अभिषेकनाटकम् अभिषेकस्य नाटकीयभूमिका नायकपक्षः प्रतिनायकपक्षः पुरुषाः 1. रामः नायकः 1. रावणः प्रतिनायकः राक्षसराजः 2. लक्ष्मणः अनुनायकः 2. अक्षः, इन्द्रजित् रावणपुत्रौ 3. सुग्रीवः पताकानायकः 3. शुकसारणौ रावणस्य गुप्तचरौ 4. विभीषणः पताकानायकः 4. शङ्कुकर्णः रावणस्य भटः 5. अङ्गदः वालिपुत्रः रामसहायकः 5. वालिः सुग्रीवशत्रुः 6. हनुमान् सुग्रीवस्य मन्त्री, रामसहायकः 7. नीलः सुग्रीवसहायकः, वानरसेनापतिः 8. ककुभः सुग्रीवभृत्यः स्त्रियः 1. सीता नायिका 1. तारा वालिपत्नी 2. राक्षस्यः अभिषेकनाटकम् || अथ प्रथमः+अङ्कः || (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः--- यः+ गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता| दर्पोद्धतोल्बणकबन्धकपीन्द्रहन्ता पायात् सः+ वः+ निशिचरेन्द्रकुलाभिहन्ता || 1 || एवम्+आर्यमिश्रान् विज्ञापयामि| (परिक्रम्य+अवलोक्य, अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते! अङ्ग, पश्यामि| (नेपथ्ये) सुग्रीव! इतः+ इतः| (प्रविश्य) पारिपार्श्विकः - भाव! कुतः+ नु खलु+एषः+ समुत्थितः+ ध्वनिः प्रवर्तते श्रोत्रविदारणः+ महान्| प्रचण्डवातोद्धृतभीमगामिनां बलाहकानाम्+इव खे+अभिगर्जताम् || 2 || सूत्रधारः - मार्ष! किम्+ न+अवगच्छसि| एषः+ खलु सीतापहरणजनितसन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च, दाराभिमर्शननिर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयोः सर्ववानराधिपतिम्+ हेममालिनम्+ वालिनम्+ हन्तुम्+ समुद्योगः प्रवर्तते| ततः+ एतौ हि, इदानीम्+ राज्यविभ्रष्टम्+ सुग्रीवम्+ रामलक्ष्मणौ| पुनः स्थापयितुम्+ प्राप्तौ+इन्द्रम्+ हरिहरौ+इव || 3 || (निष्क्रान्तौ) || इति स्थापना|| (ततः प्रविशति रामः+, लक्ष्मणसुग्रीवौ, हनुमान्+च|) रामः- सुग्रीव! इतः+ इतः| मत्सायकात्+निहतभिन्नविकीर्णदेहं शत्रुम्+ तव+अद्य सहसा भुवि पातयामि| राजन्! भयम्+ त्यज मम+अपि समीपवर्ती दृष्टः+त्वया च समरे निहतः सः+ वाली || 4 || सुग्रीवः- देव! अहं खलु+आर्यस्य प्रसादात्+ देवानाम्+अपि राज्यम्+आशङ्के| किम्+ पुनः+वानराणाम्| कुतः- मुक्तः+ देव! तव+अद्य वालिहृदयम्+ भेत्तुम्+ न मे संशयः सालान् सप्त महावने हिमगिरेः शृङ्गोपमान्+श्रीधर! भित्त्वा वेगवशात् प्रविश्य धरणीम्+ गत्वा च नागालयम्+ मज्जन् वीर! पयोनिधौ पुनः+अयम्+ सम्प्राप्तवान् सायकः || 5 || हनुमान्--- तव नृप! मुखनिःसृतैः+वचोभिः+ विगतभयाः+ हि वयं विनष्टशोकाः| रघुवर! हरये जयं प्रदातुम्+ गिरिम्+अभिगच्छ सनीरनीरदाभम् || 6 || लक्ष्मणः---आर्य! सोपस्नेहतया वनान्तरस्य+अभितः खलु किष्किन्धया भवितव्यम्| सुग्रीवः---सम्यक्+आह कुमारः| सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ता किष्किन्धा तव नृप! बाहुसम्प्रगुप्ता| तिष्ठ त्वं नृवर! करोमि+अहं विसंज्ञम्+ नादेन प्रचलमहीधरम्+ नृलोकम् || 7|| रामः---भवतु, गच्छ| सुग्रीवः---यद्+आज्ञापयति देवः| (परिक्रम्य) भोः! अपराधम्+अनुद्दिश्य परित्यक्तः+त्वया विभो!| युद्धे त्वत्पादशुश्रूषाम्+ सुग्रीवः कर्तुम्+इच्छति || 8 || (नेपथ्ये) कथम्+ कथम्+ सुग्रीवः+ इति| (ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह|) वाली---कथम्+ कथम्+ सुग्रीवः+ इति| तारे! विमुञ्च मम वस्त्रम्+अनिन्दिताङ्गि! प्रस्रस्तवक्त्रनयने! किम्+असि प्रवृत्ता| सुग्रीवम्+अद्य समरे विनिपात्यमानं तम्+ पश्य शोणितपरिप्लुतसर्वगात्रम् || 9 || तारा---पसीअउ पसीअउ महाराओ| अप्पेण कारणेण ण आगमिस्सइ सुग्गीओ| ता अमच्चवग्गेण सह सम्मतिअ गन्तव्वं| [प्रसीदतु प्रसीदतु महाराजः| अल्पेन कारणेन न+आगमिष्यति सुग्रीवः| तद्+अमात्यवर्गेण सह सम्मन्त्र्य गन्तव्यम्] वाली---आः, शक्रः+ वा भवतु गतिः शशाङ्कवक्त्रे! शत्रोः+मे निशितपरश्वधः शिवः+ वा| न+अलम्+ माम्+अभिमुखम्+एत्य सम्प्रहर्तुम्+ विष्णुः+वा विकसितपुण्डरीकनेत्रः || 10 || तारा---पसीअउ परीअउ महाराओ| इमस्स जणस्स अणुग्गहं दाव करेउं अरिहदि महाराओ| [प्रसीदतु प्रसीदतु महाराजः| अस्य जनस्य+अनुग्रहम्+ तावत् कर्तुम्+अर्हति महाराजः|] वाली---श्रूयताम्+ मत्पराक्रमः| तारे! मया खलु पुरा+अमृतमन्थने+अपि गत्वा प्रहस्य सुरदानवदैत्यसङ्घान्| उत्फुल्लनेत्रम्+उरगेन्द्रम्+उदग्ररूपम्+ आकृष्यमाणम्+अवलोक्य सुविस्मिताः+ते || 11 || तारा---पसीअउ पसीअउ महाराओ| [प्रसीदतु प्रसीदतु महाराजः|] वाली---आः, मम वशानुवर्तिनी भव| प्रविश त्वम्+अभ्यन्तरम्| तारा---एसा गच्छामि मन्दभाआ| (निष्क्रान्ता)[एषा गच्छामि मन्दभागा|] वाली---हन्त प्रविष्टा तारा| यावत्+अहम्+ सुग्रीवम्+ भग्नग्रीवम्+ करोमि| (द्रुतम्+उपगम्य) सुग्रीव! तिष्ठ तिष्ठ| इन्द्रः+ वा शरणम्+ ते+अस्तु प्रभुः+वा मधुसूदनः| मच्चक्षुष्पथम्+आसाद्य सजीवः+ न+एव यास्यसि || 12 || इतः+ इतः| सुग्रीवः---यत्+आज्ञापयति महाराजः| (उभौ नियुद्धं कुरुतः|) रामः---एषः+ एषः+ वाली, सन्दष्टौष्ठः+चण्डसंरक्तनेत्रः+ मुष्टिम्+ कृत्वा गाढम्+उद्वृत्तदंष्ट्रः| गर्जन् भीमम्+ वानरः+ भाति युद्धे संवर्ताग्निः सन्दिधक्षुः+यथा+एव || 13 || लक्ष्मणः---सुग्रीवम्+अपि पश्यतु+आर्यः, विकसितशतपत्ररक्तनेत्रः कनकमयाङ्गदनद्धपीनबाहुः| हरिवरम्+उपयाति वानरत्वात्+ गुरुम्+अभिभूय सताम्+ विहाय वृत्तम् || 14 || वालिना ताडितः पतितः सुग्रीवः| हनुमान्---हा! धिक् (ससम्भ्रमम्+ रामम्+उपगम्य) जयतु देवः| अस्य+एषा+अवस्था| बलवान् वानरेन्द्रः+तु दुर्बलः+च पतिः+मम| अवस्था शपथः+च+एव सर्वम्+आर्येण चिन्त्यताम् || 15 || रामः---हनूमन्! अलम्+अलम्+ सम्भ्रमेण| एतत्+अनुष्ठीयते| (शरम्+ मुक्त्वा) हन्त पतितो वाली| लक्ष्मणः---एषः+ एषः+ वाली, रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः कठिनविपुलबाहुः काललोकम्+ विविक्षुः| अभिपतति कथञ्चित्+ धीरम्+आकर्षमाणः शरवरपरिवीतम्+ शान्तवेगम्+ शरीरम् || 16 || वाली---(मोहम्+उपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा रामम्+उद्दिश्य) युक्तम्+ भो! नरपतिधर्मम्+आस्थितेन युद्धे मां छलयितुम्+अक्रमेण राम!| वीरेण व्यपगतधर्मसंशयेन लोकानाम्+ छलम्+अपनेतुम्+उद्यतेन || 17 || हन्त भोः! भवता सौम्यरूपेण यशसः+ भाजनेन च| छलेन मां प्रहरता प्ररूढम्+अयशः कृतम् || 18 || भो राघव! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्य+अधर्म्यः खलु प्रच्छन्नः+ वधः| रामः---कथम्+अधर्म्यः खलु प्रच्छन्नः+ वधः+ इति वाली---कः संशयः| रामः---न खलु+एतत्| पश्य, वागुराच्छन्नम्+आश्रित्य मृगाणाम्+इष्यते वधः| वध्यत्वात्+च मृगत्वात्+च भवान्+छन्नेन दण्डितः || 19 || वाली---दण्ड्यः+ इति माम्+ भवान् मन्यते| रामः---कः संशयः| वाली---केन कारणेन| रामः---अगम्यागमनेन| वाली---अगम्यागमनेन+इति| एषः+अस्माकम्+ धर्मः| रामः---ननु युक्तम्+ भोः! भवता वानरेन्द्रेण धर्माधर्मौ विजानता| आत्मानम्+ मृगम्+उद्दिश्य भ्रातृदाराभिमर्शनम्|| 20 || वाली---भ्रातृदाराभिमर्शनेन तुल्यदोषयोः+अहम्+एव दण्डितः+, न सुग्रीवः| रामः---दण्डितः+त्वम्+ हि दण्ड्यत्वात्+, अदण्ड्यः+ न+एव दण्ड्यते| वाली--- सुग्रीवेण+अभिमृष्टा+अभूत्+ धर्मपत्नी गुरोः+मम| तस्य दाराभिमर्शेन कथं दण्ड्यः+अस्मि राघव! || 21 || रामः---न तु+एवम्+ हि कदाचित्+ज्येष्ठस्य यवीयसः+ दाराभिमर्शनम्| वाली---हन्त अनुत्तराः+ वयम्| भवता दण्डितत्वात्+ विगतपापः+अहम्+ ननु| रामः---एवम्+अस्तु| सुग्रीवः---हा धिक्| करिकरसदृशौ गजेन्द्रगामिन्+तव रिपुशस्त्रपरिक्षताङ्गदौ च| अवनितलगतौ समीक्ष्य बाहू हरिवर! हा पतति+इव मे+अद्य चित्तम् || 22 || वाली---सुग्रीव! अलम्+अलम्+ विषादेन| ईदृशः+ लोकधर्मः| (नेपथ्ये) हा हा महाराओ| वाली---सुग्रीव! संवार्यताम्+ संवार्यताम्+ स्त्रीजनः| एवम्+ गतम्+ न+अर्हति माम्+ द्रष्टुम्| सुग्रीवः---यद्+आज्ञापयति महाराजः| हनूमन्! एवम्+ क्रियताम्| हनूमान्---यद्+ज्ञापयति कुमारः| (निष्क्रान्तः|) (ततः प्रविशति+अङ्गदः+ हनूमान्+च) हनूमान्---अङ्गद! इतः+ इतः| अङ्गदः--- श्रुत्वा कालवशं यान्तम्+ हरिम्+ऋक्षगणेश्वरम्| समापतितसन्तापः प्रयामि शिथिलक्रमः || 22 || हनूमन्! कुत्र महाराजः| हनुमान्---एषः+ महाराजः, शरनिर्भिन्नहृदयः+ विभाति धरणीतले| गुहशक्तिसमाक्रान्तः+ यथा क्रौञ्चाचलोत्तमः || 23 || अङ्गदः---(उपसृत्य) हा महाराज! अतिबलसुखशायी पूर्वम्+आसीः+हरीन्द्रः क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेश्टः| शरवरपरिवीतम्+ व्यक्तम्+उत्सृज्य देहम्+ किम्+अभिलषसि वीर स्वर्गम्+अद्य+अभिगन्तुम् || 24 || (इति भूमौ पतितः|) वाली---अङ्गद! अलम्+अलम्+ विषादेन| भोः सुग्रीव! मया कृतं दोषम्+अपास्य बुद्ध्या त्वया हरीणाम्+अधिपेन सम्यक्| विमुच्य रोषम्+ परिगृह्य धर्मम्+ कुलप्रवालम्+ परिगृह्यताम्+ नः || 25 || सुग्रीवः---यत्+आज्ञापयति महाराजः| वाली---भो राघव! यस्मिन् कस्मिन् वा+अपराधे+अनयोः+वानरचापलम्+ क्षन्तुम्+अर्हसि| रामः---बाढम्| वाली---सुग्रीव! प्रतिगृह्यताम्+अस्मत्कुलधनं हेममाला| सुग्रीवः---अनुगृहीतः+अस्मि| (प्रतिगृह्णाति|) वाली---हनूमन्! आपः+तावत्| हनूमान्---यत्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) इमाः+ आपः| वाली---(आचम्य) परित्यजन्ति+इव माम्+ प्राणाः| इमाः+ गङ्गाप्रभृतयः+ महानद्यः+ एताः+ उर्वश्यादयः+अप्सरसः+ माम्+अभिगताः| एषः+ सहस्रहंसप्रयुक्तः+ वीरवाही विमानः कालेन प्रेषितः+ माम्+ नेतुम्+आगतः| भवतु| अयम्+अयम्+आगच्छामि| (स्वः+यातः|) सर्वे---हा हा महाराज! रामः---हन्त स्वर्गम्+ गतः+ वाली| सुग्रीव! क्रियताम्+अस्य संस्कारः| सुग्रीवः---यद्+आज्ञापयति देवः| रामः---लक्ष्मण! सुग्रीवस्य+अभिषेकः कल्प्यताम्| लक्ष्मणः---यद्+आज्ञापयति+आर्यः| (निष्क्रान्ताः सर्वे|) || इति प्रथमः+अङ्कः || || अथ द्वितीयः+अङ्कः || (ततः प्रविशति ककुभः) ककुभः---निष्ठितप्रायत्वात् कार्यस्य+आहारव्यापृताः सर्वे वानरयूथपाः| तस्मात्+अहम्+अपि किञ्चिद्+आहारजातम्+ सम्भावयामि| (तथा करोति|) (प्रविश्य) बिलमुखः---पेसिओ म्हि महालाएण सुग्गीवेण-अय्यरामस्य किदोवआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ सव्वे वाणरा आअदा| तेसं दक्खिणापहमुहस्स कुमारस्स अंगदस्स पवुत्तिं जाणिअ सिग्धं आअच्छत्ति| ता कहिं णु हु गओ कुमारो| (परिक्रम्य+अग्रतः+ विलोक्य) एसो अय्यकउहो| जाव णं पुच्छामि| (उपसृत्य) सुहं अय्यस्स| [प्रेषितः+अस्मि महाराजेन सुग्रीवेण आर्यरामस्य कृतोपकारप्रत्युपकारनिमित्तम्+ सर्वासु दिशासु सीताविचयने प्रेषिताः सर्वे वानराः+ आगताः| तेषाम्+ दक्षिणापथमुख्यस्य कुमारस्य+अङ्गदस्य प्रवृत्तिम्+ ज्ञात्वा शीघ्रम्+आगच्छ+इति| तत् क्व नु खलु गतः कुमारः| एषः+ आर्यककुभः| यावत्+एनम्+ पृच्छामि| सुखम्+आर्यस्य|] ककुभः---अये बिलमुखः| कुतः+ भवान्| बिलमुखः---अय्य! महालाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं आअदो म्हि| [आर्य! महाराजस्य शासनेन कुमारम्+अङ्गदम्+ प्रेक्षितुम्+आगतः+अस्मि|] ककुभः---अपि कुशली आर्यः+रामः+ महाराजः+च| बिलमुखः---आम्| [आम्] ककुभः---कः+अभिप्रायः+ महाराजस्य| (बिलमुखः पेसिओ म्हि इति पूर्ववत् पठति) ककुभः---किम्+ न जानीषे निष्ठतमर्धम्+ कार्यस्य| बिलमुखः---किं किं| [किम्+ किम्] ककुभः---श्रूयताम्, लब्ध्वा वृत्तान्तम्+ रामपत्न्याः खगेन्द्रात् आरुह्य+अगेन्द्रम्+ सद्विपेन्द्रं महेन्द्रम्| लङ्काम्+अभ्येतुम्+ वायुपुत्रेण शीघ्रम्+ वीर्यप्राबल्यात्+लङ्घितः सागरः+अद्य || 1 || तस्मात्+आगच्छ, कुमारपादमूलम्+एव संश्रयावः| (निष्कान्तौ|) || इति विष्कम्भकः || (ततः प्रविशति राक्षसीगणपरिवृता सीता|) सीता---हद्धि अदिधीरा खु म्हि मन्दभाआ| जा अय्यउत्तविरहिदा रक्खसराअभवणं आणीदा अणिट्ठाणि अणिरिहाणि जहमणोरहप्पवुत्ताणि बअणाणि साविअमाण जीवामि मन्दभाआ| आदु अय्यउत्तसाअअप्पच्चएण कहं वि अत्ताणं पय्यवत्थावमि| किं णु खु अज्ज पज्जालिअमाणे कम्मआरग्गिमण्डले उदअप्पसेओ विअ किंचि हिअअप्पसादो समुप्पण्णो| किं णु खु मं अन्तरेण पसण्णहिअओ अय्यउत्तो बवे| [हा धिक्+ अतिधीरा खलु+अस्मि मन्दभागा| आर्यपुत्रविरहिता राक्षसराजभवनम्+आनीता+अनिष्टानि+अनर्हाणि यथामनोरथप्रवृत्तानि वचनानि श्राव्यमाणा जीवामि मन्दभागा| अथवा आर्यपुत्रसायकप्रत्ययेन कथम्+अपि+आत्मानम्+ पर्यवस्थापयामि| किन्नु खलु+अद्य प्रज्वाल्यमाने कर्मकाराग्निमण्डले उदकप्रसेकः+ इव किञ्चित्+ हृदयप्रसादः समुत्पन्नः| किन्नु खलु माम्+अन्तरेण प्रसन्नहृदयः+ आर्यपुत्रः+ भवेत्| ] (ततः प्रविशति हनूमान् अङ्गुलीयकहस्तः|) हनूमान् - (लङ्कां प्रविश्य) अहो रावणभवनस्य विन्यासः| कनकरचितचित्रतोरणाढ्या मणिवरविद्रुमशोभितप्रदेशा| विमलविकृतसञ्चितैः+विमानैः+वियति महेन्द्रपुरी+इव भाति लङ्का || 2 || अहो नु खलु, एताम्+ प्राप्य दशग्रीवः+ राजलक्ष्मीम्+अनुत्तमाम्| विमार्गप्रतिपन्नत्वाद् व्यापादयितुम्+उद्यतः || 3 || (सर्वतः+ गत्वा) विचरितप्राया मया लङ्का| गर्भागारविनिष्कुटेषु बहुशः शालाविमानादिषु स्नानागारनिशाचरेन्द्रभवनप्रासादहर्म्येषु च| पानागारनिशान्तदेशविवरेषु+आक्रान्तवान्+अस्मि+अहम्+ सर्वम्+ भोः! विचितम्+ न च+एव नृपतेः पत्नी मया दृश्यते || 4 || अहो व्यर्थः+ मे परिश्रमः| भवतु, एतत्+हर्म्याग्रम्+आरुह्य+अवलोकयामि| (तथा कृत्वा) अये अयं प्रमदवनराशिः| इमम्+ प्रविश्य परीक्षिष्ये| (प्रविश्य+अवलोक्य) अहो प्रमदवनसमृद्धिः| इह हि, कनकरचितविद्रुमेन्द्रनीलैः+विकृतमहाद्रुमपङ्क्तिचित्रदेशा| रुचिरतरनगा विभाति शुभ्रा नभसि सुरेन्द्रविहारभूमिकल्पा || 5 || अपि च, चित्रप्रस्रुतहेमधातुरुचिराः शैलाः+च दृष्टाः+ मया नानावारिचराण्डजैः+विरचिताः+ दृष्टाः+ मया दीर्घिकाः| नित्यम्+ पुष्पफलाढ्यपादपयुताः+ देशाः+च दृष्टाः+ मया सर्वम्+ दृष्टम्+इदम्+ हि रावणगृहे सीता न दृष्टा मया || 6 || कः+ नु खलु+एतस्मिन् प्रदेशे सप्रभः+ इव दृश्यते| तत्र तावत्+अवलोकयामि| (तथा कृत्वा) अये का नु खलु+इयम्| राक्षसीभिः परिवृता विकृताभिः सुमध्यमा| नीलजीमूतमध्यस्था विद्युल्लेख+इव शोभते || 7 || या+एषा, असितभुजगकल्पाम्+ धारयन्तीं+एकवेणीम्+ करपरिमितमध्या कान्तसंसक्तचित्ता| अनशनकृशदेहा बाष्पसंसिक्तवक्त्रा सरसिजवनमाला+इव+आतपे विप्रविद्धा || 8 || अये कथं दीपिकावलोकः (विलोक्य अये रावणः) मणिविरचितमौलिः+चारुताम्रायताक्षी मदसललितगामी मत्तमातङ्गलीलः| युवतिजननिकाये भाति+असौ राक्षसेशः+ हरिः+इव हरिणीनाम्+अन्तरे चेष्टमानः || 9 || किम्+इदानीम्+ करिष्ये| भवतु, दृष्टम्| एनम्+अशोकपादपम्+आरुह्य कोटरान्तरितः+ भूत्वा दृढम्+ वृत्तान्तम्+ ज्ञास्यामि| (तथा करोति|) (ततः प्रविशति रावणः सपरिवारः|) रावणः--- दिव्यास्त्रैः सुरदैत्यदानवचमूविद्रावणम्+ रावणम्+ युद्धे क्रुद्धसुरेभदन्तकुलिशव्यालीढवक्षःस्थलम्| सीता माम्+अविवेकिनी न रमते सक्ता च मुग्धेक्षणा क्षुद्रे क्षत्रीयतापसे ध्रुवम्+अहो दैवस्य विघ्नक्रिया || 10 || (ऊर्ध्वम्+अवलोक्य) एषः+ एषः+ चन्द्रमाः, रजतरचितदर्पणप्रकाशः करनिकरैः+हृदयम्+ मम+अभिपीड्य| उदयति गगने विजृम्भमाणः कुमुदवनप्रियबान्धवः शशाङ्कः || 11 || (परिक्रम्य) एषा सीता पादपमूलम्+आश्रित्य ध्यानसंवीतहृदया+अनशनक्षामवदना स्वदेहम्+इव प्रवेष्टुकामा सङ्गूढस्तनोदरी दुर्दिनान्तर्गता चन्द्रलेख+इव राक्षसीगणपरिवृता+उपविष्टा| या+एषा, अपास्य भोगान् माम्+ च+एव श्रियम्+ च महतीम्+इमाम्| मानुषे न्यस्तहृदया न+एव वश्यत्वम्+आगता || 12 || हनूमान्---हन्त सुविज्ञातम्| इयम्+ सा राजतनया पत्नी रामस्य मैथिली| सिंहदर्शनवित्रस्ता मृगी+इव परितप्यते || 13 || रावणः---(उपेत्य) सीते! त्यज त्वम्+ व्रतम्+उग्रचर्यम्+ भजस्व माम्+ भामिनि! सर्वगात्रैः| अपास्य तम्+ मानुषम्+अद्य भद्रे! गतायुषम्+ कामपथात्+निवृत्तम् || 14 || सीता---हस्सो खु रावणओ, जो वअणगदसिद्धिं वि ण जाणादि| [हास्यः खलु रावणकः, यः+ वचनगतसिद्धिम्+अपि न जानाति|] हनूमान्---(सक्रोधम्) अहो रावणस्य+अवलेपः| तौ च बाहू न विज्ञाय तत्+च+अपि सुमहत्+ धनुः| सायकम्+ च+अपि रामस्य गतायुः+इति भाषते || 15 || न शक्नोमि रोषम्+ धारयितुम्| भवतु, अहम्+एव+आर्यरामस्य कार्यम्+ साधयामि| अथ वा, यदि+अहम्+ रावणम्+ हन्मि कार्यसिद्धिः+भविष्यति| यदि माम्+ प्रहरेत्+ रक्षः+ महत् कार्यम्+ विपद्यते || 16 || रावणः--- वरतनु! तनुगात्रि! कान्तनेत्रे! कुवलयदामनिभाम्+ विमुच्य वेणीम्| बहुविधमणिरत्नभूषिताङ्गम्+ दशशिरसम्+ मनसा भजस्व देवि || 17 || सीता---हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो| [हं, विपरीतः खलु धर्मः, यद् जीवति खलु+अयं पापराक्षसः|] रावणः--ननु देवि| सीता---सत्तो सि|[शप्तोऽसि|] रावणः---हहह, अहो पतिव्रतायास्तेजः| देवाः सेन्द्रादयो भग्ना दानवाश्च मया रणे| सोऽहं मोहं गतोऽस्म्यद्य सीतायास्त्रिभिरक्षरैः || 18 || (नेपथ्ये) जयतु देवः| जयतु लङ्केश्वरः| जयतु स्वामी| जयतु महाराजः| दश नाडिकाः पूर्णाः| अतिक्रामति स्नानवेला| इतः+ इतः+ महाराजः| (निष्क्रान्तः सपरिवारः+ रावणः|) हनूमान्---हन्त निर्गतः+ रावणः, सुप्ताः+च राक्षसस्त्रियः| अयम्+ कालः+ देवीम्+उपसर्पितुम्| (कोटरात्+अवरुह्य) जयतु+अविधवा| प्रेषितः+अहम्+ नरेन्द्रेण रामेण विदितात्मना| त्वद्गतस्नेहसन्तापविक्लवीकृतचेतसा || 19 || सीता---(आत्मगतम्) को णु खु अअं, पापरक्खसो अय्यउत्तकेरओत्ति अत्ताणं ववदिसिअ वाणररूवेण मं वञ्चिदुकामो भवे| भोदु, तुण्हिआ भविस्सं| [कः+ नु खलु+अयम्+ पापराक्षसः+ आर्यपुत्रसम्बन्धी+इति+आत्मानम्+ व्यपदिश्य वानररूपेण माम्+ वञ्चयितुकामः+ भवेत्| भवतु, तूष्णीका भविष्यामि|] हनूमान्---कथं न प्रत्येति भवती| अलम्+अन्यशङ्कया| श्रोतुम्+अर्हति भवती| इक्ष्वाकुकुलदीपेन सन्धाय हरिणा तु+अहम्| प्रेषितः+त्वत्+विचित्यर्थम्+ हनूमान् नाम वानरः || 20 || सीता---(आत्मगतम्) जो वा को वा भोदु| अय्यउत्तणामसङ्कित्तणेण अहं एदेण अभिभासिस्सं (प्रकाशम्) भद्द! को वुत्तन्तो अय्यउत्तस्स| [यः+ वा कः+ वा भवतु| आर्यपुत्रः+नामसंकीर्तनेन+अहम्+एतेन+अभिभाषिष्ये| भद्र! कः+ वृत्तान्तः+ आर्यपुत्रस्य|] हनूमान्---भवति श्रूयताम्, अनशनपरितप्तम्+ पाण्डु सः+ क्षामवक्त्रम्+ तव वरगुणचिन्तावीतलावण्यलीलम्| वहति विगतधैर्यम्+ हीयमानम्+ शरीरम्+ मनसिजशरदग्धम्+ बाष्पपर्याकुलाक्षम् || 21 || सीता--(आत्मगतम्) हद्धि वीलिआ खु म्हि मन्दभाआ एवं सोअन्तं अय्यउत्तं सुणिअ| अय्यउत्तस्स विरहपरिस्समो वि मे सफलो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि| अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स दुक्खस्स अ अन्तरे डोलाअदि विअ णे हिअअं| (प्रकाशम्) भद्द! कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो| [हा धिक्+व्रीडिता खलु+अस्मि मन्दभागा एवम्+ शोचन्तम्+आर्यपुत्रम्+ श्रुत्वा| आर्यपुत्रस्य विरहपरिश्रमः+अपि मे सफलः संवृत्तः+ इति प्रेक्षे, यदि खलु+अयम्+ वानरः सत्यं मन्त्रयते| आर्यपुत्रस्य+अस्मिन् जने+अनुक्रोशम्+ परिश्रमम्+ च श्रुत्वा सुखस्य दुःखस्य च+अन्तरे दोलायते+ इव मे हृदयम्| भद्र! कथं त्वया+आर्यपुत्रस्य संगमः+ जातः|] हनुमान्---भवति! श्रूयताम्| हत्वा वालिनम्+आहवे कपिवरम्+ त्वत्कारणाद्+अग्रजम्+ सुग्रीवस्य कृतं नरेन्द्रतनये! राज्यं हरीणां ततः| राज्ञा त्वद्विचयाय च+अपि हरयः सर्वाः+ दिशः प्रेषिताः+तेषाम्+अस्मि+अहम्+अद्य गृध्रवचनात् त्वाम्+ देवि! सम्प्राप्तवान् || 22 || अपि च, ईदृशम्+इव| सीता---अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यउत्तं करअन्तो| [अहो अकरुणाः+ खलु+ईश्वराः एवम्+ शोचन्तम्+आर्यपुत्रम्+ कुर्वन्तः] हनुमान्---भवति! मा विषादेन| रामः+ हि, प्रगृहीतमहाचापः+ वृतः+ वानरसेनया| समुद्धर्तुम्+ दशग्रीवम्+ लङ्काम्+एव+अभियास्यति || 23 || सीता---किण्णु खु सिविणो मए दिट्ठो| भद्द! अवि सच्चं| ण जाणामि| [किन्नु खलु स्वप्नः+ मया दृष्टः| भद्र! अपि सत्यम्| न जानामि|] हनूमान्---(स्वगतम्) भोः! कष्टम्| एवम्+ गाढम्+ परिज्ञाय भर्तारम्+ भर्तृवत्सला| न प्रत्यायति शोकार्ता यथा देहान्तरम्+ गता || 24 || (प्रकाशम्) भवति! अयम्+इदानीम्, समुदितवरचापबाणपाणिम्+ पतिम्+इह राजसुते! तव+आनयामि| भव हि विगतसंशया मयि त्वम्+ नरवरपार्श्वगता निवीतशोका || 25 || सीता---भद्द! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो ण होइ, तह मे उत्तन्तं बणेहि| [भद्र! एताम्+ मे+अवस्थाम्+ श्रुत्वा+आर्यपुत्रः+ यथा शोकपरवशः+ न भवति, तथा मे वृत्तान्तम्+ भण|] हनूमान्---यद्+आज्ञापयति भवती| सीता---गच्छ, कय्यसिद्धी होदु| [गच्छ कार्यसिद्धिः+भवतु|] हनूमान्---अनुगृहीतः+अस्मि| (परिकम्य) कथम्+इदानीम्+ मम+आगमनम्+ रावणाय निवेदयामि| भवतु, दृष्टम्| परभृतगणजुष्टम्+ पद्मषण्डाभिरामम्+ सुरुचिरतरुषण्डम्+ तोयदाभम्+ त्रिकूटम्| करचरणविमर्दैः काननं चूर्णयित्वा विगतविषयदर्पम्+ राक्षसेशम्+ करोमि || 26 || (निष्क्रान्तौ) || इति द्वितीयः+अङ्कः || || अथ तृतीयः+अङ्कः || (ततः प्रविशति शङ्कुकर्णः) शङ्कुकर्णः---कः+ इह भोः! कः+ इह भोः! काञ्चनतोरणद्वारम्+अशून्यम्+ कुरुते| (प्रविश्य) प्रतिहारी---अय्य! अहं विअआ| किं करीअदु| [आर्य! अहम्+ विजया| किम्+ क्रियताम्|] शङ्कुकर्णः---विजये! निवेद्यताम्+ निवेद्यताम्+ महाराजाय लङ्केश्वराय---भग्नप्राया+अशोकवनिका+इति| कुतः, यस्याम्+ न प्रियमण्डन+अपि महिषी देवस्य मण्डोदरी स्नेहात्+लुम्पति पल्लवान्+न च पुनः+वीजन्ति यस्याम्+ भयात्| वीजन्तः+ मलयानिलाः+ अपि करैः+अस्पृष्टबालद्रुमाः सा+इयम्+ शक्ररिपोः+अशोकवनिका भग्ना+इति विज्ञाप्यताम् || 1 || प्रतिहारी--अय्य! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठपुरुवो अअं संभमो| किं एदं| [आर्य! नित्यं भर्तृपादमूले वर्तमानस्य जनस्य+अदृष्टपूर्वः+अयम्+ संभ्रमः| किम्+एतत्|] शङ्कुकर्णः---भवति! अतिपाति कार्यम्+इदम्| शीघ्रम्+ निवेद्यताम्+ निवेद्यताम्| प्रतिहारी---अय्य! इयं णिवेदेमि| (निष्क्रान्ता) [आर्य! इयम्+ निवेदयामि|] शङ्कुकर्णः---(पुरतः+ विलोक्य) अये अयम्+ महाराजः+ लङ्केश्वरः+ इतः+ एव+अभिवर्तते| यः+ एषः, अमलकमलसन्निभोग्रनेत्रः कनकमयोज्ज्वलदीपिकापुरोगः| त्वरितम्+अभिपतति+असौ सरोषः+ युगपरिणामसमुद्यतः+ यथा+अर्कः || 2 || || इति विष्कम्भकः || (ततः प्रविशति यथानिर्दिष्टः+ रावणः|) रावणः--- कथम्+ कथम्+ भो नववाक्यवादिन्+शृणोमि शीघ्रम्+ वद केन च+अद्य| मुमूर्षुणा मुक्तभयेन धृष्टम्+ वनाभिमर्दात् परिधर्षितः+अहम् || 3 || शङ्कुकर्णः---(उपसृत्य) जयतु महाराजः| अविदितागमनेन केनचित्+ वानरेण ससंरम्भम्+अभिमृदिताशोकवनिका| रावणः---(सावज्ञम्) कथम्+ वानरेण+इति| गच्छ, शीघ्रम्+ निगृह्य+आनय| शङ्कुकर्णः--यद्+आज्ञापयति महाराजः| (निष्क्रान्तः|) रावणः---भवतु भवतु| युधि जगत्त्रयभीतिकृतः+अपि मे यदि कृतम्+ त्रिदशैः+इदम्+अप्रियम्| अनुभवन्तु+अचिरात्+अमृताशिनः फलम्+अतः+ निजशाठ्यसमुद्भवम् || 4 || (प्रविश्य) शङ्कुकर्णः---जयतु महाराजः| महाराज! महाबलः खलु सः+ वानरः| तेन खलु मृणालवत्+उत्पाटिताः सालवृक्षाः, मुष्टिना भग्नः+ दारुपर्वतकः, पाणितलाभ्याम्+अभिमृदितानि लतागृहाणि, नादेन+एव विसंज्ञीकृताः प्रमदवनपालाः| तस्य ग्रहणसमर्थम्+ बलम्+आज्ञापयितुम्+अर्हति महाराजः| रावणः---तेन हि किङ्कराणाम्+ सहस्रम्+ बलम्+आज्ञापय वानरग्रहणाय| शङ्कुकर्णः---यद्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| अस्मदीयैः+महावृक्षैः+अस्मदीयाः+ महबलाः| क्षिप्रम्+एव हताः+तेन किङ्कराः+ द्रुमयोधिना || 5 || रावणः---कथम्+ हताः+ इति| तेन हि कुमारम्+अक्षम्+आज्ञापय वानरग्रहणाय| शङ्कुकर्णः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः|) रावणः---(विचिन्त्य) कुमारः+ हि कृतास्त्रः+च शूरः+च बलवान्+अपि| प्रसह्य च+अपि गृह्णीयात्+हन्यात्+ वा तम्+ वनौकसम् || 6 || (प्रविश्य) शङ्कुकर्णः---अनन्तरीयम्+ बलम्+आज्ञापयितुम्+अर्हति महाराजः| रावणः---किम्+अर्थम्| शङ्कुकर्णः---श्रोतुम्+अर्हति महाराजः| कुमारम्+ वानरम्+अभिगच्छन्तम्+ दृष्ट्वा महाराजेन+अनाज्ञापिता अपि+अनुगताः पञ्च सेनापतयः| रावणः---ततः+ततः| शङ्कुकर्णः---ततः+तान्+अभिद्रुतान् दृष्ट्वा किञ्चित्+ भीतः+ इव तोरणम्+आश्रित्य काञ्चनपरिघम्+उद्यम्य निपातिताः+तेन हरिणा पञ्च सेनापतयः| रावणः---ततः+ततः| शङ्कुकर्णः - ततः कुमारम्+अक्षम् क्रोधात् संरक्तनेत्रम्+ त्वरिततरहयम्+ स्यन्दनम्+ वाहयन्तम्+ प्रावृट्कालाभ्रकल्पम्+ परमलघुतरम्+ बाणजालान् वमन्तम्| तान् बाणान् निर्विधुन्वन् कपिः+अपि सहसा तत्+रथम्+ लङ्घयित्वा कण्ठे सङ्गृह्य धृष्टम्+ मुदिततरमुखः+ मुष्टिना निर्जघान || 7 || रावणः - (सरोषम्) आः, कथम्+ कथम्+ निर्जघान+इति| तिष्ठ त्वम्+अहम्+एव+एनम्+आसाद्य कपिजन्तुकम्| एषः+ भस्मीकरोमि+अस्मत् क्रोधानलकणैः क्षणात् || 8 || शङ्कुकर्णः---प्रसीदतु प्रसीदतु महाराजः| कुमारम्+अक्षम्+ निहतम्+ श्रुत्वा क्रोधाविष्टहृदयः कुमारेन्द्रजित्+अभिगतवान्+तम्+ वनौकसम्| रावणः---तेन हि गच्छ| भूयो ज्ञायताम्+ वृत्तान्तः| शङ्कुकर्णः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः|) रावणः---कुमारः+ हि कृतास्त्रः+च, अवश्यम्+ युधि वीराणाम्+ वधः+ वा विजयः+अथवा| तथा+अपि क्षुद्रकर्म+इदम्+ मह्यम्+ईषत्+मनोज्वरः || 9 || (प्रविश्य) शङ्कुकर्णः---जयतु महाराजः| जयतु लङ्केश्वरः| जयतु भद्रमुखः| संवृत्तम्+ तुमुलम्+ युद्धम्+ कुमारस्य च तस्य च| ततः सः+ वानरः शीघ्रम्+ बद्धः पाशेन साम्प्रतम् || 10 || रावणः---कः+अत्र विस्मयम् इन्द्रजिता शाखामृगः+ बद्धः+ इति| कः+अत्र भोः!| (प्रविश्य) राक्षसः---जयतु महाराजः| रावणः---गच्छ विभीषणः+तावत्+आहूयताम्| राक्षसः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः|) रावणः---त्वम्+अपि तावत्+ वानरम्+आनय| शङ्कुकर्ण---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः|) रावणः--(विचिन्त्य) भोः! कष्टम्| अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः| अभिभूय दशग्रीवं प्रविष्टः किल वानरः || 11 || अपि च, जित्वा त्रैलोक्यम्+आजौ ससुरदनुसुतम्+ यत्+मया गर्वितेन क्रान्त्वा कैलसम्+ईशम्+ स्वगणपरिवृतम्+ साकम्+आकम्प्य देव्या| लब्ध्वा तस्मात् प्रसादम्+ पुनः+अगसुतया नन्दिना+अनादृतत्वात्+ दत्तम्+ शप्तम्+ च ताभ्याम्+ यदि कपिविकृतिच्छद्मना तत्+मम स्यात् || 12 || (ततः प्रविशति विभीषणः|) विभीषणः--(सविमर्शम्) अहो नु खलु महाराजस्य विपरीता खलु बुद्धिः संवृत्ता| कुतः, मया+उक्तः+ मैथिली तस्मै बहुशः+ दीयताम्+इति| न मे शृणोति वचनम्+ सुहृदाम्+ शोककारणात् || 13 || (उपेत्य) जयतु महाराजः| रावणः---विभीषण! एहि+एहि| उपविश| विभीषणः---एषः+ एषः+ उपविशामि| (उपविशति) रावणः---विभीषण! निर्विण्णम्+इव त्वाम्+ लक्षये| विभीषणः---निर्वेदः+ एव खलु+अनुक्तग्राहिणम्+ स्वामिनम्+उपाश्रितस्य भृत्यजनस्य| रावणः---छिद्यताम्+एषा कथा| त्वम्+अपि तावद् वानरम्+आनय| विभीषणः---यद्+आज्ञापयति महाराजः| (निष्क्रान्तः) (ततः प्रविशति राक्षसैः+गृहीतः+ हनूमान्|) सर्वे---आः इतः+ इतः| हनूमान्--- न+एव+अहम्+ धर्षितः+तेन नैरृतेन दुरात्मना| स्वयम्+ ग्रहणम्+आपन्नः+ राक्षसेशदिदृक्षया || 14 | (उपगम्य) भो राजन्! अपि कुशली भवान्| रावणः---(सावज्ञम्) विभीषण! किम्+अस्य तत् कर्म| विभीषणः---महाराज! अतः+अपि+अधिकम्| रावणः---कथम्+ त्वम्+अवगच्छसि| विभीषणः---प्रष्टुम्+अर्हति महाराजः कः+त्वम्+इति| रावणः---भो वानर! कः+त्वम्| केन कारणेन धर्षितः+अस्माकम्+अन्तःपुरम्+ प्रविष्टः| हनुमान्---भोः! श्रूयताम्, अञ्जनायाम्+ समुत्पन्नः+ मारुतस्य+औरसः सुतः| प्रेषितः+ राघवेण+अहम्+ हनूमान् नाम वानरः || 15 || विभीषणः---महाराज! किम्+ श्रुतम्| रावणः---किम्+ श्रुतेन| विभीषणः---हनूमन्! किम्+आह तत्रभवान् राघवः| हनूमान्--भोः! श्रूयताम्+ रामशासनम्| रावणः--कथम्+ कथम्+ रामशासनम्+इति+आह| आः हन्यताम्+अयम्+ वानरः विभीषणः---प्रसीदतु प्रसीदतु महाराजः सर्वापराधेषु+अवध्याः खलु दूताः| अथवा रामस्य वचनं श्रुत्वा पश्चात्+ यथेष्टम्+ कर्तुम्+अर्हति महाराजः| रावणः---भो वानर! किम्+आह सः+ मानुषः| हनूमान्--भोः! श्रूयताम्+, वरशरणम्+उपेहि शङ्करम्+ वा प्रविश च दुर्गतमम्+ रसातलम्+ वा| शरवरपरिभिन्नसर्वगात्रम्+ यमसदनम्+ प्रतियापयामि+अहम्+ त्वाम् || 16 || रावणः---हहह| दिव्यास्त्रैः+त्रिदशगणाः+ भया+अभिभूताः+ दैत्येन्द्राः+ मम वशवर्तिनः समस्ताः| पौलस्त्यः+अपि+अपहृतपुष्पकः+अवसन्नः+ भो! रामः कथम्+अभियाति मानुषः+ माम् || 17 || हनूमान्---एवम्+ विधेन भवता किमर्थं प्रच्छन्नम्+ तस्य दारापहरणम्+ कृतम्| विभीषणः---सम्यक्+आह हनूमान्| अपास्य मायया रामम्+ त्वया राक्षसपुङ्गव!| भिक्षुवेषम्+ समास्थाय+छलेन+अपहृता हि सा || 18 || रावणः---विभिषण! किम्+ विपक्षपक्षम्+अवलम्बसे| विभीषणः--- प्रसीद राजन्! वचनम्+ हितम्+ मे प्रदीयताम्+ राघवधर्मपत्नी| इदम्+ कुलम्+ राक्षसपुङ्गवेन त्वया हि न+इच्छामि विपद्यमानम् || 19 || रावणः---विभीषण! अलम्+अलम्+ भयेन| कथम्+ लम्बसटः सिंहः+ मृगेण विनिपात्यते| गजः+ वा सुमहान् मत्तः शृगालेन निहन्यते || 20 || हनुमान्--भो रावण! विपद्यमानभाग्येन भवता किम्+ युक्तम्+ राघवम्+एवम्+ वक्तुम्| मा तावद् भोः! नक्तञ्चरापसद! रावण! राघवम्+ तम्+ वीराग्रगण्यम्+अतुलम्+ त्रिदशेन्द्रकल्पम्| प्रक्षीणपुण्य! भवता भुवनैकनाथम्+ वक्तुम्+ किम्+एवम्+उचितम्+ गतसार! नीचैः || 21 || रावणः---कथम्+ कथम्+ नाम+अभिधत्ते| हन्यताम्+अयम्+ वानरः| अथवा दूतवधः खलु वचनीयः| शङ्कुकर्ण! लाङ्गूलम्+आदीप्य विसृज्यताम्+अयम्+ वानरः| शङ्कुकर्णः---यद्+आज्ञापयति महाराजः| इतः+ इतः| रावणः---अथवा एहि तावत्| हनूमान्---अयम्+अस्मि| रावणः---अभिधीयताम्+ मद्+वचनात् सः+ मानुषः| अभिभूतः+ मया राम! दारापहरणाद्+असि| यदि ते+अस्ति धनुःश्लाघा दीयताम्+ मे रणः+ महान् || 22 || हनूमान्---अचिरात्+ द्रक्ष्यसि, अभिहतवरवप्रगोपुराट्टाम्+ रघुवरकार्मुकनादनिर्जितः+त्वम्| हरिगणपरिपीडितैः समन्तात् प्रमदवनैः+अभिसंवृताम्+ स्वलङ्काम् || 23 || रावणः---आ निर्वास्यताम्+अयम्+ वानरः| राक्षसाः---इतः+ इतः| (रक्षोभिः सह निष्क्रान्तः+ हनुमान्|) विभीषणः---प्रसीदतु प्रसीदतु महाराजः| अस्ति काचित्+ विवक्षा महाराजस्य हितम्+अन्तरेण| रावणः---उच्यताम्+, तद्+श्रेयः+ वयम्+अपि श्रोतारः| विभीषणः---सर्वथा राक्षसकुलस्य विनाशः+अभ्यागतः+ इति मन्ये| रावणः---केन कारणेन| विभीषणः---महाराजस्य विप्रतिपत्त्या| रावणः---का मे विप्रतिपत्तिः| विभीषणः---ननु सीतापहरणम्+एव| रावणः---सीतापहरणेन कः+ दोषः स्यात्| विभीषणः---अधर्मः+च| रावणः---च शब्देन सावशेषम्+इव ते वचनम्| तत्+ ब्रूहि| विभीषणः---तद्+एव ननु| रावणः---विभीषण! किम्+ गूहसे| मम खलु प्राणैः शापितः स्याः, यदि सत्यम्+ न ब्रूयाः| विभीषणः---अभयम्+ दातुम्+अर्हति महाराजः| रावणः---दत्तम्+अभयम्| उच्यताम्| विभीषणः---बलवद्विग्रहः+च| रावणः---(सरोषम्) कथम्+ कथम्+ बलवद्विग्रहः+ नाम| शत्रुपक्षम्+उपाश्रित्य माम्+अयम्+ राक्षसाधमः| क्रोधम्+आहारयन्+तीव्रम्+अभीरुः+अभिभाषते || 24 || कः+अत्र| मम+अनवेक्ष्य सौभ्रात्रम्+ शत्रुपक्षम्+उपाश्रितम्| न+उत्सहे पुरतः+ द्रष्टुम्+ तस्मात्+एषः+ निरस्यताम् || 25 || विभीषणः---प्रसीदतु महाराजः| अहम्+एव यास्यामि! शासितः+अहम्+ त्वया राजन्! प्रयामि न च दोषवान्| त्यक्त्वा रोषम्+ च कामम्+ च यथा कार्यम्+ तथा कुरु || 26 || (परिक्रम्य) अयम्+इदानीम्--- अद्य+एव तम्+ कमललोचनम्+उग्रचापम्+ रामम्+ हि रावणवधाय कृतप्रतिज्ञम्| संश्रित्य संश्रितहितप्रथितम्+ नृदेवम्+ नष्टम्+ निशाचरकुलम्+ पुनः+उद्धरिष्ये || 27 || (निष्क्रान्तः|) रावणः---हन्त निर्गतः+ विभीषणः| यावद्+अहम्+अपि नगररक्षाम्+ सम्पादयामि| (निष्क्रान्तः|) || इति तृतीयः+अङ्कः || || अथ चतुर्थः+अङ्कः || (ततः प्रविशति वानरकाञ्चुकीयः|) काञ्चुकीयः---भो भो बलाध्यक्ष! सन्नाहम्+आज्ञापय वानरवाहिनीम्| बलाध्यक्षः---आर्य! किंकृतः+अयम्+ समुद्योगः| काञ्चुकीयः---तत्रभवता हनूमता+आनीतः खलु+आर्यरामस्य देव्याः सीतायाः+ वृत्तान्तः| बलाध्यक्षः---किम्+इति किम्+इति| काञ्चुकीयः---श्रूयताम्+, लङ्कायाम्+ किल वर्तते नृपसुता शोकाभिभूता भृशम्+ पौलस्त्येन विहाय धर्मसमयम्+ संक्लेश्यमाना ततः| श्रुत्वा+एतत्+ भृशशोकतप्तमनसः+ रामस्य कार्यार्थिना राज्ञा वानरवाहिनी प्रतिभया सन्नाहम्+आज्ञापिता || 1 || बलाध्यक्षः---एवम्| यद्+आज्ञापयति महाराजः| काञ्चुकीयः---यावद्+अहम्+अपि सन्नद्धा वानरवाहिनी+इति महाराजाय निवेदयामि| (निष्क्रान्तौ|) || इति विष्कम्भकः || (ततः प्रविशति रामः+ लक्ष्मणः सुग्रीवः+ हनुमान्+च|) रामः--- आक्रान्ताः पृथुसानुकुञ्जगहनाः+ मेघोपमाः पर्वताः सिंहव्याघ्रगजेन्द्रपीतसलिलाः+ नद्यः+च तीर्णाः+ मया| क्रान्तम्+ पुष्पफलाढ्यपादपयुतम्+ चित्रम्+ महत् काननम्+ सम्प्राप्तः+अस्मि कपीन्द्रसैन्यसहितः+ वेलातटम्+ साम्प्रतम् || 2 || लक्ष्मणः---एषः+ एषः+ भगवान् वरुणः, सजलजलधरेन्द्रनीलनीरः+ विलुलितफेनतरङ्गचारुहारः| समधिगतनदीसहस्रबाहुः+हरिः+इव भाति सरित्पतिः शयानः || 3 || रामः--कथम्+ कथम्+ भोः! रिपुम्+उद्धर्तुम्+उद्यन्तम्+ माम्+अयम्+ सक्तसायकम्| सजीवम्+अद्य तम्+ कर्तुम्+ निवारयति सागरः || 4 || सुग्रीवः---अये वियति सजलजलदसन्निभप्रकाशः कनकमयामलभूषणोज्ज्वलाङ्गः| अभिपतति कुतः+ नु राक्षसः+असौ शलभः+ इव+आशु हुताशनम्+ प्रवेष्टुम् || 5 || हनूमान्---भो भो वानरवीराः! अप्रमत्ताः+ भवन्तु भवन्तः| शैलैः+द्रुमैः सम्प्रति मुष्टिबन्धैः+दन्तैः+नखैः+जानुभिः+उग्रनादैः| रक्षोवधार्थम्+ युधि वानरेन्द्राः+तिष्ठन्तु रक्षन्तु च नः+ नरेन्द्रम् || 6 || रामः---राक्षसः+ इति| हनूमन्! अलम्+अलम्+ सम्भ्रमेण| हनूमान्---यद्+आज्ञापयति देवः| (ततः प्रविशति विभीषणः|) विभीषणः--भोः! प्राप्तः+अस्मि राघवस्य शिबिरसन्निवेशम्| (विचिन्त्य) अकृतदूतसम्प्रेषणम्+अविदितागमनम्+अमित्रसम्बन्धिनम्+ कथम्+ नु खलु माम्+अवगच्छेत् तत्रभवान् राघवः| कुतः, क्रुद्धस्य यस्य पुरतः सहितः+अपि+अशक्तः स्थातुम्+ सुरैः सुररिपोः+युधि वज्रपाणिः| तस्य+आनुजम्+ रघुपतिः शरणागतम्+ माम्+ किम्+ वक्ष्यति+इति हृदयम्+ परिशङ्कितम्+ मे || 7 || अथवा, दृष्टधर्मार्थतत्त्वः+अयम्+ साधुः संश्रितवत्सलः| शङ्कनीयः कथम्+ रामः+ विशुद्धमनसा मया || 8 || (अधः+अवलोक्य) इदम्+ रघुकुलवृषभस्य स्कन्धावारम्| यावत्+अवतरामि| (अवतीर्य) हन्त इह स्थित्वा मम्+आगमनम्+ देवाय निवेदयामि| हनूमान्---(ऊर्ध्वम्+अवलोक्य) अये कथम्+ तत्रभवान् विभीषणः| विभीषणः---अये हनुमान्| हनूमान्! मम+आगमनम्+ देवाय निवेदय| हनूमान्---बाढम्| (उपगम्य) जयतु जयतु देवः राजन्+त्वत्कारणात्+एव भ्रात्रा निर्विषयीकृतः| विभीषणः+अयम्+ धर्मात्मा शरणार्थम्+उपागतः || 9 || रामः---कथम्+ विभीषणः शरणागतः+ इति| वत्स लक्ष्मण! गच्छ, सत्कृत्य प्रवेश्यताम्+ विभीषणः| लक्ष्मणः---यद्+आज्ञापयति+आर्यः| रामः---सुग्रीव वक्तुकामम्+इव त्वाम्+ लक्ष्ये| सुग्रीवः---देव! बहुमायाः+छलयोधिनः+च राक्षसाः| तस्मात् सम्प्रधार्य प्रवेश्यताम्+ विभीषणः| हनूमान्---महाराज! मा मा+एवम्, देवे यथा वयम्+ भक्ताः+तथा मन्ये विभीषणम्| भ्रात्रा विवदमानः+अपि दृष्टः पूर्वम्+ पुरे मया || 10 || रामः---यदि+एवम्+ गच्छ, सत्कृत्य प्रवेश्यताम्+ विभीषणः| लक्ष्मणः---यद्+आज्ञापयति+आर्यः| (परिक्रम्य) अये विभीषणः| विभीषण! अपि कुशली भवान्| विभीषणः---अये कुमारः+ लक्ष्मणः| कुमार! अद्य कुशली संवृत्तः+अस्मि| लक्ष्मणः---विभीषण! उपसर्पावः+तावद्+आर्यम्| विभीषणः---बाढम्| (उपसर्पतः|) लक्ष्मणः---जयतु+आर्यः| विभीषणः---प्रसीदतु देवः| जयतु देवः| रामः---अये विभीषणः| विभीषण! अपि कुशली भवान्| विभीषणः---देव! अद्य कुशली संवृत्तः+अस्मि| भवन्तम्+ पद्मपत्राक्षम्+ शरण्यम्+ शरणागतः| अद्य+अस्मि कुशली राजन्+त्वद्दर्शनविकल्मषः || 11 || रामः---अद्यप्रभृति मद्वचनात्+लङ्केश्वरः+ भव| विभीषणः---अनुगृहीतः+अस्मि| रामः---विभीषण! त्वदागमनात्+एव सिद्धम्+अस्मत्कार्यम्| सागरतरणे खलु+उपायः+ न+अधिगम्यते| विभीषणः---देव! किम्+अत्र+अवगन्तव्यम्| यदि मार्गम्+ न ददाति, समुद्रे दिव्यम्+अस्त्रम्+ तावत् विस्रष्टुम्+अर्हति देवः| रामः---साधु विभीषण! साधु| भवतु, एवम्+ तावत् करिष्ये| (सहसा+उत्तिष्ठन् सरोषम्) मम शरपरिदग्धतोयपङ्कम्+ हतशतमत्स्यविकीर्णभूमिभागम्| यदि मम न ददाति मार्गम्+एनम्+ प्रतिहतवीचिरवम्+ करोमि शीघ्रम् || 12 || (ततः प्रविशति वरुणः|) वरुणः---(ससम्भ्रमम्) नारायणस्य नररूपम्+उपाश्रितस्य कार्यार्थम्+अभ्युपगतस्य कृतापराधः| देवस्य देवरिपुदेहहरात् प्रतूर्णम्+ भीतः शरात्+शरणम्+एनम्+उपाश्रयामि || 13 || (विलोक्य) अये अयम्+ भगवान्, मानुषम्+ रूपम्+आस्थाय चक्रशार्ङ्गगदाधरः| स्वयम्+ कारणभूतः सन् कार्यार्थी समुपागतः || 14 || नमः+ भगवते त्रैलोक्यकारणाय नारायणाय| लक्ष्मणः---(विलोक्य) अये कः+ नु खलु+एषः| मणिविरचितमौलिः+चारुताम्रायताक्षः+ नवकुवलयनीलः+ मत्तमातङ्गलीलः| सलिलनिचयमध्यात्+उत्थितः+तु+एषः+ शीघ्रम्+ अवनतम्+इव कुर्वंन्+तेजसा जीवलोकम् || 15 || विभीषणः---देव! अयम्+ खलु भगवान् वरुणः प्राप्तः| रामः---किम्+ वरुणः+अयम्| भगवन्! वरुण! नमस्ते| वरुणः---न मे नमस्कारम्+ कर्तुम्+अर्हति देवेशः| अथवा, राजपुत्र! कुतः कोपः+ रोषेण किम्+अलम्+ तव| कर्तव्यम्+ तावद्+अस्माभिः+वद शीघ्रम्+ नरोत्तम! || 16 || रामः---लङ्कागमने मार्गम्+ दातुम्+अर्हति भवान्| वरुणः---एषः+ मार्गः| प्रयातु भवान्| (अन्तर्हितः|) रामः---कथम्+अन्तर्हितः+ भगवान् वरुणः| विभीषण! पश्य पश्य भगवत्प्रसादात्+निष्कम्पवीचिमन्तम्+ सलिलाधिपतिम्| विभीषणः---देव! साम्प्रतम्+ द्विधाभूतः+ इव दृश्यते जलनिधिः| रामः---क्व हनूमान्| हनूमान्---जयतु देवः| रामः--हनूमन्! गच्छ+अग्रतः| हनूमान्---यद्+आज्ञापयति देवः| (सर्वे परिक्रामन्ति|) रामः---(विलोक्य सविस्मयम्) वत्स लक्ष्मण! वयस्य विभीषण! महाराज सुग्रीव! सखे हनूमन्! पश्यन्तु पश्यन्तु भवन्तः| अहो विचित्रता सागरस्य| इह हि, क्वचित् फेनोद्गारी क्वचित्+अपि च मीनाकुलजलः क्वचित्+शङ्खाकीर्णः क्वचित्+अपि च नीलाम्बुदनिभः| क्वचित्+ वीचीमालः क्वचित्+अपि च नक्रप्रतिभयः क्वचित्+ भीमावर्तः क्वचित्+अपि च निष्कम्पसलिलः || 17 || भगवत्प्रसादाद्+अतीतः सागरः| हनूमान्---देव! इयम्+इयम्+ लङ्का| राम---(चिरम्+ विलोक्य) अहो राक्षसनगरस्य श्रीः+अचिरात्+ विपत्स्यते| मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता| उदधिजलगता+इव नौः+विपन्ना निपतति रावणकर्णधारदोषात् || 18 || सुग्रीव! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः (उपविशति|) सुग्रीवः---यद्+आज्ञापयति देवः| नील! एवम्+ क्रियताम्| (प्रविश्य) नीलः---यद्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविशति) जयतु देवः| क्रमात्+निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तकप्रामाण्यात् कुतश्चित्+अपि+अविज्ञायमानौ द्वौ वनौकसौ गृहीतौ| वयम्+ न जानीमः कर्तव्यम्| देवः+तस्मात् प्रमाणम्| रामः---शीघ्रम्+ प्रवेशयतु+एतौ| नीलः---यद्+आज्ञापयति देवः| (निष्क्रान्तः) (ततः प्रविशति नीलः+ वानरैः+गृह्यमाणौ वानररूपधारिणौ सम्पुटिकाहस्तौ शुकसारणौ च|) वानराः---अङ्घो भणथ| के तुम्हे भणथ| [अङ्घः+ भणतम्+ कौ युवाम्+ भणतम्|] उभौ---भट्टा! अम्हे अय्यकुमुदस्स सेवआ| [भर्तः! आवाम्+आर्यकुमुदस्य सेवकौ|] वानराः---भट्टा! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति| [भर्तः! आर्यकुमुदस्य सेवकौ+इति+अत्मानम्+अपदिशतः| ] विभीषणः---(सावधानम्+ शुकसारणौ विलोक्य) स्वसैनिकौ न च+अपि+एतौ न च+अपि+एतौ वनौकसौ| प्रेषितौ रावणेन+एतौ राक्षसौ शुकसारणौ || 19 || उभौ---(आत्मगतम्) हन्त कुमारेण विज्ञातौ स्वः| (प्रकाशम्) आर्य! आवाम्+ खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानम्+ राक्षसकुलम्+ दृष्ट्वा+आस्पदम्+अलभमानौ आर्यसंश्रयार्थम्+ वानररूपेण सम्प्राप्तौ| रामः---वयस्य! विभीषण! कथम्+इव भवान् मन्यते| विभीषणः---देव! एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप!| प्राणान्तिके+अपि व्यसने लङ्केशं न+एव मुञ्चतः || 20 || तस्माद् यथार्हं दण्डम्+आज्ञापयतु देवः| रामः---विभीषण! मा मा+एवम्| अनयोः शासनात्+एव न मे वृद्धिः+भविष्यति| क्षयः+ वा राक्षसेन्द्रस्य तस्मात्+एतौ विमोचय || 21 || लक्ष्मणः---यदि विमुञ्चेत्, सर्वस्कन्धावारम्+ प्रविश्य परीक्ष्य पुनः+मोक्षम्+आज्ञापयतु+आर्यः| रामः---सम्यक्+अभिहितम्+ लक्ष्मणेन| नील! एवम्+ क्रियताम्| नीलः---यद्+आज्ञापयति देवः| रामः---अथवा एहि तावत्| उभौ---इमौ स्वः| रामः---अभिधीयताम्+ मद्वचनात् सः+ राक्षसेन्द्रः| मम दारापहारेण स्वयंङ्ग्राहितविग्रहः| आगतः+अहम्+ न पश्यामि द्रष्टकामः+ रणातिथिः || 22 || उभौ---यद्+आज्ञापयति देवः| (निष्क्रान्तौ|) रामः---विभीषण! वयम्+अपि तावत्+आनन्तरीयम्+ बलम्+ परीक्षिष्यामहे| विभीषणः---यद्+आज्ञापयति देवः| रामः---(परिक्रम्य विलोक्य) अये अस्तम्+इतः+ भगवान् दिवाकरः| सम्प्रति हि, अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुः सन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः| रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे जाम्बूनदेन रचितः पुलकः+ यथा+एव || 23 || (निष्क्रान्ताः सर्वे|) || इति चतुर्थः+अङ्कः || || अथ पञ्चमः+अङ्कः || (ततः प्रविशति राक्षसकाञ्चुकीयः) राक्षसकाञ्चुकीयः---कः+ इह भोः! प्रवालतोरणद्वारमशून्यं कुरुते| (प्रविश्यान्यः+ राक्षसः) राक्षसः---आर्य! अयम्+अस्मि| किं क्रियताम्| काञ्चुकीयः---गच्छ, महाराजस्य शासनाद् विद्युज्जिह्वस्तावदाहूयताम्| राक्षसः---आर्य! तथा| (निष्क्रान्तः|) काञ्चुकीयः---अहो नु खलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्वसाधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीम्+अपि प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धिः| को हि नाम, चलत्तरङ्गाहतभीमवेलम्+उदीर्णनक्राकुलनीलनीरम्| समुद्रम्+आक्रान्तम्+अवेक्ष्य तस्मै दारप्रदानात्+न करोति शान्तिम् || 1 || अपि च प्रहस्तप्रमुखा वीराः कुम्भकर्णपुरस्सराः| निहता राघवेण+अद्य शक्रजित्+च+अपि निर्गतः || 2 || एवम्+अपि गते, मदनवशगतः+ महानयार्थं सचिववचः+अपि+अनवेक्ष्य वीरमानी| रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकामः || 3 || (प्रविश्य) विद्युज्जिह्वः---अपि सुखम्+आर्यस्य| काञ्चुकीयः---यावद्+अहम्+अपि महाराजस्य प्रत्यन्तरीभविष्यामि| (निष्क्रान्तः|) || इति विष्कम्भकः || (ततः प्रविशति राक्षसीगणपरिवृता सीता) सीता---किण्णु हु अय्यउत्तस्स आगमणेण पहलादिअस्स हिअअस्स अज्ज आवेवो विअ संवुत्तो| अणिट्ठाणि णिमित्ताणि अ दिस्सन्ति| एवं विं दाणि (अच्चाहिअं?) हिअअस्स महन्तो अब्भुदई वड्ढइ| सव्वहा इस्सरा सन्तिं करन्तु| [किन्नु खलु+आर्यपुत्रस्य+आगमनेन प्रह्लादितस्य हृदयस्य+अद्य+आवेगः+ इव संवृत्तः| अनिष्टानि निमित्तानि च दृश्यन्ते| एवम्+अपि+इदानीं हृदयस्य महान्+अभ्युदयः+ वर्धते| सर्वथेश्वराः शान्तिं कुर्वन्तु|] (ततः प्रविशति रावणः) रावणः---मा तावद्, एषा विहाय भवनं मम सम्प्रयाता नारी नवामलजलोद्भवलग्नहस्ता| लङ्का यदा हि समरे वशम्+आगता मे पौलस्त्यम्+आशु परिजित्य तदा गृहीता || 4 || भवति! तिष्ठ तिष्ठ| न खलु न खलु गन्तव्यम्| किं ब्रवीषि--उत्सृज्य त्वां रामम्+उपगच्छामि+इति| आः अपध्वंस| बलादेव गृहीतासि तदा वैश्रवणालये| बलादेव ग्रहीष्ये त्वां हत्वा राघवम्+आहवे || 5 || किम्+अनया| यावद्+अहम्+अपि सीतां विलोभयिष्ये| (मदनावेशं निरूप्य) अहो नु खलु+अतुलबलता कुसुमधन्वनः| कुतः, निद्रां मे निशि विस्मरन्ति नयनानि+आलोक्य सीताननं तत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम्| सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा कष्टं निर्जितविष्टपत्रयभुजः+ निर्जीयते रावणः || 6 || (उपेत्य) सीते! त्यज त्वम्+अरविन्दपलाशनेत्रे! चित्तं हि मानुषगतं मम चित्तनाथे!| शस्त्रेण मे+अद्य समरे विनिपात्यमानं प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् || 7 || सीता---हं मूढो खु सि रावणओ, जो मन्दरं हत्थेण तुलयिदुकामो| [हं मूढः खलु+असि रावणकः, यः+ मन्दरं हस्तेन तुलयितुकामः||] (प्रविश्य) राक्षसः---जयतु महाराजः| एते तयोः+मानुषयोः शिरसी राजपुत्रयोः| युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना || 8 || रावणः---सीते! पश्य पश्य तयोः+मानुषयोः शिरसी| सीता---हा अय्यउत्त!| (इति मूर्छिता पतति) [हा आर्यपुत्र!|] रावणः - सीते! भावं परित्यज्य मानुषे+अस्मिन् गतायुषि| अद्य+एव त्वं विशालाक्षि! महतीं श्रियम्+आप्नुहि || 9 || सीता---(प्रत्यभिज्ञाय) हा अय्यउत्त! परिमलणवकमलसण्णिहे वदणे परिवुत्तणअणे पेक्खन्ती अदिधीरा खुम्हि मन्दभाआ| हा अय्यउत्त! एदस्सिं दुःखसाअरे मं णिक्खिविअ कहिं गदो सि| जाव ण मरामि| किं णु खु अलिअं एदं भवे| भद्_द! जेण असिणा अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि| [हा आर्यपुत्र! परिमलनवकमलसन्निभे वदने परिवृत्तनयने प्रेक्षमाणा अतिधीरा खलु+अस्मि मन्दभागा| हा आर्यपुत्र! एतस्मिन् दुःखसागरे मां निक्षिप्य कुत्र गतः+असि| यावत्+न म्रिये| किन्तु खलु+अलीकम्+एतद् भवेत्| भद्र! येन+आसिना+आर्यपुत्रस्य+असदृशं कृतं तेन माम्+अपि मारय|] रावणः--- व्यक्तम्+इन्द्रजिता युद्धे हते तस्मिन् नराधमे| लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे || 10 || (नेपथ्ये) रामेण रामेण| सीता---चिरं जीव| (प्रविश्य) राक्षसः---(ससम्भ्रमम्) रामेण रामेण| रावणः---कथम्+ कथम्+ रामेण+इति| राक्षसः---प्रसीदतु प्रसीदतु महाराजः| अतिपातिवृत्तान्तनिवेदनत्वरय+अवस्थान्तरम्+ न+अवेक्षितम्| रावणः---ब्रूहि ब्रूहि| किम्+ कृतम्+ मनुजतापसेन| राक्षसः---श्रोतुम्+अर्हति महाराजः| तेन खलु, उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वाम्+अभिभूय शीघ्रम्| सलक्ष्मणेन+अद्य हि राघवेण प्रसह्य युद्धे निहतः सुतः+ते || 11 || रावणः---आः दुरात्मन्! समरभीरो! देवाः सेन्द्राः+ जिताः+ येन दैत्याः+च+अपि पराङ्मुखाः| इन्द्रजित् सः+अपि समरे मानुषेण निहन्यते || 12 || राक्षसः - प्रसीदतु प्रसीदतु महाराजः| महाराजपादमूले कुमारम्+अन्तरेण+अनृतम्+ न+अभिधीयते| रावणः - हा वत्स! मेघनाद! (इति मूर्छितः पतति|) राक्षसः - महाराज! समाश्वसिहि समाश्वसिहि| रावणः---(प्रत्यभिज्ञाय) हा वत्स! सर्वजगताम्+ ज्वरकृत्! कृतास्त्र! हा वत्स! वासवजित्+आनतवैरिचक्र!| हा वत्स! वीर! गुरुवत्सल! युद्धशौण्ड! हा वत्स! माम्+इह विहाय गतः+असि कस्मात् || 13 || (इति मोहम्+उपगतः|) राक्षसः---हा धिक् त्रैलोक्यविजयी लङ्केश्वरः+ एताम्+अवस्थाम्+ प्रापितः+ हतकेन विधिना| महाराज! समाश्वसिहि समाश्वसिहि| रावणः - (समाश्वस्य) इदानीम्+अनर्थहेतुभूतया सीताया किम्+अनया त्रैलोक्यविजयविफलया चपलया श्रिया च| किं भो कृतान्तहतक! अद्य+अपि भयविह्वलः+असि! इदानीम्+अपि निःस्नेहः+ वत्सेन+इन्द्रजिता विना| कष्टम्+ कठोरहृदयः+ जीवति+एषः+ दशाननः || 14 || (इति सन्तापात् पतति|) राक्षसः---हा भो रजनीचरवीराः! एवं गते राजनि+अन्तः कक्ष्यास्थिताः+ रक्षिणः+च+अप्रमत्ताः+ भवन्तु भवन्तः| (नेपथ्ये) भो भो रजनीचरवीराः! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भकर्णेन्द्रजिद्विकलबलजलधिजनितभयचकितविमुखाः! चपलपलायनम्+अनुचितम्+अविरतम्+अमरसमराणि जितवताम्+ भवताम्, अथ च विश्वलोकविजयविख्यातविंशद्बाहुशालिनि भर्तरि+अत्र स्थितवति लङ्केश्वरे| रावणः---(श्रुत्वा सामर्षम्) गच्छ, भूयः+ ज्ञायताम्+ वृत्तान्तः| राक्षसः---यद्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| एषः+ हि रामः, धनुषि निहितबाणः+त्वाम्+अतिक्रम्य गर्वात्+हरिगणपरिवारः+ हाससम्फुल्लनेत्रः| रणशिरसि सुतम्+ ते पातयित्वा तु राजन्+ अभिपतति हि लङ्काम्+ सन्दिधक्षुः+यथा+एव || 15 || रावणः---(सहसा+उत्थाय सरोषम्) क्व+असौ क्व+असौ| (असिम्+उद्यम्य) वज्रीभकुम्भतटभेदकठोरधारः क्रोधोपहारम्+असिः+एषः+ विधास्यति त्वाम्| सम्प्रति+अवन्तु+अनिमिषाः+ इह मत्करस्थः क्षुद्र! क्व यास्यसि कुतापस तिष्ठ तिष्ठ || 16 || राक्षसः---महाराज! अलम्+अतिसाहसेन| सीता---अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्त रावणस्स अइरेण मरणं भविस्सिदि| [अनिष्टानि+अनर्हाणि+अनिमित्तानि+इदानीम्+ कुर्वतः+ रावणस्य+अचिरेण मरणं भविष्यति|] रावणः---अस्याः कारणेन बहवः+ भ्रातरः सुताः सुहृदः+च मे निहताः| तस्माद्+अमित्रविषयम्+अस्याः+ हृदयम्+ भित्त्वा कृष्टान्त्रमालालङ्कृतः खड्गाशनिपातेन सः+ मनुजयुगलम्+ सकलवानरकुलम्+ ध्वंसयामि| राक्षसः---प्रसीदतु प्रसीदतु महाराजः| अलम्+अलम्+इदानीम्+अरिबलावलेपम्+अन्तरेण+अनवरतवृथाप्रयासेन| अवश्यम्+ च स्त्रीवधः+ न कर्तव्यः| रावणः---तेन हि स्यन्दनम्+आनय| राक्षसः---यद्+आज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| इदम्+ स्यन्दनम्| रावणः---(रथम्+आरुह्य) समावृतम्+ सुरैः+अद्य सीते! द्रक्ष्यसि राघवम्| मम चापच्युतैः+तीक्ष्णैः+बाणैः+आक्रान्तचेतसम् || 17 || (निष्क्रान्तः सपरिवारः+ रावणः|) सीता---इस्सरा! उत्तणो कुलसदिसेण चारित्तेण अदि अहं अणउसरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु| [ईश्वराः! आत्मनः कुलसदृशेन चारित्रेण यदि+अहम्+अनुसरामि+आर्यपुत्रम्, आर्यपुत्रस्य विजयः+ भवतु|] (निष्क्रान्ता|) || इति पञ्चमः+अङ्कः || || अथ षष्ठः+अङ्कः || (ततः प्रविशन्ति विद्याधराः+त्रयः| सर्वे---एते स्मः+ भो! एते स्मः| प्रथमः - इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः द्वितीयः - रामस्य रावणवधाय कृतृद्यमस्य| तृतीयः - सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः सर्वे - प्राप्ताः+ वयम्+ हिमवतः शिखरात् प्रतूर्णम् || 1 || प्रथमः - चित्ररथ! एते देवदेवर्षिसिद्धविद्याधरादयः+ निरन्तरम्+ नभः कृत्वा स्थिताः| तस्मात्+ वयम्+अपि+एतेषाम्+एतान् गणान् परिहरन्तः स्वैरम्+एकान्ते स्थित्वा रामरावणयोः+युद्धविशेषम्+ पश्यामः! उभौ - बाढम्| (तथा कृत्वा) प्रथमः---अहो प्रतिभयदर्शनीया खलु+इयम्+ युद्धभूमिः| इह हि, राजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा| उदधिः+इव विभाति युद्धभूमिः रघुवरचन्द्रशरांशुवृद्धवेगा || 2 || द्वितीयः---एवम्+एतत्| एते पादपशैलभग्नशिरसः+ मुष्टिप्रहारैः+हताः क्रुद्धैः+वानरयूथपैः+अतिबलैः+उत्पुच्छकर्णैः+वृताः| कण्ठग्राहविवृत्ततुङ्गनयनैः+दष्टौष्ठतीव्रैः+मुखैः शैलाः+ व्रज्रहताः+ इव+आशु समरे रक्षोगणाः पातिताः || 3 || तृतीयः--एते च+अपि द्रष्टव्याः+ भवद्भ्याम्, निशितविमलखड्गाः क्रोधविस्फारिताक्षाः+ विमलविकृतदंष्ट्राः+ नीलजीमूतकल्पाः| हरिगणपतिसैन्यम्+ हन्तुकामाः समन्तात्+ रभसविवृतवक्त्राः+ राक्षसाः सम्पतन्ति || 4 || प्रथमः---अहो नु खलु, बाणाः पात्यन्ते राक्षसैः+वानरेषु द्वितीयः---शैलाः+ क्षिप्यन्ते वानरैः+नैरृतेषु| तृतीयः---मुष्टिप्रक्षेपैः+जानुसङ्घट्टनैः+च सर्वे---भीमः+चित्रम्+ भोः! सम्प्रमर्दः प्रवृत्तः || 5 || प्रथमः---रावणम्+अपि पश्येताम्+ भवन्तौ, कनकरचितदण्डाम्+ शक्तिम्+उल्लालयन्तम्+ विमलविकृतदंष्ट्रम्+ स्यन्दनम्+ वाहयन्तम्| उदयशिखरमध्ये पूर्णबिम्बम्+ शशाङ्कम्+ ग्रहम्+इव भगणेशम्+ रामम्+आलोक्य रुष्टम् || 6 || द्वितीयः---रामम्+अपि पश्येताम्+ भवन्तौ| सव्येन चापम्+अवलम्ब्य करेण वीरम्+अन्येन सायकवरम्+ परिवर्तयन्तम्| भूमौ स्थितम्+ रथगतम्+ रिपुम्+ईक्षमाणम्+ क्रौञ्चम्+ यथा गिरिवरम्+ युधि कार्त्तिकेयम् || 7 || तृतीयः---हहह| रावणेन विमुक्ता+इयम्+ शक्तिः कालान्तकोपमा| रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता || 8 || प्रथमः - शक्तिम्+ निपातिताम्+ दृष्ट्वा क्रोधविस्फारितेक्षणः| रामम्+ प्रति+ऐषवम्+ वर्षम्+अभिवर्षति रावणः || 9 || द्वितीयः---अहो रामस्य शोभा| एताः+ रावणजीमूतात्+ बाणधाराः+ विनिस्सृताः| विभान्ति रामम्+आसाद्य वारिधाराः+ वृषम्+ यथा || 10 || तृतीयः---एषः+ एषः कनकरचितचापम्+ तीक्ष्णम्+उद्यम्य शीघ्रम्+ रणशिरसि सुघोरम्+ बाणजालम्+ विधुन्वन्| रथगतम्+अभियान्तम्+ रावणम्+ याति पद्भ्याम्+ गजपतिम्+इव मत्तम्+ तीक्ष्णदंष्ट्रः+ मृगेन्द्रः || 11 || सर्वे---अये ज्वलितः+ इव प्रभया+अयम्+ देशः| किन्नु खलु+इदम्| प्रथमः---आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितः+ मातलिवाहितः+ रथः| द्वितीयः---उपस्थितम्+ मातलिम्+ दृष्ट्वा तस्य वचनात्+ रथम्+आरूढवान् रामः| तृतीयः---एषः+ हि, सुरवरजयदर्पदेशिके+अस्मिन् दितिसुतनाशकरे रथे विभाति| रजनिचरविनाशकारणः सन्+ स्त्रिपुरवधाय यथा पुरा कपर्दी || 12 || प्रथमः - अहो महत् प्रवृत्तम्+ युद्धम्| शरवरपरिपीततीव्रबाणम्+ नरवरनैरृतयोः समीक्ष्य युद्धम्| विरतविविधशस्त्रपातम्+एते हरिवरराक्षससैनिकाः स्थिताः+च || 13 || द्वितीयः - अहो नु खलु, चारिभिः+एतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ| स्वरश्मिजालैः+धरणिम्+ दहन्तौ सूर्यौ+इव द्वौ नभसि भ्रमन्तौ || 14 || तृतीयः---रावणम्+अपि पश्येताम्+ भवन्तौ| शरैः+भीमवेगैः+हयान् मर्दयित्वा ध्वजम्+ च+अपि शीघ्रम्+ बलेन+अभिहत्य| महत्+ बाणवर्षम्+ सृजन्तम्+ नदन्तम्+ हसन्तम्+ नृदेवम्+ भृशम्+ भीषयन्तम् || 15 || प्रथमः---एषः+ हि रामः, स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वै तीव्रम्+ बाणम्+अवेक्ष्य रक्तनयनः+ मध्याह्नसूर्यप्रभः| व्यक्तम्+ मातलिना स्वयम्+ नरपतिः+दत्तास्पदः+ वीर्यवान् क्रुद्धः संहितवान् वरास्त्रम्+अमितम्+ पैतामहम्+ पार्थिवः || 16 || द्वितीयः---एतद्+अस्त्रम्, रघुवरभुजवेगविप्रमुक्तम्+ ज्वलनदिवाकरयुक्ततीक्ष्णधारम्| रजनिचरवरम्+ निहत्य सङ्ख्ये पुनः+अभिगच्छति रामम्+एव शीघ्रम् || 17 || सर्वे---हन्त निपातितः+ रावणः| प्रथमः - रावणम्+ निहतम्+ दृष्ट्वा पुष्पवृष्टिः+निपातिता| एताः+ नदन्ति गम्भीरम्+ भेर्यः+त्रिदिवसद्मनाम् || 18 || द्वितीयः---भवतु| सिद्धम्+ देवकार्यम्| प्रथमः---तद्+आगम्यताम्| वयम्+अपि तावत् सर्वहितम्+ रामम्+ सम्भावयिष्यामः| उभौ---बाढम्| प्रथमः कल्पः| (निष्क्रान्ताः सर्वे|) || इति विष्कम्भकः || (ततः प्रविशति रामः) रामः---हत्वा रावणम्+आहवे+अद्य तरसा मद्बाणवेगार्दितम्+ कृत्वा च+अपि विभीषणम्+ शुभमतिम्+ लङ्केश्वरम्+ साम्प्रतम्| तीर्त्वा च+एवम्+अनल्पसत्त्वचरितम्+ दोर्भ्याम्+ प्रतिज्ञार्णवम्+ लङ्काम्+अभ्युपयामि बन्धुसहितः सीताम्+ समाश्वासितुम् || 19 || (प्रविश्य) लक्ष्मणः---जयतु+आर्यः| आर्य! एषा हि+आर्या+आर्यस्य समीपम्+उपसर्पति| रामः---वत्स! लक्ष्मण! अपायात्+च हि वैदेह्या उषितायाः+ रिपुक्षये| दर्शनात् साम्प्रतम्+ धैर्यम्+ मन्युः+मे वारयिष्यति || 20 || लक्ष्मणः---यद्+आज्ञापयति+आर्यः| (निष्कान्तः|) (प्रविश्य) विभीषणः---जयतु देवः| एषा हि राजन्+तव धर्मपत्नी त्वद्बाहुवीर्येण विधूतदुःखा| लक्ष्मीः पुरा दैत्यकुलच्युता+इव तव प्रसादात् समुपस्थिता सा || 21 || रामः---विभीषण! तत्र+एव तावत् तिष्ठतु रजनिचरावमर्शजातकल्मषा इक्ष्वाकुकुलस्य+अङ्कभूता| राजानम्+ दशरथम्+ पितरम्+उद्दिश्य न युक्तम्+ भो लङ्काधिपते! माम्+ द्रष्टुम्| अपि च, मज्जमानम्+अकार्येषु पुरुषम्+ विषयेषु वै| निवारयति यः+ राजन्! सः+ मित्रम्+ रिपुः+अन्यथा || 22 || विभीषणः---प्रसीदतु देवः| रामः---न+अर्हति भवान्+अतः परम्+ पीडयितुम्| (प्रविश्य) लक्ष्मणः---जयतु+आर्यः| आर्यस्य+अभिप्रायम्+ श्रुत्वा+एव+अग्निप्रवेशाय प्रसादम्+ प्रतिपालयति+आर्या| रामः---लक्ष्मण! अस्याः पतिव्रतायाः+छन्दम्+अनुतिष्ठ| लक्ष्मणः---यद्+आज्ञापयति+आर्यः| (परिकम्य) भोः! कष्टम्| विज्ञाय देव्याः शौचम्+ च श्रुत्वा च+आर्यस्य शासनम्| धर्मस्नेहान्तरे न्यस्ता बुद्धिः+दोलायते मम || 23 || कः+अत्र| (प्रविश्य) हनूमान्---जयतु कुमारः| लक्ष्मणः---हनुमन्! यदि ते शक्तिः+अस्ति, एवम्+आज्ञापयति+आर्यः| हनूमान्---अत्र किम्+ तर्कयति कुमारः| लक्ष्मणः---निष्फलः+ मम तर्कः| अथवा वयम्+आर्यस्य+अभिप्रायम्+अनुवर्तितारः| गच्छामः+तावत्| हनूमान्---यद्+आज्ञापयति कुमारः| (निष्कान्तौ|) (प्रविश्य) लक्ष्मणः---प्रसीदतु+आर्यः| आर्य! आश्चर्यम्+आश्चर्यम्| एषा हि+आर्या, विकसितशतपत्रदामकल्पा ज्वलनम्+इह+आशु विमुक्तजीविताशा| श्रमम्+इह तव निष्फलम्+ च कृत्वा प्रविशति पद्मवनम्+ यथा+एव हंसी || 24 || रामः---आश्चर्यम्+आश्चर्यम्| लक्ष्मण! निवारय निवारय| लक्ष्मणः---यद्+आज्ञापयति+आर्यः| (प्रविश्य) हनूमान्---जयतु देवः| एषा कनकमाला+इव ज्वलनात्+ वर्धितप्रभा| पावना पावकम्+ प्राप्य निर्विकारम्+उपागता || 25 || रामः---(सविस्मयम्) किम्+इति किम्+इति| लक्ष्मणः---अहो, आश्चर्यम्| (प्रविश्य) सुग्रीवः---जयतु देवः| कः+ नु खलु+एषः+ जीवन्तीम्+आदाय जनकात्मजाम्| प्रणम्यरूपः सम्भूतः+ ज्वलतः+ हव्यवाहनात् || 26 || लक्ष्मणः---अये अयम्+आर्यां पुरस्कृत्य+इतः+ एव+अभिवर्तते भगवान् विभावसुः| रामः---अये अयम्+ भगवान् हुताशनः| उपसर्पामः+तावत्| (सर्वे उपसर्पन्ति|) (ततः प्रविशति+अग्निः सीताम्+ गृहीत्वा|) अग्निः---एषः+ भगवान् नारायणः| जयतु देवः| रामः---भगवन्! नमस्ते| अग्निः---न मे नमस्कारम्+ कर्तुम्+अर्हति देवेशः| इमाम्+ गृह्णीष्व राजेन्द्र! सर्वलोकनमस्कृताम्| अपापाम्+अक्षताम्+ शुद्धाम्+ जानकीम्+ पुरुषोत्तम! || 27 || अपि च, इमाम्+ भगवतीम्+ लक्ष्मीम्+ जानीहि जनकात्मजाम्| सा भवन्तम्+अनुप्राप्ता मानुषीम्+ तनुम्+आस्थिता || 28 || रामः---अनुगृहीतः+अस्मि| जानता+अपि च वैदेह्याः शुचिताम्+ धूमकेतन!| प्रत्ययार्थम्+ हि लोकानाम्+एवम्+एव मया कृतम् || 29 || (नेपथ्ये दिव्यगन्धर्वाः+ गायन्ति|) नमः+ भगवते त्रैलोक्यकारणाय नारायणाय| ब्रह्मा ते हृदयम्+ जगत्त्रयपते! रुद्रः+च कोपः+तव नेत्रे चन्द्रदिवाकरौ सुरपते! जिह्वा च ते भारती| सब्रह्मेन्द्रमरुद्गणम्+ त्रिभुवनम्+ सृष्टम्+ त्वया+एव प्रभो! सीता+इयम्+ जलसम्भवालयरता विष्णुः+भवान् गृह्यताम् || 30 || (पुनः+नेपथ्ये अपरे गायन्ति!) मग्ना+इयम्+ हि जले वराहवपुषा भूमिः+त्वया+एव+उद्धृता विक्रान्तम्+ भुवनत्रयम्+ सुरपते! पादत्रयेण त्वया| स्वैरम्+ रूपम्+उपस्थितेन भवता देव्या यथा साम्प्रतम्+ हत्वा रावणम्+आहवे न हि तथा देवाः समाश्वासिताः || 31 || अग्निः---भद्रमुख! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः+ स्वविभवैः+भवन्तम्+ वर्धयन्ति| रामः---अनुगृहीतः+अस्मि| अग्निः---भद्रमुख! अभिषेकार्थम्+इतः+ इतः+ भवान्| रामः---यद्+आज्ञापयति भगवान्| (निष्क्रान्तौ) (नेपथ्ये) जयतु देवः| जयतु स्वामि| जयतु भद्रमुखः! जयतु महाराजः| जयतु रावणान्तकः| जयतु+आयुष्मान्| विभीषणः---एषः+ एषः+ महाराजः, तीर्त्वा प्रतिज्ञार्णवम्+आहवे+अद्य सम्प्राप्य देवीम्+ च विधूतपापाम्| देवैः समस्तैः+च कृताभिषेकः+ विभाति शुभ्रे नभसि+इव चन्द्रः || 32 || लक्ष्मणः---अहो नु खलु+आर्यस्य वैष्णवम्+ तेजः| यमवरुणकुबेरवासवाद्यैः+ त्रिदशगणैः+अभिसंवृतः+ विभाति| दशरथवचनात् कृताभिषेकः+ त्रिदशपतित्वम्+अवाप्य वृत्रहा+इव || 33 || (ततः प्रविशति कृताभिषेकः+ रामः सीतया सह|) रामः---वत्स! लक्ष्मण! येन+अहम्+ कृतमङ्गलप्रतिसरः+ भद्रासनारोपितः+अपि+अम्बायाः प्रियम्+इच्छता नृपतिना भिन्नाभिषेकः कृतः| व्यक्तम्+ दैवगतिम्+ गतेन गुरुणा प्रत्यक्षतः साम्प्रतम्+ तेन+एव+अद्य पुनः प्रहृष्टमनसा प्राप्ताभिषेकः कृतः || 34 || अग्निः---भद्रमुख! एताः+ हि महेन्द्रनियोगात्+ भरतशत्रुघ्नपुरःसराः प्रकृतयः+ भवन्तम्+उपस्थिताः| रामः---भगवन्! प्रहृष्टः+अस्मि| अग्निः---इमे महेन्द्रादयः+अमृतभुजः+ भवन्तम्+अभिवर्धयन्ति| रामः---अनुगृहीतः+अस्मि| अग्निः---भद्रमुख! किम्+ ते भूयः प्रियम्+उपहरामि| रामः---यदि मे भगवान् प्रसन्नः, किम्+अतः परम्+अहम्+इच्छामि| (भरतवाक्यम्|) भवन्तु+अरजसः+ गावः परचक्रम्+ प्रशाम्यतु| इमाम्+अपि महीम्+ कृत्स्नाम्+ राजसिंहः प्रशास्तु नः || 35 || (निष्क्रान्ताः सर्वे) || इति षष्ठः+अङ्कः || || इति अभिषेकनाटकम्+ समाप्तम् ||