दूतवाक्यम् नाटकीयभूमिका काञ्युकीयः - दुर्योधनभृत्यः दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः वासुदेवः - श्रीकृष्णः सुदर्शनः - श्रीकृष्णचक्रायुधाभिमानिदेवः धृतराष्ट्रः - पाण्डोर्ज्येष्ठभ्राता दूतवाक्यम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः--- पादः पायात्+उपेन्द्रस्य सर्वलोकोत्सवः सः+ वः| व्याविद्धः+ नमुचिः+येन तनुताम्रनखेन खे || 1 || एवम्+आर्यमिश्रान् विज्ञापयामि| अये किम्+ नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भोः+ भोः प्रतिहाराधिकृताः! महाराजः+ दुर्योधनः समाज्ञापयति| सूत्रधारः---भवतु, विज्ञातम्| उत्पन्ने धार्तराष्ट्राणाम्+ विरोधे पाण्डवैः सह| मन्त्रशालाम्+ रचयति भृत्यः+ दुर्योधनाज्ञया || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः---भोः+ भोः प्रतिहाराधिकृताः! महाराजः+ दुर्योधनः समाज्ञापयति--- अद्य सर्वपार्थिवैः सह मन्त्रयितुम्+इच्छामि| तद्+आहूयन्ताम्+ सर्वे राजानः+ इति| (परिक्रम्य+अवलोक्य) अये अयम्+ महाराजः+ दुर्योधनः+ इतः+ एव+अभिवर्तते| यः+ एषः, श्यामः+ युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरः+ रचिताङ्गरागः| श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गः+ नक्षत्रमध्यः+ इव पर्वगतः शशाङ्कः || 3 || (ततः प्रविशति यथानिर्दिष्टः+ दुर्योधनः|) दुर्योधनः - उद्धूतरोषम्+इव मे हृदयम्+ सहर्षम्+ प्राप्तम्+ रणोत्सवम्+इमम्+ सहसा विचिन्त्य| इच्छामि पाण्डवबले वरवारणानाम्+ उत्कृत्तदन्तमुसलानि मुखानि कर्तुम् || 4 || काञ्चुकीयः---जयतु महाराजः| महाराजशासनात् समानीतम्+ सर्वराजमण्डलम्| दुर्योधनः---सम्यक् कृतम्| प्रविश त्वम्+अवरोधनम्| काञ्चुकीयः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः) दुर्योधनः---आर्यौ वैकर्णवर्षदेवौ! उच्यताम्---अस्ति मम+एकादश+अक्षौहिणीबलसमुदयः| अस्य कः सेनापतिः+भवितुम्+अर्हति| किम्+ किम्+आहतुः+भवन्तौ महान् खलु+अयम्+अर्थः| मन्त्रयित्वा वक्तव्यम्+इति| सदृशम्+एतत्| तद्+आगम्यताम्+ मन्त्रशालाम्+एव प्रविशामः| आचार्य! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| पितामह! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| मातुल! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| आर्यौ वैकर्णवर्षदेवौ! प्रविशताम्+ भवन्तौ| भो भोः सर्वक्षत्रियाः! स्वैरम्+ प्रविशन्तु भवन्तः| वयस्य! कर्ण! प्रविशामः+तावत्| (प्रविश्य) आचार्य! एतत् कूर्मासनम्, आस्यताम्| पितामह! सिंहासनम्, आस्यताम्,| मातुल! एतत्+चर्मासनम्, आस्यताम्| आर्यौ वैकर्णवर्षदेवौ! आसाताम्+ भवन्तौ| भो भोः सर्वक्षत्रियाः! स्वैरम्+आसताम्+ भवन्तः| किम्+इति महाराजः+ न+आस्ते+ इति| अहो सेवाधर्मः! ननु+अयम्+अहम्+आसे| वयस्य कर्ण! त्वम्+अपि+आस्स्व| (उपविश्य) आर्यौ वैकर्णवर्षदेवौ! उच्यताम्---अस्ति मम+एकादश+अक्षौहिणीबलसमुदयः| अस्य कः सेनापतिः+भवितुम्+अर्हति+इति| किम+आहतुः+भवन्तौ-अत्रभवान् गान्धारराजः+ वक्ष्यति+इति| भवतु, मातुलेन+अभिधीयताम्| किम्+आह मातुलः---अत्रभवति गाङ्गेये स्थिते कः+अन्यः सेनापतिः+भवितुम्+अर्हति+इति| सम्यक्+आह मातुलः| भवतु भवतु पितामहः+ एव भवतु| वयम्+अपि+एतत्+अभिलषामः| सेनानिनादपटहस्वनशङ्खनादैः+ चण्डानिलाहतमहोदधिनादकल्पैः| गाङ्गेयमूर्ध्नि पतितैः+अभिषेकतोयैः सार्धम्+ पतन्तु हृदयानि नराधिपानाम् || 5 || (प्रविश्य) काञ्चुकीयः---जयतु महाराजः| एषः+ खलु पाण्डवस्कन्धावारात्+ दौत्येन+आगतः पुरुषोत्तमः+ नारायणः| दुर्योधनः---मा तावत्+ भो बादरायण! किम्+ किम्+ कंसभृत्यः+ दामोदरः+तव पुरुषोत्तमः| गोपालकः+तव पुरुषोत्तमः| बार्हद्रथापहृतविषयकीर्तिभोगः+तव पुरुषोत्तमः| अहो पार्थिवासन्नम्+आश्रितस्य भृत्यजनस्य समुदाचारः| सगर्वम्+ खलु+अस्य वचनम्| आः अपध्वंस| काञ्चुकीयः---प्रसीदतु महाराजः| सम्भ्रमेण समुदाचारः+ विस्मृतः| (पादयोः पतति|) दुर्योधनः---संभ्रमः+ इति| आः मनुष्याणाम्+अस्ति+एव संभ्रमः| उत्तिष्ठ+उत्तिष्ठ| काञ्चुकीयः---अनुगृहीतः+अस्मि| दुर्योधनः---इदानीम्+ प्रसन्नः+अस्मि| कः+ एषः+ दूतः प्राप्तः| काञ्चुकीयः---दूतः प्राप्तः केशवः| दुर्योधनः---केशवः+ इति| एवम्+एष्टव्यम्| अयम्+एव समुदाचारः| भो भो राजानः! दौत्येन+आगतस्य केशवस्य किम्+ युक्तम्| किम्+आहुः+भवन्तः अर्घ्यप्रदानेन पूजयितव्यः केशवः+ इति| न मे रोचते| ग्रहणम्+अस्य+अत्र हितम्+ पश्यामि| ग्रहणम्+उपगते तु वासुभद्रे हृतनयनाः+ इव पाण्डवाः+ भवेयुः! गतिम्+अतिरहितेषु पाण्डवेषु क्षितिः+अखिलापि भवेत्+मम+असपत्ना || 6 || अपि च यः+अत्र केशवस्य प्रत्युत्थास्यति, सः+ मया द्वादशसुवर्णभारेण दण्ड्यः| तद्+अप्रमत्ताः+ भवन्तु भवन्तः| कः+ नु खलु मम+अप्रत्युत्थानस्य+उपायः| हन्त दृष्टः+ उपायः| बादरायण! आनीयताम्+ सः+ चित्रपटः+ ननु, यत्र द्रौपदीकेशाम्बरावकर्षणम्+आलिखितम्| (अपवार्य) तस्मिन् दृष्टिविन्यासम्+ कुर्वन् न+उत्थास्यामि केशवस्य| काञ्चुकीयः---यद्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| अयम्+ सः+ चित्रपटः| दुर्योधनः---मम+अग्रतः प्रसारय| काञ्चुकीयः---यद्+आज्ञापयति महाराजः| (प्रसारयति|) दुर्योधनः---अहो दर्शनीयः+अयम्+ चित्रपटः| एषः+ दुःशासनः+ द्रौपदीम्+ केशहस्ते गृहीतवान्| एषा खलु द्रौपदी, दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना| राहुवक्त्रान्तरगता चन्द्रलेखा+इव शोभते || 7 || एषः+ दुरात्मा भीमः सर्वराजसमक्षम्+अवमानिताम्+ द्रौपदीम्+ दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भम्+ तुलयति| एषः+ युधिष्ठरः, सत्यधर्मघृणायुक्तः+ द्यूतविभ्रष्टचेतनः| करोति+अपाङ्गविक्षेपैः शान्तामर्षम्+ वृकोदरम् || 8 || एषः+ इदानीम्+अर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठः+ तृणाय मत्वा रिपुमण्डलम्+ तत्| उत्सादयिष्यन्+इव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम् || 9 || एषः+ युधिष्ठिरः+अर्जुनम्+ निवारयति| एतौ नकुलसहदेवौ, कृतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौ स्पष्टदष्टाधरोष्ठौ| विगतमरणशङ्कौ सत्वरम्+ भ्रातरम्+ मे हरिम्+इव मृगपोतौ तेजसा+अभिप्रयातौ || 10 || एषः+ युधिष्ठिरः कुमारौ+उपेत्य निवारयति-- नीचः+अहम्+एव विपरीतमतिः कथम्+ वा रोषम्+ परित्यजतम्+अद्य नयानयज्ञौ| द्यूताधिकारम्+अवमानम्+अमृष्यमाणाः सत्त्वाधिकेषु वचनीयपराक्रमाः स्युः || 11 || इति| एषः+ गान्धारराजः, अक्षान् क्षिपन् सः+ कितवः प्रहसन् सगर्वम्+ सङ्कोचयन्+इव मुदम्+ द्विषताम्+ स्वकीर्त्त्या| स्वैरासनः+ द्रुपदराजसुताम्+ रुदन्तीम्+ काक्षेण पश्यति लिखति+अभिखम्+ नयज्ञः || 12 || एतौ+आचार्यपितामहौ ताम्+ दृष्टवा लज्जायमानौ पटान्तान्तर्हितमुखौ स्थितौ| अहो अस्य वर्णाढ्यता| अहो भावोपपन्नता| अहो युक्तलेखता| सुव्यक्तम्+अलिखितः+अयम्+ चित्रपटः| प्रीतः+अस्मि| कः+अत्र| काञ्चुकीयः---जयतु महाराजः| दुर्योधनः---बादरायण! आनीयताम्+ सः+ विहगवाहनमात्रविस्मितः+ दूतः| काञ्चुकीयः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः) दुर्योधनः---वयस्य कर्ण! प्राप्तः किल+अद्य वचनात्+इह पाण्डवानाम्+ दौत्येन भृत्यः+ इव कृष्णमतिः सः+ कृष्णः| श्रोतुम्+ सखे! त्वम्+अपि सज्जय कर्ण! कर्णौ नारीमृदूनि वचनानि युधिष्ठिरस्य || 13 || (ततः प्रविशति वासुदेवः काञ्चुकीयः+च) वासुदेवः---अद्य खलु धर्मराजवचनात्+ धनञ्जयाकृत्रिममित्रतया च+आहवदर्पम्+अनुक्तग्राहिणम्+ सुयोधनम्+ प्रति मया+अपि+अनुचितदौत्यसमयः+अनुष्ठितः| अद्य च, कृष्णापराभवभुवा रिपुवाहिनीभ- कुम्भस्थलीदलनतीक्ष्णगदाधरस्य| भीमस्य कोपशिखिना युधि पार्थपत्‍त्र- चण्डानिलैः+च कुरुवंशवनम्+ विनष्टम् || 14 || इदम्+ सुयोधनशिबिरम्| इह हि, आवासाः पार्थिवानाम्+ सुरपुरसदृशाः स्वच्छन्दविहिताः+ विस्तीर्णाः शस्त्रशालाः+ बहुविधकरणैः शस्त्रैः+उपचिताः || हेषन्ते मन्दुरास्थाः+तुरगवरघटाः+ बृंहन्ति करिणः+ ऐश्वर्यम्+ स्फीतम्+एतत् स्वजनपरिभवात्+आसन्नविलयम् || 15 || भोः ! दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः| सुयोधनः+ हि माम्+ दृष्ट्वा न+एव कार्यम्+ करिष्यति || 16 || भो बादरायण! किम्+ प्रविष्टव्यम् | काञ्चुकीयः---अथ किम्+अथ किम्| प्रवेष्टुम्+अर्हति पद्मनाभः| वासुदेवः---(प्रविश्य) कथम्+ कथम्+ माम्+ दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः| अलम्+अलम्+ संभ्रमेण| स्वैरम्+आसताम्+ भवन्तः| दुर्योधनः---कथम्+ कथम्+ केशवम्+ दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः| अलम्+अलम्+ संभ्रमेण| स्मरणीयः पूर्वम्+आश्रावितः+ दण्डः| ननु+अहम्+आज्ञप्ता| वासुदेवः---भोः सुयोधन! किम्+आस्से| दुर्योधनः---(आसनात् पतित्वा आत्मगतम्) सुव्यक्तम्+ प्राप्तः+ एव केशवः| उत्साहेन मतिम्+ कृत्वा+अपि+आसीनः+अस्मि समाहितः| केशवस्य प्रभावेण चलितः+अस्मि+आसनात्+अहम् || 17 || अहो बहुमायः+अयम्+ दूतः| (प्रकाशम्) भो दूत! एतत्+आसनम्+आस्यताम्| वासुदेवः---आचार्य! आस्यताम्| गाङ्गेयप्रमुखाः+ राजानः! स्वैरम्+आसताम्+ भवन्तः| वयम्+अपि+उपविशामः| (उपविश्य) अहो दर्शनीयः+अयम्+ चित्रपटः| मा तावत्| द्रौपदीकेशघर्षणम्+अत्र+आलिखितम्| अहो नु खलु, सुयोधनः+अयम्+ स्वजनावमानम्+ पराक्रमम्+ पश्यति बालिशत्वात्| कः+ नाम लोके स्वयम्+आत्मदोषम्+ उद्घाटयेत्+नष्टघृणः सभासु || 18 || आः अपनीयताम्+एषः+ चित्रपटः| दुर्योधनः---बादरायण! अपनीयताम्+ किल चित्रपटः| काञ्चुकीयः---यद्+आज्ञापयति महाराजः| (अपनयति|) दुर्योधनः---भो दूत! धर्मात्मजः+ वायुसुतः+च भीमः+ भ्राता+अर्जुनः+ मे त्रिदशेन्द्रसूनुः| यमौ च तौ+अश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः || 19 || वासुदेवः---सदृशम्+एतत्+ गान्धारीपुत्रस्य| अथ किम्+अथ किम्| कुशलिनः सर्वे| भवतः+ राज्ये शरीरे बाह्याभ्यन्तरे च कुशलम्+अनामयम्+ च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः--- अनुभूतम्+ महत्+ दुःखम्+ संपूर्णः समयः सः+ च| अस्माकम्+अपि धर्म्यम्+ यत्+ दायाद्यम्+ तत्+ विभज्यताम् || 20 || इति| दूर्योधनः---कथम्+ कथम्+ दायाद्यम्+इति| वने पितृव्यः+ मृगयाप्रसङ्गतः कृतापराधः+ मुनिशापम्+आप्तवान्| तदा प्रभृति+एव सः+ दारनिस्पृहः परात्मजानाम्+ पितृताम्+ कथम्+ व्रजेत् || 21 || वासुदेवः---पुराविदम्+ भवन्तम्+ पृच्छामि| विचित्रवीर्यः+ विषयी विपत्तिम्+ क्षयेण यातः पुनः+अम्बिकायाम्| व्यासेन जातः+ धृतराष्ट्रः+ एषः+ लभेत राज्यम्+ जनकः कथम्+ ते || 22 || मा मा भवान् एवम्+ परस्परविरोधविवर्धनेन शीघ्रम्+ भवेत् कुरुकुलं नृप! नामशेषम्| तत् कर्तुम्+अर्हति भवान्+अपकृष्य रोषम्+ यत् त्वाम्+ युधिष्ठिरमुखाः प्रणयात्+ ब्रुवन्ति || 23 || दुर्योधनः---भोः+ दूत! न जानाति भवान् राज्यव्यवहारम्| राज्यम्+ नाम नृपात्मजैः सहृदयैः+जित्वा रिपून् भुज्यते तत्+लोके न तु याच्यते न तु पुनः+दीनाय वा दीयते| काङ्क्षा चेत्+नृपतित्वम्+आप्तुम्+अचिरात् कुर्वन्तु ते साहसम्+ स्वैरम्+ वा प्रविशन्तु शान्तमतिभिः+जुष्टम्+ शमाय+आश्रमम् || 24 || वासुदेवः---भोः सुयोधन! अलम्+ बन्धुजने परुषम्+अभिधातुम्| पुण्यसञ्चयसम्प्राप्ताम्+अधिगम्य नृपश्रियम्| वञ्चयेत्+ यः सुहृद्बन्धून् सः+ भवेत्+ विफलश्रमः || 25 || दुर्योधनः - स्यालम्+ तव गुरोः+भूपम्+ कंसम्+ प्रति न ते दया| कथम्+अस्माकम्+एवम्+ स्यात् तेषु नित्यापकारिषु || 26 || वासुदेवः---अलम्+ तत्+मद्दोषतः+ ज्ञातुम्| कृत्वा पुत्रवियोगार्ताम्+ बहुशः+ जननीम्+ मम| वृद्धम्+ स्वपितरम्+ बद्ध्वा हतः+अयम्+ मृत्युना स्वयम् || 27 || दुर्योधनः---सर्वथा वञ्चितः+त्वया कंसः| अलम्+आत्मस्तवेन| न शौर्यम्+एतत्| पश्य, जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरे+अथ| पलायमानस्य भयातुरस्य शौर्यम्+ तत्+एतत् क्व गतम्+ तव+आसीत् || 28 || वासुदेवः---भोः सुयोधन! देशकालावस्थापेक्षितं खलु शौर्यम्+ नयानुगामिनाम्| इह तिष्ठतु तावत्+अस्मद्गतः परिहासः| स्वकार्यम्+अनुष्ठीयताम्| कर्तव्यः+ भ्रातृषु स्नेहः+ विस्मर्तव्याः+ गुणेतराः| सम्बन्धः+ बन्धुभिः श्रेयान् लोकयोः+उभयोः+अपि || 29 || दुर्योधनः--- देवात्मजैः+मनुष्याणाम्+ कथम्+ वा बन्धुता भवेत्| पिष्टपेषणम्+एतावत् पर्याप्तम्+ छिद्यताम्+ कथा || 30 || वासुदेवः---(आत्मगतम्) प्रसाद्यमानः साम्ना+अयम्+ न स्वभावम्+ विमुञ्चति| हन्त संक्षोभयामि+एनम्+ वचोभिः परुषाक्षरैः || 31 || (प्रकाशम्) भो सुयोधन! किम्+ न जानीषे+अर्जुनस्य बलपराक्रमम्| दुर्योधनः---न जाने| वासुदेवः---भोः! श्रूयताम्, कैरातम्+ वपुः+आस्थितः पशुपतिः+युद्धेन सन्तोषितः+ वह्नेः खाण्डवम्+अश्नतः सुमहती वृष्टिः शरैः+छादिता| देवेन्द्रार्तिकराः+ निवातकवचाः+ नीताः क्षयं लीलया ननु+एकेन तदा विराटनगरे भीष्मादयः+ निर्जिताः || 32 || अपि च, तव+अपि प्रत्यक्षम्+अपरम्+ कथयामि| ननु त्वम्+ चित्रसेनेन नीयमानः+ नभस्तलम्| विक्रोशन् घोषयात्रायाम्+ फल्गुनेन+एव मोक्षितः || 33 || किम्+ बहुना, दातुम्+अर्हसि मद्वाक्यात्+ राज्यार्धम्+ धृतराष्ट्रज!| अन्यथा सागरान्ताम्+ गाम्+ हरिष्यन्ति हि पाण्डवाः || 34 || दुर्योधनः---कथम्+ कथम्| हरिष्यन्ति हि पाण्डवाः| प्रहरति यदि युद्धे मारुतः+ भीमरूपी प्रहरति यदि साक्षात् पार्थरूपेण शक्रः| परुषवचनदक्ष! त्वद्वचोभिः+न दास्ये तृणम्+अपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये || 35 || वासुदेवः---भोः कुरुकुलकलङ्कभूत! अयशोलुब्ध! वयम्+ किल तृणान्तराभिभाषकाः| दुर्योधनः---भो गोपालक! तृणान्तराभिभाष्यः+ भवान्| अवध्याम्+ प्रमदाम्+ हत्वा हयम्+ गोवृषम्+एव च| मल्लान्+अपि सुनिर्लज्जः+ वक्तुम्+इच्छसि साधुभिः || 36 || वासुदेवः---भोः सुयोधन! ननु क्षिपसि माम्| दुर्योधनः---आः, अभाष्यः+त्वम्| अहम्+अवधृतपाण्डरातपत्रः+ द्विजवरहस्तधृताम्बुसिक्तमूर्धा| अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैः+न भाषे || 37 || वासुदेवः---न व्याहरति किल माम्+ सुयोधनः| भोः! शठ! बान्धवनिःस्नेह! काक! केकर! पिङ्गल!| त्वदर्थात् कुरुवंशः+अयम्+अचिरात्+नाशम्+एष्यति || 38 || भो भो राजानः ! गच्छामः+तावत्| दुर्योधनः---कथम्+ यास्यति किल केशवः| दुःशासन! दुर्मर्षण! दुर्मुख! दुर्बुद्धे! दुष्टेश्वर! दूतसमुदाचारम्+अतिक्रान्तः केशवः+ बध्यताम्| कथम्+अशक्ताः| दुःशासन ! न समर्थः खलु+असि| करितुरगनिहन्ता कंसहन्ता सः+ कृष्णः पशुपकुलनिवासात्+अनुजीव्यानभिज्ञः| हृतभुजबलवीर्यः पार्थिवानाम्+ समक्षम्+ स्ववचनकृतदोषः+ बध्यताम्+एषः+ शीघ्रम् || 39 || अयम्+अशक्तः| मातुल! बध्यताम्+अयम्+ केशवः| कथम्+ पराङ्मुखः पतति| भवतु, अहम्+एव पाशैः+बध्नामि| (उपसर्पति|) वासुदेवः--- कथम्+ बद्धुकामः+ माम्+ किल सुयोधनः| भवतु, सुयोधनस्य सामर्थ्यम्+ पश्यामि| (विश्वरूपम्+आस्थितः|) दुर्योधनः---भो दूत! सृजसि यदि समन्तात्+ देवमायाः स्वमायाः प्रहरसि यदि वा त्वम्+ दुर्निवारैः सुरास्त्रैः| हयगजवृषभाणाम्+ पातनात्+जातदर्पः+ नरपतिगणमध्ये बध्यसे त्वम्+ मया+अद्य || 40 || आः तिष्ठ+इदानीम्| कथम्+ न दृष्टः केशवः| अयम्+ केशवः| अहो ह्रस्वत्वम्+ केशवस्य| आः तिष्ठ+इदानीम्| कथम्+ न दृष्टः केशवः| अयम्+ केशवः| अहो दीर्घत्वम्+ केशवस्य| कथम्+ न दृष्टः केशवः| अयम्+ केशवः| सर्वत्र मन्त्रशालायाम्+ केशवाः+ भवन्ति| किम्+इदानीम्+ करिष्ये| भवतु, दृष्टम्| भो भो राजानः ! एकेन+एकः केशवः+ बध्यताम्| कथम्+ स्वयम्+एव पाशैः+बद्धाः पतन्ति राजानः| साधु भो जम्भक! साधु! मत्कार्मुकोदरविनिःसृतबाणजालैः+ विद्धक्षरत्क्षतजरञ्जितसर्वगात्रम् पश्यन्तु पाण्डुतनयाः शिबिरोपनीतम्+ त्वाम्+ बाष्परुद्धनयनाः परिनिःश्वसन्तः || 41 || (निष्क्रान्तः) वासुदेवः---भवतु, पाण्डवानाम्+ कार्यम्+अहम्+एव साधयामि| भोः सुदर्शन! इतः+तावत्| (ततः प्रविशति सुदर्शनः|) सुदर्शनः---एषः+ भोः| श्रुत्वा गिरम्+ भगवतः+ विपुलप्रसादात्+ निर्धावितः+अस्मि परिवारिततोयदौघः| कस्मिन् खलु प्रकुपितः कमलायताक्षः कस्य+अद्य मूर्धनि मया प्रविजृम्भितव्यम् || 42 || क्व नु खलु भगवान् नारायणः| अव्यक्तादिः+अचिन्त्यात्मा लोकसंरक्षणोद्यतः| एकः+अनेकवपुः श्रीमान् द्विषद्बलनिषूदनः || 43 || (विलोक्य) अये अयम्+ भगवान् हस्तिनापुरद्वारे दूतसमुदाचारेण+उपस्थितः| कुतः खलु+आपः, कुतः खलु+आपः| भगवति आकाशगङ्गे! आपः+तावत्| हन्त स्रवति| (आचम्य+उपसृत्य) जयतु भगवान् नारायणः| (प्रणमति|) वासुदेवः---सुदर्शन! अप्रतिहतपराक्रमः+ भव| सुदर्शनः---अनुगृहीतः+अस्मि| वासुदेवः---दिष्ट्या भवान् कर्मकाले प्राप्तः| सुदर्शनः---कथम्+ कथम्+ कर्मकालः+ इति| आज्ञापयतु भगवान्+आज्ञापयतु| किम्+ मेरुमन्दरकुलम्+ परिवर्तयामि संक्षोभयामि सकलम्+ मकरालयम्+ वा| नक्षत्रवंशम्+अखिलम्+ भुवि पातयामि न+अशक्यम्+अस्ति मम देव! तव प्रसादात् || 44 || वासुदेवः---भोः सुदर्शन! इतः+तावत्| भोः सुयोधन! यदि लवणजलम्+ वा कन्दरम्+ वा गिरीणाम्+ ग्रहगणचरितम्+ वा वायुमार्गम्+ प्रयासि| मम भुजबलयोगप्राप्तसंजातवेगम्+ भवतु चपल! चक्रम्+ कालचक्रम्+ तव+अद्य || 45 || सुदर्शनः---भोः सुयोधनहतक! (इति पुनः+विचार्य) प्रसीदतु प्रसीदतु भगवान् नारायणः| महीभारापनयनम्+ कर्तुम्+ जातस्य भूतले| अस्मिन्+एवम्+ गते देव! ननु स्यात्+ विफलः श्रमः || 46 || वासुदेवः---सुदर्शन! रोषात् समुदाचारः+ न+अवेक्षितः| गम्यताम्+ स्वनिलयम्+एव| सुदर्शनः---यद्+आज्ञापयति भगवान् नारायणः| कथम्+ कथम्+ गोपालकः+ इति| त्रिचरणातिक्रान्तत्रिलोकः+ नारायणः खलु+अत्रभवान्| शरणम्+ व्रजन्तु भवन्तः| यावत्+ गच्छामि| अये एतत्+ भगवदायुधवरम्+ शार्ङ्गम्+ प्राप्तम्| तनुमृदुललिताङ्गम्+ स्त्रीस्वभावोपपन्नम्+ हरिकरधृतमध्यम्+ शत्रुसङ्घैककालः| कनकखचितपृष्ठम्+ भाति कृष्णस्य पार्श्वे नवसलिलदपार्श्वे चारुविद्युल्लता+इव || 47 || भो भोः! प्रशान्तरोषः+ भगवान् नारायणः| गम्यताम्+ स्वनिलयम्+एव| हन्त निवृत्तम्| यावत्+ गच्छामि| अये इयम्+ कौमोदकी प्राप्ता| मणिकनकविचित्रा चित्रमालोत्तरीया सुररिपुगणगात्रध्वंसने जाततृष्णा| गिरिवरतटरूपा दुर्निवारातिवीर्या व्रजति नभसि शीघ्रम्+ मेघवृन्दानुयात्रा || 48 || हे कौमोदकि! प्रशान्तरोषः+ भगवान् नारायणः| हन्त निवृत्ता| यावत्+ गच्छामि| अये अयम्+ पाञ्चजन्यः प्राप्तः| पूर्णेन्दुकुन्दकुमुदोदरहारगौरः+ नारायणाननसरोजकृतप्रसादः| यस्य स्वनम्+ प्रलयसागरघोषतुल्यम्+ गर्भाः+ निशम्य निपतन्ति+असुराङ्गनानाम् || 49 || हे पाञ्चजन्य! प्रशान्तरोषः+ भगवान्| गम्यताम्| हन्त निवृत्तः| अये नन्दकासिः प्राप्तः| वनिताविग्रहः+ युद्धे महासुरभयङ्करः| प्रयाति गगने शीघ्रम्+ महोल्का+इव विभाति+अयम् || 50 || हे नन्दक! प्रशान्तरोषः+ भगवान्| गम्यताम्| हन्त निवृत्तः| यावत्+ गच्छामि| अये एतानि भगवदायुधवराणि| सः+अयम्+ खड्गः खरांशोः+अपहसिततनुः स्वैः करैः+नन्दकाख्यः सा+इयम्+ कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा| सा+एषा शार्ङ्गाभिधाना प्रलयघनरवज्यारवा चापरेखा सः+अयम्+ गम्भीरघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः || 51 || हे शार्ङ्ग! कौमोदकि! पाञ्चजन्य! दैत्यान्तकृन्नन्दक! शत्रुवह्ने!| प्रशान्तरोषः+ भगवान् मुरारिः स्वस्थानम्+एव+अत्र हि गच्छ तावत् || 52 || हन्त निवृत्ताः| यावत्+ गच्छामि| अये अत्युद्धूतः+ वायुः| अतितपति+आदित्यः| चलिताः पर्वताः| क्षुब्धाः सागराः| पतिताः वृक्षाः| भ्रान्ताः+ मेघाः| प्रलीनाः+ वासुकिप्रभृतयः+ भुजङ्गेश्वराः| किन्नु खलु+इदम्| अये अयम्+ भगवतः+ वाहनः+ गरुडः प्राप्तः| सुरासुराणाम्+ परिखेदलब्धम्+ येन+अमृतम्+ मातृविमोक्षणार्थम्| अच्छिन्नम्+आसीत्+ द्विषतः+ मुरारेः+ त्वाम्+उद्वहामि+इति वरः+अपि दत्तः || 53 || हे काश्यपप्रियसुत! गरुड! प्रशान्तरोषः+ भगवान् देवदेवेशः| गम्यताम्+ स्वनिलयम्+एव| हन्त निवृत्तः| यावत्+ गच्छामि| एते स्थिताः+ वियति किन्नरयक्षसिद्धाः देवाः+च संभ्रमचलन्मुकुटोत्तमाङ्गाः| रुष्टे+अच्युते विगतकान्तिगुणाः प्रशान्तम्+ श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः || 54 || यावत्+अहम्+अपि कान्ताम्+ मेरुगुहाम्+एव यास्यमि| (निष्क्रान्तः|) वासुदेवः---यावत्+अहम्+अपि पाण्डवशिबिरम्+एव यास्यामि| (नेपथ्ये) न खलु न खलु गन्तव्यम्| वासुदेवः---अये वृद्धराजस्वरः+ इव| भो राजन्! एषः+ स्थितः+अस्मि| (ततः प्रविशति धृतराष्ट्रः|) धृतराष्ट्रः---क्व नु खलु भगवान् नारायणः| क्व नु खलु भगवान् पाण्डवश्रेयस्करः| क्व नु खलु भगवान् विप्रप्रियः| क्व नु खलु भगवान् देवकीनन्दनः| मम पुत्रापराधात् तु शार्ङ्गपाणे! तव+अधुना| एतत्+मे त्रिदशाध्यक्ष! पादयोः पतितम्+ शिरः || 55 || वासुदेवः---हा धिक् पतितः+अत्रभवान्| उतिष्ठ+उत्तिष्ठ| धृतराष्ट्रः---अनुगृहीतः+अस्मि| भगवन्! इदम्+अर्घ्यम्+ पाद्यम्+ च प्रतिगृह्यताम्| वासुदेवः---सर्वम्+ गृह्णामि| किम्+ ते भूयः प्रियम्+उपहरामि| धृतराष्ट्रः---यदि मे भगवान् प्रसन्नः, किम्+अतः परम्+इच्छामि| वासुदेवः---गच्छतु भवान् पुनः+दर्शनाय| धृतराष्ट्रः---यत्+आज्ञापयति भगवान् नारायणः| (निष्क्रान्तः|) (भरतवाक्यम्) इमाम्+ सागरपर्यन्ताम्+ हिमवद्विन्ध्यकुण्डलाम्| महीम्+एकातपत्राङ्काम्+ राजसिंहः प्रशास्तु नः || 56 || (निष्क्रान्ताः सर्वे) || दूतवाक्यम्+ समाप्तम् ||