कर्णभारम् पात्रपरिचयः सूत्रधारः - प्रधाननटः भटः - सैनिकः कर्णः - दुर्योधनस्य मित्रम् शल्यः - कर्णस्य सारथिः शक्रः - देवेन्द्रः देवदूतः - देवेन्द्रस्य दूतः कर्णभारम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः---नरमृगपतिवर्ष्मालोकनभ्रान्तनारी नरदनुजसुपर्वव्रातपाताललोकः| करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरः+अस्तु श्रिये वः || 1 || एवम्+आर्यमिश्रान् विज्ञापयामि| (परिक्रम्य, कर्णम्+ दत्त्वा|) अये किम्+ नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भो भो! निवेद्यताम्+ निवेद्यताम्+ महाराजाय+अङ्गेश्वराय| सूत्रधारः---भवतु विज्ञातम्| संग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः| निवेदयति संभ्रान्तः+ भृत्यः+ दुर्योधनाज्ञया || 2 || (निष्क्रान्तः) || इति प्रस्तावना || (ततः प्रविशति भटः|) भटः---भो भोः! निवेद्यताम्+ निवेद्यताम्+ महाराजाय+अङ्गेश्वराय युद्धकालः+ उपस्थितः+ इति| करितुरगरथस्थैः पार्थकेतोः पुरस्तात् मुदितनृपतिसिंहैः सिंहनादः कृतः+अद्य| त्वरितम्+अरिनिनादैः+दुस्सहालोकवीरः समरम्+अधिगतार्थः प्रस्थितः+ नागकेतुः || 3 || (परिक्रम्य विलोक्य) अये अयम्+अङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनात्+निष्क्रम्य+इतः+ एव+अभिवर्तते| भोः किम्+ नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्य+अभूतपूर्वः+ हृदयपरितापः| एषः+ हि अत्युग्रदीप्तिविशदः समरे+अग्रगण्यः शौर्ये च संप्रति सशोकम्+उपैति धीमान्| प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमान्+इव भाति कर्णः || 4 || यावद्+अपसर्पामि| (निष्क्रान्तः) (ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यः+च) कर्णः--- मा तावत्+मम शरमार्गलक्षभूताः संप्राप्ताः क्षितिपतयः सजीवशेषाः| कर्तव्यम्+ रणशिरसि प्रियम्+ कुरूणाम्+ द्रष्टव्यः+ यदि सः+ भवेत्+धनञ्जयः+ मे || 5 || शल्यराज! यत्र+असौ+अर्जुनः+तत्र+एव चोद्यताम्+ मम रथः| शल्यः---बाढम् (चोदयति|) कर्णः---अहो नु खलु अन्योन्यशस्त्रविनिपातनिकृत्तगात्र योधाश्ववारणरथेषु महाहवेषु| क्रुद्धान्तकप्रतिमविक्रमिणः+ मम+अपि वैधुर्यम्+आपतति चेतसि युद्धकाले || 6 || भोः कष्टम्| पूर्वम्+ कुन्त्याम्+ समुत्पन्नः+ राधेयः+ इति विश्रुतः| युधिष्ठिरादयः+ते मे यवीयांसः+तु पाण्डवाः || 7 || अयम्+ सः+ कालः क्रमलब्धशोभनः+ गुणप्रकर्षः+ दिवसः+अयम्+आगतः| निरर्थम्+अस्त्रम्+ च मया हि शिक्षितम्+ पुनः+च मातुः+वचनेन वारितः || 8 || भोः शल्यराज! श्रूयताम्+ मम+अस्त्रस्य वृत्तान्तः| शल्यः---मम+अपि+अस्ति कौतूहलम्+एनम्+ वृत्तान्तम्+ श्रोतुम्| कर्णः---पूर्वम्+एव+अहम्+ जामदग्न्यस्य सकाशम्+ गतवान्+अस्मि| शल्यः---ततः+ततः| कर्णः---ततः, विद्युल्लताकपिलतुङ्गजटाकलापम्+ उद्यत्प्रभावलयिनम्+ परशुम्+ दधानम्| क्षत्रान्तकम्+ मुनिवरम्+ भृगुवंशकेतुम्+ गत्वा प्रणम्य निकटे निभृतः स्थितः+अस्मि || 9 || शल्यः---ततः+ततः| कर्णः---ततः+ जामदग्निना मम+आशीर्वचनम्+ दत्त्वा पृष्टः+अस्मि| कः+ भवान् किम्+अर्थम्+इह+आगतः+ इति| शल्यः---ततः+ततः| कर्णः---ततः भगवन् अखिलानि+अस्त्राणि+उपशिक्षितुम्+इच्छामि+इति+उक्तवान्+अस्मि| शल्यः---ततः+ततः| कर्णः---ततः उक्तः+अहम्+ भगवता ब्राह्मणेषु+उपदेशम्+ करिष्यामि न क्षत्रियाणाम्+इति| शल्यः---अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम्| ततः+ततः| कर्णः---ततः+ न+अहम्+ क्षत्रियः+ इति+अस्त्रोपदेशम्+ ग्रहीतुम्+आरब्धम्+ मया| शल्यः---ततः+ततः| कर्णः---ततः कतिपयकालातिक्रमे कदाचित् फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सह+अनुगतः+अस्मि| शल्यः---ततः+ततः| कर्णः---ततः स गुरुः+वनभ्रमणपरिश्रमात्+मदङ्के निद्रावशम्+उपगतः| शल्यः---ततः+ततः| कर्णः---ततः| कृत्ते वज्रमुखेन नाम कृमिणा दैवात्+मम+ऊरुद्वये निद्राच्छेदभयात्+असह्यत गुरोः+धैर्यात्+तदा वेदना| उत्थाय क्षतजाप्लुतः सः+ सहसा रोषानलोद्दीपितः+ बुद्ध्वा माम्+ च शशाप कालविफलानि+अस्त्राणि ते सन्तु+इति || 10 || शल्यः---अहो कष्टम्+अभिहितम्+ तत्रभवता| कर्णः---परीक्षामहे तावद्+अस्त्रस्य वृत्तान्तम्| (तथा कृत्वा) एतानि+अस्त्राणि निर्वीर्याणि+इव लक्ष्यन्ते| अपि च| इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तः+ विवशाः+तुरङ्गमाः| गजाः+च सप्तच्छददानगन्धिनः+ निवेदयन्ति+इव रणे निवर्तनम् || 11 || शङ्खदुन्दुभयः+च निःशब्दाः| शल्यः---भोः कष्टम्+ किम्+ नु खलु+इदम्| कर्णः---शल्यराज! अलम्+अलम्+ विषादेन| हतः+अपि लभते स्वर्गम्+ जित्वा तु लभते यशः| उभे बहुमते लोके न+अस्ति निष्फलता रणे || 12 || अपि च इमे हि युद्धेषु+अनिवर्तिताशा हयाः सुपर्णेन समानवेगाः| श्रीमत्सु काम्बोजकुलेषु जाताः+ रक्षन्तु माम्+ यद्यपि रक्षितव्यम् || 13 || अक्षयः+अस्तु गोब्राह्मणानाम्| अक्षयः+अस्तु पतिव्रतानाम्| अक्षयः+अस्तु रणेषु+अपराङ्मुखानाम्+ योधपुरुषाणाम्| अक्षयः+अस्तु मम प्राप्तकालस्य| एषः+ भोः प्रसन्नः+अस्मि| समरमुखम्+असह्यम्+ पाण्डवानाम्+ प्रविश्य प्रथितगुणगणाढ्यम्+ धर्मराजम्+ च बद्ध्वा| मम शरवरवेगैः+अर्जुनम्+ पातयित्वा वनम्+इव हतसिंहम्+ सुप्रवेशम्+ करोमि || 14 || शल्यराज! यावत्+रथम्+आरोहावः| शल्यः---बाढम्| (उभौ रथारोहणम्+ नाटयतः|) कर्णः--शल्यराज! यत्र+असौ+अर्जुनः+तत्र+एव चोद्यताम्+ मम रथः| (नेपथ्ये) भो कण्ण! महत्तरं भिक्ख याचेमि| [भोः कर्ण! महत्तराम्+ भिक्षाम्+ याचे|] कर्णः---(आकर्ण्य) अये वीर्यवान् शब्दः| श्रीमान्+एषः+ न केवलम्+ द्विजवरः+ यस्मात्प्रभावः+ महान्+ आकर्ण्य स्वरम्+अस्य धीरनिनदम्+ चित्रार्पिताङ्गा इव| उत्कर्णस्तिमिताञ्चिताक्षवलितग्रीवार्पिताग्राननाः+तिष्ठन्ति+अश्ववशाङ्गयष्टि सहसा यान्तः+ मम+एते हयाः || 15 || आहूयताम्+ सः+ विप्रः| न न| अहम्+एव+आह्वयामि| भगवन्+इतः+ इतः| (ततः प्रविशति ब्राह्मणरूपेण शक्रः|) शक्रः---भो मेघाः! सूर्येण+एव निवर्त्य गच्छन्तु भवन्तः| (कर्णम्+उपगम्य) भो कण्ण! महत्तरं भिक्खं याचेमि| [भोः कर्ण! महत्तराम्+ भिक्षाम्+ याचे|] कर्णः---दृढम्+ प्रीतः+अस्मि भगवन्! यातः--- कृतार्थगणनाम्+अहम्+अद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः| विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तम्+अहम्+एषः+ नमस्करोमि || 16 || शक्रः---(आत्मगतम्) किम्+ नु खलु मया वक्तव्यम्+, यदि दीर्घायुः+भव+इति वक्ष्ये दीर्घायुः+भविष्यति| यदि न वक्ष्ये मूढः+ इति माम्+ परिभवति| तस्मात्+उभयम्+ परिहृत्य किम्+ नु खलु वक्ष्यामि| भवतु दृष्टम्| (प्रकाशम्) भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, रागले विअ, चिट्ठदु दे जसो| [भोः कर्ण! सूर्यः+ इव, चन्द्रः+ इव, हिमवान् इव, सागरः+ इव तिष्ठतु ते यशः|] कर्णः---भगवन्! किम्+ न वक्तव्यम्+ दीर्घायुः+भव+इति| अथ वा एतद्+एव शोभनम्| कुतः--- धर्मः+ हि यत्नैः पुरुषेण साध्यः+ भुजङ्गजिह्वाचपला नृपश्रियः| तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणाः+ धरन्ते || 17 || भगवन्, किम्+इच्छसि| किम्+अहम्+ ददामि| शक्रः--महत्तरं भिक्ख याचेमि| [महत्तराम्+ भिक्षाम्+ याचे|] कर्णः---महत्तराम्+ भिक्षाम्+ भवते प्रदास्ये| श्रूयन्ताम्+ मद्विभवाः| गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर! रुचितं ते तृप्तवत्सानुयात्रम्| तरुणम्+अधिकम्+अर्थिप्रार्थनीयम्+ पवित्रम्+ विहितकनकशृङ्गम्+ गोसहस्रम्+ ददामि || 18 || शक्रः---गोसहस्सं त्ति| मुहुत्तअं खिरं पिबामि| णेच्छामि कण्ण! णेच्छामि| [गोसहस्रम्+इति| मुहूर्तकम्+ क्षीरम्+ पिबामि| न+इच्छामि कर्ण! न+इच्छामि|] कर्णः---किम्+ न+इच्छति भवान्| इदम्+अपि श्रूयताम्| रवितुरगसमानम्+ साधनम्+ राजलक्ष्म्याः सकलनृपतिमान्यम्+ मान्यकाम्बोजजातम्| सुगुणम्+अनिलवेगम्+ युद्धदृष्टापदानम्+ सपदि बहुसहस्रम्+ वाजिनाम्+ ते ददामि || 19 || शक्रः---अस्स त्ति| मुहुत्तअं आलुहामि| णेच्छामि कण्ण! णेच्छामि| [अश्वः+ इति| मुहूर्तकम्+आरोहामि| न+इच्छामि कर्ण! न+इच्छामि|] कर्णः---किम्+ न+इच्छति भगवन्| अन्यत्+अपि श्रूयताम्| मदसरितकपोलम्+ षट्पदैः सेव्यमानम्+ गिरिवरनिचयाभम्+ मेघगम्भीरघोषम्| सितनखदशनानाम्+ वारणानाम्+अनेकम्+ रिपुसमरविमर्दम्+ वृन्दम्+एतत्+ददामि || 20 || शक्रः---गअ त्ति| मुहुत्तअं आलुहामि| णेच्छामि कण्ण! णेच्छामि| [गजः+ इति| मुहूर्तकम्+आरोहामि| न+इच्छामि कर्ण! न+इच्छामि|] कर्णः---किम्+ न+इच्छति भवान्| अन्यत्+अपि श्रूयताम्| अपर्याप्तम्+ कनकम्+ ददामि| शक्रः---गह्णिअ गच्छामि| (किंचित्+ गत्वा) णेच्छामि कण्ण! णेच्चामि| [गृहीत्वा गच्छामि| न+इच्छामि| कर्ण! न+इच्छामि|] कर्णः---तेन हि जित्वा पृथिवीम्+ ददामि| शक्रः---पुहुवीए किं परिस्सम्| [पृथिव्या किम्+ करिष्यामि|] कर्णः---तेन हि+अग्निष्टोमफलम्+ ददामि| शक्रः---अग्गिट्ठोमफलेण किं कय्यं| [अग्निष्टोमफलेन किम्+ कार्यम्|] कर्णः---तेन हि मच्छिरः+ ददामि| शक्रः---अविहा अविहा| [अविहा अविहा|] कर्णः---न भेतव्यम्+ न भेतव्यम्| प्रसीदतु भवान्| अन्यत्+अपि श्रूयताम्| अङ्गैः सह+एव जनितम्+ मम देहरक्षा देवासुरैः+अपि न भेद्यम्+इदम्+ सहस्रैः| देयम्+ तथापि कवचम्+ सह कुण्डलाभ्याम्+ प्रीत्या मया भगवते रुचितम्+ यदि स्यात् || 21 || शक्रः---(सहर्षम्|) देदु, देदु| [ददातु, ददातु|] कर्णः---(आत्मगतम्) एषः+ एव+अस्य कामः| किम्+ नु खलु+अनेककपटबुद्धेः कृष्णस्य+उपायः| सः+अपि भवतु| धिग्+अयुक्तम्+अनुशोचितुम्| न+अस्ति संशयः| (प्रकाशम्) गृह्यताम्| शल्यः---अङ्गराज! न दातव्यम्+ न दातव्यम्| कर्णः---शल्यराज! अलम्+अलम्+ वारयितुम्| पश्य शिक्षा क्षयम्+ गच्छति कालपर्ययात् सुबद्धमूलाः+ निपतन्ति पादपाः| जलम्+ जलस्थानगतम्+ च शुष्यति हुतम्+ च दत्तम्+ च तथा+एव तिष्ठति || 22 || तस्मात्+ गृह्यताम्| (निकृत्य ददाति|) शक्रः---(गृहीत्वा आत्मगतम्|) हन्त गृहीते एते| पूर्वम्+एव+अर्जुनविजयार्थम्+ सर्वदेवैः+यत् समर्थितम्+ तद्+इदानीम्+ मया+अनुष्ठितम्| तस्मात्+अहम्+अपि+ऐरावतम्+आरुह्य+अर्जुनकर्णयोः+द्वन्द्वयुद्धम्+ पश्यामि| (निष्क्रान्तः|) शल्यः---भो अड्गराज! वञ्चितः खलु भवान्| कर्णः--- केन| शल्यः---शक्रेण| कर्णः---न खलु| शक्रः खलु मया वञ्चितः| कुतः अनेकयज्ञाहुतितर्पितः+ द्विजैः किरीटिमान् दानवसङ्घमर्दनः| सुरद्विपास्फालनकर्कशाड्गुलिः+ मया कृतार्थः खलु पाकशासनः || 23 || (प्रविश्य ब्राह्मणरूपेण) देवदूतः---भोः कर्ण! कवचकुण्डलग्रहणात्+जनितपश्चात्तापेन पुरन्दरेण+अनुगृहीतः+असि| पाण्डवेषु+एकपुरुषवधार्थम्+अमोघम्+अस्त्रम्+ विमला नाम शक्तिः+इयम्+ प्रतिगृह्यताम्| कर्णः---धिग्, दत्तस्य न प्रतिगृह्णामि| देवदूतः---ननु ब्राह्मणवचनात्+ गृह्यताम्| कर्णः---ब्राह्मणवचनम्+इति| न मया+अतिक्रान्तपूर्वम्| कदा लभेय| देवदूतः---यदा स्मरसि तदा लभस्व| कर्णः---बाढम्| अनुगृहीतः+अस्मि| प्रतिनिवर्तताम्+ भवान्| देवदूतः---बाढम्| (निष्क्रान्तः|) कर्णः---शल्यराज! यावत्+रथम्+आरोहावः| शल्यः---बाढम्| (रथारोहणम्+ नाटयतः) कर्णः---अये शब्दः+ इव श्रूयते| किम्+ नु खलु+इदम् शङ्खघ्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत्सः+ तु फाल्गुनस्य| नूनम्+ युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलम्+अद्य युद्धम् || 24 || शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः| शल्यः---बाढम्| (भरतवाक्यम्) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा| राजा राजगुणोपेतः+ भूमिम्+एकः प्रशास्तु नः || 25 || (निष्क्रान्तौ|) || कर्णभारम्+अवसितम् ||