<3. Name of the book : “Bhasa-Nataka-Chakram”>  ऊरुभङ्गम्। (नान्द्यते ततः प्रविशति सूत्रधारः) सूत्रधारः---भीष्मद्रोणतटाम्+ जयद्रथजलाम्+ गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकराम्+ दुर्योधनस्रोतसम्+ तीर्णः शत्रुनदीम्+ शरासिसिकताम्+ येन प्लवेन+अर्जुनः शत्रूणाम्+ तरणेषु वः सः+ भगवान्+अस्तु प्लवः केशवः ॥ 1 ॥ एवम्+आर्यमिश्रान्+विज्ञापयामि। अये, किन्नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) एते स्मः+ भोः! एते स्मः। सूत्रधारः---भवतु, विज्ञातम्। (प्रविश्य) पारिपार्श्विकः---भाव, कुतः+ नु खलु+एते, स्वर्गार्थम्+आहवमुखोद्यतगात्रहोमाः+ नाराचतोमरशतैः+विषमीकृताङ्गाः। मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरैः+ अन्योन्यवीर्यनिकषाः पुरुषाः+ भ्रमन्ति ॥ 2 ॥ सूत्रधारः---मार्ष! किम्+ न+अवगच्छसि। तनयशतनयनशून्ये दुर्योधन+अवशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञाम्+ शरीरसमाकीर्णे समन्तपञ्चके। एतत्+रणम्+ हतगजाश्वनरेन्द्रयोधम्+ संकीर्णलेख्यम्+इव चित्रपटम्+ प्रविद्धम्। युद्धे वृकोदरसुयोधनयोः प्रवृत्ते योधा नरेन्द्रनिधनैकगृहम्+ प्रविष्टाः ॥ 3 ॥ (निष्क्रान्तौ) इति स्थापना अथ विष्कम्भकः (ततः प्रविशति भटास्त्रयः।) सर्वे---एते स्मः+ भोः! एते स्मः। प्रथमः---वैरस्य+आयतनम्+ बलस्य निकषम्+ मानप्रतिष्ठागृहम्+ युद्धेषु+अप्सरसाम्+ स्वयंवरसभाम्+ शौर्यप्रतिष्ठाम्+ नृणाम्। राज्ञाम्+ पश्चिमकालवीरशयनम्+ प्राणाग्निहोमक्रतुम्+ संप्राप्ता रणसंज्ञम्+आश्रमपदम्+ राज्ञाम्+ नभःसंक्रमम् ॥ 4 ॥ द्वितीयः---सम्यक्+भवान्+आह। उपलविषमाः+ नागेन्द्राणाम्+ शरीरधराधराः+ दिशि दिशि कृताः+ गृध्रावासाः+ हतातिरथाः+ रथाः। अवनिपतयः स्वर्गम्+ प्राप्ताः क्रियामरणे रणे प्रतिमुखम्+इमे तत्+तत्+कृत्वा चिरम्+ निहताहताः ॥ 5 ॥ तृतीयः---एवम्+एतत्। करिवरकरयूपः+ बाणविन्यस्तदर्भः+ हतगजचयनोच्चः+ वैरवह्निप्रदीप्तः। ध्वजविततवितानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितः+ युद्धयज्ञः ॥ 6 ॥ प्रथमः---इदम्+अपरम्+ पश्येताम्+ भवन्तौ। एते परस्परशरैः+हतजीवितानाम्+ देहैः+ रणाजिरमहीम्+ समुपाश्रितानाम्। कृर्वन्ति च+अत्र पिशितार्द्रमुखाः+ विहङ्गाः राज्ञाम्+ शरीरशिथिलानि विभूषणानि ॥ 7 ॥ द्वितीयः---प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितः+ गजः। विशीर्णवर्मा सशरः सकार्मुकः+ नृपायुधागारम्+इव+अवसीदति ॥ 8 ॥ तृतीयः---इदम्+अपरम्+ पश्येताम्+ भवन्तौ। माल्यैः+ध्वजाग्रपतितैः+कृतमुण्डमालम्+। लग्नैकसायकवरम्+ रथिनम्+ विपन्नम्+। जामातरम्+ प्रवहणात्+इव बन्धुनार्यः+ हृष्टाः शिवाः+ रथमुखात्+अवतारयन्ति ॥ 9 ॥ सर्वे---अहो नु खलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशुभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणपकर्पणशङ्कुत्रासिगदादिभिः+आयुधैः+अवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता। प्रथमः---इह हि, रुधिरसरितः+ निस्तीर्यन्ते हतद्विपसंक्रमाः+ नृपतिरहितैः स्रस्तैः सूतैः+वहन्ति रथान् हयाः। पतितशिरसः पूर्वाभ्यासात् द्रवन्ति कबन्धकाः पुरुषरहिताः+ मत्ताः+ नागाः+ भ्रमन्ति यतः+ततः ॥ 10 ॥ द्वितीयः---इदम्+अपरम्+ पश्येताम्+ भवन्तौ। एते, गृध्राः+ मधूकमुकुलोन्नतपिङ्गलाक्षाः+ दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः। भान्ति+अम्बरे विततलम्बविकीर्णपक्षाः+ मांसैः प्रवालरचिताः+ इव तालवृन्ताः ॥ 11 ॥ तृतीयः---एषा निरस्तहयनागनरेन्द्रयोधाः+ व्यक्तीकृताः+ दिनकरोग्रकरैः समन्तात्। नाराचकुन्तशरतोमरखड्गकीर्णाः+ तारागणम्+ पतितम्+उद्वहति+इव भूमिः ॥ 12 ॥ प्रथमः---अहो ईदृश्याम्+अपि+अवस्थायाम्+अविमुक्तशोभाः+ विराजन्ते क्षत्रियाः। इह हि, स्रस्तोद्वर्तितनेत्रषट्पदगणाः+ ताम्रोष्ठपत्रोत्कराः+ भ्रूबेदाञ्चितकेसराः+ स्वमुकुटव्याविद्धसंवर्तिकाः+। वीर्यात्+इति+अविबोधिताः+ रणमुखे नाराचनालोन्नताः+ निष्कम्पाः+ स्थलपद्मिनि+इव रचिताः+ राज्ञाम्+अभीतैः+मुर्खैः ॥ 13 ॥ द्वितीयः---ईदृशानाम्+अपि क्षत्रियाणाम्+ मृत्युः प्रभवति+इति न शक्यम्+ खलु विषमस्थैः पुरुषैः+आत्मबलाधानम्+ कर्तुम्। तृतीयः---मृत्युः+एव प्रभवति क्षत्रियाणाम्+इति। प्रथमः---कः संशयः। द्वितीयः---मा मा भवान्+एवम् स्पृष्ट्वा खाण्डवधूमरञ्जितगुणम्+ संशप्तकोत्सादनम्+ स्वर्गाक्रन्दहरम्+ निवातकवचप्राणोपहारम्+ धनुः। पार्थेन+अस्त्रबलात्+महेश्वररणक्षेपावशिष्टैः शरैः+ दर्पोत्सिक्तवशाः+ नृपाः+ रणमुखे मृत्योः प्रतिग्राहिताः ॥ 14 ॥ सर्वे---अये शब्दः। किम्+ मेघाः+ निनदन्ति वज्रपतनैः+चूर्णीकृताः पर्वताः+ निर्घातैः+तुमुलस्वनप्रतिभयैः किम्+ दार्यते वा मही। किम्+ मुञ्चति+अनिलावधूतचपलक्षुब्धोर्मिमालाकुलम्+ शब्दः+ मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ 15 ॥ भवतु, पश्यामः+तावत्। (सर्वे परिक्रामन्ति।) प्रथमः---अये एतत्+खलु द्रौपदीकेशधर्षण+अवमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानाम्+ कुरुयदुकुलदैवतानाम्+ प्रत्यक्षम्+ प्रवृत्तम्+ गदायुद्धम्। द्वितायः---भीमस्य+उरसि चारुकाञ्चनशिलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले। अन्योन्यस्य भुजद्वयान्तरतटेषु+आसज्यमानायुधे यस्मिंन्+चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ 16 ॥ तृतीयः---एषः+ महाराजः, `शीर्षोत्कम्पनवल्गमानमुकुटः क्रोधाग्निकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः। यस्य+एषा रिपुशोणितार्द्रकलिला भाति+अग्रहस्ते गदा कैलासस्य गिरेः+इव+अग्ररचिताः+ सोल्का महेन्द्राशनिः ॥ 17 ॥ प्रथमः---एषः+ संप्रहाररुधिरसिक्ताङ्गः+तावत्+ दृश्यताम्+ पाण्डवः। निर्भिन्नाग्रललाटवान्तरुधिरः+ भग्नांसकूटद्वयः सान्द्रैः+निर्गलितप्रहाररुधिरैः+आर्द्रीकृतोरस्थलः। भीमः+ भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलः+ मेरुः+इव+एषः+ धातुसलिलासारोपदिग्धोपलः ॥ 18 ॥ द्वितीयः---भीमः+ गदाम्+ क्षिपति गर्जति वल्गमानः शीघ्रम्+ भूजम्+ हरति तस्य कृतम्+ भिनत्ति। चारीम्+ गतिम्+ प्रचरति प्रहरति+अभीक्ष्णं शिक्षान्वितः+ नरपतिः+बलवान्+तु भीमः ॥ 19 ॥ तृतीयः---एषः+ वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रः+ धरणिधरनिकाशः संयुगेषु+अप्रमेयः। प्रविशति गिरिराजः+ मेदिनीम्+ वज्रदग्धः शिथिलविसृतधातुः+हेमकूटः+ यथाद्रिः ॥ 20 ॥ प्रथमः---एषः+ गाढप्रहारशिथिलीकृताङ्गम्+ निपतन्तम्+ भीमसेनम्+ दृष्टवा, एकाग्रांगुलिधारितः+उन्नतमुखः+ व्यासः स्थितः+ विस्मितः। द्वितीयः---दैन्यम्+ याति युधिष्ठिरः+अत्र विदुरः+ बाष्पाकुलाक्षः स्थितः। तृतीयः---स्पृष्टम्+ गाण्डिवम्+अर्जुनेन गगनम्+ कृष्णः समुद्वीक्षते। सर्वेः---शिष्यप्रीततया हलम्+ भ्रमयते रामः+ रणप्रेक्षकः ॥ 21 ॥ प्रथमः---एषः+ महाराजः, वीर्यालयः+ विविधरत्नविचित्रमौलिः+युक्तः+अभिमानविनयद्युतिसाहसैः+च। वाक्यम्+ वदति+उपहसन्+न तु भीम! दीनम्+ वीरः+ निहन्ति समरेषु भयम्+ त्यज+इति ॥ 22 ॥ द्वितीयः---एषः+ इह इदानीम्+अपहास्यमानम्+ भीमसेनम्+ दृष्ट्वा स्वम्+ऊरुम्+अभिहत्य काम्+अपि संज्ञाम्+ प्रयच्छति जनार्दनः। तृतीयः---एषः+ संज्ञया समाश्वासितः+ मारुतिः, संहृत्य भ्रुकुटीर्ललाटविवरे स्वेदम्+ करेणाक्षिपन् बाहुभ्याम्+ परिगृह्य भीमवदनः+ चित्राङ्गदाम्+ स्वाम्+ गदाम्। पुत्रम्+ दीनम्+उदीक्ष्य सर्वगतिना लब्धवा+इव दत्तम्+ बलं गर्जन् सिंहवृषेक्षणः क्षितितलात् भूयः समुत्तिष्ठति ॥ 23 ॥ प्रथमः---हन्त पुनः प्रवृत्तम्+ गदायुद्धम्। अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्य+अधिकम्+ सन्दष्ठौष्ठपुटेन विक्रमबलात् क्रोधादिकम्+ गर्जता। त्यक्त्वा धर्मघृणाम्+ विहाय समयम्+ कृष्णस्य संज्ञासमम्+ गान्धारीतनयस्य पाण्डुतनयेन+ऊर्वोः+विमुक्ता गदा ॥ 24 ॥ सर्वे---हि धिक् पतितः+ महाराजः. तृतीयः---एषः+ रुधिरपतनद्योतिताङ्गम्+ निपतन्तम्+ कुरुराजम्+ दृष्टवा खम्+उत्पतितः+ भगवान् द्वैपायनः। यः+ एषः, मालासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः दृष्ट्वा क्रोधनिमीलितम्+ हलधरम्+ दुर्योधनापेक्षया। संभ्रान्तैः करपञ्जरान्तरगतः+ द्वैपायनज्ञापितः+ भीमः कृष्णभुजावलंबितगतिः+निर्वाह्यते पाण्डवैः ॥ 25 ॥ प्रथमः---अये अयम्+अपि+अमर्षोन्मीलितरभसलोचनः+ भीमसेनापक्रमणम्+उद्वीक्षमाणः+ इतः+ एव+अभिवर्तते भगवान् हलायुधः। यः+ एषः, चलविलुलितमौलिः क्रोधताम्रायताक्षः+ भ्रमरमुखविदष्टाम्+ किंचित्+उत्कृष्य मालाम्। असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलम्+अवतीर्णः पारिवेषि+इव चन्द्रः ॥ 26 ॥ द्वितीयः---तत्+आगम्यताम्+ वयम्+अपि तावत्+महाराजस्य प्रत्यनन्तरीभवामः। उभौ---बाढम्। प्रथमः कल्पः। (निष्क्रान्ताः।) इति विष्कम्भकः प्रथमः+अङ्कः (ततः प्रविशति बलदेवः।) बलदेवः---भो भोः पार्थिवाः! न युक्तम्+इदम्। मम रिपुबलकालम्+ लाङ्गलम्+ लङ्घयित्वा रणकृतम्+अतिसंधिम्+ माम्+ च न+अवेक्ष्य दर्पात्। रणशिरसि गदाम्+ ताम्+ तेन दुर्योधनोर्वोः कुलविनयसमृद्ध्या पातितः पातयित्वा ॥ 27 ॥ भो दुर्योधन! मुहूर्तम्+ तावत्+आत्मा धार्यताम्। सौभोच्छिष्टमुखम्+ महासुरपुरप्राकारकूटाङ्कुशम्+ कालिन्दीजलदेशिकम्+ रिपुबलप्राणोपहारार्चितम्। हस्तोत्क्षिप्तहलम्+ करोमि रुधिरस्वेदार्द्रपंकोत्तरम्+ भीमस्य+उरसि यावत्+अद्य विपुले केदारमार्गाकुलम् ॥ 28 ॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः। बलदेवः---अये एवंगतः+अपि+अनुगच्छति माम्+ तपस्वी दुर्योधनः। यः+ एषः, श्रीमान् संयुगचन्दनेन रुधिरेण+आर्द्रानुलिप्तच्छविः भूसंसर्पणरेणुपाटलभुजः+ बालव्रतम्+ ग्राहितः। निर्वृत्ते+अमृतमन्थने क्षितिधरात्+मुक्तः सुरैः सासुरैः+आकर्षन्+इव भोगम्+अर्णवजले श्रान्तोज्झितः+ वासुकिः ॥ 29 ॥ (ततः प्रविशति भग्नोरुयुगलः+ दुर्योधनः।) दुर्योधनः---एषः+ भोः! भीमेन भित्वा समयव्यवस्थाम्+ गदाभिघातक्षतजर्जरोरुः। भूमौ भुजाभ्याम्+ परिकृष्यमाणम्+ स्वम्+ देहम्+अर्धोपरतम्+ वहामि ॥ 30 ॥ प्रसीदतु प्रसीदतु भगवान् हलायुधः। त्वत्पादयोः+निपतितम्+ पतितस्य भूमौ+एतच्छिरः प्रथमम्+अद्य विमुञ्च रोषम्। जीवन्तु ते कुरुकुलस्य निवापमेघाः+ वैरम्+ च विग्रहकथाः+च वयम्+ च नष्टाः ॥ 31 ॥ बलदेवः---भोः दुर्योधन! मुहूर्तम्+ तावत्+आत्मा धार्यताम्। दुर्योधनः---किम्+ भवान्+करिष्यति। बलदेवः---भो श्रुयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरैः+निर्दारितांसहृदयात्+मुसलप्रहारैः। दास्यामि संयुगहतान् सरथाश्वनागान् स्वर्गानुयात्रपुरुषान्+तव पाण्डुत्रान् ॥ 32 ॥ दुर्योधनः---मा मा भवान्+एवम्। प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम्। मयि च+एवम्+ गते रामः विग्रहः किम्+ करिष्यति ॥ 33 ॥ बलदेवः---मत्+प्रत्यक्षम्+ वञ्चितः+ भवान्+इति+उत्पन्नः+ मे रोषः। दुर्योधनः---वञ्चितः+ इति माम्+ भवान् मन्यते। बलदेवः---कः संशयः। दुर्योधनः---हन्त भोः! दत्तमूल्याः+ इव मे प्राणाः। कुतः आदीप्तानलदारुणात्+जतुगृहात्+ बुध्यात्मनिर्वाहिणा युद्धे वैश्रवणालये+अचलशिलावेगप्रतिस्फालिना। भीमेन+अद्य हिडिंबराक्षसपतिप्राणप्रतिग्राहिणा यदि+एवम्+ समवैषि माम्+ छलजितम्+ भोः+ राम! न+अहम्+ जितः ॥ 34 ॥ बलदेवः---भीमसेन इदानीम्+ तव युद्धवञ्चनाम्+उत्पाद्य स्थास्यति। दुर्योंधनः---किम्+ च+अहम्+ भीमसेनेन वञ्चितः। बलदेवः---अथ केन भवान्+एवंविधः कृतः। दुर्योधनः---श्रूयताम्, येन+इन्द्रस्य सः+ पारिजातकतरुः+मानेन तुल्यम्+ हृतः+ दिव्यम्+ वर्षसहस्रम्+अर्णवजले सुप्तः+च यः+ लीलया। तीव्राम्+ भीमगदाम्+ प्रविश्य सहसा निर्व्याजयुद्धप्रियः+ तेन+अहम्+ जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥ 35 ॥ (नेपथ्ये) उस्सरह उस्सरह अय्या! उस्सरह। [उत्सरत+उत्सरत+आर्याः! उत्सरत।] बलदेवः---(विलोक्य) अये अयम्+अत्रभवान् धृतराष्ट्रः गान्धारी च दुर्जयेन+आदेशितमार्गः+अन्तःपुरानुबन्धः शोकाभिभूतहृदयः+चकितगतिः+इतः+ एव+अभिवर्तते। यः+ एषः, वीर्याकरः सुतशतप्रविभक्तचक्षुः+ दर्पोद्यतः कनकयूपविलम्बबाहुः। सृष्टः+ ध्रुवंत्रिदिवरक्षणजातशंकैः+ दैवैः+अरातितिमिराञ्जलिताडिताक्षः ॥ 36 ॥ (ततः प्रविशति धृतराष्ट्रः+ गान्धारी देव्यौ दुर्जयः+च।) धृतराष्ट्रः---पुत्र क्वा+असि। गान्धारी---पुत्तअ! कहिम्+ सि। [पुत्रक! क्वा+असि।] देव्यौ---महाराज! कहिम्+ सि। [महाराज!क्वा+असि।] धृतराष्ट्रः---भोः! कष्टम्। वञ्चनानिहतम्+ श्रुत्वा सुतम्+अद्य+आहवे मम। मुखम्+अन्तर्गतास्राक्षम्+अन्धम्+अन्धतरम्+ कृतम् ॥ 37 ॥ गान्धारि! किम्+ धरसे। गान्धारी---जीवाविदम्हि मन्दभाआ। [जीविता+अस्मि मन्दभागा।] देव्यौ---महाराअ! महाराअ! [महाराज। महाराज।] राजा---भोः! कष्टम्। यत्+मम+अपि स्त्रियः+ रुदन्ति। पूर्वम्+ न जानामि गदाभिघातरुजाम्+इदानीम्+ तु समर्थयामि। यत्+मे प्रकाशीकृतमूर्धजानि रणम्+ प्रविष्टानि+अवरोधनानि ॥ 38 ॥ धृतराष्ट्रः---गान्धारि! किम्+ दृश्यते दुर्योधननामधेयः कुलमानी। गान्धारी---महाराअ! ण दिस्सदि। [महाराज! न दृश्यते।] धृतराष्ट्रः---कथम्+ न दृश्यते। हन्त भो! अद्य+अस्मि+अहम्+अन्धः+ यः+अहम्+अन्वेष्टव्ये काले पुत्रम्+ न पश्यामि। भोः कृतान्तहतक! रिपुसमरविमर्दम्+ मानवीर्यप्रदीप्तम्+ सुतशतम्+अतिधीरम्+ वीरम्+उत्पाद्य मानम्। धरणितलविकीर्णम्+ किम्+ सः+ योग्यः+ न भोक्तुम्+ सकृत्+अपि धृतराष्ट्रः पुत्रदत्तम्+ निवापम् ॥ 39 ॥ गान्धारी---जाद सुयोधण! देहि मे पडिवअणं। पुत्तसदविणासदुत्थिदम्+ समस्ससेहि महाराअं। [जात सुयोधन। देहि मे प्रतिवचनम्। पुत्रशतविनाशदुःस्थितम्+ समाश्वासय महाराजम्।] बलदेवः---अये इयम्+अत्रभवती गान्धारी। या पुत्रपौत्रवदनेषु+अकुतूहलाक्षी दुर्योधनास्तमितशोकनिपीतधैर्या। अस्रैः+अजस्रम्+अधुना पतिधर्मचिह्नम्+आर्द्रीकृतम्+ नयनबन्धम्+इदम्+ दधाति ॥ 40 ॥ धृतराष्ट्रः---पुत्रः+ दुर्योधन! अष्टादशाक्षौहिणीमहाराज क्वा+असि। राजा---अद्य+अस्मि महाराजः। धृतराष्ट्रः---एहि पुत्रशतज्येष्ठ! देहि मे प्रतिवचनम्। राजा---ददामि खलु प्रतिवचनम्। अनेन वृत्तान्तेन व्रीडितः+अस्मि। धृतराष्ट्रः---एहि पुत्र! अभिवादयस्व माम्। राजा---अयम्+अयम्+आगच्छामि। (उत्थानम्+ रुपयित्वा पतति) हा धिक्! अयम्+ मे द्वितीयः प्रहारः। कष्टम्+ भोः! हृतम्+ मे भीमसेनेन गदापातकचग्रहे। समम्+ऊरुद्वयेन+अद्य गुरोः पादाभिवन्दनम् ॥ 41 ॥ गान्धारी---एत्थ जादा!। [अत्र जाते!] दैव्यौ---अय्ये! हमा म्ह। [आर्ये! इमे स्वः] गान्धारी---अण्णेसह भत्तारं। [अन्वेषेथाम्+ भर्तारम्।] देव्यौ---गच्छाम मन्दभाआ [गच्छावः मन्दभागे।] धृतराष्ट्रः---कः+ एषः+ भो! मम वस्त्रान्तम्+आकर्षन् मार्गम्+आदेशयति। दुर्जयः---ताद! अहम्+ दुज्जओ। [तात! अहम्+ दुर्जयः।] धृतराष्ट्रः---पौत्र दुर्जय! पितरम्+अन्विच्च। दुर्जयः---ताद! परिस्संतो खु अहं। [तात! परिश्रान्तः खलु+अहम्।] धृतराष्ट्रः---गच्छ, पितुः+अङ्के विश्रमस्व। दुर्जयः---तात! अहम्+ गच्छामि। (उपसृत्य) ताद! कहिम्+ सि। [तात! अहम्+ गच्छामि। तात क्वा+असि।] राजा---अयम्+अपि+आगतः भोः! सर्वावस्थायाम्+ हृदयसंनिहितः पुत्रस्नेहः+ माम्+ दहति। कुतः, दुःखानाम्+अनभिज्ञः+ यः+ ममाङ्कशयनोचितः। निर्जितम्+ दुर्जयः+ दृष्ट्वा किम्+नु माम्+अभिधास्यति ॥ 42 ॥ दुर्जयः---अअम्+ महाराओ भूमीए उवविट्ठो। [अयम्+ महाराजः+ भूमौ+उपविष्टः।] राजा---पुत्र किम्+अर्थम्+इहागतः। दुर्जयः---तुवम्+ चिरायसि त्ति। [त्वम्+ चिरासि+इति।] राजा---अहो अस्याम्+अवस्थायाम्+अपि पुत्रस्नेहः+ हृदयम्+ दहति। दुर्जयः---अहं पि खु दे अंके उवविसामि। (अङ्कम्+आरोहति) [अहम्+अपि खलु ते अङ्के उपविशामि।] राजा---(निवार्य) दुर्जय! दुर्जय! भोः! कष्टम्। हृदयप्रीतिजननः+ यः+ मे नेत्रोत्सवः स्वयम्। सः+अयम्+ कालविपर्यासात्+चन्द्रः+ वह्नित्वम्+आगतः ॥ 43 ॥ दुर्जयः---अंके उववेसं किण्णिमित्तं तुवं वारेसि। [अङ्के उपवेशम्+ किम्+निमित्तम्+ त्वम्+ वारयसि।] राजा---त्यक्त्वा परिचितम्+ पुत्र! यत्र तत्र त्वया+आस्यताम्। अद्यप्रभृति न+अस्ति+इदम्+ पूर्वम्+उक्तम्+ तव+आसनम् ॥ 44 ॥ दुर्जयः---कहिम्+ णु हु महाराओ गमिस्सदि। [कुत्र नु खलु महाराजः+ गमिष्यति।] राजा---भ्रातृशतम्+अनुगच्छामि। दुर्जयः---मम्+ पि, तर्हि णेहि। [माम्+अपि तत्र नय।] राजा---गच्छ पुत्र! एवम्+ वृकोदरम्+ ब्रूहि। दुर्जयः---एहि महाराअ! अण्णसीअसि। [एहि महाराज! अन्विष्यसे।] राजा---पुत्र केन। दुर्जयः---अय्याए अय्येण सव्वेण अन्तेउरेण अ। [आर्याय+आर्येण सर्वेण+अन्तःपुरेण च।] राजा---गच्छ पुत्र! न+अहम्+आगन्तुम्+ समर्थः] दुर्जयः---अहम्+ तुमम्+ णइस्सं। [अहम्+ त्वाम्+ नेष्यामि।] राजा---बालः+तावत्+असि पुत्र! दुर्जयः---(परिक्रम्य) अय्या! अअम्+ महाराओ। [आर्याः। अयम्+ महाराजः।) देव्यौ---हा हा! महाराओ [हा हा! महाराजः) धृतराष्ट्रः---क्वा+असौ महाराजः। गान्धारी---कहिम्+ मे पुत्तओ। [कुत्र मे पुत्रकः।) दुर्जयः---अअम्+ महाराओ भूमोए उवविट्ठो। [अयम्+ महाराजः+ भूमौ+उपविष्टः।) धृतराष्ट्रः---हन्त भोः! किम्+अयम्+ महाराजः। यः काञ्चनस्तम्भसमप्रमाणः+ लोके किल+एकौ वसुधाधिपेन्द्रः। कृतः सः+ मे भूमिगतः+तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ 45 ॥ गान्धारी---जाद सुयोधण! परिस्संतोसि। [जात सुयोधन! परिश्रान्तः+असि।) राजा---भवत्याः खलु+अहम्+ पुत्रः। धृतराष्ट्रः---का+इयम्+ भोः! गान्धारी---महाराज! अहम्+ अभीदपुत्तप्पसविणी। [महाराज! अहम्+अभीतपुत्रप्रसविनी।] राजा---अद्य+उत्पन्नम्+इव+आत्मानम्+अवगच्छामि। भोः तात किम्+इदानीम्+ वैक्लव्येन। धृतराष्ट्रः---पुत्र कथम्+अविक्लवः+ भविष्यामि। यस्य वीर्यबलोत्सिक्तम्+ संयुगाध्वरदीक्षितम्। पूर्वम्+ भ्रातृशतम्+ नष्टम्+ त्वयि+एकस्मिन्+हते हतम् ॥ 46 ॥ (पतति)। राजा---हा धिक्। पतितः+अत्रभवान् तात! समाश्वासय+अत्रभवतीम्। धृतराष्ट्रः---पुत्र! किम्+इति समाश्वासयामि। राजा---अपराङ्मुखः+ युधि हतः+ इति। भो+तात! शोकनिग्रहेण क्रियताम्+ मम्+अनुग्रहः। त्वत्पादमात्रप्रणताग्रमौलिः+ज्वलन्तम्+अपि+अग्निम्+अचिन्तयित्वा। येन+एव मानेन समम्+ प्रसूतः+तेन+एव मानेन दिवम्+ प्रयामि ॥ 47 ॥ धृतराष्ट्रः---वृद्धस्य मे जीवितनिःस्पृहस्य निसर्गसंमीलितलोचनस्य। धृतिम्+ निगृह्य+आत्मनि संप्रवृत्तः+तीव्रः+समाक्रामति पुत्रशोकः ॥ 48 ॥ बलदेवः---भो! कष्टम्। दुर्योधननिराशस्य नित्यास्तमितचक्षुषः। न शक्नोमि+अत्रभवतः कर्तुम्+आत्मनिवेदनम् ॥ 49 ॥ राजा---विज्ञापयामि+अत्रभवतीम्। गान्धारी---भणाहि जाद!। [भण जात!] राजा---नमस्कृत्य वदामि त्वाम्+ यदि पुण्यम्+ मया कृतम्। अन्यस्याम्+अपि जात्याम्+ मे त्वम्+एव जननी भव ॥ 50 ॥ गान्धारी---म मणोरहो खु तुए भणिदो। [मम मनोरथः खलु त्वया भणितः।] राजाः---मालवि! त्वम्+अपि शृणु। भिन्ना मे भ्रुकुटी गदानिपतितैः+व्यायुद्धकालोत्थितैः+वक्षसि+उत्पतितैः+प्रहाररुधिरैः+हारावकाशः+ हृतः। पश्य+इमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशौभौ भुजौ भर्ताते न पराङ्मुखः+ युधि हतः किम्+ क्षत्रिये रोदिषि ॥ 51 ॥ देवी---बाला एसा सहधर्मचारिणी रोदामि। [बाला एषा सहधर्मचारिणी रोदिमि।] राजा---पौरवि! त्वम्+अपि श्रुणु। वेदोक्तैः+विविधैः+मखैः+अभिमतैः+इष्टम्+ धृताः+ बान्धवाः+ शत्रूणाम्+उपरि स्थितम्+ प्रियशतम्+ न व्यंसिताः संश्रिताः। युद्धे+अष्टादशवाहिनीनृपतयः संतापिताः+ निग्रहे मानम्+ मानिनि! वीक्ष्य मे न हि रुदन्ति+एवंविधानाम्+ स्त्रियः ॥ 52 ॥ पौरवी---एक्ककिदप्पवेसणिच्चआ ण रोदामि। [एककृतप्रवेशनिश्चया न रोदिमि।] राजा---दुर्जय! त्वम्+अपि श्रुणु। धृतराष्ट्रः---गान्धारि! किम्+ नु खलु वक्ष्यति। गान्धारी---अहम्+ +अपि तम्+ एव्व चिन्तेमि। [अहम्+अपि तत्+एव चिन्तयामि।] राजा---अहम्+एव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याः+च+अंबायाः कुन्त्याः+ निदेशः+ वर्तयितव्यः। अभिमन्योः+जननी द्रौपदी च+उभे मातृवत्पूजयितव्ये। पश्य पुत्र! श्लाघ्यश्रीः+अभिमानदीप्तहृदयः+ दुर्योधनः+ मे पिता तुल्येन+अभिमुखम्+ रणे हतः+ इति त्वम्+ शोकम्+एवम्+ त्यज। स्पृष्ट्वा च+एव युधिष्ठिरस्य विपुलम्+ क्षौमापसव्यम्+ भुजं देयम्+ पाण्डुसुतैः+त्वया मम समम्+ नामावसाने जलम् ॥ 53 ॥ बलदेवः---अहो वैरम्+ पश्चात्तापः संवृत्तः। अये शब्दः+ इव। सन्नाहदुन्दुभिनिनादवियोगमूके विक्षिप्तबाणकवचव्यजनातपत्रे। कस्य+एषः+ कार्मुकरवः+ हतसूतयोधे विभ्रान्तवायसगणम्+ गगनम्+ करोति ॥ 54 ॥ (नेपथ्ये) दुर्योधनेन+आततकार्मुकेण यः युद्धयज्ञः सहितः प्रविष्टः। तम्+एव भूयः प्रविशामि शून्यम्+अध्वर्युणा वृत्तम्+इव+अश्वमेधम् ॥ 55 ॥ बलदेवः---अये अयम्+ गुरुपुत्रः+अश्वत्थामेन+ एव+अभिवर्तते। यः+ एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः। सरभसम्+अयम्+उग्रम्+ कार्मुकम्+ कर्षमाणः सदहनः+ इव मेरुः+शृङ्गलग्नेन्द्रचापः ॥ 56 ॥ (ततः प्रविशति+अश्वत्थामा।) अश्वत्थामा---(पूर्वोक्तम्+एव पठित्वा) भो भोः! समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषश्वासनुबद्धमन्दप्राणाः समरश्लाधिनः+ राजानः! शृण्वन्तु शृण्वन्तु भवन्तः। छलबलदलितोरुः कौरवेन्द्रः+ न च+अहं शिथिलविफलशस्त्रः सूतपुत्रः+ न च+अहम्। इह तु विजयभूमौ द्रष्टुम्+अद्य+उद्यतास्त्रः+ सरभसम्+अहम्+एकः+ द्रोणपुत्रः स्थितः+अस्मि ॥ 57 ॥ किम्+अनया मम+अपि+अप्रतिलाभविजयश्लाघया समरश्रिया। (परिक्रम्य) मा तावत्। मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलकभूतः कुरुराजः। कः+ एतत्+शद्धास्यति। कुतः, उद्यत्प्राञ्जलयः+ रथद्विपगताः+चापद्वितीयैः करैः+यस्य+एकादशवाहिनीनृपतयः+तिष्ठन्ति वाक्योन्मुखाः। भीष्मः+ रामशरावलीढकवचः+तातः+च योद्धा रणे व्यक्तम्+ निर्जितः+ एव सः+अपि+अतिरथः कालेन दुर्योधनः ॥ 58 ॥ तत् क्व नु खलु गतः+ गान्धारीपुत्रः। (परिक्रम्य+अवलोक्य) अये अयम्+अभिहतगजतुरगनररथप्राराकारमध्यगतः समरपयोधिपारगः कुरुराजः। यः+ एषः, मौलीनिपातचलकेशमयूखजालैः+गात्रैः+गदानिपतनक्षतशोणितार्द्रैः। भाति+अस्तमस्तकशिलातलसंनिविष्टः सन्ध्यावगाढः+ इव पश्चिमकालसूर्यः ॥ 59 ॥ (उपसृत्य) भोः कुरुराज! किम्+इदम्। राजा---गुरुपुत्र! फलम्+अपरितोषस्य। अश्वत्थामा---भोः कुरुराज! सत्कारमूलम्+आवर्जयिष्यामि। राजा---किम्+ भवान् करिष्यति। अश्वत्थामा---श्रूयताम्। युद्धोद्यतम्+ गरुडपृष्ठनिविष्टदेहम्+ अष्टार्धभीमभुजम्+उद्यतशार्ङ्गचक्रम्। कृष्णम्+ सपाण्डुतनयम्+ युधि शस्त्रजालैः संकीर्णलेख्यम्+इव चित्रपटम्+ क्षिपामि ॥ 60 ॥ राजा---मा मा भवान्+एवम्। गतम्+ धात्र्युत्संगे सकलम्+अभिषिक्तम्+ नृपकुलं गतः कर्णः स्वर्गम्+ निपतिततनुः शन्तनुसुतः। गतम्+ भ्रातृणाम्+ मे शतम्+अभिमुखम्+ संयुगमुखे वयम्+ च+एवंभूताः गुरुसुत! धनुः+मुञ्चतु भवान् ॥ 61 ॥ अश्वत्थामा---भोः कुरुराज! संयुगे पाण्डुपुत्रेण गदापातकचग्रहे। समम्+ऊरुद्वयेन+अद्य दर्पः+अपि भवतः+ हृतः ॥ 62 ॥ राजा--- मा मा+एवम्। मानशरीराः+ राजानः। मानार्थम्+एव मया निग्रहः+ गृहीतः। पश्य गुरुपुत्र! यत्कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदी यत्+ बालः+अपि हतः+ तदा रणमुखे पुत्रः+अभिमन्युः पुनः। अक्षव्याजजिताः+ वनम्+ वनमृगैः+यत्पाण्डवाः संश्रिताः+ ननु+अल्पम्+ मयि तैः कृतम्+ विमृश भो! दर्पाहृतम्+ दीक्षितैः ॥ 63 ॥ अश्वत्थामा---सर्वथा कृतप्रतिज्ञः+अस्मि। भवता च+आत्मना च+एव वीरलोकैः शपामि+अहम्। निशासमरम्+उत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ 64 ॥ बलदेवः---एतत्+भविष्यति+उदाहृतम्+ गुरुपुत्रेण। अश्वत्थामा---हलायुधः+अत्रभवान्। धृतराष्ट्रः---हन्त!साक्षिमती खलु वञ्चना। अश्वत्थामा---दुर्जय! इतः+तावत्। पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते। विनाभिषेकम्+ राजा त्वम्+ विप्रोक्तैः+वचनैः+भव ॥ 65 ॥ राजा---हन्त! कृतम्+ मे हृदयानुज्ञातम्। परित्यजन्ति+इव मे प्राणाः। इमे+अत्रभवन्तः शन्तनुप्रभृतयः+ मे पितृपितामहाः। एतत्+कर्णम्+अग्रतः कृत्वा समुत्थितम्+ भ्रातृशतम्। अयम्+अपि+ऐरावतशिरोविषक्तः काकपक्षधरः+ महेन्द्रकरतलम्+अवलम्ब्य क्रुद्धः+अभिभाषते माम्+अभिमन्युः। उर्वश्यादयः+अप्सरसः+ माम्+अभिगताः। इमे महार्णवाः+ मूर्तिमन्तः।एताः+ गंगाप्रभृतयः+ महानद्यः। एषः+ सहस्रहंसप्रयुक्तः+ माम्+ नेतुम्+ वीरवाही विमानः कालेन प्रेषितः। अयम्+अयम्+आगच्छामि। (स्वर्गम्+ गतः।) (यवनिकाः+तरणम्+ करोति।) धृतराष्ट्रः--- यामि+एषः+ सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलम्+ हि धिक्+अस्तु राज्यम्। अश्वत्थामा--- यातः+अद्य सौप्तिकवधोद्यतबाणणिः (भारतवाक्यम्) बलदेवः---गाम्+ पातु नः+ नरपतिः शमितारिपक्षः ॥ 66 ॥ (निष्क्रान्ताः सर्वे।) ऊरुभङ्गम्+ नाम नाटकम्+ समाप्तम्।