चारुदत्तम् नाटकीयपात्राणि पुरुषाः--- नायकः---सार्थवाहपुत्रः दरिद्रचारुदत्तः| विदूषकः---(मैत्रैयः) चारुदत्तस्य मित्रम्| शकारः---राजश्यालः संस्थानकः| विटः---शकारसहचरः संवाहकः---चारुदत्तभृत्यो द्यूतकरः| चेटः---वसन्तसेनायाः किङ्करः| सज्जलकः---मदनिकाकामुकः| स्त्रियः--- गणिका---वसन्तसेना नायिका| ब्राह्मणी---चारुदत्तस्य पत्नी| रदनिका---चारुदत्तगृहे चेटी| मदनिका---वसन्तसेनायाः सखी चेटी च| विच्छित्तिका---वसन्तसेनायाः परिचारिका| चतुरिका--- वसन्तसेनायाः परिचारिका| चारुदत्तम् || अथ प्रथमः+अङ्कः|| (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः---किण्णु खु अज्ज पच्चस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलअन्ति विअ मे अक्खीणि| (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किणअणु हु संविधा विहिदा ण वेत्ति| (परिक्रम्य) एदं अम्हाणं गेहं जाव पविसामि| (प्रविश्य+अवलोक्य) जह लोहीपरिवट्टणकालसारा भूमी, णेहुब्भावणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिब्भमन्तो वडिवस्सअजणो, किण्णु खु संविधा विहिदा| आदु बुभुक्खाए ओदणमअं विअ जीवलोअं पेक्खामि| जाव अय्यं सद्दावेमि| अय्ये! इदो दाव| [किन्नु खलु+अद्य प्रत्यूषे+ एव गेहात्+निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मे+अक्षिणी| यावत्+ गेहम्+ गत्वा जानामि किन्नु खलु संविधा विहिता न वा+इति| एतत्+अस्माकम्+ गेहम्| यावत् प्रविशामि| यथा लौहीपरिवर्तनकालसारा भूमिः, स्नेहोद्भावनसुगन्धः+ इव गन्धः, सुनिमित्तम्+इव परिभ्रमन् वरिवस्यकजनः, किन्नु खलु संविधा विहिता| अथवा बुभुक्षया+ओदनमयम्+इव जीवलोकम्+ प्रेक्षे| यावत्+आर्याम्+ शब्दापयामि| आर्ये! इतः+तावत्|] (प्रविश्य) नटी---अय्य! इअम्हि| अय्य! दिट्ठिआ खु सि आअदो| [आर्य! इयम्+अस्मि| आर्य! दिष्ट्या खलु+असि+आगतः|] सूत्रधारः---अय्ये! किं अत्थि अम्हाणं गेहे को वि पादरासो| [आर्ये! किम्+अस्ति+अस्माकम्+ गेहे कः+अपि प्रातराशः|] नटी---अत्थि| [अस्ति] सूत्रधारः---चिरं जिव| एवं सोभणाणि भोअणाणि| दत्तिआ होहि| [चिरम्+ जीव| एवम्+ शोभनानि भोजनानि| दात्री भव|] नटी---अय्य! तुवं एव पडिवालन्ती चिट्ठामि| [आर्य! त्वाम्+एव प्रतिपालयन्ती तिष्ठामि] सूत्रधारः---अय्ये ! किं अत्थि अभ्वत्थिदं| [आर्ये ! किम्+अस्ति+अभ्यर्थितम्|] नटी---अत्थि| [अस्ति|] सूत्रधारः---एवं देवा तुमं अस्सासअन्तु| अय्ये! किं किं| [एवम्+ देवाः+त्वाम्+आश्वासयन्तु| आर्ये! किम्+ किम्|] नटी---घिदं गुलं दहि पण्डुला अ सव्वं अत्थि| [घृतम्+ गुडः+ दधि तण्डुलाः+च सर्व्वम्+अस्ति|] सूत्रधारः--एदं सव्वं अम्हाणं गेहे अत्थि| [एतत् सर्वम्+अस्माकम्+ गेहे+अस्ति|] नटी---णहि णहि| अन्तलावणए| [नहि नहि! अन्तरापणे|] सूत्रधारः---(सरोषम्)आ अणय्ये! एवं दे आसा छिन्दीअदु| अभावं च गमिस्ससि| अहं चण्डप्पवादलंडुओ विअ वरण्डो पव्वदादो दूरं आरोविअ पाडिदो म्हि| [आः अनार्ये! एवम्+ ते आशा छिद्यताम्| अभावम्+ च गमिष्यसि| अहम्+ चण्डप्रवातलण्डितः+ इव वरण्डः पर्वतात्+ दूरम्+आरोप्य पातितः+अस्मि|] नटी---मा भाआहि मा भाआहि| मुहुत्तअं पडिवालेदु अय्यो| सव्वं सज्जं भविस्सदि| लद्धं णाम एदं अज्ज मम उववासस्स अय्यो सहायो होदु| [मा बिभीहि मा बिभीहि| मुहूर्तकम्+ प्रतिपालयतु+आर्यः| सर्वम्+ सज्जम्+ भविष्यति| लब्धम्+ नाम+एतत्| अद्य मम+उपवासस्य+आर्यः सहायः+ भवतु|] सूत्रधारः---किण्णामहेओ अय्याए उववासो| [किम्+नामधेयः+ आर्यायाः+ उपवासः|] नटी---अभिरूववदी णाम| [अभिरूपपतिः+नाम|] सूत्रधारः---किं अण्णजादीए| [किम्+अन्यजात्याम्|] नटी---आम| [आम्] सूत्रधारः-- सव्वं दाव चट्ठदु| को णु दाणिं अय्याए उववासस्स उपदेसियो| [सर्वम्+ तावत् तिष्ठतु| कः+ नु+इदानीम्+आर्यायाः+ उपवासस्य+उपदेशिकः|] नटी-- इमिणा वडिवस्सएण चुण्णगोट्ठेण| [अनेन वरिवस्यकेन चूर्णगोष्ठेन|] सूत्रधारः---साहु चुण्णगोट्ठ साहु| [साधु चूर्णगोष्ठ! साधु|] नटी---जइ अय्यस्य अणुग्गहो, तदो इच्छेअं अम्हारिसजणजोग्गं कञ्चि बम्हणं निमन्तेदुं| [यदि+आर्यस्य+अनुग्रहः, ततः+ इच्छा+इयम्+अस्मादृशजनयोग्यम्+ कञ्चित्+ ब्राह्मणम्+ निमन्त्रयितुम्|] सूत्रधारः---धम्मिठ्टो खु णिओओ| तेण पादरासो वि मे भविस्सदि| जइ एव्वं, पविसदु अय्य| अहं वि अम्हारिसजणजोग्गं कञ्चि बम्हणं अण्णेसामि| [धर्मिष्ठः खलु नियोगः| तेन प्रातराशः+अपि मे भविष्यति| यदि+एवम्+ प्रविशतु+आर्या| अहम्+अपि+अस्मादृशजनयोग्यम्+ कञ्चित्+ ब्राह्मणम्+अन्विष्यामि| ] नटी---जं अय्यो आणवेदि| (निष्क्रान्तः|) [यत्+आर्यः+ आज्ञापयति|] सूत्रधारः---कहिं णु खु दरिद्दबम्हणं लभेअं| (विलोक्य) एसो अय्यचाररुदत्तस्स वअस्सो अय्यमेत्तेओ णाम् बम्हणो इदो एव्व आअच्छदि| जाव उवणिमन्तेमि| (परिक्रम्य) अय्य! णिमन्तिदो सि| आमन्तणस्स मा दरिद्द त्ति मं अवमण्णेहि| सम्पण्णं अम्हिदव्वं भविस्सदि| घिदं गुलं दहि तण्डुला अ सव्वं अत्थि अवि अ दक्खिणा मासआणि भविस्सन्ति| [कुत्र नु खलु दरिद्रब्राह्मणम्+ लभेय| एषः+ आर्यचारुदत्तस्य वयस्य आर्यमैत्रेयः+ नाम ब्राह्मणः+ इतः+ एव+आगच्छति| यावत्+उपनिमन्त्रयामि| आर्य! निमन्त्रितः+असि| आमन्त्रणस्य मा दरिद्रः+ इति माम्+अवमन्यस्व| सम्पन्नम्+अशितव्यम्+ भविष्यति| घृतम्+ गुडः+ दधि तण्डुलाः+च सर्वम्+अस्ति| अपि च दक्षिणाः+ माषकाः+ भविष्यन्ति|] (नेपथ्ये) अण्णं अण्णं णिमन्तेदु दाव भवं| अरित्तओ दाव अहं| [अन्यम्+अन्यम्+ निमन्त्रयतु तावत्+ भवान्| अरिक्तकः+तावत्+अहम्|] सुत्रधारः--- घिदगुलदहिसुसमिद्दं धूविअसूवोवदंससम्भिण्णं सक्कारदत्तमिट्ठं भुंजीअदु भत्तमय्येण || 1 || [घृतगुडदधिसुसमृद्धम्+ धूपितसूपोपदंशसम्भिन्नम्| सत्कारदत्तम्+इष्टम्+ भुज्यताम्+ भक्तम्+आर्येण || 1 || ] (निष्क्रान्तः|) ||इति स्थापना|| (ततः प्रविशति विदूषकः|) विदूषकः---अण्णं अण्णं णिमन्तेदु दाव भवं| अरित्तओ दाव अहं| णं भणामि अहं अरित्तओ त्ति| किं भणासि---सम्पण्णं असनं अण्हिदव्वं भविस्सदित्ति| अहं पुण जाणामि| अहिअमहुरस्स अम्बस्स अजोग्गदाए अट्ठि ण भक्खिअदित्ति| किं दाणि मं उल्लालिअ उल्लालिअ भणासि| भणामि वावुदो त्ति| किं भणासि---दक्खिणामासआणि भविस्संदित्ति| एसो वाआ पच्चाचक्खिदो हिअएण अणुबन्धीअमाणो गच्छीअदि| अहो अच्चाहिदं| अहं वि णाम परस्स आमन्तणाणि त्ति तक्कोमि| जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्तसिद्धेहि णाणाविधेहि हिङ्गुविद्धेहि ओग्गारणसुगन्धेहि भूक्केवमत्तपडिच्छिदेहि अन्तरन्तरपाणीएहि असणप्पआरेहि चित्तअर विअ बहुमल्लाएहि परिवुदो आअण्ठमत्तं अण्हिअ चच्चरवुसहो विअ मोदअखज्जएहि रोमन्थाअमाणो दिव्सं केवेमि, सो एव्व दाणि अहं तत्तहोदोचारुदत्तस्स दरिद्ददाए समं पारावदेहि साहारणवुत्तिं उवजीवन्तो अण्णहि चरिअ चरिअ तस्स आवासं एव्व गच्छामि| अण्णं च अच्छरिअं| मम उदरं अवत्थाविसेसं जाणादि| अप्पेणावि तुस्सदि| बहुअं वि ओदणभरं भरिस्सदि दीअमाणं| ण आएदि अदीअमाणं, ण पच्चाचिक्खदि| न खु अहं एरिसेण ण सन्तुट्ठो| ता सट्ठीकिददेवकय्यस्स तत्तहोदो चारुदत्तस्स कारणादो गहीदो सुमणो अनतलिक्खवासो अ| जाव से पस्सपरिवत्ती होमि| (परिक्रम्या+अवलोक्य) एसो तत्तभवं चारुदत्तो पबादचन्दो विअ सकरुणप्पिअदंसणो जहाविभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छदि| जा णं उवसप्पामि| (निष्क्रान्तः) [अन्यम्+अन्यम्+ निमन्त्रयतु तावत्+ भवान्| अरिक्तकः+तावत्+अहम्| ननु भणामि+अहम्+अरिक्तकः+ इति| किम्+ भणसि---सम्पन्नम्+अशनम्+अशितव्यम्+ भविष्यति+इति| अहम्+ पुनः+जानामि| अधिकमधुरस्य आम्रस्य अयोग्यतया अस्थि न भक्ष्यते+ इति| किम्+इदानीम्+ माम्+उल्लाल्य+उल्लाल्य भणसि| भणामि व्यापृतः+ इति| किम्+ भणसि---दक्षिणाः+ माषकाः+ भविष्यन्ति+इति| एषः+ वाचा प्रत्याख्यातः+ हृदयेन+अनुबध्यमानः+ गम्यते| अहो अत्याहितम्| अहम्+अपि नाम परस्य+आमन्त्रणानि+इति तर्कयामि| यः+अहम्+ तत्रभवतः+चारुदत्तस्य गेहे+अहोरात्रपर्याप्तसिद्धैः+नानाविधैः+हिड्गुविद्धैः+उद्गारसुगन्धिभिः भ्रूक्षेपमात्रप्रतीष्टैः+अन्तरान्तरपानीयैः+अशनप्रकारैः+चित्रकरः+ एव बहुमल्लकैः परिवृतः+ आकण्ठमात्रम्+अशित्वा चत्वरवृषभः+ इव मोदकखाद्यैः+ रोमन्थायमानः+ दिवसम्+ क्षिपामि, सः+ एव+इदानीम्+अहम्+ तत्रभवतः+चारुदत्तस्य दरिद्रतया समम्+ पारावतैः साधारणवृत्तिम्+उपजीवन् अन्यत्र चरित्वा चरित्वा तस्य+आवासम्+एव गच्छामि| अन्यत्+च+आश्चर्यम्| मम+उदरम्+अवस्थाविशेषम्+ जानाति| अल्पेन+अपि तुष्यति| बहुकम्+अपि+ओदनभरम्+ भरिष्यति दीयमानम्_| न याचते अदीयमानम्+, न प्रत्याचष्टे| न खलु+अहम्+ईदृशेन न सन्तुष्टः| तत् षष्ठीकृतदेवकार्यस्य तत्रभवतः+चारुदत्तस्य कारणात्+ गृहीतानि सुमनसः+अन्तरीयवासः+च| यावत्+अस्य पार्श्वपरिवर्ती भवामि| एषः+ तत्रभवान्+चारुदत्तः प्रभातचन्द्रः+ इव सकरुणप्रियदर्शनः+ यथाविभवेन गृहदैवतानि+अर्चयन् इतः+ एव+आगच्छति| यावत्+एनम्+उपसर्पामि|] (ततः प्रविशति बलिम्+उपहरन्+नायकः+ विदूषकः+चाङ्गेरिकाहस्ता चेटी च|) नायकः--(दीर्घम्+ निःश्वस्य) भोः! दारिद्र्यम्+ खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासम्+ मरणम्| कुतः, यासाम्+ बलिः+भवति मद्गृदेहलीनाम्+ हंसैः+च सारसगणैः+च विभक्तपुष्पः| तासु+एव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ||2|| विदूषकः---अलं दाणि भवं अदिमत्तं सन्तप्पिदुं| पुरुसजोप्वणाणि विअ गिहजोव्वणाणि खु दसाविसं अणुहोन्ति| आसमुद्दआणविपण्णविभवस्स बहुलपक्खचन्दस्स जोण्हापरिक्खओ विअ भवदो एव्वरमणीओ अअं दरिद्दभावो| [अलम्+इदानीम्+ भवान्+अतिमात्रम्+ सन्तप्तुम्| पुरुषयौवनानि+इव गृहयौवनानि खलु दशाविशेषम्+अनुभवन्ति| आसमुद्रयानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्नापरिक्षयः+ इव भवतः+ एव रमणीयः+अयम्+ दरिद्रभावः|] नायकः---न खलु+अहम्+ नष्टाम्+ श्रियम्+अनुशोचामि| गुणरसज्ञस्य तु पुरुषस्य व्यसनम्+ दारुणतरम्+ माम्+ प्रतिभाति| कुतः, सुखम्+ हि दुःखानि+अनुभूय शोभते यथा+अन्धकारात्+इव दीपदर्शनम्| सुखात्+तु यः+ याति दशाम्+ दरिद्रताम्+ स्थितः शरीरेण मृतः सः+ जीवति || 3 || विदूषकः---भो वअस्स! समुद्दपट्टणसारभूदो तादिसो अत्थसञ्चओ कहिं गओ| [भोः+ वयस्य! समुद्रपत्तनसारभूतः+तादृशः+अर्थसञ्चयः क्व गतः|] नायकः---(निःश्वस्य) वयस्य! यत्र गतानि मे भागधेयानि| पश्य, क्षीणाः+ मम+अर्थाः प्रणयिक्रियासु विमानितम्+ न+एव परम्+ स्मरामि| एतत्+तु मे प्रत्ययदत्तमूल्यम्+ सत्त्वम्+ सखे! न क्षयम्+अभ्युपैति || 4 || (चिन्ताम्+ नाटयति|) विदूषकः---किं भवं अत्थविभवं चिन्तेदि| [किम्+ भवान्+अर्थविभवम्+ चिन्तयति|] नायकः--- सत्यम्+ न मे धनविनाशगता विचिन्ता भाग्यक्रमेण हि धनानि पुनर्भवन्ति| एतत्+तु माम्+ दहति नष्टधनश्रियः+ मे यत् सौहृदानि सुजने शिथिलीभवन्ति || 5 || अपि च, दारिद्र्यात् पुरुषस्य बान्धवजनः+ वाक्ये न सन्तिष्ठते सत्यम्+ हास्यम्+उपैति शीलशशिनः कान्तिः परिम्लायते| निर्वैराः+ विमुखीभवन्ति सुहृदः स्फीताः+ भवन्ति+आपदः पापम्+ कर्म च यत् परैः+अपि कृतम्+ तत्+तस्य सम्भाव्यते || 6 || विदूषकः---एदे दाणि दासीए पुत्ता अत्थवावारा गोवदारआ विअ मसअभीदागिहादो णिग्गच्छन्ति| छणविणासदुक्खस्स उण चिन्तिअमाणस्स वसन्ते बुड्ढस्स सरत्थम्बस्स विअ अंकुरंकुरा उब्भमन्ति| ता अलं भवदो सन्दावेण| [एते+ इदानीम्+ दास्याः पुत्राः+ अर्थव्यापाराः+ गोपदारकाः+ इव मशकभीताः+ गृहात्+ निर्गच्छन्ति| धनविनाशदुःखस्य पुनः+चिन्त्यमानस्य वसन्ते वृद्धस्य शरस्तम्बस्य+इव+अङ्कुराङ्कुराः+ उद्भ्रमन्ति| तत्+अलम्+ भवतः सन्तापेन| ] नायकः---वयस्य! किमर्थम्+ सन्तापम्+ करिष्ये| किञ्ञ+अहम्+ दरिद्रः, यस्य मम, विभवानुवशा भार्या समदुःखसुखः+ भवान्| सत्त्वम्+ च न परिभ्रष्टम्+ यत्+ दरिद्रेषु दुर्लभम् || 7 || (ततः प्रविशति गणिका सम्भ्रान्ता विटेन शकारेण च+अनुगम्यमाना|) शकारः---चिट्ठ चिट्ठ वशञ्चशेणिए! चिट्ठ किं याशि धावशि पधावशि पक्खलन्ती शाहु प्पशीद ण मलीअशि चिट्ठ दाव| कामेण शम्पदि हि डज्झइ मे शलीलं अङ्गालमज्झपडिदे विअ चम्मखण्डे || 8 || [तिष्ठ तिष्ठ वसन्तसेने तिष्ठ,] किम्+ यासि धावसि प्रधावसि प्रस्खलन्ती साधु प्रसीद न मार्यसे तिष्ठ तावत्| कामेन सम्प्रति हि दह्यते मे शरीरम्+ अङ्गारमध्यपतितम्+इव चर्मखण्डम् || 8 || विटः--- वसन्तसेने! किम्+ त्वम्+ भयेन परिवर्तितसौकुमार्या नृत्तोपदेशविशदौ चरणौ क्षिपन्ती| उद्विग्नचञ्चलकटाक्षनिविष्टदृष्टिः+ व्याघ्रानुसारचकिता हरिणी+इव यासि || 9 || शकारः--भावे! शा गच्छइ वशञ्चशेणिआ, दुवेहि अम्हेहि अणुबन्धअनती जहा शिगाली विअ कुक्कुलेहि| शपुपुला मेहलाणादहाशा शवेंटणं मे हलअं हलन्ती || 10 || [भाव! एषा गच्छति वसन्तसेना, द्वाभ्याम्+आवाभ्याम्+अनुबध्यमाना यथा शृगाली+इव कुक्कुराभ्याम्| सनूपुरा मेखलानादहासा सवृन्तम्+ मे हृदयम्+ हरन्ती || 10 || विटः---वसन्तसेने! किम्+ त्वम्+ पदात् पदशतानि निवेशयन्ती नागी+इव यासि पतगेन्द्रभयाभिभूता| वेगात्+अहम्+ प्रचलितः पवनोपमेयः किम्+ त्वाम्+ ग्रहीतुम्+अथवा न हि मे+अस्ति शक्तिः || 11 || गणिका---(समन्तात्+अवलोक्य) पल्लवअ! पल्लवअ! परहुदिए! परहुदिए! णहुअरअ! महुअरअ! सारिए! सारिए! हद्धि, णट्ठो मे परिजणो| एत्थ सअं एव अप्पा रक्खिदव्वो| [पल्लवक! पल्लवक! परभृतिके! परभृतिके! मधुकरक! मधुकरक! शारिके! शारिके! | हा धिक्, नष्टः+ मे परिजनः| अत्र स्वयम्+एव+आत्मा रक्षितव्यः|] शकारः---विलव विलव णाए! विलव पल्ववं वा, परहुदिअं वा, महुअरं वा, शव्वं वशञ्चमाशं वा| के के तुमं परित्तअशि| किं वाशुदेवे शवपट्टणेशे कुन्तीशुदे वा जणमेजए वा| अहं तुमं गण्हिअ केशहत्थे दुःखाशणे शीदमिवाहलामि || 12 || [विलप विलप ज्ञाते! विलप पल्ववम्+ वा, परभृतिकाम्+ वा, मधुकरम्+ वा, शारिकाम्+ वा, सर्वम्+ वसन्तमासम्+ वा| कः कः+त्वाम्+ परित्रास्यते| किम्+ वासुदेवः शवपत्तनेशः कुन्तीसुतः+ वा जनमेजयः+ वा| अहम्+ त्वाम्+ गृहीत्वा केशहस्ते दुःशासनः सीताम्+इव+आहरामि || 12 || विटः----वसन्तसेने! सर्वत्र भयानभिज्ञहृदयम्+ माम्+ कुरु| पश्य, परिचिततिमिरा मे शीलदोषेण रात्रिः+ बहुलतिमिरकालाः+तीर्णपूर्वाः+ विघट्टाः| युवतिजनसमक्षम्+ कामम्+एतत्+न वाच्यम्+ विपणिषु हतशेषाः+ रक्षिणः साक्षिणः+ मे || 13 || गणिका---(आत्मगतम्) हं इदाणि संसइदा संवुत्ता, जो अप्पगुणाणि सअं एव्व मन्तेदि| कहं एदे अकय्यं ण करिस्सन्दि| [अहम्+इदानीम्+ संशयिता संवृत्ता| यः+ आत्मगुणान् स्वयम्+एव मन्त्रयन्ते कथम्+एते+अकार्यम्+ न करिष्यन्ति|] विटः---भवति! क्रियताम्+अस्माकम्+अनुनयपरिग्रहः| पश्य, जनयति खलु शेषम्+ प्रश्रयः+ भिद्यमानः किम्+इव च रुषितानाम्+ दुष्करम्+ मद्विधानाम्| अनुनयति समर्थः खड्गदीर्घः करः+अयम्+ युवतिवधघृणायाः+ माम्+ शरीरम्+ च रक्ष || 14 || गणिका---(आत्मगतम्) अणुणओ वि खु से भाएदि| [अनुनयः+अपि खलु+अस्य भाययति|] शकारः---वशञ्चशेणिए! शुट्ठु भावे बणादि| बहुमण्णिअदि खु दाव बलिअजणदुल्लहे अणुणए| पेक्ख वाशु! अशि क्खु तिक्खे शिहिगीवमेअए खिवेमि शीशं तव मालए हवा| अलं तु अम्हालिशकाणि लोशिअ मडे खु जो होइ ण णआम जीवइ || 15 || [वसन्तसेने! सुष्ठु भावः+ भणति| बहुमान्यते खलु तावत्+ बलवज्जनदुर्लभः+अनुनयः| प्रेक्षस्व वासु! असिः खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्षम्+ तव मारये+अथवा| अलम्+ तु+अस्मादृशकान् रोषयित्वा मृतः खलु यः+ भवति न नाम जीवति || 15 || गणिका---अय्य! कुलउत्तजणस्स सीलपरितोसोपजीविणी गणिआ सु अहं| [आर्य! कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खलु+अहम्|] विटः---अतः खलु प्रार्थ्यसे| गणिका---अय्य! इमादो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्गारो वा| [आर्य! अस्मात्+जनात् किम्+इष्यते शरीरम्+ वा+अथवा+अलङ्कारः+ वा|] विटः---न पुष्पमोक्षपम्+अर्हति लता| कृतम्+अलङ्कारेण| गणिका---अहं खु दाणि अत्ताणं ण सन्दावेअ| [अहम्+ खलु+इदानीम्+आत्मानम्+ न सन्तापयेयम्|] शकारः-- वशञ्चशेणिए! अहं भट्टिपुत्ते कामइदव्वे| [वसन्तसेने अहम्+ भर्तृपुत्रः कामयितव्यः|] गणिका---सन्तो सि| [शान्तः+असि|] शकारः---शुणाहि भावे! शुणाहि| एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि| [शृणु भाव! शृणु| एषा वसन्तसेनिका माम्+ श्रान्तः+असि+इति भणति!] विटः---(आत्मगतम्| आक्रुष्टम्+आत्मानम्+ न जानाति मूर्खः| शान्तः+ इति+उक्ते श्रान्तः+ इति+अवगच्छति| अपि च, अभिनयति वचांसि सर्वगात्रैः किम्+अपि किम्+अपि+अनवेक्षितार्थम्+आह| अनुचितगतिः+अप्रगल्भवाक्यः पुरुषमयस्य पशोः+नवावतारः || 16 || (प्रकाशम्) वसन्तसेने! किम्+इदम्+ मत्सन्निधौ वेशवासविरुद्धम्+अभिहितम्| पश्य, तरुणजनसहायः+चिन्त्यताम्+ वेशवासः+ विगणय गणिका त्वम्+ मार्गजाता लता+इव| वहसि हि धनहार्यम्+ पण्यभूतम्+ शरीरम्+ समम्+उपचर भद्रे! सुप्रियम्+ च+अप्रियम्+ च || 17 || गणिका---एसो मे अभिणिवेसो अभिजणेण तुलीअदि| [एषः+ मे+अभिनिवेशः+अभिजनेन तोल्यते|] शकारः--भावे! एशा अन्धआलपूलिदगम्भीला लच्छा दीशइ| णा खु णाए एत्थ भंशइदव्वा| आ कामदेवाणुआणप्पहुदि णअणमत्तत्शंथुतं दरिद्दशत्थवाहपुत्तं चालुदत्तवडं कामेदि एशा| इदं तश्शा गेहश्श पक्खदुवालं| [भाव! एषा+अन्धकारपूरितगम्भीरा रथ्या दृश्यते| मा खलु ज्ञाता अत्र भ्रंशयितव्या| आ कामदेवानुयानात् प्रभृति नयनमात्रसंस्तुतम्+ दरिद्रसार्थवाहपुत्रम्+ चारुदत्तवटुकम्+ कामयते+ एषा| इदम्+ तस्य गेहस्य पक्षद्वारम्|] गणिका---(सहर्षम्+आत्मगतम्) एदं तस्स गेह| दिट्ठिआ दाणइं अमित्तजणणिरोहेण पिअजणसमीवं उवणीदम्हि| भोदु, एवं दाव करिस्सं (अपसरति|) [एतत् तस्य गेहम्| दिष्ट्येदानीम्+अमित्रजननिरोधेन प्रियजनसमीपम्+उपनीता+अस्मि| भवतु, एवम्+ तावत् करिष्यामि|] शकारः---(विलोक्य) भावे! णट्ठा णाए णट्ठा| [भाव! नष्टा ज्ञाता नष्टा|] विटः---कथम्+ नष्टा| अन्विष्यताम्+अन्विष्यताम्| शकारः---भावे ण दिश्शदि| [भाव! न दृश्यते|] विटः-- हन्त! वञ्चिताः स्मः| वसन्तसेने! उपलब्धा+इदानीम्+असि| कामम्+ प्रदोषतिमिरेण न दृश्यसे त्वम्+ सौदामनी+इव जलदोदरसन्निरुद्धा| त्वाम्+ सूचयिष्यति हि वातवशोपनीतः+ गन्धः+च शब्दमुखराणि च भूषणानि || 18 || (गणिका मालाम्+अपनीय भूषणानि च+उत्सारयति) विटः--अहो बलवान्+च+अयम्+अन्धकारः| सम्प्रति हि, लिम्पति+इव तमः+अङ्गानि वर्षति+इव+अञ्जनम्+ नभः| असत्पुरुषसेवा+एव दृष्टिः+विफलताम्+ गता || 19 || अपि च, सुलभशरणमाश्रयः+ भयानाम्+ वनगहनम्+ तिमिरम्+ च तुल्यम्+एव| उभयम्+अपि हि रक्षते+अन्धकारः+ जनयति यः+च भयानि यः+च भीतः || 20 || तथा हि--- आलोकविशाला मे सहसा तिमिरप्रवेशसञ्छन्ना| उन्मीलिता+अपि दृष्टिः+निमीलिता+इव+अन्धकारेण || 21 || गणिका---अम्महे भित्तिपरिणामसूइदं पक्खदुवालं| असम्बोअमलिणदाए इह अहिअं अन्धआरो| ता इह एव्व चिट्ठिस्सं| (स्थिता|) [अहो भित्तिपरिणामसूचितम्+ पक्षद्वारम्| असम्भोगमलिनतया+इह+अधिकम्+अन्धकारः| तत्+ इह+एव स्थास्यामि|] नायकः---मैत्रेय! गच्छ, चतुष्पथे बलिम्+उपहर मातृभ्यः| विदूषकः---ण मे सद्धा, अण्णो गच्छदु| [न मे श्रद्धा, अन्यः+ गच्छतु|] नायकः---किमर्थम्| विदूषकः---मम बुद्धी आदंसमण्डलगआ विअ छाआ वामेसु दक्खिण दक्खिणेसु वामा होइ| [मम बुद्धिः+आदर्शमण्डलगता+इव+च्छाया वामेषु दक्षिणा दक्षिणेषु वामा भवति|] नायकः---मूर्ख! यथाविभवेन+अर्च्यताम्| भक्त्या तुष्यन्ति दैवतानि| तत्+ गम्यताम्| विदूषकः---एआई अहं कहं गमिस्सं| [एकाकि+अहम्+ कथम्+ गमिष्यामि|] नायकः---रदनिके! अनुगच्छ+अत्रभवन्तम्| रदनिका---जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति|] विदूषकः---भोदि! दीवं अहं णइस्सं| [भवति! दीपम्+अहम्+ नेष्यामि|] नायकः---यथा भवान् मन्यते तथा+अस्तु| विदूषकः---(दीपम्+ गृहीत्वा) भो रदणिए! अवावुद पक्खदुवालं| [भोः+ रदनिके! अपावृणु पक्षद्वारम्|] रदनिका---तह| (नाट्येन द्वारम्+अपावृणोति) [तथा|] (गणिका वस्त्रान्तेन दीपम्+ निर्वापयति|) विदूषकः---अविहा! अविहा!| [अविहा अविहा!|] नायकः---वयस्य! किम्+एतत्| विदूषकः---अवावुदपक्खदुवारपिण्डीकिदप्पविट्ठेण राअमग्गसङ्किण्णेण वादेण सहसा णिग्गच्छन्तस्स मम हत्थे णिवावुदो दीवो| [अपावृतपक्षद्वारपिण्डीकृतप्रविष्टेन राजमार्गसङ्कीर्णेन वातेन सहसा निर्गच्छतः+ मम हस्ते निर्वापितः+ दीपः|] नायकः---मूर्ख! धिक् त्वाम्| विदूषकः---अप्पं खु मे अवरद्धं| रदणिए! गच्छ, चउप्पहे मं पडिवालेहि| जाव अहं वि अब्भन्तरचउस्सालादो दीवं गणिहअ आअच्छामि| (निष्क्रान्तः|) [अल्पम्+ खलु मे+अपराद्धम्| रदनिके! गच्छ, चतुष्पथे माम्+ प्रतिपालय| यावत्+अहम्+अपि+अभ्यन्तरचतुश्शालात्+ दीपम्+ गृहीत्वा+आगच्छामि| ] चेटी---अय्य! तह| [आर्य! तथा|] गणिका---दिट्ठिआ मम पवेसणिमित्तं अवावुदं पक्खदुवालं| अलं चारित्तभेण| जाव पविसामि| (अभ्यन्तरम्+ प्रविश्य तिष्ठति|) [दिष्ट्या मम प्रवेशनिमित्तमपावृतम्+ पक्षद्वारम्| अलम्+ चारित्रभयेन| यावत् प्रविशामि] विटः---(विलोक्य+आत्मगतम्) भवनात्+निर्गत्य काचित्+इयम्+आगच्छति| भवतु, अनया वराकम्+ वञ्चयामि| (प्रकाशम्) सुरभिस्नानधूपानुविद्धः+ इव गन्धः| शकारः---आम भावे! शुणामि गन्धं शवणेहिं| अन्धआलपूलिदेहिं णाशापुडेहिं शुट्ठु ण पेक्खामि| [आम् भाव| शृणोमि गन्धम्+ श्रवणाभ्याम्| अन्धकारपूरिताभ्याम्+ नासापुटाभ्याम्+ सुष्ठु न प्रेक्षे| विटः---तिष्ठ तिष्ठ| क्व यास्यसि| (चेटीम्+ गृह्णाति|) (चेटी सभयम्+ भूमौ पतिता|) शकारः--गण्ह भावे| गण्ह| [गृहाण भाव! गृहाण|] विटः--- एषा हि वयसः+ दर्पात् कुलपुत्रावमानिनी| केशेषु कुसुमन्यासैः सेवितव्येषु धर्षिता || 22 || शकारः---भावे! किं गहीदा| [भाव! किम्+ गृहीता|] विटः---अथ किम्| एषा गन्धानुसारेण गृहीता| शकारः--दाशीए पुत्तीए शीशं दाव छिन्दिअ पच्चा मालइश्शं| [दास्याः पुत्र्याः शीर्षम्+ तावत्+छित्त्वा पश्चात्+मारयिष्यामि|] विटः---गृह्यताम्+ तावत्| शकारः---(चेटीम्+ गृहीत्वा) एशा हि वाशू शिलशि ग्गहीदा केशेषु वालेशु शिलोलुहेशु| कूजाहि कन्दाहि लवाहि वात्तं महेश्शलं शङ्कलमिश्शलं वा || 23 || [एषा हि वा+असूः शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु| कूज क्रन्द लप वा+आर्तम्+ महेश्वरम्+ शङ्करम्+ईश्वरम्+ वा || 23 || (चेटीम्+ बलात्+आकर्षति|) चेटी---किं अय्यमिस्सेहि ववसिदं| [किम्+आर्यमिश्रैः+व्यवसितम्|] शकारः---भावे! जाणामि शलयोगेण ण होइ वशञ्चशेणिआ || [भाव! जानामि स्वरयोगेन न भवति वसन्तसेना] विटः---न मोक्तव्या| वसन्तसेन+एव+एषा| एषा रङ्गप्रवेशेन कलानाम्+ च+एव शिक्षया| स्वरान्तरेण दक्षा हि व्याहर्तुम्+ तत्+न मुच्यताम् || 24 || (प्रविश्य) विदूषकः---(दीपम्+ गृहीत्वा) राअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विक्खोहिअमाणजणिअतरङ्गतेल्लपुण्णभाअणं दीवं कहं वि रक्खिअ गण्हिअ आअदो म्हि| [राजमार्गसङ्कीर्णेन शीतसुकुमारेण वातेन पदे पदे विक्षोभ्यमाणजनिततरङ्गतैलपूर्णभाजनम्+ दीपम्+ कथम्+अपि रक्षित्वा गृहीत्वा+आगतः+अस्मि|] चेटी---(शकारम्+ पादेन ताडयन्ती रुदित्वा) अय्य! मेत्तेअ! अयं परिभवो आदु अवलेवो| [आर्य! मैत्रेय! अयम्+ परिभवः+अथवा+अवलेपः|] विदूषकः---मा दाव, मा दाव| (सखङ्गम्+ विटम्+ शकारम्+ च दृष्ट्वा शङ्कितः+तिष्ठति|) [मा तावत्+, मा तावत्|] विटः---अये! आर्यचारुदत्तस्य वयस्यः+ मैत्रेयः खलु+अयम्| न+इयम्+अपि वसन्तसेना| महाब्राह्मण! अन्यशङ्कया खलु+इदम्+अस्माभिः+अनुष्ठितम्+, न दर्पात्| पश्यतु भवान्, अकामा ह्रियते+अस्माभिः काचित् स्वाधीनयौवना| सा भ्रष्टा शङ्कया यस्याः प्राप्ता+इयम्+ शीलवञ्चना || 25 || शकारः---अविहा दलिद्दशत्थवाहपुत्तश्श चालुदत्तवडुअश्श चेडी खु इअं, ण होइ वशञ्चशेणिअ| शाहु, वशञ्चशेणिए! शाहु! अन्धआलं कलिअ अन्तला वञ्चिदे भावे, अहके दाव बञ्चिदे कूडकवडशीलए| सव्वहा दुक्खडे कडे| [अविहा दरिद्रसार्थवाहपुत्रस्य चारुदत्तवटुकस्य चेटी खलु+इयम्+, न भवति वसन्तसेना| साधु वसन्तसेने! साधु| अन्धकारम्+ कृत्वा+अन्तरा वञ्चितः+ भावः| अहम्+ तावत्+ वञ्चितः कूटकपटशीलया| सर्वथा दुष्करम्+ कृतम्|] विदूषकः---मा दाव| ण जुत्तमिदं| [मा तावत्| न युक्तम्+इदम्|] विटः---भोः+ महाब्राह्मण! अयम्+अनुनयसर्वस्वमञ्जलिः| विदूषकः---भोदु, भोदु| अणवरद्धो भवं| अणुणीदो अहं एव्व एत्थ अवरद्धो| [भवतु, भवतु| अनपराद्धः+ भवान्| अनुनीतः+अहम्+एव+अत्र+अपराद्धः|] शकारः---भावे! दिढं खु भाआशि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं| [भाव! दृढम्+ खलु बिभेषि तस्मात्+ दरिद्रसार्थवाहपुत्रात्+चारुदत्तवटुकात्|] विटः सत्यम्+ भीतः+अस्मि| शकारः---किश्स भावे! किश्श| [कस्मात्+ भाव! कस्मात्] विटः---तस्य गुणेभ्यः| पश्यतु भवान्, सः+ मद्विधानाम्+ प्रणयैः कृशीकृतः+ न तस्य कश्चित्+ विभवैः+अमण्डितः| निदाघसंशुष्कः+ इव ह्रदः+ महान् नृणाम्+ तु तृष्णाम्+अपनीय शुष्यति || 26 || महाब्राह्मण! अयम्+अर्थः सार्थवाहपुत्रस्य न कथयितव्यः| (निष्क्रान्तः+ विटः|) शकारः---मालिश! वडुअ! मालिश! भणेहि तं दलिद्दशत्थवाहपुत्तं चालुदत्तव्ऽअडुअं मम वअणेण-लाअशाले शण्ठणे शवट्टेण शीशेण अणुवन्दिअ भणादि-णाडअइत्थिअ वशञ्चशेणिआ णाम गणिआदारिआ शुवण्णवण्णा दुवेहि अम्मेहि बलक्कारेण णीअमाणा महन्तेण शुवण्णालङ्कारेण तव गेहं पविट्ठा| शा शुवे णित्याअइदव्वा| मा दाव तव अ मम अ दालुणो खोहो होदि त्ति| वडुअ! णालिश! इदं च भणाहि--मा दाशीए पुत्त! वारावदगलप्पविट्ठं विअ मूलकन्दं शीशकवालं मडमडाइश्शं| मा खु कवाडशम्पुडप्पविट्टं विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति [मारिष! वटुक! मारिष! भण तम्+ दरिद्रसार्थवाहपुत्रम्+ चारुदत्तवटुकम्+ मम वचनेन--राजश्यालः संस्थानकः सपट्टेन शीर्षेण+अनुवन्द्य भणति--नाटकस्त्री वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्याम्+आवाभ्याम्+ बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण तव गेहम्+ प्रविष्टा| सा श्वः+ निर्यातयितव्या| मा तावत् तव च मम च दारुणः क्षोभः+ भवति+इति| वटुक! मारिष! इदम्+ च भण--मा दास्याः पुत्र! पारावतगलप्रविष्टम्+इव मूलकन्दम्+ शीर्षकपालम्+ मडमडायिष्यामि| मा खलु कपाटसम्पुटप्रविष्टम्+इव पक्वकपित्थम्+ शीर्षम्+ ते चूर्णचूर्णम्+ मडमडायिष्यामि+इति|] विदूषकः---भो! तह| (शकारम्+ दीपेन+उद्वेजयति) | [भोः! तथा|] शकारः---(सर्वतो विलोक्य) कहिं भावे| गदे भावे! अविहा भावे!| [क्व भावः| गतः+ भावः अविहा भाव!|] (निष्क्रान्तः शकारः|) विदूषकः---किदं देवकय्यं ति तत्तहोदो णिवेदइस्सामो| भोदि! अवणीअदु दे हिअअमण्णू| अअं वुत्तन्तो अब्भन्तरं ण पेसिदव्वो| [कृतम्+ देवकार्यम्+इति तत्रभवते निवेदयिष्यावः| भवति! अपनीयताम्+ ते हृदयमन्युः| अयम्+ वृत्तान्तः+अभ्यन्तरम्+ न प्रेषयितव्यः|] चेटी---अय्य! रदणिआ खु अहं| [आर्य! रदनिका खलु+अहम्|] विदूषकः---एहि गच्छामो| [एहि गच्छावः| ] (उभौ परिक्रामतः|) नायकः---भद्रे! कृतम्+ देवकार्यम्| गणिका---(आत्मगतम्) परिजपत्ति मं सद्दावेदि| भोदु, रक्खिदम्हि| [परिजनः+ इति माम्+ शब्दापयति| भवतु रक्षिता+अस्मि|] नायकः---मारुताभिलाषी प्रदोषः| तत्+ गृह्यताम्+ प्रावारकम्| गणिका---(प्रावारकम्+ गृहीत्वा सहर्षम्) अणुदासीणं जोव्वणं से पडवासगन्धो सूएदि| [अनुदासीनम्+ यौवनम्+अस्य पटवासगन्धः सूचयति|] नायकः---रदनिके! प्रवेश्यताम्+अभ्यन्तरचतुःशालम्| गणिका---(आत्मगतम्) अभाइणी अहं अब्भन्तरप्पवेशस्स| [अभागिनी+अहम्+अभ्यन्तरप्रवेशस्य|] नायकः---किम्+इदानीम्+ न प्रविशसि| गणिका---इदाणिं अहं किं भणइस्सं|[इदानीम्+अहम्+ किम्+ भणिष्यामि|] नायकः---रदनिके किम्+ विलम्बसे| (रदनिकाविदूषकौ+उपसृत्य) चेटी---भट्टिदारअ! इअ म्हि| [भर्तृदारक! इयम्+अस्मि|] नायकः---इयम्+इदानीम्+ का| अविज्ञातप्रयुक्तेन धर्षिता मम वाससा| संवृता शरदभ्रेण चन्द्रलेखा+इव शोभते || 27 || गणिका---(आत्मगतम्) दीवालोअसूइदरूवो सो एव्व दाणि एसो, जस्स किदे अहं णिस्सासमत्तलक्खिदं सरीरं उव्वहामि| [दीपालोकसूचितरूपः सः+ एव+इदानीम्+एषः, यस्य कृते+अहम्+ निःश्वासमात्ररक्षितम्+ शरीरम्+उद्वहामि|] विदूषकः---भो चारुदत्त! राअसालो संठाणो सवणट्टे सीसेण अणुवन्दिअ विण्णवेदि---णाडअइत्थिआ वसन्तसेणिआ णाम गणिआदारिआ अम्हेहि बलक्कारेण णीअमाणा महन्तेण सुवण्णालङ्कारेण तुम्हाणं गेहं पविट्ठा| सा सुवे णिय्याअइदव्वत्ति| [भोः चारुदत्त! राजश्यालः संस्थानः सपट्टेन शीर्षेण+अनुवन्द्य विज्ञापयति--नाटकस्त्री वसन्तसेना नाम गणिकादारिका+अस्माभिः+बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण युष्माकम्+ गेहम्+ प्रविष्टा| सा श्वः+ निर्यातयितव्या+इति|] गणिका---हं बलक्कारेण णीअमाणत्ति णं भणादि| भोदु, अअं पत्तकालो| (प्रकाशम्) अय्य! सरणआगदम्हि| [हम् बलात्कारेण नीयमाना+इति ननु भणति| भवतु, अयम्+ प्राप्तकालः| आर्य! शरणागता+अस्मि| ] नायकः---न भेतव्यम्+ न भेतव्यम्| किम्+ वसन्तसेना+एषा| विदूषकः---अविहा वसन्तसेणा| (अपवार्य) भो चारुदत्त! वसन्तसेणा खु इअं, जा भवदा कामदेवाणउआणप्पहुदि णअणमत्तसंत्थुदा सण्णिहिदमणोभवेण हिअएण उव्वहीअदि| ता पेक्खदु इमां| [अविहा वसन्तसेना| भोः चारुदत्त वसन्तसेना खलु+अयम्+, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेन+उदुह्यते| तत् प्रेक्षताम्+इमाम्|] नायकः---वयस्य! पश्यामि+इनाम्, यत्र मे पतितः कामः क्षीणे विभवसञ्चये| रोषः कुपुरुषस्य+इव स्वाङ्गेषु+एव+अवसीदति || 28 || गणिका---अदिण्णभूमिप्पवेसपधरिशणेण अवरद्धा अहं अय्यं सीसेण पसादेमि| [अदत्तभूमिप्रवेशप्रधर्षणेन+अपराद्धा+अहम्+आर्यम्+ शीर्षेण प्रसादयामि|] नायकः---यदि+एवम्+अहम्+अपि तावत्+अविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधः+ भवतीम्+ प्रसादयामि| विदूषकः---भो! विवहन्ता इव सअडिअं दुव्विणीदबलीवद्दा अण्णोण्णं सङ्किलेसन्ति| अहं दाणि रदणिअं पसादेमि| रदणिए! पसीददु, पसीददु होदी| [भोः! विवदन्तौ+इव शकटिकाम्+ दुर्विनीतबलीवर्दौ+अन्योन्यम्+ संक्लेशयतः| अहम्+इदानीम्+ कम्+ प्रसादयामि| भवतु, इदानीम्+ रदनिकाम्+ प्रसादयामि| रदनिके! प्रसीदतु, प्रसीदतु भवती|] नायकः---भवति! परवान्+अस्मि| किम्+अनुतिष्ठति स्नेहः| गणिका---(आत्मगतम्) महुरं खु इच्छिदव्वं| अदक्खिणं खु पढमदंसणे जइच्छागदाए इह वसिदुं| ता एवं करिस्सं (प्रकाशम्) जइ मे अय्यो पसण्णो, अअं मे अलङ्कारो इह एव्व चिठ्टदु| अलङ्गारणिमित्तं पावा मं अणुसरन्ति| अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि| [मधुरम्+ खलु+एष्टव्यम्| अदक्षिणम्+ खलु प्रथमदर्शने यदृच्छागतया+इह वस्तुम्| तत्+एवम्+ करिष्यामि| यदि मे आर्यः प्रसन्नः, अयम्+ मे+अलङ्कारः+ इह+एव तिष्ठतु| अलङ्कारनिमित्तम्+ पापाः+ माम्+अनुसरन्ति अहम्+अपि+आर्येण रक्षिता गेहम्+ गन्तुम्+इच्छामि|] नायकः---अन्वर्थम्+उपदिशति| मैत्रेय! गृह्यताम्| विदूषकः---ण मे सद्दा| [न मे श्रद्धा|] नायकः---मूर्ख! गृह्यताम्| विदूषकः---जं भवं आणवेदि| आणेदु भोदी| [यत्+ भवान्+आज्ञापयति| आनयतु भवती|] (गणिका विमुच्य+अलङ्कारम्+ प्रयच्छति|) विदूषकः---(गृहीत्वा) रदणिए! गण्ह एदं सुवण्णालङ्गारं तुवं| सट्ठीए सत्तमीए अ धारेहि| अहं अट्ठमीए अणज्ज्ञाए धारइस्सं| [रदनिके! गृहाण+एतम्+ सुवर्णालङ्कारम्+ त्वम्| षष्ठ्याम्+ सप्तम्याम्+ च धारय| अहम्+अष्टम्याम्+अनध्याये धारयिष्यामि| ] चेटी---(विहस्य) सत्थं वक्खाणअन्तस्स भट्टिपुतत्तस्स तदाणिं अवसरो होदि| आणेदु अय्यो| (गृहीत्वा निष्क्रान्ता|)[शास्त्रम्+ व्याचक्षाणस्य भर्तृपुत्रस्य तत्+इदानीम्+अवसरः+ भवति| आनयतु+आर्यः] नायकः---कः+अत्र भोः! दीपिका तावत्| विदूषकः---भोः! दीविआ गणिका विअ णिस्सिणेहा संवुत्ता| [भोः! दीपिका गणिका+इव निःस्नेहा संवृत्ता| नायकः---कृतम्+ दीपिकया|(विलोक्य) उदितः+ भगवान् सर्वजनसामान्यप्रदीपः+चन्द्रः अतः खलु, उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डुः+ युवतिजनसहायः+ राजमार्गप्रदीपः| तिमिरनिचयमध्ये रश्मयः+ यस्य गौराः+ हृतजले+ इव पङ्के क्षीरधाराः पतन्ति || 29 || भवति! राजमार्गे निष्क्रमणं क्रिर्यताम्| सखे! अनुगच्छ+अत्रभवतीम्| विदूषकः---जं भवं आणवेदि| एदु एदु भोदी| [यत्+ भवान्+आज्ञापयति| एतु+एतु भवती|] (निष्क्रान्ताः सर्वे|) || इति प्रथमः+अङ्कः || || अथ द्वितीयः+अङ्कः || (ततः प्रविशति गणिका चेटी च) गणिका---तदो तदो| [ततः+ततः|] चेटी---अम्महे ण किञ्टि मए भणिदं| किं तदो तदो त्ति| [अम्महे न किञ्चित्+मया भणितम्| किम्+ ततः+ततः+ इति| ] गणिका---इञ्जे! किं मए मन्तिदं| [हञ्जे! किम्+ मया मन्त्रितम्|] चेटी---अज्जुए! सिणेहो पुच्छदि, ण पुरोबाइदा| किं चिन्तीअदि| [अज्जुके! स्नेहः पृच्छति, न पुरोभागिता| किम्+ चिन्त्यते|] गणिका---हञ्जे! तुमं दाव किं त्ति तक्केसि| [हञ्जे! त्वम्+ तावत् किम्+इति तर्कयसि|] चेटी---अप्पयओअणदाए गणिआभावस्य अज्जुआ कं पि कामेदि त्ति तक्केमि| [अप्रयोजनतया गणिकाभावस्य+अज्जुका कम्+अपि कामयते इति तर्कयामि|] गणिका---सुट्ठु तुए किदं| अवञ्चिदा दे दिट्ठी| ईदिसवण्णय्येव| [सुष्ठु त्वया कृतम्| अवञ्चिता ते दृष्टिः| ईदृशवर्णका+इव|] चेटी---अणलंकिदं पि अज्जुअं मण्डिदं विअ पेक्खामि| कामो हि भअवं अणवगीदो ऊसुवो तदरुणजणस्स| [अनलङ्कृताम्+अपि+अज्जुकाम्+ मण्डिताम्+इव प्रेक्षे| कामः+ हि भगवान्+अनवगीतः+ उत्सवः+तरुणजनस्य] गणिका---हदासे! उक्कण्ठिदव्वे का दे रदी| [हताशे! उत्कण्ठितव्ये का ते रतिः|] चेटी---अज्जुए! इच्छामि पुच्छिदुं बहुमाणो विअ रमणीओ कोच्चि राअकुमारो| [अज्जुके! इच्छामि प्रष्टुम्+ बहुमानः+ इव रमणीयः कश्चित्+ राजकुमारः|] गणिका---रमिदुं इच्छामि, ण सेविदुं| [रन्तुम्+इच्छामि, न सेवितुम्] चेटी---किण्णु खु विज्जाविसेसरमणीओ कोच्चि बम्हणदारओ| [किन्नु खलु विद्याविशेषरमणीयः कश्चित्+ ब्राह्मणदारकः|] गणिका---अत्थि अदिबहुमदो विस्संभो| पूअणीओ खु सो जणो| [अस्ति+अतिबहुमतः+ विस्रम्भः| पूजनीयः खलु सः+ जनः|] चेटी---किण्णु हु वणिजदारओ कोच्चि आगन्तुओ| [किन्नु खलु वणिग्दारकः कश्चित्+आगन्तुकः|] गणिका---उम्मत्तिए! आसाच्छेदं उक्कण्ठन्ता का सहेदि| [उन्मत्तिके! आशाच्छेदम्+उत्कण्ठमाना का सहते|] चेटी---किं ण सक्कं सोदुं| को अम्हाणं मणोरहाउत्तो| [किम्+ न शक्यम्+ श्रोतुम्| कः+अस्माकम्+ मनोरथावुत्तः|] गणिका---किं तुवं कामदेवाणुयाणे ण आअदा सि| [किम्+ त्वम्+ कामदेवानुयाने न+आगता+असि|] चेटी---णं आअदम्हि [ननु+आगता+अस्मि|] गणिका---केण उदासीणं मन्तेसि| [केन+उदासीनम्+ मन्त्रयसे|] चेटी---भणादु भणादु अज्जुआ, भणादु| [भणतु, भणतु+अज्जुका, भणतु|] गणिका---हञ्जे! सुणाहि दाव| अत्थि सत्थवाहपुत्तो चारुदत्तो णाम| [हञ्जे! शृणु तावत्| अस्ति सार्थवाहपुत्रः+चारुदत्तः+ नाम|] चेटी---जेण सरणागदा तुवं रक्खिदा| [येन शरणागता त्वम्+ रक्षिता|] गणिका---सो एव्व| [सः+ एव|] चेटी---हद्धि, दरिद्दो क्खु सो| [हा धिक्,दरिद्रः खलु सः|] गणिका---अदो क्खु कामीअदि| अदिदरिद्दपुरुशसत्ता गणिआ अवअणीआ होइ| [अतः खलु काम्यते| अतिदरिद्रपुरुषसक्ता गणिका अवचनीया भवति|] चेटी---अज्जुए! उद्धूदपुप्फं सहआरं महुअराओ उवासन्ति| [अज्जुके! उद्धूतपुष्पम्+ सहकारम्+ मधुकराः+ उपासते|] गणिका---हञ्जे! एवं, उवासन्ति| दे महुअरा त्ति पुच्छीअन्ति| [हञ्जे! एवम्, उपासते| ते मधुकराः+ इति पृच्छ्यन्ते|] चेटी---किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं ति जइ ण आअच्छे! [किम्+, विभवमन्दतया वेशवासप्रसङ्गकातरः+ दुःखम्+इति यदि न+आगच्छेत्|] गणिका---णं अहं तं कामेमि| [ननु+अहम्+ तम्+ कामये|] चेटी---जइ एत्तओ बहुमाणी, किं णाभिसरीअदि| [यदि+एतावान् बहुमानः, किम्+ न+अभिस्रियते|] गणिका---ण हु ण गच्छामि| किन्तु सहसा अभिसरिदो पच्चुअआरदुल्लभदाए गुणो मे दुल्लभो भवे त्ति विलम्बेमि| [न खलु न गच्छामि| किन्तु सहसा+अभिसृतः प्रत्युपकारदुर्लभतया पुनः+मे दुर्लभः+ भवेत्+इति विलम्बे|] चेटी---हं, किं एतण्णिमित्तं तहिं एव्व सो अलङ्कारो ठाविदो| [हम्+, किम्+एतत्+निमित्तम्+ तत्र+एव सः+अलङ्कारः स्थापितः|] गणिका---ईदिस एव्व| [ईदृशम्+एव|] (ततः प्रविशति+अपटीक्षेपेण संवाहकः) संवाहकः---अय्ये! सरणागदो म्हि| [आर्ये! शरणागतः+अस्मि|] गणिका---अलं अय्यस्स सम्भमेण| [अलम्+आर्यस्य सम्भ्रमेण|] चेटी---हं, को दाणि एसो| [हम्+, कः+ इदानीम्+एषः] गणिका---उन्मत्तिए! किं सरणागदो पुच्छीअदि| [उन्मत्तिके! किम्+ शरणागतः पृच्छ्यते|] चेटी---अवि णाम साहसिओ भवे| [अपि नाम साहसिकः+ भवेत्|] गणिका---उन्मत्तिए! गुणवन्तो रक्खिदव्वो होदि| [उन्मत्तिके! गुणवान् रक्षितव्यः+ भवति|] संवाहकः---अय्ये! णं भएण उवआरो विस्सरिदो, ण परिभवेण| पेक्खदु अय्या, भीदाहवा पधरिसिदाहवा आवण्णआहवा सुलभचारित्तवञ्चणाहवा अवराहेदुं समत्था हिन्ति| [आर्ये! ननु भयेन+उपचारः+ विस्मृतः, न परिभवेन| प्रेक्षताम्+आर्या, भीताः+ अथवा प्रधर्षिताः+ अथवा आपन्नाः+ अथवा सुलभचारित्रवञ्चनाः+ अपराधयितुम्+ समर्थाः+ भवन्ति|] गणिका---भोदु, भोदु, विस्सत्थो भोदु अय्यो| गणिआ खु अहं| [भवतु, भवतु, विश्वस्तः+ भवतु+आर्यः| गणिका खलु+अहम्|] संवाहकः---अभिजणेण, ण सीलेण| [अभिजनेन न शीलेन|] गणिका--हञ्जे! एवं विअ| [हञ्जे! एवम्+इव|] चेटी---अज्जुआ अय्यं पुच्छदि, कुदो अय्यस्स भअं ति| [अज्जुका आर्यम्+ पृच्छति, कुतः+ आर्यस्य भयम्+इति|] संवाहकः---अय्ये! धणिआदो| [आर्ये! धनिकात्|] गणिका---जइ एवं, आसणं देदु अय्यस्स| [यदि+एवम्, आसनम्+ ददातु+आर्यस्य|] चेटी---तह| (आसनम्+ ददाति|) [तथा|] गणिका---उवविसदु! अय्यो| [उपविशतु+आर्यः|] संवाहकः---(स्वगतम्) पुआविसेसेण जाणामि क्य्यं ति| (उपविशति|) [पूजाविशेषेण जानामि कार्यम्+इति|] गणिका---हञ्जे! एवं विअ| [हञ्जे! एवम्+इव|] चेटी---अज्जुए! तह| अय्य! राअमग्गे विस्सत्थसम्पादं अय्यं कादुं इच्छदि अज्जुआ| कस्स किं कत्तब्ब| [अज्जुके! तथा| आर्य! राजमार्गे विश्वस्तसम्पातम्+आर्यम्+ कर्तुम्+इच्छति+अज्जुका| कस्य किम्+ कर्तव्यम्|] संवाहकः---सुणादु अय्या| [शृणोतु+आर्या|] गणिका---अवहिदम्हि| [अवहिता+अस्मि|] संवाहकः---पाडलिपुत्तं मे जम्मभूमी| पकिदीए वणिजओ अहं| तदो भाअधेअपरिवुतदाए दसाए संवाहअवुतिं उवजीवामि| [पाटलिपुत्रम्+ मे जन्मभूमिः| प्रकृत्या वणिक्+अहम्| ततः+ भागधेयपरिवृत्ततया दशया संवाहकवुत्तिम्+उपजीवामि|] गणिका---संवाहओ अय्यो| सुउमारा कला सिक्खिदा अय्येण| [संवाहकः+ आर्यः| सुकुमारा कला शिक्षिता+आर्येण|] संवाहकः---कलेत्ति सिक्खिदा| आजीविअं दाणि संवुत्तम्| [कला+इति शिक्षिता| आजीवितम्+इदानीम्+ संवृत्तम्| ] गणिका---णिव्वेदसूअअं विअ वअणं अय्यस्स| तदो तदो| [निर्वेदसूचकम्+इव वचनम्+आर्यस्य| ततः+ततः|] संवाहकः---अज्जुए! सो दाणि अहं आअनतुआणं सुणिअ पुरुसविसेसकोदूहलेण आअदो म्हि इमं उज्जअणिं [अज्जुके! सः+ इदानीम्+अहम्+आगन्तुकानाम्+ श्रुत्वा पुरुषविशेषकौतूहलेन+आगतः+अस्मि+इमाम्+उज्जयनीम्|] गणिका---तदो दतो| [ततः+ततः|] संवाहकः---तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो| [ततः+ इह+अगतमात्रः+ एव कश्चित् सार्थवाहपुत्रः समासादितः|] गणिका---केरिसो [कीदृशः|] संवाहकः---आइदिमन्तो अविब्भमन्तो अणुच्छित्तो ललिदो ललिददाए अविम्हओ चउरो महुरो दक्खो सदक्खिञ्ञो अबिमदो आइदो तुट्ठो होदि| दय्य ण विकत्थेदि| अप्पं वि सुमरदि, बहुअं पि अवइदं विसुमरदि| अञ्जुए! किं वहुणा, तस्स कुलवुत्तस्स गुणाणं चउब्भाअं पि सुदिग्घेण वि गिम्हदिअहेण वण्णिदुं ण सक्कं| किं बहुणा, दक्खिञ्ञदाए परकेरअं विअ अत्तणो सरीरं धारेदि| [आकृतिमान् अविभ्रमन् अनुत्सिक्तः+ ललितः+ ललिततया विस्मयः+चतुरः+ मधुरः+ दक्षः सदाक्षिण्यः+अभिमतः+ आचितः+तुष्टः+ भवति| दत्त्वा न विकत्थयति| अल्पम्+अपि स्मरति, बहुकम्+अपि+अपकृतम्+ विस्मरति| अज्जुके! किम्+ बहुना, तस्य कुलपुत्रस्य गुणानाम्+ चतुर्भागम्+अपि सुदीर्घेण+अपि ग्रीष्मदिवसेन वर्णयितुम्+ न शक्यम्| किम्+ बहुना, दाक्षिण्यतया परकीयम्+इव+आत्मनः शरीरम्+ धारयति| ] गणिका---(अपवार्य) हञ्जे! को णु खु सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि| [हञ्जे! कः+ नु खलु सः+ आर्यचारुदत्तस्य गुणान्+अनुकरोति|] चेटी---मम वि कोदूहलं सोदुं| को णुहु उज्जअणिं अत्तणो गुणेहि मण्डेदि| [मम+अपि कौतूहलम्+ श्रोतुम्| कः+ नु खलु+उज्जयनीम्+आत्मनः+ गुणैः+मण्डयति|] गणिका---तदो तदो| [ततः+ततः|] संवाहकः---तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकलत्तो उवजीविओ संवुत्तो| [ततः+तस्य गुणविक्रीतशरीरः+ विस्मृतकलत्रः+ उपजीविकः+ संवृत्त|] गणिका---किं सो दरिद्दो| [किम्+ सः+ दरिद्रः|] संवाहक---कहं अणाचिक्खिदे अय्या जाणादि| [कथम्+अनाख्यातः+ आर्या जानाति|] गणिका---एअस्सिं दुल्लहो गुणविभवो त्ति| तदो तदो| [एकस्मिन् दुर्लभः+ गुणविभवः+ इति| ततः+ततः|] चेटी---को णाम सो अय्यो| [कः+ नाम सः+ आर्यः|] संवाहकः---अय्यचारुदत्तो णाम| [आर्यचारुदत्तः+ नाम|] गणिका---जुज्जइ| तदो तदो| [युज्यते| ततः+ततः|] संवाहकः---तदो सो विभवमन्ददाए अस्साहिणपरिजणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुले पडिवसदि| अहं पि तेण अय्येण अब्भणुञ्ञादो---अण्णं उवचिट्ठदु त्ति| कहं अण्णं एरिसं मणुस्सरअणं लभेअं ति कहं च तस्स कोमलललिदमहुरसरीप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मद्देण सोअणीअं करिस्सं ति जादणिव्वेदो दद्धसरीररक्खणत्थं जूदोवजीवी संवुत्तो| [ततः सः+ विभवमन्दतया+अस्वाधीनपरिजनः+ विसर्जितकुटुम्बभरणः+चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति| अहम्+अपि तेन+आर्येण+अभ्यनुज्ञातः+अन्यम्+उपतिष्ठताम्+इति| कथम्+अन्यम्+ईदृशम्+ मनुष्यरत्नम्+ लभेय+इति, कथम्+ च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थम्+ मे हस्तम्+ साधारणशरीरसम्मर्देन शोचनीयम्+ करिष्यामि+इति जातनिर्वेदः+ दग्धशरीररक्षणार्थम्+ द्यूतोपजीवी संवृत्तः| ] (गणिका सहर्षबाष्पम्+ चेटीम्+अवलोकयति|) चेटी---तदो तदो| [ततः+ततः|] संवाहकः---तदो बहूणि दिणाणि मए पराइदेण पुरुसेण कदाई अहं पि दहसु सुवण्णेसु पराइदो म्हि| [ततः+ बहूनि दिनानि मया पराजितेन पुरुषेण कदाचित्+अहम्+अपि दशसु सुवर्णेषु पराजितः+अस्मि|] गणिका---तदो तदो| [ततः+ततः|] संवाहकः---तदो अज्ज वेशमग्गे जइच्छोवणदो समासदिदो म्हि| तस्स भएण इह पविट्ठो| एवं अय्या जाणादु| [ततः+अद्य वेशमार्गे यदृच्छोपनतः समासादितः+अस्मि| तस्मात्+ भयेन+इह प्रविष्टः| एवम्+आर्या जानातु| ] गणिका---(आत्मगतम्) अहो अच्चाहिदं| एवं खु मण्णे वासपपादपविणासेण पक्खिणो आहिण्डन्ति त्ति (प्रकाशम्) एवं गदे अत्तकेरओ अय्यो| हला! एहं तं जणं विसज्जेहि| [अहो अत्याहितम्| एवम्+ खलु मन्ये वासपादपविनाशेन पक्षिणः+ आहिण्डन्ते+ इति| एवम्+ गतः+ आत्मीयः आर्यः| हला! एहि तम्+ जनम्+ विसर्जय|] चेटी---तह| (निष्क्रान्ता|) [तथा|] गणिका---ण शु अय्येण अत्थणिमित्ता चिन्ता कादव्वा| अय्यचारुदत्तो एव देदि त्तिअय्यो जाणादु| [न खलु+आर्येण+अर्थनिमित्ता चिन्ता कर्तव्या| आर्यचारुदत्तः+ एव ददाति+इति+आर्यः+ जानातु|] चेटी---(प्रविश्य) अज्जुए! विसज्जिदो सो जणो, परितुट्ठो गदो अ| [अज्जुके! विसर्जितः सः+ जनः, परितुष्टः+ गतः+च|] संवाहकः---अणुग्गहिदो म्हि| [अनुगृहीतः+अस्मि|] गणिका---गच्छदु अय्यो सुहिज्जणदंसणेण पीदि णिव्वत्तेदजुं| [गच्छतु+आर्यः सुहृज्जनदर्शनेन प्रीतिम्+ निर्वर्तयितुम्|] संवाहकः---अज्ज एव कदाइ णिव्वेदेण पव्वजेअं| जइ इअं परिअणे सङ्कन्ता कला भवे, तदो अय्याए अणुग्गहिदो भवेअं| [अद्य+एव कदाचित्+निर्वेदेन प्रव्रजेयम्| यदि+इयम्+ परिजने संक्रान्ता कला भवेत्, ततः+ आर्यया+अनुगृहीतः+ भवेयम्|] गणिका---जस्स किदे इअं कला सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्वो बविस्सदि| [यस्य कृते इयम्+ कला शिक्षिता, सः+ एव+आर्येण+उपस्थातव्यः+ भविष्यति|] संवाहकः---(स्वगतम्) णिउणं खु पच्चाचक्खिदो म्हि| को हि णाम् अप्पणा किदं पच्चुअआरेण विणासेदि| (प्रकाशम्) अय्ये! गच्छामि दाव अहं| [निपुणम्+ खलु प्रत्याख्यातः+अस्मि| कः+ हि नाम+आत्मना कृतम्+ प्रत्युपकारेण विनाशयति| आर्ये! गच्छामि तावत्+अहम्|] गणिका---गच्छदु अय्यो पुणो दंसणाअ| [गच्छतु+आर्यः पुनः+दर्शनाय|] संवाहकः---अय्यो! तह| (निष्क्रान्तः) [आर्ये! तथा|] गणिका---हं, सद्दो विअ| [हम्+ शब्दः+ इव|] (प्रविश्य) चेटः---विच्छित्तिए! विच्छित्तिए! कहि कहिं अज्जुआ| [विच्छित्तिके! विच्छित्तिके! कुत्र कुत्र+अज्जुका|] गणिका---हंजे! किं एदं| [हञ्जे! किम्+एतत्|] चेटः---ह्, विप्पलद्धो म्हि, वादाअणणइक्खामिदपुव्वकाआए ओणमिअपओहराए कण्णऊरस्स परिप्फन्दो अज्जुआए जेण ण दिट्ठो| [हम्+, विप्रलब्धः+अस्मि, वातायननिष्क्रामितपूर्वकायया+अवनमितपयोधरया कर्णपूरस्य परिस्पन्दः+अज्जुकया येन न दृष्टः|] गणिका---लहुजणस्स सुलहो विम्हओ| किं दे उस्सेअस्स कारणम्| [लघुजनस्य सुलभः+ विस्मयः| किम्+ ते उत्सेकस्य कारणम्|] चेटः---सुणादु अज्जुआ| एसो उग्गवेगेण ओगाहणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गलहत्थिण भद्दकवोदएण अणेअपुरुससङ्कलेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअलक्खणीओ कोच्चि पव्वइदो समासादिदो| [शृणोतु+अज्जुका एषः+ उग्रवेगेन+अवगाहननिवर्तितेन प्रस्रुतमदगन्धम्+ राजमार्गम्+ कुर्वता मङ्गलहस्तिना भद्रकपोतकेन+अनेकपुरुषसङ्कुलेषु राजमार्गेषु+उत्तरीयपटविरागतया+अधिकलक्षणीयः कश्चित् प्रव्रजितः समासादितः|] गणिका---हं, तदो तदो| [हं, ततः+ततः|?] चेटः---तदो मए हत्थिहत्थामद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदजो हा हा विपाडिदो हा हा हदोत्ति जणवादे संवुत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाओ| [ततः+ मया हस्तिहस्तामर्दताड्यमानः+ दन्तान्तरपरिवर्तमानः+ हस्तिहस्तपतितचरणः ततः+ हा हा विपाटितः+ हा हा हतः+ इति जनवादे संवृत्ते ततः+ दत्तकरप्रहारेण परिवर्तितम्+ हस्तिनम्+ कृत्वा मोचितः सः+ परिव्राट्|] गणिका---पिअं मे| तदो तदो [प्रियम्+ मे| ततः+ततः|] चेटः---तदो सव्वो जणओ भणादि--अहो चेडस्स कम्म त्ति| ण उण कोच्चि किं पि इच्छइ दाउं| तदो अज्जुए! केण वि कुलवुत्तेण उइदाणि आभरणट्ठाणाणि विलोइअ अङ्गुट्ठेणाणिअ वि उण अलद्वं पेक्खिअ देव्वं उवालभिअ दिग्घं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो| [ततः सर्वः+ जनः+ भणति---अहो चेटस्य कर्म+इति| न पुनः कश्चित् किम्+अपि+इच्छति दातुम्| ततः+अज्जुके! केन+अपि कुलपुत्रेण+उचितानि+अभरणस्थानानि विलोक्य+अङ्गुष्ठेन+आनीयापि पुनः+अलब्धम्+ प्रेक्ष्य दैवम्+उपालभ्य दीर्घम्+ निःश्वस्य+एतावान् मे विभवः+ इति कृत्वा परिजनहस्ते+अयम्+ प्रावारकः प्रेषितः| ] गणिका---(चेटीम्+अवलोक्य) को णु खु अय्यचारुदत्तस्स गुणाणि अणुकरेदि| [कः+ नु खलु+आर्यचारुदत्तस्य गुणान्+अनुकरोति|] चेटी---अज्जुए! मम वि कोदूहलं अत्थि| को णु खु एसो| [अज्जुके! मम+अपि कौतूहलम्+अस्ति| कः+ नु खलु+एषः|) गणिका---केण वि साहुणा पुरुसेण होदव्वं| [केन+अपि साधुना पुरुषेण भवितव्यम्|] चेटी---साहु पुच्छीअदु दाव| [साधु पृच्छ्यताम्+ तावत्|] गणिका---हञ्जे एकपुरुसपक्खवादिदा सव्वगुणाणि हन्ति| [हञ्जे! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति|] चेटी---भद्द! से णाम तुवं जाणासि| [भद्र! अस्य नाम त्वम्+ जानासि|] चेटः---ण हु जाणामि| [न खलु जानामि|] गणिका---अदिलहु तुए किदं [अतिलघु त्वया कृतम्|] चेटी---जइ एवं, इह तुए को त्ति मन्तिदं| [यदि+एवम्, इह त्वया कः+ इति मन्त्रितम्|] चेटः---अहं एत्तअं तु जाणामि---भद्दओ अविम्हओ त्ति| [अहम्+एतावत् तु जानामि भद्रकः+अविस्मयः+ इति|] गणिका---एहि दाव तं पेक्खामो| [एहि तावत् तम्+ प्रेक्षामहे|] चेटः---पेक्खदु पेक्खदु अज्जुआ| एसो गच्छइ| [प्रेक्षताम् प्रेक्षताम्+अज्जुका| एषः+ गच्छति| ] गणिका---(प्रासादात्+ विलोक्य)हंजे! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावारओ गच्छइ| ता जाव दूरं गओ ण भविस्सदि एसो, पेक्खम्ह दाव णं [हञ्जे! एषः+ हि सः+ आर्यचारुदत्तः+ एव यज्ञोपवीतमात्रप्रावारकः+ गच्छति| तत्+ यावत्+ दूरम्+ गतः+ न भविष्यति+एषः+, प्रेक्षामहे तावत्+एनम्] (निष्क्रान्ताः सर्वे|) || इति द्वितीयः+अङ्कः || || अथ तृतीयः+अङ्कः || (ततः प्रविशति नायकः+ विदूषकः+च|) नायकः---वयस्य! वीणा नामा+असमुद्रोत्थितम्+ रत्नम्| कुतः, उत्कण्ठितस्य हृदयानुगता सखी+इव सङ्कीर्णदोषरहिता विषयेषु गोष्ठी| क्रीडारसेषु मदनव्यसनेषु कान्ता स्त्रीणाम्+ तु कान्तरतिविघ्नकरी सपत्नी || 1 || विदूषकः---भो वयस्स! को कालो किदपरिघोसणदाए णिस्सम्पादा राअमग्गा| कुक्कुरा वि ओसुत्ता| वअं णिद्दं ण लभामो| अण्णं च दाणि अच्छरीअं| इमं हदवीणं ण रमामि| अहिअदिढत्थाणए विच्छिण्णतन्तिआ होदु| [भोः+ वयस्य! कः कालः कृतपरिघोषणतया निःसम्पाताः+ राजमार्गाः कुक्कुराः+ अपि+अवसुप्ताः| वयम्+ निद्राम्+ न लभामहे| अन्यत्+च+इदानीम्+आश्चर्यम्| इमाम्+ हतवीणाम्+ न रमे| अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु|] नायकः---वयस्य! भावशबलेन बहुशः खलु+अद्य मधुरम्+ गीतम्| न च भवान् रमते| विदूषकः---अदो एव्व एदं अहं ण रमामि| महुरं पि बहु खादिअं अजिण्णं होइ| [अतः+ एव+एताम्+अहम्+ न रमे| मधुरम्+अपि बहु खादितम्+अजीर्णम्+ भवति] नायकः---सर्वथा सुव्यक्तम्+ गीतम्| कुतः, रक्तम्+ च तारमधुरम्+ च समम्+ स्फुटम्+ च भावार्पितम्+ च न च साभिनयप्रयोगम्| किम्+ वा प्रशस्य विविधैः+बहु तत्+तत्+उक्त्वा भित्त्यन्तरम्+ यदि भवेत्+ युवति+इति विद्याम् || 2 || विदूषकः---कामं पसंसेदु भवं| मम खु दाव गाअन्तो मणुस्सो इत्थिआ वि पठन्ती उभअं आदरं ण देदि| गाअन्तो दाव मणुस्सो रत्तसुमणावेट्ठिदो विअ पुरोहिदो दिढं ण सोहइ| इत्थिया वि पठन्ती छिण्णणासिआ विअ धेणुआ अदिविरूवा होइ| [कामम्+ प्रशंसतु भवान्| मम खलु तावत्+ गायन् मनुष्यः स्त्री+अपि पठन्ती+उभयम्+आदरम्+ न ददाति| गायन्+तावत्+मनुष्यः+ रक्तसुमनोवेष्टितः+ इव पुरोहितः+ दृढम्+ न शोभते| स्त्री+अपि पठन्ती छिन्ननासिका+इव धेनुः+अतिविरूपा भवति|] नायकः---सखे! उपारूढः+अर्धरात्रः| स्थिरतिमिराः+ राजमार्गाः| निस्सम्पातपुरुषत्वात् प्रसुप्ता+इव+उज्जयनी प्रतिभाति| कुतः, असौ हि दत्त्वा तिमिरावकाशम्+ अस्तम्+ गतः+ हि+अष्टमपक्षचन्द्रः| तोयावगाढस्य वनद्विपस्य विषाणकोटी+इव निमज्जमाना || 3 || विदूषकः---सुट्ठु भवं भणादि| अन्तद्धिअमाणचन्दलद्धावआसो ओदरदी विअ पासादादो अन्धआरो [सुष्ठु भवान् भणति| अन्तर्दधानचन्द्रलब्धावकाशः+अवतरति+इव प्रासादात्+अन्धकारः|] नायकः---(परिक्रम्य) इदम्+अस्मदीयम्+ गृहम्| वर्धमानवक! वर्धमानवक! विदूषकः---वद्धमाणवअ! वद्धमाणवअ! दुवारं अवावुद| [वर्धमानवक! वर्धमानवक द्वारम्+अपावृणु|] (प्रविश्य) चेटः---अम्मो अय्यमेत्तेओ| [अम्मो आर्यमैत्रेयः|] नायकः---वर्धमानवक! चेटः---अम्मो भट्टिदारओ| भट्टिदारअ! वन्दामि| [अम्मो भर्तृदारकः| भर्तृदारक! वन्दे| नायकः-- पादोदकम्+आनय| चेटः-- (परिक्रम्य) इदं पादोदअं| (नायकस्य पादौ प्रक्षालयति|) [इदम्+ पादोदकम्|] विदूषकः---वद्धमाणवअ! मम वि पादं पक्खालेहि| [वर्धमानवक! मम+अपि पादम्+ प्रक्षालय|] चेटः---सुहोदेसु पादेसु भूमीए पलोट्ठिदव्वं| उदअं विणासेहि| अहव आणेहि| पक्खालइस्सं| (नाट्येन विदूषकस्य पादौ प्रक्षालयति|) [सुधौतयोः पादयोः+भूम्याम्+ प्रलोठितव्यम्| उदकम्+ विनाशय| अथवा+आनय| प्रक्षालयिष्यामि|] विदूषकः---ण केवलं दासीए पुत्तेण पादा धोदा, मुहं वि धोदं| [न केवलम्+ दास्याः पुत्रेण पादौ धौतौ, मुखम्+अपि धौतम्|] नायकः---वयस्य! इयम्+ हि निद्रा नयनावलम्बिनी ललाटदेशात्+उपसर्पति+इव माम्| अदृश्यमाना चपला जरा+इव या मनुष्यवीर्यम्+ परिभूय वर्धते || 4 || मैत्रेय! सुप्यताम्| (निष्क्रान्तः+चेटः|) (प्रविश्य+आभरणसमुद्गहस्ता) चेटी---अय्यमेत्तेअ! उट्ठेहि उट्ठेहि| [आर्यमैत्रेय! उत्तिष्ठ उत्तिष्ठ|] विदूषकः---भोदि! किं एदं| [भवति! किम्+एतत्| ] चेटी---इअं सुवण्णभण्डं सट्ठीए सत्तमीए परिवेट्टामि| अट्ठमी खु अज्ज| [इदम्+ सुवर्णभाण्डम्+ षष्ठ्याम्+ सप्तम्याम्+ परिवेशयामि| अष्टमी खलु+अद्य|] नायकः---इदम्+ तत्+ वसन्तसेनायाः स्वकम्| चेटी---आम| भणादु भणादु भट्ठिदारओ, गण्हदु त्ति| [आम्| भणतु भणतु भर्तृदारकः गृह्णातु+इति|] नायकः---मैत्रेय! गृह्यताम्| विदूषकः---किं णिमित्तं अअं अलङ्कारो अब्भन्तरचउस्सालं ण प्पवेसीअदि| [किम्+निमित्तम्+अयम्+अलङ्कारः+अभ्यन्तरचतुःशालम्+ न प्रवेश्यते|] नायकः--मूर्ख! बाह्यजनधारितालङ्कारम्+ गृहजनः+ न द्रक्ष्यति| विदूषकः---का गई! आणेहि गणअहामि चोरेहिं गण्हिअमाणं| [का गतिः| आनय गृह्णामि चोरैः+गृह्यमाणम्|] (चेटी दत्त्वा निष्क्रान्ता|) विदूषकः---भो! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो| [भोः! किम्+निमित्तम्+ सः+ प्रावारकः+तस्मै गणिकापरिचारकाय दत्तः|] नायकः--सानुक्रोशतया| विषदूकः---इह वि साणुक्कोसदा! [इह+अपि सानुक्रोशता|] नायकः---वयस्य! मा मा+एवम्| विदूषकः---अहं भरिदगद्दभो विअ भूमीए पलोट्ठामि| [अहम्+ भरितागर्दभः+ एव भूमौ प्रलुठामि|] नायकः---निद्रा माम्+ बाधते| तूष्णीम्+ भव| विदूषकः--सअदु भवं सुहप्पबोहाअ| जाव अहं पि सुविस्सं| [शेताम्+ भवान् सुखप्रबोधाय| यावत्+अहम्+अपि स्वप्स्यामि| ] (द्वौ+अपि स्वपतः|) (ततः प्रविशति सज्जलकः|) सज्जलकः---एषः+ भोः| कृत्वा शरीरपरिणाहसुखप्रवेशम्+ शिक्षाबलेन च बलेन च कर्ममार्गम्| गच्छामि भूमिपरिसर्पणघृष्टपार्श्वः+ निर्मुच्यमानः+ इव जीर्णतनुः+भुजङ्गः || 5 || भोः! वृक्षवाटिकापक्षद्वारे सन्धिम्+ छित्त्वा प्रविष्टः+अस्मि| यावत्+इदानीम्+ चतुःशालम्+उपसर्पामि| (सनिर्वेदम्+ विचिन्त्य) भोः कामम्+ नीचम्+इदम्+ वदन्तु विबुधाः सुप्तेषु यत्+वर्तते विश्वस्तेषु हि वञ्चनापरिभवः शौर्यम्+ न कार्कश्यता| स्वाधीना वचनीयता+अपि तु वरम्+ बद्धः+ न सेवाञ्जलिः+ मार्गः+च+एषः+ नरेन्द्रसौप्तिकवधे पूर्वम्+ कृतः+ द्रौणिना || 6 || (विचिन्त्य) लुब्धः+अर्थवान् साधुजनावमानी वणिक् स्ववृत्तौ+अतिकर्कशः+च| यः+तस्य गेहम्+ यदि नाम लप्स्ये भवामि दुःखोपहतः+ न चित्ते || 7 || यत्+वा तत्+वा भवतु| किम्+ वा न कारयति मन्मथः| यावत्+आरभे कर्म| भोः! देशः कः+ नु जलावसेकशिथिलः+छेदात्+अशब्दः+ भवेत् भित्तीनाम्+ क्व नु दर्शितान्तरसुखः सन्धिः करालः+ भवेत्| क्षारक्षीणतया चलेष्टककृशम्+ हर्म्यम्+ क्व जीर्णम्+ भवेत् कुत्र स्त्रीजनदर्शनम्+ च न भवेत् स्वन्तः+च यत्नः+ भवेत् || 8 || (परिक्रम्य) इयम्+ वास्तुविभागक्रिया| सोपस्नेहतया गृहविशिष्टः+ इव+अयम्+ भवनविन्यासः| इह तावत् प्रवेशावकाशम्+ करिष्ये| भोः! कीदृशः+ इदानीम्+ सन्धिच्छेदः कर्तव्यः स्यात्| सिंहाक्रान्तम्+ पूर्णचन्द्रम्+ झषास्यम्+ चन्द्रार्धम्+ वा व्याघ्रवक्त्रम्+ त्रिकोणम्| सन्धिच्छेदः पीठिका वा गजास्यम्+ अस्मत्पक्ष्याः+ विस्मिताः+ते कथम्+ स्युः || 9 || भवतु, सिंहाक्रान्तम्+एव+ छेदयिष्ये| विदूषकः--भो! जागत्ति खु भवं, णहि| [भोः! जागर्ति खलु भवान्, न हि| ] नायकः---किमर्थम्| विदूषकः---अहं खु दाव कत्तव्वकरत्थीकिदसङ्केदो विअ सक्किअसमणओ णिद्दं ण लभामि| वामं खु मे अक्खि फन्देदि| चोरो सन्धिं छिन्ददी विअ पेक्खामि| जइ ईदिसी अवत्था अत्थाणं, जादीए दरिद्दो एव्व होमि| [अहम्+ खलु तावत् कर्तव्यकरस्त्रीकृतसङ्केतः+ इव शाक्यश्रमणकः+ निद्राम्+ न लभे| वामम्+ खलु मे+अक्षि स्पन्दते| चोरः सन्धिम्+ छिनत्ति+इव प्रेक्षे| यदि+ईदृशी+अवस्था+अर्थानाम्+, जात्या दरिद्रः+ एव भवामि| ] नायकः---मूर्ख! धिक् त्वाम्| दारिद्र्यम्+अभिलषसि| सज्जलकः---अथ केन+इदानीम्+ सन्धिच्छेदमार्गः सूचयितव्यः स्यात्| ननु+इदम्+ दिवा ब्रह्मसूत्रम्+ रात्रौ कर्मसूत्रम्+ भविष्यति| अद्य+अस्य भित्तिषु मया निशि पाटितासु छेदात् समासु सकृदर्पितकाकलीषु| काल्यम्+ विषादविमुखः प्रतिवेशवर्गः+ दोषान्+च मे वदतु कर्मसु कौशलम्+ च || 10 || नमः खरपटाय| नमः+ रात्रिगोचरेभ्यः+ देवेभ्यः| (तथा करोति| ) हन्त अवसितम्+ कर्म| प्रविशामः+तावत्| (प्रविश्य) अये! ज्वलति दीपः| अपसरामि तावत्| धिक्, सज्जलकः खलु+अहम्| मार्जारः प्लवने वृकः+अपसरणे श्येनः+ गृहालोकने निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः| माया वर्णशरीरभेदकरणे वाक्+ देशभाषान्तरे दीपः+ रात्रिषु सङ्कटे च तिमिरम्+ वायुम्+ स्थले नौः+जले || 11 || (सर्वतः+ विलोक्य) आगन्तुकत्वात्+अविदितसमृद्धिविस्तरः केवलम्+ भवनप्रत्ययात्+इह प्रविष्टः+अस्मि| न च+इदानीम्+ कञ्चित् परिच्छदविशेषम्+ पश्यामि| किन्नु खलु दरिद्रः+ एव+अयम्| उत+आहो अयम्+ संयमननिरर्थकम्+ द्रष्टव्यम्+ धारयति| अथवा, अभिजातः+अयम्+ भवनविन्यासः| उपभुक्तप्रनष्टविभवेन भवितव्यम्| तथा विभवमन्दः+अपि जन्मभूमिव्यपेक्षया| गृहम्+ विक्रयकाले+अपि नीलस्नेहेन रक्षति || 12 || भवतु पश्यामः+तावत्| अथवा, न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः| गच्छामि तावत्| विदूषकः---भो! गण्ह एदं सुवण्णभण्डअं| [भोः! गृहाण+एतत् सुवर्णभाण्डम्|] सज्जलकः---कथम्+ सुवर्णभाण्डम्+इति+आह किम्+ मा दृष्ट्वा+अभिभाषते| आहोस्वित् सत्त्वलाघवात् स्वप्नायते| भवतु पश्यामः+तावत्| (दृष्ट्वा) भूतार्थम्+ सुप्तः+ एव+अयम्| तथाहि, निःश्वासः+अस्य न शङ्कितः+ न विषमः+तुल्यान्तरम्+ जायते गात्रम्+ सन्धिषु दीर्घताम्+उपगतम्+ शय्याप्रमाणाधिकम्| दृष्टिः+गाढनिमीलिता न चपलम्+ पक्ष्मान्तरम्+ जायते दीपम्+ च+एव न मर्षयेत्+अभिमुखः स्यात्+लक्षसुप्तः+ यदि || 13 || क्व नु खलु तत्| अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपम्+ दृश्यते| सुपरिगृहीतम्+अनेन| अयम्+अत्र प्राप्तकालः| इमे मया गृहीताः शलभाः| दीपनिर्वापणार्थम्+एकम्+ मुञ्चामि| (भ्रमरकरण्डकात्+एकम्+ मुञ्चति|) अये एषः+ दीपम्+ निर्वाप्य पतति| विदूषकः---अविहा णिव्वाविदो दीवो दाणि| मुसिदो म्हि| भो चारुदत्त! गण्ह एदं सुवण्णालङ्कारं| अहं खु भीदीए उप्पहप्पवुत्तो विअ वणिजो णिद्दं ण लभामि| मम बम्हत्तणेण साविदो सि, जइ ण गण्हसि| [अविहा निर्वापितः+ दीपः+ इदानीम्| मुषितः+अस्मि| भोः+चारुदत्त! गृहाणेमम्+ सुवर्णालङ्कारम्| अहम्+ खलु भीत्या+उत्पथप्रवृत्तः+ इव वणिक्+ निद्राम्+ न लभे| मम ब्रह्मत्वेन शापितः+असि, यदि न गृह्णासि|] सज्जलकः---किम्+अत्र शपथपरिग्रहेण| एषः+ प्रतिगृह्णामि| (गृह्णाति|) विदूषकः---(दत्त्वा) अहं विक्किणिदभण्डओ विअ वणिजओ सुहं सइस्सं| [अहम्+ विक्रीतभाण्डकः+ इव वणिक् सुखम्+ शयिष्ये|] सज्जलकः---सुखम्+ स्वपिहि महाब्राह्मण!| (विचिन्त्य) भोः! ब्राह्मणेन विश्वासात्+ दीयमानम्+ मया हर्तव्यम्+आसीत्| धिक्+अस्तु खलु दारिद्र्यम्+अनिर्वेदम्+ च यौवनम्| यत्+इदम्+ दारुणम्+ कर्म निन्दामि च करोमि च || 14 || (नेपथ्ये पटहशब्दः क्रियते|) सज्जलकः---(कर्णम्+ दत्त्वा) अये प्रभातसमयः संवृत्तः| अपसरामि तावत्| (निष्क्रान्तः सज्जलकः|) (प्रविश्य) चेटी--(साक्रन्दम्) अय्यमेत्तेअ! अम्हाणं रुक्खवाडिआपक्खदुवाले सन्धिं छिन्दिअ चोरो पविट्ठो| [आर्यमैत्रेय! अस्माकम्+ वृक्षवाटिकापक्षद्वारे सन्धिम्+ छित्वा चोरः प्रविष्टः|] विदूषकः---(सहसा+उत्थाय) किं भणादि होदि| [किम्+ भणति भवति|] (चेटी वृक्षवाटिका इति पठति|) विदूषकः---चोरं छिन्दिअ सन्धी पविट्ठो| [चोरम्+ छित्वा सन्धिः प्रविष्टः|] चेटी---हदास! सन्धिं छिन्दिअ चोरो पविट्ठो| [हताश! सन्धिम्+ छित्वा चोरः प्रविष्टः|] विदूषकः---आअच्छ णं दंसेहि| [आगच्छ ननु दर्शय|] चेटी---(परिक्रम्य) एदं| [एतत्|] विदूषकः---अविहा दासीए वुत्तेण कुक्कुरेण पवेसो किदो| भोदि! आअच्छ, चारुदत्तस्यस पिअं णिवेदेमि| (उभावुपगम्य) भो चारुदत्त! पिअं दे णिवेदेमि| [अविहा दास्याः पुत्रेण कुक्कुरेण प्रवेशः कृतः| भवति! आगच्छ चारुदत्ताय प्रियम्+ निवेदयामि| भोः+चारुदत्त! प्रियम्+ ते निवेदयामि|] नायकः---(बुद्ध्वा) किम्+ मे प्रियम्| ननु वसन्तसेना प्राप्ता| विदूषकः---ण खु वसन्तसेणा, वसन्तसेणो पत्तो| [न खलु वसन्तसेना, वसन्तसेनः प्राप्तः] नायकः--रदनिके! किम्+एतत्| चेटी---भट्टदारअ! अम्हाणं रुक्खआडिआपक्खदुवारे सन्धिं छिन्दिअ चोरो पविट्ठो| [भर्तृदारक! अस्माकम्+ वृक्षवाटिकापक्षद्वारे सधिम्+ छित्वा चोरः प्रविष्टः|] नायकः---किम्+ चोरः प्रविष्टः| विदूषकः---भो वअस्स! सव्वहा तुवं भणासि, मुक्खो मेत्तेओ अपंडिदो मेत्तेओ त्ति णं मए सोभणं तं सुवणभंडअं तव इत्थे समप्पअन्तेण| [भोः+ वयस्य! सर्वथा त्वम्+ भणसि, मूर्खः+ मैत्रेयः+अपण्डितः+ मैत्रेयः+ इति| ननु मया शोभनम्+ कृतम्+ तत् सुवर्णभाण्डकम्+ तव हस्ते समर्पयता|] नायकः---किम्+ भवता दत्तम्| विदूषकः---अह इं| [अथ किम्|] नायकः---कस्याम्+ वेलायाम्| विदूषकः---अद्धरत्ते| [अर्द्धरात्रे|] नायकः---किम्+अर्धरात्रे| बाढम्+ दत्तम्| विदूषकः---भो चारुदत्त| जं वेलं पडिवुद्धो आसि, तस्सिं वेलाअं खु दिण्णं| [भोः+चारुदत्त! यस्याम्+ वेलायाम्+ प्रतिबुद्धः+ आसीः, तस्याम्+ वेलायाम्+ खलु दत्तम्|] नायक---हन्त हृतम्+ सुवर्णभाण्डकम्| विदूषकः---दाणिं मे हत्थे पडिच्छिदु अत्तभवं| [इदानीम्+ मम हस्ते प्रयच्छतु+अत्रभवान्] नायकः---(आत्मगतम्) कः श्रद्धास्यति भूतार्थम्+ सर्वः+ माम्+ तूलयिष्यति| शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता || 15 || (प्रविश्य) ब्राह्मणी---रदणिए! रदणिए! आअच्छ| णहि सुणादि| कवाडसद्दं दाव करिस्सं| (तथा करोति|) [रदनिके! रदनिके! आगच्छ| नहि शृणोति| कवाटशब्दम्+ तावत् करिष्यामि|] चेटी---हं, कवाकडसद्दो विअ| भट्टिदारिआ मं सद्दावेदि| (परिक्रम्य) भट्टिदारिए! इअ मिह| [हम्+, कवाटशब्दः+ इव| भर्तृदारिका माम्+ शब्दापयति| भर्तृदारिके! इयम्+अस्मि|] ब्राह्मणी---ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा| [न परिक्षितः+ न व्यापादितः+ आर्यपुत्रः+ आर्यमैत्रेयः+ वा|] चेटी---कुसली भट्टिदारओ अय्यमेत्तेओ अ| जो तस्स जणस्स अलङ्कारो चोरेण गहीदो| [कुशली भर्तृदारकः+ आर्यमैत्रेयः+च| यः+तस्य जनस्य+अलङ्कारः+चोरेण गृहीतः|] ब्राह्मणी---किं भणासि चोरेण गहीद त्ति| [किम्+ भणसि चोरेण गृहीतः+ इति|] चेटी---अह इ| [अथ किम्|] ब्राह्मणी---किं णु खु तस्स जणस्स दादव्वं भविस्सदि| अहव एदं दइस्सं| (कर्णौ स्पृष्ट्वा) हद्धि तालीपत्तं खु एदं| सो दाणि परिअओ मं विडम्बोदि| किं दाणि करिस्सं| (विचिन्त्य) भोदु, दिट्ठं| मम ञादिकुलादो लद्धा सदसहस्समुल्ला मुत्तावली| तं पि अय्यउत्तो सोण्डीं रदाएण पडिच्छदि| भोदु, एवं दाव करिस्स| (निष्क्रान्ता) [किन्नु खलु तस्मै जनाय दातव्यम्+ भविष्यति| अथवा+एतत्+ दास्यामि| हा धिक् तालीपत्रम्+ खलु+एतत्| सः+ इदानीम्+ परिचयः+ माम्+ विडम्बयति| किम्+इदानीम्+ करिष्यामि| भवतु, दृष्टम्| मम ज्ञातिकुलात्+ लब्धा शतसहस्रमूल्या मुक्तावली| ताम्+अपि+आर्यपुत्रः शौण्डीरतया न प्रतीच्छति| भवतु, एवम्+ तावत् करिष्यामि|] विदूषकः---इमस्स अनधआरुप्पादिदस्स अवराहस्स किदे भवन्तं सीसेण पसादेमि| दाणिं मे हत्थे पडिच्छदु अत्तभवं| [अस्य+अन्धकारोत्पादितस्य+अपराधस्य कृते भवन्तम्+ शीर्षेण प्रसादयामि| इदानीम्+ मे हस्ते प्रयच्छतु+अत्रभवान्|] नायकः---किम्+ भवान्+इदानीम्+ माम्+ बाधते| भवान्+तावत्+अविश्वासी शीलज्ञः+ मम नित्यशः| किम्+ पुनः सः+ कलाजीवी वञ्चनापण्डितः+ जनः || 16 || विदूषकः---मण्णे मए मन्दभग्गेण कुम्भीलस्स हत्थे दिण्णं| (विषण्णः+तिष्ठति|) [मन्ये मया मन्दभाग्येन कुम्भीलस्य हस्ते दत्तम्|] (प्रविश्य) ब्राह्मणी---रदणिए! अय्यमेत्तेअं सद्दावेहि| [रदनिके! आर्यमैत्रेयम्+ शब्दापय|] चेटी---अय्यमेत्तेअ! भट्टिदारिआ तुमं सद्दावेदि| [आर्यमैत्रैय! भर्तृदारिका त्वा शब्दापयति|] विदूषकः---भोदि! किं मं| [भवति! किम्+ माम्|] चेटी---आम| [आम्|] विदूषकः---एस आअच्छामि| (उपसर्पति|) [एषः+ आगच्छामि|] ब्राह्मणी---अय्यमेत्तेअ! इमं पडिग्गहं पडिगण्ह| [आर्यमैत्रेय! इमम्+ प्रतिग्रहम्+ प्रतिगृहाण| ] विदूषकः---अवत्थाविरुद्धो खु अअं पदाणविभवो| कुदो एदस्स आगमो| [अवस्थाविरुद्धः खलु+अयम्+ प्रदानविभवः कुतः+ एतस्य+आगमः|] ब्राह्मणी---णं सट्ठि उववसामि| सव्वसारविभवेण बम्हणेण सोत्थि वाअइदव्वं ति एसो इमस्स आगमो| [ननु षष्ठीम्+उपवसामि| सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यम्+इति+एषः+अस्य+आगमः|] विदूषकः---अट्ठमी खु अज्ज| [अष्टमी खलु+अद्य|] ब्राह्मणी---पमादादो अदिक्कमो किदो| अज्ज पूआ णिव्वत्तीअदि| [प्रमादात्+ अतिक्रमः कृतः| अद्य पूजा निर्वर्त्यते|] विदूषकः---अणणुरूवदाए पदाणस्स अणुक्कोसो विअ पडिभादि| (जनान्तिकम्) रदणिए! किं करिस्सं| [अननुरूपतया प्रदानस्य+अनुक्रोशः+ इव प्रतिभाति| रदनिके! किम्+ करिष्यामि|] चेटी---(अपवार्य) किंणु खु तस्स जणस्स दादव्वं भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि| ता गण्ह एदं| [किन्नु खलु तस्मै जनाय दातव्यम्+ भविष्यति+इति+एतत्+निमित्तम्+ भर्तृदारकः सन्तप्यतः+ इति भर्तृदारिका तव हस्ते दत्त्वा+आर्यपुत्रम्+अनृणम्+ करिष्यामि+इति+एवम्+ करोति| तत्+ गृहाण+एतत्|] ब्राह्मणी---उदअसम्भवदाए मुत्तावलीए तव अ दुललहदाए उवआरो बिस्सरिदो| गण्ह एदं| (ददाति|) [उदकसम्भवतया मुक्तावल्याः+तव च दुर्लभतया+उपचारः+ विस्मृतः| गृहाण+एतत्|] विदूषकः---(गृहीत्वा) सववं दाव चिट्ठदु| रोदिदीविअ होदीए दिट्ठी| [सर्वम्+ तावत् तिष्ठतु| रोदिति+इव भवत्या दृष्टिः|] ब्राह्मणी---देवउलधूमेण रोदाविदा| [देवकुलधूमेन रोदिता|] विदूषकः---साविदासि तत्तहोदा चारुदत्तेण, जइ अलिअं भणासि| [शापिता+असि तत्रभवता चारुदत्तेन यदि+अलीकम्+ भणसि|] ब्राह्मणी---हद्धि| (निष्क्रान्ता|) [हा धिक्|] विदूषकः---एसा वाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ| (उपगम्य) भो! इदं| [एषा वाचा दुःखम्+ रक्षित्वा+अश्रुभिः सूचयित्वा गता| भोः! इदम्|] नायकः---किम्+एतत्| विदूषकः---सरिसकुलदारसङ्गहस्स फलं| [सदृशकुलदारसंग्रहस्य फलम्|] नायकः---किम्+ ब्राह्मणी माम्+अनुकम्पते| विदूषकः---एवं विअ| [एवम्+इव|] नायकः--धिक्+आत्मानम्| अद्य हतः+अस्मि| मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येण+अनुकम्पितः| अर्थतः पुरुषः+ नारी या नारी सार्थतः पुमान् || 17 || विदूषकः--तत्तहोदी हिअएण तुमं याचेदि| अहं सीसेण याचेमि| गण्ह एदं| [तत्रभवती हृदयेन त्वाम्+ याचते| अहम्+ शीर्षेण याचे| गृहण+एतत्|] नायकः---तथा| (गृहीत्वा) वयस्य! इमाम्+ मुक्तावलीम्+ गृहीत्वा वसन्तसेनायाः सकाशम्+ गच्छ| अर्थेषु कामम्+उपलभ्य मनोरथः+ मे स्त्रीणाम्+ धनेषु+अनुचितम्+ प्रणयम्+ करोति| माने च कार्यकरणे च विलम्बमानः+ धिक्+ भोः+! कुलम्+ च पुरुषस्य दरिद्रताम्+ च || 18 || विदूषकः---अहो अप्पमुल्लस्स सुवण्णभण्डअस्स किदे सदसहस्समुल्ला मुत्तावली [अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या|] नायकः---वयस्य! मा मा+एवम्| यम्+ समालक्ष्य विश्वासम्+ न्यासः+अस्मासु कृतः+तया| तस्य+एतत्+महतः+ मूल्यम्+ प्रत्ययस्य प्रदीयताम् || 19 || (निष्क्रान्ताः सर्वे|) || इति तृतीयः+अङ्कः || || अथ चतुर्थः+अङ्कः || (ततः प्रविशति सोत्कण्ठा वसन्तसेना, चित्रफलकमादाय वर्तिकाकरण्डहस्ता चेटी च|) गणिका---हञ्जे! पेक्खसि सरिसो तस्स जणस्स| [हञ्जे! प्रेक्षसे सदृशः+तस्य जनस्य|] चेटी---अज्जुए! तस्सिं हत्थिविमद्दकोलाहले बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व| [अज्जुके! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतः+ दृष्टः सः+ भर्तृदारकः+ ईदृशः+ एव|] गणिका---तुमं दाव दक्को वेसवासजणो त्ति जणवादं पूरअन्ती अलिअं भणासि| [त्वम्+ तावत्+ दक्षः+ वेशवासजनः+ इति जनवादम्+ पूरयन्ती+अलीकम्+ भणसि|] चेटी---किं एदं वेसवासजणो सव्वो दक्खिणो होइ त्ति| पेक्खदु अज्जुआ चम्पआरामे पिचुमन्दा जाअन्ति| अदिसरिस त्ति मम हिअअं अहिरमदि| परमत्थदो एव्व पसंसीअदि, णं कामदेवो| [किम्+एतत्+ वेशवासजनः सर्वः+ दक्षिणः+ भवति+इति| प्रेक्षताम्+अज्जुका चम्पकारामे पिचुमन्दाः+ जायन्ते| अतिसदृशः+ इति मम हृदयम्_+अभिरमते| परमार्थतः+ एव प्रशस्यते, ननु कामदेवः|] गणिका---हञ्जे! सहीजणेण अवहसणीअत्तणं अत्तणो परिहराणि| [हञ्जे! सखी- जनेना+अपहसनीयत्वम्+आत्मनः परिहारामि|] चेटी---एदं जुज्जइ| सहीजणसपत्तिओ गणिआजणो णाण| [एतत्+ युज्जते| सखीजनसपत्नीकः+ गणिकाजनः+ नाम|] (ततः प्रविशति+आभरणहस्ता+अपरा चेटी|) चेटी---सुहं अज्जुआए| [सुखम्+अज्जुकायाः|] गणिका---हञ्जे! साअदं दे| [हञ्जे! स्वागतम्+ ते|] चेटी---अज्जुए! अत्ता आणवेदि---इदं दुवारं पविट्ठं पोक्खरं उवावत्तिदं पवहणं| ता तुवरमाणमण्डणा गही दावउण्ठणा आअच्छदु त्ति| इह अलङ्कारं अलङ्करेदु अज्जुआ| [अज्जुके! अम्बा+आज्ञापयति---इदम्+ द्वारम्+ प्रविष्टम्+ पुष्करम्+उपावर्तितम्+ प्रवहणम्| तत् त्वरमाणमण्डना गृहीतावगुण्ठना+आगच्छतु+इति| इह+अलङ्कारम्+अलङ्करोतु+अज्जुका|] गणिका---कं अय्यचारुदत्तो मण्डइस्सिदि| [किम्+आर्यचारुदत्तः+ मण्डयिष्यति|] चेदी---णहि, जेण अलङ्कारो पेसिदो सो राअसालो सण्ठाणो| [नहि, येना+अलङ्कारः प्रेषितः सः+ राजश्यालः संस्थानः|] गणिका---अवेहि अविणीदे| [अपेहि+अविनीते|] चेटी---पसीददु पसीददु अज्जुआ| सन्देसं खु अहं मन्तेमि| (पादयोः पतति|) [प्रसीदतु प्रसीदतु+अज्जुका| सन्देशम्+ खलु+अहम्+ मन्त्रयामि|] गणिका---उट्ठेहि उट्ठेहि| कुसन्देसं असूआमि, ण तुवं| [उत्तिष्ठ+उतिष्ठ| कुसन्देशायासूयामि, न तुभ्यम्|] चेटी---किं अहं उत्तं भणामि| [किम्+अहम्+अम्बाम्+ भणामि|] गणिका---भणेहि अत्तं---जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मम्डेमि त्ति| [भण+अम्बाम्+- यदा+आर्यचारुदत्तः+अभिसारयितव्यः+तदा मण्डयामि+इति|] चेटी---तह (निष्क्रान्ता) [तथा|] (ततः प्रविशति सज्जलकः|) सज्जलकः--- कृत्वा निशायाम्+ वचनीयदोषम्+ निद्राम्+ च हित्वा तिमिरम्+ भयम्+ च| सः+ एव सूर्योदयमन्दवीर्यः शनैः+दिवाचन्द्रः+ इव+अस्मि भीतः || 1 || दिष्ट्या कर्मान्ते प्रभातम्| यावत्+इदानीम्+ वसन्तसेनायाः परिचारिकायाः+ मदनिकायाः+ निष्क्रयार्थम्+ मया+इदम्+ कृतम्| (परिक्रम्य) इदम्+ वसन्तसेनायाः+ गृहम्| यावत् प्रविशामि| (प्रविश्य) किन्नु खलु+अभ्यन्तरस्था मदनिका| अथवा, पूर्वाह्णे गणिकानाम्+अभ्यन्तरे सान्निध्यम्| अतः+तत्र+एव तथा भवितव्यम्| यावत्+शब्दापयामि| मदनिके! मदनिके!| चेटी---(आकर्ण्य) सज्जलअस्स विअ सरो| वावुदा अज्जुआ| ता उवसप्पिस्सं| (उपगम्य) इअम्हि| [सज्जलकस्य+इव स्वरः| व्यापृता+अज्जुका| तत्+उपसर्पिष्यामि| इयम्+अस्मि|] सज्जलकः---इतः+तावत्| चेटी---किं तुवं सङ्किदवण्णो विअ| [किम्+ त्वम्+ शङ्कितवर्णः+ इव|] सज्जलकः---न खलु, किञ्चित् कथयितुकामः| गणिका---हञ्जे इमं चित्तफलअं सअणीए ठावेहि| (विलोक्य) कहिं गआ हदासा| अहव अदूर्गआए होदव्वं| जाव णं पेक्खिस्सं| (परिक्रम्य+अवलोक्य) अम्मो इअं सा अदिसिणिद्धाए दिट्ठीए केण वि मणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ| तक्केणि एसो जो कोवि कएण मं याचेदि| [हञ्जे! इदम्+ चित्रफलकम्+ शयनीये स्थापय| कुत्र गता हताशा| अथवा अदूरगतया भवितव्यम्| यावत्+एनाम्+ प्रेक्षिष्ये| अम्मो इयम्+ सा+अतिस्निग्धया दृष्ट्या केन+अपि मनुष्येण पिबन्ति+इव सह मन्त्रयमाणा तिष्ठति| तर्कयामि+एषः+ यः कः+अपि क्रयेण माम्+ याचते|] सज्जलकः---श्रूयताम्+ रहस्यम्| गणिका---अजुत्तं पररहस्सं सोदुं, अहं गमिस्सं| [अयुक्तम्+ पररहस्यम्+ श्रोतुम्, अहम्+ गमिष्यामि|] सज्जलकः---अपि वसन्तसेना (इति+अर्धोक्ते) गणिका---अहं अहिइदा एदाअं कहाअं| होदु, सुणिस्सं दाव भविस्सदि| (पुनः प्रतिनिवृत्य स्थिता|) [अहम्+अधिकृता+एतस्याम्+ कथायाम्| भवतु, श्रोष्यामि तावत्+ भविष्यति|] सज्जलकः---किम्+ दास्यति त्वाम्+ निष्क्रयेण| गणिका---सो एव्व एसो| होदु, सुणिस्सं| [सः+ एव+एषः| भवतु, श्रोष्यामि|] चेटी---सज्जलअ! मम पदाणं पुढमं एव अज्जुआए उत्तं| [सज्जलक! मम प्रदानम्+ प्रथमम्+एव+अज्जुकया+उक्तम्|] सज्जलकः---तेन हि+इमम्+अस्यै प्रयच्छ, एवम्+ वक्तव्या च--- अयम्+ तव शरीरस्य प्रमाणात्+इव निर्मितः| अप्रकाश्यः+ हि+अलङ्कारः+ मत्+स्नेहात्+ धार्यताम्+इति || 2 || चेटी---पेक्खामि दाव| [प्रेक्षे तावत्|] सज्जलकः---गृह्यताम्| (दर्शयति|) चेटी---दिट्ठपुरुवो विअ अअं अलङ्कारो| [दृष्टपूर्वः+ इव+अयम्+अलङ्कारः|] गणिका---ममकेरको विअ अअं अलङ्कारो| [मदीयः+ इव+अयम्+अलङ्कारः|] चेटी---भणाहि भणाहि| को इमस्स आअमो| [भण भण| कः+अस्य+आगमः|] सज्जलकः---त्वत्स्नेहात् साहसम्+ कृतम्| उभे---हं, साहसिओ| [हम्+, साहसिकः|] चेटी---(आत्मगतम्) आ, अज्जुआए खु इमस्स आइदी कम्मदारूणदाए उव्वेअणीआ संवुत्ता| (प्रकाशम्) हद्धि मम किदे उभअं संवुत्तं---तव सरीरं चारित्तं च| [आ, अज्जुकायाः खलु+अस्य+आकृतिः कर्मदारुणतया+उद्वेजनीया संवृत्ता| हा धिक्+| मम कृते उभयम्+ संशयितम्+ संवृत्तम्+ तव शरीरम्+ चारित्रम्+ च|] सज्जलकः--उन्मत्तिके| साहसे खलु श्रीः+वसति| चेटी---अपण्डिदो खु सि| को हि णाम जीविदेण सरीरं विक्कीणिस्सदि अह कस्स गेहे इअं विस्सासवञ्चणा किदा| [अपण्डितः खलु+असि| कः+ हि नाम जीवितेन शरीरम्+ विक्रेष्यति| अथ कस्य गेहे इयम्+ विश्वासवञ्चना कृता|] सज्जलकः---यथा प्रभाते मया श्रुतम्+---श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रः+चारुदत्तः+ नाम| उभे---हुम्| सज्जलकः---अयि, विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना| मृगी+इव शरविद्धाङ्गी कम्पसे च+अनुकम्पसे || 3 || चेटी---सच्चं भणाहि| सत्थवाहकुले साहसं करन्तेण तुए कोच्चि कुलवुत्तो सत्थेण अत्थि परिक्खदो वावादिदो वा| [सत्यम्+ भण| सार्थवाहकुले साहसम्+ कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रेण+अस्ति परिक्षतः+ व्यापादितः+ वा|] गणिका---सुट्ठु, मए वि पुच्छिदव्वं एदाए पुच्छिदं| [सुष्ठु मया+अपि प्रष्टव्यम्+एतया पृष्टम्|] सज्जलकः---मदनिके! एतावत् किम्+ न पर्याप्तम्+, द्वितीयम्+अपि+अकार्यम्+ करिष्यामि| न खलु+अत्र शस्त्रेण कश्चित् परिक्षतः+ व्यापादितः+ वा| चेटी---सज्जलअ! सच्चं| [सज्जलक! सत्यम्|] सज्जलकः---सत्यम्| चेटी---साहु सज्जलअ! पिअं मे| [साधु सज्जलक! प्रियम्+ मे|] सज्जलकः---किम्+ किम्+ प्रियम्+इति+आह| ईदृशम्+ मदनिके! त्वत्स्नेहबद्धहृदयः+ हि करोमि+अकार्यम्+ सन्तुष्टपूर्वपुरुषे+अपि कुले प्रसूतः| रक्षामि मन्मथगृहीतम्+इदम्+ शरीरम्+ मित्रम्+ च माम्+ व्यपदिशसि+अपरम्+ च यासि || 4 || चेटी---सज्जलअ! सुणाहि| अज्जुआए अअं अलङ्कारो (कर्णे|) एवं विअ| [सज्जलक! शृणु! अज्जुकायाः+ अयम्+अलङ्कारः| एवम्+इव|] सज्जलकः---एवम्| अज्ञानात्+ या मया पूर्वम्+ शाखा पत्रैः+वियोजिता| छायार्थी ग्रीष्मसन्तप्तः+ताम्+एव पुनः+आश्रितः || 5 || गणिका---सन्तप्पदि त्ति तक्केमि एदेण अकय्यं किदं ति| [सन्तप्यते+ इति तर्कयामि एतेन+अकार्यम्+ कृतम्+इति|] सज्जलकः---मदनिके! एवम्+ गते किम्+ कर्तव्यम्| चेटी---तहिं एव णिय्यादेहि| णहि मण्डइस्सदि अज्जुअ| [तत्र+एव निर्यातय| नहि मण्डयिष्यति+अज्जुका|] सज्जलकः---अथ+इदानीम्+ सः+अमर्षात्+माम्+ चोरः+ इति रक्षिपुरुषैः+ग्राहयिष्यति चेत्+अत्र किम्+ करिष्यामि| चेटी---मा भाआहि| कुलवुत्तो खु सो गुणाणं परितुस्सादि| [मा बिभीहि| कुलपुत्रः खलु सः+ गुणैः+ परितुष्यति |] गणिका---साहु भद्दे! अवत्तव्वासि, अलङ्किदा विअ एदेण वअणेण| [साधु भद्रे! अवक्तव्या+असि, अलङ्कृता+इव+एतेन वचनेन|] सज्जलकः---सर्वथा न शक्ष्यामि+अहम्+ तत्र गन्तुम्| चेटी---अअं अण्णो उवाओ| [अयम्+अन्यः+ उपायः|] गणिका---एदे गुणा वेसवासस्य| [एते गुणाः+ वेशवासस्य|] सज्जलकः---कः+अन्यः+ उपायः| चेटी---णं तव रूपञ्ञा अज्जुआ अवि स्त्थवाहपुत्तो अ| [ननु तव रूपज्ञा अज्जुका+अपि सार्थवाहपुत्रः+च|] सज्जलकः---न खलु| चेटी---तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्स वअणादो अज्जुआए णिय्यादेहि| एवं च किदे तुवं रक्खिदो, सो अय्यो अ अणिव्विण्णो भविस्सदि| अहं च पीडिदा ण भविस्सं| आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे| [तेन हिमम्+ तावत्+अलङ्कारम्+ तस्य सार्थवाहपुत्रस्य वचनात्+अज्जुकायै निर्यातय| एवम्+ च कृते त्वम्+ रक्षितः, सः+ आर्यः+च+अनिर्विण्णः+ भविष्यति| अहम्+ च पीडिता न भविष्यामि| अथवा अज्जुकाम्+ च पुनः+वञ्चयित्वा पुनः+एव दासभावः+ भवेत्|] सज्जलकः---मदनिके! प्रीतः+अस्मि| गणिका---भोदु,अब्भन्तरं पविसिअ उवविसामि| (तथा करोति|) [भवतु+अभ्यन्तरम्+ प्रविश्य+उपविशामि|] चेटी---सज्जलअ! आआच्छ, कामदेवउले मं पडिवालेहि| अहं ओसरं जाणिअ अज्जुआए णिवेदेभि| [सज्जलक! आगच्छ, कामदेवकुले माम्+ प्रतिपालय| अहम्+अवसरम्+ ज्ञात्वा+अज्जुकायै निवेदयामि|] सज्जलकः---बाढम्| (निष्क्रान्तः|) (ततः प्रविशति+अपरा चेटी|) चेटी---सुहं अज्जुआए| एसो सत्थवाहपुत्तस्स अआसादो कोच्चि बम्हणो आअदो अज्जुअं पेक्खिदुं| [सुखम्+अज्जुकायाः| एषः+ सार्थवाहपुत्रस्य सकाशात् कश्चित्+ ब्राह्मणः+ आगतः+अज्जुकाम्+ प्रेक्षितुम्|] गणिका---(सादरम्) गच्छ, सिग्घं पवेसेहि णं| [गच्छ, शीघ्रम्+ प्रवेशय+एनम्|] चेटी---तह| (उपसृत्य) एदु एदु अय्यो| [तथा| एतु+एतु+आर्यः|] (प्रविश्य) विदूषकः---(सर्वतः+ विलोक्य) अहो गणिआवाडचस्स सस्सिरीअदा| णाणापट्टणसंमागदेहि आअमिएहि पुत्थआ वाईअन्ति| संओजअन्ति अ आहारप्पआरणि| वीण वादीअन्ति| संओजअन्तिअ आहरप्पआराणि| वीणा वादीअन्ति| सुवण्णआरा अलह्कारप्पआराणि आदरेण जोजअन्ति| [अहो गणिकावाटस्य सश्रीकता| नानापट्टणसमागतैः+आगमिकैः पुस्तकानि वाच्यन्ते| संयोज्यन्ते च+आहारप्रकाराः| वीणाः+ वाद्यन्ते| सुवर्णकाराः+ अलङ्कारप्रकारान्+आदरेण योजयन्ति| ] चेटी---एसा अज्जुआ| उवसप्पदु अय्यो| [एषा+अज्जुका| उपसर्पतु+आर्यः] विदूषकः---(उपगम्य) सोत्थि होदीए| [स्वस्ति भवत्यै|] गणिका---आअदं अय्यस्स| हञ्जे! आसणं अय्यस्स, पादोदअं च| [स्वागतम्+आर्यस्य| हञ्जे! आसनम्+आर्यस्य, पादोदकम्+ च|] विदूषकः---(आत्मगतम्) सव्वं आणेदु वज्जिअ भोअणं| [सर्वम्+आनयतु वर्जयित्वा भोजनम्|] चेटी---जं अज्जुआ आणवेदि| (आसनम्+ ददाति पादोदकम्+ च|) उवविसदु अय्यो| [यत्+अज्जुका+आज्ञापयति| उपविशतु+आर्यः|] विदूषकः---(उपविश्य) पडिच्छदु आसणं भोदी| अहं किञ्चि भणिदुं आअदो| [प्रतीच्छतु+आसनम्+ भवती| अहम्+ किञ्चित्+ भणितुम्+आगतः|] गणिका---(उपविश्य) अवहिदम्हि| [अवहिता+अस्मि|] विदूषकः---केत्तिअमत्तं खु तस्स अलङ्कारस्स मुल्लप्पमाणं| [कियन्मात्रम्+ खलु तस्य+अलङ्कारस्य मूल्यप्रमाणम्|] गणिका---किणिमित्तं खु अय्यो पुच्छदि| [किम्+निमित्तम्+ खलु+आर्यः पृच्छति|] विदूषकः---सुणादु भोदी| तत्तहोदो चारुदत्तस्स गुणप्पच्चाअणणिमित्तं खु तुए अलङ्कारो तहि णिक्खित्तो| सो तेण जूदे हारिदो| [शृणोतु भवती| तत्रभवतः+चारुदत्तस्य गुणप्रत्यायननिमित्तम्+ खलु त्वया+अलङ्कारः+तस्मिन् निक्षिप्तः| सः+ तेन द्यूते हारितः|] गणिका---जूदे| जुज्जइ| तदो तदो| [द्यूते| युज्यते| ततः+ततः|] विदूषकः---तदो तस्स अलङ्कारस्स मुल्लभूदं इमं मुत्तावलिं पडिच्छदु भोदी| [ततः+तस्य+अलङ्कारस्य मूल्यभूताम्+इमाम्+ मुक्तावलीम्+ प्रतीच्छतु भवती|] गणिका---(आत्मगतम्) धि क्खु गणिआभावं| लुद्धत्ति मं तुलअदि| जइ ण पडिच्छे, सो एव्व दोसो भविस्सदि| (प्रकाशम्) आणेदु अय्यो| [धिक् खलु गणिकाभावम्| लुब्ध+इति माम्+ तुलयति| यदि न प्रतीच्छामि, सः+ एव दोषः+ भविष्यति| आनयतु+आर्यः| ] विदूषकः---इदं गण्हदु भोदी| [इदम्+ गृह्णातु भवती|] गणिका---(गृहीत्वा) पडिच्छिदं तए त्ति अय्यो णिवेदेदु| [प्रतीष्टम्+ तया+इति+आर्यः+ निवेदयतु|] विदूषकः---(आत्मगतम्) कोवि उवआरो वि ण एदाए भणिदो| (प्रकाशम्) एवं होदु| (दत्त्वा निष्क्रान्तः|) [कः+अपि+उपचारः+अपि न+एतया भणितः| एवम्+ भवतु|] गणिका---साहु चारुदत्त! साहु| भाअधेअपरिवुत्तदाए दसाए माणावमाणं रक्खिदं [साधु चारुदत्त! साधु| भागधेयपरिवृत्ततायाम्+ दशायाम्+ मानावमानम्+ रक्षितम्|] (प्रविश्य) मदनिका---अज्जुए! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं| [अज्जुके! सार्थवाहपुत्रस्य सकाशात् कश्चित्+ मनुष्यः+ आगतः+ इच्छति+अज्जुकाम्+ द्रष्टुम्|] गणिका---किं दिट्ठपुरुवो णवदंसणो वा| [किम्+ दृष्टपूर्वः+ नवदर्शनः+ वा|] मदनिका---अज्जुए! णहि, तस्सकेरओ त्ति मे पडीभादि| [अज्जुके! नहि, तदीयः+ इति मे प्रतिभाति|] गणिका---गच्छ, पवेसेहि णं| [गच्छ, प्रवेशय+एनम्|] मदनिका---तह| (निष्क्रान्ता|) [तथा|] गणिका---अहो रमणिज्जदा अज्ज दिवसस्स| [अहो रमणीयता+अद्य दिवसस्य|] (ततः प्रविशति मदनिका सज्जलकेन सह|) सज्जलकः---कष्टा खलु+आत्मशङ्का नाम, यः कश्चित्+चकितगतिः+निरीक्षते माम्+ सम्भ्रान्तः+ द्रुतम्+उपसर्पति स्थितः+ वा| सर्वान्+तान्+तुलयति दोषतः+ मनः+ मे स्वैः+दोषैः+भवति हि शङ्कितः+ मनुष्यः || 6 || मदनिका---एसा अज्जुआ| उवसप्पदु अय्यो| [एषा+अज्जुका| उपसर्पतु+आर्यः|] सज्जलकः---(उपसृत्य) सुखम्+ भवत्यै| गणिका--साअदं अय्यस्स| हञ्जे! आसणं देदु अय्यस्स| [स्वागतम्+आर्यस्य| हञ्जे! आसनम्+ दीयताम्+आर्याय|] सज्जलकः---भवतु भवतु| गृहीतम्+आसनम्| त्वरिततरम्+अनुष्ठेयम्+ किञ्चित् कार्यम्+अस्ति| गणिका---एवं भणादु अय्यो| [एवम्+, भणतु+आर्यः|] सज्जलकः---आर्यचारुदत्तेन+अस्मि प्रेषितः--यः+तावत्+अलङ्कारः+ मम हस्ते निक्षिप्तः, सः+ तु+असंभोगमलिनतया गृहस्य+असान्निध्यात् कौटुम्बिकानाम्+ दुरारक्षः| तत्+ गृह्यताम्+ इति| गणिका---इमं तस्स चारुदत्तस्य देदु अय्यो| [इमम्+ तस्मै चारुदत्ताय ददातु+आर्यः|] सज्जलकः---भवति! न खलु+अहम्+ गच्छामि| गणिका---अहं जाणामि तस्य गेहे साहसं करिअ आणीदो अअं अलङ्कारो| तस्सगुणाणि अणउकम्पेदु अय्यो| [अहम्+ जानामि तस्य गेहे साहसम्+ कृत्वा+आनीतः+अयम्+अलङ्कारः| तस्य गुणान्+अनुकम्पताम्+आर्यः|] सज्जलकः---(आत्मगतम्) कथम्+ विदितः+अस्मि+अनया| गणिका---को एत्थं, पवहणं दाव अय्यस्स| [कः+अत्र, प्रवहणम्+ तावत्+आर्याय|] मदनिका---णेमिसद्दो विअ सुणीअदि| आअदेण पवहणेण होदव्वं [नेमिशब्दः+ इव श्रूयते| आगतेन प्रवहणेन भवितव्यम्] गणिका---(स्वैः+अभरणैः+मदनिकाम्+अलङ्कृत्य) आरुहदु अय्यो अय्याए सह पवहणं| [आरोहतु+आर्यः+ आर्यया सह प्रवहणम्|] मदनिका---अज्जुए! किं एदं| [अज्जुके! किम्+एतत्|] गणिका---मा खु मा खु एवं मन्तिअ| अय्या खु सि दाणिं संवुत्ता| गण्हदु अय्यो| (मदनिकाम्+ गृहीत्वा सज्जलकाय प्रयच्छति|) [मा खलु मा खलु+एवम्+ मन्त्रयित्वा| आर्या खलु+असि+इदानीम्+ संवृत्ता| गृह्णातु+आर्यः|] सज्जलकः---(आत्मगतम्) भोः! कदा खलु+अस्याः प्रतिकर्तव्यम्+ भविष्यति| अथवा, शान्तम्+ शान्तम्+ पापम्| नरः प्रत्युपकारार्थी विपत्तौ लभते फलम्| द्विषताम्+एव कालः+अस्तु यः+अस्याः+ भवतु तस्य वा || 7 || (तया सह निष्क्रान्तः सज्जलकः|) गणिका--चउरिए!| [चतुरिके!] (प्रविश्य) चेटी---अज्जुए! इअम्हि| [अज्जुके! इयम्+अस्मि|] गणिका---हञ्जे! पेक्ख जागरन्तीए मए सिविओ दिट्ठो| एवं| [हञ्जे! प्रेक्षस्व जाग्रत्या मया स्वप्नः+ दृष्टः+ एवम्|] चेटी---पिअं मे, अमुदंकणाडअं संवुत्तं| [प्रियम्+ मे, अमृताङ्कनाटकम्+ संवृत्तम्|] गणिका--एहि इमं अलङ्करं गण्हिअ अय्यचारुद्त्तं अभिसरिस्सामो| [एहि+इमम्+अलङ्कारम्+ गृहीत्वा+आर्यचारुदत्तम्+अभिसरिष्यावः|] चेटी---अज्जुए! तह एदं पुण अभिसारिआसहाअभूदं दुद्दिणं उण्णमिदं| [अज्जुके! तथा| एतत् पुनः+अभिसारिकासहायभूतम्+ दुर्दिनम्+उन्नमितम्|] गणिका---हदासे! मा हु बड्ढावेहि| [हताशे! मा खलु वर्धय|] चेटी---एदु एदु अज्जुआ| [एतु+एतु+अज्जुका|] (निष्क्रान्ते|) || इति चतुर्थः+अङ्कः ||