<6. Name of the book : “Bhasa-Nataka-Chakram”> भासनाटकचक्रम् स्वप्नवासवदत्तम् ----------- स्वप्नवासवदत्तस्य नाटकीय-भूमिका पुरुषभूमिका 1. उदयनः (वत्सराजः)---वत्सदेशस्य राजा, नायकः 2. यौगन्धरायणः---मन्त्री 3. रुमण्वान्---मन्त्री 4. वसन्तकः---विदूषकः 5. ब्रह्मचारी---लावाणकाश्रमस्य विद्यार्थी 6. काञ्चुकीयः---मगधराजप्रासादे, उज्जयिनीराजप्रासादे च भृत्यः। स्त्रीभूमिका 7. वासवदत्ता---उदयनस्य महाराज्ञी (आवन्तिका) 8. पद्मावती---मगधराजकुमारी, नायिका 9. अङ्गारवती---वासवदत्तायाः+ माता 10. तापसी---मगधतपोवनवासिनी 11. मधुकरिका-पद्मिनिका---पद्मावती-सख्यौ 13. वसुन्धरा---वासवदत्तायाः+ धात्री 14. विजया---वत्सराजस्य प्रतिहारी स्वप्नवासवदत्तम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः--- उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम्। पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ 1 ॥ एवम्+अार्यमिश्रान् विज्ञापयामि। अये! किं नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) उस्सरह उस्सरह अय्या! उस्सरह। [उत्सरत+उत्सरत+आर्याः! उत्सरत।] सूत्रधारः---भवतु, विज्ञातम्। भृत्यैः+मगधराजस्य स्निग्धैः कन्यानुगामिभिः। धृष्टम्+उत्सार्यते सर्वः+तपोवनगतः+ जनः ॥ 2 ॥ (निष्क्रान्तः) इति स्थापना अथ प्रथमो+अङ्कः (प्रविश्य) भटौ---उस्सरह उस्सरह अय्या! उस्सरह। [उत्सरत+उत्सरत+आर्याः उत्सरत। (ततः प्रविशति परिव्राजकवेषः+ यौगन्धरायणः+ आवन्तिकावेषधारिणी वासवदत्ता च) यौगन्धरायणः---( कर्णं दत्त्वा ) कथम्+इह+अपि+उत्सार्यते। कुतः, धीरस्य+आश्रमसंश्रितस्य वसतः+तुष्टस्य वन्यैः फलैः+मानार्हस्य जनस्य वल्कलवतः+त्रासः समुत्पाद्यते। उत्सिक्तः+ विनयात्+अपेतपुरुषः+ भाग्यैः+चलैः+विस्मितः कः+अयं भो निभृतं तपोवनम्+इदं ग्रामीकरोति+आज्ञाया ॥ 3 ॥ वासवदत्ता---अय्य! को एसो उस्सारेदि। [आर्य! कः+ एषः+ उत्सारयति।] यौगन्धरायणः---भवति! यः+ धर्मात्+आत्मानम्+उत्सारयति। वासवदत्ता--- अय्य। ण हि एव्वं वक्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति। [आर्य! न हि+एवं वक्तुकामा। अहम्+अपि नामोत्सारयितव्या भवामि+इति।] यौगन्धरायणः---भवति! एवम्+अनिर्ज्ञातानि दैवतानि+अवधूयन्ते। वासवदत्ता---अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो। [आर्य! तथा परिश्रमः परिखेदं न+उत्पादयति, यथा+अयं परिभवः।] यौगन्धरायणः---भुक्तोज्झितः+ एषः+ विषयः+अत्रभवत्या। न+अत्र चिन्ता कार्या। कुतः, पूर्वं त्वया+अपि+अभिमतं गतम्+एवम्+आसीत्+श्लाध्यं गमिष्यसि पुनः+विजयेन भर्तुः। कालक्रमेण जगतः परिवर्तमाना चक्रारपंक्तिः+इव गच्छति भाग्यपंक्तिः ॥ 4 ॥ भटौ---उस्सरह अय्या! उस्सरह।(उत्सरत+आर्याः+ उत्सरत) (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः ...सम्भषक न खलु न खलु+उत्सारणा कार्या। पश्य, परिहरतु भवान् नृपापवादं न परुषम्+आश्रमवासिषु प्रयोज्यम्। नगरपरिभवान् विमोक्तुम्+एते वनम्+अभिगम्य मनस्विनः+ वसन्ति ॥ 5 ॥ उभौ---अय्य! तह। [आर्य! तथा।] (निष्कान्तौ) यौगन्धरायणः---हन्त सविज्ञानम्+अस्य दर्शनम्। वत्से! उपसर्पावः+तावत्+एनम्। वासवदत्ता---अय्य! तह। [आर्य! तथा।] यौगन्धरायणः---(उपसृत्य) भोः! किंकृता+इयम्+उत्सारणा। काञ्चुकीयः---भोः+तपस्विन्! यौगन्धरायणः---(आत्मगतम्) तपस्विन्+इति गुणवान् खलु+अयम्+आलापः। अपरिचयात्+तु न श्लिष्यते मे मनसि। काञ्चुकीयः---भोः!श्रूयताम्। एषा खलु गुरुभिः+अभिहितनामधेयस्य+अस्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम। सा+एषा नः+ महाराजमातरं महादेवीम्+आश्रमस्थाम्+अभिगम्य+अनुज्ञाता तत्रभवत्या राजगृहम्+एव यास्यति। तत्+अद्य+अस्मिन्+आश्रमपदे वासः+अभिप्रेतः+अस्याः। तत्+भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनात्+उपनयन्तु तपोधनानि। धर्मप्रिया नृपसुता न हि धर्मपीडाम्+इच्छेत् तपस्विषु कुलव्रतम्+एतत्+अस्याः ॥ 6 ॥ यौगन्धरायणः---(स्वगतम्) एवम्। एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिः+आदेशिकैः+आदिष्टा स्वामिनः+ देवी भविष्यति+इति। ततः, प्रद्वेषः+ बहुमानः+ वा संकल्पात्+उपजायते। भर्तृदाराभिलाषित्वात्+अस्यां मे महती स्वता ॥ 7 ॥ वासवदत्ता---(स्वगतम्) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ। [राजदारिका+इति श्रुत्वा भगिनिकास्नेहः+अपि मे+अत्र संपद्यते।] वासवदत्ता ... (स्वगतम्) राजदारिका+इति श्रुत्वा भगिनिकास्नेहः+अपि मे+अत्र सम्पद्यते। (ततः प्रविशति पद्मावती सपरिवारा चेटी च) चेटी---एदु एदु भट्टिदारिआ। इदं अस्समपदं। पविसदु। [एतु+एतु भर्तृदारिका। इदम्+आश्रमपदं प्रविशतु।] (ततः प्रविशति+उपविष्टा तापसी) तापसी---साअदं राअदारिआए। [स्वागतं राजदारिकायाः।] वासवदत्ता---(स्वगतम्) इअं सा राअदारिआ। अभिजणाणुरूवं खु से रूवं। [इयं सा राजदारिका। अभिजनानुरूपं खलु+अस्याः+ रूपम्।] पद्मावती---अय्ये! वन्दामि। [आर्ये! वन्दे।] तापसी---चिरं जीव। पविस। जादे! पविस। तवोवणाणि णाम अदिहिजणस्स सगेहं। [चिरं जीव। प्रविश जाते! प्रविश। तपोवनानि नाम+अतिथिजनस्य स्वगेहम्।] पद्मावती---भोदु भोदु। अय्ये! विस्सत्थम्हि। इमिणा बहुमाणवअणेण अणुग्गहिदम्हि॥ [भवतु, भवतु। आर्ये!विश्वस्ता+अस्मि। अनेन बहुमानवचनेन+अनुगृहीता+अस्मि।] वासवदत्ता---(स्वगतम्) ण हि रूवं एव्व, वाआ वि खु से महुरा। [न हि रूपम्+एव, वाक्+अपि खलु+अस्याः+ मधुरा।] तापसी---भद्दे! इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि। [भद्रे! इमां तावत्+ भद्रमुखस्य भगिनिकां कश्चित्+राजा न वरयति।] चेटी---अत्थि राआ पज्जोदो उज्जइणीए। सो दारअस्स कारणादो दूदसंपादं करेदि। [अस्ति राजा प्रद्योतः+ नाम+उज्जयिन्याः। सः+दारकस्य कारणात्+दूतसंपातं करोति।] वासवदत्ता---(आत्मगतम्) भोदु भोदु। एसा अ अत्तणीआ दाणिं संवुत्ता। [भवतु भवतु। एषा च+आत्मीया+इदानीं संवृत्ता।] तापसी---अरिहा खु इअं आइदी इम्+अस्य बहुमाणस्स। उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। [अर्हा खलु+इयम्+आकृतिः+अस्य बहुमानस्य। उभये राजकुले महत्तरे इति श्रूयते।] पद्मावती---अय्य! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं। अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तो अदु दाव को किं एत्थ इच्छदि त्ति। [आर्य! किं दृष्टः+ मुनिजनः+ आत्मानम्+अनुग्रहीतुम्। अभिप्रेतप्रदानेन तपस्विजनः+ उपनिमन्त्र्यतां तावत् कः किम्+अत्र+इच्छति+इति] काञ्चुकीयः--यत्+अभिप्रेतं भवत्या। भोः+ आश्रमवासिनः+तपस्विनः। श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इह+अत्रभवती मगधराजपुत्री अनेन विस्रम्भेण+उत्पादितविस्रम्भा धर्मार्थम्+अर्थेन+उपनिमन्त्रयते। कस्य+अर्थः कलशेन कः+ मृगयते वासः+ यथानिश्चितं दीक्षां पारितवान् किम्+इच्छति पुनः+देयं गुरोः+यत्+ भवेत्। आत्मानुग्रहम्+इच्छति+इह नृपजा धर्माभिरामप्रिया यत्+ यस्य+अस्ति समीप्सितं वदतु तत् कस्य+अद्य किं दीयताम् ॥ 8 ॥ यौगन्धरायणः---हन्त दृष्टः+ उपायः। (प्रकाशम्) भोः! अहम्+अर्थी। पद्मावती---दिट्ठिआ सहलं मे तवोवणाभिगमणं। [दिष्ट्या सफलं मे तपोवनाभिगमनम्।] तापसी---संतुट्ठतपस्सिजणं इदं अस्समपदं। आअन्तुएण इमिणा होदव्वं। [सन्तुष्टतपस्विजनम्+इदम्+आश्रमपदम्। आगन्तुकेन+अनेन भवितव्यम्।] काञ्चुकीयः---भोः!किं क्रियताम्। यौगन्धरायणः---इयं मे स्वसा। प्रोषितभर्तृकाम्+इमाम्+इच्छामि+अत्रभवत्या कञ्चित् कालं परिपाल्यमानाम्। कुतः, कार्यं न+एव+अर्थैः+न+अपि भोगैः+न वस्त्रैः+न+अहं काषायं वृत्तिहेतोः प्रपन्नः। धीरा कन्या+इयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ 9 ॥ वासवदत्ता---(आत्मगतम्) हं। इह मं णिक्खिविदुकामो अय्यजोअन्धराअणो। होदु, अविआरिअ कमं ण करिस्सदि। [इह मां निक्षेप्तुकामः+ आर्यः+ यौगन्धरायणः। भवतु, अविचार्य क्रमं न करिष्यति।] काञ्चुकीयः---भवति! महती खलु+अस्य व्यपाश्रयणा। कथं प्रतिजानीमः। कुतः, सुखम्+अर्थः+ भवेत्+दातुं सुखं प्राणाः सुखं तपः। सुखम्+अन्यत्+ भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ 10 ॥ पद्मावती---अय्य! पढमं उग्घोसिअ को किं इच्छदित्ति अजुत्तं दाणिं विआरिदुं। जं एसो भणादि, तं अणुचिट्ठदु अय्यो।[आर्य! प्रथमम्+उद्धोष्य कः किम्+इच्छति+इति+अयुक्तम्+इदानीं विचारयितुम्। यत्+एषः+ भणति तत्+अनुतिष्ठतु+आर्यः] काञ्चुकीयः---अनुरूपम्+एतत्+भवत्या+अभिहितम्। चेटी---चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी। [चिरं जीवतु भर्तृदारिका+एवं सत्यवादिनी।] तापसी---चिरं जीवतु भद्दे! [चिरं जीवतु भद्रे!] काञ्चुकीयः---भवति! तथा। (उपगम्य) भो! अभ्युपगतम्+अत्रभवतः+ भगिन्याः परिपालनम्+अत्रभवत्या। यौगन्धरायणः---अनुगृहीतः+अस्मि तत्रभवत्या। वत्से! उपसर्प+अत्रभवतीम्। वासवदत्ता---(आत्मगतम्) का गई। एसा गच्छामि मन्दभाआ। [का गतिः। एषा गच्छामि मन्दभागा।] पद्मावती---भोदु, भोदु। अत्तणीआ दाणिं संवुत्ता। [भवतु, भवतु। आत्मीया+इदीनीं संवृत्ता। ] तापसी---जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि। [यावत्+ईदृशी+अस्याः+ आकृतिः, इयम्+अपि राजदारिका+इति तर्कयामि।] चेटी----सुट्ठु अय्या भणादि। अहं ति अणुहूदसुहत्ति पेक्खामि। [सुष्ठु आर्या भणति। अहम्+अपि+अनुभूतसुखा+इति पश्यामि] यौगन्धरायणः--(आत्मगतम्) हन्त भोः! अर्धम्+अवसितं भारस्य। यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति। ततः प्रतिष्ठिते स्वामिनि तत्रभवतीम्+उपनयतः+ मे इह+अत्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति। कुतः, पद्मावती नरपतेः+महिषी भवित्री दृष्टा विपत्तिः+अथ यैः प्रथमं प्रदिष्टा। तत्प्रत्ययात् कृतम्+इदं न हि सिद्धवाक्यानि+उत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ 11 ॥ (ततः प्रविशति ब्रह्मचारी) ब्रह्मचारी---(ऊर्ध्वम्+अवलोक्य) स्यितः+ मध्याह्नः। दृढम्+अस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये। (परिक्रम्य) भवतु, दृष्टम्। अभितः+तपोवनेन भवितव्यम्। तथाहि--- विस्रब्धं हरिणाः+चरन्ति+अचकिताः+ देशागतप्रत्ययाः+ वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः। भूयिष्ठं कपिलानि गोकुलधनानि+अक्षेत्रवत्यः+ दिशः+ निःसंदिग्धम्+इदं तपोवनम्+अयं धूमः+ हि बह्वाश्रयः ॥ 12 ॥ यावत् प्रविशामि। (प्रविश्य) अये आश्रमविरुद्धः खलु+एषः+ जनः। (अन्यतः+ विलोक्य) अथवा तपस्विजनः+अपि+अत्र। निर्दोषम्+उपसर्पणम्। अये स्त्रीजनः। काञ्चुकीयः---स्वैरं स्वैरं प्रविशतु भवान्। सर्वजनसाधारणम्+आश्रमपदं नाम। वासवदत्ता---हं। [हम्।] पद्मावती---अम्मो परपुरुसदंसणं परिहरदि अय्या। भोदु सुपरिपालणीओ खु मण्णासो। [अम्मो परपुरुषदर्शनं परिहरति+आर्या। भवतु, सुपरिपालनीयः खलु मन्न्यासः] काञ्चुकीयः---भोः! पूर्वं प्रविष्टाः स्मः। प्रतिगृह्यताम्+अतिथिसत्कारः। ब्रह्मचारी---(आचम्य) भवतु, भवतु, निवृत्तपरिश्रमः+अस्मि। यौगन्धरायणः---भोः! कुतः+ आगम्यते, क्व गन्तव्यं क्व+अधिष्ठानम्+आर्यस्य। ब्रह्मचारी---भोः! श्रूयताम्। राजगृहतः+अस्मि। श्रृतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामः। तत्र+उषितवान्+अस्मि। वासवदत्ता---(आत्मगतम्) हा लावाणअं णाम। लावाणअसंकित्तणेण पुणो णवीकिदो विअ मे सन्दावो। [हा लावाणकं नाम। लावाणकसंकीर्तनेन पुनः+नवीकृतः+ इव मे संतापः] यौगन्धरायणः---अथ परिसमाप्ता विद्या। ब्रह्मचारी---न खलु तावत्। यौगन्धरायणः---यदि+अनवसिता विद्या, किम्+आगमनप्रयोजनम्। ब्रह्मचारी---तत्र खलु+अतिदारुणं व्यसनं संवृत्तम्। यौगन्धरायणः---कथम्+इव। ब्रह्मचारी---तत्र+उदयनः+ नाम राजा प्रतिवसति। यौगन्धरायणः---श्रूयते तत्रभवान्+उदयनः। किं सः। ब्रह्मचारी---तस्य+अवन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढम्+अभिप्रेता किल। यौगन्धरायणः---भवितव्यम्। ततः+ततः। ब्रह्माचारी---ततः+तस्मिन् मृगया निष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा। वासवदत्ता---(आत्मगतम्) अळिअं खु एदं। जीवामि मन्दभाआ। [अलीकं+अलीकं खलु+एतत्। जीवामि मन्दभागा।] यौगन्धरायणः--ततः+ततः। ब्रह्माचारी---ततः+ताम्+अभ्यवपत्तुकामः+ यौगन्धरायणः+ नाम सचिवः+तस्मिन्+एव+अग्नौ पतितः। यौगन्धरायणः---सत्यं पतितः+ इति। ततः+ततः। ब्रह्मचारी---ततः प्रतिनिवृत्तः+ राजा तत्+वृत्तान्तं श्रुत्वा तयोः+वियोगजनितसंतापः+तस्मिन्+एव+अग्नौ प्राणान् परित्यक्तुकामः+अमात्यैः+महता यत्नेन वारितः। वासवदत्ता---(आत्मगतम्) जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं। [जानामि जानामि+आर्यपुत्रस्य मयि सानुक्रोशत्वम्।] यौगन्धरायणः---ततः+ततः। ब्रह्मचारी---ततः+तस्याः शरीरोपभुक्तानि दग्धशेषाणि+आभरणानि परिष्वज्य राजा मोहम्+उपगतः। सर्वे---हा। वासवदत्ता---(स्वगतम्) सकामो दाणिं अय्यजोअन्धराअणो होदु। [सकामः+इदानीम्+आर्यः यौगन्धरायणः+ भवतु] चेटी---भट्टिदारिए! रोदिदि खु इअं अय्या। [भर्तृदारिके! रोदिति खलु+इयम्+आर्या।] पद्मावती---साणुक्कोसाए होदव्वं। [सानुक्रोशया भवितव्यम्।] यौगन्धरायणः---अथ किम्+अथ किम्। प्रकृत्या सानुक्रोशा मे भगिनी। ततः+ततः। ब्रह्मचारी---ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः। पद्मावती---दिट्टिआ धरइ। मोहं गतो त्ति सुणिअ सुण्णं विअ मे हिअअं। [दिष्ट्या ध्रियते। मोहं गतः+ इति श्रुत्वा शून्यम्+इव मे हृदयम्।] यौगन्धरायणः---ततः+ततः। ब्रह्मचारी---ततः सः+ राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसा+उत्थाय `हा वासवदत्ते! हा अवन्तिराजपुत्रि! हा प्रिये! हा प्रियशिष्ये!' इति किम्+अपि बहु प्रलपितवान्। किं बहुना, न+एव+इदानीं तादृशाः+चक्रवाकाः+ न+एव+अपि+अन्ये स्त्रीविशेषैः+वियुक्ताः। धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धा+अपि+अदग्धा ॥ 13 ॥ यौगन्धरायणः--अथ भोः! तं तु पर्यवस्थापयितुं न कश्चित्+यत्नवान्+अमात्यः। ब्रह्मचारी---अस्ति रुमण्वान्+नाम+अमात्यः+ दृढं प्रयत्नवान्+तत्रभवन्तं पर्यवस्थापयितुम्। सः+ हि अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन्। दिवा वा रात्रौ वा परिचरति यत्नैः+नरपतिं नृपः प्राणान् सद्यः+त्यजति यदि तस्य+अपि+उपरमः ॥ 14 ॥ वासवदत्ता---(स्वगतम्) दिट्टिआ सुणिक्खितो दाणिं अय्यउत्तो। [दिष्ट्या सुनिक्षिप्तः+ इदानीम्+आर्यपुत्रः।] यौगन्धरायणः---(आत्मगतम्) अहो महत्+भारम्+उद्वहति रुमण्वान्। कुतः, सविश्रमः+ हि+अस्य भारः प्रसक्तः+तस्य तु श्रमः। तस्मिन् सर्वम्+अधीनं हि यत्र+अधीनः+ नराधिपः ॥ 15 ॥ (प्रकाशम्) अथ भोः। पर्यवस्थापितः+ इदानीं सः+ राजा। ब्रह्मचारी---तत्+इदानीं न जाने इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह शयितम्, इति+एवं तं विलपन्तं राजानम्+अमात्यैः+महता यत्नेन तस्मात्+ ग्रामात् गृहीत्वा+अपक्रान्तम्। ततः+ निष्कान्ते राजनि प्रोषितनक्षत्रचन्द्रम्+इव नभः+अरमणीयः संवृत्तः सः+ ग्रामः। ततः+अहम्+अपि निर्गतः+अस्मि। तापसी---सो खु गुणवन्तो णाम राआ, जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि। [सः+ खलु गुणवान् नाम राजा यः+आगन्तुकेन +अपि+अनेन+एवं प्रशस्यते।] चेटी---भट्टिदारिए! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि। [भर्तृदारिके! किं नु खलु+अपरा स्त्री तस्य हस्तं गमिष्यति।] पद्मावती---(आत्मगतम्) मम हिअएण एव्व सह मन्तिदं। [मम हृदयेन+एव सह मन्त्रितम्।] ब्रह्मचारी---आपृच्छामि भवन्तौ। गच्छामः+तावत्। उभौ---गम्यताम्+अर्थसिद्धये। ब्रह्मचारी---तथा+अस्तु। (निष्क्रान्तः) यौगन्धरायणः---साधु, अहम्+अपि तत्रभवत्या+अभ्यनुज्ञातः+ गन्तुम्+इच्छामि। काञ्चुकीयः---तत्रभवत्या+अभ्यनुज्ञातः+ गन्तुम्+इच्छति किल। पद्मावती---अय्यस्य भइणिआ अय्येण विना उक्कण्ठिस्सदि। [आर्यस्य भगिनिकार्येण विना+उत्कण्ठिष्यते।] यौगन्धरायणः---साधुजनहस्तगता+एषा न+उत्कण्ठिष्यति। (काञ्चुकीयम्+अवलोक्य) गच्छामः+तावत्। काञ्चुकीयः---गच्छतु भवान् पुनः+दर्शनाय। यौगन्धरायणः---तथा+अस्तु। (निष्क्रान्तः) काञ्चुकीयः---समयः+ इदानीम्+अभ्यन्तरं प्रवेष्टुम्। पद्मावती---अय्ये!वन्दामि। [आर्ये! वन्दे।] तापसी---जादे! तव सदिसं भत्तारं लभेहि। [जाते! तव सदृशं भर्तारं लभस्व।] वासवदत्ता---अय्ये! वन्दामि दाव अहं। [आर्ये! वन्दे तावत्+अहम्।] तापसी---तुवं पि अइरेण भत्तारं समासादेहि। [त्वम्+अपि+अचिरेण भर्तारं समासादय।] वासवदत्ता---अणुग्गहीदम्हि॥ [अनुगृहीता+अस्मि।] काञ्चुकीयः---तत्+आगम्यताम्। इतः+ इतः भवति! संप्रति हि खगाः+ वासोपेताः सलिलम्+अवगाढः+ मुनिजनः प्रदीप्तः+अग्निः+भाति प्रविचरति धूमः+ मुनिवनम्। परिभ्रष्टः+ दूरात्+रविः+अपि च संक्षिप्तकिरणः+ रथं व्यावर्त्य+असौ प्रविशति शनैः+अस्तशिखरम् ॥ 16 ॥ (निष्कान्ताः सर्वे) इति प्रथमः+अङ्कः। (ततः प्रविशति चेटी) चेटी---कुञ्चरिए! कुञ्चरिए! कहिं कहिं भट्टिदारिआ पदुमावदी। किं भणासि `एसा भट्टिदारिआ माह्वीलदामण्डवस्स पस्सदो कन्दुएण कीलदि'त्ति। जाव भट्टिदारिअं उवसप्पामि। (परिक्रम्य+अवलोक्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूलिएण वाआमसंजादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीलन्दी इदो एव्व आअच्छदि। जाव उवसप्पिस्सं। [कुञ्चरिके! कुञ्चरिके कुत्र कुत्र भर्तृदारिका पद्मावती। किं भणसि? एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडति+इति। यावत्+ भर्तृदारिकाम्+उपसर्पामि। अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसंजातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्ती+इतः+ एव+आगच्छति, यावत्+उपसर्पामि ।] (निष्कान्ता) इति प्रवेशकः अथ द्वितीयः+अङ्कः (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह) वासवदत्ता---हला! एसो दे कन्दुओ। [हला! एषः+ ते कन्दुकः।] पद्मावती---अय्ये। भोदु दाणिं एत्तअं। [आर्ये! भवतु+इदानीम्+एतावत्] वासवदत्ता---हला! अदिचिरं कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता। [हला! अतिचिरं कन्दुकेन क्रीडित्वा+अधिकसंजातरागौ परकीयौ+इव ते हस्तौ संवृत्तौ। चेटी---कीलदु कीलदु दाव भट्टिदारिआ। णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ कालो। [क्रीडतु क्रीडतु तावत् भर्तृदारिका। निर्वर्त्यतां तावत्+अयं कन्याभावरमणीयः कालः।] पद्मावती---अय्ये!किं दाणिं मं ओहसिदुं विअ णिज्झाअसि। [आर्ये! किम्+इदानीं माम्+अपहसितुम्+इव निध्यायसि।] वासवदत्ता--णहि णहि। हला! अधिअं अज्ज सोहसि। अभिदो विअ दे अज्ज वरमुहं पेक्खामि। [न हि न हि। हला! अधिकम्+अद्य शोभसे। अभितः+ इव ते+अद्य वरमुखं प्रेक्षे।] पद्मावती---अवेहि। मा दाणिं मं ओहस। [अपेहि। मा+इदानीं माम्+उपहस।] वासवदत्ता---एसम्हि तुह्णिआ भविस्सम्महासेणवहू!। [एषा+अस्मि तूष्णीका भविष्यमहासेनवधूः) पद्मावती---को एसो महासेणो णाम। [कः+ एषः+ महासेनः+ नाम।] वासवदत्ता---अत्थि उज्जइणीओ राआ पज्जोदो णाम। तस्स बलपरिमाणणित्वुत्तं णामधेअं महासेणो त्ति। [अस्ति+उज्जयिनीयः+ राजा प्रद्योतः+ नाम। तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेनः+ इति।] चेटी--भट्टिदारिआ तेण रञ्ञा सह संबंधं णेच्छदि। [भर्तृदारिका तेन राज्ञा सह संबन्धं न+इच्छति।] वासवदत्ता---अह केण खु दाणिं अभिलसदि। [अथ केन खलु+इदानीम्+अभिलषति।] चेटी-अत्थि वच्छराओ उदअणो णाम। तस्स गुणाणि भट्टिदारिआ अभिल सदि। [अस्ति वत्सराजः+ उदयनः+ नाम। तस्य गुणान् भर्तृदारिका+अभिलषति।] वासवदत्ता---(आत्मगतम्) अय्यउत्तं भत्तारं अभिलसदि। (प्रकाशम्) केण कारणेण। [आर्यपुत्रं भर्तारम्+अभिलषति।(प्रकाशम्) केन कारणेन।] चेटी---साणुक्कोसो त्ति॥ [सानुक्रोशः+ इति।] वासवदत्ता---(आत्मगतम्) जाणामि। जाणामि। अअं वि जणो एव्वं उत्मादिदो। [जानामि जानामि। अयम्+अपि जनः+ एवम्+उन्मादितः।] चेटी---भट्टिदारिए! जदि सो राआ विरूवो भवे। [भर्तृदारिके! यदि सः+ राजा विरूपः+ भवेत्।] वासवदत्ता---णहि णहि। दंसणीओ एव्व। [न हि न हि। दर्शनीयः+ एव।] पद्मावती--अय्ये! कहं तुवं जाणासि।[आर्ये। कथं त्वं जानासि।] वासवदत्ता---(आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। किं दार्णिं करिस्सं। होदु, दिट्ठ। (प्रकाशम्) हला! एवं उज्जइणीओ जणो मन्तेदि। [आर्यपुत्रपक्षपातेन+अतिक्रान्तः समुदाचारः। किम्+इदानीं करिष्यामि। भवतु, दृष्टम्।हला! एवम्+उज्जयिनीयः+ जनः+ मन्त्रयते।] पद्मावती---जुज्जइ। ण खु एसो उज्जइणीदुल्लहो। सव्वजण-मणोभिरामं खु सोभग्गं णाम। [युज्यते। न खलु+एषः+ उज्जयिनीदुर्लभः। सर्वजनमनोभिरामं खलु सौभाग्यं नाम।] (ततः प्रविशति धात्री) धात्री---जेदु भट्टिदारिआ। भट्टिदारिए! दिण्णसि। [जयतु भर्तृदारिका। भर्तृदारिके! दत्ता+असि।] वासवदत्ता---अय्ये! कस्स। [आर्ये! कस्मै।] धात्री---वच्छराअस्स उदअणस्स। [वत्सराजाय+उदयनाय।] वासवदत्ता---अह कुसलो सो राआ। [अथ कुशली सः+ राजा।] धात्री---कुसली सो आअदो। तस्स भट्टिदारिआ पडिच्छिदा अ। [कुशली सः+ आगतः। तस्य भर्तृदारिका प्रतीप्सिता च] वासवदत्ता---अच्चाहिदं। [अत्याहितम्।] धात्री---किं एत्थ अच्चाहिदं। [किम्+अत्र+अत्याहितम्।] वासवदत्ता---ण हु किंचि। तह णाम सन्तप्पिअ उदासीणो होहि त्ति। [न खलु किंचित्। तथा नाम संतप्य+उदासीनः+ भवति+इति।] धात्री---अय्ये! आअमप्पहाणाणि सुलहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति। [आर्ये! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति।] वासवदत्ता---अय्ये! सअं एव्व तेण वरिदा। [आर्ये! स्वयम्+एव तेन वरिता।] धात्री---णहि णहि। अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरऊवं पेक्खिअ सअं एव्व महाराएण दिण्णा। [न हि न हि अन्यप्रयोजनेन+इह+आगतस्य+अभिजनविज्ञानवयोरूपं प्रेक्ष्य स्वयम्+एव महाराजेन दत्ता।] वासवदत्ता---(आत्मगतम्) एव्वं। अणवरद्धो दाणिं एत्थ अय्यउत्तो। [एवम्। अनपराद्धः+ इदानीम्+अत्र+आर्यपुत्रः।] (प्रविश्य+अपरा) चेटी---तुवरदु दाव अय्या। अज्ज एव्व किल सोभणं णक्खत्तं। अज्ज एव्व कोदुअमङ्गलं कादव्वं त्ति अम्हाणं भट्टीणी भणादि। [त्वरतां त्वरतां तावत्+आर्या। अद्य+एव किल शोभनं नक्षत्रम्। अद्य+एव कौतुकमङ्गलं कर्तव्यम्+इति+अस्माकं भर्त्री भणति।] वासवदत्ता---(आत्मगतम्) जह जह तुवरदि, तह तह अन्धीकरेदि मे हिअअं। [यथा यथा त्वरते, तथा तथा+अन्धीकरोति मे हृदयम्।] धात्री---एदु एदु भट्टिदारिआ। [एतु+एतु भर्तृदारिका।] (निष्क्रान्ताः सर्वे) इति द्वितीयः+अङ्कः। -------- अथ तृतीयः+अङ्कः (ततः प्रविशति विचिन्तयन्ती वासवदत्ता) वासवदत्ता---विवाहामोदसंकुले अन्तेउरचउस्साले परित्तजिअ पदुमावदिं आअदम्हि पमदवणं। जाव दाणिं भाअधेअणिव्वुत्तं दुक्खं विणोदेमि। (परिक्रम्य) अहो अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। जाव उवविसामि। (उपविश्य) छञ्त्रा खु चक्कवाअवहू, जा अण्णोण्णविरहिदा ण जीवइ। ण खु अहं पाणाणि परित्तजामि। अय्यउत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ ॥[विवाहामोदसङ्कुले अन्तःपुरचतुःशाले परित्यज्य पद्मावतीम्+इह+आगता+अस्मि प्रमदवनम्। यावत्+इदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि। अहो अत्याहितम्। आर्यपुत्रः+अपि नाम परकीयः संवृत्तः। यावत्+उपविशामि। धन्या खलु चक्रवाकवधूः या+अन्योन्यविरहिता न जीवति। न खलु+अहं प्राणान् परित्यजामि। आर्यपुत्रं प्रेक्षे इति+अनेन मनोरथेन जीवामि मन्दभागा] (ततः प्रविशति पुष्पाणि गूहीत्वा चेटी) चेदी---कहिं णु खु गदा अय्या आवन्तिआ। (परिक्रम्य+अवलोक्य) अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचंदलेहा विअ अमंडिदभद्दअं वेसं धारअन्दी पिअंगुसिलापट्टए अवविट्वा। जाव उवसप्पामि। (उपसृत्य) अय्ये! आवन्तिए ! को कालो, तुमं अण्णेसामि। [क्व नु खलु गता आर्या+अवन्तिका। अम्मो इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखा+इव+आमण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा। यावत्+उपसर्पामि। आर्ये! आवन्तिके ! कः कालः, त्वाम्+अन्विष्यामि।] वासवदत्ता---किण्णमित्तं। [किं निमित्तम्।] चेटी---अम्हाअं भट्टिणी भणदि `महाकुलप्पसूदा सिणिद्धा णिउणा' त्ति। इमं दाव कोदुअमालिअं गुम्हदु अय्या। [अस्माकं भर्त्री भणति महाकुलप्रसूता स्निग्धा निपुणा+इति। इमां तावत् कौतुकमालिकां गुम्फतु+आर्या।] वासवदत्ता---अह कस्स किल गुम्हिदव्वं। [अथ कस्मै किल गुम्फितव्यम्] चेटी---अम्हाअं भट्टिदारिआए। [अस्माकं भर्तृदारिकायै॥] वासवदत्ता---(आत्मगतम्) एदं पि मए कत्तव्वं आसी। अहो अकरुणा खु इस्सारा। [एतत्+अपि मया कर्तव्यम्+आसीत्। अहो अकरुणाः खलु+ईश्वराः।] चेटी---अय्ये! मा दाणिं अञ्ञं चिन्तिअ। एसो जामादुओ मणिभूमीए ण्हाअदि। सिग्घं दाव गुम्हदु अय्या। [आर्ये! मा+इदानीम्+अन्यत्+चिन्तयित्वा। एषः+ जामातृकः मणिभूमौ स्नायति। शीघ्रं तावत्+ गुम्फतु+आर्या।] वासवदत्ता---(आत्मगतम्) ण सक्कुणोमि अण्णं चिन्तेदुं। प्रकाशम्) हला! किं जिट्ठो जामादुओ। [न शक्नोमि+अन्यत्+चिन्तयितुम्। हला किं दृष्टः+ जामातृकः।] चेटी---आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहलेण अः [आम्, दृष्टः+ भर्तृदारिकायाः स्नेहेन+अस्माकं कौतूहलेन च।] वासवदत्ता---कीदिसो जामादुओ। [कीदृशः+ जामातृकः।] चेटी---अय्ये! भणामि दाव, ण ईरिसो दिट्ठपुव्वो। [आर्ये! भणामि तावत्, न+ईदृशः+ दृष्टपूर्वः।] वासवदत्ता---हला भणाहि भणाहि, किं दंसणीओ! [हला! भण भण, किं दर्शनीयः।] चेटी---संक्कं भणिदुं सरचावहीणो कामदेवो त्ति। [शक्यं भणितुं शरचापहीनः कामदेवः+ इति।] वासवदत्ता- होदु एत्तअं ।( भवतु+एतावत् )। चेटी ... [किं निमित्तं वारयसि।] वासवदत्ता---अजुत्तं परपुरुससंकित्तणं सोदुं। [अयुक्तं परपुरुषसंकीर्तनं श्रोतुम्।] चेटी---तेण हि गुम्हदु अय्या सिग्घं। [तेन हि गुम्फतु+आर्या शीघ्रम्।] वासवदत्ता---इअं गुम्हामि। आणेहि दाव। [इयं गुम्फामि। आनय तावत्।] चेटी---गण्हदु अय्या। [गृह्णातु+आर्या।] वासवदत्ता---(वर्जयित्वा विलोक्य) इमं दाव ओसहं किं णाम। [इदं तावत्+औषधं किं नाम।] चेटी---अविहवाकरणं णाम। [अविधवाकरणं नाम।] वासवदत्ता---(आत्मगतम्) इदं बहुसो गुम्हितव्वं मम अ पदुमावदगीए अ। (प्रकाशम्) इदं दाव ओसहं किंणाम॥ [इदं बहुशः+ गुम्फितव्यं मम च पद्मावत्यः+च। इदं तावत्+औषधं किं नाम।] चेटी--सवत्तिमद्दणं णाप। [सपत्नीमर्दनं नाम।] वासवदत्ता---इदं ण गुम्हिदव्वं। [इदं न गुम्फितव्यम्।] चेटी---कीस। [कस्मात्] वासवदत्ता---उवरदा तस्य भय्या। तं णिप्पओअणं त्ति। [उपरता तस्य भार्या। तत्+निष्प्रयोजनम्+इति।] (प्रविश्य+अपरा) चेटी---तुवरदु तुवरदु अय्या। एसो जामादुओ अविहवाहि अब्भन्तरचउस्सलं पवेशीअदि। [त्वरतां त्वरताम्+आर्या। एषः+ जामातृकः+अविधवाभिः+अभ्यन्तरचतुःशालं प्रवेश्यते।] वासवदत्ता---अइ! वदमि, गण्ह एदं। [अयि! वदामि गृहाण+एतत्।] चेटी---सोहणं। अय्ये! गच्छामि दाव अहं। [शोभनम्। आर्ये! गच्छामि तावत्+अहम्।] (उभे निष्कान्ते) वासवदत्ता---गदा एसा। अहो अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। अवि दाव सय्याए मम तुक्खं विणोदेमि, जदि णिद्दं ळभामिः [गता+एषा। अहो अत्याहितम्। आर्यपुत्रः+अपि नाम परकीयः संवृत्तः। अविदा शय्यायां मम दुखं विनोदयामि, यदि निद्रां लभे।] (निष्क्रान्ता) इति तृतीयः+अङ्कः (ततः प्रविशति विदूषकः) विदूषकः---(सहर्षम्) भो! दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलरमणिज्जो कालो दिट्ठो। भो! को यणाम एदं जाणादि तादिसे वयं अणत्थसलिलावत्ते पक्खित्ता उण उम्मज्जिस्मामो त्ति। इदाणिं पासादेसु वसिअदि, अन्देउरदिग्घिआसु ण्हाईअदि पकिदिमहुरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि। एक्को खु महन्तो दोसो, मम आहारो सुट्ठ ण परिणमदि। सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि। भो! सुहं णामअपरिभूदं अकल्लवत्तं च। [भोः! दिष्ट्या तत्रभवतः+ वत्सराजस्य+अभिप्रेतविवाहमङ्गलरमणीयः कालः+ दृष्टः। भोः! कः+ नाम+एतत्+जानाति तादृशे वयम्+अनर्थसलिलावर्ते प्रक्षिप्ताः पुनः+उन्मङ्क्ष्यामः+ इति। इदानीं प्रासादेषु+उष्यते, अन्तःपूरदीर्घिकासु स्नायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यकानि खाद्यन्ते+ इति+अनप्सरः+संवासः+ उत्तरकुरुवासः+ मया+अनुभूयते। एकः खलु महान् दोषः। मम+आहारः सुष्ठु न परिणमति। सुप्रच्छदनायां शय्यायां निद्रां न लभे। यथा वातशोणितम्+अभितः+इव वर्तते+ इति प्रेक्षे। भोः! सुखं नाम यत्परिभूतम्+अकल्यवर्तं च।] (ततः प्रविशति चेदी) चेटी---कहिं णु खु गदो अय्यवसन्तओ। (परिक्रम्य+अवलोक्य) अम्हो एसो अय्यवसन्तओ। (उपगम्य) अय्य वसन्तअ! को कालो तुमं अण्णेसामि। [कुत्र नु खलु गतः+ आर्यवसन्तकः। अहो एषः+ आर्यवसन्तकः। आर्य वसन्तक! कः कालः+त्वाम्+अन्विष्यामि।] विदूषकः---(दृष्ट्वा) किंणिमित्तं भद्दे! अण्णेससि। [किं निमित्तं भद्रे! माम्+अन्विष्यसि।] चेटी---अम्हाणं भट्टिणी भणादि अवि ण्हादो जामादुओ त्ति। [अस्माकं भट्टिनी भणति अपि स्नातः+ जामातृकः+ इति।] विदूषकः---किंणिमित्तं भोदी! पुच्छदि। [किं निमित्तं भवति! पृच्छति।] चेटी---किमण्णं। सुमणावण्णअं आणेमित्ति। [किम्+अन्यत्। सुमनोवर्णकम्+आनयामि+इति।] विदूषकः---ण्हादो तत्तभवं। सव्वं आणेदु भोदी वज्जिअ भोअणं। [स्नातः+तत्रभवान्। सर्वम्+आनयतु भवती वर्जयित्वा भोजनम्।] चेटी---किमणिमित्तं वारेसि भोअणं। [किं निमित्तं वारयसि भोजनम्।] विदूषकः---अधण्णिस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो। [अधन्यस्य मम कोकिलानाम्+अक्षिपरिवर्तः+ इव कुक्षिपरिवर्तः संवृत्तः।] चेटी---ईदिसो एव्व होहि। [ईदृशः+ एव भव।] विदूषकः---गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। [गच्छतु भवती। यावत्+अहम्+अपि तत्रभवतः सकाशं गच्छामि।] (निष्कान्तौ) इति प्रवेशकः अथ चतुर्थः+अङ्कः (ततः प्रविशति सपरिवारा पद्मावती, आवन्तिकावेषधारिणी वासवदत्ता च) चेटी---किंणिमित्तं भट्टिदारिआ पमदवणं आअदा। [किं निमित्तं भर्तृदारिके प्रमदवनम्+आगता।] पद्मावती---हला! ताणि दाव सेहालिआगुम्हआणि पेक्खामि कुसुमिदाणि वा णवेत्ति। [हला! तानि तावत्+शेफालिकागुल्मकानि प्रेक्षे कुसुमितानि वा न वा+इति।] चेटी--भट्टिदारिए! ताणि कुसुमिदाणि णाम्, पवालन्तरिदेहिं विअ मोत्तिआलम्बएहं आइदाणि कुसुमेहिं। [भर्तृदारिके! तानि कुसुमितानि नाम, प्रवालान्तरितैः+इव मौक्तिकलम्बकैः+आवितानि कुसुमैः।] पद्मावती---हला! जदि एव्वं, किं दाणिं विलम्बेसि। [हला! यदि+एवं किम्+इदानीं विलम्बयसि।] चेटी---तेण हि इमस्सिं सिलावट्टए नुहुत्तअं उपविसदु भट्टिदारिआ जाव अहं वि कुसुमावचअं करेमि। [तेन हि+अस्मिन् शिलापट्टके मुहूर्तकम्+उपविशतु भर्तृदारिका ।यावत्+अहम्+अपि कुसुमावचयं करोमि।] पद्मावती---अय्ये! किं एत्य उपविसामो। [आर्ये ! किम्+अत्र+उपविशावः।] वासवदत्ता---एव्वं होदु। [एवं भवतु।] (उभे उपविशतः) चेटी---(तथा कृत्वा) पेक्खदु पेक्खदु भट्टिदारिया अद्धा मणसिला-वट्टएहिं विअ सेहालिआकुसुमेहिं पूरिअं णे अञ्जलिं। [प्रेक्षतां प्रेक्षतां भर्तृदारिका अर्धमनःशिलापट्टकैः+इव शेफालिकाकुसुमैः पूरितं मे+अञ्जलिम्।] पद्मावकती---(दृष्ट्वा) अहो विइत्तदा कुसुमाणं। पेक्खदु पेक्खदु अय्या। [अहो विचित्रता कुसुमानाम्। प्रेक्षतां प्रेक्षताम्+आर्या।] वासवदत्ता---अहो दंसणीअदा कुसुमाणं। [अहो दर्शनीयता कुसुमानाम्] चेटी---भट्टिदारिए! किं भूयो अवइणुस्सं। [भर्तृदारिके! किं भूयः+अवचेष्यामि।] पद्मावती---हला! मा मा भूयो अवइणिअ [हला मा मा भूयः+अवचित्य।] वासवदत्ता---हला! किंणिमित्तं वारेसि। [हला! किं निमित्तं वारयसि।] पद्मावती---अय्यउत्तो इह आअच्छिअ इमं कुसुमसमिद्धिं पेक्खिअ सम्माणिदा भवेअं। [आर्यपुत्र इह+आगत्य+इमां कुसुमसमृद्धिं प्रेक्ष्य संमानिता भवेयम्।] वासवदत्ता---इला! पिओ दे भत्ता। [हला प्रियः+ते भर्ता।] पद्मावती---अय्ये! ण आणामि, अय्यउत्तेण विरहिदा उक्कण्ठिदा होमि। [आर्ये! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि] वासवदत्ता---(आत्मगतम्) दुक्खरं खु अहं करेमि। इअं वि णाम एव्वं मन्तेदि। [दुष्करं खलु+अहं करोमि, इयम्+अपि नाम+एवं मन्त्रयते।] चेटी---अभिजादं खु भट्टिदारिआए मन्तिदं `पिओ मे भत्त' त्ति। [अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियः+ मे भर्ता+इति।] पद्मावती--एक्को खु मे सन्देहो। [एकः खलु मे सन्देहः।] वासवदत्ता---किं किं। [किं किम्।] पद्मावती---जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए त्ति। [यथा मम+आर्यपुत्रः+तथा+एव+आर्यायाः+ वासवदत्तायाः+ इति। ] वासवदत्ता---अदो वि अहिअं। [अतः+अपि+अधिकम्।] पद्मावती---कहं तुवं जापासि। [कथं त्वं जानासि।] वासवदत्ता---(आत्मगतम्) हं, अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। एव्वं दाव भणिस्सं। (प्रकाशम्) जइ अप्पो सिणेहो, सा सजणं ण परित्तजदि। [ हम् आर्यपुत्रपक्षपातेन+अतिक्रान्तः समुदाचारः। एवं तावत्+ भणिष्यामि। यदि+अल्पः स्नेहः, सा स्वजनं न परित्यजति। ] पद्मावती---होदव्वं। [भवितव्यम्।] चेटी---भट्टिदारिए! साहु भट्टारं भणाहि `अहं पि वीणं सिक्खिस्सामि' त्ति। [भर्तृदारिके! साधु भर्तारं भण, अहम्+अपि वीणां शिक्षिष्ये+इति।] पद्मावती---उत्तो मए अय्यउत्तो [उक्तः+ मया+आर्यपुत्रः।] वासवदत्ता---तदो किं भणिदं [ततः किं भणितम्।] पद्मावती---अभणिअ किञ्चि दिग्धं णिस्ससिअ तुण्हीओ संवुत्तो। [अभणित्वा किंचित्+ दीर्घं निःश्वस्य तूष्णीकः+ संवृत्तः।] वासवदत्ता---तदो तुवं किं विअ तक्केसि। [ततः+त्वं किम्+इव तर्कयसि।] पद्मावति---तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति। [तर्कयामि+आर्यायाः+ वसवदत्तायाः+ गुणान् स्मृत्वा दाक्षिण्यतया मम+अग्रतः+ न रोदिति+इति।] वासवदत्ता---(आत्मगतम्) छञ्ञा खु म्हि, जदि एव्वं सच्चं भवे। [धन्या खलु+अस्मि, यदि+एवं सत्यं भवेत्।] (ततः प्रविशति राजा विदूषकः+च) विदूषकः---ही ही! पचिअपडिअबन्धुजीवकुसुमविरलवादरमणिज्जं पमदवणं। इदो दाव भवं। [ही ही! प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्। इतः+तावत्+ भवान्।] राजा---वयस्य वसन्तक! अयम्+अहम्+आगच्छामि। कामेन+उज्जयिनीं गते मयि तदा काम्+अपि+अवस्थां गते दृष्ट्वा स्वैरम्+अवन्तिराजतनयां पञ्चेषवः पातिताः। तैः+अद्य+अपि सशल्यम्+एव हृदयं भूयः+च विद्धा वयं पञ्चेषुः+मदनः+ यदा कथम्+अयं षष्ठः शरः पातितः ॥ 1 ॥ विदूषकः---कहिं णु खु गदा तत्तहोदी पदुमावदी। लदामण्डवं गदा भवे। उदाहो असणसुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिलअं णाम सिलापट्टअं गदा भवे। आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव आलिहिदमिअपक्खिसङ्कुलं दारुपव्वदअं गदा भवे। (ऊर्ध्वम्+अवलोक्य) ही ही सरअकालणिम्मले अन्तरिक्खे पसादिअबलदेवबाहुदंसणीअं सारसपन्तिं जाव समाहिदं जच्छन्तिं पेक्खदु दाव भवं। [कुत्र नु खलु गता तत्रभवती पद्मावती। लतामण्डपं गता भवेत्। उत+आहो असनकुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितम्+इव पर्वततिलकं नाम शिलापट्टकं गता भवेत्। अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेत्, अथवा+अलिखितमृगपक्षिसङ्कुलं दारुपर्वतकं गता भवेत्। ही ही शरत्कालनिर्मले+अन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावत्+ भवान्। ] राजा---वयस्य! पश्यामि+एनाम् ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु। निर्मुच्यमानभुजगोदरनिर्मलस्य सीमाम्+इव+अम्बरतलस्य विभज्यमानाम् ॥ 2 ॥ चेटी---पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमालापण्डुररमणीअं सारसपन्तिं जाव समाहिदं गच्छन्ति। अंहो भट्टा। [प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम्। अहो भर्ता।] पद्मावती---हं अय्यउत्तो। अय्ये! तव कारणादो अय्यउत्तदंसणं परिहरामि। ता इमं दाव माहवीलदामण्डवं पविसामो। [हम्, आर्यपुत्रः। आर्ये! तव कारणात्+आर्यपुत्रदर्शनं परिहरामि। तत्+इमं तावत्+माधवीलतामण्डपं प्रविशामः ।] वासवदत्ता---एव्वं होदु। [एवं भवतु] (तथा कुर्वन्ति) विदूषकः तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे। [तत्रभवती पद्मावती+इह+आगत्य निर्गता भवेत्।] विदूषकः---इमाणि अवइदकुसुमाणि सेफालिआगुच्छआणि पेक्खदु दाव भवं। (इमान्+अपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावत्+ भवान्।] राजा---अहो विचित्रता कुसुमस्य, वसन्तक। वासवदत्ता---(आत्मगतम्) वसन्तअसंकित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति [वसन्तकसंकीर्तनेन+अहं पुनः+जानामि उज्जयिन्यां वर्ते+ इति।] रजा---वसन्तक! अस्मिन्+एव+असीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे। विदूषकः---भो तह। (उपविश्य+उत्थाय) ही ही सरअकालतिक्खो दुस्साहो आदवो। ता इमं दाव माहवीमण्डवं पविसामो [भोः+तथा। ही ही शरत्कालतीक्ष्णः+ दुःसहः+ आतपः। तत्+इमं तावत्+माधवीमण्डपं प्रविशावः।] राजा---बाढम्। गच्छ+अग्रतः। विदूषकः---एव्वं होदु। [एवं भवतु।] (उभौ परिक्रामतः) पद्मावती---सव्वं आउलं कत्तुकामो अय्यवसन्तओ। किं दाणिं करेम्ह। [सर्वम्+आकुलं कर्तुकामः+ आर्यवसन्तकः। किम्+इदानीं कुर्मः।] चेटी---भट्टिदारिए! एदं महुअरपरिणिलीणं ओलंबलदं ओधूय भट्टारं वारइस्सं [भर्तृदारिके! एतां मधुकरपरिनिलीनाम्+अवलम्बलताम्+अवधूय भर्तारं वारयिष्यामि। ] पद्मावती---एव्वं करेहि [एवं कुरु।] (चेटी तथा करोति) विदूषकः---अविहा अविहा, चिट्ठदु चिट्ठदु ताव भवं। [अविधा अविधा, तिष्ठतु तिष्ठतु तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---दासीए पुत्तेहि महुअहेहि पीडिदो म्हि। [दास्याः पुत्रैः+मधुकरैः पीडितः+अस्मि।] राजा---मा मा भवान्+एवम्। मधुकरसंत्रासः परिहार्यः। पश्य, मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिः+उपगूढाः। पादन्यासविषण्णाः+ वयम्+इव कान्तावियुक्ताः स्युः ॥ 3 ॥ तस्मात्+इह+एव+आसिष्यावहे। विदूषकः---एव्वं होदु। [एवं भवतु।] (उभौ+उपविशतः) चेटी--भट्टिदारिए! रुद्धा खु म्हवयं। [भर्तृदारिके! रुद्धाः खलु स्मः+ वयम्।] पद्मावती--दिट्टिया उवविट्ठो अय्यउत्तो। [दिष्ट्या+उपविष्टः+ आर्यपुत्रः।] वासवदत्ता (आत्मगतम्) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो। [दिष्ट्या प्रकृतिस्थशरीरः+ आर्यपुत्रः] चेटी---भट्टिदारिए! सस्सुपादा खु अय्याए दिट्ठी। [भर्तृदारिके! साश्रुपाता खलु+आर्यायाः+ दृष्टिः।] वासवदत्ता---एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेणसोदअ मे दिठ्ठी। [एषा खलु मधुकराणाम्+अविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः] पद्मावती---जुज्जइ। [युज्यते।] विदूषकः---बो सुण्णं खु इदं पमदवणं। पुच्छिदव्वं किञ्चि अत्थि। पुच्छामि। भवन्तं। [भोः! शून्यं खलु+इदं प्रमदवनम्। प्रष्टव्यं किंचित्+अस्ति। पृच्छामि भवन्तम्।] राजा---छन्दतः। विदूषकः---का भवदो पिआ, तदाणिं तत्होदी वासवदत्ता इदाणिं पदुमावदी वा। [का भवतः प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा। ] राजा---किम्+इदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति। पद्मावती---हला! ईदिसे सङ्कडे निक्खितो अय्यउत्तो। [हला! ईदृशे सङ्कटे निक्षिप्तः+ आर्यपुत्रः।] वासवदत्ता---(आत्मगतम्) अहं अ मन्दभाआ। [अहं च मन्दभागा।] विदूषकः---सेरं सेरं भणादु भवं। एक्का उवरदा, अवरा असण्णिहिदा। [स्वैरं स्वैरं भणतु भवान्। एका+उपरता, अपरा असन्निहिता।] राजा---वयस्य! न खलु न खलु ब्रूयाम्। भवान्+तु मुखरः। पद्मावती---एत्तएण भणिदं अय्यउत्तेण। [एतावता भणितम्+आर्यपुत्रेण।] विदूषकः---भो` सच्चेण सवामि, कस्स वि ण आचक्खिस्सं। एसा सन्दट्ठा मे जीहा। [भो ! सत्येन शपामि, कस्मै+ अपि न+आख्यास्ये! एषा संदष्टा मे जिह्वा। ] राजा---न+उत्सहे, सखे! वक्तुम्। पद्मावती---अहो इमस्स पुरोभाइदा। एत्तिएण हिअअं ण जाणादि। [अहो अस्य पुरोभागिता। एतावता हृदयं न जानाति।] विदूषकः---किं ण भणादि मम। अणाचक्खिअ इमादो सिलावट्टआदौ ण सक्कं एक्कपदं वि गमिदुं। एसो रुद्धो अत्तभवं। [किं न भणति मह्यम्। अनाख्याय+अस्मात्+शिलापट्टकात्+न शक्यम्+एकपदम्+अपि गन्तुम्। एषः+ रुद्धः+अत्रभवान्। ] राजा---किं बलात्कारेण। विदूषकः---आम, बलक्कारेण। [आम् बलात्कारेण।] रजा---तेन हि पश्यामः+तावत्। विदूषकः---पसीदतु पसीददु भवं। वअस्सभावेण साविदो सि, जइ सच्चं णभणासि। [प्रसीदतु प्रसीदतु भवान्।वयस्यभावेन शापितः+असि, यदि सत्यं न भणसि।] राजा---का गतिः। श्रूयताम्। पद्मावती बहुमता मम यदि+अपि रुपशीलमाधुर्यैः। वासवदत्ताबद्धं न तु तावत्+मे मनः+ हरति ॥ 4 ॥ वासवदत्ता---(आत्मगतम्) भोदु, भोदु। दिण्णं वेदणं इमस्स परिकेदस्स। अहो अञ्ञादवासंपि एत्थं बहुगुणं सम्पज्जइ। [भवतु भवतु। दत्तं वेतनम्+अस्य परिखेदस्य। अहो अज्ञातवासः+अपि+अत्र बहुगुणः संपद्यते। ] चेटी---भट्टिदारिए! अदक्खिञ्ञो खु भट्टा। [भर्तृदारिके! अदाक्षिण्यः खलु भर्ता।] पद्मावती---हला! मा मा एव्वं। सदक्खिञ्ञो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि। [हला! मा मा+एवम्। सदाक्षिण्यः+ एव+आर्यपुत्रः+, यः+ इदानीम्+अपि+आर्यायाः+ वासवदत्तायाः+ गुणान् स्मरति।] वासवदत्ता---भद्दे! अभिजपस्स सदिसं मन्तिदं। [भद्रे! अभिजनस्य सदृशं मन्त्रितम्।] राजा---उक्तं मया। भवान्+इदानीं कथयतु। का भवतः प्रिया, तदा वासवदत्ता, इदानीं पद्मावती वा। पद्मावती---अय्यउत्तो पि वसन्तओ संवुत्तो। [आर्यपुत्रः+अपि वसन्तकः संवृत्तः।] विदूषकः---किं मे विष्पलविदेण। उभओ पि तत्होदीओ मे बहुमदाओ। [किं मे विप्रलपितेन। उभयौ+ अपि तत्र भवत्यौ मे बहुमते।] राजा---वैधेय! माम्+एवं बलात्+श्रुत्वा किम्+इदानीं न+अभिभाषसे। विदूषकः---किं मं पि बलक्कारेण। [किं माम्+अपि बलात्कारेण।] राजा---अथ किं, बलात्कारेण। विदूषकः---तेण हि ण सक्कं सोदु। [तेन हि न शक्यं श्रोतुम्।] राजा---प्रसीदतु प्रसीदतु महाब्राह्मणः। स्वैरं स्वैरम्+अभिधीयताम् विदूषकः---इदाणिं सुणादु भवं। तत्होदी वासवदत्ता मे बहुमदा। तत्तहोदी पदुमावदी तरुणी दंसणीआ अकोवणा अणहङ्कारा महुरवाआ सदक्खिञ्ञा। अअं च अवरो महन्तो गुणो, सिणिद्देण बाअणेण मं पच्चुगच्छइ `कहिं णुखु गदे अय्यवसन्तओ' त्ति। [इदानीं श्रृणोतु भवान्। तत्रभवती वासवदत्ता मे बहुमता। तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहंकारा मधुरवाक् सदाक्षिण्या। अथ च+अपरः+ महान् गुणः। स्निग्धेन भोजनेन मां प्रत्युद्गच्छति वासवदत्ता--कुत्र न खलु गतः+ आर्यवसन्तकः+ इति।] वासवदत्ता---भोदु भोदु, वसन्तअ! दाणिं एदं। [भवतु भवतु, वसन्तक! स्मर+इदानीम्+एताम्।] राजा---भवतु भवतु, वसन्तक! सर्वम्+एतत् कथयिष्ये देव्यै वासवदत्तायै। विदूषकः---अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। [अविधा वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलु+उपरता वासवदत्ता।] राजा---(सविषादम्) एवम्। उपरता वासवदत्ता। अनेन परिहासेन व्याक्षिप्तं मे मनः+त्वया। ततः+ वाणी तथा+एव+इयं पूर्वाभ्यासेन निस्सृता ॥ 5 ॥ पद्मावती---रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ। [रमणीयः खलु कथायोगः+ नृशंसेन विसंवादितः।] वासवदत्ता---(आत्मगतम्) भोदु, विस्सत्थम्हि। अहो पिअं णाम्, ईदिसं वअणं अपच्चक्खं सुणीअदि। [भवतु भवतु, विश्वस्ता+अस्मि। अहो प्रियं नाम, ईदृशं वचनं प्रत्यक्षं श्रूयते।] विदूषकः---धारेदु धारेदु भवं। अणदिक्कमणीओ हि विही। ईदिसं दाणिं एदं। [धारयतु धारयतु भवान्। अनतिक्रमणीयः+ हि विधिः। ईदृशम्+इदानीम्+एतत्।] राजा---वयस्य! न जानाति भवान्+अवस्थाम्। कुतः, दुःखं त्यक्तुं बद्धमूलः+अनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्। यात्रा तु+एषा यत्+ विमुच्य+इह बाष्पं प्राप्ता+अनृण्या याति बुद्धिः प्रसादम् ॥ 6 ॥ विदूषकः---अस्सुपादकिलिण्णं खु तत्तहोदो मुहं। जाव मुहोदअं आणेमि। [अश्रुपातक्लिन्नं खलु तत्रभवतः+ मुखम्। यावत्+मुखोदकम्+आनयामि।](निष्कान्तः)। पद्मावती---अय्ये! बप्फाउलपडन्तरिदं अय्यउत्तस्स मुहं। जाव णिक्कमम्ह। [आर्ये! बाष्पाकुलपटान्तरितम्+आर्यपुत्रस्य मुखम्। यावत्+निष्क्रामामः।] वासवदत्ता---एव्वं होदु। अहव चिट्व तुवं। उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं। अहं एव्वं गमिस्सं। [एवं भवतु। अथवा तिष्ठ त्वम्। उत्कण्ठितं भर्तारम्+उज्झित्वा+अयुक्तं निर्गमनम्। अहम्+एव गमिष्यामि।] चेटी---सुट्ठ् अय्या भणादि। उवसप्पदु दाव भट्टिदारिआ। [सुष्टु+आर्या भणति। उपसर्पतु तावत् भर्तृदारिका।] पद्मावती---किं णु खु पविसामि। [किं नु खलु प्रविशामि।] वासवदत्ता---हला। पविस। (इति+उक्त्वा निष्क्रान्ता)। [हला! प्रविश] । (प्रविश्य) विदूषकः---(नलिनीपत्रेण जलं गृहीत्वा) एसा तत्तहोदी पदुमावती। [एषा तत्रभवती पद्मावती।] पद्मावती---अय्य वसन्तअ! किं एदं। [आर्य वसन्तक! किम्+एतत्।] विदूषकः---एदं इदं। इदं एदं।( एतत्+इदम्। इदम्+एतत्।] पद्मावती---भणादु भणादु अय्यो भणादु। [भणतु भणतु+आर्यः+ भणतु।] विदूषकः---भोदि! वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं खु तत्तहोदो मुहं। ता गण्हदु होदी इदं मुहोदअं। [भवति! वातनीतेन काशकुसुमरेणुना+अक्षिनिपतितेन साश्रुपातं खलु तत्रभवतः+ मुखम्। तत्+गृह्णातु भवति+इदं मुखोदकम्।] पद्मावती---(आत्मगतम्) अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्वं हो दि। (उपेत्य) जेदु अय्यउत्तो। इदं मुहोदअं। [अहो सदाक्षिण्यस्य जनस्य परिजनः+अपि सदाक्षिण्यः एव भवति। जयतु+आर्यपुत्रः। इदं मुखोदकम्।] राजा---अये पद्मावती। (अपवार्य ) वसन्तक किम्+इदम्। विदूषकः---(कर्णे) एव्वं विअ। [एवम्+इव।] राजा---साधु वसन्तक साधु! (आचम्य) पद्मावति! आस्यताम्। पद्मावती---जं अय्यउत्तो आणवेदि। (उपविशति) [यत्+आर्यपुत्रः+ आज्ञापयति।] राजा---पद्मावति! शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि। काशपुष्पलवेन+इदं साश्रुपातं मुखं मम ॥ 7 ॥ (आत्मगतम्) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत्। कामं धीरस्वभावा+इयं स्त्रीस्वभावः+तु कातरः ॥ 8 ॥ विदूषकः---उइदं तत्तहोदो मअधराअस्स अवरण्हकाले भवन्तं अग्गदो करिअसुहिज्जणदंसणं। सक्कारो हि णाम सककारेण पडिच्छिदो पीदि उत्पादेदि। ता उट्ठेदु दाव भवं। [उचितं तत्र भवतः+ मगधराजस्य+अपराह्णकाले भवन्तम्+अग्रतः कृत्वा सुहृज्जनदर्शनम्। सत्कारः+ हि नाम सत्कारेण प्रति+ईप्सितः प्रीतिम्+उत्पादयति। तत्+उत्तिष्ठतु तावत्+ भवान्।] राजा---बाढम्। प्रथमः कल्पः। (उत्थाय) गुणानां वा विशालानां सत्काराणां च नित्यशः। कर्तारः सुलभा लोके विज्ञातारः+तु दुर्लभाः ॥ 9 ॥ (निष्क्रान्ताः सर्वे) इति चतुर्थः+अङ्कः। (ततः प्रविशति पद्मिनिका) पद्मिनिका---महुअरिए! महुअरिए! आअच्छ दाव सिग्घं। [मधुकरिके! मघुकरिके! आगच्छ तावत्+शीघ्रम्।] (प्रविश्य) मधुकरिका---हला! इअम्हि। किं करीअदु। [हला! इयम्+अस्मि। किं क्रियताम्।] पद्मिनिका---हला किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति। [हला किं न जानसि त्वं भर्तृदारिका पद्मवाती शीर्षवेदनया दुःखिता+इति।] मधुकरिका---हद्धि। [हा धिक्।] पद्मिनिका--- हला! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि। केवलं भट्टिदारि आए सीसवेदणं एव्व णिवेदेहि। तदो सअं एव्व आगमिस्सदि। [हला! गच्छ शीघ्रम् ।आर्याम्+अवन्तिकां शब्दापय। केवलं भर्तुदारिकायाः शीर्षवेदनाम्+एव निवेदय। ततः स्वयम्+एव+आगमिष्यति।] मधुकरिका---हला! किं सा करिस्सदि। [हला किं सा करिष्यति।] पद्मिनिका---सा हु दाणि महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि। [सा खलु+इदानीं मधुराभिः कथाभिः+भर्तृदारिकायाः शीर्षवेदनां विनोदयति।] मधुकरिका---जुज्जइ। कहिं सअणीयं रइदं भट्टिदारिआए। [युज्यते। कुत्र शयनीयं रचितं भर्तृदारिकायाः।] पद्मिनिका---समुद्दगिहके किल सेज्जात्थिण्णा। गच्छ दाणिं तुवं। अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि। [समुद्रगृहके किल शय्या+आस्तीर्णा। गच्छ+इदानीं त्वम्। अहम्+अपि भर्त्रे निवेदनार्थम्+आर्यवसन्तकम्+अन्विष्यामि। ] मधुकरिका--एव्वं होदु(निष्क्रान्ता) [एवं भवतु।] पद्मिनिका---कहिं दाणिं अय्यवसंतअं पेक्कामि। [कुत्र+इदानीम्+आर्यवसन्तकं प्रेक्षे।] विदूषकः---अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स पदुमावदी पाणिग्गहणसमीरिअमाणो अच्चंसुहावहे मङ्गलोसवे मदणग्गिदाहो अहिअदरं वड्ढइ (पद्मिनिकां विलोक्य) अयि पदुमिणिआ। पदुमिणिए! किं इह वत्तदि। [अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतः+ वत्सराजस्य पद्मावतीपाणिग्रहणसमीर्यमाणः+अपि+अन्तःसुखावहे मङ्गलोत्सवे मदनाग्निदाहः+अधिकतरं वर्तते। अयि पद्मिनिके! पद्मिनिके! किम्+इह वर्तते।] पद्मिनिका---अय्य वसन्तअ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति। [आर्य वसन्तक! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखिता+इति।] विदूषकः--भोदि सच्चं ण जाणामि। [भवति! सत्यं, न जानामि।] पद्मिनिका--तेण हि भट्टिणो णिवेदेहि णं जाव अहं वि सीसाणुलेवणं तुवारेमि। [तेन हि भर्त्रे निवेदय+एनाम् यावत्+अहम्+अपि शीर्षानुलेपनं त्वरयामि।] विदूषकः---कहिं सअणीअं रइदं पदुमावदोए। [कुत्र शयनीयं रचितं पद्मावत्याः।] पद्मिनिका---समुद्दगिहके किल सेज्जात्थिण्णा [समुद्रगृहके किल शय्या+आस्तीर्णा।] विदूषकः---गच्छतु भोदी जाव अहं वि तत्तहोदो णिवेदइस्सं। [गच्छतु भवती यावत्+अहम्+अपि तत्रभवते निवेदयिष्यामि। ] (निष्क्रान्तौ) इति प्रवेशकः। अथ पञ्चमः+अङ्कः (ततः प्रविशति राजा) राजा--श्लाघ्याम्+अवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनः+आगतदारभारः। लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहताम्+इव चिन्तयामि ॥ 1 ॥ (प्रविश्य) विदूषकः---तुवरदु तुवरदु दाव भवं। [त्वरतां त्वरतां तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा। [तत्र भवती पद्मावती शीर्षवेदनया दुःखिता।] राजा---का+एवम्+आह। विदूषकः---पदुमिणिआए कहिदं। [पद्मिनिकया कथितम्।] राजा---भोः! कष्टं रुपश्रिया समुदितां गुणतः+च युक्तां लब्ध्वा प्रियां मम तु मन्दः+ इव+अद्य शोकः। पूर्वाभिघातसरुजः+अपि+अनुभूतदुःखः पद्मावतीम्+अपि तथा+एव समर्थयामि ॥ 2 ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती। विदूषकः---समुद्दगिहके किल सेज्जात्यिण्णा। [समुद्रगृहके किल शय्या+आस्तीर्णा। ] राजा---तेन हि तस्य मार्गम्+आदेशय। विदूषकः---एदु एदु भवं [एतु+एतु भवान्] (उभौ परिक्रामतः) विदूषकः---इदं समुद्दगिहकं। पविसदु भवं [इदं समुद्रगृहकम्। प्रविशतु भवान्।] राजा---पूर्वं प्रविश। विदूषकः---भो! तह। (प्रविश्य) अविहा, चिट्ठदु, चिट्ठदु दाव भवं। [भोः! तथा। अविधा, तिष्ठतु, तिष्ठतु तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---एसो खु दीवप्पबावसूइदरूवो वसुधातले पः+इवत्तमाणो अअं काओदरो [एषः+ खलु दीपप्रभावसूचितरूपः+ वसूधातले परिवर्तमानः+अयं काकोदरः।] राजा---(प्रविश्य+अवलोक्य सस्मितम्) अहो सर्पव्यक्तिः+वैधेयस्य। ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वम्+अवगच्छसि मूर्ख! सर्पम्। मन्दानिलेन निशि या परिवर्तमाना किंचित् करोति भुजगस्य विचेष्टितानि ॥ 3 ॥ विदूषकः---(निरूप्य) सुट्ठु भवं भणादि। ण हु अअं काओदरो। (प्रविश्य+अवलोक्य) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे। [सुष्ठु भवान् भणति। न खलु+अयं काकोदरः। तत्रभवती पद्मावती+इह+आगत्य निर्गता भवेत्] राजा---वयस्य! अनागतया भवितव्यम्। विदूषकः---कहं भवं जाणादि। [कथं भवान् जानाति।] राजा---किम्+अत्र ज्ञेयम्। पश्य, शय्या न+अवनता तथा+आस्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि शिरोपधानम्+अमलं शीर्षाभिघातौषधैः। रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनः+न शयनं शीघ्रं स्वयं मुञ्चति ॥ 4 ॥ विदूषकः---तेण हि इमस्सिं सय्याए मुहुत्तअं उवविसिअ त्तहोदिं पडिवालेदु भवं। [तेन हि+अस्यां शय्यायां मुहूर्तकम्+उपविश्य तत्रभवतीं प्रतिपालयतु भवान् ] राजा---बाढम्। (उपविश्य) वयस्य! निद्रा मां बाधते। कथ्यतां काचित् कथा। विदूषकः---अहं कहइस्सं। हुं त्ति करेदु अत्तभवं। [अहं कथयिष्यामि। हुम्+इति करोतु+अत्रभवान्।] राजा---बाढम्। विदूषकः---अत्थि णअरी उज्जइणी णाम। तहिं अहिअरमणीआणि उदआह्णणाणि वत्तन्ति किल। [अस्ति नगरी+उज्जयिनी नाम। तत्र+अधिकरमणीयानि+उदकस्नानानि वर्तन्ते किल।] राजा---कथम्+उज्जयिनी नाम। विदूषकः---जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं। [यदि+अनभिप्रेता+एषा कथा, अन्यां कथयिष्यामि।] राजा---वयस्य! न खलु न+अभिप्रेता+एषा कथा। किं तु, स्मरामि+अवन्त्याधिपतेः+ सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः। बाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहात्+मम+एव+उरसि पातयन्त्याः ॥ 5 ॥ अपि च, बहुशः+अपि+उपदेशेषु यया माम्+ईक्षमाणया। हस्तेन स्रस्तकोणेन कृतम्+आकाशवादितम् ॥ 6 ॥ विदूषकः--भोदु, अण्णं कहइस्सं। अत्थि णअरं बम्हदत्तं णाम। तहिं किल राआ कंपिल्लो णाम। [भवतु, अन्यां कथयिष्मामि। अस्ति नगरं ब्रह्मदत्तं नाम। तत्र किल राजा काम्पिल्यः+ नाम। ] राजा--किम्+इति किम्+इति। विदूषकः--(पुनः+तत्+एव पठति) राजा---मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यम्+इति+अभिधीयताम्। विदूषकः---किं राआ बम्हदत्तो, णअरं कंपिल्लं। [किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ।] राजा---एवम्+एतत्। विदूषकः---तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओट्ठगअं करिस्सं। राआ बह्मदत्तो, णअरं कंपिल्लं।(इति बहुशः+तत्+एव पठित्वा) इदाणिं सुणादु भवं। अयि सुत्तो अत्तभवं। अदिसीदला इअं बेला। अत्तणो पावरअं गण्हिअ आआमिस्सं। (निष्कान्तः) [तेन हि मुहुर्तकं प्रतिपालयतु भवान्, यावत्+ओष्ठगतं करिष्यामि। राजा ब्रह्मदत्तः, नगरं काम्पिल्यम्। इदानीं श्रृणोतु भवान्। अयि सुप्तः+अत्रभवान्। अतिशीतला+इयं वेला। आत्मनः प्रावारकं गृहीत्वा+आगमिष्यामि।] (ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च) चेटी---एदु एदु अय्या। दिढं फभट्टिदारिआ सीसवेदणाए दुक्खाविदा। [एतु+एतु+आर्या। दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता।] वासवदत्ता---हद्धि, कहिं सअणीअं रइदं पदुमावदीए। [हा धिक्, कुत्र शयनीयं रचितं पद्मावत्याः।] चेटी---समुद्दगिहके किल सेच्जात्थिण्णा। [समुद्रगृहके किल शय्या+आस्तीर्णा।] वासवदत्ता---तेण हि अग्गदो याहि। [तेन हि+अग्रतः+ याहि।] (उभे परिक्रामतः) चेटी---इदं समुद्दगिहकं। पविसदु अय्या। जाव अहं वि सीसाणुलेवलणं तुवारेमि। (निष्कान्ता)। [इदं समुद्रगृहकम्। प्रविशतु+आर्या। यावत्+अहम्+अपि शीर्षानुलेपनं त्वरयामि।] वासवदत्ता---अहो अकरुणा खु इस्सरा मे। विरहपय्युस्सुअस्य अय्यउत्तस्य विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा। जाव पविसामि। (प्रविश्य+अवलोक्य) अहो परिजणस्य पमादो। अस्सत्थं पदुमावदिं केवलं दीवसहाअं करिअ परित्तजदि। इअं पदुमावदी ओसुत्ता। जाव उवविसामि। अहव अञ्ञासणपरिग्गहोण अप्पो विअ सिणेहो पडिभादि। ता इमस्सिं सय्याए उवविसामि। (उपविश्य) किं णु खु एदाए सह उवविसन्तीए अज्ज पह्लादिदं विअ मे हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा। णिव्वुत्तरोआए होदव्वं। अहव एअदेससंविभाअदाए सअणीअस्स सुएदि म आलिङ्गेहि त्ति। जाव सइस्सं। (शयनं नाटयति)। [अहो अकरुणाः खलु+ईश्वराः+ मे। विरहपर्युत्सुकस्य+आर्यपुत्रस्य विश्रमस्थानभूता+इयम्+अपि नाम पद्मावती+अस्वस्था जाता। यावत् प्रविशामि। अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति। इयं पद्मावती+अवसुप्ता। यावत्+उपविशामि। अथवा+अन्यासनपरिग्रहेण+अल्पः+ इव स्नेहः प्रतिभाति। तत्+अस्यां शय्यायाम्+उपविशामि। किं नु खलु+एतया सह+उपविशन्त्या अद्य प्रह्लादितम्+इव मे हृदयम्। दिष्ट्या+अविच्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्। अथवा+एकदेशसंविभागतया शयनीयस्य सूचयति माम्+आलिङ्ग+इति। यावत्+शयिष्ये।] राजा---(स्वप्नायते) हा वासवदत्ते। वासवदत्ता(सहसोत्थाय हं अय्यउत्तो। ण हु पदुमावदी। किं णु खु दिट्ठाम्हि। महन्तो खु अय्यजोअन्धराअणस्य पडिण्णाहारो मम दंशणेण पिप्फलो संवुत्तो। [हम् आर्यपुत्रः। न खलु पद्मावती। किं नु खलु दृष्टा+अस्मि। महान् खलु+आर्ययौगन्धरायणस्य प्रतिज्ञाभारः+ मम दर्शनेन निष्फलः संवृत्तः। ] राजा---हा अवन्तिराजपुत्रि! वासवदत्ता---दिट्ठिआ सिविणाअदि खु अय्यउत्तो। ण एत्थ कोच्चि जणो। जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं च तोसेमि। [दिष्ट्या स्वप्नायते खलु+आर्यपुत्रः। न+अत्र कश्चित्+जनः। यावत्+मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।] राजा---हा प्रिये! हा प्रियशिष्ये! देहि मे प्रतिवचनम्। वासवदत्ता---आलवामि भट्टा! आलवामि। [आलपामि भर्तः! आलपामि।] राजा---किं कुपिता+असि। वासवदत्ता---ण हि ण हि। दुविखदमिहि। [न हि न हि। दुःखिता+अस्मि।] राजा---यदि+अकुपिता, किम्+अर्थं न+अलंकृता+असि। वासवदत्ता---इदो वरं किं। [इतः परं किम्।] राजा---किं विरचिकां स्मरसि। वासवदत्ता---(सरोषम्) अआ अवेहि, इहावि विरचिआ। [आ अपेहि, इह+अपि विरचिका।] राजा---तेन विरचिकार्थं भवतीं प्रसादयामि। (हस्तौ प्रसारयति) वासवदत्ता---चिरं ठिदम्हि। को वि मं पेक्खे। ता गमिस्सं। अहव, सय्यापलम्विअं अय्यउत्तस्स हत्थं सअणीए आरोविअ गमिस्सं। (तथा कृत्वा निष्क्रान्ता)। [चिरं स्थिता+अस्मि। कः+अपि मां प्रेक्षेत। तत्+ गमिष्यामि। अथवा, शय्याप्रलम्बितम्+आर्यपुत्रस्य हस्तं शयनीये आरोप्य गमिष्यामि।] राजा---(सहसा+उत्थाय) वासवदत्ते! तिष्ठ तिष्ठ। हा धिक्। निष्कामन् संभ्रमेण+अहं द्वारपक्षेण ताडितः। ततः+ व्यक्तं न जानामि भूतार्थः+अयं मनोरथः ॥ 7 ॥ (प्रविश्य) विदूषकः---अई पडिबुद्धो अत्तभवं [अयि प्रतिबुद्धः+अत्रभवान्।] राजा---वयस्य! प्रियम्+आवेदये, धरते खलु वासवदत्ता। विदूषक---अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। [अविधा वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलु+उपरता वासवदत्ता।] राजा---वयस्य मा मा+एवं, शय्यायाम्+अवसुप्तं मां बोधयित्वा सखे गता। दग्धा+इति ब्रुवता पूर्वं वञ्चितः+अस्मि रुमण्वता ॥ 8 ॥ विदूषकः---अविहा असम्भावणीअं एदं। आ! उदअण्हाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्टा भवे। [अविधा असंभावनीयम्+एतत्। आः! उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत्।] राजा---यदि तावत्+अयं स्वप्नः+ धन्यम्+अप्रतिबोधनम्। अथ+अयं विभ्रमः+ वा स्यात्+ विभ्रमः+ हि+अस्तु मे चिरम् ॥ 9 ॥ विदूषकः---भो! वअस्स! एदस्सिं णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि। सा तुए दिट्ठा भवे । [भोः! वयस्य! एतस्मिन् नगरे+अवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति। सा त्वया दृष्टा भवेत्।] राजा---न न, स्वप्नस्य+अन्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम्। चारित्रम्+अपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥ 10 ॥ अपि च वयस्य! पश्य पश्य, यः+अयं संत्रस्तया देव्या तया बाहुः+निपीडितः। स्वप्ने+अपि+उत्पन्नसंस्पर्शः+ रोमहर्षं न मुञ्चति ॥ 11 ॥ विदूषकः---मा दाणिं बवं अणत्थं चिन्तिअ। एदु एदु भवं। चउस्सालं पविसामो [मा+इदानीं भवान्+अनर्थं चिन्तयित्वा। एतु+एतु भवान्। चतुःशालं प्रविशावः।] (प्रविश्य) काञ्चुकीयः---जयतु+आर्यपुत्रः। अस्माकं महाराजः+ दर्शकः+ भवन्तम्+आह`एषः+ खलु भवतः+अमात्यः+ रुमण्वान् महता बलसमुदयेन+उपयातः खलु+आरुणिम्+अभिघातयितुम्। तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गनि संनद्धानि। तत्+उत्तिष्ठतु भवान्। अपि च, भिन्नाः+ते रिपवः भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णीं या+अपि भवत्प्रयाणसमये तस्याः+ विधानं कृतम्। यत्+यत् साध्यम्+अरिप्रमाथजननं तत्+तत्+मया+अनुष्ठितं तीर्णा च+अपि बलैः+नदी त्रिपथगा वत्साः+च हस्ते तव ॥ 12 ॥ राजा---(उत्थाय) बाढम्। अयम्+इदानीम्, उपेत्य नागेन्द्रतुरङ्गतीर्णे तम्+आरुणिं दारुणकर्मदक्षम्। विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि ॥ 13 ॥ (निष्क्रान्ताः सर्वे) इति पञ्चमः+अङ्कः। (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः ... कः+इह भोः काञ्चनतोरणद्वारम्+अशून्यं कुरुते। (प्रविश्य) प्रतीहारी---अय्य! अहं विजआ। किं करीअदु। [आर्य! अहं विजया। किं क्रियताम्।] काञ्चुकीयः---भवति! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयाय+उदयनाय `एषः+ खलु महासेनस्य सकाशात्+ रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या च+अङ्गारवत्या प्रेषिता+आर्या वसुन्धरा नाम वासवदत्ता धात्री च प्रतीहारम्+उपस्थितौ'+ इति। प्रतीहारी---अय्य! अदेसकालो पडिहारस्य। [आर्य! अदेशकालः+ प्रतिहारस्य।] काञ्चुकीयः---कथम्+अदेशकालः+ नाम। प्रतीहारी---सुणादु अय्यो। अज्ज भट्टिणो सुयामुणप्पासादगदेण केण वि वीणा वादिता। तं च सुणिअ भट्टिणा भणिअं `घोसवदीए सद्दो विअ सुणोअदि' त्ति। [शृणोतु+आर्यः। अद्य भर्तुः सूर्यामुखप्रासादगतेन केन+अपि वीणा वादिता। तां च श्रुत्वा भर्त्रा भणितं घोषवत्त्याः शब्दः+ इव श्रूयते+ इति। ] काञ्चुकीयः---ततः+ततः। प्रतीहारी---तदो तहिं गच्छिअ पुच्छिदो `कुदो इमाए वीणाए आगमे'त्ति। तेण भणिदं `अम्मेहिं णम्मदातीरे कुच्छगुम्मलग्गा दिट्ठा। जइ प्पओअणं इमाए, उवणीअदु भट्ठिणो'त्तिं। तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा। तदो मोहप्पच्चागदेण बप्फपय्याउलेण मुहैण भट्टिणा भणिअं `दिट्ठासि घोसवदि! सा हु ण दिस्सदि! त्ति। अय्य! ईदिसो अणवसरो। कहं णिवेदेमि । [ततः+तत्र गत्वा पृष्टः कुतः+अस्याः+ वीणायाः+ आगमः+ इति। तेन भणितम्+अस्माभिः+नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा। यदि प्रयोनम्+अनया, उपनीयतां भर्त्रे+ इति। तां च+उपनीताम्+अङ्के कृत्वा मोहं गतः+ भर्ता। ततः+ मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितं दृष्टा+असि घोषवति! सा खलु न दृश्यते+ इति। आर्य! ईदूशः+अनवसरः। कथं निवेदयामि। ] काञ्चुकीयः---भवति! निवेद्यताम्। इदम्+अपि तत्+आश्रयम्+एव। प्रतीहारी---अय्य! इअं णिवेदेमि। एसो भट्टा सुयामुनप्पासादादो ओदरइ। ता इह एव्व णिवेदइस्सं। [आर्य! इयं निवेदयामि। एषः+ भर्ता सूर्यामुखप्रासादात्+अवतरति। तत्+इह+एव निवेदयिष्यामि।] काञ्चुकीयः---भवति तथा। (उभौ निष्क्रान्तौ) इति मिश्रविष्कम्भकः अथ षष्ठः+अङ्कः (ततः प्रविशति राजा विदूषकः+च) राजा--- श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता। विहगगणरजोविकीर्णदण्डा प्रतिभयम्+अध्युषिता+असि+अरण्यवासम् ॥ 1 ॥ अपि च, अस्निग्धा+असि घोषवति! या तपस्विन्या न स्मरसि, श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तरसुखानि+उपगूहितानि। उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥ 2 ॥ विदूषकः---अलं दाणिं भवं अदिमत्तं सन्तप्पिअ। [अलम्+इदानीं भवान्+अतिमात्रं संतप्य।] राजा---वयस्य! मा मा+एवं, चिरप्रसुप्तः कामः+ मे वीणया प्रतिबोधितः। तां तु देवीं न पश्यामि यस्याः+ घोषवती प्रिया ॥ 3 ॥ वसन्तक! शिल्पिजनसकाशात्+नवयोगां घोषवतीं कृत्वा शीघ्रम्+आनय। विदूषकः---जं भवं आणवेदि। (वीणां गृहीत्वा निष्कान्तः) [यत्+ भवान्+आज्ञापयति।] (प्रविश्य) प्रतीहारी---जेदु भट्टा। एसो खु महासेणस्य सआसादो रेब्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अपडिहारं उवट्ठिदा। [जयतु भर्ता। एषः+ खलु महासेनस्य सकाशात्+ रैभ्यसगोत्रः काञ्चुकीयः+ देव्या+अङ्गरवत्या प्रेषिता+आर्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम्+उपस्थितौ!] राजा---तेन हि पद्मावती तावत्+आहूयताम्। प्रतीहारी---जं भट्टा आणवेदि (निष्क्रान्ता) [यत्+ भर्ता+आज्ञापयति।] राजा---किम्+नु खलु शीघ्रम्+इदानीम्+अयं वृत्तान्तः+ महासनेन विदितः। (ततः प्रविशति पद्मावती प्रतीहारी च) प्रतीहारी---एदु एदु भट्टिदारिआ। [एतु+एतु भर्तृदारिका।] पद्मावती---जेदु अय्यउत्तो। [जयतु+आर्यपुत्रः।] राजा---पद्मावति! किं श्रुतं महासेनस्य सकाशात्+ रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या च+अङ्गारवत्या प्रेषिता+आर्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम्+उपस्थितौ+इति। वद्मावती---अय्यउत्त! पिअं मे ञादिकुलस्य कुसलवुत्तन्तं सोदु। [आर्यपुत्र! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम्।] राजा---अनुरूपम्+एतत्+ भवत्या+अभिहितं `वासवदत्तास्वजनः+ स्वजनः+ ' इति। पद्मावति! आस्यताम्। किम्+इदानीं न+आस्यते। पद्मावती---अय्यउत्त! किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि। [आर्यपुत्र! किं मया सह+उपविष्टः+ एतं जनं प्रेक्षिष्यते।] राजा---कः+अत्र दोषः। पद्मावती---अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि। [आर्यपुत्रस्य+अपरः परिग्रहः+ इति+उदासीनम्+इव भवति।] राजा---कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरति+इति बहुदोषम्+उत्पादयति। तस्मात्+आस्यताम्। पद्मावपती---जं अय्यउत्तो आणवेदि। (उपविश्य) अय्यउत्त! तादो वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता। [यत्+आर्यपुत्रः+ आज्ञापयति। आर्यपुत्र! तातः+ वा+अम्बा वा किं नु खलु भणिष्यति+इति+अविग्ना+इव संवृत्ता।] राजा---पद्मावति! एवम्+एतत्। किं वक्ष्यति+इति हृदयं परिशङ्कितं मे कन्या मया+अपि+अपहृता न च रक्षिता सा। भाग्यैः+चलैः+महत्+अवाप्तगुणोपघातः+ पुत्रः पितुः+जनितरोषः+ इव+अस्मि भीतः ॥ 4 ॥ पद्मावती---णं किं सक्कं रक्खिदुं पत्तकाले। [न किं शक्यं रक्षितुं प्राप्तकाले।] प्रतीहारी---एसो कञ्चुईओ धत्ती अ पडिहारं उवट्ठिदा। [एषः+ काञ्चुकीयः+ धात्री च प्रतिहारम्+उपस्थितौ।] राजा---शीघ्रं प्रवेश्यताम्। प्रतीहारी---जं भट्टा आणवेदि। (निष्क्रान्ता) [यत्+ भर्ता+आज्ञापयति।] (ततः प्रविशति काञ्चुकीयः+ धात्री प्रतिहारी च।) काञ्चुकीयः---भोः! संबन्धिराज्यम्+इदम्+एत्य महान् प्रहर्षः स्मृत्वा पुनः+नृपसुतानिधनं विषादः। किं नाम दैव! भवता न कृतं यदि स्यात्+ राज्यं परैः+अपहृतं कुशलं च देव्याः ॥ 5 ॥ प्रतीहारी---एसो भट्टा, उवसप्पदु अय्यो। [एषः+ भर्ता, उपसर्पतु+आर्यः।] काञ्चुकीयः---(उपेत्य) जयतु+आर्यपुत्रः। धात्री---जेदु भट्टा। [जयतु भर्ता।] राजा--(सबहुमानम्) आर्य! पृथिव्यां राजवंश्यानाम्+उदयास्तमयप्रभुः। अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ 6 ॥ काञ्चुकीयः---अथ किम्। कुशली महासेनः। इह+अपि सर्वगतं कुशलं पृच्छति। राजा---(आसनात्+उत्थाय) किम्+आज्ञापयति महासेनः। काञ्चुकीयः---सदृशम्+एतत्+ वैदेहीपुत्रस्य। ननु+आसनस्थेन+एव भवता श्रोतव्यः+ महासेनस्य संदेशः। राजा---यत्+आज्ञापयति महासेनः। (उपविशति) काञ्चुकीयः---दिष्ट्या परैः+अपहृतं राज्यं पुनः प्रत्यानीतम्+इति। कुतः, कातराः+ ये+अपि+अशक्ताः+ वा न+उत्साहः+तेषु जायते। प्रायेण हि नरेन्द्रश्रीः सोत्साहैः+एव भुज्यते ॥ 7 ॥ राजा---आर्य! सर्वम्+एतत्+महासेनस्य प्रभावः। कुतः, अहम्+अवजितः पूर्वं तावत् सुतैः सह लालितः+ दृढम्+अपहृता कन्या भूयः+ मया न च रक्षिता। निधनम्+अपि च श्रुत्वा तस्याः+तथा+एव मयि स्वाता ननु यत्+उचितान् वत्सान् प्राप्तुं नृपः+अत्र हि कारणम् ॥ 8 । काञ्चुकीयः---एषः+ महासेनस्य संदेशः। देव्याः संदेशम्+इह+अत्रभवती कथयिष्यति। राजा---हे अम्ब! षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता। मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ 9 ॥ धात्री---अरोआ भट्टिनी भट्टारं सव्वगदं कुशलं पुच्छगदि। [अरोगा भर्त्री भर्तारं सर्वगतं कुशलं पृच्छति।] राजा---सर्वगतं कुशलम्+इति। अम्ब! ईदृशं कुशलम्। धात्री---मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं। [मा+इदानीं भर्ता+अतिमात्रं संतप्तुम्।] काञ्चुकीयः---धारयतु+आर्यपुत्रः। उपरता+अपि+अनुपरता महासेनपुत्री एवम्+अनुकम्प्यमाना+आर्यपुत्रेण। अथवा, कः कं शक्तः+ रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति। एवं लोकः+तुल्यधर्मः+ वनानां काले काले छिद्यते रुह्यते च ॥ 10 ॥ राजा---आर्य! मा मा+एवं, महासेनस्य दुहिता शिष्या देवी च मे प्रिया। कथं सा न मया शक्या स्मर्तुं देहान्तरेषु+अपि ॥ 11 ॥ धात्री---आह भट्टिणी `उवरदा वासवदत्ता। मम वा महासेणस्स वा जादिसा गोवालअपालआ, तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअत्ति। एदण्णिमित्तं उज्जइणिं आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा। अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व गदो। अह अ अम्हेहिं तव अ वासवगदत्ताए अ पडिकिदिं चित्तफलआए आलिहिअ विवाहो णिव्वुत्तो। एसा चित्तफलआ तव सआसं पेसिदा। एदं पेक््खिअ णित्वुदो होहि' [आह भर्त्री `उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशः+ गोपालकपालकौ, तादृशः+ एव त्वं प्रथमम्+एव+अभिप्रेतः+ जामातृकः+इति। एतन्निमित्तम्+उज्जयिनीम्+आनीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनः+चपलतया+अनिर्वृत्तविवाहमङ्गलः+ एव गतः। अथ च+आवाभ्यां तव च वासवदत्तायाः+च प्रतिकृतिं चित्रफलकायाम्+आलिख्य विवाहः+ निर्वृत्तः+ एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतः+भव'] राजा---अहो अतिस्निग्धम्+अनुरूपं च+अभिहितं तत्रभ्वत्या। प्रियतरं वाक्यम्+एतत् राज्यलाभशतात्+अपि। अपराद्धेषु+अपि स्नेहः+ यत्+अस्मासु न विस्मृतः ॥ 12 ॥ पद्मावती---अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदु इच्छामि। [आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्य+अभिवादयितुम्+इच्छामि] धात्री---पेक्खदु पेक्खदु भट्टिदारिया (चित्रफलकां दर्शयति) [प्रेक्षतां प्रेक्षतां भर्तृदारिका।] पद्मावती---(दृष्ट्वा+आत्मगतम्) हं अदिसदिसी खु इअं अय्याए आवन्तिआए। (प्राकशम्) अय्यउत्त! सदिसी खु इअं अय्याए। [हम् अतिसदृशी खलु+इयम्+आर्यायाः+ आवन्तिकायाः। आर्यपुत्र! सदृशी खलु+इयम्+आर्यायाः। ] राजा---न सदृशी। सा+एव+इति मन्ये। भोः कष्टम्, अस्य स्निग्धस्य वर्णस्य विपत्तिः+दारुणा कथम्। इदं च मुखमाधुर्यं कथं दूषितम्+आग्निना ॥ 13 ॥ पद्मावती---अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति। [आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामि+इयम्+आर्यया सदृशी न वा+इति।] धात्री---पेक्खदु पेक्खदु भट्ठिदारिया। [प्रेक्षतां प्रेक्षतां भर्तृदारिका।] पद्मावती---(दृष्ट्वा) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसि त्ति। [आर्यपुत्रस्य प्रतिकृतेः सदृशतया जानामि+इयम्+आर्यया सदृशी+इति।] राजा---देवि! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नाम्+इव त्वां पश्यामि। किम्+इदम्। पद्मावती---अय्यउत्त! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि। [आर्यपुत्र! अस्याः प्रतिकृतेः सदृशी+इह+एव प्रतिवसति।] राजा---किं वासवदत्तायाः। पद्मावती---आम। [आम्।] राजा--तेन हि शीघ्रम्+आनीयताम्। पद्मावती---अय्यउत्त! मम कण्णाभावे केणवि बम्हणेण मम भइणिअत्ति ण्णासो णिक्खित्तो। पोसिदभत्तुअ परपुरुसदंसणं परिहरदि। ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो [आर्यपुत्र! मम कन्याभावे केन+अपि ब्राह्मणेन मम भगिनिका+इति न्यासः+ निक्षिप्तः। प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तत्+आर्यां मया सह+आगतां पेक्ष्य जानातु+आर्यपुत्रः।] राजा--- यदि विप्रस्य भगिनी व्यक्तम्+अन्या भविष्यति। परस्परगता लोके दृश्यते रूपतुल्यता ॥ 14 ॥ (प्रविश्य) प्रतिहारी---जेदु भट्टा। एसो उज्जइणीओ बम्हणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडिग्गहिदुं पडिहारं उवट्टिदो। [जयतु भर्ता। एषः+ उज्जयिनीयः+ ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिका+इति न्यासः+ निक्षिप्तः, तं प्रतिग्रहीतुं प्रतीहारम्+उपस्थितः। ] राजा---पद्मावती! किं नु सः+ ब्राह्मणः। पद्मावती---होदव्वं [भवितव्यम्।] राजा---शीघ्रं प्रवेश्यताम्+अभ्यन्तरसमुदाचारेण सः+ ब्राह्मणः। प्रतीहारी---जं भट्टा आणवेदि (निष्क्रान्ता)। [यत्+ भर्ता+आज्ञापयति।] राजा---पद्मावति! त्वम्+अपि ताम्+आनय। पद्मावती---जं अय्यउत्तो आणवेदि। (निष्क्रान्ता)। [यत्+आर्यपुत्रः+ आज्ञापयति।] (ततः प्रविशति यौगन्धरायणः प्रतीहारी च) यौगन्धरायणः---भोः! (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेः+हितार्थं कामं मया कृतम्+इदं हितम्+इति+अवेक्ष्य। सिद्धे+अपि नाम मम कर्मणि पार्थिवः+असौ किं वक्ष्यति+इति हृदयं परिशङ्कितं मे ॥ 15 ॥ प्रतीहारी---एसो भट्टा। उपसप्पदु अय्यो। [एषः+ भर्ता। उपसर्पतु+आर्यः ] यौगन्धरायणः---(उपसृत्य) जयतु भवान्, जयतु। राजा---श्रुतपूर्वः+ इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते न्यासः+ इति निक्षिप्ता। यौगन्धरायणः---अथ किम्। राजा---तेन हि त्वर्यतां त्वर्यताम्+अस्य भगिनिका। प्रतीहारी---जं भट्ठा आणवेदि। (निष्क्रान्ता) [यत्+ भर्ता+आज्ञापयति।] (ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च) पद्मावती---एदु एदु अय्या। पिअं दे णिवेदेमि। [एतु+एतु+आर्या। प्रियं ते निवेदयामि।] आवन्तिका---किं किं। [किं किम्।] पद्मावती---भादा दे आअदो। [भ्राता ते आगतः।] आवन्तिका---दिट्ठिअ इदाणिं पि सुमरदि। [दिष्ट्या+इदानीम्+अपि स्मरति।] पद्मावती---(उपसृत्य) जेदु अय्यउत्तो। एसो णासो [जयतु+आर्यपुत्रः। एषः+ न्यासः।] राजा--निर्यातय पद्मावति! साक्षिमन्न्यासः+ निर्यातयितव्यः। इह+अत्रभवान् रैभ्यः, अत्रभवती च+अधिकरणं भविष्यतः। पद्मावती---अय्य! णीअदां दाणइं अय्या [आर्य! नीयताम्+इदानीम्+आर्या।] धात्री---(आवन्तिकां निर्वर्ण्य) अम्मो! भट्ठिदारिआ वासवद्तता। [अम्मो! भर्तृदारिका वासवदत्ता] राजा---कथं महासेनपुत्री। देवि! प्रविश त्वम्+अभ्यन्तरं पद्मावत्या सह। यौगन्धरायणः---न खलु न खलु प्रवेष्टव्यम्। मम भगिनी खलु+एषा। राजा---किं भवान्+आह। महासेनपुत्री खलु+एषा। यौगन्धरायणः---भो राजन्। भारतानां कुले जातः विनीतः+ ज्ञानवान्+शुचिः। तत्+न+अर्हसि बलात्+हर्तुं राजधर्मस्य देशिकः ॥ 16 ॥ राजा---भवतु, पश्यामः+तावत्+ रूपसादृश्यम्। संक्षिप्यतां यवनिका। यौगन्धरायणः---जयतु स्वामी। वासवदत्ता---जेदु अद्यउत्तो। [जयतु+आर्यपुत्रः।] राजा---अये! असौ यौगन्धरायाणः। इयं महासेनपुत्री। किं नु सत्यम्+इदं स्वप्नः सा भूयः+ दृश्यते मया अनया+अपि+एवम्+एव+अहं दृष्ट्या+ वञ्चितः+तदा ॥ 17 ॥ यौगन्धरायणः---स्वामिन्! देव्यपनयेन कृतापराधः खलु+अहम्। तत् क्षन्तुम्+अर्हति स्वामी। (इति पादयोः पतति) राजा---(उत्थाप्य) यौगन्धरायणः+ भवान् ननु। मिथ्योन्मादैः+च युद्धैः+च शास्त्रदृष्टैः+च मन्त्रितैः। भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः ॥ 18 ॥ यौगन्धरायणः---स्वामिभाग्यानाम्+अनुगन्तारः+ वयम्। पद्मावती---अम्महे अय्या खु इअं। अय्ये! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो। ता सीसेण पसादेमि। [अहो आर्या खलु+इयम्। आर्ये! सखीजनसमुदाचारेण+अजानन्ती+अतिक्रान्तः समुदाचारः। तत्+शीर्षेण प्रसादयामि।] वासवदत्ता---(पद्मावतीम्+उत्थाप्य) उट्ठेहि उट्ठेहि अविहवे! उट्ठेहि! अत्थित्तं णाम सरीरं अवरद्धइ। [उत्तिष्ठ+त्तिष्ठ+अविधवे! उत्तिष्ठ। अर्थित्वं नाम शरीरम्+अपराध्यति। ] पद्मावती---अनुग्गहिदम्हि।[अनुगृहीता+अस्मि।] राजा---वयस्य यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः। यौगन्धरायणः---कौशाम्बीमात्रं परिपालयामि+इति। राजा--अथ पद्मावत्या हस्ते किं न्यासकारणम्। यौगन्धरायणः---पुष्पकभद्रादिभिः+अादेशिकैः+आदिष्टा स्वामिनः+ देवी भविष्यति+इति। राजा---इदम्+अपि रुमण्वता ज्ञातम्। यौगन्धरायणः---स्वामिन्! सर्वैः+एव ज्ञातम्। राजा---अहो शठः खलु रुमण्वान्। यौगन्धरायणः---स्वामिन्! देव्याः कुशलनिवेदनार्थम्+अद्य+एव प्रतिनिवर्तताम्+अत्रभवान् रैभ्यः+अत्रभवती च । राजा---न, न। सर्वे+ एव वयं यास्यामः+ देव्या पद्मावत्या सह। यौगन्धरायणः---यत्+आज्ञापयति स्वामी। (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवत्+विन्ध्यकुण्डलाम्। महीम्+एकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ 19 ॥ (निष्क्रान्ताः सर्वे) इति षष्ठः+अङ्कः। स्वप्नवासवदत्तं संपूर्णम्। ------------