अग्निपुराणम् प्रथमः+अध्यायः ग्रन्थप्रस्तावना। श्रियम्+ सरस्वतीम्+ गौरीम्+ गणेशम्+ स्कन्दम्+ईश्वरम्। ब्रह्माणम् वह्निम्+इन्द्रादीन्+वासुदेवम्+ नमामि+अहम्॥1॥ नैमिषे हरिम्+ईजानाः+ ऋषयः शौनकादयः। तीर्थयात्राप्रसङ्गेन स्वागतम्+ सूतम्+अब्रुवन्॥2॥ ऋषयः+ ऊचुः सूत त्वम्+ पूजितः+अस्माभिः सारात्+सारम्+ वदस्व नः। येन विज्ञानमात्रेण सर्व्वज्ञत्वम्+ प्रजायते॥3॥ सूतः+ उवाच सारात्+सारः+ हि भगवान् विष्णुः सर्गादिकृत्+विभुः। ब्रह्म+अहम्+अस्मि तम्+ ज्ञात्वा सर्व्वज्ञत्वम्+ प्रजायते॥4॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परम्+ च यत्। द्वे विद्ये वेदितव्ये हि इति च+आथर्वणी श्रुतिः॥5॥ अहम्+ शुकः+च पैलाद्याः+ गत्वा बदरिकाश्रमम्। व्यासम्+ नत्वा पृष्टवन्तः सः+अस्मान् सारम्+अथ+अब्रवीत्॥6॥ व्यासः उवाच शुकाद्यैः शृणु सूत त्वम्+ वशिष्ठः+ माम्+ यथा+अब्रवीत्। ब्रह्मसारम्+ हि पृच्छन्तम्+ मुनिभिः+च परात्+परम्॥7॥ वसिष्ठः+ उवाच द्वैविध्यम्+ ब्रह्म वक्ष्यामि शृणु व्यास+अखिलानुगम्। यथा+अग्निः+माम्+ पुरा प्राह मुनिभिः+दैवतैः सह॥8॥ पुराणम्+ परम्+आग्नेयम्+ ब्रह्मविद्या+अक्षरम्+ परम्। ऋग्वेदाद्यपरम्+ ब्रह्म सर्वदेवसुखावहम्॥9॥ अग्निना+उक्तम्+ पुराणम्+ यत्+आग्नेयम् ब्रह्मसम्मितम्। भुक्तिमुक्तिप्रदम्+ दिव्यम्+ पठताम्+ शृण्वताम्+ नृणाम्॥10॥ कालाग्निरूपिणम्+ विष्णुम्+ ज्योतिः+ब्रह्म परात्+परम्। मुनिभिः पृष्टवान् देवम्+ पूजितम्+ ज्ञानकर्म्मभिः॥11॥ वसिष्ठः+ उवाच संसारसागरोत्तारनावम्+ ब्रह्म+ईश्वरम्+ वद। विद्यासारम्+ यत्+विदित्वा सर्वज्ञः+ जायते नरः॥12॥ अग्निः+उवाच विष्णुः कालाग्निरुद्रः+अहम्+ विद्यासारम्+ वदामि ते। विद्यासारम्+ पुराणम्+ यत्+सर्वम्+ सर्वस्य कारणम्॥13॥ सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च। वंशानुचरितादेः+च मत्स्यकूर्म्मादिरूपधृक्॥14॥ द्वे विद्ये भगवान् विष्णुः परा च+एव+अपरा च ह। ऋग्यजुःसामाथर्वाख्याः+ वेदाङ्गानि च षट् द्विज॥15॥ शिक्षा कल्पः+ व्याकरणम्+ निरुक्तम्+ ज्योतिषाम्+गतिः। छन्दोऽभिधानम्+ मीमांसा धर्म्मशास्त्रम्+ पुराणकम्॥16॥ न्यायवैद्यकगान्धर्वम्+ धनुर्वेदः+अर्थशास्त्रकम्। अपरा+इयम्+ परा विद्या यया ब्रह्म+अभिगम्यते॥17॥ यत्+तत्+अदृश्यम्+अग्राह्यम्+अगोत्रचरणम्+ ध्रुवम्। विष्णुना+उक्तम् यथा मह्यम्+ देवेभ्यः+ ब्रह्मणा पुरा॥18॥ तथा ते कथयिष्यामि हेतुम्+ मत्स्यादिरूपिणम्॥19॥ इत्यादि महापुराणे आग्नेये प्रश्नः+ नाम प्रथमः+अध्यायः॥1॥ ------ द्वितीयः+अध्यायः मत्स्यावतारवर्णनम्। वसिष्ठः+ उवाच मत्स्यादिरूपिणम्+ विष्णुम्+ ब्रूहि सर्गादिकारणम्। पुराणम्+ ब्रह्म च+आग्नेयम्+ यथा विष्णोः पुरा श्रुतम्॥1॥ अग्निः+उवाच मत्स्यावतारम्+ वक्ष्ये+अहम् वसिष्ठ शृणु वै हरेः। अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि॥2॥ आसीत्+अतीतकल्पान्ते ब्राह्मः+ नैमित्तिकः+ लयः। समुद्रोपप्लुताः+तत्र लोकाः+ भूरादिकाः मुने॥3॥ मनुः+वैवस्वतः+तेपे तपः वै भुक्तिमुक्तये। एकदा कृतमालायाम्+ कुर्वतः जलतर्पणम्॥4॥ तस्य+अञ्जल्युदके मत्स्यः स्वल्पः+ एकः+अभ्यपद्यत। क्षेप्तुकामम्+ जले प्राह न माम्+ क्षिप नरोत्तम॥5॥ ग्राहादिभ्यः+ भयम्+ मे+अद्य तत्+श्रुत्वा कलशे+अक्षिपत्। सः+ तु वृद्धः पुनः+मत्स्यः प्राह तम्+ देहि मे बृहत्॥6॥ स्थानम्+एतत्+वचः श्रुत्वा राजा+अथ+उदञ्चने+अक्षिपत्। तत्र वृद्धः+अब्रवीत्+ भूपम्+ पृथु देहि पदम्+ मनो॥7॥ सरोवरे पुनः क्षिप्तः+ ववृधे तत्प्रमाणवान्। ऊचे देहि बृहत् स्थानम्+ प्राक्षिपत्+च+अम्बुधौ ततः॥8॥ लक्षयोजनविस्तीर्णः क्षणमात्रेण सः+अभवत्। मत्स्यम्+ तम्+अद्भुतम्+ दृष्ट्वा विस्मितः प्राब्रवीत्+मनुः॥9॥ कः+ भवान्+ननु वै विष्णुः+नारायण नमः+अस्तु ते। मायया मोहयसि माम्+ किमर्थम्+ त्वम्+ जनार्दन॥10॥ मनुना+उक्तः+अब्रवीत्+मत्स्यः मनुम्+ वै पालने रतम्। अवतीर्णः भवाय+अस्य जगतः दुष्टनष्टये॥11॥ सप्तमे दिवसे तु+अब्धिः प्लावयिष्यति वै जगत्। उपस्थितायाम्+ नावि त्वम्+ बीजादीनि विधाय च॥12॥ सप्तर्षिभिः परिवृतः+ निशाम्+ ब्राह्मीम्+ चरिष्यसि। उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना॥13॥ इति+उक्त्वा+अन्तर्दधे मत्स्यः+ मनुः कालप्रतीक्षकः। स्थितः समुद्रे उद्वेले नावम्+आरुरुहे तदा॥14॥ एकशृङ्गधरः+ मत्स्यः+ हैमः+ नियुतयोजनः। नावम्+बबन्ध तच्छृङ्गे मत्स्याख्यम्+ च पुराणकम्॥15॥ शुश्राव मत्स्यात्+पापघ्नम् संस्तुवन् स्तुतिभिः+च तम्। ब्रह्मवेदप्रहर्त्तारम्+ हयग्रीवम्+च दानवम्॥16॥ अवधीत्+ वेदमन्त्राद्यान् पालयामास केशवः। प्राप्ते कल्पे+अथ वाराहे कूर्म्मरूपः+अभवत्+हरिः॥17॥ इत्यादि महापुराणे आग्नेये मत्स्यावतारः+ नाम द्वितीयः+अध्यायः॥ 2॥ ------ तृतीयः+अध्यायः कूर्मावतारवर्णनम्। अग्निः+उवाच वक्ष्ये कूर्म्मावतारम्+च श्रुत्वा पापप्रणाशनम्। पुरा देवासुरे युद्धे दैत्यैः+देवाः पराजिताः॥1॥ दुर्व्वाससः+च शापेन निःश्रीकाः+च+अभवन्+तदा। स्तुत्वा क्षीराब्धिगम्+ विष्णुम्+ऊचुः पालय च+असुरात्॥2॥ ब्रह्मादिकान् हरिः प्राह सन्धिम्+ कुर्वन्तु च+असुरैः। क्षीराब्धिमथनार्थम्+ हि अमृतार्थम्+ श्रिये+असुराः॥3॥ अरयः+अपि हि सन्धेयाः सति कार्यार्थगौरवे। युष्मान्+अमृतभाजः+ हि कारयामि न दानवान्॥4॥ मन्थानम्+ मन्दरम्+ कृत्वा नेत्रम्+ कृत्वा तु वासुकिम्। क्षीराब्धिम्+ मत्सहायेन निर्मथध्वम्+अतन्द्रिताः॥5॥ विष्णूक्ताम्+ संविदम्+ कृत्वा दैत्यैः क्षीराब्धिम्+आगताः। ततः मथितुम्+आरब्धाः यतः पुच्छम्+ ततः सुराः॥6॥ फणिनिःश्वाससन्तप्ताः+ हरिणा+आप्यायिताः सुराः। मथ्यमाने+अर्णवे सः+अद्रिः+अनाधारः+ हि+अपः+अविशत्॥7॥ कूर्म्मरूपम्+ समास्थाय दध्रे विष्णुः+च मन्दरम्। क्षीराब्धेः+मथ्यमानात्+च विषम्+ हालाहलम्+ हि+अभूत्॥8॥ हरेण धारितम्+ कण्ठे नीलकण्ठः+ततः+अभवत्। ततः+अभूत्+वारुणी देवी पारिजातः+तु कौस्तुभः॥9॥ गावः+च+अप्सरसः दिव्याः+ लक्ष्मीः+देवी हरिम्+गता। पश्यन्तः सर्वदेवाः+ताम्+ स्तुवन्तः सश्रियः+अभवन्॥10॥ ततः+ धन्वन्तरिः+विष्णुः+आयुर्वेदप्रवर्त्तकः। बिभ्रत् कमण्डलुम्+पूर्णम्+अमृतेन समुत्थितः॥11॥ अमृतम्+ तत्करात्+दैत्याः सुरेभ्यः+अर्द्धम् प्रदाय च। गृहीत्वा जग्मुः+जम्भाद्याः+ विष्णुः स्त्रीरूपधृक् ततः॥12॥ ताम्+ दृष्ट्वा रूपसम्पन्नाम्+ दैत्याः प्रोचुः+विमोहिताः। भव भार्या+अमृतम् गृह्य पायय+अस्मान् वरानने॥13॥ तथा+इति+उक्त्वा हरिः+तेभ्यः गृहीत्वा+अपाययत्+सुरान्। चन्द्ररूपधरः+ राहुः पिबन्+च+अर्केन्दुना+अर्पितः॥14॥ हरिणा+अपि+अरिणा छिन्नम्+ सः+ राहुः+तच्छिरः पृथक्। कृपया+अमरताम्+नीतम्+ वरदम्+ हरिम्+अब्रवीत्॥15॥ राहुः+मत्तः+तु चन्द्रार्कौ प्राप्स्येते ग्रहणम्+ ग्रहः। तस्मिन् काले च यत्+दानम्+ दास्यन्ते स्यात्+तत्+अक्षयम्॥16॥ तथा+इति+आह+अथ तम्+ विष्णुः+ततः सर्वैः सह+अमरैः। स्त्रीरूपम्+ सम्परित्यज्य हरेण+उक्तः प्रदर्शय॥17॥ दर्शयामास रुद्राय स्त्रीरूपम्+ भगवान्+हरिः। मायया मोहितः शम्भुः+गौरीम्+ त्यक्त्वा स्त्रियम्+गतः॥18॥ नग्नः+ उन्मत्तरूपः+अभूत् स्त्रियः केशान्+अधारयत्। अगात्+विमुच्य केशान् स्त्री अन्वधावत्+च ताम्+गताम्॥19॥ स्खलितम्+ तस्य वीर्यम्+ कौ यत्र यत्र हरस्य हि। तत्र तत्र+अभवत् क्षेत्रम्+ लिङ्गानाम्+ कनकस्य च॥20॥ माया+इयम्+इति ताम्+ ज्ञात्वा स्वरूपस्थः+अभवत्+हरः। शिवम्+आह हरिः+ रुद्र जिता माया त्वया हि मे॥21॥ न जेतुम्+एनाम्+ शक्तः+ मे त्वदृते+अन्यः पुमान् भुवि। अप्राप्य+अथ+अमृतम्+ दैत्याः+ देवैः+युद्धे निपातिताः॥22॥ त्रिदिवस्थाः सुराः+च+आसन् यः पठेत् त्रिदिवम्+ व्रजेत्॥22॥ इत्यादि महापुराणे आग्नेये कूर्म्मावतारः+ नाम तृतीयः+अध्यायः॥3॥ -------- चतुर्थः+अध्यायः वराहाद्यवतारवर्णनम्। अग्निः+उवाच अवतारम्+ वराहस्य वक्ष्ये+अहम् पापनाशनम्। हिरण्याक्षः+असुरेशः+अभूत्+ देवान् जित्वा दिवि स्थितः॥1॥ देवैः+गत्वा स्तुतः+ विष्णुः+यज्ञरूपः+ वराहकः। अभूत् तम्+ दानवम्+ हत्वा दैत्यैः साकम्+च कण्टकम्॥2॥ धर्मदेवादिरक्षाकृत् ततः सः+अन्तर्द्दधे हरिः। हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुः+तथा॥3॥ जितदेवयज्ञभागः सर्वदेवाधिकारकृत्। नारसिंहवपुः कृत्वा तम्+ जघान सुरैः सह॥4॥ स्वपदस्थान् सुरान्+चक्रे नारसिंहः सुरैः स्तुतः। देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः॥5॥ जिताः स्वर्गात्+परिभ्रष्टाः हरिम्+ वै शरणम्+ गताः। सुराणाम्+अभयम्+ दत्त्वा अदित्या कश्यपेन च॥6॥ स्तुतः+असौ वामनः भूत्वा हि+अदित्याम्+ सः+ क्रतुम्+ ययौ। बलेः श्रीयजमानस्य राजद्वारे+अगृणात् श्रुतिम्॥7॥ वेदान् पठन्तम्+ तम्+ श्रुत्वा वामनम्+ वरदः+अब्रवीत्। निवारितः+अपि शुक्रेण बलिः+ब्रूहि यत्+इच्छसि॥8॥ तत्+ते+अहम्+ सम्प्रदास्यामि वामनः+ बलिम्+अब्रवीत्। पदत्रयम्+ हि गुर्वर्थम्+ देहि दास्ये तम्+अब्रवीत्॥9॥ तोये तु पतिते हस्ते वामनः+अभूत्+अवामनः। भूर्लोकम्+ सः+ भुवर्लोकम्+ स्वर्लोकम्+च पदत्रयम्॥10॥ चक्रे बलिम्+च सुतलम्+ तत्+शक्राय ददौ हरिः। शक्रः+ देवैः+हरिम्+ स्तुत्वा भुवनेशः सुखी+ तु+अभूत्॥11॥ वक्ष्ये परशुरामस्य च+अवतारम्+ शृणु द्विज। उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः॥12॥ अवतीर्णः+ हरिः शान्त्यै देवविप्रादिपालकः। जमदग्नेः+ रेणुकायाम्+ भार्गवः शस्त्रपारगः॥13॥ दत्तात्रेयप्रसादेन कार्त्तवीर्यः+ नृपः+तु+अभूत्। सहस्रबाहुः सर्वोर्वीपतिः सः+ मृगयाम्+ गतः॥14॥ श्रान्तः+ निमन्त्रितः+अरण्ये मुनिना जमदग्निना। कामधेनुप्रभावेण भोजितः सबलः+ नृपः॥15॥ अप्रार्थयत् कामधेनुम्+ यदा सः+ न ददौ तदा। हृतवान्+अथ रामेण शिरः+छित्त्वा निपातितः॥16॥ युद्धे परशुना राजा धेनुः स्वाश्रमम्+आययौ। कार्त्तवीर्यस्य पुत्रैः+तु जमदग्निः+निपातितः॥17॥ रामे वनम्+ गते वैरात्+अथ रामः समागतः। पितरम्+ निहतम्+ दृष्ट्वा पितृनाशाभिमर्षितः॥18॥ त्रिःसप्तकृत्वः पृथिवीम्+ निःक्षत्राम्+अकरोत्+विभुः। कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन्॥19॥ काश्यपाय महीम्+ दत्त्वा महेन्द्रे पर्वते स्थितः। कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम्॥20॥ अवतारम्+ च रामस्य श्रुत्वा याति दिवम्+ नरः॥21॥ इत्यादि महापुराणे आग्नेये वराहनृसिंहाद्यवतारः+ नाम चतुर्थः+अध्यायः॥4॥ -------- पञ्चमः+अध्यायः श्रीरामावतारवर्णनम्। अग्निः+उवाच रामायणम्+अहम्+ वक्ष्ये नारदेन+उदितम्+ पुरा। वाल्मीकये यथा तद्वत् पठितम् भुक्तिमुक्तिदम्॥1॥ नारदः+ उवाच विष्णुनाभ्यब्जजः+ ब्रह्मा मरीचिः+ब्रह्मणः सुतः। मरीचेः कश्यपः+तस्मात् सूर्यः+ वैवस्वतः+ मनुः॥2॥ ततः+तस्मात्+तथा+इक्ष्वाकुः+तस्य वंशे ककुत्स्थकः। ककुत्स्थस्य रघुः+तस्मात्+अजः+ दशरथः+ततः॥3॥ रावणादेः+वधार्थाय चतुर्द्धा+अभूत् स्वयम्+ हरिः। राज्ञः+ दशरथात्+रामः कौशल्यायाम्+ बभूव ह॥4॥ कैकेय्याम्+ भरतः पुत्रः सुमित्रायाम्+च लक्ष्मणः। शत्रुघ्नः+ ऋष्यशृङ्गेण तासु सन्दत्तपायसात्॥5॥ प्राशितात्+यज्ञसंसिद्धात्+रामाद्याः+च समाः पितुः। यज्ञविघ्नविनाशाय विश्वामित्रार्थितः+ नृपः॥6॥ रामम्+ सम्प्रेषयामास लक्ष्मणम्+ मुनिना सह। रामः गतः+अस्त्रशस्त्राणि शिक्षितः+ताडकान्तकृत्॥7॥ मारीचम्+ मानवास्त्रेण मोहितम्+ दूरतः+अनयत्। सुबाहुम्+ यज्ञहन्तारम्+ सबलम्+च+अवधीत्+ बली॥8॥ सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह। गतः क्रतुम्+ मैथिलस्य द्रष्टुम्+चापम्+ सह+अनुजः॥9॥ शतानन्दनिमित्तेन विश्वामित्रप्रभावतः। रामाय कथितः+ राज्ञा समुनिः पूजितः क्रतौ॥10॥ धनुः+आपूरयामास लीलया सः+ बभञ्ज तत्। वीर्यशुल्काम्+च जनकः सीताम्+ कन्याम्+तु+अयोनिजाम्॥11॥ ददौ रामाय रामः+अपि पित्रादौ हि समागते। उपयेमे जानकीम्+ताम्+ऊर्मिलाम्+ लक्ष्मणः+तथा॥12॥ श्रुतकीर्त्तिम्+ माण्डवीम्+च कुशध्वजसुते तथा। जनकस्य+अनुजस्य+एते शत्रुघ्नभरतौ+उभौ॥13॥ कन्ये द्वे उपयेमाते जनकेन सुपूजितः। रामः+अगात्+सवशिष्ठाद्यैः+जामदग्न्यम्+ विजित्य च॥ अयोध्याम्+ भरतः+अभ्यागात् सशत्रुघ्नः+ युधाजितः॥14॥ इत्यादि महापुराणे आग्नेये रामायणे बालकाण्डवर्णनम्+ नाम पञ्चमः+अध्यायः॥5॥ ------- षष्ठः+अध्यायः श्रीरामावतारवर्णनम्। नारदः+ उवाच भरते+अथ गते रामः पित्रादीन्+अभ्यपूजयत्। राजा दशरथः+ रामम्+उवाच शृणु राघव॥1॥ गुणानुरागात्+राज्ये त्वम्+ प्रजाभिः+अभिषेचितः। मनसा+अहम्+ प्रभाते ते यौवराज्यम्+ ददामि च॥2॥ रात्रौ त्वम्+ सीतया सार्धम्+ संयतः सुव्रतः+ भव। राज्ञः+च मन्त्रिणः+च+अष्टौ सवसिष्ठाः+तथा+अब्रुवन्॥3॥ सृष्टिः+जयन्तः+ विजयः सिद्धार्थः+ राष्ट्रवर्धनः। अशोकः+ धर्मपालः+च सुमन्त्रः सवसिष्ठकः॥4॥ पित्रादिवचनम्+ श्रुत्वा तथा+इति+उक्त्वा सः+ राघवः। स्थितः+ देवार्चनम्+ कृत्वा कौशल्यायै निवेद्य तत्॥5॥ राजा+उवाच वसिष्ठादीन् रामराज्याभिषेचने। सम्भारान् सम्भरन्तु स्म इति+उक्त्वा कैकयीम्+गतः॥6॥ अयोध्यालङ्कृतिम्+ दृष्ट्वा ज्ञात्वा रामाभिषेचनम्। भविष्यति+इति+आचचक्षे कैकेयीम्+ मन्थरा सखी॥7॥ पादौ गृहीत्वा रामेण कर्षिता सापराधतः। तेन वैरेण सा रामवनवासम्+च काङ्क्षती॥8॥ कैकयि त्वम्+ समुत्तिष्ठ रामराज्याभिषेचनम्। मरणम्+ तव पुत्रस्य मम ते न+अत्र संशयः॥9॥ कुब्जया+उक्तम्+च तत्+श्रुत्वा एकम्+आभरणम् ददौ। उवाच मे यथा रामः+तथा मे भरतः सुतः॥10॥ उपायन्तु न पश्यामि भरतः+ येन राज्यभाक्। कैकेयीम्+अब्रवीत् क्रुद्धा हारम्+ त्यक्त्वा+अथ मन्थरा॥11॥ बालिशे रक्ष भरतम्+आत्मानम्+ माम्+च राघवात्। भविता राघवः+ राजा राघवस्य ततः सुतः॥12॥ राजवंशः+तु कैकेयि भरतात् परिहास्यते। देवासुरे पुरा युद्धे शम्बरेण हताः सुराः॥13॥ रात्रौ भर्त्ता गतः+तत्र रक्षितः+ विद्यया त्वया। वरद्वयम्+तदा प्रादात्+याच+इदानीम्+ नृपम्+च तत्॥14॥ रामस्य च वने वासम्+ नव वर्षाणि पञ्च च। यौवराज्यम्+च भरते तत्+इदानीम् प्रदास्यति॥15॥ प्रोत्साहिता कुब्जया सा अनर्थे च+अर्थदर्शिनी। उवाच सदुपायम्+ मे कच्चित्+तम्+ कारयिष्यति॥16॥ क्रोधागारम्+ प्रविष्टा+अथ पतिता भुवि मूर्च्छिता। द्विजादीन्+अर्च्चयित्वा+अथ राजा दशरथः+तदा॥17॥ ददर्श केकयीम्+ रुष्टाम्+उवाच कथम्+ईदृशी। रोगार्त्ता किम्+ भयोद्विग्ना किम्+इच्छसि करोमि तत्॥18॥ येन रामेण हि विना न जीवामि मुहूर्त्तकम्। शपामि तेन कुर्याम्+ वै वाञ्छितम्+ तव सुन्दरि॥19॥ सत्यम्+ ब्रूहि+इति सा+उवाच नृपम्+ मह्यम्+ ददासि चेत्। वरद्वयम्+ पूर्वदत्तम्+ सत्यात् त्वम्+ देहि मे नृप॥20॥ चतुर्द्दशसमाः+ रामः+ वने वसतु संयतः। सम्भारैः+एभिः+अद्य+एव भरतः+अत्र+अभिषेच्यताम्॥21॥ विषम्+ पीत्वा मरिष्यामि दास्यसि त्वम्+ न चेत्+नृप। तत्+श्रुत्वा मूर्च्छितः+ भूमौ वज्राहतः+ इव+अपतत्॥22॥ मुहूर्त्तात्+चेतनाम् प्राप्य कैकेयीम्+इदम्+अब्रवीत्। किम्+ कृतम्+ तव रामेण मया वा पापनिश्चये॥23॥ यत्+माम्+एवम्+ ब्रवीषि त्वम्+ सर्वलोकाप्रियङ्करि। केवलम्+ त्वत्प्रियम्+ कृत्वा भविष्यामि सुनिन्दितः॥24॥ या त्वम्+ भार्या कालरात्री भरतः+ न+ईदृशः सुतः। प्रशाधि विधवा राज्यम्+ मृते मयि गते सुते॥25॥ सत्यपाशनिबद्धः+तु रामम्+आहूय च+अब्रवीत्। कैकय्या वञ्चितः+ राम राज्यम्+ कुरु निगृह्य माम्॥26॥ त्वया वने तु वस्तव्यम्+ कैकेयी भरतः+ नृपः। पितरम्+च+एव कैकेयीम्+ नमस्कृत्य प्रदक्षिणम्॥27॥ कृत्वा नत्वा च कौशल्याम्+ समाश्वास्य सलक्ष्मणः। सीतया भार्यया सार्द्धम्+ सरथः ससुमन्त्रकः॥28॥ दत्त्वा दानानि विप्रेभ्यः+ दीनानाथेभ्यः+ एव सः। मातृभिः+च+एव विप्राद्यैः शोकार्त्तैः+निर्गतः पुरात्॥29॥ उषित्वा तमसातीरे रात्रौ पौरान् विहाय च। प्रभाते तम्+अपश्यन्तः+अयोध्याम्+ ते पुनः+आगताः॥30॥ रुदन् राजा+अपि कौशल्यागृहम्+आगात् सुदुःखितः। पौराः+ जनाः+ स्त्रियः सर्वाः+ रुरुदुः राजयोषितः॥31॥ रामः+ रथस्थः+चीराढ्यः शृङ्गवेरपुरम्+ ययौ। गुहेन पूजितः+तत्र इङ्गुदीमूलम्+आश्रितः॥32॥ लक्ष्मणः सः+ गुहः+ रात्रौ, चक्रतुः+जागरम्+ हि तौ। सुमन्त्रम्+ सरथम्+ त्यक्त्वा प्रातः+नावा+अथ जाह्नवीम्॥33॥ रामलक्ष्मणसीताः+च तीर्णाः+ आपुः प्रयागकम्। भरद्वाजम्+ नमस्कृत्य चित्रकूटम्+ गिरिम्+ ययुः॥34॥ वास्तुपूजाम्+ततः कृत्वा स्थिताः+ मन्दाकिनीतटे। सीतायै दर्शयामास चित्रकूटम्+च राघवः॥35॥ नखैः+विदारयन्तम्+ताम् काकम्+तच्छक्षुः+आक्षिपत्। ऐषिकास्त्रेण शरणम्+ प्राप्तः+ देवान् विहाय सः॥36॥ रामे वनम्+ गते राजा षष्ठे+अह्नि निशि च+अब्रवीत्। कौशल्याम्+ सः+ कथाम्+ पौर्वाम्+ यत्+अज्ञानात्+हतः पुरा॥37॥ कौमारे सरयूतीरे यज्ञदत्तकुमारकः। शब्दभेदात्+च कुम्भेन शब्दम्+ कुर्वन्+च तत्पिता॥38॥ शशाप विलपन्+मात्रा शोकम्+ कृत्वा रुदन्+मुहुः। पुत्रम्+ विना मरिष्यावः+त्वम्+ च शोकात्+मरिष्यसि॥39॥ पुत्रम्+ विना स्मरन् शोकात् कौशल्ये मरणम्+ मम। कथाम्+उक्त्वा+अथ हा रामम्+उक्त्वा राजा दिवम्+गतः॥40॥ सुप्तम्+ मत्वा+अथ कौशल्या सुप्ता शोकार्त्तम्+एव सा। सुप्रभाते गायनाः+च सूतमागधवन्दिनः॥41॥ प्रबोधकाः+ बोधयन्ति न च बुध्यति+असौ मृतः। कौशल्या तम्+ मृतम्+ ज्ञात्वा हा हता+अस्मि+इति च+अब्रवीत्॥42॥ नराः+ नार्यः+अथ रुरुदुः+आनीतः+ भरतः+तदा। वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रम्+ राजगृहात्+पुरीम्॥43॥ दृष्ट्वा सशोकाम्+ कैकेयीम्+ निन्दयामास दुःखितः। अकीर्त्तिः पातिता मूर्ध्नि कौशल्याम्+ सः+ प्रशस्य च॥44॥ पितरम्+तैलद्रोणिस्थम्+ संस्कृत्य सरयूतटे। वशिष्ठाद्यैः+जनैः+उक्तः+ राज्यम्+ कुरु+इति सः+अब्रवीत्॥45॥ व्रजामि रामम्+आनेतुम्+ रामः+ राजा मतः+ बली। शृङ्गवेरम्+ प्रयागम्+च भरद्वाजेन भोजितः॥46॥ नमस्कृत्य भरद्वाजम्+ रामम्+ लक्ष्मणम्+आगतः। पिता स्वर्गम्+ गतः+ राम अयोध्यायाम्+ नृपः+ भव॥47॥ अहम्+ वनम्+ प्रयास्यामि त्वदादेशप्रतीक्षकः। रामः श्रुत्वा जलम्+ दत्त्वा गृहीत्वा पादुके व्रज॥48॥ राज्याय+अहम्+ न यास्यामि सत्यात्+चीरजटाधरः। रामोक्तः भरतः+च+आयात्+नन्दिग्रामे स्थितः+ बली त्यक्त्वा+अयोध्याम्+ पादुके ते पूज्य राज्यम्+अपालयत्॥49॥ इत्यादि महापुराणे आग्नेये रामायणे+अयोध्याकाण्डवर्णनम्+ नाम षष्ठः+अध्यायः॥6॥ ----- सप्तमः+अध्यायः रामायणवर्णनम्। नारदः+ उवाच रामः+ वशिष्ठम्+ मातॄः+च नत्वा+अत्रिम्+च प्रणम्य सः। अनसूयाम्+च तत्पत्नीम्+ शरभङ्गम्+ सुतीक्ष्णकम्॥1॥ अगस्त्यभ्रातरम्+ नत्वा अगस्त्यम्+तत्प्रसादतः। धनुःखड्गम्+च सम्प्राप्य दण्डकारण्यम्+आगतः॥2॥ जनस्थाने पञ्चवट्याम्+ स्थितः+ गोदावरीतटे। तत्र शूर्पणखा+आयाता भक्षितुम्+ तान् भयङ्करी॥3॥ रामम्+ सुरूपम्+ दृष्ट्वा सा कामिनी वाक्यम्+अब्रवीत्। कः+त्वम्+ कस्मात्+समायातः+ भर्त्ता मे भव च+अर्थितः॥4॥ एतौ च भक्षयिष्यामि इति+उक्त्वा तम्+ समुद्यता। तस्याः+ नासाम्+च कर्णौ च रामोक्तः+ लक्ष्मणः+अच्छिनत्॥5॥ रक्तम्+ क्षरन्ती प्रययौ खरम्+ भ्रातरम्+अब्रवीत्। मरिष्यामि विनासा+अहम्+ खर जीवामि वै तदा॥6॥ रामस्य भार्य्या सीता+असौ तस्य+आसीत्+लक्ष्मणः+अनुजः। तेषाम्+ यत्+रुधिरम्+ सोष्णम्+ पाययिष्यसि माम्+ यदि॥7॥ खरः+तथा+इति ताम्+उक्त्वा चतुर्दशसहस्रकैः। रक्षसाम्+ दूषणेन+अगात्+योद्धुम्+ त्रिशिरसा सह॥8॥ रामम्+ रामः+अपि युयुधे शरैः+विव्याध राक्षसान्। हस्त्यश्वरथपादातम्+ बलम्+ निन्ये यमक्षयम्॥9॥ त्रिशीर्षाणम्+ खरम्+ रौद्रम्+ युध्यन्तम्+च+एव दूषणम्। ययौ शूर्पणखा लङ्काम्+ रावणाग्रे+अपतत्+ भुवि॥10॥ अब्रवीत्+रावणम्+ क्रुद्धा न त्वम्+ राजा न रक्षकः। खरादिहन्तुः+ रामस्य सीताम्+ भार्याम्+ हरस्व च॥11॥ रामलक्ष्मणरक्तस्य पानात्+जीवामि न+अन्यथा। तथा+इति+आह च तत्+श्रुत्वा मारीचम्+ प्राह वै व्रज॥12॥ स्वर्णचित्रमृगः+ भूत्वा रामलक्ष्मणकर्षकः। सीताग्रे ताम्+ हरिष्यामि अन्यथा मरणम्+ तव॥13॥ मारीचः+ रावणम्+ प्राह रामः+ मृत्युः+धनुर्धरः। रावणात्+अपि मर्त्तव्यम्+ मर्त्तव्यम्+ राघवात्+अपि॥14॥ अवश्यम्+ यदि मर्त्तव्यम्+ वरम्+ रामः+ न रावणः। इति मत्वा मृगः+ भूत्वा सीताग्रे व्यचरत्+मुहुः॥15॥ सीतया प्रेरितः+ रामः शरेण+अथ+अवधीत्+च तम्। म्रियमाणः+ मृगः प्राह हा सीते लक्ष्मण+इति च॥16॥ सौमित्रिः सीतया+उक्तः+अथ विरुद्धम्+ रामम्+आगतः। रावणः+अपि+अहरत् सीताम्+ हत्वा गृध्रम्+ जटायुषम्॥17॥ जटायुषा सः+ भिन्नाङ्गः अङ्केन+आदाय जानकीम्। गतः+ लङ्काम्+अशोकाख्ये धारयामास च+अब्रवीत्॥18॥ भव भार्य्या मम+अग्र्या त्वम्+ राक्षस्यः+ रक्ष्यताम्+इयम्। रामः+ हत्वा तु मारीचम्+ दृष्ट्वा लक्ष्मणम्+अब्रवीत्॥19॥ मायामृगः+असौ सौमित्रे यथा त्वम्+इह च+आगतः। तथा सीता हृता नूनम्+ न+अपश्यत् सः+ गतः+अथ ताम्॥20॥ शुशोच विललापार्त्तः+ माम्+ त्यक्त्वा क्व+ गता+असि वै। लक्ष्मणाश्वासितः+ रामः+ मार्गयामास जानकीम्॥21॥ दृष्ट्वा जटायुः+तम्+ प्राह रावणः+ हृतवान्+च ताम्। मृतः+अथ संस्कृतः+तेन कबन्धम्+च+अवधीत्+ततः॥ शापमुक्तः+अब्रवीत्+रामम्+ सः+ त्वम्+ सुग्रीवम्+आव्रज॥22॥ इत्यादि महापुराणे आग्नेये रामायणे अरण्यकाण्डवर्णनम्+ नाम सप्तमः+अध्यायः॥7॥ ------ अष्टमः+अध्यायः श्रीरामावतारकथनम्। नारदः+ उवाच रामः पम्पासरः+ गत्वा शोचन् सः+ शर्वरीम्+ ततः। हनूमता सः+ सुग्रीवम्+ नीतः+ मित्रम्+चकार ह॥1॥ सप्त तालान् विनिर्भिद्य शरेण+एकेन पश्यतः। पादेन दुन्दुभेः कायम्+चिक्षेप दशयोजनम्॥2॥ तद्रिपुम्+ वालिनम्+ हत्वा भ्रातरम्+ वैरकारिणम्। किष्किन्धाम्+ कपिराज्यम्+च रुमाम्+ताराम्+ समर्पयत्॥3॥ ऋष्यमूके हरीशाय किष्किन्धेशः+अब्रवीत्+सः+ च। सीताम्+ त्वम्+ प्राप्स्यसे यद्वत् तथा राम करोमि ते॥4॥ तत्+श्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यम्+ चकार सः। किष्किन्धायाम्+च सुग्रीवः+ यदा न+आयाति दर्शनम्॥5॥ तदा+अब्रवीत्+तम्+ रामोक्तम्+ लक्ष्मणः+ व्रज राघवम्। न सः+ सङ्कुचितः पन्थाः+ येन वाली हतः+ गतः॥6॥ समये तिष्ठ सुग्रीव मा वालिपथम्+अन्वगाः। सुग्रीवः+ आह संसक्तः+ गतम्+ कालम्+ न बुद्धवान्॥7॥ इति+उक्त्वा सः+ गतः+ रामम्+ नत्वा+उवाच हरीश्वरः। आनीताः वानराः सर्वे सीतायाः+च गवेषणे॥8॥ त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम्। पूर्वादौ मासम्+आयान्तु मासात्+ऊर्ध्वम्+ निहन्मि तान्॥9॥ इति+उक्ताः+ वानराः पूर्वपश्चिमोत्तरमार्गगाः। जग्मुः+ रामम्+ ससुग्रीवम्+अपश्यन्तः+तु जानकीम्॥10॥ रामाङ्गुलीयम्+ संगृह्य हनूमान् वानरैः सह। दक्षिणे मार्गयामास सुप्रभायाः+ गुहान्तिके॥11॥ मासात्+ऊर्ध्वम्+च विन्यस्ताः+ अपश्यन्तः+तु जानकीम्। ऊचुः+वृथा मरिष्यामः+ जटायुः+धन्यः+ एव सः॥12॥ सीतार्थे यः+अत्यजत् प्राणान्+रावणेन हतः+ रणे। तत्+श्रुत्वा प्राह सम्पातिः+विहाय कपिभक्षणम्॥13॥ भ्राता+असौ मे जटायुः+वै मया+उड्डीनः+अर्कमण्डलम्। अर्कतापात्+रक्षितः+अगात्+ दग्धपक्षः+अहम्+अभ्रगः॥14॥ रामवार्त्ताश्रवात् पक्षौ जातौ भूयः+अथ जानकीम्। पश्यामि+अशोकवनिकागताम्+ लङ्कागताम्+ किल॥15॥ शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके। ज्ञात्वा रामम्+ ससुग्रीवम्+ वानराः कथयन्तु वै॥16॥ इत्यादि महापुराणे आग्नेये रामायणे किष्किन्धाकाण्डवर्णनम्+ नाम अष्टमः+अध्यायः॥8॥ ---- नवमः+अध्यायः श्रीरामावतारकथनम्। नारदः+ उवाच सम्पातिवचनम्+ श्रुत्वा हनुमान्+अङ्गदादयः। अब्धिम्+ दृष्ट्वा+अब्रुवन्+ते+अब्धिम्+ लङ्घयेत् कः+ नु जीवयेत्॥1॥ कपीनाम्+ जीवनार्थाय रामकार्य्यप्रसिद्धये। शतयोजनविस्तीर्णम्+ पुप्लुवे+अब्धिम्+ सः+ मारुतिः॥2॥ दृष्ट्वा+उत्थितम्+च मैनाकम्+ सिंहिकाम्+ विनिपात्य च। लङ्काम्+ दृष्ट्वा राक्षसानाम्+ गृहाणि वनितागृहे॥3॥ दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः। विभीषणस्य+इन्द्रजितः+ गृहे+अन्येषाम् च रक्षसाम्॥4॥ न+अपश्यत् पानभूम्यादौ सीताम्+ चिन्तापरायणः। अशोकवनिकाम्+ गत्वा दृष्टवान्+शिंशपातले॥5॥ राक्षसीरक्षिताम्+ सीताम्+ भव भार्या+इति वादिनम्। रावणम्+ शिंशपास्थः+अथ न+इति सीताम्+तु वादिनीम्॥6॥ भव भार्या रावणस्य राक्षसीः+वादिनीः कपिः। गते तु रावणे प्राह राजा दशरथः+अभवत्॥7॥ रामः+अस्य लक्ष्मणः पुत्रौ वनवासम्+गतौ वरौ। रामपत्नी जानकी त्वम्+ रावणेन हृता बलात्॥8॥ रामः सुग्रीवमित्रः+त्वाम्+ मार्गयन् प्रैषयत्+च माम्। साभिज्ञानम्+च+अङ्गुलीयम्+ रामदत्तम्+ गृहाण वै॥9॥ सीता+अङ्गुलीयम्+ जग्राह सा+अपश्यत्+मारुतिम्+तरौ। भूयः+अग्रे च+उपविष्टम्+ तम्+उवाच यदि जीवति॥10॥ रामः कथम्+ न नयति शङ्किताम्+अब्रवीत् कपिः। रामः सीते न जानीते ज्ञात्वा त्वाम्+ सः+ नयिष्यति॥11॥ रावणम्+ राक्षसम्+ हत्वा सबलम्+ देवि मा शुच। साभिज्ञानम्+ देहि मे त्वम्+ मणिम्+ सीता+अददत्+कपौ॥12॥ उवाच माम्+ यथा रामः+ नयेत्+शीघ्रम्+ तथा कुरु। काकाक्षिपातनकथाम्+प्रतियाहि हि शोकह॥13॥ मणिम्+ कथाम्+ गृहीत्वा+आह हनूमान्+नेष्यते पतिः। अथवा ते त्वरा काचित् पृष्ठम्+आरुह मे शुभे॥14॥ अद्य त्वाम्+ दर्शयिष्यामि ससुग्रीवम्+च राघवम्। सीता+अब्रवीत्+हनूमन्तम्+ नयताम्+ माम्+ हि राघवः॥15॥ हनूमान् सः+ दशग्रीवदर्शनोपायम्+आकरोत्। वनम्+ बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः॥16॥ हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतान्+अपि। पुत्रम्+अक्षम्+ कुमारम्+च शक्रजित्+च बबन्ध तम्॥17॥ नागपाशेन पिङ्गाक्षम्+ दर्शयामास रावणम्। उवाच रावणः कः+त्वम्+ मारुतिः प्राह रावणम्॥18॥ रामदूतः+ राघवाय सीताम्+ देहि मरिष्यसि। रामबाणैः+हतः सार्द्धम्+ लङ्कास्थैः+ राक्षसैः+ध्रुवम्॥19॥ रावणः+ हन्तुम्+उद्युक्तः+ विभीषणनिवारितः। दीपयामास लाङ्गूलम्+ दीप्तपुच्छः सः+ मारुतिः॥20॥ दग्ध्वा लङ्काम्+ राक्षसाः+च दृष्ट्वा सीताम्+ प्रणम्य ताम्। समुद्रपारम्+आगम्य दृष्टा सीता+इति च+अब्रवीत्॥21॥ अङ्गदादीन्+अङ्गदाद्यैः पीत्वा मधुवने मधु। जित्वा दधिमुखादीन्+च दृष्ट्वा रामम्+च ते+अब्रुवन्॥22॥ दृष्टा सीता+इति रामः+अपि हृष्टः पप्रच्छ मारुतिम्। कथम्+ दृष्टा त्वया सीता किम्+उवाच च माम्+प्रति॥23॥ सीताकथामृतेन+एव सिञ्च माम्+ कामवह्निगम्। हनूमान्+अब्रवीत्+रामम्+ लङ्घयित्वा+अब्धिम्+आगतः॥24॥ सीताम्+ दृष्ट्वा पुरीम्+ दग्ध्वा सीतामणिम्+ गृहाण वै। हत्वा त्वम्+ रावणम्+ सीताम्+ प्राप्स्यसे राम मा शुचः॥25॥ गृहीत्वा तम्+ मणिम्+ रामः+ रुरोद विरहातुरः। मणिम्+ दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्॥26॥ तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः। समुद्रतीरम्+ गतवान् तत्र रामम्+ विभीषणः॥27॥ गतः+तिरस्कृतः+ भ्रात्रा रावणेन दुरात्मना। रामाय देहि सीताम्+ त्वम्+इति+उक्तेन+असहायवान्॥28॥ रामः+ विभीषणम्+ मित्रम्+ लङ्कैश्वर्ये+अभ्यषेचयत्। समुद्रम्+ प्रार्थयत्+मार्गम्+ यदा न+आयात्+तदा शरैः॥29॥ भेदयामास रामम्+च उवाच+अब्धिः समागतः। नलेन सेतुम्+ बद्ध्वा+अब्धौ लङ्काम्+ व्रज गभीरकः॥30॥ अहम्+ त्वया कृतः पूर्वम्+ रामः+अपि नलसेतुना। कृतेन तरुशैलाद्यैः+गतः पारम्+ महोदधेः॥ वानरैः सः+ सुवेलस्थः सह लङ्काम्+ ददर्श वै॥31॥ इत्यादि महापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनम्+ नाम नवमः+अध्यायः॥9॥ ------- दशमः+अध्यायः श्रीरामावतारवर्णनम्। नारदः+ उवाच रामोक्तम्+च+अङ्गदः+ गत्वा रावणम्+ प्राह जानकी। दीयताम्+ राघवाय+आशु अन्यथा त्वम्+ मरिष्यसि॥1॥ रावणः+ हन्तुम्+उद्युक्तः सङ्ग्रामोद्धतराक्षसः। रामाय+आह दशग्रीवः+ युद्धम्+एकम्+ तु मन्यते॥2॥ रामः+ युद्धाय तत्+श्रुत्वा लङ्काम्+ सकपिः+आययौ। वानरः+ हनुमान् मैन्दः+ द्विविदः+ जाम्बवान्+नलः॥3॥ नीलः+तारः+अङ्गदः+ धूम्रः सुषेणः केसरी गयः। पनसः+ विनतः+ रम्भः शरभः कथनः+ बली॥4॥ गवाक्षः+ दधिवक्त्रः+च गवयः+ गन्धमादनः। एते च+अन्ये च सुग्रीवः एतैः+युक्तः+ हि+असङ्ख्यकैः॥5॥ रक्षसाम्+ वानराणाम्+च युद्धम्+ सङ्कुलम्+आबभौ। राक्षसाः+ वानरान्+जघ्नुः शरशक्तिगदादिभिः॥6॥ वानराः+ राक्षसान्+जघ्नुः+नखदन्तशिलादिभिः। हस्त्यश्वरथपादातम्+ राक्षसानाम्+ बलम्+ हतम्॥7॥ हनूमान् गिरिशृङ्गेण धूम्राक्षम्+अवधीत्+रिपुम्। अकम्पनम्+ प्रहस्तम्+च युध्यन्तम्+ नीलः+ आवधीत्॥8॥ इन्द्रजिच्छरबन्धात्+च विमुक्तौ रामलक्ष्मणौ। तार्क्ष्यसन्दर्शनात्+ बाणैः+जघ्ननुः+ राक्षसम्+ बलम्॥9॥ रामः शरैः+जर्जरितम्+ रावणम्+च+अकरोत्+रणे। रावणः कुम्भकर्णम्+च बोधयामास दुःखितः॥10॥ कुम्भकर्णः प्रबुद्धः+अथ पीत्वा घटसहस्रकम्। मद्यस्य महिषादीनाम्+ भक्षयित्वा+आह रावणम्॥11॥ सीतायाः हरणम्+ पापम्+ कृतम्+त्वम्+ हि गुरुः+यतः। अतः+ गच्छामि युद्धाय रामम्+ हन्मि सवानरम्॥12॥ इति+उक्त्वा वानरान् सर्वान् कुम्भकर्णः+ ममर्द्द ह। गृहीतः+तेन सुग्रीवः कर्णनासम्+ चकर्त्त सः॥13॥ कर्णनासाविहीनः+असौ भक्षयामास वानरान्। रामः+अथ कुम्भकर्णस्य बाहू चिच्छेद सायकैः॥14॥ ततः पादौ ततः+छित्त्वा शिरः भूमौ व्यपातयत्। अथ कुम्भः+ निकुम्भः+च मकराक्षः+च राक्षसः॥15॥ महोदरः+ महापार्श्वः+ मत्तः+ उन्मत्तराक्षसः। प्रघसः+ भासकर्णः+च विरूपाक्षः+च संयुगे॥16॥ देवान्तकः नरान्तः+च त्रिशिराः+च+अतिकायकः। रामेण लक्ष्मणेन+एते वानरैः सविभीषणैः॥17॥ युध्यमानाः+तथा हि+अन्ये राक्षसाः+ भुवि पातिताः। इन्द्रजित्+मायया युध्यन् रामादीन् सम्बबन्ध ह॥18॥ वरदत्तैः+नागबाणैः+ओषध्या तौ विशल्यकौ। विशल्यया+अव्रणौ कृत्वा मारुत्यानीतपर्वते॥19॥ हनूमान् धारयामास तत्र+अगम्+ यत्र संस्थितः। निकुम्भिलायाम्+ होमादिम्+ कुर्वन्तम्+ तम्+ हि लक्ष्मणः॥20॥ शरैः+इन्द्रजितम्+ वीरम्+ युद्धे तम्+ तु व्यशातयत्। रावणः शोकसन्तप्तः सीताम्+ हन्तुम्+ समुद्यतः॥21॥ अविन्ध्यवारितः+ राजा रथस्थः सबलः+ ययौ। इन्द्रोक्तः+ मातलिः रामम्+ रथस्थम्+ प्रचकार तम्॥22॥ रामरावणयोः+युद्धम्+ रामरावणयोः+इव। रावणः+ वानरान् हन्ति मारुत्याद्याः+च रावणम्॥23॥ रामः शस्त्रैः+तम्+अस्त्रैः+च ववर्ष जलदः यथा। तस्य ध्वजम्+ सः+ चिच्छेद रथम्+अश्वान्+च सारथिम्॥24॥ धनुः+बाहून्+शिरांसि+एव उत्तिष्ठन्ति शिरांसि हि। पैतामहेन हृदयम्+ भित्त्वा रामेण रावणः॥25॥ भूतले पातितः सर्वैः+ राक्षसैः+ रुरुदुः स्त्रियः। आश्वास्य तम्+च संस्कृत्य रामाज्ञप्तः+ विभीषणः॥26॥ हनूमता+आनयत्+रामः सीताम्+ शुद्धाम्+ गृहीतवान्। रामः+ वह्नौ प्रविष्टाम्+ताम् शुद्धाम्+इन्द्रादिभिः स्तुतः॥27॥ ब्रह्मणा दशरथेन त्वम्+ विष्णुः+ राक्षसमर्द्दनः। इन्द्रः+अर्च्चितः+अमृतवृष्ट्या जीवयामास वानरान्॥28॥ रामेण पूजिताः+ जग्मुः+युद्धम्+ दृष्ट्वा दिवम्+च ते। रामः+ विभीषणाय+अदात्+लङ्काम्+अभ्यर्च्य वानरान्॥29॥ ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः। दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः॥30॥ भरद्वाजम्+ नमस्कृत्य नन्दिग्रामम्+ समागतः। भरतेन नतः+च+अगात्+अयोध्याम्+तत्र संस्थितः॥31॥ वसिष्ठादीन्+नमस्कृत्य कौशल्याम्+च+एव केकयीम्। सुमित्राम्+ प्राप्तराज्यः+अथ द्विजादीन् सः+अभ्यपूजयत्॥32॥ वासुदेवम्+ स्वम्+आत्मानम्+अश्वमेधैः+अथ+अयजत्। सर्वदानानि सः+ ददौ पालयामास सः+ प्रजाः॥33॥ पुत्रवत्+धर्म्मकामादीन् दुष्टनिग्रहणे रतः। सर्वधर्म्मपरः+ लोकः सर्वसस्या च मेदिनी॥ न+अकालमरणम्+च+आसीत्+रामे राज्यम्+ प्रशासति॥34॥ इत्यादि महापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनम्+ नाम दशमः+अध्यायः॥10॥ ------ एकादशः+अध्यायः श्रीरामावतारकथनम्। नारदः+ उवाच राज्यस्थम्+ राघवम्+ जग्मुः+अगस्त्याद्याः सुपूजिताः। धन्यः+त्वम्+ विजयी यस्मात्+इन्द्रजित्+विनिपातितः॥1॥ ब्रह्मात्मजः पुलस्त्यः+अभूत्+ विश्रवाः+तस्य नैकषी। पुष्पोत्कटा+अभूत् प्रथमा तत्पुत्रः+अभूत्+धनेश्वरः॥2॥ नैकष्याम्+ रावणः+ जज्ञे विंशद्बाहुः+दशाननः। तपसा ब्रह्मदत्तेन वरेण जितदैवतः॥3॥ कुम्भकर्णः सनिद्रः+अभूत्+धर्म्मिष्ठः+अभूत्+विभीषणः। स्वसा शूर्पणखा तेषाम्+ रावणात्+मेघनादकः॥4॥ इन्द्रम्+ जित्वा+इन्द्रजित्+च+अभूत्+रावणात्+अधिकः+ बली। हतः+त्वया लक्ष्मणेन देवादेः क्षेमम्+इच्छता॥5॥ इति+उक्त्वा ते गताः+ विप्राः+ अगस्त्याद्याः+ नमस्कृताः। देवप्रार्थितरामोक्तः शत्रुघ्नः+ लवणार्द्दनः॥6॥ अभूत् पूः+मथुरा काचित्+ रामोक्तः+ भरतः+अवधीत्। कोटित्रयम्+च शैलूषपुत्राणाम्+ निशितैः शरैः॥7॥ शैलूषम्+ दुष्टगन्धर्वम्+ सिन्धुतीरनिवासिनम्। तक्षम्+च पुष्करम्+ पुत्रम्+ स्थापयित्वा+अथ देशयोः॥8॥ भरतः+अगात्+सशत्रुघ्नः+ राघवम्+ पूजयन् स्थितः। रामः+ दुष्टान्+निहत्य+आजौ शिष्टान् सम्पाल्य मानवः॥9॥ पुत्रौ कुशलवौ जातौ वाल्मीकेः+आश्रमे वरौ। लोकापवादात्+त्यक्तायाम्+ ज्ञातौ सुचरितश्रवात्॥10॥ राज्ये+अभिषिच्य ब्रह्म+अहम्+अस्मि+इति ध्यानतत्परः। दशवर्षसहस्राणि दशवर्षशतानि च॥11॥ राज्यम्+ कृत्वा क्रतून् कृत्वा स्वर्गम्+ देवार्च्चितः+ ययौ। सपौरः सानुजः सीतापुत्रः जनपदान्वितः॥12॥ अग्निः+उवाच वाल्मीकिः+नारदात्+श्रुत्वा रामायणम्+अकारयत्। सविस्तरम्+ यत्+एतत्+च शृणुयात्+सः+ दिवम्+ व्रजेत्॥13॥ इत्यादि महापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनम्+ नाम एकादशः+अध्यायः॥11॥ ----- द्वादशः+अध्यायः श्रीहरिवंशवर्णनम्। अग्निः+उवाच हरिवंशम्+प्रवक्ष्यामि विष्णुनाभ्यम्बुजात्+अजः। ब्रह्मणः+अत्रिः+ततः सोमः सोमात्+जातः पुरूरवाः॥1॥ तस्मात्+आयुः+अभूत्+तस्मात्+नहुषः+अतः+ ययातिकः। यदुम्+च तुर्वसुम्+तस्मात्+देवयानी व्यजायत॥2॥ द्रुह्यम्+च+अनुम्+च पूरुम्+च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाः+च वसुदेवः+तदुत्तमः॥3॥ भुवः+ भारावतारार्थम्+ देवक्याम्+ वसुदेवतः। हिरण्यकशिपोः पुत्राः षड्गर्भाः+ योगनिद्रया॥4॥ विष्णुप्रयुक्तया नीताः+ देवकीजठरम्+ पुरा। अभूत्+च सप्तमः+ गर्भः+ देवक्याः+ जठरात्+ बलः॥5॥ सङ्क्रामितः+अभूत्+रोहिण्याम्+ रौहिणेयः+ततः+ हरिः। कृष्णाष्टम्याम्+च नभसि अर्द्धरात्रे चतुर्भुजः॥6॥ देवक्या वसुदेवेन स्तुतः+ बालः+ द्विबाहुकः। वसुदेवः कंसभयात्+यशोदाशयने+अनयत्॥7॥ यशोदाबालिकाम्+ गृह्य देवकीशयने+अनयत्। कंसः+ बालध्वनिम्+ श्रुत्वा ताम्+चिक्षेप शिलातले॥8॥ वारितः+अपि सः+ देवक्या मृत्युः+गर्भः+अष्टमः+ मम। श्रुत्वा+अशरीरिणीम्+ वाचम्+ मत्तः+ गर्भाः+तु मारिताः॥9॥ समर्पिताः+तु देवक्या विवाहसमयेरिताः। सा क्षिप्ता बालिका कंसम्+आकाशस्था+अब्रवीत्+इदम्॥10॥ किम्+ मया क्षिप्तया कंस जातः+ यः+त्वाम्+ वधिष्यति। सर्वस्वभूतः+ देवानाम्+ भूभारहरणाय सः॥11॥ इति+उक्त्वा सा च शुम्भादीन् हत्वा+इन्द्रेण च संस्तुता। आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाली+अपि॥12॥ भद्रा क्षेम्या क्षेमकरी नैकबाहुः+नमामि ताम्। त्रिसन्ध्यम्+ यः पठेत्+नाम सर्वान् कामान्+अवाप्नुयात्॥13॥ कंसः+अपि पूतनादीन्+च प्रैषयत् बालनाशने। यशोदापतिनन्दाय वसुदेवेन च+अर्पितौ॥14॥ रक्षणाय च कंसादेः+भीतेन+एव हि गोकुले। रामकृष्णौ चेरतुः+तौ गोभिः+गोपालकैः सह॥15॥ सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः। कृष्णः+च+उलूखले बद्धः+ दाम्ना व्यग्रयशोदया॥16॥ यमलार्जुनमध्ये+अगात्+ भग्नौ च यमलार्जुनौ। परिवृत्तः+च शकटः पादक्षेपात् स्तनार्थिना॥17॥ पूतना स्तनपानेन सा हता हन्तुम्+उद्यता। वृन्दावनगतः कृष्णः कालियम्+ यमुनाह्रदात्॥18॥ जित्वा निःसार्यः+ च+अब्धिस्थम्+चकार बलसंस्तुतः। क्षेमम्+ तालवनम्+ चक्रे हत्वा धेनुकगर्द्दभम्॥19॥ अरिष्टवृषभम्+ हत्वा केशिनम्+ हयरूपिणम्। शक्रोत्सवम्+ परित्यज्य कारितः+ गोत्रयज्ञकः॥20॥ पर्वतम्+ धारयित्वा च शक्रात्+ वृष्टिः+निवारिता। नमस्कृतः+ महेन्द्रेण गोविन्दः+अथ+अर्जुनः+अर्पितः॥21॥ इन्द्रोत्सवः+तु तुष्टेन भूयः कृष्णेन कारितः। रथस्थः+ मथुराम्+च+अगात् कंसोक्ताक्रूरसंस्तुतः॥22॥ गोपीभिः+अनुरक्ताभिः क्रीडिताभिः+निरीक्षितः। रजकम्+ च+अप्रयच्छन्तम्+ हत्वा वस्त्राणि च+अग्रहीत्॥23॥ सह रामेण मालाभृत्+मालाकारे वरम्+ददौ। दत्तानुलेपनाम्+ कुब्जाम्+ऋजुम्+ चक्रे+अहनत् गजम्॥24॥ मत्तम्+ कुवलयापीडम्+ द्वारि रङ्गम्+ प्रविश्य च। कंसादीनाम्+ पश्यताम्+ च मञ्चस्थानाम्+ नियुद्धकम्॥25॥ चक्रे चाणूरमल्लेन मुष्टिकेन बलः+अकरोत्। चाणूरमुष्टिकौ ताभ्याम्+ हतौ मल्लौ तथा+अपरे॥26॥ मथुराधिपतिम्+ कंसम्+ हत्वा तत्पितरम्+ हरिः। चक्रे यादवराजानम्+अस्तिप्राप्ती च कंसगे॥27॥ जरासन्धस्य ते पुत्र्यौ जरासन्धः+तदीरितः। चक्रे सः+ मथुरारोधम्+ यादवैः+युयुधे शरैः॥28॥ रामकृष्णौ च मथुराम्+ त्यक्त्वा गोमन्तम्+आगतौ। जरासन्धम्+ विजित्य+आजौ पौण्ड्रकम्+ वासुदेवकम्॥29॥ पुरीम्+ च द्वारकाम्+ कृत्वा न्यवसत् यादवैः+वृतः। भौमम्+ तु नरकम्+ हत्वा तेन+आनीताः+च कन्यकाः॥30॥ देवगन्धर्वयक्षाणाम्+ ताः+ उवाह जनार्द्दनः। षोडशस्त्रीसहस्राणि रुक्मिण्याद्याः+तथा+अष्ट च॥31॥ सत्यभामासमायुक्तः+ गरुडे नरकार्दनः। मणिशैलम्+ सरत्नः+च इन्द्रम्+ जित्वा हरिः+दिवि॥32॥ पारिजातम्+ समानीय सत्यभामागृहे+अकरोत्। सान्दीपनेः+च शस्त्रास्त्रम्+ ज्ञात्वा तद्बालकम्+ ददौ॥33॥ जित्वा पञ्चजनम्+ दैत्यम्+ यमेन च सुपूजितः। अवधीत् कालयवनम्+ मुचुकुन्देन पूजितः॥34॥ वसुदेवम्+ देवकीम्+च भक्तविप्रान्+च सः+अर्च्चयत्। रेवत्याम्+ बलभद्रात्+च जज्ञाते निशठोन्मुकौ॥35॥ कृष्णात् साम्बः+ जाम्बवत्याम्+अन्यासु+अन्ये+अभवन् सुताः। प्रद्युम्नः+अभूत्+च रुक्मिण्याम्+ षष्ठे+अह्नि सः+ हृतः+ बलात्॥36॥ शम्बरेण+अम्बुधौ क्षिप्तः+ मत्स्यः+ जग्राह धीवरः। तम्+ मत्स्यम्+ शम्बराय+अदात्+मायावत्यै च शम्बरः॥37॥ मायावती मत्स्यमध्ये दृष्ट्वा स्वम्+ पतिम्+आदरात्। पुपोष सा तम्+ च+उवाच रतिः+ते+अहम्+ पतिः+मम॥38॥ कामः+त्वम्+ शम्भुना+अनङ्गः कृतः+अहम्+ शम्बरेण च। हृता न तस्य पत्नी त्वम्+ मायाज्ञः शम्बरम्+ जहि॥39॥ तत्+श्रुत्वा शम्बरम्+ हत्वा प्रद्युम्नः सह भार्यया। मायावत्या ययौ कृष्णम्+ कृष्णः+ हृष्टः+अथ रुक्मिणी॥40॥ प्रद्युम्नात्+अनिरुद्धः+अभूत्+उषापतिः+उदारधीः। बाणः+ बलिसुतः+तस्य सुता+उषा शोणितम्+ पुरम्॥41॥ तपसा शिवपुत्रः+अभूत्+ मयूरध्वजपाततः। युद्धम्+ प्राप्स्यसि बाण त्वम्+ बाणम्+ तुष्टः शिवः+अभ्यधात्॥42॥ शिवेन क्रीडतीम्+ गौरीम्+ दृष्ट्वा+उषा सस्पृहा पतौ। ताम्+आह गौरी भर्त्ता ते निशि सुप्ता+इति दर्शनात्॥43॥ वैशाखमासद्वादश्याम्+ पुंसः+ भर्त्ता भविष्यति। गौर्य्युक्ता हर्षिता च+उषा गृहे सुप्ता ददर्श तम्॥44॥ आत्मना सङ्गतम्+ ज्ञात्वा तत्सख्या चित्रलेखया। लिखितात्+वै चित्रपटात्+अनिरुद्धम्+ समानयत्॥45॥ कृष्णपौत्रम्+ द्वारकातः+ दुहिता बाणमन्त्रिणः। कुम्भाण्डस्य+अनिरुद्धः+अगात्+रराम हि+उषया सह॥46॥ बाणध्वजस्य सम्पातैः+ रक्षिभिः सः+ निवेदितः। अनिरुद्धस्य बाणेन युद्धम्+आसीत्+सुदारुणम्॥47॥ श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्। गरुडस्थः+अथ जित्वा+अग्नीन्+ज्वरम्+ माहेश्वरम्+तथा॥48॥ हरिशङ्करयोः+युद्धम्+ बभूव+अथ शराशरि। नन्दिविनायकस्कन्दमुखाः+तार्क्ष्यादिभिः+जिताः॥49॥ जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना। छिन्नम्+ सहस्रम्+ बाहूनाम्+ रुद्रेण+अभयम्+अर्थितम्॥50॥ विष्णुना जीवितः+ बाणः+ द्विबाहुः प्राब्रवीत्+शिवम्। त्वया यत्+अभयम्+ दत्तम्+ बाणस्य+अस्य मया च तत्॥51॥ आवयोः+न+अस्ति भेदः+ वै भेदी नरकम्+आप्नुयात्। शिवाद्यैः पूजितः+ विष्णुः सः+अनिरुद्धः+ उषादियुक्॥52॥ द्वारकाम्+तु गतः+ रेमे उग्रसेनादियादवैः। अनिरुद्धात्मजः+ वज्रः+ मार्कण्डेयात्+तु सर्ववित्॥53॥ बलभद्रः प्रलम्बघ्नः+ यमुनाकर्षणः+अभवत्। द्विविदस्य कपेः+भेत्ता कौरवोन्मादनाशनः॥54॥ हरिः+ रेमे+अनेकमूर्त्तिः+ रुक्मिण्यादिभिः+ईश्वरः। पुत्रान्+उत्पादयामास तु+असङ्ख्यातान् सः+ यादवान्॥ हरिवंशम्+ पठेत्+ यः सः+ प्राप्तकामः+ हरिम्+ व्रजेत्॥55॥ इत्यादि महापुराणे आग्नेये हरिवंशवर्णनम्+ नाम द्वादशः+अध्यायः॥12॥ ----- त्रयोदशः+अध्यायः कुरुपाण्डवोत्पत्त्यादिकथनम्। अग्निः+उवाच भारतम्+ सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम्। भूभारम्+अहरत्+विष्णुः+निमित्तीकृत्य पाण्डवान्॥1॥ विष्णुनाभ्यब्जजः+ ब्रह्मा ब्रह्मपुत्रः+अत्रिः+अत्रितः। सोमः सोमात्+ बुधः+तस्मात्+ऐलः+ आसीत् पुरूरवाः॥2॥ तस्मात्+आयुः+ततः+ राजा नहुषः+अतः+ ययातिकः। ततः पुरुः+तस्य वंशे भरतः+अथ नृपः कुरुः॥3॥ तद्वंशे शान्तनुः+तस्मात्+भीष्मः+ गङ्गासुतः+अनुजौ। चित्राङ्गदः+ विचित्रः+च सत्यवत्याम्+च शान्तनोः॥4॥ स्वर्गम्+ गते शान्तनौ च भीष्मः+ भार्य्याविवर्ज्जितः। अपालयत् भ्रातृराज्यम्+ बालः+चित्राङ्गदः+ हतः॥5॥ चित्राङ्गदेन द्वे कन्ये काशिराजस्य च+अम्बिका। अम्बालिका च भीष्मेण आनीते विजितारिणा॥6॥ भार्ये विचित्रवीर्यस्य यक्ष्मणा सः+ दिवङ्गतः। सत्यवत्याः+ हि+अनुमतात्+अम्बिकायाम्+ नृपः+अभवत्॥7॥ धृतराष्ट्रः+अम्बालिकायाम्+ पाण्डुः+च व्यासतः सुतः। गान्धार्य्याम्+ धृतराष्ट्रात्+च दुर्योधनमुखम्+ शतम्॥8॥ शतशृङ्गाश्रमपदे भार्यायोगात्+ यतः+ मृतिः। ऋषिशापात्+ततः+ धर्म्मात् कुन्त्याम्+ पाण्डोः+युधिष्ठिरः॥9॥ वातात्+भीमः+अर्जुनः शक्रात्+माद्र्याम्+अश्विकुमारतः। नकुलः सहदेवः+च पाण्डुः+माद्रीयुतः+ मृतः॥10॥ कर्णः कुन्त्याम्+ हि कन्यायाम्+ जातः+ दुर्योधनाश्रितः। कुरुपाण्डवयोः+वैरम्+दैवयोगात्+ बभूव ह॥11॥ दुर्योधनः+ जतुगृहे पाण्डवान्+अदहत् कुधीः। दग्धागारात्+विनिष्क्रान्ताः+ मातृषष्ठाः+तु पाण्डवाः॥12॥ ततः+तु एकचक्रायाम्+ ब्राह्मणस्य निवेशने। मुनिवेषाः स्थिताः सर्वे निहत्य बकराक्षसम्॥13॥ ययुः पाञ्चालविषयम्+ द्रौपद्याः+ते स्वयंवरे। सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः॥14॥ अर्द्धराज्यम्+ ततः प्राप्ताः+ ज्ञाताः+ दुर्योधनादिभिः। गाण्डीवम्+च धनुः+दिव्यम्+ पावकात्+रथम्+उत्तमम्॥15॥ सारथिम्+च+अर्जुनः सङ्ख्ये कृष्णम्+अक्षय्यसायकान्। ब्रह्मास्त्रादीन्+तथा द्रोणात्+सर्वे शस्त्रविशारदाः॥16॥ कृष्णेन सः+अर्जुनः+ वह्निम्+ खाण्डवे समतर्पयत्। इन्द्रवृष्टिम्+ वारयन्+च शरवर्षेण पाण्डवः॥17॥ जिताः दिशः पाण्डवैः+च राज्यम्+चक्रे युधिष्ठिरः। बहुस्वर्णम्+ राजसूयम्+ न सेहे तम्+ सुयोधनः॥18॥ भ्रात्रा दुःशासनेन+उक्तः कर्णेन प्राप्तभूतिना। द्यूतकार्ये शकुनिना द्यूतेन सः+ युधिष्ठिरम्॥19॥ अजयत्+तस्य राज्यम्+च सभास्थः+ मायया+अहसत्। जितः+ युधिष्ठिरः+ भ्रातृयुक्तः+च+अरण्यकम्+ ययौ॥20॥ वने द्वादशवर्षाणि प्रतिज्ञातानि सः+अनयत्। अष्टाशीतिसहस्राणि भोजयन् पूर्ववत्+ द्विजान्॥21॥ सधौम्यः+ द्रौपदीषष्ठः+ततः प्रायात्+विराटकम्। कङ्कः+ द्विजः+ हि+अविज्ञातः+ राजा भीमः+अथ सूपकृत्॥22॥ बृहन्नला+अर्जुनः+ भार्या सैरिन्ध्री यमजौ तथा। अन्यनाम्ना भीमसेनः कीचकम्+च+अवधीत्+निशि॥23॥ द्रौपदीम्+ हर्त्तुकामम्+ तम्+अर्जुनः+च+अजयत् कुरून्। कुर्वतः+ गोग्रहादीन्+च तैः+ज्ञाताः पाण्डवाः अथ॥24॥ सुभद्रा कृष्णभगिनी अर्जुनात्+समजीजनत्। अभिमन्युम्+ददौ तस्मै विराटः+च+उत्तराम्+ सुताम्॥25॥ सप्ताक्षौहिणीशः+ आसीत्+धर्म्मराजः+ रणाय सः। कृष्णः+ दूतः+अब्रवीत्+ गत्वा दुर्योधनम्+अमर्षणम्॥26॥ एकादशाक्षौहिणीशम्+ नृपम्+ दुर्योधनम्+ तदा। युधिष्ठिराय+अर्द्धराज्यम्+ देहि ग्रामान्+च पञ्च वा॥27॥ युध्यस्व वा वचः श्रुत्वा कृष्णम्+आह सुयोधनः। भूसूच्यग्रम्+ न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः॥28॥ विश्वरूपम्+दर्शयित्वा अधृष्यम्+ विदुरार्च्चितः। प्रागात्+युधिष्ठिरम्+ प्राह योधय+एनम्+ सुयोधनम्॥29॥ इत्यादि महापुराणे आग्नेये आदिपर्वादिवर्णनम्+ नाम त्रयोदशः+अध्यायः॥13॥ ---- चतुर्दशः+अध्यायः कुरुपाण्डवसङ्ग्रामवर्णनम्। अग्निः+उवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रम्+ ययौ चमूः। भीष्मद्रोणादिकान् दृष्ट्वा न+अयुध्यत गुरून्+इति॥1॥ पार्थम्+ हि+उवाच भगवान्+अशोच्याः+ भीष्ममुख्यकाः। शरीराणि विनाशीनि न शरीरी विनश्यति॥2॥ अयम्+आत्मा परम्+ ब्रह्म अहम्+ ब्रह्म+अस्मि विद्धि तम्। सिद्ध्यसिद्ध्योः समः+ योगी+ राजधर्म्मम्+ प्रपालय॥3॥ कृष्णोक्तः+अथ+अर्जुनः+अयुध्यत्+रथस्थः+ वाद्यशब्दवान्। भीष्मः सेनापतिः+अभूत्+आदौ दौर्योधने बले॥4॥ पाण्डवानाम्+ शिखण्डी च तयोः+युद्धम्+ बभूव ह। धार्त्तराष्ट्राः पाण्डवान्+च जघ्नुः+युद्धे सभीष्मकाः॥5॥ धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवाः+ जघ्नुः+आहवे। देवासुरसमम्+ युद्धम्+ कुरुपाण्डवसेनयोः॥6॥ बभूव स्वःस्थदेवानाम्+ पश्यताम्+ प्रीतिवर्द्धनम्। भीष्मः+अस्त्रैः पाण्डवम्+ सैन्यम्+ दशाहोभिः+न्यपातयत्॥7॥ दशमे हि+अर्जुनः+ बाणैः+भीष्मम्+ वीरम्+ ववर्ष ह। शिखण्डी द्रुपदोक्तः+अस्त्रैः+ववर्ष जलदः+ यथा॥8॥ हस्त्यश्वरथपादातम्+अन्योन्यास्त्रनिपातितम्। भीष्मः स्वच्छन्दमृत्युः+च युद्धमार्गम्+ प्रदर्श्य च॥9॥ वसूक्तः+ वसुलोकाय शरशय्यागतः स्थितः। उत्तरायणम्+ईक्षन्+च ध्यायन् विष्णुम्+स्तुवन् स्थितः॥10॥ दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिः+तु+अभूत्। पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नः+चमूपतिः॥11॥ तयोः+युद्धम्+ बभूव+उग्रम्+ यमराष्ट्रविवर्धनम्। विराटद्रुपदाद्याः+च निमग्नाः+ द्रोणसागरे॥12॥ दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी। धृष्टद्युम्नाधिपतिता द्रोणः कालः+ इव+आबभौ॥13॥ हतः+अश्वत्थामा च+इति+उक्ते द्रोणः शस्त्राणि च+अत्यजत्। धृष्टद्युम्नशराक्रान्तः पतितः सः+ महीतले॥14॥ पञ्चमे+अहनि दुर्द्धर्षः सर्वक्षत्रम्+ प्रमथ्य च। दुर्योधने तु शोकार्ते कर्णः सेनापतिः+तु+अभूत्॥15॥ अर्जुनः पाण्डवानाम्+च तयोः+युद्धम्+ बभूव ह। शस्त्राशस्त्रि महारौद्रम्+ देवासुररणोपमम्॥16॥ कर्णार्जुनाख्ये सङ्ग्रामे कर्णः+अरीन्+अवधीत्+शरैः। द्वितीये+अहनि कर्णः+तु अर्जुनेन निपातितः॥17॥ शल्यः+ दिनार्द्धम्+ युयुधे हि+अवधीत्+तम्+ युधिष्ठिरः। युयुधे भीमसेनेन हतसैन्यः सुयोधनः॥18॥ बहून् हत्वा नरादीन्+च भीमसेनम्+अथ+अद्रवत्। गदया प्रहरन्तम्+ तु भीमः+तम्+तु न्यपातयत्॥19॥ गदया+अन्यानुजान्+तस्य तस्मिन्+अष्टादशे+अहनि। रात्रौ सुषुप्तम्+च बलम्+ पाण्डवानाम्+ न्यपातयत्॥20॥ अक्षौहिणीप्रमाणम्+तु अश्वत्थामा महाबलः। द्रौपदेयान् सपञ्चालान् धृष्टद्युम्नम्+च सः+अवधीत्॥21॥ पुत्रहीनाम्+ द्रौपदीम्+ ताम्+ रुदन्तीम्+अर्जुनः+ततः। शिरोमणिम्+ तु जग्राह ऐषिकास्त्रेण तस्य च॥22॥ अश्वत्थामास्त्रनिर्द्दग्धम्+ जीवयामास वै हरिः। उत्तरायाः+ततः+ गर्भम्+ सः+ परीक्षित्+अभूत्+नृपः॥23॥ कृतवर्म्मा कृपः+ द्रौणिः+त्रयः+ मुक्ताः+ततः+ रणात्। पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ताः+ न च+अपरे॥24॥ स्त्रियः+चः+आर्त्ताः समाश्वास्य भीमाद्यैः सः+ युधिष्ठिरः। संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः॥25॥ भीष्मात्+शान्तनवात्+श्रुत्वा धर्म्मान् सर्वान्+च शान्तिदान्। राजधर्म्मान्+मोक्षधर्मान्+दानधर्म्मान् नृपः+अभवत्॥26॥ अश्वमेधे ददौ दानम्+ ब्राह्मणेभ्यः+अरिमर्द्दनः। श्रुत्वा+अर्जुनात्+मौसलेयम्+ यादवानाम्+च सङ्क्षयम्॥ राज्ये परीक्षितम्+ स्थाप्य सानुजः स्वर्गम्+आप्तवान्॥27॥ इत्यादि महापुराणे आग्नेये महाभारतवर्णनम्+ नाम चतुर्दशः+अध्यायः॥14॥ ----- पञ्चदशः+अध्यायः पाण्डवचरितवर्णनम्। अग्निः+उवाच युधिष्ठिरे तु राज्यस्थे आश्रमात्+आश्रमान्तरम्। धृतराष्ट्रः+ वनम्+अगात्+ गान्धारी च पृथा द्विज॥1॥ विदुरः+तु+अग्निना दग्धः+ वनजेन दिवङ्गतः। एवम्+ विष्णुः+भुवः+ भारम्+अहरत्+दानवादिकम्॥2॥ धर्म्माय+अधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्। सः+ विप्रशापव्याजेन मुषलेन+अहरत् कुलम्॥3॥ यादवानाम्+ भारकरम्+ वज्रम्+ राज्ये+अभ्यषेचयत्। देवादेशात् प्रभासे सः+ देहम्+ त्यक्त्वा स्वयम्+ हरिः॥4॥ इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः। बलभद्रः+अनन्तमूर्त्तिः पातालस्वर्गम्+ईयिवान्॥5॥ अविनाशी हरिः+देवः+ ध्यानिभिः+ध्येयः+ एव सः। विना तम्+ द्वारकास्थानम्+ प्लावयामास सागरः॥6॥ संस्कृत्य यादवान् पार्थः+ दत्तोदकधनादिकः। स्त्रियः+अष्टावक्रशापेन भार्य्याः+ विष्णोः+च याः स्थिताः॥7॥ पुनः+तच्छापतः+ नीताः गोपालैः+लगुडायुधैः। अर्जुनम्+ हि तिरस्कृत्य पार्थः शोकम्+चकार ह॥8॥ व्यासेन+आश्वासितः+ मेने बलम्+ मे कृष्णसन्निधौ। हस्तिनापुरम्+आगत्य पार्थः सर्वम्+ न्यवेदयत्॥9॥ युधिष्ठिराय सः+ भ्रात्रे पालकाय नृणाम्+तदा। तद्धनुः+तानि च+अस्त्राणि सः+ रथः+ते च वाजिनः॥10॥ विना कृष्णेन तत्+नष्टम्+ दानम्+च+अश्रोत्रिये यथा। तत्+श्रुत्वा धर्म्मराजः+तु राज्ये स्थाप्य परीक्षितम्॥11॥ प्रस्थानम्+ प्रस्थितः+ धीमान् द्रौपद्या भ्रातृभिः सह। संसारानित्यताम्+ ज्ञात्वा जपन्+अष्टशतम्+ हरेः॥12॥ महापथे तु पतिताः+ द्रौपदी सहदेवकः। नकुलः फाल्गुनः+ भीमः+ राजा शोकपरायणः॥13॥ इन्द्रानीतरथारूढः सानुजः स्वर्गम्+आप्तवान्। दृष्ट्वा दुर्योधनादीन्+च वासुदेवम्+ च हर्षितः॥ एतत्+ते भारतम्+ प्रोक्तम्+ यः पठेत्+सः+ दिवम्+ व्रजेत्॥14॥ इत्यादि महापुराणे आग्नेये महाभारतवर्णनम्+ नाम पञ्चदशः+अध्यायः॥15॥ ------ षोडशः+अध्यायः बुद्धाद्यवतारकथनम्। अग्निः+उवाच वक्ष्ये बुद्धावतारम्+च पठतः शृण्वतः+अर्थदम्। पुरा देवासुरे युद्धे देत्यैः+देवाः पराजिताः॥1॥ रक्ष रक्ष+इति शरणम्+ वदन्तः+ जग्मुः+ईश्वरम्। मायामोहस्वरूपः+असौ शुद्धोदनसुतः+अभवत्॥2॥ मोहयामास दैत्यान्+तान्+त्याजिता वेदधर्मकम्। ते च बौद्धाः+ बभूवुः+हि तेभ्यः+अन्ये वेदवर्जिताः॥3॥ आर्हतः सः+अभवत् पश्चात्+आर्हतान्+अकरोत् परान्। एवम्+ पाषण्डिनः+ जाताः+ वेदधर्म्मादिवर्जिताः॥4॥ नारकार्हम्+ कर्म चक्रुः+ग्रहीष्यन्ति+अधमात्+अपि। सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः॥5॥ दस्यवः शीलहीनाः+च वेदः+ वाजसनेयकः। दश पञ्च च शाखाः+ वै प्रमाणेन भविष्यति॥6॥ धर्म्मकञ्चुकसंवीताः+ अधर्मरुचयः+तथा। मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः॥7॥ कल्की विष्णुयशःपुत्रः+ याज्ञवल्क्यपुरोहितः। उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः॥8॥ स्थापयिष्यति मर्यादाम्+ चातुर्वर्ण्ये यथा+उचिताम्। आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि॥9॥ कल्किरूपम्+ परित्यज्य हरिः स्वर्गम्+ गमिष्यति। ततः कृतयुगम्+नाम पुरावत् सम्भविष्यति॥10॥ वर्णाश्रमाः+च धर्मेषु स्वेषु स्थास्यन्ति सत्तम। एवम्+ सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च॥11॥ अवताराः+ असङ्ख्याताः+ अतीतानागतादयः। विष्णोः+दशावताराख्यान् यः पठेत् शृणुयात्+नरः॥12॥ सः+अवाप्तकामः+ विमलः सकुलः स्वर्गम्+आप्नुयात्। धर्म्माधर्म्मव्यवस्थानम्+एवम्+ वै कुरुते हरिः॥ अवतीर्णः सः+ जगतः सर्गादेः कारणम्+ हरिः॥13॥ इत्यादि महापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनम्+ नाम षोडशः+अध्यायः॥16॥ ---- सप्तदशः+अध्यायः सृष्टिविषयकवर्णनम्। अग्निः+उवाच जगत्सर्गादिकाम्+ क्रीडाम्+ विष्णोः+वक्ष्ये+अधुना शृणु। स्वर्गादिकृत् सः+ सर्गादिः सृष्ट्यादिः सगुणः+अगुणः॥1॥ ब्रह्म+अव्यक्तम्+ सदा+अग्रे+अभूत् न खम्+ रात्रिदिनादिकम्। प्रकृतिम्+ पुरुषम्+ विष्णुः प्रविश्य+अक्षोभयत्+ततः॥2॥ सर्गकाले महत्तत्त्वम्+अहङ्कारः+ततः+अभवत्। वैकारिकः+तैजसः+च भूतादिः+च+एव तामसः॥3॥ अहङ्कारात्+शब्दमात्रम्+आकाशम्+अभवत्+ततः। स्पर्शमात्रः+अनिलः+तस्मात्+रूपमात्रः+अनलः+ततः॥4॥ रसमात्राः+ आपः+ इतः+ गन्धमात्रा मही स्मृता। अहङ्कारात्+तामसात्+तु तैजसानि+इन्द्रियाणि च॥5॥ वैकारिकाः+ दश देवाः+ मनः+ एकादशेन्द्रियम्। ततः स्वयम्भूः+भगवान् सिसृक्षुः+विविधाः प्रजाः॥6॥ अपः+ एव ससर्ज+आदौ तासु वीर्यम्+अवासृजत्। आपः+ नाराः+ इति प्रोक्ताः+ आपः+ वै नरसूनवः॥7॥ अयनम्+तस्य ताः पूर्वम्+तेन नारायणः स्मृतः। हिरण्यवर्णम्+अभवत् तदण्डम्+उदकेशयम्॥8॥ तस्मिन् जज्ञे स्वयम्+ ब्रह्मा स्वयम्भूः+इति नः श्रुतम्। हिरण्यगर्भः+ भगवान्+उषित्वा परिवत्सरम्॥9॥ तदण्डम्+अकरोत्+ द्वैधम्+दिवम्+ भुवम्+अथ+अपि च। तयोः शकलयोः+मध्ये आकाशम्+असृजत् प्रभुः॥10॥ अप्सु पारिप्लवाम्+ पृथ्वीम्+ दिशः+च दशधा दधे। तत्र कालम् मनः+वाचम्+ कामम्+ क्रोधमयः+ रतिम्॥11॥ ससर्ज सृष्टिम्+तद्रूपाम्+ स्रष्टुम्+इच्छन् प्रजापतिः। विद्युतः+अशनिमेघान्+च रोहितेन्द्रधनूंषि च॥12॥ वयांसि च ससर्ज+आदौ पर्जन्यम्+च+अथ वक्त्रतः। ऋचः+ यजूंषि सामानि निर्ममे यज्ञसिद्धये॥13॥ साध्याः+तैः+अयजन्+देवान् भूतम्+उच्चावचम्+ भुजात्। सनत्कुमारम्+ रुद्रम्+च ससर्ज्ज क्रोधसम्भवम्॥14॥ मरीचिम्+अत्र्यङ्गिरसम्+ पुलस्त्यम्+ पुलहम्+ क्रतुम्। वसिष्ठम्+ मानसाः सप्त ब्रह्माणः इति निश्चिताः॥15॥ सप्त+एते जनयन्ति स्म प्रजाः+ रुद्रः+च सत्तम। द्विधा कृत्वा+आत्मनः+ देहम्+अर्द्धेन पुरुषः+अभवत्॥ अर्द्धेन नारी तस्याम्+ सः+ ब्रह्मा वै च+असृजत् प्रजाः॥16॥ इत्यादि महापुराणे आग्नेये जगत्सर्गवर्णनम्+ नाम सप्तदशः+अध्यायः॥17॥ ----- अष्टादशः+अध्यायः स्वायम्भुववंशवर्णनम्। अग्निः+उवाच प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ। अजीजनत्+सः ताम्+ कन्याम्+ शतरूपाम्+ तपोन्विताम्॥1॥ काम्याम्+ कर्द्दमभार्यातः सम्राट् कुक्षिः+विराट् प्रभुः। सुरुच्याम्+उत्तमः+ जज्ञे पुत्रः उत्तानपादतः॥2॥ सुनीत्याम्+तु ध्रुवः पुत्रः+तपः+तेपे सः+ कीर्तये। ध्रुवः+ वर्षसहस्राणि त्रीणि दिव्यानि हे मुने॥3॥ तस्मै प्रीतः+ हरिः प्रादात्+मुन्यग्रे स्थानकम्+ स्थिरम्। श्लोकम्+ पपाठ हि+उशनाः+ वृद्धिम्+ दृष्ट्वा सः+ तस्य च॥4॥ अहो+अस्य तपसः+ वीर्यम्+अहो श्रुतम्+अहो+अद्भुतम्। यम्+अद्य पुरतः कृत्वा ध्रुवम्+ सप्तर्षयः स्थिताः॥5॥ तस्मात् शिष्टिम्+च भव्यम्+च ध्रुवात्+शम्भुः+व्यजायत। शिष्टेः+आधत्त सुच्छाया पञ्च पुत्रान्+अकल्मषान्॥6॥ रिपुम्+ रिपुञ्जयम्+ रिप्रम्+ वृकलम्+ वृकतेजसम्। रिपोः+आधत्त बृहती चाक्षुषम्+ सर्वतेजसम्॥7॥ अजीजनत् पुष्करिण्याम्+ वीरिण्याम्+ चाक्षुषः+ मनुम्। मनोः+अजायन्त दश नड्वलायाम्+ सुतोत्तमाः॥8॥ ऊरूः पुरुः शतद्युम्नः+तपस्वी सत्यवाक्+कविः। अग्निष्टुः+अतिरात्रः+च सुद्युम्नः+च+अभिमन्युकः॥9॥ ऊरोः+अजनयत् पुत्रान् षट्+आग्नेयी महाप्रभान्। अङ्गम्+ सुमनसम्+ स्वातिम्+ क्रतुम्+अङ्गिरसम्+गयम्॥10॥ अङ्गात् सुनीथा+अपत्यम्+ वै वेणम्+एकम्+ व्यजायत्। अरक्षकः पापरतः सः+ हतः+ मुनिभिः कुशैः॥11॥ प्रजार्थम्+ऋषयः+अथ+अस्य ममन्थुः+दक्षिणम्+ करम्। वेणस्य मथिते पाणौ सम्बभूव पृथुः+नृपः॥12॥ तम्+ दृष्ट्वा मुनयः प्राहुः+एषः वै मुदिताः प्रजाः। करिष्यति महातेजाः+ यशः+च प्राप्स्यते महत्॥13॥ सः+ धन्वी कवची जातः+तेजसा निर्द्दहन्+इव। पृथुः+वैण्यः प्रजाः सर्वाः+ ररक्ष क्षत्रपूर्वजः॥14॥ राजसूयाभिषिक्तानाम्+आद्यः सः+ पृथिवीपतिः। तस्मात्+च+एव समुत्पन्नौ निपुणौ सूतमागधौ॥15॥ तत्स्तोत्रम्+चक्रतुः+वीरौ राजा+अभूत्+जनरञ्जनात्। दुग्धा गौः+तेन सस्यार्थम्+ प्रजानाम्+ जीवनाय च॥16॥ सह देवैः+मुनिगणैः+गन्धर्वैः साप्सरोगणैः। पितृभिः+दानवैः सर्पैः+वीरुद्भिः पर्वतैः+जनैः॥17॥ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा। प्रादात्+यथेप्सितम्+ क्षीरम्+तेन प्राणान्+अधारयत्॥18॥ पृथोः पुत्रौ तु धर्म्मज्ञौ जज्ञाते+अन्तर्द्धिपालिनौ। शिखण्डिनी हविर्द्धानम्+अन्तर्द्धानात् व्यजायत॥19॥ हविर्द्धानात् षट्+आग्नेयी धिषणा अजनयत् सुतान्। प्राचीनबर्हिषम्+ शुक्रम्+ गयम्+ कृष्णम्+ व्रजाजिनौ॥20॥ प्राचीनाग्राः कुशाः+तस्य पृथिव्याम्+ यजतः+ यतः। प्राचीनबर्हिः+भगवान् महान्+आसीत्+प्रजापतिः॥21॥ सवर्णा+अधत्त सामुद्री दश प्राचीनबर्हिषः। सर्वे प्रचेतसः+ नाम धनुर्वेदस्य पारगाः॥22॥ अपृथग्धर्म्मचरणाः+ते+अतप्यन्त महत्तपः। दशवर्षसहस्राणि समुद्रसलिलेशयाः॥23॥ प्रजापतित्वम्+ सम्प्राप्य तुष्टाः विष्णोः+च निर्गताः। भूः खम्+ व्याप्तम्+ हि तरुभिः+तान्+तरून्+अदहन्+च ते॥24॥ मुखजाग्निमरुद्भ्याम्+ च दृष्ट्वा च+अथ द्रुमक्षयम्। उपगम्य+अब्रवीत्+एतान् राजा सोमः प्रजापतीन्॥25॥ कोपम्+ यच्छत दास्यन्ति कन्याम्+ वः+ मारिषाम्+ वराम्। तपस्विनः+ मुनेः कण्डोः प्रम्लोचायाम्+ मम+एव च॥26॥ भविष्यम्+ जानता सृष्टा भार्या वः+अस्तु कुलङ्करी। अस्याम्+उत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति॥27॥ प्रचेतसः+ताम्+ जगृहुः+दक्षः+अस्याम्+च ततः+अभवत्। अचरान्+च चरान्+च+एव द्विपदः+अथ चतुष्पदः॥28॥ सः+ सृष्ट्वा मनसा दक्षः पश्चात्+असृजत स्त्रियः। ददौ सः+ दश धर्म्माय कश्यपाय त्रयोदश॥29॥ सप्तविंशति सोमाय चतस्रः+अरिष्टनेमिने। द्वे च+एव बहुपुत्राय द्वे च+एव+अङ्गिरसे अदात्॥30॥ तासु देवाः+च नागाद्याः मैथुनात्+मनसा पुरा। धर्म्मसर्गम्+प्रवक्ष्यामि दशपत्नीषु धर्मतः॥31॥ विश्वेदेवाः+तु विश्वायाः साध्यान् साध्या व्यजायत। मरुत्त्वत्या मरुत्त्वन्तः+ वसोः+तु वसवः+अभवन्॥32॥ भानोः+तु भानवः पुत्राः+ मुहूर्त्ताः+तु मुहूर्त्तजाः। सम्बायाः+ धर्मतः+ घोषः+ नागवीथी च यामिजा॥33॥ पृथिवीविषयम्+ सर्वम्+अरुन्धत्याम्+ व्यजायत। सङ्कल्पायाः+तु सङ्कल्पाः+ इन्दोः+नक्षत्रतः सुताः॥34॥ आपः+ ध्रुवम्+च सोमम्+च धरः+च+एव+अनिलः+अनलः। प्रत्यूषः+च प्रभासः+च वसवः+अष्टौ च नामतः॥35॥ आपस्य पुत्रः+ वैतण्ड्यः श्रमः शान्तः+ मुनिः+तथा। ध्रुवस्य कालः+ लोकान्तः+ वर्च्चाः सोमस्य वै सुतः॥36॥ धरस्य पुत्रः+ द्रविणः+ हुतहव्यवहः+तथा। मनोहरायाः शिशिरः प्राणः+अथ रमणः+तथा॥36॥ पुरोजवः+अनिलस्य+आसीत्+अविज्ञातः+अनलस्य च। अग्निपुत्रः कुमारः+च शरस्तम्बे व्यजायत॥37॥ तस्य शाखः+ विशाखः+च नैगमेयः+च पृष्ठतः। कृत्तिकातः कार्त्तिकेयः+ यतिः सनत्कुमारकः॥39॥ प्रत्यूषात्+देवलः+ जज्ञे विश्वकर्मा प्रभासतः। कर्त्ता शिल्पसहस्राणाम्+ त्रिदशानाम्+च वर्द्धकिः॥40॥ मनुष्याः+च+उपजीवन्ति शिल्पम्+ वै भूषणादिकम्। सुरभी कश्यपात्+रुद्रान्+एकादश विजज्ञुषी॥41॥ महादेवप्रसादेन तपसा भाविता सती। अजैकपात्+अहिर्ब्रुध्नः+त्वष्टा रुद्राः+च सत्तम॥42॥ त्वष्टुः+च+एव+आत्मजः श्रीमान्+विश्वरूपः+ महायशाः। हरः+च बहुरूपः+च त्र्यम्बकः+च+अपराजितः॥43॥ वृषाकपिः+च शम्भुः+च कपर्द्दी रैवतः+तथा। मृगव्याधः+च सर्पः+च कपाली दश च+एककः॥ रुद्राणाम्+ च शतम्+ लक्षम्+ यैः+व्याप्तम्+ सचराचरम्॥44॥ इत्यादि महापुराणे आग्नेये जगत्सर्गवर्णनम्+ नाम अष्टादशः+अध्यायः॥18॥ ------- ऊनविंशतितमः+अध्यायः कश्यपवंशवर्णनम्। अग्निः+उवाच कश्यपस्य वदे सर्गम्+अदित्यादिषु हे मुने। चाक्षुषे तुषिता देवाः+ते+अदित्याम्+ कश्यपात्+पुनः॥1॥ आसन् विष्णुः+च शक्रः+च त्वष्टा धाता तथा+अर्य्यमा। पूषा विवस्वान् सविता मित्रः+अथ वरुणः+ भगः॥2॥ अंशुः+च द्वादशादित्याः आसन् वैवस्वते+अन्तरे। अरिष्टनेमिपत्नीनाम्+अपत्यानि+इह षोडश॥3॥ बहुपुत्रस्य विदुषः+चतस्रः+ विद्युतः सुताः। प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः॥4॥ उदयास्तमने सूर्ये तद्वत्+एते युगे युगे। हिरण्यकशिपुः+दित्याम्+ हिरण्याक्षः+च कश्यपात्॥5॥ सिंहिका च+अभवत् कन्या विप्रचित्तेः परिग्रहः। राहुप्रभृतयः+तस्याम्+ सैंहिकेयाः+ इति श्रुताः॥6॥ हिरण्यकशिपोः पुत्राः+चत्वारः प्रथितौजसः। अनुह्रादः+च ह्रादः+च प्रह्रादः+च+अतिवैष्णवः॥7॥ संह्रादः+च चतुर्थः+अभूत् ह्रादपुत्रः+ ह्रदः+तथा। ह्रदस्य पुत्रः+ आयुष्मान् शिबिः+वास्कलः+ एव च॥8॥ विरोचनः+तु प्राह्रादिः+बलिः+जज्ञे विरोचनात्। बलेः पुत्रशतम्+ तु+आसीत्+बाणश्रेष्ठम्+ महामुने॥9॥ पुरा कल्पे हि बाणेन प्रसाद्य+उमापतिम्+ वरः। पार्श्वतः+ विहरिष्यामि+इति+एवम्+ प्राप्तः+च ईश्वरात्॥10॥ हिरण्याक्षसुताः पञ्च शम्बरः शकुनिः+तु+इति। द्विमूर्द्धा शङ्कुः+आर्यः+च शतम्+आसन् दनोः सुताः॥11॥ स्वर्भानोः+तु प्रभा कन्या पुलोम्नः+तु शची स्मृता। उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी॥12॥ पुलोमा कालका च+एव वैश्वानरसुते उभे। कश्यपस्प तु भार्ये द्वे तयोः पुत्राः+च कोटयः॥13॥ प्रह्रादस्य चतुष्कोट्यः+ निवातकवचाः कुले। ताम्रायाः षट् सुताः स्युः+च काकी श्वेनी च भासी+अपि॥14॥ गृध्रिका श्रुचि सुग्रीवा ताभ्यः काकादयः+अभवन्। अश्वाः+च+उष्ट्राः+च ताम्रायाः+ अरुणः+ गरुडः+तथा॥15॥ विनतायाः सहस्रम्+तु सर्पाः+च सुरसाभवाः। काद्रवेयाः सहस्रम्+तु शेषवासुकितक्षकाः॥16॥ दंष्ट्रिणः क्रोधवशगाः धरोत्थाः पक्षिणः+ जले। सुरभ्याम्+ गोमहिष्यादि धरोत्पन्नाः+तृणादयः॥17॥ खसायाम्+ यक्षरक्षांसि मुनेः+अप्सरसः+अभवन्। अरिष्टायाम्+तु गन्धर्वाः कश्यपात्+हि स्थिरम्+चरम्॥18॥ एषाम्+ पुत्रादयः+असङ्ख्याः+ देवैः+वै दानवाः+ जिताः। दितिः+विनष्टपुत्रा वै तोषयामास कश्यपम्॥19॥ पुत्रम्+इन्द्रप्रहर्त्तारम्+इच्छती प्राप कश्यपात्। पादाप्रक्षालनात् सुप्ता तस्याः+ गर्भम्+ जघान ह॥20॥ छिद्रम्+अन्विष्य च+इन्द्रः+तु ते देवाः+ मरुतः+अभवन्। शक्रस्य+एकोनपञ्चाशत्+सहायाः+ दीप्ततेजसः॥21॥ एतत् सर्वम्+ हरिः+ब्रह्मा अभिषिच्य पृथुम्+ नृपम्। ददौ क्रमेण राज्यानि अन्येषाम्+अधिपः+ हरिः॥22॥ द्विजौषधीनाम्+ चन्द्रः+च अपाम्+तु वरुणः+ नृपः। राज्ञाम्+ वैश्रवणः+ राजा सूर्याणाम्+ विष्णुः+ईश्वरः॥23॥ वसूनाम्+ पावकः+ राजा मरुताम्+ वासवः प्रभुः। प्रजापतीनाम्+ दक्षः+अथ प्रह्लादः+ दानवाधिपः॥24॥ पितॄणाम्+ च यमः+ राजा भूतादीनाम्+ हरः प्रभुः। हिमवान्+च+एव शैलानाम्+ नदीनाम्+ सागरः प्रभुः॥25॥ गन्धर्वाणाम्+ चित्ररथः+ नागानाम्+अथ वासुकिः। सर्पाणाम्+ तक्षकः+ राजा गरुडः पक्षिणाम्+अथ॥26॥ ऐरावतः+ गजेन्द्राणाम्+ गोवृषः+अथ गवाम्+अपि। मृगाणाम्+अथ शार्दूलः प्लक्षः+ वनस्पतीश्वरः॥27॥ उच्चैःश्रवाः+तथा+अश्वानाम्+ सुधन्वा पूर्वपालकः। दक्षिणस्याम्+ शङ्खपदः केतुमान् पालकः+ जले॥ हिरण्यरोमकः सौम्ये प्रतिसर्गः+अयम्+ईरितः॥28॥ इत्यादि महापुराणे आग्नेये प्रतिसर्गवर्णनम्+ नाम ऊनविंशतितमः+अध्यायः॥19॥ ------ विंशतितमः+अध्यायः सर्गविषयकवर्णनम्। अग्निः+उवाच प्रथमः+ महतः सर्गः+ विज्ञेयः+ ब्रह्मणः+तु सः। तन्मात्राणाम्+ द्वितीयः+तु भूतसर्गः+ हि सः+ स्मृतः॥1॥ वैकारिकः+तृतीयः+तु सर्गः+ ऐन्द्रियकः स्मृतः। इति+एषः+ प्राकृतः सर्गः सम्भूतः+ बुद्धिपूर्वकः॥2॥ मुख्यः सर्गः+चतुर्थः+तु मुख्याः+ वै स्थावराः स्मृताः। तिर्यक्स्रोताः+तु यः प्रोक्तः+तैर्य्यग्योन्यः+ततः स्मृतः॥3॥ तथा+ऊर्ध्वस्रोतसाम्+ षष्ठः+ देवसर्गः+तु सः+ स्मृतः। ततः+अर्वाक्स्रोतसाम्+ सर्गः सप्तमः सः+ तु मानुषः॥4॥ अष्टमः+अनुग्रहः सर्गः सात्त्विकः+तामसः+च यः। पञ्च+एते वैकृताः सर्गाः प्राकृताः+च त्रयः स्मृताः॥5॥ प्राकृतः+ वैकृतः+च+एव कौमारः+ नवमः+तथा। ब्रह्मतः+ नव सर्गाः+तु जगतः+ मूलहेतवः॥6॥ ख्यात्याद्याः+ दक्षकन्याः+तु भृग्वाद्याः+ उपयेमिरे। नित्यः+ नैमित्तिकः सर्गः+त्रिधा प्रकथितः+ जनैः॥7॥ प्राकृतः दैनन्दिनीयात्+आन्तरप्रलयात्+अनु। जायते यत्र+अनुदिनम्+ नित्यसर्गः+ हि सम्मतः॥8॥ देवौ धाताविधातारौ भृगोः ख्यातिः+असूयत। श्रियम्+च पत्नी विष्णोः+या स्तुता शक्रेण वृद्धये॥9॥ धातुः+विधातुः+द्वौ पुत्रौ क्रमात् प्राणः+ मृकण्डुकः। मार्कण्डेयः+ मृकण्डोः+च जज्ञे वेदशिराः+ततः॥10॥ पौर्णमासः+च सम्भूत्याम्+ मरीचेः+अभवत् सुतः। स्मृत्याम्+अङ्गिरसः पुत्राः सिनीवाली कुहूः+तथा॥11॥ राकाः+च+अनुमतिः+च+अत्रेः+अनसूया+अपि+अजीजनत्। सोमम्+ दुर्वाससम्+ पुत्रम्+ दत्तात्रेयम्+च योगिनम्॥12॥ प्रीत्याम्+ पुलस्त्यभार्यायाम्+ दत्तोलिः+तत्सुतः+अभवत्। क्षमायाम्+ पुलहात्+जाताः सहिष्णुः कर्मपादिकाः॥13॥ सन्नत्याम्+च क्रतोः+आसन् बालखिल्याः+ महौजसः। अङ्गुष्ठपर्वमात्राः+ते ये हि षष्टिसहस्रिणः॥14॥ ऊर्ज्जायाम्+च वशिष्ठात्+च राजा गात्रोर्ध्वबाहुकः। सवनः+च+अलघुः शुक्रः सुतपाः सप्त च+ऋषयः॥15॥ पावकः पवमानः+अभूत्+शुचिः स्वाहाग्निजः+अभवत्। अग्निस्वात्ता बर्हिषदः+अनग्नयः साग्नयः+ हि+अजात्॥16॥ पितृभ्यः+च स्वधायाम्+च मेना वैधारिणी सुते। हिंसा भार्या तु+अधर्मस्य तयोः+जज्ञे तथा+अनृतम्॥17॥ कन्या च निकृतिः+ताभ्याम्+ भयम्+नरकम्+एव च। माया च वेदना च+एव मिथुनम्+तु+इदम्+एतयोः॥18॥ तयोः+जज्ञे+अथ वै मायाम्+ मृत्युम्+ भूतापहारिणम्। वेदना च सुतम्+ च+अपि दुःखम्+ जज्ञे+अथ रौरवात्॥19॥ मृत्योः+व्याधिजराशोकतृष्णाक्रोधाः+च जज्ञिरे। ब्रह्मणः+च रुदन् जातः+ रोदनात्+रुद्रनामकः॥20॥ भवम्+ शर्वम्+अथ+ईशानम्+ तथा पशुपतिम्+ द्विज। भीमम्+उग्रम्+ महादेवम्+उवाच सः+ पितामहः॥21॥ दक्षकोपात्+च तद्भार्या देहम्+तत्याज सा सती। हिमवद्दुहिता भूत्वा पत्नी शम्भोः+अभूत् पुनः॥22॥ ऋषिभ्यः+ नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः। स्वायम्भुवाद्याः+ताः कृत्वा विष्ण्वादेः+भुक्तिमुक्तिदाः॥23॥ इत्यादि महापुराणे आग्नेये जगत्सर्गवर्णनम्+ नाम विंशतितमः+अध्यायः॥20॥ -------- एकविंशः+अध्यायः सामान्यपूजाकथनम्। नारदः+ उवाच सामान्यपूजाम्+ विष्ण्वादेः+वक्ष्ये मन्त्रान्+च सर्वदान्। समस्तपरिवाराय अच्युताय नमः+ यजेत्॥1॥ धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा। द्वारश्रियम्+ वास्तुनरम्+ शक्तिम्+ कूर्म्मम्+अनन्तकम्॥2॥ पृथिवीम्+ धर्म्मकम्+ ज्ञानम्+ वैराग्यैश्वर्यम्+एव च। अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः॥3॥ ऋग्वेदाद्यम्+ कृताद्यम्+च सत्त्वाद्यर्क्कादिमण्डलम्। विमला+उत्कर्षिणी ज्ञाना क्रिया योगा च ताः यजेत्॥4॥ प्रह्वीम्+ सत्याम्+ तथा+ईशानानुग्रहासनमूर्त्तिकाम्। दुर्गाम्+ गिरम्+गणम्+ क्षेत्रम्+ वासुदेवादिकम्+ यजेत्॥5॥ हृदयम्+च शिरः शूलम्+ वर्मनेत्रम्+अथ+अस्त्रकम्। शङ्खम्+ चक्रम्+ गदाम्+ पद्मम्+ श्रीवत्सम्+ कौस्तुभम्+ यजेत्॥6॥ वनमालाम्+ श्रियम्+ पुष्टिम्+ गरुडम्+ गुरुम्+अर्चयेत्। इन्द्रम्+अग्निम्+ यमम्+ रक्षः+ जलम्+ वायुम्+ धनेश्वरम्॥7॥ ईशानम्+तम्+अजम्+ च+अस्त्रम्+ वाहनम्+ कुमुदादिकम्। विष्वक्सेनम्+ मण्डलादौ सिद्धिः पूजादिना भवेत्॥8॥ शिवपूजा+अथ सामान्या पूर्वम्+ नन्दिनम्+अर्च्चयेत्। महाकालम्+ यजेत्+गङ्गाम्+ यमुनाम्+च गणादिकम्॥9॥ गिरम्+ श्रियम्+ गुरुम्+ वास्तुम्+ शक्त्यादीन् धर्मकादिकम्। वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी॥10॥ बलविकरिणी च+अपि बलप्रमथिनी क्रमात्। सर्वभूतदमनी च मदनोन्मादिनी शिवा॥11॥ हाम्+ हुम्+ हाम्+ शिवमूर्त्तये साङ्गवक्त्रम्+ शिवम्+ यजेत्। हौम्+ शिवाय हाम्+इत्यादि हाम्+ईशानादिवक्त्रकम्॥12॥ ह्रीम्+ गौरीम्+ गम्+ गणः शक्रमुखाः+चण्डः+ हृदादिकाः। क्रमात्+सूर्य्यार्च्यने मन्त्राः+ दण्डी पूज्यः+च पिङ्गलः॥13॥ उच्चैःश्रवाः+च+अरुणः+च प्रभूतम्+ विमलम्+ यजेत्। साराध्योपरमसुखम्+ स्कन्दाद्यम्+ मध्यतः+ यजेत्॥14॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिः+विमला तथा। अमोघा विद्युता च+एव पूज्या+अथ सर्वतोमुखी॥15॥ अर्क्कासनम्+ हि हम्+ खम्+ खम् सोल्काय+इति च मूर्तिकाम्। ह्राम्+ ह्रीम्+ सः+ सूर्य्याय नमः+ आम्+ नमः+ ह्रदयाय च॥16॥ अर्क्काय शिरसे तद्वत्+अग्नीशासुरवायुगान्। भूर्भुवःस्वरे ज्वालिनि शिखा हुम्+ कवचम्+ स्मृतम्॥17॥ माम्+ नेत्रम्+ वः+तथा+अर्क्कास्त्रम्+ राज्ञी शक्तिः+च निष्कुभा। सोमः+अङ्गारकः+अथ बुधः+ जीवः शुक्रः शनिः क्रमात्॥18॥ राहुः केतुः+तेजः+चण्डः सङ्क्षेपात्+अथ पूजनम्। आसनम्+ मूर्त्तये मूलम्+ हृदाद्यम्+ परिचारकः॥19॥ विष्ण्वासनम्+ विष्णुमूर्त्ते राम्+ श्रीम्+ श्रीम्+ श्रीधरः+ हरिः। ह्रीम्+ सर्वमूर्त्तिमन्त्रः+अयम्+इति त्रैलोक्यमोहनः॥20॥ ह्रीम्+ हृषीकेशः क्लीम्+ विष्णुः स्वरैः+दीर्घैः+हृदादिकम्। समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा॥21॥ चक्रम्+ गदाम्+ क्रमात्+शङ्खम्+ मुसलम्+ खड्गशार्ङ्गकम्। पाशाङ्कुशौ च श्रीवत्सम्+ कौस्तुभम्+ वनमालया॥22॥ श्रीम्+ श्रीः+महालक्ष्मीः+तार्क्ष्यः+ गुरुः+इन्द्रादयः+अर्च्चनम्। सरस्वत्यासनम्+ मूर्त्तिः+ओम्+ ह्रीम्+ देवी सरस्वती॥23॥ हृदाद्या लक्ष्मीः+मेधा च कला तुष्टिः+च पुष्टिका। गौरी प्रभामती दुर्गा गणः+ गुरुः+च क्षेत्रपः॥24॥ तथा गम्+ गणपतये च ह्रीम्+ गौर्यै च श्रीम्+ श्रियै। ह्रीम्+ त्वरितायै ह्रीम्+ सौम् त्रिपुरा चतुर्थ्यन्तनमोन्तकाः॥25॥ प्रणवाद्याम्+च नामाद्यम्+अक्षरम्+ बिन्दुसंयुतम्। ओम्+ युतम्+ वा सर्वमन्त्रपूजनात्+जपतः स्मृताः॥26॥ होमात्+तिलघृताद्यैः+च धर्म्मकामार्थमोक्षदाः। पूजामन्त्रान् पठेत्+यः+तु भुक्तभोगः+ दिवम्+ व्रजेत्॥27॥ इत्यादि महापुराणे आग्नेये वासुदेवादिपूजाकथनम्+ नाम एकविंशतितमः+अध्यायः॥21॥ ---- द्वाविंशः+अध्यायः स्नानविधिकथनम्। नारदः+ उवाच वक्ष्ये स्नानम्+ क्रियाद्यर्थम्+ नृसिंहेन तु मृत्तिकाम्। गृहीत्वा ताम्+ द्विधा कृत्वा मनःस्नानम्+अथ+एकया॥1॥ निमज्ज्य+आचम्य विन्यस्य सिंहेन कृतरक्षकः। विधिस्नानम्+ ततः कुर्य्यात् प्राणायामपुरःसरम्॥2॥ हृदि ध्यायन् हरिज्ञानम्+ मन्त्रेण+अष्टाक्षरेण हि। त्रिधा पाणितले मृत्स्नाम्+ दिग्बन्धम्+ सिंहजप्ततः॥3॥ वासुदेवप्रजप्तेन तीर्थम्+ सङ्कल्प्य च+आलभेत्। गात्रम्+ वेदादिना मन्त्रैः सम्मार्ज्य+आराध्य मूर्त्तिना॥4॥ कृत्वा+अघमर्षणम्+ वस्त्रम्+ परिधाय समाचरेत्। विन्यस्य मन्त्रैः+द्विः+मार्ज्य पाणिस्थम्+ जलम्+एव च॥5॥ नारायणेन संयम्य वायुम्+आघ्राय च+उत्सृजेत्। जलम्+ ध्यायन् हरिम्+ पश्चात्+दत्त्वा+अर्घ्यम्+ द्वादशाक्षरम्॥6॥ जप्त्वा+अन्यान्+शतशः+तस्य योगपीठादितः क्रमात्। मन्त्रान् दिक्पालपर्यन्तान्+ऋषीन् पितृगणान्+अपि॥7॥ मनुष्यान् सर्वभूतानि स्थावरान्तानि+अथ+आवसेत्। न्यस्य च+अङ्गानि संहृत्य मन्त्रान्+यागगृहम्+ व्रजेत्॥8॥ एवम्+अन्यासु पूजासु मूलाद्यैः स्नानम्+आचरेत्॥9॥ इत्यादि महापुराणे आग्नेये स्नानविधिकथनम्+ नाम द्वाविंशः+अध्यायः॥22॥ ------- त्रयोविंशः+अध्यायः पूजाविधिकथनम्। नारदः+ उवाच वक्ष्ये पूजाविधिम्+ विप्राः+ यत् कृत्वा सर्वम्+आप्नुयात्। प्रक्षालिताङ्घ्रिः+आचम्य वाग्यतः कृतरक्षकः॥1॥ प्राङ्मुखः स्वस्तिकम्+ बद्ध्वा पद्मादि+अपरम्+एव च। यम्+ बीजम्+ नाभिमध्यस्थम्+ धूम्रम्+ चण्डानिलात्मकम्॥2॥ विशेषयेत्+अशेषम्+तु ध्यायेत् कायात्+तु कल्मषम्। क्षौम्+ हृत्पङ्कजमध्यस्थम्+ बीजम्+ तेजोनिधिम्+ स्मरन्॥3॥ अधोर्द्ध्वतिर्यग्गाभिः+तु ज्वालाभिः कल्मषम्+ दहेत्। शशाङ्काकृतिवत्+ध्यायेत्+अम्बरस्थम्+ सुधाम्बुभिः॥4॥ हृत्पद्मव्यापिभिः+देहम्+ स्वकम्+आप्लावयेत्+सुधीः। सुषुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः॥5॥ शोधयित्वा न्यसेत्+तत्त्वम्+ करशुद्धिः+अथ+अस्त्रकम्। व्यापकम्+ हस्तयोः+आदौ दक्षिणाङ्गुष्ठतः+अङ्गकम्॥6॥ मूलम्+ देहे द्वादशाङ्गम्+ न्यसेत्+मन्त्रैः+द्विषट्ककैः। हृदयम्+ च शिरः+च+एव शिखा वर्म्मास्त्रलोचने॥7॥ उदरम्+ च तथा पृष्ठम्+ बाहूरुजानुपादकम्। मुद्राम्+ दत्त्वा स्मरेत्+ विष्णुम्+ जप्त्वा+अष्टशतम्+अर्च्चयेत्॥8॥ वामे तु वर्द्धनीम्+ न्यस्य पूजाद्रव्यम्+ तु दक्षिणे। प्रक्षाल्य+अस्त्रेण च+अर्घ्येण गन्धपुष्पान्विते न्यसेत्॥9॥ चैतन्यम्+ सर्व्वगम्+ ज्योतिः+अष्टजप्तेन वारिणा। फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिम्+ परे॥10॥ धर्मम्+ ज्ञानम्+ च वैराग्यम्+ऐश्वर्य्यम्+ वह्निदिङ्मुखाः। अधर्मादीनि गात्राणि पूर्वादौ योगपीठके॥11॥ कूर्मम्+ पीठे हि+अनन्तम्+च यमम्+ सूर्य्यादिमण्डलम्। विमलाद्याः केशरस्थानुग्रहाः कर्णिकास्थिताः॥12॥ पूर्वम्+ स्वहृदये ध्यात्वा आवाह्य+अर्च्चेत्+च मण्डले। अर्घ्यम्+ पाद्यम्+ तथा+आचामम्+ मधुपर्क्कम्+ पुनः+च तत्॥13॥ स्नानम्+ वस्त्रोपवीतम्+च भूषणम्+ गन्धपुष्पकम्। धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया॥14॥ यजेत्+अङ्गानि पूर्वादौ द्वारि पूर्वे परे+अण्डजम्। दक्षे चक्रम्+ गदाम्+ सौम्ये कोणे शङ्खम्+ धनुः+न्यसेत्॥15॥ देवस्य वामतः+ दक्षे च+इषुधी खड्गम्+एव च। वामे चर्म्म श्रियम्+ पुष्टिम्+ वामे+अग्रतः+ न्यसेत्॥16॥ वनमालाम्+च श्रीवत्सकौस्तुभौ दिक्पतीन् बहिः। स्वमन्त्रैः पूजयेत् सर्वान् विष्णुः+अर्घः+अवसानतः॥17॥ व्यस्तेन च समस्तेन अङ्गैः+बीजेन वै यजेत्। जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा+अर्घ्यम्+च समर्प्य च॥18॥ हृदये विन्यसेत्+ध्यात्वा अहम्+ ब्रह्म हरिः+तु+इति। आगच्छ+आवाहने योज्यम्+ क्षमस्व+इति विसर्ज्जने॥19॥ एवम्+अष्टाक्षराद्यैः+च पूजाम्+ कृत्वा विमुक्तिभाक्। एकमूर्त्त्यर्च्चनम्+ प्रोक्तम्+ नवव्यूहार्च्चनम्+ शृणु॥20॥ अङ्गुष्ठकद्वये न्यस्य वासुदेवम्+ बलादिकान्। तर्ज्जन्यादौ शरीरे+अथ शिरोललाटवक्त्रके॥21॥ हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकम्+ यजेत्। एकपीठम्+ नवव्यूहम्+ नवपीठम्+च पूर्ववत्॥22॥ नवाब्जे नवमूर्त्त्या च नवव्यूहम्+च पूर्ववत्। इष्टम्+ मध्ये ततः स्थाने वासुदेवम्+च पूजयेत्॥23॥ इत्यादि महापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिः+नाम त्रयोविंशः+अध्यायः॥23॥ ------ चतुर्विंशः+अध्यायः कुण्डनिर्माणादिविधिः। नारदः+ उवाच अग्निकार्य्यम्+ प्रवक्ष्यामि येन स्यात्+सर्वकामभाक्। चतुरभ्यधिकम्+ विंशम्+अङ्गुलम्+ चतुरस्रकम्॥1॥ सूत्रेण सूत्रयित्वा तु क्षेत्रम्+ तावत् खनेत्+समम्। खातस्य मेखला कार्य्या त्यक्त्वा च+एव+अङ्गुलद्वयम्॥2॥ सत्त्वादिसञ्ज्ञा पूर्वाशा द्वादशाङ्गुलम्+उच्छ्रिता। अष्टाङ्गुला द्व्यङ्गुला+अथ चतुरङ्गुलविस्तृता॥3॥ योनिः+दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा। क्रमात्+निम्ना तु कर्त्तव्या पश्चिमाशाव्यवस्थिता॥4॥ अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता। तुर्य्याङ्गुलायता नालम्+ पञ्चदशाङ्गुलायतम्॥5॥ मूलम्+तु त्र्यङ्गुलम्+ योन्याः+ अग्रम्+ तस्याः षडङ्गुलम्। लक्षणम्+च+एकहस्तस्य द्विगुणम्+ द्विकरादिषु॥6॥ एकत्रिमेखलम्+ कुण्डम्+ वर्तुलादि वदामि+अहम्। कुण्डार्द्धे तु स्थितम्+ सूत्रम्+ कोणे यत्+अतिरिच्यते॥7॥ तदर्द्धम्+ दिशि संस्थाप्य भ्रामितम्+ वर्त्तुलम्+ भवेत्। कुण्डार्द्धम्+ कोणभागार्द्धम्+ दिशाः+च+उत्तरतः+ बहिः॥8॥ पूर्वपश्चिमतः+ यत्नात्+लाञ्छयित्वा तु मध्यतः। संस्थाप्य भ्रामितम्+ कुण्डम्+अर्द्धचन्द्रम्+ भवेत् शुभम्॥9॥ पद्माकारे दलानि स्युः+मेखलानाम्+तु वर्त्तुले। बाहुदण्डप्रमाणम्+तु होमार्थम्+ कारयेत् स्रुचम्॥10॥ सप्तपञ्चाङ्गुलम्+ वा+अपि चतुरस्रम्+तु कारयेत्। त्रिभागेन भवेत्+गर्त्तम्+ मध्ये वृत्तम्+ सुशोभनम्॥11॥ तिर्य्यक्+ऊर्ध्वम्+ समम्+ खातात्+बहिः+अर्द्धम्+तु शोधयेत्। अङ्गुलस्य चतुर्थांशम्+ शेषार्द्धार्द्धम्+ तथा+अन्ततः॥12॥ खातस्य मेखलाम्+ रम्याम्+ शेषार्द्धेन तु कारयेत्। कण्ठम्+ त्रिभागविस्तारम् अङ्गुष्ठकसमायतम्॥13॥ सार्द्धम्+अङ्गुष्ठकम्+ वा स्यात्+तदग्रे तु मुखम्+ भवेत्। चतुरङ्गुलविस्तारम्+ पञ्चाङ्गुलम्+अथ+अपि वा॥14॥ त्रिकम्+ द्व्यङ्गुलकम्+ तत् स्यात्+मध्यम्+तस्य सुशोभनम्। आयामः+तत्समः+तस्य मध्यनिम्नः सुशोभनः॥15॥ सुषिरम्+ कण्ठदेशे स्यात्+विशेत्+ यावत् कनीयसी। शेषकुण्डम्+तु कर्त्तव्यम्+ यथारुचि विचित्रितम्॥16॥ स्रुवम्+तु हस्तमात्रम्+ स्यात्+दण्डकेन समन्वितम्। वटुकम्+ द्व्यङ्गुलम्+ वृत्तम्+ कर्त्तव्यम्+तु सुशोभनम्॥17॥ गोपदम्+तु यथा मग्नम्+अल्पपङ्के तथा भवेत्। उपलिप्य लिखेत्+रेखाम्+अङ्गुलाम्+ वज्रनासिकाम्॥18॥ सौम्याग्रा प्रथमा तस्याम्+ रेखे पूर्वमुखे तयोः। मध्ये तिस्रः+तथा कुर्य्यात्+दक्षिणादिक्रमेण तु॥19॥ एवम्+उल्लिख्य च+अभ्युक्ष्य प्रणवेन तु मन्त्रवित्। विष्टरम्+ कल्पयेत्+तेन तस्मिन् शक्तिम्+तु वैष्णवीम्॥20॥ अलङ्कृत्वा मूर्तिमतीम्+ क्षिपेत्+अग्निम्+ हरिम्+ स्मरन्। प्रादेशमात्राः समिधः+ दत्त्वा परिसमुह्य तम्॥21॥ दर्ब्भैः+त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकम्। आसादयेत्+इध्मवह्नी भूमौ च स्रुक्स्रुवद्वयम्॥22॥ आज्यस्थाली चरुस्थाली कुशाज्यम्+च प्रणीतया। प्रोक्षयित्वा प्रोक्षणीम्+च गृहीत्वा+आपूर्य्य वारिणा॥23॥ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलम्। प्राक्+नीत्वा प्रोक्षणीपात्रम्+ ज्योतिरग्रे निधाय च॥24॥ तदद्भिः+त्रिः+च सम्प्रोक्ष्य इध्मम्+ विन्यस्य च+अग्रतः। प्रणीतायाम्+ सपुष्पायाम्+ विष्णुम्+ ध्यात्वा+उत्तरेण च॥25॥ आज्यस्थालीम्+अथ+आज्येन सम्पूर्य+अग्रे निधाय च। सम्प्लवोत्पवनाभ्याम्+तु कुर्य्यात्+आज्यस्य संस्कृतिम्॥26॥ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ। ताभ्याम्+उत्तानपाणिभ्याम्+अङ्गुष्ठानामिकेन तु॥27॥ आज्यम्+ तयोः+तु सङ्गृह्य द्विः+नीत्वा त्रिः+अवाङ्+क्षिपेत्। स्रुक्स्रुवौ च+अपि सङ्गृह्य ताभ्याम्+ प्रक्षिप्य वारिणा॥28॥ प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य च+एव हि। निष्टप्य स्थापयित्वा तु प्रणवेन+एव साधकः॥29॥ प्रणवादिनमोन्तेन पश्चात्+होमम्+ समाचरेत्। गर्भाधानादिकर्म्माणि यावदंशव्यवस्थया॥30॥ नामान्तम्+ व्रतबन्धान्तम्+ समावर्त्तावसानकम्। अधिकारावसानम्+ वा कुर्य्यात्+अङ्गानुसारतः॥31॥ प्रणवेन+उपचारम्+तु कुर्यात्+सर्वत्र साधकः। अङ्गैः+होमः+तु कर्त्तव्यः+ यथावित्तानुसारतः॥32॥ गर्भाधानम्+तु प्रथमम्+ ततः पुंसवनम्+ स्मृतम्। सीमन्तोन्नयनम्+ जातकर्म्म नाम+अन्नप्राशनम्॥33॥ चूडाकृतिम्+ व्रतबन्धम्+ वेदव्रतानि+अशेषतः। समावर्त्तनम्+ पत्न्या च योगः+च+अथ+अधिकारकः॥34॥ हृदादिक्रमतः+ ध्यात्वा एकैकम्+ कर्म्म पूज्य च। अष्टौ+अष्टौ तु जहुयात् प्रतिकर्म्माहुतीः पुनः॥35॥ पूर्णाहुतिम्+ ततः+ दद्यात् स्रुचा मूलेन साधकः। वौषडन्तेन मन्त्रेण प्लुतम्+ सुस्वरम्+उच्चरन्॥36॥ विष्णोः+वह्निम्+तु संस्कृत्य श्रपयेत्+वैष्णवम्+चरुम्। आराध्य स्थण्डिले विष्णुम्+ मन्त्रान् संस्मृत्य संश्रपेत्॥37॥ आसनादिक्रमेण+एव साङ्गावरणम्+उत्तमम्। गन्धपुष्पैः समभ्यर्च्य ध्यात्वा देवम्+ सुरोत्तमम्॥38॥ आधाय+इध्मम्+अथ+आघारौ+आज्यौ+अग्नीशसंस्थितौ। वायव्यनैर्ऋताशादिप्रवृत्तौ तु यथाक्रमम्॥39॥ आज्यभागौ ततः+ हुत्वा चक्षुषी दक्षिणोत्तरे। मध्ये+अथ जुहुयात्+सर्वम्+ मन्त्रान्+अर्च्याक्रमेण तु॥40॥ आज्येन तर्पयेत्+मूर्त्तेः+दशांशेन+अङ्गहोमकम्। शतम्+ सहस्रम्+ वा+आज्याद्यैः समिद्भिः+वा तिलैः सह॥41॥ समाप्य+अर्च्चाम्+तु होमान्ताम्+ शुचीन् शिष्यान्+उपोषितान्। आहूय+अग्रे निवेश्य+अथ हि+अस्त्रेण प्रोक्षयेत् पशून्॥42॥ शिष्यान्+आत्मनि संयोज्य अविद्याकर्म्मबन्धनैः। लिङ्गानुवृत्तम्+चैतन्यम्+ सह लिङ्गेन पाशितम्॥43॥ ध्यानमार्गेण सम्प्रोक्ष्य वायुबीजेन शोधयेत्। ततः+ दहनबीजेन सृष्टिम्+ ब्रह्माण्डसञ्ज्ञिकाम्॥44॥ निर्द्दग्धाम्+ सकलाम्+ ध्यायेत्+भस्मकूटनिभस्थिताम्। प्लावयेत्+वारिणा भस्म संसारम्+ वाङ्मयम्+ स्मरेत्॥45॥ तत्र शक्तिम्+ न्यसेत् पश्चात् पार्थिवीम्+ बीजसञ्ज्ञिकाम्। तन्मात्राभिः समस्ताभिः संवृतम्+ पार्थिवम्+ शुभम्॥46॥ अण्डम्+तदुद्भवम्+ध्यायेत्+तदाधारम्+तदात्मकम्। तन्मध्ये चिन्तयेत्+मूर्तिम्+ पौरुषीम्+ प्रणवात्मिकाम्॥47॥ लिङ्गम्+ सङ्क्रामयेत् पश्चात्+आत्मस्थम्+ पूर्वसंस्कृतम्। विभक्तेन्द्रियसंस्थानम्+ क्रमात्+ वृद्धम्+ विचिन्तयेत्॥48॥ ततः+अण्डम्+अब्दम्+एकम्+ तु स्थित्वा द्विशकलीकृतम्। द्यावापृथिव्यौ शकले तयोः+मध्ये प्रजापतिम्॥49॥ जातम्+ ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम्। मन्त्रात्मकतनुम्+ कृत्वा यथान्यासम्+ पुरा+उदितम्॥50॥ विष्णुहस्तम्+ ततः+ मूर्ध्नि दत्त्वा ध्यात्वा तु वैष्णवम्। एवम्+एकम्+ बहून् वा+अपि जनित्वा ध्यानयोगतः॥51॥ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा। नेत्रमन्त्रेण मन्त्री तान् सदनेन+आहतेन तु॥52॥ कृतपूजः+ गुरुः सम्यक् देवदेवस्य तत्त्ववान्। शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखान्+उपवेशयेत्॥53॥ अर्च्चयेयुः+च तेषु+एवम्+प्रसूता गुरुणा हरिम्। क्षिप्त्वा पुष्पाञ्जलिम्+ तत्र पुष्पादिभिः+अनन्तरम्॥54॥ अमन्त्रम्+अर्च्चनम्+ कृत्वा गुरोः पादार्च्चनम्+ततः। विधाय दक्षिणाम्+ दद्यात् सर्वस्वम्+ च+अर्द्धम्+एव वा॥55॥ गुरुः संशिक्षयेत्+शिष्यान् तैः पूज्यः+ नामभिः+हरिः। विष्वक्सेनम्+ यजेत्+ईशम्+ शङ्खचक्रगदाधरम्॥56॥ तज्जपन्तम्+च तर्ज्जन्या मण्डलस्थम्+ विसर्जयेत्॥57॥ विष्णुनिर्म्माल्यम्+अखिलम्+ विष्वक्सेनाय च+अर्पयेत्। प्रणीताभिः+तथा+आत्मानम्+अभिषिच्य च कुण्डगम्॥58॥ वह्निम्+आत्मनि संयोज्य विष्वक्सेनम्+ विसर्जयेत्। बुभुक्षुः सर्वम्+आप्नोति मुमुक्षुः+लीयते हरौ॥59॥ इत्यादि महापुराणे आग्नेये अग्निकार्य्यादिकथनम्+ नाम चतुर्विंशः+अध्यायः॥24॥ ----- पञ्चविंशः+अध्यायः वासुदेवादिमन्त्रनिरूपणम्। नारदः+ उवाच वासुदेवादिमन्त्राणाम्+ पूज्यानाम्+ लक्षणम्+ वदे। वासुदेवः सङ्कर्षणः प्रद्युम्नः+च+अनिरुद्धकः॥1॥ नमः+ भगवते च+आदौ अ आ अम्+ अः स्वबीजकाः। ओङ्काराद्याः+ नमोन्ताः+च नमः+ नारायणः+ततः॥2॥ ओम्+ तत् सत्+ ब्रह्मणे च+एव ओम्+ नमः+ विष्णवे नमः। ओम्+ क्षौः ओम्+ नमः+ भगवते नरसिंहाय वै नमः॥3॥ ओम्+ भूः+नमः+ भगवते वराहाय नराधिपाः। जपारुणहरिद्राभाः+ नीलश्यामललोहिताः॥4॥ मेघाग्निमधुपिङ्गाभाः+ वल्लभाः+ नव नायकाः। अङ्गानि स्वरबीजानाम्+ स्वनामान्तैः+यथाक्रमम्॥5॥ हृदयादीनि कल्पेत विभक्तैः+तन्त्रवेदिभिः। व्यञ्जनादीनि बीजानि तेषाम्+ लक्षणम्+अन्यथा॥6॥ दीर्घस्वरैः+तु भिन्नानि नमोन्तान्तस्थितानि तु। अङ्गानि ह्रस्वयुक्तानि उपाङ्गानि+इति वर्ण्यते॥7॥ विभक्तनामवर्णान्तस्थितानि बीजम्+उत्तमम्। दीर्घैः+ह्रस्वैः+च संयुक्तम्+ साङ्गोपाङ्गम्+ स्वरैः क्रमात्॥8॥ व्यञ्जनानाम्+ क्रमः+ हि+एषः+ हृदयादिप्रक्लृप्तये। स्वबीजेन स्वनामान्तैः+विभक्तानि+अङ्गनामभिः॥9॥ युक्तानि हृदयादीनि द्वादशान्तादि पञ्चतः। आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः॥10॥ हृदयम्+च शिरः+चूडा कवचम्+ नेत्रमस्तकम्। षडङ्गानि तु बीजानाम्+ मूलस्य द्वादशाङ्गकम्॥11॥ हृत्+शिरः+च शिखा च+एव हस्तौ नेत्रे तथा+उदरम्। पृष्ठबाहूरुजानून्+च जङ्घा पादौ क्रमात्+न्यसेत्॥12॥ कम्+ टम्+ पम्+ शम्+ वैनतेयः खम्+ ठम्+ फम्+ षम्+ गदाम्+अनुः। गम्+ डम्+ बम्+ सम्+ पुष्टिमन्त्रः+ घम्+ ढम्+ भम्+ हम्+ श्रियै नमः॥13॥ वम्+ शम्+ मम्+ क्षम्+ पाञ्चजन्यम्+ छम्+ तम्+ पम्+ कौस्तुभाय च। जम्+ खम्+ वम्+ सुदर्शनाय श्रीवत्साय सम्+ वम्+ दम्+ चम्+ लम्॥14॥ ओम्+ धम्+ वम्+ वनमालायै महानन्ताय वै नमः। निर्बीजपदमन्त्राणाम्+ पदैः+अङ्गानि कल्पयेत्॥15॥ जात्यन्तैः+नामसंयुक्तैः+हृदयादीनि पञ्चधा। प्रणवम्+ हृदयादीनि ततः प्रोक्तानि पञ्चधा॥16॥ प्रणवम्+ हृदयम्+ पूर्वम्+ पराय+इति शिरः शिखा। नाम्ना+आत्मना तु कवचम् अस्त्रम्+ नामान्तकम्+ भवेत्॥17॥ ओम्+ परास्त्रादिस्वनामात्मा चतुर्थ्यन्तः+ नमोन्तकः। एकव्यूहादिषड्विंशव्यूहात्+तस्य+आत्मनः+ मनुः॥18॥ कनिष्ठादिकराग्रेषु प्रकृतिम्+ देहके+अर्च्चयेत्। पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः॥19॥ ओम्+ पराय+अग्न्यात्मने च+एव वाय्वर्क्कौ च द्विरूपकः। अग्निम्+ त्रिमूर्त्तौ विन्यस्य व्यापकम्+ करदेहयोः॥20॥ वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये। हृदि मूर्त्तौ तनौ+एषः+ त्रिव्यूहे तुर्य्यरूपके॥21॥ ऋग्वेदम्+ व्यापकम्+ हस्ते अङ्गुलीषु यजुः+न्यसेत्। तलद्वये+अथर्वरूपम्+ शिरोहृच्चरणान्तकः॥22॥ आकाशम्+ व्यापकम्+ न्यस्य करे देहे तु पूर्ववत्। अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके॥23॥ वायुः+ज्योतिः+जलम्+ पृथ्वी पञ्चव्यूहः समीरितः। मनः श्रोत्रम्+त्वक्+दृक्+जिह्वा घ्राणम्+ षड्व्यूहः+ ईरितः॥24॥ व्यापकम्+ मानसम्+ न्यस्य ततः+अङ्गुष्ठादितः क्रमात्। मूर्द्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः॥25॥ आदिमूर्त्तिः+तु सर्वत्र व्यापकः+ जीवसञ्ज्ञितः। भूः+भुवः+स्वः+महः+जनः+तपः सत्यम्+च सप्तधा॥26॥ करे देहे न्यसेत्+आद्यम्+अङ्गुष्ठादिक्रमेण तु। तलसंस्थः सप्तमः+च लोकेशः+ देहके क्रमात्॥27॥ देहे शिरोललाटास्यहृद्गुह्याङ्घ्रिषु संस्थितः। अग्निष्टोमः+तथा+उक्तः+तु षोडशी वाजपेयकः॥28॥ अतिरात्राप्तोर्यामः+च यज्ञात्मा सप्तरूपकः। धीः+अहम्+ मनः शब्दः+च स्पर्शरूपरसाः+तत॥29॥ गन्धः+ बुद्धिः+व्यापकम्+ तु करे देहे न्यसेत् क्रमात्। न्यसेत्+अन्त्यौ च तलयोः के ललाटे मुखे हृदि॥30॥ नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः। जीवः+ बुद्धिः+अहङ्कारः+ मनः शब्दः+ गुणः+अनिलः॥31॥ रूपम्+ रसः+ नवात्मा+अयम्+ जीवः अङ्गुष्ठकद्वये। तर्जन्यादिक्रमात्+शेषम्+ यावत्+वामप्रदेशिनीम्॥32॥ देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु। पादयोः+च दशात्मा+अयम् इन्द्रः+ व्यापी समास्थितः॥33॥ अङ्गुष्ठकद्वये वह्निः+तर्जन्यादौ परेषु च। शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु॥34॥ पादयोः+एकादशात्मा मनः श्रोत्रम्+ त्वक्+एव च। चक्षुः+जिह्वा तथा घ्राणम्+ वाक्पाण्यङ्घ्रिः+च पायुकः॥35॥ उपस्थम्+ मानसः+ व्यापी श्रोत्रम्+अङ्गुष्ठकद्वये। तर्जन्यादिक्रमात्+अष्टौ अतिरिक्तम्+ तलद्वये॥36॥ उत्तमाङ्गललाटास्यहृन्नाभौ+अथ गुह्यके। ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात्॥37 विष्णुः+मधुहरः+च+एव त्रिविक्रमकवामनौ। श्रीधरः+अथ हृषीकेशः पद्मनाभः+तथा+एव च॥38॥ दामोदरः केशवः+च नारायणः+ततः परः। माधवः+च+अथ गोविन्दः+ विष्णुम्+ वै व्यापकम्+ न्यसेत्॥39॥ अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ। शिरः शिखरकट्याम्+च जानुपादादिषु न्यसेत्॥40॥ द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकः+तथा। पुरुषः+ धीः+अहङ्कारः+ मनः+चित्तम्+च शब्दकः॥41॥ तथा स्पर्शः+ रसः+ रूपम्+ गन्धः श्रोत्रम्+ त्वचः+तथा। चक्षुः+जिह्वा नासिका च वाक्पाण्यङ्घ्रिः+च पायवः॥42॥ उपस्थः+ भूः+जलम्+तेजः+ वायुः+आकाशम्+एव च। पुरुषम्+ व्यापकम्+ न्यस्य अङ्गुष्ठादौ दश न्यसेत्॥43॥ शेषान् हस्ततले न्यस्य शिरसि+अथ ललाटके। मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ॥44॥ पादे जान्वोः+उपस्थे च हृदये मूर्द्ध्नि च क्रमात्। परः+च पुरुषात्मादौ षड्विंशे पूर्ववत्+परम्॥45॥ सञ्चिन्त्य मण्डले+अब्जे तु प्रकृतिम्+ पूजयेत्+बुधः। पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत्॥46॥ अस्त्रम्+अग्न्यादिकोणेषु वैनतेयादि पूर्ववत्। दिक्पालान्+च विधिः+तु+अन्यः त्रिव्यूहे+अग्निः+च मध्यतः॥47॥ पूर्वादिदिग्बलावासः+ राज्यादिभिः+अलङ्कृतः। कर्णिकायाम्+ नाभसः+च मानसः कर्णिकास्थितः॥48॥ विश्वरूपम्+ सर्वस्थित्यै यजेत्+राज्यजयाय च। सर्वव्यूहैः समायुक्तम्+अङ्गैः+अपि च पञ्चभिः॥49॥ गरुडाद्यैः+तथा+इन्द्राद्यैः सर्वान् कामान्+अवाप्नुयात्। विष्वक्सेनम्+ यजेत्+नाम्ना वै बीजम्+ व्योमसंस्थितम्॥50॥ इत्यादि महापुराणे आग्नेये मन्त्रप्रदर्शनम्+ नाम पञ्चविंशः+अध्यायः॥25॥ ------- षड्विंशः+अध्यायः मुद्रालक्षणकथनम्। नारदः+ उवाच मुद्राणाम्+ लक्षणम्+ वक्ष्ये सान्निध्यादिप्रकारकम्। अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा॥1॥ ऊर्द्ध्वाङ्गुष्ठः+ वाममुष्टिः+दक्षिणाङ्गुष्ठबन्धनम्। सव्यस्य तस्य च+अङ्गुष्ठः+ यस्य च+ऊर्द्ध्वे प्रकीर्त्तितः॥2॥ तिस्रः साधारणाः+ व्यूहे अथ+असाधारणाः+ इमाः। कनिष्ठादिविमोकेन अष्टौ मुद्राः+ यथाक्रमम्॥3॥ अष्टानाम्+ पूर्व्वबीजानाम्+ क्रमशः+तु+अवधारयेत्। अङ्गुष्ठेन कनिष्ठान्तम्+ नामयित्वा+अङ्गुलित्रयम्॥4॥ ऊर्द्ध्वम्+ कृत्वा सम्मुखम्+च बीजाय नवमाय वै। वामहस्तम्+अथ+उत्तानम्+ कृत्वा+अर्द्धम्+ नामयेत्+शनैः॥5॥ वराहस्य स्मृता मुद्रा अङ्गानाम्+च क्रमात्+इमाः। एकैकाम्+ मोचयेत्+ बद्ध्वा वाममुष्टौ तथा+अङ्गुलीम्॥6॥ आकुञ्चयेत् पूर्वमुद्राम्+ दक्षिणे+अपि+एवम्+एव च। ऊर्ध्वाङ्गुष्ठः+ वाममुष्टिः+मुद्रासिद्धिः+ततः+ भवेत्॥7॥ इत्यादि महापुराणे आग्नेये मुद्राप्रदर्शनम्+ नाम षड्विंशः+अध्यायः॥26॥ ------- सप्तविंशः+अध्यायः दीक्षाविधिकथनम्। नारदः+ उवाच वक्ष्ये दीक्षाम्+ सर्वदाम्+च मण्डले+अब्जे हरिम्+ यजेत्। दशम्याम्+उपसंहृत्य यागद्रव्यम्+ समस्तकम्॥1॥ विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम्। सर्षपान्+तु फडन्तेन रक्षोघ्नान् सर्व्वतः क्षिपेत्॥2॥ शक्तिम्+ सर्वात्मिकाम्+ तत्र न्यसेत् प्रासादरूपिणीम्। सर्व्वौषधिम्+ समाहृत्य विकिरान्+अभिमन्त्रयेत्॥3॥ शतवारम्+ शुभे पात्रे वासुदेवेन साधकः। संसाध्य पञ्चगव्यम्+तु पञ्चभिः+मूलमूर्तिभिः॥4॥ नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैः+तेन ताम्+ भुवम्। विकिरान्+वासुदेवेन क्षिपेत्+उत्तानपाणिना॥5॥ त्रिधा पूर्वमुखः+तिष्ठन् ध्यायेत् विष्णुम्+ तथा हृदि। वर्द्धन्या सहिते कुम्भे साङ्गम्+ विष्णुम्+ प्रपूजयेत्॥6॥ शतवारम्+ मन्त्रयित्वा तु+अस्त्रेण+एव च वर्द्धनीम्। अच्छिन्नधारया सिञ्चन् ईशानान्तम्+ नयेत्+च तम्॥7॥ कलशम्+ पृष्ठतः+ नीत्वा स्थापयेत्+विकिरोपरि। संहृत्य विकिरान् दर्ब्भैः कुम्भेशम्+ कर्करीम्+ यजेत्॥8॥ सवस्त्रम्+ पञ्चरत्नाढ्यम्+ स्थण्डिले पूजयेत्+हरिम्। अग्नौ+अपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत्॥9॥ प्रक्षाल्य पुण्डरीकेण विलिप्य+अन्तः सुगन्धिना। उखाम्+आज्येन सम्पूर्य्य गोक्षीरेण तु साधकः॥10॥ आलोक्य वासुदेवेन ततः सङ्कर्षणेन च। तण्डुलान्+आज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते॥11॥ प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेत्+शनैः। पक्वम्+उत्तारयेत् पश्चात्+अनिरुद्धेन देशिकः॥12॥ प्रक्ष्याल्य+आलिप्य तत् कुर्य्यात्+ऊर्ध्वपुण्ड्रम्+ तु भस्मना। नारायणेन पार्श्वेषु चरुम्+एवम्+ सुसंस्कृतम्॥13॥ भागम्+एकम्+ तु देवाय कलशाय द्वितीयकम्। तृतीयेन तु भागेन प्रदद्यात्+आहुतित्रयम्॥14॥ शिष्यैः सह चतुर्थम्+ तु गुरुः+अद्यात्+विशुद्धये। नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम्॥15॥ दन्तकाष्ठम्+ भक्षयित्वा त्यक्त्वा ज्ञात्वा स्वपातकम्। ऐन्द्राग्न्युत्तरकेशानी मुखम्+ पतितम्+उत्तमम्॥16॥ शुभम्+ सिंहशतम्+ हुत्वा आचम्य+अथ प्रविश्य च। पूजागारम्+ न्यसेत्+मन्त्री प्राच्याम्+ विष्णुम्+ प्रदक्षिणम्॥17॥ संसारार्णवमग्नानाम्+ पशूनाम्+ पाशमुक्तये। त्वम्+एव शरणम्+ देव सदा त्वम्+ भक्तवत्सल॥18॥ देवदेव+अनुजानीहि प्राकृतैः पाशबन्धनैः। पाशितान्+मोचयिष्यामि त्वत्प्रसादात् पशून्+इमान्॥19॥ इति विज्ञाप्य देवेशम्+ सम्प्रविश्य पशून्+ततः। धारणाभिः+तु संशोध्य पूर्व्ववत्+ज्वलनादिना॥20॥ संस्कृत्य मूर्त्त्या संयोज्य नेत्रे बद्ध्वा प्रदर्शयेत्। पुष्पपूर्णाञ्जलीन्+तत्र क्षिपेत्+तत्+नाम योजयेत्॥21॥ अमन्त्रम्+अर्च्चनम्+ तत्र पूर्व्ववत् कारयेत् क्रमात्। यस्याम्+ मूर्त्तौ पतेत् पुष्पम्+ तस्य तत्+नाम निर्द्दिशेत्॥22॥ शिखान्तसम्मितम्+ सूत्रम्+ पादाङ्गुष्ठादि षड्गुणम्। कन्यासु कर्त्तितम्+ रक्तम्+ पुनः+तत्+त्रिगुणीकृतम्॥23॥ यस्याम्+ संलीयते विश्वम्+ यतः+ विश्वम्+ प्रसूयते। प्रकृतिम्+ प्रक्रियाभेदैः संस्थिताम्+ तत्र चिन्तयेत्॥24॥ तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया। कृत्वा शरावे तत् सूत्रम्+ कुण्डपार्श्वे निधाय तु॥25॥ ततः+तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत्। सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः॥26॥ तत्र+एकधा पञ्चधा स्यात्+दशद्वादशधा+अपि वा। ज्ञातव्यः सर्व्वभेदेन ग्रथितः+तत्त्वचिन्तकैः॥27॥ अङ्गैः पञ्चभिः+अध्वानम्+ निखिलम्+ विकृतिक्रमात्। तन्मात्रात्मनि संहृत्य मायासूत्रे पशोः+तनौ॥28॥ प्रकृतिः+लिङ्गशक्तिः+च कर्त्ता बुद्धिः+तथा मनः। पञ्चतन्मात्रबुद्ध्याख्यम्+ कर्म्माख्यम्+ भूतपञ्चकम्॥29॥ ध्यायेत्+च द्वादशात्मानम्+ सूत्रे देहे तथा+इच्छया। हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु॥30॥ एकैकम्+ शतहोमेन दत्त्वा पूर्णाहुतिम्+ ततः। शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत्॥31॥ अधिवास्य यथान्यायम्+ भक्तम्+ शिष्यम्+ तु दीक्षयेत्। करणीम्+ कर्त्तरीम्+ वा+अपि रजांसि खटिकाम्+अपि॥32॥ अन्यत्+अपि+उपयोगि स्यात् सर्वम्+ तत्+वायुगोचरे। संस्थाप्य मूलमन्त्रेण परामृष्य+अधिवासयेत्॥33॥ नमः+ भूतेभ्यः+च बलिः कुशे शेते स्मरन् हरिम्। मण्डपम्+ भूषयित्वा+अथ वितानघटलड्डुकैः॥34॥ मण्डले+अथ यजेत्+विष्णुम्+ ततः सन्तर्प्य पावकम्। आहूय दीक्षयेत्+शिष्यान् बद्धपद्मासनस्थितान्॥35॥ सम्प्रोक्ष्य विष्णुम्+ हस्तेन मूर्द्धानम्+ स्पृश्य वै क्रमात्। प्रकृत्यादिविकृत्यन्ताम्+ साधिभूताधिदैवताम्॥36॥ सृष्टिम्+आध्यात्मिकीम्+ कृत्वा हृदि ताम्+ संहरेत् क्रमात्। तन्मात्रभूताम्+ सकलाम्+ जीवेन समताम्+ गताम्॥37॥ ततः सम्प्रार्थ्य कुम्भेशम्+ सूत्रम्+ संहृत्य देशिकः। अग्नेः समीपम्+आगत्य पार्श्वे तम्+ सन्निवेश्य तु॥38॥ मूलमन्त्रेण सृष्टीशम्+आहुतीनाम्+ शतेन तम्। उदासीनम्+अथ+असाद्य पूर्णाहुत्या च देशिकः॥39॥ शुक्लम्+ रजः समादाय मूलेन शतमन्त्रितम्। सन्ताड्य हृदयम्+तेन हुंफट्कारान्तसंयुतैः॥40॥ वियोगपदसंयुक्तैः+बीजैः पादादिभिः क्रमात्। पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्+ततः॥41॥ वह्नौ+अखिलतत्त्वानाम्+आलये व्याहृते हरौ। नीयमानम्+ क्रमात्+सर्वम्+ तत्र+अध्वानम्+ स्मरेत्+ बुधः॥42॥ ताडनेन वियोज्य+एवम्+ आदाय+आपाद्य शाम्यताम्। प्रकृत्या+आहृत्य जुहुयात्+यथा+उक्ते जातवेदसि॥43॥ गर्भाधानम्+ जातकर्म भोगम्+च+एव लयम्+तथा। हुत्वा+अष्टौ तत्र तत्र+एव ततः शुद्धिम्+तु होमयेत्॥44॥ शुद्धम्+ तत्त्वम्+ समुद्धृत्य पूर्णाहुत्या तु देशिकः। सन्नयेत्+हि+ परे तत्त्वे यावत्+अव्याहृतम्+ क्रमात्॥45॥ तत् परम्+ ज्ञानयोगेन विलाप्य परमात्मनि। विमुक्तबन्धनम्+ जीवम्+ परस्मिन्+अव्यये पदे॥46॥ निवृत्तम्+ परमानन्दे शुद्धे बुद्धे स्मरेत्+बुधः। दद्यात् पूर्णाहुतिम्+ पश्चात्+एवम्+ दीक्षा समाप्यते॥47॥ प्रयोगमन्त्रान् वक्ष्यामि यैः+दीक्षा होमसंलयः। ओम्+ यम्+ भूतानि विशुद्धम्+ हुम्+ फट्। अनेन ताडनम्+ कुर्यात्+वियोजनम्+इह द्वयम्॥48॥ ओम्+ यम्+ भूतानि+आपातये+अहम्। आदानम्+ कृत्वा च+अनेन प्रकृत्या योजनम्+ शृणु। ओम्+ यम्+ भूतानि पुंश्चाहो। होममन्त्रम्+ प्रवक्ष्यामि ततः पूर्णाहुतेः+मनुम्॥49॥ ओम्+ भूतानि संहर स्वाहा। ओम्+ अम्+ ओम्+ नमः+ भगवते वासुदेवाय वौषट्। पूर्णाहुत्यनन्तरे तु तत्+वै शिष्यम्+तु साधयेत्। एवम्+ तत्त्वानि सर्वाणि क्रमात् संशोधयेत्+ बुधः॥50॥ नमः+अन्तेन स्वबीजेन ताडनादिपुरःसरम्। ओम्+ राम्+ कर्म्मेन्द्रियाणि। ओम्+ देम्+ बुद्धीन्द्रियाणि। यम्+ बीजेन समानम्+तु ताडनादिप्रयोगकम्॥51॥ ओम्+ सुम्+ गन्धतन्मात्रे वियुङ्क्ष्व हुम्+ फट्। ओम्+ सम्+पाहि+ हाम् ओम्+ खम्+ खम्+ क्षम् प्रकृत्या॥ ओम्+ सुम्+ हुम्+ गन्धतन्मात्रे संहर स्वाहा। ततः पूर्णाहुतिः+च+एवम्+उत्तरेषु प्रयुज्यते। ओम्+ राम्+ रसतन्मात्रे। ओम्+ भेम्+ रूपतन्मात्रे। ओम्+ रम्+ स्पर्शतन्मात्रे। ओम् एम्+ शब्दतन्मात्रे। ओम्+ भम्+ नमः। ओम्+ सोम् अहङ्कारः। ओम्+ नम्+ बुद्धौ। ओम् ओम्+ ओम्+ प्रकृतौ। एकमूर्त्तौ+अयम्+ प्रोक्तः+ दीक्षायोगः समासतः। एवम्+एव प्रयोगः+तु नवव्यूहादिके स्मृतः॥52॥ दग्ध्वा परस्मिन् सन्दध्यात्+निर्वाणे प्रकृतिम्+नरः। अविकारे समादध्यात्+ईश्वरे प्रकृतिम्+नरः॥53॥ शोधयित्वा+अथ भूतानि कर्म्माङ्गानि विशोधयेत्। बुद्ध्याख्यानि+अथ तन्मात्रमनोज्ञानम्+अहङ्कृतिम्॥54॥ लिङ्गात्मानम्+ विशोध्य+अन्ते प्रकृतिम्+ शोधयेत् पुनः। पुरुषम्+ प्राकृतम्+ शुद्धम्+ईश्वरे धाम्नि संस्थितम्॥55॥ स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदम्। ध्यायन् पूर्णाहुतिम्+ दद्यात्+दीक्षा+इयम्+ तु+अधिकारिणी॥56॥ अङ्गैः+आराध्य मन्त्रस्य नीत्वा तत्त्वगणम्+ समम्। क्रमात्+एवम्+ विशोध्य+अन्ते सर्वसिद्धिसमन्वितम्॥57॥ ध्यायन् पूर्णाहुतिम्+ दद्यात्+दीक्षा+इयम्+ साधके स्मृता। द्रव्यस्य वा न सम्पत्तिः+अशक्तिः+वा+आत्मनः+ यदि॥58॥ इष्ट्वा देवम्+ यथा पूर्वम्+ सर्वोपकरणान्वितम्। सद्यः+अधिवास्य द्वादश्याम्+ दीक्षयेत्+देशिकोत्तमः॥59॥ भक्तः+ विनीतः शारीरैः+गुणैः सर्वैः समन्वितः। शिष्यः+ न+अतिधनी यः+तु स्थण्डिले+अभ्यर्च्च्य दीक्षयेत्॥60॥ अध्वानम्+ निखिलम्+ दैवम्+ भौतम्+ वा+आध्यात्मिकीकृतम्। सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः॥61॥ अष्टाष्टाहुतिभिः पूर्वम्+ क्रमात् सन्तर्प्य सृष्टिमान्। स्वमन्त्रैः+वासुदेवादीन् जननादीन् विसर्जयेत्॥62॥ होमेन शोधयेत् पश्चात्+संहारक्रमयोगतः। यानि सूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः॥63॥ शिष्यदेहात्+समाहृत्य क्रमात्+तत्त्वानि शोधयेत्। अग्नौ प्राकृतिके विष्णौ लयम्+ नीत्वा+आधिदैविके॥64॥ शुद्धम्+ तत्त्वम्+अशुद्धेन पूर्णाहुत्या तु साधयेत्। शिष्ये प्रकृतिम्+आपन्ने दग्ध्वा प्राकृतिकान् गुणान्॥65॥ मोचयेत्+अधिकारे वा नियुञ्ज्यात्+देशिकः शिशून्। अथ+अन्याम्+ शक्तिदीक्षाम्+ वा कुर्य्यात् भावे स्थितः+ गुरुः॥66॥ भक्त्या सम्प्रतिपन्नानाम्+ यतीनाम्+ निर्द्धनस्य च। सम्पूज्य स्थण्डिले विष्णुम्+ पार्श्वस्थम्+ स्थाप्य पुत्रकम्॥67॥ देवताभिमुखः शिष्यः+तिर्यगास्यः स्वयम्+ स्थितः। अध्वानम्+ निखिलम्+ ध्यात्वा पर्वभिः स्वैः+विकल्पितम्॥68॥ शिष्यदेहे तथा देवम्+आधिदैविकयाचनम्। ध्यानयोगेन सञ्चिन्त्य पूर्ववत्+ताडनादिना॥69॥ क्रमात्+तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ। ताडनेन वियोज्य+अथ गृहीत्वा+आत्मनि तत्परः॥70॥ देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः। आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु॥71॥ शोधयेत्+ध्यानयोगेन सर्वतः+ ज्ञानमुद्रया। शुद्धेषु सर्वतत्त्वेषु प्रधाने च+ईश्वरे स्थिते॥72॥ दग्ध्वा निर्वापयेत्+शिष्यान् पदे च+ऐशे नियोजयेत्। निनयेत् सिद्धिमार्गे वा साधकम्+ देशिकोत्तमः॥73॥ एवम्+एव+अधिकारस्थः+ गृही कर्म्मणि+अतन्द्रितः। आत्मानम्+ शोधयन्+तिष्ठेत्+यावत्+रागक्षयः+ भवेत्॥74॥ क्षीणरागम्+अथ+आत्मानम्+ ज्ञात्वा संशुद्धकिल्विषः। आरोप्य पुत्रे शिष्ये वा हि+अधिकारम्+तु संयमी॥75॥ दग्ध्वा मायामयम्+ पाशम्+ प्रव्रज्य स्वात्मनि स्थितः। शरीरपातम्+आकाङ्क्षन्+आसीत+अव्यक्तलिङ्गवान्॥76॥ इत्यादि महापुराणे आग्नेये सर्वदीक्षाकथनम्+ नाम सप्तविंशः+अध्यायः॥27॥ ---- अष्टाविंशः+अध्यायः अभिषेकविधानम्। नारदः+ उवाच अभिषेकम्+ प्रवक्ष्यामि यथा+आचार्य्यः+तु पुत्रकः। सिद्धिभाक् साधकः+ येन रोगी रोगात्+विमुच्यते॥1॥ राज्यम्+ राजा सुतम्+ स्त्रीम्+च प्राप्नुयात्+मलनाशनम्। मूर्त्तिकुम्भान् सुरत्नाढ्यः मध्यपूर्वादितः+ न्यसेत्॥2॥ सहस्रावर्त्तितान् कुर्य्यात्+अथवा शतवर्त्तितान्। मण्डपे मण्डले विष्णुम्+ प्राच्यैशान्योः+च पीठके॥3॥ निवेश्य शकलीकृत्य पुत्रकम्+ साधकादिकम्। अभिषेकम्+ समभ्यर्च्च्य कुर्य्यात्+गीतादिपूर्वकम्॥4॥ दद्यात्+च योगपीठादीन्+तु+अनुग्राह्याः+त्वया नराः। गुरुः+च समयान् ब्रूयात्+ गुरुः शिष्यः+अथ सर्वभाक्॥5॥ इत्यादि महापुराणे आग्नेये आचार्य्याभिषेकः+ नाम अष्टाविंशः+अध्यायः॥28॥ -------- ऊनत्रिंशः+अध्यायः सर्वतोभद्रमण्डलकथनम्। नारदः+ उवाच साधकः साधयेत्+मन्त्रम्+ देवतायतनादिके। शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिम्+ईश्वरम्॥1॥ चतुरस्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत्। रसबाणाक्षिकोष्ठेषु सर्व्वतोभद्रम्+आलिखेत्॥2॥ षट्त्रिंशत्कोष्ठकैः पद्मम्+ पीठम्+ पङ्क्त्या बहिः+भवेत्। द्वाभ्याम्+तु वीथिका तस्मात्+ द्वाभ्याम्+ द्वाराणि दिक्षु च॥3॥ वर्त्तुलम्+ भ्रामयित्वा तु पद्मक्षेत्रम्+ पुरा+उदितम्। पद्मार्द्धे भ्रामयित्वा तु भागम्+ द्वादशमम्+ बहिः॥4॥ विभज्य भ्रामयेत्+शेषम्+ चतुःक्षेत्रम्+तु वर्त्तुलम्। प्रथमम्+ कर्णिकाक्षेत्रम्+ केशराणाम्+ द्वितीयकम्॥5॥ तृतीयम्+ दलसन्धीनाम्+ दलाग्राणाम्+ चतुर्थकम्। प्रसार्य कोणसूत्राणि कोणदिक्+मध्यमम्+ततः॥6॥ निधाय केशराग्रे तु दलसन्धीन्+तु लाञ्छयेत्। पातयित्वा+अथ सूत्राणि तत्र पत्राष्टकम्+ लिखेत्॥7॥ दलसन्ध्यन्तरालम्+तु मानम्+ मध्ये निधाय तु। दलाग्रम्+ भ्रामयेत्+तेन तदग्रम्+ तदनन्तरम्॥8॥ तदन्तरालम्+ तत्पार्श्वे कृत्वा बाह्यक्रमेण च। केशरे तु लिखेत् द्वौ द्वौ दलमध्ये ततः पुनः॥9॥ पद्मलक्ष्म+एतत् सामान्यम्+ द्विषट्कदलम्+उच्यते। कर्णिकार्द्धेन मानेन प्राक्संस्थम्+ भ्रामयेत् क्रमात्॥10॥ तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षट्+ भवन्ति हि। एवम्+ द्वादश मत्स्याः स्युः+द्विषट्कदलकम्+च तैः॥11॥ पञ्चपत्राभिसिद्ध्यर्थम्+ मत्स्यम्+ कृत्वा+एवम्+अब्जकम्। व्योमरेखाबहिः पीठम्+तत्र कोष्ठानि मार्जयेत्॥12॥ त्रीणि कोणेषु पादार्थम्+ द्विद्विकानि+अपराणि तु। चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्ति+उत॥13॥ ततः पङ्क्तिद्वयम्+ दिक्षु वीथ्यर्थम्+तु विलोपयेत्। द्वाराणि+आशासु कुर्वीत चत्वारि चतसृषु+अपि॥14॥ द्वाराणाम्+ पार्श्वतः शोभा अष्टौ कुर्यात्+विचक्षणः। तत्पार्श्वे+ उपशोभाः+तु तावत्यः परिकीर्त्तिताः॥15॥ समीपे+ उपशोभानाम्+ कोणाः+तु परिकीर्त्तिताः। चतुर्दिक्षु ततः+ द्वे द्वे चिन्तयेत्+मध्यकोष्ठकैः॥16॥ चत्वारि बाह्यतः+ मृज्यात्+एकैकम्+ पार्श्वयोः+अपि। शोभार्थम्+ पार्श्वयोः+त्रीणि त्रीणि लुम्पेत्+दलस्य तु॥17॥ तद्वत्+विपर्यये कुर्य्यात्+उपशोभाम्+ ततः परम्। कोणस्य+अन्तः+बहिः+त्रीणि चिन्तयेत्+द्विः+विभेदतः॥18॥ एवम्+ षोडशकोष्ठम्+ स्यात्+एवम्+अन्यत्+तु मण्डलम्। द्विषट्कभागे षट्त्रिंशत्+पदम्+ पद्मम्+तु वीथिका॥19॥ एका पङ्क्तिः पराभ्याम्+ तु द्वारशोभादि पूर्ववत्। द्वादशाङ्गुलिभिः पद्मम्+एकहस्ते तु मण्डले॥20॥ द्विहस्ते हस्तमात्रम्+ स्यात्+वृद्ध्या द्वारेण वा+आचरेत्। अपीठम्+चतुरस्रम्+ स्यात्+विकरम्+चक्रपङ्कजम्॥21॥ पद्मार्द्धम्+ नवभिः प्रोक्तम्+ नाभिः+तु तिसृभिः स्मृता। अष्टाभिः+द्वारकान् कुर्य्यात्+नेमिम्+तु चतुरङ्गुलैः॥22॥ त्रिधा विभज्य च क्षेत्रम्+अन्तः+द्वाभ्याम्+अथ+अङ्कयेत्। पञ्चान्तस्वरसिद्ध्यर्थम्+ तेषु+आस्फाल्य लिखेत्+अरान्॥23॥ इन्दीवरदलाकारान्+अथवा मातुलुङ्गवत्। पद्मपत्रायतान्+वा+अपि लिखेत्+इच्छानुरूपतः॥24॥ भ्रामयित्वा बहिः+नेमौ+अरसन्ध्यन्तरे स्थितः। भ्रामयेत्+अरमूलम्+तु सन्धिमध्ये व्यवस्थितः॥25॥ अरमध्ये स्थितः+ मध्यम्+अरणिम्+ भ्रामयेत् समम्। एवम्+ सिद्ध्यन्ति+अराः सम्यक् मातुलिङ्गनिभाः समाः॥26॥ विभज्य सप्तधा क्षेत्रम्+ चतुर्द्दशकरम्+ समम्। द्विधा कृते शतम्+ हि+अत्र षण्नवत्यधिकानि तु॥27॥ कोष्ठकानि चतुर्भिः+तैः+मध्ये भद्रम्+ समालिखेत्। परितः+ विसृजेत्+वीथ्यै तथा दिक्षु समालिखेत्॥28॥ कमलानि पुनः+वीथ्यै परितः परिमृज्य तु। द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थम्+ दिक्षु लोपयेत्॥29॥ चत्वारि बाह्यतः पश्चात्+त्रीणि त्रीणि तु लोपयेत्। ग्रीवापार्श्वे बहिः+तु+एका शोभा सा परिकीर्त्तिता॥30॥ विभज्य बाह्यकोणेषु सप्तान्तः+त्रीणि मार्जयेत्। मण्डलम्+ नवभागम्+ स्यात्+नवव्यूहम्+ हरिम्+ यजेत्॥31॥ पञ्चविंशतिकव्यूहम्+ मण्डलम्+ विश्वरूपगम्। द्वात्रिंशद्धस्तकम्+ क्षेत्रम्+ भक्तम्+ द्वात्रिंशता समम्॥32॥ एवम्+ कृते चतुर्विंशत्यधिकम्+तु सहस्रकम्। कोष्ठकानाम्+ समुद्दिष्टम्+ मध्ये षोडशकोष्ठकैः॥33॥ भद्रकम्+ परिलिख्य+अथ पार्श्वे पङ्क्तिम्+ विमृज्य तु। ततः षोडशभिः कोष्ठैः+दिक्षु भद्राष्टकम्+ लिखेत्॥34॥ ततः+अपि पङ्क्तिम्+ सम्मृज्य तद्वत् षोडशभद्रकम्। लिखित्वा परितः पङ्क्तिम्+ विमृज्य+अथ प्रकल्पयेत्॥35॥ द्वारद्वादशकम्+ दिक्षु त्रीणि त्रीणि यथाक्रमम्। षड्भिः परिलुप्य+अन्तः+मध्ये चत्वारि पार्श्वयोः॥36॥ चत्वारि+अन्तः+बहिः+द्वे तु शोभार्थम्+ परिमृज्य तु। उपद्वारप्रसिद्ध्यर्थम्+ त्रीणि+अन्तः पञ्च बाह्यतः॥37॥ परिमृज्य तथा शोभाम्+ पूर्ववत् परिकल्पयेत्। बहिः कोणेषु सप्त+अन्तः+त्रीणि कोष्ठानि मार्जयेत्॥38॥ पञ्चविंशतिकव्यूहे परम्+ ब्रह्म यजेत् कजे। मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्॥39॥ वराहम्+ पूजयित्वा च पूर्वपद्मे ततः क्रमात्। व्यूहान् सम्पूजयेत्+तावत् यावत् षड्विंशमः+ भवेत्॥40॥ यथा+उक्तम्+ व्यूहम्+अखिलम्+एकस्मिन् पङ्कजे क्रमात्। यष्टव्यम्+इति यत्नेन प्रचेताः+ मन्यते+अध्वरम्॥41॥ सत्यः+तु मूर्त्तिभेदेन विभक्तम्+ मन्यते+अच्युतम्। चत्वारिंशत् करम्+ क्षेत्रम्+ हि+उत्तरम्+ विभजेत् क्रमात्॥42॥ एकैकम्+ सप्तधा भूयः+तथा+एव+एकम्+ द्विधा पुनः। चतुःषष्ट्युत्तरम्+ सप्तशतानि+एकम्+ सहस्रकम्॥43॥ कोष्ठकानाम्+ भद्रकम्+च मध्ये षोडशकोष्ठकैः। पार्श्वे वीथीम्+ ततः+च+अष्टभद्राणि+अथ च वीथिका॥44॥ षोडशाब्जानि+अथो वीथी चतुर्विंशतिपङ्कजम्। वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजानि+अथ॥45॥ चत्वारिंशत्+ततः+ वीथी शेषपङ्क्तित्रयेण च। द्वारशोभोपशोभाः स्युः+दिक्षु मध्ये विलोप्य च॥46॥ द्विचतुः षड्द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत्। पञ्च त्रीणि+एककम्+ बाह्ये शोभा+उपद्वारसिद्धये॥47॥ द्वाराणाम्+ पार्श्वयोः+अन्तः षट्+ वा चत्वारि मध्यतः। द्वे द्वे लुम्पेत्+एवम्+एव षट्+ भवन्ति+उपशोभिकाः॥48॥ एकस्याम्+ दिशि सङ्ख्याः स्युः चतस्रः परिसङ्ख्यया॥49॥ एकैकस्याम्+ दिशि त्रीणि द्वाराणि+अपि भवन्ति+उत। पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत्। कोष्ठकानि भवेत्+एवम्+ मर्त्येष्ट्यम्+ मण्डलम्+ शुभम्॥50॥ इत्यादि महापुराणे आग्नेये मण्डलादिलक्षणम्+ नाम ऊनत्रिंशः+अध्यायः॥29॥ ------ त्रिंशः+अध्यायः मण्डलविधिः। नारदः+ उवाच मध्ये पद्मे यजेत्+ब्रह्म साङ्गम्+ पूर्वे+अब्जनाभकम्। आग्नेये+अब्जे च प्रकृतिम्+ याम्ये+अब्जे पुरुषम्+ यजेत्॥1॥ पुरुषात्+दक्षिणे वह्निम्+ नैर्ऋते वारुणे+अनिलम्। आदित्यम्+ऐन्दवे पद्मे ऋग्यजुः+च+ऐशपद्मके॥2॥ इन्द्रादीन्+च द्वितीयायाम्+ पद्मे षोडशके तथा। सामाथर्वाणम्+आकाशम्+ वायुम्+ तेजः+तथा जलम्॥3॥ पृथिवीम्+च मनः+च+एव श्रोत्रम्+ त्वक् चक्षुः+अर्च्चयेत्। रसनाम्+च तथा घ्राणम्+ भूः+भुवः+च+एव षोडशम्॥4॥ महः+जनः+तपः सत्यम्+ तथा+अग्निष्टोमम्+एव च। अत्यग्निष्टोमकम्+ च+उक्थम्+ षोडशीम्+ वाजपेयकम्॥5॥ अतिरात्रम्+च सम्पूज्य तथा+आप्तोर्यामम्+अर्च्चयेत्। मनः+ बुद्धिम्+अहङ्कारम्+ शब्दम्+ स्पर्शम्+च रूपकम्॥6॥ रसम्+ गन्धम्+च पद्मेषु चतुर्विंशतिषु क्रमात्। जीवम्+ मनोधिपम्+च+अहम्+ प्रकृतिम्+ शब्दमात्रकम्॥7॥ वासुदेवादिमूर्त्तीः+च तथा च+एव दशात्मकम्। मनः श्रोत्रम्+ त्वचम्+ प्रार्च्च्य चक्षुः+च रसनम्+ तथा॥8॥ घ्राणम्+ वाक्पाणिपादम्+च द्वात्रिंशद्वारिजेषु+इमान्। चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः॥9॥ पायूपस्थौ च सम्पूज्य मासानाम्+ द्वादशाधिपान्। पुरुषोत्तमादिषड्विंशान् बाह्यावरणके यजेत्॥10॥ चक्राब्जे तेषु सम्पूज्याः+ मासानाम्+ पतयः क्रमात्। अष्टौ प्रकृतयः षट्+ वा पञ्च+अथ चतुरः+अपरे॥11॥ रजः पातम्+ ततः कुर्य्यात्+लिखिते मण्डले शृणु। कर्णिका पीतवर्णा स्यात्+रेखाः सर्वाः सिताः समाः॥12॥ द्विहस्ते+अङ्गुष्ठमात्राः स्युः+हस्ते च+अर्द्धसमाः सिताः। पद्मम्+ शुक्लेन सन्धीन्+तु कृष्णेन श्यामतः+अथवा॥13॥ केशराः+ रक्तपीताः स्युः कोणान् रक्तेन पूरयेत्। भूषयेत्+योगपीठम्+तु यथा+इष्टम्+ सार्ववर्णिकैः॥14॥ लतावितानपत्राद्यैः+वीथिकाम्+उपशोभयेत्। पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः॥15॥ उपशोभाम्+च नीलेन कोणशङ्खान्+च वै सितान्। भद्रके पूरणम्+ प्रोक्तम्+एवम्+अन्येषु पूरणम्॥17॥ त्रिकोणम्+ सितरक्तेन कृष्णेन च विभूषयेत्। द्विकोणम्+ रक्तपीताभ्याम्+ नाभिम्+ कृष्णेन चक्रके॥17॥ अरकान् पीतरक्ताभिः श्यामान् नेमिम्+तु रक्ततः। सितश्यामारुणाः कृष्णाः पीताः रेखाः+तु बाह्यतः॥18॥ शालिपिष्टादि शुक्लम्+ स्यात्+रक्तम्+ कौसुम्भकादिकम्। हरिद्रया च हारिद्रम्+ कृष्णम्+ स्यात्+दग्धधान्यतः॥19॥ शमीपत्रादिकैः श्यामम्+ बीजानाम्+ लक्षजाप्यतः। चतुर्लक्षैः+तु मन्त्राणाम्+ विद्यानाम्+ लक्षसाधनम्॥20॥ अयुतम्+ बुद्धविद्यानाम्+ स्तोत्राणाम्+च सहस्रकम्। पूर्वम्+एव+अथ लक्षेण मन्त्रशुद्धिः+तथा+आत्मनः॥21॥ तथा+अपरेण लक्षेण मन्त्रः क्षेत्रीकृतः+ भवेत्। पूर्वम्+एव+असमः+ होमः+ बीजानाम्+ सम्प्रकीर्तितः॥22॥ पूर्वसेवा दशांशेन मन्त्रादीनाम्+ प्रकीर्त्तिता। पुरश्चर्य्या तु मन्त्रेण मासिकम्+ व्रतम्+आचरेत्॥23॥ भुवि न्यसेत्+वामपादम्+ न गृह्णीयात् प्रतिग्रहम्। एवम्+ द्वित्रिगुणेन+एव मध्यमोत्तमसिद्धयः॥24॥ मन्त्रध्यानम्+ प्रवक्ष्यामि येन स्यात्+मन्त्रजम्+ फलम्। स्थूलम्+ शब्दमयम्+ रूपम्+ विग्रहम्+ बाह्यम्+इष्यते॥25॥ सूक्ष्मम्+ ज्योतिर्म्मयम्+ रूपम्+ हार्द्दम्+ चिन्तामयम्+ भवेत्। चिन्तया रहितम्+ यत्+तु तत् परम्+ परिकीर्त्तितम्॥27॥ वराहसिंहशक्तीनाम्+ स्थूलरूपम्+ प्रधानतः। चिन्तया रहितम्+ रूपम्+ वासुदेवस्य कीर्त्तितम्॥27॥ इतरेषाम्+ स्मृतम्+ रूपम्+ हार्द्दम्+ चिन्तामयम्+ सदा। स्थूलम्+ वैराजम्+आख्यातम्+ सूक्ष्मम्+ वै लिङ्गितम्+ भवेत्॥28॥ चिन्तया रहितम्+ रूपम्+ऐश्वरम्+ परिकीर्त्तितम्। हृत्पुण्डरीकनिलयम्+चैतन्यम्+ ज्योतिः+अव्ययम्॥29॥ बीजम्+ बीजात्मकम्+ ध्यायेत् कदम्बकुसुमाकृतिम्। कुम्भान्तरगतः+ दीपः+ निरुद्धप्रसवः+ यथा॥30॥ संहतः केवलः+तिष्ठेत्+एवम्+ मन्त्रेश्वरः+ हृदि। अनेकशुषिरे कुम्भे तावन्मात्राः+ गभस्तयः॥31॥ प्रसरन्ति बहिः+तद्वत्+नाडीभिः+बीजरश्मयः। अथ+अवभासतः+ दैवीम्+आत्मीकृत्य तनुम्+ स्थिताः॥32॥ हृदयात् प्रस्थिताः+ नाड्यः+ दर्शनेन्द्रियगोचराः। अग्नीषोमात्मके तासाम्+ नाड्यौ नासाग्रसंस्थिते॥33॥ सम्यक्+गुह्येन योगेन जित्वा देहसमीरणम्। जपध्यानरतः+ मन्त्री मन्त्रलक्षणम्+अश्नुते॥34॥ संशुद्धभूततन्मात्रः सकामः+ योगम्+अभ्यसन्। अणिमादिम्+अवाप्नोति विरक्तः प्रविलङ्घ्य च। देवात्मके भूतमात्रान्+मुच्यते+ च+इन्द्रियग्रहात्॥35॥ इत्यादि महापुराणे आग्नेये मण्डलादिवर्णनम्+ नाम त्रिंशः+अध्यायः॥30॥ ---- एकत्रिंशः+अध्यायः मार्जनविधानम्। अग्निः+उवाच रक्षाम्+ स्वस्य परेषाम्+च वक्ष्ये ताम्+ मार्जनाह्वयाम्। यया विमुच्यते दुःखैः सुखम्+च प्राप्नुयात्+नरः॥1॥ ओम्+ नमः परमार्थाय पुरुषाय महात्मने। अरूपबहुरूपाय व्यापिने परमात्मने॥2॥ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च। नमस्कृत्य प्रवक्ष्यामि यत् तत्+सिध्यतु मे वचः॥3॥ वराहाय नृसिंहाय वामनाय महामुने। नमस्कृत्य प्रवक्ष्यामि यत्+तत्+सिध्यतु मे वचः॥4॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च। नमस्कृत्य प्रवक्ष्यामि यत्+तत् सिध्यतु मे वचः॥5॥ वराह नरसिंहेश वामनेश त्रिविक्रम। हयग्रीवेश सर्वेश हृषीकेश हर+अशुभम्॥6॥ अपराजितचक्राद्यैः+चतुर्भिः परमायुधैः। अखण्डितानुभावैः+त्वम्+ सर्वदुष्टहरः+ भव॥7॥ हर+अमुकस्य दुरितम्+ सर्वम्+च कुशलम्+ कुरु। मृत्युबन्धार्त्तिभयदम्+ दुरितस्य च यत् फलम्॥8॥ पराभिध्यानसहितैः प्रयुक्तम्+च+आभिचारकम्। गदस्पर्शमहारोगप्रयोगम्+ जरया जर॥9॥ ओम्+ नमः+ वासुदेवाय नमः कृष्णाय खड्गिने। नमः पुष्करनेत्राय केशवाय+आदिचक्रिणे॥10॥ नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे। महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे॥11॥ दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्त्तिमते नमः। महायज्ञवराहाय शेषभोगाङ्कशायिने॥12॥ तप्तहाटककेशाग्र ज्वलत्पावकलोचन। वज्राधिकनखस्पर्श दिव्यसिंह नमः+अस्तु ते॥13॥ काश्यपाय+अतिह्रस्वाय ऋग्यजुःसामभूषित। तुभ्यम्+ वामनरूपाय+आक्रमते गाम्+ नमः+ नमः॥14॥ वराह+अशेषदुष्टानि सर्वपापफलानि वै। मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्+फलम्॥15॥ नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल। भञ्ज भञ्ज निनादेन दुष्टानि+अस्य+आर्तिनाशन॥16॥ ऋग्यजुःसामगर्भाभिः+वाग्भिः+वामनरूपधृक्। प्रशमम्+ सर्वदुःखानि नयतु+अस्य जनार्द्दनः॥17॥ ऐकाहिकम्+ द्व्याहिकम्+च तथा त्रिदिवसम्+ ज्वरम्। चातुर्थकम्+तथा+अत्युग्रम्+तथा+एव सततज्वरम्॥18॥ दोषोत्थम्+ सन्निपातोत्थम्+ तथा+एव+आगन्तुकम्+ ज्वरम्। शमम्+ नय+आशु गोविन्द छिन्धि छिन्धि+अस्य वेदनाम्॥19॥ नेत्रदुःखम्+ शिरोदुःखम्+ दुःखम्+च+उदरसम्भवम्। अन्तःश्वासम्+अतिश्वासम्+ परितापम्+ सवेपथुम्॥20॥ गुदघ्राणाङ्घ्रिरोगान्+च कुष्ठरोगान्+तथा क्षयम्। कामलादीन्+तथा रोगान् प्रमेहान्+च+अतिदारुणान्॥21॥ भगन्दरातिसारान्+च मुखरोगान्+च वल्गुलीम्। अश्मरीम्+ मूत्रकृच्छ्रान्+च रोगान्+अन्यान्+च दारुणान्॥22॥ ये वातप्रभवाः+ रोगाः+ ये च पित्तसमुद्भवाः। कफोद्भवाः+च ये केचित् ये च+अन्ये सान्निपातिकाः॥23॥ आगन्तुकाः+च ये रोगाः+ लूताः+ विस्फोटकादयः। ते सर्वे प्रशमम्+ यान्तु वासुदेवापमार्जिताः॥24॥ विलयम्+ यान्तु ते सर्वे विष्णोः+उच्चारणेन च। क्षयम्+ गच्छन्तु च+अशेषाः+ते चक्राभिहताः हरेः॥25॥ अच्युतानन्तगोविन्दनामोच्चारणभीषिताः। नश्यन्ति सकलाः+ रोगाः सत्यम्+ सत्यम्+ वदामि+अहम्॥26॥ स्थावरम्+ जङ्गमम्+ वा+अपि कृत्रिमम्+ च+अपि यत्+विषम्। दन्तोद्भवम्+ नखभवम्+आकाशप्रभवम्+ विषम्॥27॥ लूतादिप्रभवम्+ यत्+च विषम्+अन्यत्+तु दुःखदम्। शमम्+ नयतु तत् सर्वम्+ कीर्त्तितः+अस्य जनार्द्दनः॥28॥ ग्रहान् प्रेतग्रहान्+च+अपि तथा वै डाकिनीग्रहान्। वेतालान्+च पिशाचान्+च गन्धर्वान् यक्षराक्षसान्॥29॥ शकुनीपूतनाद्याः+च तथा वैनायकान् ग्रहन्। मुखमण्डीम्+ तथा क्रूराम्+ रेवतीम्+ वृद्धरेवतीम्॥30॥ वृद्धकाख्यान् ग्रहान्+च+उग्रान्+तथा मातृग्रहान्+अपि। बालस्य विष्णोः+चरितम्+ हन्तु बालग्रहान्‌+इमान्॥31॥ वृद्धाः+च ये ग्रहाः केचित्+ये च बालग्रहाः क्वचित्। नरसिंहस्य ते दृष्ट्या दग्धा ये च+अपि यौवने॥32॥ सदा करालवदनः+ नरसिंहः+ महाबलः। ग्रहान्+अशेषान्+निःशेषान् करोतु जगतः+ हितः॥33॥ नरसिंह महासिंह ज्वालामालोज्ज्वलानन। ग्रहान्+अशेषान् सर्वेश खाद खाद+अग्निलोचन॥34॥ ये रोगाः+ ये महोत्पाताः+ यत्+विषम्+ ये महाग्रहाः। यानि च क्रूरभूतानि ग्रहपीडाः+च दारुणाः॥35॥ शस्त्रक्षतेषु ये दोषाः+ ज्वालागर्द्दभकादयः। तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः॥36॥ किञ्चित्+रूपम्+ समास्थाय वासुदेव+अस्य नाशय॥37॥ क्षिप्त्वा सुदर्शनम्+चक्रम्+ ज्वालामालातिभीषणम्। सर्वदुष्टोपशमनम्+ कुरु देववर+अच्युत॥38॥ सुदर्शन महाज्वाल छिन्धि छिन्धि महारव। सर्व्वदुष्टानि रक्षांसि क्षयम्+ यान्तु विभीषण॥39॥ प्राच्याम्+ प्रतीच्याम्+ च दिशि दक्षिणोत्तरतः+तथा। रक्षाम्+करोत् सर्वात्मा नरसिंहः सुगर्ज्जितः॥40॥ दिवि भुवि+अन्तरीक्षे च पृष्ठतः पार्श्वतः+अग्रतः। रक्षाम्+करोतु भगवान् बहुरूपी जनार्द्दनः॥41॥ यथा विष्णुः+जगत्+सर्वम्+ सदेवासुरमानुषम्। तेन सत्येन दुष्टानि समम्+अस्य व्रजन्तु वै॥42॥ यथा विष्णौ स्मृते सद्यः सङ्क्षयम्+ यान्ति पातकाः। सत्येन तेन सकलम्+ दुष्टम्+अस्य प्रशाम्यतु॥43॥ परमात्मा यथा विष्णुः+वेदान्तेषु च गीयते। तेन सत्येन सकलम्+ दुष्टम्+अस्य प्रशाम्यतु॥44॥ यथा यज्ञेश्वरः+ विष्णुः+देवेषु+अपि हि गीयते। सत्येन तेन सकलम्+ यत्+मया+उक्तम्+ तथा+अस्तु तत्॥45॥ शान्तिः+अस्तु शिवम्+च+अस्तु दुष्टम्+अस्य प्रशाम्यतु। वासुदेवशरीरोत्थैः कुशैः+निर्म्मथितम्+ मया॥46॥ अपमार्जतु गोविन्दः+ नरः+ नारायणः+तथा। तथा+अस्तु सर्वदुःखानाम्+ प्रशमः+ जपनात्+हरेः॥47। अपमार्जनकम्+ शस्त्रम्+ सर्वरोगादिवारणम्। अहम्+ हरिः कुशः+ विष्णुः+हताः+ रोगाः+ मया तव॥48॥ इत्यादि महापुराणे आग्नेये कुशापमार्जनम्+ नाम एकत्रिंशः+अध्यायः॥31॥ ------- द्वात्रिंशः+अध्यायः संस्कारकथनम्। अग्निः+उवाच निर्वाणादिषु दीक्षासु चत्त्वारिंशत्+तथा+अष्ट च। संस्कारान् कारयेत्+धीमान् शृणु तान् यैः सुरः+ भवेत्॥1॥ गर्भाधानम्+तु योन्याम्+ वै ततः पुंसवनम्+चरेत्। सीमन्तोन्नयनम्+च+एव जातकर्म्म च नाम च॥2॥ अन्नाशनम्+ ततः+चूडा ब्रह्मचर्यव्रतानि च। चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा॥3॥ गोदानम्+ स्नातकत्वम्+च पाकयज्ञाः+च सप्त ते। अष्टका पार्वणश्राद्धम्+ श्रावणी+आग्रायणी+इति च॥4॥ चैत्री च+अश्वयुजी सप्त हविः+यज्ञान्+च तान् शृणु। आधानम्+च+अग्निहोत्रम्+च दर्शः+ वै पौर्णमासकः॥5॥ चातुर्मास्यम्+ पशुबन्धः सौत्रामणिः+अथ+अपरः। सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः॥6॥ अत्यग्निष्टोमः+ उक्थः+च षोडशी वाजपेयकः। अतिरात्रः+आप्तोर्य्यामः+च सहस्रेशाः सवाः+ इमे॥7॥ हिरण्याङ्घ्रिः+हिरण्याक्षी हिरण्यमित्रः+ इति+अतः। हिरण्यपाणिः+हेमाक्षः+ हेमाङ्गः+ हेमसूत्रकः॥8॥ हिरण्यास्यः+ हिरण्याङ्गः+ हेमजिह्वः+ हिरण्यवान्। अश्वमेधः+ हि सर्वेशः+ गुणाः+च+अष्ट+अथ तान् शृणु॥9॥ दया च सर्वभूतेषु क्षान्तिः+च+एव तथा+आर्ज्जवम्। शौचम्+ च+एवम्+अनायासः+ मङ्गलम्+ च+अपरः+ गुणः॥10॥ अकार्पण्यम्+च+अस्पृहा च मूलेन जुहुयात्+शतम्। सौरशाक्तेयविष्ण्वीशदीक्षाः+तु+एते समाः स्मृताः॥11॥ संस्कारैः संस्कृतः+च+एतैः+भुक्तिमुक्तिम्+अवाप्नुयात्। सर्वरोगात्+ विनिर्मुक्तः+ देववत्+वर्त्तते नरः॥ जप्यात्+होमात् पूजनात्+च ध्यानात्+देवस्य च+इष्टभाक्॥12॥ इत्यादि महापुराणे आग्नेये अष्टचत्वारिशत्संस्कारकथनम्+ नाम द्वात्रिंशः+अध्यायः॥32॥ --- त्रयस्त्रिंशः+अध्यायः पवित्रारोहणविधानम्। अग्निः+उवाच पवित्रारोहणम्+ वक्ष्ये वर्षपूजाकलम्+ हरेः। आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः॥1॥ श्रियाः+ गौर्याः+ गणेशस्य सरस्वत्याः+ गुहस्य च। मार्त्तण्डमातृदुर्गाणाम्+ नागर्षिहरिमन्मथैः॥2॥ शिवस्य ब्रह्मणः+तद्वत्+द्वितीयादितिथेः+ क्रमात्। यस्य देवस्य यः+ भक्तः पवित्रा तस्य सा तिथिः॥3॥ आरोहणे तुल्यविधिः पृथक् मन्त्रादिकम्+ यदि। सौवर्णम्+ राजतम्+ ताम्रम्+ नेत्रकार्प्पासिकादिकम्॥4॥ ब्राह्मण्या कर्त्तितम्+ सूत्रम्+ तदलाभे तु संस्कृतम्। त्रिगुणम्+ त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकम्॥5॥ अष्टोत्तरशतात्+ऊर्द्ध्वम्+ च+उत्तमादिकम्। क्रियालोपविधानार्थम्+ यत्+त्वया+अभिहितम्+ प्रभो॥6॥ मया तत् क्रियते देव यथा यत्र पवित्रकम्। अविघ्नम्+ तु भवेत्+अत्र कुरु नाथ जय+अव्यय॥7॥ प्रार्थ्य तत्+मण्डलाय+आदौ गायत्र्या बन्धयेत्+नरः। ओम्+ नारायणाय विद्महे वासुदेवाय धीमहि॥8॥ तत्‌+नः+ विष्णुः प्रचोदयात् देवदेवानुरूपतः। जानूरुनाभिनामान्तम्+ प्रतिमासु पवित्रकम्॥9॥ पादान्ता वनमाला स्यात्+अष्टोत्तरसहस्रतः। माला तु कल्पसाध्यम्+ वा द्विगुणम्+ षोडशाङ्गुलात्॥10॥ कर्णिका केशरम्+ पत्रम्+ मन्त्राद्यम्+ मण्डलान्तकम्। मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम्॥11॥ स्थण्डिले+अङ्गुलमानेन आत्मनः सप्तविंशतिः। आचार्य्याणाम्+ च सूत्राणि पितृमात्रादिपुस्तके॥12॥ नाभ्यन्तम्+ द्वादशग्रन्थिम्+ तथा गन्धपवित्रके। द्व्यङ्गुलात् कल्पनादौ द्विः+माला च+अष्टोत्तरम्+ शतम्॥13॥ अथवा+अर्कचतुर्विंशषट्त्रिंशन्मालिका द्विजः। अनामामध्यमाङ्गुष्ठैः+मन्दाद्यैः मालिकार्थिभिः॥14॥ कनिष्ठादौ द्वादश वा ग्रन्थयः स्युः पवित्रके। रवेः कुम्भहुताशादेः सम्भवे विष्णुवत्+मतम्॥15॥ पीठस्य पीठमानम्+ स्यात्+मेखलान्ते च कुण्डके। यथाशक्ति सूत्रग्रन्थिपरिचारे+अथ वैष्णवे॥16॥ सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके। रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः॥17॥ रञ्जयेत्+चन्दनाद्यैः+वा स्नानसन्ध्यादिकृत्+नरः। एकादश्याम्+ यागगृहे भगवन्तम्+ हरिम्+ यजेत्॥18॥ समस्तपरिवाराय बलिम्+ पीठे समर्चयेत्। क्षौम्+ क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम्॥19॥ धात्रे दक्षे विधात्रे च गङ्गाम्+च यमुनाम्+ तथा। शङ्खपद्मनिधी पूज्य मध्ये वा+अस्तु+अपसारणम्॥20॥ सारङ्गाय+इति भूतानाम्+ भूतशुद्धिम्+ स्थितः+चरेत्॥20॥ ओम्+ ह्रूम्+ हः फट् ह्रूम्+ गन्धतन्मात्रम्+ संहरामि नमः॥ ओम्+ ह्रूम्+ हः फट् ह्रूम्+ रसतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रूम्+ हः फट् ह्रूम्+ रूपतन्मात्रम्+ संहरामि नमः॥ ओम्+ ह्रूम्+ हः फट् ह्रूम्+ स्पर्शतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रूम्+ हः फट् ह्रूम्+ शब्दतन्मात्रम्+ संहरामि नमः॥ पञ्चोद्घातैः+गन्धतन्मात्ररूपम्+ भूमिमण्डलम्। चतुरस्रम्+च पीतम्+च कठिनम्+ वज्रलाञ्छितम्॥21॥ इन्द्रादिदैवतम्+ पादयुग्ममध्यगतम्+ स्मरेत्। शुद्धम्+च रसतन्मात्रम्+ प्रविलिप्य+अथ संहरेत्॥ रसमात्ररूपमात्रे क्रमेण+अनेन पूजकः॥22॥ ओम्+ ह्रीम्+ हः फट् ह्रूम्+ रसतन्मात्रम्+ संहरामि नमः॥ ओम्+ ह्रीम्+ हः फट् ह्रूम्+ रूपतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रीम्+ हः फट् ह्रूम्+ स्पर्शतन्मात्रम्+ संहरामि नमः॥ ओम्+ ह्रीम्+ हः फट् ह्रूम्+ शब्दतन्मात्रम्+ संहरामि नमः। जानुनाभिमध्यगतम्+ श्वेतम्+ वै पद्मलाञ्छितम्। शुक्लवर्णम्+ च+अर्द्धचन्द्रम्+ ध्यायेत्+वरुणदैवतम्॥23॥ चतुर्भिः+च तत्+उद्घातैः शुद्धम्+ तत्+रसमात्रकम्। संहरेत्+रूपतन्मात्रम् रूपमात्रे च संहरेत्॥24॥ ओम्+ ह्रूम्+ हः फट् ह्रूम्+ रूपतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रूम्+ हः फट् ह्रूम्+ स्पर्शतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रूम्+ हः फट् ह्रूम्+ शब्दतन्मात्रम्+ संहरामि नमः। इति त्रिभिः+तत्+उद्घातैः+त्रिकोणम्+ वह्निमण्डलम्। नाभिकण्ठमध्यगतम्+ रक्तम्+ स्वस्तिकलाञ्छितम्॥25॥ ध्यात्वा+अनलाधिदैवम्+तत्+शुद्धम्+ स्पर्शे लयम्+ नयेत्। ओम्+ ह्रौम्+ हः फट् ह्रूम्+ स्पर्शतन्मात्रम्+ संहरामि नमः। ओम्+ ह्रौम्+ हः फट् ह्रूम्+ शब्दतन्मात्रम्+ संहरामि नमः॥ कण्ठनासामध्यगतम्+ वृत्तम्+ वै वायुमण्डलम्॥26॥ द्विः+उद्घातैः+धूम्रवर्णम्+ ध्यायेत्+शुद्धेन्दुलाञ्छितम्। स्पर्शमात्रम्+ शब्दमात्रैः संहरेत्+ध्यानयोगतः॥27॥ ओम्+ ह्रौम्+ हः फट् ह्रूम्+ शब्दतन्मात्रम्+ संहरामि नमः। एकोद्घातेन च+आकाशम्+ शुद्धस्फटिकसन्निभम्। नासापुटशिखान्तस्थम्+आकाशम्+उपसंहरेत्॥28॥ शोषणाद्यैः+देहशुद्धिम्+ कुर्यात्+एवम्+ क्रमात्+ततः। शुष्कम्+ कलेवरम्+ ध्यायेत् पादाद्यम्+च शिखान्तकम्॥29॥ यम्+ बीजेन वम्+ बीजेन ज्वालामालासमायुतम्। देहम्+ रम्+इति+अनेन+एव ब्रह्मरन्ध्रात्+विनिर्गतम्॥30॥ बिन्दुम्+ध्यात्वा च+अमृतस्य तेन भस्मकलेवरम्। सम्प्लावयेत्+लम्+इति+अस्मात् देहम्+ सम्पाद्य दिव्यकम्॥31॥ न्यासम्+ कृत्वा करे देहे मानसम्+ यागम्+आचरेत्। विष्णुम्+ साङ्गम्+ हृदि पद्मे मानसैः कुसुमादिभिः॥32॥ मूलमन्त्रेण देवेशम्+प्रार्च्चयेत्+भुक्तिमुक्तिदम्। स्वागतम्+ देवदेवेश सन्निधौ भव केशव॥33॥ गृहाण मानसीम्+ पूजाम्+ यथार्थम्+ परिभाविताम्। आधारशक्तिः कूर्मः+अथ पूज्यः+अनन्तः+ मही ततः॥34॥ मध्ये+अग्न्यादौ च धर्माद्याः+ अधर्माद्याः+च मुख्यगाः। सत्त्वादि मध्ये पद्मम्+च मायाविद्याख्यतत्त्वके॥35॥ कालतत्त्वम्+च सूर्यादिमण्डलम्+ पक्षिराजकः। मध्ये ततः+च वायव्यात्‌+ईशान्ताः+ गुरुपङ्क्तिकाः॥36॥ गणः सरस्वती पूज्या नारदः+ नलकूबरः। गुरुः+गुरुपादुका च परः+ गुरुः+च पादुका॥37॥ पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः। लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिः+च कान्तिका॥38॥ पुष्टिः+तुष्टिः++महेन्द्राद्याः+ मध्ये च+अवाहितः+ हरिः। धृतिः श्रीरतिकान्त्याद्याः+ मूलेन स्थापितः+अच्युतः॥39॥ ओम् अभिमुखः+ भव+इति प्रार्थ्य सन्निहितः+ भव। विन्यस्य+अर्घ्यादिकम्+ दत्त्वा गन्धाद्यैः+मूलतः+ यजेत्॥40॥ ओम्+ भीषय भीषय हृत् शिरः+त्रासय वै नमः। मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतः+अस्त्रकम्‌॥41॥ रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमः+ततः। ओम्+ ह्रूम्+ फट् अस्त्राय नमः+ मूलबीजेन च+अङ्गकम्॥42॥ पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणम्+अर्च्चयेत्। वासुदेवः सङ्कर्षणः प्रद्युम्नः+च+अनिरुद्धकः॥43॥ अग्न्यादौ श्रीधृतिरतिकान्तयः+ मूर्त्तयः+ हरेः। शङ्खचक्रगदापद्मम्+अग्न्यादौ पूर्व्वकादिकम्॥44॥ शार्ङ्गम्+च मुसलम्+ खड्गम्+ वनमालाम्+च तद्बहिः। इन्द्राद्याः+च तथा+अनन्तः+ नैर्ऋत्याम्+ वरुणः+ततः॥45॥ ब्रह्मा+ईन्द्रेशानयोः+मध्ये अस्त्रावरणकम्+ बहिः। ऐरावतः+ततः+छागः+ महिषः+ वानरः+ झषः॥46॥ मृगः शशः+अथ वृषभः कूर्म्मः+ हंसः+ततः+ बहिः। पृश्निगर्भः कुमुदाद्याः+ द्वारपालाः+ द्वयम्+ द्वयम्॥47॥ पूर्व्वात्+उत्तरद्वारान्तम्+ हरिम्+ नत्वा बलिम्+ बहिः। विष्णुपार्षदेभ्यः+ नमः+ बलिपीठे बलिम्+ ददेत्॥48॥ विश्वाय विश्वक्सेनात्मने ईशानके यजेत्। देवस्य दक्षिणे हस्ते रक्षासूत्रम्+च बन्धयेत्॥49॥ संवत्सरकृतार्चायाः सम्पूर्णफलदायिने। पवित्रारोहणाय+इदम्+ कौतुकम्+ धारय ओम्+ नमः॥50॥ उपवासादिनियमम्+ कुर्यात्+वै देवसन्निधौ। उपवासादिनियतः+ देवम्+ सन्तोषयामि+अहम्॥51॥ कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा। अद्यप्रभृति देवेश यावत्+वैशेषिकम्+ दिनम्॥52॥ यजमानः+ हि+अशक्तः+चेत् कुर्य्यात्+नक्तादिकम्+ व्रती। हुत्वा विसर्जयेत् स्तुत्वा श्रीकरम्‌+नित्यपूजनम्॥ ओम्+ ह्रीम्+ श्रीम्+ श्रीधराय त्रैलोक्यमोहनाय नमः॥53॥ इत्यादि महापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनम्+ नाम त्रयर्स्त्रिंशः+अध्यायः॥33॥ ------ चतुस्त्रिंशः+अध्यायः होमादिविधिः। अग्निः+उवाच विशेत्+अनेन मन्त्रेण यागस्थानम्+च भूषयेत्। नमः+ ब्रह्मण्यदेवाय श्रीधराय+अव्ययात्मने॥1॥ ऋग्यजुःसामरूपाय शब्ददेहाय विष्णवे। विलिख्य मण्डलम्+ सायम्+ यागद्रव्यादि च+आहरेत्॥2॥ प्रक्षालितकराङ्घ्रिः सन् विन्यस्य+अर्घ्यकरः+ नरः। अर्घ्याद्भिः+तु शिरः प्रोक्ष्य द्वारदेशादिकम्+ तथा॥3॥ आरभेत्+ द्वारयागम्+च तोरणेशान् प्रपूजयेत्। अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगाः+ नगाः॥4॥ ऋक्+इन्द्रशोभनम्+ प्राच्याम्+ यजुः+यमसुभद्रकम्। सामापः+च सुधन्वाख्यम्+ सोमाथर्वसुहोत्रकम्॥5॥ तोरणान्ताः पताकाः+च कुमुदाद्याः+ घटद्वयम्। द्वारि द्वारि स्वनाम्ना+अर्च्याः पूर्वे पूर्णः+च पुष्करः॥6॥ आनन्दनन्दनौ दक्षः+ वीरसेनः सुषेणकः। सम्भवप्रभवौ सौम्ये द्वारपान्+च+एव पूजयेत्॥7॥ अस्त्रजप्तपुष्पक्षेपात्+विघ्नान्+उत्सार्य संविशेत्। भूतशुद्धिम्+ विधाय+अथ विन्यस्य कृतमुद्रकः॥8॥ फट्कारान्ताम्+ शिखाम्+ जप्त्वा सर्षपान् दिक्षु निक्षिपेत्। वासुदेवेन गोमूत्रम्+ सङ्कर्षणेन गोमयम्॥9॥ प्रद्युम्नेन पयः+तज्जात्+ दधि नारायणात्+ घृतम्। एकद्वित्र्यादिवाराणि घृतात्+वै भागतः+अधिकम्॥10॥ घृतपात्रे तत्+एकत्र पञ्चगव्यम्+उदाहृतम्। मण्डपप्रोक्षणाय+एकम्+च+अपरम्+प्राशनाय च॥11॥ स्नानाय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत्। पूज्य+आज्ञाम्+ श्रावयेत्+तान्+च स्थातव्यम्+ च+आज्ञया हरेः॥12॥ यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्+ततः। मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेत्+च तान्॥13॥ ऐशान्याम्+ दिशि तत्रस्थम्+ स्थाप्य कुम्भम्+च वर्द्धनीम्। कुम्भे साङ्गम्+ हरिम्+ प्रार्च्य वर्द्धन्याम्+अस्त्रम्+अर्चयेत्॥14॥ प्रदक्षिणम्+ यागगृहम्+ वर्द्धन्या+अछिन्नदारया। सिञ्चन्+नयेत्+ततः कुम्भम्+ पूजयेत्+च स्थिरासने॥15॥ सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिः+हरिम्। वर्द्धन्याम्+ हेमगर्भायाम्+ यजेत्+अस्त्रम्+च वामतः॥16॥ तत्समीपे वास्तुलक्ष्मीम्+ भूविनायकम्+अर्च्चयेत्। स्नपनम्+ कल्पयेत्+विष्णोः सङ्क्रान्त्यादौ तथा+एव च॥17॥ पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान्। पाद्यम्‌+अर्घ्यम्+आचमनीयम्+ पञ्चगव्यम्+च निःक्षिपेत्॥18॥ पूर्वादिकलशे+अग्न्यादौ पञ्चामृतजलादिकम्। दधि क्षीरम्+ मधु+उष्णोदम्+ पाद्यम्+ स्यात्+चतुरङ्गकम्॥19॥ पद्मश्यामाकदूर्वाः+च विष्णुपत्नी च पाद्यकम्। तथा+अष्टाङ्गार्घ्यम्+आख्यातम्+ यवगन्धफलाक्षतम्॥20॥ कुशाः सिद्धार्थपुष्पाणि तिलाः+ द्रव्याणि च+अर्हणम्। लवङ्गकक्कोलयुतम्+ दद्यात्+आचमनीयकम्॥21॥ स्नापयेत्+मूलमन्त्रेण देवम्+ पञ्चामृतैः+अपि। शुद्धोदम्+ मध्यकुम्भेन देवमूर्द्ध्नि विनिःक्षिपेत्॥22॥ कलशात्+निःसृतम्+ तोयम्+ कूर्चाग्रम्+ संस्पृशेत्+नरः। शुद्धोदकेन पाद्यम्+च अर्घ्यम्+आचमनम्+ददेत्॥23॥ परिमृज्य पटेन+अङ्गम्+ सवस्त्रम्+ मण्डलम्+ नयेत्। तत्र+अभ्यर्च्य+आचरेत्+होमम्+ कुण्डादौ प्राणसंयमी॥24॥ प्रक्षाल्य हस्तौ रेखाः+च तिस्त्रः पूर्वाग्रगामिनीः। दक्षिणात्+उत्तरान्ताः+च तिस्रः+च+एव+उत्तराग्रगाः॥25॥ अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्+प्रदर्शयेत्। ध्यात्वा+अग्निरूपम्+च+अग्निम्+तु योन्याम्+ कुण्डे क्षिपेत्+नरः॥26॥ पात्राणि+आसादयेत् पश्चात्+दर्भस्रुक्स्रुवकादिभिः। बाहुमात्राः परिधयः+ इध्मव्रश्चनम्+एव च॥27॥ प्रणीता प्रोक्षणीपात्रम्+आज्यस्थाली घृतादिकम्। प्रस्थद्वयम्+ तण्डुलानाम्+ युग्मम्+ युग्मम्+अधोमुखम्॥28॥ प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगम्+ कुशम्। अद्भिः पूर्य्य प्रणीताम्+तु ध्यात्वा देवम्+ प्रपूज्य च॥29॥ प्रणीताम्+ स्थापयेत्+अग्रे द्रव्याणाम्+च+एव मध्यतः। प्रोक्षणीम्+अद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत्॥30॥ चरुम्+च श्रपयेत्+अग्नौ ब्रह्माणम्+ दक्षिणे न्यसेत्। कुशान्‌+आस्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्+ततः॥31॥ वैष्णवीकरणम्+ कुर्य्यात्+ गर्भाधानादिना नरः। गर्भाधानम्+ पुंसवनम्+ सीमन्तोन्नयनम्+जनिः॥32॥ नामादिसमावर्त्तनान्तम्+ जुहुयात्+अष्ट च+आहुतीः। पूर्णाहुतीः प्रतिकर्म्म स्रुचा स्रुवसुयुक्तया॥33॥ कुण्डमध्ये ऋतुमतीम्+ लक्ष्मीम्+ सञ्चिन्त्य होमयेत्। कुण्डलक्ष्मीः समाख्याता प्रकृतिः+त्रिगुणात्मिका॥34॥ सा योनिः सर्वभूतानाम्+ विद्यामन्त्रगणस्य च। विमुक्तेः कारणम्+ वह्निः परमात्मा च मुक्तिदः॥35॥ प्राच्याम्+ शिरः समाख्यातम्+ बाहू कोणे व्यवस्थितौ। ईशानाग्नेयकोणे तु जङ्घे वायव्यनैर्ऋते॥36॥ उदरम्+ कुण्डम्+इति+उक्तम्+ योनिः+योनिः+विधीयते। गुणत्रयम्+ मेखलाः स्युः+ध्यात्वा+एवम्+ समिधः+ दश॥37॥ पञ्चाधिकान्+तु जुहुयात् प्रणवान्+मुष्टिमुद्रया। पुनः+आधारौ जुहुयात्+वाय्वग्न्यन्तम्+ ततः श्रपेत्॥38॥ ईशान्तम्+ मूलमन्त्रेण आज्यभागौ तु होमयेत्। उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः॥39॥ व्याहृत्या पद्ममध्यस्थम्+ ध्यायेत्+वह्निम्+तु संस्कृतम्। वैष्णवम्+ सप्तजिह्वम्+ च सूर्यकोटिसमप्रभम्॥40॥ चन्द्रवक्त्रम्+च सूर्याक्षम्+ जुहुयात्+शतम्+अष्ट च। तदर्द्धम्+च+अष्ट मूलेन अङ्गानाम्+च दशांशतः॥41॥ इत्यादि महापुराणे आग्नेये अग्निकार्यकथनम्+ नाम चतुस्त्रिंशः+अध्यायः॥34॥ ----- पञ्चत्रिंशः+अध्यायः पवित्राधिवासनादिविधिः। अग्निः+उवाच सम्पाताहुतिना+आसिच्य पवित्राणि+अधिवासयेत्। नृसिंहमन्त्रजप्तानि गुप्तानि+अस्त्रेण तानि तु॥1॥ वस्त्रसंवेष्टितानि+एव पात्रस्थानि+अभिमन्त्रयेत्। बिल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण च+एकधा द्विधा॥2॥ कुम्भपार्श्वे तु संस्थाप्य रक्षाम्+ विज्ञाप्य देशिकः। दन्तकाष्ठम्+च+आमलकम्+ पूर्वे सङ्कर्षणेन तु॥3॥ प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम्। वारुणे च+अनिरुद्धेन सौम्ये नारायणेन च॥4॥ दर्भोदकम्+च+अथ हृदा अग्नौ कुङ्कुमरोचनम्। ऐशान्याम्+ शिरसा धूपम्+ शिखया नैर्ऋते+अपि+अथ॥5॥ मूलपुष्पाणि दिव्यानि कवचेन+अथ वायवे। चन्दनाम्ब्वक्षतदधिदूर्वाः+च पुटिकास्थिताः॥6॥ गृहम्+ त्रिसूत्रेण+आवेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्। दद्यात् पूजाक्रमेण+अथ स्वैः स्वैः+गन्धपवित्रकम्॥7॥ मन्त्रैः+वै द्वारपादिभ्यः+ विष्णुकुम्भे तु+अनेन च। विष्णुतेजोभवम्+ रम्यम्+ सर्वपातकनाशनम्॥8॥ सर्वकामप्रदम्+ देवम्+ तव+अङ्गे धारयामि+अहम्। सम्पूज्य धूपदीपद्यैः+व्रजेत्+ द्वारसमीपतः॥9॥ गन्धपुष्पाक्षतोपेतम्+ पवित्रम्+च+अखिले+अर्प्पयेत्। पवित्रम्+ वैष्णवम्+ तेजः+ महापातकनाशनम्॥10॥ धर्म्मकामार्थसिद्ध्यर्थम्+ स्वके+अङ्गे धारयामि+अहम्। आसने परिवारादौ गुरौ दद्यात् पवित्रकम्॥11॥ गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत्। विष्णुतेजोभव+इत्यादिमूलेन हरये+अर्पयेत्॥12॥ वह्निस्थाय ततः+ दत्त्वा देवम्+ सम्प्रार्थयेत्+ततः। क्षीरोदधिमहानागशय्यावस्थितविग्रह॥13॥ प्रातः+त्वाम्+ पूजयिष्यामि सन्निधौ भव केशव। इन्द्रादिभ्यः+ततः+ दत्त्वा विष्णुपार्षदके बलिम्॥14॥ ततः+ देवाग्रतः कुम्भम्+ वासोयुगसमन्वितम्। रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम्॥15॥ गन्धपुष्पादिना+आभूष्य मूलमन्त्रेण पूजयेत्। मण्डपात्+बहिः+आगत्य विलिप्ते मण्डलत्रये॥16॥ पञ्चगव्यम्+चरुम्+दन्तकाष्ठम्+च+एव क्रमात्+भवेत्। पुराणश्रवणम्+ स्तोत्रम्+ पठन् जागरणम्+ निशि॥17॥ परप्रेषकबालानाम्+ स्त्रीणाम्+ भोगभुजाम्+ तथा। सद्योधिवासनम्+ कुर्य्यात्+विना गन्धपवित्रकम्॥18॥ इत्यादि महापुराणे आग्नेये पवित्राधिवासनम्+ नाम पञ्चत्रिंशः+अध्यायः॥35॥ -------- षट्त्रिंशः+अध्यायः पवित्रारोपणविधानम्। अग्निः+उवाच प्रातः स्नानादिकम्+ कृत्वा द्वारपालान् प्रपूज्य च। प्रविश्य गुप्ते देशे च समाकृष्य+अथ धारयेत्॥1॥ पूर्वाधिवासितम्+ द्रव्यम्+ वस्त्राभरणगन्धकम्। निरस्य सर्वनिर्म्माल्यम्+ देवम्+ संस्थाप्य पूजयेत्॥2॥ पञ्चामृतैः कषायैः+च शुद्धगन्धोदकैः+ततः। पूर्वाधिवासितम्+ दद्यात्+वस्त्रम्+ गन्धम्+ च पुष्पकम्॥3॥ अग्नौ हुत्वा नित्यवत्+च देवम्+ सम्प्रार्थयेत्+नमेत्। समर्प्य कर्म्म देवाय पूजाम्+ नैमित्तिकीम्+ चरेत्॥4॥ द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेत्+हरिम्। अतः+ देव+इति मन्त्रेण मूलमन्त्रेण कुम्भके॥5॥ कृष्ण कृष्ण नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्। पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्॥6॥ पवित्रकम् कुरुष्व+अद्य यत्+मया दुष्कृतम्+ कृतम्। शुद्धः+ भवामि+अहम्+ देव त्वत्प्रसादात् सुरेश्वर॥7॥ पवित्रम्+च हृदाद्यैः+तु आत्मानम्+अभिषिच्य च। विष्णुकुम्भम्+च सम्प्रोक्ष्य व्रजेत्+देवसमीपतः॥8॥ पवित्रम्+आत्मने दद्यात्+रक्षाबन्धम्+ विसृज्य च। गृहाण ब्रह्मसूत्रम्+च यत्+मया कल्पितम्+ प्रभो॥9॥ कर्म्मणाम्+ पूरणार्थाय यथा दोषः+ न मे भवेत्। द्वारपालासनगुरुमुख्यानाम्+च पवित्रकम्॥10॥ कनिष्ठादि च देवाय वनमालाम्+च मूलतः। हृदादिविष्वक्सेनान्ते पवित्राणि समर्पयेत्॥11॥ वह्नौ हुत्वा+अग्निवर्त्तिभ्यः+ विष्ण्वादिभ्यः पवित्रकम्। प्रार्च्य पूर्णाहुतिम्+ दद्यात् प्रायश्चित्ताय मूलतः॥12॥ अष्टोत्तरशतम्+ वा+अपि पञ्चोपनिषदैः+ततः। मणिविद्रुममालाभिः+मन्दारकुसुमादिभिः॥13॥ इयम्+ सांवत्सरी पूजा तव+अस्तु गरुडध्वज। वनमाला यथा देव कौस्तुभम्+ सततम्+ हृदि॥14॥ तद्वत् पवित्रतन्तून्+च पूजाम्+ च हृदये वह। कामतः+अकामतः+ वा+अपि यत्+कृतम्+ नियमार्च्चने॥15॥ विधिना विघ्नलोपेन परिपूर्णम् तत्‌+अस्तु मे। प्रार्थ्य नत्वा क्षमा+अपि+अथ पवित्रम्+ मस्तके+अर्प्पयेत्॥16॥ दत्त्वा बलिम्+ दक्षिणाभिः+वैष्णवम्+तोषयेत्+ गुरुम्। विप्रान् भोजनवस्त्राद्यैः+दिवसम्+ पक्षम्+एव वा॥17॥ पवित्रम्+ स्नानकाले च अवतार्य्य समर्प्पयेत्। अनिवारितम्+अन्नाद्यम्+ दद्यात्+भुङ्क्ते+अथ च स्वयम्॥18॥ विसर्जने+अह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत्। सांवत्सरीम्+इमाम्+ पूजाम्+ सम्पाद्य विधिवत्+मम॥19॥ व्रज पवित्रक+इदानीम्+ विष्णुलोकम्+ विसर्ज्जितः। मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनम्+ हि तस्य च॥20॥ पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पयेत्। यावन्तः+तन्तवः+तस्मिन् पवित्रे परिकल्पिताः॥21॥ तावत्+युगसहस्राणि विष्णुलोके महीयते। कुलानाम्+ शतम्+उद्धृत्य दश पूर्वान् दश+अपरान्। विष्णुलोके तु संस्थाप्य स्वयम्+ मुक्तिम्+अवाप्नुयात्॥22॥ इत्यादि महापुराणे आग्नेये विष्णुपवित्रारोहणम्+ नाम षट्त्रिंशः+अध्यायः॥36॥ ------ सप्तत्रिंशः+अध्यायः सर्वदेवपवित्रारोहणविधिः। अग्निः+उवाच सङ्क्षेपात् सर्वदेवानाम्+ पवित्रारोहणम्+ शृणु। पवित्रम्+ सर्वलक्ष्म स्यात् स्वरसानलगम्+ तु+अपि॥1॥ जगद्योने समागच्छ परिवारगणैः सह। निमन्त्रयामि+अहम्+ प्रातः+दद्याम्+तुभ्यम्+ पवित्रकम्॥2॥ जगत्सृजे नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्। पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्॥3॥ शिवदेव नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्। मणिविद्रुममालाभिः+मन्दारकुसुमादिभिः॥4॥ इयम्+ सांवत्सरी पूजा तव+अस्तु वेदवित्पते। सांवत्सरीम्+इमाम्+ पूजाम्+ सम्पाद्य विधिवत्+मम॥5॥ व्रज पवित्रक+इदानीम्+ स्वर्गलोकम्+ विसर्ज्जितः। सूर्य्यदेव नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्॥6॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। शिवदेव नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्॥7॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। बाणेश्वर नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्॥8॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। शक्तिदेवि नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ पवित्रकम्॥9॥ पवित्रीकरणार्थय वर्षपूजाफलप्रदम्। नारायणमयम् सूत्रम्+अनिरुद्धमयम्+ वरम्॥10॥ धनधान्यायुरारोग्यप्रदम्+ सम्प्रददामि ते। कामदेवमयम् सूत्रम्+ सङ्कर्षणमयम्+ वरम्॥11॥ विद्यासन्ततिसौभाग्यप्रदम्+ सम्प्रददामि ते। वासुदेवमयम् सूत्रम्+ धर्म्मकामार्थमोक्षदम्॥12॥ संसारसागरोत्तारकारणम्+ प्रददामि ते। विश्वरूपमयम् सूत्रम्+ सर्व्वदम्+ पापनाशनम्॥13॥ अतीतानागतकुलसमुद्धारम्+ ददामि ते। कनिष्ठादीनि चत्वारि मनुभिः+तु क्रमात्+ददे॥14॥ इत्यादि महापुराणे आग्नेये सङ्क्षेपपवित्रारोहणम्+ नाम सप्तत्रिंशः+अध्यायः॥37॥ ------ अष्टत्रिंशः+अध्यायः देवालयनिर्म्माणफलम्। अग्निः+उवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम्। चिकीर्षोः+देवधामादि सहस्रजनिपापनुत्॥1॥ मनसा सद्मकर्तॄणाम्+ शतजन्माघनाशनम्। ये+अनुमोदन्ति कृष्णस्य क्रियमाणम्+ नराः+ गृहम्॥2॥ ते+अपि पापैः+विनिर्मुक्ताः प्रयान्ति+अच्युतलोकताम्। समतीतम्+ भविष्यम्+च कुलानाम्+अयुतम्+ नरः॥3॥ विष्णुलोकम्+ नयति+आशु कारयित्वा हरेः+गृहम्। वसन्ति पितरः+ दृष्ट्वा विष्णुलोके हि+अलङ्कृताः॥4॥ विमुक्ताः+ नारकैः+दुःखैः कर्त्तुः कृष्णस्य मन्दिरम्। ब्रह्महत्यादिपापौघघातकम्+ देवतालयम्॥5॥ फलम्+ यत्+न+आप्यते यज्ञैः+धाम कृत्वा तत्+आप्यते। देवागारे कृते सर्व्वतीर्थस्नानफलम्+ लभेत्॥6॥ देवाद्यर्थे हतानाम्+च रणे यत्+तत्+फलादिकम्। शाठ्येन पांसुना वा+अपि कृतम्+ धाम च नाकदम्॥7॥ एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक्। पञ्चागारी शम्भुलोकम्+अष्टागारात्+हरौ स्थितिः॥8॥ षोडशालयकारी तु भुक्तिमुक्तिम्+अवाप्नुयात्। कनिष्ठम्+ मध्यमम्+ श्रेष्ठम्+ कारयित्वा हरेः+गृहम्॥9॥ स्वर्गम्+ च वैष्णवम्+ लोकम्+ मोक्षम्+आप्नोति च क्रमात्। श्रेष्ठम्+आयतनम्+ विष्णोः कृत्वा यत्+धनवान् लभेत्॥10॥ कनिष्ठेन+एव तत् पुण्यम्+ प्राप्नोति+अधनवान्+नरः। समुत्पाद्य धनम्+ कृत्वा स्वल्पेन+अपि सुरालयम्॥11॥ कारयित्वा हरेः पुण्यम्+ सम्प्राप्नोति+अधिकम्+ वरम्। लक्षेण+अथ सहस्रेण शतेन+अर्द्धेन वा हरेः॥12॥ कारयन् भवनम्+ याति यत्र+आस्ते गरुडध्वजः। बाल्ये तु क्रीडमानाः+ ये पांसुभिः+भवनम्+ हरेः॥13॥ वासुदेवस्य कुर्व्वन्ति ते+अपि तल्लोकगामिनः। तीर्थे च+आयतने पुण्ये सिद्धक्षेत्रे तथा+अष्टमे॥14॥ कर्त्तुः+आयतनम्+ विष्णोः+यथा+उक्तात् त्रिगुणम्+ फलम्। बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम्॥15॥ ये विलिम्पन्ति भवनम्+ ते यान्ति भगवत्पुरम्। पतितम्+ पतमानम्+तु तथा+अर्द्धपतितम्+ नरः॥16॥ समुद्धृत्य हरेः+धाम प्राप्नोति द्विगुणम्+ फलम्। पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता॥17॥ विष्णोः+आयतनस्य+इह सः+ नरः+ विष्णुलोकभाक्। इष्टकानिचयः+तिष्ठेत्+ यावत्+आयतने हरेः॥18॥ सकुलः+तस्य वै कर्त्ता विष्णुलोके महीयते। सः+ एव पुण्यवान् पूज्य इह लोके परत्र च॥19॥ कृष्णस्य वासुदेवस्य यः कारयति केतनम्। जातः सः+ एव सुकृती कुलम्+तेन+एव पावितम्॥20॥ विष्णुरुद्रार्कदेव्यादेः+गृहकर्त्ता सः+ कीर्त्तिभाक्। किम्+ तस्य वित्तनिचयैः+मूढस्य परिरक्षिणः॥21॥ दुःखार्ज्जितैः+यः कृष्णस्य न कारयति केतनम्। न+उपभोग्यम्+ धनम्+ यस्य पितृविप्रदिवौकसाम्॥22॥ न+उपभोगाय बन्धूनाम्+ व्यर्थः+तस्य धनागमः। यथा ध्रुवः+ नृणाम्+ मृत्युः+वित्तनाशः+तथा ध्रुवः॥23॥ मूढः+तत्र+अनुबध्नाति जीविते+अथ चले धने। यदा वित्तम्+ न दानाय न+उपभोगाय देहिनाम्॥24॥ नापि कीर्त्यै न धर्मार्थम्+ तस्य स्वाम्ये+अथ कः+ गुणः। तस्मात्+वित्तम्+ समासाद्य दैवात्+वा पौरुषात्+अथ॥25॥ दद्यात् सम्यक् द्विजाग्रेभ्यः कीर्त्तनानि च कारयेत्। दानेभ्यः+च+अधिकम्+ यस्मात् कीर्त्तनेभ्यः+ वरम्+ यतः॥26॥ अतः+तत्+कारयेत्+धीमान् विष्ण्वादेः+मन्दिरादिकम्। विनिवेश्य हरेः+धाम भक्तिमद्भिः+नरोत्तमैः॥27॥ निवेशितम्+ भवेत् कृत्स्नम्+ त्रैलोक्यम्+ सचराचरम्। भूतम्+ भव्यम्+ भविष्यम्+च स्थूलम्+ सूक्ष्मम्+ तथा+इतरत्॥28॥ आब्रह्मस्तम्बपर्य्यन्तम्+ सर्व्वम्+ विष्णोः समुद्भवम्। तस्य देवादिदेवस्य सर्वगस्य महात्मनः॥29॥ निवेश्य भवनम्+ विष्णोः+न भूयः+ भुवि जायते। यथा विष्णोः+धामकृतौ फलम्+ तद्वत्+दिवौकसाम्॥30॥ शिवब्रह्मार्क्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनाम्। देवालयकृतेः पुण्यम्+ प्रतिमाकरणे+अधिकम्॥31॥ प्रतिमास्थापने यागे फलस्य+अन्तः+ न विद्यते। मृण्मयात्+दारुजे पुण्यम्+ दारुजात्‌+इष्टकाभवे॥32॥ इष्टकोत्थात्+शैलजे स्यात्+हेमादेः+अधिकम्+ फलम्। सप्तजन्मकृतम्+ पापम्+ प्रारम्भात्+एव नश्यति॥33॥ देवालयस्य स्वर्गी स्यात्+नरकम्+ न सः+ गच्छति। कुलानाम्+ शतम्+उद्धृत्य विष्णुलोकम्+ नयेत्+नरः॥34॥ यमः+ यमभटान्+आह देवमन्दिरकारिणः। यमः+ उवाच प्रतिमापूजादिकृतः+ न+आनेयाः+ नरकम्+ नराः॥35॥ देवालयाद्यकर्त्तारः+ आनेयाः+ते तु गोचरे। विचरध्वम्+ यथान्यायम्+नियोगः+ मम पाल्यताम्॥36॥ न+आज्ञाभङ्गम्+ करिष्यन्ति भवताम्+ जन्तवः क्वचित्। केवलम्+ ये जगत्तातम्+अनन्तम्+ समुपाश्रिताः॥37॥ भवद्भिः परिहर्त्तव्याः+तेषाम्+ न+अत्र+अस्ति संस्थितिः। ये च भागवताः+ लोके तच्चित्ताः+तत्परायणाः॥38॥ पूजयन्ति सदा विष्णुम्+ ते वः+त्याज्याः सुदूरतः। यः+तिष्ठन् प्रस्वपन् गच्छन्+उत्तिष्ठन् स्खलिते स्थिते॥39॥ सङ्कीर्त्तयन्ति गोविन्दम्+ ते वः+त्याज्याः सुदूरतः। नित्यनैमित्तिकैः+देवम्+ ये यजन्ति जनार्द्दनम्॥40॥ न+अवलोक्याः+ भवद्भिः+ते तद्गताः+ यान्ति तद्गतिम्। ये पुष्पधूपवासोभिः+भूषणैः+च+अतिवल्लभैः॥41॥ अर्च्ययन्ति न ते ग्राह्याः+ नराः कृष्णालये गताः। उपलेपनकर्त्तारः सम्मार्जनपराः+च ये॥42॥ कृष्णालये परित्याज्याः+तेषाम्+ पुत्राः+तथा कुलम्। येन च+आयतनम्+ विष्णोः कारितम्+ तत्कुलोद्भवम्॥43॥ पुंसाम्+ शतम्+ न+अवलोक्यम्+ भवद्भिः+दुष्टचेतसा। यः+तु देवालयम्+ विष्णोः+दारुशैलमयम्+ तथा॥44॥ कारयेत्+मृण्मयम्+ वा+अपि सर्वपापैः प्रमुच्यते। अहनि+अहनि यज्ञेन यजतः+ यत्+महाफलम्॥45॥ प्राप्नोति तत् फलम्+ विष्णोः+यः कारयति केतनम्। कुलानाम्+ शतम्+आगामि समतीतम्+ तथा शतम्॥46॥ कारयन् भगवद्धाम नयति+अच्युतलोकताम्। सप्तलोकमयः+ विष्णुः+तस्य यः कुरुते गृहम्॥47॥ तारयति+अक्षयान्+लोकान्+अक्षयान् प्रतिपद्यते। इष्टकाचयविन्यासः+ यावन्ति+अब्दानि तिष्ठति॥48॥ तावद्वर्षसहस्राणि तत्कर्त्तुः+दिवि संस्थितिः। प्रतिमाकृत्+विष्णुलोकम्+ स्थापकः+ लीयते हरौ॥ देवसद्मप्रतिकृतिप्रतिष्ठाकृत्+तु गोचरे॥49॥ अग्निः+उवाच यमोक्ताः+ न+आनयन्+ते+अथ प्रतिष्ठादिकृतम्+ हरेः। हयशीर्षः प्रतिष्ठार्थम्+ देवानाम्+ ब्रह्मणे+अब्रवीत्॥50॥ इत्यादि महापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनम्+ नाम अष्टत्रिंशः+अध्यायः॥38॥ ------ ऊनचत्वारिंशः+अध्यायः भूपरिग्रहविधानम्। हयग्रीवः+ उवाच विष्ण्वादीनाम्+ प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे। प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया॥1॥ व्यस्तानि मुनिभिः+लोके पञ्चविंशतिसङ्ख्यया। हयशीर्षम्+ तन्त्रम्+आद्यम्+ तन्त्रम्+ त्रैलोक्यमोहनम्॥2॥ वैभवम्+ पौष्करम्+ तन्त्रम्+ प्रह्रादम्+गार्ग्यगालवम्। नारदीयम्+च सम्प्रश्नम्+ शाण्डिल्यम्+ वैश्वकं तथा॥3॥ सत्योक्तम्+ शौनकम्+ तन्त्रम्+ वासिष्ठम्+ ज्ञानसागरम्। स्वायम्भुवम्+ कापिलम्+च तार्क्षम्+ नारायणीयकम्॥4॥ आत्रेयम्+ नारसिंहाख्यम्+आनन्दाख्यम्+ तथा+अरुणम्। बौधायनम्+ तथा+आर्षम्+ तु विश्वोक्तम्+ तस्य सारतः॥5॥ प्रतिष्ठाम्+ हि द्विजः कुर्य्यात्+मध्यदेशादिसम्भवः। न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः॥6॥ कामरूपकलिङ्गोत्थः काञ्चीकाश्मीरकोशलः। आकाशवायुतेजोम्बुभूः+एताः पञ्च रात्रयः॥7॥ अचैतन्याः+तमोद्रिक्ताः पञ्चरात्रविवर्जितम्। ब्रह्म+अहम्+ विष्णुः+अमलः+ इति विद्यात्+सः देशिकः॥8॥ सर्वलक्षणहीनः+अपि सः+ गुरुः+तन्त्रपारगः। नगराभिमुखाः स्थाप्याः+ देवाः+ न च पराङ्मुखाः॥9॥ कुरुक्षेत्रे गयादौ च नदीनाम्+तु समीपतः। ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम्॥10॥ अग्नौ+अग्नेः+च मातॄणाम्+ भूतानाम्+च यमस्य च। दक्षिणे चण्डिकायाः+च पितृदैत्यादिकस्य च॥11॥ नैर्ऋते मन्दिरम्+ कुर्यात् वरुणादेः+च वारुणे। वायोः+नागस्य वायव्ये सौम्ये यक्षगुहस्य च॥12॥ चण्डीशस्य महेशस्य ऐशे विष्णोः+च सर्वशः। पूर्वदेवकुलम्+ पीड्य प्रासादम्+ स्वल्पकम्+ तु+अथ॥13॥ समम्+ वा+अपि+अधिकम्+ वा+अपि न कर्त्तव्यम्+ विजानता। उभयोः+द्विगुणाम्+ सीमाम्+ त्यक्त्वा च+उच्छ्रयसम्मिताम्॥14॥ प्रासादम्+ कारयेत्+अन्यम्+ न+उभयम्+ पीडयेत्+ बुधः। भूमौ तु शोधितायाम्+ तु कुर्यात्+भूमिपरिग्रहम्॥15॥ प्राकारसीमापर्य्यन्तम्+ ततः+ भूतबलिम्+ हरेत्। माषम्+ हरिद्राचूर्णम्+तु सलाजम्+ दधिसक्तुभिः॥16॥ अष्टाक्षरेण सक्तून्+च पातयित्वा+अष्टदिक्षु च। राक्षसाः+च पिशाचाः+च यस्मिन्+तिष्ठन्ति भूतले॥17॥ सर्व्वे ते व्यपगच्छन्तु स्थानम्+ कुर्य्याम्+अहम्+ हरेः। हलेन वाहयित्वा गाम्+ गोभिः+च+एव+अवदारयेत्॥18॥ परमाण्वष्टकेन+एव रथरेणुः प्रकीर्तितः। रथरेण्वष्टकेन+एव त्रसरेणुः प्रकीर्त्यते॥19॥ तैः+अष्टभिः+तु बालाग्रम्+ लिक्षा तैः+अष्टभिः+मता। ताभिः+यूकाष्टभिः ख्याता ताः+च+अष्टौ यवमध्यमः॥20॥ यवाष्टकैः+अङ्गुलम्+ स्यात्+चतुर्विंशाङ्गुलः करः। चतुरङ्गुलसंयुक्तः सः+ हस्तः पद्महस्तकः॥21॥ इत्यादि महापुराणे आग्नेये भूपरिग्रहः+ नाम ऊनचत्वारिंशः+अध्यायः॥39॥ ----- चत्वारिंशः+अध्यायः अर्घ्यदानविधानम्। भगवान्+उवाच पूर्व्वम्+आसीत् महद्भूतम्+ सर्व्वभूतभयङ्करम्। तत्+देवैः+निहितम्+ भूमौ सः+ वास्तुपुरुषः स्मृतः॥1॥ चतुःषष्टिपदे क्षेत्रे ईशम्+ कोणार्द्धसंस्थितम्। घृताक्षतैः+तर्प्पयेत्+तम्+ पर्ज्जन्यम्+ पदगम्+ ततः॥2॥ उत्पलाद्भिः+जयन्तम्+च द्विपदस्थम्+ पताकया। महेन्द्रम्+च+एककोष्ठस्थम्+ सर्व्वरक्तैः पदे रविम्॥3॥ वितानेन+अर्द्धपदगम्+ सत्यम्+ पदे भृशम्+ घृतैः। व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम्॥4॥ स्रुचा च+अर्द्धपदे वह्निम्+ पूषाणम्+ लाजया+एकतः। स्वर्णेन वितथम्+ द्विष्ठम्+ मथनेन गृहाक्षतम्॥5॥ मांसौदनेन धर्म्मेशम्+एकैकस्मिन् स्थितम्+ द्वयम्। गन्धर्वम्+ द्विपदम्+ गन्धैः+भृशम्+ शाकुनजिह्वया॥6॥ एकस्थम्+ऊर्ध्वसंस्थम्+च मृगम्+ नीलपटैः+तथा। पितॄन् कृशरया+अर्द्धस्थम्+ दन्तकाष्ठैः पदस्थितम्॥7॥ दौवारिकम्+ द्विसंस्थम्+च सुग्रीवम्+ यावकेन तु। पुष्पदन्तम्+ कुशस्तम्बैः पद्मैः+वरुणम्+एकतः॥8॥ असुरम्+ सुरया द्विष्ठम्+ पदे शेषम्+ घृताम्भसा। यवैः पापम्+ पदार्द्धस्थम्+ रोगम्+अर्द्धे च मण्डकैः॥9॥ नागपुष्पैः पदे नागम्+ मुख्यम्+ भक्ष्यैः+द्विसंस्थितम्। मुद्गौदनेन भल्लाटम्+ पदे सोमम्+ पदे तथा॥10॥ मधुना पायसेन+अथ शालूकेन ऋषिम्+ द्वये। पदे दितिम्+ लोपिकाभिः+अर्द्धे दितिम्+अथ+अपरम्॥11॥ पूरिकाभिः+ततः+चापम्+ईशाधः पयसा पदे। ततः+अधः+चापवत्सम्+तु दध्ना च+एकपदे स्थितम्॥12॥ लड्डुकैः+च मरीचिम्+तु पूर्वकोष्ठचतुष्टये। सवित्रे रक्तपुष्पाणि ब्रह्माधः कोणकोष्ठके॥13॥ तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्। विवस्वते+अरुणम्+ दद्यात्+चन्दनम्+चतुरङ्घ्रिषु॥14॥ रक्षोधः कोणकोष्ठे तु इन्द्राय+अन्नम्+ निशान्वितम्। इन्द्रजयाय तस्य+अधः+ घृतान्नम्+ कोणकोष्ठके॥15॥ चतुष्पदेषु दातव्यम्+इन्द्राय गुडपायसम्। वाय्वधः कोणदेशे तु रुद्राय पक्वमांसकम्॥16॥ तदधः कोणकोष्ठे तु यक्षाय+अर्धम्+ फलम्+तथा। महीधराय मांसान्नम्+ माषम्+च चतुरङ्घ्रिषु॥17॥ मध्ये चतुष्पदे स्थाप्याः+ ब्रह्मणे तिलतण्डुलाः। चरकीम्+ माषसर्प्पिर्भ्याम्+ स्कन्दम्+ कृशरया स्रजा॥18॥ रक्तपद्मैः+विदारीम्+च कन्दर्पम्+च पलोदनैः। पूतनाम्+ पलपित्ताभ्याम्+ मांसासृग्भ्याम्+च जम्भकम्॥19॥ पित्तासृगस्थिभिः पापाम्+ पिलिपिञ्जम् स्रजा सृजा। ईशाद्यान् रक्तमांसेन अभावात्+अक्षतैः+यजेत्॥20॥ रक्षोमातृगणेभ्यः+च पिशाचादिभ्यः एव च। पितृभ्यः क्षेत्रपालेभ्यः+ बलीन् दद्यात् प्रकामतः॥21॥ अहुत्वा+एतान्+असन्तर्प्य प्रासादादीन्+न कारयेत्। ब्रह्मस्थाने हरिम्+ लक्ष्मीम्+ गणम्+ पश्चात् समर्च्चयेत्॥22॥ महीश्वरम्+ वास्तुमयम्+ वर्द्धन्या सहितम्+ घटम्। ब्रह्माणम्+ मध्यतः कुम्भे ब्रह्मादीन्+च दिगीश्वरान्॥23॥ दद्यात् पूर्णाहुतिम्+ पश्चात् स्वस्ति वाच्य प्रणम्य च। प्रगृह्य कर्करीम्+ सम्यक् मण्डलम्+तु प्रदक्षिणम्॥24॥ सूत्रमार्गेण हे ब्रह्मन्+तोयधारान्+च भ्रामयेत्। पूर्व्ववत्+तेन मार्गेण सप्त बीजानि वापयेत्॥25॥ प्रारम्भम्+ तेन मार्गेण तस्य खातस्य कारयेत्। ततः+ गर्त्तम्+ खनेत्+मध्ये हस्तमात्रम्+ प्रमाणतः॥26॥ चतुरङ्गुलकम्+ च+अधः+च+उपलिप्य+अर्च्चयेत्+ततः। ध्यात्वा चतुर्भुजम्+ विष्णुम्+अर्घ्यम्+ दद्यात्+तु कुम्भतः॥27॥ कर्कर्या पूरयेत् श्वभ्रम्+ शुक्लपुष्पाणि च न्यसेत्। दक्षिणावर्त्तकम्+ श्रेष्ठम्+ बीजैः+मृद्भिः+च पूरयेत्॥28॥ अर्घ्यदानम्+ विनिष्पाद्य गोवस्त्रादीन्+ददेत्+गुरौ। कालज्ञाय स्थपतये वैष्णवादिभ्यः+ अर्च्चयेत्॥29॥ ततः+तु खानयेत्+यत्नात्+जलान्तम्+ यावत्+एव तु। पुरुषाधः स्थितम्+ शल्यम्+ न गृहे दोषदम्+ भवेत्॥30॥ अस्थिशल्ये भिद्यते वै भित्तिः+वै गृहिणः+असुखम्। यत्+नामशब्दम्+ शृणुयात्+तत्+तु शल्यम्+ तदुद्भवम्॥31॥ इत्यादि महापुराणे आग्नेये अर्घ्यदानकथनम्+ नाम चत्वारिंशः+अध्यायः॥40॥ ------ एकचत्वारिंशः+अध्यायः शिलादिन्यासविधानम्। भगवान्+उवाच पादप्रतिष्ठाम्+ वक्ष्यामि शिलाविन्यासलक्षणम्। अग्रतः+ मण्डपः कार्य्यः कुण्डानाम्+तु चतुष्टयम्॥1॥ कुम्भन्यासेष्टकान्यासौ द्वारस्तम्भोच्छ्रयम्+ शुभम्। पादोनम्+ पूरयेत् खातम्+ तत्र वास्तुम्+ यजेत् समे॥2॥ इष्टकाः+च सुपक्वाः स्युः+द्वादशाङ्गुलसम्मिताः। सुविस्तारत्रिभागेन वैपुल्येन समन्विताः॥3॥ करप्रमाणा श्रेष्ठा स्यात्+शिला+अपि+अथ शिलामये। नव कुम्भान्+ताम्रमयान् स्थापयेत्+इष्टकाघटान्॥4॥ अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च। गन्धतोयेन च तथा कुम्भैः+तोयसुपूरितैः॥5॥ हिरण्यव्रीहिसंयुक्तैः+गन्धचन्दनचर्च्चितैः। आपो हिष्ठा+इति तिसृभिः शन्नो देवी+इति च+अपि+अथ॥6॥ तरत्समन्दीः+इति च पावमानीभिः+एव च। उदुत्तमं वरुणम्+इति कयानश्च तथा+एव च॥7॥ वरुणस्य+इति मन्त्रेण हंसः शुचिषत्+इति+अपि। श्रीसूक्तेन च तथा शिलाः संस्थाप्य संघटाः॥8॥ शय्यायाम्+ मण्डपे प्राच्याम्+ मण्डले हरिम्+अर्च्चयेत्। जुहुयात्+जनयित्वा+अग्निम्+ समिधः+ द्वादशीः+ततः॥9॥ आघारौ+आज्यभागौ तु प्रणवेन+एव कारयेत्। अष्टाहुतीः+तथा+अष्टान्तैः+आज्यम्+ व्याहृतिभिः क्रमात्॥10॥ लोकेशानाम्+अग्नये वै सोमाय च ग्रहाय च। पुरुषोत्तमाय+इति च व्याहृतीः+जुहुयात्+ततः॥11॥ प्रायश्चित्तम्+ ततः पूर्णाम्+ मूर्त्तिमांसघृतान्‌+तिलान्। वेदाद्यैः+द्वादशान्तेन कुम्भेषु च पृथक् पृथक्॥12॥ प्राङ्मुखः+तु गुरुः कुर्य्यात्+अष्टदिक्षु विलिप्य च। मध्ये च+एकाम्+ शिलाम्+ कुम्भम्+ न्यसेत्+एतान् सुरान् क्रमात्॥13॥ पद्मम्+ च+एव महापद्मम्+ मकरम्+ कच्छपम्+ तथा। कुमुदम्+च तथा नन्दम्+ पद्मम्+ शङ्खम्+च पद्मिनीम्॥14॥ कुम्भात्+न चालयेत्+तेषु न्यसेत्+अष्ट+इष्टकाः क्रमात्। ईशानान्ताः+च पूर्व्वादौ+इष्टिकाम्+ प्रथमम्+ न्यसेत्॥15॥ शक्तयः+ विमलाद्याः+तु इष्टकानाम्+तु देवताः। न्यसनीया यथायोगम्+ मध्ये न्यस्या तु+अनुग्रहा॥16॥ अव्यङ्गे च+अक्षते पूर्णे मुनेः+अङ्गिरसः सुते। इष्टके त्वम्+ प्रयच्छ+इष्टम्+ प्रतिष्ठाम्+ कारयामि+अहम्॥17॥ मन्त्रेण+अनेन विन्यस्य इष्टकाः+ देशिकोत्तमः। गर्भाधानम्+ ततः कुर्य्यात्+मध्यस्थाने समाहितः॥18॥ कुम्भोपरिष्टात्+देवेशम्+ पद्मिनीम्+ न्यस्य देवताम्। मृत्तिकाः+च+एव पुष्पाणि धातवः+ रत्नम्+एव च॥19॥ लौहानि दिक्पतेः+अस्त्रम्+ यजेत्+वै गर्भभाजने। द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये॥20॥ पद्माकारे ताम्रमये भाजने पृथिवीम्+ यजेत्। एकान्ते सर्वभूतेशे पर्वतासनमण्डिते॥21॥ समुद्रपरिवारे त्वम्+ देवि गर्भम्+ समाश्रय। नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह॥22॥ जये भार्गवदायादे प्रजानाम्+ विजयावहे। पूर्णे+अङ्गिरसदायादे पूर्णकामम्+ कुरुष्व माम्॥23॥ भद्रे काश्यपदायादे कुरु भद्राम्+ मतिम्+ मम। सर्वबीजसमायुक्ते सर्वरत्नौषधीवृते॥24॥ जये सुरुचिरे नन्दे वासिष्ठे रम्यताम्+इह। प्रजापतिसुते देवि चतुरस्रे महीयसि॥25॥ सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यताम्। पूजिते परमाश्चर्य्ये गन्धमाल्यैः+अलङ्कृते॥26॥ भवभूतिकरी देवि गृहे भार्गवि रम्यताम्। देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे॥27॥ मनुष्यादिकतुष्ट्यर्थम्+ पशुवृद्धिकरी भव। एवम्+उक्त्वा ततः खातम्+ गोमूत्रेण तु सेचयेत्॥28॥ कृत्वा निधापयेत्+गर्भम्+ गर्भाधानम्+ भवेत्+निशि। गोवस्त्रादि प्रदद्यात्+च गुरवे+अन्येषु भोजनम्॥29॥ गर्भम्+ न्यस्य+इष्टकाः+ न्यस्य ततः+ गर्भम्+ प्रपूरयेत्। पीठबन्धम्+अतः कुर्य्यात्+मितप्रासादमानतः॥30॥ पीठोत्तमम्+च+उच्छ्रयेण प्रासादस्य+अर्द्धविस्तरात्। पादहीनम् मध्यमम् स्यात् कनिष्ठम् च+उत्तमार्द्धतः॥31॥ पीठबन्धोपरिष्टात्+तु वास्तुयागम्+ पुनः+यजेत्। पादप्रतिष्ठाकारी तु निष्पापः+ दिवि मोदते॥32॥ देवागारम्+ करोमि+इति मनसा यः+तु चिन्तयेत्। तस्य कायगतम्+ पापम्+ तदह्ना हि प्रणश्यति॥33॥ कृते तु किम्+ पुनः+तस्य प्रासादे विधिना+एव तु। अष्टेष्टकसमायुक्तम्+ यः कुर्य्यात्+देवतालयम्॥34॥ न तस्य फलसम्पत्तिः+वक्तुम्+ शक्येत केनचित्। अनेन+एव+अनुमेयम्+ हि फलम्+ प्रासादविस्तरात्॥35॥ ग्राममध्ये च पूर्वे च प्रत्यग्द्वारम्+ प्रकल्पयेत्। विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखः+ भवेत्॥ दक्षिणे च+उत्तरे च+एव पश्चिमे प्राङ्मुखः+ भवेत्॥36॥ इत्यादि महापुराणे आग्नेये पातालयोगकथनम्+ नाम एकचत्वारिंशः+अध्यायः॥41॥ ------- द्वाचत्वारिंशः+अध्यायः प्रासादलक्षणकथनम्। हयग्रीवः+ उवाच प्रासादम्+ सम्प्रवक्ष्यामि सर्वसाधारणम्+ शृणु। चतुरस्रीकृतम्+ क्षेत्रम्+ भजेत् षोडशधा बुधः॥1॥ मध्ये तस्य चतुर्भिः+तु कुर्य्यात्+आयसमन्वितम्। द्वादश+एव तु भागानि भित्त्यर्थम्+ परिकल्पयेत्॥2॥ जङ्घोच्छ्रायम्+तु कर्त्तव्यम्+ चतुर्भागेण च+आयतम्। जङ्घायाम्+ द्विगुणोच्छ्रायम्+ मञ्जर्य्याः कल्पयेत्+ बुधः॥3॥ तुर्य्यभागेन मञ्जर्य्याः कार्य्यः सम्यक् प्रदक्षिणः। तन्माननिर्गमम्+ कार्य्यम्+उभयोः पार्श्वयोः समम्॥4॥ शिखरेण समम्+ कार्य्यम्+अग्रे जगति विस्तरम्। द्विगुणेन+अपि कर्त्तव्यम्+ यथाशोभानुरूपतः॥5॥ विस्तारात्+मण्डपस्य+अग्रे गर्भसूत्रद्वयेन तु। दैर्घ्यात्+पादाधिकम्+ कुर्य्यात्+मध्यस्तम्भैः+विभूषितम्॥6॥ प्रासादगर्भमानम्+ वा कुर्व्वीत मुखमण्डपम्। एकाशीतिपदैः+वास्तुम्+ पश्चात् मण्डपम्+आरभेत्॥7॥ शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान्। तथा प्राकारविन्यासे यजेत्+ द्वात्रिंशत्+अन्तगान्॥8॥ सर्वसाधारणम्+ च+एतत् प्रासादस्य च लक्षणम्। मानेन प्रतिमायाः+ वा प्रासादम्+अपरम्+ शृणु॥9॥ प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा। गर्भः+तु पिण्डिकार्द्धेन गर्भमानाः+तु भित्तयः॥10॥ भित्तेः+आयाममानेन उत्सेधम्+तु प्रकल्पयेत्। भित्त्युच्छायात्+तु द्विगुणम्+ शिखरम्+ कल्पयेत्+ बुधः॥11॥ शिखरस्य तु तुर्य्येण भ्रमणम्+ परिकल्पयेत्। शिखरस्य चतुर्थेन अग्रतः+ मुखमण्डपम्॥12॥ अष्टमांशेन गर्भस्य रथकानाम्+तु निर्गमः। परिधेः+गुणभागेन रथकान्+तत्र कल्पयेत्॥13॥ तत्तृतीयेण वा कुर्य्यात्+रथकानाम्+तु निर्गमम्। वामत्रयम्+ स्थापनीयम्+ रथकत्रितये सदा॥14॥ शिखरार्थम्+ हि सूत्राणि चत्वारि विनिपातयेत्। शुकनाशोर्ध्वतः सूत्रम्+ तिर्य्यग्भूतम्+ निपातयेत्॥15॥ शिखरस्य+अर्द्धभागस्थम्+ सिंहम्+ तत्र तु कारयेत्। शुकनासाम्+ स्थिरीकृत्य मध्यसन्धौ निधापयेत्॥16॥ अपरे च तथा पार्श्वे तद्वत् सूत्रम्+ निधापयेत्। तदूर्द्ध्वम्‌+तु भवेत्+वेदी सकण्ठा मनसारकम्॥17॥ स्कन्धभग्नम्+ न कर्त्तव्यम्+ विकरालम्+ तथा+एव च। ऊर्ध्वम्+ च वेदिकामानात् कलशम्+ परिकल्पयेत्॥18॥ विस्तारात्+ द्विगुणम्+ द्वारम्+ कर्त्तव्यम्+ तु सुशोभनम्। उदुम्बरौ तदूर्ध्वम्+च न्यसेत्+शाखाम्+ सुमङ्गलैः॥19॥ द्वारस्य तु चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ। विष्वक्सेनवत्+सदण्डौ शिखोर्ध्वोदुम्बरे श्रियम्॥20॥ दिग्गजैः स्नाप्यमानाम्‌+ताम्+ घटैः साब्जाम्+ सुरूपिकाम्। प्रासादस्य चतुर्थांशैः प्राकारस्य+उच्छ्रयः+ भवेत्॥21॥ प्रासादात् पादहीनः+तु गोपुरस्य+उच्छ्रयः+ भवेत्। पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका॥22॥ गारुडम्+ मण्डपम्+च+अग्रे एकम्+ भौमादिधाम च। कुर्य्यात्+हि प्रतिमायाम्+तु दिक्षु च+अष्टासु च+उपरि॥23॥ पूर्वम्+ वराहम्+ दक्षे च नृसिंहम्+ श्रीधरम्+ जले। उत्तरे तु हयग्रीवम्+आग्नेय्याम्+ जामदग्न्यकम्॥24॥ नैर्ऋत्याम्+ रामकम्+ वायौ वामनम्+ वासुदेवकम्। ईशे प्रासादरचना देया वस्वर्ककादिभिः॥ द्वारस्य च+अष्टमाद्यंशम्+ त्यक्त्वा वेधः+ न दोषभाक्॥25॥ इत्यादि महापुराणे आग्नेये प्रासादलक्षणम्+ नाम द्वाचत्वारिंशः+अध्यायः॥42॥ ------ त्रिचत्वारिंशः+अध्यायः प्रासाददेवतास्थापनम्। भगवान्+उवाच प्रासादे देवताः स्थाप्याः+ वक्ष्ये ब्रह्मन् शृणुष्व मे। पञ्चायतनमध्ये तु वासुदेवम्+ निवेशयेत्॥1॥ वामनम्+ नृहरिम्+च+अश्वशीर्षम्+ तद्वत् सूकरम्। आग्नेये नैर्ऋते च+एव वायव्ये च+ईशगोचरे॥2॥ अथ नारायणम् मध्ये आग्नेय्याम्+अम्बिकाम् न्यसेत्। नैर्ऋत्याम् भास्करम् वायौ ब्रह्माणम्+ लिङ्गम्+ईशके॥3॥ अथवा रुद्ररूपम्+तु अथवा नवधामसु। वासुदेवम्+ न्यसेत्+मध्ये पूर्वादौ वामवामकान्॥4॥ इन्द्रादीन् लोकपालान्+च अथवा नवधामसु। पञ्चायतनकम्+ कुर्य्यात् मध्ये तु पुरुषोत्तमम्॥5॥ लक्ष्मीवैश्रवणौ पूर्वम्+ दक्षे मातृगणम्+ न्यसेत्। स्कन्दम्+ गणेशम्+ईशानम्+ सूर्य्यादीन् पश्चिमे ग्रहान्॥6॥ उत्तरे दशमत्स्यादीन्+आग्नेय्याम्+ चण्डिकाम्+ तथा। नैर्ऋत्याम्+अम्बिकाम्+ स्थाप्य वायव्ये तु सरस्वतीम्॥7॥ पद्माम्+ऐशे वासुदेवम्+ मध्ये नारायणम्+च वा। त्रयोदशालये मध्ये विश्वरूपम्+ न्यसेत्+हरिम्॥8॥ पूर्वादौ केशवादीन् वा अन्यधामस्वयम्+ हरिम्। मृण्मयी दारुघटिता लोहजा रत्नजा तथा॥9॥ शैलजा गन्धजा च+एव कौसुमी सप्तधा स्मृता। कौसुमी गन्धजा च+एव मृण्मयी प्रतिमा तथा॥10॥ तत्कालपूजिताः+च+एताः सर्वकामफलप्रदाः। अथ शैलमयी वक्ष्ये शिला यत्र च गृह्यते॥11॥ पर्वतानाम्+अभावे च गृह्णीयात्+ भूगताम्+ शिलाम्। पाण्डरा हि+अरुणा पीता कृष्णा शस्ता तु वर्णिनाम्॥12॥ न यदा लभ्यते सम्यक् वर्णिनाम्+ वर्णतः शिला। वर्णाद्यापादनम्+ तत्र जुहुयात् सिंहविद्यया॥13॥ शिलायाम्+ शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः। कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका॥14॥ तन्मन्दलक्षणा स्त्री स्यात्+रूपाभावात्+नपुंसका। दृश्यते मण्डलम्+ यस्याम्+ सगर्भाम्+ ताम्+ विवर्जयेत्॥15॥ प्रतिमार्थम्+ वनम्+ गत्वा वनयागम्+ समाचरेत्। तत्र खात्वा+उपलिप्य+अथ मण्डपे तु हरिम्+ यजेत्॥16॥ बलिम्+ दत्त्वा कर्म्मशस्त्रम्+ टङ्कादिकम्+अथ+अर्च्चयेत्। हुत्वा+अथ शालितोयेन अस्त्रेण प्रोक्षयेत्+शिलाम्॥17॥ रक्षाम्+ कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्। हुत्वा पूर्णाहुतिम्+ दद्यात्+ततः+ भूतबलिम्+ गुरुः॥18॥ अत्र ये संस्थिताः सत्त्वाः+ यातुधानाः+च गुह्यकाः। सिद्धादयः+ वा ये च+अन्ये तान् सम्पूज्य क्षमापयेत्॥19॥ विष्णुबिम्बार्थम्+अस्माकम्+ यात्रा+एषा केशवाज्ञया। विष्ण्वर्थम्+ यत्+भवेत् कार्य्यम्+ युष्माकम्+अपि तत्‌+भवेत्॥20॥ अनेन बलिदानेन प्रीताः+ भवत सर्वथा। क्षेमेण गच्छत+अन्यत्र मुक्त्वा स्थानम्+इदम्+ त्वरात्॥21॥ एवम्+ प्रबोधिताः सत्त्वाः+ यान्ति तृप्ताः+ यथासुखम्। शिल्पिभिः+च चरुम्+ प्राश्य स्वप्नमन्त्रम्+ जपेत्+निशि॥22॥ ओम्+ नमः सकललोकाय विष्णवे प्रभविष्णवे। विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः॥23॥ आचक्ष्व देवदेवेश प्रसुप्तः+अस्मि तव+अन्तिकम्। स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे॥24॥ ओम् ओम्+ ह्रूम्+ फट् विष्णवे स्वाहा। शुभे स्वप्ने शुभम्+ सर्वम्+ हि+अशुभे सिंहहोमतः॥ प्रातरर्घ्यम्+ शिलायाम्+ तु दत्त्वा+अस्त्रेण+अस्त्रकम्+ यजेत्॥25॥ कुद्दालटङ्कशस्त्राद्यम्+ मध्वाज्याक्तमुखम्+चरेत्। आत्मानम्+ चिन्तयेत्+विष्णुम्+ शिल्पिनम्+ विश्वकर्म्मकम्॥26॥ शस्त्रम्+ विष्ण्वात्मकम्+ दद्यात्+मुखपृष्ठादि दर्शयेत्। जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकाम्॥27॥ शिलाम्+ कृत्वा पिण्डिकार्थम्+ किञ्चित्+न्यूनाम्+तु कल्पयेत्। रथे स्थाप्य समानीय सवस्त्राम्+ कारुवेश्मनि। पूजयित्वा+अथ घटयेत् प्रतिमाम्+ सः+ तु कर्म्मकृत्॥28॥ इत्यादि महापुराणे आग्नेये शान्त्यादिवर्णनम्+ नाम त्रिचत्वारिंशः+अध्यायः॥43॥ ------ चतुश्चत्वारिंशः+अध्यायः वासुदेवादिप्रतिमालक्षणविधिः। भगवान्+उवाच वासुदेवादिप्रतिमालक्षणम्+ प्रवदामि ते। प्रासादस्य+उत्तरे पूर्वमुखीम्+ वा च+उत्तराननाम्॥1॥ संस्थाप्य पूज्य च बलिम्+ दत्त्वा+अथो+ मध्यसूत्रकम्। शिल्पी तु नवधा विभज्य नवमे+अंशके॥2॥ सूर्यभक्ते शिलायाम्+ तु भागम्+ स्वाङ्गुलम्+उच्यते। द्व्यङ्गुलम्+ गोलकम्+ नाम्ना कालनेत्रम्+ तत्+उच्यते॥3॥ भागम्+एकम्+ त्रिधा भक्त्वा पार्ष्णिभागम्+ प्रकल्पयेत्। भागम्+एकम्+ तथा जानौ ग्रीवायाम्+ भागम्+एव च॥4॥ मुकुटम्+ तालमात्रम्+ स्यात्+तालमात्रम्+ तथा मुखम्। तालेन+एकेन कण्ठम्+तु तालेन हृदयम्+ तथा॥5॥ नाभिमेढ्रान्तरम्+तालम्+ द्वितालौ+ऊरुकौ तथा। तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतम्॥6॥ कार्य्यम्+ सूत्रद्वयम्+ पादे जङ्घामध्ये तथा+अपरम्। जानौ सूत्रद्वयम्+ कार्य्यम्+ऊरुमध्ये तथा+अपरम्॥7॥ मेढ्रे तथा+अपरम्+ कार्य्यम्+ कट्याम्+ सूत्रम्+तथा+अपरम्। मेखलाबन्धसिद्ध्यर्थम् नाभ्याम् च+एव+अपरम्+तथा॥8॥ हृदये च तथा कार्य्यम्+ कण्ठे सूत्रद्वयम्+ तथा। ललाटे च+अपरम्+ कार्यम्+ मस्तके च तथा+अपरम्॥9॥ मुकुटोपरि कर्त्तव्यम्+ सूत्रम्+एकम्+ विचक्षणैः। सूत्राणि+ऊर्ध्वम्+ प्रदेयानि सप्त+एव कमलोद्भव॥10॥ कक्षात्रिकान्तरेण+एव षट् सूत्राणि प्रदापयेत्। मध्यसूत्रम् तु सन्त्यज्य सूत्राणि+एव निवेदयेत्॥11॥ ललाटम् नासिकावक्त्रम्+ कर्त्तव्यम्+चतुरङ्गुलम्। ग्रीवाकर्णौ तु कर्त्तव्यौ आयामात्+चतुरङ्गुलौ॥12॥ द्व्यङ्गुले हनुके कार्य्ये विस्तारात्+चिबुकम्+तथा। अष्टाङ्गुलम्+ ललाटम्+तु विस्तारेण प्रकीर्त्तितम्॥13॥ परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यौ+अलकान्वितौ। चतुरङ्गुलम्+आख्यातम्+अन्तरम्+ कर्णनेत्रयोः॥14॥ द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे। भ्रूसमेन तु सूत्रेण कर्णश्रोत्रम्+ प्रकीर्त्तितम्॥15॥ विद्धम्+ षडङ्गुलम्+ कर्णम्+अविद्धम्+चतुरङ्गुलम्। चिबुकेन समम्+ विद्धमविद्धम्+ वा षडङ्गुलम्॥16॥ गन्धपात्रम्+ तथा+आवर्त्तम्+ शष्कुलीम्+ कल्पयेत्+तथा। द्व्यङ्गुलेन+अधरः कार्यः+तस्य+अर्द्धेन+उत्तराधरः॥17॥ अर्द्धाङ्गुलम्+ तथा नेत्रम्+ वक्त्रम्+तु चतुरङ्गुलम्। आयामेन तु वैपुल्यात् सार्द्धम्+अङ्गुलम्+उच्यते॥18॥ अव्यात्तमेवम्+ स्यात्+वक्त्रम्+ व्यात्तम्+ द्व्यङ्गुलम्+इष्यते। नासावंशसमुच्छ्रायम्+ मूले तु+एकाङ्गुलम्+ मतम्॥19॥ उच्छ्रायात् द्व्यङ्गुलम्+ च+अग्रे करवीरोपमाः स्मृताः। अन्तरम्+ चक्षुषोः कार्यम्+ चतुरङ्गुलमानतः॥20॥ द्व्यङ्गुलम्+ च+अक्षिकोणम्+ च द्व्यङ्गुलम्+ च+अन्तरम्+ तयोः। तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका॥21॥ त्र्यङ्गुलम्+ नेत्रविस्तारम्+ द्रोणी च+अर्द्धाङ्गुला मता। तत्प्रमाणा भ्रुवोः+लेखा भ्रुवौ च+एव समे मते॥22॥ भ्रूमध्यम्+ द्व्यङ्गुलम्+ कार्यम्+ भ्रूदैर्घ्यम्+ चतुरङ्गुलम्। षट्त्रिंशदङ्गुलायामम्+मस्तकस्य तु वेष्टनम्॥23॥ मूर्त्तीनाम्+ केशवादीनाम्+ द्वात्रिंशद्वेष्टनम्+ भवेत्। पञ्चनेत्रा तु+अधोग्रीवा विस्तारात्+वेष्टनम्+ पुनः॥24॥ त्रिगुणम्+ तु भवेत्+ऊर्द्ध्वम्+ विस्तृताष्टाङ्गुलम्+ पुनः। ग्रीवात्रिगुणम्+आयामम्+ ग्रीवावक्षोन्तरम्+ भवेत्॥25॥ स्कन्धौ+अष्टाङ्गुलौ कार्यौ त्रिकलौ+अंशकौ शुभौ। सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ॥26॥ त्रिकलौ विस्तृतौ बाहू प्रबाहू च+अपि तत्समौ। बाहुदण्डोर्द्ध्वतः+ ज्ञेयः परिणाहः कलाः+ नव॥27॥ सप्तदशाङ्गुलः+ मध्ये कूर्प्परः+अर्द्धे च षोडश। कूर्परस्य भवेत्+नाहः त्रिगुणः कमलोद्भव॥28॥ नाहः प्रबाहुमध्ये तु षोडशाङ्गुलः+ उच्यते। अग्रहस्ते परीणाहः+ द्वादशाङ्गुलः+ उच्यते॥29॥ विस्तारेण करतलम्+ कीर्त्तितम्+ तु षडङ्गुलम्। दैर्घ्यम्+ सप्ताङ्गुलम्+ कार्यम्+ मध्या पञ्चाङ्गुला मता॥30॥ तर्ज्जनी+अनामिका च+एव तस्मात्+अर्द्धाङ्गुलम्+ विना। कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ॥31॥ द्विपर्वोङ्गुष्ठकः कार्यः शेषाङ्गुल्यः+त्रिपर्विकाः। सर्वासाम्+ पर्वणः+अर्द्धेन नखमानम्+ विधीयते॥32॥ वक्षसः+ यत् प्रमाणम्+तु जठरम्+ तत्प्रमाणतः। अङ्गुलैका+ भवेत्+नाभी वेधेन च प्रमाणतः॥33॥ ततः+ मेढ्रान्तरम्+ कार्यम्+ तालमात्रम्+ प्रमाणतः। नाभिमध्ये परीणाहः+ द्विचत्वारिंशदङ्गुलैः॥34॥ अन्तरम्+ स्तनयोः कार्य्यम्+ तालमात्रम्+ प्रमाणतः। चिबुकौ यवमानौ तु मण्डलम्+ द्विपदम्+ भवेत्॥35॥ चतुःषष्ट्यङ्गुलम्+ कार्यम्+ वेष्टनम्+ वक्षसः स्फुटम्। चतुर्मुखम्+च तदधः+ वेष्टनम्+ परिकीर्त्तितम्॥36॥ परिणाहः+तथा कट्याम्+ चतुःपञ्चाशदङ्गुलैः। विस्तारः+च+ऊरुमूले तु प्रोच्यते द्वादशाङ्गुलः॥37॥ तस्मात्+अभ्यधिकम्+ मध्ये ततः+ निम्नतरम्+ क्रमात्। विस्तृताष्टाङ्गुलम्+ जानु त्रिगुणा परिणाहतः॥38॥ जङ्घा मध्ये तु विस्तारः सप्ताङ्गुलः+ उदाहृतः। त्रिगुणा परिधिः+च+अस्य जङ्घाग्रम्+ पञ्चविस्तरात्॥39॥ त्रिगुणा परिधिः+च+अस्य पादौ तालप्रमाणकौ। आयामात्+उत्थितौ पादौ चतुरङ्गुलम्+एव च॥40॥ गुल्फात् पूर्वम्+ तु कर्त्तव्यम्+ प्रमाणात्+चतुरङ्गुलम्। त्रिकलम्+ विस्तृतौ पादौ त्र्यङ्गुलः+ गुह्यकः स्मृतः॥41॥ पञ्चाङ्गुलम्+तु नाहः+अस्य दीर्घा तद्वत् प्रदेशिनी। अष्टमाष्टांशतः+ न्यूनाः शेषाङ्गुल्यः क्रमेण तु॥42॥ सपादाङ्गुलम्+उत्सेधम्+अङ्गुष्ठस्य प्रकीर्त्तितम्। यवोनम्+अङ्गुलम्+ कार्यम्+अङ्गुष्ठस्य नखम्+ तथा॥43॥ अर्द्धाङ्गुलम्+ तथा+अन्यासाम्+ क्रमात्+ न्यूनम्+ तु कारयेत्। त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रम्+ तु चतुरङ्गुलम्॥44॥ परिणाहः+अत्र कोषाग्रम्+ कर्त्तव्यम्+चतुरङ्गुलम्। षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ॥45॥ प्रतिमा भूषणाढ्या स्यात्+एतत्+उद्देशलक्षणम्। अनया+एव दिशा कार्यम्+ लोके दृष्ट्वा तु लक्षणम्॥46॥ दक्षिणे तु करे चक्रम्+अधस्तात् पद्मम्+एव च। वामे शङ्खम्+ गदाधस्तात्+वासुदेवस्य लक्षणात्॥47॥ श्रीपुष्टी च+अपि कर्त्तव्ये पद्मवीणाकरान्विते। ऊरुमात्रोच्छ्रितायामे मालाविद्याधरौ तथा॥48॥ प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा। पद्माभम्+ पादपीठम्+तु प्रतिमासु+एवम्+आचरेत्॥49॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणम्+ नाम चतुश्चत्वारिंशः+अध्यायः॥44॥ ----- पञ्चचत्वारिंशः+अध्यायः पिण्डिकालक्षणकथनम्। भगवान्+उवाच पिण्डिकालक्षणम्+ वक्ष्ये दैर्घ्यैण प्रतिमासमा। उच्छ्रायम्+ प्रतिमार्द्धम्+तु चतुःषष्टिपुटाम्+ च ताम्॥1॥ त्यक्त्वा पङ्क्तिद्वयम्+ च+अधः+तदूर्ध्वम्+ यत्+तु कोष्ठकम्। समन्तात्+उभयोः पार्श्वे अन्तस्थम्+ परिमार्जयेत्॥2॥ ऊर्ध्वम्+ पङ्क्तिद्वयम्+ त्यक्त्वा अधस्तात्+ यत्+तु कोष्ठकम्। अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोः+उभयोः समम्॥3॥ तयोः+मध्यगतौ तत्र चतुष्कौ मार्जयेत्+ततः। चतुर्द्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयम्+ बुधः॥4॥ मेखला भागमात्रा स्यात् खातम्+ तस्य+अर्द्धमानतः। भागम्+ भागम्+ परित्यज्य पार्श्वयोः+उभयोः समम्॥5॥ दत्त्वा च+एकम्+ पदम्+ बाह्ये प्रमाणम्+ कारयेत्+ बुधः। त्रिभागेण च भागस्य+अग्रे स्यात्+तोयविनिर्गमः॥6॥ नानाप्रकारभेदेन भद्रा+इयम्+ पिण्डिका शुभा। अष्टताला तु कर्त्तव्या देवी लक्ष्मीः+तथा स्त्रियः॥7॥ भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका। गोलकेन+अधिकम्+ वक्त्रम्+ऊर्ध्वम्+ तिर्य्यक्+विवर्जितम्॥8॥ आयते नयने कार्य्यम्+ त्रिभागोनैः+यवैः+त्रिभिः। तदर्द्धेन तु वैपुल्यम्+ नेत्रयोः परिकल्पयेत्॥9॥ कर्णपाशः+अधिकः कार्य्यः सृक्कणीसमसूत्रतः। नम्रम्+ कलाविहीनम्+तु कुर्य्यात्+अंशद्वयम्+ तथा॥10॥ ग्रीवा सार्द्धकला कार्य्या तत्+विस्तारोपशोभिता। नेत्रम्+ विना तु विस्तारौ ऊरू जानू च पिण्डिका॥11॥ अङ्घ्रिपृष्ठौ स्फिचौ कट्याम्+ यथायोगम्+ प्रकल्पयेत्। सप्तांशोनाः+तथा+अङ्गुल्यः+ दीर्घम्+ विष्कम्भनाहतम्॥12॥ नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः। मध्यपार्श्वम्+ च तद्वृत्तम्+ घनम्+ पीनम्+ कुचद्वयम्॥13॥ तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका। लक्ष्म शेषम्+ पुरावत्+स्यात् दक्षिणे च+अम्बुजम्+ करे॥14॥ वामे बिल्वम्+ स्वियौ पार्श्वे शुभे च+अमरहस्तके। दीर्घघोणः+तु गरुडः+चक्राङ्गाद्यान्+अथो वदे॥15॥ इत्यादि महापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणम्+ नाम पञ्चचत्वारिंशः+अध्यायः॥45॥ ----- षट्चत्वारिंशः+अध्यायः शालग्रामादिमूर्त्तिलक्षणकथनम्। भगवान्+उवाच शालग्रामादिमूर्त्तिः+च वक्ष्ये+अहम्+ भुक्तिमुक्तिदाः। वासुदेवः+असितः+ द्वारे शिलालग्नद्विचक्रकः॥1॥ ज्ञेयः सङ्कर्षणः+ लग्नद्विचक्रः+ रक्तः+ उत्तमः। सूक्ष्मचक्रः+ बहुच्छिद्रः प्रद्युम्नः+ नीलदीर्घकः॥2॥ पीतः+अनिरुद्धः पद्माङ्कः+ वर्त्तुलः+ द्वित्रिरेखवान्। कृष्णः+ नारायणः+ नाभ्युन्नतः सुषिरदीर्घवान्॥3॥ परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रः+च बिन्दुमान्। स्थूलचक्रः+असितः+ विष्णुः+मध्ये रेखा गदाकृतिः॥4॥ नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चबिन्दुकः। वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ स्मृतौ॥5॥ इन्द्रनीलनिभः स्थूलः+त्रिरेखालाञ्छितः शुभः। कूर्मः+तथा+उन्नतः पृष्ठे वर्त्तुलावर्त्तकः+असितः॥6॥ हयग्रीवः+अङ्कुशाकाररेखः+ नीलः सबिन्दुकः। वैकुण्ठः एकचक्रः+अब्जी मणिभः पुच्छरेखकः॥7॥ मत्स्यः+ दीर्घः+त्रिबिन्दुः स्यात् काचवर्णः+तु पूरितः। श्रीधरः+ वनमालाङ्कः पञ्चरेखः+तु वर्त्तुलः॥8॥ वामनः+ वर्त्तुलः+च+अतिह्रस्वः+ नीलः सबिन्दुकः। श्यामः+त्रिविक्रमः+ दक्षरेखः+ वामेन बिन्दुकः॥9॥ अनन्तः+ नागभोगाङ्गः+ न+एकाभः+ न+एकमूर्त्तिमान्। स्थूलः+ दामोदरः+ मध्यचक्रः+अधः+सूक्ष्मबिन्दुकः॥10॥ सुदर्शनः+तु+एकचक्रः+ लक्ष्मीनारायणः+ द्वयात्। त्रिचक्रः+च+अच्युतः+ देवः+त्रिचक्रः+ वा त्रिविक्रमः॥11॥ जनार्द्दनः+चतुश्चक्रः+ वासुदेवः+च पञ्चभिः। षट्चक्रः+च+एव प्रद्युम्नः सङ्कर्षणः+च सप्तभिः॥12॥ पुरुषोत्तमोष्टचक्रः+ नवव्यूहः+ नवाङ्कितः। दशावतारः+ दशभिः+दशैकेन+अनिरुद्धकः॥13॥ द्वादशात्मा द्वादशभिः+अतः+ ऊर्ध्वम्+अनन्तकः॥14॥ इत्यादि महापुराणे आग्नेये शालग्रामादिमूर्त्तिलक्षणम्+ नाम षट्चत्वारिंशः+अध्यायः॥46॥ ----- सप्तचत्वारिंशः+अध्यायः शालग्रामादिपूजनकथनम्। भगवान्+उवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते। त्रिविधा स्यात्+हरेः पूजा काम्याकाम्योभयात्मिका॥1॥ मीनादीनाम्+तु पञ्चानाम्+ काम्या+अथो वा+उभयात्मिका। वराहस्य नृसिंहस्य वामनस्य च मुक्तये॥2॥ चक्रादीनाम्+ त्रयाणाम्+तु शालग्रामार्च्चनम्+ शृणु। उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना॥3॥ मध्यमा मूर्त्तिपूजा स्यात्+चक्राब्जे चतुरस्रके। प्रणवम्+ हृदि विन्यस्य षडङ्गम्+करदेहयोः॥4॥ कृतमुद्रात्रयः+चक्रात्+ बहिः पूर्वे गुरुम्+ यजेत्। आप्ये गणम्+ वायवे च धातारम्+ नैर्ऋते यजेत्॥5॥ विधातारम्+च कर्त्तारम्+ हर्त्तारम्+ दक्षसौम्ययोः। विष्वक्सेनम्+ यजेत्+ईशे आग्नेये क्षेत्रपालकम्॥6॥ ऋगादिवेदान् प्रागादौ आधारानन्तकम्+ भुवम्। पीठम्+ पद्मम्+ च+अर्कचन्द्रवह्न्याख्यम्+ मण्डलत्रयम्॥7॥ आसनम्+ द्वादशार्णेन तत्र स्थाप्य शिलाम्+ यजेत्। व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात्॥8॥ पूर्वादौ+अथ वेदाद्यैः+गायत्रीभ्याम्+ जितादिना। प्रणवेन+अर्च्चयेत् पश्चात्+मुद्राः+तिस्रः प्रदर्शयेत्॥9॥ विष्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत्। शालग्रामस्य प्रथमा पूजा+अथो निष्कला+उच्यते॥10॥ पूर्ववत् षोडशारम्+च सपद्मम्+ मण्डलम्+ लिखेत्। शङ्खचक्रगदाखड्गैः+गुर्वाद्यम्+ पूर्ववत्+यजेत्॥11॥ पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैः+आसनम्+ ददेत्। शिलाम्+ न्यसेत्+ द्वादशार्णैः+तृतीयम्+ पूजनम्+ शृणु॥12॥ अष्टारम्+अब्जम्+ विलिखेत् गुर्वाद्यम्+ पूर्ववत्+यजेत्। अष्टार्णेन+आसनम्+ दत्त्वा तेन+एव च शिलाम्+ न्यसेत्॥13॥ पूजयेत्+दशधा तेन गायत्रीभ्याम्+ जितम्+ तथा॥14॥ इत्यादि महापुराणे आग्नेये शालग्रामादिपूजाकथनम्+ नाम सप्तचत्वारिंशः+अध्यायः॥47॥ ------ अष्टचत्वारिंशः+अध्यायः चतुर्विंशतिमूर्त्तिस्तोत्रकथनम्। भगवान्+उवाच ओम्+ रूपः केशवः पद्मशङ्खचक्रगदाधरः। नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम्॥1॥ ततः+ गदी माधवः+अरिशङ्खपद्मी नमामि तम्। चक्रकौमोदकीपद्मशङ्खी गोविन्दः+ ऊर्जितः॥2॥ मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुः+च चक्रधृक्। शङ्खचक्राब्जगदिनम्+ मधुसूदनम्+आनमे॥3॥ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्खी+अपि। शङ्खचक्रगदापद्मी वामनः पातु माम्+ सदा॥4॥ गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्खी+अपि। हृषीकेशः+ गदी चक्री पद्मी शङ्खी च पातु नः॥5॥ वरदः पद्मनाभः+तु शङ्खाब्जारिगदाधरः। दामोदरः पद्मशङ्खगदाचक्री नमामि तम्॥6॥ तेने गदी शङ्खचक्री वासुदेवोब्जभृत्‌+जगत्। सङ्कर्षणः+ गदी शङ्खी पद्मी चक्री च पातु वः॥7॥ गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः। अनिरुद्धः+चक्रगदी शङ्खी पद्मी च पातु नः॥8॥ सुरेशः+अर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः। अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः॥9॥ देवः+ नृसिंहः+चक्राब्जगदाशङ्खी नमामि तम्। अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः॥10॥ बालरूपी शङ्खगदी उपेन्द्रः+चक्रपद्मी+अपि। जनार्द्दनः पद्मचक्री शङ्खधारी गदाधरः॥11॥ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः। कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः॥12॥ आदिमूर्त्तिः+वासुदेवः+तस्मात् सङ्कर्षणः+अभवत्। सङ्कर्षणात्+च प्रद्युम्नः प्रद्युम्नात्+अनिरुद्धकः॥13॥ केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्। द्वादशाक्षरकम्+ स्तोत्रम्+ चतुर्विंशतिमूर्त्तिमत्॥14॥ यः पठेत्+शृणुयात्+वा+अपि निर्मलः सर्वम्+आप्नुयात्॥15॥ इत्यादि महापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रम्+ नाम अष्टाचत्वारिंशः+अध्यायः॥48॥ ----- ऊनपञ्चाशः+अध्यायः मत्स्यादिलक्षणवर्णनम्। भगवान्+उवाच दशावतारम्+ मत्स्यादिलक्षणम्+ प्रवदामि ते। मत्स्याकारः+तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिः+भवेत्॥1॥ नराङ्गः+ वा+अथ कर्त्तव्यौ भूवराहौ गदादिभृत्। दक्षिणे वामके शङ्खम्+ लक्ष्मीः+वा पद्मम्+एव वा॥2॥ श्रीः+वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ। वराहस्थापनात्+राज्यम्+ भवाब्धितरणम्+ भवेत्॥3॥ नरसिंहः+ विवृत्तास्यः+ वामोरुक्षतदानवः। तद्वक्षः+ दारयन्+माली स्फुरच्चक्रगदाधरः॥4॥ छत्री दण्डी वामनः स्यात्+अथवा स्यात्+चतुर्भुजः। रामः+चापेषुहस्तः स्यात् खड्गी परशुना+अन्वितः॥5॥ रामः+चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः। गदालाङ्गलधारी च रामः+ वा+अथ चतुर्भुजः॥6॥ वामोर्ध्वे लाङ्गलम्+ दद्यात्+अधः शङ्खम्+ सुशोभनम्। मुषलम्+ दक्षिणोर्ध्वे तु चक्रम्+च+अधः सुशोभनम्॥7॥ शान्तात्मा लम्बकर्णः+च गौराङ्गः+च+अम्बरावृतः। ऊर्ध्वपद्मस्थितः+ बुद्धः+ वरदाभयदायकः॥8॥ धनुः+तृणान्वितः कल्की म्लेच्छोत्सादकरः+ द्विजः। अथवा+अश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः॥9॥ लक्षणम्+ वासुदेवादिनवकस्य वदामि ते। दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रम्+उत्तमम्॥10॥ ब्रह्मेशौ पार्श्वगौ नित्यम्+ वासुदेवः+अस्ति पूर्ववत्। शङ्खी सः+ वरदः+ वा+अथ द्विभुजः+ वा चतुर्भुजः॥11॥ लाङ्गली मुषली रामः+ गदापद्मधरः स्मृतः। प्रद्युम्नः+ दक्षिणे वज्रम्+ शङ्खम्+ वामे धनुः करे॥12॥ गदाधन्वावृतः प्रीत्या प्रद्युम्नः+ वा धनुःशरी। चतुर्भुजः+अनिरुद्धः स्यात्+तथा नारायणः+ विभुः॥13॥ चतुर्मुखः+चतुर्बाहुः+बृहज्जठरमण्डलः। लम्बकूर्च्चः+ जटायुक्तः+ ब्रह्मा हंसाग्रवाहनः॥14॥ दक्षिणे च+अक्षसूत्रम्+च स्रुवः+ वामे तु कुण्डिका। आज्यस्थाली सरस्वती सावित्री वामदक्षिणे॥15॥ विष्णुः+अष्टभुजः+तार्क्षे करे खड्गः+तु दक्षिणे। गदा शरः+च वरदः+ वामे कार्मुकखेटके॥16॥ चक्रशङ्खौ चतुर्बाहुः+नरसिंहः+चतुर्भुजः। शङ्खचक्रधरः+ वा+अपि विदारितमहासुरः॥17॥ चतुर्बाहुः+वराहः+तु शेषः पाणितले धृतः। धारयन् बाहुना पृथ्वीम्+ वामेन कमलाधरः॥18॥ पादलग्ना धरा कार्य्या पदा लक्ष्मीः+व्यवस्थिता। त्रैलोक्यमोहनः+तार्क्ष्ये अष्टबाहुः+तु दक्षिणे॥19॥ चक्रम्+ खड्गम्+ च मुषलम् अङ्कुशम्+ वामके करे। शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते॥20॥ लक्ष्मीः सरस्वती कार्य्ये विश्वरूपः+अथ दक्षिणे। मुद्गरम्+ च तथा पाशम्+ शक्तिशूलम्+ शरम्+ करे॥21॥ वामे शङ्खम्+च शार्ङ्गम्+च गदाम्+ पाशम्+ च तोमरम्। लाङ्गलम्+ परशुम्+ दण्डम्+ छुरिकाम्+ चर्म्मक्षेपणम्॥22॥ विंशद्बाहुः+चतुर्व्वक्त्रः+ दक्षिणस्थः+अथ वामके। त्रिनेत्रः+ वामपार्श्वेन शयितः+ जलशायी+अपि॥23॥ श्रिया धृतैकचरणः+ विमलाद्याभिः+ईडितः। नाभिपद्मचतुर्वक्त्रः+ हरिशङ्करकः+ हरिः॥24॥ शूलर्ष्टिधारी दक्षे च गदाचक्रधरः+ पदे। रुद्रकेशवलक्ष्माङ्गः+ गौरीलक्ष्मीसमन्वितः॥25॥ शङ्खचक्रगदावेदपाणिः+च+अश्वशिराः+ हरिः। वामपादः+ धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः॥26॥ दत्तात्रेयः+ द्विबाहुः स्यात्+वामोत्सङ्गे श्रिया सह। विष्वक्सेनः+चक्रगदी हली शङ्खी हरेः+गणः॥27॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणम्+ नाम ऊनपञ्चाशः+अध्यायः॥49॥ ------ पञ्चाशः+अध्यायः देवीप्रतिमालक्षणकथनम्। भगवान्+उवाच चण्डी विंशतिबाहुः स्यात्+बिभ्रती दक्षिणैः करैः। शूलासिशक्तिचक्राणि पाशम्+ खेटायुधाभयम्॥1॥ डमरुम्+ शक्तिकाम्+ वामैः+नागपाशम्+च खेटकम्। कुठाराङ्कुशचापान्+च घण्टाध्वजगदान्+तथा॥2॥ आदर्शमुद्गरान् हस्तैः+चण्डी वा दशबाहुका। तदधः+ महिषः+छिन्नमूर्द्धा पातितमस्तकः॥3॥ शस्त्रोद्यतकरः क्रुद्धः+तद्ग्रीवासम्भवः पुमान्। शूलहस्तः+ वमद्रक्तः+ रक्तस्रङ्मूर्द्धजेक्षणः॥4॥ सिंहेन+आस्वाद्यमानः+तु पाशबद्धः+ गले भृशम्। याम्याङ्घ्र्याक्रान्तसिंहा च सव्याङ्घ्रीः+नीचगासुरे॥5॥ चण्डिका+इयम्+ त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी। नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः॥6॥ आदौ मध्ये तथा+इन्द्रादौ नवतत्त्वात्मभिः क्रमात्। अष्टादशभुजा+एका तु दक्षे मुण्डम्+ च खेटकम्॥7॥ आदर्शतर्जनीचापम्+ ध्वजम्+ डमरुकम्+ तथा। पाशम्+ वामे बिभ्रती च शक्तिमुद्गरशूलकम्॥8॥ वज्रखड्गाङ्कुशशरान् चक्रम्+देवी शलाकया। एतैः+एव+आयुधैः+युक्ताः शेषाः षोडशबाहुकाः॥9॥ डमरुम्+ तर्जनीम्+ त्यक्त्वा रुद्रचण्डादयः+ नव। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका॥10॥ चण्डा चण्डवती च+एव चण्डरूपातिचण्डिका। उग्रचण्डा च मध्यस्था रोचनाभारुणासिता॥11॥ नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः। महिषोत्थः पुमान् शस्त्री तत्कचग्रहमुष्टिकाः॥12॥ आलीढाः+ नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये। तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक्॥13॥ सा+एव रम्भा वने सिद्धा+अग्निहीना ललिता तथा। स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा॥14॥ याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र च+ऊर्ध्विका। लक्ष्मीः+याम्यकराम्भोजा वामे श्रीफलसंयुता॥15॥ पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती। कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी॥16॥ कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते। सवीणः+तुम्बुरुः शुक्लः शूली मात्रग्रतः+ वृषे॥17॥ गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता। कुण्डाक्षपात्रिणी वामे हंसगा शाङ्करी सिता॥18॥ शरचापौ दक्षिणे+अस्याः+ वामे चक्रम्+ धनुर्वृषे। कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका॥19॥ चक्रशङ्खधरा सव्ये वामे लक्ष्मीः+गदाब्जधृक्। दण्डशङ्खासिगदया वाराही महिषस्थिता॥20॥ ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये। चामुण्डा कोटराक्षी स्यात्+निर्म्मांसा तु त्रिलोचना॥21॥ निर्म्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी। द्वीपिचर्म्मधरावामे कपालम्+ पट्टिशम्+करे॥22॥ शूलम्+ कर्त्री दक्षिणे+अस्याः शवारूढा+अस्थिभूषणा। विनायकः+ नराकारः+ बृहत्कुक्षिः+गजाननः॥23॥ बृहच्छुण्डः+ हि+उपवीती मुखम्+ सप्तकलम्+ भवेत्। विस्तारात्‌+दैर्घ्यतः+च+एव शुण्डम्+ षट्त्रिंशत्+अङ्गुलम्॥24॥ कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता। षट्त्रिंशत्‌+अङ्गुलम्+ कण्ठम्+ गुह्यम्‌+अध्यर्द्धम्+अङ्गुलम्॥25॥ नाभिः+ऊरू द्वादशम्+च जङ्घे पादे तु दक्षिणे। स्वदन्तम्+ परशुम्+ वामे लड्डुकम्+च+उत्पलम्+ शये॥26॥ सुमुखी च बिडालाक्षी पार्श्वे स्कन्दः+ मयूरगः। स्वामी शाखः+ विशाखः+च द्विभुजः+ बालरूपधृक्॥27॥ दक्षे शक्तिः कुक्कुटः+अथ एकवक्त्रः+अथ षण्मुखः। षड्भुजः+ वा द्वादशभिः+ग्रामे+अरण्ये द्विबाहुकः॥28॥ शक्तीषुपाशनिस्त्रिंशगदासत्तर्जनीयुतः। शक्त्या दक्षिणहस्तेषु षट्सु वामे करे तथा॥29॥ शिखिपिच्छम्+धनुः खेटम्+ पताकाभयकुक्कुटे। कपालकर्तरीशूलपाशभृत्+याम्यसौम्ययोः॥30॥ गजचर्म्मभृदूर्ध्वास्यपादा स्यात्+ रुद्रचर्चिका। सा+एव च+अष्टभुजा देवी शिरोडमरुकान्विता॥31॥ तेन सा रुद्रचामुण्डा नाटेश्वरी+अथ नृत्यती। इयम्+एव महालक्ष्मीः+उपविष्टा चतुर्मुखी॥32॥ नृवाजिमहिषेभान्+च खादन्ती च करे स्थितान्। दशबाहुः+त्रिनेत्रा च शस्त्रासिडमरुत्रिकम्॥33॥ बीभ्रती दक्षिणे हस्ते वामे घण्टाम्+ च खेटकम्। खट्वाङ्गम्+ च त्रिशूलम्+च सिद्धचामुण्डकाह्वया॥34॥ सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका। एतद्रूपा भवेत्+अन्या पाशाङ्कुशयुता+अरुणा॥35॥ भैरवी रूपविद्या तु भुजैः+द्वादशभिः+युता। एताः श्मशानजा रौद्रा अम्बाष्टकम्+इदम्+ स्मृतम्॥36॥ क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना। दन्तुरा क्षेमकारी स्यात्+भूमौ जानुकरा स्थिता॥37॥ यक्षिण्यः स्तब्धदीर्घाक्षाः शाकिन्यः+ वक्रदृष्टयः। पिङ्गाक्षाः स्युः+महारम्या रूपिण्यः+अप्सरसः सदा॥38॥ साक्षमाली त्रिशूली च नन्दीशः+ द्वारपालकः। महाकालः+असिमुण्डी स्यात्+शूलखेटकवान्+तथा॥39॥ कृशः+ भृङ्गी च नृत्यन् वै कूष्माण्डस्थूलखर्ववान्। गजगोकर्णवक्त्राद्याः+ वीरभद्रादयः+ गणाः॥40॥ घण्टाकर्णः+अष्टादशदोः पापरोगम्+ विदारयन्। वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान्॥41॥ दक्षिणे तर्जनीम्+ खेटम्+ शक्तिम्+ मुण्डम्+च पाशकम्। चापम्+ घण्टाम्+ कुठारम्+च द्वाभ्याम्+च+एव त्रिशूलकम्॥42॥ घण्टामालाकुलः+ देवः+ विस्फोटकविमर्दनः॥43॥ इत्यादि महापुराणे आग्नेये देवीप्रतिमालक्षणम्+ नाम पञ्चाशः+अध्यायः॥50॥ ------- एकपञ्चाशः+अध्यायः सूर्य्यादिप्रतिमालक्षणम्। भगवान्+उवाच ससप्ताश्वे सैकचक्रे रथे सूर्य्यः+ द्विपद्मधृक्। मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे॥1॥ वामे तु पिङ्गलः+ द्वारि दण्डभृत् सः+ रवेः+गणः। बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा॥2॥ अथवा+अश्वसमारूढः कार्य्यः+ एकः+तु भास्करः। वरदाः+ द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात्॥3॥ मुद्गरशूलचक्राब्जभृतः+अग्न्यादिविदिक्स्थिताः। सूर्य्यार्यमादिरक्षोन्ताः+चतुर्हस्ताः+ द्विषड्दले॥4॥ वरुणः सूर्यनामा च सहस्रांशुः+तथा+अपरः। धाता तपनसञ्ज्ञः+च सविता+अथ गभस्तिकः॥5॥ रविः+च+एव+अथ पर्ज्जन्यः+त्वष्टा मित्रः+अथ विष्णुकः। मेषादिराशिसंस्थाः+च मार्गादिकार्त्तिकान्तकाः॥6॥ कृष्णः+ रक्तः+ मनाक्+रक्तः पीतः पाण्डरकः सितः। कपिलः पीतवर्णः+च शुकाभः+ धवलः+तथा॥7॥ धूम्रः+ नीलः क्रमात्+वर्णाः शक्तयः केशराग्रगाः। इडा सुषुम्णा विश्वार्च्चिः+इन्दुसञ्ज्ञा प्रमर्दिनी॥8॥ ग्रहर्षणी महाकाली कपिला च प्रबोधनी। नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः॥9॥ वरुणादेः+च तद्वर्णाः केशराग्रेषु विन्यसेत्। तेजः+चण्डः+ महावक्रः+ द्विभुजः पद्मखड्गभृत्॥10॥ कुण्डिकाजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः। बुधः+चापाक्षपाणिः स्यात्+जीवः कुण्डी+अक्षमालिकः॥11॥ शुक्रः कुण्डी+अक्षमाली स्यात् किङ्किणीसूत्रवान्+शनिः। अर्द्धचन्द्रधरः+ राहुः केतुः खड्गी च दीपभृत्॥12॥ अनन्तः+तक्षकः कर्क्कः पद्मः+ महाब्जः शङ्खकः। कुलिकः सूत्रिणः सर्वे फणवक्त्राः+ महाप्रभाः॥13॥ इन्द्रः+ वज्री गजारूढः+छागगः+अग्निः+च शक्तिमान्। यमः+ दण्डी च महिषे नैर्ऋतः खड्गवान् करे॥14॥ मकरे वरुणः पाशी वायुः+ध्वजधरः+ मृगे। गदी कुबेरः+ मेषस्थः+ ईशानः+च जटी वृषे॥15॥ द्विबाहवः+ लोकपालाः+ विश्वकर्म्मा+अक्षसूत्रभृत्। हनूमान् वज्रहस्तः स्यात् पद्भ्याम्+ सम्पीडितासुरः॥16॥ वीणाहस्ताः किन्नराः स्युः+मालाविद्याधराः+च खे। दुर्बलाङ्गाः पिशाचाः स्युः+वेतालाः+ विकृताननाः॥17॥ क्षेत्रपालाः शूलवन्तः प्रेताः+ महोदराः कृशाः॥18॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणम्+ नाम एकपञ्चाशः+अध्यायः॥51॥ ------ द्विपञ्चाशः+अध्यायः देवीप्रतिमालक्षणम्। भगवान्+उवाच योगिन्यष्टाष्टकम्+ वक्ष्ये ऐन्द्रात्+ईशान्ततः क्रमात्। अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणा+अक्षया॥1॥ पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा। लोला लक्ता बलाकेशी लालसा विमला पुनः॥2॥ हुताशा च विशालाक्षी हुङ्कारा वडवामुखी। महाक्रूरा क्रोधना तु भयङ्करी महानना॥3॥ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना। साराख्या रुद्रसङ्ग्राही शबरा तालजङ्घिका॥4॥ रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी। मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा॥5॥ चन्द्रा चन्द्रावली च+एव प्रपञ्चा प्रलयान्तिका। शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा॥6॥ धमनी तापनी च+एव रागिणी विकृतानना। वायुवेगा बृहत्कुक्षिः+विकृता विश्वरूपिका॥7॥ यमजिह्वा जयन्ती च दुर्जया च जयन्तिका। विडाली रेवती च+एव पूतना विजयान्तिका॥8॥ अष्टहस्ताः+चतुर्हस्ताः इच्छास्त्राः सर्वसिद्धिदाः। भैरवः+च+अर्कहस्तः स्यात् कूर्परास्यः+ जटेन्दुभृत्॥9॥ खड्गाङ्कुशकुठारेषुविश्वाभयभृत्+एकतः। चापत्रिशूलखट्वाङ्गपाशकार्द्धवरोद्यतः॥10॥ गजचर्मधरः+ द्वाभ्याम्+ कृत्तिवासः+अहिभूषितः। प्रेताशनः+ मातृमध्ये पूज्यः पञ्चाननः+अथवा॥11॥ अविलोमाग्निपर्यन्तम्+ दीर्घाष्टकैकभेदितम्। तत्षडङ्गानि जात्यन्तैः+अन्वितम्+ च क्रमात्+ यजेत्॥12॥ मन्दिराग्निदलारूढम्+ सुवर्णरसकान्वितम्। नादबिन्द्विन्दुसंयुक्तम्+ मातृनाथाङ्गदीपितम्॥13॥ वीरभद्रः+ वृषारूढः+ मात्रग्रे सः+ चतुर्मुखः। गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता॥14॥ शूलम्+ गलन्तिका कुण्डी वरदा च चतुर्भुजा। अब्जस्था ललिता स्कन्दगणादर्शशलाकया॥15॥ चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्। दक्षे वामे नागपाशचर्माङ्कुशकुठारकम्॥16॥ धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः॥17॥ इत्यादि महापुराणे आग्नेये देवीप्रतिमालक्षणम्+ नाम द्विपञ्चाशत्तमः+अध्यायः॥52॥ ------- त्रिपञ्चाशत्तमः+अध्यायः लिङ्गलक्षणम्। भगवान्+उवाच लिङ्गादिलक्षणम्+ वक्ष्ये कमलोद्भव तत्+शृणु। दैर्घ्यार्द्धम्+ वसुभिः+भक्त्वा त्यक्त्वा भागत्रयम्+ ततः॥1॥ विष्कम्भम्+ भूतभागैः+तु चतुरस्रम्+तु कारयेत्। आयामम्+ मूर्तिभिः+भक्त्वा एकद्वित्रिक्रमान् न्यसेत्॥2॥ ब्रह्मविष्णुशिवांशेषु वर्द्धमानः+अयम्+उच्यते। चतुरस्रे+अस्य कर्णार्द्धम्+ गुह्यकोणेषु लाञ्छयेत्॥3॥ अष्टाग्रम्+ वैष्णवम्+ भागम्+ सिध्यति+एव न संशयः। षोडशास्रम्+ ततः कुर्य्यात्+ द्वात्रिंशास्रम्+ ततः पुनः॥4॥ चतुःषष्ट्यस्रकम्+ कृत्वा वर्त्तुलम्+ साधयेत्+ततः। कर्तयेत्+अथ लिङ्गस्य शिरः+ वै देशिकोत्तमः॥5॥ विस्तारम्+अथ लिङ्गस्य अष्टधा संविभाजयेत्। भागार्द्धार्द्धम्+तु सन्त्यज्य छत्राकारम्+ शिरः+ भवेत्॥6॥ त्रिषु भागेषु सदृशम्+आयामम्+ यस्य विस्तरम्। तत्+विभागसमम्+ लिङ्गम्+ सर्वकामफलप्रदम्॥7॥ दैर्घ्यस्य तु चतुर्थेन विष्कम्भम्+ देवपूजिते। सर्वेषाम्+एव लिङ्गानाम्+ लक्षणम्+ शृणु साम्प्रतम्॥8॥ मध्यसूत्रम्+ समासाद्य ब्रह्मरुद्रान्तिकम्+ बुधः। षोडशाङ्गुललिङ्गस्य षड्भागैः+भाजितः+ यथा॥9॥ तद्वै यमनसूत्राभ्याम्+ मानम्+अन्तरम्+उच्यते। यवाष्टम्+उत्तरे कार्यम्+ शेषाणाम्+ यवहानितः॥10॥ अधोभागम्+ त्रिधा कृत्वा तु+अर्द्धम्+एकम्+ परित्यजेत्। अष्टधा तद्द्वयम्+ कृत्वा ऊर्ध्वभागत्रयम्+ त्यजेत्॥11॥ ऊर्ध्वम्+च पञ्चमात्+भागात्+ भ्राम्य रेखाम्+ प्रलम्बयेत्। भागम्+एकम्+ परित्यज्य सङ्गमम्+ कारयेत्+तयोः॥12॥ एतत् साधारणम्+ प्रोक्तम्+ लिङ्गानाम्+ लक्षणम्+ मया। सर्वसाधारणम्+ वक्ष्ये पिण्डिकाम्+ताम्+निबोध मे॥13॥ ब्रह्मभागप्रवेशम्+च ज्ञात्वा लिङ्गस्य च+उच्छ्रयम्। न्यसेत्+ ब्रह्मशिलाम्+ विद्वान् सम्यक्+कर्मशिलोपरि॥14॥ तथा समुच्छ्रयम्+ ज्ञात्वा पिण्डिकाम्+ प्रविभाजयेत्। द्विभागम्+उच्छ्रितम्+ पीठम्+ विस्तारम्+ लिङ्गसम्मितम्॥15॥ त्रिभागम्+ मध्यतः खातम्+ कृत्वा पीठम्+ विभाजयेत्। स्वमानार्द्धत्रिभागेण बाहुल्यम्+ परिकल्पयेत्॥16॥ बाहुल्यस्य त्रिभागेण मेखलाम्+अथ कल्पयेत्। खातम्+ स्यात्+मेखलातुल्यम्+ क्रमात्+निम्नम्+तु कारयेत्॥17॥ मेखलाषोडशांशेन खातम्+ वा तत्प्रमाणतः। उच्छ्रायम्+ तस्य पीठस्य विकाराङ्गम्+ तु कारयेत्॥18॥ भूमौ प्रविष्टम्+एकम्+ तु भागेन+एकेन पिण्डिका। कण्ठम्+ भागैः+त्रिभिः कार्यम्+ भागेन+एकेन पट्टिका॥19॥ द्व्यंशेन च+ऊर्ध्वपट्टम्+तु एकांशाः शेषपट्टिकाः। भागम्+ भागम्+ प्रविष्टम्+तु यावत् कण्ठम्+ ततः पुनः॥20॥ निर्गमम्+ भागम्+एकम्+ तु यावत्+वै शेषपट्टिका। प्रणालस्य त्रिभागेन निर्गमः+तु त्रिभागतः॥21॥ मूले+अङ्गुल्यग्रविस्तारम्+अग्रे त्र्यंशेन च+अर्द्धतः। ईषत्+निम्नम्+तु कुर्वीत खातम्+ तत्+च+उत्तरेण वै॥22॥ पिण्डिकासहितम्+ लिङ्गम्+एतत् साधारणम्+ स्मृतम्॥23॥ इत्यादि महापुराणे आग्नेये लिङ्गलक्षणम्+ नाम त्रिपञ्चाशत्तमः+अध्यायः॥53॥ ------ चतुःपञ्चाशत्तमः+अध्यायः लिङ्गमानादिकथनम्। भगवान्+उवाच वक्ष्यामि+अन्यप्रकारेण लिङ्गमानादिकम्+ शृणु। वक्ष्ये लवणजम्+ लिङ्गम्+ घृतजम्+ बुद्धिवर्द्धनम्॥1॥ भूतये वस्त्रलिङ्गम्+तु लिङगम्+तात्कालिकम्+ विदुः। पक्वापक्वम्+ मृण्मयम्+ स्यात्+अपक्वात् पक्वजम्+ वरम्॥2॥ ततः+ दारुमयम्+ पुण्यम्+ दारुजात् शैलजम्+ वरम्। शैलात्+वरम्+ तु मुक्ताजम्+ ततः+ लौहम्+ सुवर्णजम्॥3॥ राजतम्+ कीर्त्तितम्+ ताम्रम्+ पैत्तलम्+ भुक्तिमुक्तिदम्। रङ्गजम्+ रसलिङ्गम्+च भुक्तिमुक्तिप्रदम्+ वरम्॥4॥ रसजम्+ रसलोहादिरत्नगर्भम्+तु वर्धयेत्। मानादि न+इष्टम्+ सिद्धादि स्थापिते+अथ स्वयम्+भुवि॥5॥ वामे च स्वेच्छया तेषाम्+ पीठप्रासादकल्पना। पूजयेत् सूर्य्यबिम्बस्थम्+ दर्पणे प्रतिबिम्बितम्॥6॥ पूज्यः+ हरः+तु सर्वत्र लिङ्गे पूर्णार्च्चनम्+ भवेत्। हस्तोत्तरविधम्+ शैलम्+ दारुजम्+ तद्वत्+एव हि॥7॥ चलम्+अङ्गुलमानेन द्वारगर्भकरैः स्थितम्। अङ्गुलात्+ गृहलिङ्गम्+ स्यात्+यावत् पञ्चदशाङ्गुलम्॥8॥ द्वारमानात् त्रिसङ्ख्याकम्+ नवधा गर्भमानतः। नवधा गर्भमानेन लिङ्गम्+धाम्नि च पूजयेत्॥9॥ एवम्+ लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः। मध्यमानेन षट्त्रिंशत् षट्त्रिंशत्+अधमेन च॥10॥ इत्थम्+ऐक्येन लिङ्गानाम्+ शतम्+अष्टोत्तरम्+ भवेत्। एकाङ्गुलादिपञ्चान्तम्+ कनिष्ठम्+ चलम्+उच्यते॥11॥ षडादिदशपर्यन्तम्+चलम्+ लिङ्गम्+च मध्यमम्। एकादशाङ्गुलादि स्यात् ज्येष्ठम्+ पञ्चदशान्तकम्॥12॥ षडङ्गुलम्+ महारत्नैः रत्नैः+अन्यैः+नवाङ्गुलम्। रविभिः+हेमभारोत्थम्+ लिङ्गम्+ शेषैः+त्रिपञ्चभिः॥13॥ षोडशांशे च वेदांशे युगम्+ लुप्त्वा+ऊर्ध्वदेशतः। द्वात्रिंशत्षोडशांशाः+च कोणयोः+तु विलोपयेत्॥14॥ चतुर्निवेशनात् कण्ठः+ विंशतिः+त्रियुगैः+तथा। पार्श्वाभ्याम्+ तु विलुप्ताभ्याम्+ चललिङ्गम्+ भवेत्+वरम्॥15॥ धाम्नः+ युगर्त्तुनागांशैः+द्वारम्+ हीनादितः क्रमात्। लिङ्गद्वारोच्छ्रयात्+अर्वात्+ भवेत् पादोनतः क्रमात्॥16॥ गर्भार्द्धेनाधमम्+ लिङ्गम्+ भूतांशैः स्यात् त्रिभिः+वरम्। तयोः+मध्ये च सूत्राणि सप्त सम्पातयेत् समम्॥17॥ एवम्+ स्युः+नव सूत्राणि भूतसूत्रैः+च मध्यमम्। द्व्यन्तरः+ वामवामः+च लिङ्गानाम्+ दीर्घता नव॥18॥ हस्तात्+विवर्द्धते हस्तः+ यावत्+स्युः+नव पाणयः। हीनमध्योत्तमम्+ लिङ्गम्+ त्रिविधम्+ त्रिविधात्मकम्॥19॥ एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः। लिङ्गानि घटयेत्+धीमान् षटसु च+अष्टोत्तरेषु च॥20॥ स्थिरदीर्घप्रमेयात्+तु द्वारगर्भकरात्मिका। भागेशम्+च+आप्यम्+ईशम्+च देवेज्यम्+तुल्यसंज्ञितम्॥21॥ चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत्। दीर्घमायान्वितम्+ कृत्वा लिङ्गम्+ कुर्य्यात् त्रिरूपकम्॥22॥ चतुरष्टाष्टवृत्तम्+च तत्त्वत्रयगुणात्मकम्। लिङ्गानाम्+ईप्सितम्+ दैर्ध्यम्+ तेन कृत्वा+अङ्गुलानि वै॥23॥ ध्वजाद्यायैः सुरैः+भूतैः शिखिभिः+वा हरेत् कृतिम्। तानि+अङ्गुलानि यत्+शेषम्+ लक्षयेत्+च शुभाशुभम्॥24॥ ध्वजाद्याः+ ध्वजसिंहेभवृषाः+ श्रेष्ठाः परे शुभाः। खरेषु षड्जगान्धारपञ्चमाः शुभदायकाः॥25॥ भूतेषु च शुभा भूः स्यात्+अग्निषु+आहवनीयकः। उक्तायाम्+अस्य च+अर्द्धांशे नागांशैः+भाजिते क्रमात्॥26॥ रसभूतांशषष्ठांशत्र्यंशाधिकशरैः+भवेत्। आढ्यानाढ्यसुरेज्यार्कतुल्यानाम्+चतुरस्रता॥27॥ पञ्चमम्+ वर्द्धमानाख्यम्+ व्यासात्+नाहप्रवृद्धितः। द्विधा भेदाः+ बहूनि+अत्र वक्ष्यन्ते विश्वकर्म्मतः॥28॥ आढ्यादीनाम्+ त्रिधा स्थौल्यात्+यवधूतम्+ तत्+अष्टधा। त्रिधा हस्तात्+जिनाख्यम्+च युक्तम्+ सर्वसमेन च॥29 पञ्चविंशतिलिङ्गानि न+आद्ये देवार्च्चिते तथा। पञ्चसप्तभिः+एकत्वात्+जिनैः+भक्तैः+भवन्ति हि॥30॥ चतुर्दशसहस्राणि चतुर्दशशतानि च। एवम्+अष्टाङ्गुलविस्तारः+ नवैककरगर्भतः॥31॥ तेषाम्+ कोणार्द्धकोणस्थैः+चिन्त्यात् कोणानि सूत्रकैः। विस्तारम्+ मध्यतः कृत्वा स्थाप्यम्+ वा मध्यतः+त्रयम्॥32॥ विभागात्+ऊर्ध्वम्+अष्टास्रः+ द्व्यष्टास्रः स्यात्+शिवांशकः। पादात्+जान्वन्तकः+ ब्रह्मा नाभ्यन्तः+ विष्णुः+इत्यतः॥33॥ मूर्धान्तः+ भूतभागेशः+ व्यक्ते+अव्यक्ते च तद्वति। पञ्चलिङ्गव्यवस्थायाम्+ शिरः+ वर्त्तुलम्+उच्यते॥34॥ छत्राभम्+ कुक्कुटाभम्+ वा बालेन्दुप्रतिमाकृतिः। एकैकस्य चतुर्भेदैः काम्यभेदात् फलम्+ वदे॥35॥ लिङ्गमस्तकविस्तारम्+ वसुभक्तम्+तु कारयेत्। आद्यभागम्+ चतुर्द्धा तु विस्तारोच्छ्रायतः+ भजेत्॥36॥ चत्वारि तत्र सूत्राणि भागभागानुपातनात्। पुण्डरीकम्+तु भागेन विशालाख्यम्+ विलोपनात्॥37॥ त्रिशातनात्+तु श्रीवत्सम्+ शत्रुकृत्+वेदलोपनात्। शिरः सर्वसमे श्रेष्ठम्+ कुक्कुटाभम्+ सुराह्वये॥38॥ चतुर्भागात्मके लिङ्गे त्रपुषम्+ द्वयलोपनात्। अनाद्यस्य शिरः प्रोक्तम्+अर्द्धचन्द्रम्+ शिरः शृणु॥39॥ अंशात् प्रान्ते युगांशैः+च तु+एकहान्या+अमृताक्षकम्। पूर्णबालेन्दुकुमुदम्+ द्वित्रिवेदक्षयात् क्रमात्॥40॥ चतुस्त्रिरेकवदनम्+ सुखलिङ्गम्+अतः शृणु। पूजाभागम्+ प्रकर्त्तव्यम्+ मूर्त्त्यग्निपदकल्पितम्॥41। अर्क्कांशम्+ पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्त्तयेत्। शिरोन्नतिः प्रकर्त्तव्या ललाटम्+ नासिका ततः॥42॥ वदनम्+ चिबुकम्+ ग्रीवा युगभागैः+भुजाक्षिभिः। कराभ्याम्+ मुकुलीकृत्य प्रतिमायाः प्रमाणतः॥43॥ मुखम्+ प्रति समः कार्या विस्तारात्+अष्टमांशतः। चतुर्मुखम्+ मया प्रोक्तम्+ त्रिमुखम्+च+उच्यते शृणु॥44॥ कर्णपादाधिकाः+तस्य ललाटादीनि निर्दिशेत्। भुजौ चतुर्भिः+र्भागैः+तु कर्त्तव्यौ पश्चिमोर्जितम्॥45॥ विस्तरात्+अष्टमांशेन मुखानाम्+ प्रतिनिर्गमः। एकवक्त्रम्+ तथा कार्य्यम्+ पूर्वस्याम्+ सौम्यलोचनम्॥46॥ ललाटनासिकावक्त्रग्रीवायाम्+च विवर्त्तयेत्। भुजात्+च पञ्चमांशेन भुजहीनम्+ विवर्तयेत्॥47॥ विस्तारस्य षडंशेन मुखैः+निर्गमनम्+ हितम्। सर्वेषाम्+ मुखलिङ्गानाम्+ त्रपुषम्+ वा+अथ कुक्कुटम्॥48॥ इत्यादि महापुराणे आग्नेये व्यक्ताव्यक्तलक्षणम्+ नाम चतुःपञ्चाशत्तमः+अध्यायः॥54॥ ------- पञ्चपञ्चाशत्तमः+अध्यायः पिण्डिकालक्षणकथनम्। भगवान्+उवाच अतः परम्+ प्रवक्ष्यामि प्रतिमानाम्+तु पिण्डिकाम्। दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता॥1॥ उच्छ्रितायामतः+अर्द्धेन सुविस्तारार्द्धभागतः। तृतीयेन तु वा तुल्यम्+ तत्‍त्रभागेण मेखला॥2॥ खातम्+ च तत्प्रमाणम्+ तु किञ्चित्+उत्तरतः+ नतम्। विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः॥3॥ सममूलस्य विस्तारम्+अग्रे कुर्य्यात्+तदर्द्धतः। विस्तारस्य तृतीयेन तोयमार्गम्+तु कारयेत्॥4॥ पिण्डिकार्द्धेन वा तुल्यम्+ दैर्घ्यम्+ईशस्य कीर्तितम्। ईशम्+ वा तुल्यदीर्घम्+च ज्ञात्वा सूत्रम्+ प्रकल्पयेत्॥5॥ उच्छ्रायम्+ पूर्ववत् कुर्य्यात्+भागषोडशसङ्ख्यया। अधः षट्कम्+ द्विभागम्+तु कण्ठम्+ कुर्यात्+त्रिभागकम्॥6॥ शेषाः+तु+एकैकशः कार्याः प्रतिष्ठानिर्गमाः+तथा। पट्टिका पिण्डिका च+इयम्+ सामान्यप्रतिमासु च॥7॥ प्रासादद्वारमानेन प्रतिमाद्वारम्+उच्यते। गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च॥8॥ पिण्डिका+अपि यथाशोभम्+ कर्त्तव्या सततम्+ हरेः। सर्वेषाम्+एव देवानाम्+ विष्णूक्तम्+ मानम्+उच्यते। देवीनाम्+अपि सर्वासाम्+ लक्ष्म्युक्तम्+ मानम्+उच्यते॥9॥ इत्यादि महापुराणे आग्नेये पिण्डिकालक्षणम्+ नाम पञ्चपञ्चाशत्तमः+अध्यायः॥55॥ ------ षट्पञ्चाशत्तमः+अध्यायः दिक्पालयागकथनम्। भगवान्+उवाच प्रतिष्ठापञ्चकम्+ वक्ष्ये प्रतिमात्मा तु पूरुषः। प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकः+तयोः॥1॥ इच्छाफलार्थिभिः+तस्मात्+प्रतिष्ठा क्रियते नरैः। गर्भसूत्रम्+ तु निःसार्य प्रासादस्य+अग्रतः+ गुरुः॥2॥ अष्टषोडशविंशान्तम्+ मण्डपम्+च+अधमादिकम्। स्नानार्थम्+ कलशार्थम्+च यागद्रव्यार्थम्+अर्द्धतः॥3॥ त्रिभागेण+अर्द्धभागेन वेदिम्+ कुर्यात्+तु शोभनाम्। कलशैः+घटिकाभिः+च वितानाद्यैः+च भूषयेत्॥4॥ पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत्। अलङ्कृतः+ गुरुः+विष्णुम्+ ध्यात्वा+आत्मानम्+ प्रपूजयेत्॥5॥ अङ्गुलीयप्रभृतिभिः+मूर्त्तिपान् वलयादिभिः। कुण्डे कुण्डे स्थापयेत्+च मूर्त्तिपान्+तत्र पारगान्॥6॥ चतुष्कोणे च+अर्द्धकोणे वर्तुले पद्मसन्निभे। पूर्वादौ तोरणार्थम्+तु पिप्पलोडुम्बरौ वटम्॥7॥ प्लक्षम्+ सुशोभनम्+ पूर्वम्+ सुभद्रम्+दक्षतोरणम्। सुकर्म च सुहोत्रम्+च आप्ये सौम्ये समुच्छ्रयम्॥8॥ पञ्चहस्तम्+ तु संस्थाप्य स्योनापृथ्वी+इति पूजयेत्। तोरणस्तम्भमूले तु कलशान्+मङ्गलाङ्कुरान्॥9॥ प्रदद्यात्+उपरिष्टात्+च कुर्य्यात्+चक्रम्+ सुदर्शनम्। पञ्चहस्तप्रमाणम्+तु ध्वजम्+ कुर्य्यात्+विचक्षणः॥10॥ वैपुल्यम्+ च+अस्य कुर्वीत षोडशाङ्गुलसम्मितम्। सप्तहस्तोच्छितम्+ वा+अस्य कुर्य्यात् कुण्डम्+ सुरोत्तम॥11॥ अरुणः+अग्निनिभः+च+एव कृष्णः शुक्लः+अथ पीतकः। रक्तवर्णः+तथा श्वेतः श्वेतवर्णादिकक्रमात्॥12॥ कुमुदः कुमुदाक्षः+च पुण्डरीकः+अथ वामनः। शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः॥13॥ पूज्याः+ कोटिगुणैर्युक्ताः पूर्व्वाद्याः+ ध्वजदेवताः। जलाढकसुपूराः+तु पक्वबिम्बोपमाः+ घटाः॥14॥ अष्टविंशाधिकशतम्+ कालमण्डनवर्जिताः। सहिरण्याः+ वस्त्रकण्ठाः सोदकाः+तोरणात्+ बहिः॥15॥ घटाः स्थाप्याः+च पूर्वादौ वेदिकायाः+च कोणगान्। चतुरः स्थापयेत् कुम्भान्+आजिघ्र+इति च मन्त्रतः॥16॥ कुम्भेषु+आवाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात्। इन्द्र+आगच्छ देवराज वज्रहस्त गजस्थित॥17॥ पूर्वद्वारम्+च मे रक्ष देवैः सह नमः+अस्तु ते। त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेत्+ बुधः॥18॥ आगच्छ+अग्ने शक्तियुत छागस्थ बलसंयुत। रक्ष+आग्नेयीम्+ दिशम्+ देवैः पूजाम्+ गृह्ण नमः+अस्तु ते॥19॥ अग्निर्मूर्द्धा+इति मन्त्रेण यजेत्+वा अग्नये नमः। महिषस्थ यम+आगच्छ दण्डहस्त महाबल॥20॥ रक्ष त्वम्+ दक्षिणद्वारम्+ वैवस्वत नमः+अस्तु ते। वैवस्वतम्+ सङ्गमनम्+इति+अनेन यजेत्+यमम्॥21॥ नैर्ऋत+आगच्छ खड्गाढ्य बलवाहनसंयुत। इदम्+अर्घ्यम्+इदम्+ पाद्यम्+ रक्ष त्वम्+ नैर्ऋतीम्+ दिशम्॥22॥ एष ते नैर्ऋते मन्त्रेण यजेत्+अर्घ्यादिभिः+नरः। मकरारूढ वरुण पाशहस्त महाबल॥23॥ आगच्छ पश्चिमम्+ द्वारम्+ रक्ष रक्ष नमः+अस्तु ते। उरुम्+ हि राजा वरुणम्+ यजेत्+अर्घ्यादिभिः+गुरुः॥24॥ आगच्छ वायो+ सबल ध्वजहस्त सवाहन। वायव्यम्+ रक्ष देवैः+त्वम्+ समरुद्भिः+नमः+अस्तु ते॥25॥ वात इति+आदिभिः+च+अर्चेत्+ओन्नमो वायवे+अपि वा। आगच्छ सोम सबल गदाहस्त सवाहन॥26॥ रक्ष त्वम्+उत्तरद्वारम्+ सकुबेर नमः+अस्तु ते। सोमम्+ राजानम्+इति वा यजेत्+सोमाय वै नमः॥27॥ आगच्छ+ईशान सबल शूलहस्त वृषस्थित। यज्ञमण्डपस्य+ईशानीम्+ दिशम्+ रक्ष नमः+अस्तु ते॥28॥ ईशानमस्य+इति यजेत्+ईशानाय नमः+अपि वा। ब्रह्मन्+आगच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक॥29॥ सलोकोर्ध्वाम्+ दिशम्+ रक्ष यज्ञस्य+अज नमः+अस्तु ते। हिरण्यगर्भ+इति यजेत्+नमः+ते ब्रह्मणे+अपि वा॥30॥ अनन्त+आगच्छ चक्राढ्य कूर्म्मस्थ+अहिगणेश्वर। अधोदिशम्+ रक्ष रक्ष अनन्त+ईश नमः+अस्तु ते॥31॥ नमः+अस्तु सर्प+इति यजेत्+अनन्ताय नमः+अपि वा॥32॥ इत्यादि महापुराणे आग्नेये दिक्पतियागः+ नाम षट्पञ्चाशत्तमः+अध्यायः॥56॥ ------ सप्तपञ्चाशत्तमः+अध्यायः कुम्भाधिवासविधिः। भगवान्+उवाच भूमेः परिग्रहम्+ कुर्य्यात् क्षिपेत्+ व्रीहीन्+च सर्षपान्। नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः॥1॥ भूमिम्+ घटे तु सम्पूज्य सरत्ने साङ्गकम्+ हरिम्। अस्त्रमन्त्रेण करकम्+ तत्र च+अष्टशतम्+ यजेत्॥2॥ अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत्। प्रदक्षिणम्+ परिभ्राम्य कलशम्+ विकिरोपरि॥3॥ सवस्त्रे कलशे भूयः पूजयेत्+अच्युतम्+ श्रियम्। योगे योग इति मन्त्रेण न्यसेत्+शय्याम्+तु मण्डले॥4॥ कुशोपरि तूलिकाम्+च शय्यायाम्+ दिग्विदिक्षु च। विद्याधिपान् यजेत्+विष्णुम्+ मधुघातम्+ त्रिविक्रमम्॥5॥ वामनम्+ दिक्षु वाय्वादौ श्रीधरम्+च हृषीकपम्। पद्मनाभम्+ दामोदरम्+ऐशान्याम्+ स्नानमण्डपे॥6॥ अभ्यर्च्य पश्चात्+ऐशान्याम्+ चतुष्कुम्भे सवेदिके। स्नानमण्डपके सर्वद्रव्याणि+आनीय निक्षिपेत्॥7॥ स्नानकुम्भेषु कुम्भान्+तान्+चतुर्दिक्षु+अधिवासयेत्। कलशाः स्थापनीयाः+तु अभिषेकार्थम्+आदरात्॥8॥ वटोदुम्बरकाश्वत्थान्+चम्पकाशोकश्रीद्रुमान्। पलाशार्जुनप्लक्षान्+तु कदम्बवकुलाम्रकान्॥9॥ पल्लवान्+तु समानीय पूर्वकुम्भे विनिक्षिपेत्। पद्मकम्+ रोचनाम्+ दूर्व्वाम् दर्भपिञ्जूलम्+एव च॥10॥ जातीपुष्पम्+ कुन्दपुष्पम्+चन्दनम्+ रक्तचन्दनम्। सिद्धार्थम्+ तगरम्+च+एव तण्डुलम्+ दक्षिणे न्यसेत्॥11॥ सुवर्णम्+ रजतम्+च+एव कूलद्वयमृदम्+तथा। नद्याः समुद्रगामिन्याः+ विशेषात् जाह्नवीमृदम्॥12॥ गोमयम्+च यवान् शालीन्+तिलान्+च+एव+अपरे न्यसेत्। विष्णुपर्णीम्+ श्यामलताम्+ भृङ्गराजम्+ शतावरीम्॥13॥ सहदेवाम्+ महादेवीम्+ बलाम्+ व्याघ्रीम्+ सलक्ष्मणाम्। ऐशान्याम्+अपरे कुम्भे मङ्गल्यान्+विनिवेशयेत्॥14॥ वल्मीकमृत्तिकाम्+ सप्तस्थानोत्थाम्+अपरे न्यसेत्। जाह्नवीवालुकातोयम्+ विन्यसेत्+अपरे घटे॥15॥ वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम्। मृत्तिकाम्+ पद्ममूलस्य कुशस्य तु+अपरे न्यसेत्॥16॥ तीर्थपर्वतमृद्भिः+च युक्तम्+अपि+अपरे न्यसेत्। नागकेशरपुष्पम्+च काश्मीरम्+अपरे न्यसेत्॥17॥ चन्दनागुरुकर्पूरैः पुष्पम्+ च+एव+अपरे न्यसेत्। वैदूर्यम्+ विद्रुमम्+ मुक्ताम्+ स्फटिकम्+ वज्रम्+एव च॥18॥ एतानि+एकत्र निक्षिप्य स्थापयेत्+देवसत्तम। नदीनदतडागानाम्+ सलिलैः+अपरम्+ न्यसेत्॥19॥ एकाशीतिपदे धान्यान्+मण्डपे कलशान् न्यसेत्। गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेन+अभिमन्त्रयेत्॥20॥ यवम्+ सिद्धार्थकम्+ गन्धम्+ कुशाग्रम्+ च+अक्षतम्+ तथा। तिलान् फलम्+ तथा पुष्पम्+अर्घ्यार्थम्+ पूर्वतः+ न्यसेत्॥21॥ पद्मम्+ श्यामलताम्+ दूर्वाम्+ विष्णुपर्णीम्+ कुशान्+तथा। पाद्यार्थम्+ दक्षिणे भागे मधुपर्क्कम्+ तु दक्षिणे॥22॥ कक्कोलकम्+ लवङ्गम्+च तथा जातीफलम्+ शुभम्। उत्तरे हि+आचमनाय अग्नौ दूर्वाक्षतान्वितम्॥23॥ पात्रम्+ नीराजनार्थम्+ च तथा+उद्वर्त्तनम्+आनिले। गन्धपुष्पान्वितम्+ पात्रम्+ऐशान्याम्+ पात्रके न्यसेत्॥24॥ मुरामांसी च+आमलकम्+ सहदेवाम्+ निशादिकम्। षष्टिदीपान्+न्यसेत्+अष्टौ न्यसेत्+नीराजनाय च॥25॥ शङ्खम्+ चक्रम्+च श्रीवत्सम्+ कुलिशम्+ पङ्कजादिकम्। हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम्॥26॥ इत्यादि महापुराणे आग्नेये कलशाधिवासः+ नाम सप्तपञ्चाशत्तमः+अध्यायः॥57॥ ------ अष्टपञ्चाशत्तमः+अध्यायः स्नानादिविधिः। भगवान्+उवाच ऐशान्याम्+ जनयेत् कुण्डम्+ गुरुः+वह्निम्+च वैष्णवम्। गायत्र्या+अष्टशतम्+ हुत्वा सम्पातविधिना घटान्॥1॥ प्रोक्षयेत् कारुशालायाम्+ शिल्पिभिः+मूर्त्तिपैः+व्रजेत्। तूर्य्यशब्दैः कौतुकम्+च बन्धयेत्+दक्षिणे करे॥2॥ विष्णवे शिपिविष्ट+इति ऊर्णासूत्रेण सर्षपैः। पट्टवस्त्रेण कर्त्तव्यम्+ देशिकस्य+अपि कौतुकम्॥3॥ मण्डपे प्रतिमाम्+ स्थाप्य सवस्त्राम्+ पूजिताम्+ स्तुवन्। नमस्ते+अर्च्ये सुरेशानि प्रणीते विश्वकर्म्मणा॥4॥ प्रभाविताशेषजगद्धात्रि तुभ्यम्+ नमः+ नमः। त्वयि सम्पूजयामि+ईशे नारायणम्+अनामयम्॥5॥ रहिता शिल्पिदोषैः+त्वम्‌+ऋद्धियुक्ता सदा भव। एवम्+ विज्ञाप्य प्रतिमाम्+ नयेत्+ताम्+ स्नानमण्डपम्॥6॥ शिल्पिनम्+तोषयेत्+द्रव्यैः+गुरवे गाम्+ प्रदापयेत्। चित्रम्+ देव+इति मन्त्रेण नेत्रे च+उन्मीलयेत्+ततः॥7॥ अग्निर्ज्योति+इति दृष्टिम्+च दद्यात्+वै भद्रपीठके। ततः शुक्लानि पुष्पाणि घृतम्+ सिद्धार्थकम्+ तथा॥8॥ दूर्व्वाम्+ कुशाग्रम्+ देवस्य दद्यात्+शिरसि देशिकः। मधुवाता+इति मन्त्रेण नेत्रे च+अभ्यञ्जयेत्+ गुरुः॥9॥ हिरण्यगर्भमन्त्रेण इमं मे+इति च कीर्त्तयेत्। घृतेन+अभ्यञ्जयेत् पश्चात् पठन् घृतवतीम्+ पुनः॥10॥ मसूरपिष्टेन+उद्वर्त्य अतो देवा+इति कीर्त्तयन्। क्षालयेत्+उष्णतोयेन सप्त तेऽग्ने+इति देशिकः॥11॥ द्रुपदादिव+इति+अनुलिम्पेत्‌+आपो हिष्ठा+इति सेचयेत्। नदीजैः+तीर्थजैः स्नानम्+ पावमानी+इति रत्नजैः॥12॥ समुद्रम्+ गच्छ चन्दनैः+तीर्थमृत्कलशेन च। शन्नो देवीः स्नापयेत्+च गायत्र्या+अपि+उष्णवारिणा॥13॥ पञ्चमृद्भिः+हिरण्य+इति स्नापयेत्+परमेश्वरम्। सिकताद्भिः+इमं मे+इति वल्मीकोद्घटेन च॥14। तद्विष्णोः+इति ओषध्यद्भिः+या ओषधी+इति मन्त्रतः। यज्ञायज्ञ+इति काषायैः पञ्चभिः+गव्यकैः+ततः॥15॥ पयः पृथिव्याम्+ मन्त्रेण याः फलिनी फलाम्बुभिः। विश्वतश्चक्षुः सौम्येन पूर्वेण कलशेन च॥16॥ सोमं राजानम्+इत्येवम्+ विष्णोः रराटम्+ दक्षतः। हंसः शुचिः पश्चिमेन कुर्य्यात्+उद्वर्त्तनम्+ हरेः॥17॥ मूर्द्धानन्दिवमन्त्रेण धात्रीम्+ मांसीम्+ च के ददेत्। मानस्तोके+इति मन्त्रेण गन्धद्वारा+इति गन्धकैः॥18॥ इदमाप+इति च घटैः+एकाशीतिपदस्थितैः। एहि+एहि भगवन् विष्णो+ लोकानुग्रहकारक॥19॥ यज्ञभागम्+ गृहाण+इमम्+ वासुदेव नमः+अस्तु ते। अनेन+आवाह्य देवेशम्+ कुर्यात् कौतुकमोचनम्॥20॥ मुञ्चामि त्वा+इति सूक्तेन देशिकस्य+अपि मोचयेत्। हिरण्मयेन पाद्यम्+ दद्यात्+अतो देवा+इति च+अर्घ्यकम्॥21॥ मधुवाता मधुपर्क्कम्+ मयि गृह्णामि च+आचमेत्। अक्षन्नमीमदन्त+इति किरेत्+दूर्वाक्षतम्+ बुधः॥22॥ काण्डान्+निर्म्मञ्छनम्+ कुर्य्यात्+गन्धम्+ गन्धवती+इति च। उन्नयामि+इति माल्यम्+च इदम्+ विष्णुम्+ पवित्रकम्॥23॥ बृहस्पते वस्त्रयुग्मम्+ वेदाहम्+इति+उत्तरीयकम्। महाव्रतेन सकलीपुष्पम्+ च+औषधयः क्षिपेत्॥24॥ धूपम्+ दद्यात्+धूरसि+इति विभ्राट्सूक्तेन च+अञ्चनम्। युञ्जन्ति+इति च तिलकम्+ दीर्घायुष्ट्वा+इति माल्यकम्॥25॥ इन्द्रच्छत्र+इति छत्रम्‌+तु आदर्शम्+तु विराजतः। चामरम्+तु विकर्णेन भूषाम्+ रथन्तरेण च॥26॥ व्यजनम्+ वायुदैवत्यैः+मुञ्चामि त्वा+इति पुष्पकम्। वेदाद्यैः संस्तुतिम्+ कुर्य्यात्‌+हरेः पुरुषसूक्ततः॥27॥ सर्वम्+एतत्+समम्+ कुर्य्यात् पिण्डिकादौ हरादिके। देवस्य+उत्थानसमये सौपर्णम्+ सूक्तम्+उच्चरेत्॥28॥ उत्तिष्ठ+इति समुत्थाप्य शय्यायाम् मण्डपे नयेत्। शाकुनेन+एव सूक्तेन देवम्+ ब्रह्मरथादिना॥29॥ अतः+ देवा+इति सूक्तेन प्रतिमाम्+ पिण्डिकाम्+ तथा। श्रीसूक्तेन च शय्यायाम्+ विष्णोः+तु शकलीकृतिः॥30॥ मृगराजम्+ वृषम्+ नागम्+ व्यजनम्+ कलशम्+ तथा। वैजयन्तीम्+ तथा भेरीम्+ दीपम्+इति+अष्टमङ्गलम्॥31॥ दर्शयेत्+अश्वसूक्तेन पाददेशे त्रिपात्+इति। उखाम्+ पिधानकम्+ पात्रम्‌+अम्बिकाम्+ दर्व्विकाम्+ ददेत्॥32॥ मुषलोलूखलम्+ दद्यात्+शिलाम्+ सम्मार्जनीम्+ तथा। तथा भोजनभाण्डानि गृहोपकरणानि च॥33॥ शिरोदेशे च निद्राख्यम्+ वस्त्ररत्नयुतम्+ घटम्। खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः॥34॥ इत्यादि महापुराणे आग्नेये स्नपनादिविधानम्+ नाम अष्टपञ्चाशत्तमः+अध्यायः॥58॥ ----- ऊनषष्टितमः+अध्यायः अधिवासकथनम्। भगवान्+उवाच हरेः सान्निध्यकरणम्+अधिवासनम्+उच्यते। सर्व्वज्ञम्+ सर्वगम्+ ध्यात्वा आत्मानम्+ पुरुषोत्तमम्॥1॥ ओंकारेण समायोज्य चिच्छक्तिम्+अभिमानिनीम्। निःसार्य्य+आत्मैकताम्+ कृत्वा स्वस्मिन् सर्वगते विभौ॥2॥ योजयेत्+मरुता पृथ्वीम्+ वह्निबीजेन दीपयेत्। संहरेत्+वायुना च+अग्निम्+ वायुम्+आकाशतः+ नयेत्॥3॥ अधिभूताधिदेवैः+तु साध्याख्यैः+विभवैः सह। तन्मात्रपात्रकान् कृत्वा संहरेत्+तत् क्रमात्+ बुधः॥4॥ आकाशम्+ मनसा+आहत्य मनः+अहङ्करणे कुरु। अहङ्कारम्+च महति तम्+च+अपि+अव्याकृते नयेत्॥5॥ अव्याकृतम्+ ज्ञानरूपे वासुदेवः सः+ ईरितः। सः+ ताम्+अव्याकृतिम्+ मायाम्+अवष्टभ्य सिसृक्षया॥6॥ सङ्कर्षणम्+ सः+ शब्दात्मा स्पर्शाख्यम्+असृजत् प्रभुः। क्षोभ्य मायाम्+ सः+ प्रद्युम्नम्+ तेजोरूपम्+ सः+ च+असृजत्॥7॥ अनिरुद्धम्+ रसमात्रम्+ ब्रह्माणम्+ गन्धरूपकम्। अनिरुद्धः सः+ च ब्रह्मा अप आदौ ससर्ज ह॥8॥ तस्मिन् हिरण्मयम्‌+च+अण्डम्+ सः+असृजत् पञ्चभूतवत्। तस्मिन् सङ्क्रामिते जीवे शक्तिः+आत्मोपसंहृता॥9॥ प्राणी जीवेन संयुक्तः+ वृत्तिमान्+इति शब्द्यते। जीवः+ व्याहृतिसञ्ज्ञः+तु प्राणेषु+आध्यात्मिकः स्मृतः॥10॥ प्राणैः+युक्ता ततः+ बुद्धिः सञ्जाता च+अष्टमूर्त्तिकी। अहङ्कारः+ततः+ जज्ञे मनः+तस्मात्+अजायत॥11॥ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुताः+ततः। शब्दः स्पर्शः+च रूपम्+च रसः+ गन्धः+ इति स्मृताः॥12॥ ज्ञानशक्तियुतानि+एतैः+आरब्धानि+इन्द्रियाणि तु। त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु॥13॥ पादौ पायुः+तथा पाणी वाक्+उपस्थः+च पञ्चमः। कर्म्मेन्द्रियाणि च+एतानि पञ्चभूतानि+अतः शृणु॥14॥ आकाशवायुतेजांसि सलिलम्+ पृथिवी तथा। स्थूलम्+एभिः शरीरम्+तु सर्वाधारम्+ प्रजायते॥15॥ प्राणतत्त्वम्+ भकारम्+तु जीवोपाधिगतम्+ न्यसेत्। हृदयस्थम्+ बकारम्+तु बुद्धितत्त्वम्+ न्यसेत्+ बुधः॥16॥ फकारम्+अपि तत्र+एव अहङ्कारमयम्+ न्यसेत्। मनः+तत्त्वम्+ पकारम्+तु न्यसेत्+सङ्कल्पसम्भवम्॥18॥ शब्दतन्मात्रतत्त्वम्+तु नकारम्+ मस्तके न्यसेत्। स्पर्शात्मकम्+ धकारम्+तु वक्त्रदेशे तु विन्यसेत्॥19॥ दकारम्+ रूपतत्त्वम्+तु हृद्देशे विनिवेशयेत्। थकारम्+ वस्तिदेशे तु रसतन्मात्रकम्+ न्यसेत्॥20॥ तकारम्+ गन्धतन्मात्रम्+ जङ्घयोः+विनिवेशयेत्। णकारम्+ श्रोत्रयोः+न्यस्य ढकारम्+ विन्यसेत्+त्वचि॥21॥ डकारम्+ नेत्रयुग्मे तु रसनायाम्+ ठकारकम्। टकारम्+ नासिकायाम्+तु ञकारम्+ वाचि विन्यसेत्॥22॥ झकारम्+ करयोः+न्यस्य पाणितत्त्वम्+ विचक्षणः। जकारम्+ पदयोः+न्यस्य छम्+ पायौ चम्+उपस्थके॥23॥ विन्यसेत् पृथिवीतत्त्वम्+ ङकारम्+ पादयुग्मके। वस्तौ घकारम्+ गम्+ तत्त्वम्+ तैजसम्+ हृदि विन्यसेत्॥24॥ खकारम्+ वायुतत्त्वम्+च नासिकायाम्+ निवेशयेत्। ककारम्+ विन्यसेत्+नित्यम्+ खतत्त्वम्+ मस्तके बुधः॥25॥ हृत्पुण्डरीके विन्यस्य यकारम्+ सूर्य्यदैवतम्। द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः॥26॥ कलाषोडशसंयुक्तम्+ सकारम्+ तत्र विन्यसेत्। तन्मध्ये चिन्तयेत्+मन्त्री बिन्दुम्+ वह्नेः+तु मण्डलम्॥27॥ हकारम्+ विन्यसेत्+तत्र प्रणवेन सुरोत्तमः। ओम् आम्+ परमेष्ठ्यात्मने आम्+ नमः पुरुषात्मने॥28॥ ओम्+ वाम्+ नमः+ नित्यात्मने नाम्+च विश्वात्मने नमः। ओम्+ वम्+ नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः॥29॥ स्थाने तु प्रथमा योज्या द्वितीया आसने मता। तृतीया शयने तद्वत्+चतुर्थी पानकर्म्मणि॥30॥ अभ्यर्च्चायाम्+ पञ्चमी स्यात्+पञ्चोपनिषदः स्मृताः। हुङ्कारम्+ विन्यसेत्+मध्ये ध्यात्वा मन्त्रमयम्+ हरिम्॥31॥ याम्+ मूर्तिम्+ स्थापयेत्+तस्मात् मूलमन्त्रम्+ न्यसेत्+ततः। ओम्+ नमः+ भगवते वासुदेवाय मूलकम्॥32॥ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात्। भुजयोः+जङ्घयोः+अङ्घ्र्योः केशवम्+ शिरसि न्यसेत्॥33॥ नारायणम्+ न्यसेत्+वक्त्रे ग्रीवायाम्+ माधवम्+ न्यसेत्। गोविन्दम्+ भुजयोः+न्यस्य विष्णुम्+ च हृदये न्यसेत्॥34॥ मधुसूदनकम्+ पृष्ठे वामनम्+ जठरे न्यसेत्। कट्याम्+त्रिविक्रमम्+ न्यस्य जङ्घायाम्+ श्रीधरम्+ न्यसेत्॥35॥ हृषीकेशम्+ दक्षिणायाम्+ पद्मनाभम्+ तु गुल्फके। दामोदरम्+ पादयोः+च हृदयादिषडङ्गकम्॥36॥ एतत् साधारणम्+ प्रोक्तम्+आदिमूर्त्तेः+तु सत्तम। अथवा यस्य देवस्य प्रारब्धम्+ स्थापनम्+ भवेत्॥37॥ तस्य+एव मूलमन्त्रेण सजीवकरणम्+ भवेत्। यस्याः+ मूर्त्तेः+तु यत्+नाम तस्य+आद्यम्+ च+अक्षरम्+ च यत्॥38॥ तत् स्वरैः+द्वादशैः+भेद्यम्+ हि+अङ्गानि परिकल्पयेत्। हृदयादीनि देवेश मूलम्+च दशमाक्षरम्॥39। यथा देवे तथा देहे तत्त्वानि विनियोजयेत्। चक्राब्जमण्डले विष्णुम्+ यजेत्+गन्धादिना तथा॥40॥ पूर्व्ववत्+च+आसनम्+ ध्यायेत्+सगात्रम्+ सपरिच्छदम्। शुभम्+चक्रम्+ द्वादशारम्+ हि+उपरिष्टात्+विचिन्तयेत्॥41॥ त्रिनाभिचक्रम्+ द्विनेमि स्वरैः+तत्+च समन्वितम्। पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्+निवेशयेत्॥42॥ पूजयेत्+आरकाग्रेषु सूर्य्यम्+ द्वादशधा पुनः। कलाषोडशसंयुक्तम्+ सोमम्+तत्र विचिन्तयेत्॥43॥ सबलम्+ त्रितयम्+ नाभौ चिन्तयेत्+देशिकोत्तमः। पद्मम्+च द्वादशदलम्+ पद्ममध्ये विचिन्तयेत्॥44॥ तन्मध्ये पौरुषीम्+ शक्तिम्+ ध्यात्वा+अभ्यर्च्य च देशिकः। प्रतिमायाम्+ हरिम्+ न्यस्य तत्र तम्+ पूजयेत् सुरान्॥45॥ गन्धपुष्पादिभिः सम्यक् साङ्गम्+ सावरणम्+ क्रमात्। द्वादशाक्षरबीजैः+तु केशवादीन् समर्च्चयेत्॥46॥ द्वादशारे मण्डले तु लोकपालादिकम्+ क्रमात्। प्रतिमाम्+अर्च्चयेत् पश्चात्+गन्धपुष्पादिभिः+द्विजः॥47॥ पौरुषेण तु सूक्तेन श्रिया सूक्तेन पिण्डिकाम्। जननादिक्रमात् पश्चात्+जनयेत्+वैष्णवानलम्॥48॥ हुत्वा+अग्निम्+ वैष्णवैः+मन्त्रैः कुर्य्यात्+शान्त्युदकम्+ बुधः। तत् सिक्त्वा प्रतिमामूर्द्ध्नि वह्निप्रणयनम्+ चरेत्॥49॥ दक्षिणे+अग्निम्+ हुतम्+इति कुण्डे+अग्निम्+ प्रणयेत्+ बुधः। अग्निमग्नी+इति पूर्वे तु कुण्डे+अग्निम्+ प्रणयेत्+बुधः॥50॥ उत्तरे प्रणयेत्+अग्निम्+अग्निमग्नी हवामहे। अग्निप्रणयने मन्त्रः+त्वमग्ने द्युभिः+उच्यते॥51॥ पलाशसमिधानाम्+तु अष्टोत्तरसहस्रकम्। कुण्डे कुण्डे होमयेत्+च व्रीहीन् वेदादिकैः+तथा॥52॥ साज्यान्+तिलान् व्याहृतिभिः+मूलमन्त्रेण वै घृतम्। कुर्य्यात्+ततः शान्तिहोमम्+ मधुरत्रितयेन च॥53॥ द्वादशार्णैः स्पृशेत् पादौ नाभिम्+ हृन्मस्तकम्+ ततः। घृतम्+ दधि पयः+ हुत्वा स्पृशेत्+मूर्द्धनि+अथो+ ततः॥54॥ स्पृष्ट्वा शिरोनाभिपादान्+चतस्रः स्थापयेत्+नदीः। गङ्गा च यमुना गोदा क्रमात्+नाम्ना सरस्वती॥55॥ देहे तु विष्णुगायत्र्या गायत्र्या श्रपयेत्+चरुम्। होमयेत्+च बलिम्+ दद्यात्+उत्तरे भोजयेत्+ द्विजान्॥56॥ मासाधिपानाम्+ तुष्ट्यर्थम्+ हेमगाम्+ गुरवे ददेत्। दिक्पतिभ्यः+ बलिम्+ दत्त्वा रात्रौ कुर्य्यात्+च जागरम्॥57॥ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात्॥58॥ इत्यादि महापुराणे आग्नेये अधिवासनम्+ नाम ऊनषष्टितमः+अध्यायः॥59॥ ----- षष्टितमः+अध्यायः वासुदेवप्रतिष्ठादिविधिः। भगवान्+उवाच पिण्डिकास्थापनार्थम्+तु गर्भागारम्+ तु सप्तधा। विभजेत्+ ब्रह्मभागे तु प्रतिमाम्+ स्थापयेत्+ बुधः॥1॥ देवमानुषपैशाचभागेषु न कदायन। ब्रह्मभागम्+ परित्यज्य किञ्चिदाश्रित्य च+अण्डज॥2॥ देवमानुषभागाभ्याम्+ स्थाप्या यत्नात्+तु पिण्डिका। नपुंसकशिलायाम्+तु रत्नन्यासम्+ समाचरेत्॥3॥ नारसिंहेन हुत्वा+अथ रत्नन्यासम्+ च तेन वै। व्रीहीन् रत्नानि धातून्+च लोहादीन्+चन्दनादिकान्॥4॥ पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि। अथ च+इन्द्रादिमन्त्रैः+च गर्त्तम्+ गुग्गुलुना+आवृतम्॥5॥ रत्नन्यासविधिम्+ कृत्वा प्रतिमाम्+आलभेत्+गुरुः। सशलाकैः+दर्भपुञ्जैः सहदेवैः समन्वितैः॥6॥ सबाह्यन्तैः+च संस्कृत्य पञ्चगव्येन शोधयेत्। प्रोक्षयेत्‌+दर्भतोयेन नदीतीर्थोदकेन च॥7॥ होमार्थे स्थण्डिलम्+ कुर्य्यात् सिकतामिः समन्ततः। सार्द्धहस्तप्रमाणम्+ तु चतुरस्रम्+ सुशोभनम्॥8॥ अष्टदिक्षु यथान्यासम्+ कलशान्+अपि विन्यसेत्। पूर्वाद्यान्+अष्टवर्णेन अग्निम्+आनीय संस्कृतम्॥9॥ त्वमग्ने द्युभिः+इति गायत्र्या समिधः+ हुनेत्। अष्टान्तेन+अष्टशतकम्+ आज्यम्+ पूर्णाम्+ प्रदापयेत्॥10॥ शान्त्युदकम् आम्रपत्रैः मूलेन शतमन्त्रितम्। सिञ्चेत्+देवस्य तत्+मूर्द्ध्नि श्रीः+च ते हि+अनया ऋचा॥11॥ ब्रह्मयानेन च+उद्धृत्य उत्तिष्ठ ब्रह्मणस्पते। तद्विष्णोः+इति मन्त्रेण प्रासादाभिमुखम्+ नयेत्॥12॥ शिबिकायाम्+ हरिम्+ स्थाप्य भ्रामयीत पुरादिकम्। गीतवेदादिशब्दैः+च प्रासादद्वारि धारयेत्॥13॥ स्त्रीभिः+विप्रैः+मङ्गलाष्टघटैः संस्नापयेत्+हरिम्। ततः+ गन्धादिना+अभ्यर्च्य मूलमन्त्रेण देशिकः॥14॥ अतो देवा+इति वस्त्राद्यम्+अष्टाङ्गार्घ्यम्+ निवेद्य च। स्थिरे लग्ने पिण्डिकायाम्+ देवस्य त्वा+इति धारयेत्॥15॥ ओम्+ त्रेलोक्यविक्रान्ताय नमः+ते+अस्तु त्रिविक्रम। संस्थाप्य पिण्डिकायाम्+तु स्थिरम्+ कुर्य्यात्+विचक्षणः॥16॥ ध्रुवा द्यौः+इति मन्त्रेण विश्वतश्चक्षुः+इति+अपि। पञ्चगव्येन संस्नाप्य क्षाल्य गन्धोदकेन च॥17॥ पूजयेत् सकलीकृत्य साङ्गम्+ सावरणम्+ हरिम्। ध्यायेत् खम्+ तस्य मूर्त्तिम्+तु पृथिवी तस्य पीठिका॥18॥ कल्पयेत्+विग्रहम्+ तस्य तैजसैः परमाणुभिः। जीवम्‌+आवाहयिष्यामि पञ्चविंशतितत्त्वगम्॥19॥ चैतन्यम्+ परमानन्दम्+ जाग्रत्स्वप्नविवर्जितम्। देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्॥20॥ ब्रह्मादिस्तम्बपर्य्यन्तम्+ हृदयेषु व्यवस्थितम्। हृदयात् प्रतिमाबिम्बे स्थिरः+ भव परमेश्वर॥21॥ सजीवम्+ कुरु बिम्बम्+ त्वम्+ सबाह्याभ्यन्तरस्थितः। अङ्गुष्ठमात्रः पुरुषः+ देहोपाधिषु संस्थितः॥22॥ ज्योतिः+ज्ञानम्+ परम्+ ब्रह्म एकम्+एव+अद्वितीयकम्। सजीवीकरणम्+ कृत्वा प्रणवेन निबोधयेत्॥23॥ सान्निध्यकरणम्+नाम हृदयम्+ स्पृस्य वै जपेत्। सूक्तम्+तु पौरुषम्+ ध्यायन् इदम्+ गुह्यम्‌+अनु जपेत्॥24॥ नमः+ते+अस्तु सुरेशाय सन्तोषविभवात्मने। ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने॥25॥ गुणातिक्रान्तवेशाय पुरुषाय महात्मने। अक्षयाय पुराणाय विष्णो+ सन्निहितः+ भव॥26॥ यत्+च ते परमम्+ तत्त्वम्+ यत्+च ज्ञानमयम्+ वपुः। तत् सर्वम्+एकतः+ लीनम्+अस्मिन्+देहे विबुध्यताम्॥27॥ आत्मानम्+ सन्निधीकृत्य ब्रह्मादिपरिवारकान्। स्वनाम्ना स्थापयेत्+अन्यान्+आयुधादीन् स्वमुद्रया॥28॥ यात्रावर्षादिकम्+ दृष्ट्वा ज्ञेयः सन्निहितः+ हरिः। नत्वा स्तुत्वा स्तवाद्यैः+च जप्त्वा च+अष्टाक्षरादिकम्॥29॥ चण्डप्रचण्डौ द्वारस्थौ निर्गत्य+अभ्यर्चयेत्+गुरुः। अग्निमण्डपम्+आसाद्य गरुडम्+ स्थाप्य पूजयेत्॥30॥ दिगीशान् दिशि देवान्+च+ स्थाप्य सम्पूज्य देशिकः। विश्वक्सेनम्+ तु संस्थाप्य शङ्खचक्रादि पूजयेत्॥31॥ सर्वपार्षदकेभ्यः+च बलिम्+ भूतेभ्यः+ अर्पयेत्। ग्रामवस्त्रसुवर्णादि गुरवे दक्षिणाम्+ ददेत्॥32॥ यागोपयोगिद्रव्याद्यम्+आचार्य्याय नरः+अर्पयेत्। आचार्य्यदक्षिणार्द्धम्‌+तु ऋत्विग्भ्यः+ दक्षिणाम्+ ददेत्॥33॥ अन्येभ्यः+ दक्षिणाम्+ दद्यात्+भोजयेत्+ ब्राह्मणान्+ततः। अवारितान् फलान् दद्यात्+यजमानाय वै गुरुः॥34॥ विष्णुम्+ नयेत् प्रतिष्ठाता च+आत्मना सकलम्+ कुलम्। सर्वेषाम्+एव देवानाम्‌+एषः+ साधारणः+ विधिः। मूलमन्त्राः पृथक् तेषाम्+ शेषम्+ कार्य्यम्+ समानकम्॥35॥ इत्यादि महापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनम्+ नाम षष्टितमः+अध्यायः॥60॥ ----- एकषष्टितमः+अध्यायः द्वारप्रतिष्ठाध्वजारोहणादिविधिः। भगवान्+उवाच वक्ष्ये च+अवभृथस्नानम्+ विष्णोर्न्न त्वा+इति होमयेत्। एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेत्+हरिम्॥1॥ पूजयेत्+ गन्धपुष्पाद्यैः+बलिम्+ दत्त्वा गुरुम्+ यजेत्। द्वारप्रतिष्ठाम्+ वक्ष्यामि द्वाराधः+ हेम वै ददेत्॥2॥ अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः। गन्धादिभिः समभ्यर्च्य मन्त्रैः+वेदादिभिः+गुरुः॥3॥ कुण्डेषु होमयेत्+वह्निम्+ समिल्लाजतिलादिभिः। दत्त्वा शय्यादिकम्+च+अधः+ दद्यात्+आधारशक्तिकाम्॥4॥ शाखयोः+विन्यसेत्+मूले देवौ चण्डप्रचण्डकौ। ऊर्ध्वोदुम्बरके देवीम्+ लक्ष्मीम्+ सुरगणार्चिताम्॥5॥ न्यस्य+अभ्यर्च्य यथान्यायम्+ श्रीसूक्तेन चतुर्मुखम्। दत्त्वा तु श्रीफलादीनि आचार्यादेः+तु दक्षिणाम्॥6॥ प्रतिष्ठासिद्धद्वारस्य तु+आचार्य्यः स्थापयेत्+हरिम्। प्रासादस्य प्रतिष्ठाम्+तु हृत्प्रतिष्ठा+इति ताम्+ शृणु॥7॥ समाप्तौ शुकनासायाः+ वेद्याः प्राग्गर्भमस्तके। सौवर्णम्+ राजतम्+ कुम्भम्+अथवा शुक्लनिर्म्मितम्॥8॥ अष्टरत्नौषधीधातुबीजलौहान्वितम्+ शुभम्। सवस्त्रम्+ पूरितम्+ च+अद्भिः+मण्डले च+अधिवासयेत्॥9॥ सपल्लवम्+ नृसिंहेन हुत्वा सम्पातसञ्चितम्। नारायणाख्यतत्त्वेन प्राणभूतम्+ न्यसेत्+ततः॥10॥ वैराजभूतम्‌+तम्+ ध्यायेत् प्रासादस्य सुरेश्वर। ततः पुरुषवत्+सर्व्वम्+ प्रासादम्+ चिन्तयेत् बुधः॥11॥ अधः+ दत्त्वा सुवर्णम्+ तु तद्वत्+ भूतम्+ घटम्+ न्यसेत्। गुर्वादौ दक्षिणाम्+ दद्यात्+ ब्राह्मणादेः+च भोजनम्॥12॥ ततः पश्चात्+वेदिबन्धम्+ तदूर्ध्वम्+ कण्ठबन्धनम्। कण्ठोपरिष्टात् कर्त्तव्यम्+ विमलामलसारकम्॥13॥ तदूर्ध्वम्+ वृकलम्+ कुर्य्यात्+चक्रम्+च+आद्यम्+ सुदर्शनम्। मूर्त्तिम्+ श्रीवासुदेवस्य ग्रहगुप्ताम्+ निवेदयेत्॥14॥ कलशम्+ वा+अथ कुर्व्वीत तदूर्ध्वम्+ चक्रम्+उत्तमम्। वेद्याः+च परितः स्थाप्याः+ अष्टौ विघ्नेश्वराः+तु+अज॥15॥ चत्वारः+ वा चतुर्द्दिक्षु स्थापनीयाः+ गरुत्मतः। ध्वजारोहम्+ च वक्ष्यामि येन भूतादि नश्यति॥16॥ प्रासादबिम्बद्रव्याणाम्+ यावन्तः परमाणवः। तावद्वर्षसहस्राणि तत्कर्त्ता विष्णुलोकभाक्॥17। कुम्भाण्डवेदिबिम्बानाम्+ भ्रमणात्+वायुना+अनघ। कण्ठस्य+आवेष्टनात् ज्ञेयम्+ फलम्+ कोटिगुणम्+ ध्वजात्॥18॥ पताकाम्+ प्रकृतिम्+ विद्धि दण्डम्+ पुरुषरूपिणम्। प्रासादम्+ वासुदेवस्य मूर्त्तिभेदम्+ निबोध मे॥19॥ धारणात्‌+धरणीम्+ विद्धि आकाशम्+ शुषिरात्मकम्। तेजः+तत् पावकम्+ विद्धि वायुम्+ स्पर्शगतम्+ तथा॥20॥ पाषाणादिषु+एव जलम्+ पार्थिवम्+ पृथिवीगुणम्। प्रतिशब्दोद्भवम्+ शब्दम्+ स्पर्शम्+ स्यात् कर्क्कशादिकम्॥21॥ शुक्लादिकम्+ भवेत्+रूपम्+ रसम्+अन्नादिदर्शनम्। धूपादिगन्धम्+ गन्धम्+तु वाक् भेर्य्यादिषु संस्थिता॥22॥ शुकनासाश्रिता नासा बाहू तद्रथकौ स्मृतौ। शिरः+तु+अण्डम्+ निगदितम्+ कलशम्+ मूर्द्धजम्+ स्मृतम्॥23॥ कण्ठम्+ कण्ठम्+इति ज्ञेयम्+ स्कन्धम्+ वेदी निगद्यते। पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्त्तिता॥24॥ मुखम्+ द्वारम्+ भवेत्+अस्य प्रतिमा जीवः+ उच्यते। तच्छक्तिम्+ पिण्डिकाम्+ विद्धि प्रकृतिम्+ च तदाकृतिम्॥25॥ निश्चलत्वम्+च गर्भः+अस्याः+ अधिष्ठाता तु केशवः। एवम्+एषः+ हरिः साक्षात्+प्रासादत्वेन संस्थितः॥26॥ जङ्घा तु+अस्य शिवः+ ज्ञेयः स्कन्धे धाता व्यवस्थितः। ऊर्ध्वभागे+ स्थितः+ विष्णुः+एवम्+ तस्य स्थितस्य हि॥27॥ प्रासादस्य प्रतिष्ठाम्+तु ध्वजरूपेण मे शृणु। ध्वजम्+ कृत्वा सुरैः+दैत्याः+ जिताः शस्त्रादिचिह्नितम्॥28॥ अण्डोर्ध्वम्+ कलशम्+ न्यस्य तदूर्ध्वम्+ विन्यसेत्+ ध्वजम्। बिम्बार्द्धमानम्+ दण्डस्य त्रिभागेन+अथ कारयेत्॥29॥ अष्टारम्+ द्वादशारम्+ वा मध्ये मूर्त्तिमता+अन्वितम्। नारसिंहेन तार्क्ष्येण ध्वजदण्डः+तु निर्व्रणः॥30॥ प्रासादस्य तु विस्तारः+ मानम्+ दण्डस्य कीर्त्तितम्। शिखरार्द्धेन वा कुर्य्यात् तृतीयार्द्धेन वा पुनः॥31॥ द्वारस्य दैर्ध्यात्+ द्विगुणम्+ दण्डम्+ वा परिकल्पयेत्। ध्वजयष्टिः+देवगृहे ऐशान्याम्+ वायवे+अथवा॥32॥ क्षौमाद्यैः+च ध्वजम्+ कुर्यात्+विचित्रम्+ वा+एकवर्णकम्। घण्टाचामरकिङ्किण्या भूषितम्+ पापनाशनम्॥33॥ दण्डाग्रात्+धरणीम्+ यावत्‌+हस्तैकम्+ विस्तरेण तु। महाध्वजः सर्व्वदः स्यात्+तुर्य्यांशात्‌+हीनतः+अर्चितः॥34॥ ध्वजे च+अर्द्धेन विज्ञेया पताका मानवर्ज्जिता। विस्तारेण ध्वजः कार्य्यः+ विंशदङ्गुलसन्निभः॥35॥ अधिवासविधानेन चक्रम्+ दण्डम्+ ध्वजम्+ तथा। देववत् सकलम्+ कृत्वा मण्डपस्नपनादिकम्॥36॥ नेत्रोन्मीलनकम्+ त्यक्त्वा पूर्वोक्तम्+ सर्वम्+आचरेत्। अधिवासयेत्+च विधिना शय्यायाम्+ स्थाप्य देशिकः॥37॥ ततः सहस्रशीर्ष+इति सूक्तम्+ चक्रे न्यसेत्+ बुधः। तथा सुदर्शनम्+ मन्त्रम्+ मनः+तत्त्वम्+ निवेशयेत्॥38॥ मनोरूपेण तस्य+एव सजीवकरणम्+ स्मृतम्। अरेषु मूर्त्तयः+ न्यस्याः केशवाद्याः सुरोत्तम॥39॥ नाभ्यब्जप्रतिनेमीषु न्यसेत्+तत्त्वानि देशिकः। नृसिंहम्+ विश्वरूपम्+ वा अब्जमध्ये निवेशयेत्॥40॥ सकलम्+ विन्यसेत्+दण्डे सूत्रात्मानम्+ सजीवकम्। निष्कलम्+ परमात्मानम्+ ध्वजे ध्यायन् न्यसेत्+हरिम्॥41॥ तच्छक्तिम्+ व्यापिनीम्+ ध्यायेत्+ ध्वजरूपाम्+ बलाबलाम्। मण्डपे स्थाप्य च+अभ्यर्च्य होमम्+ कुण्डेषु कारयेत्॥42॥ कलशे स्वर्णकलशम्+ न्यस्य रत्नानि पञ्च च। स्थापयेत्+चक्रमन्त्रेण स्वर्णचक्रम्+अधः+ततः॥43॥ पारदेन तु सम्प्लाव्य नेत्रपट्टेन छादयेत्। ततः+ निवेशयेत्+चक्रम्+ तन्मध्ये नृहरिम्+ स्मरेत्॥44॥ ओम्+ क्षोम्+ नृसिंहाय नमः पूजयेत् स्थापयेत्+हरिम्। ततः+ ध्वजम्+ गृहीत्वा तु यजमानः सबान्धवः॥45॥ दधिभक्तयुते पात्रे ध्वजस्य+अग्रम्+ निवेशयेत्। ध्रुवाद्येन फडन्तेन ध्वजम्+ मन्त्रेण पूजयेत्॥46॥ शिरसि+आधाय तत् पात्रम्+ नारायणम्+अनुस्मरन्। प्रदक्षिणम्+ तु कुर्व्वीत तूर्य्यमङ्गलनिःस्वनैः॥47॥ ततः+ निवेशयेत् दण्डम्+ मन्त्रेण+अष्टाक्षरेण तु। मुञ्चामि त्वा+इति सूक्तेन ध्वजम्+ मुञ्चेत्+विचक्षणः॥48॥ पात्रम्+ ध्वजम्+ कुञ्जरादि दद्यात्+आचार्य्यके द्विजः। एषः+ साधारणः प्रोक्तः+ ध्वजस्य+आरोहणे विधिः॥49॥ यस्य देवस्य यत्+चिह्नम्+ तन्मन्त्रेण स्थिरम्+ चरेत्। स्वर्गत्वा ध्वजदानात्+तु भुवि राजा बली भवेत्॥50॥ इत्यादि महापुराणे आग्नेये ध्वजारोहणम्+ नाम एकषष्टितमः+अध्यायः॥61॥ ----- द्विषष्टितमः+अध्यायः लक्ष्मीप्रतिष्ठाविधिः। भगवान्+उवाच समुदायेन देवादेः प्रतिष्ठाम्+ प्रवदामि ते। लक्ष्म्याः प्रतिष्ठाम्+ प्रथमम्+ तथा देवीगणस्य च॥1॥ पूर्ववत् सकलम्+ कुर्य्यात्+मण्डपस्नपनादिकम्। भद्रपीठे श्रियम्+ न्यस्य स्थापयेत्+अष्ट वै घटान्॥2॥ घृतेन+अभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः। हिरण्यवर्णाम्+ हरिणीम्+ नेत्रे च+उन्मीलयेत्+श्रियाः॥3॥ तां म आवह इति+एवम्+ प्रदद्यात्+मधुरत्रयम्। अश्वपूर्वा+इति पूर्वेण ताम्+ कुम्भेन+अभिषेचयेत्॥4॥ कांसोऽस्मिता+इति याम्येन पश्चिमेन+अभिषेचयेत्। चन्द्रां प्रभासाम्+उच्चार्य्य+आदित्यवर्णे+इति च+उत्तरात्॥5॥ उपैतु मा+इति च+आग्नेयात् क्षुत्पिपासा+इति नैर्ऋतात्। गन्धद्वारा+इति वायव्यात्+मनसः काममाकूतिम्॥6॥ ईशानकलशेन+एव शिरः सौवर्णकर्द्दमात्। एकाशीतिघटैः स्नानम्+ मन्त्रेण+आपः सृजन् क्षितम्॥7॥ आर्द्रां पुष्करिणीम्+ गन्धैः+आर्द्राम्+इत्यादिपुष्पकैः। तां म आवह मन्त्रेण आनन्द इति च+अखिलम्॥8॥ श्रायन्तीयेन शय्यायाम्+ श्रीसूक्तेन च सन्निधिम्। लक्ष्मीबीजेन चिच्छक्तिम्+ विन्यस्य+अभ्यर्चयेत् पुनः॥9॥ श्रीसूक्तेन मण्डपे+अथ कुण्डेषु+अब्जानि होमयेत्। करवीराणि वा हृत्वा सहस्रम्+ शतम्+एव वा॥10॥ गृहोपकरणान्तादि श्रीसूक्तेन+एव च+अर्पयेत्। ततः प्रासादसंस्कारम्+ सर्वम्+ कृत्वा तु पूर्ववत्॥11॥ मन्त्रेण पिण्डिकाम्+ कृत्वा प्रतिष्ठानम्+ ततः श्रियः। श्रीसूक्तेन च सान्निध्यम्+ पूर्ववत् प्रत्यृचम्+ जपेत्॥12॥ चिच्छक्तिम्+ बोधयित्वा तु मूलात् सान्निध्यकम्+ चरेत्। भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणे+अर्पयेत्। एवम्+ देव्यः+अखिलाः स्थाप्य+आवाह्य स्वर्गादि भावयेत्॥13॥ इत्यादि महापुराणे आग्नेये लक्ष्मीस्थापनम्+ नाम द्विषष्टितमः+अध्यायः॥62॥ ----- त्रिषष्टितमः+अध्यायः सुदर्शनचक्रादिप्रतिष्ठाकथनम्। भगवान्+उवाच एवम्+ तार्क्ष्यस्य चक्रस्य ब्रह्मणः+ नृहरेः+तथा। प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण ताम्+ शृणु॥1॥ सुदर्शन महाचक्र शान्त दुष्टभयङ्कर। च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय॥ परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रासय त्रासय हूम्+ फट सुदर्शनाय नमः॥ अभ्यर्च्य चक्रम्+ च+अनेन रणे दारयते रिपून्॥2॥ ओम्+ क्षौम्+ नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा॥ नरसिंहस्य मन्त्रः+अयम्+ पातालाख्यस्य वच्मि ते॥ ओम्+ क्षौम्+ नमः+ भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधाय स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एहि+एहि भगवन्+नरसिंह पुरुष परापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश आविश सर्वमन्त्ररूपाणि सर्व्वमन्त्रजातयः+च हन हन छिन्द छिन्द सङ्क्षिप सङ्क्षिप सर सर दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतः+अनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतः+अनन्तज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनाम्+ हृदयानि+आकर्षय आकर्षय शीघ्रम्+ दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावत्+यावत्+मे वशमागताः पातालेभ्यः फट् असुरेभ्यः फट् मन्त्ररूपेभ्यः फट् मन्त्रजातिभ्यः फट् संशयात्+माम्+ भगवन्+नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यः+ रक्ष रक्ष हुम्+ फट् नमः+अस्तु ते॥ नरसिंहस्य विद्या+इयम्+ हरिरूपार्थसिद्धिदा॥3॥ त्रैलोक्यमोहनैः+मन्त्रैः स्थाप्यः+त्रैलोक्यमोहनः। गदी दक्षे शान्तिकरः+ द्विभुजः+ वा चतुर्भुजः॥4॥ वामोर्ध्वे कारयेत्+चक्रम्+ पाञ्चजन्यम्+अथो+ हि+अधः। श्रीपुष्टिसंयुतम्+ कुर्य्यात्+ बलेन सह भद्रया॥5॥ प्रासादे स्थापयेत्+विष्णुम्+ गृहे वा मण्डपे+अपि वा। वामनम्+ च+एव वैकुण्ठम्+ हयास्यम्+अनिरुद्धकम्॥6॥ स्थापयेत्+जलशय्यास्थम्+ मत्स्यादीन्+च+अवतारकान्। सङ्कर्षणम्+ विश्वरूपम्+ लिङ्गम्+ वै रुद्रमूर्तिकम्॥7॥ अर्द्धनारीश्वरम्+ तद्वत्+हरिशङ्करमातृकाः। भैरवम्+ च तथा सूर्य्यम्+ ग्रहान्+तद्वत्+विनायकम्॥8॥ गौरीमिन्द्रादिभिः+सेव्याम्+ चित्रजाम्+ च बलाबलाम्। पुस्तकानाम्+ प्रतिष्ठाम्+ च वक्ष्ये लिखन तद्विधिम्॥9॥ स्वस्तिके मण्डले+अभ्यर्च्य शरपत्रासने स्थितम्। लेख्यम्+च लिखितम्+ पुस्तम्+ गुरुम्+ विद्याम्+ हरिम्+ यजेत्॥10॥ यजमानः+ गुरुम्+ विद्याम्+ हरिम्+ लिपिकृतम्+ नरम्। प्राङ्मुखः पद्मिनीम्+ ध्यायेत् लिखित्वा श्लोकपञ्चकम्॥11॥ रौप्यस्थम्+अस्याः हैम्याः च लेखन्याः नागराक्षरम्। ब्राह्मणान् भोजयेत्+शक्त्या शक्त्या दद्यात्+च दक्षिणाम्॥12॥ गुरुम्+ विद्याम्+ हरिम्+ प्रार्च्य पुराणादि लिखेत्+नरः। पूर्ववत्+मण्डलाद्ये च ऐशान्याम्+ भद्रपीठके॥13॥ दर्प्पणे पुस्तकम्+ दृष्ट्वा सेचयेत् पूर्व्ववत्+ घटैः। नेत्रोन्मीलनकम्+ कृत्वा शय्यायाम्+ तु न्यसेत्+नरः॥14॥ न्यसेत्+तु पौरुषम्+ सूक्तम्+ वेदाद्यम्+ तत्र पुस्तके। कृत्वा सजीवीकरणम्+ प्रार्च्य हुत्वा चरुम्+ ततः॥15॥ सम्प्राश्य दक्षिणाभिः+तु गुर्व्वादीन् भोजयेत्+ द्विजान्। रथेन हस्तिना वा+अपि भ्रामयेत् पुस्तकम्+ नरैः॥16॥ गृहे देवालयादौ तु पुस्तकम्+ स्थाप्य पूजयेत्। वस्त्रादिवेष्टितम्+ पाठात्+आदौ+अन्ते समर्च्चयेत्॥17॥ जगच्छान्तिम्+च+अवधार्य्य पुस्तकम्+ वाचयेत्+नरः। अध्यायम्+एकम्+ कुम्भाद्भिः+यजमानादि सेचयेत्॥18॥ द्विजाय पुस्तकम्+ दत्त्वा फलस्य+अन्तः+ न विद्यते। त्रीणि+आहुः+अतिदानानि गावः पृथ्वी सरस्वती॥19॥ विद्यादानफलम्+ दत्त्वा मष्याक्तम्+ पत्रसञ्चयम्। यावत्+तु पत्रसङ्ख्यानम्+अक्षराणाम्+ तथा+अनघ॥20॥ तावत्+वर्षसहस्राणि विष्णुलोके महीयते। पञ्चरात्रम्+ पुराणानि भारतानि ददत्+नरः। कुलैकविंशम्+उद्धृत्य परे तत्त्वे तु लीयते॥21॥ इत्यादि महापुराणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनम्+ नाम त्रिषष्टितमः+अध्यायः॥63॥ ---- चतुःषष्टितमः+अध्यायः कूपादिप्रतिष्ठाकथनम्। भगवान्+उवाच कूपवापीतडागानाम्+ प्रतिष्ठाम्+ वच्मि ताम्+ शृणु। जलरूपेण हि हरिः सोमः+ वरुणः+ उत्तमः॥1॥ अग्नीषोममयम्+ विश्वम्+ विष्णुः+आपः+तु कारणम्। हैमम्+ रौम्यम्+ रत्नजम्+ वा वरुणम्+ कारयेत्+नरः॥2॥ द्विभुजम्+ हंसपृष्ठस्थम्+ दक्षिणेन+अभयप्रदम्। वामेन नागपाशम्+ तम्+ नदीनागादिसंयुतम्॥3॥ यागमण्डपमध्ये स्यात्+वेदिका कुण्डमण्डिता। तोरणम्+ वारुणम्+ कुम्भम्+ न्यसेत्+च करकान्वितम्॥4॥ भद्रके च+अर्द्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान्। अग्न्याधानम्+ च+आप्यकुण्डे कृत्वा पूर्णाम्+ प्रदापयेत्॥5॥ वरुणम्+ स्नानपिठे तु ये ते शत+इति संस्पृशेत्। घृतेन+अभ्यञ्जयेत् पश्चात्+मूलमन्त्रेण देशिकः॥6॥ शन्नो देवी+इति प्रक्षाल्य शुद्धवत्या शिवोदकैः। अधिवासयेत्+अष्टकुम्भान् सामुद्रम्+ पूर्वकुम्भके॥7॥ गाङ्गम्+अग्नौ वर्षतोयम्+ दक्षे रक्षः+तु नैर्झरम्। नदीतोयम्+ पश्चिमे तु वायव्ये तु नदोदकम्॥8॥ औद्भिज्जम्+ च+उत्तरे स्थाप्य ऐशान्याम्+ तीर्थसम्भवम्। अलाभे तु नदीतोयम्+ यासां राजा+इति मन्त्रयेत्॥9॥ देवम्+ निर्म्मार्ज्य निर्मञ्छ्य दुर्मित्रिया+इति विचक्षणः। नेत्रे च+उन्मीलयेत्+चित्रम्+ तच्चक्षुः+मधुरत्रयैः॥10॥ ज्योतिः सम्पूरयेत्+हैम्याम्+ गुरवे गाम्+अथ+अर्प्पयेत्। समुद्रज्येष्ठा+इति+अभिषिञ्चेत्+वरुणम्+ पूर्वकुम्भतः॥11॥ समुद्रम्+ गच्छ गाङ्गेयात् सोमः+ धेनु+इति वर्षकात्। देवीरापः+ निर्झराद्भिः+नदाद्भिः पञ्चनद्यतः॥12॥ उद्भिदद्भ्यः+च+उद्भिदेन पावमान्या+अथ तीर्थकैः। आपो हि ष्ठा पञ्चगव्यात्+हिरण्यवर्णा+इति स्वर्णजात्॥13॥ आपो अस्मा+इति वर्षोत्थैः+व्याहृत्या कूपसम्भवैः। वरुणम्+च तडागोत्थैः+वरुणाद्भिः+तु वश्यतः॥14॥ आपो देवी+इति गिरिजैः+एकाशीतिघटैः+ततः। स्नापयेत्+वरुणस्य+इति त्वन्नो वरुण च+अर्घ्यकम्॥15॥ व्याहृत्या मधुपर्कम्+तु बृहस्पते+इति वस्त्रकम्। वरुण+इति पवित्रम्+तु प्रणवेन+उत्तरीयकम्॥16॥ यद्वारण्येन पुष्णादि प्रदद्यात्+वरुणाय तु। च+अमरम्+ दर्पणम्+ छत्रम्+ व्यजनम्+ वैजयन्तिकाम्॥17॥ मूलेन+उत्तिष्ठ+इति+उत्थाप्य ताम्+ रात्रिम्+अधिवासयेत्। वरुणम्+च+इति सान्निध्यम्+ यद्वारण्येन पूजयेत्॥18॥ सजीवीकरणम्+ मुलात् पुनः+गन्धादिना यजेत्। मण्डपे पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकम्॥19॥ वेदादिमन्त्रैः+गन्धाद्याः+चतस्रः+ धेनवः+ दुहेत्। दिक्षु+अथो वै यवचरुम्+ ततः संस्थाप्य होमयेत्॥20॥ व्याहृत्या वा+अथ गायत्र्या मूलेन+आमन्त्रयेत्+तथा। सूर्याय प्रजापतये द्यौः स्वाहा च+अन्तरिक्षकः॥21॥ तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः। इह रत्यै च+इह रमत्या उग्रः+ भीमः+च रौद्रकः॥22॥ विष्णुः+च वरुणः+ धाता रायस्पोषः+ महेन्द्रकः। अग्निः+यमः+ नैर्ऋतः+अथ वरुणः+ वायुः+एव च॥23॥ कुबेरः+ ईशः+अनन्तः+अथ ब्रह्मा राजा जलेश्वरः। तस्मै स्वाहा+इदं विष्णुः+च तद्विप्रास+इति होमयेत्॥24॥ सोमः+ धेनु+इति षट्+ हुत्वा इमं मे+इति च होमयेत्। आपो हि ष्ठा+इति तिसृभिः+इमा रुद्र+इति होमयेत्॥25॥ दशदिक्षु बलिम्+ दद्यात् गन्धपुष्पादिना+अर्चयेत्। प्रतिमाम्+ तु समुत्थाप्य मण्डले विन्यसेत्+ बुधः॥26॥ पूजयेत्+गन्धपुष्पाद्यैः+हेमपुष्पादिभिः क्रमात्। जलाशयान्+तु दिग्भागे वितस्तिद्वयसम्मितान्॥27॥ कृत्वा+अष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः। वरुणस्य+इति मन्त्रेण साज्यम्+अष्टशतम्+ ततः॥28॥ चरुम्+ यवमयम्+ हुत्वा शान्तितोयम्+ समाचरेत्। सेचयेत्+मूर्द्ध्नि देवम्+ तु सजीवकरणम्+ चरेत्॥29॥ ध्यायेत्+तु वरुणम्+ युक्तम्+ गौर्या नदनदीगणैः। ओम्+ वरुणाय नमः+अभ्यर्च्य ततः सान्निध्यम्+आचरेत्॥30॥ उत्थाप्य नागपृष्ठाद्यैः+भ्रामयेत्+तैः समङ्गलैः। आपो हि ष्ठा+इति च क्षिपेत् त्रिमध्वक्ते घटे जले॥31॥ जलाशये मध्यगतम्+ सुगुप्तम्+ विनिवेशयेत्। स्नात्वा ध्यायेत्+च वरुणम्+ सृष्टिम्+ ब्रह्माण्डसञ्ज्ञिकाम्॥32॥ अग्निबीजेन सन्दग्द्ध्य तद्भस्म प्लावयेत्+धराम्। सर्वम्+आपोमयम्+ लोकम्+ ध्यायेत् तत्र जलेश्वरम्॥33॥ तोयमध्यस्थितम्+ देवम्+ ततः+ यूपम्+ निवेशयेत्। चतुरस्रम्+अथ+अष्टास्रम्+ वर्त्तुलम्+ वा प्रवर्तितम्॥34॥ आराध्य देवतालिङ्गम्+ दशहस्तम्+ तु कूपके। यूपम्+ यज्ञीयवृक्षोत्थं मूले हैमम्+ फलम्+ न्यसेत्॥35॥ वाप्याम्+ पञ्चदशकरम्+ पुष्करिण्याम्+ तु विंशकम्। तडागे पञ्चविंशाख्यम्+ जलमध्ये निवेशयेत्॥36॥ यागमण्डपाङ्गणे वा यूपब्रह्म+इति मन्त्रतः। स्थाप्य तत्+वेष्टयेत्+वस्त्रैः+यूपोपरि पताकिकाम्॥37॥ तत्+अभ्यर्च्य च गन्धाद्यैः+जगच्छान्तिम्+ समाचरेत्। दक्षिणाम्+ गुरवे दद्यात्+भूगोहेमाम्बुपात्रकम्॥38॥ द्विजेभ्यः+ दक्षिणा देया आगतान् भोजयेत्+तथा। आब्रह्मस्तम्बपर्य्यन्ताः+ ये केचित्+सलिलार्थिनः॥39॥ ते तृप्तिम्+उपगच्छन्तु तडागस्थेन वारिणा। तोयम्+उत्सर्जयेत्+एवम्+ पञ्चगव्यम्+ विनिक्षिपेत्॥40॥ आपो हि ष्ठा+इति तिसृभिः शान्तितोयम्+ द्विजैः कृतम्। तीर्थतोयम्+ क्षिपेत् पुण्यम्+ गोकुलम्+च+अर्प्पयेत्+ द्विजान्॥41॥ अनिवारितम्+अन्नाद्यम्+ सर्व्वजन्यम्+च कारयेत्। अश्वमेधसहस्राणाम्+ सहस्रम्+ यः समाचरेत्॥42॥ एकाहम्+ स्थापयेत्+तोयम्+ तत्पुण्यम्+अयुतायुतम्। विमाने मोदते स्वर्गे नरकम्+ न सः+ गच्छति॥43॥ गवादि पिबते यस्मात्+तस्मात् कर्त्तुः+न पातकम्। तोयदानात्+सर्वदानफलम्+ प्राप्य दिवम्+ व्रजेत्॥44॥ इत्यादि महापुराणे आग्नेये कूपवापीतडागादिकथनम्+ नाम चतुःषष्टितमः+अध्यायः॥64॥ --- पञ्चषष्टितमः+अध्यायः सभास्थापनकथनम्। भगवान्+उवाच सभादिस्थापनम्+ वक्ष्ये तथा+एतेषाम्+ प्रवर्तनम्। भूमौ परीक्षितायाम्+च वास्तुयागम्+ समाचरेत्॥1॥ स्वेच्छया तु सभाम्+ कृत्वा स्वेच्छया स्थापयेत् सुरान्। चतुष्पथे ग्रामादौ च न शून्ये कारयेत् सभाम्॥2॥ निर्मलः कुलम्+उद्धत्य कर्त्ता स्वर्गे विमोदते। अनेन विधिना कुर्यात् सप्तभौमम्+ हरेः+गृहम्॥3॥ यथा राज्ञाम्+ तथा+अन्येषाम्+ पूर्वाद्याश्वध्वजादयः। कोणभुजान् वर्जयित्वा चतुःशालम्+ तु वर्त्तयेत्॥4॥ त्रिशालम्+ वा द्विशालम्+ वा एकशालम्+अथ+अपि वा। व्ययाधिकम्+ न कुर्व्वीत व्ययदोषकरम्+ हि तत्॥5॥ आयाधिके भवेत् पीडा तस्मात् कुर्य्यात् समम्+ द्वयम्। करराशिम्+ समस्तम्+तु कुर्य्यात्+वसुगुणम्+ गुरुः॥6॥ सप्तार्च्चिषा हृते भागे गर्गविद्याविचक्षणः। अष्टधा भाजिते तस्मिन् यत्+शेषम्+ सः+ व्ययः+ गतः॥7॥ अथवा करराशिम्+ तु हन्यात् सप्तार्च्चिषा बुधः। वसुभिः संहृते भागे पृथ्व्यादि परिकल्पयेत्॥8॥ ध्वजः+ धूम्रः+तथा सिंहः श्वा वृषः+तु खरः+ गजः। तथा ध्वाङ्क्षः+तु पूर्व्वादौ+उद्भवन्ति विकल्पयेत्॥9॥ त्रिशालकत्रयम्+ शस्तम्+ उदक्पूर्व्वविवर्जितम्। याम्याम्+ परगृहोपेतम्+ द्विशालम्+ लभ्यते सदा॥10॥ याम्ये शालैकशालम्+ तु प्रत्यक्शालम्+अथ+अपि वा। एकशालद्वयम्+ शस्तम्+ शेषाः+तु+अन्ये भयावहाः॥11॥ चतुःशालम्+ सदा शस्तम्+ सर्व्वदोषविवर्जितम्। एकभौमादि कुर्वीत भवनम्+ सप्तभौमकम्॥12॥ द्वारवेद्यादिरहितम्+ पूरणेन विवर्जितम्। देवगृहम्+ देवतायाः प्रतिष्ठाविधिना सदा॥13॥ संस्थाप्य मनुजानाम्+च समुदायोक्तकर्मणा। प्रातः सर्वौषधीस्नानम्+ कृत्वा शुचिः+अतन्द्रितः॥14॥ मधुरैः+तु द्विजान् भोज्य पूर्णकुम्भादिशोभितम्। सतोरणम्+ स्वस्ति वाच्य द्विजान् गोपृष्ठहस्तकः॥15॥ गृही गृहम्+ प्रविशेत्+च दैवज्ञान् प्रार्च्य संविशेत्। गृहे पुष्टिकरम्+ मन्त्रम्+ पठेत्+च+इमम्+ समाहितः॥16॥ ओम्+ नन्दे नन्दय वाशिष्ठे वसुमिः प्रजया सह। जये भार्गवदायादे प्रजानाम्+ विजयावहे॥17॥ पूर्णे+अङ्गिरसदायादे पूर्णकामम्+ कुरुष्व माम्। भद्रे काश्यपदायादे कुरु भद्राम्+ मतिम्+ मम॥18॥ सर्व्वबीजौषधीयुक्ते सर्वरत्नौषधीवृते। रुचिरे नन्दने नन्दे वासिष्ठे रम्यताम्+इह॥19॥ प्रजापतिसुते देवि चतुरस्रे महीयसि। सुभगे सुव्रते देवि गृहे काश्यपि रम्यताम्॥20॥ पूजिते परमाचार्य्यैः+गन्धमाल्यैः+अलङ्कृते। भवभूतिकरे देवि गृहे भार्गवि रम्यताम्॥21॥ अव्यक्ते व्याकृते पूर्णे मुनेः+अङ्गिरसः सुते। इष्टके त्वम्+ प्रयच्छ+इष्टम्+ प्रतिष्ठाम्+ कारयामि+अहम्॥22॥ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे। मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव॥23॥ इत्यादि महापुराणे आग्नेये सभागृहस्थापनम्+ नाम पञ्चषष्टितमः+अध्यायः॥65॥ ----- षट्षष्टितमः+अध्यायः साधारणप्रतिष्ठाविधानम्। भगवान्+उवाच समुदायप्रतिष्ठाम्+च वक्ष्ये सा वासुदेववत्। आदित्याः+ वसवः+ रुद्राः साध्याः+ विश्वे+अश्विनौ तथा॥1॥ ऋषयः+च तथा सर्वे वक्ष्ये तेषाम्+ विशेषकम्। यस्य देवस्य यत्+नाम तस्य+आद्यम्+ गृह्य च+अक्षरम्॥2॥ मात्राभिः+भेदयित्वा तु दीर्घाणि+अङ्गानि भेदयेत्। प्रथमम्+ कल्पयेत्+बीजम्+ सबिन्दुम्+ प्रणवम्+ नतिम्॥3॥ सर्वेषाम्+ मूलमन्त्रेण पूजनम्+ स्थापनम्+ तथा। नियमव्रतकृच्छ्राणाम्+ मठसङ्क्रमवेश्मनाम्॥4॥ मासोपवासम्+ द्वादश्याम्+ इत्यादिस्थापनम्+ वदे। शिलाम्+ पूर्णघटम्+ कांस्यम्+ सम्भारम्+ स्थापयेत्+ततः॥5॥ ब्रह्मकूर्चम्+ समाहृत्य श्रपेत्+ यवमयम्+ चरुम्। क्षीरेण कपिलायाः+तु तद्विष्णोः+इति साधकः॥6॥ प्रणवेन+अभिघार्य्यैव दर्व्या सङ्घट्टयेत्+ततः। साधयित्वा+अवतार्य्य+अथ विष्णुम्+अभ्यर्च्य होमयेत्॥7॥ व्याहृत्या च+एव गायत्र्या तद्विप्रास+इति होमयेत्। विश्वतश्चक्षुः+वेदाद्यैः+भूः+अग्नये तथा+एव च॥8॥ सूर्य्याय प्रजापतये अन्तरिक्षाय होमयेत्। द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः॥9॥ तस्मै सोमम्+च राजानम्+ इन्द्राद्यैः+होमम्+आचरेत्। एवम्+ हुत्वा चरोः+भागान् दद्यात्+दिग्बलिम्+आदरात्॥10॥ समिधः+अष्टशतम्+ हुत्वा पालाशान्+च+आज्यहोमकम्। कुर्य्यात् पुरुषसूक्तेन इरावती तिलाष्टकम्॥11॥ हुत्वा तु ब्रह्मविष्ण्वीशदेवानाम्+अनुयायिनाम्। ग्रहाणाम्+आहुतीः+हुत्वा लोकेशानाम्+अथो पुनः॥12॥ पर्वतानाम्+ नदीनाम्+च समुद्राणाम्+ तथा+आहुतीः। हुत्वा च व्याहृतीः+दद्यात् स्रुवपूर्णाहुतित्रयम्॥13॥ वौषडन्तेन मन्त्रेण वैष्णवेन पितामह। पञ्चगव्यम्+ चरुम्+ प्राश्य दत्त्वा+आचार्य्याय दक्षिणाम्॥14॥ तिलपात्रम्+ हेमयुक्तम्+ सवस्त्रम्+ गाम्+अलङ्कृताम्। प्रीयताम्+ भगवान् विष्णुः+इति+उत्सृजेत्+ व्रतम्+ बुधः॥15॥ मासोपवासादेः+अन्याम्+ प्रतिष्ठाम्+ वच्मि पूर्णतः। यज्ञेन+आतोष्य देवेशम्+ श्रपयेत्+वैष्णवम्+ चरुम्॥16॥ तिलतण्डुलनीवारैः श्यामाकैः+अथवा यवैः। आज्येन+आघार्य च+उत्तार्य्य होमयेत्+मूर्त्तिमन्त्रकैः॥17॥ विष्ण्वादीनाम्+ मासपानाम्+ तदन्ते होमयेत् पुनः। ओम्+ विष्णवे स्वहा। ओम्+ विष्णवे निभूयपाय स्वाहा। ओम्+ विष्णवे शिपिविष्टाय स्वाहा। ओम्+ नरसिंहाय स्वाहा। ओम्+ पुरुषोत्तमाय स्वाहा। द्वादशाश्वत्थसमिधः+ होमयेत्+घृतसम्प्लुताः॥18॥ विष्णो रराटमन्त्रेण ततः+ द्वादश च+आहुतीः। इदं विष्णुः+इरावती चरोः+द्वादश आहुतीः॥19॥ हुत्वा च+आज्याहुतीः+तद्वत्+तद्विप्रास+इति होमयेत्। शेषहोमम्+ ततः कृत्वा दद्यात् पूर्णाहुतित्रयम्॥20॥ युञ्जते+इति+अनुवाकम्+तु जप्त्वा प्राशीत वै चरुम्। प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले॥21॥ ततः+ मासाधिपानाम्+तु विप्रान् द्वादश भोजयेत्। त्रयोदशः+ गुरुः+तत्र तेभ्यः+ दद्यात् त्रयोदश॥22॥ कुम्भान् स्वाद्वम्बुसंयुक्तान् सच्छत्रोपानहान्वितान्। सवस्त्रहेममाल्याढ्यान् व्रतपूर्त्यै त्रयोदश॥23॥ गावः प्रीतिम्+ समायान्तु प्रचरन्तु प्रहर्षिताः। इति गोपथम्+उत्सृज्य यूपम्+ तत्र निवेशयेत्॥24॥ दशहस्तम्+ प्रपाऽऽराममठसङ्क्रमणादिषु। गृहे च होमम्+एवम्+तु कृत्वा सर्वम्+ यथाविधि॥25॥ पूर्वेक्तेन विधानेन प्रविशेत्+च गृहम्+ गृही। अनिवारितम्+अन्नाद्यम्+ सर्वेषु+एतेषु कारयेत्॥26॥ द्विजेभ्यः+ दक्षिणा देया यथाशक्ति विचक्षणैः। आरामम्+ कारयेत्+यः+तु नन्दने सः+ चिरम्+ वसेत्॥27॥ मठप्रदानात् स्वर्ल्लोके शक्रलोके वसेत्+ततः। प्रपादानात्+वारुणेन सङ्क्रमेण वसेत्+दिवि॥28॥ इष्टकासेतुकारी च गोलोके मार्गकृत्+गवाम्। नियमव्रतकृत्+विष्णुः कृच्छ्रकृत्+सर्वपापहा॥29॥ गृहम्+ दत्त्वा वसेत्+स्वर्गे यावत्+आभूतसम्प्लवम्। समुदायप्रतिष्ठा+इष्टा शिवादीनाम्+ गृहात्मनाम्॥30॥ इत्यादि महापुराणे आग्नेये समुदायप्रतिष्ठाकथनम्+ नाम षट्षष्टितमः+अध्यायः॥66॥ ----- सप्तषष्टितमः+अध्यायः जीर्णोद्धारविधानम्। भगवान्+उवाच जीर्णोद्धारविधिम्+ वक्ष्ये भूषिताम्+ स्नपयेत्+ गुरुः। अचलाम्+ विन्यसेत्+ गेहे अतिजीर्णाम्+ परित्यजेत्॥1॥ व्यङ्गाम्+ भग्नाम्+ च शैलाढ्याम्+ न्यसेत्+अन्याम्+ च पूर्ववत्। संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः॥2॥ सहस्रम्+ नारसिंहेन हुत्वा ताम्+उद्धरेत्+ गुरुः। दारवीम्+ दारयेत्+वह्नौ शैलजाम्+ प्रक्षिपेत्+जले॥3॥ धातुजाम्+ रत्नजाम्+ वा+अपि अगाधे वा जले+अम्बुधौ। यानम्+आरोप्य जीर्णाङ्गम्+ छाद्य वस्त्रादिना नयेत्॥4॥ वादित्रैः प्रक्षिपेत्+तोये गुरवे दक्षिणाम्+ ददेत्। यत्प्रमाणा च यद्द्रव्या तन्मानाम्+ स्थापयेत्+दिने। कूपवापीतडागादेः+जीर्णोद्धारे महाफलम्॥5॥ इत्यादि महापुराणे आग्नेये जीर्णोद्धारकथनम्+ नाम सप्तषष्टितमः+अध्यायः॥67॥ ---- अष्टषष्टितमः+अध्यायः यात्रोत्सवविधिकथनम्। भगवान्+उवाच वक्ष्ये विधिम्+ च+उत्सवस्य स्थापिते तु सुरे चरेत्। तस्मिन्+अब्दे च+एकरात्रम्+ त्रिरात्रम्+च+अष्टरात्रकम्॥1॥ उत्सवेन विना यस्मात् स्थापनम्+ निष्फलम्+ भवेत्। अयने विषुवे च+अपि शयनोपवने गृहे॥2॥ कारकस्य+अनुकूले वा यात्राम्+देवस्य कारयेत्। मङ्गलाङ्कुररोपैः+तु गीतनृत्यादिवाद्यकैः॥3॥ शरावघटिकापालीः+तु+अङ्कुरारोहणे हिताः। यवान्+शालीन्+तिलान् मुद्गान् गोधूमान् सितसर्षपान्॥4॥ कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत्। पूर्वादौ च बलिम्+ दद्यात् भ्रमन् दीपैः पुरम्+ निशि॥5॥ इन्द्रादेः कुमुदादेः+च सर्वभूतेभ्यः+ एव च। अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः॥6॥ पदे पदे+अश्वमेधस्य फलम्+ तेषाम्+ न संशयः। आगत्य देवतागारम्+ देवम्+ विज्ञापयेत्+ गुरुः॥7॥ तीर्थयात्रा तु या देव श्वः कर्त्तव्या सुरोत्तम। तस्य+आरम्भम्+अनुज्ञातुम्+अर्हसे देव सर्वथा॥8॥ देवम्+एवम्+तु विज्ञाप्य ततः कर्म्म समारभेत्। प्ररोहघटिकाभ्याम्+तु वेदिकाम्+ भूषिताम्+ व्रजेत्॥9॥ चतुःस्तम्भाम्+तु तन्मध्ये स्वस्तिके प्रतिमाम्+ न्यसेत्। काम्यार्थम्+ लेख्यचित्रेषु स्थाप्य तत्र+अधिवासयेत्॥10॥ वैष्णवैः सह कुर्वीत घृताभ्यङ्गम्+तु मूलतः। घृतधाराभिषेकम्+ वा सकलाम्+ शर्वरीम्+ बुधः॥11॥ दर्पणम्+ दर्श्य नीराजम्+ गीतवाद्यैः+च मङ्गलम्। व्यजनम्+ पूजनम्+ दीपम्+ गन्धपुष्पादिभिः+यजेत्॥12॥ हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्द्धनि। प्रतिमायाः+च भक्तानाम्+ सर्वतीर्थफलम्+ धृते॥13॥ स्नापयित्वा समभ्यर्च्य यात्राबिम्बम्+ रथे स्थितम्। नयेत्+ गुरुः+नदीम्+ नादैः+छत्राद्यैः+ राष्ट्रपालिकाः॥14॥ निम्नगाम् योजनात्+अर्व्वाक् तत्र वेदीम्+तु कारयेत्। वाहनात्+अवतार्य्य+एनाम्+ तस्याम्+ वेद्याम्+निवेशयेत्॥15॥ चरुम्+ वै श्रपयेत् तत्र पायसम्+ होमयेत्+ततः। अब्लिङ्गैः वैदिकैः+मन्त्रैः+तीर्थानि+आवाहयेत्+ततः॥16॥ आपो हिष्ठोपनिषदैः पूजयेत्+अर्घ्यमुख्यकैः। पुनः+देवम्+ समादाय तोये कृत्वा+अघमर्षणम्॥17॥ स्नायात्+महाजनैः+विप्रैः+वेद्याम्+उत्तार्य्य तम्+ न्यसेत्। पूजयित्वा तदह्ना च प्रासादम्+ तु नयेत्+ततः। पूजयेत् पावकस्थम्+तु गुरुः स्यात्+भुक्तिमुक्तिकृत्॥18॥ इत्यादि महापुराणे आग्नेये देवयात्रोत्सवकथनम्+ नाम अष्टषष्टितमः+अध्यायः॥68॥ ------ ऊनसप्ततितमः+अध्यायः स्नानविधानम्। अग्निः+उवाच ब्रह्मन् शृणु प्रवक्ष्यामि स्नपनोत्सवविस्तरम्। प्रासादस्य+अग्रतः कुम्भान्+मण्डपे मण्डले न्यसेत्॥1। कुर्य्यात्+ ध्यानार्च्चनम्+ होमम्+ हरेः+आदौ च कर्म्मसु। सहस्रम्+ वा शतम्+ वा+अपि होमयेत् पूर्णया सह॥2॥ स्नानद्रव्याणि+अथ+आहृत्य कलशान्+च+अपि विन्यसेत्। अधिवास्य सूत्रकण्ठान् धारयेत्+मण्डले घटान्॥3॥ चतुरस्रम्+ पुरम्+ कृत्वा रुद्रैः+तम्+ प्रविभाजयेत्। मध्येन तु चरुम्+ स्थाप्य पार्श्वे पङ्क्तिम्+ प्रमार्जयेत्॥4॥ शालिचूर्णादिना+आपूर्य्य पूर्व्वादिनवकेषु च। कुम्भमुद्राम्+ ततः+ बद्ध्वा घटम्+ तत्र+आनयेत्+ बुधः॥5॥ पुण्डरीकाक्षमन्त्रेण दर्भान्+तान्+तु विसर्ज्जयेत्। अद्भिः पूर्णम्+ सर्वरत्नयुतम्+ मध्ये न्यसेत्+ घटम्॥6॥ यवव्रीहितिलान्+च+एव नीवारान् श्यामकान् क्रमात्। कुलत्थमुद्गसिद्धार्थान्+तच्छुक्तान्+अष्टदिक्षु च॥7॥ ऐन्द्रे तु नवके मध्ये घृतपूर्णम्+ घटम्+ न्यसेत्। पलाशाश्वत्थन्यग्रोधबिल्वोदुम्बरशीरिषाम्॥8॥ जम्बूशमीकपित्थानाम्+ त्वक्कषायैः+घटाष्टकम्। आग्नेयनवके मध्ये मधुपूर्णम्+ घटम्+ न्यसेत्॥9॥ गोशृङ्गनगगङ्गाम्बुगजेन्द्रदर्शनेषु च। तीर्थक्षेत्रखलेषु+अष्टौ मृत्तिकाः स्युः+घटाष्टके॥10॥ याम्ये तु नवके मध्ये तिलतैलघटम्+ न्यसेत्। नारङ्गम्+अथ जम्बीरम्+ खर्जूरम्+ मृद्विकाम्+ क्रमात्॥11॥ नारिकेलम्+ न्यसेत् पूगम्+ दाडिमम्+ पनसम्+ फलम्। नैर्ऋते नवके मध्ये क्षीरपूर्णम्+ घटम्+ न्यसेत्॥12॥ कुङ्कुमम्+ नागपुष्पम्+च चम्पकम्+ मालतीम्+ क्रमात्। मल्लिकाम्+अथ पुन्नागम्+ करवीरम्+ महोत्पलम्॥13॥ पुष्पाणि च+आप्ये नवके मध्ये वै नारिकेलकम्। नादेयम्+अथ सामुद्रम्+ सारसम्+ कौपम्+एव च॥14॥ वर्षजम्+ हिमतोयम्+च नैर्झरम्+गाङ्गम्+एव च। उदकानि+अथ वायव्ये नवके कदलीफलम्॥15॥ सहदेवीम्+ कुमारीम्+ च सिंहीम्+ व्याघ्रीम्+ तथा+अमृताम्। विष्णुपर्णीम्+ शतशिवाम्+ वचाम्+ दिव्यौषधीः+न्यसेत्॥16॥ पूर्व्वादौ सौम्यनवके मध्ये दधिघटम्+ न्यसेत्। पत्रमेलाम्+ त्वचम्+ कुष्ठम्+ बालकम्+ चन्दनद्वयम्॥17॥ लताम्+ कस्तूरिकाम्+ च+एव कृष्णागुरुम्+अनुक्रमात्। सिद्धद्रव्याणि पूर्वादौ शान्तितोयम्+अथ+एकतः॥18॥ चन्द्रतारम्+ क्रमात्+शुक्लम्+ गिरिसारम्+ त्रपु न्यसेत्। घनसारम्+ तथा शीर्षम्+ पूर्वादौ रत्नम्+एव च॥19॥ घृतेन+अभ्यज्य च+उद्वर्त्य स्नपयेत्+मूलमन्त्रतः। गन्धाद्यैः पूजयेत्+वह्नौ हुत्वा पूर्णाहुतिम्+ चरेत्॥20॥ बलिम्+च सर्वभूतेभ्यः+ भोजयेत्+दत्तदक्षिणः। देवैः+च मुनिभिः+भूपैः+देवम्+ संस्नाप्य च+ईश्वराः॥21॥ बभूवुः स्नापयित्वा+इत्थम्+ स्नपनोत्सवकम्+ चरेत्। अष्टोत्तरसहस्रेण घटानाम्+ सर्वभाक्+ भवेत्॥22॥ यज्ञावभृथस्नानेन पूर्णसंस्नापनम्+ कृतम्। गौरीलक्ष्मीविवाहादि च+उत्सवम्+ स्नानपूर्वकम्॥23॥ इत्यादि महापुराणे आग्नेये यज्ञावभृथस्नानम्+ नाम ऊनसप्ततितमः+अध्यायः॥69॥ ---- सप्ततितमः+अध्यायः वृक्षादिप्रतिष्ठाकथनम्। भगवान्+उवाच प्रतिष्ठाम्+ पादपानाम्+च वक्ष्ये+अहम्+ भुक्तिमुक्तिदाम्। सर्वौषध्युदकैः+लिप्तान् पिष्टातकविभूषितान्॥1॥ वृक्षान्+माल्यैः+अलङ्कृत्य वासोभिः+अभिवेष्टयेत्। सूच्या सौवर्णया कार्य्यम्+ सर्वेषाम्+ कर्णवेधनम्॥2॥ हेमशलाकया+अञ्जनम्+च वेद्याम्+तु फलसप्तकम्। अधिवासयेत्+च प्रत्येकम्+ घटान् बलिनिवेदनम्॥3॥ इन्द्रादेः+अधिवासः+अथ होमः कार्यः+ वनस्पतेः। वृक्षमध्यात्+उत्सृजेत्+ गाम्+ ततः+अभिषेकमन्त्रतः॥4॥ ऋग्यजुःसाममन्त्रैः+च वारुणैः+मङ्गलैः+ रवैः। वृक्षवेदिककुम्भैः+च स्नपनम्+ द्विजपुङ्गवाः॥5॥ तरूणाम्+ यजमानस्य कुर्य्युः+च यजमानकः। भूषितः+ दक्षिणाम्+ दद्यात्+ गोभूभूषणवस्त्रकम्॥6॥ क्षीरेण भोजनम्+ दद्यात्+यावत्+दिनचतुष्टयम्। होमः+तिलाद्यैः कार्यः+तु पलाशसमिधैः+तथा॥7॥ आचार्ये द्विगुणम्+ दद्यात् पूर्ववत्+मण्डपादिकम्। पापनाशः परा सिद्धिः+वृक्षारामप्रतिष्ठया॥8॥ स्कन्दाय+ईशः+ यथा प्राह प्रतिष्ठाद्यम्+ तथा शृणु। सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः॥9॥ इत्यादि महापुराणे आग्नेये पादपारामप्रतिष्ठाकथनम्+ नाम सप्ततितमः+अध्यायः॥70॥ ----- एकसप्ततितमः+अध्यायः गणेशपूजाविधिः। ईश्वरः+ उवाच गणपूजाम्+ प्रवक्ष्यामि निर्विघ्नाम्+अखिलार्थदाम्। गणाय स्वाहा हृदयम्+एकदंष्ट्राय वै शिरः॥1॥ गजकर्णिने च शिखा गजवक्त्राय वर्म च। महोदराय सुदण्डहस्ताय+अक्षि तथा+अस्त्रकम्॥2॥ गणः+ गुरुः पादुका च शक्त्यनन्तौ च धर्मकः। मुख्यास्थिमण्डलम्+ च+अधः+च+ऊर्ध्वच्छदनम्+अर्चयेत्॥3॥ पद्मकर्णिकबीजान्+च ज्वालिनीम्+ नन्दया+अर्च्चयेत्। सूर्येशा कामरुपा च उदया कामवर्तिनी॥4॥ सत्या च विघ्ननाशा च आसनम्+ गन्धमृत्तिका। यम्+ शोषः+ रम्+ च दहनम्+ प्लवः+ लम्+ वम्+ तथा+अमृतम्॥5॥ लम्बोदराय विद्महे महोदराय धीमहि तन्नः+ दन्ती प्रचोदयात्। गणपतिः+गणाधिपः+ गणेशः+ गणनायकः। गणक्रीडः+ वक्रतुण्डः+ एकदंष्ट्रः+ महोदरः॥6॥ गजवक्त्रः+ लम्बकुक्षिः+विकटः+ विघ्ननाशनः। धूम्रवर्णः+ महेन्द्राद्याः पूज्याः+ गणपतेः स्मृताः॥7॥ इत्यादि महापुराणे आग्नेये विनायकपूजाकथनम्+ नाम एकसप्ततितमः+अध्यायः॥71॥ ------ द्विसप्ततितमः+अध्यायः स्नानविशेषादिकथनम्। ईश्वरः+ उवाच वक्ष्यामि स्कन्द नित्याद्यम्+ स्नानम्+ पूजाम्+ प्रतिष्ठया। खात्वा+असिना समुद्धृत्य मृदम्+अष्टाङ्गुलाम्+ ततः॥1॥ सर्वात्मना समुद्धृत्य पुनः+तेन+एव पूरयेत्। शिरसा पयसः+तीरे निधाय+अस्त्रेण शोधयेत्॥2॥ तृणानि शिखया+उद्धृत्य वर्म्मणा विभजेत्+त्रिधा। एकया नाभिपादान्तम्+ प्रक्षाल्य पुनः+अन्यया॥3॥ अस्त्राभिलब्धया+आलभ्य दीप्तया सर्वविग्रहम्। निरुद्ध्य+अक्षाणि पाणिभ्याम्+ प्राणान् संयम्य वारिणि॥4॥ निमज्य+आसीत हृदि+अस्त्रम्+ स्मरन् कालानलप्रभम्। मलस्नानम्+ विधाय+इत्थम्+ समुत्थाय जलान्तरात्॥5॥ अस्त्रसन्ध्याम्+उपास्य+अथ विधिस्नानम्+ सदा+आचरेत्। सारस्वतादितीर्थानाम्+ एकम्+अङ्कुशमुद्रया॥6॥ हृदा+आकृष्य तथा+आस्थाप्य पुनः संहारमुद्रया। शेषम्+ मृद्भागम्+आदाय प्रविश्य नाभिवारिणि॥7॥ वामपाणितले कुर्यात्+भागत्रयम्+उदङ्मुखः। अङ्गैः+दक्षिणम्+एकाद्यम्+ पूर्वम्+अस्त्रेण सप्तधा॥8॥ शिवेन दशधा सौम्यम्+ जपेत्+भागत्रयम्+ क्रमात्। सर्वदिक्षु क्षिपेत् पूर्वम्+ हूम्+ फडन्तशरात्मना॥9॥ कुर्यात्+शिवेन सौम्येन शिवतीर्थम्+ भुजक्रमात्। सर्वाङ्गम्+अङ्गजप्तेन मूर्द्धादिचरणावधि॥10॥ दक्षिणेन समालभ्य पठन्+अङ्गचतुष्टयम्। पिधाय खानि सर्वाणि सम्मुखीकरणेन च॥11॥ शिवम्+ स्मरन्+निमज्जेत हरिम्+ गङ्गा+इति वा स्मरन्। वौषडन्तषडङ्गेन के कुर्यात्+अभिषेचनम्॥12॥ कुम्भपात्रेण रक्षार्थम्+ पूर्वादौ निक्षिपेत्+जलम्। स्नात्वा राजोपचारेण सुगन्धामलकादिभिः॥13॥ स्नात्वा च+उत्तीर्य तत्तीर्थम्+ संहारिण्या+उपसंहरेत्। अथ+अतः+ विधिशुद्धेन संहितामन्त्रितेन च॥14॥ निवृत्त्यादिविशुद्धेन भस्मना स्नानम्+आचरेत्। शिरस्तः पादपर्यन्तम्+ ह्रूम्+ फडन्तशरात्मना॥15॥ तेन कृत्वा मलस्नानम्+ विधिस्नानम्+ समाचरेत्। ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः॥16॥ क्रमेण+उद्धूनयेत्+मूर्द्ध्नि वक्त्रहृद्गुह्यविग्रहान्। सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः॥17॥ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा च+आवश्यकादिकम्। स्त्रीपुन्नपुंसकम्+ शूद्रम्+ बिडालशशमूषिकम्॥18॥ स्नानम्+आग्नेयकम्+ स्पृष्ट्वा शुचौ+उद्वलकम्+ चरेत्। सूर्यांशुवर्षसम्पर्क्कैः प्राङ्मुखेन+ऊर्ध्वबाहुना॥19॥ माहेन्द्रम्+ स्नानम्+ऐशेन कार्यम्+ सप्तपदावधि। गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः॥20॥ पावनम्+ नवमन्त्रेण स्नानम्+तद्वर्मणा+अथवा। सद्योजातादिभिः+मन्त्रैः+अम्भोभिः+अभिषेचनम्॥21॥ मन्त्रस्नानम्+ भवेत्+एवम्+ वारुणाग्नेययोः+अपि। मनसा मूलमन्त्रेण प्राणायामपुरःसरम्॥22॥ कुर्वीत मानसम्+ स्नानम्+ सर्वत्र विहितम्+ च यत्। वैष्णवादौ च तन्मन्त्रैः+एवम्+ स्नानादि कारयेत्॥23॥ सन्ध्याविधिम्+ प्रवक्ष्यामि मन्त्रैः+भिन्नैः समम्+ गुह। संवीक्ष्य त्रिः पिबेत्+अम्बु ब्रह्मतीर्थेन शङ्करैः॥24॥ स्वधान्तैः+आत्मतत्वाद्यैः+ततः खानि स्पृशेत्+हृदा। शकलीकरणम्+ कृत्वा प्राणायामेन संस्थितः॥25॥ त्रिः समावर्तयेत्+मन्त्री मनसा शिवसंहिताम्। आचम्य न्यस्य सन्ध्याम्+च ब्राह्मीम्+ प्रातः स्मरेत्+नरः॥26॥ हंसपद्मासनाम्+ रक्ताम्+ चतुर्वक्त्राम्+ चतुर्भुजाम्। प्रस्कन्दमालिनीम्+ दक्षे वामे दण्डकमण्डलम्॥27॥ तार्क्ष्यपद्मासनाम्+ ध्यायेत्+मध्याह्ने वैष्णवीम्+ सिताम्। शङ्खचक्रधराम्+ वामे दक्षिणे सगदाभयम्॥28॥ रौद्रीम्+ ध्यायेत्+ वृषाब्जस्थाम्+ त्रिनेत्राम्+ शशिभूषिताम्। त्रिशूलाक्षधराम्+ दक्षे वामे साभयशक्तिकाम्॥29॥ साक्षिणीम्+ कर्मणाम्+ सन्ध्याम् आत्मानम्+ तत्प्रभानुगम्। चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते॥30॥ हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता। शिवबोधपरा या तु सा सन्ध्या परमा+उच्यते॥31॥ पैत्र्यम्+ मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः। ब्राह्म्यम्+अङ्गुष्ठमूलस्थम्+ तीर्थम्+ दैवम्+ कराग्रतः॥32॥ सव्यपाणितले वह्नेः+तीर्थम्+ सोमस्य वामतः। ऋषीणाम्+ तु समग्रेषु अङ्गुलीपर्व्वसन्धिषु॥33॥ ततः शिवात्मकैः+मन्त्रैः कृत्वा तीर्थम्+ शिवात्मकम्। मार्ज्जनम्+ संहितामन्त्रैः+तत्तोयेन समाचरेत्॥34॥ वामपाणिपतत्तोययोजनम्+ सव्यपाणिना। उत्तमाङ्गे क्रमात्+मन्त्रैः+मार्जनम्+ समुदाहृतम्॥35॥ नीत्वा तदुपनासाग्रम्+ दक्षपाणिपुटस्थितम्। बोधरूपम्+ सितम्+ तोयम्+ वामम्+आकृष्य स्तम्भयेत्॥36॥ तत् पापम्+ कज्जलाभासम्+पिङ्गया+आरिच्य मुष्टिना। क्षिपेत्+वज्रशिलायाम्+तु तत्+भवेत्+अघमर्षणम्॥37॥ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितम्। शिवाय+अर्घ्याञ्जलिम्+दत्वा गायत्रीम्+ शक्तितः+ जपेत्॥38॥ तर्पणम्+ सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात्। तर्पयेत्+वौ शिवाय+इति स्वाहा+अन्यान् स्वाहया युतान्॥39॥ ह्राम्+ हृदयाय ह्रीम्+ शिरसे ह्रूम्+ शिखायै ह्रैम्+ कवचाय। अस्त्राय+अष्टौ देवगणान् हृदा+आदित्येभ्यः+ एव च॥40॥ हाम्+ वसुभ्यः+अथ रुद्रेभ्यः+ विश्वेभ्यः+च+एव मरुद्भ्यः। भृगुभ्यः+ हाम्+अङ्गिरोभ्यः+ ऋषीन् कण्ठोपवीती+अथ॥41॥ अत्रये+अथ वसिष्ठाय नमः+च+अथ पुलस्तये। क्रतवे भारद्वाजाय विश्वामित्राय वै नमः॥42॥ प्रचेतसे मनुष्यान्+च सनकाय वषट् तथा। हाम्+ सनन्दाय वषट् सनातनाय वै वषट्॥43॥ सनत्कुमाराय वषट् कपिलाय तथा वषट्। पञ्चशिखाय द्युभवे संलग्नकरमूलतः॥44॥ सर्व्वेभ्यः+ भूतेभ्यः+ वौषट् भूतान् देवपितॄन्+अथ। दक्षस्कन्धोपवीती च कुशमूलाग्रतः+तिलैः॥45॥ कव्यवाहानलाय+अथ सोमाय च यमाय च। अर्य्यम्णे च+अग्निसोमाय बर्हिषद्भ्यः स्वधायुतान्॥46॥ आज्यपाय च सोमाय विशेषसुरवत् पितॄन्। ओम्+ हाम् ईशानाय पित्रे स्वधा दद्यात् पितामहे॥47॥ शान्तप्रपितामहाय तथा प्रेतपितॄन्+तथा। पितृभ्यः पितामहेभ्यः स्वधा+अथ प्रपितामहे॥48॥ वृद्धप्रपितामहेभ्यः+ मातृभ्यः+च स्वधा तथा। हाम्+ मातामहेभ्यः स्वधा हाम्+ प्रमातामहेभ्यः+च॥49॥ वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यः+तथा। सर्वेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्य्येभ्यः+ एव च॥50॥ दिशाम्+ दिक्पतिसिद्धानाम्+ मातॄणाम्+ ग्रहरक्षसाम्॥51॥ इत्यादि महापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमः+अध्यायः॥72॥ ------ त्रिसप्ततितमः+अध्यायः सूर्यपूजाविधिः। ईश्वरः+ उवाच वक्ष्ये सूर्य्यार्चनम्+ स्कन्द कराङ्गन्यासपूर्वकम्। अहम्+ तेजोमयः सूर्य्यः+ इति ध्यात्वा+अर्घ्यम्+अर्चयेत्॥1॥ पूरयेत्+रक्तवर्णेन ललाटाकृष्टबिन्दुना। तम्+ सम्पूज्य रवेः+अङ्गैः कृत्वा रक्षावगुण्ठनम्॥2॥ सम्प्रोक्ष्य तज्जलैः+द्रव्यम्+ पूर्वास्यः+ भानुम्+अर्चयेत्। ओम् अम्+ हृद्बीजादि सर्वत्र पूजनम्+ दण्डिपिङ्गलौ॥3॥ द्वारि दक्षे वामपार्श्वे ईशाने अम्+ गणाय च। अग्नौ गुरुम्+ पीठमध्ये प्रभूतम्+ च+आसनम्+ यजेत्॥4॥ अग्न्यादौ विमलम्+ सारम्+आराध्यम्+ परमम्+ सुखम्। सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत्॥5॥ पद्ममध्ये राम्+ च दीप्ताम्+ रीम्+ सूक्ष्माम्+ रुम्+ जयाम्+ क्रमात्। रूम्+ भद्राम्+ रेम्+ विभूतीः+च विमलाम्+ रैम्+अमोघया॥6॥ रोम्+ रौम्+ विद्युता शक्तिम्+ पूर्वाद्याः सर्वतोमुखाः। रम्+ मध्ये अर्कासनम्+ स्यात् सूर्य्यमूर्त्तिम्+ षडक्षरम्॥7॥ ओम्+ हम्+ खम्+ खोलकाय+इति यजेत्+आवाह्य भास्करम्। ललाटाकृष्टम्+अञ्जल्याम्+ ध्यात्वा रक्तम्+ न्यसेत्+रविम्॥8॥ ह्राम्+ ह्रीम्+ सः सूर्य्याय नमः+ मुद्रया+आवाहनादिकम्। विधाय प्रीतये बिम्बमुद्राम्+ गन्धादिकम्+ ददेत्॥9॥ पद्ममुद्राम्+ बिल्वमुद्राम्+ प्रदर्श्य+अग्नौ हृदीरितम्। ओम् आम्+ हृदयाय नमः अर्क्काय शिरसे तथा॥10॥ भूर्भुवः स्वः सुरेशाय शिखायै नैर्ऋते यजेत्। हुम्+ कवचाय वायव्ये हाम्+ नेत्राय+इति मध्यतः॥11॥ वः अस्त्राय+इति पूर्वादौ ततः+ मुद्राः प्रदर्शयेत्। धेनुमुद्रा हृदादीनाम्+ गोविषाणा च नेत्रयोः॥12॥ अस्त्रस्य त्रासनी योज्या ग्रहाणाम्+ च नमस्क्रिया। सोम्+ सोमम्+ बुम्+ बुधम्+ बृम्+च जीवम्+ भम्+ भार्गवम्+ यजेत्॥13॥ दले पूर्वादिके+अग्न्यादौ अम्+ भौमम्+ शम्+ शनैश्चरम्। रम्+ राहुम्+ केम्+ केतवे च गन्धाद्यैः+च ख खोल्कया॥14॥ मूलम्+ जप्त्वा+अर्घ्यपात्राम्बु दत्त्वा सूर्याय संस्तुतिः। नत्वा पराङ्मुखम्+च+अर्कम्+ क्षमस्व+इति ततः+ वदेत्॥15॥ शराणुना फडन्तेन समाहृत्य+अणुसंहृतिम्। हृत्पद्मे शिवसूर्य+इति संहारिणि+उपसंस्कृतिम्॥16॥ योजयेत्+तेजः+चण्डाय रविनिर्म्माल्यम्+अर्प्पयेत्। अभ्यर्च्य+ऐशजपात्+ध्यानात्+होमात्+सर्वम्+ रवेः+भवेत्॥17॥ इत्यादि महापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमः+अध्यायः॥73॥ ------ चतुःसप्ततितमः+अध्यायः शिवपूजाकथनम्। ईश्वरः+ उवाच शिवपूजाम्+ प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान्। द्वारम्+अस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्+यजेत्॥1॥ गणम्+ सरस्वतीम्+ लक्ष्मीम्+ऊर्ध्वोदुम्बरके यजेत्। नन्दिगङ्गे दक्षिणे+अथ स्थिते वामगते यजेत्॥2॥ महाकालम्+ च यमुनाम्+ दिव्यदृष्टिनिपातितः। उत्सार्य्य दिव्यान् विघ्नान्+च पुष्पक्षेपान्तरिक्षगान्॥3॥ दक्षपार्ष्णित्रिभिः+घातैः+भूमिष्ठान्+यागमन्दिरम्। देहलीम्+ लङ्घयेत्+वामशाखाम्+आश्रित्य वै विशेत्॥4॥ प्रविश्य दक्षपादेन विन्यस्य+अस्त्रम्+उदुम्बुरे। ओम्+ हाम्+ वास्त्वधिपतये ब्रह्मणे मध्यतः+ यजेत्॥5॥ निरीक्षणादिभिः शस्त्रैः शुद्धान्+आदाय गड्डुकान्। लब्धानुज्ञः शिवात्+मौनी गङ्गादिकम्+अनुव्रजेत्॥6॥ पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा। पूरयेत्+अम्बुधौ तान्+तान् गायत्र्या हृदयेन वा॥7॥ गन्धकाक्षतपुष्पादिसर्व्वद्रव्यसमुच्चयम्। सन्निधीकृत्य पूजार्थम्+ भूतशुद्ध्यादि कारयेत्॥8॥ देवदक्षे ततः+ न्यस्य सौम्यास्यः+च शरीरतः। संहारमुद्रया+आदाय मूर्द्ध्नि मन्त्रेण धारयेत्॥9॥ भोग्यकर्म्मोपभोगार्थम्+ पाणिकच्छपिकाख्यया। हृदम्बुजे निजात्मानम्+ द्वादशान्तपदे+अथवा॥10॥ शोधयेत् पञ्चभूतानि सञ्चिन्त्य सुषिरम्+तनौ। चरणाङ्गुष्ठयोः+युग्मान् सुषिरान्तर्बहिः स्मरेत्॥11॥ शक्तिम्+ हृद्व्यापिनीम्+ पश्चात्+हूङ्कारे पावकप्रभे। रन्ध्रमध्यस्थिते कृत्वा प्राणरोधम्+ हि चिन्तकः॥12॥ निवेशयेत्+रेचकान्ते फडन्तेन+अथ तेन च। हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च॥13॥ ग्रन्थीन्+निर्भिद्य हूङ्कारम्+ मूर्द्ध्नि विन्यस्य जीवनम्। सम्पुटम्+ हृदयेन+अथ पूरकाहितचेतनम्॥14॥ हूम्+ शिखोपरि विन्यस्य शुद्धम्+ बिन्द्वात्मकम्+ स्मरेत्। कृत्वा+अथ कुम्भकम्+ शम्भौ एकोद्घातेन योजयेत्॥15॥ रेचकेन बीजवृत्त्या शिवे लीनः+अथ शोधयेत्। प्रतिलोमम्+ स्वदेहे तु बिन्द्वन्तम्+ तत्र बिन्दुकम्॥16॥ लयम्+नीत्वा महीवातौ जलवह्नी परस्परम्। द्वौ द्वौ साध्यौ तथा+आकाशम्+अविरोधेन तत्+शृणु॥17॥ पार्थिवम्+ मण्डलम्+ पीतम्+ कठिनम्+ वज्रलाञ्लितम्। हौम्+इति+आत्मीयबीजेन तन्निवृत्तिकलामयम्॥18॥ पादात्+आरभ्य मूर्द्धानम्+ विचिन्त्य चतुरस्रकम्। उद्घातपञ्चकेन+एव वायुभूतम्+ विचिन्तयेत्॥19॥ अर्द्धचन्द्रम्+ द्रवम्+ सौम्यम्+ शुभ्रम्+अम्भोजलाञ्छितम्। ह्रीम्+इति+अनेन बीजेन प्रतिष्ठारूपताम्+ गतम्॥20॥ संयुक्तम्+ राममन्त्रेण पुरुषान्तम्+अकारणम्। अर्घ्यम्+चतुर्भिः+उद्घातैः+वह्निभूतम्+ विशोधयेत्॥21॥ आग्नेयम्+ मण्डलम्+ त्र्यस्त्रम्+ रक्तम्+ स्वस्तिकलाञ्छितम्। हूम्+इति+अनेन बीजेन विद्यारूपम्+ विभावयेत्॥22॥ घोराणुत्रिभिः+उद्घातैः+जलभूतम्+ विशोधयेत्। षडस्रम्+ मण्डलम्+ वायोः+बिन्दुभिः षद्भिः+अङ्कितम्॥23॥ कृष्णम्+ ह्रेम्+इति बीजेन जातम्+ शान्तिकलामयम्। सञ्चित्य+उद्घातयुग्मेन पृथ्वीभूतम्+ विशोधयेत्॥24॥ नभोबिन्दुमयम्+ वृत्तम्+ बिन्दुशक्तिविभूषितम्। व्योमाकारम्+ सुवृत्तम्+च शुद्धस्फटिकनिर्मलम्॥25॥ हौङ्कारेण फडन्तेन शान्त्यतीतकलामयम्। ध्यात्वा+एकोद्घातयोगेन सुविशुद्धम्+ विभावयेत्॥26॥ आप्याययेत्+ततः सर्वम्+ मूलेन+अमृतवर्षिणा। आधाराख्यम्+अनन्तम्+च धर्म्मज्ञानादिपङ्कजम्॥27॥ हृदासनम्+इदम्+ ध्यात्वा मूर्त्तिम्+आवाहयेत्+ततः। सृष्ट्या शिवमयम्+ तस्याम्+आत्मानम्+ द्वादशान्ततः॥28॥ अथ ताम्+ शक्तिमन्त्रेण वौषडन्तेन सर्वतः। दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतम्॥29॥ हृदयादिकरान्तेषु कनिष्ठाद्यङ्गुलेषु च। हृदादिमन्त्रविन्यासः सकलीकरणम्+ मतम्॥30॥ अस्त्रेण रक्ष्य प्राकारम्+ तन्मन्त्रेण+अथ तद्बहिः। शक्तिजालम्+अधः+च+ऊर्ध्वम्+ महामुद्राम्+ प्रदर्शयेत्॥31॥ आपादमस्तकम्+ यावत्+ भावपुष्पैः शिवम्+ हृदि। पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः॥32॥ शिवमन्त्रैः+नाभिकुण्डे तर्पयेत शिवानलम्। ललाटे बिन्दुरूपम्+च चिन्तयेत्+शुभविग्रहम्॥33॥ एकम्+ स्वर्णादिपात्राणाम्+ पात्रम्+अस्त्राम्बुशोधितम्। बिन्दुप्रसूतपीयूषरूपतोयाक्षतादिना॥34॥ हृदा+आपूर्य्य षडङ्गेन पूजयित्वा+अभिमन्त्रयेत्। संरक्ष्य ह+इति मन्त्रेण कवचेन विगुण्ठयेत्॥35॥ रचयित्वा+अर्घ्यम्+अष्टाङ्गम्+ सेचयेत्+धेनुमुद्रया। अभिषिञ्चेत्+अथ+आत्मानम्+ मूर्द्ध्नि तत्+तोयबिन्दुना॥36॥ तत्रस्थम्+ यागसम्भारम्+ प्रोक्षयेत्+अस्त्रवारिणा। अभिमन्त्र्य हृदा पिण्डैः+तनुत्राणेन वेष्टयेत्॥37॥ दर्शयित्वा+अमृताम्+ मुद्राम्+ पुष्पम्+ दत्त्वा निजासने। विधाय तिलकम्+ मूर्द्ध्नि पुष्पम्+ मूलेन योजयेत्॥38॥ स्नाने देवार्च्चने होमे भोजने यागयोगयोः। आवश्यके जपे धीरः सदा वाचंयमः+ भवेत्॥39॥ नादान्तोच्चारणात्+मन्त्रम्+ शोधयित्वा सुसंस्कृतम्। पूजने+अभ्यर्च्य गायत्र्या सामान्यार्घ्यम्+उपाहरेत्॥40॥ ब्रह्मपञ्चकम्+आवर्त्त्य माल्यम्+आदाय लिङ्गतः। ऐशान्याम्+दिशि चण्डाय हृदयेन निवेदयेत्॥41॥ प्रक्षाल्य पिण्डिकालिङ्गे अस्त्रतोये ततः+ हृदा। अर्घ्यपात्राम्बुना सिञ्चेत्+इति लिङ्गविशोधनम्॥42॥ आत्मद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्+यजेत्। वायव्ये गणपतये हाम्+ गुरुभ्यः+अर्च्चयेत्+शिवे॥43॥ आधारशक्तिम्+अङ्कुरनिभाम्+ कूर्म्मशिलास्थिताम्। यजेत्+ ब्रह्मशिलारूढम्+ शिवस्य+अनन्तम्+आसनम्॥44॥ विचित्रकेशप्रख्यानम्+अन्योन्यम्+ पृष्ठदर्शिनः। कृतत्रेतादिरूपेण शिवस्य+आसनपादुकाम्॥45॥ धर्म्मम्+ ज्ञानम्+च वैराग्यम्+ऐश्वर्य्यम्+च+अग्निदिङ्मुखान्। कर्पूरकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात्॥46॥ पद्मम्+च कर्णिकामध्ये पूर्वादौ मध्यतः+ नव। वरदाभयहस्ताः+च शक्तयः+ धृतचामराः॥47॥ वामा ज्येष्ठा च रौद्री च काली कलविकारिणी। बलविकारणी पूज्या बलप्रमथनी क्रमात्॥48॥ हाम्+ सर्व्वभूतदमनी केशराग्रे मनोन्मनी। क्षित्यादिशुद्धविद्याम्+तु तत्त्वव्यापकम्+आसनम्॥49॥ न्यसेत् सिंहासने देवम्+ शुक्लम्+ पञ्चमुखम्+ विभुम्। दशबाहुम्+ च खण्डेन्दुम्+ दधानम्+दक्षिणैः करैः॥50॥ शक्त्यृष्टिशूलखट्वाङ्गवरदम्+ वामकैः करैः। डमरुम्+ बीजपूरम्+च नीलाब्जम्+ सूत्रकोत्पलम्॥51॥ द्वात्रिंशल्लक्षणोपेताम्+ शैवीम्+ मूर्त्तिम्+तु मध्यतः। हाम्+ हम्+ हाम्+ शिवमूर्त्तये स्वप्रकाशम्+ शिवम्+ स्मरन्॥52॥ ब्रह्मादिकारणत्यागात्+मन्त्रम्+ नीत्वा शिवास्पदम्। ततः+ ललाटमध्यस्थम्+ स्फुरत्तारापतिप्रभम्॥53॥ षडङ्गेन समाकीर्णम्+ बिन्दुरूपम्+ परम्+ शिवम्। पुष्पाञ्जलिगतम्+ ध्यात्वा लक्ष्मीमूर्त्तौ निवेशयेत्॥54॥ ओम्+ हाम्+ हौम्+ शिवाय नम आवाहन्या हृदा ततः। आवाह्य स्थाप्य स्थापन्या सन्निधाय+अन्तिकम्+ शिवम्॥55॥ निरोधयेत्+निष्ठुरया कालकान्त्या फडन्ततः। विघ्नान्+उत्सार्य्य मुष्ट्या+अथ लिङ्गमुद्राम्+ नमस्कृतिम्॥56॥ हृदा+अवगुण्ठयेत् पश्चात्+आवाहः सम्मुखी ततः। निवेशनम्+ स्थापनम्+ स्यात्+सन्निधानम्+ तव+अस्मि भोः॥57॥ आकर्म्मकाण्डपर्य्यन्तम्+ सन्निधेः+यः+अपरिक्षयः। स्वभक्तेः+च प्रकाशः+ यः+तत्+भवेत्+अवगुण्ठनम्॥58॥ सकलीकरणम्+ कृत्वा मन्त्रैः षड्भिः+अथ+एकताम्। अङ्गानाम्+अङ्गिना सार्द्धम्+ विदध्यात्+अमृतीकृतम्॥59॥ चिच्छक्तिहृदयम्+ शम्भोः शिरः+ ऐश्वर्य्यम्+अष्टधा। शिखावशित्वम्+ च+अभेद्यम्+ तेजः कवचम्+ऐश्वरम्॥60॥ प्रतापः+ दुःसहः+च+अस्त्रम्+अन्तरायापहारकम्। नमः स्वधा च स्वाहा च वौषट् च+इति यथाक्रमम्॥61॥ हृत्पुरःसरम्+उच्चार्य्य पाद्यादीनि निवेदयेत्। पाद्यम्+ पादाम्बुजद्वन्द्वे वक्त्रेषु+आचमनीयकम्॥62॥ अर्घ्यम्+ शिरसि देवस्य दूर्व्वापुष्पाक्षतानि च। एवम्+ संस्कृत्य संस्कारैः+दशभिः परमेश्वरम्॥63॥ यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः। अभ्युक्ष्य+उद्वर्त्य निर्म्मज्य राजिकालवणादिभिः॥64॥ अर्घ्योदबिन्दुपुष्पाद्यैः+गड्डूकैः स्नापयेत्+शनैः। पयोदधिघृतक्षौद्रशर्क्कराद्यैः+अनुक्रमात्॥65॥ ईशादिमन्त्रितैः+द्रव्यैः+अर्च्य तेषाम्+ विपर्य्ययः। तोयधूपान्तरैः सर्वैः+मूलेन स्नपयेत्+शिवम्॥66॥ विरूक्ष्य यवचूर्णेन यथा+इष्टम्+ शीतलैः+जलैः। स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा॥67॥ निर्म्मार्ज्य+अर्घ्यम्+ प्रदद्यात्+च न+उपरि भ्रामयेत् करम्। न शून्यमस्तकम्+ लिङ्गम्+ पुष्पैः कुर्य्यात्+ततः+ ददेत्॥68॥ चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना। धूपभाजनम्+अस्त्रेण प्रोक्ष्य+अभ्यर्च्य शिवाणुना॥69॥ अस्त्रेण पूजिताम्+ घण्टाम्+ च+आदाय गुग्गुलम्+ ददेत्। दद्यात्+आचमनम्+ पश्चात् स्वधान्तम्+ हृदयाणुना॥70॥ आरात्रिकम्+ समुत्तार्य्य तथा+एव+आचामयेत् पुनः। प्रणम्य+आदाय देवाज्ञाम्+ भोगाङ्गानि प्रपूजयेत्॥71॥ हृदग्नौ चन्द्रभम्+ च+ऐशे शिवम्+ चामीकरप्रभम्। शिखाम्+ रक्ताम्+च नैर्ऋत्ये कृष्णम्+ वर्म्म च वायवे॥72॥ चतुर्वक्त्रम्+ चतुर्बाहुम्+ दलस्थान् पूजयेत्+इमान्। दंष्ट्राकरालम्+अपि+अस्त्रम्+ पूर्वादौ वज्रसन्निभम्॥73॥ मूले हौम्+ शिवाय नमः ओम्+ हाम्+ हूम्+ हीम्+ होम्+ शिरः+च। हृम्+ शिखायै हैम्+ वर्म्म हः+च+अस्त्रम्+ परिवारयुताय च॥74॥ शिवाय दद्यात् पाद्यम्+च आचामम्+च+अर्घ्यम्+एव च। गन्धम्+ पुष्पम्+ धूपदीपम्+ नैवेद्याचमनीयकम्॥75॥ करोद्वर्त्तनताम्बूलम्+ मुखवासम्+च दर्पणम्। शिरसि+आरोप्य देवस्य दूर्वाक्षतपवित्रकम्॥76॥ मूलम्+अष्टशतम्+ जप्त्वा हृदयेन+अभिमन्त्रितम्। चर्म्मणा वेष्टितम्+ खड्गम्+ रक्षितम्+ कुशपुष्पकैः॥77॥ अक्षतैः+मुद्रया युक्तम्+ शिवम्+उद्भवसञ्ज्ञया। गुह्यातिगुह्यगुप्त्यर्थम्+ गृहाणास्मत्कृतम्+ जपम्॥78॥ सिद्धिः+भवतु मे येन त्वत्प्रसादात्+त्वयि स्थिते। भोगी श्लोकम्+ पठित्वा+आद्यम्+ दक्षहस्तेन शम्भवे॥79॥ मूलाणुना+अर्घ्यतोयेन वरहस्ते निवेदयेत्। यत्+किञ्चित् कुर्म्महे देव सदा सुकृतदुस्कृतम्॥80॥ तत्+मे शिवपदस्थस्य हूम्+ क्षः क्षेपय शङ्कर। शिवः+ दाता शिवः+ भोक्ता शिवः सर्वम्+इदम्+ जगत्॥81॥ शिवः+ जयति सर्वत्र यः शिवः+ सः+अहम्+एव च। श्लोकद्वयम्+अधीत्य+एवम्+ जपम्+ देवाय च+अर्प्पयेत्॥82॥ शिवाङ्गानाम्+ दशांशम्+च दत्त्वा+अर्घ्यम्+ स्तुतिम्+आचरेत्। प्रदक्षिणीकृत्य नमेत्+च+अष्टाङ्गम्+च+अष्टमूर्त्तये। नत्वा ध्यानादिभिः+च+एव यजेत्+चित्रे+अनलादिषु॥83॥ इत्यादि महापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमः+अध्यायः॥74॥ पञ्चसप्ततितमः+अध्यायः अग्निस्थापनादिप्रतिष्ठाकथनम्। ईश्वरः+ उवाच अर्घपात्रकरः+ यायात्+अग्न्यागारम्+ सुसंवृतः। यागोपकरणम्+ सर्वम्+ दिव्यदृष्ट्या च कल्पयेत्॥1॥ उदङ्मुखः कुण्डम्+ईक्षेत् प्रोक्षणम्+ ताडनम्+ कुशैः। विदध्यात्+अस्त्रमन्त्रेण वर्म्मणा+अभ्युक्षणम्+ मतम्॥2॥ खड्गेन खातम्+उद्धारम्+ पूरणम्+ समताम्+अपि। कुर्वीत वर्म्मणा सेकम्+ कुट्टनम्+तु शरात्मना॥3॥ सम्मार्ज्जनम्+ समालेपम्+ कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानम्+ च वर्म्मणाभ्यर्च्चनम्+ सदा॥4॥ रेखात्रयम्+उदक् कुर्य्यात्+एकाम्+ पूर्वाननाम्+अधः। कुशेन च शिवास्त्रेण यत्+वा तासाम्+ विपर्य्ययः॥5॥ वज्रीकरणमन्त्रेण हृदा दर्भैः+चतुष्पथम्। अक्षपात्रम्+तनुत्रेण विन्यसेत्+विष्टरम्+ हृदा॥6॥ हृदा वागीश्वरीम्+ तत्र ईशम्+आवाह्य पूजयेत्। वह्निम्+ सदाश्रयानीतम्+ शुद्धपात्रोपरिस्थितम्॥7॥ क्रव्यादांशम्+ परित्यज्य वीक्षणादिविशोधितम्। औदर्य्यम्+ च+ऐन्दवम्+ भौतम्+ एकीकृत्य+अनलत्रयम्॥8॥ ओम्+ हूम्+ वह्निचैतन्याय वह्निबीजेन विन्यसेत्। संहितामन्त्रितम्+ वह्निम्+ धेनुमुद्रामृतीकृतम्॥9॥ रक्षितम्+ हेतिमन्त्रेण कवचेन+अवगुण्ठितम्। पूजितम्+त्रिः परिभ्राम्य कुण्डस्य+ऊर्ध्वम्+ प्रदक्षिणम्॥10॥ शिवबीजम्+इति ध्यात्वा वागीशागर्भगोचरे। वागीश्वरेण देवेन क्षिप्यमानम्+ विभावयेत्॥11॥ भूमिष्ठजानुकः+ मन्त्री हृदात्मसम्मुखम्+ क्षिपेत्। ततः+अन्तस्थितबीजस्य नाभिदेशे समूहनम्॥12॥ सम्भृतिम्+ परिधानस्य शौचम्+आचमनम्+ हृदा। गर्भाग्नेः पूजनम्+ कृत्वा तद्रक्षार्थम्+ शराणुना॥13॥ बध्नीयात्+गर्भजम्+ देव्याः कङ्कणम्+ पाणिपल्लवे। गर्भाधानाय सम्पूज्य सद्योजातेन पावकम्॥14॥ ततः+ हृदयमन्त्रेण जुहुयात्+आहुतित्रयम्। पुंसवनाय वामेन तृतीये मासि पूजयेत्॥15॥ आहुतित्रितयम्+ दद्यात्+शिरसा+अम्बुकणान्वितम्। सीमन्तोन्नयनम्+ षष्ठे मासि सम्पूज्य रूपिणा॥16॥ जुहुयात्+आहुतीः+तिस्त्रः शिखया शिखया+एव तु। वक्त्राङ्गकल्पनाम्+ कुर्य्यात्+वक्त्रोद्घाटननिष्कृती॥17॥ जातकर्म्मनृकर्म्मभ्याम्+ दशमे मासि पूर्ववत्। वह्निम्+ सन्धुक्ष्य दर्भाद्यैः स्नानम्+ गर्भमलापहम्॥18॥ सुवर्णबन्धनम्+ देव्या कृतम्+ ध्यात्वा हृदा+अर्च्चयेत्। सद्यः सूतकनाशाय प्रोक्षयेत्+अस्त्रवारिणा॥19॥ कुम्भम्+तु बहिः+अस्त्रेण ताडयेत्+वर्म्मणाउत्क्षयेत्। अस्त्रेण+उत्तरपूर्व्वाग्रान्+मेखलासु बहिः कुशान्॥20॥ आस्थाप्य स्थापयेत्+तेषु हृदा परिधिविस्तरम्। वक्त्राणाम्+अस्त्रमन्त्रेण ततः+ नालापनुत्तये॥21॥ समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः। ब्रह्माणम्+ शङ्करम्+ विष्णुम्+अनन्तम्+च हृदा+अर्च्चयेत्॥22॥ दूर्वाक्षतैः+च पर्य्यन्तम्+ परिधिस्थान्+अनुक्रमात्। इन्द्रात्+ईशानपर्य्यन्तान्+विष्टरस्थान्+अनुक्रमात्॥23॥ अग्नेः+अभिमुखीभूतान् निजदिक्षु हृदा+अर्च्चयेत्। निवार्य्य विघ्नसङ्घातम्+ बालकम्+ पालयिष्यथ॥24॥ शैवीम्+आज्ञाम्+इमाम्+तेषाम्+ श्रावयेत्+तदनन्तम्। गृहीत्वा स्रुक्स्रुवौ+ऊर्ध्ववदनाधोमुखैः क्रमात्॥25॥ प्रताप्य+अग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत्। कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकम्॥26॥ क्रमात्+तत्त्वत्रयम्+ न्यस्य हाम्+ हीम्+ हूम्+ सम्+ रवैः क्रमात्। स्रुचि शक्तिम्+ स्रुवे शम्भुम्+ विन्यस्य हृदयाणुना॥27॥ त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः। कुशानाम्+उपरिष्टात्+तौ स्थापयित्वा स्वदक्षिणे॥28॥ गव्यम्+आज्यम्+ समादाय वीक्षणादिविशोधितम्। स्वकाम्+ ब्रह्ममयीम्+ मूर्त्तिम्+ सञ्चिन्त्य+आदाय तद्घृतम्॥29॥ कुण्डस्य+ऊर्ध्वम्+ हृदा+आवर्त्य+ भ्रामयित्वा+अग्निगोचरे। पुनः+विष्णुमयीम्+ ध्यात्वा घृतम्+ईशानगोचरे॥30॥ धृत्वा+आदाय कुशाग्रेण स्वाहान्तम्+ शिरसा+अणुना। जुहुयात्+विष्णवे बिन्दुम्+ रुद्ररूपम+अनन्तरम्॥31॥ भावयन्+निजम्+आत्मानम्+ नाभौ धृत्वा प्लवेत्+ततः। प्रादेशमात्रदर्भाभ्याम्+अङ्गुष्ठानामिकाग्रकैः॥32॥ धृताभ्याम्+ सम्मुखम्+ वह्नेः+अस्त्रेण+आप्लवम्+आचरेत्। हृदा+आत्मसम्मुखम्+ तद्वत् कुर्यात् सम्प्लवनम्+ततः॥33॥ हृदा+आलब्धदग्धदर्भम्+ शस्त्रक्षेपात् पवित्रयेत्। दीप्तेन+अपरदर्भेण निवाह्य+अनेन दीपयेत्॥34॥ अस्त्रमन्त्रेण निर्द्दग्धम्+ वह्नौ दर्भम्+ पुनः क्षिपेत्। क्षिप्त्वा घृते कृतग्रन्थिकुशम्+ प्रादेशसम्मितम्॥35॥ पक्षद्वयम्+इडादीनाम्+ त्रयम्+ च+आज्ये विभावयेत्। क्रमात्+भागत्रयात्+आज्यम्+ स्रुवेण+आदाय होमयेत्॥36॥ स्व+इति+अग्नौ हा घृते भागम्+ शेषम्+आज्यम्+ क्षिपेत् क्रमात्। ओम्+ हाम् अग्नये स्वाहा। ओम्+ हाम्+ सोमाय स्वाहा। ओम्+ हाम् अग्नीषोमाभ्याम्+ स्वाहा। उद्घाटनाय नेत्राणाम्+ अग्नेः+नेत्रत्रये मुखे॥37॥ स्रुवेण घृतपूर्णेन चतुर्थीम्+आहुतिम्+ यजेत्। ओम्+ हाम् अग्नये स्विष्टकृते स्वाहा। अभिमन्त्र्य षडङ्गेन बोधयेत्+धेनुमुद्रया॥38॥ अवगुण्ठ्य तनुत्रेण रक्षेत्+आज्यम्+ शराणुना। हृदाज्यबिन्दुविक्षेपात् कुर्य्यात्+अभ्युक्ष्य शोधनम्॥39॥ वक्त्राभिघारसन्धानम्+ वक्त्रैकीकरणम्+ तथा। ओम्+ हाम्+ सद्योजाताय स्वाहा। ओम्+ हाम्+ वामदेवाय स्वाहा। ओम्+ हाम् अघोराय स्वाहा। ओम्+ तत्पुरुषाय स्वाहा। ओम्+ हाम् ईशानाय स्वाहा। इति+एकैकघृताहुत्या कुर्य्यात्+वक्त्राभिघारकम्॥40॥ ओम्+ हाम्+ सद्योजातवामदेवाभ्याम्+ स्वाहा। ओम्+ हाम्+ वामदेवाघोराभ्याम्+ स्वाहा। ओम्+ हाम्+ अघोरतत्पुरुषाभ्याम्+ स्वाहा। ओम्+ हाम्+ तत्पुरुषेशानाभ्याम्+ स्वाहा। इति वक्त्रानुसन्धानम्+ मन्त्रैः+एभिः क्रमात्+चरेत्। अग्नितः+ गतया वायुम्+ निर्ऋतादिशिवान्तया॥41॥ वक्त्राणाम्+एकताम्+ कुर्य्यात् स्रुवेण घृतधारया। ओम्+ हाम्+ सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा। इतीष्टवक्त्रे वक्त्राणाम्+अन्तर्भावः+तदाकृतिः॥42॥ ईशेन वह्निम्+अभ्यर्च्य दत्त्वा+अस्त्रेण+आहुतित्रयम्। कुर्यात् सर्व्वात्मना नाम शिवाग्निः+त्वम्+ हुताशन॥43॥ हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीम्। मूलेन वौषडन्तेन दद्यात् पूर्णाम्+ यथाविधि॥44॥ ततः+ हृदम्बुजे साङ्गम्+ ससेनम्+ भासुरम्+ परम्। यजेत् पूर्व्ववत्+आवाह्य प्रार्थ्य+आज्ञाम्+तर्प्पयेत्+शिवम्॥45॥ यागाग्निशिवयोः कृत्वा नाडीसन्धानम्+आत्मना। शक्त्या मूलाणुना होमम्+ कुर्य्यात्+अङ्गैः+दशांशतः॥46॥ घृतस्य कार्षिकः+ होमः क्षीरस्य मधुनः+तथा। शुक्तिमात्राहुतिः+दध्नः प्रसृतिः पायसस्य तु॥47॥ यथावत् सर्व्वभक्षाणाम्+ लाजानाम्+ मुष्टिसम्मितम्। खण्डत्रयम्+तु मूलानाम्+ फलानाम्+ स्वप्रमाणतः॥48॥ ग्रासार्द्धमात्रम्+अन्नानाम्+ सूक्ष्माणि पञ्च होमयेत्। इक्षोः+आपर्व्विकम्+ मानम्+ लतानाम्+अङ्गुलद्वयम्॥49॥ पुष्पम्+ पत्रम्+ स्वमानेन समिधाम्+ तु दशाङ्गुलम्। चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान्॥50॥ कलायसम्मितान्+एतान् गुग्गुलुम्+ वदरास्थिवत्। कन्दानाम्+अष्टमम्+ भागम्+ जुहुयात्+विधिवत् परम्॥51॥ होमम्+ निर्वर्त्तयेत्+एवम्+ ब्रह्मबीजपदैः+ततः। घृतेन स्रुचि पूर्णायाम्+ निधाय+अधोमुखम्+ स्रुवम्॥52॥ स्रुगग्रे पुष्पम्+आरोप्य पश्चात्+वामेन पाणिना। पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया॥53॥ समुद्गतः+अर्द्धकायः+च समपादः समुत्थितः। नाभौ तन्मृलम्+आधाय स्रुगग्रव्यग्रलोचनः॥54॥ ब्रह्मादिकारणात्यागात्+विनिःसृत्य सुषुम्णया। वामस्तनान्तमानीय तयोः+मूलम्+अतन्द्रितः॥55॥ मूलमन्त्रम्+अविस्पष्टम्+ वौषडन्तम्+ समुच्चरेत्। तदग्नौ जुहुयात्+आज्यम्+ यवसम्मितधारया॥56॥ आचामम्+ चन्दनम्+ दत्त्वा ताम्बूलप्रभृतीन्+अपि। भक्त्या तद्भूतिम्+आवन्द्य विदध्यात्+प्रणतिम्+ परम्॥57॥ ततः+ वह्निम्+ समभ्यर्च्य फडन्तास्त्रेण संवरान्। संहारमुद्रय+आहृत्य क्षमस्व+इति+अभिधाय च॥58॥ भासुरान् परिधीन्+तान्+च पूरकेण हृदा+अणुना। श्रद्धया परया+आत्मीये स्थापयेत हृदम्बुजे॥59॥ सर्वपाकाग्रम्+आदाय कृत्वा मण्डलकद्वयम्। अन्तः+बहिः+बलिम्+ दद्यात्+आग्नेय्याम्+ कुण्डसन्निधौ॥60॥ ओम्+ हाम्+ रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यः+ दक्षिणे तथा। वारुणे हाम्+ गणेभ्यः+च स्वाहा तेभ्यः+तु+अयम्+ बलिः॥61॥ उत्तरे हाम्+च यक्षेभ्यः+ ईशाने हाम्+ ग्रहेभ्यः+ उ। अग्नौ हाम्+असुरेभ्यः+च रक्षोभ्यः+ नैर्ऋते बलिः॥62॥ वायव्ये हाम्+च नागेभ्यः+ नक्षत्रेभ्यः+च मध्यतः। हाम्+ राशिभ्यः स्वाहा वह्नौ विश्वेभ्यः+ नैर्ऋते तथा॥63॥ वारुण्याम्+ क्षेत्रपालाय अन्तर्बलिः+उदाहृतः। द्वितीये मण्डले बाह्ये इन्द्राय+अग्नियमाय च॥64॥ नैर्ऋताय जलेशाय वायवे धनरक्षिणे। ईशानाय च पूर्वादौ हि+ईशाने ब्रह्मणे नमः॥65॥ नैर्ऋते विष्णवे स्वाहा वायसादेः+बहिः+बलिः। बलिद्वयगतान्+मन्त्रान् संहारमुद्रया+आत्मनि॥66॥ इत्यादि महापुराणे आग्नेये अग्निकार्य्यम्+ नाम पञ्चसप्ततितमः+अध्यायः॥ 75॥ ------ षट्सप्ततितमः+अध्यायः चण्डपूजाकथनम्। ईश्वरः+ उवाच ततः शिवान्तिकम्+गत्वा पूजाहोमादिकम्+ मम। गृहाण भगवन् पुण्यफलम्+इति+अभिधाय च॥1॥ अर्घ्योदकेन देवाय मुद्रया+उद्भवसञ्ज्ञया। हृद्बीजपूर्वमूलेन स्थिरचित्तः+ निवेदयेत्॥2॥ ततः पूर्ववत्+अभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च। अर्घ्यम्+ पराङ्मुखम्+ दत्त्वा क्षमस्व+इति+अभिधाय च॥3॥ नाराचमुद्रया+अस्त्रेण फडन्तेन+आत्मसञ्चयम्। संहृत्य दिव्यया लिङ्गम्+ मूर्त्तिमन्त्रेण योजयेत्॥4॥ स्थण्डिले तु+अर्च्चिते देवे मन्त्रसङ्घातम्+आत्मनि। नियोज्य विधिना+उक्तेन विदध्यात्+चण्डपूजनम्॥5॥ ओम्+ चण्डेशानाय नमः+ मध्यतः+चण्डमूर्त्तये। ओम्+ धूलिचण्डेश्वराय हूम्+ फट् स्वाहा तम्+आह्वयेत्॥6॥ चण्डहृदयाय हूम्+ फट् ओम्+ चण्डशिरसे तथा। ओम्+ चण्डशिखायै हूम्+ फट् चण्डायुः कवचाय च॥ चण्डास्त्राय तथा हूम्+ फट् चण्डम्+ रुद्राग्निजम्+ स्मरेत्। शूलटङ्कधरम्+ कृष्णम्+ साक्षसूत्रकमण्डलुम्॥8॥ टङ्काकारे+अर्द्धचन्द्रे वा चतुर्व्वक्त्रम्+ प्रपूजयेत्। यथाशक्ति जपम्+ कुर्य्यात्+अङ्गानाम्+तु दशांशतः॥9॥ गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणम्। विहाय शेषनिर्माल्यम्+ चण्डेशाय निवेदयेत्॥10॥ लेह्यचोष्याद्यनुवरम्+ ताम्बूलम्+ स्रग्विलेपनम्। निर्म्माल्यम्+ भोजनम्+ तुभ्यम्+ प्रदत्तम्+तु शिवाज्ञया॥11॥ सर्वम्+एतत् क्रियाकाण्डम्+ मया चण्ड तव+आज्ञाया। न्यूनाधिकम्+ कृतम्+ मोहात् परिपूर्णम्+ सदा+अस्तु मे॥12॥ इति विज्ञाप्य देवेशम्+ दत्त्वा+अर्घ्यम्+ तस्य संस्मरन्। संहारमूर्त्तिमन्त्रेण शनैः संहारमुद्रया॥13॥ पूरकान्वितमूलेन मन्त्रान्+आत्मनि योजयेत्। निर्म्माल्यापनयस्थानम्+ लिम्पेत्+गोमयवारिणा॥14॥ प्रोक्ष्य+अर्घ्यादि विसृज्य+अथ आचान्तोऽन्यत्+समाचरेत्॥15॥ इत्यादि महापुराणे आग्नेये चण्डपूजाकथनम्+ नाम षट्सप्ततितमः+अध्यायः॥76॥ ----- सप्तसप्ततितमः+अध्यायः कपिलादिपूजाविधानम्। ईश्वरः+ उवाच कपिलापूजनम्+ वक्ष्ये एभिः+मन्त्रैः+यजेत्+च गाम्। ओम्+ कपिले नन्दे नमः ओम्+ कपिले भद्रिके नमः॥1॥ ओम्+ कपिले सुशीले नमः कपिले सुरभिप्रभे। ओम्+ कपिले सुमनसे नमः ओम्+ भुक्तिमुक्तिप्रदे नमः॥2॥ सौरभेयि जगन्मातः+देवानाम्+अमृतप्रदे। गृहाण वरदे ग्रासम्+ईप्सितार्थम्+च देहि मे॥3॥ वन्दिता+असि वसिष्ठेन विश्वामित्रेण धीमता। कपिले हर मे पापम्+ यत्+मया दुष्कृतम्+ कृतम्॥4॥ गावः+ मम+अग्रतः+ नित्यम्+ गावः पृष्ठतः+ एव च। गावः+ मे हृदये च+अपि गवाम्+ मध्ये वसामि+अहम्॥5॥ दत्तम्+ गृह्णन्तु मे ग्रासम्+ जप्त्वा स्याम्+ निर्म्मलः शिवः। प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेत्+नरः॥6॥ यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम्। पीठमूर्त्तिशिवाङ्गानाम्+ पूजा स्यात्+अष्टपुष्पिका॥7॥ मध्याह्ने भोजनागारे सुलिप्ते पाकम्+आनयेत्। ततः+ मृत्युञ्जयेन+एव वौषडन्तेन सप्तधा॥8॥ जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्+तम्+ वारिबिन्दुभिः। सर्वपाकाग्रम्+उद्धृत्य शिवाय विनिवेदयेत्॥9॥ अथ+अर्द्धम्+ चुल्लिकाहोमे विधानाय+उपकल्पयेत्। विशोध्य विधिना चुल्लीम्+ तद्वह्निम्+ पूरकाहुतिम्॥10॥ हुत्वा नाभ्यग्निना च+एकम्+ ततः+ रेचकवायुना। वह्निबीजम्+ समादाय कादिस्थान्+अगतिक्रमात्॥11॥ शिवाग्निः+त्वम्+इति ध्यात्वा चुल्लिकाग्नौ निवेशयेत्। ओम्+ हाम् अग्नये नमः+ वै हाम्+ सोमाय वै नमः॥12॥ सूर्य्याय बृहस्पतये प्रजानाम्+ पतये नमः। सर्वेभ्यः+च+एव देवेभ्यः सर्वविश्वेभ्यः+ एव च॥13॥ होमाग्नये स्विष्टकृते पूर्वादौ+अर्च्चयेत्+इमान्। स्वाहान्ताम्+आहुतिम्+ दत्त्वा क्षमयित्वा विसर्जयेत्॥14॥ चुल्ल्या दक्षिणबाहौ च यजेत्+धर्माय वै नमः। वामबाहौ+अधर्म्माय काञ्जिकादिकभाण्डके॥15॥ रसपरिवर्त्तमानाय वरुणाय जलाग्नये। विघ्नराजः+ गृहद्वारे पेषण्याम्+ सुभगे नमः॥16॥ ओम्+ रौद्रिके नमः+ गिरिके नमः+च+उलूखले यजेत्। बलप्रियाय+आयुधाय नमः+ते मुषले यजेत्॥17॥ सम्मार्ज्जन्याम्+ देवतोक्ते कामाय शयनीयके। मध्यस्तम्भे च स्कन्दाय दत्त्वा वास्तुबलिम्+ ततः॥18॥ भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके। आचार्य्यः साधकः पुत्र समयी मौनम्+आस्थितः॥19॥ वटाश्वत्थार्क्कवाताविसर्ज्जभल्लातकान्+त्यजेत्। आपोशानम्+ पुरादाय प्राणाद्यैः प्रणवान्वितैः॥20॥ स्वाहान्तेन+आहुतीः पञ्च दत्त्वा+दीप्य+उदरानलम्। नागः कूर्म्मः+अथ कृकरः+ देवदत्तः+ धनञ्जयः॥21॥ एतेभ्यः+ उपवायुभ्यः स्वाहा+उपोशानवारिणा। भक्तादिकम्+ निवेद्याय पिबेत्+शेषोदकम्+ नरः॥22॥ अमृतोपस्तरणम्+असि प्राणाहुतीः+ततः+ ददेत्। प्राणाय स्वाहा+अपानाय समानाय ततः+तथा॥23॥ उदानाय च व्यानाय भुक्त्वा चुल्लकम्+आचरेत्। अमृतापिधानम्+असि+इति शरीरे+अन्नादिवायवः॥24॥ इत्यादि महापुराणे आग्नेये वास्तुपूजाकथनम्+ नाम सप्तसप्ततितमः+अध्यायः॥77॥ ----- अष्टसप्ततितमः+अध्यायः पवित्रारोहणकथनम्। ईश्वरः+ उवाच पवित्रारोहणम्+ वक्ष्ये क्रियार्च्चादिषु पूरणम्। नित्यम्+ तत्+नित्यम्+उद्दिष्टम्+ नैमित्तिकम्+अथ+अपरम्॥1॥ आषाढादिचतुर्द्दश्याम्+अथ श्रावणभाद्रयोः। सितासितासु कर्त्तव्यम्+ चतुर्द्दश्यष्टमीषु तत्॥2॥ कुर्य्यात्+वा कार्तिकीम्+ यावत्+तिथौ प्रतिपदादिके। वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम्॥3॥ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम्। सौवर्णम्+ राजतम्+ ताम्रम्+ कृतादिषु यथाक्रमम्॥4॥ कलौ कार्प्पासजम्+ वा+अपि पट्टपद्मादिसूत्रकम्। प्रणवः+चन्द्रमाः+ वह्निः+ब्रह्मा नागः+ गुहः+ हरिः॥5॥ सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु। अष्टोत्तरशतानि+अर्द्धम्+ तदर्धम्+ च+उत्तमादिकम्॥6॥ एकाशीत्या+अथवा सूत्रैः+त्रिंशता+अपि+अष्टयुक्तया। पञ्चाशता वा कर्त्तव्यम्+ तुल्यग्रन्थ्यन्तरालकम्॥7॥ द्वादशाङ्गुलमानानि व्यासात्+अष्टाङ्गुलानि च। लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा॥8॥ तथा+एव पिण्डिकास्पर्शम्+ चतुर्थम्+ सर्वदैवतम्। गङ्गावतारकम्+ कार्य्यम्+ सुजातेन सुधौतकम्॥9॥ ग्रन्थिम्+ कुर्य्यात्+च वामेन अघोरेण+अथ शोधयेत्। रञ्जयेत् पुरुषेण+एव रक्तचन्दनकुङ्कुमैः॥10॥ कस्तूरीरोचनाचन्द्रैः+हरिद्रागैरिकादिभिः। ग्रन्थयः+ दश कर्त्तव्याः+ अथवा तन्तुसङ्ख्यया॥11॥ अन्तरम्+ वा यथाशोभम्+एकद्विचतुरङ्गुलम्। प्रकृतिः पौरुषी वीरा चतुर्थी तु+अपराजिता॥12॥ जया+अन्या विजया षष्ठी अजिता च सदाशिवा। मनोन्मनी सर्वमुखी ग्रन्थयः+अभ्यधिकाः शुभाः॥13॥ कार्य्या वा चन्द्रवह्न्यर्कपवित्रम्+ शिववत्+हृदि। एकैकम्+ निजमूर्त्तौ वा पुप्तके गुरुके गणे॥14॥ स्यात्+एकैकम्+ तथा द्वारदिक्पालकलशादिषु। हस्तादिनवहस्तान्तम्+ लिङ्गानाम्+ स्यात्+पवित्रकम्॥15॥ अष्टाविंशतितः+ वृद्धम्+ दशभिः+दशभिः क्रमात्। द्व्यङ्गुलाभ्यन्तराः+तत्र क्रमात्+एकाङ्गुलान्तराः॥16॥ ग्रन्थयः+ मानम्+अपि+एषाम्+ लिङ्गविस्तारसस्मितम्। सप्तम्याम्+ वा त्रयोदश्याम्+ कृतनित्यक्रियः शुचिः॥17॥ भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरम्। कृत्वा नैमित्तिकीम्+ सन्ध्याम्+ विशेषेण च तर्प्पणम्॥18॥ परिगृहीते भूभागे पवित्रे सूर्य्यम्+अर्च्चयेत्। आचम्य सकलीकृत्य प्रणवार्घ्यकरः+ गुरुः॥19॥ द्वाराणि+अस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतः+अर्च्चयेत्। हाम्+ शन्तिकलाद्वाराय तथा विद्याकलात्मने॥20॥ निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने। तच्छाखयोः प्रतिद्वारम्+ द्वौ द्वौ द्वाराधिपौ यजेत्॥21॥ नन्दिने महाकालाय भृङ्गिणे+अथ गणाय च। वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात्॥22॥ नित्यम्+ च द्वारपालादीन् प्रविश्य द्वारपश्चिमे। इष्ट्वा वास्तुम्+ भूतशुद्धिम्+ विशेषार्घ्यकरः शिवः॥23॥ प्रोक्षणाद्यम्+ विधाय+अथ यज्ञसम्भारकृत्+नरः। मन्त्रयेत्+दर्भदूर्वाद्यैः पुष्पाद्यैः+च हृदादिभिः॥24॥ शिवहस्तम्+ विधाय+इत्थम्+ स्वशिरसि+अधिरोपयेत्। शिवः+अहम्+आदिः सर्वज्ञः+ मम यज्ञप्रधानता॥25॥ अत्यर्थम्+ भावयेत्+देवम्+ ज्ञानखड्गकरः+ गुरुः। नेर्ऋतीम्+ दिशम्+आसाद्य प्रक्षिपेत्+उदगाननः॥26॥ अर्घ्याम्बु पञ्चगव्यम्+च समस्तान् मखमण्डपे। चतुष्पथान्तसंस्कारैः+वीक्षणाद्यैः सुसंस्कृतैः॥27॥ विक्षिप्य विकिरान्+तत्र कुशकूर्च्या+उपसंहरेत्। तान्+ईशदिशि वर्द्धन्याम्+आसनाय+उपकल्पयेत्॥28॥ नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीम्+ प्रपूजयेत्। पश्चिमाभिमुखम्+ कुम्भम्+ सर्वधान्योपरि स्थितम्॥29॥ प्रणवेन वृषारूढम्+ सिंहस्थाम्+ वर्द्धनीम्+ततः। कुम्भे साङ्गम्+ शिवम्+देवम्+ वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥30॥ दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्। वर्द्धनीम्+ सम्यक्+आदाय घटपृष्ठानुगामिनीम्॥31॥ शिवाज्ञाम्+ श्रावयेत्+मन्त्री पूर्वात्+ईशानगोचरम्। अविच्छिन्नपयोधाराम्+ मूलमन्त्रम्+उदीरयेत्॥32॥ समन्तात्+ भ्रामयेत्+एनाम्+ रक्षार्थम्+ शस्त्ररूपिणीम्। पूर्वम्+ कलशम्+आरोप्य शस्त्रार्थम्+तस्य वामतः॥33॥ समग्रासनके कुम्भे यजेत्+देवम्+ स्थिरासने। वर्द्धन्याम्+ प्रणवस्थायाम्+आयुधम्+तदनु द्वयोः॥34॥ भगलिङ्गसमायोगम्+ विदध्यात्+लिङ्गमुद्रया। कुम्भे निवेद्य बोधासिम्+ मूलमन्त्रजपम्+तथा॥35॥ तद्दशांशेन वर्द्धन्याम्+ रक्षाम्+ विज्ञापयेत्+अपि। गणेशम्+ वायवे+अभ्यर्च्य हरम्+ पञ्चामृतादिभिः॥36॥ स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्। विधिवत्+च चरुम्+ कृत्वा सम्पाताहुतिशोधितम्॥37॥ देवाग्न्यात्मविभेदेन दर्व्या तम्+ विभजेत्+त्रिधा। दत्त्वा भागौ शिवाग्निभ्याम्+ संरक्षेत्+भागम्+आत्मनि॥38॥ शरेण वर्म्मणा देयम्+ पूर्वतः+ दन्तधावनम्। तस्मात्+घोरशिखाभ्याम्+ वा दक्षिणे पश्चिमे मृदाम्॥39॥ सद्योजातेन च हृदा च+उत्तरे वामनीकृतम्। जलम्+ वामेन शिरसा ईशे गन्धान्वितम्+ जलम्॥40॥ पञ्चगव्यम्+ पलाशादिपुटकम्+ वै समन्ततः। ऐशान्याम्+ कुसुमम्+ दद्यात्+आग्नेय्याम्+ दिशि रोचनाम्॥41॥ अगुरुम्+ निर्ऋताशायाम्+ वायव्याम्+ च चतुःसमम्। होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह॥42॥ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे। कज्जलम्+ कुङ्कुमम्+तैलम्+ शलाकाम्+ केशशोधनीम्॥43॥ ताम्बूलम्+ दर्पणम्+ दद्यात्+उत्तरे रोचनाम्+अपि। आसनम्+ पादुके पात्रम्+ योगपट्टातपत्रकम्॥44॥ ऐशान्याम्+ईशमन्त्रेण दद्यात्+ईशानतुष्टये। पूर्वस्याम्+चरुकम्+ साज्यम्+ दद्यात्+ गन्धादिकम्+ नवे॥45॥ पवित्राणि समादाय प्रोक्षितानि+अर्घ्यवारिणा। संहितामन्त्रपूतानि नीत्वा पावकसन्निधिम्॥46॥ कृष्णाजिनादिना+आच्छाद्य स्मरन् संवत्सरात्मकम्। साक्षिणम्+ सर्वकृत्यानाम्+ गोप्तारम्+ शिवम्+अव्ययम्॥47॥ स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः। शोधयेत्+च पवित्राणि वाराणाम्+एकविंशतिम्॥48॥ गृहादि वेष्टयेत्+सूत्रैः+गन्धाद्यम्+ रवये ददेत्। पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः॥49॥ नन्द्यादिभ्यः+अथ गन्धाख्यम्+ वास्तोः+च+अथ प्रविश्य च। शस्त्रेभ्यः+ लोकपालेभ्यः स्वनाम्ना शिवकुम्भके॥50॥ वर्द्धन्यै विघ्नराजाय गुरवे हि+आत्मने यजेत्। अथ सर्वौषधीलिप्तम्+ धूपितम्+ पुष्पदूर्वया॥51॥ आमन्त्र्य च पवित्रम्+ तत् विधाय+अञ्जलिमध्यगम्। आसमस्तविधिच्छिद्रपूरणे च विधिम्+ प्रति॥52॥ प्रभो+आमन्त्रयामि त्वाम्+ त्वदिच्छावाप्तिकारिकाम्। तत्सिद्धिम्+अनुजानीहि यजतः+चिदचित्पते॥53॥ सर्वथा सर्वदा शम्भो नमः+ते+अस्तु प्रसीद मे। आमन्त्रितः+असि देवेश सह देव्या गणेश्वरैः॥54॥ मन्त्रेशैः+लोकपालैः+च सहितः परिचारकैः। निमन्त्रयामि+अहम्+तुभ्यम्+ प्रभाते तु पवित्रकम्॥55॥ नियमम्+च करिष्यामि परमेश तव+आज्ञया। इति+एवम्+देवम्+आमन्त्र्य रेचकेन+अमृतीकृतम्॥56॥ शिवान्तम्+ मूलम्+उच्चार्य्य तत्+शिवाय निवेदयेत्। जपम्+ स्तोत्रम्+ प्रणामम्+च कृत्वा शम्भुम्+ क्षमापयेत्॥57॥ हुत्वा चरोः+तृतीयांशम्+ तत्+ददीत शिवाग्नये। दिग्वासिभ्यः+ दिगीशेभ्यः+ भूतमातृगणेभ्यः+ उ॥58॥ रुद्रेभ्यः क्षेत्रपादिभ्यः+ नमः स्वाहा बलिः+तु+अयम्। दिङ्नागाद्यैः+च पूर्वादौ क्षेत्राय च+अग्नये बलिः॥59॥ समाचम्य विधिच्छिद्रपूरकम्+ होमम्+आचरेत्। पूर्णाम्+ व्याहृतिहोमम्+च कृत्वा रुन्धीत पावकम्॥60॥ ततः+ ओम्+अग्नये स्वाहा स्वाहा सोमाय च+एव हि। ओम्+अग्नीषोमाभ्याम्+ स्वाहा+अग्नये स्विष्टकृते तथा॥61। इति+आहुतिचतुष्कम्+तु दत्त्वा कुर्य्यात्+तु योजनाम्। वह्निकुण्डार्च्चितम्+ देवम्+ मण्डलाभ्यर्च्चिते शिवे॥62॥ नाडीसन्धानरूपेण विधिना योजयेत्+तत्तः। वंशादिपात्रे विन्यस्य अस्त्रम्+च हृदयम्+ततः॥63॥ अधिरोप्य पवित्राणि कलाभिः+वा+अथ मन्त्रयेत्। षडङ्गम्+ ब्रह्ममूलैः+वा हृद्वर्म्मास्त्रम्+च योजयेत्॥64॥ विधाय सूत्रैः संवेष्ट्य पूजयित्वा+अङ्गसम्भवैः। रक्षार्थम्+ जगदीशाय भक्तिनम्रः समर्पयेत्॥65॥ पूजिते पुष्पधूपाद्यैः+दत्त्वा सिद्धान्तपुस्तके। गुरोः पादान्तिकम्+ गत्वा भक्त्या दद्यात् पवित्रकम्॥66॥ निर्गत्य बहिः+आचम्य गोमये मण्डलत्रये। पञ्चगव्यम्+चरुम्+दन्तधावनम्+च क्रमात्+ यजेत्॥67॥ आचान्तः+ मन्त्रसम्बद्धः कृतसङ्गीतजागरः। स्वपेत्+अन्तः स्मरन्+ईशम्+ बुभुक्षुः+दर्भसंस्तरे॥68॥ अनेन+एव प्रकारेण मुमुक्षुः+अपि संविशेत्। केवलम्+भस्मशय्यायाम्+ सोपवासः समाहितः॥69॥ इत्यादि महापुराणे आग्नेये पवित्राधिवासनविधिः+नाम अष्टसप्ततितमः+अध्यायः॥78॥ ----- एकोनाशीतितमः+अध्यायः पवित्रारोहणविधिः। ईश्वरः+ उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः। कृतसन्ध्यार्चनः+ मन्त्री प्रविश्य मखमण्डपम्॥1॥ समादाय पवित्राणि अविसर्जितदैवतः। ऐशान्याम्+ भाजने शुद्धे स्थापयेत् कृतमण्डले॥2॥ ततः+ विसर्ज्य देवेशम्+ निर्म्माल्यम्+अपनीय च। पूर्ववत्+ भूतले शुद्धे कृत्वाह्निकम्+अथ द्वयम्॥3॥ आदित्यद्वारदिक्पालकुम्भेशानौ शिवे+अनले। नैमित्तिकीम्+ सविस्ताराम्+ कुर्य्यात् पूजाम्+ विशेषतः॥4॥ मन्त्राणाम्+ तर्पणम्+ प्रायश्चित्तहोमम्+ शरात्मना। अष्टोत्तरशतम्+ कृत्वा दद्यात् पूर्णाहुतिम्+ शनैः॥5॥ पवित्रम्+ भानवे दत्त्वा समाचम्य ददीत च। द्वारपालादिदिक्पालकुम्भवर्द्धनिकादिषु॥6॥ सन्निधाने ततः शम्भोः+उपविश्य निजासने। पवित्रम्+आत्मने दद्यात्+ गणाय गुरुवह्नये॥7॥ ओम्+ कालात्मना त्वया देव यत्+इष्टम्+ मामके विधौ। कृतम्+ क्लिष्टम्+ समुत्सृष्टम्+ कृतम्+ गुप्तम्+च यत् कृतम्॥8॥ तत्+अस्तु क्लिष्टम्+अक्लिष्टम्+ कृतम्+ क्लिष्टम्+असंस्कृतम्। सर्वात्मना+अमुना शम्भो पवित्रेण त्वदिच्छया॥9॥ ओम्+ पूरय मखव्रतम्+ नियमेश्वराय स्वाहा। आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना॥10॥ मूलम्+ लयान्तम्+उच्चार्य्य पवित्रेण+अर्च्चयेत्+शिवम्। विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते॥11॥ ईश्वरान्तम्+ समुच्चार्य्य पवित्रम्+अधिरोपयेत्। शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते॥12॥ शिवान्तम्+ मन्त्रम्+उच्चार्य्य तस्मै देवम्+ पवित्रकम्। सर्वकारणपालेषु शिवम्+उच्चार्य सुव्रत॥13॥ मूलम्+ लयान्तम्+उच्चार्य दद्यात्+ गङ्गावतारकम्। आत्मविद्याशिवैः प्रोक्तम्+ मुमुक्षूणाम्+ पवित्रकम्॥14॥ विनिर्दिष्टम्+ बुभुक्षूणाम्+ शिवतत्त्वात्मभिः क्रमात्। स्वाहान्तम्+ वा नमोऽन्तम्+ वा मन्त्रम्+एषाम्+उदीरयेत्॥15॥ ओम्+ हाम् आत्मतत्त्वाधिपतये शिवाय स्वाहा। ओम्+ हाम्+ विद्यातत्त्वाधिपतये शिवाय स्वाहा। ओम्+ हौम्+ शिवतत्त्वाधिपतये शिवाय स्वाहा। नत्वा गङ्गावतारम्+तु प्रार्थयेत्+तम्+ कृताञ्जलिः। त्वम्+गतिः सर्व्वभूतानाम्+ संस्थितः+त्वम्+चराचरे॥16॥ अन्तश्चारेण भूतानाम्+ द्रष्टा त्वम्+ परमेश्वर। कर्मणा मनसा वाचा त्वत्तः+ न+अन्या गतिः+मम॥ मन्त्रहीनम्+ क्रियाहीनम्+ द्रव्यहीनम्+च यत् कृतम्। जपहोमार्च्चनैः+हीनम्+ कृतम्+ नित्यम्+ मया तव॥18॥ अकृतम्+ वाक्यहीनम्+ च तत् पूरय महेश्वर। सपूतत्वम्+ परेशान पवित्रम्+ पापनाशनम्॥19॥ त्वया पवित्रितम्+ सर्वम्+ जगत् स्थावरजङ्गमम्। खण्डितम्+ यत्+मया देव व्रतम्+ वैकल्पयोगतः॥20॥ एकीभवतु तत् सर्वम्+ तव+आज्ञासूत्रगुम्फितम्। जपम्+ निवेद्य देवस्य भक्त्या स्तोत्रम्+ विधाय च॥21॥ नत्वा तु गुरुणा+आदिष्टम्+ गृह्णीयात्+नियमम्+नरः। चतुर्म्मासम्+ त्रिमासम्+ वा त्र्यहम्+एकाहम्+एव च॥22॥ प्रणम्य क्षमयित्वा+ईशम्+ गत्वा कुण्डान्तिकम्+ व्रती। पावकस्थे शिवे+अपि+एवम्+ पवित्राणाम्+ चतुष्टयम्॥23॥ समारोप्य समभ्यर्च्च्य पुष्पधूपाक्षतादिभिः। अन्तः+बलिम्+ पवित्रम्+च रुद्रादिभ्यः+ निवेदयेत्॥24॥ प्रविश्यान्तः शिवम्+ स्तुत्वा सप्रणामम्+ क्षमापयेत्। प्रायश्चित्तकृतम्+ होमम्+ कृत्वा हुत्वा च पायसम्॥25॥ शनैः पूर्णाहुतिम्+ दत्त्वा वह्निस्थम्+ विसृजेत्+शिवम्। होमम्+ व्याहृतिमिः कृत्वा रुन्ध्यात्+निष्ठुरया+अनलम्॥26। अग्न्यादिभ्यः+ततः+ दद्यात्+आहुतीनाम्+ चतुष्टयम्। दिक्पतिभ्यः+ततः+ दद्यात् सपवित्रम्+ बहिः+बलिम्॥27॥ सिद्धान्तपुस्तके दद्यात् सप्रमाणम्+ पवित्रकम्॥ ओम्+ हाम्+ भूः स्वाहा। ओम्+ हाम्+ भुवः स्वाहा। ओम्+ हाम्+ स्वः स्वाहा। ओम्+ हाम्+ भुर्भुवः स्वः स्वाहा। होमम्+ व्याहृतिभिः कृत्वा दत्त्वा+आहुतिचतुष्टयम्॥28॥ ओम्+ हाम् अग्नये स्वाहा। ओम्+ हाम्+ सोमाय स्वाहा। ओम्+ हाम् अग्नीषोमाभ्याम्+ स्वाहा। ओम्+ हाम् अग्नये स्विष्टकृते स्वाहा। गुरुम्+ शिवम्+इव+अभ्यर्च्य वस्त्रभूषादिविस्तरैः। समग्रम्+ सफलम्+ तस्य क्रियाकाण्डादि वार्षिकम्॥ यस्य तुष्टः+ गुरुः सम्यग्+इति+आह परमेश्वरः। इत्थम्+ गुरोः समारोप्य हृदालम्बिपवित्रकम्॥30॥ द्विजादीन् भोजयित्वा तु भक्त्या वस्त्रादिकम्+ ददेत्। दानेन+अनेन देवेश प्रीयताम्+ मे सदाशिवः॥31॥ भक्त्या स्नानादिकम्+ प्रातः कृत्वा शम्भोः समाहरेत्। पवित्राणि+अष्टपुष्पैः+तम्+ पूजयित्वा विसर्ज्जयेत्॥32॥ नित्यम्+ नैमित्तिकम्+ कृत्वा विस्तरेण यथा पुरा। पवित्राणि समारोप्य प्रणम्य+अग्नौ शिवम्+ यजेत्॥33॥ प्रायश्चित्तम्+ ततः+अस्त्रेण हुत्वा पूर्णाहुतिम्+ यजेत्। भुक्तिकामः शिवाय+अथ कुर्य्यात् कर्म्मसमर्पणम्॥34॥ त्वत्प्रसादेन कर्म्म+इदम्+ मम+अस्तु फलसाधकम्। मुक्तिकामः+तु कर्म्म+इदम्+ मा+अस्तु मे नाथ बन्धकम्॥35॥ वह्निस्थम्+ नाडीयोगेन शिवम्+ संयोजयेत्+शिवे। हृदि न्यस्य+अग्निसङ्घातम्+ पावकम्+ च विसर्जयेत्॥36॥ समाचम्य प्रविश्य+अन्तः कुम्भानुगतसंवरान्। शिवे संयोज्य साक्षेपम्+ क्षमस्व+इति विसर्जयेत्॥37॥ विसृज्य लोकपालादीन्+आदाय+ईशात् पवित्रकम्। सति चण्डेश्वरे पूजाम्+ कृत्वा दत्त्वा पवित्रकम्॥38॥ तन्निर्माल्यादिकम्+ तस्मै सपवित्रम्+ समर्पयेत्। अथवा स्थण्डिले चण्डम्+ विधिना पूर्ववत्+यजेत्॥39॥ यत् किञ्चित्+वार्षिकम्+ कर्म्म कृतम्+ न्यूनाधिकम्+ मया। तत्+अस्तु परिपूर्णम्+ मे चण्ड नाथ तव+आज्ञया॥40। इति विज्ञाप्य देवेशम्+ नत्वा स्तुत्वा विसर्जयेत्। त्यक्तनिर्म्माल्यकः शुद्धः स्नापयित्वा शिवम्+ यजेत्॥ पञ्चयोजनसंस्थः+अपि पवित्रम्+ गुरुसन्निधौ॥41॥ इत्यादि महापुराणे आग्नेये पवित्रारोहणम्+ नाम एकोनाशीतितमः+अध्यायः॥79॥ ----- अशीतितमः+अध्यायः दमनकारोहणविधिः। ईश्वरः+ उवाच वक्ष्ये दमनकारोहविधिम्+ पूर्ववत्+आचरेत्। हरकोपात् पुरा जातः+ भैरवः+ दमिताः सुराः॥1॥ तेन+अथ शप्तः+ विटपः+ भव+इति त्रिपुरारिणा। प्रसन्नेन+ईरितम्+ च+इदम्+ पूजयिष्यन्ति ये नराः॥2॥ परिपूर्णफलम्+ तेषाम्+ न+अन्यथा ते भविष्यति। सप्तम्याम्+ वा त्रयोदश्याम्+ दमनम्+ संहितात्मभिः॥3॥ सम्पूज्य बोधयेत्+ वृक्षम्+ भववाक्येन मन्त्रवित्। हरप्रसादसम्भूत त्वम्+अत्र सन्निधीभव॥4॥ शिवकार्यम्+ समुद्दिश्य नेतव्यः+असि शिवाज्ञया। गृहे+अपि+आमन्त्रणम्+ कुर्य्यात् सायाह्ने च+अधिवासनम्॥5॥ यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान्। देवस्य पश्चिमे मूलम्+ दद्यात्+तस्य मृदा युतम्॥6॥ वामेन शिरसा वा+अथ नालम्+ धात्रीम्+ तथा+उत्तरे। दक्षिणे भग्नपत्रम्+च प्राच्याम्+ पुष्पम्+च धारणम्॥7॥ पुटिकास्थम्+ फलम्+ मूलम्+अथ+ऐशान्याम्+ यजेत्+शिवम्। पञ्चाङ्गम्+अञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत्॥8॥ आमन्त्रितः+असि देवेश प्रातः काले मया प्रभो। कर्त्तव्यः+तपसः+ लाभः पूर्णम्+ सर्वम्+ तव+आज्ञया॥9॥ मूलेन शेषम्+ पात्रस्थम्+ पिधाय+अथ पवित्रकम्। प्रातः स्नात्वा जगन्नाथम्+ गन्धपुष्पादिभिः+यजेत्॥10॥ नित्यम्+ नैमित्तिकम्+ कृत्वा दमनैः पूजयेत्+ततः। शेषम्+अञ्जलिम्+आदाय आत्मविद्याशिवात्मभिः॥11॥ मूलाद्यैः+ईश्वरान्तैः+च चतुर्थाञ्जलिना ततः। ओम्+ हौम्+ मखेश्वराय मखम्+ पूरय पूरय शूलपाणये नमः॥ शिवम्+ वह्निम्+ च सम्पूज्य गुरुम्+ प्रार्च्य+अथ बोधयेत्॥12॥ भगवन्+अतिरिक्तम्+ वा हीनम्+ वा यत्+मया कृतम्। सर्वम्+ तत्+अस्तु सम्पूर्णम्+ यत्+च दामनकम्+ मम॥ सकलम्+ चैत्रमासोत्थम्+ फलम्+ प्राप्य दिवम्+ व्रजेत्॥13॥ इत्यादि महापुराणे आग्नेये दमनकारोहणविधिः+नाम अशीतितमः+अध्यायः॥80॥ ----- एकाशीतितमः+अध्यायः समयदीक्षाविधानम्। ईश्वरः+ उवाच वक्ष्यामि भोगमोक्षार्थम्+ दीक्षाम्+ पापक्षयङ्करीम्। मलमायादिपाशानाम्+ विश्लेषः क्रियते यया॥1॥ ज्ञानम्+च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा। विज्ञातकलनामा+एकः+ द्वितीयः प्रलयाकल॥2॥ तृतीयः सकलः शास्त्रे+अनुग्राह्यः+त्रिविधः+ मतः। तत्र+आद्यः+ मलमात्रेण मुक्तः+अन्यः+ मलकर्मभिः॥3॥ कलादिभूमिपर्य्यन्तम्+ स्तवैः+तु सकलः+ युतः। निराधारा+अथ साधारा दीक्षा+अपि द्विविधा मता॥4॥ निराधारा द्वयोः+तेषाम्+ साधारा सकलस्य तु। आधारनिरपेक्षेण क्रियते शम्भुचर्य्यया॥5॥ तीव्रशक्तिनिपातेन निराधारा+इति सा स्मृता। आचार्य्यमूर्तिम्+आस्थाय मायातीव्रादिभेदया॥6॥ शक्त्या याम्+ कुरुते शम्भुः सा साधिकरणा+उच्यते। इयम्+ चतुर्विधा प्रोक्ता सबीजा बीजवर्जिता॥7॥ साधिकारा+अनधिकारा यथा तत्+अभिधीयते। समयाचारसंयुक्ता सबीजा जायते नृणाम्॥8॥ निर्बीजा तु+असमर्थानाम्+ समयाचारवर्ज्जिता। नित्ये नैमित्तिके काम्ये यतः स्यात्+अधिकारिता॥9॥ साधिकारा भवेत्+दीक्षा साधकाचार्य्ययोः+अतः। निर्बीजा दीक्षितानाम्+तु यदा+आस मम पुत्रयोः॥10॥ नित्यमात्राधिकारत्वात्+दीक्षा निरधिकारिका। द्विविधा+इयम्+ द्विरूपा हि प्रत्येकम्+उपजायते॥11॥ एका क्रियावती तत्र कुण्डमण्डलपूर्विका। मनोव्यापारमात्रेण या सा ज्ञानवती मता॥12॥ इत्थम्+ लब्धाधिकारेण दीक्षा+आचार्य्येण साध्यते। स्कन्ददीक्षाम्+ गुरुः कुर्य्यात् कृत्वा नित्यक्रियाम्+ ततः॥13॥ प्रणवार्घ्यकराम्भोजकृतद्वाराधिपार्च्चनः। विघ्नान्+उत्सार्य्य देहल्याम्+ न्यस्य+अस्त्रम्+ स्वासने स्थितः॥14॥ कुर्वीत भूतसंशुद्धिम्+ मन्त्रयोगम्+ यथोदितम्। तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकम्॥15॥ सयवक्षीरनीरम्+च विशेषार्घ्यम्+इदम्+ततः। तदम्बुना द्रव्यशुद्धिम्+ तिलकम्+ स्वासनात्मनोः॥16॥ पूजनम्+ मन्त्रशुद्धिम्+च पञ्चगव्यम्+च पूर्ववत्। लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतम्+ कुशान्॥17॥ विकिरान् शुद्धलाजान्+तान् सधूपान्+अस्त्रमन्त्रितान्। शस्त्राम्बु प्रोक्षितान्+एतान् कवचेन+अवगुण्ठितान्॥18॥ नानाप्रहरणाकारान् विघ्नौघविनिवारकान्। दर्भाणाम्+तालमानेन कृत्वा षट्त्रिंशता दलैः॥19॥ सप्तजप्तम्+ शिवास्त्रेण वेणीम्+ बोधासिम्+उत्तमम्। शिवम्+आत्मनि विन्यस्य सृष्ट्याधारम्+अभीप्सितम्॥20॥ निष्कलम्+ च शिवम्+ न्यस्य शिवः+अहम्+इति भावयेत्। उष्णीषम्+ शिरसि न्यस्य अलङ्कुर्यात्+स्वदेहकम्॥21॥ गन्धमण्डनकम्+ स्वीये दिदध्यात्+दक्षिणे करे। विधिना+अत्र+अर्च्चयेत्+ईशम्+इत्थम्+ स्यात्+शिवमस्तकम्॥22॥ विन्यस्य शिवमन्त्रेण भास्वरम्+ निजमस्तके। शिवात्+अभिन्नमात्मानम्+ कर्त्तारम्+ भावयेत्+यथा॥23॥ मण्डले कर्म्मणाम्+ साक्षी कलशे यज्ञरक्षकः। होमाधिकरणम्+ वह्नौ शिष्ये पाशविमोचकः॥24॥ स्वात्मनि+अनुगृहीता+इति षडाधारः+ यः+ ईश्वरः। सः+अहम्+एव+इति कुर्वीत भावम्+ स्थिरतरम्+ पुनः॥25॥ ज्ञानखड्गकरः स्थित्वा नैर्ऋत्यभिमुखः+ नरः। सार्घ्याम्बुपञ्चगव्याभ्याम्+ प्रोक्षयेत्+यागमण्डपम्॥26॥ चतुष्पथान्तसंस्कारैः संस्कुर्य्यात्+ईक्षणादिभिः। विक्षिप्य विकिरान्+तत्र कुशकूर्च्योपसंहरेत्॥27॥ तान्+ईशदिशि वर्द्धन्याम्+आसनाय+उपकल्पयेत्। नैर्ऋते वास्तुगीर्वाणान् द्वारे लक्ष्मीम्+ प्रपूजयेत्॥28॥ आप्ये रत्नैः पूरयन्तीम्+ हृदा मण्डपरूपिणीम्। साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने॥29॥ ऐशे कुम्भे यजेत्+शम्भुम्+ शक्तिम्+ कुम्भस्य दक्षिणे। पश्चिमस्याम्+तु सिंहस्थाम्+ वर्द्धनीम्+ खड्गरूपिणीम्॥30॥ दिक्षु शक्रादिदिक्पालान्+विष्ण्वन्तान् प्रणवासनान्। वाहनायुधसंयुक्तान् हृदा+अभ्यर्च्य स्वनामभिः॥31॥ प्रथमन्ताम्+ समादाय कुम्भस्य+अग्राभिगामिनीम्। अविच्छिन्नपयोधारम्+ भ्रामयित्वा प्रदक्षिणम्॥32॥ शिवाज्ञाम्+ लोकपालानाम्+ श्रावयेत्+मूलम्+उच्चरन्। संरक्षेत यथायोगम्+ कुम्भम्+ धृत्वा+अथ ताम्+ धरेत्॥33॥ ततः स्थिरासने कुम्भे साङ्गम्+ सम्पूज्य शङ्करम्। विन्यस्य शोध्यम्+अध्वानम्+ वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥34॥ ओम्+ हः अस्त्रासनाय हूम्+ फट्। ओम् ओम् अस्त्रमूर्त्तये नमः। ओम्+ हूम्+ फट् पाशुपतास्त्राय नमः। ओम् ओम्+ हृदयाय हूम्+ फट् नमः। ओम्+ श्रीम्+ शिरसे हूम्+ फट् नमः। ओम्+ यम्+ शिखायै हूम्+ फट् नमः। ओम्+ गूम्+ कवचाय हूम्+ फट् नमः। ओम्+ फट् अस्त्राय हूम्+ फट् नमः। चतुर्वक्त्रम्+ सदंष्ट्रम्+च स्मरेत्+अस्त्रम्+ सशक्तिकम्। समुद्गरत्रिशूलासिम्+ सूर्य्यकोटिसमप्रभम्॥35॥ भगलिङ्गसमायोगम्+ विदध्यात्+लिङ्गमुद्रया। अङ्गुष्ठेन स्पृशेत् कुम्भम्+ हृदा मुष्ट्या+अस्त्रवर्द्धनीम्॥36॥ भुक्तये मुक्तये तु+आदौ मुष्टिना वर्द्धनीम्+ स्पृशेत्। कुम्भस्य मुखरक्षार्थम्+ ज्ञानखड्गम्+ समर्पयेत्॥37॥ शस्त्रम्+च मूलमन्त्रस्य शतम्+ कुम्भे निवेशयेत्। तद्दशांशेन वर्द्धन्याम्+ रक्षाम्+ विज्ञापयेत्+ततः॥38॥ यथा+इदम्+ कृतयत्नेन भगवन्मखमन्दिरम्। रक्षणीयम्+ जगन्नाथ सर्वाध्वरधर त्वया॥39॥ प्रणवस्थम्+ चतुर्बाहुम्+ वायव्ये गणम्+अर्च्चयेत्। स्थण्डिले शिवम्+अभ्यर्च्य सार्घ्यकुण्डम्+ व्रजेत्+नरः॥40॥ निविष्टः+ मन्त्रतृप्त्यर्थम्+अर्घ्यगन्धघृतादिकम्। वामे+असव्ये तु विन्यस्य समिद्दर्भतिलादिकम्॥41॥ कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य भावयेत्। मुख्यताम्+ऊर्ध्ववक्त्रस्य हृदि वह्नौ शिवम्+ यजेत्॥42॥ स्वमूर्त्तौ शिवकुम्भे च स्थण्डिले तु+अग्निशिष्ययोः। सृष्टिन्यासेन विन्यस्य शोध्य+अध्वानम्+ यथाविधि॥43॥ कुण्डमानम्+ मुखम्+ ध्यात्वा हृदाहुतिभिः+ईप्सितम्। बीजानि सप्तजिह्वानाम्+अग्नेः+होमाय भण्यते॥44॥ विरेफौ+अन्तिमौ वर्णौ रेफषष्ठस्वरान्वितौ। इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजान्+उपक्रमात्॥45॥ हिरण्या कनका रक्ता कृष्णा तदनु सुप्रभा। अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा॥46॥ क्षीरादिमधुरैः+होमम्+ कुर्य्यात्+शान्तिकपौष्टिके। अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्जिकैः॥47॥ लवणैः+ राजिकातक्रकटुतैलैः+च कण्टकैः। समिद्भिः+अपि वक्राभिः क्रुद्धः+ भाष्याणुना यजेत्॥48॥ कदम्बकलिकाहोमात्+यक्षिणी सिद्ध्यति ध्रुवम्। बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत्॥49॥ बिल्वम्+ राज्याय लक्ष्म्यर्थम्+ पाटलान्+चम्पकान्+अपि। पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे॥50॥ दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते। प्रियङ्गुपाटलीपुष्पम्+ चूतपत्रम्+ ज्वरान्तकम्॥51॥ मृत्युञ्जयः+ मृत्युजित् स्यात्+ वृद्धिः स्यात्+तिलहोमतः। रुद्रशान्तिः सर्व्वशान्त्यै अथ प्रस्तुतम्+उच्यते॥52॥ आहुत्यष्टशतैः+मूलमङ्गानि तु दशांशतः। सन्तर्पयेत मूलेन दद्यात् पूर्णाम्+ यथा पुरा॥53॥ तथा शिष्यप्रवेशाय प्रतिशिष्यम्+ शतम्+ जपेत्। दुर्न्निमित्तापसाराय सुनिमित्तकृते तथा॥54॥ शतद्वयम्+च होतव्यम्+ मूलमन्त्रेण पूर्ववत्। मूलाद्यष्टास्त्रमन्त्राणाम्+ स्वाहान्तैः+तर्पणम्+ सकृत्॥55॥ शिखासम्पुटितैः+बीजैः+ह्रूम्+ फडन्तैः+च दीपनम्। ओम्+ हौम्+ शिवाय स्वाहा+इति+आदिमन्त्रैः+च तर्पणम्॥56॥ ओम्+ ह्रूम्+ ह्रौम्+ ह्रीम्+ शिवाय ह्रूम्+ फट्+इति+आदिदीपनम्। ततः शिवाम्भसा स्थालीम्+ क्षालिताम्+ वर्म्मगुण्ठिताम्॥57॥ चन्दनादिसमालब्धाम्+ बध्नीयात् कटकम्+ गले। वर्म्मास्त्रजप्तसद्दर्भपत्रभ्याम्+ चरुसिद्धये॥58॥ वर्म्माद्यैः+आसने दत्ते सार्द्धेन्दुकृतमण्डले। न्यस्तायाम्+ मूर्त्तिभूतायाम्+ भावपुष्पैः शिवम्+ यजेत्॥59॥ वस्त्रबद्धमुखायाम्+ वा स्थाल्याम्+ पुष्पैः+बहिः+भवैः। चुल्ल्याम्+ पश्चिमवक्त्रायाम्+ शुद्धायाम्+ वीक्षणादिभिः॥60॥ न्यस्ताहङ्कारबीजायाम्+ न्यस्तायाम्+ कुण्डदक्षिणे। धर्म्माधर्म्मशरीरायाम्+ जप्तायाम्+ मानुषात्मना॥61॥ स्थालीम्+आरोपयेत्+अस्त्रजप्ताम्+ गव्याम्बुमार्जिताम्। गव्यम्+ पयोऽस्त्रसंशुद्धम्+ प्रसादशतमन्त्रितम्॥62॥ तण्डुलान् श्यामकादीनाम्+ निक्षिपेत्+तत्र तत्+यथा। एकशिष्यविधानाय तेषाम्+ प्रसृतिपञ्चकम्॥63॥ प्रसृतिम्+ प्रसृतिम्+ पश्चात्+वर्द्धयेत्+ द्व्यादिषु क्रमात्। कुर्य्यात्+च+अनलमन्त्रेण पिधानम्+ कवचाणुना॥64॥ शिवाग्नौ मूलमन्त्रेण पूर्वास्यः+चरुकम्+ पचेत्। सस्विन्ने तत्र तच्चुल्ल्याम्+ श्रुवम्+आपूर्य्य सर्पिषा॥65॥ स्वाहान्तैः संहितामन्त्रैः+दत्त्वा तप्ताभिधारणम्। संस्थाप्य मण्डले स्थालीम्+ सद्दर्भे+अस्त्राणुना कृते॥66॥ प्रणवेन पिधाय+अस्याम्+ तद्देहलेपनम्+ हृदा। सुशीतलः+ भवति+एवम्+ प्राप्य शीताभिधारणम्॥67॥ विदध्यात्+संहितामन्त्रैः शिष्यम्+ प्रति सकृत् सकृत्। धर्म्माद्यासनके हुत्वा कुण्डमण्डलपश्चिमे॥68॥ सम्पातः+च स्रुचा हुत्वा शुद्धिम्+ संहितया चरेत्। चरुकम्+ सकृत्+अलभ्य तया+एव वषडन्तया॥69॥ धेनुमुद्रामृतीभूतम्+ स्थण्डिले शान्तिकम्+ नयेत्। साज्यभागम्+ स्वशिष्याणाम्+ भागः+ देवाय वह्नये॥70॥ कुर्य्यात्+तु लोकपालादेः समध्वाज्यम्+इदम्+ त्रयम्। नमोऽन्तेन हृदा दद्यात्+तेन+एव+आचमनीयकम्॥71॥ साज्यम्+ मन्त्रशतम्+ हुत्वा दद्यात् पूर्णाम्+ यथाविधि। मण्डलम्+ कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः॥72॥ रुद्रमातृगणादीनाम्+ निर्वृत्यान्तर्बलिम्+ हृदा। शिवमध्ये+अपि+अलब्धाज्ञः+ विधाय+ऐकत्वभावनम्॥73॥ सर्वज्ञतादियुक्तः+अहम्+ समन्तात्+च+उपरि स्थितः। मम+अंशः+ योजनास्थानम्+अधिष्ठाता+अहम्+अध्वरे॥74॥ शिवः+अहम्+इति+अहङ्कारी निष्क्रमेत्+ यागमण्डपात्। न्यस्तपूर्वाग्रसन्दर्भे शस्त्राणुकृतमण्डले॥75॥ प्रणवासनके शिष्यम्+ शुक्लवस्त्रौत्तरीयकम्। स्नातम्+च+उदङ्मुखम्+ मुक्त्यै पूर्ववक्त्रम्+तु भुक्तये॥76॥ ऊर्ध्वम्+ कायम्+ समारोप्य पूर्वास्यम्+ प्रविलोकयेत्। चरणादिशिखाम्+ यावत्+मुक्तौ भुक्तौ विलोमतः॥77॥ चक्षुषा सप्रसादेन शैवम्+ धाम विवृण्वता। अस्त्रोदकेन सम्प्रोक्ष्य मन्त्राम्बुस्नानसिद्धये॥78॥ भस्मस्नानाय विघ्नानाम्+ शान्तये पापभित्तये। सृष्टिसंहारयोगेन ताडयेत्+अस्त्रभस्मना॥79॥ पुनः+अस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तम्। नाभेः+ऊर्ध्वम्+ कुशाग्रेण मार्जनीयास्त्रम्+उच्चरन्॥80॥ त्रिधा+आलभेत तत्+मूलैः+अघमर्षाय नाभ्यधः। द्वैविध्याय च पाशानाम् आलभेत शराणुना॥81॥ तच्छरीरे शिवम्+ साङ्गम्+ सासनम्+ विन्यसेत्+ततः। पुष्पादिपूजितस्य+अस्य नेत्रे नेत्रेण वा हृदा॥82॥ बध्वा मन्त्रितवस्त्रेण सितेन सदशेन च। प्रदक्षिणक्रमात्+एनम्+ प्रवेश्य शिवदक्षिणम्॥83॥ सवस्त्रम्+आसनम्+ दद्यात् यथावर्णम्+ निवेदयेत्। संहारमुद्रया+आत्मानम्+ मूर्त्या तस्य हृदम्बुजे॥84॥ निरुध्य शोधिते काये न्यासम्+ कृत्वा तम्+अर्चयेत्। पूर्व्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके॥85॥ शिवहस्तम्+ प्रदातव्यम्+ रुद्रेशपददायकम्। शिवसेवाग्रहोपायम्+ दत्तहस्तम्+ शिवाणुना॥86॥ शिवे प्रक्षेपयेत् पुष्पम्+अपनीय+अर्च्चकान्तरम्। तत्पात्रस्थानमन्त्राढ्यम्+ शिवदेवगणानुगम्॥87॥ विप्रादीनाम्+ क्रमात्+नाम कुर्य्यात्+वा स्वेच्छया गुरुः। प्रणतिम्+ कुम्भवर्द्धन्योः कारयित्वा+अनलान्तिकम्॥88॥ सदक्षिणासने तद्वत् सौम्यास्यम्+उपवेशयेत्। शिष्यदेहविनिष्क्रान्ताम्+ सुषुम्णाम्+इव चिन्तयेत्॥89॥ निजविग्रहलीनाम्+च दर्भमूलेन मन्त्रितम्। दर्भाग्रम्+ दक्षिणे तस्य विधाय करपल्लवे॥90॥ तन्मूलम्+आत्मजङ्घायाम्+अग्रम्+च+इति शिखिध्वजे। शिष्यस्य हृदयम्+ गत्वा रेचकेन शिवाणुना॥91॥ पूरकेण समागत्य स्वकीयम्+ हृदयान्तरम्। शिवाग्निना पुनः कृत्वा नाडीसन्धानम्+ईदृशम्॥92॥ हृदा तत्सन्निधानार्थम्+जुहुयात्+आहुतित्रयम्। शिवहस्तस्थिरत्वार्थम्+ शतम्+ मूलेन होमयेत्॥93॥ इत्थम्+ समयदीक्षायाम्+ भवेत्+योग्यः+ भवार्च्चने॥94॥ इत्यादि महापुराणे आग्नेये समयदीक्षाकथनम्+ नाम एकाशीतितमः+अध्यायः॥81॥ ------ द्व्यशीतितमः+अध्यायः संस्कारदीक्षाकथनम्। ईश्वरः+ उवाच वक्ष्ये संस्कारदीक्षायाः+ विधानम्+ शृणु षण्मुख। आवाहयेत्+महेशस्य वह्निस्थस्य शिरः+ हृदि॥1॥ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयात्मना। तयोः सन्निधये दद्यात्+तेन+एव+आहुतिपञ्चकम्॥2॥ कुसुमेन+अस्त्रलिप्तेन ताडयेत्+तम्+ हृदा शिशुम्। प्रस्फुरत्तारकाकारम्+ चैतन्यम्+ तत्र भावयेत्॥3॥ प्रविश्य तत्र हुङ्कारम्+उक्तम्+ रेचकयोगतः। संहारिण्या तत्+आकृष्य पूरकेण हृदि न्यसेत्॥4॥ ततः+ वागीश्वरीयौनौ मुद्रया+उद्भवसञ्ज्ञया। हृत्सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत्॥5॥ ओम्+ हाम्+ हाम्+ हाम् आत्मने नमः। जाज्वल्यमाने निर्द्धूमे जुहुयात्+इष्टसिद्धये। अप्रवृद्धे सधूमे तु होमः+ वह्नौ न सिध्यति॥6॥ स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यते+अनलः। विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते॥7॥ इति+एवम्+आदिभिः+चिह्नैः+हुत्वा शिष्यस्य कल्मषम्। पापभक्षणहोमेन दहेत्+वा तम्+ भवात्मना॥8॥ द्विजत्वापादनार्थाय तथा रुद्रांशभावने। आहारबीजसंशुद्धौ गर्भाधानाय संस्थितो॥9॥ सीमन्ते जन्मतः+ नामकरणात् च होमयेत्। शतानि पञ्चमूलेन वौषडादिदशांशतः॥10॥ शिथिलीभूतबन्धस्य शक्तौ+उत्कर्षणम्+ च यत्। आत्मनः रुद्रपुत्रत्वे गर्भाधानम्+ तत्+उच्यते॥11॥ स्वान्तत्र्यात्मगुणव्यक्तिः+इह पुंसवनम्+ मतम्। मायात्मनोः+विवेकेन ज्ञानम्+ सीमन्तवर्द्धनम्॥12॥ शिवादितत्त्वशुद्धेः+तु स्वीकारः+ जननम्+ मतम्। बोधनम् यत्+शिवत्वेन शिवत्वार्हस्य नः+ मतम्॥13॥ संहारमुद्रया+आत्मानम्+ स्फुरद्वह्निकणोपमम्। विदधीत समादाय निजे हृदयपङ्कजे॥14॥ ततः कुम्भकयोगेन मूलमन्त्रम्+उदीरयेत्। कुर्य्यात् समवशीभावम्+ तदा च शिवयोः+हृदि॥15॥ ब्रह्मादिकारणात्यागक्रमात्+रेचकयोगतः। नीत्वा शिवान्तम्+आत्मानम्+आदाय+उद्भवमुद्रया॥16॥ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित्। शिष्यस्य हृदयाम्भोजकर्णिकायाम्+ विनिक्षिपेत्॥17॥ पूजाम्+ शिवस्य वह्नेः+च गुरुः कुर्य्यात्+तदा+उचिताम्। प्रणतिम्+च+आत्मने शिष्यम्+ समयान् श्रावयेत्+तथा॥18॥ देवम्+ न निन्देत्+शास्त्राणि निर्म्माल्यादि न लङ्घयेत्। शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि॥19॥ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम्। यथाशक्ति ददीत+अर्थम्+ समर्थस्य समग्रकान्॥20॥ भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान्। ईशानाद्यैः+हृदाद्यैः+वा परिजप्य यथाक्रमात्॥21॥ स्वाहान्तसंहितामन्त्रैः पात्रेषु+आरोप्य पूर्ववत्। सम्पादितद्रुतम्+ हुत्वा स्थण्डिलेशाय दर्शयेत्॥22॥ रक्षणाय घटाधस्तात्+आरोप्य क्षणमात्रकम्। शिवात्+आज्ञाम्+ समादाय ददीत व्रतिने गुरुः॥23॥ एवम्+ समयदीक्षायाम्+ विशिष्टायाम्+ विशेषतः। वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः॥24॥ इत्यादि महापुराणे आग्नेये समयदीक्षाकथनम्+ नाम द्व्यशीतितमः+अध्यायः॥82॥ ------ त्र्यशीतितमः+अध्यायः निर्वाणदीक्षाकथनम्। ईश्वरः+ उवाच अथ निर्वाणदीक्षायाम्+ कुर्य्यात्+मूलादिदीपनम्। पाशबन्धनशक्त्यर्थम्+ ताडनादिकृतेन वा॥1॥ एकैकया तदाहुत्या प्रत्येकम्+ तत्+त्रयेण वा। बीजगर्भशिखार्द्धम्+तु हूंफडन्तध्रुवादिना॥2॥ ओम्+ ह्रूम्+ ह्रौम्+ हौम्+ ह्रूम्+ फट्+इति मूलमन्त्रस्य दीपनम्। ओम्+ ह्रूम्+ हौम्+ हौम्+ ह्रूम्+ फट्+इति हृदये+ एवम्+ शिरोमुखे॥3॥ प्रत्येकम्+ दीपनम्+ कुर्य्यात् सर्व्वस्मिन् क्रूरकर्म्मणा। शान्तिके पौष्टिके च+अस्य वषडन्तादिना+अणुना॥4॥ वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः। हवनम्+ संवरैः कुर्य्यात् सर्वत्र+अपि+अयनादिषु॥5॥ ततः स्वसव्यभागस्थम्+ मण्डले शुद्धविग्रहम्। शिष्यम्+ सम्पूज्य तत् सूत्रम्+ सुषुम्णा+इति विभावितम्॥6॥ मूलेन तत्+शिखाबन्धम्+ पादाङ्गुष्ठान्तम्+आनयेत्। संहारेण मुमुक्षोः+तु बध्नीयात्+शिष्यकायके॥7॥ पुंसः+तु दक्षिणे भागे वामे नार्य्याः+ नियोजयेत्। शक्तिम्+ च शक्तिमन्त्रेण पूजिताम्+तस्य मस्तके॥8॥ संहारमुद्रया+आदाय सूत्रम्+ तेन+एव योजयेत्। नाडीम्+तु+आदाय मूलेन सूत्रेन्यस्य हृदा+अर्च्चयेत्॥9॥ अवगुण्ठ्य तु रुद्रणे हृदयेन+आहुतित्रयम्। प्रदद्यात्+सन्निधानार्थम्+ शक्तौ+अपि+एवम्+एव हि॥10॥ ओम्+ हाम्+ वर्णाध्वने नमः+ हम्+ भवनाध्वने नमः। ओम्+ हाम्+ कलाध्वने नमः शोध्य+अध्वानम्+ हि सूत्रके॥11॥ न्यस्य+अस्त्रवारिणा शिष्यम्+ प्रोक्ष्य+अस्त्रमन्त्रितेन च। पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च॥12॥ गुरुः+च तत्र हूङ्कारयुक्तम्+ रेचकयोगतः। चैतन्यम्+ हंसबीजस्थम्+ विश्लिष्येत्+आयुधात्मना॥13॥ ओम्+ हौम्+ हूम्+ फट्। आच्छिद्य शक्तिसूत्रेण हाम्+ हम्+ स्वाहा+इति च+अणुना। संहारमुद्रया सूत्रे नाडीभूते नियोजयेत्॥14॥ ओम्+ हाम्+ हम्+ हाम् आत्मने नमः। व्यापकम्+ भावयेत्+एनम्+ तनुत्रेण+अवगुण्ठयेत्। आहुतित्रितयम्+ दद्यात् हृदा सन्निधिहेतवे॥15॥ विद्यादेहम्+च विन्यस्य शान्त्यतीतावलोकनम्। तस्याम्+इतरतत्त्वाद्यम्+ मन्त्रभूतम्+ विचिन्तयेत्॥16॥ ओम्+ हाम्+ हौम्+ शान्त्यतीतकलापाशाय नमः+ इति+अनेन+अवलोकयेत्। द्वे तत्त्वे मन्त्रम्+अपि+एकम्+ पदम्+ वर्णाः+च षोडश। तथा+अष्टौ भुवनानि+अस्याम्+ बीजनाडीकथद्वयम्॥17॥ विषयम्+च गुणम्+च+एकम्+ कारणम्+ च सदा शिवम्। सितायाम्+ शान्त्यतीतायाम्+अन्तर्भाव्य प्रपीडयेत्॥18॥ संहारमुद्रया+आदाय विदध्यात् सूत्रमस्तके। पूजयेत्+आहुतीः+तिस्रः+ दद्यात् सन्निधिहेतवे॥19॥ तत्त्वे द्वे अक्षरे द्वे च बीजनाडीकथद्वयम्। गुणौ मन्त्रौ तथा+अब्जस्थम्+एकम्+ कारणम्+ईश्वरम्॥20॥ पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च। एकम्+च विषयम्+ शान्तौ कृष्णायाम्+अच्युतम्+ स्मरेत्॥21॥ ताडयित्वा समादाय मुखसूत्रे नियोजयेत्। जुहुयात्+निजबीजेन सान्निध्याय+आहुतित्रयम्॥22॥ विद्यायाम्+ सप्त तत्त्वानि पादानाम्+एकविंशतिम्। षड् वर्णान् सञ्चरम्+ च+एकम्+ लोकानाम्+ पञ्चविंशतिम्॥23॥ गुणानाम्+त्रयम्+एकम्+च विषयम्+ रुद्रकारणम्। अन्तर्भाव्यातिरिक्तायाम्+ बीजनाडीकथद्वयम्॥24॥ अस्त्रम्+आदाय दध्यात्+च परम्+ द्व्यधिकविंशतिम्। लोकानाम्+च कलानाम्+च षष्टिम्+ गुणचतुष्टयम्॥25॥ मन्त्राणम्+ त्रयम्+एकम्+च विषयम्+ कारणम्+ हरिम्। अन्तर्भाव्य प्रतिष्ठायाम्+ शुक्लायाम्+ताडनादिकम्॥26॥ विधाय नाभिसूत्रस्थाम्+ सन्निधाय+आहुतीः+यजेत्। ह्रीम्+ भुवनानाम्+ शतम्+ साग्रम्+ पदानाम्+अष्टविंशतिम्॥27॥ बीजनाडीसमीराणाम्+ द्वयोः+इन्द्रिययोः+अपि। वर्णम्+तत्त्वम्+च विषयम्+एकैकम्+ गुणपञ्चकम्॥28॥ हेतुम्+ ब्रह्माण्डमन्त्रस्थम्+ शम्बराणम्+ चतुष्टयम्। निवृत्तौ पीतवर्णायाम्+अन्तर्भाव्य प्रताडयेत्॥29॥ आदौ यत्+तत्त्वभागान्ते सूत्रे विन्यस्य पूजयेत्। जुहुयात्+आहुतीः+तिस्रः सन्निधानाय पावके॥30॥ इति+आदाय कलासूत्रे योजयेत्+शिष्यविग्रहात्। सबीजायाम्+तु दीक्षायाम्+ समयाचारयागतः॥31॥ देहारम्भकरक्षार्थम्+ मन्त्रसिद्धिफलात्+अपि। इष्टापूर्त्तादिधर्म्मार्थम्+ व्यतिरिक्तम्+ प्रबन्धकम्॥32॥ चैतन्यबोधकम्+ सूक्ष्मम्+ कलानाम्+अन्तरे स्मरेत्। अमुना+एव क्रमेण+अथ कुर्य्यात्+तर्पणदीपने॥33॥ आहुतिभिः स्वमन्त्रेण तिसृभि+तिसृभिः+तथा। ओम्+ हौम्+ शान्त्यतीतकलापाशाय स्वाहा+इत्यादितर्पणम्। ओम्+ हाम्+ हम्+ हाम्+ शान्त्यतीतकलापाशाय हूम्+फट्+इत्यादिदीपनम्। तत् सूत्रम्+ व्याप्तिबोधाय कलास्थानेषु पञ्चसु॥34॥ सङ्गृह्य कुङ्कुमाज्येन तत्र साङ्गम्+ शिवम्+ यजेत्। हूम्फडन्तैः कलामन्त्रैः+भित्त्वा पाशान्+अनुक्रमात्॥35॥ नमः+अन्तैः+च प्रविश्यान्तः कुर्य्यात्+ ग्रहणबन्धने। ओम्+ हूम्+ हाम्+ हौम्+ हाम्+ हूम्+ फट् शान्त्यतीतकलाम्+ गृह्णामि। बध्नामि च+इत्यादिमन्त्रैः कलानाम्+ ग्रहणबन्धनादिप्रयोगः। पाशादीनाम्+च स्वीकारः+ ग्रहणम्+ बन्धनम्+ पुनः॥36॥ पुरुषम्+ प्रति निःशेषव्यापारप्रतिपत्तये। उपवेश्य+अथ तत् सूत्रम्+ शिष्यस्कन्धे निवेशयेत्॥37॥ विस्तृताघप्रमोषाय शतम्+ मूलेन होमयेत्। शरावसम्पुटे पुंसः स्त्रियाः+च प्रणितोदरे॥38॥ हृदस्त्रसम्पुटम्+ सूत्रम्+ विधाय+अभ्यर्च्चयेत्+हृदा। सूत्रम्+ शिवेन साङ्गेन कृत्वा सम्पातशोधितम्॥39॥ निदध्यात् कलशस्य+अधः+ रक्षाम्+ विज्ञापयेत्+इति। शिष्यम्+ पुष्पम्+ करे दत्त्वा सम्पूज्य कलशादिकम्॥40॥ प्रणमय्य बहिः+यायात्+ यागमन्दिरमध्यतः। मण्डलत्रितयम्+ कृत्वा मुमुक्षून्+उत्तराननान्॥41॥ भुक्तये पूर्व्ववक्त्रान्+च शिष्यान्+तत्र निवेशयेत्। प्रथमे पञ्चगव्यस्य प्राशयेत्+चुल्लकत्रयम्॥42॥ पाणिना कुशयुक्तेन अर्च्चितानन्तरान्तरम्। चरुम्+ततः+तृतीये तु ग्रासत्रितयसम्मितम्॥43॥ अष्टग्रासप्रमाणम्+ वा दर्शनस्पर्शवर्जितम्। पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके॥44॥ हृदा सम्भोजनम्+ दत्त्वा पूतैः+आचामयेत्+जलैः। दन्तकाष्ठम्+ हृदा कृत्वा प्रक्षिपेत्+शोभने शुभम्॥45॥ न्यूनादिदोषमोषाय मूलेन+अष्टोत्तरम्+ शतम्। विधाय स्थण्डिलेशाय सर्व्वकर्म्मसमर्पणम्॥46॥ पूजाविसर्जनम्+च+अस्य चण्डेशस्य च पूजनम्। निर्म्माल्यम्+अपनीय+अथ शेषम्+अग्नौ यजेत्+चरोः॥47॥ कलशम्+ लोकपालान्+च पूजयित्वा विसृज्य च। विसृजेत्+गणम्+अग्निम्+च रक्षितम्+ यदि बाह्यतः॥48॥ बाह्यतः+ लोकपालानाम्+ दत्त्वा सङ्क्षेपतः+ बलिम्। भस्मना शुद्धतोयैः+वा स्नात्वा यागालयम्+ विशेत्॥49॥ गृहस्थान् दर्भशय्यायाम्+ पूर्वशीर्षान् सुरक्षितान्। हृदा सद्भस्मशय्यायाम्+ यतीन् दक्षिणमस्तकान्॥50॥ शिखाबद्धशिखान्+अस्त्रसप्तमाणवकान्वितान्। विज्ञाय स्नापयेत्+शिष्यान्+ततः+ यायात् पुनः+बहिः॥51॥ ओम्+ हिलि हिलि त्रिशूलपाणये स्वाहा। पञ्चगव्यम्+चरुम्+ प्राश्य गृहीत्वा दन्तधावनम्। समाचम्य शिवम्+ ध्यात्वा शय्याम्+आस्थाय पावनीम्॥52॥ दीक्षागतम्+क्रियाकाण्डम्+ संस्मरन् संविशेत्+ गुरुः। इति सङ्क्षेपतः प्रोक्तः+ विधिः+दीक्षाधिवासने॥53॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायाम्+अधिवासनम्+ नाम त्र्यशीतितमः+अध्यायः॥83॥ ------ चतुरशीतितमः+अध्यायः निर्वाणदीक्षाविधानम्। ईश्वरः+ उवाच अथ प्रातः समुत्थाय कृतस्नानादिकः+ गुरुः। दध्यार्द्रमांसमद्यादेः प्रशस्ता+अभ्यवहारिता॥1॥ गजाश्वारोहणम्+ स्वप्ने शुभम्+ शुक्लांशुकादिकम्। तैलाभ्यङ्गादिकम्+ हीनम्+ होमः+ घोरेण शान्तये॥2॥ नित्यकर्म्मद्वयम्+ कृत्वा प्रविश्य मखमण्डपम्। स्वाचान्तः+ नित्यवत् कर्म्म कुर्यात्+नैमित्तिके विधौ॥3॥ ततः संशोध्य च+आत्मानम्+ शिवहस्तम्+ तथा+आत्मनि। विन्यस्य कुम्भगम्+ प्रार्च्च्य इन्द्रादीनाम्+अनुक्रमात्॥4॥ मण्डले स्थण्डिले वा+अपि प्रकुर्वीत शिवार्च्चनम्। तर्पणम्+ पूजनम्+ वह्नेः पूर्णान्तम्+ मन्त्रतर्पणम्॥5॥ दुःस्वप्नदोषमोषाय शस्त्रेण+अष्टाधिकम्+ शतम्। हुत्वा हूम्+ सम्पुटेन+एव विदध्यात् मन्त्रदीपनम्॥6॥ अन्तः+बलिविधानम्+च मध्ये स्थण्डिलकुम्भयोः। कृत्वा शिष्यप्रवेशाय लब्धानुज्ञः+ बहिः+व्रजेत्॥7॥ कुर्य्यात्+समयवत्+तत्र मण्डलारोपणादिकम्। सम्पातहोमम्+ तत्+नाडीरूपदर्भकरानुगम्॥8॥ तत्सन्निधानाय तिस्रः+ हुत्वा मूलाणुना+आहुतीः। कुम्भस्थम्+ शिवम्+अभ्यर्च्च्य पाशसूत्रम्+उपाहरेत्॥9॥ स्वदक्षिणोर्ध्वकायस्य शिष्यस्य+अभ्यर्च्चितस्य च। तच्छिखायाम्+ निबध्नीयात् पादाङ्गुष्ठावलम्बितम्॥10॥ तम्+ निवेश्य निवृत्तेः+तु व्याप्तिम्+आलोक्य चेतसा। ज्ञेयानि भुवनानि+अस्याम्+ शतम्+अष्टाधिकम्+ ततः॥11॥ कपालः+अजः+च बुद्धः+च वज्रदेहः प्रमर्द्दनः। विभूतिः+अव्ययः शास्ता पिनाकी त्रिदशाधिपः॥12॥ अग्निः+ रुद्रः+ हुताशी च पिङ्गलम्+ खादकः+ हरः। ज्वलनः+ दहनः+ बभ्रुः+भस्मान्तकक्षपान्तकौ॥13॥ याम्यमृत्युहरः+ धाता विधाता कार्य्यरञ्जकः। कालः+ धर्म्मः+अपि+अधर्मः+च संयोक्ता च वियोगकः॥14॥ नैर्ऋतः+ मारणः+ हन्ता क्रूरदृष्टिः+भयानकः। उर्ध्वांशकः+ विरूपाक्षः+ धूम्रलोहितदंष्ट्रवान्॥15॥ बलः+च+अतिबलः+च+एव पाशहस्तः+ महाबलः। श्वेतः+च जयभद्रः+च दीर्घबाहुः+जलान्तक॥16॥ वडवास्यः+च भीमः+च दश+एते वारुणाः स्मृताः। शीघ्रः+ लघुः+वायुवेगः सूक्ष्मः+तीक्ष्णः क्षपान्तकः॥17॥ पञ्चान्तकः पञ्चशिखः कपर्द्दी मेघवाहनः। जटामुकुटधारी च नानारत्नधरः+तथा॥18॥ निधीशः+ रूपवान् धन्यः+ सौम्यदेहः प्रसादकृत्। प्रकाशः+अपि+अथ लक्ष्मीवान् कामरूपः+ दशोत्तरे॥19॥ विद्याधरः+ ज्ञानधरः सर्वज्ञः+ वेदपारगः। मातृवृत्तः+च पिङ्गाक्षः+ भूतपालः+ बलिप्रियः॥20॥ सर्वविद्याविधाता च सूखदुःखहराः+ दश। अनन्तः पालकः+ धीरः पातालाधिपतिः+तथा॥21॥ वृषः+ वृषधरः+ वीर्य्यः+ ग्रसनः सर्वतोमुखः। लोहितः+च+एव विज्ञेयाः+ दश रुद्राः फणिस्थिताः॥22॥ शम्भुः+विभुः+गणाध्यक्षः+त्रयक्षः+त्रिदशवन्दितः। संहारः+च विहारः+च लाभः+ लिप्सुः+विचक्षणः॥23॥ अत्ता कुहककालाग्निरुद्रः+ हाटकः+ एव च। कुष्माण्डः+च+एव सत्यः+च ब्रह्मा विष्णुः+च सप्तमः॥24॥ रुद्रः+च+अष्टौ+इमे रुद्राः कटाहाभ्यन्तरे स्थिताः। एतेषाम्+एव नामानि भुवनानाम्+अपि स्मरेत्॥25॥ भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः। सर्वसान्निध्यकृत्+ ब्रह्मविष्णुरुद्रशरार्च्चितः॥26॥ संस्तुत पूर्वस्थित ओम्+ साक्षिन् ओम्+ रुद्रान्तक ओम्+ पतङ्ग ओम्+ शब्द ओम्+ सूक्ष्म ओम्+ शिव सर्वसर्व्वद सर्व्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओम्+ नमः शिवाय ओम्+ नमः+ नमः। अष्टाविंशति पादानि व्योमव्यापि मनो गुह। सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टकः+ मतः॥27॥ बीजाकारः+ मकारः+च नाड्यौ+इडापिङ्गलाह्वये। प्राणापानौ+उभौ वायू घ्राणोपस्थौ तथा+इन्द्रिये॥28॥ गन्धः+तु विषयः प्रोक्तः+ गन्धादिगुणपञ्चके। पार्थिवम्+ मण्डलम्+ पीतम्+ वज्राङ्कम्+ चतुरस्रकम्॥29॥ विस्तारः+ योजनानाम्+तु कोटिरस्य शताहता। अत्र+एव+अन्तर्गता ज्ञेया योनयः+अपि चतुर्द्दश॥30॥ प्रथमाः+ सर्वदेवानाम्+ मन्वाद्याः+ देवयोनयः। मृगपक्षी च पशवः+चतुर्द्धा तु सरीसृपाः॥31॥ स्थावरम्+ पञ्चमम्+ सर्वम्+ योनिः षष्ठी अमानुषी। पैशाचम्+ राक्षसम्+ याक्षम्+ गान्धर्व्वम्+ च+ऐन्द्रम्+एव च॥32॥ सौम्यम्+ प्राणेश्वरम्+ ब्राह्मम्+अष्टमम्+ परिकीर्त्तितम्। अष्टानाम्+ पार्थिवम्+तत्त्वम्+अधिकारास्पदम्+ मतम्॥33॥ लयः+तु प्रकृतौ बुद्धौ भोगः+ ब्रह्मा च कारणम्। ततः+ जाग्रदवस्थानैः समस्तैः+भुवनादिभिः॥34॥ निवृत्तिम्+ गमिताम्+ ध्यात्वा स्वमन्त्रेण नियोज्य च। ओम्+ हाम्+ ह्रूम्+ हाम्+ निवृत्तिकलापाशाय हूम्+ फट् तत् ओम्+ हाम्+ हाम्+ निवृत्तिकलापाशाय स्वाहा+इति+अनेन+अङ्कुशमुद्रया पूरकेण+आकृष्य ओम्+ ह्रूम्+ ह्राम्+ ह्रूम्+ निवृत्तिकलापाशाय हूम्+ फट्+इति+अनेन संहारमुद्रया कुम्भकेन+अधःस्थानात्+आदाय ओम् ओम्+ ह्रम्+ हाम्+ निवृत्तिकलापाशाय नमः+ इति+अनेन+उद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओम्+ हाम्+ निवृत्तिकलापाशाय नमः+ इति+अनेन+अर्घ्यम्+ दत्त्वा सम्पूज्य विमुखेन+एव स्वाहान्तेन+एव सन्निधानाय+आहुतित्रयम्+ सन्तर्पणाहुतित्रयम्+ च दत्त्वा ओम्+ हाम्+ ब्रह्मणः+ नमः+ इति ब्रह्माणम्+आवाह्य सम्पूज्य च स्वाहान्ते सन्तर्प्य। ब्रह्मन् तव+अधिकारे+अस्मिन् मुमुक्षुम्+ दीक्षयामि+अहम्॥35॥ भाव्यम्+ त्वया+अनुकूलेन विधिम्+ विज्ञापयेत्+इति। आवाहयेत्+ततः+ देवीम्+ रक्षाम्+ वागीश्वरीम्+ हृदा॥36॥ इच्छाज्ञानक्रियारूपाम्+ षड्विधाम्+ हि+एककारणम्। पूजयेत्+तर्पयेत्+देवीम्+ प्रकारेण+अमुना ततः॥37। वागीश्वरीम्+ विनिःशेषयोनिविक्षोभकारणम्। हृत्सम्पुटार्थबीजादि हूम्+ फडन्तशराणुना॥38॥ ताडयेत्+हृदये तस्य प्रविशेत्+सः+ विधानवित्। ततः शिष्यस्य चैतन्यम्+ हृदि वह्निकणोपमम्॥39॥ निवृत्तिस्थम्+ युतम्+ पाशैः+ज्येष्ठया विभजेत्+यथा। ओम्+ हाम्+ हूम्+ हः हूम्+ फट्। ओम्+ हम्+ स्वाहा+इति+अनेन+अथ पूरकेण+अङ्कुशमुद्रया॥40॥ तत्+आकृष्य स्वमन्त्रेण गृहीत्वा+आत्मनि योजयेत्। ओम्+ हाम्+ ह्रूम्+ हाम् आत्मने नमः। पित्रोः+विभाव्य संयोगम्+ चैतन्यम्+ रेचकेन तत्॥41॥ ब्रह्मादिकारणत्यागक्रमात्+नीत्वा शिवास्पदम्। गर्भाधानार्थम्+आदाय युगपत् सर्वयोनिषु॥42॥ क्षिपेत्+वागीश्वरीयोनौ वामया+उद्भवमुद्रया। ओम्+ हाम्+ हाम्+ हाम्+ आत्मने नमः। पूजयेत्+अपि+अनेन+एव तर्पयेत्+अपि पञ्चधा॥43॥ अन्ययोनिषु सर्व्वासु देहशुद्धिम्+ हृदा चरेत्। न+अत्र पुंसवनम्+ स्त्र्यादिशरीरस्य+अपि सम्भवात्॥44॥ सीमन्तोन्नयनम्+ वा+अपि दैवान्यङ्गानि देहवत्। शिरसा जन्म कुर्व्वीत जुगुप्सन् सर्व्वदेहिनाम्॥45॥ तथा+एव भावयेत्+एषाम्+अधिकारम्+ शिवाणुना। भोगम्+ कवचमन्त्रेण शस्त्रेण विषयात्मना॥46॥ मोहरूपम्+अभेदम्+च लयसञ्ज्ञम्+ विभावयेत्। शिवेन स्रोतसाम्+ शुद्धिम्+ हृदा तत्त्वविशोधनम्॥47॥ पञ्च पञ्चाहुतीः कुर्य्यात् गर्भाधानादिषु क्रमात्। मायया मलकर्मादिपाशबन्धनिवृत्तये॥48॥ निष्कृत्य+एव हृदा पश्चात्+ यजेत शतम्+आहुतीः। मलशक्तिनिरोधेन पाशानाम्+च वियोजनम्॥49॥ स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीः+यजेत्। मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया॥50॥ कर्त्तर्य्या छेदनम्+ कुर्य्यात् कल्पशस्त्रेण तत्+यथा। ओम्+ हूम्+ निवृत्तिकलापाशाय हूम्+ फट्। बन्धकत्वम्+च निर्वर्त्य हस्ताभ्याम्+च शराणुना॥51॥ विसृज्य वर्त्तुलीकृत्य घृतपूर्णे स्रुवे धरेत्। दहेत्+अनुकलास्त्रेण केवलास्त्रेण भस्मसात्॥52॥ कुर्यात् पञ्चाहुतीः+दत्त्वा पाशाङ्कुशनिवृत्तये। ओम्+ हः अस्त्राय हूम्+ फट्। प्रायश्चित्तम्+ ततः कुर्यात्+अस्त्राहुतिभिः+अष्टभिः॥53॥ अथ+आवाह्य विधातारम्+ पूजयेत्+तर्पयेत्+तथा। ततः+ ओम्+ हाम्+ शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहा+इति+आहुतित्रयेण+अधिकारम्+अस्य समर्पयेत्। दग्धनिःशेषपापस्य बह्मन्+अस्य पशोः+त्वया॥54॥ बन्धाय न पुनः स्थेयम्+ शिवाज्ञाम्+ श्रावयेत्+इति। ततः+ विसृज्य धातारम्+ नाड्या दक्षिणया शनैः॥55॥ संहारमुद्रया+आत्मानम्+ कुम्भकेन निजात्मना। राहुयुक्त+एकदेशेन चन्द्रबिम्बेन सन्निभम्॥56॥ आदाय योजयेत् सूत्रे रेचकेन+उद्भवाख्यया। पूजयित्वा+अर्घ्यपात्रस्थतोयबिन्दुसुधोपमम्॥57॥ आप्यायनाय शिष्यस्य गुरुः शिरसि निन्यसेत्। विसृज्थ पितरौ दद्यात्+वौषडन्तशिवाणुना। पूरणाय विधिः पूर्णः+ निवृत्तिः+इति शोधिता॥58॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायाम्+ निवृत्तिकलाशोधनम्+ नाम चतुरशीतितमः+अध्यायः॥84॥ ------ पञ्चाशीतितमः+अध्यायः प्रतिष्ठाकलाशोधनोक्तिः। ईश्वरः+ उवाच तत्त्वयोः+अथ सन्धानम्+ कुर्य्यात्+शुद्धविशुद्धयोः। ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना॥1॥ ओम्+ हाम्+ ह्रूम्+ हाम्+ अप्तेजोवायुराकाशम्+ तन्मात्रेन्द्रियबुद्धयः। गुणत्रयम्+अहङ्कारः+चतुर्विंशः पुमान्+इति॥2॥ प्रतिष्ठायाम्+ निविष्टानि तत्त्वानि+एतानि भावयेत्। पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च॥3॥ पञ्चाशदधिका षष्टिः+भुवनैः+तुल्यसञ्ज्ञिताः। तावन्तः+ एव रुद्राः+च विज्ञेयाः+तत्र तत्+यथा॥4॥ अमरेशः प्रभावः+च नैमिषः पुष्करः+अपि च। तथा पादिः+च दण्डिः+च भावभूतिः+अथ+अष्टमः॥5॥ नकुलीशः+ हरिश्चन्द्रः श्रीशैलः+ दशमः स्मृतः। अन्वीशः+अस्नातिकेशः+च महाकालः+अथ मध्यमः॥6॥ केदारः+ भैरवः+च+एव द्वितीयाष्टकम्+ईरितम्। ततः+ गयाकुरुक्षेत्रखलानादिकनादिके॥7॥ विमलः+च+अट्टहासः+च महेन्द्रः+ भीमः+ एव च। वस्वापदम्+ रुद्रकोटिः+अवियुक्तः+ महाबलः॥8॥ गोकर्णः+ भद्रकर्णः+च स्वर्णाक्षः स्थाणुः+एव च। अजेशः+च+एव सर्वज्ञः+ भास्वरः सूदनान्तरः॥9॥ सुबाहुः+मत्तरूपी च विशालः+ जटिलः+तथा। रौद्रः+अथ पिङ्गलाक्षः+च कालदंष्ट्री भवेत्+ततः॥10॥ विदुरः+च+एव घोरः+च प्राजापत्यः+ हुताशनः। कामरूपी तथा कालः कर्णः+अपि+अथ भयानकः॥11॥ मतङ्गः पिङ्गलः+च+एव हरः+ वै धातृसञ्ज्ञकः। शङ्कुकर्णः+ विधानः+च श्रीकण्ठः+चन्द्रशेखरः॥12॥ सह+एतेन च पर्य्यन्ताः कथ्यन्ते+अथ पदानि+अपि। व्यापिन् ओम् अरूप ओम्+ प्रमथ ओम्+ तेजः ओम्+ ज्योतिः ओम्+ पुरुष ओम् अग्ने ओम् अधूम ओम् अभस्म ओम् अनादि ओम्+ नाना ओम्+ धूधू ओम्+ भूः ओम्+ भुवः ओम्+ स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वसर्व+इति द्वात्रिंशत् पदानि। बीजभावे त्रयः+ मन्त्राः+ वामदेवः शिवः शिखा॥13॥ गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा। समानोदाननामानौ रसनापायुः+इन्द्रिये॥14॥ रसः+तु विषयः+ रूपशब्दस्पर्शरसाः+ गुणाः। मण्डलम्+ वर्त्तुलम्+ तत्+च पुण्डरीकाङ्कितम्+ सितम्॥15॥ स्वप्नावस्थाप्रतिष्ठायाम्+ कारणम्+ गरुडध्वजम्। प्रतिष्ठान्तकृतम्+ सर्वम्+ सञ्चिन्त्य भुवनादिकम्॥16॥ सूत्रम्+ देहे स्वमन्त्रेण प्रविश्य+एनाम्+ वियोजयेत्। ओम्+ हाम्+ खीम्+ हाम्+ प्रतिष्ठाकलापाशाय ओम्+ फट् स्वाहान्तेन+अनेन+एव पूरकेण+अङ्कुशमुद्रया समाकर्षेत् ततः ओम्+ हाम्+ ह्रूम्+ ह्राम्+ ह्रूम्+ प्रतिष्ठा कलापाशाय ह्रूम्+ फट्+इति+अनेन संहारमुद्रया कुम्भकेन हृदयात्+अधः+ नाडीसूत्रात्+आदाय ओम्+ हाम्+ ह्रूम्+ ह्राम्+ हाम्+ प्रतिष्ठाकलापाशाय नमः+ इति+अनेन+उद्भवमुद्रया रेचकेन कुम्भे समारोपयेत् ओम्+ हाम्+ ह्रीम्+ प्रतिष्ठाकलापाशाय नमः+ इति+अनेन+अर्च्चयित्वा सम्पूज्य स्वाहान्तेन+आहुतीनाम्+ त्रयेण सन्निधाय ततः ओम्+ हाम्+ विष्णवे नमः+ इति विष्णुम्+आवाह्य सम्पूज्य सन्तर्प्य। विष्णो तव+अधिकारे+अस्मिन् मुमुक्षुम्+ दीक्षयामि+अहम्॥17॥ भाव्यम्+ त्वया+अनुकूलेन विष्णुम्+ विज्ञापयेत्+इति। ततः+ वागीश्वरीम्+ देवीम्+ वागीशम्+अपि पूर्ववत्॥18॥ आवाह्य+अभ्यर्च्य सन्तर्प्य शिष्यम्+ वक्षसि ताडयेत्। ओम्+ हाम्+ हाम्+ हम्+ फट्। प्रविशेत्+अपि+अनेन+एव चैतन्यम्+ विभजेत्+ततः॥19॥ शस्त्रेण पाशसंयुक्तम्+ ज्येष्ठया+अङ्कुशमुद्रया। ओम्+ हाम्+ हम्+ होम्+ ह्रूम्+ फट्। स्वाहान्तेन हृत्+आकृष्य तेन+एव पुटितात्मना॥20॥ गृहीत्वा तम्+ नमोन्तेन निजात्मनि नियोजयेत्। ओम्+ हाम्+ हम्+ होम्+ आत्मने नमः। पूर्ववत् पितृसंयोगम्+ भावयित्वा+उद्भवाख्यया॥21॥ वामया तत्+अनेन+एव देवीगर्भे विनिक्षिपेत्। ओम्+ हाम्+ हम्+ हाम् आत्मने नमः। देहोत्पत्तौ हृदा हि+एवम्+ शिरसा जन्मना तथा॥22॥ शिखया वा+अधिकाराय भोगाय कवचाणुना। तत्त्वशुद्धौ हृदा हि+एवम्+ गर्भाधानाय पूर्ववत्॥23॥ शिरसा पाशशैथिल्ये निष्कृत्य+एवम्+ शतम्+ जपेत्। एवम्+ पाशवियोगे+अपि ततः शस्त्रात्मजप्तया॥24॥ छिन्द्यात्+अस्त्रेण कर्त्तर्य्या कलाबीजवता यथा। ओम्+ ह्रीम्+ प्रतिष्ठाकलापाशाय हः फट्। विसृज्य वर्त्तुलीकृत्य पाशम्+अस्त्रेण पूर्ववत्॥25॥ घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेण+एव होमयेत्। अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये॥26॥ प्रायश्चित्तनिषेधार्थम्+ दद्यात्+अष्टाहुतीः+ततः। ओम्+ हः अस्त्राय ह्रूम्+ फट्। हृदा+अवाह्य हृषीकेशम्+ कृत्वा पूजनतर्पणे॥27॥ पूर्व्वेक्तविधिना कुर्य्यात्+अधिकारसमर्पणम्। ओम्+ हाम्+ रसशुल्कम्+ गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोः+अस्य हरे त्वया॥28॥ न स्थेयम्+ बन्धकत्वेन शिवाज्ञाम्+ श्रावयेत्+इति। ततः+ विसृज्य गोविन्दम्+ विद्यात्मानम्+ नियोज्य च॥29॥ बाहुमुक्तार्द्धदृश्येन चन्द्रबिम्बेन सन्निभम्। संहारमुद्रया स्वस्थम्+ विधाय+उद्भवमुद्रया॥30॥ सूत्रे संयोज्य विन्यस्य तोयबिन्दुम्+ यथा पुरा। विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः॥31॥ दद्यात् पूर्णाम्+ विधानेन प्रतिष्ठा+अपि विशोधिता॥31॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायाम्+ प्रतिष्ठाकलाशोधनम्+ नाम पञ्चाशीतितमः+अध्यायः॥85॥ ----- षडशीतितमः+अध्यायः विद्याविशोधनविधानम्। ईश्वरः+ उवाच सन्धानम्+अथ विद्यायाः प्राचीनकलया सह। कुर्वीत पूर्ववत् कृत्वा तत्त्वम्+ वर्णय तत्+यथा॥1॥ ओम्+ होम्+ क्षीम्+इति सन्धानम्। रागः+च शुद्धविद्या च नियतिः कलया सह। कालः+ माया तथा+अविद्या तत्त्वानाम्+इति सप्तकम्॥2॥ रलवाः शषसाः वर्णाः षड् विद्यायाम्+ प्रकीर्त्तिताः। पदानि प्रणवादीनि एकविंशतिसङ्ख्यया॥3॥ ओम्+ नमः शिवाय सर्वप्रभवे हम्+ शिवाय ईशानमूर्द्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओम्+ नमः+ नमः+ गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओम्+ व्योम। ओम्+ रूद्राणाम्+ भुवनानाम्+च स्वरूपम्+अथ कथ्यते। प्रथमः+ वामदेवः स्यात्+ततः सर्वभवोद्भवः॥4॥ वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः। वटुः+ प्रशान्तनामा च परमाक्षरसञ्ज्ञकः॥5॥ शिवः+च सशिवः+ बभ्रुः+अक्षयः शम्भुः+एव च। अदृष्टरूपनामानौ तथा+अन्यः+ रूपवर्द्धनः॥6॥ मनोन्मनः+ महावीर्य्यः+चित्राड्गः+तदनन्तरम्। कल्याणः+ इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया॥7॥ मन्त्रः+ घोरामरौ बीजे नाड्यौ द्वे तत्र ते यथा। पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ॥8॥ विषयः+ रूपम्+एव+एकम्+इन्द्रिये पादचक्षुषी। शब्दः स्पर्शः+च रूपम्+च त्रयः+ एते गुणाः स्मृताः॥9॥ अवस्था+अत्र सुषुप्तिः+च रुद्रः+ देवः+तु कारणम्। विद्यामध्यगतम्+ सर्वम्+ भावयेत्+भवनादिकम्॥10॥ ताडनम्+ छेदनम्+ तत्र प्रवेशम्+च+अपि योजनम्। आकृष्य ग्रहणम्+ कुर्यात्+विद्यया हृत्प्रदेशतः॥11॥ आत्मनि+आरोप्य सङ्गृह्य कलाम्+ कुण्डे निवेशयेत्। रुद्रम्+ कारणम्+आवाह्य विज्ञाप्य च शिशुम्+ प्रति॥12॥ पित्रोः+आवाहनम्+ कृत्वा हृदये ताडयेत्+शिशुम्। प्रविश्य पूर्वमन्त्रेण तदा+आत्मनि नियोजयेत्॥13॥ आकृष्य+आदाय पूर्वोक्तविधिना+अत्मनि योजयेत्। वामया योजयेत्+ योनौ गृहीत्वा द्वादशान्ततः॥14॥ कुर्व्वीत देहसम्पत्तिम्+ जन्माधिकारम्+एव च। भोगम्+ लयम्+तथा स्रोतःशुद्धितत्त्वविशोधनम्॥15॥ निःशेषमलकर्म्मादिपाशबन्धनिवृत्तये। निष्कृत्य+एव विधानेन यजेत शतम्+आहुतीः॥16॥ अस्त्रेण पाशशैथिल्यम्+ मलशक्तितिरोहिताम्। छेदनम्+ मर्द्दनम्+ तेषाम्+ वर्त्तुलीकरणम्+ तथा॥17॥ दाहम्+ तत्+अक्षराभावम्+ प्रायश्चित्तम्+अथ+उदितम्। रुद्राणि+आवाहनम्+ पूजा रूपगन्धसमर्पणम्॥18॥ ओम्+ ह्रीम्+ रूपगन्धौ शुल्कम्+ रुद्र गृहण स्वाहा। संश्राव्य शाम्भवीम्+आज्ञाम्+ रुद्रम्+ विसृज्य कारणम्। विधायात्मनि चैतन्यम्+ पाशसूत्रे निवेशयेत्॥19॥ बिन्दुम्+ शिरसि विन्यस्य विसृजेत् पितरौ ततः। दद्यात् पूर्णाम्+ विधानेन समस्तविधिपूरणीम्॥20॥ पूर्वोक्तविधिना कार्य्यम्+ विद्यायाम्+ ताडनादिकम्। स्वबीजम्+तु विशेषः स्यात्+इति विद्या विशोधिता॥21॥ इत्यादि महापुराणे आग्नेये निर्व्वाणदिक्षायाम्+ विद्याशोधनम्+ नाम षडशीतितमः+अध्यायः॥86॥ ----- सप्ताशीतितमः+अध्यायः शान्तिशोधनकथनम्। ईश्वरः+ उवाच सन्दध्यात्+अधुना विद्याम्+ शान्त्या सार्द्धम्+ यथाविधि। शान्तौ तत्त्वद्वयम्+ लीनम्+ भावेश्वरसदाशिवौ॥1॥ हकारः+च क्षकारः+च द्वौ वर्णौ परिकीर्त्तितौ। रुद्राः समाननामानः+ भुवनैः सह तत्+यथा॥2॥ प्रभवः समयः क्षुद्रः+ विमलः शिवः+ इति+अपि। घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ॥3॥ त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः। सूक्ष्माम्बुजेश्वरः+च+इति रुद्राः शान्तौ प्रतिष्ठिताः॥4॥ व्योमव्यापिने व्योमव्याप्यरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहाराय+इति द्वादशपदानि। पुरुषः कवचौ मन्त्रौ बीजे बिन्दूपकारकौ। अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ॥5॥ इन्द्रिये त्वक्कारौ+अस्याः+ स्पर्शः+तु विषयः+ मतः। गुणौ स्पर्शनिनादौ द्वौ+एकः कारणम्+ईश्वरः॥6॥ तुर्य्यावस्था+इति शान्तिस्थम्+ सम्भाव्य भुवनादिकम्। विदध्यात्+ताडनम्+ भेदम्+ प्रवेशम्+च वियोजनम्॥7॥ आकृष्य ग्रहणम्+ कुर्य्यात्+शान्ते वेदनसूत्रतः। आत्मनि+आरोप्य सङ्गृह्य कलाम्+ कुण्डे निवेशयेत्॥8॥ ईश तव+अधिकारे+अस्मिन् मुमुक्षुम्+ दीक्षयामि+अहम्। भाव्यम्+ त्वया+अनुकूलेन कुर्य्यात् विज्ञापनाम्+इति॥9॥ आवाहनादिकम्+ पित्रोः शिष्यस्य ताडनादिकम्। विधाय+आदाय चैतन्यम्+ विधिना+अत्मनि योजयेत्॥10॥ पूर्ववत् पितृसंयोगम्+ भावयित्वा+उद्भवाख्या। हृत्सम्पुटात्मबीजेन देवीगर्भे नियोजयेत्॥11॥ देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे। शिखया वा+अधिकाराय भोगाय कवचाणुना॥12॥ लयाय शस्त्रमन्त्रेण स्रोतःशुद्धौ शिवेन च। तत्त्वशुद्धौ हृदा हि+एव गर्ब्भाधानादि पूर्ववत्॥13॥ वर्म्मणा पाशशैथिल्यम्+ निष्कृत्य+एवम्+ शतम्+ जपेत्। मलशक्तितिरोधाने शस्त्रेण+आहुतिपञ्चकम्॥14॥ एवम्+ पाशवियोगे+अपि ततः सप्तास्त्रजप्तया। छिन्द्यात्+अस्त्रेण कर्त्तर्य्या पाशान्+बीजवता यथा॥15॥ ओम्+ हौम्+ शान्तिकलापाशाय हः हूम्+ फट्। विसृज्य वर्त्तुलीकृत्य पाशम्+अस्रेण पूर्ववत्। घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेण+एव होमयेत्॥16॥ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये। प्रायश्चित्तनिषेधाय दद्यात्+अष्टाहुतीः+अथ॥17॥ ओम्+ हः अस्त्राय हूम्+ फट्। हृदा+ईश्वरम्+ समावाह्य कृत्वा पूजनतर्पणे। विदधीत विधानेन तस्मै शुल्कसमर्पणम्॥18॥ ओम्+ हाम्+ ईश्वर बुद्ध्यहङ्कारौ शुल्कम्+ गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोः+अस्य+ईश्वर त्वया। न स्थेयम्+ बन्धकत्वेन शिवाज्ञाम्+ श्रावयेत्+इति॥19॥ विसृजेत्+ईश्वरम्+देवम्+ रौद्रात्मानम्+ नियोजयेत्। ईषत्+चन्द्रम्+इव+आत्मानम्+ विधिना+आत्मनि योजयेत्॥20॥ सूत्रे संयोजयेत्+एनम्+ शुद्धया+उद्भवमुद्रया। दद्यात् मूलेन शिष्यस्य शिरसि+अमृतबिन्दुकम्॥21॥ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः। दद्यात् पूर्णाम्+ विधानज्ञः+ निःशेषविधिपूरणीम्॥22॥ अस्याम्+अपि विधातव्यम्+ पूर्ववत्+ताडनादिकम्। स्वबीजम्+तु विशेषः स्यात्+शुद्धिः शान्तेः+अपि+ईडिता॥23॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायाम्+ शान्तिशोधनम्+ नाम सप्ताशीतितमः+अध्यायः॥87॥ ------ अष्टाशीतितमः+अध्यायः निर्वाणदीक्षाकथनम्। ईश्वरः+ उवाच सन्धानम्+ शान्त्यतीतायाः शान्त्या सार्द्धम्+ विशुद्धया। कुर्वीत पूर्ववत्+तत्र तत्त्ववर्णादि तत्+ यथा॥1॥ ओम्+ हीम्+ क्षौम्+ हौम्+ हाम् इति सन्धानानि। उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकम्। दीपकम्+ रोचिकम्+च+एव मोचकम्+ च+ऊर्ध्वगामि च॥2॥ व्योमरूपम्+अनाथम्+च स्यात्+अनाश्रितम्+अष्टमम्। ओङ्कारपदम्+ईशाने मन्त्रः+ वर्णाः+च षोडश॥3॥ अकारादिविसर्गान्ताः+ बीजेन देहकारकौ। कुहूः+च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ॥4॥ मारुतौ स्पर्शनम्+ श्रोत्रम् इन्द्रिये विषयः+ नमः। शब्दः+ गुणः+अस्य+अवस्था तु तुर्य्यातीता तु पञ्चमी॥5॥ हेतुः सदाशिवः+ देवः+ इति तत्त्वादिसञ्चयम्। सञ्चिन्त्य शान्त्यतीताख्यम्+ विदध्यात्+ताडनादिकम्॥6॥ कलापाशम्+ समाताड्य फडन्तेन विभिद्य च। प्रविश्य+अन्तः+नमोऽन्तेन फडन्तेन वियोजयेत्॥7॥ शिखाहृत्सम्पुटीभूतम्+ स्वाहान्तम्+ सृणिमुद्रया। पूरकेण समाकृष्य पाशम्+ मस्तकसूत्रतः॥8॥ कुम्भकेन समादाय रेचकेन+उद्भवाख्यया। हृत्सम्पुटनमोऽन्तेन वह्निम्+ कुण्डे निवेशयेत्॥9॥ अस्याः पूजादिकम्+ सर्वम्+ निवृत्तेः+इव साधयेत्। सदाशिवम्+ समावाह्य पूजयित्वा प्रतर्प्य च॥10॥ सदा ख्याते+अधिकारे+अस्मिन् मुमुक्षुम्+ दीक्षयामि+अहम्। भाव्यम्+ त्वया+अनुकूलेन भक्त्या विज्ञापयेत्+इति॥11॥ पित्रोः+आवाहनम्+ पूजाम्+ कृत्वा तर्पणसन्निधी। हृत्सम्पुटात्मबीजेन शिष्यम्+ वक्षसि ताडयेत्॥12॥ ओम्+ हाम्+ हूम्+ हम्+ फट्। प्रविश्य च+अपि+अनेन+एव चैतन्यम्+ विभजेत्+ततः। शस्त्रेण पाशसंयुक्तम्+ ज्येष्ठया+अङ्कुशमुद्रया॥13॥ ओम्+ हाम्+ हः ह्रूम्+ फट्। स्वाहान्तेन तत्+आकृष्य तेन+एव पुटितात्मना। गृहीत्वा तत्+नमोऽन्तेन निजात्मनि नियोजयेत्॥14॥ ओम्+ हाम्+ हम्+ हीम् आत्मने नमः। पूर्ववत् पितृसंयोगम्+ भावयित्वा+उद्भवाख्यया। वामया तत्+अनेन+एव देव्या गर्भे नियोजयेत्॥15॥ गर्ब्भाधानादिकम्+ सर्वम्+ पूर्वोक्तविधिना चरेत्। मूलेन पाशशैथिल्ये निष्कृत्य+एव शतम्+ जपेत्॥16॥ मलशक्तितिरोधाने पाशानाम्+च वियोजने। पञ्च पञ्च+आहुतीः+दद्यात्+आयुधेन यथा पुरा॥17॥ पाशान्+आयुधमन्त्रेण सप्तवाराभिजप्तया। छिन्द्यात्+अस्त्रेण कर्त्तर्य्या कलाबीजयुजा यथा॥18॥ ओम्+ हाम्+ शान्त्यतीतकलापाशाय हः ह्रूम्+ फट्। विसृज्य वर्त्तुलीकृत्य पाशान्+अस्त्रेण पूर्ववत्। घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेण+एव होमयेत्॥19॥ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये। प्रायश्चित्तनिषेधार्थम्+ दद्यात्+अष्टाहुतीः+ततः॥20॥ सदाशिवम्+ हृदा+आवाह्य कृत्वा पूजनतर्पणे। पूर्वोक्तविधिना कुर्य्यात्+अधिकारसमर्पणम्॥21॥ ओम्+ हाम्+ सदाशिव मनोबिन्दुम्+ शुल्कम्+ गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोः+अस्य सदाशिव। बन्धाय न त्वया स्थेयम्+ शिवाज्ञाम्+ श्रावयेत्+इति॥22॥ मूलेन जुहुयात् पूर्णाम्+ विसृजेत्+तु सदाशिवम्। ततः+ विशुद्धम्+आत्मानम्+ शरच्चन्द्रम्+इव+उदितम्॥23॥ संहारमुद्रया रौद्र्या संयोज्य गुरुः+आत्मनि। कुर्वीत शिष्यदेहस्थम्+उद्धृत्य+उद्भवमुद्रया॥24॥ दद्यात्+आप्यायनाय+अस्य मस्तके+अर्घ्याम्बुबिन्दुकम्। क्षमयित्वा महाभक्त्या पितरौ विसृजेत्+तथा॥25॥ खेदितौ शिष्यदीक्षायै यत्+मया पितरौ युवाम्। कारुण्यात्+मोक्षयित्वा तत्+व्रजत्वम्+ स्थानम्+आत्मनः॥26॥ शिखामन्त्रितकर्त्तर्य्या बोधशक्तिस्वरूपिणीम्। शिखाम्+ छिन्द्यात्+शिवास्त्रेण शिष्यस्य चतुरङ्गुलाम्॥27॥ ओम्+ क्लीम्+ शिखायै हूम्+ फट् ओम्+ हः अस्त्राय हूम्+ फट्। स्रुचि ताम्+ घृतपूर्णायाम्+ गोविड्गोलकमध्यागाम्। संविधाय+अस्त्रमन्त्रेण हूम्+ फडन्तेन होमयेत्॥28॥ ओम्+ हौम्+ हः अस्त्राय हूम्+ फट्। प्रक्षाल्य स्रुक्स्रुवौ शिष्यम्+ संस्नाप्य+आचम्य च स्वयम्। योजनिकास्थम्+आत्मानम्+ शस्त्रमन्त्रेण ताडयेत्॥29॥ वियोज्य+आकृष्य सम्पूज्य पूर्व्ववत्+ द्वादशाम्+ततः। आत्मीयहृदयाम्भोजकर्णिकायाम्+ निवेशयेत्॥30॥ पूरितम्+ स्रुवम्+आज्येन विहिताधोमुखश्रुचा। नित्योक्तविधिना+आदाय शङ्खसन्निभमुद्रया॥31॥ प्रसारितशिरोग्रीवः+ नादोच्चारानुसारतः। समदृष्टिशिवश्चान्तः परभावसमन्वितः॥32॥ कुम्भमण्डलवह्निभ्यः शिष्यात्+अपि निजात्मनः। गृहीत्वा षड्विधाध्वानम्+ स्रुगग्रे प्राणनाडिकम्॥33॥ सञ्चिन्त्य बिन्दुवत्+ ध्यात्वा क्रमशः सप्तधा यथा। प्रथमम्+ प्राणसंयोगस्वरूपम्+अपरम्+ततः॥34॥ हृदयादिक्रमोच्चारविसृष्टम्+ मन्त्रसञ्ज्ञकम्। पूरकम्+ कुम्भकम्+ कृत्वा व्यादाय वदनम्+ मनाक्॥35॥ सुषुम्णानुगतम्+ नादस्वरूपम्+तु तृतीयकम्। सप्तमे कारणे त्यागात्+प्रशान्तविस्वरम्+ लयः॥36॥ शक्तिनादोर्ध्वसञ्चारः+तच्छक्तिविस्वरम्+ मतम्। प्राणस्य निखिलस्य+अपि शक्तिप्रमेयवर्जितम्॥37॥ तत्कालविस्वरम्+ षष्ठम्+ शक्त्यतीतम्+च सप्तमम्। तत्+एतत्+ योजनास्थानम्+ विस्वरम्+तत्त्वसञ्ज्ञकम्॥38॥ पूरकम्+ कुम्भकम्+ कृत्वा व्यादाय वदनम्+ मनाक्। शनैः+उदीरयन् मूलम्+ कृत्वा शिष्यात्मनः+ लयम्॥39॥ हकारे तडिदाकारे षडध्वप्राणरूपिणि। उकारम्+ परतः+ नाभेः+वितस्तिम्+ व्याप्य संस्थितम्॥40॥ ततः परम्+ मकारम्+तु हृदयात्+चतुरङ्गुलम्। ओङ्कारम्+ वाचकम्+ विष्णोः+ततः+अष्टाङ्गुलकण्टकम्॥41॥ चतुरङ्गुलतालुस्थम्+ मकारम्+ रुद्रवाचकम्। तद्वल्ललाटमध्यस्थम्+ बिन्दुम्+ईश्वरवाचकम्॥42॥ नादम्+ सदाशिवम्+ देवम्+ ब्रह्मरन्ध्रावसानकम्। शक्तिम्+ च ब्रह्मरन्ध्रस्थाम्+ त्यजत्+नित्यम्+अनुक्रमात्॥43॥ दिव्यम्+ पिपीलिकास्पर्शम्+ तस्मिन्+एव+अनुभूय च। द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे॥44॥ भावशून्ये मनः+अतीते शिवे नित्यगुणोदये। विलीय मानसे तस्मिन् शिष्यात्मानम्+ विभावयेत्॥45॥ विमुञ्चन् सर्पिषः+ धाराम्+ ज्वालान्ते+अपि परे शिवे। योजनिकास्थिरत्वाय वौषडन्तशिवाणुना॥46॥ दत्त्वा पूर्णाम्+ विधानेन गुणापादनम्+आचरेत्। ओम्+ हाम् आत्मने सर्वज्ञः+ भव स्वाहा। ओम्+ हाम् आत्मने परितृप्तः+ भव स्वाहा। ओम्+ ह्रूम् आत्मने अनादिबोधः+ भव स्वाहा। ओम्+ हौम् आत्मने स्वतन्त्रः+ भव स्वाहा। ओम्+ हौम्+ आत्मन् अलुप्तशक्तिः+भव स्वाहा। ओम्+ हः आत्मने अनन्तशक्तिः+भव स्वाहा। इत्थम्+ षड्गुणम्+आत्मानम्+ गृहीत्वा परमाक्षरात्॥47॥ विधिना भावनोपेतः शिष्यदेहे नियोजयेत्। तीव्राणुशक्तिसम्पातजनितश्रमशान्तये॥48॥ शिष्यमूर्धनि विन्यस्येत्+अर्घ्यात्+अमृतबिन्दुकम्। प्रणमय्येशकुम्भादीन् शिवात्+दक्षिणमण्डले॥49॥ सौम्यवक्त्रम्+ व्यवस्थाप्य शिष्यम्+ दक्षिणम्+आत्मनः। त्वया+एव+अनुगृहीतः+अयम्+ मूर्त्तिम्+आस्थाय मामकीम्॥50॥ देवे वह्नौ गुरौ तस्मात्‌+भक्तिम्+ च+अपि+अस्य वर्द्धय। इति विज्ञाप्य देवेशम्+ प्रणम्य च गुरुः स्वयम्॥51॥ श्रेयः+तव+अस्तु+इति ब्रूयात्+आशिषम्+ शिष्यम्+आदरात्। ततः परमया भक्त्या दत्त्वा देवे+अष्टपुष्पिकाम्॥ पुत्रकम्+ शिवकुम्भेन संस्नाप्य विसृजेत्+मखम्॥52॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षासमापनम्+ नाम अष्टाशीतितमः+अध्यायः॥88॥ ------- ऊननवतितमः+अध्यायः एकतत्त्वदीक्षाकथनम्। ईश्वरः+ उवाच अथैकतात्त्विकी दीक्षा लघुत्वात्+उपदिश्यते। सूत्रबन्धादि कुर्व्वीत यथायोगम्+ निजात्मना॥1॥ कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्। समतत्त्वे समग्राणि सूत्रे मणिगणान्+इव॥2॥ आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्। मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणम्॥3॥ प्रददीत ततः पूर्णाम्+ तत्त्वव्रातोपगर्भिताम्। एकया+एव यया शिष्यः+ निर्व्वाणम्+अधिगच्छति॥4॥ योजनायै शिवे च+अन्याम्+ स्थिरत्वापादनाय च। दत्त्वा पूर्णाम्+ प्रकुर्वीत शिवकुम्भाभिषेचनम्॥5॥ इत्यादि महापुराणे आग्नेये एकतत्त्वदीक्षाकथनम्+ नाम ऊननवतितमः+अध्यायः॥89॥ ----- नवतितमः+अध्यायः अभिषेकादिकथनम्। ईश्वरः+ उवाच शिवम्+अभ्यर्च्य+अभिषेकम्+ कुर्य्यात्+शिष्यादिके श्रिये। कुम्भान्+ईशादिकाष्ठासु क्रमशः+ नव विन्यसेत्॥1॥ तेषु क्षारोदम्+ क्षीरोदम्+ दध्युदम्+ घृतसागरम्। इक्षुकादम्बरीस्वादुमस्तूदान्+अष्टसागरान्॥2॥ निवेशयेत्+ यथासङ्ख्यम्+अष्टौ विद्येश्वरान्+अथ। एकम्+ शिखण्डिनम्+ रुद्रम्+ श्रीकण्ठम्+तु द्वितीयकम्॥3॥ त्रिमूर्त्तम्+एकरुद्राक्षम्+एकनेत्रम्+ शिवोत्तमम्। सप्तमम्+ सूक्ष्मनामानम्+अनन्तम्+ रुद्रम्+अष्टमम्॥4॥ मध्ये शिवम्+ समुद्रम्+च शिवमन्त्रम्+ च विन्यसेत्। यागालयान् दिगीशस्य रचिते स्नानमण्डपे॥5॥ कुर्य्यात् करद्वयायामाम्+ वेदीम्+अष्टाङ्गुलोच्छ्रिताम्। श्रीपर्णाद्यासने तत्र विन्यस्य+अनन्तमानसम्॥6॥ शिष्यम्+ निवेश्य पूर्वास्यम्+ सकलीकृत्य पूजयेत्। काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः॥7॥ सिद्धार्थदधितोयैः+च कुर्य्यात्+निर्म्मन्थनम्+ ततः। क्षारोदानुक्रमेण+अथ हृदा विद्येशशम्बरैः॥8॥ कलशैः स्नापयेत्+शिष्यम्+ स्वधाधारणयान्वितम्। परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे॥9॥ पूर्व्वोदितासने शिष्यम्+ पुनः पूर्ववत्+अर्च्चयेत्। उष्णीषम्+ योगपट्टम्+च मुकुटम्+ कर्त्तरीम्+ घटीम्॥10॥ अक्षमालाम्+ पुस्तकादि शिविकाद्यधिकारकम्। दीक्षाव्याख्याप्रतिष्ठाद्यम्+ ज्ञात्वा+अद्यप्रभृति त्वया॥11॥ सुपरीक्ष्य विधातव्यम्+आज्ञाम्+ संश्रावयेत्+इति। अभिवाद्य ततः शिष्यम्+ प्रणिपत्य महेश्वरम्॥12॥ विघ्नज्वालापनोदार्थम्+ कुर्य्यात्+विज्ञापनाम्+ यथा। अभिषेकार्थम्+आदिष्टः+त्वया+अहम्+ गुरुमूर्त्तिना॥13॥ संहितापारगः सः+अयम्+अभिषिक्तः+ मया शिव। तृप्तये मन्त्रचक्रस्य पञ्च+पञ्च+आहुतीः+यजेत्॥14॥ दद्यात् पूर्णाम्+ ततः शिष्यम्+ स्थापयेत्+निजदक्षिणे। शिष्यदक्षिणपाणिस्थाः+ अङ्गुष्ठाद्यङ्गुलीः क्रमात्॥15॥ लाञ्छयेत्+उपबद्धाय दग्धदर्भाग्रशम्बरैः। कुसुमानि करे दत्त्वा प्रणामम्+ कारयेत्+अमुम्॥16॥ कुम्भे+अनले शिवे स्वस्मिन्+ततः+तत्कृत्यम्+आविशेत्। अनुग्राह्याः+त्वया शिष्याः शास्त्रेण सुपरीक्षिताः॥17॥ भूपवत्+मानवादीनाम्+अभिषेकात्+अभीप्सितम्। आम्+ श्राम्+ श्रौम्+ पशुम्+ हूम्+ फट्+इति अस्त्रराजाभिषेकतः॥18॥ इत्यादि महापुराणे आग्नेये अभिषेकादिकथनम्+ नाम नवतितमः+अध्यायः॥90॥ ------ एकनवतितमः+अध्यायः विविधमन्त्रादिकथनम्। ईश्वरः+ उवाच अभिषिक्तः शिवम्+ विष्णुम्+ पूजयेत्+भास्करादिकान्। शङ्खभेर्य्यादिनिर्घोषैः स्नापयेत् पञ्चगव्यके॥1॥ यः+ देवान्+देवलोकम्+ सः+ याति स्वकुलम्+उद्धरन्। वर्षकोटिसहस्रेषु यत् पापम्+ समुपार्ज्जितम्॥2॥ घृताभ्यङ्गेन देवानाम्+ भस्मीभवति पावके। आढकेन घृताद्यैः+च देवान् स्नाप्य सुरः+ भवेत्॥3॥ चन्दनेन+अनुलिप्य+अथ गन्धाद्यैः पूजयेत्+तथा। अल्पायासेन स्तुतिभिः स्तुता देवाः+तु सर्वदा॥4॥ अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः। गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्याम्+ शुभाशुभम्॥5॥ त्रिभिः+जीवः+ मूलधातुः+चतुर्भिः+ब्राह्मणादिधीः। पञ्चादौ भूततत्त्वादि शेषे च+एवम्+ जपादिकम्॥6॥ एकत्रिकातित्रिकान्ते पदे द्विपम्+अकान्तके। अशुभम्+ मध्यमम्+ मध्येषु+इन्द्रः+त्रिषु नृपः शुभः॥7॥ सङ्ख्यावृन्दे जीविताब्दम्+ यमः+अब्ददशहा ध्रुवम्। सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैः+लिखेत् कजे॥8॥ कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया। आरभ्य+एकम्+ त्रिकम्+ यावत्+‍त्रचतुष्कावसानकम्॥9॥ मरुत्+ व्योम मरुद्बीजैः+चतुःषष्टिपदे तथा। अक्षाणाम्+ पतनात् स्पर्शात्+विषम्+आदौ शुभादिकम्॥10॥ एकत्रिकादिम्+आरभ्य अन्ते च+अष्टत्रिकम्+ तथा। ध्वजाद्यायाः समाः+ हीनाः+ विषमाः शोभनादिदाः॥11॥ आदिपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः। आद्यैः+तैः सस्वरैः काद्यैः+त्रिपुरानाममन्त्रकाः॥12॥ ह्रीम्+ बीजाः प्रणवाद्याः स्युः+नमोऽन्ताः+ यत्र पूजने। मन्त्रा विंशतिसाहस्राः शतम्+ षष्ठ्यदिकम्+ ततः॥13॥ आम्+ ह्रीम्+ मन्त्राः सरस्वत्याः+चण्डिकायाः+तथा+एव च। तथा गौर्य्याः+च दुर्गायाः+ आम्+ श्रीम्+ मन्त्राः श्रियः+तथा॥14॥ तथा क्षौम्+ कौम्+ मन्त्राः सूर्य्यस्य आम्+ हौम्+ मन्त्राः शिवस्य च। आम्+ गम्+ मन्त्राः+ गणेशस्य आम्+ मन्त्राः+च तथा हरेः॥15॥ शतार्द्धैकाधिकैः काद्यैः+तथा षोडशभिः स्वरैः। काद्यैः+तैः सस्वरैः+आद्यैः कान्तैः+मन्त्राः+तथा+अखिलाः॥16॥ रवीशदेवीविष्णूनाम्+ खब्धिदेवेन्द्रवर्त्तनात्। शतत्रयम्+ षष्ट्यधिकम्+ प्रत्येकम्+ मण्डलम्+ क्रमात्। अभिषिक्तः+ जपेत्+ ध्यायेत्+शिष्यादीन् दीक्षयेत्+गुरुः॥17॥ इत्यादि महापुराणे आग्नेये नानामन्त्रादिकथनम्+ नाम एकनवतितमः+अध्यायः॥91॥ ------- द्विनवतितमः+अध्यायः प्रतिष्ठाविधिकथनम्। ईश्वरः+ उवाच प्रतिष्ठाम्+ सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतः+ गुह। पीठम्+ शक्तिम्+ शिवः+ लिङ्गम्+ तद्योगः सः+ शिवाणुभिः॥1॥ प्रतिष्ठायाः पञ्च भेदाः+तेषाम्+ रूपम्+ वदामि ते। यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः॥2॥ स्थापनम्+तु यथायोगम्+ पीठे एव निवेशनम्। प्रतिष्ठा भिन्नपीठस्य स्थितस्थापनम्+उच्यते॥3॥ उत्थापनम्+च सा प्रोक्ता लिङ्गोद्धारपुरःसरा। यस्याम्+ तु लिङ्गम्+आरोप्य संस्कारः क्रियते बुधैः॥4॥ आस्थापनम्+ तत्+उद्दिष्टम्+ द्विधा विष्ण्वादिकस्य च। आसु सर्व्वासु चैतन्यम्+ नियुञ्जीत परम्+ शिवम्॥5॥ यत्+आधारादिभेदेन प्रासादेषु+अपि पञ्चधा। परीक्षाम्+अथ मेदिन्याः कुर्य्यात्+प्रासादकाम्यया॥6॥ शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी। पीता कृष्णा सुरागन्धा विप्रादीनाम्+ मही क्रमात्॥7॥ पूर्व्वेशोत्तरसर्वत्र पूर्वा च+एषाम्+ विशिष्यते। आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत्॥8॥ उत्तमाम्+ताम्+ महीम्+ विद्यात्+तोयाद्यैः+वा समुक्षिताम्। अस्थ्यङ्गारादिभिः+दुष्टाम्+अत्यन्तम्+ शोधयेत्+ गुरुः॥9॥ नगरग्रामदुर्गार्थम्+ गृहप्रासादकारणम्। खननैः+गोकुलावासैः कर्षणैः+वा मुहुः+मुहुः॥10॥ मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकम्। कर्म्म निर्वर्त्य+अघोरास्त्रम्+ सहस्रम्+ विधिना यजेत्॥11॥ समीकृत्य+उपलिप्तायाम्+ भूमौ संशोधयेत्+दिशः। स्वर्णदध्यक्षतैः+ रेखाः प्रकुर्वीत प्रदक्षिणम्॥12॥ मध्यात्+ईशानकोष्ठस्थे पूर्णकुम्भे शिवम्+ यजेत्। वास्तुम्+अभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकम्॥13॥ बाह्ये रक्षोगणान्+इष्ट्वा विधिना दिग्बलिम्+ क्षिपेत्। भूमिम्+ संसिच्य संस्नाप्य कुद्दालाद्यम्+ प्रपूजयेत्॥14॥ अन्यम्+ वस्त्रयुगच्छन्नम्+ कुम्भम्+ स्कन्धे द्विजन्मनः। निधाय गीतवाद्यादिब्रह्मघोषसमाकुलम्॥15॥ पूजाम्+ कुम्भे समाहृत्य प्राप्ते लग्ने+अग्निकोष्ठके। कुद्दालेन+अभिषिक्तेन मध्वक्तेन तु खानयेत्॥16॥ नैर्ऋत्याम्+ क्षेपयेत्+मृत्स्नाम्+ खाते कुम्भजलम्+ क्षिपेत्। पुरस्य पूर्व्वसीमान्तम्+ नयेत्+ यावत्+अभीप्सितम्॥17॥ अथ तत्र क्षणम्+ स्थित्वा भ्रामयेत् परितः पुरम्। सिञ्चन् सीमान्तचिह्नानि यावत्+ईशानगोचरम्॥18॥ अर्घ्यदानम्+इदम्+ प्रोक्तम्+ तत्र कुम्भपरिभ्रमात्। इत्थम्+ परिग्रहम्+ भूमेः कुर्व्वीत तदनन्तरम्॥19॥ कर्करान्तम्+ जलान्तम्+ वा शल्यदोषजिघांसया। खानयेत्+ भूः कुमारीम्+ चेत्+ विधिना शल्यम्+उद्धरेत्॥20॥ अकचटतपयशहान् मानवः+चेत् प्रश्नाक्षराणि तु। अग्नेः+ध्वजादिपतिताः स्वस्थाने शल्यम्+आख्यान्ति॥21॥ कर्त्तुः+च+अङ्गविकारेण जानीयात्+तत्प्रमाणतः। पश्वादीनाम्+ प्रवेशेन कीर्त्तनैः+विरुतैः+दिशः॥22॥ मातृकाम्+अष्टवर्गाढ्याम्+ फलके भुवि वा लिखेत्। शल्यज्ञानम्+ वर्गवशात् पूर्वात्+ईशान्ततः क्रमात्॥23॥ अवर्गे च+एव लोहम्+तु कवर्गे+अङ्गारम्+अग्नितः। चवर्गे भस्म दक्षे स्यात् टवर्गे+अस्थि च नैर्ऋते॥24॥ तवर्गे च+इष्टका च+आप्ये कपालम्+च पवर्गके। यवर्गे शवकीटादि शवर्गे लोहम्+आदिशेत्॥25॥ हवर्गे रजतम्+ तद्वत्+अवर्गात्+च+अनर्थकरान्+अपि। प्रोक्ष्य+आत्मभिः करापूरैः+अष्टाङ्गुलमृदन्तरैः॥26॥ पादोनम्+ खातम्+आपूर्य्य सजलैः+मुद्गराहतैः। लिप्ताम्+ समप्लवाम्+ तत्र कारयित्वा भुवम्+ गुरुः॥27॥ सामान्यार्घ्यकरः+ यायात्+मण्डपम्+ वक्ष्यमाणकम्। तोरणद्वाःपतीन्+इष्ट्वा प्रत्यग्द्वारेण संविशेत्॥28॥ कुर्य्यात्+तत्र+आत्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिम्। कलशम्+ वर्द्धनीसक्तम्+ लोकपालशिवार्च्चनम्॥29॥ अग्नेः+जननपूजादि सर्व्वम्+ पूर्ववत्+आचरेत्। यजमानान्वितः+ यायात्+शिलानाम्+ स्नानमण्डपम्॥30॥ शिलाः प्रासादलिङ्गस्य पादधर्म्मादिसञ्ज्ञकाः। अष्टाङ्गुलोच्छ्रिताः शस्ताः+चतुरस्राः करायताः॥31॥ पाषाणानाम्+ शिलाः कार्य्या इष्टकानाम्+ तदर्द्धतः। प्रासादे+अश्मशिलाः शैले इष्टकाः+ इष्टकामये॥32॥ अङ्किताः+ नववक्त्राद्यैः पङ्कजाः पङ्कजाङ्किताः। नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता॥33॥ आसाम्+ पद्मः+ महापद्मः शङ्खः+अथ मकरः+तथा। समुद्रः+च+इति पञ्च+अमी निधिकुम्भाः क्रमात्+अधः॥34॥ नन्दा भद्रा जया पूर्णा अजिता च+अपराजिता। विजया मङ्गलाख्या च धरणी नवमी शिला॥35॥ सुभद्रः+च विभद्रः+च सुनन्दः पुष्पनन्दकः। जयः+अथ विजयः+च+एव कुम्भः पूर्णः+तथा+उत्तरः॥36॥ नवानाम्+तु यथासङ्ख्यम्+ निधिकुम्भाः+ अमी नव। आसनम्+ प्रथमम्+ दत्त्वा ताड्य+उल्लिख्य शराणुना॥37॥ सर्वासाम्+अविशेषेण तनुत्रेण+अवगुण्ठनम्। मृद्भिः+गोमयगोमूत्रकषायैः+गन्धवारिणा॥38॥ अस्त्रेण हूम्+ फडन्तेन मलस्नानम्+ समाचरेत्। विधिना पञ्चगव्येन स्नानम्+ पञ्चामृतेन च॥39॥ गन्धतोयान्तरम्+ कुर्य्यात्+निजनामाङ्किताणुना। फलरत्नसुवर्णानाम्+ गोशृड्गसलिलैः+ततः॥40॥ चन्दनेन समालभ्य वस्त्रैः+आच्छादयेत्+शिलाम्। स्वर्णोत्थम्+आसनम्+ दत्त्वा नीत्वा यागम्+ प्रदक्षिणम्॥41॥ शय्यायाम्+ कुशतल्पे वा हृदयेन निवेशयेत्। सम्पूज्य न्यस्य बुद्ध्यादि धरान्तम्+ तत्त्वसञ्चयम्॥42॥ त्रिखण्डव्यापकम्+ तत्त्वत्रयम्+च+अनुक्रमान् न्यसेत्। बुद्ध्यादौ चित्तपर्य्यन्ते चिन्ता तन्मात्रकौ+अवधौ॥43॥ तन्मात्रादौ धरान्ते च शिवविद्यात्मनाम्+ स्थितिः। तत्त्वानि निजमन्त्रेण तत्त्वेशान्+च हृदा+अर्च्चयेत्॥44॥ स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमम्। ओम्+ हूम्+ शिवतत्त्वाय नमः। ओम्+ हूम्+ शिवतत्त्वाधिपतये रुद्राय नमः। ओम्+ हाम्+ विद्यातत्त्वाय नमः। ओम्+ हाम्+ विद्यातत्त्वाधिपाय विष्णवे नमः। ओम्+ हाम् आत्मतत्त्वाय नमः। ओम्+ हाम् आत्मतत्त्वाधिपतये ब्रह्मणे नमः। क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च॥45॥ प्रतितत्त्वम्+ न्यसेत्+अष्टौ मूर्त्तीः प्रतिशिलाम्+ शिलाम्। सर्वम्+ पशुपतिम्+ च+उग्रम्+ रुद्रम्+ भवम्+अथ+ईश्वरम्॥46॥ महादेवम्+ च भीमम्+ च मूर्त्तीशान्+च यथाक्रमात्। ओम्+ धरामूर्त्तये नमः, ओम्+ धराधिपतये नमः इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यम्+ निजाणुभिः॥47॥ विन्यस्य पूजयेत् कुम्भान्+तन्मन्त्रैः+वा निजाणुभिः। इन्द्रादीनाम्+ तु बीजानि वक्ष्यमाणक्रमेण तु॥48॥ लूम्+ रूम्+ शूम्+ पूम्+ वूम्+ यूम्+ मूम्+ हूम्+ क्षूम्+इति। उक्तः+ नवशिलापक्षः शिला पञ्चपदा तथा। प्रतितत्त्वम्+ न्यसेत्+मूर्त्तीः सृष्ट्या पञ्च धरादिकाः॥49॥ ब्रह्मा विष्णुः+तथा रुद्रः+ ईश्वरः+च सदाशिवः। एते च पञ्च मूर्त्तीशाः+ यष्टव्याः+तासु पूर्ववत्॥50॥ ओम्+ पृथ्वीमूर्त्तये नमः। ओम्+ पृथ्वीमूर्त्त्यधिपतये ब्रह्मणे नमः। इत्यादि मन्त्राः। सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः। निरुन्धीत विधानेन न्यासः+ मध्यशिलाक्रमात्॥51॥ कुर्य्यात् प्राकारमन्त्रेण भूतिदर्भैः+तिलैः+ततः। कुण्डेषु धारिकाम्+ शक्तिम्+ विन्यस्य+अभ्यर्च्य तर्पयेत्॥52॥ तत्त्वतत्त्वाधिपान् मूर्त्तीः+मूर्त्तीशान्+च घृतादिभिः। ततः+ ब्रह्मांशशुद्ध्यर्थम्+ मूलाङ्गम्+ ब्रह्मभिः क्रमात्॥53॥ कृत्वा शतादिपूर्णान्तम्+ प्रोक्ष्याः शान्तिजलैः शिलाः। पूजयेत्+च कुशैः स्पष्ट्वा प्रतितत्त्वम्+अनुक्रमात्॥54॥ सान्निध्यम्+अथ सन्धानम्+ कृत्वा शुद्धम्+ पुनः+न्यसेत्। एवम्+ भागत्रये कर्म्म गत्वा गत्वा समाचरेत्॥55॥ ओम् आम् ईम् आत्मतत्त्वविद्यातत्त्वाभ्याम्+ नमः इति। संस्पृशेत्+ दर्भमूलाद्यैः+ब्रह्माङ्गादित्रयम्+ क्रमात्। कुर्य्यात्+तत्त्वानुसन्धानम्+ ह्रस्वदीर्घप्रयोगतः॥56॥ ओम्+ हाम् उम्+ विद्यातत्त्वशिवतत्त्वाभ्याम्+ नमः। घृतेन मधुना पूर्णान्+ताम्रकुम्भान् सरत्नकान्॥57॥ पञ्चगव्यार्घ्यसंसिक्तान् लोकपालाधिदैवतान्॥58॥ पूजयित्वा निजैः+मन्त्रैः सन्निधौ होमम्+आचरेत्। शिलानाम्+अथ सर्वासाम्+ संस्मरेत्+अधिदेवताः॥ विद्यारूपाः कृतस्नानाः+ हेमवर्णाः शिलाम्बराः। न्यूनादिदोषमोषार्थम्+ वास्तुभूमेः+च शुद्धये॥ यजेत्+अस्त्रेण मूर्द्धान्तम्+आहुतीनाम्+ शतम्+ शतम्॥59॥ इत्यादि महापुराणे आग्नेये शिलान्यासकथनम्+ नाम द्विनवतितमः+अध्यायः॥92॥ ------ त्रिनवतितमः+अध्यायः वास्तुपूजादिविधानम्। ईश्वरः+ उवाच ततः प्रासादम्+आसूत्र्य वर्त्तयेत्+वास्तुमण्डपम्। कुर्य्यात् कोष्ठचतुःषष्टिम्+ क्षेत्रे वेदास्रके समे॥1॥ कोणेषु विन्यसेत्+ वंशौ रज्जवः+अष्टौ विकोणगाः। द्विपदाः षट्पदाः+ताः+तु वास्तुम्+तत्र+अर्च्चयेत्+ यथा॥2॥ आकुञ्चितकचम्+ वास्तुम्+उत्तानम्+असुराकृतिम्। स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननम्॥3॥ जानुनी कूर्परौ सक्थि दिशि वातहुताशयोः। पैत्र्याम्+ पादपुटे रौद्र्याम्+ शिरः+अस्य हृदये+अञ्जलिः॥4॥ अस्य देहे समारूढाः+ देवताः पूजिताः शुभाः। अष्टौ कोणाधिपाः+तत्र कोणार्द्धेषु+अष्टसु स्थिताः॥5॥ षट्पदाः+तु मरीच्याद्याः+ दिक्षु पूर्वादिषु क्रमात्। मध्ये चतुष्पदः+ ब्रह्मा शेषाः+तु पदिकाः स्मृताः॥6॥ समस्तनाडीसंयोगे महामर्म्मानुजम्+ फलम्। त्रिशूलम्+ स्वस्तिकम्+ वज्रम्+ महास्वस्तिकसम्पुटौ॥7॥ त्रिकटुम्+ मणिबन्धम्+ च सुविशुद्धम्+ पदम्+ तथा। इति द्वादश मर्म्माणि वास्तोः+भित्त्यादिषु त्यजेत्॥8॥ साज्यम्+अक्षतम्+ईशाय पर्जन्याय+अम्बुजोदकम्। ददीत+अथ जयन्ताय पताकाम्+ कुङ्कुमोज्जवलाम्॥9॥ रत्नवारि महेन्द्राय रवौ धूम्रम्+ वितानकम्। सत्याय घृतगोधूमम्+आज्यभक्तम्+ भृशाय च॥10॥ विमांसम्+अन्तरिक्षाय शकुन्तेभ्यः+तु पूर्वतः। मधुक्षीराज्यसम्पूर्णाम्+ प्रदद्यात्+वह्नये श्रुचम्॥11॥ लाजान् पूर्णम्+ सुवर्णाम्बु वितथाय निवेदयेत्। दद्यात्+ गृहक्षते क्षौद्रम्+ यमराजे पलौदनम्॥12॥ गन्धम्+ गन्धर्वनाथाय जिह्वाम्+ भृङ्गाय पक्षिणः। मृगाय पद्मपर्णानि याम्याम्+इति+अष्टदेवताः॥13॥ पित्रे तिलोदकम्+ क्षीरम्+ वृक्षजम्+ दन्तधावनम्। दौवारिकाय देवाय प्रदद्यात्+ धेनुमुद्रया॥14॥ सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्ब्भकम्। रक्तम्+ प्रचेतसे पद्मम्+असुराय सुरासवम्॥15॥ घृतम्+ गुडौदनम्+ शेषे रोगाय घृतमण्डकान्। लाजान् वा पश्चिमाशायाम्+ देवाष्टकम्+इति+ईरितम्॥16॥ मारुताय ध्वजम्+ पीतम्+ नागाय नागकेशरम्। मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपम्+ सुसंस्कृतम्॥17॥ सोमाय पायसम्+ साज्यम्+ शालूकम्+ऊषये दिशेत्। लोपीम्+अदितये दित्यै पुरीम्+इति+उत्तराष्टकम्॥18॥ मोदकान् ब्रह्मणः प्राच्याम्+ षट्पदाय मरीचये। सवित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके॥19॥ तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्। दक्षिणे चन्दनम्+ रक्तम्+ षट्पदाय विवस्वते॥20॥ हरिद्रौदनम्+इन्द्राय रक्षोधः कोणकोष्ठके। इन्द्रजयाय मिश्रान्नम्+इन्द्राधस्तात्+निवेदयेत्॥21॥ वारुण्याम्+ षट्पदासीने मित्रे सगुडम्+ओदनम्। रुद्राय घृतसिद्धान्नम्+ वायुकोणाधरे पदे॥22॥ तदधः+ रुद्रदासाय मासम्+ मार्गम्+अथ+उत्तरे। ददीत माषनैवेद्यम्+ षट्पदस्थे धराधरे॥23॥ आपाय शिवकोणाधः तद्वत्साय च तत्स्थले। क्रमात्+दद्यात्+दधि क्षीरम्+ पूजयित्वा विधानतः॥24॥ चतुष्पदे निविष्टाय ब्रह्मणे मध्यदेशतः। पञ्चगव्याक्षतोपेतम्+चरुम्+ साज्यम्+ निवेदयेत्॥25॥ ईशादिवायुपर्य्यन्तकोणेषु+अथ यथाक्रमम्। वास्तुबाह्ये चरक्याद्याः+चतस्रः पूजयेत्+ यथा॥26॥ चरक्यै सघृतम्+ मांसम्+ विदार्य्यै दधिपङ्कजे। पूतनायै पलम्+ पित्तम्+ रुधिरम्+ च निवेदयेत्॥27॥ अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च। ततः+ माषौदनम्+ प्राच्याम्+ स्कन्दाय विनिवेदयेत्॥28॥ अर्य्यम्णे दक्षिणाशायाम्+ पूपान् कृसरया युतान्। जम्भकाय च वारुण्याम्+आमिषम्+ रुधिरान्वितम्॥29॥ उदीच्याम्+ पिलिपिञ्जाय रक्तान्नम्+ कुसुमानि च। यजेत्+वा सकलम्+ वास्तुम्+ कुशदध्यक्षतैः+जलैः॥30॥ गृहे च नगरादौ च एकाशीतिपदैः+यजेत्। त्रिपदा रज्जवः कार्य्याः षट्पदाः+च विकोणके॥31॥ ईशाद्याः पादिकाः+तस्मिन्+नागाद्याः+च द्विकोष्ठगाः। षट्पदस्थाः+ मरीच्याद्याः+ ब्रह्मा नवपदः स्मृतः॥32॥ नगरग्रामखेटादौ वास्तुः शतपदः+अपि वा। वंशद्वयम्+ कोणगतम्+ दुर्जयम्+ दुर्द्धरम्+ सदा॥33॥ यथा देवालये न्यासः+तथा शतपदे हितः। ग्रहाः स्कन्दादयः+तत्र विज्ञेयाः+च+एव षट्पदाः॥34॥ चरक्याद्याः+ भूतपदाः+ रज्जुवंशादि पूर्ववत्। देशसंस्थापने वास्तु चतुस्त्रिंशच्छतम्+ भवेत्॥35॥ चतुःषष्टिपदः+ ब्रह्मा मरीच्याद्याः+च देवताः। चतुःपञ्चाशत्पदिकाः+ आपाद्यष्टौ रसाग्निभिः॥36॥ ईशानाद्याः+ नवपदाः स्कन्दाद्याः शक्तिकाः स्मृताः। चरक्याद्याः+तद्वत्+एव रज्जुवंशादिपूर्ववत्॥37॥ ज्ञेयः+ वंशसहस्रैः+तु वास्तुमण्डलगः पदैः। न्यासः+ नवगुणः+तत्र कर्त्तव्यः+ देशवास्तुवत्॥38॥ पञ्चविंशत्पदः+ वास्तुः+वैतालाख्यः+चितौ स्मृतः। अन्यः+ नवपदः+ वास्तुः षोडशाङ्घ्रिः+तथा+अपरः॥39॥ षडस्रत्र्यस्रवृत्तादेः+मध्ये स्यात्+चतुरस्रकम्। खाते वास्तोः समम्+ पृष्ठे न्यासे ब्रह्मशिलात्मके॥40॥ शावाकस्य निवेशे च मूर्त्तिसंस्थापने तथा। पायसेन तु नैवेद्यम्+ सर्वेषाम्+ वा प्रदापयेत्॥41॥ उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः। गृहप्रासादमनेन वास्तुः श्रेष्ठः+तु सर्वदा॥42॥ इत्यादि महापुराणे आग्नेये वास्तुपूजाकथनम्+ नाम त्रिनवतितमः+अध्यायः॥93॥ ----- चतुर्नवतितमः+अध्यायः शिलाविन्यासविधानम्। ईश्वरः+ उवाच ईशादिषु चरक्याद्याः पूर्ववत् पूजयेत्+बहिः। आहुतित्रितयम्+ दद्यात् प्रतिदेवम्+अनुक्रमात्॥1॥ दत्त्वा भूतबलिम्+ लग्ने शिलान्यासम्+अनुक्रमात्। मध्यसूत्रे न्यसेत्+शक्तिम्+ कुम्भम्+च+अनन्तम्+उत्तमम्॥2॥ नकारारूढमूलेन कुम्भे+अस्मिन् धारयेत्+शिलाम्। कुम्भान्+अष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात्॥3॥ लोकपालाणुभिः+न्यस्य श्वभ्रेषु न्यस्तशक्तिषु। शिलाः+तेषु+अथ नन्दाद्याः क्रमेण विनिवेशयेत्॥4॥ शम्बरैः+मूर्त्तिनाथानाम्+ यथा स्युः+भित्तिमध्यतः। तासु धर्म्मादिकान्+अष्टौ कोणात् कोणम्+ विभागशः॥5॥ सुभद्रादिषु नन्दाद्याः+चतस्रः+अग्न्यादिकोणगाः। अजिताद्याः+च पूर्वादिजयादिषु+अथ विन्यसेत्॥6॥ ब्रह्माणम्+ च+उपरि नस्य व्यापकम्+ च महेश्वरम्। चिन्तयेत्+एषु च+आधानम्+ व्योमप्रासादमध्यगम्॥7॥ बलिम्+दत्त्वा जपेत्+अस्त्रम्+ विघ्नदोषनिवारणम्। शिलापञ्चकपक्षे+अपि मनाक्+उद्दिश्यते यथा॥8॥ मध्ये पूर्णशिलान्यासः सुभद्रकलशे+अर्द्धतः। पद्मादिषु च नन्दाद्याः कोणेषु+अग्न्यादिषु क्रमात्॥9॥ मध्यभावे चतस्रः+अपि मातृवत्+भावसम्मताः। ओम्+ पूर्णे त्वम्+ महाविद्ये सर्वसन्दोहलक्षणे॥10॥ सर्वसम्पूर्णम्+एव+अत्र कुरुष्व+अङ्गिरसः सुते। ओम्+ नन्दे त्वम्+ नन्दिनी पुंसाम्+ त्वाम्+अत्र स्थापयामि+अहम्॥11॥ प्रासादे तिष्ठ सन्तृप्ता यावत्+चन्द्रार्कतारकम्। आयुः कामम्+ श्रियम्+नन्दे देहि वासिष्ठि देहिनाम्॥12॥ अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतः+त्वया। ओम्+ भद्रे त्वम्+ सर्वदा भद्रम्+ लोकानाम्+ कुरु काश्यपि॥13॥ आयुर्दा कामदा देवि श्रीप्रदा च सदा भव। ओम्+ जये+अत्र सर्वदा देवि श्रीदा+आयुर्दा सदा भव॥14॥ ओम्+ जये+अत्र सर्वदा देवि तिष्ठ त्वम्+ स्थापिता मया। नित्यम्+जयाय भूत्यै च स्वामिनी भव भार्गवि॥15॥ ओम्+ रिक्ते+अतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे। सर्वदा सर्वदेशस्थे तिष्ठ+अस्मिन् विश्वरूपिणि॥16॥ गगनायतनम्+ध्यात्वा तत्र तत्त्वत्रयम्+ न्यसेत्। प्रायश्चित्तम्+ततः+ हुत्वा विधिना विसृजेत्+मखम्॥17॥ इत्यादि महापुराणे आग्नेये शिलान्यासकथनम्+ नाम चतुर्नवतितमः+अध्यायः॥94॥ ------- पञ्चनवतितमः+अध्यायः प्रतिष्ठासामग्रीविधानम्। ईश्वरः+ उवाच वक्ष्ये लिङ्गप्रतिष्ठाम्+ च प्रासादे भुक्तिमुक्तिदाम्। ताम्+चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति॥1॥ विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके। गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये॥2॥ शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमम्+दिनम्। चतुर्थी नवमीम्+ षष्ठीम्+ वर्जयित्वा चतुर्दशीम्॥3॥ शोभनाः+तिथयः शेषाः क्रूरवारविवर्जिताः। शतभिषा धनिष्ठार्द्रा अनुराधोत्तरत्रयम्॥4॥ रोहिणी श्रवणः+च+इति स्थिरारम्भे महोदयाः। लग्नम्+च कुम्भसिंहालितुलास्त्रीवृषधन्विनाम्॥5॥ शस्तः+ जीवः+ नवर्क्षेषु सप्तस्थानेषु सर्वदा। बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुम्+ शितः॥6॥ सप्तर्त्तुत्रिदशादिस्थः शशाङ्कः+ बलदः सदा। रविः+दशत्रिषट्संस्थः+ राहुः+त्रिदशषड्गतः॥7॥ षट्त्रिस्थानगताः शस्ताः+ मन्दाङ्गारार्ककेतवः। शुभाः क्रूराः+च पापाः+च सर्वे+ एकादशस्थिताः॥8॥ एषाम्+ दृष्टिः+मुनौ पूर्णा तु+आर्द्धिकी ग्रहभूतयोः। पादिकी रामदिक्स्थाने चतुरष्टौ पादवर्जिताः॥9॥ पादान्यूनचतुर्नाडी भोगः स्यात्+मीनमेषयोः। वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः॥10॥ मकरः+ मिथुनम्+ पञ्च चापालिहरिकर्क्कटाः। पादोनाः षट्तुलाकन्ये घटिकाः सार्द्धपञ्च च॥11॥ केसरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः। चराः+ धनुस्तुलामेषाः+ द्विः स्वभावाः+तृतीयकाः॥12॥ शुभः शुभग्रहैः+दृष्टः शस्तः+ लग्नः शुभाश्रितः। गुरुशुक्रबुधैः+युक्तः+ लग्नः+ दद्यात्+बलायुषी॥13॥ राज्यम्+ शौर्य्यम्+ बलम्+ पुत्रान् यशोधर्म्मादिकम्+ बहु। प्रथमः सप्तमः+तुर्य्यः+ दशमः केन्द्रः+ उच्यते॥14॥ गुरुशुक्रबुधाः+तत्र सर्वसिद्धिप्रदायकाः। त्र्येकादशचतुर्थस्थाः+ लग्नात् पापग्रहाः शुभाः॥15॥ अतः+अपि+अनीचकर्मार्थम्+ योज्याः+तिथ्यादयः+ बुधैः। धाम्नः पञ्चगुणाम्+ भूमिम्+ त्यक्त्वा वा धानसम्मिताम्॥16॥ हस्तात्+ द्वादशसोपानात् कुर्य्यात्+मण्डपम्+अग्रतः। चतुरस्रम्+ चतुर्द्वारम्+ स्नानार्थम्+तु तदर्द्धतः॥17॥ एकास्यम्+ चतुरास्यम्+ वा रौद्र्याम्+ प्राच्युत्तरे+अथवा। हास्तिकः+ दशहस्तः+ वै मण्डपः+अर्ककरः+अथवा॥18॥ द्विहस्तोत्तरया वृद्ध्या शेषम्+ स्यात्+मण्डपाष्टकम्। वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता॥19॥ वेदीपादान्तरम्+ त्यक्त्वा कुण्डानि नव पञ्च वा। एकम्+ वा शिवकाष्ठायाम्+ प्राच्याम्+ वा तद्गुरोः परम्॥20॥ मुष्टिमात्रम्+ शतार्द्धे स्यात्+शते च+अरत्निमात्रकम्। हस्तम्+ सहस्रहोमे स्यात्+नियुते तु द्विहास्तिकम्॥21॥ लक्षे चतुष्करम्+ कुण्डम्+ कोटिहोमे+अष्टहस्तकम्। भगाभम्+अग्नौ खण्डेन्दु दक्षे त्र्यस्रम्+च नैर्ऋते॥22॥ षडस्रम्+ वायवे पद्मम्+ सौम्ये च+अष्टास्रकम्+ शिवे। तिर्य्यक्पातशिवम्+ खातम्+ऊर्ध्वम्+ मेखलया सह॥23॥ तद्बहिः+मेखलाः+तिस्रः+ वेदवह्नियमाङ्गुलैः। अङ्गुलैः षड्भिः+एका वा कुण्डाकाराः+तु मेखलाः॥24॥ तासाम्+उपरि योनिः स्यात्+मध्ये+अश्वत्थदलाकृतिः। उच्छ्रायेण+अङ्गुलम्+ तस्मात्+विस्तारेण+अङ्गुलाष्टकम्॥25॥ दैर्घ्यम्+ कुण्डार्द्धमानेन कुण्डकण्ठसमः+अधरः। पूर्वाग्नियाम्यकुण्डानाम्+ योनिः स्यात्+उत्तरानना॥26॥ पूर्वानना तु शेषाणाम्+ऐशान्ये+अन्यतरा तयोः। कुण्डानाम्+ यः+चतुर्विंशः+ भागः सोङ्गुलः+ इति+अतः॥27॥ प्लक्षोदुम्बरकाश्वत्थवटजाः+तोरणाः क्रमात्। शान्तिभूतिबलारोग्यपूर्वाद्याः+ नामतः क्रमात्॥28॥ पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च। तदर्द्धविस्तराणि स्युः+युतानि+आम्रदलादिभिः॥29॥ इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा। शुक्लाभा हेमवर्णा च पताका स्फाटिकोपमा॥30॥ पूर्वादितः+अब्जजे रक्ता नीला+अनन्तस्य नैर्ऋते। पञ्चहस्ताः+तदर्द्धाम्+च ध्वजा दीर्घाः+च विस्तराः॥31॥ हस्तप्रदेशिताः+ दण्डा ध्वजानाम्+ पञ्चहस्तकाः। वल्मीकात्+दन्तिदन्ताग्रात्+तथा वृषभशृङ्गतः॥32॥ पद्मषण्डात्+वराहात्+च गोष्ठात्+अपि चतुष्पथात्। मृत्तिका द्वादश ग्राह्य वैकुण्ठे+अष्टौ पिनाकिनि॥33॥ न्यग्रोधोदुम्बराश्वत्थचूतजम्बुत्वगुद्भवम्। कषायपञ्चकम्+ ग्राह्यम्+आर्त्तवम्+च फलाष्टकम्॥34॥ तीर्थाम्भांसि सुगन्धीनि तथा सर्वौषधीजलम्। शस्तम्+ पुष्पफलम्+ वक्ष्ये रत्नगोशृङ्गवारि च॥35॥ स्नानाय+अपाहरेत् पञ्च पञ्चगव्यामृतम्+ तथा। पिष्टनिर्मितवस्त्रादिद्रव्यम्+ निर्म्मज्जनाय च॥36॥ सहस्रशुषिरम्+ कुम्भम्+ मण्डलाय च रोचना। शतमोषधिमूलानाम्+ विजया लक्ष्मणा बला॥37। गुडूच्यतिबला पाठा सहदेवा शतावरी। ऋद्धिम्+ सुवर्चसा वृद्धिः स्नाने प्रोक्ता पृथक् पृथक्॥38॥ रक्षायै तिलदर्भौघः+ भस्मस्नानम्+तु केवलम्। यवगोधूमबिल्वानाम्+ चुर्णानि च विचक्षणः॥39॥ विलेपनम्+ सकर्प्पूरम्+ स्नानार्थम्+ कुम्भगण्डकान्। खट्वाम्+च तूलिकायुग्मम्+ सोपधानम्+ सवस्त्रकाम्॥40॥ कुर्य्यात्+वित्तानुसारेण शयने लक्ष्यकल्पने। घृतक्षौद्रयुतम्+ पात्रम्+ कुर्य्यात् स्वर्णशलाकिकाम्॥41॥ वर्द्धनीम्+ शिवकुम्भम्+च लोकपालघटान्+अपि। एकम्+ निद्राकृते कुम्भम्+ शान्त्यर्थम्+ कुण्डसङ्ख्यया॥42॥ द्वारपालादिधर्म्मादिप्रशान्तादिघटान्+अपि। वास्तुलक्ष्मीगणेशानाम्+ कलशान्+अपरान्+अपि॥43॥ धान्यपुञ्जकृताधारान् सवस्त्रान् स्रग्विभूषितान्। सहिरण्यान् समालब्धान् गन्धपानीयपूरितान्॥44॥ पूर्णपात्रफलाधारान् पल्लवाद्यान् सलक्षणान्। वस्त्रैः+आच्छादयेत् कुम्भान्+आहरेत्+गौरसर्षपान्॥45॥ विकिरार्थम्+तथा लाजान् ज्ञानखड्गम्+च पूर्ववत्। सापिधानाम्+ चरुस्थालीम्+ दर्व्वीम्+ च ताम्रनिर्म्मिताम्॥46॥ घृतक्षौद्रान्वितम्+ पात्रम्+ पादाभ्यङ्गकृते तथा। विष्टरान्+त्रिशता दर्भदलैः+बाहुप्रमाणकान्॥47॥ चतुरः+चतुरः+तद्वत् पालाशान् परिधीन्+अपि। तिलपात्रम्+ हविः पात्रम्+अर्धपात्रम्+ पवित्रकम्॥48॥ पलविंशाष्टमानानि घटः+ धूपप्रदानकम्। स्रुक्स्रुवौ पिटकम्+ पीठम्+ व्यजनम्+ शुष्कम्+इन्धनम्॥49॥ पुष्पम्+ पत्रम्+ गुग्गुलम्+च घृतैः+दीपान्+च धूपकम्। अक्षतानि त्रिसूत्रीम्+च गव्यमाज्यम्+ यवान्+तिलान्॥50॥ कुशाः शान्त्यै त्रिमधुरम्+ समिधः+ दशपर्विकाः। बाहुमात्रम्+ स्रुवम्+ हस्तम् अर्कादिग्रहशान्तये॥51॥ समिधः+अर्कपलाशोत्थाः खादिरामार्गपिप्पलाः। उदुम्बरशमीदूर्वाकुशोत्थाः शतम्+अष्ट च॥52॥ तदभावे यवतिलाः+ गृहोपकरणम्+ तथा। स्थालीदर्वीपिधानादि देवादिभ्यो+अंशुकद्वयम्॥53॥ मुद्रामुकृटवासांसि हारकुण्डलकङ्कणान्। कुर्य्यात्+आचार्यपूजार्थम्+ वित्तशाठ्यम्+ विवर्जयेत्॥54॥ तत्पादपादहीना च मूर्त्तिभृदस्त्रजापिनाम्। पूजा स्यात्+जापिभिः+तुल्या विप्रदैवज्ञशिल्पिनाम्॥55॥ वज्रार्कशान्तौ नीलातिनीलमुक्ताफलानि च। पुष्पपद्मादिरागम्+च वैदूर्य्यम्+ रत्नम्+अष्टमम्॥56॥ उषीरमाधवक्रान्तारक्तचन्दनकागुरुम्। श्रीखण्डम्+ सारिकम्+कुष्ठम्+ शङ्खिनी हि+ओषधीगणः॥57॥ हेमताम्रमयम्+ रक्तम्+ राजतम्+च सकांस्यकम्। शीसकम्+च+इति लोहानि हरितालम्+ मनःशिला॥58॥ गैरिकम्+ हेममाक्षीकम्+ पारदः+ वह्निगैरिकम्। गन्धकाभ्रकम्+इति+अष्टौ धातवः+ व्रीहयः+तथा॥59॥ गोधूमान् सतिलान्+माषान्+मुद्गान्+अपि+आहरेत्+यवान्। नीवारान् श्यामकान्+एवम्+ व्रीहयः+अपि+अष्ट कीर्त्तिताः॥60॥ इत्यादि महापुराणे आग्नेये प्रतिष्ठासामग्री नाम पञ्चनवतितमः+अध्यायः॥95॥ ----- षण्णवतितमः+अध्यायः अधिवासनविधिः। ईश्वरः+ उवाच स्नात्वा नित्यद्वयम्+ कृत्वा प्रणवार्थकरः+ गुरुः। सहायैः+मूर्त्तिपैः+विप्रैः सह गच्छेत्+मखालयम्॥1॥ शान्त्यादितोरणान्+तत्र पूर्ववत् पूजयेत् क्रमात्। प्रदक्षिणक्रमात्+एषाम्+ शाखायाम्+ द्वारपालकान्॥2॥ प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ। वारुणे वृषभस्कन्दौ देवीचण्डौ तथा+उत्तरे॥3॥ तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ। पर्ज्जन्याशोकनामानौ भूतम्+ सञ्जीवनामृतौ॥4॥ धनदश्रीप्रदौ द्वौ द्वौ पूजयेत्+अनुपूर्वशः। स्वनामभिः+चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः॥5॥ लोकग्रहवसुद्वाःस्थस्रवन्तीनाम्+ द्वयम्+ द्वयम्। भानुत्रयम्+ युगम्+ वेदः+ लक्ष्मीः+गणपतिः+तथा॥6॥ इति देवाः+ मखागारे तिष्ठन्ति प्रतितोरणम्। विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च॥7॥ वज्रम्+ शक्तिम्+ तथा दण्डम्+ खड्गम्+ पाशम्+ ध्वजम्+ गदाम्। त्रिशूलम्+ चक्रम्+अम्भोजम्+पताकासु+अर्च्चयेत् क्रमात्॥8॥ ओम्+ ह्रूम्+ फट् नमः। ओम्+ ह्रूम्+ फट् द्वाःस्थशक्तये ह्रूम्+ फट् नमः इत्यादिमन्त्रैः। कुमुदः कुमुदाक्षः+च पुण्डरीकः+अथ वामनः। शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः॥9॥ ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः। ओम्+ कौम्+ कुमुदाय नमः+ इत्यादिमन्त्रैः॥10॥ हेतुकम्+ त्रिपुरघ्नम्+च शक्त्याख्यम्+ यमजिह्वकम्। कालम्+ करालिनम्+ षष्ठम्+एकाङ्घ्रिम्+भीमम्+अष्टकम्॥11॥ तथा+एव पूजयेत्+ दिक्षु क्षेत्रपालान्+अनुक्रमात्। बलिभिः कुसुमैः+धूपैः सन्तुष्टान् परिभावयेत्॥12॥ कम्बलास्तृतेषु वर्णेषु वंशस्थूणासु+अनुक्रमात्। पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिः+यजेत्॥13॥ सदाशिवपदव्यापि मण्डपम्+ धाम शाङ्करम्। पताकाशक्तिसंयुक्तम्+ तत्त्वदृष्ट्या+अवलोकयेत्॥14॥ दिव्यान्तरिक्षभूमिष्ठविघ्नान्+उत्सार्य्य पूर्ववत्। प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्॥15॥ प्रदक्षिणक्रमात्+गत्वा निविष्टः+ वेदिदक्षिणे। उत्तराभिमुखः कुर्य्यात्+ भूतशुद्धिम्+ यथा पुरा॥16॥ अन्तर्य्यागम्+ विशेषार्घ्यम्+ मन्त्रद्रव्यादिशोधनम्। कुर्व्वीत आत्मनः पूजाम्+ पञ्चगव्यादि पूर्ववत्॥17। साधारम्+कलशम्+तस्मिन् विन्यसेत्+तदनन्तरम्। विशेषात्+शिवतत्त्वाय तत्त्वत्रयम्+अनुक्रमात्॥18॥ ललाटस्कन्धपादान्तम्+ शिवविद्यात्मकम्+ परम्। रुद्रनारायणब्रह्मदैवतम्+ निजसञ्चरैः॥19॥ ओम्+ हम्+ हाम्। मूर्त्तीः+तदीश्वरान्+तत्र पूर्ववत्+विनिवेशयेत्। तत्+व्यापकम्+ शिवम्+ साङ्गम्+ शिवहस्तम्+च मूर्द्धनि॥20॥ ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरम्। तमः पटलम्+आधूय प्रद्योतितदिगन्तरम्॥21॥ आत्मानम्+ मूर्त्तिपैः सार्द्वम्+ स्रग्वस्त्रकुसुमादिभिः। भूषयित्वा शिवः+अस्मि+इति ध्यात्वा बोधासिम्+उद्धरेत्॥22॥ चतुष्पदान्तसंस्कारैः संस्कुर्य्यात्+मखमण्डपम्। विक्षिप्य विकिरादीनि कुशकूर्च्या+उपसंहरेत्॥23॥ आसनीकृत्य वर्द्धन्याम्+ वास्त्वादीन् पूर्ववत्+यजेत्। शिवकुम्भास्त्रवर्द्धन्यौ पूजयेत्+च स्थिरासने॥24॥ स्वदिक्षु कलशारूढान्+लोकपालान्+अनुक्रमात्। वाहायुधादिसंयुक्तान् पूजयेत्+विधिना यथा॥25॥ ऐरावतगजारूढम्+ स्वर्णवर्णम्+ किरीटिनम्। सहस्रनयनम्+ शक्रम्+ वज्रपाणिम्+ विभावयेत्॥26॥ सप्तार्च्चिषम्+ च विभ्राणम्+अक्षमालाम्+ कमण्डलुम्। ज्वालामालाकुलम्+ रक्तम्+ शक्तिहस्तम्+अजासनम्॥27॥ महिषस्थम्+ दण्डहस्तम्+ यमम्+ कालानलम्+ स्मरेत्। रक्तनेत्रम्+ खरारूढम्+ खड्गहस्तम्+च नैर्ऋतम्॥28॥ वरुणम्+ मकरे श्वेतम्+ नागपाशधरम्+ स्मरेत्। वायुम्+ च हरिणे नीलम्+ कुबेरम्+ मेघसंस्थितम्॥29॥ त्रिशूलिनम्+ वृषे च+ईशम्+ कूर्म्मे+अनन्तम्+तु चक्रिणम्। ब्रह्माणम्+ हंसगम्+ ध्यायेत्+चतुर्वक्त्रम्+ चतुर्भुजम्॥30॥ स्तम्बमूलेषु कुम्भेषु वेद्याम्+ धर्मादिकान् यजेत्। दिक्षु कुम्भेषु+अनन्तादीन् पूजयन्ति+अपि केचन॥31॥ शिवाज्ञाम्+ श्रावयेत् कुम्भम्+ भ्रामयेत्+आत्मपृष्ठगम्। पूर्ववत् स्थापयेत्+आदौ कुम्भम्+ तदनु वर्द्धनीम्॥32॥ शिवम्+ स्थिरासनम्+ कुम्भे शस्त्रार्थम्+च ध्रुवासनम्। पूजयित्वा यथापूर्वम्+ स्पृशेत्+उद्भवमुद्रया॥33॥ निजयागम्+ जगन्नाथ रक्ष भक्तानुकम्पया। एभिः संश्राव्य रक्षार्थम्+ कुम्भे खड्गम्+ निवेशयेत्॥34॥ दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डले+अथवा। मण्डले+अभ्यर्च्य देवेशम्+ व्रजेत्+वै कुण्डसन्निधौ॥35॥ कुण्डनाभिम्+ पुरस्कृत्य निविष्टाः+ मूर्त्तिधारिणः। गुरोः+आदेशतः कुर्युः+निजकुण्डेषु संस्कृतिम्॥36॥ जपेयुः+जापिनः सङ्ख्यम्+ मन्त्रम्+अन्ये तु संहिताम्। पठेयुः+ब्राह्मणाः शान्तिम्+ स्वशाखावेदपारगाः॥37॥ श्रीसूक्तम्+ पावमानीः+च मैत्रकम्+च वृषाकपिम्। ऋग्वेदी पूर्वदिग्भागे सर्वम्+एतत् समुच्चरेत्॥38॥ देवव्रतम्+तु भारुण्डम्+ ज्येष्ठसाम रथन्तरम्। पुरुषम्+ गीतिम्+एतानि सामवेदी तु दक्षिणे॥39॥ रुद्रम्+ पुरुषसूक्तम्+च श्लोकाध्यायम्+ विशेषतः। ब्राह्मणम्+च यजुर्वेदी पश्चिमायाम्+ समुच्चरेत्॥40॥ नीलरुद्रम्+ तथाथर्वीम्+ सूक्ष्मासूक्ष्मम्+तथा+एव च। उत्तरे+अथर्वशीर्षम्+च तत्परः+तु समुद्धरेत्॥41॥ आचार्य्यः+च+अग्निम्+उत्पाद्य प्रतिकुण्‍डम्+ प्रदापयेत्। वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डादितः क्रमात्॥42॥ धूपदीपचरूणाम्+च ददीत+अग्निम्+ समुद्धरेत्। पूववत्+शिवम्+अभ्यर्च्य शिवाग्नौ मन्त्रतर्पणम्॥43॥ देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्तये। होमम्+कृत्वा तु मन्त्रज्ञः पूर्णाम्+ दत्त्वा शुभावहाम्॥44॥ पूर्ववत्+चरुकम्+ कृत्वा प्रतिकुण्डम्+ निवेदयेत्। यजमानालङ्कृताः+तु व्रजेयुः स्नानमण्डपम्॥45॥ भद्रपीठे निधाय+ईशम्+ ताडयित्वा+अवगुण्ठयेत्। स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा॥46॥ गोमूत्रैः+गोमयेन+अपि वारिणा च+अन्तरा+अन्तरा। भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा॥47॥ देशिकः+ मूर्त्तिपैः सार्द्धम्+ कृत्वा कारणशोधनम्। धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा॥48॥ सम्पूज्य सितपुष्पैः+च नयेत्+उत्तरवेदिकाम्। तत्र दत्तासनायाम्+च शय्यायाम्+ सन्निवेश्य च॥49॥ कुङ्कुमालिप्तसूत्रेण विभज्य गुरुः+आलिखेत्। शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा॥50॥ अञ्जयेत्+लक्ष्मकृत् पश्चात्+शास्त्रदृष्टेन कर्मणा। कृतकर्मा च शस्त्रेण लक्ष्मीम्+ शिल्पी समुत्क्षिपेत्॥51॥ त्र्यंशादर्द्धः+अथ पादार्द्धात्+अर्द्धायाः+ अर्द्धतः+अथवा। सर्वकामप्रसिद्ध्यर्थम्+ शुभम्+ लक्ष्मावतारणम्॥52॥ लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात्। विस्तारः+ लक्ष्म देहस्य भवेत्+लिङ्गस्य सर्वतः॥53॥ यवस्य नवभक्तस्य भागैः+अष्टाभिः+आवृता। हस्तिके लक्ष्मरेखा च गाम्भीर्य्यात्+ विस्तरात्+अपि॥54॥ एवम्+अष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके। भवेत्+अष्टयवा पृथ्वी गम्भीरा+अत्र च हास्तिके॥55॥ एवम्+अष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके। भवेत्+अष्टयवा पृथ्वी गम्भीरात्+नवहास्तिके॥56॥ शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः। लक्ष्म देहस्य विष्कम्भः+ भवेत्+वै यववर्द्धनात्॥57॥ गम्भीरत्वपृथुत्वाभ्याम्+ रेखा+अपि त्र्यंशवृद्धितः। सर्वेषु च भवेत् सूक्ष्मम्+ लिङ्गमस्तकमस्तकम्॥58॥ लक्ष्मक्षेत्रे+अष्टधाभक्ते मूर्ध्नि भागद्वये शुभे। षड्भागपरिवर्त्तेन मुक्त्वा भागद्वयम्+तु+अधः॥59॥ रेखात्रयेण सम्बद्धम्+ कारयेत् पृष्ठदेशगम्। रत्नजे लक्षणोद्धारः+ यवौ हेमसमुद्भवे॥60॥ स्वरूपम्+ लक्षणम्+तेषाम्+ प्रभा रत्नेषु निर्मला। नयनोन्मीलनम्+ वक्त्रे सान्निध्याय च लक्ष्म तत्॥61॥ लक्ष्मणोद्धाररेखाम्+च घृतेन मधुना तथा। मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये॥62॥ अर्च्चयेत्+च ततः+ लिङ्गम्+ स्नापयित्वा मृदादिभिः। शिल्पिनम्+तोषयित्वा तु दद्यात्+ गाम्+ गुरवे ततः॥63॥ लिङ्गम्+ धूपादिभिः प्राच्यम्+ गायेयुः+भर्तृगाः+स्त्रियः। सव्येन च+अपसव्येन सूत्रेण+अथ कुशेन वा॥64॥ स्मृत्वा च रोचनम्+ दत्त्वा कुर्यात्+निर्मञ्जनादिकम्। गुडलवणधान्याकदानेन विसृजेत्+च ताः॥65॥ गुरुमूर्त्तिधरैः सार्द्धम्+ हृदा वा प्रणवेन वा। मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरम्॥66॥ स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरम्। विरूक्षणम्+ कषायैः+च सर्वौषधिजलेन वा॥67॥ शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः। तथा धारासहस्रेण दिव्यौषधिजलेन च॥68॥ तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा। क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च॥69॥ विरूक्षणम्+ विलेपम्+च सुगन्धैः+चन्दनादिभिः। सम्पूज्य ब्रह्मभिः पुष्पैः+वर्मणा रक्तचीवरैः॥70॥ रक्तरूपेण नीराज्य रक्षातिलकपूर्वकम्। घृतौघैः+जलदुग्धैः+च कुशाद्यैः+अर्घ्यसूचितैः॥71॥ द्रव्यैः स्तुत्यादिभिः+तुष्टम्+अर्चयेत्+पुरुषाणुना। समाचम्य हृदा देवम्+ ब्रूयात्+उत्थीयताम्+ प्रभो॥72॥ देवम्+ ब्रह्मरथेन+एव क्षिप्रम्+ द्रव्याणि तत्+नयेत्। मण्डपे पश्चिमद्वारे शय्यायाम्+ विनिवेशयेत्॥73॥ शक्त्यादिशक्तिपर्य्यन्ते विन्यसेत्+आसने शुभे। पश्चिमे पिण्डिकाम्+तस्य न्यसेत्+ब्रह्मशिलाम्+तदा॥74॥ शस्त्रम्+अस्त्रशतालब्धनिद्राकुम्भध्रुवासनम्। प्राकल्प्य शिवकोणे च दत्त्वा+अर्घ्यम्+ हृदयेन तु॥75॥ उत्थाप्य+उक्तासने लिङ्गम्+ शिरसा पूर्वमस्तकम्। समारोप्य न्यसेत्+तस्मिन् सृष्ट्या धर्मादिवन्दनम्॥76॥ दद्यात्+धूपम्+च सम्पूज्य तथा वासांसि वर्मणा। गृहोपकृतिनैवेद्यम्+ हृदा दद्यात् स्वशक्तितः॥77॥ घृतक्षौद्रयुतम्+ पात्रम्+अभ्यङ्गाय पदान्तिके। देशिकः+च स्थितः+तत्र षट्त्रिंशत्तत्त्वसञ्चयम्॥78॥ शक्त्यादिभूमिपर्य्यन्तम्+ स्वतत्त्वाधिपसंयुतम्। विन्यस्य पुष्पमालाभिः+त्रिशण्डम्+ परिकल्पयेत्॥79॥ मायापदेशशक्त्यन्तम्+तुर्य्याशाष्टांशवर्त्तुलम्। तत्र+आत्मतत्त्वविद्याख्यम्+ शिवम्+ सृष्टिक्रमेण तु॥80॥ एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान्। विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतः+ यथा॥81॥ क्ष्मावह्निः+यजमानार्क्कजलवायुनिशाकरान्। आकाशमूर्त्तिरूपान्+तान् न्यसेत्+तदधिनायकान्॥82॥ सर्वम्+ पशुपतिम्+ च+उग्रम्+ रुद्रम्+ भवमखेश्वरम्। महादेवम्+च भीमम्+च मन्त्राः+तद्वाचका इमे॥83॥ लवशषचयसाः+च हकारः+च त्रिमात्रिकः। प्रणवः+ हृदयाणुः+वा मूलमन्त्रः+अथवा क्वचित्॥84॥ पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्च+अथवा न्यसेत्। पृथिवीजलतेजांसि वायुम्+आकाशम्+एव च॥85॥ क्रमात्+तदधिपान् पञ्च ब्रह्माणम्+ धरणीधरम्। रुद्रम्+ईशम्+ सदाख्यम्+च सृष्टिन्यायेन मन्त्रवित्॥86॥ मुमुक्षोः+वा निवृत्ताद्याः अजाताद्याः+तदीश्वराः। त्रितत्त्वम्+ वा+अथ सर्वत्र न्यसेत्+व्याप्त्यात्मकारणम्॥87॥ शुद्धे च+आत्मनि विद्येशाः+ अशुद्धे लोकनायकाः। द्रष्टव्याः+ मूर्त्तिपाः+च+एव भोगिनः+ मन्त्रनायकाः॥88॥ पञ्चविंशत्+तथा+एव+अष्टपञ्चत्रीणि यथाक्रमम्। एषाम्+तत्त्वम्+ तदीशानाम्+इन्द्रादीनाम्+ ततः+ यथा॥89॥ ओम्+ हाम्+ शक्तितत्त्वाय नमः+ इत्यादि। ओम्+ हाम्+ शक्तितत्त्वाधिपाय नमः+ इत्यादि। ओम्+ हाम्+ क्ष्मामूर्त्तये नमः। ओम्+ हाम्+ क्ष्मामूर्त्त्यधीशाय शिवाय नमः+ इत्यादि। ओम्+ हाम्+ पृथिवीमूर्त्तये नमः। ओम्+ हाम्+ मूर्त्त्यधिपाय ब्रह्मणे नमः+ इत्यादि। ओम्+ हाम्+ शिवतत्त्वाधिपाय रुद्राय नमः+ इत्यादि। नाभिकन्दात्+समुच्चार्य्य घण्टानादविसर्प्पणम्। ब्रह्मादिकारणत्यागात्+ द्वादशान्तसमाश्रितम्॥90॥ मन्त्रम्+च मनसा भिन्नम्+ प्राप्तानन्दरसोपमम्। द्वादशान्तात्+समानीय निष्कलम्+ व्यापकम्+ शिवम्॥91॥ अष्टात्रिंशत्कलोपेतम्+ सहस्रकिरणोज्ज्वलम्। सर्वशक्तिमयम्+ साङ्गम्+ ध्यात्वा लिङ्गे निवेशयेत्॥92॥ जीवन्यासः+ भवेत्+एवम्+ लिङ्गे सर्वार्थसाधकः। पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतम्+ यथा॥93॥ पिण्डिकाम्+च कृतस्नानाम्+ विलिप्ताम्+चन्दनादिभिः। सद्वस्त्रैः+च समाच्छाद्य रन्ध्रे च भगलक्षणे॥94॥ पञ्चरत्नादिसंयुक्ताम्+ लिङ्गस्य+उत्तरतः स्थिताम्। लिङ्गवत्कृतविन्यासाम्+ विधिवत्+सम्प्रपूजयेत्॥95॥ कृतस्नानादिकाम्+तत्र लिङ्गमूले शिलाम्+ न्यसेत्। कृतस्नानादिसंस्कारम्+ शक्त्यन्तम्+ वृषभम्+ तथा॥96॥ प्रणवपूर्वम्+ हुम्+ पूम्+ ह्रीम्+ मध्यात्+अन्यतमेन च। क्रियाशक्तियुताम्+ पिण्डीम्+ शिलाम्+आधाररूपिणीम्॥97॥ भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयम्+ततः। रक्षायै लोकपालान्+च सायुधान्+याजयेत्+बहिः॥98॥ ओम्+ हूम्+ ह्रम्+ क्रियाशक्तये नमः। ओम्+ हूम्+ ह्राम्+ हः महागौरी रुद्रदयिते स्वाहा+इति च पिण्डिकायाम्। ओम्+ हाम् आदारशक्तये नमः। ओम्+ हाम्+ वृषभाय नमः। धारिका दीप्तिम्+अत्युग्रा ज्योत्स्ना च+एता बलोत्कटाः। तथा धात्री विधात्री च न्यसेत्+वा पञ्चनायिकाः॥99॥ वामा ज्येष्ठा क्रिया ज्ञाना वेधा तिस्रः+अथवा न्यसेत्। क्रिया ज्ञाना तथा+इच्छा च पूर्ववत्+शान्तिमूर्त्तिषु॥100॥ तमी मोहा क्षमी निष्ठा मृत्युः+मायाभवज्वराः। पञ्च च+अथ महामोहा घोरा च त्रितयज्वरा॥101॥ तिस्रः+अथवा क्रिया ज्ञाना तथा बाधाधिनायिका। आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत्॥102॥ अत्र+अपि पिण्डिका ब्रह्मशिलादिषु यथाविधि। गोर्य्यादिसंवरैः+एव पूर्ववत् सर्वम्+आचरेत्॥103॥ एवम्+ विधाय विन्यासम्+ गत्वा कुण्डान्तिकम्+ ततः। कुण्डमध्ये महेशानम्+ मेखलासु महेश्वरम्॥104॥ क्रियाशक्तिम्+ तथा+अन्यासु नादम्+ओष्ठे च विन्यसेत्। घटम्+ स्थण्डिलवह्नीशैः नाडीसन्धानकम्+ततः॥105॥ पद्मतन्तुसमाम्+ शक्तिम्+उद्घातेन+ समुद्यताम्। विशन्ती सूर्यमार्गेण निःसरन्तीम्+ समुद्गताम्॥106॥ पुनः+च शून्यमार्गेण विशतीम्+ स्वस्य चिन्तयेत्। एवम्+ सर्वत्र सन्धेयम्+ मूर्त्तिपैः+च परस्परम्॥107॥ सम्पूज्य धारिकाम्+ शक्तिम्+ कुण्डे सन्तर्प्य च क्रमात्। तत्त्वतत्त्वेश्वराः+ मूर्त्तीः+मूर्त्तीशान्+च घृतादिभिः॥108॥ सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः। शतम्+ सहस्रम्+अर्द्धम्+ वा पूर्णया सह होमयेत्॥109॥ तत्त्वतत्त्वेश्वराः+ मूर्त्तिः+मूर्त्तीशान्+च करेणुकान्। तथा सन्तर्प्य सान्निध्ये जुहुयुः+मूर्त्तिपाः+ अपि॥110॥ ततः+ ब्रह्मभिः+अङ्गैः+च द्रव्यकालानुरोधतः। सन्तर्प्य शक्तिम्+ कुम्भाम्भः प्रोक्षिते कुशमूलतः॥111॥ लिङ्गमूलम्+ च संस्पृश्य जपेयुः+होमसङ्ख्यया। सन्निधानम्+ हृदा कुर्युः+वर्मणा च+अवगुण्ठनम्॥112॥ एवम्+ संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्+सर्वम्+ होमसङ्ख्याजपादिकम्॥113॥ कुशमध्याग्रयोगेन लिङ्गमध्याग्रकम्+ स्पृशेत्। यथा यथा च सन्धानम्+ तत्+इदानीम्+इह+उच्यते॥114॥ ओम्+ हाँ हँ ओम् ओम् ओम् एँ ओम् भूँ भूँ वाह्यमूर्त्तये नमः। ओम् हाँ वाँ आँ ओम्+ आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः। एवम्+च यजमानादिमूर्त्तिभिः+अभिसन्धेयम्। पञ्चमूर्त्यात्मके+अपि+एवम्+ सन्धानम्+ हृदयादिभिः॥115॥ मूलेन स्वीयबीजैः+वा ज्ञेयम्+तत्त्वत्रयात्मके। शिलापिण्डी वृषेषु+एवम्+ पूर्णाछिन्नम्+ सुसंवरैः॥116॥ भागाभागविशुद्ध्यर्थम्+ होमम्+ कुर्य्यात्+शतादिकम्। न्यूनादिदोषमोषाय शिवेन+अष्टाधिकम्+ शतम्॥117॥ हुत्वा+अथ यत् कृतम्+ कर्म्म शिवश्रोत्रे निवेदयेत्। एतत्+समन्वितम्+ कर्म त्वच्छक्तौ च मया प्रभो॥118॥ ओम्+ नमः+ भगवते रुद्राय रुद्र नमः+अस्तु ते। विधिपूर्णम्+अपूर्णम्+ वा स्वशक्त्या+आपूर्य्य गृह्यताम्॥119॥ ओम्+ ह्रीम्+ शाङ्करि पूरय स्वाहा इति पिण्डिकायाम्। अथ लिङ्गे न्यसेत्+ज्ञानी क्रियाख्यम्+ पीठविग्रहे॥120॥ आधाररूपिणीम्+ शक्तिम्+ न्यसेत्+ ब्रह्मशिलोपरि। निबध्य सप्तरात्रम्+ वा पञ्चरात्रम्+ त्रिरात्रकम्॥121॥ एकरात्रम्+अथो वा+अपि यत्+वा सद्योधिवासनम्। विनाधिवासनम्+ यागः कृतः+अपि न फलप्रदः॥122॥ स्वमन्त्रैः प्रत्यहम्+ देयम्+आहुतीनाम्+ शतम्+ शतम्। शिवकुम्भादिपूजाम्+च दिग्बलिम्+च निवेदयेत्॥123॥ गुर्वादिसहितः+ वासः+ रात्रौ नियमपूर्वकम्। अधिवासः सः+ वसतेः+अधेः+भावे घः+ ईरितः॥124॥ इत्यादि महापुराणे आग्नेये अधिवासनविधिः+नाम षण्णवतितमः+अध्यायः॥96॥ ----- सप्तनवतितमः+अध्यायः शिवप्रतिष्ठाकथनम्। ईश्वरः+ उवाच प्रातः+नित्यविधिम्+ कृत्वा द्वारपालप्रपूजनम्। प्रविश्य प्राग्विधानेन देहशुद्ध्यादिम्+आचरेत्॥1॥ दिक्पतीन्+च समभ्यर्च्य शिवकुम्भम्+च वर्द्धनीम्। अष्टमुष्टिकया लिङ्गम्+ वह्निम्+ सन्तर्प्प च क्रमात्॥2॥ शिवाज्ञातः+ततः+ गच्छेत् प्रासादम्+ शस्त्रम्+उच्चरन्। तद्गतान् प्रक्षिपेत्+विघ्नान् हुम्फडन्तशराणुना॥3॥ न मध्ये स्थापयेत्+लिङ्गम्+ वेधदोषविशङ्कया। तस्मात्+मध्यम्+ परित्यज्य यवार्द्धेन यवेन वा॥4॥ किञ्चित्+ईशानम्+आश्रित्य शिलाम्+ मध्ये निवेशयेत्। मूलेन ताम्+अनन्ताख्याम्+ सर्वाधारस्वरूपिणीम्॥5॥ सर्वगाम्+ सृष्टियोगेन विन्यसेत्+अचलाम्+ शिलाम्। अथवा+अनेन मन्त्रेण शिवस्य+आसनरूपिणीम्॥6॥ ओम्+ नमः+ व्यापिनि भगवति स्थिरे+अचले ध्रुवे। ह्रम्+ लम्+ ह्रीम्+ स्वाहा त्वया शिवाज्ञया शक्ते स्थातव्यम्+इह सन्ततम्॥7॥ इति+उक्त्वा च समभ्यर्च्य निरुध्यात्+रौद्रमुद्रया। वज्रादीनि च रत्नानि तथा+उशीरादिकौषधीः॥8॥ लोहान् हेमादिकांस्यान्तान् हरितालादिकान्+तथा। धान्यप्रभृतिशस्यान्+च पूर्वम्+उक्तान्+अनुक्रमात्॥9॥ प्रभारागत्वदेहत्ववीर्य्यशक्तिमयान्+इमान्। भावयन्+एकचित्तः+तु लोकपालेशसंवरैः॥11॥ पूर्वादिषु च गर्त्तेषु न्यसेत्+एकैकशः क्रमात्। प्रक्षिपेत्+मध्यगर्त्तादौ यत्+वा मेरुम्+ सुवर्णजम्॥12॥ मधूकाक्षतसंयुक्तम्+अञ्जनेन समन्वितम्। पृथिवीम्+ राजतीम्+ यत्+वा यत्+वा हेमसमुद्भवाम्॥13॥ सर्वबीजसुवर्णाभ्याम्+ समायुक्ताम्+ विनिक्षिपेत्। स्वर्णजम्+ राजतम्+ वा+अपि सर्वलोहसमुद्भवम्॥14॥ सुवर्णम्+ कृशरायुक्तम्+ पद्मनालम्+ ततः+ न्यसेत्। देवदेवस्य शक्त्यादिमूर्त्तिपर्य्यन्तम्+आसनम्॥15॥ प्रकल्प्य पायसेन+अथ लिप्त्वा गुग्गुलुना+अथवा। श्वभ्रम्+आच्छाद्य वस्त्रेण तनुत्रेण+अस्त्ररक्षितम्॥16॥ दिक्पतिभ्यः+ बलिम्+ दत्त्वा समाचान्तः+अथ देशिकः। शिवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये॥17॥ शस्त्रेण वा शतम्+ सम्यग् जुहुयात् पूर्णया सह। एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः॥18॥ समुत्थाप्य हृदा देवम्+आसनम्+ मङ्गलादिभिः। गुरुः+देवाग्रतः+ गछेत्+मूर्त्तिपैः+च दिशि स्थितैः॥19॥ चतुर्भिः सह कर्त्तर्व्या देवयज्ञस्य पृष्ठतः। प्रासादादि परिभ्रम्य भद्राख्यद्वारसम्मुखम्॥20॥ लिङ्गम्+ संस्थाप्य दत्त्वा+अर्घ्यम्+ प्रासादम्+ सन्निवेशयेत्। द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला॥21॥ द्वारबन्धे शिखाशून्ये तदर्द्धेन+अथ तदृते। वर्जयन् द्वारसंस्पर्शम्+ द्वारेण+एव महेश्वरम्॥22॥ देवगृहसमारम्भे कोणेन+अपि प्रवेशयेत्। अयम्+एव विधिः+ज्ञेयः+ व्यक्तलिङ्गे+अपि सर्वतः॥23॥ गृहे प्रवेशनम्+ द्वारे लोकैः+अपि समीरितम्। अपद्वारप्रवेशेन विदुः+गोत्रक्षयम्+ गृहम्॥24॥ अथ पीठे च संस्थाप्य लिङ्गम्+ द्वारस्य सम्मुखम्। तूर्य्यमङ्गलनिर्घोषैः+दूर्व्वाक्षतसमन्वितम्॥25॥ समुत्तिष्ठ हृदा+इति+उक्त्वा महापाशुपतम्+ पठेत्। अपनीय घटम्+ श्वभ्रात्+ देशिकः+ मूर्त्तिपैः सह॥26॥ मन्त्रम्+ सन्धारयित्वा तु विलिप्तम्+ कुङ्कुमादिभिः। शक्तिशक्तिमतोः+ऐक्यम्+ ध्यात्वा च+एव तु रक्षितम्॥27॥ लयान्तम्+ मूलम्+उच्चार्य्य स्पृष्ट्वा श्वभ्रे निवेशयेत्। अंशेन ब्रह्मभागस्य यत्+वा अंशद्वयेन च॥28॥ अर्द्धेन वा+अष्टमांशेन सर्वस्य+अथ प्रवेशनम्। पिधाय सीसकम्+ नाभिदीर्घाभिः सुसमाहितः॥29॥ श्वभ्रम्+ वालुकया+आपूर्य्य ब्रूयात् स्थिरीभव+इति च। ततः+ लिङ्गे स्थिरीभूते ध्यात्वा सकलरूपिणम्॥30॥ मूलम्+उच्चार्य्य शक्त्यन्तम्+ सृष्ट्या च निष्कलम्+ न्यसेत्। स्थाप्यमानम्+ यदा लिङ्गम्+ याम्याम्+ दिशम्+अथ+आश्रयेत्॥31॥ तत्तद्दिगीशमन्त्रेण पूर्णान्तम्+ दक्षिणान्वितम्। सव्ये स्थाने च वक्रे च चलिते स्फुटिते+अपि वा॥32॥ जुहुयात्+मूलमन्त्रेण बहुरूपेण वा शतम्। किञ्च+अन्येषु+अपि दोषेषु शिवशान्तिम्+ समाश्रयेत्॥33॥ युक्तम्+ न्यासादिभिः+लिङ्गम्+ कुर्वन्+एवम्+ न दोषभाक्। पीठबन्धम्+अतः कृत्वा लक्षणस्य+अंशलक्षणम्॥34॥ गौरीमन्त्रम्+ लयम्+ नीत्वा सृष्ट्या पिण्डीम्+च विन्यसेत्। सम्पूर्य्य पार्श्वसंसिद्धिम्+ वालुकावज्रलेपनम्॥35॥ ततः+ मूर्त्तिधरैः सार्द्धम्+ गुरुः शान्तिम्+ घटोर्ध्वतः। संस्थाप्य कलशैः+अन्यैः+तद्वत् पञ्चामृतादिभिः॥36॥ विलिप्य चन्दनाद्यैः+च सम्पूज्य जगदीश्वरम्। उमामहेशमन्त्राभ्याम्+ तौ स्पृशेत्+लिङ्गमुद्रया॥37॥ ततः+त्रितत्त्वविन्यासम्+ षडर्चादिपुरःसरम्। कृत्वा मूर्त्तिम्+ तदीशानाम्+अङ्गानाम्+ ब्रह्मणाम्+अथ॥38॥ ज्ञानी लिङ्गे क्रियापिठे विन्यस्य स्नापयेत्+ततः। गन्धैः+विलिप्य सन्धूप्य व्यापित्वेन शिवे न्यसेत्॥39॥ स्रग्धूपदीपनैवेद्यैः+हृदयेन फलानि च। विनिवेद्य यथाशक्ति समाचम्य महेश्वरम्॥40॥ दत्त्वा+अर्घ्यम्+ च जपम्+ कृत्वा निवेद्य वरदे करे। चन्द्रार्क्कतारकम्+ यावत्+मन्त्रेण शैवमूर्त्तिपैः॥41॥ स्वेच्छया+एव त्वया नाथ स्थातव्यम्+इह मन्दिरे। प्रणम्य+एवम्+ बहिः+गत्वा हृदा वा प्रणवेन वा॥42॥ संस्थाप्य वृषभम्+ पश्चात् पूर्व्ववत्+बलिम्+आचरेत्। न्यूनादिदोषमोषाय ततः+ मृत्युजिता शतम्॥43॥ शिवेन सशिवः+ हुत्वा शन्त्यर्थम्+ पायसेन च। ज्ञानाज्ञानकृतम्+ यत्+च तत् पूरय महाविभो॥44॥ हिरण्यपशुभूम्यादि गीतवाद्यादिहेतवे। अम्बिकेशाय तत्+ भक्त्या शक्त्या सर्वम्+ निवेदयेत्॥45॥ दानम्+ महोत्सवम्+ पश्चात् कुर्य्यात्+दिनचतुष्टयम्। त्रिसन्ध्यम्+ त्रिदिनम्+ मन्त्री होमयेत् मूर्त्तिपैः सह॥46॥ चतुर्थे+अहनि पूर्णाम्+च चरुकम्+ बहुरूपिणा। निवेद्य सर्व्वकुण्डेषु सम्पाताहुतिशोधितम्॥47॥ दिनचतुष्टयम्+ यावत्+तत्+निर्म्माल्यन्तदूर्ध्वतः। निर्म्माल्यापनयम्+ कृत्वा स्नापयित्वा तु पूजयेत्॥48॥ पूजा सामान्यलिङ्गेषु कार्य्या साधारणाणुभिः। विहाय लिङ्गचैतन्यम्+ कुर्य्यात् स्थाणुविसर्ज्जनम्॥49॥ असाधारणलिङ्गेषु क्षमस्व+इति विसर्ज्जनम्। आवाहनम्+अभिव्यक्तिः+विसर्गः शक्तिरूपता॥50॥ प्रतिष्ठान्ते क्वचित् प्रोक्तम्+ स्थिराद्याहुतिसप्तकम्। स्थिरः+तथा+अप्रमेयः+च+अनादिबोधः+तथा+एव च॥51॥ नित्यः+अथ सर्व्वगः+च+एव+अविनाशी दृष्टः+ एव च। एते गुणाः+ महेशस्य सन्निधानाय कीर्त्तिताः॥52॥ ओम्+ नमः शिवाय स्थिरः+ भव+इति+आहुतीनाम्+ क्रमः। एवम्+एतत्+च सम्पाद्य विधाय शिवकुम्भवत्॥53॥ कुम्भद्वयम्+च तन्मध्यात्+एककुम्भाम्भसा भवम्। संस्नाप्य तत्+ द्वितीयम्+तु कर्त्तृस्नानाय धारयेत्॥54॥ दत्त्वा बलिम्+ समाचाम्य बहिः+गच्छेत् शिवाज्ञया। जगतीबाह्यतः+चण्डम्+ऐशान्याम्+दिशि मन्दिरे॥55॥ धामगर्भप्रमाणे च सपीठे कल्पितासने। पूर्ववत्+न्यासहोमादि विधाय ध्यानपूर्वकम्॥56॥ संस्थाप्य विधिवत्+तत्र ब्रह्माङ्गैः पूजयेत्+ततः। अङ्गानि पूर्व्वयुक्तानि ब्रह्माणी तु+अर्चना यथा॥57॥ एवम्+ सद्योजाताय ओम्+ ह्रूम्+ फट् नमः। ओम्+ विम्+ वामदेवाय ह्रूम्+ फट् नमः। ओम्+ वुँ अघोराय ह्रूँ फट् नमः। ओम्+ तत्पुरुषाय वौम्+ईशानाय च ह्रूम्+ फट्॥ जपम्+ निवेद्य सन्तर्प्य विज्ञाप्य नतिपूर्वकम्। देवः सन्निहितः+ यावत्+तावत्+त्वम्+ सन्निधः+ भव॥58॥ न्यूनाधिकम्+च यत्+किञ्चित् कृतम्+अज्ञानतः+ मया। त्वत्प्रसादेन चण्डेश तत् सर्वम्+ परिपूरय॥59॥ बाणलिङ्गे बाणरोहे सिद्धलिङ्गे स्वयम्भुवि। प्रतिमासु च सर्वासु न चण्डः+अधिकृतः+ भवेत्॥60॥ अद्वैतभावनायुक्ते स्थण्डिलेशविधौ+अपि। अभ्यर्च्च्य चण्डम्+ ससुतम्+ यजमानम्+ हि भार्य्यया॥61॥ पूर्वस्थापितकुम्भेन स्नापयेत् स्नापकः स्वयम्। स्थापकम्+ यजमानः+अपि सम्पूज्य च महेशवत्॥62॥ वित्तशाठ्यम्+ विना दद्यात्+ भूहिरण्यादि दक्षिणाम्। मूर्त्तिपान् विधिवत् पश्चात् जापकान् ब्राह्माणान्+तथा॥63॥ दैवज्ञम्+ शिल्पिनम्+ प्रार्च्य दीनानाथादि भोजयेत्। यत्+अत्र सम्मुखीभावे खेदितः+ भगवन्+मया॥64॥ क्षमस्व नाथ तत् सर्वम्+ कारुण्याम्बुनिधे मम। इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः॥65॥ प्रतिष्ठापुण्यसद्भावम्+ स्फुरत्तारकसप्रभम्। कुशपुष्पाक्षतोपेतम्+ स्वकरेण समर्पयेत्॥66॥ ततः पाशुपतोपेतम्+ प्रणम्य परमेश्वरम्। ततः+अपि बलिभिः+भूतान् सन्निधाय निबोधयेत्॥67॥ स्थातव्यम्+ भवता तावत्+ यावत् सन्निहितः+ हरः। गुरुः+वस्त्रादिसंयुक्तम्+ गृह्णीयात्+यागमण्डपम्॥68॥ सर्वोपकरणम्+ शिल्पी तथा स्नापनमण्डपम्। अन्ये देवादयः स्थाप्याः+ मन्त्रैः+आगमसम्भवैः॥69॥ आदिवर्णस्य भेदात्+वा सुतत्त्वव्याप्तिभाविताः। साध्यप्रमुखदेवाः+च सरिदोषधयः+तथा॥70॥ क्षेत्रपाः किन्नराद्याः+च पृथिवीतत्त्वम्+आश्रिताः। स्नानम्+ सरस्वतीलक्ष्मीनदीनाम्+अम्भसि क्वचित्॥71॥ भुवनाधिपतीनाम्+च स्थानम्+ यत्र व्यवस्थितिः। अण्डवृद्धिप्रधानान्तम्+ त्रितत्त्वम्+ ब्रह्मणः पदम्॥72॥ तन्मात्रादिप्रधानान्तम्+ पदम्+एतत् त्रिकम्+ हरेः। नाट्येशगणमातॄणाम्+ यक्षेशशरजन्मनाम्॥73॥ अण्डजाः शुद्धविद्यान्तम्+ पदम्+ गणपतेः+तथा। मायांशदेशशक्त्यन्तम्+ शिवाशिवोप्तरोचिषाम्॥74॥ पदम्+ईश्वरपर्य्यन्तम्+ व्यक्तार्च्चासु च कीर्त्तितम्। कूर्म्माद्यम्+ कीर्त्तितम्+ यत्+च यत्+च रत्नादिपञ्चकम्॥75॥ प्रक्षिपेत् पीठगर्त्ते च पञ्चब्रह्मशिलाम्+ विना। षड्भिः+विभाजिते गर्त्ते त्यक्त्वा भागम्+च पृष्ठतः॥76॥ स्थापनम्+ पञ्चमांशे च यदि वा वसुभाजिते। स्थापनम्+ सप्तमे भागे प्रतिमासु सुखावहम्॥77॥ धारणाभिः+विशुद्धिः स्यात् स्थापने लेपचित्रयोः। स्नानादि मानसम्+तत्र शिलारत्नादिवेशनम्॥78॥ नेत्रोद्घाटनमन्त्रेष्टम्+आसनादिप्रकल्पनम्। पूजा निरम्बुभिः पुष्पैः+यथा चित्रम्+ न दुष्यति॥79॥ विधिः+तु चललिङ्गेषु सम्प्रति+एव निगद्यते। पञ्चभिः+वा त्रिभिः+वा+अपि पृथक् कुर्य्यात्+ विभाजिते॥80॥ भागत्रयेण भागांशः+ भवेत्+भागद्वयेन वा। स्वपीठेषु+अपि तद्वत् स्यात्+लिङ्गेषु तत्त्वभेदतः॥81॥ सृष्टिमन्त्रेण संस्कारः+ विधिवत् स्फाटिकादिषु। किञ्च ब्रह्मशिलारत्नप्रभूतेः+च+अनिवेदनम्॥82॥ योजनम्+ पिण्डिकायाः+च मनसा परिकल्पयेत्। स्वयम्भूबाणलिङ्गादौ संस्कृतौ नियमः+ न हि॥83॥ स्नापनम्+ संहितामन्त्रैः+न्यासम्+ होमम्+च कारयेत्। नदीसमुद्ररोहाणाम्+ स्थापनम्+ पूर्ववत् मतम्॥84॥ ऐहिकम्+ मृण्मयम्+ लिङ्गम्+ पिष्टकादि च तक्षणात्। कृत्वा सम्पूजयेत्+शुद्धम्+ दीक्षणादिविधानतः॥85॥ समादाय ततः+ मन्त्रान्+आत्मानम्+ सन्निधाय च। तज्जले प्रक्षिपेत्+लिङ्गम्+ वत्सरात् कामदम्+ भवेत्॥86॥ विष्ण्वादिस्थापनम्+ च+एव पृथङ्मन्त्रैः समाचरेत्। इत्यादि महापुराणे आग्नेये शिवप्रतिष्ठा नाम सप्तनवतितमः+अध्यायः॥97॥ -------- अष्टनवतितमः+अध्यायः गौरीप्रतिष्ठाकथनम्। ईश्वरः+ उवाच वक्ष्ये गौरीप्रतिष्ठाम्+च पूजया सहिताम्+ शृणु। मण्डपाद्यम्+ पुरः+ यत्+च संस्थाप्य च+अधिरोपयेत्॥1॥। शय्यायाम्+तान्+च विन्यस्य मन्त्रान्+मूर्त्त्यादिकान् गुह। आत्मविद्याशिवान्तम्+च कुर्यात्+ईशनिवेशनम्॥2॥ शक्तिम्+ पराम्+ ततः+ न्यस्य हुत्वा जप्त्वा च पूर्ववत्। सन्धाय च तता पिण्डीम्+ क्रियाशक्तिस्वरूपिणीम्॥3॥ सदेशव्यापिकाम्+ ध्यात्वा न्यस्तरत्नादिकाम्+ तथा। एवम्+ संस्थाप्य ताम्+ पश्चात्+देवीम्+तस्याम्+नियोजयेत्॥4॥ परशक्तिस्वरूपाम्+ताम्+ स्वाणुना शक्तियोगतः। ततः+ न्यसेत् क्रियाशक्तिम्+ पीठे ज्ञानम्+च विग्रहे॥5॥ ततः+अपि व्यापिनीम्+ शक्तिम्+ समावाह्य नियोजयेत्। अम्बिकाम्+ शिवनाम्नीम्+च समालभ्य प्रपूजयेत्॥6॥ ओम् आधारशक्तये नमः। ओम्+ कूर्माय नमः। ओम्+ स्कन्दाय च तथा नमः। ओम्+ ह्रीँ नारायणाय नमः। ओम् ऐश्वर्याय नमः। ओम् अम् अधश्छदनाय नमः। ओँ पद्मासनाय नमः। ओम् ऊर्ध्वच्छदनाय नमः। ओम्+ पद्मासनाय नमः। अथ सम्पूज्याः केशवाः+तथा। ओम्+ ह्रीम्+ कर्णिकायै नमः। ओम्+ क्षम्+ पुष्कराक्षेभ्यः+ इह+अर्चयेत्। ओम्+ हाँ पुष्ट्यै ह्रीम्+ च ज्ञानायै ह्रूम्+ क्रियायै ततः+ नमः। ओँ नालाय नमः। रुम्+ धर्माय नमः। रुम्+ ज्ञानाय वै नमः। ओम्+ वैराग्याय नमः। ओम्+ वै अधर्माय नमः। ओम्+ रुम् अज्ञानाय वै नमः। ओम् अवैराग्याय वै नमः। अम् अनैश्वर्याय नमः। हुम्+ वाचे हुम्+ च रागिण्यै क्रैम्+ ज्वालिन्यै ततः+ नमः। ओम्+ ह्रौम्+ शमायै च नमः। ह्रुँ ज्येष्ठायै ततः+ नमः। ओँ ह्रौम्+ रौम्+ क्रौम्+ नवशक्त्यै गौम्+ च गौर्यासनाय च। गौम्+ गौरीमूर्त्तये नमः। गौर्य्याः+ मूलम्+अथ+उच्यते। ओम्+ ह्रीम्+ सः महागौरि रुद्रदयिते स्वाहा। गौर्य्यै नमः। गाम्+ ह्रूम्+ ह्रीम्+ शिवः+ गूम्+ स्यात् शिखायै कवचाय च। गोम्+ नेत्राय च गोम् अस्त्राय ओम्+ गौम्+ विज्ञानशक्तये, ओँ गूम्+ क्रियाशक्तये नमः। पूर्वादौ शक्रादिकान्। ओम्+ सुम्+ सुभगायै नमः। ह्रीम्+ बीजललिता ततः। ओम्+ ह्रीम्+ कामिन्यै च नमः। ओँ ह्रूँ स्यात् कामशालिनीमन्त्रैः+गौरीम्+ प्रतिष्ठाप्य प्रार्च्च्य जप्त्वा+अथ सर्वभाक्॥7॥ इत्यादि महापुराणे आग्नेये गौरीप्रतिष्ठा नाम+अष्टनवतितमः+अध्यायः॥98॥ ------- एकोनशततमः+अध्यायः सूर्य्यप्रतिष्ठाकथनम्। ईश्वरः+ उवाच वक्ष्ये सूर्य्यप्रतिष्ठाम्+च पूर्ववत्+मण्डपादिकम्। स्नानादिकम्+च सम्पाद्य पूर्वोक्तविधिना ततः॥1॥ विद्याम्+आसनशय्यायाम्+ साङ्गम्+ विन्यस्य भास्करम्। त्रितत्त्वम्+ विन्यसेत्+तत्र सस्वरम्+ खादिपञ्चकम्॥2॥ शुद्ध्यादि पूर्ववत् कृत्वा पिण्डीम्+ संशोध्य पूर्ववत्। सदेशपदपर्य्यन्तम्+ विन्यस्य तत्त्वपञ्चकम्॥3॥ शक्त्या च सर्वतः+ मुख्या संस्थाप्य विधिवत्+ततः। स्वाणुना विधिवत् सूर्य्यम्+ शक्त्यन्तम्+ स्थापयेत्+गुरुः॥4॥ स्वाम्यन्तम्+अथवा+आदित्यम्+ पादान्तम्+नाम धारयेत्। सूर्य्यमन्त्राः+तु पूर्वेक्ताः+ द्रष्टव्याः स्थापने+अपि च॥5॥ इत्यादि महापुराणे आग्नेये सूर्य्यप्रतिष्ठा नाम+एकोनशततमः+अध्यायः॥99॥ ---- शततमः+अध्यायः द्वारप्रतिष्ठाकथनम्। ईश्वरः+ उवाच द्वाराश्रितप्रतिष्ठायाः+ वक्ष्यामि विधिम्+अपि+अथ। द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत्॥1॥ मूलमध्याग्रभागेषु त्रयम्+आत्मादिसेश्वरम्। विन्यस्य सन्निवेश्य+अथ हुत्वा जप्त्वा+अत्र रूपतः॥2॥ द्वारात्+अथो यजेत्+वास्तुम्+तत्र+एव+अनन्तमन्त्रतः। रत्नादिपञ्चकम्+ न्यस्य शन्तिहोमम्+ विधाय च॥3॥ यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः। गोमृत्सर्षपरागेन्द्रमोहनीलक्ष्मणामृताः॥4॥ रोचना रुक्+ वचः+ दूर्वा प्रासादाधः+च पोटलीम्। प्रकृत्युदुम्बरे बद्ध्वा रक्षार्थम्+ प्रणवेन तु॥5॥ द्वारम्+उत्तरतः किञ्चित्+आश्रितम्+ सन्निवेशयेत्। आत्मतत्त्वम्+अधः+ न्यस्य विद्यातत्त्वम्+च शाखयोः॥6॥ शिवम्+आकाशदेशे च व्यापकम्+ सर्वमङ्गले। ततः+ महेशनाथम्+ च विन्यसेत्+मूलमन्त्रतः॥7॥ द्वाराश्रितान्+च तल्पादीन् कृतयुक्तैः स्वनामभिः। जुहुयात्+शतम्+अर्द्धम्+ वा द्विगुणम्+ शक्तितः+अथवा॥8॥ न्यूनादिदोषमोषार्थम्+ हेतितः+ जुहुयात्+शतम्। दिग्बलिम्+पूर्ववत्+हुत्त्वा प्रदद्यात्+दक्षिणादिकम्॥9॥ इत्यादि महापुराणे आग्नेये द्वारप्रतिष्ठा नाम शततमः+अध्यायः॥100॥ -------- एकाधिकशततमः+अध्यायः प्रासादप्रतिष्ठा। ईश्वरः+ उवाच प्रासादस्थापनम्+ वक्ष्ये तत्+चैतन्यम्+ स्वयोगतः। शुकनासासमाप्तौ तु पूर्ववेद्याः+च मध्यतः॥1॥ अधारशक्तितः पद्मे विन्यस्ते प्रणवेन च। स्वर्णाद्येकतमोद्भूतम्+ पञ्चगव्येन संयुतम्॥2॥ मधुक्षीरयुतम्+ कुम्भम्+ न्यस्तरत्नादिपञ्चकम्। स्रग्वस्रम्+ गन्धलिप्तम्+च गन्धवत्पुष्पभूषितम्॥3॥ चूतादिपल्लवानाम्+च कृती कृत्यम्+च विन्यसेत्। पूरकेण समादाय सकलीकृतविग्रहः॥4॥ सर्वात्मभिन्नम्+आत्मानम्+ स्वाणुना स्वान्तमारुतः। आज्ञया बोधयेत्+शम्भौ रेचकेन ततः+ गुरुः॥5॥ द्वादशान्तात् समादाय स्फुरद्वह्निकणोपमम्। निक्षिपेत् कुम्भगर्भे, च न्यस्ततन्त्रातिवाहिकम्॥6॥ विग्रहम्+तद्गुणानाम्+च बोधकम्+च कलादिकम्। क्षान्तम्+ वागीश्वरम्+ तत्+तु व्रातम्+ तत्र निवेशयेत्॥7॥ दश नाडीः+दश प्राणान्+इन्द्रियाणि त्रयोदश। तदधिपाः+च संयोज्य प्रणवाद्यैः स्वनामभिः॥8॥ स्वकार्य्यकारणत्वेन मायाकाशनियामिकाः विद्येशान् प्रेरकान् शम्भुम्+ व्यापिनम्+च सुसंवरैः॥9॥ अङ्गानि च विनिक्षिप्य निरुन्ध्यात्+रोधमुद्रया। सुवर्णाद्युद्भवम्+ यत्+वा पुरुषम्+ पुरुषानुगम्॥10॥ पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतम्+ततः। शय्यायाम्+ कुम्भम्+आरोप्य ध्यात्वा रुद्रम्+उमापतिम्॥11॥ तस्मिन्+च शिवमन्त्रेण व्यापकत्वेन विन्यसेत्। सन्निधानाय होमम्+च प्रोक्षणम्+ स्पर्शनम्+ जपम्॥12॥ सान्निध्याबोधनम्+ सर्वम्+ भागत्रयविभागतः। विधाय+एवम्+ प्रकृत्यन्ते कुम्भे तम्+ विनिवेशयेत्॥13॥ इत्यादि महापुराणे आग्नेये प्रासादकृत्यप्रतिष्ठा नाम+एकाधिकशततमः+अध्यायः॥101॥ ----- द्व्यधिकशततमः+अध्यायः ध्वजारोपणम्। ईश्वरः+ उवाच चूलके ध्वजदण्डे च ध्वजे देवकुले तथा। प्रतिष्ठा च यथा+उद्दिष्टा तथा स्कन्द वदामि ते॥1॥ तडागार्द्धप्रवेशात्+वा यत्+वा सर्वार्द्धवेशनात्। ऐष्टके दारुजः शूलः शैलजे धाम्नि शैलजः॥2॥ वैष्णवादौ च चक्राढ्यः कुम्भः स्यात्+मूर्त्तिमानतः। सः+ च त्रिशूलयुक्तः+तु अग्रचूलाभिधः+ मतः॥3॥ ईशशूलः समाख्यातः+ मूर्ध्नि लिङ्गसमन्वितः। बीजपूरकयुक्तः+ वा शिवशास्त्रेषु तद्विधः॥4॥ चित्रः+ ध्वजः+च जङ्घातः+ यथा जङ्घार्द्धतः+ भवेत्। भवेत्+वा दण्डमानः+तु यदि वा तत्+यदृच्छया॥5॥ महाध्वजः समाख्यातः+ यः+तु पीठस्य वेष्टकः। शक्रैः+ग्रहैः रसैः+वा+अपि हस्तैः+दण्डः+तु सम्मितः॥6॥ उत्तमादिक्रमेण+एव विज्ञेयः सूरिभिः+ततः। वंशजः शालजादिः+वा सः+ दण्डः सर्वकामदः॥7॥ अयम्+आरोप्यमाणः+तु भङ्गम्+आयाति वै यदि। राज्ञः+अनिष्टम्+ विजानीयात्+याजमानस्य वा तथा॥8॥ मन्त्रेण बहुरूपेण पूर्ववत्+शान्तिम्+आचरेत्। द्वारपालादिपूजाम्+च मन्त्राणाम्+तर्पणम्+तथा॥9॥ विधाय चूलकम्+ दण्डम्+ स्नापयेत्+अस्त्रमन्त्रतः। अनेन+एव तु मन्त्रेण ध्वजम्+ सम्प्रोक्ष्य देशिकः॥10॥ मृदु कषायादिभिः स्नानम्+ प्रासादम्+कारयेत्+ततः। विलिप्य रसम्+आच्छाद्य शय्यायाम्+ न्यस्य पूर्ववत्॥11॥ चूडके लिङ्गवत्+न्यासः+ न च ज्ञानम्+ न च क्रिया। विशेषार्था चतुर्थी च न च कुण्डस्य कल्पना॥12॥ दण्डे तया+अर्थतत्त्वम्+च विद्यातत्त्वम्+ द्वितीयकम्। सद्योजातानि वक्राणि शिवतत्त्वम्+ पुनः+ध्वजे॥13॥ निष्कलम्+च शिवम्+तत्र न्यस्य+अङ्गानि प्रपूजयेत्। चूडके च ततः+ मन्त्री सान्निध्ये सहिताणुभिः॥14॥ होमयेत् प्रतिभागम्+च ध्वजे तैः+तु फडन्तकैः। अन्यथा+अपि कृतम्+ यत्+च ध्वजसंस्कारणम्+ क्वचित्॥15॥ अस्त्रयागविधौ+एवम्+ तत्+सर्वम्+उपदर्शितम्। प्रासादे कारिते स्थाने स्रग्वस्त्रादिविभूषिते॥16॥ जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च। होमादिकम्+ विधाय+अथ शिवम्+ सम्पूज्य पूर्ववत्॥17॥ सर्वतत्त्वमयम्+ ध्यात्वा शिवम्+च व्यापकम्+ न्यसेत्। अनन्तम्+ कालरुद्रम्+च विभाव्य च पदाम्बुजे॥18॥ कुष्माण्डहाटकौ पीठे पातालनरकैः सह। भुवनैः+लोकपालैः+च शतरुद्रादिभिः+वृतम्॥19॥ ब्रह्माण्डकम्+इदम्+ ध्यात्वा जङ्घायाम्+च विभावयेत्। वारितेजोनिलव्योमपञ्चाष्टकसमन्वितम्॥20॥ सर्वावरणसञ्ज्ञम्+च वृद्धयोन्यवृकान्वितम्। योगाष्टकसमायुक्तम्+ नाशावधिगुणत्रयम्॥21॥ पटस्थम्+ पुरुषम्+ सिंहम्+ वामम्+च परिभावयेत्। मञ्जरीवेदिकायाम्+च विद्यादिकचतुष्टयम्॥22॥ कण्ठे मायाम्+ सरुद्राम्+च विद्याः+च+अमलसारके। कलशे च+ईश्वरम्+ बिन्दुम्+ विद्येश्वरसमन्वितम्॥23॥ जटाजूटम्+च तम्+ विद्यात्+शूलम्+ चन्द्रार्द्धरूपकम्। शक्तित्रयम्+ च तत्र+एव दण्डे नादम्+ विभाव्य च॥24॥ ध्वजे च कुण्डलीम्+ शक्तिम्+इति धाम्नि विभावयेत्। जगत्या वा+अथ सन्धाय लिङ्गम्+ पिण्डिकया+अथवा॥25॥ समुत्थाप्य सुमन्त्रैः+च विन्यस्ते शक्तिपङ्कजे। न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत्॥26॥ यजमानः+ ध्वजे लग्ने बन्धुमित्रादिभिः सह। धाम प्रदक्षिणीकृत्य लभते फलम्+ईहितम्॥27॥ गुरुः पाशुपतम्+ ध्यायन् स्थिरमन्त्राधिपैः+युतम्। अधिपान् शस्त्रयुक्तान्+च रक्षणाय निबोधयेत्॥28॥ न्यूनादिदोषशान्त्यर्थम्+ हुत्वा दत्त्वा च दिग्बलिम्। गुरवे दक्षिणाम्+ दद्यात्+ यजमानः+ दिवम्+ व्रजेत्॥29॥ प्रतिमालिङ्गवेदीनाम्+ यावन्तः परमाणवः। तावत्+युगसहस्राणि कर्त्तुः+भोगभुजः फलम्॥30॥ इत्यादि महापुराणे आग्नेये ध्वजारोहणादिविधिः+नाम द्व्यधिकशततमः+अध्यायः॥102॥ ------ त्र्यधिकशततमः+अध्यायः जीर्णो+उद्धारः। ईश्वरः+ उवाच जीर्णादीनाम्+च लिङ्गानाम्+उद्धारम्+ विधिना वदे। लक्ष्मोज्झितम्+च भग्नम्+च स्थूलम्+ वज्रहतम्+ तथा॥1॥ सम्पुटम्+ स्फुटितम्+ व्यङ्गम्+ लिङ्गम्+इति+एवम्+आदिकम्। इत्यादिदुष्टलिङ्गानाम्+ योज्या पिण्डी तथा वृषः॥2॥ चालितम्+चलितम्+ लिङ्गम्+अत्यर्थम्+ विषमस्थितम्। दिङ्मूढम्+ पातितम्+ लिङ्गम्+ मध्यस्थम्+ पतितम्+ तथा॥3॥ एवम्+ विधम्+च संस्थाप्य निर्व्रणम्+च भवेत्+यदि। नद्यादिकप्रवाहेन तत्+अपाक्रियते यदि॥4॥ ततः+अन्यत्र+अपि संस्थाप्य विधिदृष्टेन कर्म्मणा। सुस्थितम्+ दुस्थितम्+ वा+अपि शिवलिङ्गम्+ न चालयेत्॥5॥ शतेन स्थापनम्+ कुर्य्यात् सहस्रेण तु चालनम्। पूजादिभिः+च संयुक्तम्+ जीर्णाद्यम्+अपि सुस्थितम्॥6॥ याम्ये मण्डपम्+ईशे वा प्रत्यग्द्वारैकतोरणम्। विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनम्॥7॥ मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवान्+तु पूर्ववत्। दिग्बलिम्+ च बहिः+दत्त्वा समाचम्य स्वयम्+ गुरुः॥8॥ ब्राह्मणान् भोजयित्वा तु शम्भुम्+ विज्ञापयेत्+ततः। दुष्टलिङ्गम्+इदम्+ शम्भोः शान्तिः+उद्धरणस्य चेत्॥9॥ रुचिः+तव+अदिविधिना अधितिष्ठस्व माम्+ शिव। एवम्+ विज्ञाप्य देवेशम्+ शान्तिहोमम्+ समाचरेत्॥10॥ मध्वाज्यक्षीरदूर्वाभिः+मूलेन+अष्टाधिकम्+ शतम्। ततः+ लिङ्गम्+ च संस्थाप्य पूजयेत् स्थण्डिले तथा॥11॥ ओम्+ व्यापकेश्वराय+इति न+अत्यन्तम्+ शिववादिना। ओम्+ व्यापकम्+ हृदयेश्वराय नमः ओम्+ व्यापकेश्वराय शिरसे नमः। इत्याद्यङ्गमन्त्राः। ततः+तत्र+आश्रितम्+ तत्त्वम्+ श्रावयेत्+अस्त्रमन्त्रतः॥12॥ सत्त्वः कः+अपि+इह यः कः+अपि लिङ्गम्+आश्रित्य तिष्ठति। लिङ्गम्+त्यक्त्वा शिवाज्ञाभिः+यत्र+इष्टम्+ तत्र गच्छतु॥13॥ विद्याविद्येश्वरैः+युक्तः सः+ भवः+अत्र भविष्यति। सहस्रम्+ प्रतिभागे च ततः पाशुपताणुना॥14॥ हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैः+जपेत्+ततः। दत्त्वा+अर्घ्यम्+ च विलोमेन तत्त्वतत्त्वाधिपान्+तथा॥15॥ अष्टमूर्त्तीश्वरान् लिङ्गे पिण्डिकासंस्थितान् गुरुः। विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा॥16॥ रज्ज्वा बध्वा तथा नीत्वा शिवम्+अन्तम्+ गृणन् जनैः। तज्जले निक्षिपेत्+मन्त्री पुष्ठ्यर्थम्+ जुहुयात्+शतम्॥17॥ तृप्तये दिक्पतीनाम्+च वास्तुशुद्धौ शतम्+ शतम्। रक्षाम्+ विधाय तद्धाम्नि महापाशुपता ततः॥18॥ लिङ्गम्+अन्यत्+ततः+तत्र विधिवत् स्थापयेत्+ गुरुः। असुरैः+मुनिभिः+गोत्रैः+तन्त्रविद्भिः प्रतिष्ठितम्॥19॥ जीर्णम्+ वा+अपि+अथवा भग्नम्+ विधिना+अपि च चालयेत्। एषः+ एव विधिः कार्यः+ जीर्णधामसमुद्धृतौ॥20॥ खड्गे मन्त्रगणम्+ न्यस्य कारयेन् मन्दिरान्तरम्। सङ्कोचे मरणम्+ प्रोक्तम्+ विस्तारे तु धनक्षयः॥21॥ तद्रव्यम्+ श्रेष्ठद्रव्यम्+ वा तत् सकार्यम्+ तत्प्रमाणकम्। इत्यादि महापुराणे आग्नेये जीर्णोद्धारः+ नाम त्र्यधिकशततमः+अध्यायः॥103॥ ------ चतुरधिकशततमः+अध्यायः प्रासादलक्षणम्। ईश्वरः+ उवाच वक्ष्ये प्रासादसामान्यलक्षणम्+ ते शिखिध्वज। चतुर्भागीकृते क्षेत्रे भित्तेः+भागेन विस्तरात्॥1॥ अद्रिभागेन गर्भः स्यात् पिण्डिका पादविस्तरात्। पञ्च भागीकृते क्षेत्रे+अन्तर्भागे तु पिण्डिका॥2॥ सुषिरम्+ भागविस्तीर्णम्+ भित्तयः+ भागविस्तरात्। भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु॥3॥ त्रिभिः+तु कन्यसागर्भः शेषः+ भित्तिः+इति क्वचित्। षोढा भक्ते+अथवा क्षेत्रे भित्तिः+भागैकविस्तरात्॥4॥ गर्भः+ भागेन विस्तीर्णः+ भागद्वयेन पिण्डिका। विस्तारात्+ द्विगुणः+ वा+अपि सपादद्विगुणः+अपि वा॥5॥ अर्द्धार्द्धद्विगुणः+ वा+अपि त्रिगुणः क्वचित्+उच्छ्रयः। जगती विस्तरार्द्धेन त्रिभागोन क्वचित्+भवेत्॥6॥ नेमिः पादोनविस्तीर्णा प्रासादस्य समन्ततः। परिधिः+त्र्यंशकः+ मध्ये रथकान्+तत्र कारयेत्॥7॥ चामुण्डम्+ भैरवम्+ तेषु नाट्येशम्+ च निवेशयेत्। प्रासादार्द्धेन देवानाम्+अष्टौ वा चतुरः+अपि वा॥8॥ प्रदक्षिणम्+ बहिः कुर्यात् प्रासादादिषु वा न वा। आदित्याः पूर्वतः स्थाप्याः+ स्कन्दः+अग्निः+वायुगोचरे॥9॥ एवम्+ यमादयः+ न्यस्याः स्वस्याम्+ स्वस्याम्+ दिशि स्थिताः। चतुर्द्धा शिखरम्+ कृत्वा शुकनासा द्विभागिका॥10॥ तृतीये वेदिका तु+अग्नेः सकण्ठः+ मलसारकः। वैराजः पुष्पकः+च+अन्यः कैलासः+ मणिकः+तथा॥11॥ त्रिविष्टपम्+च पञ्च+एव मेरुमूर्द्धनि संस्थिताः। चतुरस्रः+तु तत्र+आद्यः+ द्वितीयः+अपि तदायतः॥12॥ वृत्तः+ वृत्तायतः+च+अन्यः+ हि+अष्टास्रः+च+अपि पञ्चमः। एकैकः+ नवधाभेदैः+चत्वारिंशत्+च पञ्च च॥13॥ प्रासादः प्रथमः+ मेरुः+द्वितीयः+ मन्दरः+तथा। विमानम्+च तथा भद्रः सर्वतोभद्रः+ एव च॥14॥ चरुकः+ नन्दिकः+ नन्दिः+वर्द्धमानः+तथा+अपरः। श्रीवत्सः+च+इति वैराजान्ववाये च समुत्थिताः॥15॥ वलभी गृहराजः+च शालागृहम्+च मन्दिरम्। विशालः+च समः+ ब्रह्म मन्दिरम्+ भुवनम्+तथा॥16॥ प्रभवः शिविका वेश्म नव+एते पुष्पकोद्भवाः। बलयः+ दुन्दुभिः पद्मः+ महापद्मकः+ एव च॥17॥ वर्द्धनी वा+अन्यः+ उष्णीषः शङ्खः+च कलशः+तथा। खवृक्षः+च तथा+अपि+एते वृत्ताः कैलाससम्भवाः॥18॥ गजः+अथ वृषभः+ हंसः+ गरुत्मान्+ऋक्षनायकः। भूषणः+ भूधरः+च+अन्न्ये श्रीजयः पृथवीधरः॥19॥ वृत्तायतात् समुद्भूताः+ नव+एते मणिकाह्वयात्। वज्रम्+ चक्रम्+तथा च+अन्यत् स्वस्तिकम्+ वज्रस्वस्तिकम्॥20॥ चित्रम्+ स्वस्तिकखड्गम्+च गदा श्रीकण्ठः+ एव च। विजयः+ नामतः+च+एते त्रिविष्टपसमुद्भवाः॥21॥ नगराणाम्+इमाः सञ्ज्ञाः+ लाटादीनाम्+इमाः+तथा। ग्रीवार्द्धेन+उन्नतम्+चूलम्+पृथुलम्+च विभागतः॥22॥ दशधा वेदिकाम्+कृत्वा पञ्चभिः स्कन्धविस्तरः। त्रिभिः कण्ठम्+ तु कर्त्तव्यम्+ चतुर्भिः+तु प्रचण्डकम्॥23॥ दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन। पिण्डिका कोणविस्तीर्णा मध्यमान्ता हि+उदाहृता॥24॥ क्वचित् पञ्चमभागेन महताम्+गर्भपादतः। उछ्रायाः+ द्विगुणाः+तेषाम्+अन्यथा वा निगद्यते॥25॥ षष्ट्याधिकात् समारभ्य अङ्गुलानाम्+ शतात्+इह। उत्तमानि+अपि चत्वारि द्वाराणि दशहानितः॥26॥ त्रीणि+एव मध्यमानि स्युः+त्रीणि+एव कन्यसान्यतः। उच्छ्रायार्द्धेन विस्तारः+ हि+उछ्रायः+अभ्यधिकः+त्रिधा॥27॥ चतुर्भिः+अष्टभिः+वा+अपि दशभिः+अङ्गुलैः+ततः। उछ्रायात् पादविस्तीर्णा विशाखाः+तत्+उदुम्बरे॥28॥ विस्तरार्द्धेन बाहुल्यम्+ सर्वेषाम्+एव कीर्तितम्। द्विपञ्चसप्तनवभिः शाखाभिः+द्वारम्+इष्टदम्॥29॥ अधः शाखाचतुर्थांशे प्रतीहारौ निवेशयेत्। मिथुनैः पादवर्णाभिः शाखाशेषम्+ विभूषयेत्॥30॥ स्तम्भविद्धे भृत्यता स्यात् वृक्षविद्धे तु+अभूतिता। कूपविद्धे भयम्+ द्वारे क्षेत्रविद्धे धनक्षयः॥31॥ प्रासादगृहशालादिमार्गविद्धेषु बन्धनम्। सभाविद्धेन दारिद्र्यम्+ वर्णविद्धे निराकृतिः॥32॥ उलूखलेन दारिद्र्यम्+ शिलाविद्धेन शत्रुता। छायाविद्धेन दारिद्र्यम्+ वेधदोषः+ न जायते॥33॥ छेदात्+उत्पाटनात्+वा+अपि तथा प्राकारलक्षणात्। सीमायाः+ द्विगुणत्यागात्+ वेधदोषः+ न जायते॥34॥ इत्यादि महापुराणे आग्नेये सामान्यप्रासादलक्षणम्+ नाम चतुरधिकशततमः+अध्यायः॥104॥ ----- पञ्चाधिकशततमः+अध्यायः नगरादिवास्तुकथनम्। ईश्वरः+ उवाच नगरग्रामदुर्गाद्याः+ गृहप्रासादवृद्धये। एकाशीतिपदैः+वस्तुम्+ पूजयेत् सिद्धये ध्रुवम्॥1॥ प्रागास्याः+ दशधा नाड्यः+तासाम्+ नामानि च ब्रुवे। शान्ता यशोवती कान्ता विशाला प्राणवाहिनी॥2॥ सती वसुमती नन्दा सुभद्रा+अथ मनोरमा। उत्तरा द्वादश+अन्याः+च एकाशीत्यङ्घ्रिकारिका॥3॥ हरिणी सुप्रभा लक्ष्मीः+विभूतिः+विमला प्रिया। जया ज्वाला विशोका च स्मृताः+तत्र पादतः॥4॥ ईशाद्यष्ट+अष्टकम्+ दिक्षु यजेत्+ईशम्+ धनञ्जयम्। शक्रम्+अर्कम्+ तथा सत्यम्+ भृशम्+ व्योम च पूर्वतः॥5॥ हव्यवाहम्+च पूषाणम्+ वितथम्+ भौमम्+एव च। कृतान्तम्+अथ गन्धर्वम्+ भृङ्गम्+ मृगम्+च दक्षिणे॥6॥ पितरम्+ द्वारपालम्+च सुग्रीवम्+ पुष्पदन्तकम्। वरुणम्+ दैत्यशेषौ च यक्ष्माणम्+ पश्चिमे सदा॥7॥ रोगाहिमुख्यः+ भल्लाटः सौभाग्यम्+अदितिः+दितिः। नवान्तः पदगः+ ब्रह्मा पूज्यः+अर्द्धे च षडङ्गकाः॥8॥ ब्रह्मेशान्तरकोष्ठस्थमायाख्याम्+तु पदद्वये। तदधः+च+आपवत्साख्यम्+ केन्द्रान्तरेषु षट्पदे॥9॥ मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः। सावित्री तदधः+ द्व्यंशे विवस्वान् षट्पदे तु+अधः॥10॥ पितृब्रह्मान्तरे विष्णुम्+इन्दुम्+इन्द्रम्+ तु+अधः+ जयम्। वरुणब्रह्मणोः+मध्ये मित्राख्यम्+ षट्पदे यजेत्॥11॥ रोगब्रह्मान्तरे नित्यम्+ द्विपम्+च रुद्रदासकम्। तदधः+ द्व्यङ्घ्रिगम्+ यक्ष्म षट्सौम्येषु धराधरम्॥12॥ चरकीम्+ स्कन्दविकटम्+ विदारीम्+ पूतनाम्+ क्रमात्। जम्भम्+ पापम्+ पिलिपिच्छम्+ यजेत्+ईशादिबाह्यतः॥13॥ एकाशीतिपदम्+ वेश्म मण्डपः+च शताङ्घ्रिकः। पूर्ववत्+देवताः पूज्याः+ ब्रह्म तु षोडशांशके॥14॥ मरीचिः+च विवस्वान्+च मित्रम्+ पृथ्वीधरः+तथा। दशकोष्ठस्थिताः+ दिक्षु तु+अन्ये बेशादिकोणगाः॥15॥ दैत्यमाता तथा+ईशाग्नी मृगाख्यौ पितरौ तथा। पापयक्ष्मानिलौ देवाः सर्वे सार्द्धांशके स्थिताः॥16॥ यज्ञात्+योकः प्रवक्ष्यामि सङ्क्षेपेण क्रमात्+ गुह। सदिग्विंशत्करैः+दैर्घ्यात्+अष्टाविंशति विस्तरात्॥17॥ शिशिराश्रयः शिवाख्यः+च रुद्रहीनः सदा+उभयोः। रुद्रद्विगुणिताः+ नाहाः पृथुष्णोभिः+विना त्रिभिः॥18॥ स्यात्+ग्रहद्विगुणम्+ दैर्घ्यात्+तिथिभिः+च+एव विस्तरात्। सावित्रः सालयः कुड्याः अन्येषाम्+ पृथक् स्त्रिंशांशतः॥19॥ कुड्यपृथुपजङ्घोच्चात् कुड्यम्+तु त्रिगुणोच्छ्रयम्। कुड्यसूत्रसमा पृथ्वी वीथी भेदात्+अनेकधा॥20॥ भद्रे तुल्यम्+च वीथीभिः+द्वारवीथी विना+अग्रतः। श्रीजयम्+ पृष्ठतः+ हीनम्+ भद्रः+अयम्+ पार्श्वयोः+विना॥21॥ गर्भपृथुसमा वीथी तदर्द्धार्द्धेन वा क्वचित्। वीथ्यर्द्धेन+उपवीथ्याद्यम्+एकद्वित्रिपुरान्वितम्॥22॥ सामान्यान्+अथ गृहम्+ वक्ष्ये सर्वेषाम्+ सर्वकामदम्। एकद्वित्रिचतुःशालम्+अष्टशालम्+ यथाक्रमात्॥23॥ एकम्+ याम्ये च सौमास्यम्+ द्वे चेत् पश्चात् पुरोमुखम्। चतुःशालम्+तु साम्मुख्यात्+तयोः+इन्द्रेन्द्रमुक्तयोः॥24॥ शिवास्यम्+अम्बुपास्य+एषः+ इन्द्रास्ये यमसूर्य्यकम्। प्राक्सौम्यस्थे च द्ण्डाख्यम्+ प्राग्याम्येवातसञ्ज्ञकम्॥25॥ आप्येन्दौ गृहवल्याख्यम्+ त्रिशूलम्+ तद्विनर्द्धिकृत्। पूर्वशालाविहीनम्+ स्यात् सुक्षेत्रम्+ वृद्धिदायकम्॥26॥ याम्ये हीने भवेत्+शूली त्रिशालम्+ वृद्धिकृत् परम्। यक्षघ्नम्+ जलहीनौकः सुतघ्नम्+ बहुशत्रुकृत्॥27॥ इन्द्रादिक्रमतः+ वच्मि ध्वजाद्यष्टौ गृहाणि+अहम्। प्रक्षालानुस्रगावासम्+अग्नौ तस्य महानसम्॥28॥ याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि। धनभुक्त्यम्बुपेशास्ये सम्यगन्धौ च मारुते॥29॥ सौम्ये धनपशू कुर्यात्+ईशे दीक्षावरालयम्। स्वामिहस्तमितम्+ वेश्म विस्तारायाम्+अपिण्डिकम्॥30॥ त्रिगुणम्+ हस्तसंयुक्तम्+ कृत्वा+अष्टांशैः+हृतम्+ तथा। तच्छेषः+अयम्+ स्थितः+तेन वायसान्तम्+ ध्वजादिकम्॥31॥ त्रयः पक्षाग्निवेदेषु रसर्षिवसुतः+ भवेत्। सर्वनाशकरम्+ वेश्म मध्ये च+अन्ते च संस्थितम्॥32॥ तस्मात्+च नवमे भागे शुभकृत्+निलयः+ मतः। तन्मध्ये मण्डपः शस्तः समः+ वा द्विगुणायतः॥33॥ प्रत्यगाप्ये चेन्दुयमे हट्टे+ एव गृहावली। एकैकभवनाख्यानि दिक्षु+अष्टाष्टकसङ्ख्यया॥34॥ ईशाद्यदितिकान्तानि फलानि+एषाम्+ यथाक्रमम्। भयम्+ नारी चलत्वम्+ च जयः+ वृद्धिः प्रतापकः॥35॥ धर्मः कलिः+च नैस्व्यम्+च प्राग्द्वारेषु+अष्टसु ध्रुवम्। दाहः+असुखम्+ सुहृन्नाशः+ धननाशः+ मृतिः+धनम्॥36॥ शिल्पित्वम्+ तनयः स्यात्+च याम्यद्वारफलाष्टकम्। आयुः प्राव्राज्यशस्यानि धनशान्त्यर्थसङ्क्षयाः॥37॥ शेषम्+ भोगम्+ च+अपत्यम्+च जलद्वारफलानि च। रोगः+ मदार्त्तिमुख्यत्वम्+ च+अर्थायुः कृशता मतिः॥38॥ मानः+च द्वारतः पूर्वे उत्तरस्याम्+दिशि क्रमात्। इत्यादि महापुराणे आग्नेये गृहादिवास्तुः+नाम पञ्चाधिकशततमः+अध्यायः॥105॥ ------ षडधिकशततमः+अध्यायः नगरादिवास्तुः। ईश्वरः+ उवाच नगरादिकवास्तुम्+च वक्ष्ये राज्यादिवृद्धये। योजनम्+ योजनार्द्धम्+ वा तदर्थम्+ स्थानम्+आश्रयेत्॥1॥ अभ्यर्च्य वास्तुनगरम्+ प्राकाराद्यम्+तु कारयेत्। ईशादित्रिंशत्पदके पूर्वद्वारम्+ च सूर्यके॥2॥ गन्धर्वाभ्याम्+ दक्षिणे स्यात्+वारुण्ये पश्चिमे तथा। सौम्यद्वारम्+ सौम्यपदे कार्याः+ हट्टाः+तु विस्तराः॥3॥ येन+इभादि सुखम्+ गच्छेत् कुर्यात्+ द्वारम्+ तु षट्करम्। छिन्नकर्णम्+ विभिन्नम्+च चन्द्रार्द्धाभम्+ पुरम्+ न हि॥4॥ वज्रसूचीमुखम्+ न+इष्टम्+ सकृत्+ द्वित्रिसमागमम्। चापाभम्+ वज्रनागाभम्+ पुरारम्भे हि शान्तिकृत्॥5॥ प्रार्च्य विष्णुहरार्कादीन्+नत्वा दद्यात्+ बलिम्+ बली। आग्नेये स्वर्णकर्मारान् पुरस्य विनिवेशयेत्॥6॥ दक्षिणे नृत्यवृत्तीनाम्+ वेश्यास्त्रीणाम्+ गृहाणि च। नटानाम्+चक्रिकादीनाम्+ कैवर्त्तादेः+च नैर्ऋते॥7॥ रथानाम्+आयुधानाम्+च कृपाणानाम्+च वारुणे। शौण्डिकाः कर्माधिकृताः+ वायव्ये परिकर्मिणः॥8॥ ब्राह्माणाः+ यतयः सिद्धाः पुण्यवन्तः+च च+उत्तरे। फलाद्यादिविक्रयिणः+ ईशाने च वणिग्जनाः॥9॥ पूर्वतः+च बलाध्यक्षाः+ आग्येये विविधम्+ बलम्। स्त्रीणाम्+आदेशिनः+ दक्षे काण्डारान्+नैर्ऋते न्यसेत्॥10॥ पश्चिमे च महामात्यान् कोषपालान्+च कारुकान्। उत्तरे दण्डनाथान्+च नायकद्विजसङ्कुलान्॥11॥ पूर्वतः क्षत्रियान् दक्षे वैश्यान्+शूद्रान्+च पश्चिमे। दिक्षु वैद्यान् वाजिनः+च बलानि च चतुर्द्दिशम्॥12॥ पूर्वेण चरलिङ्ग्यादीन्+श्मशानादीनि दक्षिणे। पश्चिमे गोधनाद्यम्+च कृषिकर्तॄः+तथा+उत्तरे॥13॥ न्यसेत्+म्लेच्छान्+च कोणेषु ग्रामादिषु तथा स्थितिम्। श्रियम्+ वैश्रवणम्+ द्वारि पूर्व्वे तौ पश्यताम्+ श्रियम्॥14॥ देवादीनाम्+ पश्चिमतः पूर्व्वास्यानि गृहाणि हि। पूर्व्वतः पश्चिमास्यानि दक्षिणे च+उत्तराननान्॥15॥ नाकेशविष्ण्वादिधामानि रक्षार्थम्+ नगरस्य च। निर्द्देवतम्+तु नगरग्रामदुर्गगृहादिकम्॥16॥ भुज्यते तत् पिशाचाद्यैः+ रोगाद्यैः परिभूयते। नगरादि सदा+एवम्+ हि जयदम्+ भुक्तिमुक्तिदम्॥17॥ पूर्व्वायाम्+ श्रीगृहम्+ प्रोक्तम्+आग्नेय्याम्+ वै महानसम्। शयनम्+ दक्षिणस्याम्+तु नेर्ऋत्याम्+आयुधाश्रयम्॥18॥ भोजनम्+ पश्चिमायाम्+तु वायव्याम्+ धान्यसङ्ग्रहः। उत्तरे द्रव्यसंस्थानम्+ऐशान्याम्+ देवतागृहम्॥19॥ चतुःशालम्+ त्रिशालम्+ वा द्विशालम्+ च+ऐकशालकम्। चतुःशालगृहाणाम्+तु शालालिन्दकभेदतः॥20॥ शतद्वयम्+तु जायन्ते पञ्चाशत् पञ्च तेषु+अपि। त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा॥21॥ एकशालानि चत्वारि एकालिन्दानि वच्मि च। अष्टाविंशदलिन्दानि गृहाणि नगराणि च॥22॥ चतुर्भिः सप्तभिः+च+एव पञ्चपञ्चाशत्+एव तु। षडलिन्दानि विंश+एव अष्टाभिः+र्विंशः+ एव हि॥23॥ अष्टालिन्दम्+ भवेत्+एवम्+ नगरादौ गृहाणि हि। इत्यादि महापुराणे आग्नेये नगरादिवास्तुः+नाम षडधिकशतमः+अध्यायः॥106॥ ------- सप्ताधिकशततमः+अध्यायः। स्वायम्भुवसर्गः। अग्निः+उवाच वक्ष्ये भवनकोषम्+च पृथ्वीद्वीपादिलक्षणम्। अग्नीध्रः+च+अग्निबाहुः+च वपुष्मान्+द्युतिमान्+तथा॥1॥ मेधा मेधातिथिः+भव्यः सवनः पुत्रः+ एव च। ज्योतिष्मान् दशमः+तेषाम्+ सत्यनामा सुतः+अभवत्॥2॥ प्रियव्रतसुताः ख्याताः सप्तद्वीपान्+ददौ पिता। जम्बूद्वीपम्+अथ+अग्नीध्रे प्लक्षम्+ मेधातिथेः+ददौ॥3॥ वपुष्मते शाल्मलम्+च ज्योतिष्मते कुशाह्वयम्। क्रौञ्चद्वीपम्+ द्युतिमते शाकम्+ भव्याय दत्तवान्॥4॥ पुष्करम्+ सवनाय+अदात्+अग्नीध्रे+अदात् सुते शतम्। जम्बूद्वीपम्+ पिता लक्षम्+ नाभेः+दत्तम्+ हिमाह्वयम्॥5॥ हेमकूटम्+ किम्पुरुषे हरिवर्षाय नैषधम्। इलावृते मेरुमध्यम्+ रम्ये नीलाचलाश्रितम्॥6॥ हिरण्वते श्वेतवर्षम्+ कुरून्+तु कुरवे ददौ। भद्राश्वाय च भद्राश्वम्+ केतुमालाय पश्चिमम्॥7॥ मेरोः प्रियव्रतः पुत्रान्+अभिषिच्य ययौ वनम्। शालग्रामे तपः+तप्त्वा ययौ विष्णोः+लयम्+ नृपः॥8॥ यानि किम्पुरुषाद्यानि हि+अष्टवर्षाणि सत्तम। तेषाम्+ स्वाभाविकी सिद्धिः सुखप्राया हि+अयत्नतः॥9॥ जरामृत्युभयम्+ नास्ति धर्म्माधर्म्मौ युगादिकम्। न+अधमम्+ मध्यमम्+तुल्या हिमात्+देशात्+तु नाभितः॥10॥ ऋषभः+ मेरुदेव्याम्+च ऋषभात्+ भरतः+अभवत्। ऋषभः+ दत्तश्रीः पुत्रे शालग्रामे हरिम्+गतः॥11॥ भरतात्+ भारतम्+ वर्षम्+ भरतात् सुमतिः+तु+अभूत्। भरतः+ दत्तलक्ष्मीकः शालग्रामे हरिम्+गतः॥12॥ सः+ योगी योगप्रस्तावे वक्ष्ये तच्चरितम्+ पुनः। सुमतेः+तेजसः+तस्मात्+इन्द्रद्युम्नः+ व्यजायत॥13॥ परमेष्ठी ततः+तस्मात् प्रतीहारः+तदन्वयः। प्रतीहारात् प्रतीहर्त्ता प्रतीहर्त्तुः+भुवः+ततः॥14॥ उद्गीतः+अथ च प्रस्तारः+ विभुः प्रस्तारतः सुतः। पृथुः+च+एव ततः+ नक्तः+ नक्तस्य+अपि गयः सुतः॥15॥ नरः+ गयस्य तनयः तत्पुत्रः+अभूत्+विराट् ततः। तस्य पुत्रः+ महावीर्यः+ धीमान्+तस्मात्+अजायत॥16॥ महान्तः+तत्सुतः+च+अभूत्+मनस्यः+तस्य च+आत्मजः। त्वष्टा त्वष्टुः+च विरजाः+ रजः+तस्य+अपि+अभूत्+सुतः॥17॥ सत्यजित्+रजसः+तस्य जज्ञे पुत्रशतम्+ मुने। विश्वज्योतिः प्रधानाः+ते भारतम्+तैः+विवर्द्धितम्॥18॥ कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः॥19॥ इत्यादि महापुराणे आग्नेये स्वायम्भुवः सर्गः+ नाम सप्ताधिकशततमः+अध्यायः॥107॥ ----------------------- अष्टाधिकशततमः+अध्यायः भुवनकोषः। अग्निः+उवाच जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिः+च+अपरः+ महान्। कुशः क्रौञ्चः+तथा शाकः पुष्करः+च+इति सप्तमः॥1॥ एते द्वीपाः समुद्रैः+तु सप्त सप्तभिः+आवृताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्॥2॥ जम्बूद्वीपः+ द्वीपमध्ये तन्मध्ये मेरुः+उछ्रितः। चतुरशीतिसाहस्रः+ भूयिष्ठः षोडशाद्रिराट्॥3॥ द्वात्रिंशत्+मूर्ध्नि विस्तारात् षोडश+अधः सहस्रवान्। भूयः+तस्य+अस्य शैलः+असौ कर्णिकाकारसंस्थितः॥4॥ हिमवान् हेमकूटः+च निषधः+च+अस्य दक्षिणे। नीलः श्वेतः+च शृङ्गी च उत्तरे वर्षपर्व्वताः॥5॥ लक्षप्रमाणौ द्वौ मध्ये दशहीनाः+तथा+अपरे। सहस्रद्वितयोछ्रायाः+तावत्+विस्तारिणः+च ते॥6॥ भारतम्+ प्रथमम्+ वर्षम्+ततः किम्पुरुषम्+ स्मृतम्। हरिवर्षम्+तथा+एव+अन्यत्+मेरोः+दक्षिणतः+ द्विज॥7॥ रम्यकम्+ च+उत्तरे वर्षः तथा+एव+अन्यत्+हिरण्मयम्। उत्तराः कुरवः+च+एव यथा वै भारतम्+ तथा॥8॥ नवसाहस्रम्+एकैकम्+एतेषाम्+ मुनिसत्तम। इलावृतम्+च तन्मध्ये सौवर्णः+ मेरुः+उछ्रितः॥9॥ मेरोः+चतुर्द्दिशम्+तत्र नवसाहस्रविस्तृताः। इलावृतम्+ महाभाग चत्वारः+च+अत्र पर्व्वताः॥10॥ विष्कम्भा रचिता मेरोः+योजनायुतविस्तृताः। पूर्व्वेण मन्दरः+ नाम दक्षिणे गन्धमादनः॥11॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वः+च+उत्तरे स्मृतः। कदम्बः+तेषु जम्बुः+च पिप्पलः+ वटः+ एव च॥12॥ एकादशशतायामाः पादपाः+ गिरिकेतवः। जम्बूद्वीप+इति सञ्ज्ञा स्यात् फलम्+ जम्ब्वाः+ गजोपमम्॥13॥ जम्बूनदीरसेन+अस्य+अस्तु+इदम्+ जाम्बूनदम्+ परम्। सुपार्श्वः पूर्वतः+ मेरोः केतुमालः+तु पश्चिमे॥14॥ वनम्+ चैत्ररथम्+ पूर्व्वे दक्षिणे गन्धमादनः। वैभ्राजम्+ पश्चिमे सौम्ये नन्दनम्+च सरांसि+अथ॥15॥ अरुणोदम्+ महाभद्रम्+ संशितोदम्+ समानसम्। शिताभः+चक्रमुञ्जाद्याः पूर्वतः केशराचलाः॥16॥ दक्षिणे+अद्रेः+त्रिकूटाद्याः शिशिवासमुखाः+ जले। शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी॥17॥ चतुर्द्दशसहस्राणि योजनानाम्+च दिक्षु च। इन्द्रादिलोकपालानाम्+ समन्तात् ब्रह्मणः पुरः॥18॥ विष्णुपादात् प्लावयित्वा चन्द्रम्+ स्वर्गात् पतन्ति+अपि। पूर्वेण शीता भद्राश्वात्+शैलात्+शैलात्+गता+अर्णवम्॥19॥ तथा+एव+अलकनन्दा+अपि दक्षिणेन+एव भारतम्। प्रयाति सागरम्+ कृत्वा सप्तभेदा+अथ पश्चिमम्॥20॥ अब्धिम्+च चक्षुःसौम्याब्धिम्+ भद्रोत्तरकुरून्+अपि। आनीलनिषधायामौ माल्यवद्गन्धमादनौ॥21॥ तयोः+मध्यगता मेरुः कर्णिकाकारसंस्थितः। भारताः केतुमालाः+च भद्राश्वाः कुरवः+तथा॥22॥ पत्राणि लोकपद्मस्य मर्य्यादाशैलबाह्यतः। जठरः+ देवकूटः+च मर्य्यादापर्वतौ+उभौ॥23॥ तौ दक्षिणोत्तरायामौ+आनीलनिषधायतौ। गन्धमादनकैलासौ पूर्ववत्+च+आयतौ+उभौ॥24॥ अशीतियोजनायामौ+आवर्णौ+अन्तर्व्यवस्थितौ। निषधः पारिपात्रः+च मर्य्यादापर्वतौ+उभौ॥25॥ मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ। त्रिशृङ्गः+ रुधिरः+च+एव उत्तरौ वर्षपर्व्वतौ॥26॥ पूर्वपश्चायतौ+एतौ+अर्णवौ+अन्तर्व्यवस्थितौ। जाठराद्याः+च मर्य्यादाशैलाः+ मेरोः+चतुर्द्दिशम्॥27॥ केशरादिषु याः+ द्रोण्यः+तासु सन्ति पुराणि हि। लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानाम्+ मुनिसत्तम॥28॥ भौमानाम्+ स्वर्गधर्म्माणाम्+ न पापाः+तत्र यान्ति च। भद्राश्वे+अस्ति हयग्रीवः+ वराहः केतुमालके॥29॥ भारते कूर्म्मरूपी च मत्स्यरूपः कुरुषु+अपि। विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः॥30॥ किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकम्+ न च। चतुर्विंशतिसाहस्रम्+ प्रजाः+ जीवन्ति+अनामयाः॥31॥ कृतादिकल्पना नास्ति भौमानि+अम्भांसि न+अम्बुदाः। सर्वेषु+एतेषु वर्षेषु सप्त सप्त कुलाचलाः॥32॥ नद्यः+च शतशः+तेभ्यः+तीर्थभूताः प्रजज्ञिरे। भारते यानि तीर्थानि तानि तीर्थानि वच्मि ते॥33॥ इत्यादि महापुराणे आग्नेये भुवनकोषः+ नाम+अष्टाधिकशततमः+अध्यायः॥108॥ ---- नवाधिकशततमः+अध्यायः तीर्थमाहात्म्यम् अग्निः+उवाच माहात्म्यम्+ सर्वतीर्थानाम्+ वक्ष्ये यत्+भुक्तिमुक्तिदम्। यस्य हस्तौ च पादौ च मनः+च+एव सुसंयतम्॥1॥ विद्या तपः+च कीर्त्तिः+च सः+ तीर्थफलम्+अश्नुते। प्रतिग्रहात्+उपावृत्तः+ लघ्वाहारः+ जितेन्द्रियः॥2॥ निष्पापः+तीर्थयात्री तु सर्वयज्ञफलम्+ लभेत्। अनुपोष्य त्रिरात्राणि तीर्थानि+अनभिगम्य च॥3॥ अदत्त्वा काञ्चनम्+ गाः+च दरिद्रः+ नाम जायते। तीर्थाभिगमने तत् स्यात्+यदि+यज्ञेन+आप्यते फलम्॥4॥ पुष्करम्+ परमम्+ तीर्थम्+ सान्निध्यम्+ हि त्रिसन्ध्यकम्। दशकोटिसहस्राणि तीर्थानाम्+ विप्र पुष्करे॥5॥ ब्रह्मा सह सुरैः+आस्ते मुनयः सर्वम्+इच्छवः। देवाः प्राप्ताः सिद्धिम्+अत्र स्नाताः पितृसुरार्च्चकाः॥6॥ अश्वमेधफलम्+ प्राप्य ब्रह्मलोकम्+ प्रयान्ति ते। कार्त्तिक्याम्+अन्नदानात्+च निर्म्मलः+ ब्रह्मलोकभाक्॥7॥ पुष्करे दुष्करम्+ गन्तुम्+ पुष्करे दुष्करम्+ तपः। दुष्करम्+ पुष्करे दानम्+ वस्तुम्+ च+एव सुदुष्करम्॥8॥ तत्र वासात्+जपात्+श्राद्धात् कुलानाम्+ शतम्+उद्धरेत्। जम्बुमार्गम्+ च तत्र+एव तीर्थम्+तण्डुलिकाश्रमम्॥9॥ कर्णाश्रमम्+ कोटितीर्थम्+ नर्म्मदा च+अर्बुदम्+ परम्। तीर्थम्+चर्म्मण्वती सिन्धुः सोमनाथः प्रभासकम्॥10॥ सरस्वत्यब्धिसङ्गम्+च सागरम्+तीर्थम्+उत्तमम्। पिण्डारकम्+ द्वारका च गोमती सर्वसिद्धिदा॥11॥ भूमितीर्थम्+ ब्रह्मतुङ्गम्+ तीर्थम्+ पञ्चनदम्+ परम्। भीमतीर्थम्+ गिरीन्द्रम्+च देविका पापनाशिनी॥12॥ तीर्थम्+ विनशनम्+ पुण्यम्+ नागोद्भेदम्+अघार्द्दनम्। तीर्थम्+ कुमारकोटिः+च सर्वदानि+ईरितानि च॥13॥ कुरुक्षेत्रम्+ गमिष्यामि कुरुक्षेत्रे वसामि+अहम्। यः+ एवम्+ सततम्+ ब्रूयात्+सः+अमलः प्राप्नुयात्+दिवम्॥14॥ तत्र विष्ण्वादयः+ देवाः+तत्र वासात्+हरिम्+ व्रजेत्। सरस्वत्याम्+ सन्निहित्याम्+ स्नानकृत्+ ब्रह्मलोकभाक्॥15॥ पांशवीपि कुरुक्षेत्रे नयन्ति परमाम्+ गतिम्। धर्म्मतीर्थम्+ सुवर्णाख्यम्+ गङ्गाद्वारम्+अनुत्तमम्॥16॥ तीर्थम्+ कणखलम्+ पुण्यम्+ भद्रकर्णह्रदम्+तथा। गङ्गासरस्वतीसड्गम्+ ब्रह्मावर्त्तम्+अघार्द्दनम्॥17॥ भृगुतुङ्गम्+च कुब्जाम्रम्+ गङ्गोद्भेदम्+अघान्तकम्। वाराणसी वरम्+तीर्थम्+अविमुक्तम्+अनुत्तमम्॥18॥ कपालमोचनम्+ तीर्थम्+तीर्थराजम्+ प्रयागकम्। गोमतीगङ्गयोः सङ्गम्+ गङ्गा सर्वत्र नाकदा॥19॥ तीर्थम्+ राजगृहम्+ पुण्यम्+ शालग्रामम्+अघान्तकम्। वटेशम्+ वामनम्+तीर्थम्+ कालिकासङ्गम्+उत्तमम्॥20॥ लौहित्यम्+ करतोयाख्यम्+ शोणम्+च+अथ+ऋषभम्+ परम्। श्रीपर्वतम्+ कोल्वगिरिम्+ सह्याद्रिः+मलयः+ गिरिः॥21॥ गोदावरी तुङ्गभद्रा कावेरी वरदा नदी। तापी पयोष्णी रेवा च दण्डकारण्यम्+उत्तमम्॥22॥ कालञ्जरम्+ मुञ्जवटम्+तीर्थम्+ सूर्पारकम्+ परम्। मन्दाकिनी चित्रकूटम्+ शृङ्गवेरपुरम्+ परम्॥23॥ अवन्ती परमम्+ तीर्थम्+अयोध्या पापनाशनी। नैमिषम्+ परमम्+ तीर्थम्+ भुक्तिमुक्तिप्रदायकम्॥24॥ इत्यादि महापुराणे आग्नेये तीर्थयात्रामाहात्म्यम्+ नाम नवाधिकशततमः+अध्यायः॥109॥ ---- दशाधिकशततमः+अध्यायः गङ्गामाहात्म्यम्। अग्निः+उवाच गङ्गामाहात्म्यम्+आख्यास्ये सेव्या सा भुक्तिमुक्तिदा। येषाम्+ मध्ये याति गङ्गा ते देशाः पावनाः+ वराः॥1॥ गतिः+गङ्गा तु भूतानाम्+ गतिम्+अन्वेषताम्+ सदा। गङ्गा तारयते च+उभौ वंशौ नित्यम्+ हि सेविता॥2॥ चान्द्रायणसहस्रात्+च गङ्गाम्भः पानम्+उत्तमम्। गङ्गाम्+ मासम्+तु संसेव्य सर्वयज्ञफलम्+ लभेत्॥3॥ सकलाघहरी देवी स्वर्गलोकप्रदायिनी। यावत्+अस्थि च गङ्गायाम्+ तावत् स्वर्गे सः+ तिष्ठति॥4॥ अन्धादयः+तु ताम्+ सेव्य देवैः+गच्छन्ति तुल्यताम्। गङ्गातीर्थसभुद्भूतमृद्धारी सः+अघहार्कवत्॥5॥ दर्शनात् स्पर्शनात् पानात्+तथा गङ्गा+इति कीर्त्तनात्। पुनाति पुण्यपुरुषान् शतशः+अथ सहस्रशः॥6॥ इत्यादि महापुराणे आग्नेये गङ्गामाहात्म्यम्+ नाम दशाधिकशततमः+अध्यायः॥110॥ ------- एकादशाधिकशततमः+अध्यायः प्रयागमाहात्म्यम्। अग्निः+उवाच वक्ष्ये प्रयागमाहात्म्यम्+ भुक्तिमुक्तिप्रदम्+ परम्। प्रयागे ब्रह्मविष्ण्वाद्याः+ देवाः+ मुनिवराः स्थिताः॥1॥ सरितः सागराः सिद्धाः+ गन्धर्वाप्सरसः+तथा। तत्र त्रीणि+अग्निकुण्डानि तेषाम्+ मध्ये तु जाह्नवी॥2॥ वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता। तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता॥3॥ गङ्गायमुनयोः+मध्यम्+ पृथिव्या जघनम्+ स्मृतम्। प्रयागम्+ जघनस्य+अन्तरुपस्थम्+ऋषयः+ विदुः॥4॥ प्रयागम्+ सप्रतिष्ठानम्+ कम्बलाश्वतरौ+उभौ। तीर्थम्+ भोगवती च+एव वेदी प्रोक्ता प्रजापतेः॥5॥ तत्र वेदाः+च यज्ञाः+च मूर्त्तिमन्तः प्रयागके। स्तवनात्+अस्य तीर्थस्य नामसङ्कीर्त्तनात्+अपि॥6॥ मृत्तिकालम्भनात्+वा+अपि सर्वपापैः प्रमुच्यते। प्रयागे सङ्गमे दानम्+ श्राद्धम्+ जप्यादि च+अक्षयम्॥7॥ न वेदवचनात्+विप्र न लोकवचनात्+अपि। मतिः+उत्क्रमणीया+अन्ते प्रयागे मरणम्+ प्रति॥8॥ दशतीर्थसहस्राणि षष्टिकोट्यः+तथा+अपराः। तेषाम्+ सान्निध्यम्+अत्र+एव प्रयागम्+ परमम्+ततः॥9॥ वासुकेः+भोगवति+अत्र हंसप्रपतनम्+ परम्। गवाम्+ कोटिप्रदानात्+यत् त्र्यहम्+ स्नानस्य तत्फलम्॥10॥ प्रयागे माघमासे तु एवम्+आहुः+मनीषिणः। सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा॥11॥ गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे। अत्र दानात्+दिवम्+ याति राजेन्द्रः+ जायते+अत्र च॥12॥ वटमूले सङ्गमादौ मृतः+ विष्णुपुरीम्+ व्रजेत्। उर्वशीपुलिनम्+ रम्यम्+ तीर्थम्+ सन्ध्यावटम्+तथा॥13॥ कोटीतीर्थम्+च+अश्वमेधम्+ गङ्गायमुनम्+उत्तमम्। मानसम्+ रजसा हीनम्+ तीर्थम्+ वासरकम्+ परम्॥14॥ इत्यादि महापुराणे आग्नेये प्रयागमाहात्म्यम्+ नाम एकादशाधिकशततमः+अध्यायः॥111॥ -------