ।।6.26।। - यतः+ यतः यस्मात्+यस्मात् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थम्+ चलम्, अतः+ एव अस्थिरम्, ततः+ततः तस्मात्+तस्मात् शब्दादेः निमित्तात् नियम्य तत्+तत्+निमित्तम्+ याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतत् मनः आत्मनि+एव वशम्+ नयेत् आत्मवश्यताम्+आपादयेत्। एवम्+ योगाभ्यासबलात् योगिनः आत्मनि+एव प्रशाम्यति मनः।। प्रशान्तमनसम्+ हि+एनम्+ योगिनम्+ सुखम्+उत्तमम्। उपैति शान्तरजसम्+ ब्रह्मभूतम्+अकल्मषम्।।6.27।। ।।6.27।। - प्रशान्तमनसम्+ प्रकर्षेण शान्तम्+ मनः यस्य सः प्रशान्तमनाः तम्+ प्रशान्तमनसम्+ हि एनम्+ योगिनम्+ सुखम् उत्तमम्+ निरतिशयम् उपैति उपगच्छति शान्तरजसम्+ प्रक्षीणमोहादिक्लेशरजसम्+इत्यर्थः, ब्रह्मभूतम्+ जीवन्मुक्तम्' ब्रह्म+एव सर्वम्' इत्येवम्+ निश्चयवन्तम्+ ब्रह्मभूतम् अकल्मषम्+ धर्माधर्मादिवर्जितम्।। युञ्जन्+एवम्+ सदा+आत्मानम्+ योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शम्+अत्यन्तम्+ सुखम्+अश्नुते।।6.28।। ।।6.28।। - युञ्जन् एवम्+ यथा+उक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदा आत्मानम्+ विगतकल्मषः विगतपापः, सुखेन अनायासेन ब्रह्मसंस्पर्शम्+ ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्मसंस्पर्शम्+ सुखम् अत्यन्तम् अन्तम्+अतीत्य वर्तत इति+अत्यन्तम् उत्कृष्टम्+ निरतिशयम् अश्नुते व्याप्नोति।। इदानीम्+ योगस्य यत् फलम्+ ब्रह्मैकत्वदर्शनम्+ सर्वसंसारविच्छेदकारणम्+ तत् प्रदर्श्यते - सर्वभूतस्थम्+आत्मानम्+ सर्वभूतानि च+आत्मनि। ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।6.29।। ।।6.29।। - सर्वभूतस्थम्+ सर्वेषु भूतेषु स्थितम्+ स्वम् आत्मानम्+ सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि आत्मनि एकताम्+ गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समम्+ निर्विशेषम्+ ब्रह्मात्मैकत्वविषयम्+ दर्शनम्+ ज्ञानम्+ यस्य सः+ सर्वत्र समदर्शनः।। एतस्य आत्मैकत्वदर्शनस्य फलम् उच्यते - यः+ माम्+ पश्यति सर्वत्र सर्वम्+ च मयि पश्यति। तस्य+अहम्+ न प्रणश्यामि सः+ च मे न प्रणश्यति।।6.30।। ।।6.30।। - यः+ माम्+ पश्यति वासुदेवम्+ सर्वस्य आत्मानम्+ सर्वत्र सर्वेषु भूतेषु सर्वम्+ च ब्रह्मादिभूतजातम्+ मयि सर्वात्मनि पश्यति, तस्य एवम्+ आत्मैकत्वदर्शिनः अहम् ईश्वरः+ न प्रणश्यामि न परोक्षताम्+ गमिष्यामि। सः+ च मे न प्रणश्यति सः+ च विद्वान् मम वासुदेवस्य न प्रणश्यति न परोक्षः+ भवति, तस्य च मम च एकात्मकत्वात्; स्वात्मा हि नाम आत्मनः प्रियः+ एव भवति, यस्मात्+च अहम्+एव सर्वात्मैकत्वदर्शी।। इति+एतत् पूर्वश्लोकार्थम्+ सम्यक्+दर्शनम्+अनूद्य तत्+फलम्+ मोक्षः अभिधीयते - सर्वभूतस्थितम्+ यः+ माम्+ भजति+एकत्वम्+आस्थितः। सर्वथा वर्तमानः+अपि सः+ योगी मयि वर्तते।।6.31।। ।।6.31।। - सर्वथा सर्वप्रकारैः वर्तमानः+अपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्तः+ एव सः, न मोक्षम्+ प्रति केनचित् प्रतिबध्यते इत्यर्थः।। किम्+च अन्यत् - आत्मौपम्येन सर्वत्र समम्+ पश्यति यः+अर्जुन। सुखम्+ वा यदि वा दुःखम्+ सः योगी परमः+ मतः।।6.32।। ।।6.32।। - आत्मौपम्येन आत्मा स्वयम्+एव उपमीयते अनया इति+उपमा तस्याः+ उपमायाः+ भावः औपम्यम्+ तेन आत्मौपम्येन, सर्वत्र सर्वभूतेषु समम्+ तुल्यम्+ पश्यति यः अर्जुन, सः+ च किम्+ समम्+ पश्यति इति+उच्यते - यथा मम सुखम् इष्टम्+ तथा सर्वप्राणिनाम्+ सुखम् अनुकूलम्। वाशब्दः च+अर्थे। यदि वा यत्+च दुःखम्+ मम प्रतिकूलम् अनिष्टम्+ यथा तथा सर्वप्राणिनाम्+ दुःखम् अनिष्टम्+ प्रतिकूलम्+ इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समम्+ पश्यति, न कस्यचित् प्रतिकूलम्+आचरति, अहिंसकः+ इत्यर्थः। यः एवम्+अहिंसकः सम्यग्दर्शननिष्ठः सः+ योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनाम्+ मध्ये।। एतस्य यथा+उक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसंपाद्यताम्+आलक्ष्य शुश्रूषुः ध्रुवम्+ तत्प्राप्त्युपायम् - अर्जुनः+ उवाच यः+अयम्+ योगः+त्वया प्रोक्तः साम्येन मधुसूदन। एतस्य+अहम्+ न पश्यामि चञ्चलत्वात् स्थितिम्+ स्थिराम्।।6.33।। ।।6.33।। - यः अयम्+ योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन तस्य योगस्य अहम्+ न पश्यामि न+उपलभे, चञ्चलत्वात् मनसः। किम्? स्थिराम् अचलाम्+ स्थितिम्।। प्रसिद्धम्+एतत् - चञ्चलम्+ हि मनः कृष्णः+ प्रमाथि बलवद्दृढम्। तस्य+अहम्+ निग्रहम्+ मन्ये वायोः+इव सुदुष्करम्।।6.34।। ।।6.34।। - चञ्चलम्+ हि मनः कृष्णः+ इति कृष्यतेः विलेखनार्थस्य रूपम्। भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण। हि यस्मात् मनः चञ्चलम्+ न केवलमत्यर्थम्+ चञ्चलम्, प्रमाथि च प्रमथनशीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् परवशीकरोति। किम्+च ? बलवत् प्रबलम्, न केनचित् नियन्तुम्+ शक्यम्, दुर्निवारत्वात्। किम्+च - दृढम्+ तन्तुनागवत् अच्छेद्यम्। तस्य एवंभूतस्य मनसः अहम्+ निग्रहम्+ निरोधम्+ मन्ये वायोः+इव यथा वायोः दुष्करः+ निग्रहः ततः+अपि दुष्करम्+ मन्ये इति+अभिप्रायः।। एवम् एतत् यथा ब्रवीषि - श्रीभगवान्+उवाच असंशयम्+ महाबाहः+ मनः+ दुर्निग्रहम्+ चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।6.35।। ।।6.35।। - असंशयम्+ नास्ति संशयः मनः+ दुर्निग्रहम्+ चलम् इत्यत्र हे महाबाहः+। किंतु अभ्यासेन तु अभ्यासः+ नाम चित्तभूमौ कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य। वैराग्येण वैराग्यम्+ नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम्। तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य। एवम्+ तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः।। यः पुनः असंयतात्मा, तेन - असंयतात्मना योगः+ दुष्प्रापः+ इति मे मतिः। वश्यात्मना तु यतता शक्यः+अवाप्तुम्+उपायतः।।6.36।। ।।6.36।। - असंयतात्मना अभ्यासवैराग्याभ्याम्+असंयतः आत्मा अन्तःकरणम्+ यस्य सः+अयम् असंयतात्मा तेन असंयतात्मना योगः+ दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः। यः+तु पुनः वश्यात्मा अभ्यासवैराग्याभ्याम्+ वश्यत्वम्+आपादितः आत्मा मनः यस्य सः+अयम्+ वश्यात्मा तेन वश्यात्मना तु यतता भूयः+अपि प्रयत्नम्+ कुर्वता शक्यः अवाप्तुम्+ योगः उपायतः यथा+उक्तात्+उपायात्।। तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलम्+ च मोक्षसाधनम्+ सम्यक्+दर्शनम्+ न प्राप्तम्+इति, योगी योगमार्गात् मरणकाले चलितचित्तः इति तस्य नाशम्+आशङ्क्य अर्जुनः+ उवाच - अयतिः श्रद्धयोपेतः+ योगात्+चलितमानसः। अप्राप्य योगसंसिद्धिम्+ काम्+ गतिम्+ कृष्ण गच्छति।।6.37।। ।।6.37।। - अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या च उपेतः योगात् अन्तकाले च चलितम्+ मानसम्+ मनः+ यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिम्+ योगफलम्+ सम्यक्+दर्शनम्+ काम्+ गतिम्+ हे कृष्ण गच्छति।। कच्चित्+न+उभयविभ्रष्टः+छिन्नाभ्रम्+इव नश्यति। अप्रतिष्ठः+ महाबाहः+ विमूढः+ ब्रह्मणः पथि।।6.38।। ।।6.38।। - कच्चित् किम्+ न उभयविभ्रष्टः कर्ममार्गात् योगमार्गात्+च विभ्रष्टः सन् छिन्नाभ्रम्+इव नश्यति, किम्+ वा न नश्यति अप्रतिष्ठः+ निराश्रयः हे महाबाहः+ विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे।। एतत्+मे संशयम्+ कृष्ण च्छेत्तुम्+अर्हसि+अशेषतः। त्वदन्यः संशयस्य+अस्य च्छेत्ता न हि+उपपद्यते।।6.39।। ।।6.39।। - एतत् मे मम संशयम्+ कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋषिः देवः+ वा च्छेत्ता नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न संभवति। अतः त्वम्+एव च्छेत्तुम्+अर्हसि इत्यर्थः।। श्रीभगवान्+उवाच पार्थ न+एव+इह नामुत्र विनाशः+तस्य विद्यते। नहि कल्याणकृत्+कश्चित्+दुर्गतिम्+ तात गच्छति।।6.40।। ।।6.40।। - हे पार्थ न+एव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति। नाशः+ नाम पूर्वस्मात् हीनजन्मप्राप्तिः सः+ योगभ्रष्टस्य नास्ति। न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिम्+ कुत्सिताम्+ गतिम्+ हे तात, तनोति आत्मानम्+ पुत्ररूपेण+इति पिता तातः+ उच्यते। पिता+एव पुत्रः+ इति पुत्रः+अपि तातः+ उच्यते। शिष्यः+अपि पुत्रः+ उच्यते। यतः+ न गच्छति।। किम्+ तु अस्य भवति? - प्राप्य पुण्यकृताम्+ लोकानुषित्वा शाश्वतीः समाः। शुचीनाम्+ श्रीमताम्+ गेहे योगभ्रष्टः+अभिजायते।।6.41।। ।।6.41।। - योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनाम्+ लोकान्, तत्र च उषित्वा वासम्+अनुभूय शाश्वतीः नित्याः समाः संवत्सरान्, तद्भोगक्षये शुचीनाम्+ यथा+उक्तकारिणाम्+ श्रीमताम्+ विभूतिमताम्+ गेहे गृहे योगभ्रष्टः अभिजायते।। अथवा योगिनाम्+एव कुले भवति धीमताम्। एतत्+हि दुर्लभतरम्+ लोके जन्म यत्+ईदृशम्।।6.42।। ।।6.42।। - अथवा श्रीमताम्+ कुलात् अन्यस्मिन् योगिनाम्+एव दरिद्राणाम्+ कुले भवति जायते धीमताम्+ बुद्धिमताम्। एतत् हि जन्म, यत् दरिद्राणाम्+ योगिनाम्+ कुले, दुर्लभतरम्+ दुःखलभ्यतरम्+ पूर्वम्+अपेक्ष्य लोके जन्म यत् ईदृशम्+ यथा+उक्तविशेषणे कुले।। यस्मात् - तत्र तम्+ बुद्धिसंयोगम्+ लभते पौर्वदेहिकम्। यतते च ततः+ भूयः संसिद्धौ कुरुनन्दन।।6.43।। ।।6.43।। - तत्र योगिनाम्+ कुले तम्+ बुद्धिसंयोगम्+ बुद्ध्या संयोगम्+ बुद्धिसंयोगम्+ लभते पौर्वदेहिकम्+ पूर्वस्मिन् देहे भवम्+ पौर्वदेहिकम्। यतते च प्रयत्नम्+ च करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरम्+ संसिद्धौ संसिद्धिनिमित्तम्+ हे कुरुनन्दन।। कथम्+ पूर्वदेहबुद्धिसंयोगः+ इति तत्+उच्यते - पूर्वाभ्यासेन तेन+एव ह्रियते हि+अवशः+अपि सः। जिज्ञासुः+अपि योगस्य शब्दब्रह्मातिवर्तते।।6.44।। ।।6.44।। - यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेन+एव बलवता ह्रियते संसिद्धौ हि यस्मात् अवशः+अपि सः योगभ्रष्टः; न कृतम्+ चेत् योगाभ्यासजात् संस्कारात् बलवत्तरम्+अधर्मादिलक्षणम्+ कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते; अधर्मः+चेत् बलवत्तरः कृतः, तेन योगजः+अपि संस्कारः अभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयम्+एव कार्यम्+आरभते, न दीर्घकालस्थस्य+अपि विनाशः तस्य अस्ति इत्यर्थः। अतः जिज्ञासुः+अपि योगस्य स्वरूपम्+ ज्ञातुम्+इच्छन् अपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सः+अपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अतिक्रामति अपाकरिष्यति; किम्+उत बुद्ध्वा यः योगम्+ तन्निष्ठः अभ्यासम्+ कुर्यात्।। कुतः+च योगित्वम्+ श्रेयः इति - प्रयत्नात्+यतमानः+तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धः+ततः+ याति पराम्+ गतिम्।।6.45।। ।।6.45।। - प्रयत्नात् यतमानः, अधिकम्+ यतमानः+ इत्यर्थः। तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अनेकजन्मसंसिद्धः अनेकेषु जन्मसु किञ्चित्+किञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततः लब्धसम्यक्+दर्शनः सन् याति पराम्+ प्रकृष्टाम्+ गतिम्।। यस्मात्+एवम्+ तस्मात् - तपस्विभ्यः+अधिकः+ योगी ज्ञानिभ्यः+अपि मतः+अधिकः। कर्मिभ्यः+च+अधिकः+ योगी तस्मात्+योगी भव+अर्जुन।।6.46।। ।।6.46।। - तपस्विभ्यः अधिकः योगी, ज्ञानिभ्यः+अपि ज्ञानम्+अत्र शास्त्रार्थपाण्डित्यम्, तद्वद्भ्यः+अपि मतः ज्ञातः अधिकः श्रेष्ठः इति। कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन।। योगिनाम्+अपि सर्वेषाम्+ मद्गतेन+अन्तरात्मना। श्रद्धावान्+भजते यः+ माम्+ सः+ मे युक्ततमः+ मतः।।6.47।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगः+ नाम षष्ठः+अध्यायः।। ।।6.47।। - योगिनाम्+अपि सर्वेषाम्+ रुद्रादित्यादिध्यानपराणाम्+ मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यः+ माम्, सः+ मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्+शङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये षष्ठः+अध्यायः।। 'योगिनाम्+अपि सर्वेषाम्+ मद्गतेन+अन्तरात्मना। श्रद्धावान् भजते यः+ माम्+ सः+ मे युक्ततमः+ मतः' इति प्रश्नबीजम् उपन्यस्य, स्वयम्+एव 'ईदृशम्+ मदीयम्+ तत्त्वम्, एवम्+ मद्गतान्तरात्मा स्यात्' इति+एतत् विवक्षुः - श्रीभगवान्+उवाच मयि+आसक्तमनाः पार्थ योगम्+ युञ्जन्+मदाश्रयः। असंशयम्+ समग्रम्+ माम्+ यथा ज्ञास्यसि तत्+श्रुणु।।7.1।। ।।7.1।। - मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तम्+ मनः यस्य सः मय्यासक्तमनाः, हे पार्थ योगम्+ युञ्जन् मनःसमाधानम्+ कुर्वन्, मदाश्रयः अहम्+एव परमेश्वरः आश्रयः+ यस्य सः मदाश्रयः। यः+ हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति सः+ तत्साधनम्+ कर्म अग्निहोत्रादि तपः दानम्+ वा किञ्चित् आश्रयम्+ प्रतिपद्यते, अयम्+ तु योगी माम्+एव आश्रयम्+ प्रतिपद्यते, हित्वा अन्यत् साधनान्तरम्+ मयि+एव आसक्तमनाः भवति। यः त्वम्+ एवंभूतः सन् असंशयम्+ समग्रम्+ समस्तम्+ विभूतिबलशक्त्यैश्वर्यादिगुणसंपन्नम्+ माम्+ यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण 'एवम्+एव भगवान्' इति, तत् शृणु उच्यमानम्+ मया।। तत्+च मद्विषयम् - ज्ञानम्+ ते+अहम्+ सविज्ञानम्+इदम्+ वक्ष्यामि+अशेषतः। यत्+ज्ञात्वा न+इह भूयः+अन्यत्+ज्ञातव्यम्+अवशिष्यते।।7.2।। ।।7.2।। - ज्ञानम्+ ते तुभ्यम् अहम्+ सविज्ञानम्+ विज्ञानसहितम्+ स्वानुभवयुक्तम् इदम्+ वक्ष्यामि कथयिष्यामि अशेषतः कार्त्स्न्येन। तत् ज्ञानम्+ विवक्षितम्+ स्तौति श्रोतुः अभिमुखीकरणाय - यत् ज्ञात्वा यत् ज्ञानम्+ ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यम्+ पुरुषार्थसाधनम् अवशिष्यते न+अवशिष्टम्+ भवति। इति मत्तत्त्वज्ञः+ यः, सः सर्वज्ञः+ भवति+इत्यर्थः। अतः+ विशिष्टफलत्वात् दुर्लभम्+ ज्ञानम्।। कथम्+इति+उच्यते - मनुष्याणाम्+ सहस्रेषु कश्चित्+यतति सिद्धये। यतताम्+अपि सिद्धानाम्+ कश्चित्+माम्+ वेत्ति तत्त्वतः।।7.3।। ।।7.3।। - मनुष्याणाम्+ मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नम्+ करोति सिद्धये सिद्ध्यर्थम्। तेषाम्+ यतताम्+अपि सिद्धानाम्, सिद्धाः+ एव हि ते ये मोक्षाय यतन्ते, तेषाम्+ कश्चित् एव हि माम्+ वेत्ति तत्त्वतः यथावत्।। श्रोतारम्+ प्ररोचनेन अभिमुखीकृत्य+आह - भूमिरापः+अनलः+ वायुः खम्+ मनः+ बुद्धिः+एव च। अहङ्कारः+ इति+इयम्+ मे भिन्ना प्रकृतिः+अष्टधा।।7.4।। ।।7.4।। - भूमिः इति पृथिवीतन्मात्रम्+उच्यते, न स्थूला, 'भिन्ना प्रकृतिः+अष्टधा' इति वचनात्। तथा अप्+आदयः+अपि तन्मात्राणि+एव उच्यन्ते - आपः अनलः वायुः खम्। मनः इति मनसः कारणम्+अहंकारः+ गृह्यते। बुद्धिः इति अहंकारकारणम्+ महत्तत्त्वम्। अहंकारः इति अविद्यासंयुक्तम्+अव्यक्तम्। यथा विषसंयुक्तम्+अन्नम्+ विषम्+इति+उच्यते, एवम्+अहंकारवासनावत् अव्यक्तम्+ मूलकारणम्+अहंकारः+ इति+उच्यते, प्रवर्तकत्वात् अहंकारस्य। अहंकारः+ एव हि सर्वस्य प्रवृत्तिबीजम्+ दृष्टम्+ लोके। इति+इयम्+ यथा+उक्ता प्रकृतिः मे मम ईश्वरी मायाशक्तिः अष्टधा भिन्ना भेदम्+आगता।। अपरा+इयम्+इतः+तु+अन्याम्+ प्रकृतिम्+ विद्धि मे पराम्। जीवभूताम्+ महाबाहः+ यया+इदम्+ धार्यते जगत्।।7.5।। ।।7.5।। - अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम्। इतः अस्याः यथा+उक्तायाः तु अन्याम्+ विशुद्धाम्+ प्रकृतिम्+ मम आत्मभूताम्+ विद्धि मे पराम्+ प्रकृष्टाम्+ जीवभूताम्+ क्षेत्रज्ञलक्षणाम्+ प्राणधारणनिमित्तभूताम्+ हे महाबाहः+, यया प्रकृत्या इदम्+ धार्यते जगत् अन्तः प्रविष्टया।। एतत्+योनीनि भूतानि सर्वाणि+इति+उपधारय। अहम्+ कृत्स्नस्य जगतः प्रभवः प्रलयः+तथा।।7.6।। ।।7.6।। - एतत्+योनीनि ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषाम्+ भूतानाम्+ तानि एतत्+योनीनि, भूतानि सर्वाणि इति एवम् उपधारय जानीहि। यस्मात् मम प्रकृती योनिः कारणम्+ सर्वभूतानाम्, अतः अहम्+ कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा। प्रकृतिद्वयद्वारेण अहम्+ सर्वज्ञः ईश्वरः जगतः कारणम्+इत्यर्थः।। यतः तस्मात् - मत्तः परतरम्+ न+अन्यत्+किञ्चित्+अस्ति धनञ्जय। मयि सर्वम्+इदम्+ प्रोतम्+ सूत्रे मणिगणाः+ इव।।7.7।। ।।7.7।। - मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरम्+ किञ्चित् नास्ति न विद्यते, अहम्+एव जगत्कारणम्+इत्यर्थः, हे धनञ्जय। यस्मात्+एवम्+ तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदम्+ जगत् प्रोतम्+ अनुस्यूतम् अनुगतम् अनुविद्धम्+ ग्रथितम्+इत्यर्थ, दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणाः+ इव।। केन केन धर्मेण विशिष्टे त्वयि सर्वम्+इदम्+ प्रोतम्+इति+उच्यते - रसः+अहम्+अप्सु कौन्तेय प्रभा+अस्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषम्+ नृषु।।7.8।। ।।7.8।। - रसः अहम्, अपाम्+ यः सारः सः+ रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः। एवम्+ सर्वत्र। यथा अहम् अप्सु रसः, एवम्+ प्रभा अस्मि शशिसूर्ययोः। प्रणवः ओंकारः सर्ववेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः। तथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खम्+ प्रोतम्। तथा पौरुषम्+ पुरुषस्य भावः पौरुषम्+ यतः पुंबुद्धिः नृषु, तस्मिन् मयि पुरुषाः प्रोताः।। पुण्यः+ गन्धः पृथिव्याम्+ च तेजः+च+अस्मि विभावसौ। जीवनम्+ सर्वभूतेषु तपः+च+अस्मि तपस्विषु।।7.9।। ।।7.9।। - पुण्यः सुरभिः गन्धः पृथिव्याम्+ च अहम्, तस्मिन् मयि गन्धभूते पृथिवी प्रोता। पुण्यत्वम्+ गन्धस्य स्वभावतः+ एव पृथिव्याम्+ दर्शितम् अप्+आदिषु रसादेः पुण्यत्वोपलक्षणार्थम्। अपुण्यत्वम्+ तु गन्धादीनाम् अविद्याधर्मादि+अपेक्षम्+ संसारिणाम्+ भूतविशेषसंसर्गनिमित्तम्+ भवति। तेजः+च दीप्तिः+च अस्मि विभावसौ अग्नौ। तथा जीवनम्+ सर्वभूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम्। तपः+च अस्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः।। बीजम्+ माम्+ सर्वभूतानाम्+ विद्धि पार्थ सनातनम्। बुद्धिः+बुद्धिमताम्+अस्मि तेजः+तेजस्विनाम्+अहम्।।7.10।। ।।7.10।। - बीजम्+ प्ररोहकारणम्+ माम्+ विद्धि सर्वभूतानाम्+ हे पार्थ सनातनम्+ चिरन्तनम्। किम्+च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमताम्+ विवेकशक्तिमताम् अस्मि, तेजः प्रागल्भ्यम्+ तद्वताम्+ तेजस्विनाम् अहम्।। बलम्+ बलवताम्+अस्मि कामरागविवर्जितम्। धर्माविरुद्धः+ भूतेषु कामः+अस्मि भरतर्षभ।।7.11।। ।।7.11।। - बलम्+ सामर्थ्यम् ओजः+ बलवताम् अहम्, तत्+च बलम्+ कामरागविवर्जितम्, कामः+च रागः+च कामरागौ - कामः तृष्णा असंनिकृष्टेषु विषयेषु, रागः+ रञ्जना प्राप्तेषु विषयेषु ? ताभ्याम्+ कामरागाभ्याम्+ विवर्जितम्+ देहादिधारणमात्रार्थम्+ बलम्+ सत्त्वम्+अहम्+अस्मि; न तु यत्संसारिणाम्+ तृष्णारागकारणम्। किम्+च - धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धः+ यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्रादि+अर्थः अशनपानादिविषयः, सः+ कामः अस्मि हे भरतर्षभ।। किम्+च - ये च+एव सात्त्विकाः+ भावाः+ राजसाः+तामसाः+च ये। मत्त एव+इति तान्+विद्धि न तु+अहम्+ तेषु ते मयि।।7.12।। ।।7.12।। - ये च+एव सात्त्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताः+ च, ये केचित् प्राणिनाम्+ स्वकर्मवशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवम्+ विद्धि सर्वान् समस्तान्+एव। यद्यपि ते मत्तः जायन्ते, तथापि न तु अहम्+ तेषु तदधीनः तद्वशः, यथा संसारिणः। ते पुनः मयि मद्वशाः मदधीनाः।। एवंभूतम्+अपि परमेश्वरम्+ नित्यशुद्धबुद्धमुक्तस्वभावम्+ सर्वभूतात्मानम्+ निर्गुणम्+ संसारदोषबीजप्रदाहकारणम्+ माम्+ न+अभिजानाति जगत् इति अनुक्रोशम्+ दर्शयति भगवान्। तत्+च किंनिमित्तम्+ जगतः अज्ञानम्+इति+उच्यते - त्रिभिः+गुणमयैः+भावैः+एभिः सर्वम्+इदम्+ जगत्। मोहितम्+ न+अभिजानाति मामेभ्यः परम्+अव्ययम्।।7.13।। ।।7.13।। - त्रिभिः गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैः एभिः यथा+उक्तैः सर्वम् इदम्+ प्राणिजातम्+ जगत् मोहितम् अविवेकिताम्+आपादितम्+ सत् न अभिजानाति माम्, एभ्यः यथा+उक्तेभ्यः गुणेभ्यः परम्+ व्यतिरिक्तम्+ विलक्षणम्+ च अव्ययम्+ व्ययरहितम्+ जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः।। कथम्+ पुनः दैवीम् एताम्+ त्रिगुणात्मिकाम्+ वैष्णवीम्+ मायाम्+अतिक्रामति इति+उच्यते - दैवी हि+एषा गुणमयी मम माया दुरत्यया। माम्+एव ये प्रपद्यन्ते मायाम्+एताम्+ तरन्ति ते।।7.14।। ।।7.14।। - दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथा+उक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणम्+ यस्याः सा दुरत्यया। तत्र एवम्+ सति सर्वधर्मान् परित्यज्य माम्+एव मायाविनम्+ स्वात्मभूतम्+ सर्वात्मना ये प्रपद्यन्ते ते मायाम् ताम्+ सर्वभूतमोहिनीम्+ तरन्ति अतिक्रामन्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः।। यदि त्वाम्+ प्रपन्नाः मायाम्+एताम्+ तरन्ति, कस्मात् त्वाम्+एव सर्वे न प्रपद्यन्ते इति+उच्यते - न माम्+ दुष्कृतिनः+ मूढाः प्रपद्यन्ते नराधमाः। मायया+अपहृतज्ञानाः+ आसुरम्+ भावम्+आश्रिताः।।7.15।। ।।7.15।। - न माम्+ परमेश्वरम्+ नारायणम्+ दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणाम्+ मध्ये अधमाः निकृष्टाः। ते च मायया अपहृतज्ञानाः संमुषितज्ञानाः आसुरम्+ भावम्+ हिंसानृतादिलक्षणम् आश्रिताः।। ये पुनः+नरोत्तमाः पुण्यकर्माणः - चतुर्विधाः+ भजन्ते माम्+ जनाः सुकृतिनः+अर्जुन। आर्तः+ जिज्ञासुः+अर्थार्थी ज्ञानी च भरतर्षभ।।7.16।। ।।7.16।। - चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते माम्+ जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुन। आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वम्+ ज्ञातुम्+इच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्ववित्+च हे भरतर्षभ।। तेषाम्+ ज्ञानी नित्ययुक्तः+ एकभक्तिः+विशिष्यते। प्रियः+ हि ज्ञानिनः+अत्यर्थम्+अहम्+ सः+ च मम प्रियः।।7.17।। ।।7.17।। - तेषाम्+ चतुर्णाम्+ मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वात् नित्ययुक्तः भवति एकभक्तिः+च, अन्यस्य भजनीयस्य अदर्शनात्; अतः सः+ एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थः। प्रियः+ हि यस्मात् अहम् आत्मा ज्ञानिनः, अतः तस्य अहम् अत्यर्थम्+ प्रियः; प्रसिद्धम्+ हि लोके 'आत्मा प्रियः+ भवति' इति। तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियः+ भवति+इत्यर्थः। सः+ च ज्ञानी मम वासुदेवस्य आत्मा+एव+इति मम अत्यर्थम्+ प्रियः।। न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः? न; किम्+ तर्हि? - उदाराः सर्व एव+एते ज्ञानी तु+आत्मा+एव मे मतम्। आस्थितः सः+ हि युक्तात्मा माम्+एव+अनुत्तमाम्+ गतिम्।।7.18।। ।।7.18।। - उदाराः उत्कृष्टाः सर्वः+ एव एते, त्रयः+अपि मम प्रियाः+ एव+इत्यर्थः। न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति। ज्ञानी तु अत्यर्थम्+ प्रियः+ भवति+इति विशेषः। तत् कस्मात् इत्यतः+ आह - ज्ञानी तु आत्मा+एव न अन्यः+ मत्तः इति मे मम मतम्+ निश्चयः। आस्थितः आरोढुम्+ प्रवृत्तः सः ज्ञानी हि यस्मात् 'अहम्+एव भगवान् वासुदेवः न अन्यः+अस्मि' इत्येवम्+ युक्तात्मा समाहितचित्तः सन् माम्+एव परम्+ ब्रह्म गन्तव्यम् अनुत्तमाम्+ गतिम्+ गन्तुम्+ प्रवृत्तः+ इत्यर्थः।। ज्ञानी पुनः+अपि स्तूयते - बहूनाम्+ जन्मनाम्+अन्ते ज्ञानवान्+माम्+ प्रपद्यते। वासुदेवः सर्वम्+इति सः+ महात्मा सुदुर्लभः।।7.19।। ।।7.19।। - बहूनाम्+ जन्मनाम्+ ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः माम्+ वासुदेवम्+ प्रत्यगात्मानम्+ प्रत्यक्षतः प्रपद्यते। कथम्? वासुदेवः सर्वम् इति। यः एवम्+ सर्वात्मानम्+ माम्+ नारायणम्+ प्रतिपद्यते, सः महात्मा; न तत्समः अन्यः अस्ति, अधिकः+ वा। अतः सुदुर्लभः, 'मनुष्याणाम्+ सहस्रेषु' इति हि उक्तम्।। आत्मा+एव सर्वः+ वासुदेवः+ इत्येवम्+अप्रतिपत्तौ कारणम्+उच्यते - कामैः+तैः+तैः+हृतज्ञानाः प्रपद्यन्ते+अन्यदेवताः। तम्+ तम्+ नियमम्+अस्थाय प्रकृत्या नियताः स्वया।।7.20।। ।।7.20।। - कामैः तैः+तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः; तम्+ तम्+ नियमम्+ देवताराधने प्रसिद्धः+ यः+ यः+ नियमः तम्+ तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयया।। तेषाम्+ च कामिनाम् - यः+ यः+ याम्+ याम्+ तनुम्+ भक्तः श्रद्धया+अर्चितुम्+इच्छति। तस्य तस्य+अचलाम्+ श्रद्धाम्+ ताम्+एव विदधामि+अहम्।।7.21।। ।।7.21।। - यः यः कामी याम्+ याम्+ देवतातनुम्+ श्रद्धया संयुक्तः भक्तः+च सन् अर्चितुम्+ पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलाम्+ स्थिराम्+ श्रद्धाम्+ ताम्+एव विदधामि स्थिरीकरोमि।। यया+एव पूर्वम्+ प्रवृत्तः स्वभावतः+ यः याम्+ देवतातनुम्+ श्रद्धया अर्चितुम् इच्छति - सः+ तया श्रद्धया युक्तः+तस्याः+ राधनम्+ईहते। लभते च ततः कामान्+मया+एव विहितान् हि तान्।।7.22।। ।।7.22।। - सः+ तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मया+एव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान्, हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यम्+ लभते इत्यर्थः। 'हितान्' इति पदच्छेदे हितत्वम्+ कामानाम्+उपचरितम्+ कल्प्यम्; न हि कामाः+ हिताः कस्यचित्।। यस्मात् अन्तवत्साधनव्यापाराः+ अविवेकिनः कामिनः+च ते, अतः - अन्तवत्+तु फलम्+ तेषाम्+ तद्भवति+अल्पमेधसाम्। देवान्+देवयजः+ यान्ति मद्भक्ताः+ यान्ति माम्+अपि।।7.23।। ।।7.23।। - अन्तवत् विनाशि तु फलम्+ तेषाम्+ तत् भवति अल्पमेधसाम्+ अल्पप्रज्ञानाम्। देवान्+देवयजः+ यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ताः+ यान्ति माम्+अपि। एवम्+ समाने अपि आयासे माम्+एव न प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टम्+ वर्तन्ते, इति+अनुक्रोशम्+ दर्शयति भगवान्।। किंनिमित्तम्+ माम्+एव न प्रपद्यन्ते इति+उच्यते - अव्यक्तम्+ व्यक्तिम्+आपन्नम्+ मन्यन्ते माम्+अबुद्धयः। परम्+ भावम्+अजानन्तः+ मम+अव्ययम्+अनुत्तमम्।।7.24।। ।।7.24।। - अव्यक्तम् अप्रकाशम्+ व्यक्तिम् आपन्नम्+ प्रकाशम्+ गतम् इदानीम्+ मन्यन्ते माम्+ नित्यप्रसिद्धम्+ईश्वरम्+अपि सन्तम् अबुद्धयः अविवेकिनः परम्+ भावम्+ परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययम्+ व्ययरहितम् अनुत्तमम्+ निरतिशयम्+ मदीयम्+ भावम्+अजानन्तः मन्यन्ते इत्यर्थः।। तदज्ञानम्+ किंनिमित्तम्+इति+उच्यते - न+अहम्+ प्रकाशः सर्वस्य योगमायासमावृतः। मूढः+अयम्+ न+अभिजानाति लोकः+ माम्+अजम्+अव्ययम्।।7.25।। ।।7.25।। - न अहम्+ प्रकाशः सर्वस्य लोकस्य, केषांचित्+एव मद्भक्तानाम्+ प्रकाशः अहम्+इति+अभिप्रायः। योगमायासमावृतः योगः गुणानाम्+ युक्तिः घटनम्+ स+एव माया योगमाया, तया योगमायया समावृतः, संछन्नः इत्यर्थः। अतः+ एव मूढः+ लोकः अयम्+ न अभिजानाति माम् अजम् अव्ययम्।। यया योगमायया समावृतम्+ माम्+ लोकः न+अभिजानाति, न+असौ योगमाया मदीया सती मम ईश्वरस्य मायाविनः+ ज्ञानम्+ प्रतिबध्नाति, यथा अन्यस्य+अपि मायाविनः मायाज्ञानम्+ तद्वत्।। यतः एवम्, अतः - वेदाहम्+ समतीतानि वर्तमानानि च+अर्जुन। भविष्याणि च भूतानि माम्+ तु वेद न कश्चन।।7.26।। ।।7.26।। - अहम्+ तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम्। माम्+ तु वेद न कश्चन मद्भक्तम्+ मत्+शरणम् एकम्+ मुक्त्वा; मत्तत्त्ववेदनाभावात्+एव न माम्+ भजते।। केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि माम्+ न विदन्ति इति+अपेक्षायाम्+इदम्+आह - इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि संमोहम्+ सर्गे यान्ति परन्तप।।7.27।। ।।7.27।। - इच्छाद्वेषसमुत्थेन इच्छा च द्वेषः+च इच्छाद्वेषौ ताभ्याम्+ समुत्तिष्ठति+इति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन। केन+इति विशेषापेक्षायाम्+इदम्+आह - द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेन। तौ+एव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालम्+ सर्वभूतैः संबध्यमानौ द्वन्द्वशब्देन अभिधीयेते। तत्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसंप्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानाम्+ प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणम्+ मोहम्+ जनयतः। न हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानम्+उत्पद्यते बहिः+अपि; किमु वक्तव्यम्+ ताभ्याम्+आविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानम्+ न+उत्पद्यत इति। अतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोहम्+ संमूढताम्+ सर्गे जन्मनि, उत्पत्तिकाले इति+एतत्, यान्ति गच्छन्ति हे परंतप। मोहवशानि+एव सर्वभूतानि जायमानानि जायन्ते इति+अभिप्रायः। यतः एवम्, अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि माम्+आत्मभूतम्+ न जानन्ति; अतः+ एव आत्मभावेन माम्+ न भजन्ते।। के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वाम्+ विदित्वा यथाशास्त्रम्+आत्मभावेन भजन्ते इति+अपेक्षितम्+अर्थम्+ दर्शयितुम् उच्यते - येषाम्+ तु+अन्तगतम्+ पापम्+ जनानाम्+ पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ताः+ भजन्ते माम्+ दृढव्रताः।।7.28।। ।।7.28।। - येषाम्+ तु पुनः अन्तगतम्+ समाप्तप्रायम्+ क्षीणम्+ पापम्+ जनानाम्+ पुण्यकर्मणाम्+ पुण्यम्+ कर्म येषाम्+ सत्त्वशुद्धिकारणम्+ विद्यते ते पुण्यकर्माणः तेषाम्+ पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथा+उक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते माम्+ परमात्मानम्+ दृढव्रताः। 'एवम्+एव परमार्थतत्त्वम्+ न+अन्यथा' इत्येवम्+ सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रताः उच्यन्ते।। ते किमर्थम्+ भजन्ते इति+उच्यते - जरामरणमोक्षाय माम्+आश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नम्+अध्यात्मम्+ कर्म च+अखिलम्।।7.29।। ।।7.29।। - जरामरणमोक्षाय जरामरणयोः मोक्षार्थम्+ माम्+ परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परम्+ तत् विदुः कृत्स्नम्+ समस्तम् अध्यात्मम्+ प्रत्यगात्मविषयम्+ वस्तु तत् विदुः, कर्म च अखिलम्+ समस्तम्+ विदुः।। साधिभूताधिदैवम्+ माम्+ साधियज्ञम्+ च ये विदुः। प्रयाणकाले+अपि च माम्+ ते विदुः+युक्तचेतसः।।7.30।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगः+ नाम सप्तमः+अध्यायः।। ।।7.30।। - साधिभूताधिदैवम् अधिभूतम्+ च अधिदैवम्+ च अधिभूताधिदैवम्, सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवम्+ च माम्+ ये विदुः, साधियज्ञम्+ च सह अधियज्ञेन साधियज्ञम्+ ये विदुः, प्रयाणकाले अपि च मरणकाले अपि च माम्+ ते विदुः युक्तचेतसः समाहितचित्ता इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्+शङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये सप्तमः+अध्यायः।। 'ते ब्रह्म तत्+विदुः कृत्स्नम् (गीता 7.29)' इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्+प्रश्नार्थम् अर्जुनः+ उवाच किम्+ तत्+ब्रह्म किम्+अध्यात्मम्+ किम्+ कर्म पुरुषोत्तम। अधिभूतम्+ च किम्+ प्रोक्तम्+अधिदैवम्+ किम्+उच्यते।।8.1।। अधियज्ञः कथम्+ कः+अत्र देहे+अस्मिन्+मधुसूदन। प्रयाणकाले च कथम्+ ज्ञेयः+असि नियतात्मभिः।।8.2।। ।।8.1-8.2।। - एषाम्+ प्रश्नानाम्+ यथाक्रमम्+ निर्णयाय श्रीभगवान्+उवाच - श्रीभगवान्+उवाच अक्षरम्+ ब्रह्म परमम्+ स्वभावः+अध्यात्मम्+उच्यते। भूतभावोद्भवकरः+ विसर्गः कर्मसंज्ञितः।।8.3।। ।।8.3।। - अक्षरम्+ न क्षरति+इति अक्षरम्+ परमात्मा, 'एतस्य वा अक्षरस्य प्रशासने गार्गि (बृह0 उ0 3।8।9' इति श्रुतेः। ओंकारस्य च 'ओम्+इति+एकाक्षरम्+ ब्रह्म (गीता 8।13)' इति परेण विशेषणात् अग्रहणम्। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्। तस्य+एव परस्य ब्रह्मणः प्रतिदेहम्+ प्रत्यगात्मभावः स्वभावः, स्वः+ भावः स्वभावः अध्यात्मम् उच्यते। आत्मानम्+ देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तम्+ परमार्थब्रह्मावसानम्+ वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते। भूतभावोद्भवकरः भूतानाम्+ भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तम्+ करोति+इति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकरः+ इत्यर्थः। विसर्गः विसर्जनम्+ देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः; सः+ एषः+ विसर्गलक्षणः+ यज्ञः कर्मसंज्ञितः कर्मशब्दितः+ इति+एतत्। तस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति।। अधिभूतम्+ क्षरः+ भावः पुरुषः+च+आधिदैवतम्। अधियज्ञः+अहम्+एव+अत्र देहे देहभृताम्+ वर।।8.4।। ।।8.4।। - अधिभूतम्+ प्राणिजातम् अधिकृत्य भवति+इति। कः+असौ? क्षरः क्षरति+इति क्षरः विनाशी, भावः यत्+किञ्चित् जनिमत् वस्तु इत्यर्थः। पुरुषः पूर्णम् अनेन सर्वम्+इति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतः+ हिरण्यगर्भः, सर्वप्राणिकरणानाम् अनुग्राहकः, सः अधिदैवतम्। अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, 'यज्ञः+ वै विष्णुः' इति श्रुतेः। सः+ हि विष्णुः अहम्+एव; अत्र अस्मिन् देहे यः+ यज्ञः तस्य अहम् अधियज्ञः; यज्ञः+ हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणः+ भवति, देहभृताम्+ वर।। अन्तकाले च माम्+एव स्मरन्+मुक्त्वा कलेवरम्। यः प्रयाति सः+ मद्भावम्+ याति नास्ति+अत्र संशयः।।8.5।। ।।8.5।। - अन्तकाले च मरणकाले च माम्+एव परमेश्वरम्+ विष्णुम्+ स्मरन् मुक्त्त्वा परित्यज्य कलेवरम्+ शरीरम्+ यः प्रयाति गच्छति, सः मद्भावम्+ वैष्णवम्+ तत्त्वम्+ याति। नास्ति न विद्यते अत्र अस्मिन् अर्थे संशयः - याति वा न वा इति।। न मद्विषयः+ एव अयम्+ नियमः। किम्+ तर्हि? - यम्+ यम्+ वापि स्मरन्+भावम्+ त्यजति+अन्ते कलेवरम्। तम्+ तम्+एव+एति कौन्तेय सदा तद्भावभावितः।।8.6।। ।।8.6।। - यम्+ यम्+ वापि यम्+ यम्+ भावम्+ देवताविशेषम्+ स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेवरम्+ शरीरम्+ तम्+ तम्+एव स्मृतम्+ भावम्+एव एति न+अन्यम्+ कौन्तेय, सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः सः+ भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन्।। यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम् - तस्मात्+सर्वेषु कालेषु माम्+अनुस्मर युध्य च। मयि+अर्पितमनोबुद्धिः+माम्+एव+एष्यसि+असंशयः।।8.7।। ।।8.7।। - तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम्। युध्य च युद्धम्+ च स्वधर्मम्+ कुरु। मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव सः+ त्वम्+ मयि अर्पितमनोबुद्धिः सन् माम्+एव यथास्मृतम् एष्यसि आगमिष्यसि; असंशयः न संशयः अत्र विद्यते।। किम्+च - अभ्यासयोगयुक्तेन चेतसा न+अन्यगामिना। परमम्+ पुरुषम्+ दिव्यम्+ याति पार्थानुचिन्तयन्।।8.8।। ।।8.8।। - अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते कस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरितः अभ्यासः सः+ च+अभ्यासः+ योगः तेन युक्तम्+ तत्र+एव व्यापृतम्+ योगिनः चेतः तेन, चेतसा न+अन्यगामिना न अन्यत्र विषयान्तरे गन्तुम्+ शीलम् अस्य+इति न+अन्यगामि तेन न+अन्यगामिना, परमम्+ निरतिशयम्+ पुरुषम्+ दिव्यम्+ दिवि सूर्यमण्डले भवम्+ याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इति+एतत्।। किम्+ विशिष्टम्+ च पुरुषम्+ याति इति उच्यते - कविम्+ पुराणम्+अनुशासितारम्+अणोः+अणीयांसम्+अनुस्मरेत्+यः। सर्वस्य धातारम्+अचिन्त्यरूपम्+आदित्यवर्णम्+ तमसः परस्तात्।।8.9।। ।।8.9।। - कविम्+ क्रान्तदर्शिनम्+ सर्वज्ञम्+ पुराणम्+ चिरन्तनम् अनुशासितारम्+ सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मात्+अपि अणीयांसम्+ सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् यः कश्चित्, सर्वस्य कर्मफलजातस्य धातारम्+ विधातारम्+ विचित्रतया प्राणिभ्यः+ विभक्तारम्, अचिन्त्यरूपम्+ न अस्य रूपम्+ नियतम्+ विद्यमानम्+अपि केनचित् चिन्तयितुम्+ शक्यते इति अचिन्त्यरूपः तम्, आदित्यवर्णम् आदित्यस्य+इव नित्यचैतन्यप्रकाशः+ वर्णः+ यस्य तम् आदित्यवर्णम्, तमसः परस्तात् अज्ञानलक्षणात् मोहान्धकारात् परम्+ तम् अनुचिन्तयत् याति इति पूर्वेण संबन्धः।। किम्+च - प्रयाणकाले मनसा+अचलेन भक्त्या युक्तः+ योगबलेन च+एव। भ्रुवोः+मध्ये प्राणम्+आवेश्य सम्यक् सः+ तम्+ परम्+ पुरुषम्+उपैति दिव्यम्।।8.10।। ।।8.10।। - प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनम्+ भक्तिः तया युक्तः योगबलेन च+एव योगस्य बलम्+ योगबलम्+ समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणम्+ योगबलम्+ तेन च युक्तः इत्यर्थः, पूर्वम्+ हृदयपुण्डरीके वशीकृत्य चित्तम्+ ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन्, सः एवम्+ विद्वान् योगी 'कविम्+ पुराणम्' इत्यादिलक्षणम्+ तम्+ परम्+ परतरम्+ पुरुषम् उपैति प्रतिपद्यते दिव्यम्+ द्योतनात्मकम्।। पुनः+अपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणः+ वेदविद्वदनादिविशेषणविशेष्यस्य अभिधानम्+ करोति भगवान् - यत्+अक्षरम्+ वेदविदः+ वदन्ति विशन्ति यत्+यतयः+ वीतरागाः। त्+इच्छन्तः+ ब्रह्मचर्यम्+ चरन्ति तत्+ते पदम्+ संग्रहेण प्रवक्ष्ये।।8.11।। ।।8.11।। - यत् अक्षरम्+ न क्षरति+इति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति, 'तत्+वा तत्+अक्षरम्+ गार्गि ब्राह्मणाः+ अभिवदन्ति (बृ0 उ0 3।8।8)' इति श्रुतेः, सर्वविशेषनिवर्तकत्वेन अभिवदन्ति 'अस्थूलमनणु (बृ0 उ0 3।8।8)' इत्यादि। किम्+च - विशन्ति प्रविशन्ति सम्यक्+दर्शनप्राप्तौ सत्याम्+ यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः। यत्+च अक्षरम्+इच्छन्तः - ज्ञातुम् इति वाक्यशेषः - ब्रह्मचर्यम्+ गुरौ चरन्ति आचरन्ति, तत् ते पदम्+ तत् अक्षराख्यम्+ पदम्+ पदनीयम्+ ते तव संग्रहेण संग्रहः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि।। 'सः+ यः+ ह वै तद्भगवन्+मनुष्येषु प्रायणान्तम्+ओंकारम्+अभिध्यायीत कतमम्+ वाव सः+ तेन लोकम्+ जयति+इति। तस्मै सः+ हा+उवाच तत्+वै सत्यकामः+ परम्+ च+अपरम्+ च ब्रह्म यत्+ओंकारः' इति+उपक्रम्य 'यः पुनः+एतम्+ त्रिमात्रेण+ओम्+इति+एतेन+एव+अक्षरेण परम्+ पुरुषम्+अभिध्यायीत (प्र0 उ0 5।1।2।5।। - सः+ सामभिः+उन्नीयते ब्रह्मलोकम्' इत्यादिना वचनेन, 'अन्यत्र धर्मात्+अन्यत्र+अधर्मात्' इति च उपक्रम्य 'सर्वे वेदाः+ यत्+पदम्+आमनन्ति। तपांसि सर्वाणि च यत्+वदन्ति। यत्+इच्छन्तः+ ब्रह्मचर्यम्+ चरन्ति तत्ते पदम्+ संग्रहेण ब्रवीमि+ओम्+इति+एतत् (क0 उ0 1।2।14.15)' इत्यादिभिः+च वचनैः परस्य ब्रह्मणः+ वाचकरूपेण, प्रतिमावत् प्रतीकरूपेण वा, परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनाम्+ विवक्षितस्य ओंकारस्य उपासनम्+ कालान्तरे मुक्तिफलम् उक्तम्+ यत्, तत्+एव इह+अपि' कविम्+ पुराणम्+अनुशासितारम् (गीता 8।9)' 'यत्+अक्षरम्+ वेदविदः+ वदन्ति (गीता 8।11)' इति च उपन्यः+तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ओंकारस्य कालान्तरम्+उक्तिफलम् उपासनम्+ योगधारणासहितम्+ वक्तव्यम्, प्रसक्तानुप्रसक्तम्+ च यत्+किञ्चित्, इत्येवम्+अर्थः उत्तरः+ ग्रन्थः+ आरभ्यते - सर्वद्वाराणि संयम्य मनः+ हृदि निरुध्य च। मूर्ध्नि+आधाय+आत्मनः प्राणम्+आस्थितः+ योगधारणाम्।।8.12।। ।।8.12।। - सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ, तानि सर्वाणि संयम्य संयमनम्+ कृत्वा मनः हृदि हृदयपुण्डरीके निरुध्य निरोधम्+ कृत्वा निष्प्रचारम्+आपाद्य, तत्र वशीकृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वम्+आरुह्य मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः प्रवृत्तः योगधारणाम्+ धारयितुम्।। तत्र+एव च धारयन् - ओम्+इति+एकाक्षरम्+ ब्रह्म व्याहरन्+माम्+अनुस्मरन्। यः प्रयाति त्यजन्+देहम्+ सः+ याति परमाम्+ गतिम्।।8.13।। ।।8.13।। - ओम्+इति एकाक्षरम्+ ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारम्+ व्याहरन् उच्चारयन्, तदर्थभूतम्+ माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन् देहम्+ शरीरम् - 'त्यजन् देहम्' इति प्रयाणविशेषणार्थम्, देहत्यागेन प्रयाणम् आत्मनः, न स्वरूपनाशेन+इत्यर्थः - सः एवम्+ याति गच्छति परमाम्+ प्रकृष्टाम्+ गतिम्।। किम्+च - अनन्यचेताः सततम्+ यः+ माम्+ स्मरति नित्यशः। तस्य+अहम्+ सुलभः पार्थ नित्ययुक्तस्य योगिनः।।8.14।। ।।8.14।। - अनन्यचेताः न अन्यविषये चेतः यस्य सः+अयम् अनन्यचेताः, योगी सततम्+ सर्वदा यः माम्+ परमेश्वरम्+ स्मरति नित्यशः। सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकालत्वम् उच्यते। न षण्मासम्+ संवत्सरम्+ वा; किम्+ तर्हि? यावत्+जीवम्+ नैरन्तर्येण यः माम्+ स्मरति+इत्यर्थः। तस्य योगिनः अहम्+ सुलभः सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः। यतः एवम्, अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत्।। तव सौलभ्येन किम्+ स्यात् इति+उच्यते; शृणु तत् मम सौलभ्येन यत् भवति - माम्+उपेत्य पुनर्जन्म दुःखालयम्+अशाश्वतम्। न+आप्नुवन्ति महात्मानः संसिद्धिम्+ परमाम्+ गताः।।8.15।। ।।8.15।। - माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावम्+आपद्य पुनर्जन्म पुनः+उत्पत्तिम्+ न+आप्नुवन्ति न प्राप्नुवन्ति। किम्+ विशिष्टम्+ पुनर्जन्म न प्राप्नुवन्ति इति, तत्+विशेषणम्+आह - दुःखालयम्+ दुःखानाम् आध्यात्मिकादीनाम्+ आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयम्+ जन्म। न केवलम्+ दुःखालयम्, अशाश्वतम् अनवस्थितस्वरूपम्+ च। न+आप्नुवन्ति ईदृशम्+ पुनर्जन्म महात्मानः यतयः संसिद्धिम्+ मोक्षाख्याम्+ परमाम्+ प्रकृष्टाम्+ गताः प्राप्ताः। ये पुनः माम्+ न प्राप्नुवन्ति ते पुनः आवर्तन्ते।। किम्+ पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति, उच्यते - आब्रह्मभुवनात्+लोकाः पुनरावर्तिनः+अर्जुन। माम्+उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।। ।।8.16।। - आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम्, ब्रह्मणः+ भुवनम्+ ब्रह्मभुवनम्, ब्रह्मलोकः+ इत्यर्थः, आ ब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः हे अर्जुन। माम् कम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते।। ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः? कालपरिच्छिन्नत्वात्। कथम्? - सहस्रयुगपर्यन्तम्+अहः+यत्+ब्रह्मणः+ विदुः। रात्रिम्+ युगसहस्रान्ताम्+ ते+अहोरात्रविदः+ जनाः।।8.17।। ।।8.17।। - सहस्रयुगपर्यन्तम्+ सहस्राणि युगानि पर्यन्तः पर्यवसानम्+ यस्य अह्नः तत् अहः सहस्रयुगपर्यन्तम्, ब्रह्मणः प्रजापतेः विराजः विदुः, रात्रिम् अपि युगसहस्रान्ताम्+ अहःपरिमाणाम्+एव। के विदुः+इति+आह - ते अहोरात्रविदः कालसंख्याविदः+ जनाः इत्यर्थः। यतः एवम्+ कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनः+ लोकाः।। प्रजापतेः अहनि यत् भवति रात्रौ च, तत् उच्यते - अव्यक्तात्+व्यक्तयः सर्वाः प्रभवन्ति+अहरागमे। रात्र्यागमे प्रलीयन्ते तत्र+एव+अव्यक्तसंज्ञके।।8.18।। ।।8.18।। - अव्यक्तात् अव्यक्तम्+ प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले। तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्र+एव पूर्वोक्ते अव्यक्तसंज्ञके।। अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम्, बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशात्+च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थम्+ च इदम्+आह - भूतग्रामः सः+ एव+अयम्+ भूत्वा भूत्वा प्रलीयते। रात्र्यागमे+अवशः पार्थ प्रभवत्यहरागमे।।8.19।। ।।8.19।। - भूतग्रामः भूतसमुदायः स्थावरजङ्गमलक्षणः यः पूर्वस्मिन् कल्पे आसीत् सः+ एव अयम्+ न+अन्यः। भूत्वा भूत्वा अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्रः+ एव, हे पार्थ, प्रभवति जायते अवशः+ एव अहरागमे।। यत् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्युपायः+ निर्दिष्टः 'ओम्+इति+एकाक्षरम्+ ब्रह्म (गीता 8।13)' इत्यादिना। अथ इदानीम् अक्षरस्य+एव स्वरूपनिर्दिदिक्षया इदम् उच्यते, अनेन योगमार्गेण इदम्+ गन्तव्यम्+इति - परः+तस्मात्+तु भावः+अन्यः+अव्यक्तः+अव्यक्तात्+सनातनः। यः सः+ सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।। ।।8.20।। - परः व्यतिरिक्तः भिन्नः; कुतः? तस्मात् पूर्वोक्तात्। तु-शब्दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेषणार्थः। भावः अक्षराख्यम्+ परम्+ ब्रह्म। व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गः+अस्ति+इति तत्+विनिवृत्त्यर्थम् आह - अन्यः इति। अन्यः विलक्षणः। सः+ च अव्यक्तः अनिन्द्रियगोचरः। 'परः+तस्मात्' इति+उक्तम्; कस्मात् पुनः परः? पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात्। अन्यः विलक्षणः भावः इति+अभिप्रायः। सनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति।। अव्यक्तः+अक्षरः+ इति+उक्तः+तम्+आहुः परमाम्+ गतिम्। यम्+ प्राप्य न निवर्तन्ते तत्+धाम परमम्+ मम।।8.21।। ।।8.21।। - यः+असौ अव्यक्तः अक्षरः इति+उक्तः, तम्+एव अक्षरसंज्ञकम् अव्यक्तम्+ भावम् आहुः परमाम्+ प्रकृष्टाम्+ गतिम्। यम्+ परम्+ भावम्+ प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानम्+ परमम्+ प्रकृष्टम्+ मम, विष्णोः परमम्+ पदम्+इत्यर्थः।। तत्+लब्धेः उपायः उच्यते - पुरुषः सः+ परः पार्थ भक्त्या लभ्यः+तु+अनन्यया। यस्य+अन्तःस्थानि भूतानि येन सर्वम्+इदम्+ ततम्।।8.22।। ।।8.22।। - पुरुषः पुरि शयनात् पूर्णत्वात्+वा, सः+ परः पार्थ, परः निरतिशयः, यस्मात् पुरुषात् न परम्+ किञ्चित्। सः भक्त्या लभ्यः+तु ज्ञानलक्षणया अनन्यया आत्मविषयया। यस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि; कार्यम्+ हि कारणस्य अन्तर्वर्ति भवति। येन पुरुषेण सर्वम्+ इदम्+ जगत् ततम्+ व्याप्तम् आकाशेन+इव घटादि।। प्रकृतानाम्+ योगिनाम्+ प्रणवावेशितब्रह्मबुद्धीनाम्+ कालान्तरमुक्तिभाजाम्+ ब्रह्मप्रतिपत्तये उत्तरः+ मार्गः+ वक्तव्यः+ इति 'यत्र काले' इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गः+तुत्यर्थः - यत्र काले तु+अनावृत्तिम्+आवृत्तिम्+ च+एव योगिनः। प्रयाता यान्ति तम्+ कालम्+ वक्ष्यामि भरतर्षभ।।8.23।। ।।8.23।। - यत्र काले प्रयाताः इति व्यवहितेन संबन्धः। यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिम्+ तत्+विपरीताम्+ च+एव। योगिनः इति योगिनः कर्मिणः+च उच्यन्ते, कर्मिणः+तु गुणतः - 'कर्मयोगेन योगिनाम् (गीता 3।3)' इति विशेषणात् - योगिनः। यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिम्+ यान्ति, यत्र काले च प्रयाताः आवृत्तिम्+ यान्ति, तम्+ कालम्+ वक्ष्यामि भरतर्षभ।। तम्+ कालम्+आह - अग्निर्ज्योतिः+अहः शुक्लः षण्मासाः+ उत्तरायणम्। तत्र प्रयाताः+ गच्छन्ति ब्रह्म ब्रह्मविदः+ जनाः।।8.24।। ।।8.24।। - अग्निः कालाभिमानिनी देवता। तथा ज्योतिः+अपि देवता+एव कालाभिमानिनी। अथवा, अग्निज्योतिषी यथा श्रुते व देवते। भूयसा तु निर्देशः+ 'यत्र काले (गीता 8।23)' 'तम्+ कालम् (गीता 8।23)' इति आम्रवणवत्। तथा अहः देवता अहरभिमानिनी; अहः शुक्लः शुक्लपक्षदेवता; षण्मासाः+ उत्तरायणम्, तत्रापि देवता+एव मार्गभूताः+ इति स्थितः अन्यत्र अयम्+ न्यायः। तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदः+ ब्रह्मोपासकाः ब्रह्मोपासनपराः+ जनाः। 'क्रमेण' इति वाक्यशेषः। न हि सद्योमुक्तिभाजाम्+ सम्यक्+दर्शननिष्ठानाम्+ गतिः आगतिः+वा क्वचित् अस्ति, 'न तस्य प्राणा उत्क्रामन्ति' इति श्रुतेः। ब्रह्मसंलीनप्राणा व ते ब्रह्ममया ब्रह्मभूता एव ते।। धूमः+ रात्रिः+तथा कृष्णः षण्मासाः+ दक्षिणायनम्। तत्र चान्द्रमसम्+ ज्योतिर्योगी प्राप्य निवर्तते।।8.25।। ।।8.25।। - धूमः+ रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी च देवता। तथा कृष्णः कृष्णपक्षदेवता। षण्मासाः+ दक्षिणायनम् इति च पूर्ववत् देवता+एव। तत्र चन्द्रमसि भवम्+ चान्द्रमसम्+ ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते।। शुक्लकृष्णे गती हि+एते जगतः शाश्वते मते। एकया याति+अनावृत्तिम्+अन्यया+आवर्तते पुनः।।8.26।। ।।8.26।। - शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा; ते शुक्लकृष्णे हि गती जगतः इति अधिकृतानाम्+ ज्ञानकर्मणोः, न जगतः सर्वस्य+एव ते गती संभवतः; शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते अभिप्रेते। तत्र कया शुक्लया याति अनावृत्तिम्, अन्यया इतरया आवर्तते पुनः भूयः।। न+एते सृती पार्थ जानन्+योगी मुह्यति कश्चन। तस्मात्+सर्वेषु कालेषु योगयुक्तः+ भव+अर्जुन।।8.27।। ।।8.27।। - न ते यथा+उक्ते सृती मार्गौ पार्थ जानन् संसाराय का, अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चित्+अपि। तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितः+ भव अर्जुन।। शृणु तस्य योगस्य माहात्म्यम् - वेदेषु यज्ञेषु तपःसु च+एव दानेषु यत्+पुण्यफलम्+ प्रदिष्टम्। अत्येति तत्+सर्वम्+इदम्+ विदित्वा योगी परम्+ स्थानम्+उपैति च+आद्यम्।।8.28।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगः+ नाम अष्टमः+अध्यायः।। ।।8.28।। - वेदेषु सम्यक्+अधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यक्+दत्तेषु, यद् तेषु यत् पुण्यफलम्+ प्रदिष्टम्+ शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्वम्+ फलजातम्; इदम्+ विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थम्+ सम्यक् अवधार्य अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरम्+ स्थानम् उपैति च प्रतिपद्यते आद्यम् आदौ भवम्, कारणम्+ ब्रह्म इत्यर्थः।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टमः+अध्यायः।। अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः। तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणम्+एव अनावृत्तिरूपम्+ निर्दिष्टम्। तत्र 'अनेन+एव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, न अन्यथा' इति तदाशङ्काव्याविवर्तयिषया श्रीभगवान्+उवाच - इदम्+ तु ते गुह्यतमम्+ प्रवक्ष्यामि+अनसूयवे। ज्ञानम्+ विज्ञानसहितम्+ यत्+ज्ञात्वा मोक्ष्यसे+अशुभात्।।9.1।। ।।9.1।। - इदम्+ ब्रह्मज्ञानम्+ वक्ष्यमाणम् उक्तम्+ च पूर्वषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इति+आह। तु- शब्दः+ विशेषनिर्धारणार्थः। इदम्+एव तु सम्यक्+ज्ञानम्+ साक्षात् मोक्षप्राप्तिसाधनम् 'वासुदेवः सर्वम्+इति' 'आत्मा+एव+इदम्+ सर्वम् (बृ0 उ0 2।4।6)' 'एकमे+एव+अद्वितीयम् (छा0 उ0 6।2।1)' इत्यादिश्रुतिस्मृतिभ्यः; न+अन्यत्, 'अथ ते ये+अन्यथ+अतः+ विदुः अन्यराजानः ते क्षय्यलोकाः+ भवन्ति' इत्यादिश्रुतिभ्यः+च। ते तुभ्यम्+ गुह्यतमम्+ गोप्यतमम्+ प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय। किम्+ तत्? ज्ञानम्। किंविशिष्टम्? विज्ञानसहितम् अनुभवयुक्तम्, यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात्।। तत्+च - राजविद्या राजगुह्यम्+ पवित्रम्+इदम्+उत्तमम्। प्रत्यक्षावगमम्+ धर्म्यम्+ सुसुखम्+ कर्तुम्+अव्ययम्।।9.2।। ।।9.2।। - राजविद्या विद्यानाम्+ राजा, दीप्त्यतिशयवत्त्वात्; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम्। तथा राजगुह्यम्+ गुह्यानाम्+ राजा। पवित्रम्+ पावनम्+ इदम् उत्तमम्+ सर्वेषाम्+ पावनानाम्+ शुद्धिकारणम्+ ब्रह्मज्ञानम् उत्कृष्टतमम्। अनेकजन्मसहस्रसंचितम्+अपि धर्माधर्मादि समूलम्+ कर्म क्षणमात्रात्+एव भस्मीकरोति इत्यतः किम्+ तस्य पावनत्वम्+ वक्तव्यम्। किम्+च - प्रत्यक्षावगमम्+ प्रत्यक्षेण सुखादेः+इव अवगमः+ यस्य तत् प्रत्यक्षावगमम्। अनेकगुणवतः+अपि धर्मविरुद्धत्वम्+ दृष्टम्, न तथा आत्मज्ञानम्+ धर्मविरोधि, किंतु धर्म्यम्+ धर्मात्+अनपेतम्। एवम्+अपि, स्यात्+दुःखसंपाद्यम्+इत्यतः+ आह - सुसुखम्+ कर्तुम्, यथा रत्नविवेकविज्ञानम्। तत्र अल्पायासानाम्+अन्येषाम्+ कर्मणाम्+ सुखसंपाद्यानाम् अल्पफलत्वम्+ दुष्कराणाम्+ च महाफलत्वम्+ दृष्टम्+इति, इदम्+ तु सुखसंपाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह - अव्ययम् इति। न अस्य फलतः कर्मवत् व्ययः अस्ति+इति अव्ययम्। अतः श्रद्धेयम् आत्मज्ञानम्।। ये पुनः - अश्रद्दधानाः पुरुषाः+ धर्मस्य+अस्य परन्तप। अप्राप्य माम्+ निवर्तन्ते मृत्युसंसारवर्त्मनि।।9.3।। ।।9.3।। - अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्यस्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उपनिषदम्+ देहमात्रात्मदर्शनम्+एव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परंतप, अप्राप्य माम्+ परमेश्वरम्, मत्प्राप्तौ न+एव आशङ्का इति मत्प्राप्तिमार्गसाधनभेदभक्तिमात्रम्+अपि अप्राप्य इत्यर्थः। निवर्तन्ते निश्चयेन वर्तन्ते; क्व? - मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्+एव वर्तन्ते इत्यर्थः।। स्तुत्या अर्जुनम्+अभिमुखीकृत्य आह - मया ततम्+इदम्+ सर्वम्+ जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न च+अहम्+ तेषु+अवस्थितः।।9.4।। ।।9.4।। - मया मम यः परः+ भावः तेन ततम्+ व्याप्तम्+ सर्वम् इदम्+ जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपम्+ यस्य मम सः+अहम्+अव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणगोचरस्वरूपेण इत्यर्थः। तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि। न हि निरात्मकम्+ किञ्चित् भूतम्+ व्यवहाराय अवकल्पते। अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते। तेषाम्+ भूतानाम् अहम्+एव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनाम्+ अवभासते; अतः ब्रवीमि - न च अहम्+ तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्य+अपि अन्तरतमः+ हि अहम्। न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितम्+ भवति।। अतः+ एव असंसर्गित्वात् मम - न च मत्स्थानि भूतानि पश्य मे योगम्+ऐश्वरम्। भूतभृन्न च भूतस्थः+ मम+आत्मा भूतभावनः।।9.5।। ।।9.5।। - न च मत्स्थानि भूतानि ब्रह्मादीनि। पश्य मे योगम्+ युक्तिम्+ घटनम्+ मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम्, योगम् आत्मनः+ याथात्म्यम्+इत्यर्थः। तथा च श्रुतिः असंसर्गित्वात् असङ्गताम्+ दर्शयति - 'असङ्गः+ न हि सज्जते (बृह0 उ0 3।9।26)' इति। इदम्+ च आश्चर्यम् अन्यत् पश्य - भूतभृत् असङ्गः+अपि सन् भूतानि बिभर्ति; न च भूतस्थः, यथा+उक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेः। कथम्+ पुनः+उच्यते 'असौ मम आत्मा' इति? विभज्य देहादिसङ्घातम्+ तस्मिन् अहंकारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशति मम आत्मा इति, न पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन्। तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयति+इति वा भूतभावनः।। यथा+उक्तेन श्लोकद्वयेन उक्तम् अर्थम्+ दृष्टान्तेन उपपादयन् आह - यथा+आकाशस्थितः+ नित्यम्+ वायुः सर्वत्रगः+ महान्। तथा सर्वाणि भूतानि मत्स्थानि+इति+उपधारय।।9.6।। ।।9.6।। - यथा लोके आकाशस्थितः आकाशे स्थितः नित्यम्+ सदा वायुः सर्वत्र गच्छति+इति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेण+एव स्थितानि इत्येवम् उपधारय विजानीहि।। एवम्+ वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले; तानि - सर्वभूतानि कौन्तेय प्रकृतिम्+ यान्ति मामिकाम्। कल्पक्षये पुनः+तानि कल्पादौ विसृजामि+अहम्।।9.7।। ।।9.7।। - सर्वभूतानि कौन्तेय प्रकृतिम्+ त्रिगुणात्मिकाम् अपराम्+ निकृष्टाम्+ यान्ति मामिकाम्+ मदीयाम्+ कल्पक्षये प्रलयकाले। पुनः भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहम्+ पूर्ववत्।। एवम् अविद्यालक्षणाम् - प्रकृतिम्+ स्वाम्+अवष्टभ्यः+ विसृजामि पुनः पुनः। भूतग्रामम्+इमम्+ कृत्स्नम्+अवशम्+ प्रकृतेः+वशात्।।9.8।। ।।9.8।। - प्रकृतिम्+ स्वाम्+ स्वीयाम् अवष्टभ्यः+ वशीकृत्य विसृजामि पुनः पुनः प्रकृतितः+ जातम्+ भूतग्रामम्+ भूतसमुदायम् इमम्+ वर्तमानम्+ कृत्स्नम्+ समग्रम् अवशम् अस्वतन्त्रम्, अविद्यादिदोषैः परवशीकृतम्, प्रकृतेः वशात् स्वभाववशात्।। तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमम्+ विषमम्+ विदधतः, तन्निमित्ताभ्याम्+ धर्माधर्माभ्याम्+ संबन्धः स्यात्+इति, इदम् आह भगवान् - न च माम्+ तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनम्+असक्तम्+ तेषु कर्मसु।।9.9।। ।।9.9।। - न च माम् ईश्वरम्+ तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनंजय। तत्र कर्मणाम्+ असंबन्धित्वे कारणम्+आह - उदासीनवत् आसीनम्+ यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम्, आत्मनः अविक्रियत्वात्, असक्तम्+ फलासङ्गरहितम्, अभिमानवर्जितम् 'अहम्+ करोमि इति तेषु कर्मसु। अतः अन्यस्य+अपि कर्तृत्वाभिमानाभावः फलासङ्गाभावः+च असंबन्धकारणम्, अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इति+अभिप्रायः।। तत्र 'भूतग्रामम्+इमम्+ विसृजामि' 'उदासीनवदासीनम्' इति च विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह - मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुना+अनेन कौन्तेय जगत्+विपरिवर्तते।।9.10।। ।।9.10।। - मया अध्यक्षेण सर्वतः+ दृशिमात्रस्वरुपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरम्+ जगत्। तथा च मन्त्रवर्णः - ' कः+ देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलः+ निर्गुणः+च (श्वे0 उ0 6।11)' इति। हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरम्+ व्यक्ताव्यक्तात्मकम्+ विपरिवर्तते सर्वावस्थासु। दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः - अहम् इदम्+ भोक्ष्ये, पश्यामि इदम्, शृणोमि इदम्, सुखम्+अनुभवामि, दुःखम्+अनुभवामि, तदर्थम्+इदम्+ करिष्ये, इदम्+ ज्ञास्यामि, इत्याद्याः+ अवगतिनिष्ठा अवगत्यवसाना+एव।' यः+ अस्य+अध्यक्षः परमे व्योमन् (तै0 ब्रा0 2।8।9)' इत्यादयः+च मन्त्राः तम्+अर्थम्+ दर्शयन्ति। ततः+च कस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसंबन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात्। किंनिमित्ता इयम्+ सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने,' कः+ अद्धा वेदः+ कः+ इह प्रवोचत्। कुतः+ आजाता कुतः+ इयम्+ विसृष्टिः (तै0 ब्रा0 2।8।9)' इत्यादिमन्त्रवर्णेभ्यः। दर्शितम्+ च भगवता - ' अज्ञानेन+आवृतम्+ ज्ञानम्+ तेन मुह्यन्ति जन्तवः (गीता 5।15)' इति।। एवम्+ माम्+ नित्यशुद्धबुद्धमुक्तस्वभावम्+ सर्वज्ञम्+ सर्वजन्तूनाम् आत्मानम्+अपि सन्तम् - अवजानन्ति माम्+ मूढाः+ मानुषीम्+ तनुम्+आश्रितम्। परम्+ भावम्+अजानन्तः+ मम भूतमहेश्वरम्।।9.11।। ।।9.11।। - अवजानन्ति अवज्ञाम्+ परिभवम्+ कुर्वन्ति माम्+ मूढाः अविवेकिनः मानुषीम्+ मनुष्यसंबन्धिनीम्+ तनुम्+ देहम् आश्रितम्, मनुष्यदेहेन व्यवहरन्तम्+इति+एतत्, परम्+ प्रकृष्टम्+ भावम्+ परमात्मतत्त्वम् आकाशकल्पम् आकाशात्+अपि अन्तरतमम् अजानन्तः+ मम भूतमहेश्वरम्+ सर्वभूतानाम्+ महान्तम् ईश्वरम्+ स्वात्मानम्। ततः+च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः।। कथम्? - मोघाशाः+ मोघकर्माणः+ मोघज्ञानाः+ विचेतसः। राक्षसीम्+असुरीम्+ च+एव प्रकृतिम्+ मोहिनीम्+ श्रिताः।।9.12।। ।।9.12।। - मोघाशाः वृथाः+ आशाः आशिषः येषाम्+ ते मोघाशाः, तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च, तेषाम्+ भगवत्परिभवात्, स्वात्मभूतस्य अवज्ञानात्, मोघानि+एव निष्फलानि कर्माणि भवन्ति+इति मोघकर्माणः। तथा मोघज्ञानाः मोघम्+ निष्फलम्+ ज्ञानम्+ येषाम्+ ते मोघज्ञानाः, ज्ञानम्+अपि तेषाम्+ निष्फलम्+एव स्यात्। विचेतसः विगतविवेकाः+च ते भवन्ति इति+अभिप्रायः। किम्+च - ते भवन्ति राक्षसीम्+ रक्षसाम्+ प्रकृतिम्+ स्वभावम् आसुरीम् असुराणाम्+ च प्रकृतिम्+ मोहिनीम्+ मोहकरीम्+ देहात्मवादिनीम्+ श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वम्+अपहर, इत्येवम्+ वदनशीलाः क्रूरकर्माणः+ भवन्ति इत्यर्थः, ' असुर्या नाम ते लोकाः (ई0 उ0 3)' इति श्रुतेः।। ये पुनः श्रद्दधानाः भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः - महात्मानः+तु माम्+ पार्थ दैवीम्+ प्रकृतिम्+आश्रिताः। भजन्ति+अनन्यमनसः+ ज्ञात्वा भूतादिम्+अव्ययम्।।9.13।। ।।9.13।। - महात्मानः+तु अक्षुद्रचित्ताः माम् ईश्वरम्+ पार्थ दैवीम्+ देवानाम्+ प्रकृतिम्+ शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिम्+ भूतानाम्+ वियदादीनाम्+ प्राणिनाम्+ च आदिम्+ कारणम् अव्ययम्।। कथम्? - सततम्+ कीर्तयन्तः+ माम्+ यतन्तः+च दृढव्रताः। नमस्यन्तः+च माम्+ भक्त्या नित्ययुक्ताः+ उपासते।।9.14।। ।।9.14।। - सततम्+ सर्वदा भगवन्तम्+ ब्रह्मस्वरूपम्+ माम्+ कीर्तयन्तः, यतन्तः+च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तः+च, दृढव्रताः दृढम्+ स्थिरम् अचाल्यम्+ व्रतम्+ येषाम्+ ते दृढव्रताः नमस्यन्तः+च माम्+ हृदयेशम् आत्मानम्+ भक्त्या नित्ययुक्ताः सन्तः उपासते सेवन्ते।। ते केन केन प्रकारेण उपासते इति+उच्यते - ज्ञानयज्ञेन च+अपि+अन्ये यजन्तः+ माम्+उपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।। ।।9.15।। - ज्ञानयज्ञेन ज्ञानम्+एव भगवत्+विषयम्+ यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरम्+ च अपि अन्ये अन्याम् उपासनाम्+ परित्यज्य उपासते। तत्+च ज्ञानम् - एकत्वेन' एकम्+एव परम्+ ब्रह्म' इति परमार्थदर्शनेन यजन्तः उपासते। केचित्+च पृथक्त्वेन 'आदित्यचन्द्रादिभेदेन सः+ एव भगवान् विष्णुः अवस्थितः' इति उपासते। केचित्' बहुधा अवस्थितः सः+ एव भगवान् सर्वतोमुखः विश्वरुपः' इति तम्+ विश्वरूपम्+ सर्वतोमुखम्+ बहुधा बहुप्रकारेण उपासते।। यदि बहुभिः प्रकारैः उपासते, कथम्+ त्वाम्+एव उपासते इति, अतः+ आह - अहम्+ क्रतुः+अहम्+ यज्ञः स्वधा+अहम्+अहम्+औषधम्। मन्त्रः+अहम्+अहम्+एव+आज्यम्+अहम्+अग्निः+अहम्+ हुतम्।।9.16।। ।।9.16।। - अहम्+ क्रतुः श्रौतकर्मभेदः अहम्+एव। अहम्+ यज्ञः स्मार्तः। किम्+च स्वधा अन्नम् अहम्, पितृभ्यः+ यत् दीयते। अहम् औषधम्+ सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितम्+ व्रीहियवादिसाधारणम्। अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम्, औषधम् इति व्याध्युपशमनार्थम्+ भेषजम्। मन्त्रः अहम्, येन पितृभ्यः+ देवताभ्यः+च हविः दीयते। अहम्+एव आज्यम्+ हविः+च। अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः अहम्। अहम्+ हुतम्+ हवनकर्म च।। किम्+च - पिता+अहम्+अस्य जगतः+ माता धाता पितामहः। वेद्यम्+ पवित्रम्+ओंकारः+ ऋक् साम यजुः+एव च।।9.17।। ।।9.17।। - पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यः+ विधाता, पितामहः पितुः पिता, वेद्यम्+ वेदितव्यम्, पवित्रम्+ पावनम् ओंकारः, ऋक् साम यजुः एव च।। किम्+च - गतिः+भर्ता प्रभुः साक्षी निवासः शरणम्+ सुहृत्। प्रभवः प्रलयः स्थानम्+ निधानम्+ बीजम्+अव्ययम्।।9.18।। ।।9.18।। - गतिः कर्मफलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनाम्+ कृताकृतस्य, निवासः यस्मिन् प्राणिनः+ निवसन्ति, शरणम् आर्तानाम्, प्रपन्नानाम्+आर्तिहरः। सुहृत् प्रत्युपकारानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः प्रलीयते अस्मिन् इति, तथा स्थानम्+ तिष्ठति अस्मिन् इति, निधानम्+ निक्षेपः कालान्तरोपभोग्यम्+ प्राणिनाम्, बीजम्+ प्ररोहकारणम्+ प्ररोहधर्मिणाम्, अव्ययम्+ यावत्+संसारभावित्वात् अव्ययम्, न हि अबीजम्+ किञ्चित् प्ररोहति; नित्यम्+ च प्ररोहदर्शनात् बीजसंततिः न व्येति इति गम्यते।। किम्+च - तपामि+अहम्+अहम्+ वर्षम्+ निगृह्णामि+उत्सृजामि च। अमृतम्+ च+एव मृत्युः+च सत्+असत्+च+अहम्+अर्जुन।।9.19।। ।।9.19।। - तपामि अहम् आदित्यः+ भूत्वा कैश्चित् रश्मिभिः उल्बणैः। अहम्+ वर्षम्+ कैश्चित् रश्मिभिः उत्सृजामि। उत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषि। अमृतम्+ च+एव देवानाम्, मृत्युः+च मर्त्यानाम्। सत् यस्य यत् संबन्धितया विद्यमानम्+ तत्, तत्+विपरीतम् असत्+च एव अहम् अर्जुन। न पुनः अत्यन्तम्+एव असत् भगवान्, स्वयम्+ कार्यकारणे वा सदसती।। ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः माम्+ पूजयन्तः उपासते ज्ञानविदः, ते यथाविज्ञानम्+ माम्+एव प्राप्नुवन्ति। ये पुनः अज्ञाः कामकामाः - त्रैविद्याः+ माम्+ सोमपाः पूतपापाः+ यज्ञैः+इष्ट्वा स्वर्गतिम्+ प्रार्थयन्ते। ते पुण्यम्+आसाद्य सुरेन्द्रलोकम्+अश्नन्ति दिव्यान्+दिवि देवभोगान्।।9.20।। ।।9.20।। - त्रैविद्याः ऋग्यजुःसामविदः माम्+ वस्वादिदेवरूपिणम्+ सोमपाः सोमम्+ पिबन्ति+इति सोमपाः, तेन+एव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिम्+ स्वर्गगमनम्+ स्वरेव गतिः स्वर्गतिः ताम्, प्रार्थयन्ते। ते च पुण्यम्+ पुण्यफलम् आसाद्य संप्राप्य सुरेन्द्रलोकम्+ शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानाम्+ भोगान्।। ते तम्+ भुक्त्वा स्वर्गलोकम्+ विशालम्+ क्षीणे पुण्ये मर्त्यलोकम्+ विशन्ति। एवम्+ त्रयीधर्मम्+अनुप्रपन्ना गतागतम्+ कामकामा लभन्ते।।9.21।। ।।9.21।। - ते तम्+ भुक्त्वा स्वर्गलोकम्+ विशालम्+ विस्तीर्णम्+ क्षीणे पुण्ये मर्त्यलोकम्+ विशन्ति आविशन्ति। एवम्+ यथा+उक्तेन प्रकारेण त्रयीधर्मम्+ केवलम्+ वैदिकम्+ कर्म अनुप्रपन्नाः गतागतम्+ गतम्+ च आगतम्+ च गतागतम्+ गमनागमनम्+ कामकामाः कामान् कामयन्ते इति कामकामाः लभन्ते गतागतम्+एव, न तु स्वातन्त्र्यम्+ क्वचित् लभन्ते इत्यर्थः।। ये पुनः निष्कामाः सम्यक्+दर्शनिः - अनन्याः+चिन्तयन्तः+ माम्+ ये जनाः पर्युपासते। तेषाम्+ नित्याभियुक्तानाम्+ योगक्षेमम्+ वहामि+अहम्।।9.22।। ।।9.22।। - अनन्याः अपृथग्भूताः परम्+ देवम्+ नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः माम्+ ये जनाः संन्यासिनः पर्युपासते, तेषाम्+ परमार्थदर्शिनाम्+ नित्याभियुक्तानाम्+ सतताभियोगिनाम्+ योगक्षेमम्+ योगः अप्राप्तस्य प्रापणम्+ क्षेमः तद्रक्षणम्+ तत्+उभयम्+ वहामि प्रापयामि अहम्; 'ज्ञानी तु+आत्मा+एव मे मतम्' 'सः+ च मम प्रियः' यस्मात्, तस्मात् ते मम आत्मभूताः प्रियाः+च इति।। ननु अन्येषाम्+अपि भक्तानाम्+ योगक्षेमम्+ वहति+एव भगवान्। सत्यम्+ वहति+एव; किम्+ तु अयम्+ विशेषः - अन्ये ये भक्ताः ते आत्मार्थम्+ स्वयम्+अपि योगक्षेमम् ईहन्ते; अनन्यदर्शिनः+तु न आत्मार्थम्+ योगक्षेमम् ईहन्ते; न हि ते जीविते मरणे वा आत्मनः गृद्धिम्+ कुर्वन्ति; केवलम्+एव भगवच्छरणाः ते; अतः भगवान्+एव तेषाम्+ योगक्षेमम्+ वहति+इति।। ननु अन्याः+ अपि देवताः त्वम्+एव चेत् तद्भक्ताः+च त्वाम्+एव यजन्ते। सत्यम्+एवम् - ये+अपि+अन्यदेवताः+ भक्ताः+ यजन्ते श्रद्धया+अन्विताः। ते+अपि माम्+एव कौन्तेय यजन्ति+अविधिपूर्वकम्।।9.23।। ।।9.23।। - ये+अपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः, ते+अपि माम्+एव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानम्+ तत्+पूर्वकम्+ यजन्ते इत्यर्थः।। कस्मात् ते अविधिपूर्वकम्+ यजन्ते इति+उच्यते; यस्मात् - अहम्+ हि सर्वयज्ञानाम्+ भोक्ता च प्रभुः+एव च। न तु माम्+अभिजानन्ति तत्त्वेन+अतः+च्यवन्ति ते।।9.24।। ।।9.24।। - अहम्+ हि सर्वयज्ञानाम्+ श्रौतानाम्+ स्मार्तानाम्+ च सर्वेषाम्+ यज्ञानाम्+ देवतात्मत्वेन भोक्ता च प्रभुः एव च। मत्स्वामिकः+ हि यज्ञः, 'अधियज्ञः+अहम्+एव+अत्र (गीता 8।4)' इति हि उक्तम्। तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत्। अतः+च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते।। ये+अपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकम्+ यजन्ते, तेषाम्+अपि यागफलम्+ अवश्यंभावि। कथम्? - यान्ति देवव्रताः+ देवान् पितॄन्+यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्याः+ यान्ति मद्याजिनः+अपि माम्।।9.25।। ।।9.25।। - यान्ति गच्छन्ति देवव्रताः देवेषु व्रतम्+ नियमः+ भक्तिः+च येषाम्+ ते देवव्रताः देवान् यान्ति। पितॄन् अग्निषु+आत्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः। भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानाम्+ पूजकाः। यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः माम्+एव यान्ति। समाने अपि आयासे माम्+एव न भजन्ते अज्ञानात्, तेन ते अल्पफलभाजः भवन्ति इत्यर्थः।। न केवलम्+ मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम्, सुखाराधनः+च अहम्। कथम्? - पत्रम्+ पुष्पम्+ फलम्+ तोयम्+ यः+ मे भक्त्या प्रयच्छति। तत्+अहम्+ भक्त्युपहृतम्+अश्नामि प्रयतात्मनः।।9.26।। ।।9.26।। - पत्रम्+ पुष्पम्+ फलम्+ तोयम् उदकम्+ यः मे मह्यम्+ भक्त्या प्रयच्छति, तत् अहम्+ पत्रादि भक्त्या उपहृतम्+ भक्तिपूर्वकम्+ प्रापितम्+ भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः।। यतः एवम्, अतः - यत्+करोषि यत्+अश्नासि यत्+जुहोषि ददासि यत्। यत्+तपस्यसि कौन्तेय तत्+कुरुष्व मत्+अर्पणम्।।9.27।। ।।9.27।। - यत् करोषि स्वतः प्राप्तम्, यत् अश्नासि, यत्+च जुहोषि हवनम्+ निर्वर्तयसि श्रौतम्+ स्मार्तम्+ वा, यत् ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यात्+आज्यादि, यत् तपस्यसि तपः चरसि कौन्तेय, तत् कुरुष्व मत्+अर्पणम्+ मत्+समर्पणम्।। एवम्+ कुर्वतः तव यत् भवति, तत् शृणु - शुभाशुभफलैः+एवम्+ मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तः+ माम्+उपैष्यसि।।9.28।। ।।9.28।। - शुभाशुभफलैः एवम्+ शुभाशुभे इष्टानिष्टे फले येषाम्+ तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माणि+एव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवम्+ मत्+अर्पणम्+ कुर्वन् मोक्ष्यसे। सः+अयम्+ संन्यासयोगः+ नाम, संन्यासः+च असौ मत्+समर्पणतया कर्मत्वात् योगः+च असौ इति, तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणम्+ यस्य तव सः त्वम्+ संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्+एव पतिते च+अस्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि।। रागद्वेषवान् तर्हि भगवान्, यतः+ भक्तान् अनुगृह्णाति, न इतरान् इति। तत् न - समः+अहम्+ सर्वभूतेषु न मे द्वेष्यः+अस्ति न प्रियः। ये भजन्ति तु माम्+ भक्त्या मयि ते तेषु च+अपि+अहम्।।9.29।। ।।9.29।। - समः तुल्यः अहम्+ सर्वभूतेषु। न मे द्वेष्यः अस्ति न प्रियः। अग्निवत् अहम् - दूरस्थानाम्+ यथा अग्निः शीतम्+ न अपनयति, समीपम् उपसर्पताम्+ अपनयति; तथा अहम्+ भक्तान् अनुगृह्णामि, न इतरान्। ये भजन्ति तु माम् ईश्वरम्+ भक्त्या मयि ते - स्वभावतः+ एव, न मम रागनिमित्तम् मयि वर्तन्ते। तेषु च अपि अहम्+ स्वभावतः+ एव वर्ते, न इतरेषु। न तावता तेषु द्वेषः+ मम्।। शृणु मद्भक्तेः+माहात्म्यम् - अपि चेत्+सुदुराचारः+ भजते माम्+अनन्यभाक्। साधुः+एव सः+ मन्तव्यः सम्यक्+व्यवसितः+ हि सः।।9.30।। ।।9.30।। - अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारः+अपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन्, साधुः+एव सम्यक्+वृत्तः+ एव सः मन्तव्यः ज्ञातव्यः; सम्यक् यथावत् व्यवसितः+ हि सः, यस्मात् साधुनिश्चयः सः।। उत्सृज्य च बाह्याम्+ दुराचारताम् अन्तः सम्यक्+व्यवसायसामर्थ्यात् - क्षिप्रम्+ भवति धर्मात्मा शश्वच्छान्तिम्+ निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।9.31।। ।।9.31।। - क्षिप्रम्+ शीघ्रम्+ भवति धर्मात्मा धर्मचित्तः एव। शश्वत् नित्यम्+ शान्तिम्+ च उपशमम्+ निगच्छति प्राप्नोति। शृणु परमार्थम्, कौन्तेय प्रतिजानीहि निश्चिताम्+ प्रतिज्ञाम्+ कुरु, न मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति।। किम्+च - माम्+ हि पार्थ व्यपाश्रित्य ये+अपि स्युः पापयोनयः। स्त्रियः+ वैश्याः+तथा शूद्राः+ते+अपि यान्ति पराम्+ गतिम्।।9.32।। ।।9.32।। - माम्+ हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा ये+अपि स्युः भवेयुः पापयोनयः पापा योनिः येषाम्+ ते पापयोनयः पापजन्मानः। के ते इति, आह - स्त्रियः वैश्याः तथा शूद्राः ते+अपि यान्ति गच्छन्ति पराम्+ प्रकृष्टाम्+ गतिम्।। किम्+ पुनर्ब्राह्मणाः पुण्याः+ भक्ताः+ राजर्षयः+तथा। अनित्यम्+असुखम्+ लोकम्+इमम्+ प्राप्य भजस्व माम्।।9.33।। ।।9.33।। - किम्+ पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा राजानः+च ते ऋषयः+च इति राजर्षयः। यतः एवम्, अतः अनित्यम्+ क्षणभङ्गुरम् असुखम्+ च सुखवर्जितम् इमम्+ लोकम्+ मनुष्यलोकम्+ प्राप्य पुरुषार्थसाधनम्+ दुर्लभम्+ मनुष्यत्वम्+ लब्ध्वा भजस्व सेवस्व माम्।। कथम् - मन्मना भव मद्भक्तः+ मद्याजी माम्+ नमस्कुरु। माम्+एव+एष्यसि युक्त्वा+एवम्+आत्मानम्+ मत्परायणः।।9.34।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगः+ नाम नवमः+अध्यायः।। ।।9.34।। - मयि वासुदेवे मनः यस्य सः+ त्वम्+ मन्मनाः भव तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव। माम् एव च नमस्कुरु। माम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम्। एवम् आत्मानम्, अहम्+ हि सर्वेषाम्+ भूतानाम् आत्मा, परा च गतिः, परम् अयनम्, तम्+ माम् एवंभूतम्, एष्यसि इति अतीतेन संबन्धः, मत्परायणः सन् इत्यर्थः।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोवन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये नवमः+अध्यायः।। सप्तमे अध्याये भगवतः+तत्त्वम्+ विभूतयः+च प्रकाशिताः, नवमे च। अथ इदानीम्+ येषु येषु भावेषु चिन्त्यः+ भगवान्, ते ते भावाः+ वक्तव्याः, तत्त्वम्+ च भगवतः+ वक्तव्यम् उक्तम्+अपि दुर्विज्ञेयत्वात्, इत्यतः श्रीभगवान्+उवाच - भूयः+ एव महाबाहः+ शृणु मे परमम्+ वचः। यत्+ते+अहम्+ प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।। ।।10.1।। - भूयः एव भूयः पुनः हे महाबाहः+ शृणु मे मदीयम्+ परमम्+ प्रकृष्टम्+ निरतिशयवस्तुनः प्रकाशकम्+ वचः वाक्यम्+ यत् परमम्+ ते तुभ्यम्+ प्रीयमाणाय - मद्वचनात् प्रीयसे त्वम् अतीव अमृतम्+एव पिबन्, ततः - वक्ष्यामि हितकाम्यया हितेच्छया।। किमर्थम् अहम्+ वक्ष्यामि इति ? अतः आह - न मे विदुः सुरगणाः प्रभवम्+ न महर्षयः। अहम्+आदिः+हि देवानाम्+ महर्षीणाम्+ च सर्वशः।।10.2।। ।।10.2।। - न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः। किम्+ ते न विदुः? मम प्रभवम्+ प्रभावम्+ प्रभुशक्त्यतिशयम्, अथवा प्रभवम्+ प्रभवनम् उत्पत्तिम्। न+अपि महर्षयः भृग्वादयः विदुः। कस्मात् ते न विदुः+इति ? उच्यते - अहम् आदिः कारणम्+ हि यस्मात् देवानाम्+ महर्षीणाम्+ च सर्वशः सर्वप्रकारैः।। किम्+च - यः+ माम्+अजम्+अनादिम्+ च वेत्ति लोकमहेश्वरम्। असम्मूढः सः+ मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।। ।।10.3।। - यः माम् अजम् अनादिम्+ च, यस्मात् अहम् आदिः देवानाम्+ महर्षीणाम्+ च, न मम अन्यः आदिः विद्यते; अतः अहम् अजः अनादिः+च; अनादित्वम् अजत्वे हेतुः, तम्+ माम् अजम् अनादिम्+ च यः वेत्ति विजानाति लोकमहेश्वरम्+ लोकानाम्+ महान्तम् ईश्वरम्+ तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मर्त्येषु मनुष्येषु, सर्वपापैः सर्वैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते।। इतः+च+अहम्+ महेश्वरः+ लोकानाम् - बुद्धिः+ज्ञानम्संमोहः क्षमा सत्यम्+ दमः शमः। सुखम्+ दुःखम्+ भवः+अभावः+ भयम्+ च+अभयम्+एव च।।10.4।। ।।10.4।। - बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्, तद्वन्तम्+ बुद्धिमानिति हि वदन्ति। ज्ञानम् आत्मादिपदार्थानाम्+अवबोधः। असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता। सत्यम्+ यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य परबुद्धिसंक्रान्तये तथा+एव उच्चार्यमाणा वाक् सत्यम् उच्यते। दमः बाह्येन्द्रियोपशमः। शमः अन्तःकरणस्य उपशमः। सुखम् आह्लादः। दुःखम्+ संतापः। भवः उद्भवः। अभावः तद्विपर्ययः। भयम्+ च त्रासः, अभयम्+एव च तद्विपरीतम्।। अहिंसा समता तुष्टिः+तपः+ दानम्+ यशः+यशः। भवन्ति भावाः+ भूतानाम्+ मत्तः+ एव पृथक्+विधाः।।10.5।। ।।10.5।। - अहिंसा अपीडा प्राणिनाम्। समता समचित्तता। तुष्टिः संतोषः पर्याप्तबुद्धिः+लाभेषु। तपः इन्द्रियसंयमपूर्वकम्+ शरीरपीडनम्। दानम्+ यथाशक्ति संविभागः। यशः धर्मनिमित्ता कीर्तिः। अयशः+तु अधर्मनिमित्ता अकीर्तिः। भवन्ति भावाः यथा+उक्ताः बुद्ध्यादयः भूतानाम्+ प्राणिनाम्+ मत्तः एव ईश्वरात् पृथक्+विधाः नानाविधाः स्वकर्मानुरूपेण।। किम्+च - महर्षयः सप्त पूर्वे चत्वारः+ मनवः+तथा। मद्भावा मानसा जाता येषाम्+ लोक इमाः प्रजाः।।10.6।। ।।10.6।। - महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसंबन्धिनः, चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः, ते च मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः, मानसाः मनसा+एव उत्पादिताः मया जाताः उत्पन्नाः, येषाम्+ मनूनाम्+ महर्षीणाम्+ च सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः।। एताम्+ विभूतिम्+ योगम्+ च मम यः+ वेत्ति तत्त्वतः। सः+अविकम्पेन योगेन युज्यते न+अत्र संशयः।।10.7।। ।।10.7।। - एताम्+ यथा+उक्ताम्+ विभूतिम्+ विस्तारम्+ योगम्+ च युक्तिम्+ च आत्मनः घटनम्, अथवा योगैश्वर्यसामर्थ्यम्+ सर्वज्ञत्वम्+ योगजम्+ योगः उच्यते, मम मदीयम्+ योगम्+ यः वेत्ति तत्त्वतः तत्त्वेन यथावत्+इति+एतत्, सः अविकम्पेन अप्रचलितेन योगेन सम्यक्+दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते। न अत्र संशयः न अस्मिन् अर्थे संशयः अस्ति।। कीदृशेन अविकम्पेन योगेन युज्यते इति+उच्यते - अहम्+ सर्वस्य प्रभवः+ मत्तः सर्वम्+ प्रवर्तते। इति मत्वा भजन्ते माम्+ बुधाः+ भावसमन्विताः।।10.8।। ।।10.8।। - अहम्+ परम्+ ब्रह्म वासुदेवाख्यम्+ सर्वस्य जगतः प्रभवः उत्पत्तिः। मत्तः एव स्थितिनाशक्रियाफलोपभोगलक्षणम्+ विक्रियारूपम्+ सर्वम्+ जगत् प्रवर्तते। इति एवम्+ मत्वा भजन्ते सेवन्ते माम्+ बुधाः अवगतपरमार्थतत्त्वाः, भावसमन्विताः भावः भावना परमार्थतत्त्वाभिनिवेशः तेन समन्विताः संयुक्ताः इत्यर्थः।। किम्+च - मच्चित्ताः+ मद्गतप्राणाः+ बोधयन्तः परस्परम्। कथयन्तः+च माम्+ नित्यम्+ तुष्यन्ति च रमन्ति च।।10.9।। ।।10.9।। - मच्चित्ताः, मयि चित्तम्+ येषाम्+ ते मच्चित्ताः, मद्गतप्राणाः माम्+ गताः प्राप्ताः चक्षुरादयः प्राणाः येषाम्+ ते मद्गतप्राणाः, मयि उपसंहृतकरणाः इत्यर्थः। अथवा, मद्गतप्राणाः मद्गतजीवनाः इति+एतत्। बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तः+च ज्ञानबलवीर्यादिधर्मैः विशिष्टम्+ माम्, तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिम्+ च प्राप्नुवन्ति प्रियसंगत्येव।। ये यथा+उक्तैः प्रकारैः भजन्ते माम्+ भक्ताः सन्तः - तेषाम्+ सततयुक्तानाम्+ भजताम्+ प्रीतिपूर्वकम्। ददामि बुद्धियोगम्+ तम्+ येन माम्+उपयान्ति ते।।10.10।। ।।10.10।। - तेषाम्+ सततयुक्तानाम्+ नित्याभियुक्तानाम्+ निवृत्तसर्वबाह्यैषणानाम्+ भजताम्+ सेवमानानाम्। किम् अर्थित्वादिना कारणेन? न+इति+आह - प्रीतिपूर्वकम्+ प्रीतिः स्नेहः तत्+पूर्वकम्+ माम्+ भजताम्+इत्यर्थः। ददामि प्रयच्छामि बुद्धियोगम्+ बुद्धिः सम्यक्+दर्शनम्+ मत्तत्त्वविषयम्+ तेन योगः बुद्धियोगः तम्+ बुद्धियोगम्, येन बुद्धियोगेन सम्यक्+दर्शनलक्षणेन माम्+ परमेश्वरम् आत्मभूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते। के? ते ये मच्चित्तत्वादिप्रकारैः माम्+ भजन्ते।। किमर्थम्, कस्य वा, त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकम्+ बुद्धियोगम्+ तेषाम्+ त्वद्भक्तानाम्+ ददासि इति+अपेक्षायाम्+आह - तेषाम्+एव+अनुकम्पार्थम्+अहम्+अज्ञानजम्+ तमः। नाशयामि+आत्मभावस्थः+ ज्ञानदीपेन भास्वता।।10.11।। ।।10.11।। - तेषाम्+एव कथम्+ नु नाम श्रेयः स्यात् इति अनुकम्पार्थम्+ दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातम्+ मिथ्याप्रत्ययलक्षणम्+ मोहान्धकारम्+ तमः नाशयामि, आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्+एव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवातापवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन+इत्यर्थः।। यथा+उक्ताम्+ भगवतः विभूतिम्+ योगम्+ च श्रुत्वा अर्जनः+ उवाच - अर्जुनः+ उवाच परम्+ ब्रह्म परम्+ धाम पवित्रम्+ परमम्+ भवान्। पुरुषम्+ शाश्वतम्+ दिव्यम्+आदिदेवम्+अजम्+ विभुम्।।10.12।। ।।10.12।। - परम्+ ब्रह्म परमात्मा परम्+ धाम परम्+ तेजः पवित्रम्+ पावनम्+ परमम्+ प्रकृष्टम्+ भवान्। पुरुषम्+ शाश्वतम्+ नित्यम्+ दिव्यम्+ दिवि भवम् आदिदेवम्+ सर्वदेवानाम् आदौ भवम् आदिदेवम् अजम्+ विभुम्+ विभवनशीलम्।। ईदृशम् - आहुः+त्वाम्+ऋषयः सर्वे देवर्षिः+नारदः+तथा। असितः+ देवलः+ व्यासः स्वयम्+ च+एव ब्रवीषि मे।।10.13।। ।।10.13।। - आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा। असितः देवलः+अपि एवम्+एव+आह, व्यासः+च, स्वयम्+ च+एव त्वम्+ च ब्रवीषि मे।। सर्वम्+एतत्+ऋतम्+ मन्ये यत्+माम्+ वदसि केशव। न हि ते भगवन् व्यक्तिम्+ विदुर्देवा न दानवाः।।10.14।। ।।10.14।। - सर्वम्+एतत् यथा+उक्तम् ऋषिभिः त्वया च एतत् ऋतम्+ सत्यम्+एव मन्ये, यत् माम्+ प्रति वदसि भाषसे हे केशव। न हि ते तव भगवन् व्यक्तिम्+ प्रभवम्+ विदुः न देवाः, न दानवाः।। यतः त्वम्+ देवादीनाम् आदिः, अतः - स्वयम्+एव+आत्मना+आत्मानम्+ वेत्थ त्वम्+ पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते।।10.15।। ।।10.15।। - स्वयम्+एव आत्मना आत्मानम्+ वेत्थ जानासि त्वम्+ निरतिशयज्ञानैश्वर्यबलादिशक्तिमन्तम् ईश्वरम्+ पुरुषोत्तम। भूतानि भावयति+इति भूतभावनः, हे भूतभावन। भूतेश भूतानाम् ईशितः। हे देवदेव जगत्पते।। वक्तुम्+अर्हसि+अशेषेण दिव्याः+ हि+आत्मविभूतयः। याभिः+विभूतिभिः+लोकान्+इमान्+त्वम्+ व्याप्य तिष्ठसि।।10.16।। ।।10.16।। - वक्तुम्+ कथयितुम् अर्हसि अशेषेण। दिव्याः हि आत्मविभूतयः। आत्मनः+ विभूतयः+ याः ताः वक्तुम् अर्हसि। याभिः विभूतिभिः आत्मनः+ माहात्म्यविस्तरैः इमान् लोकान् त्वम्+ व्याप्य तिष्ठसि।। कथम्+ विद्याम्+अहम्+ योगिन्+त्वाम्+ सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्यः+असि भगवन्+मया।।10.17।। ।।10.17।। - कथम्+ विद्याम्+ विजानीयाम् अहम्+ हे योगिन् त्वाम्+ सदा परिचिन्तयन्। केषु केषु च भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन् मया।। विस्तरेण+आत्मनः+ योगम्+ विभूतिम्+ च जनार्दन। भूयः कथय तृप्तिः+हि शृण्वतः+ नास्ति मे+अमृतम्।।10.18।। ।।10.18।। - विस्तरेण आत्मनः योगम्+ योगैश्वर्यशक्तिविशेषम्+ विभूतिम्+ च विस्तरम्+ ध्येयपदार्थानाम्+ हे जनार्दन, अर्दतेः गतिकर्मणः रूपम्, असुराणाम्+ देवप्रतिपक्षभूतानाम्+ जनानाम्+ नरकादिगमयितृत्वात् जनार्दनः अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनम्+ सर्वैः जनैः याच्यते इति वा। भूयः पूर्वम् उक्तम्+अपि कथय; तृप्तिः परितोषः हि यस्मात् नास्ति मे मम शृण्वतः त्वन्मुखनिःसृतवाक्यामृतम्।। श्रीभगवान्+उवाच हन्त ते कथयिष्यामि दिव्याः+ हि+आत्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ नास्ति+अन्तः+ विस्तरस्य मे।।10.19।। ।।10.19।। - हन्त इदानीम्+ ते तव दिव्याः दिवि भवाः आत्मविभूतयः आत्मनः मम विभूतयः याः ताः कथयिष्यामि इति+एतत्। प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिः ताम्+ ताम्+ प्रधानाम्+ प्राधान्यतः कथयिष्यामि अहम्+ कुरुश्रेष्ठ। अशेषतः+तु वर्षशतेन+अपि न शक्या वक्तुम्, यतः नास्ति अन्तः विस्तरस्य मे मम विभूतीनाम् इत्यर्थः।। तत्र प्रथमम्+एव तावत् शृणु - अहम्+आत्मा गुडाकेश सर्वभूताशयस्थितः। अहम्+आदिः+च मध्यम्+ च भूतानाम्+अन्तः+ एव च।।10.20।। ।।10.20।। - अहम् आत्मा प्रत्यगात्मा गुडाकेश, गुडाका निद्रा तस्याः ईशः गुडाकेशः, जितनिद्रः इत्यर्थः; घनकेशः+ इति वा। सर्वभूताशयस्थितः सर्वेषाम्+ भूतानाम् आशये अर्न्तहृदि स्थितः अहम् आत्मा प्रत्यगात्मा नित्यम्+ ध्येयः। तदशक्तेन च उत्तरेषु भावेषु चिन्त्यः अहम्; यस्मात् अहम् एव आदिः भूतानाम्+ कारणम्+ तथा मध्यम्+ च स्थितिः अन्तः प्रलयः+ च।। एवम्+ च ध्येयः+अहम् - आदित्यानाम्+अहम्+ विष्णुः+ज्योतिषाम्+ रविः+अंशुमान्। मरीचिः+मरुताम्+अस्मि नक्षत्राणाम्+अहम्+ शशी।।10.21।। ।।10.21।। -आदित्यानाम्+ द्वादशानाम्+ विष्णुः नाम आदित्यः अहम्। ज्योतिषाम्+ रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान्। मरीचिः नाम मरुताम्+ मरुद्देवताभेदानाम् अस्मि। नक्षत्राणाम् अहम्+ शशी चन्द्रमाः।। वेदानाम्+ सामवेदः+अस्मि देवानाम्+अस्मि वासवः। इन्द्रियाणाम्+ मनः+च+अस्मि भूतानाम्+अस्मि चेतना।।10.22।। ।।10.22।। - वेदानाम्+ मध्ये सामवेदः अस्मि। देवानाम्+ रुद्रादित्यादीनाम्+ वासवः इन्द्रः अस्मि। इन्द्रियाणाम् एकादशानाम्+ चक्षुरादीनाम्+ मनः+च अस्मि संकल्पविकल्पात्मकम्+ मनः+च+अस्मि। भूतानाम् अस्मि चेतना कार्यकरणसंघाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना।। रुद्राणाम्+ शङ्करः+च+अस्मि वित्तेशः+ यक्षरक्षसाम्। वसूनाम्+ पावकः+च+अस्मि मेरुः शिखरिणाम्+अहम्।।10.23।। ।।10.23।। - रुद्राणाम् एकादशानाम्+ शंकरः+च अस्मि। वित्तेशः कुबेरः यक्षरक्षसाम्+ यक्षाणाम्+ रक्षसाम्+ च। वसूनाम् अष्टानाम्+ पावकः+च अस्मि अग्निः। मेरुः शिखरिणाम्+ शिखरवताम् अहम्।। पुरोधसाम्+ च मुख्यम्+ माम्+ विद्धि पार्थ बृहस्पतिम्। सेनानीनाम्+अहम्+ स्कन्दः सरसाम्+अस्मि सागरः।।10.24।। ।।10.24।। - पुरोधसाम्+ च राजपुरोहितानाम्+ च मुख्यम्+ प्रधानम्+ माम्+ विद्धि हे पार्थः बृहस्पतिम्। सः+ हि इन्द्रस्य+इति मुख्यः स्यात् पुरोधाः। सेनानीनाम्+ सेनापतीनाम् अहम्+ स्कन्दः देवसेनापतिः। सरसाम्+ यानि देवखातानि सरांसि तेषाम्+ सरसाम्+ सागरः अस्मि भवामि।। महर्षीणाम्+ भृगुः+अहम्+ गिराम्+अस्मि+एकमक्षरम्। यज्ञानाम्+ जपयज्ञः+अस्मि स्थावराणाम्+ हिमालयः।।10.25।। ।।10.25।। - महर्षीणाम्+ भृगुः अहम्। गिराम्+ वाचाम्+ पदलक्षणानाम् एकम् अक्षरम् ओंकारः अस्मि। यज्ञानाम्+ जपयज्ञः अस्मि, स्थावराणाम्+ स्थितिमताम्+ हिमालयः।। अश्वत्थः सर्ववृक्षाणाम्+ देवर्षीणाम्+ च नारदः। गन्धर्वाणाम्+ चित्ररथः सिद्धानाम्+ कपिलः+ मुनिः।।10.26।। ।।10.26।। - अश्वत्थः सर्ववृक्षाणाम्, देवर्षीणाम्+ च नारदः देवाः एव सन्तः ऋषित्वम्+ प्राप्ताः मन्त्रदर्शित्वात्ते देवर्षयः, तेषाम्+ नारदः अस्मि। गन्धर्वाणाम्+ चित्ररथः नाम गन्धर्वः अस्मि। सिद्धानाम्+ जन्मना+एव धर्मज्ञानवैराग्यैश्वर्यातिशयम्+ प्राप्तानाम्+ कपिलः+ मुनिः।। उच्चैःश्रवसमश्वानाम्+ विद्धि माम्+अमृतोद्भवम्। ऐरावतम्+ गजेन्द्राणाम्+ नराणाम्+ च नराधिपम्।।10.27।। ।।10.27।। - उच्चैःश्रवसम् अश्वानाम्+ उच्चैःश्रवाः नाम अश्वराजः तम्+ माम्+ विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यम्+ गजेन्द्राणाम्+ हस्तीश्वराणाम्, तम् 'माम्+ विद्धि' इति अनुवर्तते। नराणाम्+ च मनुष्याणाम्+ नराधिपम्+ राजानम्+ माम्+ विद्धि जानीहि।। आयुधानाम्+अहम्+ वज्रम्+ धेनूनाम्+अस्मि कामधुक्। प्रजनः+च+अस्मि कन्दर्पः सर्पाणाम्+अस्मि वासुकिः।।10.28।। ।।10.28।। - आयुधानाम् अहम्+ वज्रम्+ दधीच्यस्थिसंभवम्। धेनूनाम्+ दोग्ध्रीणाम् अस्मि कामधुक् वसिष्ठस्य सर्वकामानाम्+ दोग्ध्री, सामान्या वा कामधुक्। प्रजनः प्रजनयिता अस्मि कंदर्पः कामः सर्पाणाम्+ सर्पभेदानाम् अस्मि वासुकिः सर्पराजः।। अनन्तः+च+अस्मि नागानाम्+ वरुणः+ यादसाम्+अहम्। पितॄणाम्+अर्यमा च+अस्मि यमः संयमताम्+अहम्।।10.29।। ।।10.29।। - अनन्तः+च अस्मि नागानाम्+ नागविशेषाणाम्+ नागराजः+च अस्मि। वरुणः+ यादसाम् अहम् अब्देवतानाम्+ राजा अहम्। पितॄणाम् अर्यमा नाम पितृराजः+ च अस्मि। यमः संयमताम्+ संयमनम्+ कुर्वताम् अहम्।। प्रह्लादः+च+अस्मि दैत्यानाम्+ कालः कलयताम्+अहम्। मृगाणाम्+ च मृगेन्द्रः+अहम्+ वैनतेयः+च पक्षिणाम्।।10.30।। ।।10.30।। - प्रह्लादः+ नाम च अस्मि दैत्यानाम्+ दितिवंश्यानाम्। कालः कलयताम्+ कलनम्+ गणनम्+ कुर्वताम् अहम्। मृगाणाम्+ च मृगेन्द्रः सिंहः+ व्याघ्रः+ वा अहम्। वैनतेयः+च गरुत्मान् विनतासुतः पक्षिणाम्+ पतत्रिणाम्।। पवनः पवताम्+अस्मि रामः शस्त्रभृताम्+अहम्। झषाणाम्+ मकरः+च+अस्मि स्रोतसाम्+अस्मि जाह्नवी।।10.31।। ।।10.31।। - पवनः वायुः पवताम्+ पावयितॄणाम् अस्मि। रामः शस्त्रभृताम् अहम्+ शस्त्राणाम्+ धारयितॄणाम्+ दाशरथिः रामः अहम्। झषाणाम्+ मत्स्यादीनाम्+ मकरः नाम जातिविशेषः अहम्। स्रोतसाम्+ स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा।। सर्गाणाम्+आदिः+अन्तः+च मध्यम्+ च+एव+अहम्+अर्जुन। अध्यात्मविद्या विद्यानाम्+ वादः प्रवदताम्+अहम्।।10.32।। ।।10.32।। - सर्गाणाम्+ सृष्टीनाम् आदिः अन्तः+च मध्यम्+ च+एव अहम् उत्पत्तिस्थितिलयाः अहम् अर्जुन। भूतानाम्+ जीवाधिष्ठितानाम्+एव आदिः अन्तः+च इत्यादि+उक्तम् उपक्रमे, इह तु सर्वस्य+एव सर्गमात्रस्य इति विशेषः। अध्यात्मविद्या विद्यानाम्+ मोक्षार्थत्वात् प्रधानम्+अस्मि। वादः अर्थनिर्णयहेतुत्वात् प्रवदताम्+ प्रधानम्, अतः सः अहम् अस्मि। प्रवक्तृद्वारेण वदनभेदानाम्+एव वादजल्पवितण्डानाम् इह ग्रहणम्+ प्रवदताम् इति।। अक्षराणाम्+अकारः+अस्मि द्वन्द्वः सामासिकस्य च। अहम्+एव+अक्षयः कालः+ धाता+अहम्+ विश्वतोमुखः।।10.33।। ।।10.33।। - अक्षराणाम्+ वर्णानाम् अकारः वर्णः अस्मि। द्वन्द्वः समासः अस्मि सामासिकस्य च समाससमूहस्य। किम्+च अहम्+एव अक्षयः अक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः, अथवा परमेश्वरः वा कालस्य+अपि कालः अस्मि। धाता अहम्+ कर्मफलस्य विधाता सर्वजगतः विश्वतोमुखः सर्वतोमुखः।। मृत्युः सर्वहरः+च+अहम्+उद्भवः+च भविष्यताम्। कीर्तिः श्रीः+वाक्+च नारीणाम्+ स्मृतिः+मेधा धृतिः क्षमा।।10.34।। ।।10.34।। - मृत्युः द्विविधः धनादिहरः प्राणहरः+ च; तत्र यः प्राणहरः, सः+ सर्वहरः उच्यते; सः अहम् इत्यर्थः। अथवा, परः ईश्वरः प्रलये सर्वहरणात् सर्वहरः, सः अहम्। उद्भवः उत्कर्षः अभ्युदयः तत्+प्राप्तिहेतुः+च अहम्। केषाम्? भविष्यताम्+ भाविकल्याणानाम्, उत्कर्षप्राप्तियोग्यानाम् इत्यर्थः। कीर्तिः श्रीः वाक् च नारीणाम्+ स्मृतिः मेधा धृतिः क्षमा इति+एताः उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभासमात्रसंबन्धेन+अपि लोकः कृतार्थम्+आत्मानम्+ मन्यते।। बृहत्साम तथा साम्नाम्+ गायत्री छन्दसाम्+अहम्। मासानाम्+ मार्गशीर्षः+अहम्+ऋतूनाम्+ कुसुमाकरः।।10.35।। ।।10.35।। - बृहत्साम तथा साम्नाम्+ प्रधानम्+अस्मि। गायत्री च्छन्दसाम् अहम्+ गायत्र्यादिच्छन्दोविशिष्टानाम्+ऋचाम्+ गायत्री ऋक् अहम् अस्मि इत्यर्थः। मासानाम्+ मार्गशीर्षः अहम्, ऋतूनाम्+ कुसुमाकरः वसन्तः।। द्यूतम्+ छलयताम्+अस्मि तेजः+तेजस्विनाम्+अहम्। जयः+अस्मि व्यवसायः+अस्मि सत्त्वम्+ सत्त्ववताम्+अहम्।।10.36।। ।।10.36।। - द्यूतम् अक्षदेवनादिलक्षणम्+ छलयताम्+ छलस्य कर्तॄणाम् अस्मि। तेजस्विनाम्+ तेजः अहम्। जयः अस्मि जेतॄणाम्, व्यवसायः अस्मि व्यवसायिनाम्, सत्त्वम्+ सत्त्ववताम्+ सात्त्विकानाम् अहम्।। वृष्णीनाम्+ वासुदेवः+अस्मि पाण्डवानाम्+ धनञ्जयः। मुनीनाम्+अपि+अहम्+ व्यासः कवीनाम्+उशना कविः।।10.37।। ।।10.37।। - वृष्णीनाम्+ यादवानाम्+ वासुदेवः अस्मि अयम्+एव अहम्+ त्वत्सखा। पाण्डवानाम्+ धनंजयः त्वम्+एव। मुनीनाम्+ मननशीलानाम्+ सर्वपदार्थज्ञानिनाम् अपि अहम्+ व्यासः, कवीनाम्+ क्रान्तदर्शिनाम् उशना कविः अस्मि।। दण्डः+ दमयताम्+अस्मि नीतिः+अस्मि जिगीषताम्। मौनम्+ च+एव+अस्मि गुह्यानाम्+ ज्ञानम्+ ज्ञानवताम्+अहम्।।10.38।। ।।10.38।। - दण्डः दमयताम्+ दमयितॄणाम् अस्मि अदान्तानाम्+ दमनकारण्। नीतिः अस्मि जिगीषताम्+ जेतुम्+इच्छताम्। मौनम्+ च+एव अस्मि गुह्यानाम्+ गोप्यानाम्। ज्ञानम्+ ज्ञानवताम् अहम्।। यत्+च+अपि सर्वभूतानाम्+ बीजम्+ तत्+अहम्+अर्जुन। न तत्+अस्ति विना यत्+स्यात्+मया भूतम्+ चराचरम्।।10.39।। ।।10.39।। - यत्+च+अपि सर्वभूतानाम्+ बीजम्+ प्ररोहकारणम्, तत् अहम् अर्जुन। प्रकरणोपसंहारार्थम्+ विभूतिसंक्षेपम्+आह- न तत् अस्ति भूतम्+ चराचरम्+ चरम् अचरम्+ वा, मया विना यत् स्यात् भवेत्। मया अपकृष्टम्+ परित्यक्तम्+ निरात्मकम्+ शून्यम्+ हि तत् स्यात्। अतः मदात्मकम्+ सर्वम्+इत्यर्थः।। न+अन्तः+अस्ति मम दिव्यानाम्+ विभूतीनाम्+ परंतप। एषः+ तु+उद्देशतः प्रोक्तः+ विभूतेः+विस्तरः+ मया।।10.40।। ।।10.40।। - न अन्तः अस्ति मम दिव्यानाम्+ विभूतीनाम्+ विस्तराणाम्+ परंतप। न हि ईश्वरस्य सर्वात्मनः दिव्यानाम्+ विभूतीनाम् इयत्ता शक्या वक्तुम्+ ज्ञातुम्+ वा केनचित्। एषः+ तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया।। यद्यत्+विभूतिमत्+सत्त्वम्+ श्रीमत्+ऊर्जितम्+एव वा। तत्+तत्+एव+अवगच्छ त्वम्+ मम तेजः+अंशसंभवम्।।10.41।। ।।10.41।। - यत्+यत् लोके विभूतिमत् विभूतियुक्तम्+ सत्त्वम्+ वस्तु श्रीमत् ऊर्जितम्+एव वा श्रीः+लक्ष्मीः तया सहितम् उत्साहोपेतम्+ वा, तत्+तत्+एव अवगच्छ त्वम्+ जानीहि मम ईश्वरस्य तेजः+अंशसंभवम्+ तेजसः अंशः एकदेशः संभवः यस्य तत् तेजः+अंशसंभवम्+इति अवगच्छ त्वम्।। अथवा बहुना+एतेन किम्+ ज्ञातेन तव+अर्जुन। विष्टभ्य+अहम्+इदम्+ कृत्स्नम्+एकांशेन स्थितः+ जगत्।।10.42।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगः+ नाम दशमः+अध्यायः।। ।।10.42।। - अथवा बहुना एतेन एवम्+आदिना किम्+ ज्ञातेन तव अर्जुन स्यात् सावशेषेण। अशेषतः त्वम् उच्यमानम् अर्थम्+ शृणु - विष्टभ्य विशेषतः स्तम्भनम्+ दृढम्+ कृत्वा इदम्+ कृत्स्नम्+ जगत् एकांशेन एकावयवेन एकपादेन, सर्वभूतस्वरूपेण इति+एतत्; तथा च मन्त्रवर्णः - 'पादः+अस्य विश्वा भूतानि (तै0 आर0 3।12)' इति; स्थितः अहम् इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये दशमः+अध्यायः।। भगवतः+ विभूतयः+ उक्ताः। तत्र च 'विष्टभ्य+अहम्+इदम्+ कृत्स्नम्+एकांशेन स्थितः+ जगत्' इति भगवता अभिहितम्+ श्रुत्वा, यत् जगदात्मरूपम् आद्यम्+ऐश्वरम्+ तत् साक्षात्कर्तुम्+इच्छन्, अर्जुनः+ उवाच मदनुग्रहाय परमम्+ गुह्यम्+अध्यात्मसंज्ञितम्। यत्+त्वया+उक्तम्+ वचः+तेन मोहः+अयम्+ विगतः+ मम।।11.1।। ।।11.1।। - मदनुग्रहाय मम+अनुग्रहार्थम्+ परमम्+ निरतिशयम्+ गुह्यम्+ गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयम्+ यत् त्वया उक्तम्+ वचः वाक्यम्+ तेन ते वचसा मोहः अयम्+ विगतः मम, अविवेकबुद्धिः अपगता इत्यर्थः।। किञ्च - भवाप्ययौ हि भूतानाम्+ श्रुतौ विस्तरशः+ मया। त्वत्तः कमलपत्राक्ष माहात्म्यम्+अपि च+अव्ययम्।।11.2।। ।।11.2।। - भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानाम्+ श्रुतौ विस्तरशः, न संक्षेपतः, मया त्वत्तः त्वत्सकाशात्, कमलपत्राक्ष कमलस्य पत्रम्+ कमलपत्रम्+ तद्वत् अक्षिणी यस्य तव सः+ त्वम्+ कमलपत्राक्षः हे कमलपत्राक्ष, महात्मनः भावः माहात्म्यम्+अपि च अव्ययम् अक्षयम् 'श्रुतम्' इति अनुवर्तते।। एवम्+एतत्+यथा+आत्थ त्वम्+आत्मानम्+ परमेश्वर। द्रष्टुम्+इच्छामि ते रूपम्+ऐश्वरम्+ पुरुषोत्तम।।11.3।। ।।11.3।। - एवम्+एतत् न+अन्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानम्+ परमेश्वर। तथा+अपि द्रष्टुम्+इच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नम् ऐश्वरम्+ वैष्णवम्+ रूपम्+ पुरुषोत्तम।। मन्यसे यदि तत्+शक्यम्+ मया द्रष्टुम्+इति प्रभो। योगेश्वर ततः+ मे त्वम्+ दर्शय+आत्मानम्+अव्ययम्।।11.4।। ।।11.4।। - मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् शक्यम्+ द्रष्टुम् इति प्रभो, स्वामिन्, योगेश्वर योगिनः+ योगाः, तेषाम्+ ईश्वरः योगेश्वरः, हे योगेश्वर। यस्मात् अहम् अतीव अर्थी द्रष्टुम्, ततः तस्मात् मे मदर्थम्+ दर्शय त्वम् आत्मानम् अव्ययम्।। एवम्+ चोदितः अर्जुनेन श्रीभगवान् उवाच - श्रीभगवान्+उवाच पश्य मे पार्थ रूपाणि शतशः+अथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।। ।।11.5।। - पश्य मे पार्थ, रूपाणि शतशः अथ सहस्रशः, अनेकशः इत्यर्थः। तानि च नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयः+च अवयवसंस्थानविशेषाः येषाम्+ रूपाणाम्+ तानि नानावर्णाकृतीनि च।। पश्य+आदित्यान्+वसून्+रुद्रान्+अश्विनौ मरुतः+तथा। बहूनि+अदृष्टपूर्वाणि पश्य+आश्चर्याणि भारत।।11.6।। ।।11.6।। - पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतः सप्त सप्त गणाः ये तान्। तथा च बहूनि अन्यानि+अपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः अन्येन वा केनचित्, पश्य आश्चर्याणि अद्भुतानि भारत।। न केवलम् एतावत्+एव - इह+एकस्थम्+ जगत्+कृत्स्नम्+ पश्य+अद्य सचराचरम्। मम देहे गुडाकेश यत्+च+अन्यत्+द्रष्टुम्+इच्छसि।।11.7।। ।।11.7।। - इह एकस्थम् एकस्मिन्+एव स्थितम्+ जगत् कृत्स्नम्+ समस्तम्+ पश्य अद्य इदानीम्+ सचराचरम्+ सह चरेण अचरेण च वर्तते मम देहे गुडाकेश। यत्+च अन्यत् जयपराजयादि, यत् शङ्कसे, 'यत्+वा जयेम यदि वा नः+ जयेयुः (गीता 2।6) ' इति यत् अवोचः, तत्+अपि द्रष्टुम्+ यदि इच्छसि।। किन्तु - न तु माम्+ शक्यसे द्रष्टुम्+अनेन+एव स्वचक्षुषा। दिव्यम्+ ददामि ते चक्षुः पश्य मे योगम्+ऐश्वरम्।।11.8।। ।।11.8।। - न तु माम्+ विश्वरूपधरम्+ शक्यसे द्रष्टुम् अनेन+एव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा। येन तु शक्यसे द्रष्टुम्+ दिव्येन, तत् दिव्यम्+ ददामि ते तुभ्यम्+ चक्षुः। तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरम्+ योगम्+ योगशक्त्यतिशयम् इत्यर्थः।। संजयः+ उवाच - सञ्जयः+ उवाच एवम्+उक्त्वा ततः+ राजन्+महायोगेश्वरः+ हरिः। दर्शयामास पार्थाय परमम्+ रूपम्+ऐश्वरम्।।11.9।। ।।11.9।। - एवम्+ यथोक्तप्रकारेण उक्त्वा ततः अनन्तरम्+ राजन् धृतराष्ट्र, महायोगेश्वरः महान्+च असौ योगेश्वरः+च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमम्+ रूपम्+ विश्वरूपम् ऐश्वरम्।। अनेकवक्त्रनयनम्+अनेकाद्भुतदर्शनम्। अनेकदिव्याभरणम्+ दिव्यानेकोद्यतायुधम्।।11.10।। ।।11.10।। - अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तत् अनेकवक्त्रनयनम्, अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनम्+ रूपम्, तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम्, तथा दिव्यानेकोद्यतायुधम्+ दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम्, 'दर्शयामास' इति पूर्वेण संबन्धः।। किञ्च - दिव्यमाल्याम्बरधरम्+ दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयम्+ देवम्+अनन्तम्+ विश्वतोमुखम्।।11.11।। ।।11.11।। - दिव्यमाल्याम्बरधरम्+ दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येन ईश्वरेण तम्+ दिव्यमाल्याम्बरधरम्, दिव्यगन्धानुलेपनम्+ दिव्यम्+ गन्धानुलेपनम्+ यस्य तम्+ दिव्यगन्धानुलेपनम्, सर्वाश्चर्यमयम्+ सर्वाश्चर्यप्रायम्+ देवम् अनन्तम्+ न अस्य अन्तः अस्ति इति अनन्तः तम्, विश्वतोमुखम्+ सर्वतोमुखम्+ सर्वभूतात्मभूतत्वात्, तम्+ दर्शयामास। 'अर्जुनः ददर्श' इति वा अध्याह्रियते।। या पुनः+भगवतः विश्वरूपस्य भाः, तस्याः+ उपमा उच्यते - दिवि सूर्यसहस्रस्य भवेत्+युगपत्+उत्थिता। यदि भाः सदृशी सा स्यात्+भासः+तस्य महात्मनः।।11.12।। ।।11.12।। - दिवि अन्तरिक्षे तृतीयस्याम्+ वा दिवि सूर्याणाम्+ सहस्रम्+ सूर्यसहस्रम्+ तस्य युगपत्+उत्थितस्य सूर्यसहस्रस्य या युगपत्+उत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्य+एव भासः। यदि वा न स्यात्, ततः विश्वरूपस्य+एव भाः अतिरिच्यते इति+अभिप्रायः।। किञ्च - तत्र+एकस्थम्+ जगत्+कृत्स्नम्+ प्रविभक्तम्+अनेकधा। अपश्यत्+देवदेवस्य शरीरे पाण्डवः+तदा।।11.13।। ।।11.13।। - तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थम्+ जगत् कृत्स्नम्+ प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यत् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा।। ततः सः+ विस्मयाविष्टः+ हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवम्+ कृताञ्जलिः+अभाषत।।11.14।। ।।11.14।। - ततः तम्+ दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयम्+ हृष्टरोमा च अभवत् धनञ्जयः। प्रणम्य प्रकर्षेण नमनम्+ कृत्वा प्रह्वीभूतः सन् शिरसा देवम्+ विश्वरूपधरम्+ कृताञ्जलिः नमस्कारार्थम्+ संपुटीकृतहस्तः सन् अभाषत उक्तवान्।। कथम्? यत् त्वया दर्शितम्+ विश्वरूपम्, तत् अहम्+ पश्यामि+इति स्वानुभवम्+आविष्कुर्वन् अर्जुनः+ उवाच - अर्जुनः+ उवाच - पश्यामि देवान्+तव देव देहे सर्वान्+तथा भूतविशेषसङ्घान्। ब्रह्माणम्+ईशम्+ कमलासनस्थम्+ऋषीन्+च सर्वान्+उरगान्+च दिव्यान्।।11.15।। ।।11.15।। - पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान्, तथा भूतविशेषसंघान् भूतविशेषाणाम्+ स्थावरजङ्गमानाम्+ नानासंस्थानविशेषाणाम्+ संघाः भूतविशेषसंघाः तान्, किञ्च - ब्रह्माणम्+ चतुर्मुखम् ईशम् ईशितारम्+ प्रजानाम्+ कमलासनस्थम्+ पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थम्+इत्यर्थः, ऋषीन्+च वसिष्ठादीन् सर्वान्, उरगान्+च वासुकिप्रभृतीन् दिव्यान् दिवि भवान्।। अनेकबाहूदरवक्त्रनेत्रम्+ पश्यामि त्वाम्+ सर्वतः+अनन्तरूपम्। न+अन्तम्+ न मध्यम्+ न पुनः+तव+आदिम्+ पश्यामि विश्वेश्वर विश्वरूप।।11.16।। ।।11.16।। - अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्। पश्यामि त्वा त्वाम्+ सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम्। न अन्तम्, अन्तः अवसानम्, न मध्यम्, मध्यम्+ नाम द्वयोः कोट्योः अन्तरम्, न पुनः तव आदिम् - न देवस्य अन्तम्+ पश्यामि, न मध्यम्+ पश्यामि, न पुनः आदिम्+ पश्यामि, हे विश्वेश्वर विश्वरूप।। किञ्च - किरीटिनम्+ गदिनम्+ चक्रिणम्+ च तेजोराशिम्+ सर्वतः+ दीप्तिमन्तम्। पश्यामि त्वाम्+ दुर्निरीक्ष्यम्+ समन्तात्+दीप्तानलार्कद्युतिम्+अप्रमेयम्।।11.17।। ।।11.17।। - किरीटिनम्+ किरीटम्+ नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तम्+ किरीटिनम्, तथा गदिनम्+ गदा अस्य विद्यते इति गदी तम्+ गदिनम्, तथा चक्रिणम्+ चक्रम् अस्य अस्ति+इति चक्री तम्+ चक्रिणम्+ च, तेजोराशिम्+ तेजःपुञ्जम्+ सर्वतोदीप्तिमन्तम्+ सर्वतोदीप्तिः अस्य अस्ति+इति सर्वतोदीप्तिमान्, तम्+ सर्वतोदीप्तिमन्तम्+ पश्यामि त्वाम्+ दुर्निरीक्ष्यम्+ दुःखेन निरीक्ष्यः दुर्निरीक्ष्यः तम्+ दुर्निरीक्ष्यम्+ समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलः+च अर्कः+च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिः+इव द्युतिः तेजः यस्य तव सः+ त्वम्+ दीप्तानलार्कद्युतिः, तम्+ दीप्तानलार्कद्युतिम् अप्रमेयम्+ न प्रमेयम् अशक्यपरिच्छेदम् इति+एतत्।। इतः+ एव ते योगशक्तिदर्शनात् अनुमिनोमि - त्वम्+अक्षरम्+ परमम्+ वेदितव्यम्+ त्वम्+अस्य विश्वस्य परम्+ निधानम्। त्वम्+अव्ययः शाश्वतधर्मगोप्ता सनातनः+त्वम्+ पुरुषः+ मतः+ मे।।11.18।। ।।11.18।। - त्वम् अक्षरम्+ न क्षरति+इति, परमम्+ ब्रह्म वेदितव्यम्+ ज्ञातव्यम्+ मुमुक्षुभिः। त्वम् अस्य विश्वस्य समस्तस्य जगतः परम्+ प्रकृष्टम्+ निधानम्+ निधीयते अस्मिन्+इति निधानम्+ परः आश्रयः इत्यर्थः। किञ्च, त्वम् अव्ययः न तव व्ययः+ विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता। सनातनः चिरंतनः त्वम्+ पुरुषः परमः मतः अभिप्रेतः मे मम।। किञ्च - अनादिमध्यान्तम्+अनन्तवीर्यम्+अनन्तबाहुम्+ शशिसूर्यनेत्रम्। पश्यामि त्वाम्+ दीप्तहुताशवक्त्रम् स्वतेजसा विश्वम्+इदम्+ तपन्तम्।।11.19।। ।।11.19।। - अनादिमध्यान्तम् आदिः+च मध्यम्+ च अन्तः+च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तम्+ त्वाम्+ अनादिमध्यान्तम्, अनन्तवीर्यम्+ न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तम्+ त्वाम् अनन्तवीर्यम्, तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम्, अनन्तबाहुः तम्+ त्वाम् अनन्तबाहुम्, शशिसूर्यनेत्रम्+ शशिसूर्यौ नेत्रे यस्य तव सः त्वम्+ शशिसूर्यनेत्रः तम्+ त्वाम्+ शशिसूर्यनेत्रम्+ चन्द्रादित्यनयनम्, पश्यामि त्वाम्+ दीप्तहुताशवक्त्रम्+ दीप्तः+च असौ हुताशः+च वक्त्रम्+ यस्य तव सः त्वम्+ दीप्तहुताशवक्त्रः तम्+ त्वाम्+ दीप्तहुताशवक्त्रम्, स्वतेजसा विश्वम् इदम्+ समस्तम्+ तपन्तम् सन्तापयन्तम्।। द्यावापृथिव्योः+इदम्+अन्तरम्+ हि व्याप्तम्+ त्वया+एकेन दिशः+च सर्वाः। दृष्ट्वा+अद्भुतम्+ रूपम्+उग्रम्+ तव+इदम्+ लोकत्रयम्+ प्रव्यथितम्+ महात्मन्।।11.20।। ।।11.20।। - द्यावापृथिव्योः इदम् अन्तरम्+ हि अन्तरिक्षम्+ व्याप्तम्+ त्वया एकेन विश्वरूपधरेण दिशः+च सर्वाः व्याप्ताः। दृष्ट्वा उपलभ्य अद्भुतम्+ विस्मापकम्+ रूपम् इदम्+ तव उग्रम्+ क्रूरम्+ लोकानाम्+ त्रयम्+ लोकत्रयम्+ प्रव्यथितम्+ भीतम्+ प्रचलितम्+ वा हे महात्मन् अक्षुद्रस्वभाव।। अथ अधुना पुरा 'यत्+वा जयेम यदि वा नः+ जयेयुः (गीता 2।6)' इति अर्जुनस्य यः संशयः आसीत्, तन्निर्णयाय पाण्डवजयम् ऐकान्तिकम्+ दर्शयामि इति प्रवृत्तः+ भगवान्। तम्+ पश्यन् आह - किञ्च - अमी हि त्वाम्+ सुरसङ्घाः विशन्ति केचित्+भीताः प्राञ्जलयः+ गृणन्ति। स्वस्ति+इति+उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वाम्+ स्तुतिभिः पुष्कलाभिः।।11.21।। ।।11.21।। - अमी हि युध्यमानाः+ योद्धारः त्वा त्वाम्+ सुरसंघाः ये अत्र भूभारावताराय अवतीर्णाः वस्वादिदेवसंघाः मनुष्यसंस्थानाः त्वाम्+ विशन्ति प्रविशन्तः दृश्यन्ते। तत्र केचित् भीताः प्राञ्जलयः सन्तः+ गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायने+अपि अशक्ताः सन्तः। युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्त्वा महर्षिसिद्धसंघाः महर्षीणाम्+ सिद्धानाम्+ च संघाः स्तुवन्ति त्वाम्+ स्तुतिभिः पुष्कलाभिः संपूर्णाभिः।। किञ्च+अन्यत् - रुद्रादित्याः+ वसवः+ ये च साध्याः+ विश्वे+अश्विनौ मरुतः+च+ऊष्मपाः+च। गन्धर्वयक्षासुरसिद्धसङ्घाः+ वीक्षन्ते त्वाम्+ विस्मिताः+च+एव सर्वे।।11.22।। ।।11.22।। - रुद्रादित्याः वसवः+ ये च साध्याः रुद्रादयः गणाः विश्वेदेवाः अश्विनौ च देवौ मरुतः+च ऊष्मपाः+च पितरः, गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेरप्रभृतयः असुराः विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषाम्+ संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वा त्वाम्+ विस्मिताः विस्मयम्+आपन्नाः सन्तः ते एव सर्वे।। यस्मात् - रूपम्+ महत्+ते बहुवक्त्रनेत्रम्+ महाबाहो बहुबाहूरुपादम्। बहूदरम्+ बहुदंष्ट्राकरालम्+ दृष्ट्वा लोकाः प्रव्यथिताः+तथा+अहम्।।11.23।। ।।11.23।। - रूपम्+ महत् अतिप्रमाणम्+ ते तव बहुवक्त्रनेत्रम्+ बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिन् तत् रूपम्+ बहुवक्त्रनेत्रम्, हे महाबाहो, बहुबाहूरुपादम्+ बहवः+ बाहवः ऊरवः पादाः+च यस्मिन् रूपे तत् बहुबाहूरुपादम्, किञ्च, बहूदरम्+ बहूनि उदराणि यस्मिन्+इति बहूदरम्, बहुदंष्ट्राकरालम्+ बह्वीभिः दंष्ट्राभिः करालम्+ विकृतम्+ तत् बहुदंष्ट्राकरालम्, दृष्ट्वा रूपम् ईदृशम्+ लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन; तथा अहम्+अपि।। तत्र+इदम्+ कारणम् - नभःस्पृशम्+ दीप्तम्+अनेकवर्णम्+ व्यात्ताननम्+ दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वाम्+ प्रव्यथितान्तरात्मा धृतिम्+ न विन्दामि शमम्+ च विष्णो।।11.24।। ।।11.24।। - नभःस्पृशम्+ द्युस्पर्शम् इत्यर्थः, दीप्तम्+ प्रज्वलितम्, अनेकवर्णम् अनेके वर्णाः भयंकराः नानासंस्थानाः यस्मिन् त्वयि तम्+ त्वाम् अनेकवर्णम्, व्यात्ताननम्+ व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तम्+ त्वाम्+ व्यात्ताननम्, दीप्तविशालनेत्रम्+ दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तम्+ त्वाम्+ दीप्तविशालनेत्रम्+ दृष्ट्वा हि त्वाम्+ प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यस्य मम सः अहम्+ प्रव्यथितान्तरात्मा सन् धृतिम्+ धैर्यम्+ न विन्दामि न लभे शमम्+ च उपशमनम्+ मनस्तुष्टिम्+ हे विष्णो।। कस्मात् - दंष्ट्राकरालानि च ते मुखानि दृष्ट्वा+एव कालानलसन्निभानि। दिशः+ न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास।।11.25।। ।।11.25।। - दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वा+एव उपलभ्य कालानलसंनिभानि प्रलयकाले लोकानाम्+ दाहकः अग्निः कालानलः तत्सदृशानि कालानलसंनिभानि मुखानि दृष्ट्वा+इति+एतत्। दिशः पूर्वापरविवेकेन न जाने दिङ्मूढः+ जातः अस्मि। अतः न लभे च न उपलभे च शर्म सुखम्। अतः प्रसीद प्रसन्नः+ भव हे देवेश, जगन्निवास।। येभ्यः+ मम पराजयाशङ्का या आसीत् सा च अपगता। यतः - अमी च त्वाम्+ धृतराष्ट्रस्य पुत्राः सर्वे सह+एव+अवनिपालसङ्घैः। भीष्मः+ द्रोणः सूतपुत्रः+तथा+असौ सह+अस्मदीयैः+अपि योधमुख्यैः।।11.26।। ।।11.26।। - अमी च त्वाम्+ धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः - 'त्वरमाणाः विशन्ति ' इति व्यवहितेन संबन्धः - सर्वे सह+एव सहिताः अवनिपालसंघैः अवनिम्+ पृथ्वीम्+ पालयन्ति+इति अवनिपालाः तेषाम्+ संघैः, किञ्च भीष्मः+ द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैः+अपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः योधानाम्+ मुख्यैः प्रधानैः सह।। किञ्च - वक्त्राणि ते त्वरमाणाः+ विशन्ति दंष्ट्राकरालानि भयानकानि। केचित्+विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैः+उत्तमाङ्गैः।।11.27।। ।।11.27।। - वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तः विशन्ति, किंविशिष्टानि मुखानि? दंष्ट्राकरालानि भयानकानि भयंकराणि। किञ्च, केचित् मुखानि प्रविष्टानाम्+ मध्ये विलग्नाः दशनान्तरेषु मांसम्+इव भक्षितम्+ संदृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमाङ्गैः शिरोभिः।। कथम्+ प्रविशन्ति मुखानि इति+आह - यथा नदीनाम्+ बहवः+अम्बुवेगाः समुद्रम्+एव+अभिमुखाः+ द्रवन्ति। तथा तव+अमी नरलोकवीराः+ विशन्ति वक्त्राणि+अभिविज्वलन्ति।।11.28।। ।।11.28।। - यथा नदीनाम्+ स्रवन्तीनाम्+ बहवः अनेके अम्बूनाम्+ वेगाः अम्बुवेगाः त्वराविशेषाः समुद्रम्+एव अभिमुखाः प्रतिमुखाः द्रवन्ति प्रविशन्ति, तथा तद्वत्, तव अमी भीष्मादयः नरलोकवीराः मनुष्यलोके शूराः विशन्ति वक्त्राणि अभिविज्वलन्ति प्रकाशमानानि।। ते किमर्थम्+ प्रविशन्ति कथम्+ च इति+आह - यथा प्रदीप्तम्+ ज्वलनम्+ पतङ्गाः+ विशन्ति नाशाय समृद्धवेगाः। तथा+एव नाशाय विशन्ति लोकाः+तव+अपि वक्त्राणि समृद्धवेगाः।।11.29।। ।।11.29।। - यथा प्रदीप्तम्+ ज्वलनम् अग्निम्+ पतङ्गाः पक्षिणः विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः येषाम्+ ते समृद्धवेगाः, तथा+एव नाशाय विशन्ति लोकाः प्राणिनः तव+अपि वक्त्राणि समृद्धवेगाः।। त्वम्+ पुनः - लेलिह्यसे ग्रसमानः समन्तात्+लोकान्+समग्रान्+वदनैः+ज्वलद्भिः। तेजोभिः+आपूर्य जगत्+समग्रम्+ भासः+तव+उग्राः प्रतपन्ति विष्णो।।11.30।। ।।11.30।। - लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत् समग्रम्+ सह अग्रेण समस्तम् इति+एतत्। किञ्च, भासः दीप्तयः तव उग्राः क्रूराः प्रतपन्ति प्रतापम्+ कुर्वन्ति हे विष्णो व्यापनशील।। यतः एवम्+उग्रस्वभावः, अतः - आख्याहि मे कः+ भवान्+उग्ररूपः+ नमः+अस्तु ते देववर प्रसीद। विज्ञातुम्+इच्छामि भवन्तम्+आद्यम्+ न हि प्रजानामि तव प्रवृत्तिम्।।11.31।। ।।11.31।। - आख्याहि कथय मे मह्यम्+ कः भवान् उग्ररूपः क्रूराकारः, नमः अस्तु ते तुभ्यम्+ हे देववर देवानाम्+ प्रधान, प्रसीद प्रसादम्+ कुरु। विज्ञातुम्+ विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम्, न हि यस्मात् प्रजानामि तव त्वदीयाम्+ प्रवृत्तिम्+ चेष्टाम्।। श्रीभगवान्+उवाच - श्रीभगवान्+उवाच कालः+अस्मि लोकक्षयकृत्+प्रवृद्धः+ लोकान्+समाहर्तुम्+इह प्रवृत्तः। ऋते+अपि त्वाम्+ न भविष्यन्ति सर्वे ये+अवस्थिताः प्रत्यनीकेषु योधाः।।11.32।। ।।11.32।। - कालः अस्मि लोकक्षयकृत् लोकानाम्+ क्षयम्+ करोति+इति लोकक्षयकृत् प्रवृद्धः वृद्धिम्+ गतः। यदर्थम्+ प्रवृद्धः तत् शृणु - लोकान् समाहर्तुम्+ संहर्तुम् इह अस्मिन् काले प्रवृत्तः। ऋते+अपि विना+अपि त्वा त्वाम्+ न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकम्+अनीकम्+ प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः।। यस्मात् एवम् - तस्मात्+त्वम्+उत्तिष्ठ यशः+ लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम्+ समृद्धम्। मया+एव+एते निहताः पूर्वम्+एव निमित्तमात्रम्+ भव सव्यसाचिन्।।11.33।। ।।11.33।। - तस्मात् त्वम् उत्तिष्ठ 'भीष्मप्रभृतयः अतिरथाः अजेयाः देवैः+अपि, अर्जुनेन जिताः' इति यशः लभस्व; केवलम्+ पुण्यैः हि तत् प्राप्यते। जित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यम्+ समृद्धम् असपत्नम् अकण्टकम्। मया एव एते निहताः निश्चयेन हताः प्राणैः वियोजिताः पूर्वम्+एव। निमित्तमात्रम्+ भव त्वम्+ हे सव्यसाचिन्, सव्येन वामेन+अपि हस्तेन शराणाम्+ क्षेपात् सव्यसाची इति उच्यते अर्जुनः।। द्रोणम्+ च भीष्मम्+ च जयद्रथम्+ च कर्णम्+ तथा+अन्यान्+अपि योधवीरान्। मया हतान्+त्वम्+ जहि मा व्यथिष्ठाः+ युध्यस्व जेता+असि रणे सपत्नान्।।11.34।। ।।11.34।। - द्रोणम्+ च, येषु येषु योधेषु अर्जुनस्य आशङ्का तान्+तान् व्यपदिशति भगवान्, मया हतान्+इति। तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम्। द्रोणः+तु धनुर्वेदाचार्यः दिव्यास्त्रसंपन्नः, आत्मनः+च विशेषतः गुरुः गरिष्ठः। भीष्मः+च स्वच्छन्दमृत्युः दिव्यास्त्रसंपन्नः+च परशुरामेण द्वन्द्वयुद्धम् अगमत्, न च पराजितः। तथा जयद्रथः, यस्य पिता तपः चरति 'मम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्य+अपि शिरः पतिष्यति' इति। कर्णः+अपि वासवदत्तया शक्त्या तु+अमोघया संपन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्ना+एव निर्देशः। मया हतान् त्वम्+ जहि निमित्तमात्रेण। मा व्यथिष्ठाः तेभ्यः भयम्+ मा कार्षीः। युध्यस्व जेता+असि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून्।। संजयः+ उवाच - सञ्जयः+ उवाच एतत्+श्रुत्वा वचनम्+ केशवस्य कृताञ्जलिः+वेपमानः किरीटी। नमस्कृत्वा भूयः+ एव+आह कृष्णम्+ सगद्गदम्+ भीतभीतः प्रणम्य।।11.35।। ।।11.35।। - एतत् श्रुत्वा वचनम्+ केशवस्य पूर्वोक्तम्+ कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा, भूयः पुनः एव आह उक्तवान् कृष्णम्+ सगद्गदम्+ भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः; ततः+च वाचः अपाटवम्+ मन्दशब्दत्वम्+ यत् सः+ गद्गदः तेन सह वर्तते+ इति सगद्गदम्+ वचनम् आह इति वचनक्रियाविशेषणम् एतत्। भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा, 'आह' इति व्यवहितेन संबन्धः।। अत्र अवसरे संजयवचनम्+ साभिप्रायम्। कथम्? द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु, निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयम्+ प्रति निराशः सन् सन्धिम्+ करिष्यति, ततः शान्तिः उभयेषाम्+ भविष्यति इति। तत्+अपि न अश्रौषीत् धृतराष्ट्रः भवितव्यवशात्।। अर्जुनः+ उवाच - अर्जुनः+ उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति+अनुरज्यते च। रक्षांसि भीतानि दिशः+ द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।। ।।11.36।। - स्थाने युक्तम्। किम्+ तत्? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम्, इत्यर्थः। अथवा विषयविशेषणम्+ स्थाने इति। युक्तः हर्षादिविषयः भगवान्, यतः ईश्वरः सर्वात्मा सर्वभूतसुहृत्+च इति। तथा अनुरज्यते अनुरागम्+ च उपैति; तत्+च विषये इति व्याख्येयम्। किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति; तत्+च स्थाने विषये। सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसंघाः सिद्धानाम्+ समुदायाः कपिलादीनाम्, तत्+च स्थाने।। भगवतः+ हर्षादिविषयत्वे हेतुम्+ दर्शयति - कस्मात्+च ते न नमेरन्+महात्मन् गरीयसे ब्रह्मणः+अपि+आदिकर्त्रे। अनन्त देवेश जगन्निवास त्वम्+अक्षरम्+ सत्+असत्+तत्+परम्+ यत्।।11.37।। ।।11.37।। - कस्मात्+च हेतोः ते तुभ्यम्+ न नमेरन् नमस्कुर्युः हे महात्मन्, गरीयसे गुरुतराय; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रे। कथम् ते न नमस्कुर्युः? अतः हर्षादीनाम्+ नमस्कारस्य च स्थानम्+ त्वम्+ अर्हः विषयः इत्यर्थः। हे अनन्त देवेश हे जगन्निवास त्वम् अक्षरम्+ तत् परम्, यत् वेदान्तेषु श्रूयते। किम्+ तत्? सत्+असत् इति। सत् विद्यमानम्, असत् च यत्र न+अस्ति इति बुद्धिः; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यते। परमार्थतः+तु सदसतोः परम्+ तत् अक्षरम्+ यत् अक्षरम्+ वेदविदः वदन्ति। तत् त्वम्+एव, न अन्यत् इति अभिप्रायः।। पुनः+अपि स्तौति - त्वम्+आदिदेवः पुरुषः पुराणः+त्वम्+अस्य विश्वस्य परम्+ निधानम्। वेत्ता+असि वेद्यम्+ च परम्+ च धाम त्वया ततम्+ विश्वम्+अनन्तरूप।।11.38।। ।।11.38।। - त्वम् आदिदेवः, जगतः स्रष्ट्टत्वात्। पुरुषः, पुरि शयनात् पुराणः चिरंतनः त्वम् एव अस्य विश्वस्य परम्+ प्रकृष्टम्+ निधानम्+ निधीयते अस्मिन् जगत् सर्वम्+ महाप्रलयादौ इति। किञ्च, वेत्ता असि, वेदिता असि सर्वस्य+एव वेद्यजातस्य। यत् च वेद्यम्+ वेदनार्हम्+ तत्+च असि परम्+ च धाम परमम्+ पदम्+ वैष्णवम्। त्वया ततम्+ व्याप्तम्+ विश्वम्+ समस्तम्, हे अनन्तरूप अन्तः+ न विद्यते तव रूपाणाम्।। किञ्च - वायुः+यमः+अग्निः+वरुणः शशाङ्कः प्रजापतिः+त्वम्+ प्रपितामहः+च। नमः+ नमः+ते+अस्तु सहस्रकृत्वः पुनः+च भूयः+अपि नमः+ नमः+ते।।11.39।। ।।11.39।। - वायुः त्वम्+ यमः+च अग्निः वरुणः अपाम्+ पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वम्+ कश्यपादिः प्रपितामहः+च पितामहस्य+अपि पिता प्रपितामहः, ब्रह्मणः+अपि पिता इत्यर्थः। नमः+ नमः ते तुभ्यम् अस्तु सहस्रकृत्वः। पुनः+च भूयः+अपि नमः+ नमः ते। बहुशः+ नमस्कारक्रियाभ्यासावृत्तिगणनम्+ कृत्वसुचा उच्यते। 'पुनः+च' 'भूयः+अपि' इति श्रद्धाभक्त्यतिशयात् अपरितोषम् आत्मनः दर्शयति।। तथा - नमः पुरस्तात्+अथ पृष्ठतः+ते नमः+अस्तु ते सर्वतः+ एव सर्व। अनन्तवीर्यामितविक्रमः+त्वम्+ सर्वम्+ समाप्नोषि ततः+असि सर्वः।।11.40।। ।।11.40।। - नमः पुरस्तात् पूर्वस्याम्+ दिशि तुभ्यम्, अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु, ते सर्वतः+ एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तम्+ वीर्यम् अस्य, अमितः विक्रमः अस्य। वीर्यम्+ सामर्थ्यम्+ विक्रमः पराक्रमः। वीर्यवान्+अपि कश्चित् शत्रुवधादिविषये न पराक्रमते, मन्दपराक्रमः+ वा। त्वम्+ तु अनन्तवीर्यः अमितविक्रमः+च इति अनन्तवीर्यामितविक्रमः। सर्वम्+ समस्तम्+ जगत् समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः, ततः तस्मात् असि भवसि सर्वः त्वम्, त्वया विनाभूतम्+ न किञ्चित् अस्ति इति अभिप्रायः।। यतः अहम्+ त्वन्माहात्म्यापरिज्ञानात् अपराद्धः, अतः - सखा+इति मत्वा प्रसभम्+ यत्+उक्तम्+ हे कृष्ण हे यादव हे सखे+इति। अजानता महिमानम्+ तव+इदम्+ मया प्रमादात्+प्रणयेन वा+अपि।।11.41।। ।।11.41।। - सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसह्य यत् उक्तम्+ हे कृष्ण हे यादव हे सखे+इति च अजानता अज्ञानिना मूढेन; किम् अजानता इति आह - महिमानम्+ माहात्म्यम्+ तव इदम् ईश्वरस्य विश्वरूपम्। 'तव इदम्+ महिमानम् अजानता' इति वैयधिकरण्येन संबन्धः।' तव+इमम्' इति पाठः यदि अस्ति, तदा सामानाधिकरण्यम्+एव। मया प्रमादात् विक्षिप्तचित्ततया, प्रणयेन वा+अपि, प्रणयः+ नाम स्नेहनिमित्तः विस्रम्भः, तेन+अपि कारणेन यत् उक्तवान् अस्मि।। यत्+च+अवहासार्थम्+असत्कृतः+असि विहारशय्यासनभोजनेषु। एकः+अथवा+अपि+अच्युत तत्+समक्षम्+ तत्+क्षामये त्वाम्+अहम्+अप्रमेयम्।।11.42।। ।।11.42।। - यत्+च अवहासार्थम्+ परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि; क्व? विहारशय्यासनभोजनेषु, विहरणम्+ विहारः पादव्यायामः, शयनम्+ शय्या, आसनम् आस्थायिका, भोजनम् अदनम्, इति तेषु विहारशय्यासनभोजनेषु, कः परोक्षः सन् असत्कृतः असि परिभूतः असि; अथवा+अपि हे अच्युत, तत् समक्षम्, तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षम्+ वा असत्कृतः असि तत् सर्वम् अपराधजातम्+ क्षामये क्षमाम्+ कारये त्वाम् अहम् अप्रमेयम्+ प्रमाणातीतम्।। यतः त्वम् - पिता+असि लोकस्य चराचरस्य त्वम्+अस्य पूज्यः+च गुरुः+गरीयान्। न त्वत्समः+अस्ति+अभ्यधिकः कुतः+अन्यः+ लोकत्रये+अपि+अप्रतिमप्रभाव।।11.43।। ।।11.43।। - पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य। न केवलम्+ त्वम् अस्य जगतः पिता, पूज्यः+च पूजार्हः, यतः गुरुः गरीयान् गुरुतरः। कस्मात् गुरुतरः त्वम् इति आह - न त्वत्समः त्वत्तुल्यः अस्ति। न हि ईश्वरद्वयम्+ संभवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावत् अन्यः न संभवति; कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रये+अपि सर्वस्मिन्? अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः, हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः।। यतः एवम् - तस्मात्+प्रणम्य प्रणिधाय कायम्+ प्रसादये त्वाम्+अहम्+ईशम्+ईड्यम्। पिता+इव पुत्रस्य सखा+इव सख्युः प्रियः प्रियाय+अर्हसि देव सोढुम्।।11.44।। ।।11.44।। - तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः धृत्वा कायम्+ शरीरम्, प्रसादये प्रसादम्+ कारये त्वाम् अहम् ईशम् ईशितारम्, ईड्यम्+ स्तुत्यम्। त्वम्+ पुनः पुत्रस्य अपराधम्+ पिता यथा क्षमते, सर्वम्+ सखा इव सख्युः अपराधम्, यथा वा प्रियः प्रियायाः अपराधम्+ क्षमते, एवम् अर्हसि हे देव सोढुम्+ प्रसहितुम् क्षन्तुम् इत्यर्थः।। अदृष्टपूर्वम्+ हृषितः+अस्मि दृष्ट्वा भयेन च प्रव्यथितम्+ मनः+ मे। तत्+एव मे दर्शय देव रूपम्+ प्रसीद देवेश जगन्निवास।।11.45।। ।।11.45।। - अदृष्टपूर्वम्+ न कदाचित्+अपि दृष्टपूर्वम् इदम्+ विश्वरूपम्+ तव मया अन्यैः+वा, तत् अहम्+ दृष्ट्वा हृषितः अस्मि। भयेन च प्रव्यथितम्+ मनः मे। अतः तदेव मे मम दर्शय हे देव रूपम्+ यत् मत्सखम्। प्रसीद देवेश, जगन्निवास जगतः+ निवासः+ जगन्निवासः, हे जगन्निवास।। किरीटिनम्+ गदिनम्+ चक्रहस्तम्+इच्छामि त्वाम्+ द्रष्टुम्+अहम्+ तथा+एव। तेन+एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।11.46।। ।।11.46।। - किरीटिनम्+ किरीटवन्तम्+ तथा गदिनम्+ गदावन्तम्+ चक्रहस्तम् इच्छामि त्वाम्+ प्रार्थये त्वाम्+ द्रष्टुम् अहम्+ तथा+एव, पूर्ववत् इत्यर्थः। यतः एवम्, तस्मात् तेन+एव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते; उपसंहृत्य विश्वरूपम्, तेन+एव रूपेण भव इत्यर्थः।। अर्जुनम्+ भीतम् उपलभ्य, उपसंहृत्य विश्वरूपम्, प्रियवचनेन आश्वासयन् श्रीभगवान् उवाच - श्रीभगवान्+उवाच - मया प्रसन्नेन तव+अर्जुन+इदम्+ रूपम्+ परम्+ दर्शितम्+आत्मयोगात्। तेजोमयम्+ विश्वम्+अनन्तम्+आद्यम्+ यत्+मे त्वदन्येन न दृष्टपूर्वम्।।11.47।। ।।11.47।। - मया प्रसन्नेन, प्रसादः+ नाम त्वयि अनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव हे अर्जुन, इदम्+ परम्+ रूपम्+ विश्वरूपम्+ दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात्। तेजोमयम्+ तेजःप्रायम्+ विश्वम्+ समस्तम् अनन्तम् अन्तरहितम्+ आदौ भवम् आद्यम्+ यत् रूपम्+ मे मम त्वदन्येन त्वत्तः अन्येन केनचित् न दृष्टपूर्वम्।। आत्मनः मम रूपदर्शनेन कृतार्थः+ एव त्वम्+ संवृत्तः इति तत् स्तौति - न वेदयज्ञाध्ययनैः+न दानैः+न च क्रियाभिः+न तपोभिः+उग्रैः। एवंरूपः शक्यः+ अहम्+ नृलोके द्रष्टुम्+ त्वदन्येन कुरुप्रवीर।।11.48।। ।।11.48।। - न वेदयज्ञाध्ययनैः चतुर्णाम्+अपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैः+च - वेदाध्ययनैः+एव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणम्+ यज्ञविज्ञानोपलक्षणार्थम् - तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितम्+ विश्वरूपम्+ यस्य सः+अहम् एवंरूपः न शक्यः अहम्+ नृलोके मनुष्यलोके द्रष्टुम्+ त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर।। मा ते व्यथा मा च विमूढभावः+ दृष्ट्वा रूपम्+ घोरम्+ईदृक्+मम+इदम्। व्यपेतभीः प्रीतमनाः पुनः+त्वम्+ तत्+एव मे रूपम्+इदम्+ प्रपश्य।।11.49।। ।।11.49।। - मा ते व्यथा मा भूत् ते भयम्, मा च विमूढभावः विमूढचित्तता, दृष्ट्वा उपलभ्य रूपम्+ घोरम् ईदृक् यथादर्शितम्+ मम इदम्। व्यपेतभीः विगतभयः, प्रीतमनाः+च सन् पुनः भूयः त्वम्+ तत्+एव चतुर्भुजम्+ रूपम्+ शङ्खचक्रगदाधरम्+ तव इष्टम्+ रूपम् इदम्+ प्रपश्य।। संजयः+ उवाच - सञ्जयः+ उवाच इति+अर्जुनम्+ वासुदेवः+तथा+उक्त्वा स्वकम्+ रूपम्+ दर्शयामास भूयः। आश्वासयामास च भीतम्+एनम्+ भूत्वा पुनः सौम्यवपुः+महात्मा।।11.50।। ।।11.50।। - इति एवम् अर्जुनम्+ वासुदेवः तथाभूतम्+ वचनम् उक्त्वा, स्वकम्+ वसुदेवस्य गृहे जातम्+ रूपम्+ दर्शयामास दर्शितवान् भूयः पुनः। आश्वासयामास च आश्वासितवान् भीतम् एनम्, भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा।। अर्जुनः+ उवाच - अर्जुनः+ उवाच दृष्ट्वा+इदम्+ मानुषम्+ रूपम्+ तव सौम्यम्+ जनार्दन। इदानीम्+अस्मि संवृत्तः सचेताः प्रकृतिम्+ गतः।।11.51।। ।।11.51।। - दृष्ट्वा इदम्+ मानुषम्+ रूपम्+ मत्सखम्+ प्रसन्नम्+ तव सौम्यम्+ जनार्दन, इदानीम्, अधुना अस्मि संवृत्तः संजातः। किम्? सचेताः प्रसन्नचित्तः प्रकृतिम्+ स्वभावम्+ गतश्च अस्मि।। श्रीभगवान्+उवाच - श्रीभगवान्+उवाच सुदुर्दर्शम्+इदम्+ रूपम्+ दृष्टवान्+असि यत्+मम। देवाः+ अपि+अस्य रूपस्य नित्यम्+ दर्शनकाङ्क्षिणः।।11.52।। ।।11.52।। - सुदुर्दर्शम्+ सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम्, इदम्+ रूपम्+ दृष्टवान् असि यत् मम, देवाः अपि अस्य मम रूपस्य नित्यम्+ सर्वदा दर्शनकाङ्क्षिणः; दर्शनेप्सवः+अपि न त्वम्+इव दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्रायः।। कस्मात्? - न+अहम्+ वेदैः+न तपसा न दानेन न च+इज्यया। शक्यः+ एवंविधः+ द्रष्टुम्+ दृष्टवान्+असि माम्+ यथा।।11.53।। ।।11.53।। - न अहम्+ वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिः+अपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकारः द्रष्टुम्+ दृष्टवान् असि माम्+ यथा त्वम्।। कथम्+ पुनः शक्यः इति उच्यते - भक्त्या तु+अनन्यया शक्यः+ अहम्+एवंविधः+अर्जुन। ज्ञातुम्+ दृष्टुम्+ च तत्त्वेन प्रवेष्टुम्+ च परंतप।।11.54।। ।।11.54।। - भक्त्या तु किंविशिष्टया इति आह - अनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचित्+अपि या भवति सा तु+अनन्या भक्तिः। सर्वैः+अपि करणैः वासुदेवात्+अन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुम्+ शास्त्रतः। न केवलम्+ ज्ञातुम्+ शास्त्रतः, द्रष्टुम्+ च साक्षात्कर्तुम्+ तत्त्वेन तत्त्वतः, प्रवेष्टुम्+ च मोक्षम्+ च गन्तुम्+ परंतप।। अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते - मत्कर्मकृत्+मत्परमः+ मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः सः+ माम्+एति पाण्डव।।11.55।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनम्+ नाम एकादशः+अध्यायः।। ।।11.55।। - मत्कर्मकृत् मदर्थम्+ कर्म मत्कर्म, तत् करोति+इति मत्कर्मकृत्। मत्परमः - करोति भृत्यः स्वामिकर्म, न तु आत्मनः परमा प्रेत्य गन्तव्या गतिः+इति स्वामिनम्+ प्रतिपद्यते; अयम्+ तु मत्कर्मकृत् माम्+एव परमाम्+ गतिम्+ प्रतिपद्यते इति मत्परमः, अहम्+ परमः परा गतिः यस्य सः+अयम्+ मत्परमः। तथा मद्भक्तः माम्+एव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः। सङ्गवर्जितः धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः। निर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्तापकारप्रवृत्तेषु+अपि। यः ईदृशः मद्भक्तः सः माम् एति, अहम्+एव तस्य परा गतिः, न अन्या गतिः काचित् भवति। अयम्+ तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये एकादशः+अध्यायः।। द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य विध्यस्तसर्वोपाधिविशेषस्य उपासनम् उक्तम्; सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेः ईश्वरस्य तव च उपासनम्+ तत्र तत्र उक्तम्। विश्वरूपाध्याये तु ऐश्वरम् आद्यम्+ समस्तजगदात्मरूपम्+ विश्वरूपम्+ त्वदीयम्+ दर्शितम् उपासनार्थम्+एव त्वया। तत्+च दर्शयित्वा उक्तवान्+असि 'मत्कर्मकृत्' इत्यादि। अतः अहम् अनयोः उभयोः पक्षयोः विशिष्टतरबुभुत्सया त्वाम्+ पृच्छामि इति अर्जुनः+ उवाच - एवम्+ सततयुक्ताः+ ये भक्ताः+त्वाम्+ पर्युपासते। ये च+अपि+अक्षरम्+अव्यक्तम्+ तेषाम्+ के योगवित्तमाः।।12.1।। ।।12.1।। - एवम् इति अतीतानन्तरश्लोकेन उक्तम् अर्थम्+ परामृशति 'मत्कर्मकृत्' इत्यादिना। एवम्+ सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ताः+ इत्यर्थः। ये भक्ताः अनन्यशरणाः सन्तः त्वाम्+ यथादर्शितम्+ विश्वरूपम्+ पर्युपासते ध्यायन्ति; ये च+अन्ये+अपि त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणः यथाविशेषितम्+ ब्रह्म अक्षरम्+ निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम्। यत् हि करणगोचरम्+ तत् व्यक्तम् उच्यते, अञ्जेः धातोः तत्कर्मकत्वात्; इदम्+ तु अक्षरम्+ तद्विपरीतम्, शिष्टैः+च उच्यमानैः विशेषणैः विशिष्टम्, तत् ये च+अपि पर्युपासते, तेषाम् उभयेषाम्+ मध्ये के योगवित्तमाः? के अतिशयेन योगविदः इत्यर्थः।। श्रीभगवान् उवाच - ये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः, ते तावत् तिष्ठन्तु; तान् प्रति यत् वक्तव्यम्, तत् उपरिष्टात् वक्ष्यामः। ये तु इतरे - श्रीभगवान्+उवाच - श्रीभगवान्+उवाच मयि+आवेश्य मनः+ ये माम्+ नित्ययुक्ताः+ उपासते। श्रद्धया परया+उपेताः+ते मे युक्ततमाः+ मताः।।12.2।। ।।12.2।। - मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तः, माम्+ सर्वयोगेश्वराणाम् अधीश्वरम्+ सर्वज्ञम्+ विमुक्तरागादिक्लेशतिमिरदृष्टिम्, नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः, ते मे मम मताः अभिप्रेताः युक्ततमाः इति। नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति। अतः युक्तम्+ तान् प्रति युक्ततमाः इति वक्तुम्।। किम्+इतरे युक्ततमाः न भवन्ति? न; किन्तु तान् प्रति यत् वक्तव्यम्, तत् शृणु - ये तु+अक्षरम्+अनिर्देश्यम्+अव्यक्तम्+ पर्युपासते। सर्वत्रगम्+अचिन्त्यम्+ च कूटस्थम्+अचलम्+ ध्रुवम्।।12.3।। ।।12.3।। - ये तु अक्षरम् अनिर्देश्यम्, अव्यक्तत्वात् अशब्दगोचरः+ इति न निर्देष्टुम्+ शक्यते, अतः अनिर्देश्यम्, अव्यक्तम्+ न केन+अपि प्रमाणेन व्यज्यते+ इति+अव्यक्तम्+ पर्युपासते परि समन्तात् उपासते। उपासनम्+ नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालम्+ यत् आसनम्, तत् उपासनम्+आचक्षते। अक्षरस्य विशेषणम्+आह उपास्यस्य - सर्वत्रगम्+ व्योमवत् व्यापि अचिन्त्यम्+ च अव्यक्तत्वात्+अचिन्त्यम्। यत्+हि करणगोचरम्, तत् मनसा+अपि चिन्त्यम्, तद्विपरीतत्वात् अचिन्त्यम् अक्षरम्, कूटस्थम्+ दृश्यमानगुणम् अन्तर्दोषम्+ वस्तु कूटम्। 'कूटरूपम्' 'कूटसाक्ष्यम्' इत्यादौ कूटशब्दः प्रसिद्धः लोके। तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया 'मायाम्+ तु प्रकृतिम्+ विद्यात्+मायिनम्+ तु महेश्वरम्' (श्वे0 उ0 4।10) 'मम माया दुरत्यया (गीता 7।14)' इत्यादौ प्रसिद्धम्+ यत् तत् कूटम्, तस्मिन् कूटे स्थितम्+ कूटस्थम्+ तदध्यक्षतया। अथवा, राशिः+इव स्थितम्+ कूटस्थम्। अतः+ एव अचलम्। यस्मात् अचलम्, तस्मात् ध्रुवम्, नित्यम्+इत्यर्थः।। संनियम्य+इन्द्रियग्रामम्+ सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति माम्+एव सर्वभूतहिते रताः।।12.4।। ।।12.4।। - संनियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायम्+ सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयः। ते ये एवंविधाः ते प्राप्नुवन्ति माम्+एव सर्वभूतहिते रताः। न तु तेषाम्+ वक्तव्यम्+ किञ्चित् 'माम्+ ते प्राप्नुवन्ति' इति; 'ज्ञानी तु+आत्मा+एव मे मतम् (गीता 7।18)' इति हि उक्तम्। न हि भगवत्स्वरूपाणाम्+ सताम्+ युक्ततमत्वम्+अयुक्ततमत्वम्+ वा वाच्यम्।। किन्तु - क्लेशः+अधिकतरः+तेषाम्+अव्यक्तासक्तचेतसाम्। अव्यक्ताः+ हि गतिः+दुःखम्+ देहवद्भिः+अवाप्यते।।12.5।। ।।12.5।। - क्लेशः अधिकतरः, यद्यपि मत्कर्मादिपराणाम् अधिकः+ एव क्लेशः अधिकतरः+तु अक्षरात्मनाम्+ परमात्मदर्शिनाम्+ देहाभिमानपरित्यागनिमित्तः। अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तम्+ चेतः येषाम्+ ते अव्यक्तासक्तचेतसः तेषाम् अव्यक्तासक्तचेतसाम्। अव्यक्ताः+ हि यस्मात् या गतिः अक्षरात्मिका दुःखम्+ सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते, अतः क्लेशः अधिकतरः।। अक्षरोपासकानाम्+ यत् वर्तनम्, तत् उपरिष्टात्+वक्ष्यामः - ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येन+एव योगेन माम्+ ध्यायन्ते+ उपासते।।12.6।। ।।12.6।। - ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहम्+ परः येषाम्+ ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनम्+ विश्वरूपम्+ देवम् ध्यायन्तः चिन्तयन्तः उपासते।। तेषाम्+ किम् ? - तेषाम्+अहम्+ समुद्धर्ता मृत्युसंसारसागरात्। भवामि न चिरात्+पार्थ मयि+आवेशितचेतसाम्।।12.7।। ।।12.7।। - तेषाम्+ मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्ता। कुतः इति? आह - मृत्युसंसारसागरात् मृत्युयुक्तः संसारः मृत्युसंसारः, सः+ एव सागर इव सागरः, दुस्तरत्वात्, तस्मात् मृत्युसंसारसागरात् अहम्+ तेषाम्+ समुद्धर्ता भवामि न चिरात्। किम्+ तर्हि? क्षिप्रम्+एव हे पार्थ, मयि आवेशितचेतसाम्+ मयि विश्वरूपे आवेशितम्+ समाहितम्+ चेतः येषाम्+ ते मयि+आवेशितचेतसः तेषाम्।। यतः एवम्, तस्मात् - मयि+एव मनः+ आधत्स्व मयि बुद्धिम्+ निवेशय। निवसिष्यसि मयि+एव अतः+ ऊर्ध्वम्+ न संशयः।।12.8।। ।।12.8।। - मयि एव विश्वरूपे ईश्वरे मनः संकल्पविकल्पात्मकम्+ आधत्स्व स्थापय। मयि एव अध्यवसायम्+ कुर्वतीम्+ बुद्धिम् आधत्स्व निवेशय। ततः ते किम्+ स्यात् इति शृणु - निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासम्+ करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम्। न संशयः संशयः अत्र न कर्तव्यः।। अथ चित्तम्+ समाधातुम्+ न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततः+ माम्+इच्छ+आप्तुम्+ धनञ्जय।।12.9।। ।।12.9।। - अथ एवम्+ यथा अवोचम्+ तथा मयि चित्तम्+ समाधातुम्+ स्थापयितुम्+ स्थिरम् अचलम्+ न शक्नोषि चेत्, ततः पश्चात् अभ्यासयोगेन, चित्तस्य कस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वकः+ योगः समाधानलक्षणः तेन अभ्यासयोगेन माम्+ विश्वरूपम् इच्छ प्रार्थयस्व आप्तुम्+ हे धनञ्जय।। अभ्यासे+अपि+असमर्थः+असि मत्कर्मपरमः+ भव। मदर्थम्+अपि कर्माणि कुर्वन् सिद्धिम्+अवाप्स्यसि।।12.10।। ।।12.10।। - अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि मत्कर्मपरमः भव मदर्थम्+ कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्कर्मप्रधानः इत्यर्थः। अभ्यासेन विना मदर्थम्+अपि कर्माणि केवलम्+ कुर्वन् सिद्धिम्+ सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि।। अथ+एतत्+अपि+अशक्तः+असि कर्तुम्+ मद्योगम्+आश्रितः। सर्वकर्मफलत्यागम्+ ततः कुरु यतात्मवान्।।12.11।। ।।12.11।। - अथ पुनः एतत्+अपि यत् उक्तम्+ मत्कर्मपरमत्वम्, तत् कर्तुम् अशक्तः असि, मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणम्+ तेषाम् अनुष्ठानम्+ सः मद्योगः, तम् आश्रितः सन्, सर्वकर्मफलत्यागम्+ सर्वेषाम्+ कर्मणाम्+ फलसंन्यासम्+ सर्वकर्मफलत्यागम्+ ततः अनन्तरम्+ कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः।। इदानीम्+ सर्वकर्मफलत्यागम्+ स्तौति - श्रेयः+ हि ज्ञानम्+अभ्यासात्+ज्ञानात्+ध्यानम्+ विशिष्यते। ध्यानात्+कर्मफलत्यागः+त्यागात्+शान्तिः+अनन्तरम्।।12.12।। ।।12.12।। - श्रेयः हि प्रशस्यतरम्+ ज्ञानम्। कस्मात्? अविवेकपूर्वकात् अभ्यासात्। तस्मात्+अपि ज्ञानात् ज्ञानपूर्वकम्+ ध्यानम्+ विशिष्यते। ज्ञानवतः+ ध्यानात् अपि कर्मफलत्यागः, 'विशिष्यते' इति अनुषज्यते। एवम्+ कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरम्+एव स्यात्, न तु कालान्तरम् अपेक्षते।। अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणाम्+ फलत्यागः श्रेयःसाधनम् उपदिष्टम्, न प्रथमम्+एव। अतः+च 'श्रेयः+ हि ज्ञानम्+अभ्यासात्' इति+उत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, संपन्नसाधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात्। केन साधर्म्येण स्तुतित्वम्? 'यदा सर्वे प्रमुच्यन्ते (क0 उ0 6।14)' इति सर्वकामप्रहाणात् अमृतत्वम् उक्तम्; तत् प्रसिद्धम्। कामाः+च सर्वे श्रौतस्मार्तकर्मणाम्+ फलानि। तत्त्यागे च विदुषः ध्याननिष्ठस्य अनन्तरा+एव शान्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मफलत्यागस्य अस्ति इति तत्सामान्यात् सर्वकर्मफलत्यागस्तुतिः इयम्+ प्ररोचनार्था। यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानींतनाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवम्+ कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वम्+अभिहितम्।। अत्र च आत्मेश्वरभेदम्+आश्रित्य विश्वरूपे ईश्वरे चेतःसमाधानलक्षणः योगः उक्तः, ईश्वरार्थम्+ कर्मानुष्ठानादि च। 'अथ+एतत्+अपि+अशक्तः+असि (गीता 12।11)' इति अज्ञानकार्यसूचनात् न अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति; तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिम्। 'ते प्राप्नुवन्ति माम्+एव (गीता 12।4)' इति अक्षरोपासकानाम्+ कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषाम्+ पारतन्त्र्यात् ईश्वराधीनताम्+ दर्शितवान् 'तेषाम्+अहम्+ समुद्धर्ता (गीता 12।7)' इति। यदि हि ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात्, अक्षरस्वरूपाः एव ते इति समुद्धरणकर्मवचनम्+ तान् प्रति अपेशलम्+ स्यात्। यस्मात्+च अर्जुनस्य अत्यन्तम्+एव हितैषी भगवान् तस्य सम्यक्+दर्शनानन्वितम्+ कर्मयोगम्+ भेददृष्टिमन्तम्+एव उपदिशति। न च आत्मानम् ईश्वरम्+ प्रमाणतः बुद्ध्वा कस्यचित् गुणभावम्+ जिगमिषति कश्चित्, विरोधात्। तस्मात् अक्षरोपासकानाम्+ सम्यक्+दर्शननिष्ठानाम्+ संन्यासिनाम्+ त्यक्तसर्वैषणानाम् 'अद्वेष्टा सर्वभूतानाम् (गीता 12।13)' इत्यादिधर्मपूतम्+ साक्षात् अमृतत्वकारणम्+ वक्ष्यामि+इति प्रवर्तते - अद्वेष्टा सर्वभूतानाम्+ मैत्रः करुणः+ एव च। निर्ममः+ निरहङ्कारः समदुःखसुखः क्षमी।।12.13।। ।।12.13।। - अद्वेष्टा सर्वभूतानाम्+ न द्वेष्टा, आत्मनः दुःखहेतुम्+अपि न किञ्चित् द्वेष्टि, सर्वाणि भूतानि आत्मत्वेन हि पश्यति। मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः। करुणः एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्वभूताभयप्रदः, संन्यासी इत्यर्थः। निर्ममः ममप्रत्ययवर्जितः। निरहंकारः निर्गताहंप्रत्ययः। समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः। क्षमी क्षमावान्, आक्रुष्टः अभिहतः+ वा अविक्रियः एव आस्ते।। सन्तुष्टः सततम्+ योगी यतात्मा दृढनिश्चयः। मयि+अर्पितमनोबुद्धिः+यः+ मद्भक्तः सः+ मे प्रियः।।12.14।। ।।12.14।। - संतुष्टः सततम्+ नित्यम्+ देहस्थितिकारणस्य लाभे अलाभे च उत्पन्नालंप्रत्ययः। तथा गुणवल्लाभे विपर्यये च संतुष्टः। सततम्+ योगी समाहितचित्तः। यतात्मा संयतस्वभावः। दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये सः+ दृढनिश्चयः। मयि+अर्पितमनोबुद्धिः संकल्पविकल्पात्मकम्+ मनः, अध्यवसायलक्षणा बुद्धिः, ते मयि+एव अर्पिते स्थापिते यस्य संन्यासिनः सः मयि+अर्पितमनोबुद्धिः। यः ईदृशः मद्भक्तः सः मे प्रियः। 'प्रियः+ हि ज्ञानिनः+अत्यर्थम्+अहम्+ सः+ च मम प्रियः (गीता 7।17)' इति सप्तमे अध्याये सूचितम्, तत् इह प्रपञ्च्यते।। यस्मात्+न+उद्विजते लोकः+ लोकात्+न+उद्विजते च यः। हर्षामर्षभयोद्वेगैः+मुक्तः+ यः सः+ च मे प्रियः।।12.15।। ।।12.15।। - यस्मात् संन्यासिनः न उद्विजते न उद्वेगम्+ गच्छति न संतप्यते न संक्षुभ्यति लोकः, तथा लोकात् न उद्विजते च यः, हर्षामर्षभयोद्वेगैः हर्षः+च अमर्षः+च भयम्+ च उद्वेगः+च तैः हर्षामर्षभयोद्वेगैः मुक्तः; हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः असहिष्णुता, भयम्+ त्रासः उद्वेगः उद्विग्नता, तैः मुक्तः यः सः+ च मे प्रियः।। अनपेक्षः शुचिः+दक्षः+ उदासीनः+ गतव्यथः। सर्वारम्भपरित्यागी यः+ मद्भक्तः सः+ मे प्रियः।।12.16।। ।।12.16।। - देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः। शुचिः बाह्येन आभ्यन्तरेण च शौचेन संपन्नः। दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुम्+ समर्थः। उदासीनः न कस्यचित् मित्रादेः पक्षम्+ भजते यः, सः उदासीनः यतिः। गतव्यथः गतभयः। सर्वारम्भपरित्यागी आरभ्यन्ते इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुम्+ शीलम् अस्य+इति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः।। किञ्च - यः+ न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान्+यः सः+ मे प्रियः।।12.17।। ।।12.17।। - यः न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न च अप्राप्तम्+ काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुम्+ शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः।। समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।। ।।12.18।। - समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र च सङ्गविवर्जितः।। किञ्च - तुल्यनिन्दास्तुतिः+मौनी सन्तुष्टः+ येन केनचित्। अनिकेतः स्थिरमतिः+भक्तिमान्+मे प्रियः+ नरः।।12.19।। ।।12.19।। - तुल्यनिन्दास्तुतिः निन्दा च स्तुतिः+च निन्दास्तुती ते तुल्ये यस्य सः तुल्यनिन्दास्तुतिः। मौनी मौनवान् संयतवाक्। संतुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण; तथा च उक्तम् - 'येन केनचित्+आच्छन्नः+ येन केनचित्+आशितः। यत्र क्वचन शायी स्यात्+तम्+ देवाः+ ब्राह्मणम्+ विदुः (महा0 शान्ति0 245।12)' इति। किञ्च, अनिकेतः निकेतः आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः, अनागारे इत्यादिस्मृत्यन्तरात्। स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः। भक्तिमान् मे प्रियः नरः।। 'अद्वेष्टा सर्वभूतानाम् (गीता 12।13)' इत्यादिना अक्षरोपासकानाम्+ निवृत्तसर्वैषणानाम्+ संन्यासिनाम्+ परमार्थज्ञाननिष्ठानाम्+ धर्मजातम्+ प्रक्रान्तम् उपसंह्रियते - ये तु धर्म्यामृतम्+इदम्+ यथोक्तम्+ पर्युपासते। श्रद्दधानाः+ मत्परमाः+ भक्ताः+ते+अतीव मे प्रियाः।।12.20।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगः+ नाम द्वादशः+अध्यायः।। ।।12.20।। - ये तु संन्यासिनः धर्म्यामृतम्+ धर्मात्+अनपेतम्+ धर्म्यम्+ च तत् अमृतम्+ च तत्, अमृतत्वहेतुत्वात्, इदम्+ यथोक्तम्,'अद्वेष्टा सर्वभूतानाम्' इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहम्+ अक्षरात्मा परमः निरतिशया गतिः येषाम्+ ते मत्परमाः, मद्भक्ताः च उत्तमाम्+ परमार्थज्ञानलक्षणाम्+ भक्तिम्+आश्रिताः, ते अतीव मे प्रियाः। 'प्रियः+ हि ज्ञानिनः+अत्यर्थम्' इति यत् सूचितम्+ तत् व्याख्याय इह उपसंहृतम्' भक्ताः+ते+अतीव मे प्रियाः' इति। यस्मात् धर्म्यामृतम्+इदम्+ यथोक्तम्+अनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदम्+ धर्म्यामृतम्+ मुमुक्षुणा यत्नतः अनुष्ठेयम्+ विष्णोः प्रियम्+ परम्+ धाम जिगमिषुणा इति वाक्यार्थः।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वादशः+अध्यायः।। सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य - त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात्; परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका - याभ्याम्+ प्रकृतिभ्याम्+ईश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वम्+ प्रतिपद्यते। तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थम्+ क्षेत्राध्यायः आरभ्यते। अतीतानन्तराध्याये च 'अद्वेष्टा सर्वभूतानाम्' इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनाम्+ संन्यासिनाम्+ निष्ठा यथा ते वर्तन्ते इति+एतत् उक्तम्। केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रियाः+ भवन्ति+इति एवमर्थः+च अयम्+अध्यायः आरभ्यते। प्रकृतिः+च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया। देहेन्द्रियाद्याकारेण संहन्यते। सः+अयम्+ संघातः इदम्+ शरीरम्। तत्+एतत् श्रीभगवान्+उवाच - इदम्+ शरीरम्+ कौन्तेय क्षेत्रम्+इति+अभिधीयते। एतत्+यः वेत्ति तम्+ प्राहुः क्षेत्रज्ञः+ इति तद्विदः।।13.1।। ।।13.1।। - इदम् इति सर्वनाम्ना उक्तम्+ विशिनष्टि शरीरम् इति। हे कौन्तेय क्षतत्राणात्, क्षयात् क्षरणात् क्षेत्रवत्+वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इति - इतिशब्दः एवंशब्दपदार्थकः - क्षेत्रम् इति+एवम् अभिधीयते कथ्यते। तत् शरीरम्+ क्षेत्रम्+ यः वेत्ति विजानाति, आपादतलमस्तकम्+ ज्ञानेन विषयीकरोति, स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तम्+ वेदितारम्+ प्राहुः कथयन्ति क्षेत्रज्ञः इति - इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् - क्षेत्रज्ञः इति+एवम् आहुः। के? तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः।। एवम्+ क्षेत्रक्षेत्रज्ञौ उक्तौ। किम् तावत्+मात्रेण ज्ञानेन ज्ञातव्यौ इति? न इति उच्यते - क्षेत्रज्ञम्+ च+अपि माम्+ विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोः+ज्ञानम्+ यत्+तत्+ज्ञानम्+ मतम्+ मम।।13.2।। ।।13.2।। - क्षेत्रज्ञम्+ यथोक्तलक्षणम्+ च+अपि माम्+ परमेश्वरम् असंसारिणम्+ विद्धि जानीहि। सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः, तम्+ निरस्तसर्वोपाधिभेदम्+ सदसदादिशब्दप्रत्ययागोचरम्+ विद्धि इति अभिप्रायः। हे भारत, यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानम्+ क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानम्+ सम्यक्+ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः।। ननु सर्वक्षेत्रेषु एकः+ एव ईश्वरः, न अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत्, ततः ईश्वरस्य संसारित्वम्+ प्राप्तम्; ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गः। तत्+च उभयम्+अनिष्टम्, बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात्, प्रत्यक्षादिप्रमाणविरोधात्+च। प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते; जगद्वैचित्र्योपलब्धेः+च धर्माधर्मनिमित्तः संसारः अनुमीयते। सर्वम्+एतत् अनुपपन्नम्+आत्मेश्वरैकत्वे।। न; ज्ञानाज्ञानयोः अन्यत्वेन+उपपत्तेः - 'दूरमेते विपरीते विषूची अविद्या या च विद्या+इति ज्ञाता (क0 उ0 1।2।4)'। तथा च तयोः विद्याविद्याविषययोः फलभेदः+अपि विरुद्धः निर्दिष्टः - 'श्रेयः+च प्रेयः+च' इति; विद्याविषयः श्रेयः, प्रेयः+तु अविद्याकार्यम् इति। तथा च व्यासः - 'द्वौ+इमौ+अथ पन्थानौ (महा0 शान्ति0 241।6)' इत्यादि, 'इमौ द्वौ+एव पन्थानौ' इत्यादि च। इह च द्वे निष्ठे उक्ते। अविद्या च सह कार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यते। श्रुतयः तावत् - 'इह चेत्+अवेदीत्+अथ सत्यम्+अस्ति न चेत्+इह+अवेदीन्+महती विनष्टिः (के0 उ0 2।5)' 'तम्+एवम्+ विद्वान्+अमृतः+ इह भवति (नृ0 पू0 उ0 6)। न+अन्यः पन्था विद्यते+अयनाय (श्वे0 उ0 3।8)' 'विद्वान्+न बिभेति कुतश्चन (तै0 उ0 2।4)'। अविदुषः+तु - 'अथ तस्य भयम्+ भवति (तै0 उ0 2।7), अविद्यायाम्+अन्तरे वर्तमानाः (क0 उ0 1।2।5)' 'ब्रह्म वेदः+ ब्रह्म+एव भवति (मु0 उ0 3।2।9)' 'अन्यः+असौ+अन्यः+अहम्+अस्मि+इति न सः+ वेदः+ यथा पशुः+एवम्+ सः+ देवानाम्' आत्मवित् यः 'सः+ इदम्+ सर्वम्+ भवति (बृह0 उ0 1।4।10) '; 'यदा चर्मवत् (श्वे0 उ0 6।20)' इति+आद्याः सहस्रशः। स्मृतयः+च - 'अज्ञानेन+आवृतम्+ ज्ञानम्+ तेन मुह्यन्ति जन्तवः (गीता 5।15)' 'इह+एव तैः+जितः सर्गः+ येषाम्+ साम्ये स्थितम्+ मनः (गीता 5।19)' 'समम्+ पश्यन् हि सर्वत्र (गीता 13।28)' इति+आद्याः। न्यायतः+च - 'सर्पान्+कुशाग्राणि तथा+उदपानम्+ ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतः+तत्र पतन्ति केचित्+ज्ञाने फलम्+ पश्य यथाविशिष्टम् (महा0 शा0 201।16)'। तथा च - देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः धर्माधर्मानुष्ठानकृत् जायते म्रियते च इति अवगम्यते; देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मुच्यन्ते इति न केनचित् प्रत्याख्यातुम्+ शक्यम्+ न्यायतः। तत्र एवम्+ सति, क्षेत्रज्ञस्य ईश्वरस्य+एव सतः अविद्याकृतोपाधिभेदतः संसारित्वम्+इव भवति, यथा देहाद्यात्मत्वम्+आत्मनः। सर्वजन्तूनाम्+ हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः, यथा स्थाणौ पुरुषनिश्चयः, न च एतावता पुरुषधर्मः स्थाणोः भवति, स्थाणुधर्मः+ वा पुरुषस्य, तथा न चैतन्यधर्मः+ देहस्य, देहधर्मः+ वा चेतनस्य एवम्+ सुखदुःखमोहात्मकत्वादिः आत्मनः न युक्तः; अविद्याकृतत्वाविशेषात्, जरामृत्युवत्।। न, अतुल्यत्वात्; इति चेत् - स्थाणुपुरुषौ ज्ञेयौ+एव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया; देहात्मनोः+तु ज्ञेयज्ञात्रोः+एव इतरेतराध्यासः, इति न समः दृष्टान्तः। अतः देहधर्मः ज्ञेयः+अपि ज्ञातुः+आत्मनः भवति+इति चेत्, न; अचैतन्यादिप्रसङ्गात्। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति, तर्हि, 'ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपिताः, जरामरणादयः+तु न भवन्ति' इति विशेषहेतुः वक्तव्यः। 'न भवन्ति' इति अस्ति अनुमानम् - अविद्याध्यारोपितत्वात् जरामरणादिवत् इति, हेयत्वात्, उपादेयत्वात्+च इत्यादि। तत्र एवम्+ सति, कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति, न तेन ज्ञातुः किञ्चित् दुष्यति, यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना।। एवम्+ च सति, सर्वक्षेत्रेषु+अपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रम्+अपि न+आशङ्क्यम्। न हि क्वचित्+अपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अपकारः+ वा दृष्टः।। यत्+तु उक्तम् - ?न समः दृष्टान्तः इति,? तत् असत्। कथम्? अविद्याध्यासमात्रम्+ हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यम्+ विवक्षितम्। तत् न व्यभिचरति। यत्+तु ज्ञातरि व्यभिचरति इति मन्यसे, तस्य+अपि अनैकान्तिकत्वम्+ दर्शितम्+ जरादिभिः।। अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न; अविद्यायाः तामसत्वात्। तामसः+ हि प्रत्ययः, आवरणात्मकत्वात् अविद्या विपरीतग्राहकः, संशयोपस्थापकः+ वा, अग्रहणात्मकः+ वा; विवेकप्रकाशभावे तदभावात्, तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः।। अत्र आह - एवम्+ तर्हि ज्ञातृधर्मः अविद्या? न; करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः। यत्+तु मन्यसे - ज्ञातृधर्मः अविद्या, तत्+एव च अविद्याधर्मवत्त्वम्+ क्षेत्रज्ञस्य संसारित्वम्; तत्र यत्+उक्तम् 'ईश्वरः+ एव क्षेत्रज्ञः, न संसारी' इति+एतत् अयुक्तम्+इति - तत् न; यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनात्। न विपरीतादिग्रहणम्+ तत्+निमित्तम्+ वा तैमिरिकत्वादिदोषः ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनात् न ग्रहीतुः+धर्मः यथा; तथा सर्वत्र+एव अग्रहणविपरीतसंशयप्रत्ययाः+तन्निमित्ताः करणस्य+एव कस्यचित् भवितुम्+अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य। संवेद्यत्वात्+च तेषाम्+ प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम् - संवेद्यत्वात्+एव स्वात्मव्यतिरिक्तसंवेद्यत्वम्; सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्। आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः, ततः न कदाचित्+अपि तेन वियोगः स्यात्। अविक्रियस्य च व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोगानुपपत्तेः, सिद्धम्+ क्षेत्रज्ञस्य नित्यम्+एव ईश्वरत्वम्; 'अनादित्वात्+निर्गुणत्वात् (गीता 13।31)' इत्यादि+ईश्वरवचनात्+च।। ननु एवम्+ सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यात्+इति चेत्, न; सर्वैः+अभ्युपगतत्वात्। सर्वैः+हि आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति। कथम् अभ्युपगतः इति? मुक्तात्मनाम्+ हि संसारसंसारित्वव्यवहाराभावः सर्वैः+एव आत्मवादिभिः इष्यते। न च तेषाम्+ शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता। तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यम्+ भवतु; अविद्याविषये च अर्थवत्त्वम् - यथा द्वैतिनाम्+ सर्वेषाम्+ बन्धावस्थायाम्+एव शास्त्राद्यर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम्।। ननु आत्मनः बन्धमुक्तावस्थे परमार्थतः+ एव वस्तुभूते द्वैतिनाम्+ सर्वेषाम्। अतः हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वम्+ स्यात्। अद्वैतिनाम्+ पुनः, द्वैतस्य अपरमार्थत्वात्, अविद्याकृतत्वात् बन्धावस्थायाः+च आत्मनः अपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न; आत्मनः अवस्थाभेदानुपपत्तेः। यदि तावत् आत्मनः बन्धमुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा? युगपत् तावत् विरोधात् न संभवतः स्थितिगती इव एकस्मिन्। क्रमभावित्वे च,निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः। अन्यनिमित्तत्वे च स्वतः अभावात् अपरमार्थत्वप्रसङ्गः। तथा च सति अभ्युपगमहानिः। किञ्च, बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायाम्+ बन्धावस्था पूर्वम्+ प्रकल्प्या, अनादिमती अन्तवती च; तत्+च प्रमाणविरुद्धम्। तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धा+एव अभ्युपगम्यते। न च अवस्थावतः अवस्थान्तरम्+ गच्छतः नित्यत्वम् उपपादयितुम्+ शक्यम्। अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदः+ न कल्प्यते, अतः द्वैतिनाम्+अपि शास्त्रानर्थक्यादिदोषः अपरिहार्यः+ एव; इति समानत्वात् न अद्वैतवादिना परिहर्तव्यः दोषः।। न च शास्त्रानर्थक्यम्, यथाप्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्य। अविदुषाम्+ हि फलहेत्वोः अनात्मनोः आत्मदर्शनम्, न विदुषाम्; विदुषाम्+ हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति, तयोः अहम्+इति आत्मदर्शनानुपपत्तेः। न हि अत्यन्तमूढः उन्मत्तादिः+अपि जलाग्न्योः छायाप्रकाशयोः+वा एकात्म्यम्+ पश्यति; किम्+उत विवेकी। तस्मात् न विधिप्रतिषेधशास्त्रम्+ तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति। न हि 'देवदत्त, त्वम् इदम्+ कुरु' इति कस्मिंश्चित् कर्मणि नियुक्ते, विष्णुमित्रः 'अहम्+ नियुक्तः' इति तत्रस्थः नियोगम्+ शृण्वन्+अपि प्रतिपद्यते। वियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रतिपत्तिः; तथा फलहेत्वोः+अपि।। ननु प्राकृतसंबन्धापेक्षया युक्ता+एव प्रतिपत्तिः शास्त्रार्थविषया - फलहेतुभ्याम् अन्यात्मविषयदर्शने+अपि सति - इष्टफलहेतौ प्रवर्तितः अस्मि, अनिष्टफलहेतोः+च निवर्तितः अस्मि+इति; यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः। न; व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्राक्+एव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थः+ हि फलहेतुभ्याम् आत्मनः अन्यत्वम्+ प्रतिपद्यते, न पूर्वम्। तस्मात् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्।। ननु 'स्वर्गकामः+ यजेत' 'न कलञ्जम्+ भक्षयेत्' इत्यादौ आत्मव्यतिरेकदर्शिनाम् अप्रवृत्तौ, केवलदेहाद्यात्मदृष्टीनाम्+ च; अतः कर्तुः अभावात् शास्त्रानर्थक्यम्+इति चेत्, न; यथाप्रसिद्धितः+ एव प्रवृत्तिनिवृत्त्युपपत्तेः। ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् तावत् न प्रवर्तते। तथा नैरात्म्यवादी+अपि न+अस्ति परलोकः इति न प्रवर्तते। यथाप्रसिद्धितः+तु विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्वः आत्मविशेषानभिज्ञः कर्मफलसंजाततृष्णः श्रद्दधानतया च प्रवर्तते। इति सर्वेषाम्+ न प्रत्यक्षम्। अतः न शास्त्रानर्थक्यम्।। विवेकिनाम् अप्रवृत्तिदर्शनात् तदनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न; कस्यचित्+एव विवेकोपपत्तेः। अनेकेषु हि प्राणिषु कश्चित्+एव विवेकी स्यात्, यथा+इदानीम्। न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादिदोषतन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्तिदर्शनात्, स्वाभाव्यात्+च प्रवृत्तेः - 'स्वभावः+तु प्रवर्तते (गीता 5।14)' इति हि उक्तम्।। तस्मात् अविद्यामात्रम्+ संसारः यथादृष्टविषयः एव। न क्षेत्रज्ञस्य केवलस्य अविद्या तत्+कार्यम्+ च। न च मिथ्याज्ञानम्+ परमार्थवस्तु दूषयितुम्+ समर्थम्। न हि ऊषरदेशम्+ स्नेहेन पङ्कीकर्तुम्+ शक्नोति मरीच्युदकम्। तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुम्+ शक्नोति। अतः+च+इदम्+उक्तम् - 'क्षेत्रज्ञम्+ च+अपि माम्+ विद्धि (गीता 13।2) ', 'अज्ञानेन+आवृतम्+ ज्ञानम् (गीता 5।15)' इति च।। अथ किम्+इदम्+ संसारिणाम्+इव 'अहम्+एवम्' 'मम+एव+इदम्' इति पण्डितानाम्+अपि? शृणु; इदम्+ तत् पाण्डित्यम्, यत् क्षेत्रे एव आत्मदर्शनम्। यदि पुनः क्षेत्रज्ञम् अविक्रियम्+ पश्येयुः, ततः न भोगम्+ कर्म वा आकाङ्क्षेयुः 'मम स्यात् ' इति। विक्रिया+एव भोगकर्मणी। अथ एवम्+ सति, फलार्थित्वात् अविद्वान् प्रवर्तते। विदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसंघातव्यापारोपरमे निवृत्तिः उपचर्यते।। इदम्+ च अन्यत् पाण्डित्यम्+ केषाञ्चित् अस्तु - क्षेत्रज्ञः ईश्वरः+ एव। क्षेत्रम्+ च अन्यत् क्षेत्रज्ञस्य+एव विषयः। अहम्+ तु संसारी सुखी दुःखी च। संसारोपरमः+च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन, ध्यानेन च ईश्वरम्+ क्षेत्रज्ञम्+ साक्षात्कृत्वा तत्स्वरूपावस्थानेन+इति। यः+च एवम्+ बुध्यते, यः+च बोधयति, न+असौ क्षेत्रज्ञः इति। एवम्+ मन्वानः यः सः पण्डितापसदः, संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वम्+ करोमि+इति; आत्महा स्वयम्+ मूढः अन्यान्+च व्यामोहयति शास्त्रार्थसंप्रदायरहितत्वात्, श्रुतहानिम् अश्रुतकल्पनाम्+ च कुर्वन्। तस्मात् असंप्रदायवित् सर्वशास्त्रवित्+अपि मूर्खवत्+एव उपेक्षणीयः।। यत्+तु+उक्तम् 'ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वम्+ प्राप्नोति, क्षेत्रज्ञानाम्+ च ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गः' इति, एतौ दोषौ प्रत्युक्तौ 'विद्याविद्ययोः वैलक्षण्याभ्युपगमात्' इति। कथम्? अविद्यापरिकल्पितदोषेण तद्विषयम्+ वस्तु पारमार्थिकम्+ न दुष्यति+इति। तथा च दृष्टान्तः दर्शितः - मरीच्यम्भसा ऊषरदेशः+ न पङ्कीक्रियते इति। संसारिणः अभावात् संसाराभावप्रसङ्गदोषः+अपि संसारसंसारिणोः अविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः।। ननु अविद्यावत्त्वम्+एव क्षेत्रज्ञस्य संसारित्वदोषः। तत्कृतम्+ च सुखित्वदुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न; ज्ञेयस्य क्षेत्रधर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः। यावत् किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वम्+एव, न क्षेत्रज्ञधर्मत्वम्। न च तेन क्षेत्रज्ञः दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः। यदि हि संसर्गः स्यात्, ज्ञेयत्वम्+एव न+उपपद्येत। यदि आत्मनः धर्मः अविद्यावत्त्वम्+ दुःखित्वादि च कथम्+ भोः प्रत्यक्षम् उपलभ्यते, कथम्+ वा क्षेत्रज्ञधर्मः? 'ज्ञेयम्+ च सर्वम्+ क्षेत्रम्+ ज्ञाता+एव क्षेत्रज्ञः' इति अवधारिते ?'अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वम्+ क्षेत्रज्ञधर्मत्वम्+ तस्य च प्रत्यक्षोपलभ्यत्वम्?' इति विरुद्धम् उच्यते अविद्यामात्रावष्टम्भात् केवलम्।। अत्र आह - सा अविद्या कस्य ?इति। यस्य दृश्यते तस्य एव। कस्य दृश्यते इति? अत्र उच्यते- 'अविद्या कस्य दृश्यते? इति प्रश्नः निरर्थकः। कथम्? दृश्यते चेत् अविद्या' तद्वन्तम्+अपि पश्यसि। न च तद्वति उपलभ्यमाने 'सा कस्य?' इति प्रश्नः+ युक्तः। न हि गोमति उपलभ्यमाने 'गावः कस्य?' इति प्रश्नः अर्थवान् भवति। ननु विषमः+ दृष्टान्तः। गवाम्+ तद्वतः+च प्रत्यक्षत्वात् तत्संबन्धः+अपि प्रत्यक्षः+ इति प्रश्नः+ निरर्थकः। न तथा अविद्या तद्वान्+च प्रत्यक्षौ, यतः प्रश्नः निरर्थकः स्यात्। अप्रत्यक्षेण अविद्यावता अविद्यासंबन्धे ज्ञाते, किम्+ तव स्यात्? अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात्। यस्य अविद्या, सः ताम्+ परिहरिष्यति। ननु मम+एव अविद्या। जानासि तर्हि अविद्याम्+ तद्वन्तम्+ च आत्मानम्। जानामि, न तु प्रत्यक्षेण। अनुमानेन चेत् जानासि, कथम्+ संबन्धग्रहणम्? न हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले संबन्धः ग्रहीतुम्+ शक्यते, अविद्यायाः+ विषयत्वेन+एव ज्ञातुः उपयुक्तत्वात्। न च ज्ञातुः अविद्यायाः+च संबन्धस्य यः ग्रहीता, ज्ञानम्+ च अन्यत् तद्विषयम्+ संभवति; अनवस्थाप्राप्तेः। यदि ज्ञात्रा+अपि ज्ञेयसंबन्धः+ ज्ञायते, अन्यः ज्ञाता कल्प्यः स्यात्, तस्य+अपि अन्यः, तस्य+अपि अन्यः इति अनवस्था अपरिहार्या। यदि पुनः अविद्या ज्ञेया, अन्यत्+वा ज्ञेयम्+ ज्ञेयम्+एव। तथा ज्ञाता+अपि ज्ञाता+एव, न ज्ञेयम्+ भवति। यदा च एवम्, अविद्यादुःखित्वाद्यैः न ज्ञातुः क्षेत्रज्ञस्य किञ्चित् दुष्यति।। ननु अयम्+एव दोषः, यत् दोषवत्क्षेत्रविज्ञातृत्वम्; न च विज्ञानस्वरूपस्य+एव अविक्रियस्य विज्ञातृत्वोपचारात्; यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः, तद्वत्। यथा अत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वतः+ एव दर्शितः - अविद्याध्यारोपितैः एव क्रियाकारकादिः आत्मनि उपचर्यते; तथा तत्र तत्र 'यः+ एनम्+ वेत्ति हन्तारम् (गीता 2।19)' 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता 3।27)' 'न+आदत्ते कस्यचित्+पापम् (गीता 5।15)' इत्यादिप्रकरणेषु दर्शितः। तथा+एव च व्याख्यातम् अस्माभिः। उत्तरेषु च प्रकरणेषु दर्शयिष्यामः।। हन्त! तर्हि आत्मनि क्रियाकारकफलात्मतायाः स्वतः अभावे, अविद्यया च अध्यारोपितत्वे, कर्माणि अविद्वत्कर्तव्यानि+एव, न विदुषाम् इति प्राप्तम्। सत्यम् एवम्+ प्राप्तम्, एतत्+एव च 'न हि देहभृता शक्यम् (गीता 18।11)' इत्यत्र दर्शयिष्यामः। सर्वशास्त्रार्थोपसंहारप्रकरणे च 'समासेन+एव कौन्तेय निष्ठा ज्ञानस्य या परा (गीता 18।50)' इत्यत्र विशेषतः दर्शयिष्यामः। अलम् इह बहुप्रपञ्चनेन, इति उपसंह्रियते।। 'इदम्+ शरीरम् (गीता13।1)' इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकः अयम् उपन्यस्यते 'तत्+क्षेत्रम्+ यत्+च (गीता 13।3)' इत्यादि, व्याचिख्यासितस्य हि अर्थस्य संग्रहोपन्यासः न्याय्यः इति - तत्+क्षेत्रम्+ यत्+च यादृक् च यत्+विकारि यतः+च यत्। सः+ च यः+ यत्प्रभावः+च तत्+समासेन मे शृणु।।13.3।। ।।13.3।। - यत् निर्दिष्टम् 'इदम्+ शरीरम्' इति तत् तच्छब्देन परामृशति। यत्+च इदम्+ निर्दिष्टम्+ क्षेत्रम्+ तत् यादृक् यादृशम्+ स्वकीयैः धर्मैः। च-शब्दः समुच्चयार्थः। यद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् च यत्, कार्यम् उत्पद्यते इति वाक्यशेषः। सः+ च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावः+ च। तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यम्+ यथाविशेषितम्+ समासेन संक्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः।। तत् क्षेत्रक्षेत्रज्ञयाथात्म्यम्+ विवक्षितम्+ स्तौति श्रोतृबुद्धिप्ररोचनार्थम् ?- ऋषिभिः+बहुधा गीतम्+ छन्दोभिः+विविधैः पृथक्। ब्रह्मसूत्रपदैः+च+एव हेतुमद्भिः+विनिश्चितैः।।13.4।। ।।13.4।। - ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारम्+ गीतम्+ कथितम्। छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम्। किञ्च, ब्रह्मसूत्रपदैः+च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैः+एव च क्षेत्रक्षेत्रज्ञयाथात्म्यम् 'गीतम्' इति अनुवर्तते। 'आत्मा+इति+एव+उपासीत (बृह0 उ0 1।4।7)' इति+एवम्+आदिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः।। स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान् - महाभूतानि+अहङ्कारः+ बुद्धिः+अव्यक्तम्+एव च। इन्द्रियाणि दशैकम्+ च पञ्च च+इन्द्रियगोचराः।।13.5।। ।।13.5।। - महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वात् भूतानि च सूक्ष्माणि। स्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहंकारः महाभूतकारणम् अहंप्रत्ययलक्षणः। अहंकारकारणम्+ बुद्धिः अध्यवसायलक्षणा। तत्कारणम् अव्यक्तम्+एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः 'मम माया दुरत्यया (गीता 7।14)' इति+उक्तम्। एवशब्दः प्रकृत्यवधारणार्थः एतावति+एव अष्टधा भिन्ना प्रकृतिः। च-शब्दः भेदसमुच्चयार्थः। इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि; तानि दश। कम्+ च; किम्+ तत्? मनः एकादशम्+ संकल्पाद्यात्मकम्। पञ्च च इन्द्रियगोचराः शब्दादयः+ विषयाः। तानि एतानि सांख्याः चतुर्विंशतितत्त्वानि आचक्षते।। इच्छा द्वेषः सुखम्+ दुःखम्+ सङ्घातः+चेतना धृतिः। एतत्+क्षेत्रम्+ समासेन सविकारम्+उदाहृतम्।।13.6।। ।।13.6।। - इच्छा, यज्जातीयम्+ सुखहेतुम्+अर्थम्, उपलब्धवान् पूर्वम्, पुनः तज्जातीयम्+उपलभमानः तम्+ अर्थम्+ समादातुम्+ इच्छति सुखहेतुः+इति; सा इयम्+ इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम्। तथा द्वेषः, यज्जातीयम्+अर्थम्+ दुःखहेतुत्वेन अनुभूतवान्, पुनः तज्जातीयम्+अर्थम्+उपलभमानः तम्+ द्वेष्टि; सः+अयम्+ द्वेषः ज्ञेयत्वात् क्षेत्रम्+एव। तथा सुखम् अनुकूलम्+ प्रसन्नसत्त्वात्मकम्+ ज्ञेयत्वात् क्षेत्रम्+एव। दुःखम्+ प्रतिकूलात्मकम्; ज्ञेयत्वात् तत्+अपि क्षेत्रम्। संघातः देहेन्द्रियाणाम्+ संहतिः। तस्याम्+अभिव्यक्तान्तःकरणवृत्तिः, तप्तः+ इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना; सा च क्षेत्रम्+ ज्ञेयत्वात्। धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते; सा च ज्ञेयत्वात् क्षेत्रम्। सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम्। यतः+ उक्तम्+उपसंहरति तत् क्षेत्रम्+ समासेन सविकारम्+ सह विकारेण महदादिना उदाहृतम् उक्तम्।। यस्य क्षेत्रभेदजातस्य संहतिः 'इदम्+ शरीरम्+ क्षेत्रम्' इति उक्तम्, तत् क्षेत्रम्+ व्याख्यातम्+ महाभूतादिभेदभिन्नम्+ धृत्यन्तम्। क्षेत्रज्ञः वक्ष्यमाणविशेषणः - यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वम्+ भवति, तम् 'ज्ञेयम्+ यत्+तत्+प्रवक्ष्यामि (गीता 13।12)' इत्यादिना सविशेषणम्+ स्वयम्+एव वक्ष्यति भगवान्। अधुना तु तज्ज्ञानसाधनगणम्+अमानित्वादिलक्षणम्, यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणम्+ ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यम्+ विदधाति भगवान् - अमानित्वम्+अदम्भित्वम्+अहिंसा क्षान्तिः+आर्जवम्। आचार्योपासनम्+ शौचम्+ स्थैर्यम्+आत्मविनिग्रहः।।13.7।। ।।13.7।। - अमानित्वम्+ मानिनः भावः मानित्वम्+आत्मनः श्लाघनम्, तदभावः अमानित्वम्। अदम्भित्वम्+ स्वधर्मप्रकटीकरणम्+ दम्भित्वम्, तदभावः अदम्भित्वम्। अहिंसा अहिंसनम्+ प्राणिनाम्+अपीडनम्। क्षान्तिः परापराधप्राप्तौ अविक्रिया। आर्जवम् ऋजुभावः अवक्रत्वम्। आचार्योपासनम्+ मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम् शौचम्+ कायमलानाम्+ मृज्जलाभ्याम्+ प्रक्षालनम्; अन्तः+च मनसः प्रतिपक्षभावनया रागादिमलानाम्+अपनयनम्+ शौचम्। स्थैर्यम्+ स्थिरभावः, मोक्षमार्गे एव कृताध्यवसायत्वम्। आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसंघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः।। किञ्च - इन्द्रियार्थेषु वैराग्यम्+अनहङ्कारः+ एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्।।13.8।। ।।13.8।। - इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावः+ वैराग्यम् अनहंकारः अहंकाराभावः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्+ जन्म च मृत्युः+च जरा च व्याधयः+च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकम्+ दोषानुदर्शनम्। जन्मनि गर्भवासयोनिद्वारनिःसरणम्+ दोषः, तस्य अनुदर्शनम्+आलोचनम्। तथा मृत्यौ दोषानुदर्शनम्। तथा जरायाम्+ प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनम्+ परिभूतता च+इति। तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनम्। तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु। अथवा दुःखानि+एव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् - दुःखम्+ जन्म, दुःखम्+ मृत्युः, दुःखम्+ जरा, दुःखम्+ व्याधयः। दुःखनिमित्तत्वात् जन्मादयः दुःखम्, न पुनः स्वरूपेण+एव दुःखम्+इति। एवम्+ जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषयभोगेषु वैराग्यम्+उपजायते। ततः प्रत्यगात्मनि प्रवृत्तिः करणानाम्+आत्मदर्शनाय। एवम्+ ज्ञानहेतुत्वात् ज्ञानम्+उच्यते जन्मादिदुःखदोषानुदर्शनम्।। किञ्च - असक्तिः+अनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यम्+ च समचित्तत्वम्+इष्टानिष्टोपपत्तिषु।।13.9।। ।।13.9।। - असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम्, तदभावः असक्तिः। अनभिष्वङ्गः अभिष्वङ्गाभावः। अभिष्वङ्गः+ नाम आसक्तिविशेषः+ एव अनन्यात्मभावनालक्षणः; यथा अन्यस्मिन् सुखिनि दुःखिनि वा 'अहम्+एव सुखी, दुःखी च,' जीवति मृते वा 'अहम्+एव जीवामि मरिष्यामि च' इति। क्व इति आह - पुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येषु+अपि अत्यन्तेष्टेषु दासवर्गादिषु। तत्+च उभयम्+ ज्ञानार्थत्वात् ज्ञानम्+उच्यते। नित्यम्+ च समचित्तत्वम्+ तुल्यचित्तता। क्व? इष्टानिष्टोपपत्तिषु इष्टानाम्+अनिष्टानाम्+ च उपपत्तयः संप्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यम्+एव तुल्यचित्तता। इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टोपपत्तिषु। तत्+च तत् नित्यम्+ समचित्तत्वम्+ ज्ञानम्।। किञ्च - मयि च+अनन्ययोगेन भक्तिः+अव्यभिचारिणी। विविक्तदेशसेवित्वम्+अरतिः+जनसंसदि।।13.10।। ।।13.10।। - मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना 'न अन्यः+ भगवतः+ वासुदेवात् परः अस्ति, अतः सः+ एव नः गतिः' इति+एवम्+ निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनम्+ भक्तिः न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्। विविक्तदेशसेवित्वम्, विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिः+च रहितः अरण्यनदीपुलिनदेवगृहादिभिः+विविक्तः+ देशः, तम्+ सेवितुम्+ शीलम्+अस्य इति विविक्तदेशसेवी, तद्भावः विवक्तदेशसेवित्वम्। विविक्तेषु हि देशेषु चित्तम्+ प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते। अतः विविक्तदेशसेवित्वम्+ ज्ञानम्+उच्यते। अरतिः अरमणम्+ जनसंसदि, जनानाम्+ प्राकृतानाम्+ संस्कारशून्यानाम् अविनीतानाम्+ संसत् समवायः जनसंसत्; न संस्कारवताम्+ विनीतानाम्+ संसत्; तस्याः ज्ञानोपकारकत्वात्। अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम्।। किञ्च - अध्यात्मज्ञाननित्यत्वम्+ तत्त्वज्ञानार्थदर्शनम्। एतत्+ज्ञानम्+इति प्रोक्तम्+अज्ञानम्+ यत्+अतः+अन्यथा।।13.11।। ।।13.11।। - अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयम्+ ज्ञानम् अध्यात्मज्ञानम्, तस्मिन् नित्यभावः नित्यत्वम्। अमानित्वादीनाम्+ ज्ञानसाधनानाम्+ भावनापरिपाकनिमित्तम्+ तत्त्वज्ञानम्, तस्य अर्थः मोक्षः संसारोपरमः; तस्य आलोचनम्+ तत्त्वज्ञानार्थदर्शनम्; तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यात्+इति। तत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्+उक्तम्+ ज्ञानम् इति प्रोक्तम्+ ज्ञानार्थत्वात्। अज्ञानम्+ यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेण। मानित्वम्+ दम्भित्वम्+ हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानम्+ विज्ञेयम्+ परिहरणाय, संसारप्रवृत्तिकारणत्वात् इति।। यथोक्तेन ज्ञानेन ज्ञातव्यम्+ किम् इति+आकाङ्क्षायाम्+आह - 'ज्ञेयम्+ यत्+तत् ' इत्यादि। ननु यमाः नियमाः+च अमानित्वादयः। न तैः ज्ञेयम्+ ज्ञायते। न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकम्+ दृष्टम्। सर्वत्र+एव च यत्+विषयम्+ ज्ञानम्+ तत्+एव तस्य ज्ञेयस्य परिच्छेदकम्+ दृश्यते। न हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः। न+एषः+ दोषः, ज्ञाननिमित्तत्वात् ज्ञानम्+उच्यते इति हि अवोचाम; ज्ञानसहकारिकारणत्वात्+च - ज्ञेयम्+ यत्+तत्+प्रवक्ष्यामि यत्+ज्ञात्वा+अमृतमश्नुते। अनादिमत्परम्+ ब्रह्म न सत्+तत्+न+असत्+उच्यते।।13.12।। ।।13.12।। - ज्ञेयम्+ ज्ञातव्यम्+ यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि। किम्+ फलम्+ तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह - यत् ज्ञेयम्+ ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते, न पुनः म्रियते इत्यर्थः। अनादिमत् आदिः अस्य अस्ति+इति आदिमत्, न आदिमत् अनादिमत्; किम्+ तत्? परम्+ निरतिशयम्+ ब्रह्म, 'ज्ञेयम्' इति प्रकृतम्।। अत्र केचित् 'अनादि मत्परम्' इति पदम्+ छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टम्+ स्यात् इति। अर्थविशेषम्+ च दर्शयन्ति - अहम्+ वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इति। सत्यम्+एवम्+अपुनः+उक्तम्+ स्यात्, अर्थः चेत् संभवति। न तु अर्थः संभवति, ब्रह्मणः सर्वविशेषप्रतिषेधेन+एव विजिज्ञापयिषितत्वात् 'न सत्+तत्+न+असत्+उच्यते' इति। विशिष्टशक्तिमत्त्वप्रदर्शनम्+ विशेषप्रतिषेधः+च इति विप्रतिषिद्धम्। तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वे+अपि प्रयोगः श्लोकपूरणार्थः।। अमृतत्वफलम्+ ज्ञेयम्+ मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह - न सत् तत् ज्ञेयम्+उच्यते इति न अपि असत् तत् उच्यते।। ननु महता परिकरबन्धेन कण्ठरवेण उद्धुष्य 'ज्ञेयम्+ प्रवक्ष्यामि' इति, अननुरूपम्+उक्तम्+ 'न सत्+तत्+न+असत्+उच्यते' इति। न, अनुरूपम्+एव उक्तम्। कथम्? सर्वासु हि उपनिषत्सु ज्ञेयम्+ ब्रह्म 'न+इति न+इति (बृह0 उ0 4।4।22)' 'अस्थूलमनणु (बृह0 उ0 3।3।8)' इत्यादिविशेषप्रतिषेधेन+एव निर्दिश्यते, न 'इदम्+ तत् ' इति, वाचः अगोचरत्वात्।। ननु न तत्+अस्ति, यत्+वस्तु अस्तिशब्देन न+उच्यते। अथ अस्तिशब्देन न+उच्यते, न+अस्ति तत् ज्ञेयम्। विप्रतिषिद्धम्+ च - 'ज्ञेयम्+ तत् ', 'अस्तिशब्देन न+उच्यते' इति च। न तावत्+न+अस्ति, नास्तिबुद्ध्यविषयत्वात्।। ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एव। तत्र एवम्+ सति ज्ञेयम्+अपि अस्तिबुद्ध्यनुगतप्रत्ययविषयम्+ वा स्यात्, नास्तिबुद्ध्यनुगतप्रत्ययविषयम्+ वा स्यात्। न, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्। यद्धि इन्द्रियगम्यम्+ वस्तु घटादिकम्, तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयम्+ वा स्यात्, नास्तिबुद्ध्यनुगतप्रत्ययविषयम्+ वा स्यात्। इदम्+ तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् न घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः 'न सत्+तत्+न+असत्' इति उच्यते।। यत्+तु उक्तम् - विरुद्धम्+उच्यते, 'ज्ञेयम्+ तत्' 'न सत्+तत्+न+असत्+उच्यते' इति - न विरुद्धम्, 'अन्यत्+एव तद्विदितादथो अविदितादधि (के0 उ0 1।3)' इति श्रुतेः। श्रुतिः+अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम्+आरभ्य 'यदि+अमुष्मिन्+लोके+अस्ति वा न वा+इति (तै0 सं0 6।1।1)' इति+एवम्+इति चेत्, न; विदिताविदिताभ्याम्+अन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात् 'यदि+अमुष्मिन्' इत्यादि तु विधिशेषः अर्थवादः। उपपत्तेः+च सदसदादिशब्दैः ब्रह्म न+उच्यते इति। सर्वः+ हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणः+च श्रोतृभिः, जातिक्रियागुणसंबन्धद्वारेण संकेतग्रहणसव्यपेक्षः अर्थम्+ प्रत्याययति; न अन्यथा, अदृष्टत्वात्। तत् यथा - 'गौः' 'अश्वः' इति वा जातितः, 'पचति' 'पठति ' इति वा क्रियातः, 'शुक्लः' 'कृष्णः' इति वा गुणतः, 'धनी' 'गोमान्' इति वा संबन्धतः। न तु ब्रह्म जातिमत्, अतः न सदादिशब्दवाच्यम्। न+अपि गुणवत्, येन गुणशब्देन उच्येत, निर्गुणत्वात्। न+अपि क्रियाशब्दवाच्यम्+ निष्क्रियत्वात् 'निष्कलम्+ निष्क्रियम्+ शान्तम् (श्वे0 उ0 6।19)' इति श्रुतेः। न च संबन्धी, एकत्वात्। अद्वयत्वात् अविषयत्वात् आत्मत्वात्+च न केनचित् शब्देन उच्यते इति युक्तम्; 'यतः+ वाचः+ निवर्तन्ते (तै0 उ0 2।4।9)' इत्यादिश्रुतिभिः+च।। सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायाम्+ ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वम्+ प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थम्+आह - सर्वतःपाणिपादम्+ तत्+सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमत्+लोके सर्वम्+आवृत्य तिष्ठति।।13.13।। ।।13.13।। - सर्वतःपाणिपादम्+ सर्वतः पाणयः पादाः+च अस्य इति सर्वतःपाणिपादम्+ तत् ज्ञेयम्। सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वम्+ विभाव्यते। क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते। क्षेत्रम्+ च पाणिपादादिभिः अनेकधा भिन्नम्। क्षेत्रोपाधिभेदकृतम्+ विशेषजातम्+ मिथ्या+एव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वम्+उक्तम् 'न सत्+तत्+न+असत्+उच्यते' इति। उपाधिकृतम्+ मिथ्यारूपम्+अपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते 'सर्वतःपाणिपादम्' इत्यादि। तथा हि संप्रदायविदाम्+ वचनम् - 'अध्यारोपापवादाभ्याम्+ निष्प्रपञ्चम्+ प्रपञ्च्यते' इति। सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि 'ज्ञेयस्य' इति उपचारतः उच्यन्ते। तथा व्याख्येयम् अन्यत्। सर्वतःपाणिपादम्+ तत् ज्ञेयम्। सर्वतोक्षिशिरोमुखम्+ सर्वतः अक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतोक्षिशिरोमुखम्; सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत्, लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिम्+ लभते।। उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणात् ज्ञेयस्य तद्वत्ताशङ्का मा भूत् इत्येवमर्थः श्लोकारम्भः - सर्वेन्द्रियगुणाभासम्+ सर्वेन्द्रियविवर्जितम्। असक्तम्+ सर्वभृत्+च+एव निर्गुणम्+ गुणभोक्तृ च।।13.14।। ।।13.14।। - सर्वेन्द्रियगुणाभासम्+ सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे च बुद्धिमनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रियग्रहणेन गृह्यन्ते। अपि च, अन्तःकरणोपाधिद्वारेण+एव श्रोत्रादीनाम्+अपि उपाधित्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसंकल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासम्+ सर्वेन्द्रियव्यापारैः व्यापृतम्+इव तत् ज्ञेयम् इत्यर्थः; 'ध्यायति+इव लेलायति+इव (बृह0 उ0 4।3।7)' इति श्रुतेः। कस्मात् पुनः कारणात् न व्यापृतम्+एव+इति गृह्यते इत्यतः आह - सर्वेन्द्रियविवर्जितम्, सर्वकरणरहितम्+इत्यर्थः। अतः न करणव्यापारैः व्यापृतम्+ तत् ज्ञेयम्। यः+तु अयम्+ मन्त्रः - 'अपाणिपादः+ जवनः+ ग्रहीता पश्यति+अचक्षुः सः+ शृणोति+अकर्णः (श्वे0 उ0 3।19)' इत्यादिः, सः+ सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवम्+ प्रदर्शनार्थः, न तु साक्षात्+एव जवनादिक्रियावत्त्वप्रदर्शनार्थः। 'अन्धः+ मणिम्+अविन्दत् (तै0 आ0 1।11)' इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थः। यस्मात् सर्वकरणवर्जितम्+ ज्ञेयम्, तस्मात् असक्तम्+ सर्वसंश्लेषवर्जितम्। यद्यपि एवम्, तथा+अपि सर्वभृत्+च एव। सदास्पदम्+ हि सर्वम्+ सर्वत्र सद्बुद्ध्यनुगमात्। न हि मृगतृष्णिकादयः+अपि निरास्पदाः भवन्ति। अतः सर्वभृत् सर्वम्+ बिभर्ति इति। स्यात् इदम्+ च अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम् - निर्गुणम्+ सत्त्वरजस्तमांसि गुणाः तैः वर्जितम्+ तत् ज्ञेयम्, तथा+अपि गुणभोक्तृ च गुणानाम्+ सत्त्वरजस्तमसाम्+ शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानाम्+ भोक्तृ च उपलब्धृ च तत् ज्ञेयम् इत्यर्थः।। किञ्च - बहिः+अन्तः+च भूतानाम्+अचरम्+ चरम्+एव च। सूक्ष्मत्वात्+तत्+अविज्ञेयम्+ दूरस्थम्+ च+अन्तिके च तत्।।13.15।। ।।13.15।। - बहिः त्वक्पर्यन्तम्+ देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तम्+एव अवधिम्+ कृत्वा बहिः उच्यते। तथा प्रत्यगात्मानम्+अपेक्ष्य देहम्+एव अवधिम्+ कृत्वा अन्तः उच्यते। 'बहिः+अन्तः+ च' इति+उक्ते मध्ये अभावे प्राप्ते, इदम्+उच्यते - अचरम्+ चरम्+एव च, यत् चराचरम्+ देहाभासम्+अपि तत्+एव ज्ञेयम्+ यथा रज्जुसर्पाभासः। यदि अचरम्+ चरम्+एव च स्यात् व्यवहारविषयम्+ सर्वम्+ ज्ञेयम्, किमर्थम् 'इदम्' इति सर्वैः न विज्ञेयम् इति? उच्यते - सत्यम्+ सर्वाभासम्+ तत्; तथा+अपि व्योमवत् सूक्ष्मम्। अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयम्+अपि अविज्ञेयम् अविदुषाम्। विदुषाम्+ तु, 'आत्मा+एव+इदम्+ सर्वम् (छा0 उ0 7।25।2)' 'ब्रह्म+एव+इदम्+ सर्वम् (बृ0 उ0 2।5।1)' इत्यादिप्रमाणतः नित्यम्+ विज्ञातम्। अविज्ञाततया दूरस्थम्+ वर्षसहस्रकोट्या+अपि अविदुषाम् अप्राप्यत्वात्। अन्तिके च तत्, आत्मत्वात् विदुषाम्।। किञ्च - अविभक्तम्+ च भूतेषु विभक्तम्+इव च स्थितम्। भूतभर्तृ च तत्+ज्ञेयम्+ ग्रसिष्णु प्रभविष्णु च।।13.16।। ।।13.16।। - अविभक्तम्+ च प्रतिदेहम्+ व्योमवत् तत्+एकम्। भूतेषु सर्वप्राणिषु विभक्तम्+इव च स्थितम्+ देहेषु+एव विभाव्यमानत्वात्। भूतभर्तृ च भूतानि बिभर्ति+इति तत् ज्ञेयम्+ भूतभर्तृ च स्थितिकाले। प्रलयकाले गृसिष्णु ग्रसनशीलम्। उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलम्+ यथा रज्ज्वादिः सर्पादेः मिथ्याकल्पितस्य।। किञ्च, सर्वत्र विद्यमानम्+अपि सत् न उपलभ्यते चेत्, ज्ञेयम्+ तमः तर्हि? न। किम्+ तर्हि? - ज्योतिषाम्+अपि तज्ज्योतिः+तमसः परम्+उच्यते। ज्ञानम्+ ज्ञेयम्+ ज्ञानगम्यम्+ हृदि सर्वस्य विष्ठितम्।।13.17।। 13.17।। - ज्योतिषाम् आदित्यादीनाम्+अपि तत् ज्ञेयम्+ ज्योतिः। आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, 'येन सूर्यः+तपति तेजसा+इद्धः' 'तस्य भासा सर्वम्+इदम्+ विभाति (श्वे0 उ0 6।14)' इत्यादिश्रुतिभ्यः; स्मृतेः+च इह+एव - 'यदादित्यगतम्+ तेजः' इत्यादेः। तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते। ज्ञानादेः दुःसंपादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थम्+आह - ज्ञानम् अमानित्वादि; ज्ञेयम् 'ज्ञेयम्+ यत् तत् प्रवक्ष्यामि (गीता 13।12)' इत्यादिना उक्तम्; ज्ञानगम्यम् ज्ञेयम्+एव ज्ञातम्+ सत् ज्ञानफलम्+इति ज्ञानगम्यम्+उच्यते; ज्ञायमानम्+ तु ज्ञेयम्। तत् एतत् त्रयम्+अपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितम्+ विशेषेण स्थितम्। तत्र+एव हि त्रयम्+ विभाव्यते।। यथोक्तार्थोपसंहारार्थः अयम्+ श्लोकः आरभ्यते - इति क्षेत्रम्+ तथा ज्ञानम्+ ज्ञेयम्+ च+उक्तम्+ समासतः। मद्भक्तः+ एतत्+विज्ञाय मद्भावाय+उपपद्यते।।13.18।। ।।13.18।। - इति एवम्+ क्षेत्रम्+ महाभूतादि धृत्यन्तम्+ तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तम्+ ज्ञेयम्+ च 'ज्ञेयम्+ यत् तत्' इत्यादि 'तमसः परमुच्यते (गीता 13।17)' इत्येवम्+अन्तम् उक्तम्+ समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थः+च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते? इति उच्यते - मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा 'सर्वम्+एव भगवान् वासुदेवः' इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। सः+ एतत् यथोक्तम्+ सम्यग्दर्शनम्+ विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षम्+ गच्छति।। तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्रक्षेत्रज्ञलक्षणे; 'एतद्योनीनि भूतानि' इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वम्+ कथम्+ भूतानाम्+इति अयम्+अर्थः अधुना उच्यते - प्रकृतिम्+ पुरुषम्+ च+एव विद्धि+अनादी उभौ+अपि। विकारान्+च गुणान्+च+एव विद्धि प्रकृतिसंभवान्।।13.19।। ।।13.19।। - प्रकृतिम्+ पुरुषम्+ च+एव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभौ+अपि अनादि विद्धि, न विद्यते आदिः ययोः तौ अनादी। नित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योः+अपि युक्तम्+ नित्यत्वेन भवितुम्। प्रकृतिद्वयवत्त्वम्+एव हि ईश्वरस्य ईश्वरत्वम्। याभ्याम्+ प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम्।। न आदी अनादी इति तत्पुरुषसमासम्+ केचित् वर्णयन्ति। तेन हि किल ईश्वरस्य कारणत्वम्+ सिध्यति। यदि पुनः प्रकृतिपुरुषौ+एव नित्यौ स्याताम्+ तत्कृतम्+एव जगत् न ईश्वरस्य जगतः कर्तृत्वम्। तत् असत्; प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात्, संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् बन्धमोक्षाभावप्रसङ्गात्+च। नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वम्+एतत् उपपन्नम्+ भवेत्। कथम्? विकारान्+च गुणान्+च+एव वक्ष्यमाणान्+विकारान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणान्+च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसंभवान्, प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया, सा संभवः+ येषाम्+ विकाराणाम्+ गुणानाम्+ च तान् विकारान् गुणान्+च विद्धि प्रकृतिसंभवान् प्रकृतिपरिणामान्।। के पुनः ते विकाराः गुणाः+च प्रकृतिसंभवाः - कार्यकारणकर्तृत्वे हेतुः प्रकृतिः+उच्यते। पुरुषः सुखदुःखानाम्+ भोक्तृत्वे हेतुः+उच्यते।।13.20।। ।।13.20।। - कार्यकरणकर्तृत्वे - कार्यम्+ शरीरम्+ करणानि तत्स्थानि त्रयोदश। देहस्य+आरम्भकाणि भूतानि पञ्च विषयाः+च प्रकृतिसंभवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते। गुणाः+च प्रकृतिसंभवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते। तेषाम्+ कार्यकरणानाम्+ कर्तृत्वम् उत्पादकत्वम्+ यत् तत् कार्यकरणकर्तृत्वम्+ तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते। एवम्+ कार्यकरणकर्तृत्वेन संसारस्य कारणम्+ प्रकृतिः। कार्यकारणकर्तृत्वे इत्यस्मिन्+अपि पाठे, कार्यम्+ यत् यस्य विपरिणामः तत् तस्य कार्यम्+ विकारः विकारि कारणम्+ तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति। अथवा, षोडश विकाराः कार्यम्+ सप्त प्रकृतिविकृतयः कारणम् तानि+एव कार्यकारणानि+उच्यन्ते तेषाम्+ कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेन+एव। पुरुषः+च संसारस्य कारणम्+ यथा स्यात् तत् उच्यते - पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः, सुखदुःखानाम्+ भोग्यानाम्+ भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते।। कथम्+ पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वम्+उच्यते इति, अत्र उच्यते - कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे, कुतः संसारः स्यात्? यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वे न अविद्यारूपः संयोगः स्यात्, तदा संसारः स्यात् इति। अतः यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वम्+उक्तम्, तत् युक्तम्। कः पुनः अयम्+ संसारः+ नाम? सुखदुःखसंभोगः संसारः। पुरुषस्य च सुखदुःखानाम्+ संभोक्तृत्वम्+ संसारित्वम्+इति।। यत् पुरुषस्य सुखदुःखानाम्+ भोक्तृत्वम्+ संसारित्वम् इति उक्तम्+ तस्य तत् किम्+ निमित्तम्+इति उच्यते- पुरुषः प्रकृतिस्थः+ हि भुङ्क्ते प्रकृतिजान्+गुणान्। कारणम्+ गुणसङ्गः+अस्य सदसद्योनिजन्मसु।।13.21।। ।।13.21।। - पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायाम्+ कार्यकरणरूपेण परिणतायाम्+ स्थितः प्रकृतिस्थः, प्रकृतिम्+आत्मत्वेन गतः इति+एतत्, हि यस्मात्, तस्मात् भुङ्क्ते उपलभते इत्यर्थः। प्रकृतिजान् प्रकृतितः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् 'सुखी, दुःखी, मूढः, पण्डितः अहम्' इति+एवम्। सत्याम्+अपि अविद्यायाम्+ सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानम्+ कारणम्+ जन्मनः, 'सः यथाकामः+ भवति तत्क्रतुः+भवति (बृह0 उ0 4।4।5)' इत्यादिश्रुतेः। तत्+एतत् आह - कारणम्+ हेतुः गुणसङ्गः गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु, सत्यः+च असत्यः+च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि, तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणम्+ गुणसङ्गः। अथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणम्+ गुणसङ्गः इति संसारपदम्+अध्याहार्यम्। सद्योनयः देवादियोनयः; असद्योनयः पश्वादियोनयः। सामर्थ्यात् सदसद्योनयः मनुष्ययोनयः+अपि अविरुद्धाः द्रष्टव्याः।। एतत् उक्तम्+ भवति - प्रकृतिस्थत्वाख्या अविद्या, गुणेषु च सङ्गः कामः, संसारस्य कारणम्+इति। तत्+च परिवर्जनाय उच्यते। अस्य च निवृत्तिकारणम्+ ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धम्। तत्+च ज्ञानम्+ पुरस्तात् उपन्यस्तम्+ क्षेत्रक्षेत्रज्ञविषयम् 'यत्+ज्ञात्वा+अमृतम्+अश्नुते' इति। उक्तम्+ च अन्यापोहेन अतद्धर्माध्यारोपेण च।। तस्य+एव पुनः साक्षात् निर्देशः क्रियते - उपद्रष्टा+अनुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मा+इति च+अपि+उक्तः+ देहे+अस्मिन्+पुरुषः परः।।13.22।। ।।13.22।। - उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता, तद्वत्+च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषाम्+ कार्यकरणानाम्+ सर्वव्यापाराणाम्+ सामीप्येन द्रष्टा उपद्रष्टा। अथवा, देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः, तेषाम्+ बाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमः+च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परः अन्तरतमः न+अस्ति द्रष्टा; सः अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात्। यज्ञोपद्रष्टृवत्+वा सर्वविषयीकरणात् उपद्रष्टा। अनुमन्ता च, अनुमोदनम् अनुमननम्+ कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता च। अथवा, अनुमन्ता, कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तः+अपि प्रवृत्तः+ इव तदनुकूलः विभाव्यते, तेन अनुमन्ता। अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचित्+अपि न निवारयति इति अनुमन्ता। भर्ता, भरणम्+ नाम देहेन्द्रियमनोबुद्धीनाम्+ संहतानाम्+ चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानाम्+ यत् स्वरूपधारणम्, तत् चैतन्यात्मकृतम्+एव इति भर्ता आत्मा इति उच्यते। भोक्ता, अग्न्युष्णवत्, नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ताः+ इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते। महेश्वरः, सर्वात्मत्वात् स्वतन्त्रत्वात्+च महान् ईश्वरः+च इति महेश्वरः। परमात्मा, देहादीनाम्+ बुद्ध्यन्तानाम्+ प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा। 'सः+अन्तः परमात्मा' इति+अनेन शब्देन च अपि उक्तः कथितः श्रुतौ। क्व असौ? अस्मिन् देहे पुरुषः परः अव्यक्तात्, 'उत्तमः पुरुषः+तु+अन्यः परमात्मा+इति+उदाहृतः (गीता 15।17)' इति यः वक्ष्यमाणः।। 'क्षेत्रज्ञम्+ च+अपि माम्+ विद्धि (गीता 13।2)' इति उपन्यस्तः व्याख्याय उपसंहृतः+च, तम्+एतम्+ यथोक्तलक्षणम् आत्मानम् - यः+ एवम्+ वेत्ति पुरुषम्+ प्रकृतिम्+ च गुणैः सह। सर्वथा वर्तमानः+अपि न सः+ भूयः+अभिजायते।।13.23।। ।।13.23।। - यः एवम्+ यथोक्तप्रकारेण वेत्ति पुरुषम्+ साक्षात् अहम्+इति प्रकृतिम्+ च यथोक्ताम् अविद्यालक्षणाम्+ गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादिताम्+ विद्यया, सर्वथा सर्वप्रकारेण वर्तमानः+अपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय न अभिजायते न उत्पद्यते, देहान्तरम्+ न गृह्णाति इत्यर्थः। अपिशब्दात् किमु वक्तव्यम्+ स्ववृत्तस्थः+ न जायते इति अभिप्रायः।। ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरम्+ पुनर्जन्माभावः+ उक्तः, तथा+अपि प्राक् ज्ञानोत्पत्तेः कृतानाम्+ कर्मणाम् उत्तरकालभाविनाम्+ च, यानि च अतिक्रान्तानेकजन्मकृतानि तेषाम्+ च, फलम्+अदत्त्वा नाशः+ न युक्तः+ इति, स्युः त्रीणि जन्मानि, कृतविप्रणाशः+ हि न युक्तः+ इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनाम्+ कर्मणाम्। न च कर्मणाम्+ विशेषः अवगम्यते। तस्मात् त्रिप्रकाराणि+अपि कर्माणि त्रीणि जन्मानि आरभेरन्; संहतानि वा सर्वाणि एकम्+ जन्म आरभेरन्। अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रानर्थक्यम्+ च स्यात्। इत्यतः इदम्+अयुक्तम्+उक्तम् 'न सः+ भूयः+अभिजायते' इति। न; 'क्षीयन्ते च+अस्य कर्माणि (मु0 उ0 2।2।8)' 'ब्रह्म वेद ब्रह्म+एव भवति (मु0 उ0 3।2।9)' 'तस्य तावत्+एव चिरम् (छा0 उ0 6।14।2)' 'इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते (छा0 उ0 5।24।3)' इत्यादिश्रुतिशतेभ्यः उक्तः+ विदुषः सर्वकर्मदाहः। इह+अपि च उक्तः 'यथा+एधांसि' इत्यादिना सर्वकर्मदाहः, वक्ष्यति च। उपपत्तेः+च - अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते; इह+अपि च 'साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, न इतराणि' इति तत्र तत्र भगवता उक्तम्। 'बीजानि+अग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैः+तथा क्लेशैः+न+आत्मा संपद्यते पुनः' इति च। अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानाम्+ कर्मणाम्+ ज्ञानेन दाहः ज्ञानसहभावित्वात्। न तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानाम्+ कर्मणाम्+ अतीतजन्मकृतानाम्+ च दाहः युक्तः। न; 'सर्वकर्माणि' इति विशेषणात्। ज्ञानोत्तरकालभाविनाम्+एव सर्वकर्मणाम् इति चेत्, न; संकोचे कारणानुपपत्तेः। यत्+तु उक्तम् 'यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तानि+एव सति+अपि ज्ञाने, तथा अनारब्धफलानाम्+अपि कर्मणाम्+ क्षयः+ न युक्तः' इति, तत् असत्। कथम्? तेषाम्+ मुक्तेषुवत् प्रवृत्तफलत्वात्। यथा पूर्वम्+ लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरकालम्+अपि आरब्धवेगक्षयात् पतनेन+एव निवर्तते, एवम्+ शरीरारम्भकम्+ कर्म शरीरस्थितिप्रयोजने निवृत्ते+अपि, आसंस्कारवेगक्षयात् पूर्ववत् वर्तते एव। यथा सः+ एव इषुः प्रवृत्तिनिमित्तानारब्धवेगः+तु अमुक्तः+ धनुषि प्रयुक्तः+अपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थानि+एव ज्ञानेन निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे 'न सः+ भूयः+अभिजायते' इति युक्तम्+एव उक्तम्+इति सिद्धम्।। अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते - ध्यानेन+आत्मनि पश्यन्ति केचित्+आत्मानम्+आत्मना। अन्ये सांख्येन योगेन कर्मयोगेन च+अपरे।।13.24।। ।।13.24।। - ध्यानेन, ध्यानम्+ नाम शब्दादिभ्यः+ विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनः+च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनम्+ तत् ध्यानम्; तथा, ध्यायति+इव बकः, ध्यायति+इव पृथिवी, ध्यायन्ति+इव पर्वताः (छा0 उ0 7।6।1) इति उपमोपादानात्। तैलधारावत् संततः अविच्छिन्नप्रत्ययः+ ध्यानम्; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानम्+ प्रत्यक्चेतनम् आत्मना स्वेन+एव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः। अन्ये सांख्येन योगेन, सांख्यम्+ नाम 'इमे सत्त्वरजस्तमांसि गुणाः मया दृश्याः+ अहम्+ तेभ्यः+अन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्मा' इति चिन्तनम् एषः सांख्यः+ योगः, तेन ' पश्यन्ति आत्मानम्+आत्मना' इति वर्तते। कर्मयोगेन, कर्म+एव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानम्+ घटनरूपम्+ योगार्थत्वात् योगः उच्यते गुणतः; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे।। अन्ये तु+एवम्+अजानन्तः श्रुत्वा+अन्येभ्यः+ उपासते। ते+अपि च+अतितरन्ति+एव मृत्युम्+ श्रुतिपरायणाः।।13.25।। ।।13.25।। - अन्ये तु एतेषु विकल्पेषु अन्यतरेण+अपि एवम्+ यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा 'इदम्+एव चिन्तयत' इति उक्ताः उपासते श्रद्दधानाः सन्तः चिन्तयन्ति। ते+अपि च अतितरन्ति+एव अतिक्रामन्ति+एव मृत्युम्, मृत्युयुक्तम्+ संसारम् इति+एतत्। श्रुतिपरायणाः श्रुतिः श्रवणम्+ परम् अयनम्+ गमनम्+ मोक्षमार्गप्रवृत्तौ परम्+ साधनम्+ येषाम्+ ते श्रुतिपरायणाः; केवलपरोपदेशप्रमाणाः स्वयम्+ विवेकरहिताः इति+अभिप्रायः। किमु वक्तव्यम् प्रमाणम्+ प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः।। क्षेत्रज्ञेश्वरैकत्वविषयम्+ ज्ञानम्+ मोक्षसाधनम् 'यत्+ज्ञात्वा+अमृतम्+अश्नुते' इति+उक्तम्, तत् कस्मात् हेतोः+इति, तद्धेतुप्रदर्शनार्थम्+ श्लोकः आरभ्यते - यावत्+सञ्जायते किञ्चित्+सत्त्वम्+ स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्+तत्+विद्धि भरतर्षभ।।13.26।। ।।13.26।। - यावत् यत् किञ्चित् संजायते समुत्पद्यते सत्त्वम्+ वस्तु; किम् अविशेषेण? न+इति+आह - स्थावरजङ्गमम्+ स्थावरम्+ जङ्गमम्+ च क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते इति+एवम्+ विद्धि जानीहि भरतर्षभ।। कः पुनः अयम्+ क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः? न तावत् रज्ज्वा+इव घटस्य अवयवसंश्लेषद्वारकः संबन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयवत्वात्। न+अपि समवायलक्षणः तन्तुपटयोः+इव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते - क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनाम्+ तद्विवेकज्ञानाभावात् अध्यारोपितसर्परजतादिसंयोगवत्। सः अयम्+ अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणः। यथाशास्त्रम्+ क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकम्+ प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जात्+इव इषीकाम्+ यथोक्तलक्षणम्+ क्षेत्रज्ञम्+ प्रविभज्य 'न सत्+तत्+न+असत्+उच्यते' इति+अनेन निरस्तसर्वोपाधिविशेषम्+ ज्ञेयम्+ ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रम्+ च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् 'असत्+एव सत्+इव अवभासते' इति एवम्+ निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम्। तस्य जन्महेतोः अपगमात् 'यः+ एवम्+ वेत्ति पुरुषम्+ प्रकृतिम्+ च गुणैः सह (गीता 13।23)' इति+अनेन 'विद्वान् भूयः न अभिजायते' इति यत् उक्तम्, तत् उपपन्नम्+उक्तम्।। 'न सः+ भूयः+अभिजायते' इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तः। जन्मकारणम्+ च अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः; अतः तस्याः अविद्यायाः निवर्तकम्+ सम्यग्दर्शनम् उक्तम्+अपि पुनः शब्दान्तरेण उच्यते - समम्+ सर्वेषु भूतेषु तिष्ठन्तम्+ परमेश्वरम्। विनश्यत्सु+अविनश्यन्तम्+ यः पश्यति सः+ पश्यति।।13.27।। ।।13.27।। - समम्+ निर्विशेषम्+ तिष्ठन्तम्+ स्थितिम्+ कुर्वन्तम्; क्व? सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु; कम्? परमेश्वरम्+ देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः अपेक्ष्य परमेश्वरः, तम्+ सर्वेषु भूतेषु समम्+ तिष्ठन्तम्। तानि विशिनष्टि विनश्यत्सु इति, तम्+ च परमेश्वरम् अविनश्यन्तम् इति, भूतानाम्+ परमेश्वरस्य च अत्यन्तवैलक्षण्यप्रदर्शनार्थम्। कथम्? सर्वेषाम्+ हि भावविकाराणाम्+ जनिलक्षणः भावविकारः+ मूलम्; जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशान्ताः; विनाशात् परः+ न कश्चित् अस्ति भावविकारः, भावाभावात्। सति हि धर्मिणि धर्माः भवन्ति। अतः अन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैः। तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तम्+एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वम् एकत्वम्+ च। यः एवम्+ यथोक्तम्+ परमेश्वरम्+ पश्यति, सः पश्यति।। ननु सर्वः+अपि लोकः पश्यति, किम्+ विशेषणेन इति। सत्यम्+ पश्यति; किन्तु विपरीतम्+ पश्यति। अतः विशिनष्टि - सः+ एव पश्यति+इति। यथा तिमिरदृष्टिः अनेकम्+ चन्द्रम्+ पश्यति, तम्+अपेक्ष्य एकचन्द्रदर्शी विशिष्यते - सः+ एव पश्यति+इति; तथा इह+अपि एकम् अविभक्तम्+ यथोक्तम्+ आत्मानम्+ यः पश्यति, सः विभक्तानेकात्मविपरीतदर्शिभ्यः विशिष्यते - सः+ एव पश्यति+इति। इतरे पश्यन्तः+अपि न पश्यन्ति, विपरीतदर्शित्वात् अनेकचन्द्रदर्शिवत् इत्यर्थः।। यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते - समम्+ पश्यन्+हि सर्वत्र समवस्थितम्+ईश्वरम्। न हिनस्ति+आत्मना+आत्मानम्+ ततः+ याति पराम्+ गतिम्।।13.28।। ।।13.28।। - समम्+ पश्यन् उपलभमानः हि यस्मात् सर्वत्र सर्वभूतेषु समवस्थितम्+ तुल्यतया अवस्थितम् ईश्वरम् अतीतानन्तरश्लोकोक्तलक्षणम्+इत्यर्थः। समम्+ पश्यन् किम्? न हिनस्ति हिंसाम्+ न करोति आत्मना स्वेन+एव स्वम्+आत्मानम्। ततः तदहिंसनात् याति पराम्+ प्रकृष्टाम्+ गतिम्+ मोक्षाख्याम्।। ननु न+एव कश्चित् प्राणी स्वयम्+ स्वम् आत्मानम्+ हिनस्ति। कथम् उच्यते अप्राप्तम् 'न हिनस्ति' इति? यथा 'न पृथिव्याम्+अग्निः+चेतव्यः+ न+अन्तरिक्षे' इत्यादि। न+एषः+ दोषः, अज्ञानाम् आत्मतिरस्करणोपपत्तेः। सर्वः+ हि अज्ञः अत्यन्तप्रसिद्धम्+ साक्षात् अपरोक्षात् आत्मानम्+ तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य, तम्+अपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानम्+ हत्वा अन्यम् आत्मानम् उपादत्ते नवम्+ तम्+ च+एवम्+ हत्वा अन्यम्+एवम्+ तम्+अपि हत्वा अन्यम् इति+एवम् उपात्तम्+उपात्तम् आत्मानम्+ हन्ति, इति आत्महा सर्वः अज्ञः। यः+तु परमार्थात्मा, असौ+अपि सर्वदा अविद्यया हतः+ इव, विद्यमानफलाभावात्, इति सर्वे आत्महनः एव अविद्वांसः। यः+तु इतरः यथोक्तात्मदर्शी, सः उभयथा+अपि आत्मना आत्मानम्+ न हिनस्ति न हन्ति। ततः याति पराम्+ गतिम् यथोक्तम्+ फलम्+ तस्य भवति इत्यर्थः।। सर्वभूतस्थम् ईश्वरम्+ समम्+ पश्यन् न हिनस्ति आत्मना आत्मानम्' इति उक्तम्। तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, इति+एतत् आशङ्क्य आह - प्रकृत्या+एव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथा+आत्मानम्+अकर्तारम्+ सः+ पश्यति।।13.29।। ।।13.29।। - प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, 'मायाम्+ तु प्रकृतिम्+ विद्यात् (श्वे0 उ0 4।10)' इति मन्त्रवर्णात्, तया प्रकृत्या+एव च न अन्येन महदादिकार्यकरणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानम्+ क्षेत्रज्ञम् अकर्तारम्+ सर्वोपाधिविवर्जितम्+ सः पश्यति, सः परमार्थदर्शी इति+अभिप्रायः; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्य+इव भेदे प्रमाणानुपपत्तिः इत्यर्थः।। पुनः+अपि तत्+एव सम्यग्दर्शनम्+ शब्दान्तरेण प्रपञ्चयति - यदा भूतपृथग्भावम्+एकस्थम्+अनुपश्यति। ततः+ एव च विस्तारम्+ ब्रह्म सम्पद्यते तदा।।13.30।। ।।13.30।। - यदा यस्मिन् काले भूतपृथग्भावम्+ भूतानाम्+ पृथग्भावम्+ पृथक्त्वम् कस्मिन् आत्मनि स्थितम्+ एकस्थम् अनुपश्यति शास्त्राचार्योपदेशम्, अनु आत्मानम्+ प्रत्यक्षत्वेन पश्यति 'आत्मा+एव इदम्+ सर्वम् (छा0 उ0 7।25।2)' इति, ततः+ एव च तस्मात्+एव च विस्तारम्+ उत्पत्तिम्+ विकासम् 'आत्मतः प्राणः+ आत्मतः+ आशा आत्मतः स्मर आत्मतः+ आकाशः+ आत्मतः+तेजः+ आत्मतः+ आपः+ आत्मतः+ आविर्भावतिरोभावौ+आत्मतः+अन्नम् (छा0 उ0 7।26।1)' इत्येवमादिप्रकारैः विस्तारम्+ यदा पश्यति, ब्रह्म संपद्यते भवति तदा तस्मिन् काले इत्यर्थः।। एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसंबन्धे प्राप्ते, इदम् उच्यते - अनादित्वात्+निर्गुणत्वात्+परमात्मा+अयम्+अव्ययः। शरीरस्थः+अपि कौन्तेय न करोति न लिप्यते।।13.31।। ।।13.31।। - अनादित्वात् अनादेः भावः अनादित्वम्, आदिः कारणम्, तत् यस्य न+अस्ति तत् अनादि। यत्+हि आदिमत् तत् स्वेन आत्मना व्येति; अयम्+ तु अनादित्वात् निरवयवः+ इति कृत्वा न व्येति। तथा निर्गुणत्वात्। सगुणः+ हि गुणव्ययात् व्येति; अयम्+ तु निर्गुणत्वात्+च न व्येति; इति परमात्मा अयम् अव्ययः; न अस्य व्ययः+ विद्यते इति अव्ययः। यतः शरीरस्थः+अपि, शरीरेषु आत्मनः एवम्+अतः उपलब्धिः भवति+इति शरीरस्थः उच्यते; तथा+अपि न करोति। तदकरणात्+एव तत्फलेन न लिप्यते। यः+ हि कर्ता, सः कर्मफलेन लिप्यते। अयम्+ तु अकर्ता, अतः न फलेन लिप्यते इत्यर्थः।। कः पुनः देहेषु करोति लिप्यते च? यदि तावत् अन्यः परमात्मनः+ देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तम्+ क्षेत्रज्ञेश्वरैकत्वम् 'क्षेत्रज्ञम्+ च+अपि माम्+ विद्धि (गीता 13।2)' इत्यादि। अथ न+अस्ति ईश्वरात्+अन्यः+ देही, कः करोति लिप्यते च? इति वाच्यम्; परः+ वा न+अस्ति इति सर्वथा दुर्विज्ञेयम्+ दुर्वाच्यम्+ च इति भगवत्प्रोक्तम् औपनिषदम्+ दर्शनम्+ परित्यक्तम्+ वैशेषिकैः सांख्यार्हतबौद्धैः+च। तत्र अयम्+ परिहारः+ भगवता स्वेन+एव उक्तः 'स्वभावः+तु प्रवर्तते (गीता 5।14)' इति। अविद्यामात्रस्वभावः+ हि करोति लिप्यते इति व्यवहारः+ भवति, न तु परमार्थतः+ कस्मिन् परमात्मनि तत् अस्ति। अतः तस्मिन् परमार्थसांख्यदर्शने स्थितानाम्+ ज्ञाननिष्ठानाम्+ परमहंसपरिव्राजकानाम्+ तिरस्कृताविद्याव्यवहाराणाम्+ कर्माधिकारः+ न+अस्ति इति तत्र तत्र दर्शितम्+ भगवता।। किम्+इव न करोति न लिप्यते इति अत्र दृष्टान्तम्+आह - यथा सर्वगतम्+ सौक्ष्म्यात्+आकाशम्+ न+उपलिप्यते। सर्वत्र+अवस्थितः+ देहे तथा+आत्मा न+उपलिप्यते।।13.32।। ।।13.32।। - यथा सर्वगतम्+ व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावात् आकाशम्+ खम्+ न उपलिप्यते न संबध्यते, सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते।। किञ्च - यथा प्रकाशयति+एकः कृत्स्नम्+ लोकम्+इमम्+ रविः। क्षेत्रम्+ क्षेत्री तथा कृत्स्नम्+ प्रकाशयति भारत।।13.33।। ।।13.33।। - यथा प्रकाशयति अवभासयति एकः कृत्स्नम्+ लोकम् इमम्+ रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तम्+ क्षेत्रम् एकः सन् प्रकाशयति। कः? क्षेत्री परमात्मा इत्यर्थः। रविदृष्टान्तः अत्र आत्मनः उभयार्थः+अपि भवति - रविवत् सर्वक्षेत्रेषु एकः एव आत्मा, अलेपकः+च इति।। समस्ताध्यायार्थोपसंहारार्थः अयम्+ श्लोकः - क्षेत्रक्षेत्रज्ञयोः+एवम्+अन्तरम्+ ज्ञानचक्षुषा। भूतप्रकृतिमोक्षम्+ च ये विदुः+यान्ति ते परम्।।13.34।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिपुरुषविवेकयोगः+ नाम त्रयोदशः+अध्यायः।। ।।13.34।। - क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवम्+ यथाप्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषम्+ ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितम् आत्मप्रत्ययिकम्+ ज्ञानम्+ चक्षुः, तेन ज्ञानचक्षुषा, भूतप्रकृतिमोक्षम्+ च, भूतानाम्+ प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनम्+ च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परम्+ परमात्मतत्त्वम्+ ब्रह्म, न पुनः देहम्+ आददते इत्यर्थः।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये त्रयोदशः+अध्यायः।। सर्वम् उत्पद्यमानम्+ क्षेत्रक्षेत्रज्ञसंयोगात् उत्पद्यते इति उक्तम्। तत् कथम्+इति, तत्+प्रदर्शनार्थम्, 'परम्+ भूयः' इत्यादिः अध्यायः आरभ्यते। अथवा, ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वम्+ न तु साङ्ख्यानाम्+इव स्वतन्त्रयोः इति+एवम्+अर्थम्। प्रकृतिस्थत्वम्+ गुणेषु च सङ्गः संसारकारणम् इति उक्तम्। कस्मिन् गुणे कथम्+ सङ्गः? के वा गुणाः कथम्+ वा ते बध्नन्ति इति? गुणेभ्यः+च मोक्षणम्+ कथम्+ स्यात्? मुक्तस्य च लक्षणम्+ वक्तव्यम्, इति+एवम्+अर्थम्+ च श्रीभगवान्+उवाच - परम्+ भूयः प्रवक्ष्यामि ज्ञानानाम्+ ज्ञानम्+उत्तमम्। यत्+ज्ञात्वा मुनयः सर्वे पराम्+ सिद्धिम्+इतः+ गताः।।14.1।। ।।14.1।। - परम्+ ज्ञानम् इति व्यवहितेन संबन्धः, भूयः पुनः पूर्वेषु सर्वेषु+अध्यायेषु असकृत् उक्तम्+अपि प्रवक्ष्यामि। तत्+च परम्+ परवस्तुविषयत्वात्। किम्+ तत्? ज्ञानम्+ सर्वेषाम्+ ज्ञानानाम् उत्तमम्, उत्तमफलत्वात्। ज्ञानानाम् इति न अमानित्वादीनाम्; किम्+ तर्हि? यज्ञादिज्ञेयवस्तुविषयाणाम् इति। तानि न मोक्षाय, इदम्+ तु मोक्षाय इति परोत्तमशब्दाभ्याम्+ स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम्। यत् ज्ञात्वा यत् ज्ञानम्+ ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे पराम्+ सिद्धिम्+ मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वम्+ गताः प्राप्ताः।। अस्याः+च सिद्धेः ऐकान्तिकत्वम्+ दर्शयति - इदम्+ ज्ञानम्+उपाश्रित्य मम साधर्म्यम्+आगताः। सर्गः+अपि न+उपजायन्ते प्रलये न व्यथन्ति च।।14.2।। ।।14.2।। - इदम्+ ज्ञानम्+ यथोक्तम्+उपाश्रित्य, ज्ञानसाधनम् अनुष्ठाय इति+एतत्, मम परमेश्वरस्य साधर्म्यम्+ मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः। न तु समानधर्मता साधर्म्यम्, क्षेत्रज्ञेश्वरयोः भेदानभ्युपगमात् गीताशास्त्रे। फलवादः+च अयम्+ स्तुत्यर्थम् उच्यते। सर्गे+अपि सृष्टिकाले+अपि न उपजायन्ते। न उत्पद्यन्ते। प्रलये ब्रह्मणः+अपि विनाशकाले न व्यथन्ति च व्यथाम्+ न आपद्यन्ते, न च्यवन्ति इत्यर्थः।। क्षेत्रक्षेत्रज्ञसंयोगः ईदृशः भूतकारणम् इति+आह - मम योनिः+महद्ब्रह्म तस्मिन् गर्भम्+ दधामि+अहम्। संभवः सर्वभूतानाम्+ ततः+ भवति भारत।।14.3।। ।।14.3।। - मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानाम्+ कारणम्। सर्वकार्येभ्यः+ महत्त्वात् भरणात्+च स्वविकाराणाम्+ महत् ब्रह्म इति योनिः+एव विशिष्यते। तस्मिन् महति ब्रह्मणि योनौ गर्भम्+ हिरण्यगर्भस्य जन्मनः बीजम्+ सर्वभूतजन्मकारणम्+ बीजम्+ दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम्, अविद्याकामकर्मोपाधिस्वरूपानुविधायिनम्+ क्षेत्रज्ञम्+ क्षेत्रेण संयोजयामि इत्यर्थः। संभवः उत्पत्तिः सर्वभूतानाम्+ हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत।। सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासाम्+ ब्रह्म महद्योनिः+अहम्+ बीजप्रदः पिता।।14.4।। ।।14.4।। - देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः संभवन्ति याः, तासाम्+ मूर्तीनाम्+ ब्रह्म महत् सर्वावस्थम्+ योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता।। के गुणाः कथम्+ बध्नन्ति+इति, उच्यते - सत्त्वम्+ रजः+तमः+ इति गुणाः प्रकृतिसंभवाः। निबध्नन्ति महाबाहः+ देहे देहिनम्+अव्ययम्।।14.5।। ।।14.5।। - सत्त्वम्+ रजः तमः इति एवंनामानः। गुणाः इति पारिभाषिकः शब्दः, न रूपादिवत् द्रव्याश्रिताः गुणाः। न च गुणगुणिनोः अन्यत्वम्+अत्र विवक्षितम्। तस्मात् गुणाः+ इव नित्यपरतन्त्राः क्षेत्रज्ञम्+ प्रति अविद्यात्मकत्वात् क्षेत्रज्ञम्+ निबध्नन्ति+इव। तम् आस्पदीकृत्य आत्मानम्+ प्रतिलभन्ते इति निबध्नन्ति इति उच्यते। ते च प्रकृतिसंभवाः भगवन्मायासंभवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे शरीरे देहिनम्+ देहवन्तम् अव्ययम्, अव्ययत्वम्+ च उक्तम् 'अनादित्वात् (गीता 13.31)' इत्यादिश्लोकेन। ननु 'देही न लिप्यते' इति+उक्तम्। तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते? परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति।। तत्र सत्त्वादीनाम्+ सत्त्वस्य+एव तावत् लक्षणम् उच्यते - तत्र सत्त्वम्+ निर्मलत्वात्+प्रकाशकम्+अनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च+अनघ।।14.6।। ।।14.6।। - निर्मलत्वात् स्फटिकमणिः+इव प्रकाशकम् अनामयम्+ निरुपद्रवम्+ सत्त्वम्+ तत्+निबध्नाति। कथम्? सुखसङ्गेन 'सुखी अहम्' इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनम्+ मृषा+एव सुखे सञ्जनम् इति। सा+एषा अविद्या। न हि विषयधर्मः विषयिणः भवति। इच्छादि च धृत्यन्तम्+ क्षेत्रस्य+एव विषयस्य धर्मः इति उक्तम्+ भगवता। अतः अविद्यया+एव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तम्+इव करोति, असङ्गम्+ सक्तम्+इव करोति, असुखिनम्+ सुखिनम्+इव। तथा ज्ञानसङ्गेन च, ज्ञानम्+इति सुखसाहचर्यात् क्षेत्रस्य+एव विषयस्य अन्तःकरणस्य धर्मः, न आत्मनः; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेः+च। सुखे इव ज्ञानादौ सङ्गः मन्तव्यः। हे अनघ अव्यसन।। रजः+ रागात्मकम्+ विद्धि तृष्णासङ्गसमुद्भवम्। तत्+निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।। ।।14.7।। - रजः रागात्मकम्+ रञ्जनात् रागः गैरिकादिवत्+रागात्मकम्+ विद्धि जानीहि। तृष्णासङ्गसमुद्भवम्+ तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवम्+ तृष्णासङ्गसमुद्भवम्। तत्+निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनम्+ तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम्।। तमः+तु+अज्ञानजम्+ विद्धि मोहनम्+ सर्वदेहिनाम्। प्रमादालस्यनिद्राभिः+तत्+निबध्नाति भारत।।14.8।। ।।14.8।। - तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजम्+ विद्धि मोहनम्+ मोहकरम् अविवेककरम्+ सर्वदेहिनाम्+ सर्वेषाम्+ देहवताम्। प्रमादालस्यनिद्राभिः प्रमादः+च आलस्यम्+ च निद्रा च प्रमादालस्यनिद्राः ताभिः प्रमादालस्यनिद्राभिः तत् तमः निबध्नाति भारत।। पुनः गुणानाम्+ व्यापारः संक्षेपतः उच्यते - सत्त्वम्+ सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानम्+आवृत्य तु तमः प्रमादे सञ्जयति+उत।।14.9।। ।।14.9।। - सत्त्वम्+ सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत सञ्जयति इति अनुवर्तते। ज्ञानम्+ सत्त्वकृतम्+ विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्तकर्तव्याकरणम्।। उक्तम्+ कार्यम्+ कदा कुर्वन्ति गुणाः+ इति उच्यते - रजः+तमः+च+अभिभूय सत्त्वम्+ भवति भारत। रजः सत्त्वम्+ तमः+च+एव तमः सत्त्वम्+ रजः+तथा।।14.10।। ।।14.10।। - रजः तमः+च उभौ+अपि अभिभूय सत्त्वम्+ भवति उद्भवति वर्धते यदा, तदा लब्धात्मकम्+ सत्त्वम्+ स्वकार्यम्+ ज्ञानसुखादि आरभते हे भारत। तथा रजोगुणः सत्त्वम्+ तमः+च एव उभौ+अपि अभिभूय वर्धते यदा, तदा कर्म तृष्णादि स्वकार्यम् आरभते। तमः+ आख्यः+ गुणः सत्त्वम्+ रजः+च उभौ+अपि अभिभूय तथा+एव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते।। यदा यः+ गुणः उद्भूतः भवति, तदा तस्य किम्+ लिङ्गम्+इति उच्यते - सर्वद्वारेषु देहे+अस्मिन्+प्रकाशः+ उपजायते। ज्ञानम्+ यदा तदा विद्यात्+विवृद्धम्+ सत्त्वम्+इति+उत।।14.11।। ।।14.11।। - सर्वद्वारेषु, आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेः वृत्तिः प्रकाशः देहे अस्मिन् उपजायते। तत्+एव ज्ञानम्। यदा एवम्+ प्रकाशः+ ज्ञानाख्यः उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्यात् विवृद्धम् उद्भूतम्+ सत्त्वम् इति उत अपि।। रजसः उद्भूतस्य इदम्+ चिह्नम् - लोभः प्रवृत्तिः+आरम्भः कर्मणाम्+अशमः स्पृहा। रजसि+एतानि जायन्ते विवृद्धे भरतर्षभ।।14.12।। ।।14.12।। - लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनम्+ सामान्यचेष्टा, आरम्भः; कस्य? कर्मणाम्। अशमः अनुपशमः, हर्षरागादिप्रवृत्तिः स्पृहा सर्वसामान्यवस्तुविषया तृष्णा - रजसि गुणे विवृद्धे तानि लिङ्गानि जायन्ते हे भरतर्षभ।। अप्रकाशः+अप्रवृत्तिः+च प्रमादः+ मोहः+ एव च। तमसि+एतानि जायन्ते विवृद्धे कुरुनन्दन।।14.13।। ।।14.13।। - अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिः+च प्रवृत्त्यभावः तत्कार्यम्+ प्रमादः+ मोहः+ एव च अविवेकः मूढता इत्यर्थः। तमसि गुणे विवृद्धे तानि लिङ्गानि जायन्ते हे कुरुनन्दन।। मरणद्वारेण+अपि यत् फलम्+ प्राप्यते, तत्+अपि सङ्गरागहेतुकम्+ सर्वम्+ गौणम्+एव इति दर्शयन् आह - यदा सत्त्वे प्रवृद्धे तु प्रलयम्+ याति देहभृत्। तदा+उत्तमविदाम्+ लोकान्+अमलान्+प्रतिपद्यते।।14.14।। ।।14.14।। - यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयम्+ मरणम्+ याति प्रतिपद्यते देहभृत् आत्मा, तदा उत्तमविदाम्+ महदादितत्त्वविदाम् इति+एतत्, लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति इति+एतत्।। रजसि प्रलयम्+ गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनः+तमसि मूढयोनिषु जायते।।14.15।। ।।14.15।। - रजसि गुणे विवृद्धे प्रलयम्+ मरणम्+ गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते। तथा तद्वत्+एव प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते।। अतीतश्लोकार्थस्य+एव संक्षेपः उच्यते - कर्मणः सुकृतस्य+आहुः सात्त्विकम्+ निर्मलम्+ फलम्। रजसः+तु फलम्+ दुःखम्+अज्ञानम्+ तमसः फलम्।।14.16।। ।।14.16।। - कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः सात्त्विकम् एव निर्मलम्+ फलम् इति। रजसः+तु फलम्+ दुःखम्+ राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात् राजसम्+एव। तथा अज्ञानम्+ तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत्।। किञ्च गुणेभ्यः+ भवति - सत्त्वात्+सञ्जायते ज्ञानम्+ रजसः+ लोभः+ एव च। प्रमादमोहौ तमसः+ भवतः+अज्ञानम्+एव च।।14.17।। ।।14.17।। - सत्त्वात् लब्धात्मकात् संजायते समुत्पद्यते ज्ञानम्, रजसः+ लोभः+ एव च, प्रमादमोहौ च उभौ तमसः+ भवतः, अज्ञानम्+एव च भवति।। किञ्च - ऊर्ध्वम्+ गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तस्थाः अधः+ गच्छन्ति तामसाः।।14.18।। ।।14.18।। - ऊर्ध्वम्+ गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः। मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः। जघन्यगुणवृत्तस्थाः जघन्यश्च असौ गुणः+च जघन्यगुणः तमः, तस्य वृत्तम्+ निद्रालस्यादि, तस्मिन् स्थिताः जघन्यगुणवृत्तस्थाः मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः।। पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु 'सुखी दुःखी मूढः अहम् अस्मि' इति+एवंरूपः यः सङ्गः तत्कारणम्+ पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तम्, तत् इह 'सत्त्वम्+ रजः+तमः+ इति गुणाः प्रकृतिसंभवाः (गीता 14।5)' इति आरभ्य गुणस्वरूपम्, गुणवृत्तम्, स्ववृत्तेन च गुणानाम्+ बन्धकत्वम्, गुणवृत्तनिबद्धस्य च पुरुषस्य या गतिः, इति+एतत् सर्वम्+ मिथ्याज्ञानमूलम्+ बन्धकारणम्+ विस्तरेण उक्त्वा, अधुना सम्यग्दर्शनात्+मोक्षः+ वक्तव्यः इत्यतः+ आह भगवान् - न+अन्यम्+ गुणेभ्यः कर्तारम्+ यदा द्रष्टा+अनुपश्यति। गुणेभ्यः+च परम्+ वेत्ति मद्भावम्+ सः+अधिगच्छति।।14.19।। ।।14.19।। - न अन्यम्+ कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यम्+ यदा द्रष्टा विद्वान् सन् न अनुपश्यति, गुणाः+ एव सर्वावस्थाः सर्वकर्मणाम्+ कर्तारः इत्येवम्+ पश्यति, गुणेभ्यः+च परम्+ गुणव्यापारसाक्षिभूतम्+ वेत्ति, मद्भावम्+ मम भावम्+ सः द्रष्टा अधिगच्छति।। कथम् अधिगच्छति इति, उच्यते - गुणान्+एतान्+अतीत्य त्रीन्+देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैः+विमुक्तः+अमृतम्+अश्नुते।।14.20।। ।।14.20।। - गुणान् तान् यथोक्तान् अतीत्य जीवन्+एव अतिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः जन्म च मृत्युः+च जरा च दुःखानि च जन्ममृत्युजरादुःखानि तैः जीवन्+एव विमुक्तः सन् विद्वान् अमृतम् अश्नुते, एवम्+ मद्भावम् अधिगच्छति इत्यर्थः।। जीवन्+एव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजम्+ प्रतिलभ्य, अर्जुनः+ उवाच - अर्जुनः+ उवाच - कैः+लिङ्गैः+त्रीन्+गुणान्+एतान्+अतीतः+ भवति प्रभो। किमाचारः कथम्+ च+एतान्+त्रीन्+गुणान्+अतिवर्तते।।14.21।। ।।14.21।। - कैः लिङ्गैः चिह्नैः त्रीन् तान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तः भवति प्रभो, किमाचारः कः अस्य आचारः इति किमाचारः कथम्+ केन च प्रकारेण तान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते।। गुणातीतस्य लक्षणम्+ गुणातीतत्वोपायम्+ च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थम्+ प्रतिवचनम्+ श्रीभगवान् उवाच। यत् तावत् 'कैः लिङ्गैः युक्तः+ गुणातीतः+ भवति' इति, तत् शृणु - श्रीभगवान्+उवाच - श्रीभगवान्+उवाच प्रकाशम्+ च प्रवृत्तिम्+ च मोहम्+एव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति।।14.22।। ।।14.22।। - प्रकाशम्+ च सत्त्वकार्यम्+ प्रवृत्तिम्+ च रजःकार्यम्+ मोहम्+एव च तमःकार्यम् इति+एतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि - 'मम तामसः प्रत्ययः+ जातः, तेन अहम्+ मूढः; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहम्+ रजसा प्रवर्तितः प्रचलितः स्वरूपात्; कष्टम्+ मम वर्तते यः अयम्+ मत्स्वरूपावस्थानात् भ्रंशः; तथा सात्त्विकः+ गुणः प्रकाशात्मा माम्+ विवेकित्वम् आपादयन् सुखे च सञ्जयन् बध्नाति' इति तानि द्वेष्टि असम्यग्दर्शित्वेन। तत् एवम्+ गुणातीतः+ न द्वेष्टि संप्रवृत्तानि। यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानम्+ प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतः+ निवृत्तानि काङ्क्षति इत्यर्थः। तत् न परप्रत्यक्षम्+ लिङ्गम्। किम्+ तर्हि? स्वात्मप्रत्यक्षत्वात् आत्मार्थम्+एव तत् लक्षणम्। न हि स्वात्मविषयम्+ द्वेषम्+आकाङ्क्षाम्+ वा परः पश्यति।। अथ इदानीम् 'गुणातीतः किमाचारः?' इति प्रश्नस्य प्रतिवचनम् आह - उदासीनवत्+आसीनः+ गुणैः+यः+ न विचाल्यते। गुणाः+ वर्तन्ते+ इत्येव यः+अवतिष्ठति न+इङ्गते।।14.23।। ।।14.23।। - उदासीनवत् यथा उदासीनः न कस्यचित् पक्षम्+ भजते, तथा अयम्+ गुणातीतत्वोपायमार्गे+अवस्थितः आसीनः आत्मवित् गुणैः यः संन्यासी न विचाल्यते विवेकदर्शनावस्थातः। तत्+एतत् स्फुटीकरोति - गुणाः कार्यकरणविषयाकारपरिणताः अन्योन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति। छन्दोभङ्गभयात् परस्मैपदप्रयोगः। यः+अनुतिष्ठति+इति वा पाठान्तरम्। न इङ्गते न चलति, स्वरूपावस्थः+ एव भवति इत्यर्थः।। किञ्च - समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियः+ धीरः+तुल्यनिन्दात्मसंस्तुतिः।।14.24।। ।।14.24।। - समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः, समलोष्टाश्मकाञ्चनः लोष्टम्+ च अश्मा च काञ्चनम्+ च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियम्+ च अप्रियम्+ च प्रियाप्रिये तुल्ये समे यस्य सः+अयम्+ तुल्यप्रियाप्रियः, धीरः धीमान्, तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्मसंस्तुतिः+च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः सः तुल्यनिन्दात्मसंस्तुतिः।। किञ्च - मानापमानयोः+तुल्यः+तुल्यः+ मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः सः+ उच्यते।।14.25।। ।।14.25।। - मानापमानयोः तुल्यः समः निर्विकारः; तुल्यः मित्रारिपक्षयोः, यद्यपि उदासीनाः+ भवन्ति केचित् स्वाभिप्रायेण, तथा+अपि पराभिप्रायेण मित्रारिपक्षयोः+इव भवन्ति इति तुल्यः+ मित्रारिपक्षयोः इति+आह। सर्वारम्भपरित्यागी, दृष्टादृष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आरम्भान् परित्यक्तुम्+ शीलम् अस्य इति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागी इत्यर्थः। गुणातीतः सः उच्यते।। 'उदासीनवत् (गीता 14।23)' इत्यादि 'गुणातीतः सः+ उच्यते (गीता 14।25)' इति+एतदन्तम् उक्तम्+ यावत् यत्नसाध्यम्+ तावत् संन्यासिनः अनुष्ठेयम्+ गुणातीतत्वसाधनम्+ मुमुक्षोः; स्थिरीभूतम्+ तु स्वसंवेद्यम्+ सत् गुणातीतस्य यतेः लक्षणम्+ भवति इति। अधुना 'कथम्+ च त्रीन्+गुणान्+अतिवर्तते?' इति+अस्य प्रश्नस्य प्रतिवचनम् आह - माम्+ च यः+अव्यभिचारेण भक्तियोगेन सेवते। सः+ गुणान्+समतीत्य+एतान् ब्रह्मभूयाय कल्पते।।14.26।। ।।14.26।। - माम्+ च ईश्वरम्+ नारायणम्+ सर्वभूतहृदयाश्रितम्+ यः+ यतिः कर्मी वा अव्यभिचारेण न कदाचित् यः+ व्यभिचरति भक्तियोगेन भजनम्+ भक्तिः सा+एव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य तान् यथोक्तान् ब्रह्मभूयाय, भवनम्+ भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थः+ भवति इत्यर्थः।। कुतः+ एतत्+इति उच्यते - ब्रह्मणः+ हि प्रतिष्ठा+अहम्+अमृतस्य+अव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्य+एकान्तिकस्य च।।14.27।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगः+ नाम चतुर्दशः+अध्यायः।। ।।14.27।। - ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहम्+ प्रतितिष्ठति अस्मिन् इति प्रतिष्ठा अहम्+ प्रत्यगात्मा। कीदृशस्य ब्रह्मणः? अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा, सम्यग्ज्ञानेन परमात्मतया निश्चीयते। तत्+एतत् 'ब्रह्मभूयाय कल्पते (गीता 14।26)' इति उक्तम्। यया च ईश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्म+एव अहम्, शक्तिशक्तिमतोः अनन्यत्वात् इति+अभिप्रायः। अथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकम्+ ब्रह्म। तस्य ब्रह्मणः+ निर्विकल्पकः अहम्+एव न+अन्यः प्रतिष्ठा आश्रयः। किंविशिष्टस्य? अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्य। किञ्च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य च, 'प्रतिष्ठा अहम्' इति वर्तते।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये चतुर्दशः+अध्यायः।। यस्मात् मदधीनम्+ कर्मिणाम्+ कर्मफलम्+ ज्ञानिनाम्+ च ज्ञानफलम्, अतः भक्तियोगेन माम्+ ये सेवन्ते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षम्+ गच्छन्ति। किमु वक्तव्यम् आत्मनः तत्त्वम्+एव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टः+अपि आत्मनः तत्त्वम्+ विवक्षुः उवाच 'ऊर्ध्वमूलम्' इत्यादिना। तत्र तावत् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपम्+ वर्णयति - विरक्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः, न अन्यस्य+इति।। श्रीभगवान्+उवाच ऊर्ध्वमूलम्+अधःशाखम्+अश्वत्थम्+ प्राहुः+अव्ययम्। छन्दांसि यस्य पर्णानि यः+तम्+ वेदः+ सः+ वेदवित्।।15.1।। ।।15.1।। - ऊर्ध्वमूलम्+ कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वात्+च ऊर्ध्वम्; उच्यते ब्रह्म अव्यक्तम्+ मायाशक्तिमत्, तत् मूलम्+ अस्य+इति सः+अयम्+ संसारवृक्षः ऊर्ध्वमूलः। श्रुतेः+च - 'ऊर्ध्वमूलः+अर्वाक्शाखः+ एषः+अश्वत्थः सनातनः (क0 उ0 2।6।1)' इति। पुराणे च - 'अव्यक्तमूलप्रभवः+तस्य+एव+अनुग्रहोच्छ्रितः। बुद्धिस्कन्धमयः+च+एव इन्द्रियान्तरकोटरः।। महाभूतविशाखः+च विषयैः पत्रवान्+तथा। धर्माधर्मसुपुष्पः+च सुखदुःखफलोदयः।। आजीव्यः सर्वभूतानाम्+ ब्रह्मवृक्षः सनातनः। एतद्ब्रह्मवनम्+ च+एव ब्रह्म+आचरति नित्यशः।। एतत्+छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। ततः+च+आत्मरतिम्+ प्राप्य तस्मात्+न+आवर्तते पुनः।।' इत्यादि। तम् ऊर्ध्वमूलम्+ संसारम्+ मायामयम्+ वृक्षम् अधःशाखम्+ महदहंकारतन्मात्रादयः शाखाः+ इव अस्य अधः भवन्ति+इति सः+अयम्+ अधःशाखः, तम् अधःशाखम्। न श्वः+अपि स्थाता इति अश्वत्थः तम्+ क्षणप्रध्वंसिनम् अश्वत्थम्+ प्राहुः कथयन्ति अव्ययम्+ संसारमायायाः अनादिकालप्रवृत्तत्वात् सः+अयम्+ संसारवृक्षः अव्ययः, अनाद्यन्तदेहादिसंतानाश्रयः हि सुप्रसिद्धः, तम् अव्ययम्। तस्य+एव संसारवृक्षस्य इदम् अन्यत् विशेषणम् - छन्दांसि यस्य पर्णानि, छन्दांसि च्छादनात् ऋग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानि+इव पर्णानि। यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसारवृक्षपरिरक्षणार्थाः, धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्वात्। यथाव्याख्यातम्+ संसारवृक्षम्+ समूलम्+ यः तम्+ वेदः+ सः वेदवित्, वेदार्थवित् इत्यर्थः। न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः अन्यः अणुमात्रः+अपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्ववेदार्थवित्+इति समूलसंसारवृक्षज्ञानम्+ स्तौति।। तस्य एतस्य संसारवृक्षस्य अपरा अवयवकल्पना उच्यते - अधः+च+उर्ध्वम्+ प्रसृताः+तस्य शाखाः+ गुणप्रवृद्धाः+ विषयप्रवालाः। अधः+च मूलानि+अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके।।15.2।। ।।15.2।। - अधः मनुष्यादिभ्यः+ यावत् स्थावरम् ऊर्ध्वम्+ च यावत् ब्रह्मणः विश्वसृजः+ धामः+ इति+एतदन्तम्+ यथाकर्म यथाश्रुतम्+ ज्ञानकर्मफलानि, तस्य वृक्षस्य शाखाः+ इव शाखाः प्रसृताः प्रगताः, गुणप्रवृद्धाः गुणैः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूलीकृताः उपादानभूतैः, विषयप्रवालाः विषयाः शब्दादयः प्रवालाः इव देहादिकर्मफलेभ्यः शाखाभ्यः अङ्कुरीभवन्ति+इव, तेन विषयप्रवालाः शाखाः। संसारवृक्षस्य परममूलम्+ उपादानकारणम्+ पूर्वम् उक्तम्। अथ इदानीम्+ कर्मफलजनितरागद्वेषादिवासनाः मूलानि+इव धर्माधर्मप्रवृत्तिकारणानि अवान्तरभावीनि तानि अधः+च देवाद्यपेक्षया मूलानि अनुसंततानि अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणम् अनुबन्धः पश्चाद्भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतः। अत्र हि मनुष्याणाम्+ कर्माधिकारः प्रसिद्धः।। यः+तु अयम्+ वर्णितः संसारवृक्षः - न रूपम्+अस्य+इह तथा+उपलभ्यते न+अन्तः+ न च+आदिः+न च संप्रतिष्ठा। अश्वत्थम्+एनम्+ सुविरूढमूलम्+असङ्गशस्त्रेण दृढेन छित्त्वा।।15.3।। ।।15.3।। - न रूपम् अस्य इह यथा उपवर्णितम्+ तथा न+एव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात्; दृष्टनष्टस्वरूपः+ हि सः+ इति अतः+ एव न अन्तः न पर्यन्तः निष्ठा परसमाप्तिः+वा विद्यते। तथा न च आदिः, 'इतः आरभ्य अयम्+ प्रवृत्तः' इति न केनचित् गम्यते। न च संप्रतिष्ठा स्थितिः मध्यम् अस्य न केनचित् उपलभ्यते। अश्वत्थम् एनम्+ यथोक्तम्+ सुविरूढमूलम्+ सुष्ठु विरूढानि विरोहम्+ गतानि सुदृढानि मूलानि यस्य तम् एनम्+ सुविरूढमूलम्, असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणादिभ्यः व्युत्थानम्+ तेन असङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः विवेकाभ्यासाश्मनिशितेन च्छित्वा संसारवृक्षम्+ सबीजम् उद्धृत्य।। ततः पदम्+ तत्+परिमार्गितव्यम्+ यस्मिन्+गता न निवर्तन्ति भूयः। तम्+एव च+आद्यम्+ पुरुषम्+ प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी।।15.4।। ।।15.4।। - ततः पश्चात् यत् पदम्+ वैष्णवम्+ तत् परिमार्गितव्यम्, परिमार्गणम् अन्वेषणम्+ ज्ञातव्यम्+इत्यर्थः। यस्मिन् पदे गताः प्रविष्टाः न निवर्तन्ति न आवर्तन्ते भूयः पुनः संसाराय। कथम्+ परिमार्गितव्यम्+इति आह - तम्+एव च यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यम्+ पुरुषम्+ प्रपद्ये इति+एवम्+ परिमार्गितव्यम्+ तच्छरणतया इत्यर्थः। कः असौ पुरुषः इति, उच्यते - यतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकात्+इव माया, पुराणी चिरंतनी।। कथंभूताः तत् पदम्+ गच्छन्ति+इति, उच्यते - निर्मानमोहाः+ जितसङ्गदोषाः+ अध्यात्मनित्याः+ विनिवृत्तकामाः। द्वन्द्वैः+विमुक्ताः सुखदुःखसञ्ज्ञैः+गच्छन्ति+अमूढाः पदम्+अव्ययम्+ तत्।।15.5।। ।।15.5।। - निर्मानमोहाः मानः+च मोहः+च मानमोहौ, तौ निर्गतौ येभ्यः ते निर्मानमोहाः मानमोहवर्जिताः। जितसङ्गदोषाः सङ्गः+ एव दोषः सङ्गदोषः, जितः सङ्गदोषः यैः ते जितसङ्गदोषाः। अध्यात्मनित्याः परमात्मस्वरूपालोचननित्याः तत्पराः। विनिवृत्तकामाः विशेषतः+ निर्लेपेन निवृत्ताः कामाः येषाम्+ ते विनिवृत्तकामाः यतयः संन्यासिनः द्वन्द्वैः प्रियाप्रियादिभिः विमुक्ताः सुखदुःखसंज्ञैः परित्यक्ताः गच्छन्ति अमूढाः मोहवर्जिताः पदम् अव्ययम्+ तत् यथोक्तम्।। तत्+एव पदम्+ पुनः विशेष्यते - न तद्भासयते सूर्यः+ न शशाङ्कः+ न पावकः। यत्+गत्वा न निवर्तन्ते तत्+धाम परमम्+ मम।।15.6।। ।।15.6।। - तत् धाम इति व्यवहितेन धाम्ना संबध्यते। तत् धाम तेजोरूपम्+ पदम्+ न भासयते सूर्यः आदित्यः सर्वावभासनशक्तिमत्त्वे+अपि सति। तथा न शशाङ्कः चन्द्रः, न पावकः न अग्निः+अपि। यत् धाम वैष्णवम्+ पदम्+ गत्वा प्राप्य न निवर्तन्ते, यत्+च सूर्यादिः न भासयते, तत् धाम पदम्+ परमम्+ विष्णोः मम पदम्, यत् गत्वा न निवर्तन्ते (गीता 15।6) इति+उक्तम्।। ननु सर्वा हि गतिः आगत्यन्ता, 'संयोगाः विप्रयोगान्ताः' इति प्रसिद्धम्। कथम् उच्यते 'तत् धाम गतानाम्+ न+अस्ति निवृत्तिः' इति? शृणु तत्र कारणम् - मम+एव+अंशः+ जीवलोके जीवभूतः सनातनः। मनःषष्ठानि+इन्द्रियाणि प्रकृतिस्थानि कर्षति।।15.7।। ।।15.7।। - मम+एव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरम्+ जीवलोके जीवानाम्+ लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरंतनः; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यम्+एव गत्वा न निवर्तते च तेन+एव आत्मना गच्छति, एवम्+एव; यथा घटाद्युपाधिपरिच्छिन्नः+ घटाद्याकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशम्+ प्राप्य न निवर्तते। अतः उपपन्नम् उक्तम् 'यत्+गत्वा न निवर्तन्ते' इति। ननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेशः अंशः इति? सावयवत्वे च विनाशप्रसङ्गः अवयवविभागात्। न+एषः+ दोषः, अविद्याकृतोपाधिपरिच्छिन्नः एकदेशः अंशः+ इव कल्पितः+ यतः। दर्शितः+च अयम्+अर्थः क्षेत्राध्याये विस्तरशः। सः+ च जीवः+ मदंशत्वेन कल्पितः कथम्+ संसरति उत्क्रामति च इति, उच्यते - मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति।। कस्मिन् काले ? - शरीरम्+ यत्+अवाप्नोति यत्+च+अपि+उत्क्रामति+ईश्वरः। गृहीत्वा+एतानि संयाति वायुः+गन्धान्+इव+आशयात्।।15.8।। ।।15.8।। - यत्+च+अपि यदा च+अपि उत्क्रामति ईश्वरः देहादिसंघातस्वामी जीवः, तदा 'कर्षति' इति श्लोकस्य द्वितीयपादः अर्थवशात् प्राथम्येन संबध्यते। यदा च पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वा तानि मनःषष्ठानि इन्द्रियाणि संयाति सम्यक् याति गच्छति। किम्+इव इति, आह - वायुः पवनः गन्धान्+इव आशयात् पुष्पादेः।। कानि पुनः तानि - श्रोत्रम्+ चक्षुः स्पर्शनम्+ च रसनम्+ घ्राणम्+एव च। अधिष्ठाय मनः+च+अयम्+ विषयान्+उपसेवते।।15.9।। ।।15.9।। - श्रोत्रम्+ चक्षुः स्पर्शनम्+ च त्वगिन्द्रियम्+ रसनम्+ घ्राणम्+एव च मनः+च षष्ठम्+ प्रत्येकम् इन्द्रियेण सह, अधिष्ठाय देहस्थः विषयान् शब्दादीन् उपसेवते।। एवम्+ देहगतम्+ देहात् - उत्क्रामन्तम्+ स्थितम्+ वा+अपि भुञ्जानम्+ वा गुणान्वितम्। विमूढा न+अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।।15.10।। ।।15.10।। - उत्क्रामन्तम्+ देहम्+ पूर्वोपात्तम्+ परित्यजन्तम्+ स्थितम्+ वा+अपि देहे तिष्ठन्तम्+ भुञ्जानम्+ वा शब्दादीन्+च उपलभमानम्+ गुणान्वितम्+ सुखदुःखमोहाद्यैः गुणैः अन्वितम् अनुगतम्+ संयुक्तम्+इत्यर्थः। एवंभूतम्+अपि एनम् अत्यन्तदर्शनगोचरप्राप्तम्+ विमूढाः दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तया अनेकधा मूढाः न अनुपश्यन्ति - अहो कष्टम्+ वर्तते इति अनुक्रोशति च भगवान् - ये तु पुनः प्रमाणजनितज्ञानचक्षुषः ते एनम्+ पश्यन्ति ज्ञानचक्षुषः विविक्तदृष्टयः इत्यर्थः।। यतन्तः+ योगिनः+च+एनम्+ पश्यन्ति+आत्मनि+अवस्थितम्। यतन्तः+अपि+अकृतात्मानः+ न+एनम्+ पश्यन्ति+अचेतसः।।15.11।। ।।15.11।। - यतन्तः प्रयत्नम्+ कुर्वन्तः योगिनः+च समाहितचित्ताः एनम्+ प्रकृतम् आत्मानम्+ पश्यन्ति 'अयम् अहम् अस्मि' इति उपलभन्ते आत्मनि स्वस्याम्+ बुद्धौ अवस्थितम्। यतन्तः+अपि शास्त्रादिप्रमाणैः, अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन च, दुश्चरितात् अनुपरताः, अशान्तदर्पाः, प्रयत्नम्+ कुर्वन्तः+अपि न एनम्+ पश्यन्ति अचेतसः अविवेकिनः।। यत् पदम्+ सर्वस्य अवभासकम्+अपि अग्न्यादित्यादिकम्+ ज्योतिः न अवभासयते, यत् प्राप्ताः+च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः - घटाकाशादयः इव आकाशस्य - अंशाः, तस्य पदस्य सर्वात्मत्वम्+ सर्वव्यवहारास्पदत्वम्+ च विवक्षुः चतुर्भिः श्लोकैः विभूतिसंक्षेपम्+आह भगवान् - यत्+आदित्यगतम्+ तेजः+ जगद्भासयते+अखिलम्। यत्+चन्द्रमसि यत्+च+अग्नौ तत्+तेजः+ विद्धि मामकम्।।15.12।। ।।15.12।। - यत् आदित्यगतम् आदित्याश्रयम्। किम्+ तत्? तेजः दीप्तिः प्रकाशः जगत् भासयते प्रकाशयति अखिलम्+ समस्तम्; यत् चन्द्रमसि शशभृति तेजः अवभासकम्+ वर्तते, यत्+च अग्नौ हुतवहे, तत् तेजः विद्धि विजानीहि मामकम्+ मदीयम्+ मम विष्णोः तत् ज्योतिः। अथवा, आदित्यगतम्+ तेजः चैतन्यात्मकम्+ ज्योतिः, यत्+चन्द्रमसि, यत्+च अग्नौ वर्तते तत् तेजः विद्धि मामकम्+ मदीयम्+ मम विष्णोः तत् ज्योतिः।। ननु स्थावरेषु जङ्गमेषु च तत् समानम्+ चैतन्यात्मकम्+ ज्योतिः। तत्र कथम् इदम्+ विशेषणम् - 'यत्+आदित्यगतम्' इत्यादि। न+एषः+ दोषः, सत्त्वाधिक्यात् आविस्तरत्वोपपत्तेः। आदित्यादिषु हि सत्त्वम् अत्यन्तप्रकाशम् अत्यन्तभास्वरम्; अतः तत्र+एव आविस्तरम्+ ज्योतिः इति तत् विशिष्यते, न तु तत्र+एव तत् अधिकम्+इति। यथा हि श्लोके तुल्ये+अपि मुखसंस्थाने न काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे च तारतम्येन आविर्भवति; तद्वत्।। किञ्च - गाम्+आविश्य च भूतानि धारयामि+अहम्+ओजसा। पुष्णामि च+ओषधीः सर्वाः सोमः+ भूत्वा रसात्मकः।।15.13।। ।।15.13।। - गाम्+ पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगत् अहम् ओजसा बलेन; यत् बलम्+ कामरागविवर्जितम् ऐश्वरम्+ रूपम्+ जगद्विधारणाय पृथिव्याम् आविष्टम्+ येन पृथिवी गुर्वी न अधः पतति न विदीर्यते च। तथा च मन्त्रवर्णः - 'येन द्यौरुग्रा पृथिवी च दृढा (तै0 सं0 4।1।8)' इति, 'सः+ दाधार पृथिवीम् (तै0 सं0 4।1।8)' इत्यादिः+च। अतः गाम्+आविश्य च भूतानि चराचराणि धारयामि इति युक्तम्+उक्तम्। किञ्च, पृथिव्याम्+ जाताः ओषधीः सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः रसस्वादुमतीः+च करोमि सोमः+ भूत्वा रसात्मकः सोमः सन् रसात्मकः रसस्वभावः। सर्वरसानाम् आकरः सोमः। सः+ हि सर्वरसात्मकः सर्वाः ओषधीः स्वात्मरसान् अनुप्रवेशयन् पुष्णाति।। किञ्च - अहम्+ वैश्वानरः+ भूत्वा प्राणिनाम्+ देहम्+आश्रितः। प्राणापानसमायुक्तः पचामि+अन्नम्+ चतुर्विधम्।।15.14।। ।।15.14।। - अहम्+एव वैश्वानरः उदरस्थः अग्निः भूत्वा - 'अयम्+अग्निः+वैश्वानरः+ यः+अयम्+अन्तः पुरुषे येन+इदम्+अन्नम्+ पच्यते (बृ0 उ0 5।9।1)' इत्यादिश्रुतेः; वैश्वानरः सन् प्राणिनाम्+ प्राणवताम्+ देहम् आश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्याम्+ समायुक्तः संयुक्तः पचामि पक्तिम्+ करोमि अन्नम् अशनम्+ चतुर्विधम्+ चतुष्प्रकारम्+ भोज्यम्+ भक्ष्यम्+ चोष्यम्+ लेह्यम्+ च। 'भोक्ता वैश्वानरः अग्निः, अग्नेः भोज्यम् अन्नम्+ सोमः, तत्+एतत् उभयम् अग्नीषोमौ सर्वम्' इति पश्यतः अन्नदोषलेपः न भवति।। किञ्च - सर्वस्य च+अहम्+ हृदि सन्निविष्टः+ मत्तः स्मृतिः+ज्ञानम्+अपोहनम्+ च। वेदैः+च सर्वैः+अहम्+एव वेद्यः+ वेदान्तकृत्+वेदवित्‌+एव च+अहम्।।15.15।। ।।15.15।। - सर्वस्य च प्राणिजातस्य अहम् आत्मा सन् हृदि बुद्धौ संनिविष्टः। अतः मत्तः आत्मनः सर्वप्राणिनाम्+ स्मृतिः ज्ञानम्+ तदपोहनम्+ च अपगमनम्+ च; येषाम्+ यथा पुण्यकर्मणाम्+ पुण्यकर्मानुरोधेन ज्ञानस्मृती भवतः, तथा पापकर्मणाम्+ पापकर्मानुरूपेण स्मृतिज्ञानयोः अपोहनम्+ च अपायनम् अपगमनम्+ च। वेदैः+च सर्वैः अहम्+एव परमात्मा वेद्यः वेदितव्यः। वेदान्तकृत् वेदान्तार्थसंप्रदायकृत् इत्यर्थः, वेदवित् वेदार्थवित् एव च अहम्।। भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेपः उक्तः विशिष्टोपाधिकृतः 'यत्+आदित्यगतम्+ तेजः (गीता 15।12)' इत्यादिना। अथ अधुना तस्य+एव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य स्वरूपनिर्दिधारयिषया उत्तरे श्लोकाः आरभ्यन्ते। तत्र सर्वम्+एव अतीतानागतानन्तराध्यायार्थजातम्+ त्रिधा राशीकृत्य आह - द्वौ+इमौ पुरुषौ लोके क्षरः+च+अक्षरः+ एव च। क्षरः सर्वाणि भूतानि कूटस्थः+अक्षरः+ उच्यते।।15.16।। ।।15.16।। - द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारे - क्षरः+च क्षरति+इति क्षरः विनाशी इति एकः+ राशिः; अपरः पुरुषः अक्षरः तद्विपरीतः, भगवतः मायाशक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः, अक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ इति ? आह स्वयम्+एव भगवान् - क्षरः सर्वाणि भूतानि, समस्तम्+ विकारजातम् इत्यर्थः। कूटस्थः कूटः राशी राशिः+इव स्थितः। अथवा, कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः, अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः, संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते।। आभ्याम्+ क्षराक्षराभ्याम्+ अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः - उत्तमः पुरुषः+तु+अन्यः परमात्मा+इति+उदाहृतः। यः+ लोकत्रयम्+आविश्य बिभर्ति+अव्ययः+ ईश्वरः।।15.17।। ।।15.17।। - उत्तमः उत्कृष्टतमः पुरुषः+तु अन्यः अत्यन्तविलक्षणः आभ्याम्+ परमात्मा इति परमः+च असौ देहाद्यविद्याकृतात्मभ्यः, आत्मा च सर्वभूतानाम्+ प्रत्यक्चेतनः, इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु। सः+ एव विशिष्यते यः लोकत्रयम्+ भूर्भुवःस्वराख्यम्+ स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति; अव्ययः न अस्य व्ययः विद्यते इति अव्ययः। कः? ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः।। यथाव्याख्यातस्य ईश्वरस्य 'पुरुषोत्तमः' इति+एतत् नाम प्रसिद्धम्। तस्य नामनिर्वचनप्रसिद्ध्या अर्थवत्त्वम्+ नाम्नः+ दर्शयन् 'निरतिशयः अहम् ईश्वरः' इति आत्मानम्+ दर्शयति भगवान् - यस्मात्+क्षरम्+अतीतः+अहम्+अक्षरात्+अपि च+उत्तमः। अतः+अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।। ।।15.18।। - यस्मात् क्षरम् अतीतः अहम्+ संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरात्+अपि संसारमायारूपवृक्षबीजभूतात्+अपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमः+ वा, अतः ताभ्याम्+ क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे च प्रथितः प्रख्यातः। पुरुषोत्तमः इति+एवम्+ माम्+ भक्तजनाः विदुः। कवयः काव्यादिषु च इदम्+ नाम निबध्नन्ति। पुरुषोत्तमः+ इति+अनेन+अभिधानेन+अभिगृणन्ति।। अथ इदानीम्+ यथानिरुक्तम् आत्मानम्+ यः+ वेदः+, तस्य इदम्+ फलम् उच्यते - यः+ माम्+एवम्+असम्मूढः+ जानाति पुरुषोत्तमम्। सः+ सर्वविद्+भजति माम्+ सर्वभावेन भारत।।15.19।। ।।15.19।। - यः माम् ईश्वरम्+ यथोक्तविशेषणम् एवम्+ यथोक्तेन प्रकारेण असंमूढः संमोहवर्जितः सन् जानाति 'अयम् अहम् अस्मि' इति पुरुषोत्तमम्+ सः सर्ववित् सर्वात्मना सर्वम्+ वेत्ति+इति सर्वज्ञः सर्वभूतस्थम्+ भजति माम्+ सर्वभावेन सर्वात्मतया हे भारत।। अस्मिन् अध्याये भगवत्तत्त्वज्ञानम्+ मोक्षफलम् उक्त्वा, अथ इदानीम्+ तत् स्तौति - इति गुह्यतमम्+ शास्त्रम्+इदम्+उक्तम्+ मया+अनघ। एतत्+बुद्ध्वा बुद्धिमान्+स्यात्+कृतकृत्यः+च भारत।।15.20।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगः+ नाम पञ्चदशः+अध्यायः।। ।।15.20।। - इति एतत् गुह्यतमम्+ गोप्यतमम्, अत्यन्तरहस्यम्+ इति+एतत्। किम्+ तत्? शास्त्रम्। यद्यपि गीताख्यम्+ समस्तम् 'शास्त्रम्' उच्यते, तथा+अपि अयम्+एव अध्यायः इह 'शास्त्रम्' इति उच्यते स्तुत्यर्थम्+ प्रकरणात्। सर्वः+ हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः। न केवलम्+ गीताशास्त्रार्थः+ एव, किन्तु सर्वः+च वेदार्थः इह परिसमाप्तः। 'यः+तम्+ वेदः+ सः+ वेदवित् (गीता 15।1)' 'वेदैः+च सर्वैः+अहम्+एव वेद्यः (गीता 15।15)' इति च उक्तम्। इदम् उक्तम्+ कथितम्+ मया हे अनघ अपाप। तत् शास्त्रम्+ यथादर्शितार्थम्+ बुद्ध्वा बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यः+च भारत कृतम्+ कृत्यम्+ कर्तव्यम्+ येन सः कृतकृत्यः; विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यम्+ तत् सर्वम्+ भगवत्तत्त्वे विदिते कृतम्+ भवेत् इत्यर्थः; न च अन्यथा कर्तव्यम्+ परिसमाप्यते कस्यचित् इति+अभिप्रायः।' सर्वम्+ कर्माखिलम्+ पार्थ ज्ञाने परिसमाप्यते (गीता 4।33)' इति च उक्तम्। 'एतद्धि जन्मसामग्र्यम्+ ब्राह्मणस्य विशेषतः। प्राप्य+एतत्+कृतकृत्यः+ हि द्विजः+ भवति न+अन्यथा (मनुस्मृति 12।93)' इति च मानवम्+ वचनम्। यतः तत् परमार्थतत्त्वम्+ मत्तः श्रुतवान् असि, अतः कृतार्थः त्वम्+ भारत इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये पञ्चदशः+अध्यायः।। दैवी आसुरी राक्षसी इति प्राणिनाम्+ प्रकृतयः नवमे अध्याये सूचिताः। तासाम्+ विस्तरेण प्रदर्शनाय 'अभयम्+ सत्त्वसंशुद्धिः' इत्यादिः अध्यायः आरभ्यते। तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी च इति दैव्याः आदानाय प्रदर्शनम्+ क्रियते, इतरयोः परिवर्जनाय च।। श्रीभगवान्+उवाच अभयम्+ सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः। दानम्+ दमः+च यज्ञः+च स्वाध्यायः+तपः+ आर्जवम्।।16.1।। ।।16.1।। - अभयम् अभीरुता। सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनम्+ शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः।। ज्ञानयोगव्यवस्थितिः ज्ञानम्+ शास्त्रतः आचार्यतः+च आत्मादिपदार्थानाम् अवगमः, अवगतानाम् इन्द्रियाद्युपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनम्+ योगः, तयोः ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानम्+ तन्निष्ठता। एषा प्रधाना दैवी सात्त्विकी संपत्। यत्र येषाम् अधिकृतानाम्+ या प्रकृतिः संभवति, सात्त्विकी सा उच्यते। दानम्+ यथाशक्ति संविभागः अन्नादीनाम्। दमः+च बाह्यकरणानाम् उपशमः; अन्तःकरणस्य उपशमम्+ शान्तिम्+ वक्ष्यति। यज्ञः+च श्रौतः अग्निहोत्रादिः। स्मार्तः+च देवयज्ञादिः, स्वाध्यायः ऋग्वेदाद्यध्ययनम् अदृष्टार्थम्। तपः वक्ष्यमाणम्+ शारीरादि। आर्जवम् ऋजुत्वम्+ सर्वदा।। किञ्च - अहिंसा सत्यम्+अक्रोधः+त्यागः शान्तिः+अपैशुनम्। दया भूतेषु+अलोलुप्त्वम्+ मार्दवम्+ ह्रीः+अचापलम्।।16.2।। ।।16.2।। - अहिंसा अहिंसनम्+ प्राणिनाम्+ पीडावर्जनम्। सत्यम् अप्रियानृतवर्जितम्+ यथाभूतार्थवचनम्। अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम्। त्यागः संन्यासः, पूर्वम्+ दानस्य उक्तत्वात्। शान्तिः अन्तःकरणस्य उपशमः। अपैशुनम्+ अपिशुनता; परस्मै पररन्ध्रप्रकटीकरणम्+ पैशुनम्, तदभावः अपैशुनम्। दया कृपा भूतेषु दुःखितेषु। अलोलुप्त्वम् इन्द्रियाणाम्+ विषयसंनिधौ अविक्रिया। मार्दवम्+ मृदुता अक्रौर्यम्। ह्रीः लज्जा। अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम्।। किञ्च - तेजः क्षमा धृतिः शौचम्+अद्रोहः+ न+अतिमानिता। भवन्ति सम्पदम्+ दैवीम्+अभिजातस्य भारत।।16.3।। ।।16.3।। - तेजः प्रागल्भ्यम्+ न त्वग्गता दीप्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायाम्+ विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम। इत्थम्+ क्षमायाः अक्रोधस्य च विशेषः। धृतिः देहेन्द्रियेषु अवसादम्+ प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहः+च न अवसीदन्ति। शौचम्+ द्विविधम्+ मृज्जलकृतम्+ बाह्यम् आभ्यन्तरम्+ च मनोबुद्ध्योः नैर्मल्यम्+ मायारागादिकालुष्याभावः; एवम्+ द्विविधम्+ शौचम्। अद्रोहः परजिघांसाभावः अहिंसनम्। न+अतिमानिता अत्यर्थम्+ मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः न+अतिमानिता आत्मनः पूज्यतातिशयभावनाभावः+ इत्यर्थः। भवन्ति अभयादीनि तदन्तानि संपदम्+ अभिजातस्य। किम्+ विशिष्टाम्+ संपदम्? दैवीम्+ देवानाम्+ या संपत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत।। अथ इदानीम्+ आसुरी संपत् उच्यते - दम्भः+ दर्पः+अभिमानः+च क्रोधः पारुष्यम्+एव च। अज्ञानम्+ च+अभिजातस्य पार्थ सम्पदम्+आसुरीम्।।16.4।। ।।16.4।। - दम्भः धर्मध्वजित्वम्। दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकः। अतिमानः पूर्वोक्तः। क्रोधः+च। पारुष्यम्+एव च परुषवचनम् - यथा काणम् 'चक्षुष्मान्' विरूपम् 'रूपवान्' हीनाभिजनम् 'उत्तमाभिजनः' इत्यादि। अज्ञानम्+ च अविवेकज्ञानम्+ कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययः। अभिजातस्य पार्थ। किम् अभिजातस्य+इति, आह - संपदम् आसुरीम् असुराणाम्+ संपत् आसुरी ताम् अभिजातस्य इत्यर्थः।। अनयोः संपदोः कार्यम् उच्यते - दैवी सम्पद्विमोक्षाय निबन्धाय+आसुरी मता। मा शुचः सम्पदम्+ दैवीम्+अभिजातः+असि पाण्डव।।16.5।। ।।16.5।। - दैवी संपत् या, सा विमोक्षाय संसारबन्धनात्। निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी संपत् मता अभिप्रेता। तथा राक्षसी च। तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतम्+ भावम् 'किम् अहम् आसुरसंपद्युक्तः? किम्+ वा दैवसंपद्युक्तः?' इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् - मा शुचः शोकम्+ मा कार्षीः। संपदम्+ दैवीम् अभिजातः असि अभिलक्ष्य जातः+असि, भाविकल्याणः त्वम् असि इत्यर्थः, हे पाण्डव।। द्वौ भूतसर्गौ लोके+अस्मिन् दैवः+ आसुरः+ एव च। दैवः+ विस्तरशः प्रोक्तः+ आसुरम्+ पार्थ मे शृणु।।16.6।। ।।16.6।। - द्वौ द्विसंख्याकौ भूतसर्गौ भूतानाम्+ मनुष्याणाम्+ सर्गौ सृष्टी भूतसर्गौ सृज्येत+इति सर्गौ भूतानि+एव सृज्यमानानि दैवासुरसंपद्द्वययुक्तानि इति द्वौ भूतसर्गौ इति उच्येते, 'द्वया ह वै प्राजापत्या देवाः+च+असुराः+च (बृह0 उ0 1।3।1)' इति श्रुतेः। लोके अस्मिन्, संसारे इत्यर्थः, सर्वेषाम्+ द्वैविध्योपपत्तेः। कौ तौ भूतसर्गौ इति, उच्येते - प्रकृतौ+एव दैवः+ आसुरः+ एव च। उक्तयोः+एव पुनः अनुवादे प्रयोजनम् आह - दैवः भूतसर्गः 'अभयम्+ सत्त्वसंशुद्धिः (गीता 16।1)' इत्यादिना विस्तरशः विस्तरप्रकारैः प्रोक्तः कथितः, न तु आसुरः विस्तरशः; अतः तत्परिवर्जनार्थम् आसुरम्+ पार्थ, मे मम वचनात् उच्यमानम्+ विस्तरशः शृणु अवधारय।। आ अध्यायपरिसमाप्तेः आसुरी संपत् प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनम्+ कर्तुम्+इति - प्रवृत्तिम्+ च निवृत्तिम्+ च जनाः+ न विदुः+आसुराः। न शौचम्+ न+अपि च+आचारः+ न सत्यम्+ तेषु विद्यते।।16.7।। ।।16.7।। - प्रवृत्तिम्+ च प्रवर्तनम्+ यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः ताम्, निवृत्तिम्+ च तद्विपरीताम्+ यस्मात् अनर्थहेतोः निवर्तितव्यम्+ सा निवृत्तिः ताम्+ च, जनाः आसुराः न विदुः न जानन्ति। न केवलम्+ प्रवृत्तिनिवृत्ती एव ते न विदुः, न शौचम्+ न+अपि च आचारः न सत्यम्+ तेषु विद्यते; अशौचाः अनाचाराः मायाविनः अनृतवादिनः+ हि आसुराः।। किञ्च - असत्यम्+अप्रतिष्ठम्+ ते जगत्+आहुः+अनीश्वरम्। अपरस्परसम्भूतम्+ किम्+अन्यत्+कामहैतुकम्।।16.8।। ।।16.8।। - असत्यम्+ यथा वयम् अनृतप्रायाः तथा इदम्+ जगत् सर्वम् असत्यम्, अप्रतिष्ठम्+ च न अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठम्+ च, इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम् न च धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरम्+ जगत् आहुः। किञ्च, अपरस्परसंभूतम्+ कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्वम्+ संभूतम्। किम्+अन्यत् कामहैतुकम्+ कामहेतुकम्+एव कामहैतुकम्। किम्+अन्यत् जगतः कारणम्? न किञ्चित् अदृष्टम्+ धर्माधर्मादि कारणान्तरम्+ विद्यते जगतः 'कामः+ एव प्राणिनाम्+ कारणम्' इति लोकायतिकदृष्टिः इयम्।। एताम्+ दृष्टिम्+अवष्टभ्य नष्टात्मानः+अल्पबुद्धयः। प्रभवन्ति+उग्रकर्माणः क्षयाय जगतः+अहिताः।।16.9।। ।।16.9।। - एताम्+ दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानः नष्टस्वभावाः विभ्रष्टपरलोकसाधनाः अल्पबुद्धयः विषयविषयाः+ अल्पा+एव बुद्धिः येषाम्+ ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणः हिंसात्मकाः। क्षयाय जगतः प्रभवन्ति इति संबन्धः। जगतः अहिताः, शत्रवः इत्यर्थः।। ते च - कामम्+आश्रित्य दुष्पूरम्+ दम्भमानमदान्विताः। मोहात्+गृहीत्वा+असद्ग्राहान्+प्रवर्तन्ते+अशुचिव्रताः।।16.10।। ।।16.10।। - कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्यपूरणम्+ दम्भमानमदान्विताः दम्भः+च मानः+च मदः+च दम्भमानमदाः तैः अन्विताः दम्भमानमदान्विताः मोहात् अविवेकतः गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान् प्रवर्तन्ते लोके अशुचिव्रताः अशुचीनि व्रतानि येषाम्+ ते अशुचिव्रताः।। किञ्च - चिन्ताम्+अपरिमेयाम्+ च प्रलयान्ताम्+उपाश्रिताः। कामोपभोगपरमाः+ एतावत्+इति निश्चिताः।।16.11।। ।।16.11।। - चिन्ताम् अपरिमेयाम्+ च, न परिमातुम्+ शक्यते यस्याः चिन्तायाः इयत्ता सा अपरिमेया, ताम् अपरिमेयाम्, प्रलयान्ताम्+ मरणान्ताम् उपाश्रिताः, सदा चिन्तापराः इत्यर्थः। कामोपभोगपरमाः, काम्यन्ते इति कामाः विषयाः शब्दादयः तदुपभोगपरमाः 'अयम्+एव परमः पुरुषार्थः यः कामोपभोगः' इत्येवम्+ निश्चितात्मानः, एतावत् इति निश्चिताः।। आशापाशशतैः+बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थम्+अन्यायेन+अर्थसञ्चयान्।।16.12।। ।।16.12।। - आशापाशशतैः आशाः+ एव पाशाः तच्छतैः बद्धाः नियन्त्रिताः सन्तः सर्वतः आकृष्यमाणाः, कामक्रोधपरायणाः कामक्रोधौ परम् अयनम् आश्रयः येषाम्+ ते कामक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थम्+ कामभोगप्रयोजनाय न धर्मार्थम्, अन्यायेन परस्वापहरणादिना इत्यर्थः; किम्? अर्थसंचयान् अर्थप्रचयान्।। ईदृशः+च तेषाम् अभिप्रायः - इदम्+अद्य मया लब्धम्+इमम्+ प्राप्स्ये मनोरथम्। इदम्+अस्ति+इदम्+अपि मे भविष्यति पुनः+धनम्।।16.13।। ।।16.13।। - इदम्+ द्रव्यम्+ अद्य इदानीम्+ मया लब्धम्। इदम्+ च अन्यत् प्राप्स्ये मनोरथम्+ मनस्तुष्टिकरम्। इदम्+ च अस्ति इदम्+अपि मे भविष्यति आगामिनि संवत्सरे पुनः धनम्+ तेन अहम्+ धनी विख्यातः भविष्यामि इति।। असौ मया हतः शत्रुः+हनिष्ये च+अपरान्+अपि। ईश्वरः+अहम्+अहम्+ भोगी सिद्धः+अहम्+ बलवान्+सुखी।।16.14।। ।।16.14।। - असौ देवदत्तनामा मया हतः दुर्जयः शत्रुः। हनिष्ये च अपरान् अन्यान् वराकान् अपि। किम् एते करिष्यन्ति तपस्विनः; सर्वथा+अपि न+अस्ति मत्तुल्यः। कथम्? ईश्वरः अहम्, अहम्+ भोगी। सर्वप्रकारेण च सिद्धः अहम्+ संपन्नः पुत्रैः नप्तृभिः, न केवलम्+ मानुषः, बलवान् सुखी च अहम्+एव; अन्ये तु भूमिभारायावितीर्णाः।। आढ्यः+अभिजनवान्+अस्मि कः+अन्यः+अस्ति सदृशः+ मया। यक्ष्ये दास्यामि मोदिष्ये इति+अज्ञानविमोहिताः।।16.15।। ।।16.15।। - आढ्यः धनेन, अभिजनवान् सप्तपुरुषम्+ श्रोत्रियत्वादिसंपन्नः - तेन+अपि न मम तुल्यः अस्ति कश्चित्। कः अन्यः अस्ति सदृशः तुल्यः मया? किञ्च, यक्ष्ये यागेन+अपि अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षम्+ च अतिशयम्+ प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः।। अनेकचित्तविभ्रान्ताः+ मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरके+अशुचौ।।16.16।। ।।16.16।। - अनेकचित्तविभ्रान्ताः उक्तप्रकारैः अनेकैः चित्तैः विविधम्+ भ्रान्ताः अनेकचित्तविभ्रान्ताः, मोहजालसमावृताः मोहः अविवेकः अज्ञानम्+ तत्+एव जालम्+इव आवरणात्मकत्वात्, तेन समावृताः। प्रसक्ताः कामभोगेषु तत्र+एव निषण्णाः सन्तः तेन उपचितकल्मषाः पतन्ति नरके अशुचौ वैतरण्यादौ।। आत्मसम्भाविताः स्तब्धाः+ धनमानमदान्विताः। यजन्ते नामयज्ञैः+ते दम्भेन+अविधिपूर्वकम्।।16.17।। ।।16.17।। - आत्मसंभाविताः सर्वगुणविशिष्टतया आत्मना+एव संभाविताः आत्मसंभाविताः, न साधुभिः। स्तब्धाः अप्रणतात्मानः। धनमानमदान्विताः धननिमित्तः मानः मदः+च, ताभ्याम्+ धनमानमदाभ्याम् अन्विताः। यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकम्+ विधिविहिताङ्गेतिकर्तव्यतारहितम्।। अहङ्कारम्+ बलम्+ दर्पम्+ कामम्+ क्रोधम्+ च संश्रिताः। माम्+आत्मपरदेहेषु प्रद्विषन्तः+अभ्यसूयकाः।।16.18।। ।।16.18।। - अहंकारम्+ अहंकरणम् अहंकारः, विद्यमानैः अविद्यमानैः+च गुणैः आत्मनि अध्यारोपितैः 'विशिष्टम्+आत्मानम्+अहम् इति मन्यते', सः अहंकारः अविद्याख्यः कष्टतमः, सर्वदोषाणाम्+ मूलम्+ सर्वानर्थप्रवृत्तीनाम्+ च, तम्। तथा बलम्+ पराभिभवनिमित्तम्+ कामरागान्वितम्। दर्पम्+ दर्पः+ नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषः। कामम्+ स्त्र्यादिविषयम्। क्रोधम् अनिष्टविषयम्। एतान् अन्यान्+च महतः+ दोषान् संश्रिताः। किञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतम्+ माम्+ प्रद्विषन्तः, मच्छासनातिवर्तित्वम्+ प्रद्वेषः, तम्+ कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानाम्+ गुणेषु असहमानाः।। तान्+अहम्+ द्विषतः क्रूरान्+संसारेषु नराधमान्। क्षिपामि+अजस्रम्+अशुभान्+आसुरीषु+एव योनिषु।।16.19।। ।।16.19।। - तान् अहम्+ सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणः द्विषतः+च माम्+ क्रूरान् संसारेषु एव अनेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रम्+ संततम् अशुभान् अशुभकर्मकारिणः आसुरीषु+एव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषु 'क्षिपामि' इति+अनेन संबन्धः।। आसुरीम्+ योनिम्+आपन्नाः+ मूढाः+ जन्मनि जन्मनि। माम्+अप्राप्य+एव कौन्तेय ततः+ यान्ति+अधमाम्+ गतिम्।।16.20।। ।।16.20।। - आसुरीम्+ योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमोबहुलासु+एव योनिषु जायमानाः अधः+ गच्छन्तः+ मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय, ततः तस्मात्+अपि यान्ति अधमाम्+ गतिम्+ निकृष्टतमाम्+ गतिम्। 'माम् अप्राप्य+एव' इति न मत्प्राप्तौ काचित्+अपि आशङ्का अस्ति, अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः।। सर्वस्याः+ आसुर्याः संपदः संक्षेपः अयम् उच्यते, यस्मिन् त्रिविधे सर्वः आसुरीसंपद्भेदः अनन्तः+अपि अन्तर्भवति। यत्परिहारेण परिहृतः+च भवति, यत् मूलम्+ सर्वस्य अनर्थस्य, तत् एतत् उच्यते - त्रिविधम्+ नरकस्य+इदम्+ द्वारम्+ नाशनम्+आत्मनः। कामः क्रोधः+तथा लोभः+तस्मात्+एतत्+त्रयम्+ त्यजेत्।।16.21।। ।।16.21।। - त्रिविधम्+ त्रिप्रकारम्+ नरकस्य प्राप्तौ इदम्+ द्वारम्+ नाशनम् आत्मनः, यत् द्वारम्+ प्रविशन्+एव नश्यति आत्मा; कस्मैचित् पुरुषार्थाय योग्यः+ न भवति इति+एतत्, अतः उच्यते 'द्वारम्+ नाशनम्+आत्मनः' इति। किम्+ तत्? कामः क्रोधः तथा लोभः। तस्मात् एतत् त्रयम्+ त्यजेत्। यतः एतत् द्वारम्+ नाशनम् आत्मनः तस्मात् कामादित्रयम्+एतत् त्यजेत्।। त्यागस्तुतिः+इयम् - एतैः+विमुक्तः कौन्तेय तमोद्वारैः+त्रिभिः+नरः। आचरति+आत्मनः श्रेयः+ततः+ याति पराम्+ गतिम्।।16.22।। ।।16.22।। - एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः, एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठति। किम्? आत्मनः श्रेयः। यत्प्रतिबद्धः पूर्वम्+ न आचचार, तदपगमात् आचरति। ततः तदाचरणात् याति पराम्+ गतिम्+ मोक्षम्+अपि इति।। सर्वस्य तस्य आसुरीसंपत्परिवर्जनस्य श्रेयआचरणस्य च शास्त्रम्+ कारणम्। शास्त्रप्रमाणात् उभयम्+ शक्यम्+ कर्तुम्, न अन्यथा। अतः - यः शास्त्रविधिम्+उत्सृज्य वर्तते कामकारतः। न सः+ सिद्धिम्+अवाप्नोति न सुखम्+ न पराम्+ गतिम्।।16.23।। ।।16.23।। - यः शास्त्रविधिम्+ शास्त्रम्+ वेदः तस्य विधिम्+ कर्तव्याकर्तव्यज्ञानकारणम्+ विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन्, न सः सिद्धिम्+ पुरुषार्थयोग्यताम् अवाप्नोति, न अपि अस्मिन् लोके सुखम्+ न अपि पराम्+ प्रकृष्टाम्+ गतिम्+ स्वर्गम्+ मोक्षम्+ वा।। तस्मात्+शास्त्रम्+ प्रमाणम्+ ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तम्+ कर्म कर्तुम्+इह+अर्हसि।।16.24।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगः+ नाम षोडशः+अध्यायः।। ।।16.24।। - तस्मात् शास्त्रम्+ प्रमाणम्+ ज्ञानसाधनम्+ ते तव कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम्। अतः ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तम्+ विधिः विधानम्+ शास्त्रेण विधानम्+ शास्त्रविधानम् 'कुर्यात्, न कुर्यात्' इत्येवंलक्षणम्, तेन उक्तम्+ स्वकर्म यत् तत् कर्तुम् इह अर्हसि, इह इति कर्माधिकारभूमिप्रदर्शनार्थम् इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये षोडशः+अध्यायः।। 'तस्मात्+शास्त्रम्+ प्रमाणम्+ ते' इति भगवद्वाक्यात् लब्धप्रश्नबीजः अर्जुनः+ उवाच - ये शास्त्रविधिम्+उत्सृज्य यजन्ते श्रद्धया+अन्विताः। तेषाम्+ निष्ठा तु का कृष्ण सत्त्वम्+आहः+ रजः+तमः।।17.1।। ।।17.1।। - ये केचित् अविशेषिताः शास्त्रविधिम्+ शास्त्रविधानम्+ श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तः - श्रुतिलक्षणम्+ स्मृतिलक्षणम्+ वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनात्+एव श्रद्दधानतया ये देवादीन् पूजयन्ति, ते इह 'ये शास्त्रविधिम्+उत्सृज्य यजन्ते श्रद्धयान्विताः' इति+एवम्+ गृह्यन्ते। ये पुनः कञ्चित् शास्त्रविधिम्+ उपलभमानाः+ एव तम्+ उत्सृज्य अयथाविधि देवादीन् पूजयन्ति, ते इह 'ये शास्त्रविधिम्+उत्सृज्य यजन्ते' इति न परिगृह्यन्ते। कस्मात्? श्रद्धया अन्वितत्वविशेषणात्। देवादिपूजाविधिपरम्+ किञ्चित् शास्त्रम्+ पश्यन्तः+ एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायाम्+ देवादिपूजायाम्+ श्रद्धया अन्विताः प्रवर्तन्ते इति न शक्यम्+ कल्पयितुम्+ यस्मात्, तस्मात् पूर्वोक्ताः+ एव 'ये शास्त्रविधिम्+उत्सृज्य यजन्ते श्रद्धयान्विताः' इत्यत्र गृह्यन्ते। तेषाम् एवंभूतानाम्+ निष्ठा तु का कृष्ण सत्त्वम् आहः+ रजः तमः, किम्+ सत्त्वम्+ निष्ठा अवस्थानम्, आहोस्वित् रजः, अथवा तमः इति। तत् उक्तम्+ भवति - या तेषाम्+ देवादिविषया पूजा, सा किम्+ सात्त्विकी, आहोस्वित् राजसी, उत तामसी इति।। सामान्यविषयः अयम्+ प्रश्नः न अप्रविभज्य प्रतिवचनम् अर्हति+इति श्रीभगवान्+उवाच - श्रीभगवान्+उवाच त्रिविधा भवति श्रद्धा देहिनाम्+ सा स्वभावजा। सात्त्विकी राजसी च+एव तामसी च+इति ताम्+ शृणु।।17.2।। ।।17.2।। - त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्याम्+ निष्ठायाम्+ त्वम्+ पृच्छसि, देहिनाम्+ शरीरिणाम्+ सा स्वभावजा; जन्मान्तरकृतः धर्मादिसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते, ततः+ जाता स्वभावजा। सात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया; राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया; तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया; एवम्+ त्रिविधाम्+ ताम् उच्यमानाम्+ श्रद्धाम्+ शृणु अवधारय।। सा इयम्+ त्रिविधा भवति - सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयः+अयम्+ पुरुषः+ यः+ यच्छ्रद्धः सः+ एव सः।।17.3।। ।।17.3।। - सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति भारत। यदि एवम्+ ततः किम्+ स्यात्+इति,? उच्यते - श्रद्धामयः अयम्+ श्रद्धाप्रायः पुरुषः संसारी जीवः। कथम्? यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः यच्छ्रद्धः सः+ एव तच्छ्रद्धानुरूपः+ एव सः जीवः।। ततः+च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुमेया इति+आह - यजन्ते सात्त्विकाः+ देवान्+यक्षरक्षांसि राजसाः। प्रेतान्+भूतगणान्‌+च+अन्ये यजन्ते तामसाः+ जनाः।।17.4।। ।।17.4।। - यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्, यक्षरक्षांसि राजसाः, प्रेतान् भूतगणान्+च सप्तमातृकादीन्+च अन्ये यजन्ते तामसाः जनाः।। एवम्+ कार्यतः+ निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे। तत्र कश्चित्+एव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठः+ भवति, बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाः+च+एव प्राणिनः+ भवन्ति। कथम्? - अशास्त्रविहितम्+ घोरम्+ तप्यन्ते ये तपः+ जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।17.5।। ।।17.5।। - अशास्त्रविहितम्+ न शास्त्रविहितम् अशास्त्रविहितम्+ घोरम्+ पीडाकरम्+ प्राणिनाम् आत्मनः+च तपः तप्यन्ते निर्वर्तयन्ति ये तपः+ जनाः ते च दम्भाहंकारसंयुक्ताः, दम्भः+च अहंकारः+च दम्भाहंकारौ, ताभ्याम्+ संयुक्ताः दम्भाहंकारसंयुक्ताः, कामरागबलान्विताः कामः+च रागः+च कामरागौ तत्+कृतम्+ बलम्+ कामरागबलम्+ तेन अन्विताः कामरागबलान्विताः।। कर्शयन्तः शरीरस्थम्+ भूतग्रामम्+अचेतसः। माम्+ च+एव+अन्तःशरीरस्थम्+ तान्+विद्धि+आसुरनिश्चयान्।।17.6।। ।।17.6।। - कर्शयन्तः कृशीकुर्वन्तः शरीरस्थम्+ भूतग्रामम्+ करणसमुदायम् अचेतसः अविवेकिनः माम्+ च+एव तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थम्+ नारायणम्+ कर्शयन्तः, मदनुशासनाकरणम्+एव मत्कर्शनम्, तान् विद्धि आसुरनिश्चयान् आसुरः+ निश्चयः+ येषाम्+ ते आसुरनिश्चयाः तान् परिहरणार्थम्+ विद्धि इति उपदेशः।। आहाराणाम्+ च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानाम्+ यथाक्रमम्+ सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वम्+ राजसत्वम्+ तामसत्वम्+ च बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणाम्+ परिवर्जनार्थम्+ सत्त्वलिङ्गानाम्+ च उपादानार्थम्। तथा यज्ञादीनाम्+अपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इह 'राजसतामसान् बुद्ध्वा कथम्+ नु नाम परित्यजेत्, सात्त्विकान्+एव अनुतिष्ठेत्' इति+एवमर्थम्। आह - आहारः+तु+अपि सर्वस्य त्रिविधः+ भवति प्रियः। यज्ञः+तपः+तथा दानम्+ तेषाम्+ भेदम्+इमम्+ शृणु।।17.7।। ।।17.7।। - आहारः+तु+अपि सर्वस्य भोक्तुः प्राणिनः त्रिविधः+ भवति प्रियः इष्टः, तथा यज्ञः तथा तपः, तथा दानम्। तेषाम् आहारादीनाम्+ भेदम् इमम्+ वक्ष्यमाणम्+ शृणु।। आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिराः+ हृद्याः+ आहाराः सात्त्विकप्रियाः।।17.8।। ।।17.8।। - आयुः+च सत्त्वम्+ च बलम्+ च आरोग्यम्+ च सुखम्+ च प्रीतिः+च आयुःसत्त्वबलारोग्यसुखप्रीतयः तासाम्+ विवर्धनाः आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते च रस्याः रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराः चिरकालस्थायिनः देहे, हृद्याः हृदयप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः।। कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहाराः+ राजसस्य+इष्टाः+ दुःखशोकामयप्रदाः।।17.9।। ।।17.9।। - कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः, अतिकटुः अतितीक्ष्णः इति+एवम्। कटुः+च अम्लः+च लवणः+च अत्युष्णः+च तीक्ष्णः+च रूक्षः+च विदाही च ते आहाराः राजसस्य इष्टाः, दुःखशोकामयप्रदाः दुःखम्+ च शोकम्+ च आमयम्+ च प्रयच्छन्ति+इति दुःखशोकामयप्रदाः।। यातयामम्+ गतरसम्+ पूति पर्युषितम्+ च यत्। उच्छिष्टम्+अपि च+अमेध्यम्+ भोजनम्+ तामसप्रियम्।।17.10।। ।।17.10।। - यातयामम्+ मन्दपक्वम्, निर्वीर्यस्य गतरसशब्देन उक्तत्वात्। गतरसम्+ रसवियुक्तम्, पूति दुर्गन्धि, पर्युषितम्+ च पक्वम्+ सत् रात्र्यन्तरितम्+ च यत्, उच्छिष्टम्+अपि च भुक्तशिष्टम् उच्छिष्टम्, अमेध्यम् अयज्ञार्हम्, भोजनम् ईदृशम्+ तामसप्रियम्।। अथ इदानीम्+ यज्ञः त्रिविधः उच्यते - अफलाकाङ्क्षिभिः+यज्ञः+ विधिदृष्टः+ यः+ इज्यते। यष्टव्यम्+एव+इति मनः समाधाय सः+ सात्त्विकः।।17.11।। ।।17.11।। - अफलाकाङ्क्षिभिः अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टः+ यः यज्ञः इज्यते निर्वर्त्यते, यष्टव्यम्+एव+इति यज्ञस्वरूपनिर्वर्तनम्+एव कार्यम् इति मनः समाधाय, न अनेन पुरुषार्थः+ मम कर्तव्यः इति+एवम्+ निश्चित्य, सः सात्त्विकः यज्ञः उच्यते।। अभिसंधाय तु फलम्+ दम्भार्थम्+अपि च+एव यत्। इज्यते भरतश्रेष्ठ तम्+ यज्ञम्+ विद्धि राजसम्।।17.12।। ।।17.12।। - अभिसंधाय तु उद्दिश्य फलम्+ दम्भार्थम्+अपि च+एव यत् इज्यते भरतश्रेष्ठ तम्+ यज्ञम्+ विद्धि राजसम्।। विधिहीनम्+असृष्टान्नम्+ मन्त्रहीनम्+अदक्षिणम्। श्रद्धाविरहितम्+ यज्ञम्+ तामसम्+ परिचक्षते।।17.13।। ।।17.13।। - विधिहीनम्+ यथाचोदितविपरीतम्, असृष्टान्नम्+ ब्राह्मणेभ्यः+ न सृष्टम्+ न दत्तम् अन्नम्+ यस्मिन् यज्ञे सः असृष्टान्नः तम् असृष्टान्नम्, मन्त्रहीनम्+ मन्त्रतः स्वरतः+ वर्णतः+ वा वियुक्तम्+ मन्त्रहीनम्, अदक्षिणम् उक्तदक्षिणारहितम्, श्रद्धाविरहितम्+ यज्ञम्+ तामसम्+ परिचक्षते तमोनिर्वृत्तम्+ कथयन्ति।। अथ इदानीम्+ तपः त्रिविधम् उच्यते - देवद्विजगुरुप्राज्ञपूजनम्+ शौचम्+आर्जवम्। ब्रह्मचर्यम्+अहिंसा च शारीरम्+ तपः+ उच्यते।।17.14।। ।।17.14।। - देवाः+च द्विजाः+च गुरवः+च प्राज्ञाः+च देवद्विजगुरुप्राज्ञाः तेषाम्+ पूजनम्+ देवद्विजगुरुप्राज्ञपूजनम्, शौचम्, आर्जवम् ऋजुत्वम्, ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्यम्+ शारीरम्+ शरीरप्रधानैः सर्वैः+एव कार्यकरणैः कर्त्रादिभिः साध्यम्+ शारीरम्+ तपः उच्यते। 'पञ्च+एते तस्य हेतवः (गीता 18।15)' इति हि वक्ष्यति।। अनुद्वेगकरम्+ वाक्यम्+ सत्यम्+ प्रियहितम्+ च यत्। स्वाध्यायाभ्यसनम्+ च+एव वाङ्मयम्+ तपः+ उच्यते।।17.15।। ।।17.15।। - अनुद्वेगकरम्+ प्राणिनाम् अदुःखकरम्+ वाक्यम्+ सत्यम्+ प्रियहितम्+ च यत् प्रियहिते दृष्टादृष्टार्थे। अनुद्वेगकरत्वादिभिः धर्मैः वाक्यम्+ विशेष्यते। विशेषणधर्मसमुच्चयार्थः च-शब्दः। परप्रत्ययार्थम्+ प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्याम्+ त्रिभिः+वा हीनता स्यात्+यदि, न तद्वाङ्मयम्+ तपः। तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्याम्+ त्रिभिः+वा विहीनतायाम्+ न वाङ्मयतपस्त्वम्। तथा प्रियवाक्यस्य+अपि इतरेषाम् अन्यतमेन द्वाभ्याम्+ त्रिभिः+वा विहीनस्य न वाङ्मयतपस्त्वम्। तथा हितवाक्यस्य+अपि इतरेषाम् अन्यतमेन द्वाभ्याम्+ त्रिभिः+वा विहीनस्य न वाङ्मयतपस्त्वम्। किम्+ पुनः तत् तपः? यत् सत्यम्+ वाक्यम् अनुद्वेगकरम्+ प्रियम्+ हितम्+ च, तत् तपः वाङ्मयम्; यथा 'शान्तः+ भव वत्स, स्वाध्यायम्+ योगम्+ च अनुतिष्ठ, तथा ते श्रेयः+ भविष्यति' इति। स्वाध्यायाभ्यसनम्+ च+एव यथाविधि वाङ्मयम्+ तपः उच्यते।। मनःप्रसादः सौम्यत्वम्+ मौनम्+आत्मविनिग्रहः। भावसंशुद्धिः+इति+एतत्+तपः+ मानसम्+उच्यते।।17.16।। ।।17.16।। - मनःप्रसादः मनसः प्रशान्तिः, स्वच्छतापादनम्+ मनसः प्रसादः, सौम्यत्वम्+ यत् सौमनस्यम् आहुः - मुखादिप्रसादादिकार्योन्नेया अन्तःकरणस्य वृत्तिः। मौनम्+ वाङ्नियमः+अपि मनःसंयमपूर्वकः+ भवति इति कार्येण कारणम् उच्यते मनःसंयमः+ मौनम्+इति। आत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्य+एव मनसः संयमः मौनम् इति विशेषः। भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वम्+ भावसंशुद्धिः। इति+एतत् तपः मानसम् उच्यते।। यथोक्तम्+ कायिकम्+ वाचिकम्+ मानसम्+ च तपः तप्तम्+ नरैः सत्त्वादिगुणभेदेन कथम्+ त्रिविधम्+ भवति+इति, उच्यते - श्रद्धया परया तप्तम्+ तपः+तत्+त्रिविधम्+ नरैः। अफलाकाङ्क्षिभिः+युक्तैः सात्त्विकम्+ परिचक्षते।।17.17।। ।।17.17।। - श्रद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितम्+ तपः तत् प्रकृतम्+ त्रिविधम्+ त्रिप्रकारम्+ त्र्यधिष्ठानम्+ नरैः अनुष्ठातृभिः अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितैः यत् ईदृशम्+ तपः, तत् सात्त्विकम्+ सत्त्वनिर्वृत्तम्+ परिचक्षते कथयन्ति शिष्टाः।। सत्कारमानपूजार्थम्+ तपः+ दम्भेन च+एव यत्। क्रियते तत्+इह प्रोक्तम्+ राजसम्+ चलम्+अध्रुवम्।।17.18।। ।।17.18।। - सत्कारः साधुकारः 'साधुः अयम्+ तपस्वी ब्राह्मणः' इत्येवम्+अर्थम्, मानः+ माननम्+ प्रत्युत्थानाभिवादनादिः तदर्थम्, पूजा पादप्रक्षालनार्चनाशयितृत्वादिः तदर्थम्+ च तपः सत्कारमानपूजार्थम्, दम्भेन च+एव यत् क्रियते तपः तत् इह प्रोक्तम्+ कथितम्+ राजसम्+ चलम्+ कादाचित्कफलत्वेन अध्रुवम्।। मूढग्राहेण+आत्मनः+ यत्पीडया क्रियते तपः। परस्योत्सादनार्थम्+ वा तत्+तामसम्+उदाहृतम्।।17.19।। ।।17.19।। - मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थम्+ विनाशार्थम्+ वा, तत् तामसम्+ तपः उदाहृतम्।। इदानीम्+ दानत्रैविध्यम् उच्यते - दातव्यम्+इति यत्+दानम्+ दीयते+अनुपकारिणे। देशे काले च पात्रे च तत्+दानम्+ सात्त्विकम्+ स्मृतम्।।17.20।। ।।17.20।। - दातव्यम्+इति एवम्+ मनः कृत्वा यत् दानम्+ दीयते अनुपकारिणे प्रत्युपकारासमर्थाय, समर्थाय+अपि निरपेक्षम्+ दीयते, देशे पुण्ये कुरुक्षेत्रादौ, काले संक्रान्त्यादौ, पात्रे च षडङ्गविद्वेदपारगः+ इत्यादौ, तत् दानम्+ सात्त्विकम्+ स्मृतम्।। यत्+तु प्रत्युपकारार्थम्+ फलम्+उद्दिश्य वा पुनः। दीयते च परिक्लिष्टम्+ तत्+दानम्+ राजसम्+ स्मृतम्।।17.21।। ।।17.21।। - यत्+तु दानम्+ प्रत्युपकारार्थम्+ काले तु अयम्+ माम्+ प्रत्युपकरिष्यति इत्येवम्+अर्थम्, फलम्+ वा अस्य दानस्य मे भविष्यति अदृष्टम् इति, तत् उद्दिश्य पुनः दीयते च परिक्लिष्टम्+ खेदसंयुक्तम्, तत् दानम्+ राजसम्+ स्मृतम्।। अदेशकाले यत्+दानम्+अपात्रेभ्यः+च दीयते। असत्कृतम्+अवज्ञातम्+ तत्+तामसम्+उदाहृतम्।।17.22।। ।।17.22।। - अदेशकाले अदेशे अपुण्यदेशे म्लेच्छाशुच्यादिसंकीर्णे अकाले पुण्यहेतुत्वेन अप्रख्याते संक्रान्त्यादिविशेषरहिते अपात्रेभ्यः+ च मूर्खतस्करादिभ्यः, देशादिसंपत्तौ वा असत्कृतम्+ च प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातम्+ पात्रपरिभवयुक्तम्+ च यत् दानम्, तत् तामसम् उदाहृतम्।। यज्ञदानतपःप्रभृतीनाम्+ साद्गुण्यकरणाय अयम् उपदेशः उच्यते - ॐ तत्+सत्+इति निर्देशः+ ब्रह्मणः+त्रिविधः स्मृतः। ब्राह्मणाः+तेन वेदाः+च यज्ञाः+च विहिताः पुरा।।17.23।। ।।17.23।। - ॐ तत् सत् इति एवम्+ निर्देशः, निर्दिश्यते अनेन+इति निर्देशः, त्रिविधो नामनिर्देशः ब्रह्मणः स्मृतः चिन्तितः वेदान्तेषु ब्रह्मविद्भिः। ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाः+च यज्ञाः+च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् उच्यते।। तस्मात्+ओम्+इति+उदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततम्+ ब्रह्मवादिनाम्।।17.24।। ।।17.24।। - तस्मात् 'ओम्' इति उदाहृत्य उच्चार्य यज्ञदानतपःक्रियाः यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततम्+ सर्वदा ब्रह्मवादिनाम्+ ब्रह्मवदनशीलानाम्।। तत्+इति+अनभिसन्धाय फलम्+ यज्ञतपःक्रियाः। दानक्रियाः+च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः।।17.25।। ।।17.25।। - तत् इति अनभिसंधाय, 'तत्' इति ब्रह्माभिधानम् उच्चार्य अनभिसंधाय च यज्ञादिकर्मणः फलम्+ यज्ञतपःक्रियाः यज्ञक्रियाः+च तपःक्रियाः+च यज्ञतपःक्रियाः दानक्रियाः+च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः।। ओंतच्छब्दयोः विनियोगः उक्तः। अथ इदानीम्+ सत्+शब्दस्य विनियोगः कथ्यते - सद्भावे साधुभावे च सत्+इति+एतत्+प्रयुज्यते। प्रशस्ते कर्मणि तथा सत्+शब्दः पार्थ युज्यते।।17.26।। ।।17.26।। - सद्भावे, असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि, तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः तस्मिन् साधुभावे च सत् इति+एतत् अभिधानम्+ ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ, युज्यते प्रयुज्यते इति+एतत्।। यज्ञे तपसि दाने च स्थितिः सत्+इति च+उच्यते। कर्म च+एव तदर्थीयम्+ सत्+इत्येव+अभिधीयते।।17.27।। ।।17.27।। - यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सत् इति च उच्यते विद्वद्भिः। कर्म च एव तदर्थीयम्+ यज्ञदानतपः+अर्थीयम्; अथवा, यस्य अभिधानत्रयम्+ प्रकृतम्+ तदर्थीयम्+ यज्ञदानतपः+अर्थीयम् ईश्वरार्थीयम् इति+एतत्; सत् इत्येव अभिधीयते। तत् एतत् यज्ञदानतपआदि कर्म असात्त्विकम्+ विगुणम्+अपि श्रद्धापूर्वकम्+ ब्रह्मणः अभिधानत्रयप्रयोगेण सगुणम्+ सात्त्विकम्+ संपादितम्+ भवति।। तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वम्+ संपाद्यते यस्मात्, तस्मात् - अश्रद्धया हुतम्+ दत्तम्+ तपः+तप्तम्+ कृतम्+ च यत्। असत्+इति+उच्यते पार्थ न च तत्+प्रेत्य नः+ इह।।17.28।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगः+ नाम सप्तदशः+अध्यायः।। ।।17.28।। - अश्रद्धया हुतम्+ हवनम्+ कृतम्, अश्रद्धया दत्तम्+ ब्राह्मणेभ्यः, अश्रद्धया तपः तप्तम् अनुष्ठितम्, तथा अश्रद्धया+एव कृतम्+ यत् स्तुतिनमस्कारादि, तत् सर्वम् असत् इति उच्यते, मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ। न च तत् बहुलायासमपि प्रेत्य फलाय नः+ अपि इह+अर्थम्, साधुभिः निन्दितत्वात् इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये सप्तदशः+अध्यायः।। सर्वस्य+एव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वः+च वेदार्थः+ वक्तव्यः इत्येवम्+अर्थः अयम् अध्यायः आरभ्यते। सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते। अर्जुनः+तु संन्यासत्यागशब्दार्थयोः+एव विशेषबुभुत्सुः उवाच - अर्जुनः+ उवाच संन्यासस्य महाबाहो तत्त्वम्+इच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्+केशिनिषूदन।।18.1।। ।।18.1।। - संन्यासस्य संन्यासशब्दार्थस्य इत्येतत्, हे महाबाहो, तत्त्वम्+ तस्य भावः तत्त्वम्, याथात्म्यम्+इत्येतत्, इच्छामि वेदितुम्+ ज्ञातुम्, त्यागस्य च त्यागशब्दार्थस्य+इत्येतत्, हृषीकेश, पृथक् इतरेतरविभागतः केशिनिषूदन केशिनामा हयच्छद्मा कश्चित् असुरः तम्+ निषूदितवान् भगवान् वासुदेवः, तेन तन्नाम्ना संबोध्यते अर्जुनेन।। संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, न निर्लुठितार्थौ पूर्वेषु अध्यायेषु। अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच - श्रीभगवान्+उवाच काम्यानाम्+ कर्मणाम्+ न्यासम्+ संन्यासम्+ कवयः+ विदुः। सर्वकर्मफलत्यागम्+ प्राहुः+त्यागम्+ विचक्षणाः।।18.2।। ।।18.2।। - काम्यानाम् अश्वमेधादीनाम्+ कर्मणाम्+ न्यासम्+ संन्यासशब्दार्थम्, अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम्, कवयः पण्डिताः केचित् विदुः विजानन्ति। नित्यनैमित्तिकानाम् अनुष्ठीयमानानाम्+ सर्वकर्मणाम् आत्मसंबन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तम्+ प्राहुः कथयन्ति त्यागम्+ त्यागशब्दार्थम्+ विचक्षणाः पण्डिताः। यदि काम्यकर्मपरित्यागः फलपरित्यागः+ वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रम्+ संन्यासत्यागशब्दयोः एकः अर्थः स्यात्, न घटपटशब्दौ+इव जात्यन्तरभूतार्थौ।। ननु नित्यनैमित्तिकानाम्+ कर्मणाम्+ फलम्+एव न+अस्ति इति आहुः। कथम् उच्यते तेषाम्+ फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः? न+एष दोषः, नित्यानाम्+अपि कर्मणाम्+ भगवता फलवत्त्वस्य इष्टत्वात्। वक्ष्यति हि भगवान् 'अनिष्टम्+इष्टम्+ मिश्रम्+ च (गीता 18।12) ' इति 'न तु संन्यासिनाम् (गीता 18।12)' इति च। संन्यासिनाम्+एव हि केवलम्+ कर्मफलासंबन्धम्+ दर्शयन् असंन्यासिनाम्+ नित्यकर्मफलप्राप्तिम् 'भवति+अत्यागिनाम्+ प्रेत्य (गीता 18।12)' इति दर्शयति।। त्याज्यम्+ दोषवत्+इति+एके कर्म प्राहुः+मनीषिणः। यज्ञदानतपःकर्म न त्याज्यम्+इति च+अपरे।।18.3।। ।।18.3।। - त्याज्यम्+ त्यक्तव्यम्+ दोषवत् दोषः अस्य अस्ति+इति दोषवत्। किम्+ तत्? कर्म बन्धहेतुत्वात् सर्वम्+एव। अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः सांख्यादिदृष्टिम् आश्रिताः, अधिकृतानाम्+ कर्मिणाम्+अपि इति। तत्र+एव यज्ञदानतपःकर्म न? त्याज्यम् इति च अपरे।। कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य। 'ज्ञानयोगेन सांख्यानाम्+ निष्ठा मया पुरा प्रोक्ता' इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता।। ननु 'कर्मयोगेन योगिनाम् (गीता 3।3)' इति अधिकृताः पूर्वम्+ विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा सांख्याः+ अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति। न, तेषाम्+ मोहदुःखनिमित्तत्यागानुपपत्तेः। न कायक्लेशनिमित्तम्+ दुःखम्+ सांख्याः आत्मनि पश्यन्ति, इच्छादीनाम्+ क्षेत्रधर्मत्वेन+एव दर्शितत्वात्। अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति। न+अपि ते कर्माणि आत्मनि पश्यन्ति, येन नियतम्+ कर्म मोहात् परित्यजेयुः। गुणानाम्+ कर्म 'न+एव किञ्चित्+करोमि' इति हि ते संन्यस्यन्ति। 'सर्वकर्माणि मनसा संन्यस्य (गीता 5।13)' इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः। तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषाम्+ च मोहनिमित्तः त्यागः संभवति कायक्लेशभयात्+च, ते एव तामसाः त्यागिनः राजसाः+च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानाम्+ कर्मफलत्यागस्तुत्यर्थम्; 'सर्वारम्भपरित्यागी (गीता 14।25)' 'मौनी संतुष्टः+ येन केनचित् (गीता 12।19)। अनिकेतः स्थिरमतिः (गीता 12।19)' इति गुणातीतलक्षणे च परमार्थसंन्यासिनः विशेषितत्वात्। वक्ष्यति च 'निष्ठा ज्ञानस्य या परा (गीता 18।50)' इति। तस्मात् ज्ञाननिष्ठाः संन्यासिनः न इह विवक्षिताः। कर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, न मुख्यः सर्वकर्मसंन्यासः।। सर्वकर्मसंन्यासासंभवे च 'न हि देहभृता' इति हेतुवचनात् मुख्यः+ एव इति चेत्, न; हेतुवचनस्य स्तुत्यर्थत्वात्। यथा त्यागात्+शान्तिः+अनन्तरम् (गीता 12।12)' इति कर्मफलत्यागस्तुतिः+एव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञम्+ प्रति विधानात्; तथा इदम्+अपि 'न हि देहभृता शक्यम् (गीता 18।11)' इति कर्मफलत्यागस्तुत्यर्थम्; न 'सर्वकर्माणि मनसा संन्यस्य न+एव कुर्वन्+न कारयन्+आस्ते' इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुम्+ शक्यः। तस्मात् कर्मणि अधिकृतान् प्रति+एव एषः संन्यासत्यागविकल्पः। ये तु परमार्थदर्शिनः सांख्याः, तेषाम्+ ज्ञाननिष्ठायाम्+एव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, न अन्यत्र, इति न ते विकल्पार्हाः। तत्+च उपपादितम् अस्माभिः 'वेदाविनाशिनम् (गीता 2।21)' इति+अस्मिन्+प्रदेशे, तृतीयादौ च।। तत्र एतेषु विकल्पभेदेषु - निश्चयम्+ शृणु मे तत्र त्यागे भरतसत्तम। त्यागः+ हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।।18.4।। ।।18.4।। - निश्चयम्+ शृणु अवधारय मे मम वचनात्; तत्र त्यागे त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम भरतानाम्+ साधुतम। त्यागः+ हि, त्यागसंन्यासशब्दवाच्यः+ हि यः अर्थः सः एकः+ एव+इति अभिप्रेत्य आह - त्यागः+ हि इति। पुरुषव्याघ्र, त्रिविधः त्रिप्रकारः तामसादिप्रकारैः संप्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः संभवति, न परमार्थदर्शिनः, इति+अयम्+अर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वम्+ न अन्यः वक्तुम्+ समर्थः। तस्मात् निश्चयम्+ परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरम्+ मे मत्तः शृणु।। कः पुनः असौ निश्चयः इति, आह - यज्ञदानतपःकर्म न त्याज्यम्+ कार्यम्+एव तत्। यज्ञः+ दानम्+ तपः+च+एव पावनानि मनीषिणाम्।।18.5।। ।।18.5।। - यज्ञः दानम्+ तपः इत्येतत् त्रिविधम्+ कर्म न त्याज्यम्+ न त्यक्तव्यम्, कार्यम्+ करणीयम् एव तत्। कस्मात्? यज्ञः दानम्+ तपः+च+एव पावनानि विशुद्धिकराणि मनीषिणाम्+ फलानभिसंधीनाम् इत्येतत्।। एतानि+अपि तु कर्माणि सङ्गम्+ त्यक्त्वा फलानि च। कर्तव्यानि+इति मे पार्थ निश्चितम्+ मतम्+उत्तमम्।।18.6।। ।।18.6।। - एतानि+अपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिम्+ तेषु त्यक्त्वा फलानि च तेषाम्+ परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम निश्चितम्+ मतम् उत्तमम्।। 'निश्चयम्+ शृणु मे तत्र (गीता 18।4)' इति प्रतिज्ञाय, पावनत्वम्+ च हेतुम् उक्त्वा, 'एतानि+अपि कर्माणि कर्तव्यानि' इत्येतत् 'निश्चितम्+ मतम्+उत्तमम्' इति प्रतिज्ञातार्थोपसंहारः+ एव, न अपूर्वार्थम्+ वचनम्, 'एतानि+अपि' इति प्रकृतसंनिकृष्टार्थत्वोपपत्तेः। सासङ्गस्य फलार्थिनः बन्धहेतवः तानि+अपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः। न तु अन्यानि कर्माणि अपेक्ष्य 'एतानि+अपि' इति उच्यते।। अन्ये तु वर्णयन्ति - नित्यानाम्+ कर्मणाम्+ फलाभावात् 'सङ्गम्+ त्यक्त्वा फलानि च' इति न उपपद्यते। अतः 'एतानि+अपि' इति यानि काम्यानि कर्माणि नित्येभ्यः अन्यानि, एतानि अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इति। तत् असत्, नित्यानाम्+अपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात् 'यज्ञः+ दानम्+ तपः+च+एव पावनानि (गीता 18।5)' इत्यादिना वचनेन। नित्यानि+अपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः? 'दूरेण हि+अवरम्+ कर्म (गीता 2।49)' इति च निन्दितत्वात्, 'यज्ञार्थात् कर्मणः+अन्यत्र (गीता 3।9)' इति च काम्यकर्मणाम्+ बन्धहेतुत्वस्य निश्चितत्वात्, 'त्रैगुण्यविषयाः+ वेदाः (गीता 2।45)' 'त्रैविद्या माम्+ सोमपाः (गीता 9।19)' 'क्षीणे पुण्ये मर्त्यलोकम्+ विशन्ति (गीता 9।21)' इति च, दूरव्यवहितत्वात्+च, न काम्येषु 'एतानि+अपि' इति व्यपदेशः।। तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षोः - नियतस्य तु संन्यासः कर्मणः+ न+उपपद्यते। मोहात्+तस्य परित्यागः+तामसः परिकीर्तितः।।18.7।। ।।18.7।। - नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणः न उपपद्यते, अज्ञस्य पावनत्वस्य इष्टत्वात्। मोहात् अज्ञानात् तस्य नियतस्य परित्यागः - नियतम्+ च अवश्यम्+ कर्तव्यम्, त्यज्यते च, इति विप्रतिषिद्धम्; अतः मोहनिमित्तः परित्यागः तामसः परिकीर्तितः मोहः+च तमः इति।। दुःखम्+इत्येव यत्+कर्म कायक्लेशभयात्+त्यजेत्। सः+ कृत्वा राजसम्+ त्यागम्+ न+एव त्यागफलम्+ लभेत्।।18.8।। ।।18.8।। - दुःखम् इति एव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत्, सः कृत्वा राजसम्+ रजोनिर्वर्त्यम्+ त्यागम्+ न+एव त्यागफलम्+ ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलम्+ मोक्षाख्यम्+ न लभेत् न+एव लभेत।। कः पुनः सात्त्विकः त्यागः इति, आह - कार्यम्+इत्येव यत्+कर्म नियतम्+ क्रियते+अर्जुन। सङ्गम्+ त्यक्त्वा फलम्+ च+एव सः+ त्यागः सात्त्विकः+ मतः।।18.9।। ।।18.9।। - कार्यम्+ कर्तव्यम् इत्येव यत् कर्म नियतम्+ नित्यम्+ क्रियते निर्वर्त्यते हे अर्जुन, सङ्गम्+ त्यक्त्वा फलम्+ च एव। एतत् नित्यानाम्+ कर्मणाम्+ फलवत्त्वे भगवद्वचनम्+ प्रमाणम् अवोचाम। अथवा, यद्यपि फलम्+ न श्रूयते नित्यस्य कर्मणः, तथा+अपि नित्यम्+ कर्म कृतम् आत्मसंस्कारम्+ प्रत्यवायपरिहारम्+ वा फलम्+ करोति आत्मनः इति कल्पयति+एव अज्ञः। तत्र ताम्+अपि कल्पनाम्+ निवारयति 'फलम्+ त्यक्त्वा' इत्यनेन। अतः साधु उक्तम् 'सङ्गम्+ त्यक्त्वा फलम्+ च' इति। सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तः मतः अभिप्रेतः।। ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः। तत्र तामसः+ राजसः+च उक्तः त्यागः। कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते? यथा त्रयः+ ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत्। न+एषः+ दोषः त्यागसामान्येन स्तुत्यर्थत्वात्। अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम्। तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते 'सः+ त्यागः सात्त्विकः+ मतः (गीता 18।9)' इति।। यः+तु अधिकृतः सङ्गम्+ त्यक्त्वा फलाभिसन्धिम्+ च नित्यम्+ कर्म करोति, तस्य फलरागादिनाम्+ अकलुषीक्रियमाणम् अन्तःकरणम्+ नित्यैः+च कर्मभिः संस्क्रियमाणम्+ विशुध्यति। तत् विशुद्धम्+ प्रसन्नम् आत्मालोचनक्षमम्+ भवति। तस्य+एव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठा स्यात्, तत् वक्तव्यम्+इति आह - न द्वेष्टि+अकुशलम्+ कर्म कुशले न+अनुषज्जते। त्यागी सत्त्वसमाविष्टः+ मेधावी छिन्नसंशयः।।18.10।। ।।18.10।। - न द्वेष्टि अकुशलम् अशोभनम्+ काम्यम्+ कर्म, शरीरारम्भद्वारेण संसारकारणम्, 'किम्+अनेन?' इत्येवम्। कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन 'मोक्षकारणम् इदम्' इत्येवम्+ न अनुषज्जते अनुषङ्गम्+ प्रीतिम्+ न करोति इत्येतत्। कः पुनः असौ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गम्+ त्यक्त्वा तत्फलम्+ च नित्यकर्मानुष्ठायी सः त्यागी। कदा पुनः असौ अकुशलम्+ कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते - सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्तः+ इत्येतत्। अतः+ एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी। मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य 'आत्मस्वरूपावस्थानम्+एव परम्+ निःश्रेयससाधनम्, न अन्यत् किञ्चित्' इत्येवम्+ निश्चयेन च्छिन्नसंशयः।। यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन संबुद्धः, सः 'सर्वकर्माणि मनसा संन्यस्य (गीता 5।13)' न+एव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणाम्+ ज्ञाननिष्ठाम् अश्नुते इत्येतत्। पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेन+एव श्लोकेन उक्तम्।। यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतया 'अहम्+ कर्ता' इति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः, न तत्त्यागे इति एतम्, अर्थम्+ दर्शयितुम् आह - न हि देहभृता शक्यम्+ त्यक्तुम्+ कर्माणि+अशेषतः। यः+तु कर्मफलत्यागी सः+ त्यागी+इति+अभिधीयते।।18.11।। ।।18.11।। - न हि यस्मात् देहभृता, देहम्+ बिभर्ति+इति देहभृत्, देहात्माभिमानवान् देहभृत् उच्यते, न विवेकी; सः+ हि 'वेदाविनाशिनम् (गीता 2।21)' इत्यादिना कर्तृत्वाधिकारात् निवर्तितः। अतः तेन देहभृता अज्ञेन न शक्यम्+ त्यक्तुम्+ संन्यसितुम्+ कर्माणि अशेषतः निःशेषेण। तस्मात् यः+तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसंन्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेण। तस्मात् परमार्थदर्शिना+एव अदेहभृता देहात्मभावरहितेन अशेषकर्मसंन्यासः शक्यते कर्तुम्।। किम्+ पुनः तत् प्रयोजनम्, यत् सर्वकर्मसंन्यासात् स्यात्+इति, उच्यते - अनिष्टम्+इष्टम्+ मिश्रम्+ च त्रिविधम्+ कर्मणः फलम्। भवति+अत्यागिनाम्+ प्रेत्य न तु संन्यासिनाम्+ क्वचित्।।18.12।। ।।18.12।। - अनिष्टम्+ नरकतिर्यगादिलक्षणम्, इष्टम्+ देवादिलक्षणम्, मिश्रम् इष्टानिष्टसंयुक्तम्+ मनुष्यलक्षणम्+ च, तत् त्रिविधम्+ त्रिप्रकारम्+ कर्मणः धर्माधर्मलक्षणस्य फलम्+ बाह्यानेककारकव्यापारनिष्पन्नम्+ सत् अविद्याकृतम् इन्द्रजालमायोपमम्+ महामोहकरम्+ प्रत्यगात्मोपसर्पि इव - फल्गुतया लयम् अदर्शनम्+ गच्छति+इति फलनिर्वचनम् - तत् एतत् एवंलक्षणम्+ फलम्+ भवति अत्यागिनाम् अज्ञानाम्+ कर्मिणाम्+ अपरमार्थसंन्यासिनाम्+ प्रेत्य शरीरपातात् ऊर्ध्वम्। न तु संन्यासिनाम्+ परमार्थसंन्यासिनाम्+ परमहंसपरिव्राजकानाम्+ केवलज्ञाननिष्ठानाम्+ क्वचित्। न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजम्+ न उन्मूलयन्ति कदाचित् इत्यर्थः। अतः परमार्थदर्शिनः एव अशेषकर्मसंन्यासित्वम्+ संभवति, अविद्याध्यारोपितत्वात् आत्मनि क्रियाकारकफलानाम्; न तु अज्ञस्य अधिष्ठानादीनि क्रियाकर्तृकारकाणि आत्मत्वेन+एव पश्यतः अशेषकर्मसंन्यासः संभवति।। तत्+एतत् उत्तरैः श्लोकैः दर्शयति - पञ्च+एतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।।18.13।। ।।18.13।। - पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानि निबोध मे मम इति। उत्तरत्र चेतःसमाधानार्थम्, वस्तुवैषम्यप्रदर्शनार्थम्+ च। तानि च कारणानि ज्ञातव्यतया स्तौति - सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन् शास्त्रे तत् सांख्यम्+ वेदान्तः। कृतान्ते इति तस्य+एव विशेषणम्। कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत्। 'यावान्+अर्थः+ उदपाने (गीता 2।46)' 'सर्वम्+ कर्म+अखिलम्+ पार्थ ज्ञाने परिसमाप्यते (गीता 4।33)' इति आत्मज्ञाने सञ्जाते सर्वकर्मणाम्+ निवृत्तिम्+ दर्शयति। अतः तस्मिन् आत्मज्ञानार्थे सांख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थम्+ सर्वकर्मणाम्।। कानि तानि+इति,? उच्यते - अधिष्ठानम्+ तथा कर्ता करणम्+ च पृथग्विधम्। विविधाः+च पृथक्चेष्टाः+ दैवम्+ च+एव+अत्र पञ्चमम्।।18.14।। ।।18.14।। - अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्तेः+आश्रयः अधिष्ठानम्+ शरीरम्, तथा कर्ता उपाधिलक्षणः भोक्ता, करणम्+ च श्रोत्रादिशब्दाद्युपलब्धये पृथग्विधम्+ नानाप्रकारम्+ तत् द्वादशसंख्यम्+ विविधाः+च पृथक्चेष्टाः वायवीयाः प्राणापानाद्याः दैवम्+ च+एव दैवम्+एव च अत्र एतेषु चतुर्षु पञ्चमम्+ पञ्चानाम्+ पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम्।। शरीरवाङ्मनोभिः+यत्+कर्म प्रारभते नरः। न्याय्यम्+ वा विपरीतम्+ वा पञ्च+एते तस्य हेतवः।।18.15।। ।।18.15।। - शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यम्+ वा धर्म्यम्+ शास्त्रीयम्, विपरीतम्+ वा अशास्त्रीयम् अधर्म्यम्+ यत्+च+अपि निमिषितचेष्टितादि जीवनहेतुः तत्+अपि पूर्वकृतधर्माधर्मयोः+एव कार्यम्+इति न्याय्यविपरीतयोः+एव ग्रहणेन गृहीतम्, पञ्च एते यथोक्ताः तस्य सर्वस्य+एव कर्मणः+ हेतवः कारणानि।। ननु एतानि अधिष्ठानादीनि सर्वकर्मणाम्+ निर्वर्तकानि कथम् उच्यते 'शरीरवाङ्मनोभिः यत् कर्म प्रारभते' इति? न+एषः+ दोषः; विधिप्रतिषेधलक्षणम्+ सर्वम्+ कर्म शरीरादित्रयप्रधानम्; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणम्+ त्रिधा+एव राशीकृतम् उच्यते शरीरादिभिः आरभते इति। फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानाम्+एव हेतुत्वम्+ न विरुध्यते इति।। तत्र+एवम्+ सति कर्तारम्+आत्मानम्+ केवलम्+ तु यः। पश्यति+अकृतबुद्धित्वात्+न सः+ पश्यति दुर्मतिः।।18.16।। ।।18.16।। - तत्र इति प्रकृतेन संबध्यते। एवम्+ सति एवम्+ यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि। तत्र+एवम्+ सति इति दुर्मतित्वस्य हेतुत्वेन संबध्यते। तत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः 'अहम्+एव कर्ता' इति कर्तारम् आत्मानम्+ केवलम्+ शुद्धम्+ तु यः पश्यति अविद्वान्; कस्मात्? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् असंस्कृतबुद्धित्वात्; यः+अपि देहादिव्यतिरिक्तात्मवादी आत्मानम्+एव केवलम्+ कर्तारम्+ पश्यति, असौ+अपि अकृतबुद्धिः; अतः अकृतबुद्धित्वात् न सः पश्यति आत्मनः तत्त्वम्+ कर्मणः+ वा इत्यर्थः। अतः दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रम्+ जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः। सः पश्यन्+अपि न पश्यति, यथा तैमिरिकः अनेकम्+ चन्द्रम्, यथा वा अभ्रेषु धावत्सु चन्द्रम्+ धावन्तम्, यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानम्+ धावन्तम्।। कः पुनः सुमतिः यः सम्यक् पश्यति+इति, उच्यते - यस्य न+अहंकृतः+ भावः+ बुद्धिः+यस्य न लिप्यते। हत्वा+अपि सः+ इमान्+लोकान्+न हन्ति न निबध्यते।।18.17।। ।।18.17।। - यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहंकृतः 'अहम्+ कर्ता' इति+एवंलक्षणः भावः भावना प्रत्ययः - एते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणाम्+ कर्तारः, न अहम्, अहम्+ तु तद्व्यापाराणाम्+ साक्षिभूतः 'अप्राणः+ हि+अमनाः शुभ्रः+ हि+अक्षरात्+परतः परः (मु0 उ0 2।1।2) ' केवलः अविक्रियः इत्येवम्+ पश्यति+इति तत् - बुद्धिः अन्तःकरणम्+ यस्य आत्मनः उपाधिभूताः+ न लिप्यते न अनुशयिनी भवति - 'इदम्+अहम्+अकार्षम्, तेन अहम्+ नरकम्+ गमिष्यामि' इत्येवम्+ यस्य बुद्धिः न लिप्यते - सः सुमतिः, सः पश्यति। हत्वा अपि सः इमान् लोकान्, सर्वान् इमान् प्राणिनः इत्यर्थः, न हन्ति हननक्रियाम्+ न करोति, न निबध्यते न+अपि तत्कार्येण अधर्मफलेन संबध्यते।। ननु हत्वा+अपि न हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि स्तुतिः। न+एष दोषः, लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः। देहाद्यात्मबुद्ध्या 'हन्ता अहम्' इति लौकिकीम्+ दृष्टिम् आश्रित्य 'हत्वा+अपि' इति आह। यथादर्शिताम्+ पारमार्थिकीम्+ दृष्टिम् आश्रित्य 'न हन्ति न निबध्यते' इति। एतत् उभयम् उपपद्यते एव।। ननु अधिष्ठानादिभिः संभूय करोति+एव आत्मा, 'कर्तारम्+आत्मानम्+ केवलम्+ तु (गीता 18।16)' इति केवलशब्दप्रयोगात्। न+एषः+ दोषः, आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः संहतत्वानुपपत्तेः। विक्रियावतः+ हि अन्यैः संहननम्+ संभवति, संहत्य वा कर्तृत्वम्+ स्यात्। न तु अविक्रियस्य आत्मनः केनचित् संहननम् अस्ति इति न संभूय कर्तृत्वम् उपपद्यते। अतः केवलत्वम् आत्मनः स्वाभाविकम्+इति केवलशब्दः अनुवादमात्रम्। अविक्रियत्वम्+ च आत्मनः श्रुतिस्मृतिन्यायप्रसिद्धम्। 'अविकार्यः+अयम्+उच्यते (गीता 2।25)' 'गुणैः+एव कर्माणि क्रियन्ते' 'शरीरस्थः+अपि न करोति (गीता 13।31)' इत्यादि असकृत् उपपादितम्+ गीतासु+एव तावत्। श्रुतिषु च ध्यायति+इव लेलायति+इव इत्येवम्+आद्यासु। न्यायतः+च - निरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गः। विक्रियावत्त्वाभ्युपगमे+अपि आत्मनः स्वकीया+एव विक्रिया स्वस्य भवितुम् अर्हति, न अधिष्ठानादीनाम्+ कर्माणि आत्मकर्तृकाणि स्युः। न हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति। यत्तु अविद्यया गमितम्, न तत् तस्य। यथा रजतत्वम्+ न शुक्तिकायाः; यथा वा तलमलिनत्वम्+ बालैः गमितम् अविद्यया, न आकाशस्य, तथा अधिष्ठानादिविक्रिया+अपि तेषाम्+एव, न आत्मनः। तस्मात् युक्तम् उक्तम् 'अहंकृतत्वबुद्धिलेपाभावात् विद्वान् न हन्ति न निबध्यते' इति। 'न+अयम्+ हन्ति न हन्यते (गीता 2।19)' इति प्रतिज्ञाय 'न जायते (गीता 2।20)' इत्यादिहेतुवचनेन अविक्रियत्वम् आत्मनः उक्त्वा, 'वेदाविनाशिनम् (गीता 2।21)' इति विदुषः कर्माधिकारनिवृत्तिम्+ शास्त्रादौ संक्षेपतः उक्त्वा, मध्ये प्रसारिताम्+ तत्र तत्र प्रसङ्गम्+ कृत्वा इह उपसंहरति शास्त्रार्थपिण्डीकरणाय विद्वान् न हन्ति न निबध्यते इति। एवम्+ च सति देहभृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः संन्यासिनाम् अनिष्टादि त्रिविधम्+ कर्मणः फलम्+ न भवति इति उपपन्नम्; तद्विपर्ययात्+च इतरेषाम्+ भवति इत्येतत्+च अपरिहार्यम् इति एषः गीताशास्त्रार्थः उपसंहृतः। सः+ एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसारेण।। अथ इदानीम्+ कर्मणाम्+ प्रवर्तकम् उच्यते - ज्ञानम्+ ज्ञेयम्+ परिज्ञाता त्रिविधा कर्मचोदना। करणम्+ कर्म कर्ता+इति त्रिविधः कर्मसंग्रहः।।18.18।। ।।18.18।। - ज्ञानम्+ ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते। तथा ज्ञेयम्+ ज्ञातव्यम्, तत्+अपि सामान्येन+एव सर्वम् उच्यते। तथा परिज्ञाता उपाधिलक्षणः अविद्याकल्पितः भोक्ता। इति एतत् त्रयम् अविशेषेण सर्वकर्मणाम्+ प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना। ज्ञानादीनाम्+ हि त्रयाणाम्+ संनिपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात्। ततः पञ्चभिः अधिष्ठानादिभिः आरब्धम्+ वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतम्+ त्रिषु करणादिषु संगृह्यते इत्येतत् उच्यते - करणम्+ क्रियते अनेन इति बाह्यम्+ श्रोत्रादि, अन्तःस्थम्+ बुद्ध्यादि, कर्म ईप्सिततमम्+ कर्तुः क्रियया व्याप्यमानम्, कर्ता करणानाम्+ व्यापारयिता उपाधिलक्षणः, इति त्रिविधः त्रिप्रकारः कर्मसंग्रहः, संगृह्यते अस्मिन्+इति संग्रहः, कर्मणः संग्रहः कर्मसंग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयम्+ त्रिविधः कर्मसंग्रहः।। अथ इदानीम्+ क्रियाकारकफलानाम्+ सर्वेषाम्+ गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्यः+ इति आरभ्यते - ज्ञानम्+ कर्म च कर्ता च त्रिधा+एव गुणभेदतः। प्रोच्यते गुणसङ्ख्याने यथावत्+शृणु तानि+अपि।।18.19।। ।।18.19।। - ज्ञानम्+ कर्म च, कर्म क्रिया, न कारकम्+ पारिभाषिकम् ईप्सिततमम्+ कर्म, कर्ता च निर्वर्तकः क्रियाणाम्+ त्रिधा एव, अवधारणम्+ गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थम्+ गुणभेदतः सत्त्वादिभेदेन इत्यर्थः। प्रोच्यते कथ्यते गुणसंख्याने कापिले शास्त्रे तत्+अपि गुणसंख्यानशास्त्रम्+ गुणभोक्तृविषये प्रमाणम्+एव। परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथा+अपि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रम्+अपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः। यथावत् यथान्यायम्+ यथाशास्त्रम्+ शृणु तानि+अपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिम्+ कुरु इत्यर्थः।। ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते - सर्वभूतेषु येन+एकम्+ भावम्+अव्ययम्+ईक्षते। अविभक्तम्+ विभक्तेषु तज्ज्ञानम्+ विद्धि सात्त्विकम्।।18.20।। ।।18.20।। - सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकम्+ भावम्+ वस्तु - भावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः; अव्ययम्+ न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः; ईक्षते पश्यति येन ज्ञानेन, तम्+ च भावम् अविभक्तम्+ प्रतिदेहम्+ विभक्तेषु देहभेदेषु न विभक्तम्+ तत् आत्मवस्तु, व्योमवत् निरन्तरम्+इत्यर्थः; तत् ज्ञानम्+ साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयम्+ सात्त्विकम्+ विद्धि इति।। यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति - पृथक्त्वेन तु यज्ज्ञानम्+ नानाभावान्+पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानम्+ विद्धि राजसम्।।18.21।। ।।18.21।। - पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानम्+ नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानम्+ सर्वेषु भूतेषु, ज्ञानस्य कर्तृत्वासंभवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानम्+ विद्धि राजसम्+ रजोगुणनिर्वृत्तम्।। यत्+तु कृत्स्नवत्+एकस्मिन्+कार्ये सक्तम्+अहैतुकम्। अतत्त्वार्थवत्+अल्पम्+ च तत्+तामसम्+उदाहृतम्।।18.22।। ।।18.22।। - यत् (तु गी0 में) ज्ञानम्+ कृत्स्नवत् समस्तवत् सर्वविषयम्+इव कस्मिन् कार्ये देहे बहिः+वा प्रतिमादौ सक्तम् 'एतावान्+एव आत्मा ईश्वरो वा, न अतः परम् अस्ति' इति, यथा नग्नक्षपणकादीनाम्+ शरीरान्तर्वर्ती देहपरिमाणः+ जीवः, ईश्वरः+ वा पाषाणदार्वादिमात्रम्, इत्येवम् कस्मिन् कार्ये सक्तम्, अहैतुकम्+ हेतुवर्जितम्+ निर्युक्तिकम्, अतत्त्वार्थवत् अयथाभूतार्थवत्, यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्ति+इति तत्त्वार्थवत्, न तत्त्वार्थवत् अतत्त्वार्थवत्; अहैतुकत्वात्+एव अल्पम्+ च, अल्पविषयत्वात् अल्पफलत्वात्+वा। तत् तामसम् उदाहृतम्। तामसानाम्+ हि प्राणिनाम् अविवेकिनाम् ईदृशम्+ ज्ञानम्+ दृश्यते।। अथ इदानीम्+ कर्मणः त्रैविध्यम् उच्यते - नियतम्+ सङ्गरहितम्+अरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्+तत्+सात्त्विकम्+उच्यते।।18.23।। ।।18.23।। - नियतम्+ नित्यम्+ सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतः कृतम्+ रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतम्+ रागद्वेषतः कृतम्, तद्विपरीतम् अरागद्वेषतः कृतम्, अफलप्रेप्सुना फलम्+ प्रेप्सति+इति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतम्+ कर्म यत्, तत् सात्त्विकम् उच्यते।। यत्+तु कामेप्सुना कर्म साहङ्कारेण वा पुनः। क्रियते बहुलायासम्+ तत्+राजसम्+उदाहृतम्।।18.24।। ।।18.24।। - यत्+तु कामेप्सुना कर्मफलप्रेप्सुना इत्यर्थः, कर्म साहंकारेण ('वा' गी0) इति न तत्त्वज्ञानापेक्षया। किम्+ तर्हि? लौकिकश्रोत्रियनिरहंकारापेक्षया। यः+ हि परमार्थनिरहंकारः आत्मवित्, न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति। सात्त्विकस्य+अपि कर्मणः अनात्मवित् साहंकारः कर्ता, किमुत राजसतामसयोः। लोके अनात्मवित्+अपि श्रोत्रियः+ निरहंकारः उच्यते 'निरहंकारः अयम्+ ब्राह्मणः' इति। तस्मात् तदपेक्षया+एव 'साहंकारेण वा' इति उक्तम्। पुनःशब्दः पादपूरणार्थः। क्रियते बहुलायासम्+ कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम् उदाहृतम्।। अनुबन्धम्+ क्षयम्+ हिंसाम्+अनवेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्+तत्+तामसम्+उच्यते।।18.25।। ।।18.25।। - अनुबन्धम्+ पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तम्+ च अनुबन्धम्, क्षयम्+ यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयः+ वा स्यात् तम्+ क्षयम्, हिंसाम्+ प्राणिबाधाम्+ च; अनपेक्ष्य च पौरुषम्+ पुरुषकारम् 'शक्नोमि इदम्+ कर्म समापयितुम्' इत्येवम् आत्मसामर्थ्यम्, इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत्, तत् तामसम्+ तमोनिर्वृत्तम् उच्यते।। इदानीम्+ कर्तृभेदः उच्यते - मुक्तसङ्गः+अनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योः+निर्विकारः कर्ता सात्त्विक उच्यते।।18.26।। ।।18.26।। - मुक्तसङ्गः मुक्तः परित्यक्तः सङ्गः येन सः मुक्तसङ्गः, अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः धारणम् उत्साहः उद्यमः ताभ्याम्+ समन्वितः संयुक्तः धृत्युत्साहसमन्वितः, सिद्ध्यसिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ च सिद्ध्यसिद्ध्योः निर्विकारः, केवलम्+ शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः उच्यते। एवंभूतः कर्ता यः सः सात्त्विकः उच्यते।। रागी कर्मफलप्रेप्सुः+लुब्धः+ हिंसात्मकः+अशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।।18.27।। ।।18.27।। - रागी रागः अस्य अस्ति+इति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी इत्यर्थः, लुब्धः परद्रव्येषु संजाततृष्णः, तीर्थादौ च स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः, अशुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः ताभ्याम्+ हर्षशोकाभ्याम् अन्वितः संयुक्तः, तस्य+एव च कर्मणः संपत्तिविपत्तिभ्याम्+ हर्षशोकौ स्याताम्, ताभ्याम्+ संयुक्तः+ यः कर्ता सः राजसः परिकीर्तितः।। अयुक्तः प्राकृतः स्तब्धः शठः+ नैष्कृतिकः+अलसः। विषादी दीर्घसूत्री च कर्ता तामसः+ उच्यते।।18.28।। ।।18.28।। - अयुक्तः न युक्तः असमाहितः, प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित्, शठः मायावी शक्तिगूहनकारी, नैष्कृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येषु+अपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानाम्+ दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वः+ वा कर्तव्यम्+ तत् मासेन+अपि न करोति, यः+च एवंभूतः, सः कर्ता तामसः उच्यते।। बुद्धेः+भेदम्+ धृतेः+च+एव गुणतः+त्रिविधम्+ शृणु। प्रोच्यमानम्+अशेषेण पृथक्त्वेन धनञ्जय।।18.29।। ।।18.29।। - बुद्धेः भेदम्+ धृतेः+च+एव भेदम्+ गुणतः सत्त्वादिगुणतः त्रिविधम्+ शृणु इति सूत्रोपन्यासः। प्रोच्यमानम्+ कथ्यमानम् अशेषेण निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनञ्जय, दिग्विजये मानुषम्+ दैवम्+ च प्रभूतम्+ धनम्+ जितवान्, तेन असौ धनञ्जयः अर्जुनः।। प्रवृत्तिम्+ च निवृत्तिम्+ च कार्याकार्ये भयाभये। बन्धम्+ मोक्षम्+ च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।। ।।18.30।। - प्रवृत्तिम्+ च प्रवृत्तिः प्रवर्तनम्+ बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः, निवृत्तिम्+ च निर्वृत्तिः मोक्षहेतुः संन्यासमार्गः - बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्मसंन्यासमार्गौ इति अवगम्यते - कार्याकार्ये विहितप्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत्; कस्य? देशकालाद्यपेक्षया दृष्टादृष्टार्थानाम्+ कर्मणाम्। भयाभये बिभेति अस्मात्+इति भयम्+ चोरव्याघ्रादि, न भयम्+ अभयम्, भयम्+ च अभयम्+ च भयाभये, दृष्टादृष्टविषययोः भयाभययोः कारणे इत्यर्थः। बन्धम्+ सहेतुकम्+ मोक्षम्+ च सहेतुकम्+ या वेत्ति विजानाति बुद्धिः, सा पार्थ सात्त्विकी। तत्र ज्ञानम्+ बुद्धेः वृत्तिः; बुद्धिः+तु वृत्तिमती। धृतिः+अपि वृत्तिविशेषः एव बुद्धेः।। यया धर्मम्+अधर्मम्+ च कार्यम्+ च+अकार्यम्+एव च। अयथावत्+प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।। ।।18.31।। - यया धर्मम्+ शास्त्रचोदितम् अधर्मम्+ च तत्प्रतिषिद्धम्+ कार्यम्+ च अकार्यम्+एव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत् सर्वतः निर्णयेन न प्रजानाति, बुद्धिः सा पार्थ, राजसी।। अधर्मम्+ धर्मम्+इति या मन्यते तमसा+आवृता। सर्वार्थान्+विपरीतान्+च बुद्धिः सा पार्थ तामसी।।18.32।। ।।18.32।। - अधर्मम्+ प्रतिषिद्धम्+ धर्मम्+ विहितम् इति या मन्यते जानाति तमसा आवृता सती, सर्वार्थान् सर्वान्+एव ज्ञेयपदार्थान् विपरीतान्+च विपरीतान्+एव विजानाति, बुद्धिः सा पार्थ, तामसी।। धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेन+अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी।।18.33।। ।।18.33।। - धृत्या यया - अव्यभिचारिण्या इति व्यवहितेन संबन्धः, धारयते; किम्? मनःप्राणेन्द्रियक्रियाः मनः+च प्राणाः+च इन्द्रियाणि च मनःप्राणेन्द्रियाणि, तेषाम्+ क्रियाः चेष्टाः, ताः उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयति - धृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषयाः न भवन्ति - योगेन समाधिना, अव्यभिचारिण्या, नित्यसमाध्यनुगतया इत्यर्थः। तत् उक्तम्+ भवति - अव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः धार्यमाणाः योगेन धारयति+इति। या एवंलक्षणा धृतिः, सा पार्थ, सात्त्विकी।। यया तु धर्मकामार्थान् धृत्या धारयते+अर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।18.34।। ।।18.34।। - यया तु धर्मकामार्थान् धर्मः+च कामः+च अर्थः+च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यम्+एव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी।। यया स्वप्नम्+ भयम्+ शोकम्+ विषादम्+ मदम्+एव च। न विमुञ्चति दुर्मेधाः+ धृतिः सा पार्थ तामसी।।18.35।। ।।18.35।। - यया स्वप्नम्+ निद्राम्+ भयम्+ त्रासम्+ शोकम्+ विषादम्+ विषण्णताम्+ मदम्+ विषयसेवाम् आत्मनः बहुमन्यमानः मत्तः+ इव मदम् एव च मनसि नित्यम्+एव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारयति+एव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा तामसी मता।। गुणभेदेन क्रियाणाम्+ कारकाणाम्+ च त्रिविधः+ भेदः उक्तः। अथ इदानीम्+ फलस्य सुखस्य त्रिविधः+ भेदः उच्यते - सुखम्+ तु+इदानीम्+ त्रिविधम्+ शृणु मे भरतर्षभ। अभ्यासात्+रमते यत्र दुःखान्तम्+ च निगच्छति।।18.36।। ।।18.36।। - सुखम्+ तु इदानीम्+ त्रिविधम्+ शृणु, समाधानम्+ कुरु इत्येतत्, मे मम भरतर्षभ। अभ्यासात् परिचयात् आवृत्तेः रमते रतिम्+ प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तम्+ च दुःखावसानम्+ दुःखोपशमम्+ च निगच्छति निश्चयेन प्राप्नोति।। यत्+तत्+अग्रे विषम्+इव परिणामे+अमृतोपमम्। तत्सुखम्+ सात्त्विकम्+ प्रोक्तम्+आत्मबुद्धिप्रसादजम्।।18.37।। ।।18.37।। - यत् तत् सुखम् अग्रे पूर्वम्+ प्रथमसंनिपाते ज्ञानवैराग्यध्यानसमाध्यारम्भे अत्यन्तायासपूर्वकत्वात् विषम्+इव दुःखात्मकम्+ भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजम्+ सुखम् अमृतोपमम्, तत् सुखम्+ सात्त्विकम्+ प्रोक्तम्+ विद्वद्भिः, आत्मनः बुद्धिः आत्मबुद्धिः, आत्मबुद्धेः प्रसादः नैर्मल्यम्+ सलिलस्य इव स्वच्छता, ततः जातम्+ आत्मबुद्धिप्रसादजम्। आत्मविषया वा आत्मावलम्बना वा बुद्धिः आत्मबुद्धिः, तत्प्रसादप्रकर्षात्+वा जातम्+इत्येतत्। तस्मात् सात्त्विकम्+ तत्।। विषयेन्द्रियसंयोगात्+यत्+तत्+अग्रे+अमृतोपमम्। परिणामे विषम्+इव तत्सुखम्+ राजसम्+ स्मृतम्।।18.38।। ।।18.38।। - विषयेन्द्रियसंयोगात् जायते यत् सुखम् तत् सुखम् अग्रे प्रथमक्षणे अमृतोपमम् अमृतसमम्, परिणामे विषम्+इव, बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वात् अधर्मतज्जनितनरकादिहेतुत्वात्+च परिणामे तदुपभोगपरिणामान्ते विषम्+इव, तत् सुखम्+ राजसम्+ स्मृतम्।। यत्+अग्रे च+अनुबन्धे च सुखम्+ मोहनम्+आत्मनः। निद्रालस्यप्रमादोत्थम्+ तत्+तामसम्+उदाहृतम्।।18.39।। ।।18.39।। - यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखम्+ मोहनम्+ मोहकरम् आत्मनः निद्रालस्यप्रमादोत्थम्+ निद्रा च आलस्यम्+ च प्रमादः+च तेभ्यः समुत्तिष्ठति+इति निद्रालस्यप्रमादोत्थम्, तत् तामसम् उदाहृतम्।। अथ इदानीम्+ प्रकरणोपसंहारार्थः श्लोकः आरभ्यते - न तत्+अस्ति पृथिव्याम्+ वा दिवि देवेषु वा पुनः। सत्त्वम्+ प्रकृतिजैः+मुक्तम्+ यत्+एभिः स्यात्+त्रिभिः+गुणैः।।18.40।। ।।18.40।। - न तत् अस्ति तत् न+अस्ति पृथिव्याम्+ वा मनुष्यादिषु सत्त्वम्+ प्राणिजातम् अन्यत्+वा अप्राणि, दिवि देवेषु वा पुनः सत्त्वम्, प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः गुणैः सत्त्वादिभिः मुक्तम्+ परित्यक्तम्+ यत् स्यात्, न तत् अस्ति इति पूर्वेण संबन्धः।। सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च 'ऊर्ध्वमूलम् (गीता 15।1)' इत्यादिना, 'तम्+ च असङ्गशस्त्रेण दृढेन च्छित्त्वा (गीता 15।3) ततः पदम्+ तत्+परिमार्गितव्यम् (गीता 15।4)' इति च उक्तम्। तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृत्त्यनुपपत्तौ प्राप्तायाम्, यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम्, सर्वः+च गीताशास्त्रार्थः उपसंहर्तव्यः, तावान्+एव च सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवम्+अर्थम् 'ब्राह्मणक्षत्रियविशाम्' इत्यादिः आरभ्यते - ब्राह्मणक्षत्रियविशाम्+ शूद्राणाम्+ च परंतप। कर्माणि प्रविभक्तानि स्वभावप्रभवैः+गुणैः।।18.41।। ।।18.41।। - ब्राह्मणाः+च क्षत्रियाः+च विशः+च ब्राह्मणक्षत्रियविशः, तेषाम्+ ब्राह्मणक्षत्रियविशाम्+ शूद्राणाम्+ च - शूद्राणाम् असमासकरणम् एकजातित्वे सति वेदानधिकारात् - हे परंतप, कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि। केन? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषाम्+ गुणानाम्+ ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम्। अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम्, तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनम्+ रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनम्+ रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनम्+ तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम्। अथवा, जन्मान्तरकृतसंस्कारः प्राणिनाम्+ वर्तमानजन्मनि स्वकार्याभिमुखत्वेन अभिव्यक्तः स्वभावः, सः प्रभवः+ येषाम्+ गुणानाम्+ ते स्वभावप्रभवाः गुणाः; गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः। 'स्वभावः कारणम्' इति च कारणविशेषोपादानम्। एवम्+ स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि।। ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनाम्+ शमादीनि कर्माणि; कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि इति? न+एषः+ दोषः; शास्त्रेण+अपि ब्राह्मणादीनाम्+ सत्त्वादिगुणविशेषापेक्षया+एव शमादीनि कर्माणि प्रविभक्तानि, न गुणानपेक्षया, इति शास्त्रप्रविभक्तानि+अपि कर्माणि गुणप्रविभक्तानि इति उच्यते।। कानि पुनः तानि कर्माणि इति, उच्यते - शमः+ दमः+तपः शौचम्+ क्षान्तिः+आर्जवम्+एव च। ज्ञानम्+ विज्ञानम्+आस्तिक्यम्+ ब्रह्मकर्म स्वभावजम्।।18.42।। ।।18.42।। - शमः दमः+च यथाव्याख्यातार्थौ, तपः यथोक्तम्+ शारीरादि, शौचम्+ व्याख्यातम्, क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च ज्ञानम्+ विज्ञानम्, आस्तिक्यम् आस्तिकभावः श्रद्दधानता आगमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् - यत् उक्तम्+ स्वभावप्रभवैः+गुणैः प्रविभक्तानि इति तत्+एव+उक्तम्+ स्वभावजम् इति।। शौर्यम्+ तेजः+ धृतिः+दाक्ष्यम्+ युद्धे च+अपि+अपलायनम्। दानम्+ईश्वरभावः+च क्षात्रम्+ कर्म स्वभावजम्।।18.43।। ।।18.43।। - शौर्यम्+ शूरस्य भावः, तेजः प्रागल्भ्यम्, धृतिः धारणम्, सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य, दाक्ष्यम्+ दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः, युद्धे च+अपि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः, दानम्+ देयद्रव्येषु मुक्तहस्तता, ईश्वरभावः+च ईश्वरस्य भावः, प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रम्+ कर्म क्षत्रियजातेः विहितम्+ कर्म क्षात्रम्+ कर्म स्वभावजम्।। कृषिगौरक्ष्यवाणिज्यम्+ वैश्यकर्म स्वभावजम्। परिचर्यात्मकम्+ कर्म शूद्रस्य+अपि स्वभावजम्।।18.44।। ।।18.44।। - कृषिगौरक्ष्यवाणिज्यम्+ कृषिः+च गौरक्ष्यम्+ च वाणिज्यम्+ च कृषिगौरक्ष्यवाणिज्यम्, कृषिः भूमेः विलेखनम्, गौरक्ष्यम्+ गाः रक्षति+इति गोरक्षः तस्य भावः गौरक्ष्यम्, पाशुपाल्यम् इत्यर्थः, वाणिज्यम्+ वणिक्कर्म क्रयविक्रयादिलक्षणम्+ वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम्। परिचर्यात्मकम्+ शुश्रूषास्वभावम्+ कर्म शूद्रस्य+अपि स्वभावजम्।। एतेषाम्+ जातिविहितानाम्+ कर्मणाम्+ सम्यगनुष्ठितानाम्+ स्वर्गप्राप्तिः फलम्+ स्वभावतः, 'वर्णाः+ आश्रमाः+च स्वकर्मनिष्ठाः प्रेत्य कर्मफलम्+अनुभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुःश्रुतवृत्तवित्तसुखमेधसः+ जन्म प्रतिपद्यन्ते' इत्यादिस्मृतिभ्यः (आ. स्मृ. 2।2।2।3); पुराणे च वर्णिनाम् आश्रमिणाम्+ च लोकफलभेदविशेषस्मरणात्। कारणान्तरात्+तु इदम्+ वक्ष्यमाणम्+ फलम् - स्वे स्वे कर्मणि+अभिरतः संसिद्धिम्+ लभते नरः। स्वकर्मनिरतः सिद्धिम्+ यथा विन्दति तत्+शृणु।।18.45।। ।।18.45।। - स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिम्+ स्वकर्मानुष्ठानात् अशुद्धिक्षये सति कायेन्द्रियाणाम्+ ज्ञाननिष्ठायोग्यतालक्षणाम्+ संसिद्धिम्+ लभते प्राप्नोति नरः अधिकृतः पुरुषः; किम्+ स्वकर्मानुष्ठानतः+ एव साक्षात् संसिद्धिः? न; कथम्+ तर्हि? स्वकर्मनिरतः सिद्धिम्+ यथा येन प्रकारेण विन्दति, तत् शृणु।। यतः प्रवृत्तिः+भूतानाम्+ येन सर्वम्+इदम्+ ततम्। स्वकर्मणा तम्+अभ्यर्च्य सिद्धिम्+ विन्दति मानवः।।18.46।। ।।18.46।। - यतः यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मात् अन्तर्यामिणः ईश्वरात् भूतानाम्+ प्राणिनाम्+ स्यात्, येन ईश्वरेण सर्वम् इदम्+ ततम्+ जगत् व्याप्तम् स्वकर्मणा पूर्वोक्तेन प्रतिवर्णम्+ तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलम्+ ज्ञाननिष्ठायोग्यतालक्षणाम्+ सिद्धिम्+ विन्दति मानवः मनुष्यः।। यतः एवम्, अतः - श्रेयान्+स्वधर्मः+ विगुणः परधर्मात्+स्वनुष्ठितात्। स्वभावनियतम्+ कर्म कुर्वन्+न+आप्नोति किल्बिषम्।।18.47।। ।।18.47।। - श्रेयान् प्रशस्यतरः स्वः+ धर्मः स्वधर्मः, विगुणः+अपि इति अपिशब्दः+ द्रष्टव्यः, परधर्मात्। स्वभावनियतम्+ स्वभावेन नियतम्, यत्+उक्तम्+ स्वभावजम्+इति, तत्+एव+उक्तम्+ स्वभावनियतम् इति; यथा विषजातस्य कृमेः विषम्+ न दोषकरम्, तथा स्वभावनियतम्+ कर्म कुर्वन् न आप्नोति किल्बिषम्+ पापम्।। स्वभावनियतम्+ कर्म कुर्वाणः+ विषजः इव कृमिः किल्बिषम्+ न आप्नोति+इति उक्तम्; परधर्मः+च भयावहः इति, अनात्मज्ञः+च 'न हि कश्चित्+क्षणम्+अपि अकर्मकृत्+तिष्ठति (गीता 3।5)' इति। अतः - सहजम्+ कर्म कौन्तेय सदोषम्+अपि न त्यजेत्। सर्वारम्भाः+ हि दोषेण धूमेन+अग्निः+इव+आवृताः।।18.48।। ।।18.48।। - सहजम्+ सह जन्मना+एव उत्पन्नम्। किम्+ तत्? कर्म कौन्तेय सदोषम्+अपि त्रिगुणात्मकत्वात् न त्यजेत्। सर्वारम्भाः आरभ्यन्ते+ इति आरम्भाः, सर्वकर्माणि इत्येतत्; प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माः+च, ते सर्वे हि यस्मात् - त्रिगुणात्मकत्वम् अत्र हेतुः - त्रिगुणात्मकत्वात् दोषेण धूमेन सहजेन अग्निः+इव, आवृताः। सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठाने+अपि दोषात् न+एव मुच्यते; भयावहः+च परधर्मः। न च शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः।। किम् अशेषतः त्यक्तुम् अशक्यम्+ कर्म इति न त्यजेत्? किम्+ वा सहजस्य कर्मणः त्यागे दोषः+ भवति+इति? किञ्च अतः? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यम्+ सहजम्+ कर्म, एवम्+ तर्हि अशेषतः त्यागे गुणः+ एव स्यात्+इति सिद्धम्+ भवति। सत्यम् एवम्; अशेषतः त्यागः+ एव न उपपद्यते इति चेत्, किम्+ नित्यप्रचलितात्मकः पुरुषः, यथा सांख्यानाम्+ गुणाः? किम्+ वा क्रिया+एव कारकम्, यथा बौद्धानाम्+ स्कन्धाः क्षणप्रध्वंसिनः? उभयथा+अपि कर्मणः अशेषतः त्यागः न संभवति। अथ तृतीयः+अपि पक्षः - यदा करोति तदा सक्रियम्+ वस्तु। यदा न करोति, तदा निष्क्रियम्+ तत्+एव। तत्र एवम्+ सति शक्यम्+ कर्म अशेषतः त्यक्तुम्। अयम्+ तु अस्मिन् तृतीये पक्षे विशेषः - न नित्यप्रचलितम्+ वस्तु, न+अपि क्रिया+एव कारकम्। किम्+ तर्हि? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना च विनश्यति। शुद्धम्+ तत् द्रव्यम्+ शक्तिमत् अवतिष्ठते। इति एवम् आहुः काणादाः। तत्+एव च कारकम् इति। अस्मिन् पक्षे कः+ दोषः इति। अयम्+एव तु दोषः - यतः+तु अभागवतम्+ मतम् इदम्। कथम्+ ज्ञायते? यतः आह भगवान् 'न+असतः+ विद्यते भावः (गीता 2।16)' इत्यादि। काणादानाम्+ हि असतः भावः, सतः+च अभावः, इति इदम्+ मतम् अभागवतम्। अभागवतम्+अपि न्यायवत्+चेत् कः+ दोषः इति चेत्, उच्यते - दोषवत्+तु इदम्, सर्वप्रमाणविरोधात्। कथम्? यदि तावत् द्व्यणुकादि द्रव्यम्+ प्राक् उत्पत्तेः अत्यन्तम्+एव असत्, उत्पन्नम्+ च स्थितम्+ कञ्चित् कालम्+ पुनः अत्यन्तम्+एव असत्त्वम् आपद्यते, तथा च सति असत्+एव सत् जायते, सत्+एव असत्त्वम्, आपद्यते, अभावः भावः+ भवति, भावः+च अभावः+ भवति; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यम्+ कारणम् अपेक्ष्य जायते इति। न च एवम्, अभावः उत्पद्यते, कारणम्+ च अपेक्षते इति शक्यम्+ वक्तुम्, असताम्+ शशविषाणादीनाम् अदर्शनात्। भावात्मकाः+चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यम्+ प्रतिपत्तुम्। किञ्च, असतः+च सतः+च सद्भावे असद्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात्, 'सत् सत्+एव असत् असत्+एव' इति निश्चयानुपपत्तेः।। किञ्च, उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वकारणसत्तासंबन्धम् आहुः। प्राक् उत्पत्तेः+च असत्, पश्चात् कारणव्यापारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन संबन्धेन संबध्यते। संबद्धम्+ सत् कारणसमवेतम्+ सत् भवति। तत्र वक्तव्यम्+ कथम् असतः स्वम्+ कारणम्+ भवेत् संबन्धः+ वा केनचित् स्यात्? न हि वन्ध्यापुत्रस्य स्वम्+ कारणम्+ संबन्धः+ वा केनचित् प्रमाणतः कल्पयितुम्+ शक्यते।। ननु न+एवम्+ वैशेषिकैः अभावस्य संबन्धः कल्प्यते। द्व्यणुकादीनाम्+ हि द्रव्याणाम्+ स्वकारणसमवायलक्षणः संबन्धः सताम्+एव उच्यते इति। न; संबन्धात् प्राक् सत्त्वानभ्युपगमात्। न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक् घटादीनाम् अस्तित्वम् इष्यते। न च मृदः+ एव घटाद्याकारप्राप्तिम् इच्छन्ति। ततः+च असतः+ एव संबन्धः पारिशेष्यात् इष्टः+ भवति।। ननु असतः+अपि समवायलक्षणः संबन्धः न विरुद्धः। न; वन्ध्यापुत्रादीनाम् अदर्शनात्। घटादेः+एव प्रागभावस्य स्वकारणसंबन्धः+ भवति न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वे+अपि इति विशेषः अभावस्य वक्तव्यः। कस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतः+ न केनचित् विशेषः+ दर्शयितुम्+ शक्यः। असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते संबध्यते च भावेन कपालाख्येन, संबद्धः+च सर्वव्यवहारयोग्यः+च भवति, न तु घटस्य+एव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वंसाद्यभावानाम्+ न क्वचित् व्यवहारयोग्यत्वम्, प्रागभावस्य+एव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम्, इत्येतत् असमञ्जसम्; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोः+इव।। ननु न+एव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते। भावस्य+एव तर्हि भावापत्तिः; यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः। तत्+अपि अभावस्य भावापत्तिवत्+एव प्रमाणविरुद्धम्। सांख्यस्य+अपि यः परिणामपक्षः सः+अपि अपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणात् वैशेषिकपक्षात् न विशिष्यते। अभिव्यक्तितिरोभावाङ्गीकरणे+अपि अभिव्यक्तितिरोभावयोः विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववत्+एव प्रमाणविरोधः। तेन कारणस्य+एव संस्थानम् उत्पत्त्यादि इत्येतत्+अपि प्रत्युक्तम्।। पारिशेष्यात् सत् एकम्+एव वस्तु अविद्यया उत्पत्तिविनाशादिधर्मैः अनेकधा नटवत् विकल्प्यते इति। इदम्+ भागवतम्+ मतम् उक्तम् 'न+असतः+ विद्यते भावः (गीता 3।16)' इत्यस्मिन् श्लोके, सत्प्रत्ययस्य अव्यभिचारात्, व्यभिचारात्+च इतरेषाम्+इति।। कथम्+ तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः न उपपद्यते इति? यदि वस्तुभूताः गुणाः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितम्+एव इति अविद्वान् 'न हि कश्चित् क्षणम्+अपि अशेषतः त्यक्तुम्+ शक्नोति' इति उक्तम्। विद्वान्+तु पुनः विद्यया अविद्यायाम्+ निवृत्तायाम्+ शक्नोति+एव अशेषतः कर्म परित्यक्तुम्, अविद्याध्यारोपितस्य शेषानुपपत्तेः। न हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमे+अपि शेषः अवतिष्ठते। एवम्+ च सति इदम्+ वचनम् उपपन्नम् 'सर्वकर्माणि मनसा (गीता 5।13)' इत्यादि, 'स्वे स्वे कर्मणि+अभिरतः संसिद्धिम्+ लभते नरः (गीता 18।45)' 'स्वकर्मणा तम्+अभ्यर्च्य सिद्धिम्+ विन्दति मानवः (गीता 18।46)' इति च।। या कर्मजा सिद्धिः उक्ता ज्ञाननिष्ठायोग्यतालक्षणा, तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञाननिष्ठालक्षणा च वक्तव्या+इति श्लोकः आरभ्यते - असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिम्+ परमाम्+ संन्यासेन+अधिगच्छति।।18.49।। ।।18.49।। - असक्तबुद्धिः असक्ता सङ्गरहिता बुद्धिः अन्तःकरणम्+ यस्य सः असक्तबुद्धिः सर्वत्र पुत्रदारादिषु आसक्तिनिमित्तेषु, जितात्मा जितः वशीकृतः आत्मा अन्तःकरणम्+ यस्य सः जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात् सः विगतस्पृहः, यः एवंभूतः आत्मज्ञः सः नैष्कर्म्यसिद्धिम्+ निर्गतानि कर्माणि यस्मात् निष्क्रियब्रह्मात्मसंबोधात् सः निष्कर्मा तस्य भावः नैष्कर्म्यम्, नैष्कर्म्यम्+ च तत् सिद्धिः+च सा नैष्कर्म्यसिद्धिः, निष्कर्मत्वस्य वा निष्क्रियात्मरूपावस्थानलक्षणस्य सिद्धिः निष्पत्तिः, ताम्+ नैष्कर्म्यसिद्धिम्+ परमाम्+ प्रकृष्टाम्+ कर्मजसिद्धिविलक्षणाम्+ सद्योमुक्त्यवस्थानरूपाम्+ संन्यासेन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसंन्यासेन अधिगच्छति प्राप्नोति। तथा च उक्तम् - 'सर्वकर्माणि मनसा संन्यस्य न+एव कुर्वन्+न कारयन्+आस्ते (गीता 5।13)' इति।। पूर्वोक्तेन स्वकर्मानुष्ठानेन ईश्वराभ्यर्चनरूपेण जनिताम्+ प्रागुक्तलक्षणाम्+ सिद्धिम्+ प्राप्तस्य उत्पन्नात्मविवेकज्ञानस्य केवलात्मज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धिः येन क्रमेण भवति, तत् वक्तव्यम्+इति आह - सिद्धिम्+ प्राप्तः+ यथा ब्रह्म तथा+आप्नोति निबोध मे। समासेन+एव कौन्तेय निष्ठा ज्ञानस्य या परा।।18.50।। ।।18.50।। - सिद्धिम्+ प्राप्तः स्वकर्मणा ईश्वरम्+ समभ्यर्च्य तत्प्रसादजाम्+ कायेन्द्रियाणाम्+ ज्ञाननिष्ठायोग्यतालक्षणाम्+ सिद्धिम्+ प्राप्तः - सिद्धिम्+ प्राप्तः इति तदनुवादः उत्तरार्थः। किम्+ तत् उत्तरम्, यदर्थः अनुवादः इति, उच्यते - यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तम्+ प्रकारम्+ ज्ञाननिष्ठाप्राप्तिक्रमम्+ मे मम वचनात् निबोध त्वम्+ निश्चयेन अवधारय इत्येतत्। किम्+ विस्तरेण? न इति आह - समासेन+एव संक्षेपेण+एव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोध+इति। अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदंतया दर्शयितुम् आह - निष्ठा ज्ञानस्य या परा इति। निष्ठा पर्यवसानम्+ परिसमाप्तिः इत्येतत्। कस्य? ब्रह्मज्ञानस्य या परा। कीदृशी सा? यादृशम् आत्मज्ञानम्। कीदृक् तत्? यादृशः आत्मा। कीदृशः सः? यादृशः+ भगवता उक्तः, उपनिषद्वाक्यैः+च न्यायतः+च।। ननु विषयाकारम्+ ज्ञानम्। न ज्ञानविषयः, न+अपि आकारवान् आत्मा इष्यते क्वचित्। ननु 'आदित्यवर्णम्' 'भारूपः' 'स्वयंज्योतिः' इति आकारवत्त्वम् आत्मनः श्रूयते। न; तमोरूपत्वप्रतिषेधार्थत्वात् तेषाम्+ वाक्यानाम् - द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि 'आदित्यवर्णम् (गीता 8।9)' इत्यादीनि वाक्यानि। 'अरूपम्' इति च विशेषतः रूपप्रतिषेधात्। अविषयत्वात्+च - 'न संदृशे तिष्ठति रूपम्+अस्य न चक्षुषा पश्यति कश्चन+एनम् (श्वे0 उ0 4।20)' 'अशब्दम्+अस्पर्शम् (क0 उ0 1।3।15)' इत्यादैः। तस्मात् आत्माकारम्+ ज्ञानम् इति अनुपपन्नम्।। कथम्+ तर्हि आत्मनः ज्ञानम्? सर्वम्+ हि यद्विषयम्+ यत् ज्ञानम्, तत् तदाकारम्+ भवति। निराकारः+च आत्मा इत्युक्तम्। ज्ञानात्मनोः+च उभयोः निराकारत्वे कथम्+ तद्भावनानिष्ठा इति? न; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः। बुद्धेः+च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः। बुद्ध्याभासम्+ मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासः+च देहः। अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते।। देहचैतन्यवादिनः+च लोकायतिकाः 'चैतन्यविशिष्टः कायः पुरुषः' इत्याहुः। तथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनः। ततः+अपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित्। सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतः+च आत्मविषयम्+ ज्ञानम्+ न विधातव्यम्। किम्+ तर्हि? नामरूपाद्यनात्माध्यारोपणनिवृत्तिः+एव कार्या, आत्मचैतन्यविज्ञानम्+ कार्यम्, अविद्याध्यारोपितसर्वपदार्थाकारैः एव विशिष्टतया दृश्यमानत्वात् इति। अतः+ एव हि विज्ञानवादिनः+ बौद्धाः विज्ञानव्यतिरेकेण वस्तु+एव न+अस्ति+इति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षताम्+ च स्वसंविदि तत्त्वाभ्युपगमेन। तस्मात् अविद्याध्यारोपितनिराकरणमात्रम्+ ब्रह्मणि कर्तव्यम्, न तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात्। अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धम्+ सुविज्ञेयम् आसन्नतरम् आत्मभूतम्+अपि, अप्रसिद्धम्+ दुर्विज्ञेयम् अतिदूरम् अन्यत्+इव च प्रतिभाति अविवेकिनाम्। बाह्याकारनिवृत्तबुद्धीनाम्+ तु लब्धगुर्वात्मप्रसादानाम्+ न अतः परम्+ सुखम्+ सुप्रसिद्धम्+ सुविज्ञेयम्+ स्वासन्नतरम् अस्ति। तथा च+उक्तम् - 'प्रत्यक्षावगमम्+ धर्म्यम् (गीता 9।2)' इत्यादि।। केचित्+तु पण्डितंमन्याः 'निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः। अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा' इति+आहुः। सत्यम्; एवम्+ गुरुसंप्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनाम्+ सम्यक्प्रमाणेषु अकृतश्रमाणाम्। तद्विपरीतानाम्+ तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितराम्+ दुःसंपादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः, यथा च 'एतत् एवम्+एव, न अन्यथा' इति अवोचाम; उक्तम्+ च भगवता 'यस्याम्+ जाग्रति भूतानि सा निशा पश्यतः+ मुनेः (गीता 2।69)' इति। तस्मात् बाह्याकारभेदबुद्धिनिवृत्तिः+एव आत्मस्वरूपावलम्बनकारणम्। न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयः+ वा; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन्। न च देहाद्यचेतनार्थत्वम्+ शक्यम्+ कल्पयितुम्। न च सुखार्थम्+ सुखम्, दुःखार्थम्+ दुःखम्। आत्मावगत्यवसानार्थत्वात्+च सर्वव्यवहारस्य। तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा, ततः+अपि आत्मनः अन्तरतमत्वात् तदवगतिम्+ प्रति न प्रमाणान्तरापेक्षा; इति आत्मज्ञाननिष्ठा विवेकिनाम्+ सुप्रसिद्धा इति सिद्धम्।। येषाम्+अपि निराकारम्+ ज्ञानम् अप्रत्यक्षम्, तेषाम्+अपि ज्ञानवशेन+एव ज्ञेयावगतिः+इति ज्ञानम् अत्यन्तप्रसिद्धम्+ सुखादिवत्+एव इति अभ्युपगन्तव्यम्। जिज्ञासानुपपत्तेः+च - अप्रसिद्धम्+ चेत् ज्ञानम्, ज्ञेयवत् जिज्ञास्येत। यथा ज्ञेयम्+ घटादिलक्षणम्+ ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानम्+अपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत्। न तत् अस्ति। अतः अत्यन्तप्रसिद्धम्+ ज्ञानम्, ज्ञाता+अपि अतः एव प्रसिद्धः इति। तस्मात् ज्ञाने यत्नो न कर्तव्यः, किन्तु अनात्मनि आत्मबुद्धिनिवृत्तौ+एव। तस्मात् ज्ञाननिष्ठा सुसंपाद्या।। सा इयम्+ ज्ञानस्य परा निष्ठा उच्यते, कथम्+ कार्या इति ?- बुद्ध्या विशुद्धया युक्तः+ धृत्या+आत्मानम्+ नियम्य च। शब्दादीन् विषयान्+त्यक्त्वा रागद्वेषौ व्युदस्य च।।18.51।। ।।18.51।। - बुद्ध्या अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः संपन्नः, धृत्या धैर्येण आत्मानम्+ कार्यकरणसंघातम्+ नियम्य च नियमनम्+ कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः येषाम्+ तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरीरस्थितिमात्रहेतुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परित्यज्य च।। ततः - विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरः+ नित्यम्+ वैराग्यम्+ समुपाश्रितः।।18.52।। ।।18.52।। - विविक्तसेवी अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुम्+ शीलम् अस्य इति विविक्तसेवी, लघ्वाशी लघ्वशनशीलः - विविक्तसेवालघ्वशनयोः निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम्; यतवाक्कायमानसः वाक् च कायः+च मानसम्+ च यतानि संयतानि यस्य ज्ञाननिष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात्। एवम् उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्मस्वरूपचिन्तनम्, योगः आत्मविषये एकाग्रीकरणम् तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यम्+ नित्यग्रहणम्+ मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम्, वैराग्यम्+ विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यम्+ समुपाश्रितः सम्यक् उपाश्रितः नित्यम्+एव इत्यर्थः।। किञ्च - अहङ्कारम्+ बलम्+ दर्पम्+ कामम्+ क्रोधम्+ परिग्रहम्। विमुच्य निर्ममः शान्तः+ ब्रह्मभूयाय कल्पते।।18.53।। ।।18.53।। - अहंकारम् अहंकरणम् अहंकारः देहादिषु तम्, बलम्+ सामर्थ्यम्+ कामरागसंयुक्तम् - न इतरत् शरीरादिसामर्थ्यम्+ स्वाभाविकत्वेन तत्त्यागस्य अशक्यत्वात् - दर्पम्+ दर्पः+ नाम हर्षानन्तरभावी धर्मातिक्रमहेतुः 'हृष्टः+ दृप्यति दृप्तः+ धर्मम्+अतिक्रामति' इति स्मरणात्; तम्+ च, कामम् इच्छाम्+ क्रोधम्+ द्वेषम्+ परिग्रहम् इन्द्रियमनोगतदोषपरित्यागे+अपि शरीरधारणप्रसङ्गेन धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः, प्राप्तः तम्+ च विमुच्य परित्यज्य, परमहंसपरिव्राजकः+ भूत्वा, देहजीवनमात्रे+अपि निर्गतममभावः निर्ममः, अतः+ एव शान्तः उपरतः, यः संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थः+ भवति।। अनेन क्रमेण - ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिम्+ लभते पराम्।।18.54।। ।।18.54।। - ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः न शोचति, किञ्चित् अर्थवैकल्यम्, आत्मनः वैगुण्यम्+ वा उद्दिश्य न शोचति न संतप्यते; न काङ्क्षति, न हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उपपद्यते; अतः ब्रह्मभूतस्य अयम्+ स्वभावः अनूद्यते - न शोचति न काङ्क्षति इति। 'न हृष्यति' इति वा पाठान्तरम्। समः सर्वेषु भूतेषु, आत्मौपम्येन सर्वभूतेषु सुखम्+ दुःखम्+ वा समम्+एव पश्यति इत्यर्थः। न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् 'भक्त्या माम्+अभिजानाति (गीता 18।55)' इति। एवंभूतः ज्ञाननिष्ठः, मद्भक्तिम्+ मयि परमेश्वरे भक्तिम्+ भजनम्+ पराम् उत्तमाम्+ ज्ञानलक्षणाम्+ चतुर्थीम्+ लभते, 'चतुर्विधाः+ भजन्ते माम् (गीता 7।16)' इति हि उक्तम्।। ततः ज्ञानलक्षणया - भक्त्या माम्+अभिजानाति यावान्+यः+च+अस्मि तत्त्वतः। ततः+ माम्+ तत्त्वतः+ ज्ञात्वा विशते तदनन्तरम्।।18.55।। ।।18.55।। - भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतविस्तरभेदः, यः+च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तम्+ माम् अद्वैतम्+ चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनम्+ तत्त्वतः अभिजानाति। ततः माम् एवम्+ तत्त्वतः ज्ञात्वा विशते तदनन्तरम्+ माम्+एव ज्ञानानन्तरम्। न+अत्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते 'ज्ञात्वा विशते तदनन्तरम्' इति। किम्+ तर्हि? फलान्तराभावात् ज्ञानमात्रम्+एव, 'क्षेत्रज्ञम्+ च+अपि माम्+ विद्धि (गीता 13।2)' इति उक्तत्वात्।। ननु विरुद्धम् इदम् उक्तम् 'ज्ञानस्य या परा निष्ठा तया माम् अभिजानाति (गीता 18।50)' इति। कथम्+ विरुद्धम् इति चेत्, उच्यते - यदा+एव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः, तदा+एव तम्+ विषयम् अभिजानाति ज्ञाता इति न ज्ञाननिष्ठाम्+ ज्ञानावृत्तिलक्षणाम् अपेक्षते इति; अतः+च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठया अभिजानाति+इति। न+एषः+ दोषः; ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य यत् आत्मानुभवनिश्चयावसानत्वम्+ तस्य निष्ठाशब्दाभिलापात्। शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुम्+ सहकारिकारणम्+ बुद्धिविशुद्धत्वादि अमानित्वादिगुणम्+ च अपेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसंन्याससहितस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानम्, सा परा ज्ञाननिष्ठा इति उच्यते। सा इयम्+ ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिः+इति उक्ता। तया परया भक्त्या भगवन्तम्+ तत्त्वतः अभिजानाति, यदनन्तरम्+एव ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते। अतः ज्ञाननिष्ठालक्षणतया भक्त्या माम् अभिजानाति+इति वचनम्+ न विरुध्यते। अत्र च सर्वम्+ निवृत्तिविधायि शास्त्रम्+ वेदान्तेतिहासपुराणस्मृतिलक्षणम्+ न्यायप्रसिद्धम् अर्थवत् भवति - 'विदित्वा.... व्युत्थाय+अथ भिक्षाचर्यम्+ चरन्ति (बृह0 उ0 3।5।1)' 'तस्मान्न्यासमेषाम्+ तपसामतिरिक्तमाहुः (ना0 उ0 2।79)' 'न्यास एवात्यरेचयत् (ना0 उ0 2।78)' इति। 'संन्यासः कर्मणाम्+ न्यासः' 'वेदान्+इमम्+ च लोकम्+अमुम्+ च परित्यज्य (आप0 ध0 1।23।13)' 'त्यज धर्मम्+अधर्मम्+ च ( महा0 शा0 329।40)' इत्यादि। इह च प्रदर्शितानि वाक्यानि। न च तेषाम्+ वाक्यानाम् आनर्थक्यम्+ युक्तम्; न च अर्थवादत्वम् स्वप्रकरणस्थत्वात्, प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वात्+च मोक्षस्य। न हि पूर्वसमुद्रम्+ जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वम्+ संभवति। प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशः+च ज्ञाननिष्ठा; सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते। पर्वतसर्षपयोः+इव अन्तरवान् विरोधः प्रमाणविदाम्+ निश्चितः। तस्मात् सर्वकर्मसंन्यासेन+एव ज्ञाननिष्ठा कार्या इति सिद्धम्।। स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलम्+ ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसाना सः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपसंहारप्रकरणे शास्त्रार्थनिश्चयदार्ढ्याय - सर्वकर्माणि+अपि सदा कुर्वाणः+ मद्व्यपाश्रयः। मत्प्रसादात्+अवाप्नोति शाश्वतम्+ पदम्+अव्ययम्।।18.56।। ।।18.56।। - सर्वकर्माणि+अपि प्रतिषिद्धानि+अपि सदा कुर्वाणः अनुतिष्ठन् मद्व्यपाश्रयः अहम्+ वासुदेवः ईश्वरः व्यपाश्रयणम्+ यस्य सः मद्व्यपाश्रयः मय्यर्पितसर्वभावः इत्यर्थः। सः+अपि मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतम्+ नित्यम्+ वैष्णवम्+ पदम् अव्ययम्।। यस्मात् एवम् - चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगम्+उपाश्रित्य मच्चित्तः सततम्+ भव।।18.57।। ।।18.57।। - चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे संन्यस्य 'यत् करोषि यत्+अश्नासि (गीता 9।27)' इति उक्तन्यायेन, मत्परः अहम्+ वासुदेवः परः+ यस्य तव सः त्वम्+ मत्परः सन् मय्यर्पितसर्वात्मभावः बुद्धियोगम्+ समाहितबुद्धित्वम्+ बुद्धियोगः तम्+ बुद्धियोगम् उपाश्रित्य आश्रयः अनन्यशरणत्वम्+ मच्चित्तः मयि+एव चित्तम्+ यस्य तव सः त्वम्+ मच्चित्तः सततम्+ सर्वदा भव।। मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्+तरिष्यसि। अथ चेत्+त्वम्+अहङ्कारात्+न श्रोष्यसि विनङ्क्ष्यसि।।18.58।। ।।18.58।। - मच्चितः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् तरिष्यसि अतिक्रमिष्यसि। अथ चेत् यदि त्वम्+ मदुक्तम् अहंकारात् 'पण्डितः अहम्' इति न श्रोष्यसि न ग्रहीष्यसि, ततः त्वम्+ विनङ्क्ष्यसि विनाशम्+ गमिष्यसि।। इदम्+ च त्वया न मन्तव्यम् 'स्वतन्त्रः अहम्, किमर्थम्+ परोक्तम्+ करिष्यामि?' इति - यदहङ्कारम्+आश्रित्य न योत्स्ये इति मन्यसे। मिथ्या+एषः+ व्यवसायः+ते प्रकृतिः+त्वाम्+ नियोक्ष्यति।।18.59।। ।।18.59।। - यदि चेत् त्वम् अहंकारम् आश्रित्य न योत्स्ये इति न युद्धम्+ करिष्यामि इति मन्यसे चिन्तयसि निश्चयम्+ करोषि, मिथ्या एषः व्यवसायः निश्चयः ते तव; यस्मात् प्रकृतिः क्षत्रियस्वभावः त्वाम्+ नियोक्ष्यति।। यस्मात्+च - स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुम्+ न+इच्छसि यत्+मोहात्+करिष्यसि+अवशः+अपि तत्।।18.60।। ।।18.60।। - स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय निबद्धः निश्चयेन बद्धः स्वेन आत्मीयेन कर्मणा कर्तुम्+ न इच्छसि यत् कर्म, मोहात् अविवेकतः करिष्यसि अवशः+अपि परवशः एव तत् कर्म।। यस्मात् - ईश्वरः सर्वभूतानाम्+ हृद्देशे+अर्जुन तिष्ठति। भ्रामयन्+सर्वभूतानि यन्त्रारूढानि मायया।।18.61।। ।।18.61।। - ईश्वरः ईशनशीलः नारायणः सर्वभूतानाम्+ सर्वप्राणिनाम्+ हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणः - 'अहः+च कृष्णम्+अहः+अर्जुनम्+ च (.सं. 6।9।1)' इति दर्शनात् - तिष्ठति स्थितिम्+ लभते। तेषु सः कथम्+ तिष्ठति+इति, आह - भ्रामयन् भ्रमणम्+ कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव - इति इवशब्दः अत्र द्रष्टव्यः - यथा दारुकृतपुरुषादीनि यन्त्रारूढानि। मायया च्छद्मना भ्रामयन् तिष्ठति इति संबन्धः।। तम्+एव शरणम्+ गच्छ सर्वभावेन भारत। तत्प्रसादात्+पराम्+ शान्तिम्+ स्थानम्+ प्राप्स्यसि शाश्वतम्।।18.62।। ।।18.62।। - तम्+एव ईश्वरम्+ शरणम् आश्रयम्+ संसारार्तिहरणार्थम्+ गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारत। ततः तत्प्रसादात् ईश्वरानुग्रहात् पराम्+ प्रकृष्टाम्+ शान्तिम् उपरतिम्+ स्थानम्+ च मम विष्णोः परमम्+ पदम्+ प्राप्स्यसि शाश्वतम्+ नित्यम्।। इति ते ज्ञानम्+आख्यातम्+ गुह्यात्+गुह्यतरम्+ मया। विमृश्य+एतत्+अशेषेण यथा+इच्छसि तथा कुरु।।18.63।। ।।18.63।। - इति एतत् ते तुभ्यम्+ ज्ञानम् आख्यातम्+ कथितम्+ गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गुह्यम्+ रहस्यम् इत्यर्थः, मया सर्वज्ञेन ईश्वरेण। विमृश्य विमर्शनम् आलोचनम्+ कृत्वा एतत् यथोक्तम्+ शास्त्रम् अशेषेण समस्तम्+ यथोक्तम्+ च अर्थजातम्+ यथा इच्छसि तथा कुरु।। भूयः+अपि मया उच्यमानम्+ शृणु - सर्वगुह्यतमम्+ भूयः शृणु मे परमम्+ वचः। इष्टः+असि मे दृढम्+इति ततः+ वक्ष्यामि ते हितम्।।18.64।। ।।18.64।। - सर्वगुह्यतमम्+ सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम्, उक्तम्+अपि असकृत् भूयः पुनः शृणु मे मम परमम्+ प्रकृष्टम्+ वचः वाक्यम्। न भयात् न+अपि अर्थकारणात्+वा वक्ष्यामि; किम्+ तर्हि? इष्टः प्रियः असि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितम्+ परमम्+ ज्ञानप्राप्तिसाधनम्, तत्+हि सर्वहितानाम्+ हिततमम्।। किम्+ तत् इति, आह - मन्मनाः+ भव मद्भक्तः+ मद्याजी माम्+ नमः+कुरु। माम्+एव+एष्यसि सत्यम्+ ते प्रतिजाने प्रियः+असि मे।।18.65।। ।।18.65।। - मन्मनाः भव मच्चित्तः भव। मद्भक्तः भव मद्भजनः+ भव। मद्याजी मद्यजनशीलः+ भव। माम्+ नमः+कुरु नमस्कारम् अपि मम+एव कुरु। तत्र एवम्+ वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः माम्+एव एष्यसि आगमिष्यसि। सत्यम्+ ते तव प्रतिजाने, सत्याम्+ प्रतिज्ञाम्+ करोमि एतस्मिन् वस्तुनि इत्यर्थः; यतः प्रियः असि मे। एवम्+ भगवतः सत्यप्रतिज्ञत्वम्+ बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः।। कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणताम् उपसंहृत्य, अथ इदानीम्+ कर्मयोगनिष्ठाफलम्+ सम्यग्दर्शनम्+ सर्ववेदान्तसारविहितम्+ वक्तव्यम्+इति आह - सर्वधर्मान्+परित्यज्य माम्+एकम्+ शरणम्+ व्रज। अहम्+ त्वा सर्वपापेभ्यः+ मोक्षयिष्यामि मा शुचः।।18.66।। ।।18.66।। - सर्वधर्मान् सर्वे च ते धर्माः+च सर्वधर्माः तान् - धर्मशब्देन अत्र अधर्मः+अपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात्, 'नाविरतो दुश्चरितात् (क0 उ0 1।2।24)' 'त्यज धर्मम्+अधर्मम्+ च (महा0 शान्ति0 329।40)' इत्यादिश्रुतिस्मृतिभ्यः - सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत्। माम् एकम्+ सर्वात्मानम्+ समम्+ सर्वभूतस्थितम् ईश्वरम् अच्युतम्+ गर्भजन्मजरामरणवर्जितम् 'अहम्+एव' इत्येवम्+ शरणम्+ व्रज, न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः। अहम्+ त्वा त्वाम् एवम्+ निश्चितबुद्धिम्+ सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन। उक्तम्+ च 'नाशयामि+आत्मभावस्थः+ ज्ञानदीपेन भास्वता (गीता 10।11)' इति। अतः मा शुचः शोकम्+ मा कार्षीः इत्यर्थः।। अस्मिन्+गीताशास्त्रे परमनिःश्रेयससाधनम्+ निश्चितम्+ किम्+ ज्ञानम्, कर्म वा, आहोस्वित् उभयम्? इति। कुतः संशयः? 'यत्+ज्ञात्वा+अमृतम्+अश्नुते (गीता 13।12)' 'ततः+ माम्+ तत्त्वतः+ ज्ञात्वा विशते तदनन्तरम् (गीता 18।55)' इत्यादीनि वाक्यानि केवलात्+ज्ञानात् निःश्रेयसप्राप्तिम्+ दर्शयन्ति। 'कर्मणि+एव+अधिकारः+ते (गीता 2।47)' 'कुरु कर्म+एव (गीता 4।15)' इत्येवमादीनि कर्मणाम्+अवश्यकर्तव्यताम्+ दर्शयन्ति। एवम्+ ज्ञानकर्मणोः कर्तव्यत्वोपदेशात् समुच्चितयोः+अपि निःश्रेयसहेतुत्वम्+ स्यात् इति भवेत् संशयः । किम्+ पुनः+अत्र मीमांसाफलम्? ननु एतत्+एव - एषाम्+अन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम्; अतः विस्तीर्णतरम्+ मीमांस्यम् एतत्।। आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम्, भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसानत्वात्। क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता - 'मम कर्म, अहम्+ कर्ता+अमुष्मै फलाय+इदम्+ कर्म करिष्यामि' इति इयम् अविद्या अनादिकालप्रवृत्ता। अस्याः+ अविद्यायाः निवर्तकम्, 'अयम्+अहम्+अस्मि केवलः+अकर्ता अक्रियः+अफलः; न मत्तः+अन्यः+अस्ति कश्चित्' इत्येवंरूपम् आत्मविषयम्+ ज्ञानम् उत्पद्यमानम्, कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात्। तुशब्दः पक्षव्यावृत्त्यर्थः - न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्याम्+ समुच्चिताभ्याम्+ निःश्रेयसप्राप्तिः इति पक्षद्वयम्+ निवर्तयति। अकार्यत्वात्+च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः। न हि नित्यम्+ वस्तु कर्मणा ज्ञानेन वा क्रियते। केवलम्+ ज्ञानम्+अपि अनर्थकम्+ तर्हि? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात्। अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टम्+ कैवल्यफलावसानत्वम्। रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत्। विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानम्+ हि प्रकाशफलम्; तथा ज्ञानम्। दृष्टार्थानाम्+ च च्छिदिक्रियाग्निमन्थनादीनाम्+ व्यापृतकर्त्रादिकारकाणाम्+ द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायाम्+ ज्ञाननिष्ठाक्रियायाम्+ व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते। भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत्, न; कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः। कैवल्यफले हि ज्ञाने प्राप्ते, सर्वतःसंप्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत्, फलान्तरे तत्साधनभूतायाम्+ वा क्रियायाम् अर्थित्वानुपपत्तिः। न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयम्+ वा अर्थित्वम्। तस्मात् न कर्मणः+अस्ति निःश्रेयससाधनत्वम्। न च ज्ञानकर्मणोः समुच्चितयोः। न+अपि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात्। न हि तमः तमसः निवर्तकम्। अतः केवलम्+एव ज्ञानम्+ निःश्रेयससाधनम् इति। न; नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य च नित्यत्वात्। यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत्, तत् असत्; यतः नित्यानाम्+ कर्मणाम्+ श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात्। ननु एवम्+ तर्हि कर्मभ्यः+ मोक्षः+ न+अस्ति इति अनिर्मोक्षः+ एव। न+एषः+ दोषः; नित्यत्वात् मोक्षस्य। नित्यानाम्+ कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः, काम्यानाम्+ च वर्जनात् इष्टशरीरानुपपत्तिः, वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः रागादीनाम्+ च अकरणे स्वरूपावस्थानम्+एव कैवल्यम्+इति अयत्नसिद्धम्+ कैवल्यम् इति। अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत्, न; नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः। प्रायश्चित्तवत्+वा पूर्वोपात्तदुरितक्षयार्थम्+ नित्यम्+ कर्म। आरब्धानाम्+ च कर्मणाम् उपभोगेन+एव क्षीणत्वात् अपूर्वाणाम्+ च कर्मणाम् अनारम्भे अयत्नसिद्धम्+ कैवल्यम्+इति। न; 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे0 उ0 3।8)' इति विद्यायाः+ अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः, चर्मवत्+आकाशवेष्टनासंभववत् अविदुषः मोक्षासंभवश्रुतेः, 'ज्ञानात्+कैवल्यम्+आप्नोति' इति च पुराणस्मृतेः; अनारब्धफलानाम्+ पुण्यानाम्+ कर्मणाम्+ क्षयानुपपत्तेः+च। यथा पूर्वोपात्तानाम्+ दुरितानाम् अनारब्धफलानाम्+ संभवः, तथा पुण्यानाम् अनारब्धफलानाम्+ स्यात्+संभवः। तेषाम्+ च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः। धर्माधर्महेतूनाम्+ च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः। नित्यानाम्+ च कर्मणाम्+ पुण्यफलत्वश्रुतेः, 'वर्णाः+ आश्रमाः+च स्वकर्मनिष्ठाः (आ0 स्मृ0 2।2।2।3)' इत्यादिस्मृतेः+च कर्मक्षयानुपपत्तिः।। ये तु आहुः - नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणाम्+ फलम्+एव, न तु तेषाम्+ स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति, अश्रुतत्वात्, जीवनादिनिमित्ते च विधानात् इति। न, अप्रवृत्तानाम्+ कर्मणाम्+ फलदानासंभवात्; दुःखफलविशेषानुपपत्तिः+च स्यात्। यत्+उक्तम्+ पूर्वजन्मकृतदुरितानाम्+ कर्मणाम्+ फलम्+ नित्यकर्मानुष्ठानायासदुःखम्+ भुज्यते+ इति, तत्+असत्। न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः। अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरककर्मफलोपभोगानुपपत्तिः न स्यात्। तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेः+च - अनेकेषु हि दुरितेषु संभवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनम्+ निर्निमित्तम्+ न हि शक्यते कल्पयितुम्, नित्यकर्मानुष्ठानायासदुःखम्+एव पूर्वोपात्तदुरितफलम्+ न शिरसा पाषाणवहनादिदुःखम्+इति। अप्रकृतम्+ च इदम् उच्यते - नित्यकर्मानुष्ठानायासदुःखम्+ पूर्वकृतदुरितकर्मफलम् इति। कथम्? अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यते+ इति प्रकृतम्। तत्र प्रसूतफलस्य कर्मणः फलम्+ नित्यकर्मानुष्ठानायासदुःखम् आह भवान्, न अप्रसूतफलस्य+इति। अथ सर्वम्+एव पूर्वकृतम्+ दुरितम्+ प्रसूतफलम्+एव इति मन्यते भवान्, ततः नित्यकर्मानुष्ठानायासदुःखम्+एव फलम् इति विशेषणम् अयुक्तम्। नित्यकर्मविध्यानर्थक्यप्रसङ्गः+च, उपभोगेन+एव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः। किञ्च, श्रुतस्य नित्यस्य कर्मणः दुःखम्+ चेत् फलम्, नित्यकर्मानुष्ठानायासात्+एव तत् दृश्यते व्यायामादिवत्; तत् अन्यस्य इति कल्पनानुपपत्तिः। जीवनादिनिमित्ते च विधानात्, नित्यानाम्+ कर्मणाम्+ प्रायश्चित्तवत्, पूर्वकृतदुरितफलत्वानुपपत्तिः। यस्मिन् पापकर्मणि निमित्ते यत् विहितम्+ प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम्। अथ तस्य+एव पापस्य निमित्तस्य प्रायश्चित्तदुःखम्+ फलम्, जीवनादिनिमित्ते+अपि नित्यकर्मानुष्ठानायासदुःखम्+ जीवनादिनिमित्तस्य+एव फलम्+ प्रसज्येत, नित्यप्रायश्चित्तयोः नैमित्तिकत्वाविशेषात्। किञ्च अन्यत् - नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात् नित्यानुष्ठानायासदुःखम्+एव पूर्वकृतदुरितस्य फलम्, न तु काम्यानुष्ठानायासदुःखम् इति विशेषः+ न+अस्ति+इति तत्+अपि पूर्वकृतदुरितफलम्+ प्रसज्येत। तथा च सति नित्यानाम्+ फलाश्रवणात् तद्विधानान्यथानुपपत्तेः+च नित्यानुष्ठानायासदुःखम्+ पूर्वकृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना, एवम्+ विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानात्+च नित्यानाम्। विरोधात्+च; विरुद्धम्+ च इदम् उच्यते - नित्यकर्मणि अनुष्ठीयमाने अन्यस्य कर्मणः फलम्+ भुज्यते इति अभ्युपगम्यमाने सः+ एव उपभोगः नित्यस्य कर्मणः फलम् इति, नित्यस्य कर्मणः फलाभावः+ इति च विरुद्धम् उच्यते। किञ्च, काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यम्+अपि अग्निहोत्रादि तन्त्रेण+एव अनुष्ठितम्+ भवति+इति तदायासदुःखेन+एव काम्याग्निहोत्रादिफलम् उपक्षीणम्+ स्यात्, तत्+तन्त्रत्वात्। अथ काम्याग्निहोत्रादिफलम् अन्यत्+एव स्वर्गादि, तदनुष्ठानायासदुःखम्+अपि भिन्नम्+ प्रसज्येत। न च तत्+अस्ति, दृष्टविरोधात्; न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखम्+ भिन्नम्+ दृश्यते। किञ्च अन्यत् - अविहितम्+अप्रतिषिद्धम्+ च कर्म तत्कालफलम्, न तु शास्त्रचोदितम्+ प्रतिषिद्धम्+ वा तत्कालफलम्+ भवेत्। तदा स्वर्गादिषु+अपि अदृष्टफलाशासने उद्यमः+ न स्यात् - अग्निहोत्रादीनाम्+एव कर्मस्वरूपाविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षयः नित्यानाम्; स्वर्गादिमहाफलत्वम्+ काम्यानाम्, अङ्गेतिकर्तव्यताद्याधिक्ये तु असति, फलकामित्वमात्रेण+इति न शक्यम्+ कल्पयितुम्। तस्मात्+च न नित्यानाम्+ कर्मणाम् अदृष्टफलाभावः कदाचित्+अपि उपपद्यते। अतः+च अविद्यापूर्वकस्य कर्मणः विद्या+एव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः, न नित्यकर्मानुष्ठानम्। अविद्याकामबीजम्+ हि सर्वम्+एव कर्म। तथा च उपपादितम्+अविद्वद्विषयम्+ कर्म, विद्वद्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा - 'उभौ तौ न विजानीतः (गीता 2।19)' 'वेदाविनाशिनम्+ नित्यम् (गीता 2।21)' 'ज्ञानयोगेन सांख्यानाम्+ कर्मयोगेन योगिनाम् (गीता 3।3)' 'अज्ञानाम्+ कर्मसङ्गिनाम् (गीता 3।26) ' 'तत्त्ववित्+तु महाबाहो.... गुणाः+ गुणेषु वर्तन्ते इति मत्वा न सज्जते (गीता 3।28)' 'सर्वकर्माणि मनसा संन्यस्य+आस्ते (गीता 5।13)' 'न+एव किञ्चित् करोमि+इति युक्तः+ मन्येत तत्त्ववित्', अर्थात् अज्ञः करोमि इति; आरुरुक्षोः कर्म कारणम्, आरूढस्य योगस्थस्य शमः+ एव कारणम्; उदाराः त्रयः+अपि अज्ञाः, 'ज्ञानी तु+आत्मा+एव मे मतम् (गीता 7।18)' 'अज्ञाः कर्मिणः गतागतम्+ कामकामाः लभन्ते'; अनन्याः+चिन्तयन्तः+ माम्+ नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते; 'ददामि बुद्धियोगम्+ तम्+ येन माम्+उपयान्ति ते (गीता 10।10)', अर्थात् न कर्मिणः अज्ञाः उपयान्ति। भगवत्कर्मकारिणः ये युक्ततमाः+ अपि कर्मिणः अज्ञाः, ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः; अनिर्देश्याक्षरोपासकाः+तु 'अद्वेष्टा सर्वभूतानाम् (गीता 12।13)' इति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाः+च। अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसंन्यासिनाम्+ आत्मैकत्वाकर्तृत्वज्ञानवताम्+ परस्याम्+ ज्ञाननिष्ठायाम्+ वर्तमानानाम्+ भगवत्तत्त्वविदाम् अनिष्टादिकर्मफलत्रयम्+ परमहंसपरिव्राजकानाम्+एव लब्धभगवत्स्वरूपात्मैकत्वशरणानाम्+ न भवति; भवति+एव अन्येषाम्+अज्ञानाम्+ कर्मिणाम्+असंन्यासिनाम् इति+एषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः।। अविद्यापूर्वकत्वम्+ सर्वस्य कर्मणः असिद्धम्+इति चेत्, न; ब्रह्महत्यादिवत्। यद्यपि शास्त्रावगतम्+ नित्यम्+ कर्म, तथा+अपि अविद्यावतः+ एव भवति। यथा प्रतिषेधशास्त्रावगतम्+अपि ब्रह्महत्यादिलक्षणम्+ कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति, अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यानि+अपि+इति। देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत्, न; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य 'अहम्+ करोमि' इति प्रवृत्तिदर्शनात्। देहादिसंघाते अहंप्रत्ययः गौणः, न मिथ्या इति चेत्, न; तत्कार्येषु+अपि गौणत्वोपपत्तेः। आत्मीये देहादिसंघाते अहंप्रत्ययः गौणः; यथा आत्मीये पुत्रे 'आत्मा वै पुत्रनामा+असि (तै0 सं0 2।11)' इति, लोके च 'मम प्राणः+ एव अयम्+ गौः' इति, तद्वत्। न+एव+अयम्+ मिथ्याप्रत्ययः। मिथ्याप्रत्ययः+तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः। न गौणप्रत्ययस्य मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देन। यथा 'सिंहः+ देवदत्तः' 'अग्निः+माणवकः' इति सिंहः+ इव अग्निः+इव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकरणस्तुत्यर्थम्+एव, न तु सिंहकार्यम् अग्निकार्यम्+ वा गौणशब्दप्रत्ययनिमित्तम्+ किञ्चित्+साध्यते; मिथ्याप्रत्ययकार्यम्+ तु अनर्थम्+अनुभवति इति। गौणप्रत्ययविषयम्+ जानाति 'न+एषः+ सिंहः देवदत्तः', तथा 'न+अयम्+अग्निः+माणवकः' इति। तथा गौणेन देहादिसंघातेन आत्मना कृतम्+ कर्म न मुख्येन अहंप्रत्ययविषयेण आत्मना कृतम्+ स्यात्। न हि गौणसिंहाग्निभ्याम्+ कृतम्+ कर्म मुख्यसिंहाग्निभ्याम्+ कृतम्+ स्यात्। न च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यम्+ किञ्चित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात्। स्तूयमानौ च जानीतः 'न अहम्+ सिंहः' 'न अहम् अग्निः' इति; न हि 'सिंहस्य कर्म मम अग्नेः+च' इति। तथा 'न संघातस्य कर्म मम मुख्यस्य आत्मनः' इति प्रत्ययः युक्ततरः स्यात्; न पुनः 'अहम्+ कर्ता मम कर्म' इति। यत्+च आहुः 'आत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिः+आत्मा कर्म करोति' इति, न; तेषाम्+ मिथ्याप्रत्ययपूर्वकत्वात्। मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतीच्छाप्रयत्नादयः। यथा अस्मिन् जन्मनि देहादिसंघाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवः+च, तथा अतीते अतीततरे+अपि जन्मनि इति अनादिः+अविद्याकृतः संसारः अतीतः+अनागतः+च अनुमेयः। ततः+च सर्वकर्मसंन्याससहितज्ञाननिष्ठायाम् आत्यन्तिकः संसारोपरमः+ इति सिद्धम्। अविद्यात्मकत्वात्+च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः। देहादिसंघाते आत्माभिमानः अविद्यात्मकः। न हि लोके 'गवादिभ्यः+अन्यः+अहम्, मत्तः+च+अन्ये गवादयः' इति जानन् तान् 'अहम्' इति मन्यते कश्चित्। अजानन्+तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसंघाते कुर्यात् 'अहम्' इति प्रत्ययम्, न विवेकतः जानन्। यः+तु 'आत्मा वै पुत्र नामा+असि (तै. सं. 2।11)' इति पुत्रे अहंप्रत्ययः, सः+ तु जन्यजनकसंबन्धनिमित्तः गौणः। गौणेन च आत्मना भोजनादिवत् परमार्थकार्यम्+ न शक्यते कर्तुम्, गौणसिंहाग्निभ्याम्+ मुख्यसिंहाग्निकार्यवत्।। अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यम्+ गौणैः देहेन्द्रियात्मभिः क्रियते+ एव इति चेत्, न; अविद्याकृतात्मत्वात्+तेषाम्। न च गौणाः आत्मानः देहेन्द्रियादयः; किम्+ तर्हि? मिथ्या प्रत्ययेन+एव अनात्मानः सन्तः आत्मत्वम्+आपाद्यन्ते, तद्भावे भावात्, तदभावे च अभावात्। अविवेकिनाम्+ हि अज्ञानकाले बालानाम्+ दृश्यते 'दीर्घः+अहम्' 'गौरः+अहम्' इति देहादिसंघाते अहंप्रत्ययः। न तु विवेकिनाम् 'अन्यः+अहम्+ देहादिसंघातात्' इति जानताम्+ तत्काले देहादिसंघाते अहंप्रत्ययः भवति। तस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृतः+ एव, न गौणः। पृथग्गृह्यमाणविशेषसामान्ययोः+हि सिंहदेवदत्तयोः अग्निमाणवकयोः+वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात्, न अगृह्यमाणविशेषसामान्ययोः। यत्+तु उक्तम् 'श्रुतिप्रामाण्यात्' इति, तत् न; तत्प्रामाण्यस्य अदृष्टविषयत्वात्। प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसंबन्धे श्रुतेः प्रामाण्यम्, न प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य। तस्मात् न दृष्टमिथ्याज्ञाननिमित्तस्य अहंप्रत्ययस्य देहादिसंघाते गौणत्वम्+ कल्पयितुम्+ शक्यम्। न हि श्रुतिशतम्+अपि 'शीतः+अग्निः+अप्रकाशः+ वा' इति ब्रुवत् प्रामाण्यम्+उपैति। यदि ब्रूयात् 'शीतः+अग्निः+अप्रकाशः+ वा' इति, तथा+अपि अर्थान्तरम्+ श्रुतेः विवक्षितम्+ कल्प्यम्, प्रामाण्यान्यथानुपपत्तेः, न तु प्रमाणान्तरविरुद्धम्+ स्ववचनविरुद्धम्+ वा। कर्मणः मिथ्याप्रत्ययवत्+कर्तृकत्वात् कर्तुः+अभावे श्रुतेः+अप्रामाण्यम्+इति चेत्, न; ब्रह्मविद्यायाम्+अर्थवत्त्वोपपत्तेः।। कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेः+अपि अप्रामाण्यप्रसङ्गः+ इति चेत्, न; बाधकप्रत्ययानुपपत्तेः। यथा ब्रह्मविद्याविधिश्रुत्या आत्मनि अवगते देहादिसंघाते अहंप्रत्ययः बाध्यते, तथा आत्मनि+एव आत्मावगतिः न कदाचित् केनचित् कथञ्चित्+अपि बाधितुम्+ शक्या, फलाव्यतिरेकात्+अवगतेः, यथा अग्निः उष्णः प्रकाशः+च इति। न च एवम्+ कर्मविधिश्रुतेः+अप्रामाण्यम्, पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात्। मिथ्यात्वे+अपि उपायस्य उपेयसत्यतया सत्यत्वम्+एव स्यात्, यथा अर्थवादानाम्+ विधिशेषाणाम्; लोके+अपि बालोन्मत्तादीनाम्+ पयआदौ पाययितव्ये चूडावर्धनादिवचनम्। प्रकारान्तरस्थानाम्+ च साक्षात्+एव वा प्रामाण्यम्+ सिद्धम्, प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत्। यत्+तु मन्यसे - स्वयम्+अव्याप्रियमाणः+अपि आत्मा संनिधिमात्रेण करोति, तत्+एव मुख्यम्+ कर्तृत्वम्+आत्मनः; यथा राजा युध्यमानेषु योधेषु युध्यते+ इति प्रसिद्धम्+ स्वयम्+अयुध्यमानः+अपि संनिधानात्+एव जितः पराजितः+च+इति, तथा सेनापतिः वाचा+एव करोति; क्रियाफलसंबन्धः+च राज्ञः सेनापतेः+च दृष्टः। यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनाम्+ कर्म आत्मकृतम्+ स्यात्, फलस्य आत्मगामित्वात्। यथा च भ्रामकस्य लोहभ्रामयितृत्वात् अव्यापृतस्य+एव मुख्यम्+एव कर्तृत्वम्, तथा च आत्मनः इति। तत् असत्; अकुर्वतः कारकत्वप्रसङ्गात्। कारकम्+अनेकप्रकारम्+इति चेत्, न; राजप्रभृतीनाम्+ मुख्यस्य+अपि कर्तृत्वस्य दर्शनात्। राजा तावत् स्वव्यापारेण+अपि युध्यते; योधानाम्+ च योधयितृत्वे धनदाने च मुख्यम्+एव कर्तृत्वम्, तथा जयपराजयफलोपभोगे। यजमानस्य+अपि प्रधानत्यागे दक्षिणादाने च मुख्यम्+एव कर्तृत्वम्। तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते। यदि मुख्यम्+ कर्तृत्वम्+ स्वव्यापारलक्षणम्+ न+उपलभ्यते राजयजमानप्रभृतीनाम्, तदा संनिधिमात्रेण+अपि कर्तृत्वम्+ मुख्यम्+ परिकल्प्येत; यथा भ्रामकस्य लोहभ्रामणेन, न तथा राजयजमानादीनाम्+ स्वव्यापारः+ न+उपलभ्यते। तस्मात् संनिधिमात्रेण कर्तृत्वम्+ गौणम्+एव। तथा च सति तत्फलसंबन्धः+अपि गौणः+ एव स्यात्। न गौणेन मुख्यम्+ कार्यम्+ निर्वर्त्यते। तस्मात् असत्+एव तत् गीयते 'देहादीनाम्+ व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात्' इति। भ्रान्तिनिमित्तम्+ तु सर्वम् उपपद्यते, यथा स्वप्ने; मायायाम्+ च एवम्। न च देहाद्यात्मप्रत्ययभ्रान्तिसंतानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते। तस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयम्+ संसारभ्रमः, न तु परमार्थः; इति सम्यग्दर्शनात् अत्यन्तः+ एव+उपरमः+ इति सिद्धम्।। सर्वम्+ गीताशास्त्रार्थम्+उपसंहृत्य अस्मिन्+अध्याये, विशेषतः+च अन्ते, इह शास्त्रार्थदार्ढ्याय संक्षेपतः उपसंहारम्+ कृत्वा, अथ इदानीम्+ शास्त्रसंप्रदायविधिम्+आह - इदम्+ ते न+अतपस्काय न+अभक्ताय कदाचन। न च+अशुश्रूषवे वाच्यम्+ न च माम्+ यः+अभ्यसूयति।।18.67।। ।।18.67।। - इदम्+ शास्त्रम्+ ते तव हिताय मया उक्तम्+ संसारविच्छित्तये अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन संबध्यते। तपस्विने+अपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्यांचित्+अपि अवस्थायाम्+ न वाच्यम्। भक्तः तपस्वी अपि सन् अशुश्रूषुः यः+ भवति तस्मै अपि न वाच्यम्। न च यः+ माम्+ वासुदेवम्+ प्राकृतम्+ मनुष्यम्+ मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वम्+ मम अजानन् न सहते, असौ+अपि अयोग्यः, तस्मै अपि न वाच्यम्। भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यम्+ शास्त्रम् इति सामर्थ्यात् गम्यते। तत्र 'मेधाविने तपस्विने वा' इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम्। शुश्रूषाभक्तिवियुक्ताय न तपस्विने न+अपि मेधाविने वाच्यम्। भगवति असूयायुक्ताय समस्तगुणवते+अपि न वाच्यम्। गुरुशुश्रूषाभक्तिमते च वाच्यम् इति+एषः शास्त्रसंप्रदायविधिः।। संप्रदायस्य कर्तुः फलम् इदानीम् आह - यः+ इमम्+ परमम्+ गुह्यम्+ मद्भक्तेषु+अभिधास्यति। भक्तिम्+ मयि पराम्+ कृत्वा माम्+एव+एष्यति+असंशयः।।18.68।। ।।18.68।। - यः इमम्+ यथोक्तम्+ परमम्+ परमनिःश्रेयसार्थम्+ केशवार्जुनयोः संवादरूपम्+ ग्रन्थम्+ गुह्यम्+ गोप्यतमम्+ मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति, ग्रन्थतः अर्थतः+च स्थापयिष्यति+इत्यर्थः, यथा त्वयि मया। भक्तेः पुनः+ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसंप्रदाने पात्रम्+ भवति+इति गम्यते। कथम् अभिधास्यति इति, उच्यते - भक्तिम्+ मयि पराम्+ कृत्वा 'भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते' इत्येवम्+ कृत्वा+इत्यर्थः। तस्य इदम्+ फलम् - माम्+एव एष्यति मुच्यते एव। असंशयः अत्र संशयः न कर्तव्यः।। किञ्च - न च तस्मात्+मनुष्येषु कश्चित्+मे प्रियकृत्तमः। भविता न च मे तस्मात्+अन्यः प्रियतरः+ भुवि।।18.69।। ।।18.69।। - न च तस्मात् शास्त्रसंप्रदायकृतः मनुष्येषु मनुष्याणाम्+ मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः, अन्यः प्रियकृत्तमः, न+अस्ति+एव इत्यर्थः वर्तमानेषु। न च भविता भविष्यति+अपि काले तस्मात् द्वितीयः अन्यः प्रियतरः प्रियकृत्तरः भुवि लोके+अस्मिन् न भविता।। यः+अपि - अध्येष्यते च यः+ इमम्+ धर्म्यम्+ संवादम्+आवयोः। ज्ञानयज्ञेन तेन+अहम्+इष्टः स्याम्+इति मे मतिः।।18.70।। ।।18.70।। - अध्येष्यते च पठिष्यति यः इमम्+ धर्म्यम्+ धर्मादनपेतम्+ संवादरूपम्+ ग्रन्थम्+ आवयोः, तेन इदम्+ कृतम्+ स्यात्। ज्ञानयज्ञेन - विधिजपोपांशुमानसानाम्+ यज्ञानाम्+ ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनम्+ स्तूयते; फलविधिः+एव वा, देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलम्+ भवति+इति - तेन अध्ययनेन अहम् इष्टः पूजितः स्याम्+ भवेयम् इति मे मम मतिः निश्चयः।। अथ श्रोतुः इदम्+ फलम् - श्रद्धावान्+अनसूयः+च शृणुयात्+अपि यः+ नरः। सः+अपि मुक्तः शुभान्‌+लोकान्+प्राप्नुयात्+पुण्यकर्मणाम्।।18.71।। ।।18.71।। - श्रद्धावान् श्रद्दधानः अनसूयः+च असूयावर्जितः सन् इमम्+ ग्रन्थम्+ शृणुयात्+अपि यः+ नरः, अपिशब्दात् किमुत अर्थज्ञानवान्, सः+अपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् अग्निहोत्रादिकर्मवताम्।। शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया पृच्छति। तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेण+अपि इति प्रष्टुः अभिप्रायः। यत्नान्तरम्+ च आस्थाय शिष्यस्य कृतार्थता कर्तव्या इति आचार्यधर्मः प्रदर्शितः+ भवति - कच्चित्+एतत्+श्रुतम्+ पार्थ त्वया+एकाग्रेण चेतसा। कच्चित्+अज्ञानसंमोहः प्रनष्टः+ते धनञ्जय।।18.72।। ।।18.72।। - कच्चित् किम् तत् मया उक्तम्+ श्रुतम्+ श्रवणेन अवधारितम्+ पार्थ, त्वया एकाग्रेण चेतसा चित्तेन? किम्+ वा अप्रमादतः? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किम्+ प्रणष्टः? यदर्थः अयम्+ शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यम्+ हे धनञ्जय।। अर्जुनः+ उवाच - नष्टः+ मोहः स्मृतिः+लब्धा त्वत्प्रसादात्+मया+अच्युत। स्थितः+अस्मि गतसन्देहः करिष्ये वचनम्+ तव।।18.73।। ।।18.73।। - नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागरः+ इव दुरुत्तरः। स्मृतिः+च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनाम्+ विप्रमोक्षः; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत। अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् तावत्+एव+इति निश्चितम्+ दर्शितम्+ भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभः+च+इति। तथा च श्रुतौ 'अनात्मवित् शोचामि (छा0 उ0 7।1।3)' इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनाम्+ विप्रमोक्षः उक्तः; 'भिद्यते हृदयग्रन्थिः (मु0 उ0 2।2।8)' 'तत्र कः+ मोहः कः शोकः एकत्वम्+अनुपश्यतः (ई0 उ0 7)' इति च मन्त्रवर्णः। अथ इदानीम्+ त्वच्छासने स्थितः अस्मि गतसंदेहः मुक्तसंशयः। करिष्ये वचनम्+ तव। अहम्+ त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इति+अभिप्रायः।। परिसमाप्तः शास्त्रार्थः। अथ इदानीम्+ कथासंबन्धप्रदर्शनार्थम्+ संजयः उवाच - सञ्जयः+ उवाच - इति+अहम्+ वासुदेवस्य पार्थस्य च महात्मनः। संवादम्+इमम्+अश्रौषम्+अद्भुतम्+ रोमहर्षणम्।।18.74।। ।।18.74।। - इति एवम् अहम्+ वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमम्+ यथोक्तम् अश्रौषम्+ श्रुतवान् अस्मि अद्भुतम् अत्यन्तविस्मयकरम्+ रोमहर्षणम्+ रोमाञ्चकरम्।। तम्+ च इमम् - व्यासप्रसादात्+श्रुतवान्+एतत्+गुह्यम्+अहम्+ परम्। योगम्+ योगेश्वरात्+कृष्णात्+साक्षात्+कथयतः स्वयम्।।18.75।। ।।18.75।। - व्यासप्रसादात् ततः दिव्यचक्षुः+लाभात् श्रुतवान् इमम्+ संवादम्+ गुह्यतमम्+ परम्+ योगम्, योगार्थत्वात् ग्रन्थः+अपि योगः, संवादम् इमम्+ योगम्+एव वा योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्, न परम्परया।। राजन्+संस्मृत्य संस्मृत्य संवादम्+इमम्+अद्भुतम्। केशवार्जुनयोः पुण्यम्+ हृष्यामि च मुहुः+मुहुः।।18.76।। ।।18.76।। - हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणम्+ संवादम् इमम् अद्भुतम्+ केशवार्जुनयोः पुण्यम् इमम्+ श्रवणेन+अपि पापहरम्+ श्रुत्वा हृष्यामि च मुहुः+मुहुः प्रतिक्षणम्।। तत्+च संस्मृत्य संस्मृत्य रूपम्+अत्यद्भुतम्+ हरेः। विस्मयः+ मे महान् राजन् हृष्यामि च पुनः पुनः।।18.77।। ।।18.77।। - तत्+च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतम्+ हरेः विश्वरूपम्+ विस्मयः+ मे महान् राजन्, हृष्यामि च पुनः पुनः।। किम्+ बहुना - यत्र योगेश्वरः कृष्णः+ यत्र पार्थः+ धनुर्धरः। तत्र श्रीः+विजयः+ भूतिः+ध्रुवा नीतिः+मतिः+मम।।18.78।। इति श्रीमद्भगवद्गीतासु+उपनिषत्सु ब्रह्मविद्यायाम्+ योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षयोगः+ नाम अष्टादशः+अध्यायः।। ।।18.78।। - यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानाम्+ पक्षे श्रीः विजयः, तत्र+एव भूतिः श्रियः+ विशेषः विस्तारः भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नयः, इत्येवम्+ मतिः मम इति।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टादशः+अध्यायः।। ।।श्रीमद्भगवद्गीताशास्त्रम्+ सम्पूर्णम्।।