<4. Name of the book : “Bhasa-Nataka-Chakram”>  प्रतिमा प्रतिमायाः नाटकीय-भूमिका (प्रधानपात्राणि) पुरुषाः 1. दशरथः---अयोध्याधिपतिः, नायकस्य पिता 2. रामः---नायकः ------- 3. लक्ष्मणः---अनुनायकः ------- दशरथस्य पुत्रः+ 4. भरतः ------- 5. शत्रुघ्नः ------- 6. सुमन्त्रः---दशरथस्य मन्त्री 7. सूतः---भरतस्य सारथिः 8. रावणः---प्रतिनायकः 9. कञ्चुकीयः स्त्रियः 10. कौसल्या---रामस्य माता ----- 11. कैकेयी---भरतस्य माता ----- दशरथस्य पत्नी 13. सुमित्रा---लक्ष्मणस्य माता ----- 14. सीता---रामस्य पत्नी नायिका 15. अवदातिका---सीतायाः सखी प्रतिमा (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च। यः+ रावणार्यप्ररतिमः+च देव्या विबीषणात्मा भरतः+अनुसर्गम् ॥ 1 ॥ (नेपथ्याभिमुखम्+अवलोक्य।) आर्ये, इतः+तावत्। (प्रविश्य।) नठी--अय्य इअम्हि। [आर्ये, इयम्+अस्मि।] सुत्रधारः---आर्ये, इमम्+एव+इदानीं शरत्कालम्+अधिकृत्य गीयतां तावत्। नटी---अय्य, तह। (गायति।) [आर्य, तथा।] सूत्रधारः---अस्मिन् हि काले चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा। (नेपथ्ये) अय्य अय्य। [आर्य, आर्य।] (आकर्ण्य) सूत्रधारः---भवतु विज्ञातम् मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षी+इव ॥ 2 ॥ (निष्क्रान्तौ।) इति स्थापना। ------- अथ विष्कम्भकः (प्रविश्य।) प्रतिहारी---अय्य को इह कंचुईआणं संणिहिदो। [आर्य कः+ इह कञ्चुकीयानां संनिहितः।] (प्रविश्य।) कञ्चुकीयः---भवति, अयम्+अस्मि। किं क्रियताम्। प्रतिहारी---अय्य! महाराजः+ देवासुरसंग्रामेषु अप्पडिहदमाहरही दसरहो आणवेदि--सिग्घं भट्टिदारअस्स रामस्य रज्जप्पहावसंजोअकारआ अहिसेअसम्भारा आणीअन्तु त्ति। [आर्य, महाराजः+ देवासुरसंग्रामेषु+अप्रतिहतमहारथः+ दशरथः+ आज्ञापयति---शीघ्रं भर्तृदारकस्य रामस्य राज्यप्रभावसंयोगकारकाः+ अभिषेकसंभाराः+ आनीयन्ताम्+इति।] कञ्चुकीयः---भवति, यत्+आज्ञाप्तं महाराजेन, तत् सर्वम्+उपस्थापितम्। पश्य छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं न्यस्ताः+ हेममयाः सदर्भकुसुमाः+तीर्थाम्बुपूर्णाः+ घटाः। युक्तः पुष्यरथः+च मन्त्रिसहिताः पौराः+ समभ्यागताः सर्वस्य+अस्य हि मङ्गलं सः+ भगवान् वेद्यां वसिष्ठः स्थितः ॥ 3 ॥ प्रतिहारी---जई एव्वं, सोहणं किदं। [यदि+एवं, शोभनं कृतम्।] कञ्चुकीयः---हन्त भोः इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः। रामाभिधानं मेदिन्यां शशाङ्कम्+अभिषिञ्चता ॥ 4 ॥ प्रतिहारी---तुवरदु तुवरदु दाणि अय्यो। [त्वरतां त्वरताम्+इदानीम्+आर्यः।] कञ्चुकीयः---भवति! इदं त्वर्यते। (निष्क्रान्तः।) प्रतिहारी---(परिक्रम्य+अवलोक्य) अय्य! संभवअ! संभवअ! गच्छ तुवं पि महाराअवअणैण अय्यपुरोहिदं जहोपआरेण तुवारेहि। (अन्यतः+ गत्वा।) सारसिए! सारसिए! संगीदसालं गच्छिअ नाडईआणं विण्णवेहि---काल--संवादिणा णाडएण सज्जा होह त्ति। जाव अहं वि सव्वं किदं त्ति महाराअस्स णिवेदेमि। (निष्क्रान्ता।) [आर्य! सम्भवक! सम्भवक! गच्छ, त्वमपि महाराजवचनेन+आर्यपुरोहितं यथोपचारेण त्वरय। [अन्यतः गत्वा] सारसिके! सारसिके! सङ्गीतशालां गत्वा नाटकीयानां विज्ञापय---कालसंवादिना नाटकेन सज्जा भवत+इति। यावत्+अहम्+अपि सर्वं कृतम्+इति महाराजाय निवेदयामि] (ततः प्रविशति+अवदातिका वल्कलं गृहीत्वा।) अवदातिका---अहो अच्चाहिदं। परिहासेण वि इदं वक्कलं उवणअन्तीए मम एत्तिअं भअं आसी, किं पुण लोभेण परधणं हरन्तस्स। हसिदुं विअ इच्छामि। ण खु एआइणीए इसिदव्वं। [अहो अत्याहितम्। परिहासेन+अपि+इमं वल्कलम्+उपनयन्त्या मम+एतावद् भयम्+आसीत्, किं पुनःलोभेन परधनं हरतः। हसित्तुम्+इव+इच्छामि। न खलु+एकाकिन्या हसितव्यम्। ] इति विष्कम्भकः अथ प्रथमः+अङ्कः (ततः प्रविशति सीता सपरिवारा) सीता---हंजे, ओददिआ परिसंकिदवण्णा विअ दिस्सइ। किं णु हु विअ एदं। [हञ्जे, अवदातिका परिशङ्कितवर्णा+इव दृश्यते। किन्नु खलु+इव+एतत्।] चेटी---भट्टिणि! सुलहावराहो परिअणो णाम। अवरज्झा भविस्सदि। [भट्टिनी! सुलभापराधः परिजनः+नाम। अपराद्धा भविष्यति।] सीता---णहि णहि। हसिदुं विअ इच्छदि। [नहि नहि, हसितुम्+इव+इच्छति।] अवदातिका---(उपसृप्य।) जैदु भट्टिणी! भट्टिणि ण खु अहं अवरज्झा। [जयतु भट्टिनी!भट्टिनि न खलु+अहम्+अपराद्दा।] सीता---का तुमं पुच्छदि। ओदादिए! किं एदं वामहत्थपरिगहिदं। [का त्वां पृच्छति। अवदातिके! किम्+एतद् वामहस्तपरिगृहीतम्।] अबदातिका---भट्टिनि! इदं वल्कलं। [भर्त्रि! इदं बल्कलम्।] सीता---वक्कलं किस्स आणीदं। [वल्कलं कस्मात्+ आनीतम्।] अवदातिका---सुणादु भट्टिणी। णोवच्छपालिणी अय्यरेवा णिव्वुत्तरङ्गप्पओअणं असोअरुवस्वस्स एक्कं किसलअं अम्हेहि जाइदा आसि। ण अ ताए दिण्णं। तदो अरिहदि अवहाहो त्ति इदं गहिदं। [श्रृणोतु भर्त्रि! नेपथ्यपालिनी+आर्यरेवा निवृत्तरङ्गप्रयोजनम्+अशोकवृक्षस्य+एकं किसलयम्+अस्माभिः+याचिता+आसीत्। न च तया दत्तम्। ततः+अर्हति+अपराधः+ इति+इदं गृहीतम्।] सीता---पावअं किदं। गच्छ, णिय्यादेहि। [पापकं कृतम्। गच्छ, निर्यातय।] अवदातिका---भट्ठिणि! परिहासणिमित्तं खु मए एदं आणीदं। [भर्त्रि! परिहासनिमित्तं खलु मया+एतत्+आनीतम्।] सीता---उम्मत्तिए! एवं दोसो वड्ढइ। गच्छ णिय्यादेहि, णिय्यादेहि। [उन्मत्तिके! एवं दोषः+ वर्धते। गच्छ, निर्यातय, निर्यातय।] अवदातिका---जं भट्टिणी आणवेदि। (प्रस्थातुम्+इच्छति।) [यत्+ भट्टिनी+आज्ञापयति।] सीता---हला! एहि दाव। [हला! एहि तावत्। ] अवदातिका---भट्टिणि! इअम्हि। [भर्त्रि! इयम्+अस्मि।!] सीता---हला! किं णु हु मम वि दाव सोहदि। [हला! किम्+नु खलु मम+अपि तावत्+शोभते।] अवदातिका---भट्टिणि! सव्वसोहणीअं सुरुवं णाम। अलङ्करोदु भट्टिणी [भर्त्रि! सर्वशोभनीयं सुरूपं नाम! अलङ्करोतु भर्त्रि।] सीता---आणेहि दाव। (गृहीत्वा+अलंकृत्य।) हला! पेक्ख, किं दाणिसोहदि। [आनय तावत्। हला! प्रेक्षस्व । किम्+इदानीं शोभते।] अवदातिका---तव खु सोहदि णाम। सोवण्णिअं विअ वक्कलं संवुत्तं। [तव खलु शोभते नाम। सौवर्णिकम्+इव वल्कलं संवृत्तम्।] सीता---हंजे! तुवं किञ्चि ण भणासि। [हञ्जे! त्वं किञ्चित्+न भणसि।] चेटी---णत्थि वाआए पओअणं। इमे पहरिसिदा तणूरुहा मन्तेन्ति। (पुलकं दर्शयति।) [न+अस्ति वाचा प्रयोजनम्। इमानि प्रहर्षितानि+तनूरुहाणि+ मन्त्रयन्ते।] सीता---हंजे आदंसअं दाव आणेहि [हञ्जे! आदर्शं तावत्+आनय।] चेटी--जं भट्टिणी आणवेदि। (निष्क्रम्य प्रविश्य।) भट्टिणि! अअं आदंसओ। [यत्+ भत्री+आज्ञापयति। भर्त्रि! अयम्+आदर्शः।] सीता--(चेटीमुखं विलोक्य।) चिट्ठदु दाव आदंसओ। तुवं किं वि वत्तुकामा विअ। [तिष्टतु तावत्+आदर्शः। त्वं किम्+अपि वक्तुकामा+इव।] चेटी---भट्टिणि, एवं मए सुदं। अय्यबालाई कञ्चुई भ्णादि---अहिसेओ अहिसेओ त्ति। [भट्टिनि! एवं मया श्रुतम्। आर्यबालाकिः कञ्चुकी भणति---अभिषेकः+अभिषेकः+ इति।] सीता---कः+अपि भर्ता राज्ये भविष्यति । (प्रविश्य+अपरा) चेटी---भट्विणि! पिअक्खाणिअं पिअक्खाणिअं। [भर्त्रि, प्रियाख्यानिकं प्रियाख्यानिकम्।] सीता---किं किं पडिच्छिअ मन्तेसि। [किं किं प्रतीष्य मन्त्रयसे।] चेटी---भट्टिदारओ किल अहिसिञ्चीअदि। [भर्तृदारकः किल+अभिषिच्यते।] सीता---अवि तादो कुसली। [अपि तातः कुशली।] चेटी---महाराएण एव्व अहिसिञ्चीआदि। [महाराजेन+एव+अभिषिच्यते।] सीता---जइ एवं, दुदीअं मे पिअं सुदं। विसालदरं उच्छङ्गं करेहि। [यदि+एवं, द्वितायं मे प्रियं श्रुतम्। विशालतरम्+उत्सङ्गं कृरु।] चेठी---भट्टिणि। तह। (तथा करोति।) [भर्त्रि! तथा।] (सीता आभरणानि+अवमुच्य ददाति।) चेटी---भट्टिणि! पटहसद्दो विअ। [भर्त्रि! पटहशब्दः+ इव।] सीता---सो एव्व। [सः+ एव।] चेटी---एक्कपदे ओघट्टीअ तुण्हीओ पटहसद्दो संवुत्तो। [एकपदे अवघट्टिततूष्णीकः पटहशब्दः संवृत्तः ] सीता---को णु खु उग्घादो अहिसेअस्स। अहव बहुवुत्तन्ताणि राअउलाणिणाम। [कः+ नु खलु+उद्धातः+अभिषेकस्य। अथवा बहुवृत्तान्तानि राजकुलानि नाम।] चेटी---भट्टिणि! एवं मए सुदं--भट्टिदारअं अहिसिंचिअ महाराओ वणं गमिस्सदित्ति। [भर्त्रि! एवं मया श्रुतम्--भर्तृदारकम्+अभिषच्य महाराजः+ वनं गमिष्यति+इति।] सीता---जइ एव्वं, ण सो अहिसेओदओ, मुहोदअं णाम। [यदि+एवं, न तत्+अभिषेकोदकं, मुखोदकं नाम।] (ततः प्रविशति रामः।) रामः---हन्त भोः! आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे। राज्ञा+आहूय विसर्जिते मयि जनः+ धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुः+यदि वचः कः+तत्र भो! विस्मयः ॥ 5 ॥ विश्रम्यताम्+इदानीं पुत्र+इति स्वयं राज्ञा विसर्जितस्य+अपनीतभारोच्छ्वसितम्+इव मे+मनः। दृष्ट्या सः+ एव+अस्मि रामः+ महाराजः+ एव महाराजः। यावत्+इदानीं मैथिलीं पश्यामि। अवदातिका---भट्टिणि! भट्टिदारओ खु आअच्छइ। णावणीदं वक्कलं। [भर्त्रि! भर्तृदारकः खलु+अवगच्छति। न+अपनीतं वल्कलम्।] रामः---मैथिलि! किम्+आस्यते। सीता---हं अय्यउत्तो। जेदु अय्य उत्तो [हं आर्यपुत्रः। जयतु+आर्यपुत्रः।] रामः---मैथिलि! आस्यताम्। (उपविशति।) सीता---जं अय्यउत्तो आणवेदि। (उपविशति।) [यत् आर्यपुत्रः+ आज्ञापयति] अवदातिका---भट्टिणि! सो एव्व भट्टिदारअस्स वेसो। अलिअं विअ एदं भवे। [भर्त्रि! सः+ एव भर्तृदारकस्य वेषः। अलीकम्+इव+एतत्+ भवेत्।] सीता---तादिमो जणो अलिअं ण मन्तेदि। अहव बहुवुत्तन्ताणि राअउलाणि णाम। [तादृशः+ जनः+अलीकं न मन्त्रयते। अथवा बहुवृत्तान्तानि राजकुलानि नाम।] रामः---मैथिलि किम्+इदं कथ्यते। सीता---न खलु किञ्चित् । इयं दारिका भणति अभिषेकः+ अभिषेकः+ इति । रामः---अवगच्छामि ते कौतूहलम्। अस्ति+अभिषेकः। श्रूयताम्। अद्य+अस्मि महाराजेन+उपाध्यायामात्यप्रकृतिजनसमक्षम्+एकप्रकारसंक्षिप्तं कोसलराज्यं कृत्वा, बाल्याभ्यस्तम्+अङ्कम्+आरोप्य मातृगोत्रं स्निग्धम्+आभाष्य पुत्र! राम! प्रतिगृह्यतां राज्यम्+इत्युक्तः। सीता---तदाणीं अय्युत्तेण किं भणिदं। [तत्+इदानीम्+आर्यपुत्रेण किं भणितम्।] रामः---मैथिली त्वं तावत् किं तर्कयसि । सीता----तक्केमि अय्युत्तेण अभणिअ किञ्चि दिग्घं णिस्ससिअ महाराअस्स पादमूलेसु पडिअं त्ति। [तर्कयामि+आर्यपुत्रेण+आभणित्वा किञ्चित् दीर्घं निःश्वस्य महाराजस्य पादमूलयोः पतितम्+इति।] रामः---सुष्ठु तर्कितम्। अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते। तत्र हि पादयोः+अस्मि पतितः। समं बाष्पेण पतता तस्य+उपरि मम+अपि+अधः। पितुः+मे क्लेदितौ पादौ मम+अपि क्लेदितं शिरः ॥ 6 ॥ सीता---तदो तदो (ततः+ततः) रामः---ततः+अप्रतिगृह्यमाणेषु+अनुनयेषु आसान्नजरादोषैः स्वैः प्राणैः+अस्मि शापितः। सीता---तदो तदो। ततः+ततः।] रामः---ततः+तदानीं, शत्रुघ्नलक्ष्मणगृहीतघटे+अभिषेके छत्रे स्वयं नृपतिना रुदता गृहिते। सम्भ्रान्तया किम्+अपि मन्थरया च कर्णे राज्ञः शनैः+अभिहितं च न च+अस्मि राजा ॥ 7 ॥ सीता---पिअं मे। महाराओ एव्व महाराओ, अय्यउत्तो एव्व अय्यउत्तो। [प्रियं मे। महाराजः+ एव महाराजः, आर्यपुत्र एव+आर्यपुत्रः।] रामः---मैथिलि, किम्+अर्थं विमुक्तालङ्कारा +असि। सीता---ण खु दाव, आवज्झामि। [न खलु तावत्, आबध्नामि।] रामः---न खलु। प्रत्यग्रावतारितैः+भूषणैः+भवितव्यम्। तथाहि--- कर्णौ त्वरापहृतभूषणभुग्नपाशौ संस्रंसिताभरणगौरतलौ च हस्तौ। एतानि च+आभरणभारनतानि गात्रे स्थानानि न+एव समताम्+उपयान्ति तावत् ॥ 8 ॥ सीता---पारेदि अय्यउत्तो अलिअं पि सच्चं विअ मन्तेदु। [पारयति+आर्यपुत्रः+अलीकम्+अपि सत्यम्+इव मन्त्रयितुम्।] रामः---तेन हि अलंक्रियताम्। अहम्+आदर्शं धारयिष्ये। (तथा कृत्वा निर्वर्ण्य।) तिष्ठ। आदर्शे वल्कलानि+इव किम्+एते सूर्यरश्मयः। हसितेन परिज्ञातं क्रीडा+इयं नियमस्पृहा ॥ 9 ॥ अवदातिके, किम्+एतत्। अवदातिका--भट्टा! किण्णु हु सोहदि ण सोहदित्ति सोदूहलेण आवज्भ्का। [भर्तः किम्+नु खलु शोभते न शोबते+ इति कौतूहलेन+आबद्धानि।] रामः---मैथिलि! किम्+इदम्। किम्+इदम्। इक्ष्वाकूणां वृद्धालङ्कारः+त्वया धार्यते। अस्ति+अस्माकं प्रीतिः। आनय। सीता---मा खु मा खु अय्यउत्तो अमङ्गलं भणादु। [मा खलु मा खलु+आर्यपुत्रः+अमङ्गलं भणतु।] रामः---मैथिलि, किम्+अर्थं वारयसि। सीता---उज्झिदाहिसेअस्स अय्यउत्तस्स अमङ्गलं विअ मे पडिभादि। [उज्झिताभिषेकस्य+आर्यपुत्रस्य+अमङ्गलम्+इव मे प्रतिभाति।] रामः--- मा स्वयं मन्युम्+उत्पाद्य परिहासे विशेषतः। शरीरर्धेन मे पूर्वम्+आबद्धा हि यदा त्वया ॥ 10 ॥ (नेपथ्ये) हा हा महाराजः। सीता---अय्यउत्त! किं एदं। [आर्यपुत्र, किम्+एतत्।] राम---(आकर्ण्य।) नारीणां पुरुषाणां च निर्मर्यादः+ यदा ध्वनिः। सुव्यक्तं प्रभवामि+इति मूले दैवेन ताडितम् ॥ 11 ॥ तूर्णं ज्ञायतां शब्दः। (प्रविश्य) कञ्चुकीयः---परित्रायतां परित्रायतां कुमारः रामः---आर्य! कः परित्रातव्यः। कञ्चुकीयः---महाराजः। रामः---महाराजः+ इति। आर्य! ननु वक्तव्यम्, एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या+इति। अथ कुतः+ उत्पन्नः+अयं दोषः। कञ्चुकीयः---स्वजनात्। रामः---स्वजनात्+इति। हन्त न+अस्ति प्रतीकारः। शरीरे+अरिः प्रहरति हृदये स्वजनः+तथा। कस्य स्वजनशब्दः+ मे लज्जाम्+उत्पादयिष्यति ॥ 12 ॥ कञ्चुकीयः---तत्रभवत्याः कैकेय्याः। रामः---किम्+अम्बायाः। तेन हि उदर्केण गुणेन+अत्र भवितव्यम्। कञ्चुकीयः---कथम्+इव। रामः---श्रूयतां, यस्याः शक्रसमः+ भर्ता मया पुत्रवती च या। फले कस्मिन् स्पृहा तस्याः+ येन+अकार्यं करिंष्यति ॥ 13 ॥ कञ्चुकीयः---कुमार! अलम्+उपहतासु स्त्रीबुद्धिषु स्वमार्जवम्+उपनिक्षेप्तुम्। तस्याः+ एव खलु वचनाद् भवदभिषेकः+ निवृत्तः। रामः---आर्य, गुणाः खलु+अत्र। काञ्चुकीयः---कथम्+इव। रामः---श्रूयताम्--- वनगमननिवृत्तिः पार्थिवस्य+एव तावत्+-मम पितृपरवत्ता बालभावः सः+ एव। नवनृपतिविमर्शे न+अस्ति शङ्का प्रजाना- म्+अथ च न परिभोगौः+वञ्चिताः+ भ्रातरः+ मे ॥ 14 ॥ कञ्चुकीयः---अथ च तया+अनाहूत+उपसृतया भरतः+अभिषिच्यतां राज्ये+ इति+उक्तम्। अत्र+अपि+अलोभः। रामः---आर्य! भवान् खलु+अस्मत्पक्षपातात्+एव न+अर्थम्+अवेक्षते। कुतः, शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते। तस्याः+ लोभः+अत्र न+अस्माकं भ्रातृराज्यापहारिणाम् ॥ 15 ॥ काञ्चुकीयः---अथ-- रामः---अतः परं न मातुः+ परिवादं श्रोतुम्+इच्छामि। महाराजस्य वृत्तान्तः+तावत्+अभिधीयताम्। काञ्चुकीयः ततः+तदानीं, शोकात्+अवचनाद् राज्ञा हस्तेन+एव विसर्जितः। किम्+अपि+अभिमतं मन्ये मोहं च नृपतिः+गतः ॥ 16 ॥ रामः---कथं मोहम्+उपगतः। (नेपथ्ये) कथं कथं मोहम्+उपगतः+ इति। यदि न सहसे राज्ञः+ मोहं धनुः स्पृश मा दया रामः---(आर्क्ण्य पुरतः+ विलोक्य।) अक्षोभ्यः क्षोभितः केन लक्ष्मणः+ धैर्यसागरः। येन रुष्टेन पश्यामि शताकीर्णम्+इव+अग्रतः ॥ 17 ॥ (ततः प्रविशति धनुर्बाणपाणिः+लक्ष्मणः।) लक्ष्मणः---(सक्रोधम्) कथं कथं मोहमुपगतः+ इति। यदि न सहसे राज्ञः+ मोहं धनुः स्पृश मा दया स्वजननिभृतः सर्वः+अपि+एवं मृदुः परिभूयते। अथ न रुचितं मुञ्च त्वं माम्+अहं कृतनिश्चयः+ युवतिरहितं लोकं कर्तुं यतः+छलिताः+ वयम् ॥ 18 ॥ सीता---अय्यउत्त! रोदिदव्वे काले सोमित्तिणा धणू गहीदं। अपुव्वो खु से आआसो। [आर्यपुत्र! रोदितव्ये काले सौमित्रिणा धनुः+ग्रहीतम्। अपूर्वः खलु+अस्य+आयासः।] रामः---सुमित्रामातः! किम्+इदम्। लक्ष्मणः---कथं कथं किम्+इदं नाम। क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे। इदानीम्+अपि सन्देहः+ किं क्षमा निर्मनस्विता ॥ 19 ॥ रामः---सुमित्रामातः! अस्मत्+राज्यभ्रंशः+ भवतः+ उद्योगं जनयति। आः, अपण्डितः खलु भवान्। भरतः+ वा भवेद् राजा वयं वा ननु तत् समम्+। यदि ते+अस्ति धनुःश्लाघा सः+राजा परिपाल्यताम् ॥ 20 ॥ लक्ष्मणः---न शक्नोमि रोषं धारयितुम।भवतु भवतु। गच्छामः+तावत्(प्रस्थितः) रामः--- त्रैलोक्यं दगद्धुकामा+इव ललाटपुटसंस्थिता। भ्रुकुटिः+लक्ष्मणस्य+एषा नियति+इव व्यवस्थिता ॥ 21 ॥ सुमित्रामातः! इतः+तावत्। लक्ष्मणः---आर्य! अयम्+अस्मि। रामः---भवतः स्थैर्यम्+उत्पादयता मया+एवम्+अभिहितम्। उच्यताम्+इदानीम्। ताते धनुः+न मयि सत्यम्+अवेक्षमाणे मुञ्चानि मातारि शरं स्वधनं हरन्त्याम्। दोषेषु बाह्यम्+अनुजं भरतं हनानि किं रोषणाय रुचिरं त्रिषु पातकेषु ॥ 22 ॥ लक्ष्मणः---(सबाष्पम्।) हा धिक्। अस्मान्+अविज्ञाय+उपालभसे। यत्त्+क्रुते महति क्लेशे राज्ये मे न मनोरथः। वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ॥ 23 ॥ रामः---अत्र मोहम्+उपगतः+तत्रभवान्। हन्त निवेदितम्+अप्रभुत्वम्। मैथिलि! मङ्गलार्थे +अनया दत्तान् वल्कलान्+तावत्+आनय। करोमि+अन्यैः+नृपैः+धर्मं न+एव+आप्तं न+उपपादितम् ॥ 24 ॥ सीता---गण्हदु अय्यउत्तो। [गृण्हातु+आर्यपुत्रः] रामः---मैथिलि! किं व्यवसितम्। सीता---णं सहधम्मआरिणी क्खु अहं। [ननु सहधर्मचारिणी खलु+अहम्।] रामः---मया+एकाकिना किल गन्तव्यम्. सीता---अतो णु खु अणुगच्छामि। [अतः+ नु खलु+अनुगच्छामि।] रामः---वने खलु वस्तव्यम्। सीता---तं खु मे पासादो। [तत् खलु मे प्रासादः।] रामः---श्वश्रूश्वशुरशुश्रूषा+अपि च ते निर्वर्तयितव्या। सीता---णं उद्दिदसिअ देवदाणं पणामो करीअदि। [एतां+उद्दिश्यदेवतानां प्रणामः क्रियते।] रामः---लक्ष्मण! वार्यताम्+इयम्। लक्ष्मणः---आर्य न+उत्सहे श्लाघनीये काले वारयितुम्+अत्रभवतीम्। कुतः, अनुचरति शशाङ्कं राहुदोषे+अपि तारा पतति च वनवृक्षे याति भूमिं लता च। त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्म भर्तृनाथाः+ हि नार्यः ॥ 25 ॥ (प्रविश्य) चेटी---जेदु भट्टिणी। णेवच्छपालिणी अय्यरेवा पणमिअ विण्णवेदि--ओदादिआए सङ्गीदसालाओ अच्छिन्दिअ वक्कला आणीदा। इमा अवरा अणणुहूदा वक्कला। णिव्वत्तीअदु दाव किल पओअणं त्ति। [जयतु भट्टिनी। नेपथ्यपालिन्या+आर्यरेवा प्रणम्य विज्ञापयति---अवदातिकया सङ्गीतशालायाः+ आच्छिद्य वल्कलाः+ आनीताः। इमे+अपराः+ अननुभूताः+ वल्कलाः। निर्वर्त्यतां तावत् किल प्रयोजनम्+इति।] रामः---भद्रे! आनय, संतुष्टा+एषा। वयम्+अर्थिनः। चेटी---गह्णदु भट्टा [गृण्हातु भर्ता।](तथा कृत्वा निष्कान्ता।) (रामः+ गृहीत्वा परिधत्ते।) लक्ष्मणः---प्रसीदतु+आर्यः निर्योगाद् भूषणात्+माल्यात् सर्वेभ्यः+अर्धं प्रदाय मे। चीरम्+एकाकिना बद्धं चीरे खलु+असि मत्सरी ॥ 26 ॥ रामः---मौथिलि! वार्यताम्+अयम्। सीता---सोमित्ते! णिवत्तीअदु किल। [सौमित्रे! निवर्त्यतां किल।] लक्ष्मणः---आर्ये! गुरोः+मे पादशुश्रुषां त्वम्+एका कर्तुम्+इच्छसि। तव+एव दक्षिणः पादः+ मम सव्यः+ भविष्यति ॥ 27 ॥ सीता---दीअदु खु अय्यउत्तो। संतप्पदि सोमित्ती। [दयतां खलु+आर्यपुत्र। संतप्यते सौमित्रिः।] रामः---सौमित्रे! श्रूयताम्। वल्कलानि नाम, तपःसंग्रामकवचं नियमद्विरदाङ्कुशः।खलीनम्+इन्द्रियाश्वानां गृह्यतां धर्मसारथिः ॥ 28 ॥ लक्ष्मणः---अनुगृहीतः+अस्मि। [गृहीत्वा परिधत्ते।] रामः---श्रुतवृत्तान्तैः पौरैः संनिरुद्धः+ राजमार्गः। उत्सार्यताम्+उत्सार्यतां तावत्। लक्ष्मणः---आर्य! अहम्+अग्रतः यास्यामि। उत्सार्यताम्+उत्सार्यताम्। रामः---मैथिली! अपनीयताम्+अवगुण्ठनम्। सीताः---जं अय्यउत्तो आणवेदि। [यत्+आर्यपुत्रः+ आज्ञापयति।](अपनयति।) रामः---भो भो पौराः! शृण्वन्तु शृण्वन्तु भवन्तः। स्वैरं हि पश्यन्तु कलत्रम्+एतद् बाष्पाकुलाक्षैः+वदनैः+भवन्तः। निर्दोषद्दश्याः+ हि भवन्ति नार्यः+ यज्ञे विवाहे व्यसने वने च ॥ 29 ॥ (प्रविश्य) काञ्चुकीयः---कुमार! न खलु न खलु गन्तव्यम्। एषः+ हि महाराजः, श्रुत्वा ते वनगमनं वधूसहायं सौभ्रात्रव्यवसितलक्ष्मणानुयात्रम्। उत्थाय क्षितितलरेणुरूषिताङ्गः कान्तारद्विरदः+ इव+उपयाति जीर्णः ॥ 30 ॥ लक्ष्मणः---आर्य! चीरमात्रोत्तरीयाणां किं दृश्यं वनवासिनाम्। रामः--- गतेषु+अस्मासु राजा नः शिरःस्थानानि पश्यतु ॥ 31 ॥ (इति निष्क्रान्ताः सर्वे) इति प्रथमःअङ्कः। ------- (ततः प्रविशति काञ्चुकीयः।) कञ्चुकीयः---भो भोः प्रतिहारव्यापृताः! स्वेषु स्वेषु स्थानेषु+अप्रमत्ताः+ भवन्तु भवन्तः। (प्रविश्य) प्रतिहारी---अय्य किं एदं [आर्य! किम्+एतत्।] कञ्चुकीयः---एषः+ हि महाराजः सत्यवचनरक्षणपरं रामम्+अरण्यं गच्छन्तम्+उपावर्तयितुम्+अशक्तः पुत्रविरहशोकाग्निनादग्धहृदयः+ उन्मत्तः+ इव बहु प्रलपन् समुद्रगृहके शयानः, मेश्चलन्+इव युगक्षयसन्निकर्षे शोषं व्रजन्+इव महोदधिः+अप्रमेयः। सूर्यः पतन्+इव च मण्डलमात्रलक्ष्यः शोकाद् भृशं शिथिलदेहमतिः+नरेन्द्रः ॥ 1 ॥ प्रतिहारी---हा हा एव्वंगओ महाराओ। [हा हा एवंगतः+ महाराजः।] काञ्चुकीयः---भवति! गच्छ। प्रतिहारी---अय्य! ततह। [आर्य! तथा।](निष्क्रान्ता।) कञ्चुकीयः---(सर्वतः+ विलोक्य।) अहो नु खलु रामनिर्गमनदिनात्+आरभ्य शून्या+इव+इयम्+अयोध्या संलक्ष्यते। कुतः नागेन्द्राः+ यवसाभिलाषविमुखाः सास्रेक्षणाः+ वाजिनः+ हेषाशून्यमुखाः सवृद्धवनिताबालाः+च पौरा जनाः। त्यक्त+आहारकथाः सुदीनवदनाः क्रन्दन्तः++ उच्चैः+दिशा रामः+ याति यया सदारसहजः+ताम्+एव पश्यन्ती+अमी ॥ 2 ॥ यावत्+अहम्+अपि महाराजस्य समीपवर्ती भविष्यामि। (परिक्रम्य+अवलोक्य) अये! अयं महाराजः+ महादेव्या सुमित्रया च सुदुःसहम्+अपि पुत्रविरहसमुद्भवं शोकं निगृह्य+आत्मानं+एव संस्थापयन्तीभ्याम्+अन्वास्यमानः+ तिष्ठति। कष्टा खलु+अवस्था वर्तते। एषः+ एषः+ महाराजः, पतति+उत्थाय च+उत्थाय हा हा+इति+उच्चैः+लपन् मुहः। दिशं पश्यति ताम्+एव यया यातः+ रघूद्वहः ॥ 3 ॥ (निष्क्रान्तः) इति मिश्रविष्कम्भकः अथ द्वितीयोऽङ्कः। (ततः प्रविशति यथानिर्दिष्ठः+ राजा देव्यौ च।) राजा हा वत्स! राम! जगतां नयनाभिराम! हा वत्स! लक्ष्मण! सलक्षणसर्वगात्र! हा साध्वि! मैथिलि! पतिस्थितचित्तवृत्ते+! हा हा गताः किल वनं बत मे तनूजाः ॥ 4 ॥ चित्रम्+इदं भो! यद् भ्रातृस्तेहात् पितरि विमुक्तस्नेहम्+अपि तावत्+लक्ष्मणं द्रष्टुम्+इच्छामि। वधु वैदेहि रामेण+अपि परित्यक्तः+ लक्ष्मणेन च गर्हितः। अयशोभाजनं लोके परित्यक्तः+त्वया+अपि+अहम् ॥ 5 ॥ पुत्र राम! वत्स लक्ष्मण! वधु वैदेहि। प्रयच्छत मे प्रतिवचनं पुत्रकाः! शून्यम्+इदं भोः। न मे कश्चित् प्रतिवचनं प्रयच्छति। कौसल्यामातः क्व+असि। सत्यसन्ध! जितक्रोध! विमत्सर! जगतप्रियः+ गुरुशुश्रूषणे युक्त! प्रतिवाक्यं प्रयच्छ मे ॥ 6 ॥ हा क्वासौ सर्वजनहृदयनयनाभिरामः+ रामः क्वा+असौ मयि गुर्वनुवृत्तिः। क्वासौ शोकार्तेषु+अनुकम्पा। क्वासौ तृणवत्+अगणितराज्यैश्वर्यः। पुत्र! राम! वृद्दं पितरं मां परित्यज्य किम्+असम्बद्देन धर्मेण ते कृत्यम्। हा धिक्। कष्टं भोः! सूर्यः+ इव गतः+ रामः सूर्यं दिवसः+ इव लक्ष्मणः+अनुगतः। सूर्यदिवसावसावसाने छाया+इव न दृश्यते सीता ॥ 7 ॥ (ऊर्ध्धम्+अवलोक्य।) भोः कृतान्तहतक! अनपत्याः+ वयं रामः पुत्रः+अन्यस्य महीपतेः। वने व्याघ्री च कौकेयी त्वया किं न कतं त्रयम् ॥ 8 । कौसल्या---(सरुदितम्) अलं दाणि महाराओ अदिमत्तं सन्तप्पिअ परवसं अत्ताणं कादुं। णं सा ते अ कुमारा महाराअस्स समआवसाणे पेक्खिदव्वा भविस्सन्ति। [अलम्+इदानीं महाराजः+अतिमात्रं सन्तप्य परवशम्+आत्मानं कर्तुम्। ननु सा तौ च कुमारौ महाराजस्य समयावसाने प्रेक्षितव्याः+ भविष्यन्ति।] राजा---का त्वं भो! कौसल्या---असिणिद्धपुत्तप्पसविणी खु अहं। [अस्निग्धपुत्रप्रसविनी खलु+अहम्।] राजा---किं किं सर्वजनहृदयनयनाभिरामस्य रामस्य जननी त्वम्+असि कौसल्या। कौसल्ला---महाराअ! सा एव मन्दभाइणी खु अहं। [महाराज! सा+एव मन्दभागिनी खलु+अहम्।] राजा---कौसल्ये सारवती खलु+असि। त्वया हि खलु रामः+ गर्भे धृतः। अहं हि दुःखम्+अत्यन्तम्+असह्यं ज्वलनोपमम्। न+एव सोढुं न संहर्तु शक्नोमि मुषितेन्द्रियः ॥ 9 ॥ (सुमित्रां विलोक्य ) इयम्+अपरा का। कौसल्या---महाराअ! वच्छलक्खण-। [महाराज! वत्सलक्षमण-।] (इति+अर्धोक्ते) राजा---(सहसा+उत्थाय-) क्वासौ क्वासौ लक्ष्मणः। न दृश्यते। भोः कष्टम्। (देव्यौ ससंभ्रमम्+उत्थाय राजानम्+अवलम्बेते।) कौसल्या---महारअ! वच्छलक्खणस्स जणणी सुमित्तत्ति वत्तुं मए उवक्कन्दं। [महाराज! वत्सलक्ष्मणस्य जननी सुमित्रा+इति वक्तुं मया+उपक्रान्तम्।] राजा---अयि सुमित्रे! तव+एव पुत्रः सत्पुत्रः+ येन नक्तन्दिवं वने। रामः+ रघुकुलश्रेष्ठः छाया+इव+अनुगम्यते ॥ 10 ॥ (प्रविश्य) कञ्चुकीयः---जयतु महाराजः। एषः+ खलु तत्रभवान् सुमन्त्रः प्राप्तः। राजा---(सहसा+उत्थाय सहर्षम्।) अपि रामेण। कञ्चुकीयः----न खलु, रथेन। राजा---कथं कथं रथेन केवलेन। (इति मूर्च्छितः पतति।) दव्यौ---महाराअ! समस्ससिहि समस्ससिहि। (गात्राणि परामृशतः।) [महाराज! समाश्वसिहि समाश्वसिहि!] काञ्चुकीयः---भोः। कष्टम्। ईद्रक्+विधाः पुरुषविशेषाः+ ईदृशीम्+आपदं प्राप्नुवन्ति+इति विधिः+अनतिक्रमणीयः। महाराज! समाश्वसिहि समाश्वसिहि। राजा---(किञ्चित् समाश्वास्य।) बालाके! सुमन्त्रः+ एकः+ एव ननु प्राप्तः। काञ्चुकीयः---महाराज! अथ किम्। राजा---कष्टं भोः! शून्यः प्राप्तः+ यदि रथः+ भग्नः+ मम मनोरथः। नूनं दशरथं नेतुं कालेन प्रेषितः+ रथः+ ॥ 11 ॥ तेन हि शीघ्रं प्रवेश्यताम्। काञ्चुकीयः---यत्+आज्ञापयति महाराजः। (निष्क्रान्तः।) राजा--- धन्याः खलु वने वाताः+तटाकपरिवर्तिनः। विचरन्तं वने रामं+ ये स्पृशन्ति यथासुखम् ॥ 12 ॥ (ततः प्रविशति सुमन्त्रः।) सुमन्त्रः---(सर्वतः+ विंलोक्य सशोकम्।) एते भृत्याः स्वानि कर्माणि हित्वा स्नेहात्+रामे जातबाष्पाकुलाक्षाः। चिन्तादीनाः शोकसंदग्धदेहाः+ विक्रोशन्तं पार्थिवं गर्हयन्ति ॥ 13 ॥ (उपेत्य।) जयतु महाराजः। राजा---भ्रातः! सुमन्त्र! क्व मे ज्येष्ठः+ रामः--- नहि नहि युक्तम्+अभिहितं मया। क्व ते ज्येष्ठः रामः प्रियसुत! सुतः सा क्व दुहिता विदेहानां भर्तुः+निरतिशयभक्तिः+गुरुजने। क्व वा सौमित्रिः+मां हतपितृकम्+आसन्नमरणं किम्+अपि+आहुः किं ते सकलजनशोकार्णवकरम् ॥ 14 ॥ सुमन्त्रः---महाराज! मा मा+एवम्+अमङ्गलवचनानि भाषिष्ठाः। अचिरात्+एव तान् द्रक्ष्यसि। राजा---सत्यम्+अयुक्तम्+अभिहितं मया। न+अयं तपस्विनाम्+उचितः प्रशनः। तत् कथ्यताम्। अपि तपस्विनां तपः+ वर्धते। अपि+अरण्यानि स्वाधीनानि विचरन्ती वैदेही न परिखिद्यते। सुमन्त्रः---सुमन्त्र! बहुवक्कला अलङ्किसरीरा बाला वि अबालचरित्ता भत्तुणो सहधम्मआरिणि अम्हे महाराअं च किञ्चि णालवदि। [सूमन्त्र! बहुवल्कलालंकृतशरीरा बाला+अपि अबालचरित्रा भर्तुः सहधर्मचारिणी अस्मान् महाराजं च किञ्चित्+न+आलपति। सुमन्त्रः---सर्वं एव महाराजम्। राजा---न न। श्रोत्ररसायनैः+मम हृदयातुरौषधैः+तेषां नामधेयैः+एव श्रावय। सुमन्त्रः---यत्+आज्ञापयति महाराजः। आयुष्मान् रामः। राजा रामः+ इति। अयं रामः। तत्+नामश्रवणात् स्पृष्टः+ इव मे प्रतिबाति। ततः+ततः। सुमन्त्रः---आयुष्मान् लक्ष्मणः। राजा---अयं लक्ष्मणः। ततः+ततः। सुमन्त्रः---आयुष्मती सीता जनकराजपुत्री। राजा---इयं वैदेही। रामः+ लक्ष्मणः+ वैदेही+इति+अयं+अक्रमः। सुमन्त्रः---अथ कः क्रमः। राजा---रामः+ वैदेही लक्ष्मण इति+अभिधीयताम्। रामलक्ष्मणयोः+मध्ये तिष्ठतु+अत्र+अपि मैथिली। बहुदोषाणि+अरण्यानि सनाथा+एषा भविष्यति ॥ 15 ॥ सुमन्त्रः---यत्+आज्ञापयति महाराजः। आयुष्मान् रामः। राजा---अयं रामः। सुमन्त्रः---आयुष्मती जनकराजपुत्री। राजा---इयं वैदेही। सुमन्त्रः---आयुष्मान् लक्ष्मणः। राजा---अयं लक्ष्मणः। राम! वैदेहि! लक्ष्मण! परिष्वजध्वं मां पुत्रकाः! सकृत् स्पृशामि वा रामं सकृत् पश्यामि वा पुनः। गतायुः+अमृतेन+इव जीवामि+इति मतिः+मम ॥ 16 ॥ सुमन्त्रः---श्रृङ्गिवेरपुरे रथात्+अवतीर्य+अयोद्याभिमुखाः स्थित्वा सर्वः+ एव महाराजं शिरसा प्रणम्य विज्ञापयितुम्+आरब्धाः। कम्+अपि+अर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरिताधराः। वाष्पस्तम्भितकण्ठत्वात्+अनुक्त्वा+एव वनं गताः ॥ 17 ॥ राजा---कथम्+अनुक्त्वा+एव वनं गताः (इति द्विगुणं मोहम्+उपगतः।) सुमन्त्रः---(ससम्भ्रमम्) बालाके! उच्यतां+अमात्येभ्यः---अप्रतीकारायां दशायां वर्तते महाराजः+ इति। कञ्चकीयः---तथा। (निष्क्रान्तः।) देव्यौ---महाराज! समस्ससिहि समस्ससिहि। [महाराज! समाश्वसिहि समाश्वसिहि] राजा---(किञ्चित् समाश्वस्य।) अङ्गं मे स्पृश कौसल्ये! न त्वां पश्यामि चक्षुषा। रामं प्रति गता बुद्धिः+अद्य+अपि न निवर्तते ॥ 18 ॥ पुत्र! राम! यत् खलु मया सन्ततं चिन्तितम्, राज्ये त्वाम्+अभिषिच्य सन्नरपतेः+लाभात् कृतार्थाः प्रजाः कृत्वा त्वत्+सहजान् समानविभवान् कुरु+आत्मनः सन्ततम्। इति+आदिश्य च ते तपोवनम्+इतः+ गन्तव्यम्+इति+एतया कैकेय्या हि तत्+अन्यथा कृतम्+अहो निःशेषम्+एकक्षणे ॥ 19 ॥ सुमन्त्र! उच्यतां कैकेय्याः गतः+ रामः प्रियं ते+अस्तु त्यक्तः+अहम्+अपि जीवितैः। क्षिप्रम्+आनीयतां पुत्रः पापं सफलम्+अस्तु+इति ॥ 20 ॥ सुमन्त्रः---यत्+आज्ञापयति महाराजः। राजा---(ऊर्ध्वम्+अवलोक्य।) अये रामकथाश्रवणसन्दग्धहृदयं माम्+आश्वासयितुम्+आगताः पितरः। कः+अत्र। (प्रविश्य) कञ्चुकीयः---जयतु महाराजः। राजा---आपः+तावत्। कञ्चुकीयः---यत्+आज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य।) जयतु महाराजः। इमाः+ आपः। राजा---(आचम्य+अवलोक्य।) अयम्+अमरपतेः सखा दिलीपः+ रघुः+अयम्+अत्रभवान्+अजः पिता मे। किम्+अभिगमनकारणं भवद्भिः सहवसने समयः-+ मम+अपि तत्र ॥ 21 ॥ राम! वैदेहि! लक्ष्मण! अहम्+इतः पितॄणां सकाशं गच्छामि। हे पितरः! अयम्+अयम्+आगच्छामि। (मूर्छया परामृष्टः।) (काञ्चुकीयः+ यवनिकाः+तरणं करोति) सर्वे---हा हा महाराओ।[हा हा महाराजः।] (निष्क्रान्ताः सर्वे।) इति द्वितीयः+अङ्कः (ततः प्रविशति सुधाकारः।) सुदाकारः---(सम्मार्जनादीनि कृत्वा।) भोदु, दाणि किदं एत्थ कय्यं अय्यसम्भवअस्स आणत्तं। जाव मुहुत्तं सुविस्सं। [भवतु, इदानीं कृतम्+अत्र कार्यम्+आर्यसंभवकस्य+आज्ञप्तम्। यावत्+मुहूर्तं स्वप्स्यामि।](स्वपिति।) भटः---(प्रविश्य चेटम्+उपगम्य ताडयित्वा।) अंघो दासीएपुत्त! किं दाणि कम्मं ण करेसि। (ताडयति।) [अङ्घः+ दास्याः पुत्र! किम्+इदानीं कर्म न करोषि।] सुधाकारः---(बुद्ध्वा।) तालेहि मं तालेहि मं [ताडय मां ताडय माम्।] भटः---ताडिदे तुवं किं करिस्ससि। ताडिते त्वं किं करिष्यसि।] सुधाकारः---अहण्णस्स मम कत्तवीअस्स विअ बाहुसहस्सं णत्थि। [अधन्यस्य मम कार्तवीर्यस्य+इव बाहुसहस्रं न+अस्ति।] भटः---बाहुसहस्रेण किं कय्यं। [बाहुसहस्रेण किं कार्यम्।] सुधाकरः---तुवं हणिस्सं। [त्वां हनिष्यामि।] भटः---एहि दासीए पुत्त! मुदे मुंचिस्सं। ( [एहि दास्याः पुत्र! मृते मोक्ष्यामि।]पुनः+अपि ताडयति।) सुधाकारः---(रुदित्वा।) सक्कं दाणि भट्टा! मे अवराहं जाणिदुम्। [शक्यम्+इदानीं भर्तः मे+अपराधं ज्ञातुम्।] भटः---णत्थि किल अवराहो णत्थि। णं मए संदिट्ठो भट्टिदारअस्स रामस्स रज्जविब्भट्ठकिदसन्दावेण सग्गं गदस्य भट्टिणो दसरहस्स पडिमागेहं दट्ठुं अज्ज कोसल्लापुरोएहि सव्वेहि अन्तेउरेहि इह आगन्तव्वं त्ति। एत्थ दाणि तुए किं किदं। [न+अस्ति किल+अपराघः+ न+अस्ति। ननु मया सन्दिष्ठः भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गे गतस्य भर्तुः+दशरथस्य प्रतिमागेह द्रष्टुम्+अ द्य कौसल्यापुरोगैः सवैः+अन्तःपुरैः+इह+आगन्तव्यम्+इति। अत्र+इदानीं त्वया किं कृतम्।] सुधाकारः---पेख्खदु भट्टा। अवणीदकवोदसन्दाणअं दाव गब्भगिहं। सोहवण्ण्दत्तचन्दणपंचांगला भित्तीओ। ओसत्तमल्लदामसोहीणि दुवाराणि। पइण्णा वालुआ। एत्थ दाणि मए किं ण किदं। [पश्यतु भर्ता। अपनीतकपोतसन्दानकं तावत्+ गर्भगृहम्। सौधवर्णकदत्तचन्दनपञ्चाङ्गुलाः भित्तयः। अवसक्तमाल्यदामशोभिनि द्वाराणि। प्रकीर्णाः+ वालुकाः। अत्र+इदानीं मया किं न कृतम्।] भटः---जइ एवं, विस्सत्थो गच्छ। जाव अहं वि सव्वं किदं त्ति अमच्चस्स णिवेदेमि। [यदि+एवं, विश्वस्तः+ गच्छ! यावत्+अहम्+अपि सर्वं कृतम्+इति+अमात्याय निबेदयामि।] (निष्क्रान्तौ।) इति प्रवेशकः ------ तृतीयोऽङ्कः (ततः+ प्रविशति भरतः+ रथेन सूतः+च।) मरतः---(सावेगम्।) सूत! चिरं मातुलपरिचयात्+अविज्ञातवृत्तान्तः+अस्मि। श्रुतं मया दृढम्+अकल्यशरीरः+ महाराजः+ इति। तत्+उच्यताम् पितुः+मे कः+ व्याधिः सूतः---हृदयपरितापः+ खलु महान् भरतः---किम्+आहुः+तं वैद्याः सूतः---न खलु भिषजः+तत्र निपुणाः। भरतः---किम्+आहारं भुङ्क्ते शयनम्+अपि सूतः---भूमौ निरशनः भरतः---किम्+आशा स्याद् सूतः---दैवं भरतः---स्फुरति हृदयं वाहय रथम् ॥ 1 ॥ सूतः---यत्+आज्ञापयति+आयुष्मान्। (रथं वाहयति।) भरतः---(रथवेगं निरूप्य) अहो नु खलु रथवेगः। एते ते द्रुमाः+ धावन्ति+इव द्रुतरथगतिक्षीणविषयाः+ नदी+इव+उद्वृत्ताम्बुनिपतति मही नेमिविवरे। अरव्यक्तिः+नष्टा स्थितम्+इव जवात्+चक्रवलयं रजः+च अश्वोद्धूतं पतति पुरतः+ न+अनुपतति ॥ 2 ॥ सूतः---आयुष्मन्! सोपस्नेहतया वृक्षाणाम्+अभितः खलु+अयोध्यया भवितव्यम्। भरतः---अहो नु खलु स्वजनदर्शन+उत्सुकस्य त्वरता मे मनसः। सम्प्रति हि, पतितम्+इव शिरः पितुः पादयोः स्निह्यते+इव+अस्मि राज्ञा समुत्थापितः त्वरितम्+उपगताः+ इव भ्रातरः क्लेदयन्ति+इव माम्+अश्रुभिः+मातरः। सदृशः+ इति महान्+इति व्यायतःच इति भृत्यैः+इव+अहं स्तुतः सेवया परिहसितम्+इव+आत्मनः+तत्र पश्यामि वेशं च भाषां च सौमित्रिणा ॥ 3 ॥ सूतः---(आत्मगतम्) भोः! कष्टम्, यत्+अयम्+अविज्ञाय महाराजविनाशम्+उदर्के निष्पलाम्+आशां परिवहन्+अयोध्यां प्रवेक्ष्यति कुमारः। जानद्भिः +अपि+अस्माभिः+न निवेद्यते। कुतः+, पितुः प्राणपरित्यागं मातुः+ऐश्वर्यलुब्धताम्। ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् कः+अभिधास्यति ॥ 4 ॥ (प्रविश्य) भटः---जयतु कुमारः। भरतः---भद्र! किं शत्रुध्नः+ माम्+अभिगतः। भटः---अभिगतः खलु वर्तते कुमारः। उपाध्यायाः+तु भवन्तम्+आहुः--- भरतः---किम्+इति किम्+इति। भटः---एकनाडिका+अवशेषः कृत्तिकाविषयः। तस्मात् प्रतिपन्नायाम्+एव रोहिण्याम्+अयोध्यां प्रवेक्ष्यति कुमारः। भरतः---बाढम्+एवम्। न मया गुरुवचनम्+अतिक्रान्तपूर्वम्। गच्छ त्वम्। भटः---यत्+आज्ञापयति कुमारः। (निष्क्रान्तः।) भरतः---अथ कस्मिन् प्रदेशे विश्रमिष्ये। भवतु, दृष्टम्। एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्ये। तत्+उभयं भविष्यति देवतपूजा विश्रमः+च। अथ च उप+उपविश्य प्रवेष्टव्यानि नगराणि+इति सत्समुदाचारः। तस्मात् स्थाप्यतां रथः। सूतः---यत्+आज्ञापयति+आयुष्मान्। (रथं स्थापयति।) भरतः---(रथात्+अवतीर्य) सूत! एकान्ते विश्रामय+अश्वान्। सूतः---यत्+आज्ञापयति+आयुष्मान्। (निष्क्रान्तः।) भरतः---(किञ्चिद् गत्वा+अवलोक्य) साधुमुक्तपुष्पलाजाविष्कृताः+ बलयः, दत्तचन्दनपञ्चाङ्गुलाः+ भित्तयः, अवसक्तमाल्यदामशोभीनि द्वारणि, प्रकीर्णाः+ वालुकाः। किम्+नु खलु पार्वणः+अयं विशेषः अथवा आह्निकम्+आस्तिक्यम्। कस्य नु खलु दैवतस्य स्थानं भविष्यति। न+इह किञ्चिद् प्रहरणं ध्वजः+ वा बहिः+चिह्नं दृश्यते। भवतु, प्रविश्य ज्ञास्ये। (प्रविश्य+अवलोक्य)। अहो क्रियामाधुर्यं पाषाणानाम्। अहो भावगतिः+आकृतीनाम्। दैवतोद्दिष्टानाम्+अपि मानुषविश्वासतासां प्रतिमानाम्। किम्+नु खलु चतुर्दैवतः+अयं स्तोमः। अथवा यानि तानि भवन्तु। अस्ति तावत्+मे मनसि प्रहर्षः। कामं दैवतम्+इति+एव युक्तं नमयितुं शिरः। वार्षलः+तु प्रणामः स्यात्+अमन्त्रार्चितदैवतः ॥ 5 ॥ (प्रविश्य) देवकुलिकः--भो! नैत्यकावसाने प्राणिधर्मम्+अनुतिष्ठति मयि कः+ नु खलु+अयम्+आसां प्रतिमानाम्+अल्पान्तराकृतिः+इव प्रतिमागृहं प्रविष्टः। भवतु, प्रविश्य ज्ञास्ये। (प्रविशति।) भरतः---नमः+अस्तु। देवकुलिकः---न खलु न खलु प्रणामः कार्यः। भरतः---मा तावत्+ भोः! वक्तव्यं किञ्चिद्+अस्मासु विशिष्टः प्रतिपाल्यते। किंकृतः प्रतिषेधः+अयं नियमप्रभविष्णुता ॥ 6 ॥ देवकुलिकः---न खलु+एतैः कारणैः प्रितिषेधयामि भवन्तम्। किन्तु दैवतशङ्कया ब्राह्मणजनस्य प्रणामं परिहरामि। क्षत्रियाः+ हि+अत्रभवन्तः। भरतः---एवम्। क्षत्रियाः+ हि+अत्रभवन्तः। अथ के नाम+अत्रभवन्तः। देवकुलिकः---इक्ष्वाकवः। भरतः---(सहर्षम्) इक्ष्वाकवः+ इति। एते ते+अयोध्याभर्तारः। एते ते दैवतानाम्+असुरपुरवधे गच्छन्ति+अभिसरी-- म्+एते ते शक्रलोके सपुरजनपदाः+ यान्ति स्वसुकृतैः। एते ते प्राप्नुवन्तः स्वभुजबलजितां कृत्स्नां वसुमतीम्-एते ते मृत्युना ये चिरम्+अनवसिताश्छन्दं मृगयता ॥ 7 ॥ भोः! यद्दच्छया खलु मया महत् फलम्+आसादितम्। अभिधीयतां कः+तावद्+अत्रभवान्। देवकुलिकः---अयं खलु तावत् सन्निहितसर्वरत्नस्य विश्वजितः+ यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपः+ दिलीपः। भरतः---नमः+अस्तु धर्मपरायणाय। अभिधीयतां कः+तावद्+अत्रभवान्। देवकुलिकः---अयं खलु तावत् संवेशनोत्थापनयोः+अनेकब्राह्मणजनसहस्रप्रयुक्तपुण्याहशब्दरवः+ रघुः। भरतः---अहो बलवान् मृत्युः+एताम्+अपि रक्षाम्+अतिक्रान्तः। नमः+अस्तु ब्राह्मणजनविदितराज्यफलाय। अभिधीयतां कः+तावद्+अत्रभवान्। देवकुलिकः---अयं खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारः+ नित्यावभृथस्नानप्रशान्तरजा अजः। भरतः---नमः+अस्तु श्लाघनीयपश्चात्तापाय। (दशरथस्य प्रतिमाम्+अवलोकय़न् पर्याकुलः+ भूत्वा।) भोः! बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं न+अवधारितम्। अभिधीयतां कः+तावद्+अत्रभवान्। देवकुलिकः---अयं दिलीपः। भरतः---पितृपितामहः+ महाराजस्य। ततः+ततः। देवकुलिकः---अत्रभवान् रघुः। भरतः---पितामहः+ महाराजस्य। ततः+ततः। देवकुलिकः---अत्रभवान्+अजः। भरतः---पिता तातस्य। किम्+इति किम्+इति। देवकुलिकः---अयं दिलीपः, अयं रघुः, अयम्+अजः। भरतः---भवन्तं किञ्चित् पृच्छामि। धरमाणानाम्+अपि प्रतिमाः स्थाप्यन्ते। देवकुलिकः---न खलु, अतिक्रान्तानाम्+एव। भरतः---तेन हि+आपृच्छे भवन्तम्। देवकुलिकः---तिष्ठ। येन प्राणाः+च राज्यं च स्त्रीशुल्कार्थे विसर्जिताः। इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे ॥ 8 ॥ भरतः---हा तात(मूर्छितः पतति। पुनः प्रत्यागत्य।) हृदयः+ भव सकामं यत्+क्रुते शङ्कसे त्वं शृणु पितृनिधनं तत् गच्छ धैर्यं च तावत्। स्पृशति तु यदि नीचः+ माम्+अयं शुल्कशब्दः+--- तु+अथ च भवति सत्यं तत्र देहः+ विशोध्यः ॥ 9 ॥ आर्य! देवकुलिकः---आर्या+इति इक्ष्वाकुकुलालापः खलु+अयम्. कच्चित् कैकेयीपुत्रः+ भरतः+ भवान् ननु। भरतः---अथ किम्+अथ किम्। दशरथपुत्रः+ भरतः+अस्मि न कैकेय्याः। देवकुलिकः--तेन हि+आपृच्छे भवन्तम्। भरतः---तिष्ठ। शेषम्+अभिधीयताम्। देवकुलिकः---का गतिः। श्रूयताम्। उपरतः+तत्रभवान् दशरथः। सीतालक्ष्मणसहायस्य रामस्य वनगमनप्रयोजनं न जाने। भरतः---कथं कथम्, आर्यः+अपि वनं गतः। (द्विगुणं मोहम्+उपगतः।) देवकुलिकः---कुमार! समाश्वसिहि समाश्वसिहि। भरतः---(समाश्वस्य।) अयोध्याम्+अटवीभूतां पित्रा भ्रात्रा च वर्जिताम्। पिपासार्तः+अनुधावामि क्षीणतोयां नदीम्+इव ॥ 10 ॥ आर्य! विस्तरश्रवणं मे मनसः स्थैर्यम्+उत्पादयति। तत् सर्वम्+अनवशेषम्+अभिधीयताम्। देवकुलिकः---श्रूयतां, तत्रभवता राज्ञाभिषिच्यमाने तत्रभवति रामे भवतः+ जनन्या+अभिहितं किल। भरतः---तिष्ठ। तं स्मृत्वा शुल्कदोषं भवतु मम सुतः+ राजा+इति+अभिहितं तत्+धैर्येण+आश्वसत्या व्रज सुत! वनम्+इति+आर्यः+अपि+अभिहितः। तं दृष्ट्वा बद्धचीरं निधनम्+असदृशं राजा ननु गतः। पात्यन्ते धिक्प्रलापाः+ ननु मयि सदृशाः शेषाः प्रकृतिभिः ॥ 11 ॥ (मोहम्+उपगतः) (नेपथ्ये) उस्सरह अय्या! उस्सरह।[उत्सरत+आर्याः! उत्सरत।] देवकुलिकः---(विलोक्य।) अये, काले खलु+आगताः+ देव्यः पुत्रे मोहम्+उपागते। हस्तस्पर्शः+ हि मात्रुणाम्+अजलस्य जलाञ्जलिः ॥ 12 ॥ (ततः प्रविशन्ति देव्यः सुमन्त्रः+च।) सुमन्त्रः---इतः+ इतः+ भवत्यः। इदं गृहं तत् प्रतिमानृपस्य नः समुच्छ्रयः+ यस्य सः+ हर्म्यदुर्लभः। अयन्त्रितैः+अप्रतिहारिकागतैः+विना प्रणामं पथिकैः+उपास्यते ॥ 13 ॥ (प्रविश्य़+अवलोक्य।) भवत्यः! न खलु न खलु प्रवेष्टव्यम्। अयं हि पतितः कः+अपि वयस्थः+ इव पार्थिवः। देवकुलिकः--- परशङ्काम्+अलं कर्तुं गृह्यतां भरतः+ हि+अयम् ॥ 14 ॥ (निष्क्रान्तः) देव्यः---(सहसा+उपगम्य।) हा जाद! भरद!। [हा जात! भरत!] भरतः----(किञ्चित्+समाश्वस्य।)आर्य सुमन्त्रः---जयतु महा---(इति+अर्घोक्ते सविषादम्।) अहो स्वरसादृश्यम्। मन्ये प्रतिमास्थः+ महाराजः+ व्याहरति+इति। भरतः---अथ मातॄणाम्+इदानीं का+अवस्था। देव्यः---जाद! एसा णो अवत्था। ( [जात! एषा+नः+अवस्था।]अवगुण्ठनम्+अपनयन्ति।) सुमन्त्रः---भवत्यः! निगृह्यताम्+उत्कण्ठा। भरतः---(सुमन्त्रं विलोक्य।) सर्वसमुदाचारसन्निकर्षः+तु मां सूचयति। कच्चित् तात! सुमन्त्रः+ भवान् ननु। सुमन्त्रः---कुमार! अथ किम्। सुमन्त्रः+अस्मि। अन्वास्यमानः+चिरजीवदोषैः कृतध्नभावेन विडम्ब्यमानः। अहं हि तस्मिन् नृपतौ विपन्ने जीवामि शून्यस्य रथस्य सूतः ॥ 15 ॥ भरतः---हा तात! (उत्थाय।) तात! अभिवादनक्रमम्+उपदेष्टुम्+इच्छामि मातॄणाम्। सुमन्त्रः---बाढम्। इयं तत्रभवतः+ रामस्य जननी देवी कौसल्या। भरतः---अम्बः+! अनपराद्धः+अहम्+अभिवादये। कौसल्या---जाद। णिस्संदावो होहि। [जात! निःसंतापः+ भव।] भरतः---(आत्मगतम्।) आक्रुष्टः+ इव+अस्मि+अनेन। (प्रकाशम्।) अनुगृहीतः+अस्मि। ततः+ततः। सुमन्त्रः---इयं तत्रभवतः+ लक्ष्मणस्य जननी देवी सुमित्रा। भरतः---अम्ब! लक्ष्मणेन+अतिसन्धितः+अहम्+अभिवादये। सुमित्रा---जाद! जसोभाई होहि। [जात! यशोभागी भव।] भरतः---अम्ब! इदं प्रयतिष्ये। अनुगृहीतः+अस्मि। ततः+ततः। सुमन्त्रः---इयं ते जननी। भरतः---(सरोषम्+उत्थाय।) आः पापे! मम मातुः+च मातुः+च मध्यस्था त्वं न शोभसे। गङ्गायमुनयोः+मध्ये कुनदी+इव प्रवेशिता ॥ 16 ॥ कैकेयी---जाद। किं मए किद। [जात! किं मया कृतम्।] भरतः---किं कृतम्+इति वदसि। वयम्+अयशसा चीरेण+आर्यः+ नृपः+ गृहमृत्युना प्रततरूदितैः कृत्स्ना+अयोध्या मृगैः सह लक्ष्मणः। दयिततनयाः शोकेन+अम्बाः स्नुषाध्वपरिश्रमैः+--- धिक्+इति वचसा च+उग्रेणात्मा त्वया ननु योजिता ॥ 17 ॥ कौसल्या---जाद! सव्वसमुदाआरमज्झत्थो किं ण वन्दसि मादरं। [जात! सर्वसमुदाचारमध्यस्थः किं न वन्दसे मातरम्।] भरतः---मातरम्+इति। अम्ब! त्वम्+एव मे माता। अम्ब! अभिवादये। कौसल्या---णहि णहि! इअं दे जणणी। [नहि नहि। इयं ते जननी।] भरतः---आसीत् पुरा। न तु+इदानीम्। पश्यतु भवती, त्यक्त्वा स्नेहं शीलसंक्रान्तदोषैः पुत्राः+तावत्+ननु+अपुत्राः क्रियन्ते। लोके+अपूर्वं स्थापयामि+एषः+ धर्मं भर्तृद्रोहात्+अस्तु माता+अपि अमाता ॥ 18 ॥ कैकेयी---जाद! महाराअस्स सच्चवअणं रक्खन्तीए मए तह उत्तं। [जात! महाराजस्य सत्यवचनंरक्षन्त्या मया तथा+उक्तम्।] भरतः---किम्+इति किम्+इति। कैकेयी---पुत्तओ मे राजा होदु त्ति [पुत्रकः+ राजा भवतु+इति।] भरतः---अथ सः+ इदानीम्+आर्यः+अपि भवत्याः कः। पितुः+मे नौरसः पुत्रः+ न क्रमेण+अभिषिच्यते। दयिता भ्रातरः+ न स्युः प्रकृतीनां न रोचते ॥ 19 ॥ कैकेयी---जाद! सुक्कलुद्दा णणु पुच्छिदव्वा। [जात! शुल्कलुब्धा ननु प्रष्टव्या।] भरतः--- वल्कलैर्हृतराज्यश्रीः पदातिः सह भार्यया। वनवासं त्वया+आज्ञप्तः शुल्के+अपि+एतद्+उदाहृतम् ॥ 20 ॥ कैकेयी---जाद! देसकाले णिवेदेमि। [जात! देशकाले निवेदयामि।] भरतः--- अयशसि यदि लोभः कीर्तयित्वा किम्+अस्मान् किमु नृपफलतर्षः किं नरेन्द्रः+ न दद्यात्। अथ तु नृपतिमाता+इति+एषः+ शब्दः+तव+इष्टः+ वदतु भवति! सत्यं किं तव+आर्यः+ न पुत्रः ॥ 21 ॥ कष्टं कृतं भवत्या त्वया राज्यैषिण्या नृपतिः+असुभिः+न+एव गणितः सुतं ज्येष्ठं च त्वं व्रज वनम्+इति प्रेषितवती। न शीर्णं यद् दृष्ट्वा जनकतनयां वल्कलवतीम्+---अहो धात्रा सृष्टं भवति हृदयं वज्रकठिनम् ॥ 22 ॥ सुमन्त्रः---कुमार! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिः+अभिषेकं पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयतः। गोपहीनाः+ यथा गावः+ विलयं यान्ति+ अपालिताः। एवं नृपतिहीनाः+ हि विलयं यान्ति वै प्रजाः ॥ 23 ॥ भरतः---अनुगच्छन्तु मां प्रकृतयः। सुमन्त्रः---अभिषेकं विसृज्य क्व भवान् यास्यति। भरतः---अभिषेकः+ इति। इह+अत्रभवत्यै प्रदीयताम्। सुमन्त्रः---क्व भवान् यास्यति। भरतः--- तत्र यास्यामि यत्र+असौ वर्तते लक्ष्मणप्रियः। न+अयोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥ 24 ॥ (निष्क्रान्ताः सवें) इति तृतीयः+अङ्कः (ततः प्रविशतः+चेट्यौ) विजय--हला णन्दिणिए! भणेहि भणेहि। अज्ज कोसल्लापुरोगेहि सव्वेहि अन्तेवुरेहि पडिमागेहं दट्ठुं गदेहि तहिं किल भट्टिदारओ भरदो दिट्ठो। अहं च मन्दभाअ दुवारे ट्ठिदा। [हला नन्दिनिके! भण भण। अद्य कौसल्यापुरोगैः सर्वैः+अन्तःपुरैः प्रतिमागेहं द्रष्टुं गतैः+तत्र किल भर्तृदारकः+ भरतः+ दृष्टः। अहं च मन्दभागा द्वारे स्थिता। नन्दिनिका-हला! दिट्ठो अम्हेहि कोदूहलेण भट्टिदारओ भरदो। [हला! दृष्टः+अस्माभिः कौतूहलेन भर्तृदारकः+ भरतः।] विजया---भट्टिणी कुमारेण किं भणिदा। [भट्टिनी कुमारेण किं भणिता।] नन्दिनिका---किं भणिदं। ओलोइदुं वि णेच्छदि कुमारो। [किं भणितम्। अवलोकितुम्+अपि न+इच्छति कुमारः।] विजया---अहो अच्चाहिदम्। रज्जलुद्दाए भट्ठिदारअस्स रामस्स रज्जविब्भट्ठं करन्तीए अत्तणो वेहव्वं आदिट्ठं। लोओ वि विणासं गमिओ। णिग्घिणा हु भट्टिणी। पापाअं किदं। [अहो अत्याहितम्+। राज्यलुब्घया भर्तृदारक्स्य रामस्य राज्यविभ्रष्टं कुर्वन्ती+आत्मनः+ वैधव्यम्+आदिष्टम्। लोकः+अपि विनाशं गमितः। निर्घृणा खलु भट्टिनी। पापकं कृतम्।] नन्दिनिका--हला! सुणाहि। पइदीहि आणीदं अभिसेअं विसज्जिअ रामतवोवणं गदो कुमारो। [हला! श्रृणु। प्रकृतिभिः+आनीतम्+अभिषेकं विसृज्य रामतपोवनं गतःकुमारः। विजया---(सविषादम्) हं। एवं गदो कुमारो। णन्दिणिए! एहि, अम्हे भट्टिणिं पेक्खामो। [हम्। एवं गतः कुमारः। नन्दिनिके! एहि+आवां भट्टिनीं पश्यावः।] (निष्क्रान्ते।) इति प्रवेशकः। अथ चतुर्थः+अङ्कः (ततः प्रविशति भरतः+ रथेन सुमन्त्रः सूतः+च।) भरतः--- स्वर्गं गते नरपतौ सुकृतानुयात्रे पौराश्रुपातसलिलैः+अनुगम्यमानः। द्रष्टुं प्रयामि+अकृपणेषु तपोवनेषु रामाभिधानम्+अपरं जगतः शशाङ्कम् ॥ 1 ॥ सुमन्त्रः---एषः+ एषः+ आयुष्मान् भरतः, दैत्येन्द्रमानमथनस्य नृपस्य पुत्रः+ यज्ञोपयुक्तविभवस्य नृपस्य पौत्रः। भ्राता पितुः प्रियकरस्य जगत्प्रियस्य रामस्य रामसदृशेन पथा प्रयाति ॥ 2 ॥ भरतः---भोः+तात! सुमन्त्रः---कुमार, अयम्+अस्मि। भरतः---क्व तत्रभवान् मम+आर्यः+ रामः। क्वा+असौ महाराजस्य प्रतिनिधिः। क्व सन्निदर्शनं सारवताम्। क्वा+असौ प्रत्यादेशः+ राज्यलुब्धायाः कैकेय्याः। क्व तत् पात्रं यशसः। क्वासौ नरपतेः पुत्रः। क्वा+असौ सत्यम्+अनुव्रतः। मम मातुः प्रियं कर्तुं येन लक्ष्मीर्विसर्जिता। तम्+अहं द्रष्टम्+इच्छामि दैवतं परमं मम ॥ 3 ॥ सुमन्त्रः---कुमार! एतस्मिन्+आश्रमपदे। अत्र रामः+च सीता च लक्ष्मणः+च महायशाः। सत्यं शीलं च भक्तिः+च येषु विग्रहवत् स्थिता ॥ 4 ॥ भरतः---तेन हि स्थाप्यतां रथः। सूतः---यत्+आज्ञापयति+आयुष्मान्। (तथा करोति) भरतः---(रथात्+अवतीर्य।) सूत! एकान्ते विश्रामय+अश्वान्। सूतः--यत्+आज्ञापयति+आयुष्मान्। (निष्क्रान्तः) भरतः---भोः+तात! निवेद्यातां निवेद्यताम्। सुमन्त्रः---कुमार! किम्+इति निवेद्यते। भरतः---रज्यलुब्धायाः कैकेय्याः पुत्रः+ भरतः प्राप्तः+ इति। सुमन्त्रः---कुमार! अलं गुरुजन+अपवादम्+अभिधातुम। भरतः---सुष्ठु न न्याय्यं परदोषम्+अभिधातुम्। तेन हि उच्यताम्+इक्ष्वाकुकुलन्यङ्गभूतः+ भरतः+ दर्शनम्+अभिलषति+इति। सुमन्त्रः---कुमार! न+अहम्+एवं वक्तुं समर्थः। अथ पुनः+भरतः प्राप्तः+ इति ब्रूयाम् भरतः---न न। नाम केवलम्+अभिधीयमानम्+अकृतप्रायश्चित्तम्+इव मे प्रतिभाति। किं ब्रह्मघ्ननाम्+अपि परेण निवेदनं क्रियते। तस्मात् तिष्ठतु तातः। अहम्+एव निवेदयिष्ये। भो भोः! निवेद्यतां निवेद्यतां तत्रभवते पितृवचनकराय राघवाय--- निर्घृणः+च कृतघ्नः+च प्राकृतः प्रियसाहसः। भक्तिमान्+आगतः कश्चित् कथं तिष्ठतु यातु+इत्ति ॥ 5 ॥ (ततः प्रविशति रामः सीतालक्ष्मणाभ्याम्।) रामः---(आकर्ण्य सहर्षम्।) सौमित्रै! किं श्रृणोषि। अयि विदेहराजपुत्रि। त्वम्+अपि+श्रृणोषि। कस्य+असौ सदृशतरः स्वरः पितुः+मे गाम्भीर्यात् परिभवति+इव मेघनादम्। यः कुर्वन् मम हृदयस्य बन्धुशङ्कां सस्नेहः श्रुतिपथम्+इष्टतः प्रविष्टः ॥ 6 ॥ लक्ष्मणः---आर्य! मम+अपि खलु+एषः+ स्वरसंयोगः+ बन्धुजनबहुमानम्+आवहति। एषः+ हि, घनः स्पष्टः+ धीरः समदवृषभस्निग्धमधुरः कलः कण्ठे वक्षसि+अनुपहतसञ्चाररभसः। यथास्थानं प्राप्य स्फुटकरणनानाक्षरतया चतुर्णां वर्णानाम्+अभयम्+इव दातुं व्यवसितः ॥ 7 ॥ रामः--सर्वथा न+अयम्+अबान्धवस्य स्वरसंयोगः। क्लेदयति+इव मे हृदयम्। वत्सलक्ष्मण! दृश्यतां तावत्। लक्ष्मणः---यत्+आज्ञापयति+आर्यः। (परिक्रामतिः) भरतः---अये कथं न कश्चित् प्रतिवचनं प्रयच्छति। किन्नु खलु विज्ञातः+अस्मि कैकेय्याः पुत्रः+ भरतः प्राप्तः+ इति। लक्ष्मणः---(विलोक्य अये अयम्+आर्यः+ रामः। न न। रूपसादृश्यम्। मुखम्+अनुपमं तु+आर्यस्य+आभं शशाङ्कमनोहरं मम पितृसमं पीनं वक्षः सुरारिशरक्षतम्। द्युतिपरिवृतः+तेजोराशिः+जगत्प्रियदर्शनः+ नरपतिः+अयं देवेन्द्रः+ वा स्वयं मधुसूदनः ॥ 8 ॥ (सुमन्त्रं दृष्ट्वा) अये तातः। सुमन्त्रः---अये कुमारः+ लक्ष्मणः। भरतः---एवं, गुरुः+अयम्। आर्य, अभिवादये। लक्ष्मणः---एहि+एहि। आयुष्मान् भव। (सुमन्त्रं वीक्ष्य।) तात! कः+अत्रभवान्। सुमन्त्रः---कुमार! रघोः+चतुर्थः+अयम्+अजात् तॄतीयः पितुः प्रकाशस्य तव द्वितीयः। यस्य+अनुजः+त्वं स्वकुलस्य केतोः+तस्य+अनुजः+अयं भरतः कुमारः ॥ 9 ॥ लक्ष्मणः---एहि+एहि+इक्ष्वाकुकुमार! वत्स स्वस्ति+आयुष्मान् भव। असुरसमरदक्षैः+वज्रसंघृष्टचापैः+--- अनुपमबलवीर्यैः स्वैः कुलैः+तुल्यवीर्यः। रघुः+इव सः+ नरेन्द्रः+ यज्ञविश्रान्तकोशः+ भव जगति गुणानां भाजनं भ्राजितानाम् ॥ 10 ॥ भरतः---अनुगृहीतः+अस्मि। लक्ष्मणः---कुमार! इह तिष्ठ। त्वदागमनम्+आर्याय निवेदयामि। भरतः---आर्य! अचिरम्+इदानीम्+अभिवादयितुम्+इच्छामि। शीघ्रं निवेद्यताम्। लक्ष्मणः---बाढम्। (उपेत्य।) जयतु+आर्यः। आर्य! अयं ते दयितः+ भ्राता भरतः+ भ्रातृवत्सलः। संक्रान्तं यत्र ते रूपम्+आदर्शः+ इव तिष्ठति ॥ 11 ॥ रामः---वत्स लक्ष्मण! किम्+एवं भरतः प्राप्तः लक्ष्मणः---आर्य! अथ किम्। रामः---मैथिलि! भरतावलोकानार्थं विशालीक्रियतां ते चक्षुः। सीता---अय्यउत्त! कि बरदो आआदो। [आर्यपुत्र। किं भरतः+ आगतः।] रामः---मैथिलि! अथ किम्! अद्य खलु+अवगच्छामि पित्रा मे दुष्करं कृतम्। कीदृशः+तनयस्नेहः+ भ्रातृस्नेहः+अयम्+ईदुशः ॥ 12 ॥ लक्षअमणः---आर्य! किं प्रविशतु कुमारः। रामः---वत्स लक्ष्मण! इदम्+अपि तावद्+आत्माभिप्रायम्+अनुवर्तयितुम्+इच्छसि। गच्छ सत्कृत्य शीघ्रं प्रवेश्यतां कुमारः। लक्ष्मणः---यत्+आज्ञापयति+आर्यः। रामः--अथवा तिष्ठ त्वम्। इयं स्वयं गच्छतु मानहेतोः+माता+इव भावं तनये निवेश्य। तुषारपूर्णोत्पलपत्रनेत्रा हर्षास्रमासारम्+इव+उत्सृजन्ती ॥ 13 ॥ सीता- अय्यउत्तो आणवेदि। हं तदो तं वेलं दाणि णिक्कन्तो अय्यउत्तो। णहि णहि। रूपसादिस्सं [यत्+आर्यपुत्र आज्ञापयति। (उत्थाय परिक्रम्य भरतम्+अवलोक्य।) हं ततः+तां वेलाम्+इदानीं निष्क्रान्तः+ आर्यपुत्रः! न हि न हि। रूपसादृश्यम्।] सुमन्त्रः---अये वधूः। भरतः--अये इयम्+अत्रभवती जनकराजपुत्री। इदं तत् स्त्रीमयं तेजः+ जातं क्षेत्रोदरात्+हलात्। जनकस्य नृपेन्द्रस्य तपसः सन्निदर्शनम् ॥ 14 ॥ आर्ये! अभिवादये भरतः+अहम्+अस्मि। सीता---(आत्मगतम्।) णहि रूवं एव्व। सरजोओ वि सो एव्व। वच्छ! चिरं जीव। [नहि रूपम्+एव। स्वरयोगः+अपि सः+ एव। (प्रकाशम्) वत्स! चिरं जीव। ] भरतः---अनुगृहीतः+अस्मि। सीता---एहि वच्छ। भादुमणोरहं पूरेहि। [एहि वत्स! भ्रातृमनोरथं पूरय।] सुमन्त्रः---प्रविशतु कुमारः। भरतः---तात! इदानीं किं करिष्यसि। सुमन्त्रः--- अहं पश्चात् प्रवेक्ष्यामि स्वर्गं याते नराधिपे। विदितार्थस्य रामस्य मम+एतत् पूर्वदर्शनम् ॥ 15 ॥ भरतः--- एवम्+अस्तु। (रामम्+उपगम्य) आर्य!अभिवादये भरतः+अहम्+अस्मि। रामः----(सहर्षं)एहि एहि इक्श्वाकुकुमार----स्वस्ति । आयुष्मान् भव वक्षः प्रसारय कवाटपुटप्रमाणम्+आलिङग मां सुविपुलेन भुजद्वयेन। उन्नामय+आननम्+इदं शरदिन्दुकल्पं प्रह्लादय व्यसनदग्धम्+इदं शरीरम् ॥ 16 ॥ भरतः---अनुगृहीतः+अस्मि। सुमन्त्रः---(उपेत्य।) जयतु+आयुष्मान्। रामः---हा तात। गत्वा पूर्वं स्वसैन्यैः+अभिसरिसमये खं समानैः+विमानैः+-- विख्यातः+यः+ विमर्दे सः+ सः+ इति बहुशः सासुराणां सुराणाम्। सः+ श्रीमान्+त्यक्तदेहः+ दयितम्+अपि विना स्नेहवन्तं भवन्तं स्वर्गस्थः साम्प्रतं कि रमयति पितृभिः स्वैः+नरेन्द्रैः+नरेन्द्रः ॥ 17 ॥ सुमन्त्रः---(सशोकम्) नरपतिनिधनं भवत्प्रवासं भरतविषादम्+अनाथतां कुलस्य। बहुविधम्+अनुभूय दुष्प्रसह्यं गुणः+ इव बहु+अपराद्धम्+आयुषा मे ॥ 18 ॥ सीता---रोदन्तं अय्य उत्तं पुणो वि रोदावीअदि तादो। [रुदन्तम्+आर्यपुत्रं पुनः+अपि रोदयति तातः। ] रामः---मैथिलि! एषा+ पर्यवस्थापयामि+आत्मानम्। वत्स लक्ष्मण! आपः+तावत्। लक्ष्मणः---यत्+आज्ञापयति+आर्यः। भरतः---आर्य! न खलु न्याय्यम्। क्रमेण शुश्रूषयिष्ये। अहम्+एव यास्यामि। (कलशं गृहीत्वा निष्क्रम्य प्रविश्य।) इमाः+ आपः। रामः---आचम्य। मैथिलि। विशीर्यते खलु लक्ष्मणस्य व्यापारः। सीता---अय्यउत्त। णं एदिणा पि सुस्सूसइदव्वो। [आर्यपुत्र! ननु+एतेन+अपि शुश्रूषयितव्यः।] रामः---सुष्ठु खलु+इह लक्ष्मणः शुश्रूषयतु। तत्रस्थः+ मां भरतः शुश्रूषयतु। भरतः---प्रसीदतु+आर्यः। इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा। नाम्ना+एव भवतः+ राज्यं कृतरक्षं भविष्यति ॥ 19 ॥ रामः---वत्स! कैकेयीमातः! मा मा+एवम्। पितुः+नियोगात्+अहमागतः+ वनं न वत्स! दर्पात्+न भयात्+न विभ्रमात्। कुलं च नः सत्यधनं ब्रवीमि ते कथं भवान् नीचपथे प्रवर्तते ॥ 20 ॥ सुमन्त्रः---अथ+इदानीम्+अभिषेकोदकं क्व तिष्ठतु। रामः---यत्र मे मात्रा+अभिहितं, तत्र+एव तावत् तिष्ठतु। भरतः---प्रसीदतु+आर्यः। आर्य! अलम्+इदानीं व्रणे प्रहर्तुम्। अपिसुगुण! मम+अपि त्वत्प्रसूतिः+ प्रसूतिः सः+ खलु निभृतधीमान्+ते पिता मे पिता च। सुपुरुष! पुरुषाणां मातृदोषः+ न दोषः+ वरद! भरतम्+आर्तं पश्य तावद् यथावत् ॥ 21 ॥ सीता---अय्यउत्त! अदिकरुणं मन्तेअदि भरदो। किं दाणिं अय्यउत्तेण चिन्तीअदि। [आर्यपुत्र! अतिकरुणं मन्त्रयते भरतः। किम्+इदानीम्+आर्यपुत्रेण चिन्त्यते।] रामः---मैथिलि! तं चिन्तयामि नृपतिं सुरलोकयातं येन+अयम्+आत्मजविशिष्टगुणः+ न दृष्टः। ईदृग्विधं गुणनिधिं समवाप्य लोके धिग् भो! विधेः+यदि बलं पुरुषोत्तमेषु ॥ 22 ॥ वत्स कैकेयीमातः! यत्सत्यं परितोषितः+अस्मि भवता निष्कल्मषात्मा भवान्+- त्वद्वाक्यस्य वशानुगः+अस्मि भवतः ख्यातैः+गुणैः+निर्जितः। किन्तु+एतत्+नृपतेः+वचः+तत्+अन्नृतं कर्तुं न युक्तं त्वया किञ्च+उत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ॥ 23 ॥ भरतः--- यावद् भविष्यति भवन्नियमावसानं तावद् भवेयम्+इह ते तृप! पादमूले। रामः--- मा+एवं नृपः स्वसुकृतैः+अनुयातु सिद्धिं मे शापितः+ न परिरक्षसि चेतु स्वराज्यम् ॥ 24 ॥ भरतः---हन्त! अनुत्तरम्+अभिहितम्। भवतु समयतः+ते राज्यं परिपालयामि। रामः---वत्स! कः समयः। भरतः--मम हस्ते निक्षिप्तं तव राज्यं चतदुर्दशवर्षान्ते प्रतिग्रहीतुम्+इच्छामि। रामः---एवम्+अस्तु। भरतः---आर्य! श्रुतम्। आर्ये! श्रुतम्। तात! श्रुतम्। सर्वे---वयम्+अपि श्रोतारः। भरतः---आर्य! अन्यम्+अपि वरं हर्तुम्+इच्छामि। रामः--वत्स! किम्+इच्छसि। किम्+अहं ददामि। किम्+अहम्+अनुष्ठास्यामि। भरतः-- पादोपभुक्ते तव पादुके मे एते प्रयच्छ प्रणताय मूर्ध्नां। यावद् भवान्+एष्यति कार्यसिद्धिं तावद् भविष्यामि+अनयोः+विधेयः ॥ 25 ॥ रामः--(स्वगतम्) हन्त भोः ! सुचिरेण+अपि कालेन यशः किञ्चित्+मया+आर्जितम्। अचिरेण+एव कालेन भरतेन+अद्य सञ्चितम् ॥ 26 ॥ सीता---अय्य उत्त। णं दीयदि खु पुडमजाअणं भरदस्य। [आर्यपुत्र! ननु दीयते खलु प्रथमयाचनं भरताय।] रामः---तथास्तु। वत्स! गृह्यताम्। (पादुके अर्पयति। ) भरतः---अनुगृहीतः+अस्मि। (गहीत्वा) आर्य! अत्र+अभिषेकोदकम्+आवर्जयितुम्+इच्छामि। रामः---तात! यत्+इष्टं भरतस्य तत् सर्वं क्रियताम्। सुमन्त्रः---यत्+आज्ञापयति+आयुष्मान्। भरतः---(आत्मागतम्) हन्त भोः, श्रद्वेयः स्वजनस्य पौररुचितः+ लोकस्य दृष्टिक्षमः स्वर्गस्थस्य नराधिपस्य दयितः शीलान्वितः+अहं सुतः। भ्रातॄणां गुणशालिनां बहुमतः कीर्तेः+महद् भाजनं संवादेषु कथाश्रयः+ गुणवतां लब्धप्रियाणां प्रियः ॥ 27 ॥ रामः---वत्स कैकेयीमातः! राज्यं नाम मुहूर्तम्+अपि न+उपेक्षणीयम्। तस्मात्+अद्य+एव विजयाय प्रतिनिवर्ततां कुमारः। सीता---हं अज्ज एव्व गमिस्सदि कुमारो भरदो। [हम्, अद्य+एव गमिष्यति कुमारः+ भरतः।] रामः---अलम्+अतिस्नेहेन। अद्य+एव विजयाय प्रतिनिवर्ततां कुमारः। भरतः---आर्य! अद्य+एव+अहं गमिष्यामि। आशावन्तः पुरे पौराः स्तास्यन्ति त्वद्दिदृक्षया। तेषा प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनात् ॥ 28 ॥ सुमन्त्रः---आयुष्मन्! मया+इदानीं किं कर्तव्यम्. रामः---तात! महाराजवत् परिपाल्यतां कुमारः। सुमन्त्रः---यदि जीवामि, तावत् प्रयतिष्ये। रामः--वत्स कैकेयीमातः! आरुह्यतां मम+अग्रतः+ रथः। भरतः----यत्+आज्ञापयति+आर्यः। (रथम्+आरोहतः।) रामः---मैथिलि! इतः+तावत्। वत्स लक्ष्मण! इतः+तावत्। आश्रमपदद्वारमात्रम्+अपि भरतस्य+अनुयात्रं भविष्यामः। (इति निष्क्रान्ताः सर्वे।) इति चतुर्थः+अङ्कः ------- अथ पञ्चमः+अङ्कः (ततः प्रविशति सीता तापसी च।) सीता---अय्ये! उवहारसुमणाइण्णो सम्मज्जिदो अस्समो। अस्समपदविभवेण अणुट्ठिओ देवसमुदाआरो। ता जाव अय्यउत्तो ण आअच्छदि दाव इमाणं बालरुक्खाणं उदअप्पदाणेण अणुक्कोसइस्सं। [आर्ये! उपहारसुमनाकीर्णः संमार्जितः+ आश्रमः। आश्रमपदविभवेन+अनुष्ठितः+ देवसमुदाचारः। तद् यावत्+आर्यपुत्रः+ न+आगच्छति, तावत्+इमान् बालवृक्षान्+उदकप्रदानेन+अनुक्रोशयिष्यामि।] तापसी---अविग से होदुं। [अविघ्नम्+अस्य भवतु।] [ततः प्रविशति रामः] रामः---(सशोकम्) त्यक्त्वा तां गुरुणा मया च रहितां रम्याम्+अयोध्यां पुरी-- म्+उद्यम्य+अपि मम+अभिषेकम्+अखिलं मत्सन्निधौ+आगतः। रक्षार्थं भरतः पुनः+गुणनिधिः+तत्र+एव सम्प्रेषितः कष्टं भो नृपतेः+धुरं सुमहतीम्+एकः समुत्कर्षति ॥ 1 ॥ (विमृश्य) ईदृशम्+एव+एतत्। यावत्+इदानीम्+ईदृशशोकविनोदनार्थम्+अवस्थाकुटुम्बिनीं मैथिलीं पश्यामि। तत् क्व नु खलु गता वैदेहि। (परिक्रम्य+अवलोक्य) अये इमानि खलु प्रत्यग्राभिषिक्तानि वृक्षमूलानि अदूरगतां मैथिलीं सूचयन्ति। तथाहि, भ्रमति सलिलं वृक्षावर्ते सफेनम्+अवस्थितं तृषितपतिता न+एते क्लिष्टं पिबन्ति जलं खगाः। स्थलम्+अभिपतन्ति+आर्द्राः कीटाः बिले जलपूरिते नववलयिनः+ वृक्षाः+ मूले जलक्षयरेखया ॥ 2 ॥ (विलेक्य) अये इयं वैदेही। भोः! कष्टम्। यः++अस्याः करः श्राम्यति दर्पणे+अपि सः+ न+एति खेदं कलशं वहन्त्याः। कष्टं वनं स्त्रीजनसौकुमार्यं समं लताभिः कठिनीकरोति ॥ 3 ॥ (उपेत्य) मैथिलि! अपि तपः+ वर्धते। सीता---हं अय्यउत्तो। जेदु अय्यउत्तो। [हम्, आर्यपुत्रः! जयतु+आर्यपुत्रः।] रामः---मैथिलि! यदि ते न+अस्ति धर्मविघ्नः, आस्यताम्। सीता---जं अय्यउत्तो आणवेदि। (उपविशति) [यत्+आर्यपुत्रः+ आज्ञापयति। ] राम---मैथिलि! प्रतिवचनार्थिनीम्+इव त्वां पश्यामि। किम्+इदम्। सीता---सोअसुण्णहिअअस्स विअ अय्यउत्तस्स मुहाराओ। किं एदं। [शोकशून्यहृदयस्य+इव+आर्यपुत्रस्य मुखरागः। किम्+एतत् ] रामः---मैथिलि! स्थाने खलु कृता चिन्ता। कृतान्तशल्याभिहते शरीरे तथा+एव तावद्हृदयव्रणः+ मे। नानाफलाः शोकशराभिंघाताः+तत्र+एव तत्र+एव पुनः पतन्ति ॥ 4 ॥ सीता---अय्यउत्तस्स को विअ अन्दावो। [आर्यपुत्रस्य कः+ इव सन्तापः] रामः---श्वः+तत्रभवतः+तातस्य+अनुसंवत्सरश्राद्दविधिः। कल्पविशेषेण निवपनक्रियाम्+इच्छन्ति पितरः। तत् कथं निर्वर्तयिष्यामि+इति+एतच्चिन्त्यते। अथवा। गच्छन्ति तुष्टिं खलु येन केन ते एव जानन्ति हि तां दशां मे। इच्छामि पूजां च तथापि कर्तुं तातस्य रामस्य च सानुरूपाम् ॥ 5 ॥ सीता---अय्यउत्त! णिव्वत्तइस्सिदि सद्धं भरदो रिद्धीए, अवत्थाणुरूवं फलोदएण वि अय्यउत्तो। एदं तादस्य बहुमदअरं भविसस्दि। [आर्यपुत्र! निर्वर्वर्तयिष्यति श्राद्धं भरतः+ ऋद्ध्या, अवस्थानुरूपं फलोदकेन+अपि+आर्यपुत्रः। एतत् तातस्य बहुमततरं भविष्यति।] रामः--मैथिलि! पलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः। स्मारितः+ वनवासं च तातः+तत्र+अपि रोदिति ॥ 6 ॥ (ततः प्रविशति परिव्राजकवेषः+ रावणः।) रावणः---एषः+ भोः। नियतम्+अनियतात्मा रूपम्+एतद् गृहीत्वा खरवधकृतवैरं राघवं वञ्चयित्वा। स्वरपदपरिहीणां हव्यधाराम्+इव+अहं जनकनृपसुतां तां हर्तुकामः प्रयामि ॥ 7 ॥ (परिक्रम्य+अधः+ विलोक्य) इदं रामस्य+आश्रमपदद्वारम्। (यावद्+अवतरामि) (अवतरति।) यावत्+अहम्+अपि+अतिथिसमुदाचारम्+अनुष्ठास्यामि। अहम्+अतिथिः। कः+अत्र भोः रामः--(श्रुत्वा स्वागतम्+अतिथये।) रावणः---साधु विशेषितं खलु रुपं स्वरेण। रामः---(विलोक्य) अये भगवान्। भगवन्! अभिवादये। रावणः---स्वस्ति। रामः---भगवन्! एतत्+आसनम्+आस्यताम्। रावणः---(आत्मगतम्।) कथम्+आज्ञप्तः+ इव+अस्मि+अनेन। (प्रकाशम्) बाढम्। (उपविशति।) रामः---मैथिलि! पाद्यम्+आनय भगवते। सीता---जं अय्यउत्तो आणवेदि। इमा आवो। [यत्+आर्यपुत्रः+ आज्ञापयति। (निष्क्रम्य प्रविश्य।) इमाः+ आपः।] रामः---शुश्रुषय भगवन्तम् सीता---जं अय्यउत्तदो आणवेदि। [यत्+आर्यपुत्रः+ आज्ञापयति।] रावणः---(माय+अप्रकाशनपर्याकुलः+ भूत्वा)भवतु भवतु इयम्+एका पृथिव्यां हि मानुषीणाम्+अरुन्धती। यस्याः+ भर्ता+इति नारीभिः सत्कृतः कथ्यते भवान् ॥ 7 ॥ रामः---तेन हि आनय, अहम्+एव शुश्रूषयिष्ये। रावणः---अयि छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्तिः खलु+अतिथिसत्कारः पूजितः+अस्मि। आस्यताम्। रामः---बाढम्। (उपविशति।) रावणः---(आत्मगतम्।) यावत्+अहमपि ब्राह्मणसमुदाचारम्+अनुष्ठास्यामि। (प्रकाशम्) भोः। काश्यपगोत्रः+अस्मि। साङ्गोपाङ्गं वेदम्+अधीये मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्रं, बार्हस्पत्यम्+अर्थसास्त्रं, मेधातिथेः+न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च। रामः---कथं कथं श्राद्दकल्पम्+इति। रावणः---सर्वाः श्रुतीः+अतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किम्+एतत्। रामः---भगवन्! भ्रष्टायां पितृमत्तायाम्+आगमः इदानीम्+एषः। रावणः---अलं परिहृत्य। पृच्छतु भवान्। रामः---भगवन्! निवपनक्रियाकाले केन पितॄंन्+तर्पयामि। रावणः---सर्वं श्रद्धया दत्तं श्राद्धम्। रामः---भगवन्! अनादरतः परित्यक्तं भवति। विशेषार्थं पृच्छामि। रावणः---श्रुयताम्। विरूढेषु दर्भाः, ओषधीषु तिलाः कला+अयं शाकेषु, मत्स्येषु महाशफरः, पक्षिषु वार्ध्राणसः, पशुषु गौः, खड्गः+ वा इति+एते मानुषाणां विहिताः। रामः---भगवन्! वाशब्देन+अवगतम्+अपि+अन्यत्+अस्ति+इति। रावणः---अस्ति प्रभावसम्पाद्यम्। रामः---भगवन्! एषः+ एव मे निश्चयः। उभयस्य+अस्ति सान्निध्यं यदि+एतत् साधयिष्यति। धनुः+वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥ 9 ॥ रावणः---सन्ति। हिमवति प्रतिवसन्ति। रामः---हिमवति+इति। ततः+ततः। रावणः---हिमवतः सप्तमे श्रृङ्गे प्रत्यक्षस्थाणुशिरःपतितगङ्गाम्बुपायिनः+ वैदूर्यश्यामपृष्ठाः पवनसमजवाः काञ्चनपार्श्वाः+ नाम मृगाः, यैः+ वैखानसवालखिल्यनैमिषीयादयः+ महर्षयः+चिन्तितमात्रोपस्थितविपन्नैः श्राद्धानि+अभिवर्धयन्ति। तैः+तर्पिताः सुतफलं पितरः+ लभन्ते हित्वा जरां खम्+उपयान्ति हि दीप्यमानाः। तुल्यं सुरैः सम्+उपयान्ति विमानवास--- म्+आवर्तिभिः+च विषयैः+न बलात्+ध्रियन्ते ॥ 10 ॥ रामः---मैथिलि! आपृच्छ पुत्रकृतकान् हरिणान् द्रुमान्+च विन्ध्यं वनं तव सखीः+दयिताः+ लताः+च। वत्स्यामि तेषु हिमवद्गिरिकाननेषु दीप्तैः+इव+ओषधिवनैः+उपरञ्जितेषु ॥ 11 ॥ सीता---जं अय्यउत्तो आणवेदि। [यत्+आर्यपुत्रः+ आज्ञापयति।] रावणः---कौसल्यामातः! अलम्+अतिमनोरथेन। न ते मानुषैः+द्रुश्यतन्ते। रामः---भगवन्! किं हिमवति प्रतिवसन्ति। रावणः अथ किम्। रामः---तेन हि पश्यतु भवान्। सौवर्णान् वा मृगान्+तान् मे हिमवान् दर्शयिष्यति। भिन्नः+ मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति ॥ 12 ॥ रावणः---(स्वगतम्।) अहो असह्यः खलु+अस्य+अवलेपः। रामः---(दिशः+ विलोक्य!) अये विद्युत्सम्पातः+ इव दृश्यते। रावणः---(प्रकाशम्।) कौसल्यामातः! इहस्थम्+एव भवन्तं पूजयति हिमवान्। एषः+ काञ्चनपार्श्वः। रामः---भगवतः+ वृद्धिः+एषा। सीताः--दिट्टिआ अय्यउत्तो वड्ढइ। [दिष्ट्या+आर्यपुत्रः+ वर्धते।] रामः--- न न, तातस्य+एतानि भाग्यानि यदि स्वयम्+इह+आगतः। अर्हति+एषः+ हि पूजायां लक्ष्मणं ब्रूहि मैथिलि ॥ 13 ॥ सीता---अय्यउत! णं तित्यअत्तादो उवावत्तमाणं कुलवदिं पच्चुग्गच्छेहित्ति सन्दिट्ठो सोमित्ती। [आर्यपुत्र! ननु तीर्थयात्रातः+ उपावर्तमानं कुलपतिं प्रत्युद्गच्छ+इति सन्दिष्टः सौमित्रिः।] रामः---तेन हि अहम्+एव यास्यामि। सीता---अय्यउत्त! अहं किं करिस्सं। [आर्यपुत्र! अहं किं करिष्यामि।] रामः---शुश्रूषयस्व भगवन्तम्। सीता---जं अय्यउत्तो आणवेदि। [यत्+आर्यपुत्रः+ आज्ञापयति। ] (निष्क्रान्तः+ रामः।) रावणः---अये, अयम्+अर्ध्यम्+आदाय+उपसर्पति राघवः। एषः+ इदानीं पूजाम्+अनवेक्ष्य धावन्तं मृगं दृष्ट्वा धनुः+आरोपयति राघवः। अहो बलम्+अहो वीर्यम्+अहो सत्त्वम्+अहो जवः। रामः+ इति+अक्षरैः+अल्पैः स्थाने व्याप्तम्+इदं जगत् ॥ 14 ॥ एषः+ मृगः। एकप्लुतातिक्रान्तशरविषयः+ वनगहनं प्रविष्टः। सीता---(आत्मगतम्।) अय्यउत्तविरहिदाए भअं मे एत्थ उप्पज्जइ। [ आर्यपुत्रविरहितायाः+ भयं मे+अत्र+उत्पद्यते। ] रावणः--(आत्मगतम्।) मायया+अपहृते रामे सीताम्+एकां तपोवनात्। हरामि रुदतीं बालाम्+अमन्त्रोक्ताम्+इव+आहुतिम् ॥ 15 ॥ सीता---जाव उडजं पविसामि। [यावत्+उटजं प्रविशामि।] (गन्तुम्+ईहते) रावणः---(स्वरूपं गृहीत्वा।) सीते! तिष्ठ तिष्ठ। सीतां----(सभयम्।) हं को दाणि अअं। [हं कः+ इदानीम्+अयम्।] रावणः---किं न जानीषे। युद्धे येन सुराः सदानवगणाः शक्रादयः+ निर्जिताः+ दृष्ट्वा शूर्पणखाविरूपकरणं श्रुत्वा+ हतौ भ्रातरौ। दर्पात् दुर्मतिम्+अप्रमेयबलिनं रामं विलोभ्य च्छलैः सः+ त्वां हर्तुमनाः+ विशालनयने! प्राप्तः+अस्मि+अहं रावणः ॥ 16 ॥ सीता---हं लावणो णाम। ( [हं रावणः+ नाम।]प्रतिष्ठते।) रावणः---आः, रावणस्य चक्षुर्विषयम्+आगता क्व यास्यसि। सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्तो! परित्ताआहि परित्ताआहि मं। [आर्यपुत्र! परित्रायस्व परित्रायस्व। सौमित्रे! परित्रायस्व परित्रायस्व ] रावणः---सीते! श्रुयतां मत्पराक्रमः। भग्नः शक्रः कम्पितः+ वित्तनाथः कृष्टः सोमः+ मर्दितः सूर्यपुत्रः। धिग् भोः स्वर्गं भीतदेवैः+निविष्टं धन्या भूमिः+वर्तते यत्र सीता ॥ 17 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्ती। परित्ताआहि परित्ताआहि मं। [आर्यपुत्र! परित्रायस्व परित्रायस्व । सौमित्रे! परित्रायस्व परित्रायस्व माम्।] रावणः--- रामं वा शरणम्+उपेहि लक्ष्मणं वा स्वर्गस्थं दशरथम्+एव वा नरेन्द्रम्। किं वा स्यात् कुपुरुषसंश्रितैः+वचोभिः+न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥ 18 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्ती। परित्ताआहि परित्ताआहि मं। [आर्यपुत्र! परित्रायस्व परित्रायस्व। सौमित्रे! परित्रायस्व परित्रायस्व माम्] रावणः--- विलपसि किम्+इदं विशालनेत्रे विगणय मां च यथा तव+आर्यपुत्रम्। विपुलबलयुतः+ मम्+एषः+ योद्धुं ससुरगणः+अपि+असमर्थः+ एव रामः ॥ 19 ॥ सीता---(सरोषं) सत्तो सि। [शप्तः+असि] रावणः---हहह। अहो पतिव्रतायाः+तेजः। यः+अहम्+उत्पतितः+ वेगात्+न दग्धः सुर्यरश्मिभिः। अस्याः परिमितैः+दग्धः शप्तः+असि+इति+एभिः+अक्षरैः ॥ 20 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। [आर्यपुत्र! परित्रायस्व परित्रायस्व।] रावणः---(सीतां गृहीत्वा।) भो भो जनस्थानवासिनः+तपस्विनः ! श्रृण्वन्तु श्रृण्वन्तु भवन्तः। बलात्+एषः दशग्रीवः सीताम्+आदाय गच्छति। क्षात्रधर्मे यदि स्निग्धः कुर्याद् रामः पराक्रमम् ॥ 21 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। [आर्यपुत्र! परित्रायस्व परित्रायस्व।] रावणः---(परिक्रामन् विलोक्य।) अये स्वपक्षपवनोत्क्षेपक्षुभितवनषण्डः+चण्डचञ्चुः+अभिधावति+एषः+ जटायुः। आः तिष्ठ+इदानीम् मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः। रुधिरैः+आर्द्रगात्रं त्वां नयामि यमसादनम् ॥ 22 ॥ (निष्क्रान्तः+।) इति पञ्चमः+अङ्कः। ------ (ततः प्रविशतः+ वृद्धतापसौ।) उभौ---परित्रायतां परित्रायतां भवन्तः। प्रथमः--- इयं हि नीलोत्पलदामवर्चसा मृणालशुक्रोज्वलदंष्ट्रहासिना। निशाचरेन्द्रेण निशार्धचारिणा मृगी+इव सीता परिभूय नीयते ॥ 1 ॥ द्वितीयः---एषा खलु तत्रभवती वैदेही विचेष्टमाना+इव भुजङ्गमाङ्गनाः+ विधूयमाना++इव+च पुष्पिता+ लता। प्रसह्य पापेन दशाननेन सा तपोवनात् सिद्धिः+इव+अपनीयते ॥ 2 ॥ उभौ---परित्रायतां परित्रायतां भवन्तः। प्रथमः---(ऊर्ध्वम्+अवलोक्य।) अये वचनसमकालः+ एव दशरथस्य+आनृण्यं कर्तुं मयि स्थिते क्व यास्यसि+इति रावणम्+आहूय+अन्तरिक्षम्+उप्ततितः+ जटायुः। द्वितीयः---एषः+ रोषात्+उद्वृत्तनयनः प्रतिनिवृत्तः+ रावणः। प्रथमः---एषः+ रावणः। द्वितीयः---एषः+ जटायुः। उभौ---हन्त+एतदन्तरिक्षे प्रवृत्तं युद्धम्। प्रथमः---काश्यप! काश्यप! पश्य क्रव्यात्+ईश्वरस्य सामर्थ्यम्। पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते तुण्डाभ्यां सुनिघृष्टतीक्ष्णम्+अचलः संवेष्टनं चेष्टते। तीक्ष्णैः+आयसकण्टकैः+इव नखैः+भीमान्तरं वक्षसः+ वज्राग्रैः+इव दार्यमाणविषम्+आच्छैलाच्छिलाः+ पाट्यते ॥ 3 ॥ द्वितीयः---हन्त संक्रुद्धेन रावणेनासिना क्रव्यात्+ईश्वरः सः+ दक्षिणांसदेशे हतः। उभौ---हा धिक्! पतितः+अत्रभवान् जटायुः, प्रथमः---भोः कष्टम्। एषः+ खलु तत्रभवान् जटायुः, कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं क्रीडामयूरम्+इव शत्रुम्+अचिन्तयित्वा। दीप्तं निशाचरपतेः+अवधूय तेजः+ नागेन्द्रभग्नवनवृक्षः+ इव+अवसन्नः ॥ 4 ॥ उभौ---स्वर्ग्यः+अयम्+अस्तु। प्रथमः---काश्यप! आगम्यताम्। इमं वृत्तान्तं तत्रभवते राघवाय निवेदयिष्यावः द्वितीयः---बाढम्, प्रथमः कल्पः। (निष्क्रान्तौ।) (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः---कः+ इह भोः! काञ्चनतोरणद्वारम्+अशून्यं कुरुते। (प्रविश्य) प्रतिहारी---अय्य! अहं विजया! किं करीअदु। [आर्यं! अहं विजया। किं क्रियताम्।] काञ्चुकीयः---विजये! निवेद्यतां निवेद्यतां भरतकुमाराय--एषः+ खलु रामदर्शनार्थं जनस्थानं प्रस्थितः प्रतिनिवृत्तः+तत्रभवान् इति। प्रतिहारी---अय्य! अवि किदत्थो तादसुमन्तो आअदो। [आर्य अपि कृतार्थः+तातसुमन्त्रः आगतः।] काञ्चुकीयः---भवति! न जाने। हृदयस्थितशोकाग्निशोषिताननम्+आगतम्। दृष्ट्वा+एव+आकुलम्+आसीत्+मे सुमन्त्रम्+अधुना मनः ॥ 5 ॥ प्रतिहारी---अय्य! एदं सुणिअ पय्याउलं विअ मे हिआअं। [आर्य! एतत्+श्रुत्वा पर्याकुलम्+इव मे हृदयम्।] काञ्चुकीयः---भवति! किम्+इदानीं स्थिता। शीघ्रं निवेद्यताम्। प्रतिहारी---अय्य। इअं णिवेदेमि। [आर्य! इयं निवेदयामि।](निष्क्रान्ता।) काञ्चुकीयः---(विलोक्य।) अये! अयम्+अत्रभवान् भरतकुमारः सुमन्त्रागमनजनितकुतूहलहृदयः+चीरवल्कलवसनः+चित्रजटापुञ्जपिञ्जरितोत्तमाङ्गः+ इतः+ एव+अभिवर्तते। यः+ एषः, प्रख्यातसद्गुणगणः प्रतिपक्षकालः+तिग्मांशुवंशतिलकः+त्रिदशेन्द्रकल्पः। आज्ञावशात्+अखिलभूपरिरक्षणस्थः श्रीमानुदारकलभेभसमानयानः ॥ 6 ॥ इति मिश्रविष्कम्भकः अथ षष्ठोऽङ्कः। (ततः प्रविशति भरतः प्रतिहीरी च) भरतः---विजये! एवम् उपगतः+तत्रभवान् सुमन्त्रः। गत्वा तु पूर्वम्+अयम्+आर्यनिरीक्षणार्थं लब्धप्रसादशपथे मयि सन्निवृत्ते। दृष्टा किम्+आगतः+ इह+अत्रभवान् सुमन्त्रः+ रामं प्रजानयनबुद्धिमनोभिरामम् ॥ 7 काञ्चुकीयः---(उपगम्य।) जयतु कुमारः। भरतः---अथ कस्मिन् प्रदेशे वर्तते तत्रबवान् सुमन्त्रः। काञ्चुकीयः---असौ काञ्चनतोरणद्वारे। भरतः---तेन हि शीघ्रं प्रवेश्यताम्। काञ्चुकीयः---यत्+आज्ञापयति कुमारः। (निष्क्रान्तौ।) (ततः प्रविशति सुमन्त्रः प्रतिहारी च।) सुमन्त्रः---(सशोकम्) कष्टं भोः कष्टम्। नरपतिनिधनं मयानुभूतं नृपतिसुतव्यसनं मया+एव दृष्टम्। श्रुतः+ इह सः+ च मैथिलीप्रणाशः+ गुणः+ इव बह्वपराद्दम्+आयुषा मे ॥ 8 ॥ प्रतीहारी---(सुमन्त्रम्+उद्दिश्य।) एदु एदु अय्यो। एसो भट्टा। उपसप्पदु अय्यो। [एतु+एतु+आर्यः। एषः+ भर्ता। उपसर्पतु+आर्यः।] सुमन्त्रः---(उपसृत्य।) जयतु कुमारः। भरतः---तात! अपि दृष्टः+त्वया लोकाविष्कृतपितृस्नेहः। अपि दृष्टं द्विधाभूतम्+अरुन्धतीचारित्रम्। अपि दृष्टं त्वया निष्कारणावहितवनवासं सौभ्रात्रम्। (सुमन्त्रः सचिन्तः+तिष्ठति।) प्रतिहारी---भट्टिदारओ खु अय्यं पुच्छदि। [भर्तुदारकः खलु+आर्यं पृच्छति।] सुमन्त्रः---भवति किं माम्। भरतः---(स्वगतम्।) अतिमहान् खलु+आयासः। सन्तापात् भ्रष्टहृदयः। (प्रकाशम्) अपि मार्गात् प्रतिनिवृत्तः+तत्रभवान्। सुमन्त्रः---कुमार! त्वन्नियोगात्+ रामदर्शनार्थं जनस्थानं प्रस्थितः कथम्+अहम्+अन्तरा प्रतिनिवर्तिष्ये। भरतः---किम्+नु खलु क्रोधेन वा लज्जया वा+आत्मानं न दर्शयन्ति। सुमन्त्रः---कुमार! कुतः क्रोधः+ विनीतानां लज्जा वा कृतचेतसाम्। मया द्रृष्टं तु तत्+शून्यं तैः+विहीनं तपोवनम् ॥ 9 ॥ भरतः---अथ क्व गताः+ इति श्रुताः। सुमन्त्रः---अस्ति किल किष्किन्धा नाम वनौकसां निवासः। तत्र गताः+ इति श्रुताः। भरतः---हन्त! अविज्ञातपुरुषविशेषाः खलु वानराः। दुःखिताः प्रतिवसन्ति। सुमन्त्रः---कुमार! तिर्यग्योनयः+अपि+उपकृतम्+अवगच्छन्ति। भरतः---तात! कथम्+इव। सुमन्त्रः--- सुग्रीवः+ भ्रंशितः+ राज्यात्+ भ्रात्रा ज्येष्ठेन वालिना। हृतदारः+ वसन्+शैले तुल्यदुःखेन मोक्षितः ॥ 10 ॥ भरतः---तात! कथं तुल्यदुःखेन नाम। सुमन्त्रः---(आत्मगतम्।) हन्त सर्वम्+उक्तम्+एव मया। (प्रकाशम्।) कुमार! न खलु किञ्चित्। ऐश्वर्यभ्रंशतुल्यता मम+अभिप्रेता. भरतः---तात! किं गूहसे। स्वर्गं गतेन महाराजपादमूलेन शापितः स्याः, यदि सत्यं न ब्रूयाः। सुमन्त्रः---का गतिः। श्रूयताम्, वैरं मुनिजनस्यार्थे रक्षसा महता कृतम्। सीता मायाम्+उपाश्रित्य रावणेन ततः+ हृता ॥ 11 ॥ भरतः---कथं हृता+इति। (मोहम्+उपगतः।) सुमन्त्रः---समाश्वसिहि समाश्वसिहि। भरतः---(पुनः समाश्वस्य।) भो! कष्टम्। पित्रा च बान्धवजनेन च विप्रयुक्तः+, दुःखं महत् समनुभूय वनप्रदेशे। भार्यावियोगम्+उपलभ्य पुनः+मम+आर्यः+, जीमूतचन्द्रः+ इव खे प्रभया वियुक्तः ॥ 12 ॥ भोः! किम्+इदानीं करिष्ये। भवतु, दृष्टम्। अनुगच्छतु मां तातः। सुमन्त्रः---यत्+आज्ञापयति कुमारः। (उभौ परिक्रामतः।) सुमन्त्रः---कुमार! न खलु न खलु गन्तव्यम्। देवीनां चतुश्शालम्+इदम्। भरतः---अत्र+एव मे कार्यम्। भोः! कः+ इह प्रतिहारे। (प्रविश्य।) प्रतिहारी---जेदु भट्टिदारओ। विजआ खु अहं। [जयतु भर्तृदारकः। विजया खलु+अहम्।] भरतः---विजये! मम+आगमनं निवेदय+अत्रभवत्यै। प्रतीहारी---कदमाए भट्टिणीए णिवेदेमि। [कतम्+अस्यै भट्टिन्यै निवेदयामि।] भरतः---या मां राजानम्+इच्छति। प्रतिहारी---(आत्मगतम्।) [हं किन्नु खलु भवेत्। हं किं णु खु भवे। (प्रकाशम्।) भर्तः तथा।] भट्टा! तह। (निष्क्रान्ता।) (ततः प्रविशति कैकेयी प्रतिहारी च।) कैकेयी---विजए! मं पेक्खिदुं भरदो आअदो। [विजये! मां प्रेक्षितुं भरतः+ आगतः।] प्रतिहारी---भट्टिणि! तह। भट्टिदारअस्स रामस्स सआसादो तादसुमान्तो आअदो। तेण सह भट्टिदारओ भरदो भट्टिणिं पेक्खिदुं इच्छदि किल। [भर्त्रि! तथा। भर्तृदारकस्य रामस्य सकाशात् तातसुमन्त्रः+ आगतः। तेन सह भर्तृदारकः+ भरतः+ भर्त्रीं प्रेक्षितुम्+इच्छति किल।] कैकेयी---(स्वगतम्।) केण खु उग्घादेण मं उवालम्भिस्सदि भरदो। [केन खलु+उद्धातेन माम्+उपालप्स्यते भरतः।] प्रतिहारी---भट्टिणि!किं पविसदु भट्टिदारओ। [भर्त्रिं! किं प्रविशतु भर्तृदारकः।] कैकेयी---गच्छ। पवेसेहि णं। [गच्छ प्रवेशय+एनम्।] प्रतिहारी-- [भत्रि! तथा। भट्टिणि! तह। (परिक्रम्य+उपसृत्य) जयतु भर्तृदारकः। प्रविशतु किल।] जेदु भट्टिदारओ। पविसदु किल। भरतः---विजये! किं निवेदितम्। प्रतिहारी---आम् [आम्]। भरतः---तेन हि प्रविशावः। (प्रविशतः) कैकेयी--जाद! विअआ मन्तेदि---रामस्स सआसादो सुमन्तो आअदोत्ति। [जात! विजया मन्त्रयते---रामस्य सकाशात् सुमन्त्रः+ आगतः+ इति।] भरतः---अतः परं प्रियं निवेदयामि+अत्रभवत्यै। कैकेयी---जाद! अवि कोसल्ला सुमित्ता अ सद्दावइदव्वा। [जात! अपि कौसल्या सुमित्रा च शब्दापयितव्या।] भरतः---न खलु ताभ्यां श्रोतव्यम्। कैकेयी---(आत्मगतम्।) हं किं णु हु भवे। (प्रकाशम्)। भणाहि जाद! [हं किन्नु खलु भवेत्। भण जात!] भरतः---श्रूयताम्--- यः स्वराज्यं परित्यज्य त्वन्नियोगात् वनं गतः। तस्य भार्या हृता सीता पर्याप्तः+ते मनोरथः ॥ 13 ॥ कैकेयी--हं। [हम्] भरतः--- हन्त भोः! सत्त्वयुक्तानाम्+इक्ष्वाकूणां मनस्विनाम्। वधूप्रधर्षणं प्राप्तं प्राप्य+अत्रभवतीं वधूम् ॥ 14 ॥ कैकेयी---(आत्मगतम्।) भोदु, दाणि कालो कहेदुं। जाद! तुवं ण आणासि महाराअस्स सावं। [भवतु, इदानीं कालः कथयितुम्। (प्रकाशम्।) जात! त्वं न जानासि महाराजस्य शापम्।] भरतः---किं शप्तः+ महाराजः। कैकेयी---सुमन्त्र! आअक्ख वित्थरेण। [सुमन्त्र! आचक्ष्व विस्तरेण।] सुमन्त्रः---यत्+आज्ञापयति भवती। कुमार! श्रुयताम्---पुरा मृगयां गतेन महाराजेन कस्मिंश्चित् सरसि कलशं पूरयमाणः+ वनगजबृंहितानुकारिशब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण विपन्नचक्षुषः+ महर्षेः+ चक्षुर्भूतः+ मुनितनयः+ हिंसितः। भरतः---हिंसितः+ इति। शान्तं पापं शान्तं पापम्। ततः+ततः। सुमन्त्रः---ततः+तम्+एवंगतं दृष्ट्वा, तेन+उक्तं रुदितस्य+अन्ते मुनिना सत्यभाषिणा। यथा+अहं भोः+त्वम्+अपि+एवं पुत्रशोकात् विपत्स्यसे ॥ 15 ॥ इति। भरतः---ननु+इदं कष्टं नाम। कैकेयी---जाद! एदण्णिमित्तं अवराहे मं णिक्खिविअ पुत्तओ रामो वणं पेसिदो, ण हु रज्जलोहेण। अपरिहरणीओ महरिसिसावो पुत्तविप्पवासं विणा ण होइ। [जात! एतन्निमित्तम्+अपराधे मां निक्षिप्य पुत्रकः+ रामः+ वनं प्रेषितः। न खलु राज्यलोभेन। अपरिहरणीयः+ महर्षिशापः पुत्रविप्रवासं विना न भवति।] भरतः---अथ तुल्ये पुत्रविप्रवासे कथम्+अहम्+अरण्यं न प्रेषितः। कैकेयी---जाद! मादुलकुले वत्तमाणस्स पइदीहूदो दे विप्पवासो।[जात! मातुलकुले वर्तमानस्य प्रकृतीभूतः+ते विप्रवासः।] भरतः---अथ चतुर्दश वर्षाणि किं कारणम्+अवेक्षितानि। कैकेयी---जाद! चउद्दस दिअस त्ति वत्तुकामाए पय्याउलहिअआए चउद्दस वरिसाणि त्ति उत्तं। [जात! चतुर्दश दिवसाः+ इति वक्तुकामया पर्याकुलहृदयया चतुर्दश वर्षाणि+इति+उक्तम्।] भरतः---अस्ति पाण्डित्यं सम्यग् विचारयितुम्। अथ विदितम्+एतद् गुरुजनस्य। सुमन्त्रः---कुमार! वसिष्ठवामदेवप्रभुतीनाम्+अनुमतं विदितं च। भरतः---हन्त त्रैलोक्यसाक्षिणः खलु+एते। दिष्ट्या+अनपराद्धा+अत्रभवती। अम्ब! यच् भ्रातृस्नेहात् समुत्पन्न+मन्युना मया दूषिता+अत्रभवती, तत् सर्वं मर्षयितव्यम्। अम्ब! अभिवादये। कैकेयी---जाद! का णाम मादा पुत्तअस्स अवराहं ण मरिसेदि। उट्ठेहि उट्ठेहि। को एत्थ दोसो। जात! का नाम माता पुत्रकस्य+अपराधं न मर्षयति। उत्तिष्ठ+उत्तिष्ट। कः+अत्र दोषः] भतरः---अनुगृहीतः+अस्मि। आपृच्छामि+अत्रभवतीम्। अद्य+एव+अहम्+आर्यस्य साहाय्यार्थं कृत्स्नं राजमण्डलम्+उद्योजयामि। अयम्+इदानीं, वेलाम्+इमां मत्तगजान्धकारां करोमि सैन्यौघनिवेशनद्धाम्। बलैः+तरद्भिः+च नयामि तुल्यं ग्लानिं समुद्रं सह रावणेन ॥ 16 ॥ अये शब्दः+ इव। तूर्णं ज्ञायतां शब्दः। (प्रविश्य।) प्रतिहारी---जेदु कुमारो। इमं वुत्तन्तं सुणिअ जेट्ठभट्टिणी मोहं गआ। [जयतु कुमारः। इमं वृत्तान्तं श्रुत्वा ज्येष्ठभर्त्री मोहं गता।] कैकेयी---हं! [हम्] भरतः---कथं मोहम्+उपगता+अम्बा। कैकेयी---एहि जाद! अय्यं अस्सासइस्सामो। [एहि! जात! आर्याम्+आश्वासयिष्यावः।] भरतः---यत्+आज्ञापयति+अम्बा। (निष्क्रान्ताः सर्वे।) इति षष्ठः+अङ्कः। (ततः प्रविशति तापसः।) तापसः---नन्दिलक! नन्दिलक! (प्रविश्य) नन्दिलकः---अय्य! अअं म्हि। [आर्य अयम्+अस्मि।] तापसः---नन्दिलक! कुलपतिः+विज्ञापयति--एषः+ खलु स्वदारापहारिणं त्रैलोक्यविद्रावणं रावणं नाशयित्वा राक्षसगणविरुद्धवृत्तं गुणगणविभूषणं विभीषणम्+अभिषिच्य देवदेवर्षिसिद्धविमलचारित्रां तत्रभवतीं सीताम्+आदाय ऋक्षराक्षसवानरमुख्यैः परिवृतः सम्प्राप्तः+तत्रभवान् शरद्विमलगगनचन्द्राभिरामः+ रामः। तत्+अद्य+ अस्मिन्+आश्रमपदे+अस्मद्विभवेन यत् सङ्कल्पयितव्यं तत् सर्वं सज्जीक्रियताम्+इति। नन्दिलकः---अय्य! सव्वं सज्जीकिदं। किन्तु---[आर्यं! सर्वं सज्जीकृतम्। किन्तु-] तापसः---किम्+एतत्। नन्दिलकः---एत्थ विबीसणकेरआ रक्खसा। तेसं भक्खणणिमित्तं कुलवदी पमाणं। [अत्र विभीषणसम्बन्धिनः+ राक्षसाः। तेषां भक्षणनिमित्तं कुलपतिः प्रमाणम्।] तापसः---किम्+अर्थम्। नन्दिलकः---ते खलु खज्जन्ति। [ते खलु खादन्ति।] तापसः---अलम्+अलं सम्भ्रमेण। विभीषणविधेयाः खलु राक्षसाः। नन्दिलकः---णमो रक्खससज्जणाअ। [नमः+ राक्षस सज्जनाय](निष्क्रान्तः।) तापसः---(विलोक्य।) अये अयम्+अत्रभवान् राघवः। यः+ एषः जय नरवर! जेयः स्याद् द्वितीयः+तव+अरिः+- तव भवतु विधेया भूमिरेकातपत्रा। इति मुनिभिः+अनेकैः स्तूयमानः प्रसन्नैः क्षितितलम्+अवतीर्णः+ मानवेन्द्रः+ विमानात्॥ 1 ॥ जयतु भवान् जयतु (निंष्क्रान्तः।) इति मिश्रविष्कम्भकः। अथ सप्तम+अङ्कः। (ततः प्रविशति रामः।) रामः---भोः! समुदितबलवीर्यं रावणं नाशयित्वा जगति गुणसमग्रां प्राप्य सीतां विशुद्धाम्। वचनम्+अपि गुरूणाम्+अन्तशः पूरयित्वा मुनिजनवनवासं प्राप्तावान्+अस्मि भूयः ॥ 2 ॥ तापसीनाम्+अभिवन्दनार्थम्+अभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली। (विलोक्य।) अये इयं वैदेही, सखि+इति सीता+इति च जानकी+इति यथावयः स्निग्धतरं स्नुषा+इति। तपस्विदारैः+जनकेन्द्रपुत्री सम्भाष्यमाणा समुपैति मन्दम् ॥ 3 ॥ (ततः प्रविशति सीता तापसी च।) तापसी---हला! एसो दे कुकडुम्बिओ। उवसप्प णं। ण सक्कं तुमं एआइणिं पेक्खिदुं। [हला! एषः+ ते कुटुम्बिकः। उपसर्प+एनम्। न शक्यं+ त्वाम्+एकाकिनीं प्रेक्षितुम्!] सीता---हं! अज्ज वि अविस्ससणीअं विअ मे प़डिभादि।जेदु अय्यउत्तो। [हम्! अद्य+अपि+अविश्वसनीयम्+इव मे प्रतिभाति। (उपसृत्य।) जयतु+आर्यपुत्रः।] रामः---मैथिलि! अपि जानासि, पूर्वाधिष्ठानम्+अस्माकं जनस्थानम्+आसीत्। अपि+अत्र ज्ञायन्ते पुत्रकृतकाः+ वृक्षाः। सीता---जाणामि जाणामि। ओलोइदपत्तआ अल्लोअइदव्वा दाणिं संवुता। [जानामि जानामि। अवलोकितपत्रकाः+ उल्लोकयितव्याः+ इदानीं संवृत्ताः।] रामः---एवम्+एतत्। निम्नस्थलोत्पादकः+ हि कालः। मैथिलि! अपि+उपलभ्यते+अस्य सप्तपर्णस्य+अधस्तात्+शुक्लवाससं भरतं दृष्ट्वा परित्रस्तं मृगयूथम्+आसीत्। सीता---अय्यउत्त! दिढं खु सुमरामि।[आर्यपुत्र! दृढं खलु स्मरामि।] रामः---अयं तु नः+तपसः साक्षिभूतः+ महाकच्छः। अत्र+अस्माभिः+आसीनैः+तातस्य निवपनक्रियां+चिन्तयद्भिः काञ्चनपार्श्वः+ नाम मृगः+ दृष्टः। सीता---हं अय्यउत्त! मा खु मा खु एवं भणिदुं। [हम्, आर्यपुत्र! मा खलु मा खलु+एवं भणितुम्] (भीता वेपते।) रामः---अलम्+अलं सम्भ्रमेण। अतिक्रान्तः खलु+एषः+ कालः (दिषः+ विलोक्य।) अये कुतः+ नु, रेणुः+ समुत्पतति लोध्रसमानगौरः सम्प्रावृणोति च दिशः पवनावधूतः। शङ्खध्वनिः+च पटहस्वनधीरनादैः सम्मूर्च्छितः+ वनम्+इदं नगरीकरोति ॥ 4 ॥ (प्रविश्य।) लक्ष्मणः---जयतु+आर्यः। आर्य! अयं सैन्येन महता त्वद्दर्शनसमुत्सुकः। मातृभिः सह सम्प्राप्तः+ भरतः+ भ्रातृवत्सलः ॥ 5 ॥ रामः---वत्स लक्ष्मण! किम्+एवं भरतः प्राप्तः। लक्ष्मणः---आर्य! अथ किम्। रामः---मैथिलि! श्वश्रूजनपुरोगं भरतम्+अवलोकयितुं विशालीक्रियतां ते चक्षु। सीता---अय्यउत्त! इच्छिदव्वे काले भरदो आआदो। [आर्यपुत्र! एष्टव्ये काले भरतः+ आगतः।] (ततः प्रविशति भरतः समातृकः।) भरतः--- तैः+तैः+ प्रवृद्धविषयैः+विषमैः+विमुक्तं मेघैः+विमुक्तम्+अमलं शरदीव सोमम। आर्यासहासम्+अहम्+अद्य गुरु विदृक्षुः प्राप्तः+अस्मि तुष्टहृदयः स्वजनानुबद्धः ॥ 6 ॥ रामः---अम्बाः! अभिवादये। सर्वाः---जाद! चिरं जीव। दिट्ठिअ वड्ढामो अवसिदपडिण्णं तुमं कुसलिणं सह बहूए वेक्खिअ। [जात! चिरं जीव। दिष्ट्या वर्धामहे अवसितप्रतिज्ञं त्वां कुशलिनं सह वध्वा प्रेक्षय।] रामः---अनुगृहीतः+अस्मि। लक्ष्मणः---अम्बाः! अभिवादये। सर्वाः---जाद! चिरं जीव। [जात! चिरं जीव।] लक्ष्मणः---अनुगृहीतः+अस्मि। सीता---अय्या! वन्दामि। [आर्याः! वन्दे।] सर्वाः---वच्छे! चिरमङ्गला होहि। [वत्से! चिरमङ्गला भव।] सीता---अणुग्गहिदम्हि। [अनुगृहीता+अस्मि।] भरतः---आर्य! अभिवादये भरतः+अहम्+अस्मि। रामः---एहि+एहि वत्स! इक्ष्वाकुकुमार! स्वस्ति, आयुष्मान् भव। वक्षः प्रसारय कवाटपुटप्रमाणम्+आलिङ्ग मां सुविपुलेन भुजद्वयेन। उन्नामय+आननम्+इदं शरदिन्दुकल्पं प्रह्लादय व्यसनदग्धम्+इदं शरीरम् ॥ 7 ॥ भरतः---अनुगृहीतः+अस्मि। आर्ये! अभिवादये। भरतः+अहम्+अस्मि। सीता---अय्यउत्तेण चिरसञ्चारो होहि। [आर्यपुत्रेण चिरसञ्चारी भव।] भरतः---अनुगृहीतः+अस्मि। आर्य! अभिवादये। लक्ष्मणः---एहि+एहि वत्स! दीर्घायुः+भव। परिष्वजस्व गाढम्। (आलिङ्गति।) भरतः---अनुगृहीतः+अस्मि। आर्य प्रतिगृह्यतां राज्यभारः। रामः---वत्स! कथम्+इव। कैकेयी---जाद! चिराहिलसिदः+ खु एसो मणोरहो। [जात! चिराभिलषितः खलु+एष मनोरथः।] (ततः प्रविशति शत्रुघ्नः।) शत्रुघ्नः--- विविधैः+व्यसनैः क्लिष्टम्+अविलष्टगुणतेजसम्। द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरम् ॥ 8 ॥ (उपगम्यः।) आर्य! शत्रुघ्नः+अहम्+अभिवादये। रामः--एहि+एहि वत्स! स्वस्ति, आयुष्मान् भव। शत्रुघ्नः---अनुगृहीतः+अस्मि। आर्ये अभिवादये। सीता---वच्छ! चिरं जीव। [वत्स! चिरं जीव।] शत्रुघनः---अनुगृहीतः+अस्मि। आर्य! अभिवादये। लक्ष्मणः---स्वस्ति, आयुष्मान् भव। शत्रुघ्नः---अनुगृहीतः+अस्मि। आर्य! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिः+अभिषेकं पुरस्कृत्य त्वद्दर्शनम्+अभिलषतः। तीर्थोदकेन मुनिभिः स्वयम्+आहृतेन नानानदीनदगतेन तव प्रसादात्। इच्छन्ति ते मुनिगणाः प्रथमाभिषिक्तं द्रष्टुं मुखं सलिलसिक्तम्+इव+अरविन्दम् ॥ 9 ॥ कैकेयी---गच्छ जाद! अभिलसेहि अभिसेअं। [गच्छ जात! अभिलषाभिषेकम्।] रामः---यत्+आज्ञापयति+अम्बा। (निष्क्रान्तः।) (नेपथ्ये) जयतु भवान्। जयतु स्वमी। जयतु महाराजः। जयतु देवः। जयतु भद्रमुखः। जयतु+आर्यः। जयतु रावणान्तकः। कैकेयी---एदे पुरोहिदा कञ्चुइणो पुत्तअस्स मे विजअघोसं वड्ढअन्तो आसीहि पूजअन्ति। [एते पुरोहिताः कञ्चुकिनः पुत्रकस्य मे विजयघोषं वर्धयन्ति आशीर्भिः पूजयन्ति। ] सुमित्रा---पइदीओ परिचारअ सज्जणा अ पुत्तअस्स मे विजअं वढ्ढअन्ति। [प्रकृतयः परिचारकाः सज्जनाः+च पुत्रकस्य मे विजयं वर्धंयन्ति।] (नेपथ्ये) भो भो जनस्थानवासिनः+तपस्विनः! श्रृण्वन्तु श्रृण्वन्तु भवन्तः। हत्वा रिपुप्रभवम्+अप्रतिमं तमौघं सूर्यः+अन्धकारम्+इव शौर्यमयैः+मयूखैः। सीताम्+अवाप्य सकलाशुभवर्जनीयां रामः+ महीं जयति सर्वजनाभिरामः ॥ 10 ॥ कैकेयी---अम्महे, पुत्तस्स मे विजअघोसणा वड्ढइ [अम्महे पुत्रस्य मे विजयघोषेणा वर्धते।] (ततः प्रविशति कृताभिषेकः+ रामः सपरिवारः।) रामः--(विलोक्य+आकाशे।) भोः+तात! स्वर्गे+अपि तुष्टिम्+उपगच्छ विमुञ्च दैन्यं कर्म त्वया+अभिलषितं मयि यत् तत्+एतत्। राजा किल+अस्मि भुवि सत्कृतभारवाही धर्मेण लोकपरिरक्षणम्+अभ्युपेतम् ॥ 11 ॥ भरतः--- अधिगतनृपशब्दं धार्यमाणातपत्रं विकसितकृतमौलिं तीर्थतोयाभिषिक्तम्। गुरुम्+अधिगतलीलं वन्द्यमानं जनौघैः+--- नवशशिनम्+इव+आर्यं पश्यतः+ मे न तृप्तिः ॥ 12 ॥ शत्रुघ्नः---एतत्+आर्याभिषेकेण कुलं मे नष्टकल्मषम्। पुनः प्रकाशतां याति सोमस्य+इव+उदये जगत् ॥ 13 ॥ रामः--वत्स लक्ष्मण! अधिगतराज्यः+अहम्+अस्मि। लक्ष्मणः---दिष्टया भवान् वर्धते। (प्रविश्य) काञ्चुकीयः---जयतु महाराजः। एषः+ खलु तत्रभवान् विभीषणः+ विज्ञापयति, सुग्रीवनीलमैन्दजाम्बवद्धनूमत्प्रमुखाः च अनुगच्छन्तः+ विज्ञापयन्ति--दिष्ट्या भवान् वर्धते+ इति। रामः---सहायानां प्रसादात् वर्धते इति कथ्यताम्। कञ्चुकीयः---यत्+आज्ञापयति महाराजः। कैकेयी---धण्णा खु म्हि। इमं अब्भूदअं अओज्झाअं पेक्खिदुं इच्छामि। [धन्या खलु+अस्मि। इमम्+अभ्युदयम्+अयोध्यायां प्रेक्षितुम्+इच्छामि।] रामः---द्रक्ष्यति भवती। (विलोक्य।) अये। प्रभाभिः+वनम्+इदम्+अखिलं सूर्यवत् प्रतिभाति। (विभाव्य।) आ ज्ञातम्। सम्प्राप्तं पुष्पकं दिवि रावणस्य विमानम्। कृतसमयम्+इदं स्मृतमात्रम्+उपगच्छति+इति तत् सर्वैः+आरुह्यताम्। (सर्व आरोहन्ति।) रामः---अद्य+एव यास्यामि पुरीम्+अयोध्यां सम्बन्धिमित्रैःअनुगम्यमानः। लक्ष्मणः---अद्य+एव पश्यन्तु च नागराः+त्वां चन्द्रं सनक्षत्रम्+इव+उदयस्थम् ॥ 14 ॥ (भरतवाक्यम्।) यथा रामः+च जानक्या बन्धुभिःच समागतः। तथा लक्ष्म्या समायुक्तः+ राजा भूमिं प्रशास्तु नः ॥ 15 ॥ (निष्क्रान्ताः सर्वे।) इति सप्तमः+अङ्कः। प्रतिमानाटकं समाप्तम्। -----------