दूतघटोत्कचम् पात्रपरिचयः पुरुषाः धृतराष्ट्रः - दुर्योधनस्य पिता भटः - जयत्रातनामा दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः कुरुराजः दुश्शासनः - दुर्योधनस्य भ्राता शकुनिः - दुर्योधनस्य मातुलः घटोत्कचः - हिडिम्बाभीमयोः पुत्रः स्त्रियः गान्धारी - दुर्योधनस्य माता दुश्शला - दुर्योधनस्य भगिनी, जयद्रथस्य पत्नी प्रतिहारी - द्वारपालिका दूतघटोत्कचम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः--- नारायणः+त्रिभुवनैकपरायणः+ वः पायात्+उपायशतयुक्तिकरः सुराणाम्| लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनप्रतिसमापनसूत्रधारः || 1 || (परिक्रम्य) एवम्+आर्यमिश्रान् विज्ञापयामि| अये किम्+ नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भो भो निवेद्यताम्+ निवेद्यताम्+ तावत्| सूत्रधारः---भवतु| विज्ञातम्| एषः+ खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरम्+उपगतभीष्मवधामर्षितैः+धार्तराष्ट्रैः परिवार्य निपातितः कुमारः+अभिमन्युः| तथा हि - यान्ति+अर्जुनप्रत्यभियानभीताः+ यतः+अर्जुनः+ताम्+ दिशम्+ईक्षमाणाः| नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति भटः) भटः---भो भो निवेद्यताम्+ तावत् पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय| एषः+ खलु योधस्यन्दनवाजिवारणवधैः+विक्षोभ्य राज्ञाम्+ बलम्+ बालेन+अर्जुनकर्म येन समरे लीलायता दर्शितम्| सौभद्रः सः+ रणे नराधिपशतैः+वेगागतैः सर्वशः खे शक्रस्य पितामहस्य सहसा+एव+उत्सङ्गम्+आरोपितः || 3 || (ततः प्रविशति धृतराष्ट्रः+ गान्धारी दुःशला प्रतिहारी च|) धृतराष्ट्रः---कथम्+ नु भोः! केन+एतत्+श्रुतिपथदूषणम्+ कृतम्+ मे कः+अयम्+ मे प्रियम्+इति विप्रियम्+ ब्रवीति| कः+अस्माकम्+ शिशुवधपातकाङ्कितानाम्+ वंशस्य क्षयम्+अवघोषयति+अभीतः || 4 || गान्धारी-महाराअ! अत्थि उण जाणीअदि केवलं पुत्तसंखअकारओ कुलविग्गहो भविस्सिदि त्ति| [महाराज! अस्ति पुनः+ज्ञायते केवलम्+ पुत्रसंक्षयकारकः कुलविग्रहः+ भविष्यति+इति|] धृतराष्ट्रः---गान्धारि! ज्ञायते| गान्धारी---महाराअ कदा णु खु| [महाराज! कदा नु खलु|] धृतराष्ट्रः---गान्धारि! शृणु अद्य+अभिमन्युनिधनात्+जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः| पार्थः करिष्यति तदुग्रधनुःसहायः शान्तिम्+ गमिष्यति विनाशम्+अवाप्य लोकः || 5 || गान्धारी-हा वच्छ अभिमञ्ञो! ईदिसे वि णाम पुरुसखअकारए कुलविग्गहे वत्तमाणे बालभावणिमज्जणं अम्हाणं भग्गकमेण करअंतो कहिं दाणिं पोतअ! गदोसि| [हा वत्स अभिमन्यो! ईदृशे+अपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जनम्+अस्माकम्+ भाग्यक्रमेण कुर्वन् कुत्र+इदानीम्+ पौत्रक! गतः+असि|] दुःशलाः---जेण दाणि वहूए उत्तरा वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्सवेधव्वमादिट्ठ| (येन+इदानीम्+ वध्वै उत्तरायै वैधव्यम्+ दापितम्+, तेनात्मनः+ युवतिजनाय वैधव्यम्+आदिष्टम्|) धृतराष्ट्रः----अथ केन+एषः+ व्यसनार्णवस्य सेतुबन्धः कृतः| भटः---महाराज! मया| धृतराष्ट्रः---कः+ भवान्| भटः---महाराज! ननु जयत्रातः+अस्मि| धृतराष्ट्रः---जयत्रात! केन+अभिमन्युः+निहतः कस्य जीवितम्+अप्रियम्| पञ्चानाम्+ पाण्डवाग्नीनाम्+आत्मा केन+इन्धनीकृतः || 6 || भटः--महाराज! बहुभिः किल पार्थिवैः समागतैः+निहतः कुमारः+अभिमन्युः| स्यात्+तु जयद्रथः+ निमित्तभूतः| धृतराष्ट्रः---हन्त जयद्रथः+ निमित्तभूतः| भटः---महाराज जयद्रथः+ निहतः| (तत्+श्रुत्वा दुःशला रोदिति|) धृतराष्ट्रः---का+एषा रोदिति| प्रतीहारी---महाराअ! भट्टिदारिआ दुस्सला| (महाराज! भर्तृदारिका दुःशला|) धृतराष्ट्रः---वत्से अलम्+अलम्+ रुदितेन| पश्य, भर्तुस्ते नूनम्+अत्यन्तम्+अवैधव्यम्+ न रोचते| येन गाण्डीविबाणानाम्+आत्मा लक्षीकृतः स्वयम् || 7 || दुःशला---तेण हि अणुजाणादु मं तादो, अहं वि गमिस्सं वहूए उत्तराए सआसं| (तेन हि+अनुजानात् माम्+ तातः, अहम्+अपि गमिष्यामि वध्वा उत्तरायाः सकाशम्|) धृतराष्ट्रः---वत्से किम्+अभिधास्यसि| दुःशला---ताद! एवं च भणिस्सं-अज्जकालिअं च दे वेसग्गहणं अहं वि उवधारइस्सामि त्ति| (तात! एवम्+ च भणिष्यामि--अद्यकालिकम्+ च ते वेषग्रहणम्+अहम्+अपि+उपधारयिष्यामि+इति|) गान्धारी---पुत्तिए! मा खु मा अमंगलं भणाहि| जीवदि खु दे भर्ता (पुत्रिके! मा खलु, मा खलु+अमङ्गलम्+ भण| जीवति खलु ते भर्ता|) दुःशला---अम्ब! कुदो मे एत्तिआणि भाअधेआणि| जणद्दणसहाअस्सधणंजअस्स विप्पिअं करिअ को हि णाम जीविस्सदि| (अम्ब! कुतः+ मे एतावन्ति भागधेयानि| जनार्दनसहायस्य धनञ्जयस्य+ विप्रियम्+ कृत्वा कः+ हि नाम जीविष्यति|] धृतराष्ट्रः---सत्यम्+आह तपस्विनी दुश्शला| कुतः, कृष्णस्य+अष्टभुजोपधानरचिते यः+अङ्के विवृद्धः+चिरम्+ यः+ मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयः+ मदः| पार्थानाम्+ सुरतुल्यविक्रमवताम्+ स्नेहस्य यम्+ भाजनम्+ तम्+ हत्वा कः+ इह+उपलप्स्यति चिरम्+ स्वैः+दुष्कृतैः+जीवितम् || 8 || जयत्रात! अथ तदवस्थम्+ पुत्रम्+ दृष्ट्वा किम्+ प्रतिपन्नम्+ तेन गाण्डीवधन्वना| भटः---महाराज! किम्+ वा+अर्जुनसमीपे वृत्तम्+एतत्| धृतराष्ट्रः---कथम्+अर्जुनः+अपि न तत्र+आसीत्| भटः---महाराज! अथ किम्| धृतराष्ट्रः---कथम्+इदानीम्+ वृत्तम्+एतत्| भटः---श्रूयताम्--संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये सः+ बालभावात्+अदृष्टदोषः संग्रामम्+अमवतीर्णः कुमारः+अभिमन्युः| धृतराष्ट्रः---हन्त युक्तरूपः+अस्य वधः| कः+ हि संनिहितशार्दूलाम्+ गुहाम्+ धर्षयितुम्+ शक्तः| अथ शेषाः पाण्डवाः किम्+अनुतिष्ठन्ति| भटः---महाराज! श्रूयताम्| चिताम्+ न तावत्+ स्वयमस्य देहम्+आरोपयन्ति+अर्जुनदर्शनार्थम्| तेषाम्+ च नामानि+उपधारयन्ति यैः+तस्य गात्रे प्रहृतम्+ नरेन्द्रैः || 9 || धृतराष्ट्रः---गान्धारि! तत्+आगम्यताम्| गड्गाकूलम्+एव यास्यावः| गान्धारी---महाराअ! णं तहिं गाहामो| (महाराज! ननु तत्र गाहावहे|) धृतराष्ट्रः---गान्धारि! शृणु| अद्य+एव दास्यामि जलम्+ हतेभ्यः स्वेन+अपराधेन तव+आत्मजेभ्यः| न तु+अस्मि शक्तः सलिलप्रदानैः कर्तुम्+ नृपाणाम्+ शिबिरोपरोधम् || 10 || (ततः प्रविशति दुर्योधनः+ दुश्शासनः शकुनिः+च|) दुर्योधनः---वत्स दुश्शासन! यातः+अभिमन्युनिधनात् स्थिरताम्+ विरोधः प्राप्तः+ जयः प्रचलिता रिपवः+ निरस्ताः| उन्मूलितः+अस्य च मदः+ मधुसूदनस्य लब्धः+ मया+अद्य समम्+अभ्युदयेन शब्दः || 11 || दुश्शासनः---अहो नु खलु, रुद्धाः पाण्डुसुताः+ जयद्रथबलेन+आक्रम्य शत्रोः+बलम्+ सौभद्रे विनिपातिते शरशतक्षेपैः+द्वितीये+अर्जुने| प्राप्तैः+च व्यसनानि भीष्मपतनात्+अस्माभिः+अद्य+आहवे तीव्राः शोकशराः कृताः खलु मनसि+एषाम्+ सुतोत्सादनात् || 12 || शकुनिः--- जयद्रथेन+अद्य महत्+कृतम्+ रणे नृपैः+असंभावितम्+आत्मपौरुषम्| प्रसह्य तेषाम्+ यत्+अनेन संयुगे समम्+ सुतेन+अप्रतिमम्+ हृतम्+ यशः || 13 || दुर्योधनः---मातुल! इतः+तावत्| दुश्शासन! इतः+तावत्| तत्रभवन्तम्+ तातम्+अभिवादयिष्यामः| शकुनिः---वत्स दुर्योधन! मा मा+एवम्| कामम्+ न तस्य रुचितः कुलविग्रहः+अयम्+अस्मान्+च गर्हयति सः+ प्रियपाण्डवत्वात्| युद्धोत्थितैः+जयम्+अवाप्य हि तुल्यरूपम्+ एवम्+ प्रहृष्टवदनैः+अभिगन्तुम्+एनम् || 14 || दुर्योधनः---मातुल! मा मा+एवम्| यथा तथा भवतु| तत्रभवन्तम्+ तातम्+अभिवादयिष्यामः| उभौ---बाढम्| (परिक्रामतः|) दुर्योधनः---तात! दुर्योधनः+अहम्+अभिवादये| दुश्शासनः - तात! दुश्शासनः+अहम्+अभिवादये| शकुनिः---शकुनिः+अहम्+अभिवादये| सर्वेः---कथम्+आशीर्वचनम्+ न प्रयुज्यते| धृतराष्ट्रः---पुत्र! कथम्+आशीर्वचनम्+इति| सौभद्रे निहते बाले हृदये कृष्णपार्थयोः| जीविते निरपेक्षाणां कथम्+आशीः प्रयुज्यते || 15 || दुर्योधनः--तात! किंकृतः+अयम्+ संभ्रमः| धृतराष्ट्रः---किंकृतः+अयम्+ संभ्रमः+ इति| एका कुले+अस्मिन् बहुपुत्रनाथे लब्धा सुता पुत्रशतात्+विशिष्टा| सा बान्धवानाम्+ भवताम्+ प्रसादात्+ वैधव्यम्+अश्लाघ्यम्+अवाप्स्यति+इति || 16 || दुर्योधनः---तात! किम्+ च+अत्र जयद्रथस्य| धृतराष्ट्रः---तेन किल वरविदग्धेन रुद्धाः पाण्डवाः दुर्योधनः---आः, तेन रुद्धाः| बहुभिः खलु+अन्यैः. धृतराष्ट्रः---भोः! कष्टम्| बहूनाम्+ समवेतानाम्+एकस्मिन्+निर्घृणात्मनाम् बाले पुत्रे प्रहरताम्+ कथम्+ न पतिता भुजाः || 17 || दुर्योधनः---तात! वृद्धम्+ भीष्मम्+ छलैः+हत्वा तेषाम्+ न पतिताः+ भुजाः| हत्वा+अस्माकम्+ पतिष्यन्ति तम्+अबालपराक्रमम् || 18 || धृतराष्ट्रः---वत्स! किम्+ भीष्मस्य निपातनम्+अभिमन्योः+च वधः समः| दुर्योधनः---तात! कथम्+ न समः धृतराष्ट्रः---पुत्र! श्रूयताम्, स्वच्छन्दमृत्युः+निहतः+ हि भीष्मः स्वेन+उपदेशेन कृतात्मतुष्टिः| अयम्+ तु बालः कुरुवंशनाथः+छिन्नः+अर्जुनस्य प्रथमः प्रवालः || 19 || दुश्शासनः---तात! बालः+ न बालः+ इति| अभिमन्युना, धृतराष्ट्रः---किम्+ किम्+ दुश्शासनः+ व्याहरति| दुश्सासनः---अथ किम् सर्वेषाम्+ नः पश्यताम्+ युध्यताम्+ च व्यायामोष्णम्+ गृह्य चापम्+ करेण| सूर्येणे+इव+अभ्यागतैः+अंशुजालैः सर्वे बाणैः+अङ्किताः+ भूमिपालाः || 20 || धृतराष्ट्रः---कष्टम्+ भो! बालेन+एकेन तावत्+भोः! सौभद्रेण+ईदृशम्+ कृतम्| पुत्रव्यसनसन्तप्तः पार्थः+ वः किम्+ करिष्यति || 21 || दुर्योधनः---किम्+ करिष्यति| धृतराष्ट्रः---तत्+करिष्यति, यत्+सावशेषायुषः+ द्रक्ष्यथ| दुर्योधनः---तात! कः+तावत्+अर्जुनः+ नाम| धृतराष्ट्रः---पुत्र! अर्जुनम्+अपि न जानीषे| दुर्योधनः---तात! न जाने| धृतराष्ट्रः---तेन हि अहम्+अपि न जाने, किम्+तु| अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति| तान् पृच्छ| दुर्योधनः---तात! के+अर्जुनस्य बलवीर्यज्ञाः+ मया प्रष्टव्याः| धृतराष्ट्रः---पुत्र! श्रूयताम्| शक्रम्+ पृच्छ पुरा निवातकवचप्राणोपहारार्चितम्+ पृच्छ+अस्त्रैः परितोषितम्+ बहुविधैः कैरातरूपम्+ हरम्| पृच्छ+अग्निम्+ भुजगाहुतिप्रणयिनम्+ यः+तर्पितः खाण्डवे विद्यारक्षितम्+अद्य येन च जितः+त्वम्+ पृच्छ चित्राङ्गदम् || 22 || दुर्योधनः---यदि+एतत्+वीर्यम्+अर्जुनस्य किम्+अस्माकम्+ बले न सन्ति प्रतियोद्धारः+अर्जुनस्य| धृतराष्ट्रः---पुत्र! के ते| दुर्योधनः---ननु कर्णः+ एव तावत्| धृतराष्ट्रः---अहो हास्यः खलु तपस्वी कर्णः| दुर्योधनः---केन कारणेन| धृतराष्ट्रः---श्रूयताम् शक्रापनीतकवचः+अर्धरथः प्रमादी व्याजोपलब्धविफलास्त्रबलः+ घृणावान्| कर्णः+अर्जुनस्य किल यास्यति तुल्यभावम्+ यदि+अस्त्रदानगुरवः+ दहनेन्द्ररुद्राः || 23 || शकुनिः---प्रभवति भवान्+अस्मान्+अवधीरयितुम्| धृतराष्ट्रः--शकुनिः+एष व्याहरति| भोः शकुने! त्वया हि यत्+कृतम्+ कर्म सततम्+ द्यूतशालिना| तत् कुलस्य+अस्य वैराग्निः+बालेषु+अपि न शाम्यति || 24 || दुर्योधनः---अये, भूमिकम्पः सशब्दः+अयम्+ कुतः+ नु सहसा+उत्थितः| उल्काभिः+च पतन्तीभिः प्रज्वालितम्+इव+अम्बरम् || 25 || धृतराष्ट्रः---पुत्र! एवम्+ मन्ये, सुव्यक्तम्+ निहतम्+ दृष्ट्वा पौत्रम्+आयस्तचेतसः| उल्कारूपाः पतन्ति+एते महेन्द्रस्य+अश्रुबिन्दवः || 26 || दुर्योधनः---जयत्रात! गच्छ, पाण्डवशिबिरे शङ्खपटहसिंहनादरवोन्मिश्रः किंकृतः+अयम्+ शब्दः+ इति ज्ञायताम्| भटः---यत्+आज्ञापयति| (निष्क्रम्य प्रविश्य) जयतु महाराजः| संशप्तकानीकनिवाहितप्रतिनिवृत्तेन धनञ्जयेन निहतम्+ पुत्रम्+अङ्कस्थम्+अश्रुभिः परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातम्+ किल+अनेन| दुर्योधनः---किम्+इति किम्+इति| भटः--- तस्य+एव व्यवसायतुष्टहृदयैः+तद्विक्रमोत्साहिभिः+तुष्टास्यैः+जितम्+इति+अवेक्ष्य सहसा नादः प्रहर्षात्+कृतः| आक्रान्ताः+ गुरुभिः+धराधरवरैः संक्षोभितैः पार्थिवैः+भूमिः+चागतसंभ्रमा+इव युवतिः+तस्मिन् क्षणे कम्पिता || 27 || धृतराष्ट्रः--- प्रतिज्ञासारमात्रेण कम्पिता+इयम्+ वसुन्धरा| सुव्यक्तम्+ धनुषि स्पृष्टे त्रैलोक्यम्+ विचलिष्यति || 28 || दुर्योधनः---जयत्रात! किम्+अनेन प्रतिज्ञातम्| भटः--- येन मे निहतः पुत्रः+तुष्टिम्+ ये च हते गताः| श्वः सूर्ये+अस्तम्+असम्प्राप्ते निहनिष्यामि तान्+अहम् || 29|| इति| दुर्योधनः---प्रतिज्ञाव्याघाते किम्+ प्रायश्चित्तम्| भटः---चितारोहणम्+ किल गाण्डीवेन सह| दुर्योधनः---मातुल! चितारोहणम्+ चितारोहणम्| वत्स दुश्शासन! चितारोहणम्+ चितारोहणम्| वयम्+अपि तावत् प्रतिज्ञाव्याघाते प्रयत्नम्+अनुतिष्ठामः| धृतराष्ट्रः---पुत्र! किम्+ करिष्यसि| दुर्योधनः---ननु सर्वाक्षौहिणीसन्दोहेन+ छादयिष्ये जयद्रथम्| अपि च, द्रोणोपदेशेन यथा तथा+अहम्+ संयोजये व्यूहम्+अभेद्यरूपम्| खिन्नाशयाः+ते सगजाः सयोधाः+ अप्राप्तकामाः+ ज्वलनम्+ विशेयुः || 30 || धृतराष्ट्रः--- अपि प्रविष्टम्+ धरणीम्+अपि+आरूढम्+ नभस्थलम्| सर्वत्र+अनुगमिष्यन्ति शराः+ते कृष्णचक्षुषः || 31 || भटः - क्रूरम्+एवम्+ नरपतिम्+ नित्यम्+उद्यतशासनम्| यः कश्चित्+अपरः+ ब्रूयान्+न तु जीवेत् सः+ तत्क्षणम् || 32 || (ततः प्रविशति घटोत्कचः|) घटोत्कचः---एषः+ भोः! प्रयामि सौभद्रविनाशचोदितः दिदृक्षुः+अद्य+अरिम्+अनार्यचेतसम्| विचिन्तयन्+चक्रधरस्य शासनम्+ यथा गजेन्द्रः+अङ्कुशशङ्कितः+ बलिम् || 33 || (अधः+ विलोक्य) इदम्+अस्य+उपस्थानगृहद्वारम्| यावत्+अवतरामि| (अवतीर्य) आत्मना+एव+आत्मानम्+ निवेदयिष्ये| भोः! हैडिम्बः+अस्मि घटोत्कचः+ यदुपतेः+वाक्यम्+ गृहीत्वागतः+ द्रष्टव्यः+अत्र मया गुरुः स्वचरितैः+दोषैः+गतः शत्रुताम्| दुर्योधनः--- एहि+एहि प्रविशस्व शत्रुभवनम्+ कौतूहलम्+ मे महत्| धृष्टम्+ श्रावय माम्+ जनार्दनवचः+ दुर्योधनः+अहम्+ स्थितः || 34 || घटोत्कचः---(प्रविश्य) अये अयम्+अत्रभवान् धृतराष्ट्र| अनार्यशतस्य+उत्पादयिता| अयम्+ ननु ललितगम्भीराकृतिविशेषः| आश्चर्यम्+आश्चर्यम्| वृद्धः+अपि+अनाततवलीगुरुसंहतांसः श्रद्धेयरूपः+ इव पुत्रशतस्य धृत्या| मन्ये सुरैः+त्रिदिवरक्षणजातशङ्कैः+त्रासात्+निमीलितमुखः+अत्रभवान् हि सृष्टः || 35 || (उपसृत्य) पितामह, अभिवादये घटोत्क--- (इत्यर्धोक्ते) न न अयम्+अक्रमः| युधिष्ठिरादयः+च मे गुरवः+ भवन्तम्+अभिवादयन्ति| पश्चात्+घटोत्कचः+अहम्+अभिवादये| धृतराष्ट्रः---एहि+एहि पुत्र! न ते प्रियम्+ दुःखम्+इदम्+ मम+अपि यत्+ भ्रातृनाशात्+ व्यथितः+तव+आत्मा| इत्थम्+ च ते न+अनुगतः+अयम्+अर्थः+ मत्पुत्रदोषात्+कृपणीकृतः+अस्मि || 36 || घटोत्कचः---अहो कल्याणः खलु+अत्रभवान्| कल्याणानाम्+ प्रसूतिम्+ पितामहम्+आह भगवान्+चक्रायुधः| धृतराष्ट्रः---(आसनात्+उत्थाय|) कम्+आज्ञापयति भगवान्+चक्रायुधः| घटोत्कचः---न न न| आसनस्थेन+एव भवता श्रोतव्यः+ जनार्दनस्य सन्देशः| धृतराष्ट्रः---यत्+आज्ञापयति भगवान्+चक्रायुधः| (उपविशति|) घटोत्कचः---पितामह! श्रूयताम्| हा वत्स अभिमन्यो! हा वत्स कुरुकुलप्रदीप! हा वत्स यदुकुलप्रवाल! तव जननीम्+ मातुलम्+ च माम्+अपि परित्यज्य पितामहम्+ द्रष्टुम्+आशया स्वर्गम्+अभिगतः+असि| पितामह एकपुत्रविनाशात्+अर्जुनस्य तावत्+ईदृशी खलु+अवस्था, का पुनः+भवतः+ भविष्यति| ततः क्षिप्रम्+इदानीम्+आत्मबलाधानम्+ कुरुष्व| यथा ते पुत्रशोकसमुत्थितः+अग्निः+न दहेत् प्राणमयम्+ हविः+इति| धृतराष्ट्रः-- सक्रोधव्यवसायेन कृष्णेन+एतत्+उदाहृतम्| पश्यामि+इव हि गाण्डीवी सर्वक्षत्रवधे धृतः || 37 || सर्वे---अहो हास्यम्+अभिधानम्| घटोत्कचः---किम्+एतत्+हास्यते| दुर्योधनः---एतत्+हास्यते| देवैः+मन्त्रयते सार्धम्+ सः+ कृष्णः+ जातमत्सरः| पार्थेन+एकेन यः+ वेत्ति निहतम्+ राजमण्डलम् || 38 || घटोत्कचः--- हससि त्वम्+अहम्+ वक्ता प्रेषितः+चक्रपाणिना| श्रावितम्+ पार्थकर्म+इदम्+अहो युक्तम्+ तव+एव तु || 39 || अपि च, भवता+अपि श्रोतव्यः+ जनार्दनसन्देशः| दुश्शासनः---मा तावत् भोः! क्षत्रियावमानिन्! पृथिव्याम्+ शासनम्+ यस्य धार्यते सर्वपार्थिवैः| सन्देशः श्रोष्यते+अपि+अन्यः+ न राज्ञः+तस्य सन्निधौ || 40 || घटोत्कचः---कथम्+ दुश्शासनः+ व्याहरति| अरे दुश्शासन! अराजा नाम भवताम्+ चक्रायुधः| हे भोः! मुक्ताः+ येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाः येन+अर्घ्यम्+ नृपमण्डलस्य मिषतः+ भीष्माग्रहस्तात्+धृतम्| श्रीः+यस्य+अभिरताः+ नियोगसुमुखी श्रीवक्षशय्यागृहे श्लाघ्यः पार्थिवपार्थिवः+तव कथम्+ राजा न चक्रायुधः || 41 || दुर्योधनः---दुश्शासन! अलम्+ विवादेन| राजा वा यदि वा+अराजा बली वा यदि वा+अबली| बहुना+अत्र किम्+उक्तेन किम्+आह भवताम्+ प्रभुः || 42 || घटोत्कचः---अथ किम्+अथ किम्| प्रभुः+एव त्रैलोक्यनाथः+ भगवान्+चक्रायुधः| विशेषतः+अस्माकम्+ प्रभुः| अपि च, अवसितम्+अवगच्छ क्षत्रियाणाम्+ विनाशम्+ नृपशतविनिचित्या लाघवम्+ च+अस्तु भूमेः| न हि तनयविनाशात्+उद्यतोग्रास्त्रमुक्तैः समरशिरसि कश्चित्+फल्गुनस्य+अतिभारः || 43 || शकुनिः--- यदि स्यात्+वाक्यमात्रेण निर्जिता+इयम्+ वसुन्धरा| वाक्ये वाक्ये यदि भवेत् सर्वक्षत्रवधः कृतः || 44 || घटोत्कचः---शकुनिः+एषः+ व्याहरति| भोः शकुने! अक्षान् विमुञ्च शकुने! कुरु बाणयोग्यम्+अष्टापदम्+ समरकर्मणि युक्तरूपम्| न हि+अत्र दारहरणम्+ न च राज्यतन्त्रम्+ प्राणाः पणः+अत्र रतिः+उग्रबलैः+च बाणैः || 45 || दुर्योधनः---भो भोः! प्रकृतिम्+ गतः| क्षिपसि वदसि रूक्षम्+ लङ्घयित्वा प्रमाणम्+ न च गणयसि किञ्चित्+ व्याहरन् दीर्घहस्तः| यदि खलु तव दर्पः+ मातृपक्षोग्ररूपः+ वयम्+अपि खलु रौद्राः राक्षसोग्रस्वभावाः || 46 || घटोत्कचः---शान्तम्+ पापम्| राक्षसेभ्यः+अपि भवन्तः+ एव क्रूरतराः| कुतः, न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः शिरसि न तथा भ्रातुः पत्नीम्+ स्पृशन्ति निशाचराः| न च सुतवधम्+ सङ्ख्ये कर्तुम्+ स्मरन्ति निशाचराः विकृतवपुषः+अपि+उग्राचाराः+ घृणा न तु वर्जिता || 47 || दुर्योधनः--- दूतः खलु भवान् प्राप्तः+ न त्वम्+ युद्धार्थम्+आगतः| गृहीत्वा गच्छ सन्देशम्+ न वयम्+ दूतघातकाः || 48 || घटोत्कचः---(सरोषम्) किम्+ दूतः+ इति माम्+ प्रधर्षयसि| मा तावत्+ भोः! न दूतः+अहम्| अलम्+ वः+ व्यवसायेन प्रहरध्वम्+ समाहृताः| ज्याच्छेदात्+ दुर्बलः+ न+अहम्+अभिमन्युः+इह स्थितः || 49 || महान्+एष कैशोरकः+अयम्+ मे मनोरथः| अपि च, दष्टोष्ठः+ मुष्टिम्+उद्यम्य तिष्ठति+एष घटोत्कचः| उत्तिष्ठतु पुमान् कश्चित्+गन्तुम्+इच्छेत्+यमालयम् || 50 || (सर्वे उत्तिष्ठन्ति|) धृतराष्ट्रः---पौत्र घटोत्कच! मर्षयतु मर्षयतु भवान्| मद्वचनावगन्ता भव| घटोत्कचः---भवतु भवतु पितामहस्य वचनात्| दूतः+अहम्+अस्मि| तथा+अपि हि न शक्नोमि रोषम्+ धारयितुम्| किम्+इति विज्ञाप्यः| दुर्योधनः---आ कस्य विज्ञाप्यम्| मद्वचनात्+एवम्+ सः+ वक्तव्यः, किम्+ व्यर्थम्+ बहु भाषसे न खलु ते पारुष्यसाध्याः+ वयम्+ कोपात्+न+अर्हसि किञ्चित्+एव वचनम्+ युद्धम्+ यदा दास्यसि| निर्यामि+एषः+ निरन्तरम्+ नृपशतच्छत्रावलीभिः+वृतः+तिष्ठ त्वम्+ सह पाण्डवैः प्रतिवचः+ दास्यामि ते सायकैः || 51 || घटोत्कचः---पितामह! एषः+ गच्छामि| धृतराष्ट्रः---पौत्र! गच्छ, गच्छ| घटोत्कचः---भो भो राजानः! श्रूयताम्+ जनार्दनस्य पश्चिमः सन्देशः| धर्मम्+ समाचर कुरु स्वजनव्यपेक्षाम्+ यत् काङ्क्षितम्+ मनसि सर्वम्+इह+अनुतिष्ठ| जात्या+उपदेशः+ इव पाण्डवरूपधारी सूर्यांशुभिः समम्+उपैष्यति वः कृतान्तः || 52 || इति | (निष्क्रान्ताः सर्वे|) || दूतघटोत्कचम्+ नाम+उत्सृष्टिकाङ्कम्+ समाप्तम् ||