बालचरितनाटकम् बालचरितस्य नाटकीयभूमिका पुरुषाः नारदः - देवर्षिः| वसुदेवः - कृष्णस्य जनकः| नन्दगोपः - वसुदेवस्य मित्रं गोकुलाध्यक्षश्च| उग्रसेनः - कंसस्य पिता| दामोदरः - नायकः वसुदेवसुतः| सङ्कर्षणः - नन्दस्य पालितपुत्रः गरुडः - विष्णोर्वाहनम्| चक्रम् - दामोदरस्यायुधम् शार्ङ्गः - दामोदरस्यायुधम् शङ्खः - दामोदरस्यायुधम् नन्दकः - दामोदरस्यायुधम् कौमोदकी - दामोदरस्यायुधम् राजा प्रतिनायकः - मथुराधीशः कंसः| चाणूरः - कंसस्य मल्लः मुष्टिकः - कंसस्य मल्लः भटः - कंसस्य भृत्यो ध्रवसेनः काञ्चुकीयः - कंसस्य भृत्यो बालाकिनामा| शापः - शापाधिदेवता| कुण्डोदरः - कात्यायन्याः भृत्यः शूलः - कात्यायन्याः भृत्यः नीलः- कात्यायन्याः भृत्यः मनोजवः - कात्यायन्याः भृत्यः वृद्धगोपालकः- कश्चिद् गोपालकः| दामकः - कश्चिद् गोपालकः| अरिष्टर्षभः - असुरविशेषः वृषरूपः| कालियः - यमुनाह्रदे महानागः| स्त्रियः देवकी - दामोदरस्य माता| प्रतिहारी - देवक्या द्वारपालिका| धात्री - मायादारिकाया उपमाता| कात्यायनी - देवी| राजश्रीः - राज्याधिदेवता| मधुकरिका - कंसस्य द्वारपालिका| यशोधरा - कंसस्य द्वारपालिका बालचरितनाटकम् || अथ प्रथमः+अङ्कः || (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः--- शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायणः+त्रेतायाम्+ त्रिपदार्पितत्रिभुवनः+ विष्णुः सुवर्णप्रभः| दूर्वाश्यामनिभः सः+ रावणवधे रामः+ युगे द्वापरे नित्यम्+ यः+अञ्जनसन्निभः कलियुगे वः पातु दामोदरः || 1 || एवम्+आर्यमिश्रान् विज्ञापयामि| अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) अहम्+ गगनसञ्चारी| सूत्रधारः---भवतु, विज्ञातम्| पतति+असौ पुष्पमयी च वृष्टिः+नदन्ति तूर्याणि च देवतानाम्| द्रष्टुम्+ हरिम्+ वृष्णिकुले प्रसूतम्+अभ्यागतः+ नारदः+ एषः+ तूर्णम् || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति नारदः|) नारदः--- अहम्+ गगनसञ्चारी त्रिषु लोकेषु विश्रुतः| ब्रह्मलोकात्+इह प्राप्तः+ नारदः कलहप्रियः || 3 || भोः! क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमे+अन्तरिक्षे| अहम्+ हि वेदाध्ययनान्तरेषु तन्त्रीः+च वैराणि च घट्टयामि || 4 || अपि च, भक्तिः परा मम पितामहभाषितेषु सर्वाणि मे बहुमतानि तपोवनानि| सत्यम्+ ब्रवीमि करजाग्रहता च वीणा वैराणि भीमकठिनाः कलहाः प्रियाः+ मे || 5 || तत्+ भगवन्तम्+ लोकादिम्+अनिधनम्+अव्ययम्+ लोकहितार्थे कंसवधार्थे वृष्णिकुले प्रसूतम्+ नारायणम्+ द्रष्टुम्+इह+आगतः+अस्मि| अये, इयम्+अत्रभवती देवकी मायया शिशुत्वम्+उपागतम्+ त्रिलोकेश्वरम्+ प्रगृह्य वसुदेवेन सह शनैः स्वगृहात्+निष्क्रामति| या+एषा, लोकानाम्+अभयङ्करम्+ गुरुम्+ सुराणाम्+ दैत्यानाम्+ निधनकरम्+ रथाङ्गपाणिम्| शोकार्ता शशिवदना निशि प्रशान्ता बाहुभ्याम्+ गिरिम्+इव मन्दरम्+ वहन्ती || 6 || एषः+ एषः+ भगवान् नारायणः, अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथः+असुरवीर्यहन्ता| त्रिलोककेतुः+जगतः+च कर्ता भर्ता जनानाम्+ पुरुषः पुराणः || 7 || हन्त+एतत्+उत्पन्नम्+ कलहस्य मूलम्| यावत्+अहम्+अपि भगवन्तम्+ नारायणम्+ प्रदक्षिणीकृत्य ब्रह्मलोकम्+एव यास्यामि| नमः+ भगवते त्रैलोक्यकारणाय| नारायणाय नरलोकपरायणाय लोकाननाय कमलामललोचनाय| रामाय रावणविरोचनपातनाय वीराय वीर्यनिलयाय नमः+ वराय || 8 || (निष्क्रान्तः) || इति विष्कम्भकः || (ततः प्रविशति बालहस्ता देवकी|) देवकी - हद्धि, पुत्तअस्स महाणुभावत्तणं सूअइस्सन्दाणि जम्मसमअसमुब्भुदाणि मेहाणिमित्ताणि पच्चक्खीकरअन्तो अवि कंसहदअणिसंसत्तणं चिन्तअन्ती सुटठु ण पच्चामि मन्दभाणणी| कहिं णु गदो अय्यउत्तो| (परिक्रम्य अग्रतः+ विलोक्य) अम्मो, एसो अय्यउत्तो हरिसविम्हअफुल्लणअणो इदो एव्व आअच्छदि| [हा धिक्, पुत्रकस्य मे महानुभावत्वम्+ सूचयिष्यन्ति जन्मसमयसमुद्भूतानि महानिमित्तानि प्रत्यक्षीकुर्वन्ती+अपि कंसहतकनृशंसत्वम्+ चिन्तयन्ती सुष्ठु न प्रत्येमि मन्दभागिनी| क्व नु गतः+ आर्यपुत्रः| अम्मो, एषः+ आर्यपुत्रः+ हर्षविस्मयफुल्लनयनः+ इतः+ एव+आगच्छति|] (ततः प्रविशति वसुदेवः|) वसुदेवः---(सविमर्शम्) भोः! किम्+ नु खलु+इदम्| भ्रमति नभसि विद्युच्चण्डवातानुविद्धैः+नवजलदनिनादैः+मेदिनी सप्रकम्पा| इह तु जगति नूनम्+ रक्षणार्थम्+ प्रजानाम्+असुरसमितिहन्ता विष्णुः+अद्य+अवतीर्णः || 9 || (विलोक्य) एषा देवकी, अगणितपरिखेदा याति षण्णाम्+ सुतानाम्+अपचयगमनार्थम्+ सप्तमम्+ रक्षमाणा| बहुगुणकृतलोभा जन्मकाले निमित्तैः सुतः+ इति कृतसंज्ञम्+ कंसमृत्युम्+ वहन्ती || 10 || देवकी---(उपसृत्य) जेदु अय्यउत्तो| [जयतु+आर्यपुत्रः|] वसुदेवः---देवकि! अर्धरात्रः खलु वर्तते| प्रसुप्तः+ मधुरायाम्+ सर्वः+ जनः| तस्मात्+ यावत्+न कश्चित् पश्यति, तावत्+ बालम्+ गृहीत्वा+अपक्रामामि| देवकी---कहिं अय्यउत्तौ इमं णइस्सदि| [क्व+आर्यपुत्रः+ इमम्+ नेष्यति|] वसुदेवः---देवकि! सत्यम्+ ब्रवीषि| अहम्+अपि न जाने| किन्तु, एकच्छत्रच्छायाम्+ पृथिवीम्+ समाज्ञापयति दुरात्मा कंसः| तत् क्व नु खलु+अयम्+अयुष्मान् नेतव्यः+ भविष्यति| अथवा यत्र दैवम्+ विधास्यति, तत्र बालम्+ गृहीत्वा+अपक्रामामि| देवकी---अय्युत्त! इच्छामि दाव णं सुदिट्ठं कत्तुं| [आर्यपुत्र! इच्छामि तावत्+एनम्+ सुदृष्टम्+ कर्तुम्|] वसुदेवः---अयि अतिपुत्रवत्सले! किम्+ द्रष्टव्यः शशाङ्कः+अयम्+ राहोः+वदनमण्डले| त्वया+अपि+अस्य सुदृष्टस्य कंसः+ मृत्युः+भविष्यति || 11 || देवकी---सव्वहा ण भविस्सदि| [सर्वथा न भविष्यति|] वसुदेवः---यत्+ भवत्या+अभिहितम्+, तत् सर्वदैवतैः+अभिहितम्+ भवतु| आनय| देवकी---गणहदु अय्यउत्तो| [गृह्णातु+आर्यपुत्रः|] वसुदेवः---(गृहीत्वा) अहो गुरुत्वम्+ बालस्य| साधु, विन्ध्यमन्दरसारः+अयम्+ बालः पद्मदलेक्षणः| गर्भे यया धृतः श्रीमान्+अहो धैर्यम्+ हि योषितः || 12 || देवकि! प्रविश त्वम्+अभ्यन्तरम्| देवकी---एसा गच्छामि मन्दभाआ| (निष्कान्ता|) [एषा गच्छामि मन्दभागा|] वसुदेवः---एषा देवकी, हृदयेन+इह तत्र+अङ्गैः+द्विधाभूत+इव गच्छति| यथा नभसि तोये च चन्द्रलेखा द्विधाकृता || 13 || हन्त प्रविष्टा देवकी| यावत्+अहम्+अपि नगरद्वारम्+ संश्रयामि || एषः+ भोः, प्रथमसुतविनाशजातमन्युः+नृपतिभयाकुलितः प्रगृह्य बालम्| त्वरिततरम्+इह प्रयामि मार्गे गिरिम्+इव मन्दरम्+उद्वहन् भुजाभ्याम् || 14 || (परिक्रम्य) इदम्+ नगरद्वारम्| यावत् प्रविशामि| (परिक्रम्य) निष्क्रान्तः+अस्मि मधुरायाः| अहो बलवान्+च+अयम्+अन्धकारः| सम्प्रति हि, लिम्पति+इव तमः+अङ्गानि वर्षति+इव+अञ्जनम्+ नभः| असत्पुरुषसेवा+इव दृष्टिः+विफलताम्+ गता || 15 || अहो तमसः प्रभुत्वम्| अप्रकाशाः+ इव दिशः+ घनीभूताः+ इव द्रुमाः| सुनिविष्टस्य लोकस्य कृतः+ रूपविपर्ययः || 16 || न+अहम्+ गन्तुम्+ समर्थः| अये दीपिकालोकः| किन्नु खलु दुरात्मा कंसः+ मम+अपक्रमणम्+ ज्ञात्वा दीपिकाभिः परिवृतः+ माम्+ ग्रहीतुम्+आगतः+ भवेत्| भवतु+अहम्+अस्य दर्पप्रशमनम्+ करोमि| (खङ्गम्+उत्कोशयति| निवृत्त्य+अवलोक्य) अये न कश्चित्+ दृश्यते| आः, तमसा संवृते लोके मम मार्गम्+अपश्यतः| अपक्रमणहेतोः+तु कुमारेण प्रभा कृता || 17 || एषः+ मार्गः| यावत्+अपक्रामामि| अये इयम्+ भगवती यमुना कालवर्षसम्पूर्णा स्थिता| अहो व्यर्थः+ मे परिश्रमः| किम्+इदानीम्+ करिष्ये| भवतु, दृष्टम्| इमाम्+ नदीम्+ ग्राहभुजङ्गसङ्कुलाम्+ महोर्मिमालाम्+ मनसा+अपि दुस्तराम्| भुजप्लवेन+अशु गतार्थविक्लवः+ वहामि सिद्धिम्+ यदि दैवतम्+ स्थितम् || 18 || (तथा कृत्वा सविस्मयम्) हन्त द्विधा छिन्नम्+ जलम्, इतः स्थितम्, इतः प्रधावति| दत्तः+ मे भगवत्या मार्गः| यावत्+अपक्रामामि| (अवतीर्य) निष्क्रान्तः+अस्मि यमुनायाः| अये हुङ्कारशब्दः+ इव श्रूयते| व्यक्तम्+ घोषसमीपे वर्तते मन्दभाग्यः| आ, अत्र च समीपघोषे मम वयस्यः+ नन्दगोपः प्रतिवसति| सः+ खलु मया कंसाज्ञया निगलितः कशाभिहतः+च| यावत् प्रविशामि| अथवा रात्रौ वसुदेवः प्रविष्टः+ इति शङ्किता गोपालकाः+ भविष्यन्ति| तस्मात्+इह न्यग्रोधपादपस्य+अधस्तात् प्रभातवेलाम्+ रजन्याः प्रतिपालयामि| भो भो न्यग्रोधदेवताः! यदि+अयम्+ बालः+ लोकहितार्थम्+ कंसवधार्थम्+ वृष्णिकुले प्रसूतः+चेत्+, घोषात् कश्चित्+इह+आगच्छतु| न, न, मम वयस्यः+ नन्दगोपः+ एव+आगच्छतु| (ततः प्रविशति दारिकाम्+ गृहीत्वा नन्दगोपः|) नन्दगोपः---(सशोकम्) दालिए! दालिए! किं दाणि णो गेहलष्षिं ण लमिअ तदो णो उज्झिअ णं गच्छषि| षंपदि हि महिषषसम्पादषदिषं अहो बलिअं अन्धआलं| दुद्दिणविणट्टजोण्हा लत्ती वट्टइ पिमिलिआकाला| षंपाउदप्पषुत्ता णीलणिवषणा जहा गोवी || 19 || अज्ज हि अड्ढलत्ते अम्हाणं कुडुंबिणीए जषोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंवुत्ता| षुवे अम्हाणं घोषष्ष उइदो इंदयञ्ञो माम उष्षुवो भविष्षदि| ता मा खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालिअं गण्हिअ णिग्गदो म्हि| जषोदा वि तवष्षिणी णेव जाणादि दालओ वा दालिटआ वा पषूद त्ति मोहं गदा| दालिए! दालिए!|[ दारिके! दारिके! किम्+इदानीम्+ नः+ गेहलक्ष्म्याम्+ न रन्त्वा ततः+ न उज्झित्वा ननु गच्छसि| संप्रति हि महिषशतसंपातसदृशः+अहो बली अन्धकारः| दुर्दिनविनष्टज्योत्स्ना रात्रिः+वर्तते निमीलिताकारा| संप्रावृतप्रसुप्ता नीलनिवसना यथा गोपी || 19 || अद्य हि+अर्धरात्रे+अस्माकम् कुटुम्बिन्या यशोदया प्रसूता+इयम्+ च दारिका तपस्विनी जातमात्र+एव+अपगतप्राणा संवृत्ता| श्वः+अस्माकम्+ घोषस्य+उचितः+ इन्द्रयज्ञः+ नाम+उत्सवः+ भविष्यति| तत् मा खलु+एतत्+ दुःखम्+ गोपजनैः+अनुभूयमानम्+इति मया+एकाकिना निगलगुरुचरणेन+इमाम्+ दारिकाम्+ गृहीत्वा निर्गतः+अस्मि| यशोदा+अपि तपस्विनी न+एव जानाति दारकः+ वा दारिका वा प्रसूता+ इति मोहम्+ गता| दारिके! दारिके!|] वसुदेवः---कः+ नु खलु+अयम्+ रात्रौ परिदेवयति| अस्मत्सब्रह्मचारी खलु+अयम्+ तपस्वी| नन्दगोपः---किं दाणि णो गेहलष्षिं ण लमिअ तदो मो उज्झिअ णं गच्छषि| [किम्+इदानीम्+ नः+ गेहलक्ष्म्याम्+ न रन्त्वा ततः+ न उज्झित्वा ननु गच्छसि|] वसुदेवः---स्वरेण प्रत्यभिजानामि| मम वयस्येन नन्दगोपेन भवितव्यम्| यावत्+शब्दयामि| वयस्य नन्दगोप! इतः+तावत्| नन्दगोपः---(सभयम्) अविहा को दाणि मं षुदपुलुवेण विअ षलयोगण णंदगोव! णंदगोव! त्ति मं षद्दावेदि| किण्णु लक्खषा वा, आदु पिषावो वा| ईदिषीए पदिभअलअणीए मदलिअ दालिआ मम इत्थे| किं णु हु कलिष्षं| [अविहा कः+ इदानीम्+ माम्+ श्रुतपूर्वेण+इव स्वरयोगेन नन्दगोप! नन्दगोप! इति माम्+ शब्दयति| किम्+ नु राक्षसः+ वा, उत पिशाचः+ वा| ईदृश्याम्+ प्रतिभयरजन्याम्+ मृता दारिका मम हस्ते| किम्+ नु खलु करिष्यामि|] वसुदेवः---वयस्य नन्दगोप! अलम्+अन्यशङ्कया| इतः+तावत्| नन्दगोपः---(कर्णम्+ दत्त्वा| सावधानम्) अम्मो, षलयोगेण भट्टा वषुदेव त्ति जाणामि| जावल उवषप्पिष्षं| अहव तहिं मम किं कय्यं| एदिणा कंषष्ष लञ्ञो वअणं षुणिअ अवलद्धो कषाहि तालिअ णिअलेहि बद्धो म्हि| ता ण गमिष्षं| अहव धिक्खु मे णिषंषभावं| मम गुणषहष्षं किदं, दुक्खे दुक्खइ, षुहे पुही होदि, तहवि षुमलाममि लाअषाषणेण किदं एक्कबन्धणं| जाव उवषप्पिष्षं| इयं दाली| किं कलिष्षं| होदु एवं दाव कलिष्ष| (उपसृत्यावलोक्य च| सविस्मयम्) पभादा लअणी| एषो भट्टा वषुदेवो दालअं गणअहिअ ट्ठिदो| (उपसृत्य) जेदु भट्टा जेतु| [अम्मो, स्वरयोगेन भर्ता वसुदेवः+ इति जानामि| यावत्+उपसर्प्स्यामि| अथवा तत्र मम किम्+ कार्यम्| एतेन कंसस्य राज्ञः+ वचनम्+ श्रुत्वा+अपराद्धः कशाभिः+ताडयित्वा निगलैः+बद्धः+अस्मि| तत्+न गमिष्यामि| अथवा धिक् खलु मे नृशंसभावम्| मम गुणसहस्रम्+ कृतम्+, दुःखे दुःखीयति, सुखे सुखी भवति, तथा+अपि स्मरामि राजशासनेन कृतम्+एकबन्धनम्| यावत्+उपसर्प्स्यामि| इयम्+ दारिका| किम्+ करिष्यामि| भवतु+एवम्+ तावत् करिष्यामि| प्रभाता रजनी| एषः+ भर्ता वसुदेवः+ दारकम्+ गृहीत्वा स्थितः| जयतु भर्ता जयतु|] वसुदेवः---वयस्य नन्दगोप! अपि भगवतीभ्यः+ गोभ्यः कुशलम्| नन्दगोपः---आम भट्टा! कुशलं| [आम् भर्तः! कुशलम्|] वसुदेवः---अथ भवतः परिजनस्य कुशलम्| नन्दगोपः---परिजणमिति| आम भट्टा! कुषलं| [परिजनम्+इति| आं भर्तः! कुशलम्|] वसुदेवः---वयस्य! किम्+इदानीम्+ प्रच्छाद्यते| नन्दगोपः---भट्टा! णत्थि किंचि| [भर्तः! न+अस्ति किंचित्|] वसुदेवः---मम खलु प्राणैः शापितः स्यात्+, यदि सत्यम्+ न ब्रूयात्| नन्दगोपः---का गई| षुणादु भट्टा| अज्ज अड्ढलत्ते अम्हाणं कुडुंबिणीए--- ण हि ण हि, तुम्हाणं दाषीए जपोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंपुत्ता| षुवे अम्हाणं घोषष्ष उइदो इदयञ्ञो णाम उष्षवो भविष्षदि| ता मा खु इदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालियअं गण्हिअ णिग्गदो म्हि| जशोदा वि तवष्षिणी णेव जाणादि दालओ दालिआ वा पषूद त्ति मोहं गदा| [का गतिः| शृणोतु भर्ता| अद्य+अर्धरात्रे+अस्माम्+ कुटुम्बिन्या, न हि न हि, युष्माकम्+ दास्या यशोदया प्रसूता+इयम्+ च दारिका तपस्विनी जातमात्र+एव+अपगतप्राणा संवृत्ता| श्वः+अस्माकम्+ घोषस्य+उचितः+ इन्द्रयज्ञः+ नाम+उत्सवः+ भविष्यति| तत्+ मा खलु+एतत्+ दुःखम्+ गोपजनैः+अनुभूयमानम्+इति मया+एकाकिना निगलगुरुचरणेन+इमाम्+ दारिकाम्+ गृहीत्वा निर्गतः+अस्मि| यशोदा+अपि तपस्विनी न+एव जानाति दारकः+ दारिका वा प्रसूता इति मोहम्+ गता|] वसुदेवः---हन्त भोः! न शक्यम्+ लोकस्य+अधिष्ठानभूतम्+ कृतान्तम्+ वञ्चयितुम्| वयस्य! काष्ठभूतम्+ कलेवरम्+ त्यज्यताम्| नन्दगोपः---ण षक्कुणोमि| भट्टा! ण षक्कुणोमि| [न शक्नोमि भर्तः! न शक्नोमि|] वसुदेवः---ईदृशः+ लोकधर्मः| त्यज्यताम्| नन्दगोपः---जं भट्टाआणवेदि| दालिए! दालिए!| (इति रोदिति|) [यत्+ भर्ता+आज्ञापयति| दारिके! दारिके!] वसुदेवः---वयस्य! अलम्+अलम्+ रुदितेन| उत्तिष्ठ+उत्तिष्ठ| नन्दगोपः---(तथा कृत्वा+उपगम्य) जेदु भट्टा| इमिणा दाषजणेण किं कत्तव्वं| [जयतु भर्ता| अनेन दासजनेन किम्+ कर्तव्यम्|] वसुदेवः---वयस्य! ननु त्वम्+अपि जानासि दुरात्मना कंसेन मम षट् पुत्राः+ निधनम्+उपनीताः+ इति| नन्दगोपः---जाणामि भट्टा! जाणामि| [जानामि भर्तः! जानामि|] वसुदेवः---तत् सप्तमः+अयम्+ दीर्घायुः| न+अस्ति मम पुत्रेषु भाग्यम्| तव भाग्यात्+जीवितुम्+ गृह्यताम्| नन्दगोपः--भाआमि भट्टा! भाआमि| जदि कंषो लाआ षुणादि वषुदेवष्ष दालओ णंदगोवष्ष हत्थे णाषो णिक्खित्तो त्ति, किं बहुणा, गद एव्व मे षीषं| [बिभेमि भर्तः! बिभेमि| यदि कंसः+ राजा शृणोति---वसुदेवस्य दारकः+ नन्दगोपस्य हस्ते न्यासः+ निक्षिप्तः+ इति, किम्+ बहुना, गतम्+एव मे शीर्षम्|] वसुदेवः---(आत्मगतम्) हन्त विपन्नम्+ कार्यम्| उक्तज्ञाः खलु नृशंसाः| तत्+एव कथयामि| (प्रकाशम्) वयस्य नन्दगोप! यदि+अस्मि भवतः किञ्चित्+मया पूर्वकृत भवेत्| तस्य प्रत्युपकारस्य कालः+ते समुपागतः || 20 || नन्दगोपः---किं किं पच्चुवकालं त्ति| जदि कंषा वा होदु कंषष्ष पिदा उग्गषेणो वा होदु| आणेदु भट्टा दालअं| [किम्+ किम्+ प्रत्युपकारः+ इति| यदि कंसः+ वा भवतु, कंसस्य पिता+उग्रसेनः+ वा भवतु| आनयतु भर्ता दारकम्|] वसुदेवः---वयस्य! गृह्यताम्| नन्दगोपः---भट्टा! अचोक्खिदम्हि, मदलिआ दालिआ गहीदा| मुहुत्तअं पडिवालेदु भट्टा| जाव जमुणाजलं गच्छिअ चोक्खं कलेमि [भर्तः! अशौचितः+अस्मि, मृता दारिका गृहीता| मुहूर्तकम्+ प्रतिपालयतु भर्ता, यावत्+ यमुनाजलम्+ गत्वा शौचम्+ करोमि|] वसुदेवः--वयस्य! घोषवासात् प्रकृत्या शुचिः+एव भवान्| नन्दगोपः---तेण हि अम्हाणं घोषष्ष उइदं पंसुणा चोक्खं कलेमि| [तेन हि+अस्माकम्+ घोषस्य+उचितम्+ पांसुना शौचम्+ करोमि| ] वसुदेवः---कः+अत्र दोषः क्रियताम्+ शौचम्| नन्दगोपः---जं भट्टा आणवेदि| (तथा कुर्वन् सविस्मयम्) अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं| पंसूणि मग्गमाणष्ष धलणीं भिन्दिअ जुगप्पमाणा षलिलधाला उट्ठिदा| [यत्+ भर्ता+आज्ञापयति| आश्चर्यम्+आश्चर्यम्+ भर्तः! आश्चर्यम्| पांसून् मृग्यमाणस्य धरणीम्+ भित्त्वा युगप्रमाणा सलिलधारा+उत्थिता|] वसुदेवः---बालस्य+एव प्रभावः| क्रियताम्+ शौचम्| नन्दगोपः---भट्टा! तह| (तथा कृत्वा+उपसृत्य)भट्टा! अअम्_हि| [भर्तः! तथा| भर्तः! अयम्+अस्मि|] वसुदेवः---गृह्यताम्| नन्दगोपः---भट्टा! अदिदुब्बला मे बाहा मन्दलषदिपं बालअं गण्हिदुं ण षमत्था| [भर्तः! अतिदुर्बलौ मे बाहू मन्दरसदृशः+ बालकम्+ ग्रहीतुम्+ न समर्थौ|] वासुदेवः---वयस्य! महाबलपराक्रमः खलु भवान्| नन्दगोपः---षुणादु भट्टा मम बलपलक्कमं| षंदालिअमाणे वषभे षिंगं गण्हिअ मोचिमे| पंकणिमग्गाणि भण्डषअडआणि आघट्टआमि| ईदिषो दाणि अहं दालअं गण्हिउं ण षमत्थो म्हि| [शृणोतु भर्ता मम बलपराक्रमम्| सन्दारयमाणे वृषभे शृङ्गम्+ गृहीत्वा मोचयामि| पङ्कनिमग्नानि भाण्डशकटकानि आघट्टयामि| ईदृशः+ इदानीम्+अहम्+ दारकम्+ ग्रहीतुम्+ न समर्थः+अस्मि|] (ततः प्रविशन्ति पञ्चायुधानि गरुडः+च) गरुडः--- अहम्+ सुपर्णः+ गरुडः+ महाजवः शार्ङ्गायुधस्य+अस्य रथः+ ध्वजः+च| पुरा हि देवासुरविग्रहेषु वहामि भो विष्णुबलेन विष्णुम् || 21 || चक्रः--- चक्रः+अस्मि कृष्णस्य कराग्रशोभी मध्याह्नसूर्यप्रतिमोग्रतेजाः| त्रिविक्रमे च+अमृतमन्थने च मया हताः+ दानवदैत्यसङ्घाः || 22 || शार्ङ्गः--- शार्ङ्गः+अस्मि विष्णुकरलग्नसुवृत्तमध्यः स्त्रीविग्रहात् पुरुषवीर्यबलातिदर्पः| यस्य+अर्थम्+आहवमुखेषु मया+अरिसङ्घाः प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः || 23 || कौमोदकी--- कौमोदकी नाम हरेः+गदा+अहम्+आज्ञावशात् सर्वरिपून् प्रमथ्य| मया हतानाम्+ युधि दानवानाम्+ प्रक्रीडितम्+ शोणितनिम्नगासु || 24 || शङ्खः--- अहम्+ हि शङ्खः क्षीरोदात्+ विष्णुना स्वयम्+उद्धृतः| मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः || 25 || नन्दकः--- नन्दकः+अहम्+ न मे कश्चित् सङ्ग्रामेषु+अपराङ्मुखः| गच्छामि स्मृतमात्रेण विष्णुना प्रभविष्णुना || 26 || चक्रः- चक्रशार्ङ्गगदाशङ्ख- नन्दकाः+ दैत्यमर्दनाः| वासुदेवस्य कार्यार्थम्+ प्राप्ताः पारिषदा वयम् || 27 || तस्मात्+आगम्यताम्| वयम्+अपि मनुष्यलोकम्+अवतीर्णस्य भगवतः+ विष्णोः+बालचरितम्+अनुभवितुम्+ गोपालकवेषप्रच्छन्नाः+ घोषम्+एव+अवतरिष्यामः| सर्वे---तथा+अस्तु| (विष्णुम्+उपस्थिताः) वसुदेवः---वयस्य! बालः+ एव नमस्यताम्| नन्दगोपः---भट्टा! तह| लाअदालअ!णमो दे णमो दे| ही, होदु, अत्ताणं एव अत्ताणं णिव्वावेहि| अम्हाणं गोपजणष्ष तुमं गण्हिदुं को बलपलक्कमो| [भर्तः! तथा| राजदारक! नमस्ते नमस्ते| ही, भवतु, आत्मना+एव+आत्मानम्+ निर्वाहय| अस्माकम्+ गोपजनस्य त्वाम्+ ग्रहीतुम्+ कः+ बलपराक्रमः] चक्रः---नमः+ भगवते नारायणाय| भगवन्! महाविष्णो! कार्याणि+अकार्याणि+अमरासुराणाम्+ त्वया भविष्यन्ति बहूनि लोके| तस्मात्+जनस्य+अस्य लघुत्वयोगात् कुरु प्रसादम्+ यदुवंशकेतो! || 28 | वसुदेवः---गृह्यताम्| नन्दगोपः---जं भट्टा आणवेदि| (गृह्णाति) [यत्+ भर्ता+आज्ञापयति|] वसुदेवः - वयस्य प्रभाता रजनी| प्रतिनिवर्तताम्+ भवान्| नन्दगोपः - अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं| इमे बन्धणे पडिदे| [आश्चर्यम्+आश्चर्यम्+ भर्तः! आश्चर्यम्| इदम्+ बन्धनम्+ पतितम्|] वसुदेवः---सर्वम्+एतत् कुमारस्य प्रभावः| प्रतिनिवर्तताम्+ भवान्| नन्दगोपः---जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति|] वसुदेवः---अथवा एहि तावत्| नन्दगोपः---भट्टा! अअम्हि| [भर्तः! अयम्+अस्मि|] वसुदेवः--- जाने नित्यम्+ वत्सलम्+ त्वाम्+ प्रकृत्या स्नेहः+अपि+अस्मिन्+अर्थ्यते रूढभावः| अस्मिन् काले दग्धभूयिष्ठशेषम्+ न्यस्तम्+ बीजम्+ रक्षितुम्+ यादवानाम् || 29 || कुमारस्य किम्+ करिष्यति भवान्| नन्दगोपः---षुणादु भट्टा| एकष्शिं गेहे गच्छिअ खीरं पिबइ, अण्णष्षि गेहे गच्छिअ गधिं भक्खइ| अपरष्षिं गेहे गच्छिअ णवणीदं गिलइ| अण्णष्षिं गेहे गच्छिअ पाअषं भुंजइ| इदलष्षिं गेहे गच्छिअ तक्कघटं पलोअदि| किं बहुणा, अम्हाणं घोषष्ष पदी होइ| [शृणोतु भर्ता| एकस्मिन् गेहे गत्वा क्षीरम्+ पिबति| अन्यस्मिन् गेहे गत्वा दधि भक्षयति| अपरस्मिन् गेहे गत्वा नवनीतम्+ गिलति| अन्यस्मिन् गेहे गत्वा पायसम्+ भुङ्क्ते| इतरस्मिन् गेहे गत्वा तक्रघटम्+ प्रलोकते| किम्+ बहुना, अस्माकम्+ घोषस्य पतिः+भवति|] वसुदेवः---एवम्+अस्तु| प्रतिनिवर्तताम्+ भवान्| नन्दगोपः---जं भट्टा आणवेदि| (निष्क्रान्तः|) [यत्+ भर्ता+आज्ञापयति|] वसुदेवः---ननु निर्गतः+ नन्दगोपः| यावत्+अहम्+अपि मधुराम्+एव यास्यामि| (परिक्रम्य) रुदितशब्दः+ इव श्रूयते| किम्+ नु खलु कंसभयात् प्रतिनिवृत्तः+ नन्दगोपः| (परिक्रम्य) अये प्रत्यागतप्राणा+इयम्+ दारिका| यावत्+इमाम्+ गृहीत्वा देवक्या हस्ते निक्षिप्य दुरात्मानम्+ कंसम्+ वञ्चयामि| (गृहीत्वा) अहो गुरुत्वम्+अस्याः| एतत्+अपि कुमारात् किञ्चित्+अन्तरम्+ महद्भूतम्| यावत्+अपक्रामामि| अये इयम्+ भगवती यमुना तथा+एव स्थिता| यावत्+अपक्रामामि| निष्क्रान्तः+अस्मि यमुनायाः| एतत्+नगरद्वारम्| तथा+एव प्रसुप्तः+ मथुरायाम्+ सर्वः+ जनः| यावत् प्रविशामि| (प्रविश्य) इदम्+ खलु दुरात्मनः कंसस्य गृहम्+ ज्येष्ठाश्रितम्+इव दृश्यते| इदम्+अस्मदीयम्+ गृहम्+ श्रियारूढम्+इव दृश्यते| यावत्+अहम्+अन्तःपुरम्+ प्रविश्य देवकीम्+ समाश्वासयामि| ईश्वराः स्वस्ति कुर्वन्तु| (निष्क्रान्तः|) || इति प्रथमः+अङ्कः || || अथ द्वितीयः+अङ्कः || (ततः प्रविशन्ति चाण्डालयुवतयः|) सर्वाः---आअच्छ भट्टा! आअच्छ| अम्हाणं कण्णाणं तुए सह विवाहो होदु| [आगच्छ भर्तः! आगच्छ| अस्माकम्+ कन्यानाम्+ त्वया सह विवाहः+ भवतु|] (ततः प्रविशति राजा|) राजा---भोः! किन्नु खलु+इदम्| यत्+मेदिनी प्रचलिता पतिताग्रहर्म्या सन्तारनौः+इव विकीर्णमहोर्मिमाला| सेव्यैः प्रधानगुणकर्मफलैः+निमित्तैः किम्+ वा+अग्रतः+ व्यसनम्+अभ्युदयः+ नु तत्+मे || 1 || सर्वाः---आअच्छ भट्टा! आअच्छ| अम्हाणं कण्णआणं तुए सह विवाहो होदु| [आगच्छ भर्तः| आगच्छ| अस्माकम्+ कन्यकानाम्+ त्वया सह विवाहः+ भवतु|] राजा--- यस्मात्+न रक्षिपुरुषाः प्रचरन्ति केचित्+ यस्मात्+न दीपकधराः प्रमदाः+चरन्ति| तस्मात्+इमाः+ मम गृहम्+ समनुप्रविष्टाः+ नीलोत्पलाञ्जननिभाः+ भयदाः श्वपाक्यः || 2 || सर्वाः---आआच्छ भट्टा! आअच्छ| अम्हाणं कण्णआणं तुए सह विवाहो होदु| [आगच्छ भर्तः! आगच्छ| अस्माकम्+ कन्यकानाम्+ त्वया सह विवाहः+ भवतु|] राजा---अहो धृष्टाः खलु+एताः+चण्डालयुवतयः--- क्रोधेन नश्यति सदा मम शत्रुपक्षः सूर्यः शशी हुतवहः+च वशे स्थिता मे| यः+अहम्+ यमस्य च यमः+ भयदः+ भयस्य तम्+ मा+अपवादवचनैः परिधर्षयन्ति || 3 || सर्वाः---आअच्छ भट्टा! आअच्छ| [आगच्छ भर्तः! आगच्छ|] राजा---आ अपध्वंस| कथम्+ सहसा+एव नष्टाः| यावत्+इदानीम्+अभ्यन्तरम्+एव प्रविशामि| (ततः प्रविशति शापः|) शापः---हं क्व+इदानीम्+ प्रविशसि| इदम्+ खलु मम गृहम्+ संवृत्तम्| राजा--- कः+अयम्+ विनिष्पतति गर्भगृहम्+ विगाह्य उल्काम्+ प्रगृह्य सहसा+अञ्जनराशिवर्णः| भीमोग्रदंष्ट्रवदनः+ हि+अहिपिङ्गलाक्षः क्रोधः+ महेश्वरमुखात्+इव गाम्+ प्रपन्नः || 4 || कः+ भवान्| शापः---किम्+ न जानीषे माम्| अहम्+ खलु मधूकस्य ऋषेः शापः+ वज्रबाहुः+नाम| श्मशानमध्यात्+अहम्+आगतः+अस्मि चण्डालवेषेण विरूपचण्डम्| कपालमालातिविचित्रवेषः कंसस्य राज्ञः+ हृदयम्+ प्रवेष्टुम् || 5 || कंसः---असम्भाव्यम्+अर्थम्+ प्रार्थयसि| सौवर्णकान्ततरकन्दरकूटकुञ्जम्+ मेरुम्+ न कम्पयति वायसपक्षवातः| हास्यः+असि भोः! समकरक्षुभितोर्मिमालम्+ पातुम्+ यः+ इच्छसि कराञ्जलिना समुद्रम् || 6 || शापः---काले ज्ञास्यसि| राजा---हं, कथम्+ सहसा+एव नष्टः| यावत्+अहम्+अपि शयनम्+उपगम्य नयनव्याक्षेपम्+ करोमि| (स्वपिति) शापः---अये प्रसुप्तः| अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! तत्+आगम्यताम्+अभ्यन्तरम्+ प्रविशामः| सर्वाः---एवं हादु| [एवम्+ भवतु|] (प्रविश्य) राजश्रीः---न खलु प्रवेष्टव्यम्| शापः---का भवती| श्रीः---किम्+ माम्+ न जानीषे| अहम्+ खलु+अस्य लक्ष्मीः| शापः---एवम्| राजश्रीः! अपक्रामतु भवती| इदम्+ खलु मम गृहम्+ संवृत्तम्| श्रीः---हं, लङ्कोपमम्+ मम गृहम्+ न विचिन्त्य मूढ कस्य+आश्रयात्+ विशसि माम्+अवधूय रात्रौ| किम्+ भाषितेन बहुना न च शक्यम्+एतत्+ द्रष्टुम्+ प्रवेष्टुम्+इह ते+अद्य मया+अभिजुष्टम् || 7 || शापः---भगवति पद्मालये! अपक्रामतु किल कंसशरीरात्| विष्णुः+आज्ञापयति| श्रीः---कथम्+ विष्णुः+आज्ञापयति+इति भोः! कष्टम्| न च+अहम्+ चिरसंवासात् त्यक्तुम् शक्नोमि पार्थिवम्| बलवान् गुणसङ्ग्राहः+ दृढम्+ तपति माम्+अयम् || 8 || भवतु| अनतिक्रमणीया विष्णोः+आज्ञा| तस्मात्+अहम्+अपि विष्णुसकाशम्+एव यास्यामि| (निष्क्रान्ता|) शापः---अपक्रान्ता राजश्रीः| हन्त+इदानीम्+इदम्+अस्माकम्+आवासः संवृत्तः| अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! अभ्यन्तरम्+ प्रविश्य स्वजातिसदृशी क्रीडा क्रियताम्| सर्वाः---अज्जप्पहुदि अवणीदधम्मचारित्तो होहि| [अद्य प्रभृति+अपनीतधर्मचारित्रः+ भव] शापः--- परिष्वजामि गाढम्+ त्वाम्+ नित्याधर्मपरायणम्| प्राप्नोमि मुनिशापः+त्वाम्+ अचिरात्+नाशम्+एष्यसि || 9 || (अन्तर्हितः) (प्रविश्य) प्रतिहारी---जेदु भट्टा| [जयतु भर्ता|] राजा---ह! प्रितिहारी---भट्टा! जसोधरा खु अहं| [भर्तः! यशोधरा खलु+अहम्|] राजा---यशोधरे! किम्+ त्वया मातङ्गीजनप्रवेशः+ न दृष्टः| प्रतिहारी---हं मादङ्गिजणत्ति| णिच्चं भट्टिपादमूले वत्तमाणस्स वि जणस्स इह प्पवेसो दुल्लरहो| किं उण णादङ्गिजणस्स| [हं मातङ्गीजनः+ इति| नित्यम्+ भर्तृपादमूले वर्तमानस्य+अपि जनस्य+इह प्रवेशः+ दुर्लभः| किम्+ पुनः+मातङ्गीजनस्य|] राजा---किम्+ स्वप्नः+ नु मया+अनुभूतः| यशोधरे! गच्छ| बालाकिः काञ्चुकीयः प्रवेश्यताम्| प्रतिहारी---जं भट्टा आणवेदि| (निष्क्रान्ता|) [यत्+ भर्ता+आज्ञापयति|] (ततः प्रविशति काञ्चुकीयः|) काञ्चुकीयः---जयतु महाराजः| राजा---आर्य बालाके! प्रष्टव्यौ सांवत्सरिकपुरोहितौ---अद्य रात्रौ वातोद्भवभूमिकम्पोल्कापाताः+ दैवतप्रतिमाः+च प्रतिभासिताः किम्+अर्थम्+इति| काञ्चुकीयः---(निष्क्रम्य प्रविश्य) महाराज! सांवत्सरिकपुरोहितौ विज्ञापयतः| राजा---किम्+इति| काञ्चुकीयः---श्रूयताम्| भूतम्+ नभस्तलनिवासि नरेन्द्र! नित्यम्+ कार्यान्तरेण नरलोकम्+इह प्रपन्नम्| आकाशदुन्दुभिरवैः समहीप्रकम्पैः+तस्य+एषः+ जन्मनि विशेषकरः+ विकारः || 10 || राजा--- कस्मिन्+जाते सशैलेन्द्राः+ कम्पिता+इयम्+ वसुन्धरा| ज्ञायताम्+ कस्य पुत्रः+अयम्+ किम्+ वा जन्मप्रयोजनम् || 11 || काञ्चुकीयः--यत्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| प्रसूतवती किल देवकी| राजा---किम्+ प्रसूतम्| काञ्चुकीयः---दारिका प्रसूता| राजा---मा तावत्| एतानि महानिमित्तानि दारिकाप्रसूतिमात्रेण उत्पद्यन्ते| काञ्चुकीयः---प्रसीदतु महाराज| अनृतम्+ न+अभिहितपूर्वम्+ मया| भवतः+ भृत्यवर्गपरिवृताया धात्र्याः+ हस्ते दृष्टा सा| राजा---अथवा ब्राह्मणवचनम्+अनृतम्+अपि सत्यम्+ पश्यामि| गच्छ, वसुदेवः+तावत्+आहूयताम्| काञ्चुकीयः---यत्+आज्ञापयति महाराजः| (निष्क्रान्तः|) राजा---धर्मशीलः सत्यवादी वसुदेवः| अथ तु मम समीपे+अनृतम्+ न ब्रवीति| भवतु, श्रोष्यामः+तावत्| (ततः प्रविशति वसुदेवः) वसुदेवः--- षष्णाम्+ सुतानाम्+ समुपेत्य नाशम्+ वहन्+इदम्+ शोककृशम्+ शरीरम्| आहूयमानः+अकरुणेन राज्ञा गच्छामि+अहम्+ भृत्यः+ इव+अस्वतन्त्रः || 12 || भोः! एवंविधा लोकवृत्तिः| स्मरता+अपि भयम्+ राजा भयम्+ न स्मरता+अपि वा| उभाभ्याम्+अपि गन्तव्यः+ भयात्+अभयात्+अपि || 13 || (उपसृत्य) शौरसेनीमातः! आस्यते| राजा---यादवीमातः! आस्यताम्| वसुदेवः---बाढम्| (उपविश्य) शौरसेनीमातः! किमर्थम्+ वयम्+आहूताः| राजा---यादवीमातः! प्रसूतवती किल देवकी| वसुदेवः---अथ किम्, प्रसूतवती| राजा---किम्+ प्रसूतम्| वसुदेवः---(आत्मगतम्) मया+अपि नामा+अनृतम्+ वक्तव्यम्+ भविष्यति| अथवा कुमाररक्षणार्थम्+अनृतम्+अपि सत्यम्+ पश्यामि| किम्+इदानीम्+ करिष्ये| भवतु, दृष्टम्| (प्रकाशम्) दारिका प्रसूता तया| राजा--- दारिका वा कुमारः+ वा हन्तव्यः सर्वथा मया| दैवम्+ पुरुषकारेण वञ्चयिष्यामि+अहम्+ ध्रुवम् || 14 || (प्रविश्य) प्रतिहारी---जेगदु भट्ट| अम्हाअं भट्टिणी विण्णवेदि---दारिअत्ति बालेत्ति अ| करीअदु किल महाराएण अणुक्कोसो| [जयतु भर्ता| अस्माकम्+ भर्त्री विज्ञापयति---दारिका+इति बाला+इति च| क्रियताम्+ किल महाराजेन+अनुक्रोशः|] वसुदेवः---शौरसेनीमातः! क्रियताम्+ तपस्विन्याः+ देवक्याः+ वाक्यम्| दारिकासु स्त्रीणाम्+अधिकतरः स्नेहः+ भवति| राजा---किम्+ भवान् स्मरति समयम्| मधूकस्य ऋषेः शापम्+ श्रुत्वा मे समयः+तदा| देवक्या धारितान् गर्भान् दास्यामि+इति त्वया कृतः || 15 || वसुदेवः---समयः+ इति| एषः+ न व्याहरामि| प्रतिहारी---भट्टा किं त्ति अम्हाअं भट्टिणीए णिवेदिदव्वं| [भर्तः! किम्+इति+अस्माकम्+ भर्त्र्या निवेदयितव्यम्|] राजा---यशोधरे! उच्यताम्+ देवक्याः---न युक्तम्+इदानीम्+ निर्बन्धम्+अभिधातुम्| अन्यत् प्रियतरम्+ करिष्यामि+इति| प्रतिहारी---जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति|] राजा---यशोधरे! एवम्+ क्रियताम्| प्रतिहारी---सुहं पविसदु किल भट्टा| [सुखम्+ प्रविशतु किल भर्ता|] वसुदेवः---विविक्तम्+इच्छता मया+अपि नाम परापत्यनिधनम्+उपनेतव्यम्+ भवति| किन्नु खलु कुमारम्+एव+आनीय प्रयच्छामि| अथ वा, दारिकेयम्+ मृता पूर्वम्+ पुनः+एव समुत्थिता| अस्य बालस्य माहात्म्यात्+ न+एषा वधम्+अवाप्स्यति || 16 || यावत्+अहम्+अपि देवकीम्+ समाश्वासयामि (निष्क्रान्तः|) [यत्+ भर्ता+आज्ञापयति] राजा---यशोधरे! प्रवेश्यताम्+ सा दारिका| प्रतिहारी---जं भट्टा आणवेदि| (निष्क्रान्ता) (ततः प्रविशति दारिकाम्+ गृहीत्वा धात्री रक्षिपुरुषाः+च|) सर्वे---सणिअं सणिअं अय्या| इदं मज्झमदुवालं| पविसदु अय्या| [शनैः शनैः+आर्या| इदम्+ मध्यमद्वारम्| प्रविशतु+आर्या|] धात्री---(प्रविश्य) जेदु भट्टा| इअं दारिआ अम्हेहि चिरप्पहुदि रक्खिदा| [जयतु भर्ता| इयम्+ दारिका+अस्माभिः+चिरात् प्रभृति रक्षिता|] राजा---अहो राजदर्शनीयेयम्+ दारिका| मया+अपि नाम स्त्रीवधः कर्तव्यः+ भवति| धात्री---सणिअं सणिअं भट्टा!| [शनैः शनैः भर्तः!|] राजा---इयम्+ कंसशिला| यावत् साहसम्+अनुष्ठास्यामि| अयम्+ हि सप्तमः+ गर्भः+ ऋषिशापबलोत्थितः| अस्मिन् नाशम्+ गते गर्भे मम शान्तिः+भविष्यति || 17 || (गृहीत्वा प्रहृत्य) अये, एकांशः पतितः+ भूमौ+एकांशः दिवम्+उन्नतः| माम्+ निहन्तुम्+इह+उद्भूतः करैः शस्त्रसमुज्ज्वलैः || 18 || अये इयम्+इदानीम् तीक्ष्णाग्रम्+ शूलम्+आलम्ब्य रौद्रवेषेण जृम्भते | विनाशकाले सम्प्राप्ते कालरात्रिः+इव+उत्थिता || 19 || (ततः प्रविशति कात्यायनी सपरिवारा|) कात्यायनी--- शुम्भम्+ निशुम्भम्+ महिषम्+ च हत्वा कृत्वा सुरान्+तान् हतशत्रुपक्षान्| अहम्+ प्रसूता वसुदेववंशे कात्यायनी कंसकुलक्षयाय || 20 || कुण्डोदरः--- कुण्डोदरः+अहम्+अजितः+ रणचण्डकर्मा देव्याः प्रसूतिजनितोग्रमहानिनादः| शीघ्रम्+ प्रयामि गगनात्+अवनिम्+ विशालाम्+ दृप्तान् जिघांसुः+असुरान्+अतिवीर्यदर्पान् || 21 || शूलः--- शूलः+अस्मि भूतम्+इह भूमितले प्रपन्नः+ देव्याः प्रसादजनितोज्ज्वलचारुवेषः| कंसम्+ निहत्य समरे परिकर्षयामि तम्+ पादपम्+ जलनिधेः+इव कार्तिकेयः || 22 | नीलः--- अहम्+ हि नीलः कलहस्य कर्ता सङ्ग्रामशूरः+ न पराङ्मुखः+च| निहन्मि कंसम्+ युधि दुर्विनीतम्+ क्रौञ्चम्+ यथा शक्तिधरः प्रकृष्टः || 23 || मनोजवः--- मनोजवः+ मारुततुल्यवेगः+ देव्याः+तु कार्यार्थम्+इह+उपयातः| करोमि संग्रामशिरःसु दैत्यान् वह्निः+नलानाम्+ निलयम्+ यथा+एव || 24 || कात्यायनी---कुण्डोदर! शङ्कुकर्ण! महानील! मनोजव! तत्+आगम्यताम्| भगवतः+ विष्णोः+बालचरितम्+अनुभवितुम्+ गोपालकवेषप्रच्छन्ना घोषम्+एव+अवतरिष्यामः| सर्वे---यत्+आज्ञापयति भगवती| (निष्क्रान्ता सपरिवारा कात्यायनी|) राजा--अये प्रभाता रजनी अतः प्रविश्य शान्त्यर्थम्+ शान्तिकर्मोचितम्+ गृहम्| करोमि विपुलाम्+ शान्तिम्+ मम शान्तिः+भविष्यति || 25 || (निष्क्रान्ताः सर्वे|) || इति द्वितीयः+अङ्कः || अथ तृतीयः+अङ्कः (ततः प्रविशति वृद्धगोपलकः|) वृद्धगोपालकः---भो मेघदिण्ण! क्खु, वषभदिण्ण! क्खु, कुम्भदिण्ण! क्खु, घोषदिण्ण! वखु, पकालेथ पकालेथ गोधणं| एदष्षि वुंदावणे पकामं पाणीअ पादूणं हुभारवं करन्तो आअन्तु गोधणं| एषो गोवज्जहादो णिक्कमिअ परिघट्टिअवम्मीअमूलो भुजङ्गेहि कुवण्णोहिं णीलुप्पलदामेहि षिंगलग्गेहि विअ वषबो षोबदि| अण्णोवि एषो वषभो उट्ठिदप्पषारिअपुच्चो णिकुंचिअजाणू षषीव धवलङ्गो अग्गविषाणेहि महीं उव्वहन्तो विवषोबदि| जाव दाणि दामअं षद्दावआमि| अले दामअ! बअवदीणं षुथले ओदालिअ षहवच्छाणं तुवं पि आअच्छ| [भो मेघदत्त! खलु, वृषभदत्त! खलु, कुम्भदत्त! खलु घोषदत्त! खलु, प्रकालयत प्रकालयत गोधनम्| एतस्मिन् वृन्दावने प्रकामम्+ पानीयम्+ पीत्वा हुम्भारवम्+ कुर्वत्+आयातु गोधनम्| एषः+ गोव्रजान्_ निष्क्रम्य परिघट्टितवल्मीकमूलः+ भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः शृङ्गलग्नैः+इव वृषभः शोभते| अन्यः+अपि+एषः+ वृषभः+ उत्थितप्रसारितपुच्छः+ निकुञ्चितजानुः शशी+इव धवलाङ्गः+अग्रविषाणाभ्याम्+ महीम्+उद्वहन्+इव शोभते| यावत्+इदानीम्+ दामकम्+ शब्दयामि| अरे दामक! भगवतीः सुस्थले+अवतार्य सहवत्साः+त्वम्+अपि+आगच्छ|] (ततः प्रविशति दामकः|) दामकः---अहो महन्तं तिणजालं षामिणो णन्दगोवष्ष| षुदजणणदिणादो आलहिअ अहिअदलं आणंदाब्भूदं वड्ढइ| भोदु इह चिट्ठदु गोधणत, जाव मादुलं उवषप्पिष्षं (उपसृत्य) मादुल! वन्दामि! [अहो महत् तृणजालम्+ स्वामिनः+ नन्दगोपस्य| सुतजननदिनात्+आरभ्य+अधिकतरम्+आनन्दाद्भुतम्+ वर्धते| भवतु, इह तिष्ठतु गोधनम्, यावत्+मातुलम्+उपसर्प्स्यामि| मातुल! वन्दे|] वृद्धगोपालकः---षन्ती होदु पन्ती होदु अम्हाण गोधणष्ष अ| [शान्तिः+भवतु शान्तिर्भवतु+अस्माकम्+ गोधनस्य च|] दामकः---मादुल! जदप्पहुदि नन्दगोवपुत्ते पषूदे, तदप्पहुदि अम्हाणं गोधणं वज्जिअरोअं षंवुत्तं| णं षव्वाणं गोवजणाणं पीदी वड्ढइ| अण्णं च, खादे खादे मूलाणि, फलाणि गुम्हे गुम्हे| मधु केत्तिअं दुद्धधदि खीरं तत्तअं एव्व घिदं| [मातुल! यदा प्रभृति नन्दगोपपुत्रः प्रसूतः तदा प्रभृति+अस्माकम्+ गोधनम्+ वर्जितरोगम्+ संवृत्तम्| ननु सर्वेषाम्+ गोपजनानाम्+ प्रीतिः+वर्धते, अन्यत्+च, खाते खाते मूलानि, फलानि गुल्मे गुल्मे| मधु कियत्+ दुह्यते क्षीरम्+ तावत्+एव घृतम्|] वृद्धगोपालकः---अण्णं च इदं अच्छलिअं| दषरत्तप्पषूदे णंदगोववुत्ते पूतणा णाम दाणवी विषषम्पूरिदत्थणा णंदगोवीए रुवं गण्हिअ आआदा| तदे ताए दालअं गण्हिअ तष्ष मुहे थणं पक्खित्तं| तदो तं विजाणिअ पुविदा पाडिदा चम्मवषेषा दाणवी भविअ तत्तो एव्व मुदा| तदो माषमत्ते णंदगोववुत्ते षअडो णाम दाणवो षअडवेषं गण्हिअ आअदो| तं पि जापिअ एकपादप्पहारेण चुण्णीकिदो षो वि दाणवो भविअ तत्तो एव्व मुदो| तदो माषपरिवुत्ते नंदगोववुत्ते एकष्षिं गेहे गच्छिअ खीरं पिबइ, अण्णष्षिं गेहे गच्छिअ दधिं भक्खइ, एकष्षिं गेहे गच्छिअ णवणीदं गिलदि, अण्णष्षिं गेहे गच्छिअ पाअसं भुज्जइ, अपरष्षि गेहे गच्छिअ तक्कघटं पलोअदि| तदो लुट्ठाहि गोवजुवदीहि णन्दगोवीए उत्तं| दतो लुट्ठाए णन्दगोवीए दामं गण्हिअ तष्ष मज्झे वन्धिअ षेषं उलूहले बज्झं| तदो तं पि उलूहलं आघट्टअन्तं पेक्खिअ जमलज्जुणे णाम दाणवे णिक्खित्त| तदो दुवे एक्कोभूदे| तेषं अन्तलेण गच्छन्तेण णन्दगोववुत्तेण आघट्टअन्तेण षमूलविडवं चुण्णीकिदे ते वि दाणवे भविअ तत्तो एव्वमुदे| तदो गोवजणेहि उत्तं--महाबलपलक्कमी अज्जप्पहुदि भट्टिदामोदलो णाम होदु त्ति| तदो आहावणप्पहावणमत्ते णंदगोववुत्ते पलंबो णाम दाणवो णंदगोववेलसं गण्हिअ आअदो| तदो षंकलिषणं कण्ठे णिक्खिविअ गच्छन्तं तं विजाणिअ भट्टिणा षङ्कलिषणेण तष्ष दाणवष्ष षीषे मुट्ठिप्पहारो किदा| तेण प्पहारेण उक्खित्तचक्खु षो वि दाणवो भविअ तत्तो एव्व मुदो| गोवलजणेहि परिवदो तालहलाणि गण्हिदुं तालवणं गदो| तहिं तालवणे धेणुओ णाम दाणवो गद्दभवेसं गणिहअ आअदो| तदो तं पि जाणिअ भट्टिदामोदलेण तष्ष वामपादं गणिहअ उक्खिविअ पादिदाणि तालफलाणि| षो वि दाणवो भविअ तत्तो एव्व मुदो| तदो केसी णाम दाणवो तुलंगवेसं गण्हिअ आअदो| तदा तं पि जाणिअ भट्टिदामोदलेण तष्ष मुहे कोप्परो दिण्णो| तदो तेष दुवी(?) पाडिदो तुलंगो| षो वि दाणवो भविअ तत्तो एव मुदो| एदाणि अण्णाणि कम्माणि किदाणि भट्टिदामोदलेण| [अन्यत्+च+इदम्+आश्चर्यम्| दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानवी विषसम्पूरितस्तना नन्दगोप्या रूपम्+ गृहीत्वा+आगता| ततः+तया दारकम्+ गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः| ततः+ताम्+ विज्ञाय सुप्ता पातिता चर्मावशेषा दानवी भूत्वा तत्र+एव मृता| ततः+ मासमात्रे नन्दगोपपुत्रे शकटः+ नाम दानवः शकटवेशम्+ गृहीत्वा+आगतः| तम्+अपि ज्ञात्वा+एकपादप्रहारेण चूर्णीकृतः सः+अपि दानवः+ भूत्वा ततः+ एव मृतः| ततः+ मासपरिवृत्तः+ नन्दगोपपुत्रः+ एकस्मिन् गेहे गत्वा क्षीरम्+ पिबति अन्यस्मिन् गेहे गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतम्+ गिलति, अन्यस्मिन् गेहे गत्वा पायसम्+ भुङ्क्ते, अपरस्मिन् गेहे गत्वा तक्रघटम्+ प्रलोकते| ततः+ रुष्टाभिः+गोपयुवतीभिः+नन्दगोप्यै उक्तम्| ततः+ रुष्टया नन्दगोप्या दाम गृहीत्वा तस्य मध्ये बद्ध्वा शेषम्+उलूखले बद्धम्| ततः+तत्+अपि+उलूखलम्+आघट्टयत् प्रेक्ष्य यमलार्जुनयोः+नाम दानवयोः+निक्षिप्तम्| ततः+ द्वौ+एकीभूतौ| तयोः+अन्तरेण गच्छता नन्दगोपपुत्रेण+आघट्टयता समूलविटपम्+ चूर्णीकृतौ| तौ+अपि दानवौ भूत्वा ततः+ एव मृतौ| ततः+ गोपजनैः+उक्तम्+- महाबलपराक्रम्+अद्यप्रभृति भर्तृदामोदरः+ नाम भवतु इति| ततः+ आधावनप्रधावनमात्रे नन्दगोपपुत्रे प्रलम्बः+ नाम दानवः+ नन्दगोपवेषम्+ गृहित्वा+आगतः| ततः संकर्षणम्+ कण्ठे निक्षिप्य गच्छन्तम्+ तम्+ विज्ञाय भर्त्रा संकर्षणेन तस्य दानवस्य शीर्षे मुष्टिप्रहारः कृतः| तेन प्रहारेण+उत्क्षिप्तचक्षुः सः+अपि दानवः+ भूत्वा तत्र+एव मृतः| गोपजनैः परिवृतः+तालफलानि ग्रहीतुम्+ तालवनम्+ गतः| तत्र तालवने धेनुकः+ नाम दानवः+ गर्दभवेषम्+ गृहीत्वा+आगतः| ततः+तम्+अपि ज्ञात्वा भर्तृदामोदरेण तस्य वामपदम्+ गृहीत्वा+उत्क्षिप्य पातितानि तालफलानि| सः+अपि दानवः+ भूत्वा ततः+ एव मृतः| ततः केशी नाम दानवः तुरङ्गवेषम्+ गृहीत्वा+आगतः| ततः+तम्+अपि ज्ञात्वा भर्तृदामोदरेण तस्य मुखे कूर्परः+ दत्तः| ततः+तेन द्वितयम्+ पाठितः+तुरङ्गः| सः+अपि दानवः+ भूत्वा ततः+ एव मृतः| एतानि+अन्यानि (च) कर्माणि कृतानि भर्तृदामोदरेण|] दामकः---मादुल! षव्वं दाव चिट्ठदु| अज्ज भट्टिदामोदलो इमष्षिं वुंदावने गोवकण्ण आहि षह हल्लीषअं णाम पकीलिदु आअच्छदि| [मातुल! सर्वम्+ तावत् तिष्ठतु| अद्य भर्तृदामोदरः+अस्मिन् वृन्दावने गोपकन्यकाभिः सह हल्लीसकम्+ नाम प्रक्रीडितुम्+आगच्छति|] वृद्धगोपालकः---तेण हि सव्वेहि गोवजणेहि षह भट्टिदामोदलष्ष हल्लीषअं पेक्खम्ह| [तेन हि सर्वैः+गोपजनैः सह भर्तृदामोदरस्य हल्लीसकम्+ प्रेक्षामहे] दामकः---जं मादुलो आणवेदि| [यत्+ मातुलः+ आज्ञापयति|] (निष्क्रान्तौ|) (प्रविश्य) वृद्धगोपालकः--- अणुदिअमत्ते षुय्ये पणमह षव्वादलेण षीषेण| णिच्चं जगमादूणं गोणाणं अमिदपुण्णाणं || 1 || अहो अम्हाणं पक्कणाणं षमिद्धी| आडोवषज्जाओ पडहरूववेसाओ वाहलिदुं गच्छामो| अम्हाअं गोवकण्णआओ! घोषषुन्दलि! वणमाले! चन्दलेहे! मिअक्खि! आअच्छह आअच्छह षिग्घं| [अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शीर्षेण| नित्यम्+ जगन्मातॄणाम्+ गवाम् अमृतपूर्णाः || 1 || अहो अस्माकम्+ पक्कणानाम्+ समृद्धिः| आठोपसज्जाः पटहरूपवेषाः+ व्याहर्तुम्+ गच्छामः| अस्माकम्+ गोपकन्यकाः! घोषसुन्दरि! वनमाले! चन्द्रलेखे! मृगाक्षि! आगच्छत+आगच्छत शीघ्रम् || ] (ततः प्रविशन्ति सर्वाः|) सर्वाः---मादुल! वन्दामो| [मातुल! वन्दामहे|] वृद्धगोपालकः---दालिआ! एषो भट्टा दामोदलो गोक्खीरपण्डरेण भट्टिणा षंकलिषणेण षह गोवालएहि अ परिवुदो गुहाणिक्खितो षिंहो विअ इदो एव्व आअच्छदि [दारिकाः! एषः+ भर्ता दामोदरः गोक्षीरपाण्डरेण भर्त्रा सङ्कर्षणेन सह गोपालकैः+च परिवृतः गुहानिक्षिप्तः सिंहः+ इव+इतः+ एव+आगच्छति|] (ततः प्रविशति गोपजनपरिवृतः+ दामोदरः सङ्कर्षणः+च|) || इति प्रवेशकः || दामोदरः---(सविस्मयम्) अहो प्रकृत्या रमणीयानाम्+ गोपकन्यकानाम्+ वेषग्रहणविशेषः| एताः प्रफुल्लकमलोत्पलवक्त्रनेत्राः+ गोपाङ्गनाः कनकचम्पकपुष्पगौराः| नानाविरागवसनाः+ मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः || 2 || सङ्कर्षणः---एते गोपदारकाः समागताः| रक्तैः+वेणुकडिण्डिमैः प्रमुदिताः केचित्+नदन्तः स्थिताः केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम्| घोषे जागरिमा(?) गुरुप्रमुदिताः+ हुम्भारशब्दाकुले वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः || 3 || वृद्धगोपालकः---आम भट्टा! षव्व षण्णद्धा आअदा| [आम् भर्त! सर्वे सन्नद्धाः+ आगतः|] दामकः---जेदु भट्टा| [जयतु भर्ता|] सङ्कर्षणः---दामक! सर्वे गोपदारकाः समागताः| दामकः---आम भट्टा! षव्वे षण्णद्धा आअदा| [आम् भर्तः! सर्वे सन्नद्धाः+ आगताः|] दामोदरः---घोषसुन्दरि! वनमाले! चन्द्रलेखे! मृगाक्षि! घोषवासस्यानुरूपः+अयम्+ हल्लीसकनृत्तबन्धः+ उपयुज्यताम्| सर्वाः---जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति!] सङ्कर्षणः---दामक! मेघनाद! वाद्यन्ताम्+आतोद्यानि| उभौ---भट्टा! तह| [भर्तः! तथा|] वृद्धगोपालकः---भट्टा! तुम्हे हल्लीसअं पकीलह| सहं एत्थ किं करोमि| [भर्तः! यूयम्+ हल्लीसकम्+ प्रक्रीडथ| अहम्+अत्र किम्+ करोमि|] दामोदरः---प्रेक्षकः+ भवान् ननु| वृद्धगोपालकः---भट्टा! तह| [भर्तः! तथा|] (सर्वे नृत्यन्ति|) वृद्धगोपालकः---ही ही षुट्ठु गीदं| षुट्ठु वाइदं| षुट्ठु णच्चिदं| जाव अहं वि णच्चेमि| परिस्सन्तोक खु अहं| [ही ही सुष्ठु गीतम्| सुष्ठु वादितम्| सुष्ठु वर्तितम्| यावत्+अहम्+अपि नृत्यामि| परिश्रान्तः खलु+अहम्|] (प्रविश्य) गोपालकः---हा हा भट्टा अवक्कमदु इमादो देसादो| [हा हा भर्ता अपक्रामतु+अस्मात्+ देशात्+|] दामोदरः---दामक किम्+असि सम्भ्रान्तः| गोपालकः---एषो अलिट्ठवषबो णाम दाणवो पिण्डीकिदणिग्घादरूवो भूमिदलं खुरपुडेहि लिहन्तो, जष्ष घोणो मेघरवत्ति षंकिदो जादो| [एषः+अरिष्टवृषभः+ नाम दानवः पिण्डीकृतनिर्घातरूपः+ भूमितलम्+ खरपुटैः+लिखन्, यस्य घोषः+ मेघरवः+ इति शङ्कितः+ जातः|] दामोदरः---एवम्+, प्राप्तः+अरिष्टवृषभः| इमाः+ नः+ गोपदारिकाः+ दारकान्+च गृहीत्वा+एतत् पर्वतशिखरम्+आरुह्य दुरात्मनः+ मम च युद्धविशेषम्+ पश्यतु+आर्यः| अहम्+अस्य दर्पप्रशमनम्+ करोमि| (सङ्कर्षणः+तैः सह निष्क्रान्तः) दामोदरः - एषः+ एषः+ दुरात्मा+अरिष्टर्षभः| कृत्वा खुरैः+भूमितलम्+ प्रभिन्नम्+ शृङ्गैः+च कूलानि समाक्षिपन्+च| भयार्तगोपः प्रसमीक्ष्यमाणः+ नदन् समाधावति गोवृषेन्द्रः || 4 || (ततः प्रविशति+अरिष्टर्षभः|) अरिष्टर्षभः---एषः+ भोः! शृङ्गाग्रकोटिकिरणैः खम्+इव+अलिखन्+च शत्रोः+वधार्थम्+उपगम्य वृषस्य रूपम्| वृन्दावने सललितम्+ प्रतिगर्जमानम्+आक्रम्य शत्रुम्+अहम्+अद्य सुखम्+ चरामि || 5 || हुङ्कारशब्देन मम+इह घोषे स्रवन्ति गर्भाः+ वनिताजनस्य| खुराग्रपातैः+लिखितार्धचन्द्राः+ प्रकम्पते सद्रुमकाननाः+ भूः || 6 || क्व नु खलु गतो नन्दगोपपुत्रः| भो नन्दगोपपुत्र! क्व+असि| दामोदरः---भो गोवृषाधम! इतः+ इतः| एषः+ स्थितः+अस्मि| अरिष्टर्षभः---(दृष्ट्वा) अहो, सारवान् खलु+अयम्+ बालः+ यः+ माम्+ दृष्ट्वा महाबलम्| उग्ररूपम्+ महानादम्+ न+एव भीतः+ न विस्मितः || 7 || दामोदरः--- किम्+एतत्+ भो! भयम्+ नाम भवतः+अद्य मया श्रुतम्| भीतानाम्+अभयम्+ दातुम्+ समुत्पन्नः+ महीतले || 8 || अरिष्टर्षभः---भो! बालः+त्वम्| अतः खलु भयम्+ न जानासि| दामोदरः---भो गोवृषाधम! किम्+ बालः+ इति माम्+ प्रधर्षयसि| किम्+ दष्टः कृष्णसर्पेण बालेन न निहन्यते| बालेन हि पुरा क्रौञ्चः स्कन्देन निधनम्+ गतः || 9 || भवितव्यम्| अपि+इदम्+ शृणु मूर्ख! त्वम्+ कठिनोपलसञ्चयः| किम्+ न पल्लवमात्रेण शैलः+ वज्रेण पातितः || 10 || अरिष्टर्षभः---भो नन्दगोपपुत्र! किम्+ व्यवसितम्| दामोदरः---त्वाम्+ निधनम्+उपनेतुम्| अरिष्टर्षभः---समर्थः+ भवान्| दामोदरः---कः संशयः| अरिष्टर्षभः---तेन हि गृह्यताम्+ स्वजातिसदृशम्+ प्रहरणम्| दामोदरः---प्रहरणम्+इति| हम्+ भोः! गिरितटकठिनांसौ+एव बाहू मम+एतौ प्रहरणम्+अपरम्+ तु त्वादृशाम्+ दुर्बलानाम्| अथ मम भुजदण्डैः पीड्यमानः+च शीघ्रम्+ यदि न पतसि भूमौ न+अस्मि दामोदरः+अहम् || 11 || अरिष्टर्षभः---तेन हि प्रवर्तताम्+ युद्धम्| दामोदरः---भो गोवृषाधम! यदि ते शक्तिः+अस्ति, माम्+ पादेन+एकेन स्थितम्+ स्थानात् कम्पय| अरिष्टर्षभः---कः+अत्र संशयः| (तथा कर्तुम्+ चेष्टयित्वा मूर्छितः पतति|) दामोदरः---भो गोवृष! समाश्वसिहि समाश्वसिहि| अनेन वीर्येण भवान् गर्वितः| अरिष्टर्षभः---(आश्वस्य, आत्मगतम्) अहो दुष्प्रसह्यः+अयम्+ बालः| रुद्रः+ वा+अयम्+ भवेत्+छक्रः+ विष्णुः+वा+अपि स्वयम्+ भवेत्| अमिथ्या खलु मे तर्कः सः+ एव पुरुषोत्तमः || 12 || आः, यत्र यत्र वयम्+ जाताः+ तत्र तत्र त्रिलोकधृत्| दानवानाम्+ वधार्थाय वर्तते मधुसूदनः || 13 || भवतु| विष्णुना हतस्य+अपि+अक्षयः लोकः+ मे भविष्यति| तस्मात्+ युद्धम्+ करिष्यामि| (प्रकाशम्) भो नन्दगोपपुत्र! पुनः+अपि जातः+ मे दर्पः| दामोदरः---हम्| तिष्ठ तिष्ठ+इदानीम्| किम्+ गर्जसे भुजगतः+ मम गोवृषेन्द्र! पातप्रवृद्धः+ इव वार्षिककालमेघः| एहि क्षिपामि धरणीतलम्+अभ्युपेहि वज्राहतः+तटः+ इव+अञ्जनपर्वतस्य || 14 || (तथा कृत्वा) एषः+ एषः+ दुरात्मा+अरिष्टर्षभः, विसृतरुधिरधाराक्लिन्ननासास्यनेत्रम्+ चलितककुदवालः प्रस्फुरत्पादकर्णः| निपतति विगतात्मा भूतले वज्रभिन्नः+ गिरिः+इव शिखराग्रैः+गोवृषः+ दानवेन्द्रः || 15 || (प्रविश्य) दामकः---जदु भट्टा| एषो भट्टा षंकलिषणो पव्वदादो जमुणाहदे कालिओ णाम महाणाओ उट्ठिदो त्ति षुणिअ तं पडिगओ| वालेहि वालेहि भट्टा! षङ्कलिषणं| [जयतु भर्ता| एषः+ भर्ता संकर्षणः पर्वतात्+ यमुनाहृदे कालियः+ नाम महानागः+ उत्थितः+ इति श्रुत्वा तम्+ प्रति गतः| वारय वारय भर्तः! संकर्षणम्|] दामोदरः---कालियः+ नाम मया+अपि श्रूयते सदर्पः पन्नगपतिः| भवतु+अहम्+अस्य दर्पप्रशमनम्+ करोमि| गोब्राह्मणादयः+तेन सुजूष्यन्ते किल प्रजाः| अद्य प्रभृति शान्तात्मा निष्प्रभः सः+ भविष्यति || 16 || (निष्कान्तौ|) || इति तृतीयः+अङ्कः || || अथ चतुर्थः+अङ्कः || (ततः प्रविशति दामोदरः|) दामोदरः - एताः+ मत्तचकोरशावनयनाः प्रोद्भिन्नकम्रस्तनाः कान्ताः प्रस्फुरिताधरोष्ठरुचयः+ विस्रस्तकेशस्रजः| सम्भ्रान्ताः+ गलितोत्तरीयवसनाः+त्रासाकुलव्याहृताः+ त्रस्ताः+ माम्+अनुयान्ति पन्नगपतिम्+ दृष्ट्वा+एव गोपाङ्गनाः || 1 || (ततः प्रविशन्ति गोपकन्यकाः|) सर्वाः---मा खु मा खु भट्टा! एदं जलासअं पविसिदुं| एसो खु दुट्ठमहोरअकुलावासो| [मा खलु मा खलु भर्तः! एतम्+ जलाशयम्+ प्रवेष्टुम्| एषः+ खलु दुष्टमहोरगकुलावासः|] दामोदरः---न खलु न खलु विषादः कार्यः! पश्यन्तु भवत्यः| निष्पक्षिव्यालयूथम्+ भयचकितकरिव्रातविप्रोक्षिताम्भो- गम्भीरम्+ स्निग्धनीरम्+ ह्रदम्+उदधिनिभम्+ क्षोभयन् सम्प्रविश्य| गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैः+वार्यमाणः कालिन्दीवासरक्तम्+ भुजगम्+अतिबलम्+ कालियम्+ धर्षयामि || 2 || सर्वाः---भट्टा! षङ्कलिषण! वालेहि वालेहि भट्टिदामोदलं| [भर्तः! संकर्षण! वारय वारय भर्तृ दामोदरम्|] (प्रविश्य) सङ्कर्षणः---अलम्+अलम्+ भयविषादाभ्याम्| दर्शितः+अनुरागः| पश्यन्तु भवत्यः| विषदहनशिखाभिः+यत्+मुखात् प्रोद्गताभिः कपिशितम्+अशिवाभिः+चक्रवालम्+ दिशानाम्| सरभसम्+अभियान्तम्+ कृष्णम्+आलक्ष्य शङ्की नमयति शिरसा+अन्तर्मण्डलम्+ चण्डनागः || 3 || सर्वाः---हं भट्टिदामोदलो वि तादिसो एव| [हं भर्तृदामोदरः+अपि तादृशः+ एव|] दामोदरः---सर्वप्रजाहितार्थम्+ द्रुततरम्+ नागम्+ मे वशम्+ करोमि| (इति ह्रदम्+ प्रविष्टः|) सर्वाः---हा हा धूमो उट्ठिदो| [हा हा धूमः+ उत्थितः|] दामोदरः---अहो ह्रदस्य गाम्भीर्यम्| इह हि, सितेतराभुग्नदुकूलकान्ति- द्रुतेन्द्रनीलप्रतिमानवीचिम्| इमाम्+अहम्+ कालियधूमधूम्राम्+ सान्तर्विषाग्निम्+ यमुनाम्+ करोमि || 4 || (निष्क्रान्तः|) (ततः प्रविशति वृद्धगोपालकः|) वृद्धगोपालकः---हा भट्टा! एषो कण्णआहि वालिअमाणो जमुणाहलं पविट्ठो| मा खु मा खु षाहषं कलिअ पविषिदु| एत्थ वग्धा वराहा हत्थिणो पाणीअं पिबिअ तहिं तहिं एव्व विमरन्ति| कहं ण दिस्सदि| किं दाणिं करोमि| होदु, इमं दाव कुम्भवलाअं आलुहिअ णिज्झआमि| (आरुह्य+अवलोक्य) हा हा धूमो उट्ठिदो| [हा भर्तः! एषः+ कन्यकाभिः+वार्यमाणः+ यमुनाह्रदम्+ प्रविष्टः| मा खलु मा खलु साहसम्+ कृत्वा प्रविशतु| अत्र व्याघ्राः+ वराहाः+ हस्तिनः पानीयम्+ पीत्वा तत्र तत्र+एव विम्रियन्ते| कथम्+ न दृश्यते| किम्+इदानीम्+ करोमि| भवतु, इमम्+ तावत् कुम्भवलयम्+आरुह्य निध्यायामि| हा हा धूमः+ उत्थितः|] सङ्कर्षणः---पश्यन्तु भवत्यः| दामोदरः+अयम्+ परिगृह्य नागम्+ विक्षोभ्य तोयम्+ च समूलम्+अस्य| भोगे स्थितः+ नीलभुजङ्गम्+अस्य मेघे स्थितः शक्रः+ इव+अवभाति || 5 || वृद्धगोपालकः---ही ही षाहु भट्टा! षाहु| [ही ही साधु भर्तः साधु|] (ततः प्रविशति कालियम्+ गृहीत्वा दामोदरः|) दामोदरः---एषः+ भोः! निर्भर्त्स्य कालियम्+अहम्+ परिविस्फुरन्तम्+ मूर्धाञ्चितैकचरणः+चलबाहुकेतुः| भोगे विषोल्बणफणस्य महोरगस्य हल्लीसकम्+ सललितम्+ रुचिरम्+ वहामि || 6 || सर्वाः---अच्छलीअं भट्टा! अच्छलीअ| कालिअस्स पंच फणाणि अक्कमन्तो हल्लीषअं पकीलदि| [आश्चर्यम्+ भर्तः! आश्चर्यम्| कालियस्य पञ्च फणान्+आक्रामन् हल्लीसकम्+ प्रक्रीडति|] दामोदरः---यावत्+अहम्+अपि पुष्पाणि+अवचिनोमि| कालियः---आः, लोकालोकमहीधरेण भुवनाभोगम्+ यथा मन्दरम्+ शैलम्+ शर्वधनुर्गुणेन फणिना यद्वत्+च यादोनिधौ| स्थूलाखण्डलहस्तिहस्तकठिनः+ भोगेन संवेष्टितम्+ त्वाम्+एव त्रिदशाधिवासम्+अधुना सम्प्रेषयामि क्षणात् || 7 || वृद्धगोपालकः---हा हा भट्टा! एसो भट्टिदामोदलो पुप्फाणुकारेहि पदेहि आआरवन्तं विअ जमुणाहलं महाणागं पादेण परिघट्टअन्तो पुप्फाणि अवइणोदि| (अवतीर्य) षाहु भट्टा! पाहु| फल्लेहि फल्लेहि| अहं वि षहाओ होमि| अहो भाआमि भट्टा! भाआमि| जाव इमं वुत्तन्तं णन्दगोवष्षणिवेदेमि| (निष्क्रान्तः|)[हा हा भर्तः! एषः+ भर्तृदामोदरः पुष्पानुकाराभ्याम्+ पदाभ्याम्+आकारवन्तम्+इव यमुनाह्रदम्+ महानागम्+ पातेन परिघट्टयन् पुष्पाणि+अवचिनोति| साधु भर्तः! साधु| फालय फालय| अहम्+अपि सहायः+ भवामि| अहो बिभेमि भर्तः! बिभेमि| यावत्+इमम्+ वृत्तान्तम्+ नन्दगोपाय निवेदयामि|] दामोदरः--- विध्वस्तमीनमकरोत्+ यमुनाह्रदान्तात्+ दर्पोच्छ्रयेण महता दृढम्+उच्छ्वसन्तम्| आशीविषम्+ कलुषम्+आयतवृत्तभोगम्+एषः+ प्रसह्य सहसा भुवि विक्षिपामि || 8 || कालियः---एषः+ भोः! रोषेण धूमायति यस्य देहः+तेन+एव दाहम्+ पृथिवी प्रयाति| ज्वालावलीभिः प्रदहामि सः+अहम्+ रक्षन्तु लोकाः समरुद्गणाः+त्वाम् || 9 || दामोदरः---कालिय! यदि ते शक्तिः+अस्ति दह्यताम्+ मम+एकः+ भुजः| कालियः--हहह, चतुःसागरपर्यन्ताम्+ ससप्तकुलपर्वताम्| दहेयम्+ पृथिवीम्+ कृत्स्नाम्+ किम्+ भुजम्+ न दहामि ते || 10 || हं, तिष्ठ+इदानीम्| एषः+ त्वाम्+ भस्मीकरोमि| (विषाग्निम्+ मुञ्चति) दामोदरः--हन्त दर्शितम्+ ते वीर्यम्| कालियः---प्रसीदतु प्रसीदतु भगवान् नारायणः| दामोदरः---अनेन वीर्येण भवान् गर्वितः| कालियः---प्रसीदतु भगवान्| गोवर्धनोद्धरणम्+अप्रतिमप्रभावम्+ बाहुम्+ सुरेश! तव मन्दरतुल्यसारम्| का शक्तिः+अस्ति मम दग्धुम्+इमम्+ सुवीर्यम्+ यम्+ संश्रिताः+त्रिभुवनेश्वर! सर्वलोकाः || 11 || भगवन्! अज्ञानात्+अतिक्रान्तवान् सान्तःपुरः शरणागतः+अस्मि| दामोदरः---कालिय! किमर्थम्+इदानीम्+ यमुनाह्रदम्+ प्रविष्टः+असि| कालियः--भगवतः+ वरवाहनात्+ गरुडात्+ भीतः+अहम्+इह प्रविष्टः+अस्मि| तत्+इच्छामि गरुडात्+अभयम्+ भगवत्प्रसादात्| दामोदरः---भवतु भवतु| मम पादेन नागेन्द्र! चिह्नितम्+ तव मूर्धनि| सुपर्णः+ एव दृष्ट्वा+इदम्+अभयम्+ ते प्रदास्यति || 12 || कालियः---अनुगृहीतः+अस्मि| दामोदरः---प्रविशतु भवान्| कालियः---यत्+आज्ञापयति भगवान् नारायणः| दामोदरः---अथवा एहि तावत्| कालियः---भगवान्! अयम्+अस्मि| दामोदरः---अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजासु+अप्रमादः कर्तव्यः| कालियः--भगवन्! मद्विषदूषितम्+इदम्+ जलम्| तत्+इदानीम्+एव विषम्+ संहृत्य यमुनाह्रदात्+निष्क्रामामि| दामोदरः---प्रतिनिवर्तताम्+ भवान्| कालियः---यत्+आज्ञापयति भगवान् नारायणः| (सपरिजनः+ निष्क्रान्तः|) दामोदरः---यावत्+अहम्+अपि ह्रदात्+ गृहीतानि पुष्पाणि गोपकन्यकाभ्यः प्रयच्छामि| सर्वाः---एसो भट्टा अम्हाणं हिअआणन्दं करन्तो अक्खदसरीरो इदो एवआअच्छदि| जेदु भट्टा| [एषः+ भर्ता+अस्माकम्+ हृदयानन्दम्+ कुर्वन् अक्षतशरीरः+ इतः+ एव+आगच्छति| जयतु भर्ता|] सङ्कर्षणः---दिष्ट्या गोब्राह्मणहितम्+ कृतम्| दामोदरः---गृह्यन्ताम्+ पुष्पाणि| सर्वाः---भट्टा! एदाणि मुणि सङ्घेहि अणवइदपुव्वाणि पुप्फाणि पलामिट्ठाणि चन्दादिच्छकिरणेहि अपरिमद्दिदाणि| भाआमा भट्टा!| [भर्तः! एतानि मुनिसङ्घैः+अनवचितपूर्वाणि पुष्पाणि परामृष्टानि चन्द्रादित्यकिरणैः+अपरिमर्दितानि| बिभीमः+ भर्तः!] दामोदरः---पूर्वम्+ दृष्टभयाः+ वित्रस्ताः+तपस्विन्यः| न भेतव्यम्+ न भेतव्यम्| इदानीम्+ खलु मत्करस्पर्शनात् सौम्यभावम्+उपगतानि गृह्यन्ताम्| सर्वाः---जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति|] (प्रविश्य) भटः ---भो गोपालक! क्व गतः+ नन्दगोपपुत्रः| गोपालकः---एषो भट्टा कालिअं णाम महाणाअं परिपीडिअ गोवकण्णआहि परिवुदो ट्ठिओ| [एषः+ भर्ता कालियम्+ नाम महानागम्+ परिपीड्य गोपकन्यकाभिः परिवृतः स्थितः|] भटः---(उपगम्य) भो नन्दगोपपुत्र! अनुगतार्थनामधेयस्य महाराजस्य+उग्रसेनस्य पुत्रः कंसराजः+ भवन्तम्+आज्ञापयति| दामोदरः---कथम्+आज्ञापयति+इति| भटः---मथुरायाम्+ धनुः+महः+ नाम महोत्सवः+ भविष्यति| तम्+अनुभवितुम्+ सपरिजनाभ्याम्+ भवद्भ्याम्+आगन्तव्यम्+इति| दामोदरः---आर्य! अयम्+ ननु देवरहस्यकालः| सङ्कर्षणः---शीघ्रम्+इदानीम्+ गमिष्यावः| दामोदरः---बाढम्| प्रथमः कल्पः| एषः+ भोः! प्रभ्रष्टरत्नमुकुटम्+ परिकीर्णकेशम्+ विच्छिन्नहारपतिताङ्गदलम्बसूत्रम्| आकृष्य कंसम्+अहम्+अद्य दृढम्+ निहन्मि नागम्+ मृगेन्द्रः+ इव पूर्वकृतावलेपम् || 13 || (निष्क्रान्ताः सर्वे|) || इति चतुर्थः+अङ्कः || || अथ पञ्चमः+अङ्कः || (ततः प्रविशति राजा|) राजा--- श्रुत्वा व्रजे विपुलविक्रमवीर्यसत्त्वम्+ दामोदरम्+ सह बलेन समाचरन्तम्| आदिश्य कार्मुकम्+अहम्+ तम्+इह+उपनीय मल्लेन रङ्गगतम्+अद्य तु घातयामि || 1 || ध्रुवसेन! ध्रुवसेन! (प्रविश्य) भटः---जयतु महाराजः| राजा---ध्रुवसेन! किम्+आगतः+ नन्दगोपपुत्रः| भटः---श्रोतुम्+अर्हति महाराजः---प्रविशन्+एव दामोदरः ससङ्कर्षणः+ गोपजनपरिवृत्तः+ रजकेभ्यः+ वस्त्राणि+आच्छिद्य गृहीतवान्+इति श्रुत्वा महामात्रेण+उत्पलापीडः+ नाम गन्धहस्ती सञ्चोदितः+तम्+अभिघातयितुम्| ततः, तम्+आपतन्तम्+ सहसा समीक्ष्य सभीतगोपालकवृन्दमध्ये| बालः+ बलेन+अद्रिनिभम्+ गजेन्द्रम्+ दन्तम्+ समाकृष्य जघान शीघ्रम् || 2 || राजा---कथम्+ जघान+इति| गच्छ| भूयः+ ज्ञायताम्+ वृत्तान्तः| भटः---यत्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| एषः+ इदानीम्+ नन्दगोपपुत्रः+ उत्सवाधिकारोच्छ्रितध्वजपताकम्+अवसक्तमाल्यदामालङ्कृतम्+उत्थापितागुरुधूपसमाकुलम्+ राजमहापथम्+ प्रविश्य राजकुलद्वारे गन्धसमुद्रावसक्तहस्ताम्+ मदनिकाम्+ नाम कुब्जिकाम्+ दृष्ट्वा तस्याः+ हस्तात्+ गन्धम्+आदाय स्वगात्रम्+अनुलिप्य तेन+एव हस्तेन कुब्जस्य+अनुमार्जनेन विगतकुब्जभावाम्+ ताम्+ कृत्वा मालाकारापणेभ्यः पुष्पाणि+आहृत्या+अवबध्य धनुःशालाभिमुखः+ गतः| राजा---किन्नु खलु तेन व्यवसितम्| तेन हि शीघ्रम्+ गच्छ| भूयः+ ज्ञायताम्+ वृत्तान्तः| भटः--यत्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| धनुःशालारक्षकेण सिंहबलेन वार्यमाणः+तम्+ कर्णमूले प्रहृत्य हत्वा धनुः समादाय द्विखण्डम्+ कृत्वा साम्प्रतम्+उपस्थानाभिमुखः+ गतः| सः+ हि, आपीडदामशिखिबर्हविचित्रवेषः पीताम्बरः सजलतोयदराशिवर्णः| अभ्येति रोषपरिवृत्तविशालनेत्रः+ रामेण सार्धम्+इह मृत्युः+इव+अवतीर्णः || 3 || राजा---सावेगम्+इव मे हृदयम्| गच्छ, यथा+अनिर्दिष्टौ चाणूरमुष्टिकौ प्रवेशय, वृष्णिकुमाराणाम्+ सन्नाहम्+आज्ञापय| भटः--यत्+आज्ञापयति महाराजः| (निष्क्रान्तः|) राजा---यावत्+अहम्+अपि प्रासादम्+आरुह्य चाणूरमुष्टिकयोः+युद्धम्+ पश्यामि| (आरुह्य) मधुरिके! विघाट्यताम्+ द्वारम्| प्रतिहारी--जं भट्टा आणवेदि| [यत्+ भर्ता+आज्ञापयति|] (राजा प्रविश्य+उपविशति|) (ततः प्रविशतः+चाणूरमुष्टिकौ|) चाणूरः - एसो म्हि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो| भञ्जेमि अज्ज बालं दामोदलं लंगमज्झम्मि || 4 || [एषः+अस्मि युद्धसज्जः+ मत्तः+ हस्ती+इव दर्पसम्पूर्णः| भनज्मि+अद्य बालम्+ दामोदरम्+ रङ्गमध्ये|| 4 ||] मुष्टिकः--- लोहमयमुट्ठिहत्थो णामेण अ मुट्ठिओ लुट्ठि| पादेमि अज्ज लामं गिलिवलकूटं जहा वज्जो || 5 || [लोहमयमुष्टिहस्तः+ नाम्ना च मुष्टिकः+ रुष्टः| पातयामि+अद्य रामम्+ गिरिवरकूटम्+ यथा वज्रः|| 5 ||] भटः---एषः+ महाराजः| उपसर्पेताम्+ भवन्तौ| उभौ---(उपेत्य) जेदु भट्टा| [जयतु भर्ता|] राजा---चाणूरमुष्टिकौ! सर्वप्रयत्नेन युवाभ्याम्+आनृण्यम्+ कर्तव्यम्| उभौ---सुणादु भट्टा| अड्ढिदकरणसन्धाबन्धप्पहारेहि जुद्धविसेसेहि सिद्धिं गच्छामो| हं पेक्खदु भट्टा| [शृणोतु भर्ता| आकृष्टकरणसन्धाबन्धप्रहारैः+युद्धविशेषैः सिद्धिम्+ गच्छावः| हं प्रेक्षताम्+ भर्ता|] राजा---बाढम्+एवम्+ क्रियताम्| ध्रुवसेन! प्रवेश्येताम्+ गोपदारकौ| भटः---यत्+आज्ञापयति महाराजः| (निष्क्रान्तः|) (ततः प्रविशतः+ दामोदरसङ्कर्षणौ ध्रुवसेनेन सह|) दामोदरः---आर्य! मर्त्येषु जन्म विफलम्+ मम तानि घोषे कर्माणि च+अद्य नगरे धृतये न तावत्| यावत्+न कंसहतकम्+ युधि पातयित्वा जन्मान्तरासुरम्+अहम्+ परिकर्षयामि || 6 || सङ्कर्षणः--- प्रविश्य रङ्गम्+ कृतलोहमुष्टिम्+ तम्+ मुष्टिना मुष्टिकम्+अद्य रुष्टम्| हत्वा चरिष्यामि+अनिलप्रचण्डः प्रलम्बम्+अम्भोदम्+इव+अन्तरिक्षे || 7 || भटः---एषः+ महाराजः| उपसर्पेताम्+ भवन्तौ| उभौः--आः कस्य महाराजः| भटः---सर्वस्य जगतः+अस्माकम्+ च| दामोदरः---अद्य प्रभृति न भविष्यति| भटः---जयतु महाराजः| एतौ तौ| राजा---(विलोक्य) अयम्+ सः+ दामोदरः| अहो, श्रीमान् मदान्धगजधीरविलासगामी श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः| पूर्वम्+ श्रुतानि चरितानि न चित्रमस्य लोकत्रयम्+ हि परिवर्तयितुम्+ समर्थः || 8 || अयम्+ नु ललितगम्भीराकृतिः पूर्वजः+अस्य रामः+ इति श्रूयते| अभिनवकमलामलायताक्षः शशिनिभमूर्तिः+उदारनीलवासाः| रजतपरिघवृत्तदीर्घबाहुः+ चलदसितोत्पलपत्रचित्रमालः || 9 || दामोदरः--आर्य! एतौ+एव+आवाभ्याम्+ युद्धसन्नद्धौ+इति मन्ये| सङ्कर्षणः---भवितव्यम्| राजा---ध्रुवसेन! प्रवर्तताम्+ युद्धम्| भटः---यत्+आज्ञापयति महाराजः (मालाम्+ क्षिपति|) मल्लौ---अङ्घो! वादेथ वादेथ सङ्खपटहाणि| [अङ्घो! वादयत वादयत सङ्ख्यपटहान्|] चाणूरः---एहि दामोदाल! अज्ज मे भुजजुअल्लेहि सिद्धिं गच्छ| [एहि दामोदर! अद्य मे भुजयुगलेन सिद्धिम्+ गच्छ|] दामोदरः- प्राप्तः+अस्मि तिष्ठ मम वेगम्+इमम्+ सहस्व मुष्टिकः---ए ए लाम! अज्ज मे मुट्ठिपिट्ठिगत्तगलिअलुहिलपडलमज्जो जीविअं उज्झसि| [ए ए राम! अद्य मे मुष्टिपिष्टगात्रगलितरुधिरपटलमज्जः+ जीवितम्+उज्झसि] सङ्कर्षणः - त्वाम्+अद्य मुष्टिक! यमाय निवेदयामि| (सर्वे नियुद्धम्+ कुर्वन्ति|) दामोदरः---(चाणूरम्+ निहत्य) भग्नास्थिः+एषः+ निहतः+ सङ्कर्षणः---निहतः+ मया+अपि दामोदरः---कंसासुरम्+ च यमलोकम्+अहम्+ नयामि || 10 || (प्रासादम+आरुह्य कंसम्+ शिरसि निगृह्य पातयित्वा) एषः+ एषः+ दुरात्मा कंसः, विस्तीर्णलोहितमुखः परिवृत्तनेत्रः+ भग्नांसकण्ठकटिजानुकरोरुजङ्घः| विच्छिन्नहारपतिताङ्गदलम्बसूत्रः+ वज्रप्रभग्नशिखरः पतितः+ यथा+अद्रिः || 11 || (नेपथ्ये) हा हा महाराजः| (पुनः+नेपथ्ये) भो भो वृष्णियोधाः! अनावृष्टिशिबकहृदिकपृथुकसोमदत्ताक्रूरप्रमुखाः| अयम्+ खलु भर्तृपिण्डनिष्क्रयस्य कालः| शीघ्रम्+आगच्छन्तु भवन्तः| दामोदरः---आर्य! संवार्यताम्+ सैन्यम्| सङ्कर्षणः---अयम्+अहम्+ वारयामि| द्रुततुरगरथेभभ्रान्तयोधोग्रनादम्+ विलसदमलखड्गप्रासशक्त्यष्टिकुन्तम्| पवनबलविकीर्णम्+ फेनजालोर्मिमालम्+ जलनिधिम्+इव दोर्भ्याम्+ क्षोभयामि+एषः+ सैन्यम् || 12 || (ततः प्रविशति वसुदेवः|) वसुदेवः--भो भो मधुरावासिनः| अलम्+अलम्+ साहसेन| ज्येष्ठः+अयम्+ मम तनयः+तु रौहिणेयः+ देवक्याः+तनयम्+इमम्+ च किम्+ न वित्थ| सन्नाहम्+ त्यजत किम्+आयुधैः+च कार्यम्+ कंसार्थम्+ स्वयम्+इह विष्णुः+आजगाम || 13 || सङ्कर्षणः---(विलोक्य) अये तातः| तात! सङ्कर्षणः+अहम्+अभिवादये| दामोदरः---तात! दामोदरः+अहम्+अभिवादये| वसुदेवः---अक्षयविजयिनौ भवेताम्+ भवन्तौ| सत्पुत्रजन्मफलम्+अद्य प्राप्तवान्+अस्मि| उभौ---अनुगृहीतौ स्वः| वसुदेवः---कः+अत्र| (प्रविश्य) भटः---जयतु+आर्यपुत्रः| वसुदेवः---अपविध्यन्ताम्+ कलेवराणि| भटः---यत्+आज्ञापयति+आर्यपुत्रः| गोपालकाः सर्वे---ही ही गोवालआणं रज्जं संवुत्तं| [ही ही गोपालकानाम्+ राज्यम्+ संवृत्तम्|] वसुदेवः---कः+अत्र| भटः---जयतु+आर्यपुत्रः| वसुदेवः---गच्छ, शीघ्रम्+ दामोदरस्य+आदेशात्+अनावृष्टिम्+आज्ञापय---महाराजम्+उग्रसेनम्+अपनीय निगडात्+निर्वृत्ताभिषेकम्+ कृत्वा प्रवेशय+इति| भटः---यत्+आज्ञापयति+आर्यपुत्रः| (निष्क्रान्तः|) वसुदेवः---अये, नदन्ति सुरतूर्याणि वृष्टिः पतति कौसुमी| कंसान्तकस्य पूजार्थम्+ प्रायः+ देवाः समागताः || 14 || (नेपथ्ये) श्रीमान्+इमाम्+ कनकचित्रितहर्म्यमालाम्+ विस्तीर्णराजभवनापणगोपुराट्टाम्| पायात् सदा+एव मधुरः कमलायताक्षः+ स्त्रैलोक्यजित् सुरवरः+त्रिदशेन्द्रनाथः || 15 || वसुदेवः---भो भो मधुरावासिनः! शृण्वन्तु शृण्वन्तु भवन्तः| अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षत्रपराङ्मुखावलोकिनः+ वसुदेवसम्भवस्य वासुदेवस्य प्रसादात् पुनः+अधिगतराज्यस्य+उग्रसेनस्य शासनम्+इदानीम्+अवघुष्यते| सर्वे---प्रतिष्ठितम्+इदानीम्+ वृष्णिराज्यम्| वसुदेवः---प्रवेश्यताम्+ महाराजः| भटः---यत्+आज्ञापयति+आर्यपुत्रः| (निष्क्रान्तः|) (ततः प्रविशति+उग्रसेनः) उग्रसेनः--- चिरोपरोधसम्प्राप्तः क्लेशः+ मे केशिसूदनात्| अपनीतः स्ववीर्येण यथा विष्णोः शतक्रतोः || 16 || भगवत्प्रसादात्+ व्यसनार्णवात्+उत्तारितः+अस्मि| (ततः प्रविशति नारदः|) नारदः--- कंसे प्रमथिते विष्णोः पूजार्थम्+ देवशासनात्| सगन्धर्वाप्सरोभिः+च देवलोकात्+इह+आगतः || 17 || दामोदरः---अये देवर्षिः+नारदः| देवर्षे स्वागतम्| इदम्+अर्घ्यम्+ पाद्यम्+ च| नारदः---सर्वम्+ गृह्णामि| गन्धर्वाप्सरसः+ गायन्ति| नारायण! नमस्ते+अस्तु प्रणमन्ति च देवताः| अनेन+असुरनाशेन मही च परिरक्षिता || 18 || दामोदरः---देवर्षे! परितुष्टः+अस्मि| किम्+ ते भूयः प्रियम्+उपहरामि| नारदः--- प्रहृष्टः+ यदि मे विष्णुः सफलः+ मे परिश्रमः| गमिष्ये विबुधावासम्+ सह सर्वैः सुरोत्तमैः || 19 || दामोदरः - गच्छतु भवान् पुनः+दर्शनाय| नारदः - यत्+आज्ञापयति भगवान् नारायणः| (निष्क्रान्तः|) (भरतवाक्यम्) इमाम्+ सागरपर्यन्ताम्+ हिमवद्विन्ध्यकुण्डलाम्| महीम्+एकातपत्राङ्काम्+ राजसिंहः प्रशास्तु नः || 20 || (निष्क्रान्ताः सर्वे) || इति पञ्चमः+अङ्कः || || अवसितम्+ बालचरितम् ||