<5. Name of the book : “Bhasa-Nataka-Chakram”> प्रतिज्ञायौगन्धरायणम् प्रतिज्ञायौगन्धरायणस्य नाटकीयभूमिका पुरुषाः--- यौगन्धरायणः---उदयनस्य मन्त्री, छद्मवेशी उन्मत्तकश्च। श्रमणकः---उदयनस्य छद्मवेशी मन्त्री रुमण्वान्। विदूषकः---उदयनस्य नर्मसुहृद् वसन्तकः। ब्राह्मणः---यौगन्धरायणस्य छद्मवेशी पुरुषः। हंसकः---उदयनस्य पथप्रदर्शकः गात्रसेवकः---यौगन्धरायणस्य परिजनः छद्मवेशी हस्तिपकः। सालकः---यौगन्धरायणस्य चरः निर्मुण्डकः---यौगन्धरायणस्य दौवारिकः। महासेन---उज्जयिनीराजः प्रद्योतः। नायितदायाः पिता। भरतरोहतकः---महासेनस्य मन्त्री। बादरायणः---महासेनस्य काञ्चुकी। भटः---वासवदत्तायाः रक्षकपरिजनः। साधारणौ---भरतरोहतकस्य परिजनौ। स्त्रियः--- देवी---उज्जयिनीराजस्य महिषी। विजया---यौगन्धरायणस्य प्रतीहारी। प्रतिज्ञायौगन्धरायणम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः---पातु वासवदत्तायः महासेनः+अतिवीर्यवान्। वत्सराजः+तु नाम्ना शशक्तिः+ यौगन्धरायणः ॥ 1 ॥ (परिक्रम्य नेपथ्य+अभिमुखम्+अवलोक्य) आर्ये! इतः+तावत्। (प्रविश्य) नटी---अय्य! इअम्हि। [आर्य! इयम्+अस्मि।] सूत्रधारः---आर्ये! गीयताम्+ तावत् किञ्चिद् वस्तु। ततः+तव गीतप्रसादिते रङ्गे वयम्+अपि प्रकरणम्+आरभामहे। आर्ये! किम्+इदम्+ चिन्त्यते। ननु गीयते। नटी---अज्ज मए सिविणे ञ्ञादिकुलस्स अस्सत्थं विअ दिट्ठं। ता इच्छामि अय्येण कुसलविञ्ञाणणिमित्तं कञ्चि कुरुसं पेसिदुं। [अद्य मया स्वप्ने ज्ञातिकुलस्य+अस्वास्थ्यम्+इव दृष्टम्। तत्+इच्छामि+आर्येण कुशलविज्ञाननिमित्तम्+ कञ्चित् पुरुषम्+ प्रेषयितुम्।] सूत्रधारः---बाढम्। पुरुषम्+ प्रेषयिष्यामि व्यक्तम्+आत्महिते क्षमम्। (नेपथ्ये) सालक! सज्जः+त्वम् । सूत्रधारः---पुरुषम्+ प्रेषयति+एषः यथा यौगन्धरायणः ॥ 2 ॥ (निष्क्रान्तौ।) इति स्थापना अथ प्रथमः+अङ्कः (ततः प्रविशति यौगन्धरायणः सालकेन सह।) यौगन्धरायणः---सालक! सज्जः+त्वम्। सालकः---अय्य! अह ह। [आर्यम्+ अथ किम्।] यौगन्धरायणः--महान् खलु+अध्वा गन्तव्यः। सालकः---महत्तरेण सिणेहेण अय्यं उवचिट्ठामि। [महत्तरेण स्नेहेन+आर्यम्+उपतिष्ठे।] यौगन्धरायणः---हन्त यास्यति बलवान्, यस्य सौहार्दम्। कुतः, स्निग्धेषु +आसज्यम्+ कर्म यत्+दुष्करम्+ स्यात्+यः+ वा विज्ञाता सत्कृतानाम्+ गुणानाम्। क्रीतम्+ सामर्थ्यम्+ यस्य तस्य क्रमेण दैवप्रामाण्यात् भ्रश्यते वर्धते वा ॥ 3 ॥ अथ वेणुवनात् त्रिषु नागवनम्+ श्वः प्रयाता स्वामी प्राक्+एव सम्भावयितव्यः। सालकः---अय्य! लेहो खु मं ओबज्झइ, जहिं आअत्तं कत्यसरीरं। [आर्य! लेखः खलु माम्+अपवहति, यस्मिन् आयत्तम्+ कार्यशरीरम्।] यौगन्धरायणः---विजये! (प्रविश्य) विजया---अय्य इयम्हि! [आर्य! इयम्+आस्मि।] यौगन्धरायणः---विजये! त्वर्यताम्+ लेखः प्रतिसरा च। विजया---अय्य! तह। (निष्क्रान्ताः) [आर्य! तथा।] यौगन्धरायणः---अथ दृष्टपूर्वः+त्वया+एषः पन्थाः। सालकः---णहि, सुदपुरुवो। [न हि, श्रुतपूर्वः।] यौगन्धरायणः---एतत्+अपि मेधाविलक्षणम्। भोः! वनगजप्रच्छादितशरीरम्+ नीलहस्तिनम्+उपन्यस्य प्रद्योतः स्वामिनम्+ छलयितुकामः+ इति प्रवृत्तिः+उपगता नः। अपि इदानीम्+ स्वामिनः बुद्ध्यतिक्रमः न स्यात्। अहो नु खलु वत्सराजभीरुत्वं प्रद्योतस्य व्यक्तीकृतम्+असामर्थ्यम्+अक्षौहिण्याः। कुतः, व्यक्तम्+ बलम्+ बहु च तस्य न च+एककार्यसंख्यातवीरपुरुषम्+ च न च+अनुरक्तम्। व्याजम्+ ततः समभिनन्दति युद्धकाले सर्वम्+ हि सैन्यम्+अनुरागम्+ऋते कलत्रम् ॥ 4 ॥ (प्रविश्य) विजया---लेहो खु अअं। पडिसरा सव्ववहूजणहत्थादो तुवारीअदित्ति भट्टिमादा आह। [लेखः खलु+अयम्। प्रतिसरा सर्ववधूजनहस्तात् त्वर्यते+ इति भर्तृमाता आह।] यौगन्धरायणः---विजये! विज्ञाप्यताम्+ तत्रभवत्यै सर्ववधूजनहस्तप्रयुक्ता वा एका वा प्रतिसरा दीयताम्+इति। विजया---अय्य! तह। (निष्क्रान्ता।) [आर्य तथा।] (प्रविश्य) निर्मुण्डकः---सुहं अय्यस्स। [सुखम्+आर्यस्य] यौगन्धरायणः---कथं निर्मुण्डकः। निर्मुण्डकः---अय्य! एसो भट्ठिपादमूलादो ओवट्ठिइओ हंसओ आअदो। [आर्य ! एषः भर्तृपादमूलात्+औपस्थितिकः हंसकः आगतः। ] यौगन्धरायणः---कथं हंसकः+ एकः प्राप्तः+ इति। सालक! विश्रम्यताम्+इदानीं मुहूर्तम्। त्वरिततरं वा यास्यसि सविश्रमः वा। सालकः---अय्य! तह। (निष्क्रान्तः।) [आर्य! तथा।] यौगन्धरायणः---निर्मुण्डक! प्रवेश्यतां हंसकः। निर्मुण्डकः---अय्य! तह। (निष्कान्तः।) [आर्य! तथा] यौगन्धरायणः---स्वामिना+अविरहितपूर्वः हंसकः+ एकः प्राप्तः+ इति साविग्नम्+इव मे मनः। कुतः, यथा नरस्य+आकुलबान्धवस्य गत्वा+अन्यदेशं गृहम्+आगतस्य। तथा हि मे सम्प्रति बुद्धिशङ्का श्रोष्यामि किम्+नु प्रियम्+अप्रियं वा ॥ 5 ॥ (ततः प्रविशति हंसकः निर्मुण्डकः+च।) निर्मुण्डकः---एदु एदु अय्यो। [एतु+एतु+आर्यः।] हंसकः---कहिं कहिं अय्यो। [कुत्र कुत्र+आर्यः] निर्मुण्डकः---एसो अय्यो। चिट्ठइ, उवसप्पदु णं। (निष्क्रान्तः।) [एषः+ आर्यः+तिष्ठिति उपसर्पतु+एनम्। ] हंसकः---(उपसृत्य) सुहं अत्यस्स। [सखम्+आर्यस्य।] यौगन्धरायणः---हंसक! न खलु गतः स्वामी नागवनम्। हंसकः---अय्य! हिज्जो एव्व गदो भट्टा। [आर्य! ह्यः+ एव गतः+ भर्ता।] यौगन्धरायणः---हन्त निष्फलम्+अनुप्रेषणम्। छलिताः स्मः। अथ+अस्ति प्रत्याशा, अथवा अद्य+एव प्राणाः मोक्तव्याः। हंसकः---धरदि खु दाव भट्ठा। [धरते खलु तावत् भर्ता।] यौगन्धरायणः---धरते तावत्+इति+अनूर्जिता विपत्तिः+अभिहिता। गृहीतेन स्वामिना भवितव्यं ननु। हंसकः---सुट्ठु अय्येण विञ्ञादं। गहीदो भट्ठा। [सुष्ठु+ आर्येण विज्ञातम्। गृहीतः+ भर्ता।] यौगन्धरायणः---कथं गृहीतः स्वामी। हन्त भोः! महान् खलु भारः प्रद्योतस्य भाग्यैः+निस्तीर्णः। अद्यप्रभृति वत्सराजसचिवानां प्रतिष्ठितम्+असामर्थ्यम्+अयशः+च। इदानीम्+अनुत्पन्नकार्यपण्डितः रुमण्वान् क्व गतः। इदानीम्+अश्वारोहणीयं क्व गतम्। कुतः, स्निग्धं च सौहृदहृतं च कुलोद्गतं च व्यायामयोग्यपुरुषं च गुणार्जितं च। क्रीतं परैः+गहनदुर्गतया प्रनष्टं युद्धे समस्तम्+अतिभारतया विपन्नम् ॥ 6 ॥ हंसकः---जइ समग्गजोहबलपरिवारो भवे भट्टा, ण एसो दोसो भवे। [यदि समग्रयोधबलपरिवारः भवेत् भर्ता, न+एषः दोषः भवेत्।] यौगन्धरायणः---कथम्+असमग्रयोधबलपरिवारः नाम स्वामी। हंसकः---सुणादु अय्यो। [श्रृणोतु+आर्यः] यौगन्धरायणः---अध्वश्रान्तः+ भवान्। आस्यताम्। हंसकः---अय्य! तह। (उपविश्य) सुणादु अय्यो। सावसेसपच्चूसाए रअणीए वाहणसुहाए वेलाए वालुआतित्थेण णइं णम्मदं तरिअ वेणुवणे कलत्तं आवासिअ छत्तमत्तपरिच्छदेण गजजूहविमद्दजोग्गेण बलेण मग्गमदअणीए वीहीए णाअवणं पआदो भट्ट। [आर्य! तथा श्रृणोतु+आर्यः। सावसेषप्रत्यूषायां रजन्यां वाहनसुखायां वेलायां वालुकातीर्थेन नदी नर्मदां तीर्त्वा वेणुवने कलत्रम्+ आवास्य छत्रमात्रपरिच्छदेन गजयूथविमर्दयोग्येन बलेन मर्गमदन्या वीथ्या नागवनं प्रयातः भर्ता। ] यौगन्धरायणः---ततः+ततः। हंसकः---तदो इसुक्खेवमत्तोत्थिदे सुय्ये एतिअमत्ताणि विअ जोअणाणि गच्छिअ कोसमत्तेण विअ मदअंधीरपव्वदं अणासादिअ तडाअपङ्कुक्खित्तं अद्धणिम्मिदसिलाकम्मं विअ विसमदंसणं दिट्ठ णो णाअजूहं। [ततः इषुक्षेपमात्रोत्थिते सूर्ये एतावत्+मात्राणि+इव योजनानि गत्वा क्रोशमात्रेण+इव मदगन्धीरपर्वतम्+आसाद्य तटाकपङ्कोत्क्षिप्तम्+अर्धनिर्मितशिलाकर्म+इव विषमदर्शनं दृष्टं नः नागयूथम्।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो णिज्झाअन्तीसु सेणासु समुप्पण्णसङ्कापिण्डिदे तस्मिं जूहे इमस्स अणत्थस्स उप्पादओ कोच्चि पदादी भट्टारं एव्व उवट्ठिदो। [ततः निध्यायन्तीषु सेनासु समुत्पन्नशङ्घापिण्डिते तस्मिन् यूथे अस्य+अनर्थस्य+उत्पादकः कश्चित् पदातिः भर्तारम्+एव+उपस्थितः।] यौगन्धरायणः---तिष्ठ। इतः क्रोशमात्रे मल्लिकासालप्रच्छादितशरीरः नखदन्तवर्जम्+एकनीलः हस्ती मया दृश्यते+ इति+उक्तवान् ननु। हंसकः---कहं परिण्णादं खु एदं अय्येण। जागत्ति खु समुप्पणो अअं दोसो। [कथं परिज्ञातं खलु+एतत्+आर्येण। जाग्रति खलु समुत्पन्नः+ अयं दोषः।] यौगन्धरायणः---हंसक! जाग्रतः+अपि बलवत्तरः कृतान्तः। ततः+ततः। हंसकः---तदो सुवण्णसदप्पदाणेण तं णिसंसं पडिपूजिअ भट्टिणा उत्तं अत्थि अप्पमत्ता होह तुम्हे इमिस्मिं जूहे। गअं तं अहं वाणादुदीओ आणेमित्ति। [ततः सु वर्णशतप्रदानेन तं नृशंसं प्रतिपूज्य भर्त्रोक्तम्-अस्ति+एषः चक्रवर्ती हस्ती नीलकुवलयतनुः+नाम हस्तिशिक्षायां पठितः । तत् अप्रमत्ता भवत यूयम्+अस्मिन् यूथे। गजं तम्+अहं वीणाद्वितीयं आनयामि+इति।] यौगन्धरायणः---अथ कथम्+उपेक्षितः+तदानीं स्वामी रुमण्वता। हंसकः---ण्हि णहि। पसादिअ भट्टा अमच्चेण विण्णाविदो--णहु दे एलावणादीणं वि दिसागआणं गहणं ण सम्भावणीअं। अविदु दुरारक्खदाए आसण्णदोसाणि विसअन्तराणि। तहिं णिल्लज्जो णिरभिजणो पच्चन्तवासी जणो। ता पदादिमत्ताहिद्ठिदं इमं जूहं करिअ सव्व एव्व गच्छामो, ण एकाइणा सामिणा गन्तव्वं त्ति। [नहि नहि। प्रसाद्य भर्ता+अमात्येन विज्ञापितः---न खलु ते ऐरातादीनाम्+अपि दिग्गजानां ग्रहणं न सम्भावनीयम्। अपितु दुरारक्षतया+आसन्नदोषाणि विषयान्तराणि। तत्र निर्लज्जः निरभिजनः प्रत्यन्तवासी जनः। तत् पदातिमात्राधिष्ठितम् + इदं यूथं कृत्वा सर्वे+ एव गच्छामः, न एकाकिना स्वामिना गन्तव्यम्+इति। ] यौगन्धरायणः---अपि महाजनसमक्षम्+एवम्+उक्तः स्वामी रुमण्वता। एवम्+अपि+अवक्तव्यां स्वामिभक्तिम्+इच्छामि। ततः+ततः। हंसकः---तदो अत्तजीविदणिद्दिट्ठेण सवहेण णिवारिअ अमच्चं णीलबलाहआदो इत्थिणो ओदरिअ सुन्दरपाडलं णाम अस्सं आलुहिअ अणद्दागए सुय्ये विंसदिमत्तेहि पदादिहि सह पआदो भट्टा। [ततः आत्मजीवितनिर्दिष्टेन शपथेन निवार्य+अमात्यं नीलबलाहकात् हस्तिनः+अवतीर्य सुन्दरपाटलं नाम+अश्वम्+आरुह्य+अनर्धागते सूर्ये विंशतिमात्रैः पदातिभिः सह प्रयातः भर्ता।] यौगन्धरायणः---विजयाय। हा धिक्, स्नेहात् पूर्ववृत्तान्तः न+अवेक्षितः। ततः+ततः। हंसकः---तदो दिउणं विअ अद्धाणं गच्छिअ साललुक्खच्छाआए सवण्णणट्वणीलदाए परुब्भासिदेहि असरीरविणिक्खित्तेहि विअ दन्तजुअलेहि सूडदो धणुसदमत्तेण विअ दिट्ठो सो दिव्ववारणपडिच्छन्दो। [ततः द्विगुणम्+इव+अध्वानं गत्वा सालवृक्षच्छायायां सावर्णनष्टनीलतया प्रोद्भासिताभ्याम्+अशरीरविनिक्षिप्ताभ्याम्+इव दन्तयुगलाभ्यां सूचितः धनुःशतमात्रेण+इव दृष्टः सः+ दिव्यवारणप्रतिच्छन्दः।] यौगन्धरायणः---हंसक! अस्मत्+परितापः+ इति+उच्यताम्। ततः+ततः। हंसकः---तदो भट्टिण ओदरिअ अस्सादो आअमिअ देवदाणं पणामं करिअ गहीदा वीणा। तदो पिट्ठदो एक्ककिदणिच्चओ विअ महन्तो कण्ठीरवो समुप्पण्णो [ततः भर्ता+अवतीर्य+अश्वात्+आगम्य देवतानां प्रणामं कृत्वा गृहीता वीणा। ततः पृष्ठतः एककृतनिश्चयः+ इव महान् कण्ठीरवः समुत्पन्नः।] यौगन्धरायणः---कण्ठीरवः+ इति। ततः+ततः। हंसकः---तदो कण्ठीरवणरिञ्ञणणिमित्तं परिवुत्ता अ वअं। महामत्तोत्तराउहीआहिट्ठिदो पच्चुग्गदो सो किदअहत्थी [ततः कण्ठीरवपरिज्ञाननिमित्तं परिवृत्ताः+च वयम्। महामात्रोत्तरायुधीया+अधिष्ठितः प्रत्युद्गतः सः कृतकहस्ती।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो णामगोत्तग्गहणेण समस्सासिअ कुलवुत्तजणं सव्वहा पज्जोदप्पओओ एसो, अगुगच्छह मं, अहं दाणिं विसमारम्भं परस्स उवण्णासं परक्कमेण समीकरोमि त्ति भणिअ भट्टा पविट्ठो एव्व तं परबलं [ततः नामगोत्रग्रहणेन स माश्वास्य कुलपुत्रजनं सर्वथा प्रद्योतप्रयोगः एषः, अनुगच्छत माम्, अहम्+इदानीं विषमारम्भं परस्य+उपन्यासं पराक्रमेण समीकरोमि+इति भणित्वा भर्ता प्रविष्टः+ एव तत् परबलम्।] यौगन्धरायणः---प्रविष्टः+ इति। अथवा ननु स्थाने, व्रीलितः+ वञ्चनां प्राप्य मानी सत्त्वम्+उपाश्रितः। शूरः+च+एकायनस्थः+च किम्+अन्यत् प्रतिपद्यते ॥ 7 ॥ ततः। हंसकः---तदो कीलाअमाणो विअ अत्तच्छन्दाणुवत्तिणा सुन्दरपाडलोण अस्सेण अत्ताभिप्पाआदो वि अहिअं पहरन्तो अदिबहुकदाए परबलस्स अदिप्पउज्जमाणवाआमो विसण्णणट्ठसव्वपरिजणो मए एक्काइणा, णहि णहि भट्ठिणा एव्व रक्खिअमाणो अणुबद्धदिवसजुद्धपरिस्सन्तो बहुप्पहारणिपडिअतुरओ तम्माअमाणसुत्थदारुणाए वेलाए मोहं गदो भट्ठा। [ततः क्रीडन्+इव+आत्मच्छन्दानुवर्तिना सुन्दरपाटलेन+अश्वेन+आत्माभिप्रायात्+अपि+अधिकं प्रहरन् अतिबहुकतया परबलस्य अतिप्रयुज्यमानव्यायामः विषण्णनष्ठसर्वपरिजनः मया+एकाकिना, नहि नहि भर्त्रा+एव रक्ष्यमाणः+अनुबद्धदिवसयुद्धपरिश्रान्तः बहुप्रहारनिपतिततुरगः ताम्यत्सूर्यदारुणायां? वेलायां मोहं गतः+ भर्ता। ] यौगन्धरायणः--कथं मोहम्+उपगतः स्वामी। ततः+ततः। हंसकः---तदो जहासत्ति सण्णिहिदगहणुप्पाडिदाहि अवपिण्णअमाणजादीहि कक्कसाहि लदाहि पाकिदो विअ सरीरअन्तणादो पहरिसिदो भट्टा। [ततः यथाशक्ति सन्निहितगहनोत्पाटिताभिः+अविज्ञायमानजातिभिः कर्कशाभिः+लताभिः प्राकृतः इव शरीरयन्त्रणात् प्रधर्षितः भर्ता।] यौगन्धरायणः---कथं प्रधर्षितः स्वामि। पीनांसस्य विकृष्टपर्वमहतः+ नागेन्द्रहस्ताकृतेः+- चापास्फालिकरस्य दूरभरणात् बाणाधिकारोपिणः। विप्राभ्यर्चयितुः श्रमेषु सुहृदां सत्कर्तुः+आलिङ्गनैः+- न्यस्तं तस्य भुजद्वयस्य वलयस्थानान्तरे बन्धनम् ॥ 8 ॥ अथ कस्यां वेलायां प्रत्यागतप्राणः स्वामी। हंसकः---अय्य! अवसिदावलेवेसु पावेसु। [आर्य! अवसितावलेपेषु पापेषु।] यौगन्धरायणः---दिष्ट्या शरीरं धर्षिंतं न तेजः। ततः+ततः हंसकः---तदो पच्चाअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण मम भादा हदो अणएण मम पिदा अणेण मम सुदो मम वअस्सो त्ति अञ्ञहा भट्ठिणो परक्कमं वण्णअन्ता सव्वदो अभिद्दुदा दे पावा। ततः प्रत्यागतप्राणम्+इदानीं भर्तारं प्रेक्ष्य+अनेन मम भ्राता हतः+अनेन मम पिता अनेन मम सुतः अनेन मम वयस्यः+ इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतः+अभिद्रुताः+ते पापाः। ] यौगन्धरायणः---ततः+ततः। हंसकः---अण्णं च दाणि अच्चरिअं! अञ्ञाञ्ञणुणएण तहिं एक्को ववसिदो अकय्यं कत्तुं। सो दक्खिणाहिपुहं परिवत्तिअ भट्टारं समरवाआमसंखोहिदाणि णइरुवआरं संखिविअ केसाणि पीडिअ करेण करवालं पहारवेगं उप्पादइदुकामो आधावन्तो [अन्यत्+च+ इदानीम्+आश्चर्यम्। अन्योन्यानुनयेन तत्र+एकः व्यवसितः+अकार्यं कर्तुम्। सः+ दक्षिणाभिमुखं परिवर्त्य भर्तारं समरव्यायामसंक्षोभितान् निरुपचारं संक्षिप्य केशान् पीडयित्वा करेण करवाले प्रहारवेगम् उत्पादयितुकामः आधावन्--] यैगन्धरायणः---हंसक! वृत्तान्तं तावत्+अवधारय, यावत्+अहम्+उच्छ्वसामि। हंसकः---तदो लुहिलपडलपिच्छिलाए भूमिए सो णिसंसओ सएण वेएण ओघट्टिदचलयणो पडिहदारम्भो हदो पडिदो। [ततः रुधिरपटलपिच्छिलायां भूमौ सः नृशंसः स्वेन वेगेन+अवघट्टितचरणः प्रतिहतारम्भः हतः पतितः।] यौगन्धरायणः---पतितः पापः एषः। भोः! परचक्रैः+अनाक्रान्ता धर्मसङ्करवर्जिता। भूमिः+भर्तारम्+आपन्नं रक्षिता परिरक्षति ॥ 9 ॥ हंसकः---तदो भट्टिणा पुढमं कुन्तप्पहारजणिदरोहो सालङ्काअणो णआम पज्जोदस्स अमच्चो मा खु मा खु साहसं भणिअ तं देसं उवट्ठिदो। [ततः भर्त्रा प्रथमं कुन्तप्रहारजनितमोहः शालङ्कायनः नाम प्रद्योतस्य+अमात्यः `मा खलु मा खलु साहसम्+इति भणित्वा तं देशम्+उपस्थितः।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो तक्कालदुल्लहं पणामं करिअ सरीरअन्तणादो तेण मो दो भट्टा [ततः+तत्कालदुर्लभं प्रणामं कृत्वा शरीरयन्त्रणात् तेन मोचितः भर्ता।] यौगन्धरायणः---विमुक्तः स्वामी। साधु भोः शालङ्कायन! साधु। अवस्था खलु नाम शत्रुम्+अपि सुहृत्त्वे कल्पयति। हंसक! व्यसनात् किञ्चित्+उच्छ्वसितम्+ इव मे मनः। अथ किं प्रतिपन्नं तेन साधुना। हंसकः---अदो तेण अय्येण अणेअं सोवआरं सन्तिवअणं भणिअ गाढबहुप्पहारदाए असमत्थो वाहणासणत्ति खन्धसअणं आरोविअ उज्जइणिं एव्व णीदो भट्टा। [ततः+ तेन आर्येण+अनेकं सोपचारं शान्तिवचनं भणित्वा गाढबहुप्रहारतया+असमर्थः वाहनासनः +इति स्कन्धशयनम्+आरोप्य+उज्जयिनीम+एव नीतः भर्ता।] यौगन्धरायणः--नीतः स्वामी। एषः+ सः+अनर्थः, एतत् तत्+न्यङ्गम्+अस्माकम्+एष सः+अतिमनोरथः। प्रद्योतस्य मनस्वित्वात् स्वामी दुःखेषु वर्तते ॥ 10 ॥ अथ, कथम्+अगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः?| कथम्+अपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः?। कथम्+अविषयवन्ध्यं धारयिष्यति+अमर्षं?| प्रणिपतति निरुद्धः सत्कृतः+ धर्षितः+ वा ॥ 11 ॥ (प्रविश्य) प्रतीहारी---अय्य! एसा पडिसरा। [आर्य! इयं प्रतिसरा।] यौगन्धरायणः--- एतानि तानि+आपतितानि काले भाग्यक्षयात्+निष्फलम्+उद्यतानि। तुरङ्गमस्य+इव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥ 12 ॥ प्रतीहारी---अय्य! एसा पडिसरा। [आर्य! एषा प्रतिसरा।] यौगन्धरायणः---विजये! स्थाप्यताम्। प्रतीहारी---किं त्ति भट्टिमादरं णिवेदेमि। [किम्+इति भर्तृमातरं निवेदयामि।] यौगन्धरायणः---विजये! एवम्+एतत्। प्रतीहारी---किं एदं। [एवम्+एतत्।] प्रतीहारी किं एदं। [किम्+एतत्।] यौगन्धरायणः---इदम्। प्रतीहारी---भणादु भणादु अय्या भणादु। [एषा गच्छामि मन्दभागा।] यौगन्धरायणः---विजये! न खलु त्वया+अत्रभवत्यै गृहीतः स्वामी+इति सहसा निवेदयितव्यम्। स्नेहदुर्बलं मातृहृदयं रक्ष्यम्। प्रतीहारी---कहं दाणि णिवेदेमि। [कथम्+इदानीं निवेदयामि।] यौगन्धरायणः---श्रृणु। पूर्वं तावत्+ युद्धसम्बद्धदोषाः प्रस्तोतव्याः+ भावनाः संशयानाम्। सन्दिग्धे+अर्थे चिन्त्यमाने विनाशे रूढे शोके कार्यतत्त्वं निवेद्यम् ॥ 13 ॥ प्रतीहारी---घत्तिस्सं। [ग्रहीष्यामि। ](निष्क्रान्ता।) यौगदन्धरायणः---हंसक! त्वम्+इदानीं स्वामिना किं न गतः। हंसकः---अय्य! ववसिदो खु अहं अत्ताणं अणुग्गहिदुं सालङ्काअणेण पिउत्तोगच्छ इमं वुत्तन्तं कोसम्बीए णिवेदेहि त्ति। [आर्य! व्यवसितः खलु+अहम्+आत्मानम्+अनुग्रहीतुं सालङ्कायनेन नियुक्तः गच्छ+इमं वृत्तान्तं कौशाम्ब्यां निवेदय+इति। ] यौगन्धरायणः---किम्+नु खलु+इदानीं निराशम्+अनुसारं कर्तुकामः, उत+अहो स्निग्धपुरुषसन्निकर्षं परिहरति। हंसकः---अहं इं। [अथ किम्] यौगन्धरायणः---स स्वकं विस्मयात्+आत्मानम्+आविष्करोति, उत सर्वारम्भसिद्धौ रमणीयं भवति। अथ माम्+अन्तरेण स्वामी न किञ्चित्+आह। हंसकः---अय्य! अत्थि, प्रदक्खिणीकरअन्तो भट्टारं अन्तज्जलावगाढाए दिट्ठीए बहुकं सन्देट्ठुकामेण विअ म्हि भट्ठिणा उत्तो-गच्छ जोअन्ध(इति+अर्धोक्ते तिष्ठति।) [आर्य! अस्ति, प्रदक्षिणीकुर्वन् भर्तारम्+अन्तर्जलावगाढया दृष्ट्या बहुकं सन्देष्टुकामेन+इव+अस्मि भर्त्रा+उक्तः--गच्छ यौगन्ध-] यौगन्धरायणः---स्वैरम्+अभिधीयतां, स्वामिवाक्यम्+एतत्। हंसकः---जोअन्धराअणं पेक्खेहि त्ति। [यौगन्धरायणं प्रेक्षस्व+इति।] यौगन्धरायणः---मा तावत्। सर्वसचिवमण्डलम्+अतिक्रम्य+एकः+ यौगन्धरायणः+ द्रष्टव्यः+ इति+आह। हंसकः---अह इं। [अथ किम्।] यौगन्धरायणः---तेन हि अनर्हप्रतिक्रियम्+अनिर्विष्टभर्तृपिण्डम्+अनुपकृतराजसत्कारं यदि खलु मां द्रष्टव्यं मन्यते स्वामी। हंसकः---बाढं [बाढम्।] यौगन्धरायणः---पुरुषान्तरितं मां द्रक्ष्यति स्वामी, रिपुनृपनगरे वा बन्धने वा वने वा समुपगतविनाशः प्रेत्य वा तुल्यनिष्ठम्। जितम्+इति कृतबुद्धिं वञ्चयित्वा नृपं तं पुनः+अधिगतराज्यः पार्श्वतः श्लाघनीयम् ॥ 14 ॥ (नेपथ्ये) हा हा भट्टा![हा हा भर्तः!] यौगन्धरायणः--- एषः+ शोकप्रतीकारः+ यथाशक्ति निवेद्यते। एतत् स्त्रीभिः+असामर्थ्यं मन्त्रिणाम्+अनुवर्ण्यते ॥ 15 ॥ (प्रविश्य) प्रतीहारी---अय्य! भट्टिमादा। [आर्य! भर्तृमाता।] यौगन्धरायणः---किं किंम्। प्रतीहारी---आह। यौगन्धरायणः---किम्+इति। प्रतीहारी---एवंविहस्स सुहिज्जणेण परिगहिदस्स वच्छराअस्स अअं वुत्तन्तो। किं सक्कं कत्तुं अन्तरेण विहाणं। ता सम्माणिअ सुहिज्जणं समत्थिअदु। जो खु दाणि सङ्कटेसु वा ण विसीददि, विसमगदो वा ण पय्यवचिट्ठदि, वञ्चिदो वा ण णिव्वेदं गच्छदि, पडिघादेसु वा पाणा ण समुज्झदि, सो खु बुद्धिमन्तो पुच्छज्जइ पढमं एव्व मे वच्छस्स वअस्सो पच्चा अमच्चो आणेदु मे पुत्तअं पुत्तओ त्ति। [एवंविधस्य सुहृज्जनेन परिगृहीतस्य वत्सराजस्य+अयं वृत्तान्तः। किं शक्यं कर्तुम्+अन्तरेण विधानम्। तत् सम्मान्य सुहृज्जनं समर्थ्यताम्। यः खलु+इदानीं सङ्कटेषु वा न विषीदति, विषमगतः+ वा न पर्यवतिष्ठते, वञ्चितः+ वा न निर्वेदं गच्छति, प्रतिघातेषु वा प्राणान् न समुज्झति, स खलु बुद्धिमान् पृच्छ्यते प्रथमम्+एव मे वत्सस्य वयस्यः पश्चात्+अमात्यः+ आनयतु मे पुत्रकं पुत्रकः+ इति। यौगन्धरायणः---अहो नु खलु+अत्रभवत्या राजवंशाश्रितं धीरवाक्यम्+अभिहितम्। अत्रभवत्याः सम्भावनां पूजयामि विजये। आपः+तावत्। प्रतीहारी---अय्य! तह। (निष्क्रम्य प्रविश्य) इमा आवो। [आर्य! तथा। इमाः+ आपः।] यौगन्धरायणः---आनय। (आचम्य) विजये! किम्+आह तत्रभवती। प्रतीहारी---आणेदु मे पुत्तअं पुत्तओ त्ति। [आनयतु मे पुत्रकं पुत्रकः+ इति।] यौगन्धरायणः---हंसक! किम्+आह स्वामी। हंसकः---जोअन्धरायणं पेक्केहि त्ति। [यौगन्धरायणं प्रेक्षस्व+इति।] यौगन्धरायणः---विजये! यदि शत्रुबलग्रस्तः+ राहुणा चन्द्रमाः इव। मोचयामि न राजानं न+अस्मि यौगन्धरायणः ॥ 16 ॥ प्रतीहारी---अय्य! तह। (निष्क्रान्ता।) [आर्य! तथा।] (प्रविश्य) निर्मुंण्डकः---अय्य! अच्छरिअं णिव्वुत्तं। भट्टिणो सन्तिणिमित्तं उवट्टिअबोअणं बम्हणजणं पेक्खिअ केण वि किल उम्मत्तवेसधारिणा बम्हणेण उच्चं हसिअ उत्तं-सेरं सेरं अण्हन्तु भवन्तो, अब्भुदअं खु इमस्स राअउलस्स भविस्सदि त्ति। तदो वअणसमआलं एव्व अदंसयणं गदो। [आर्य! आश्चर्यं निर्वृत्तम्। भर्तुः शान्तिनिमित्तम्+उपस्थितभोजनं ब्राह्मणजनं प्रेक्ष्य केन+अपि किल+उन्मत्तवेषधारिणा ब्राह्मणेन+उच्चं हसित्वा+उक्तं---स्वैरं स्वैरम्+अश्नन्तु भवन्तः, अभ्युदयः खलु+अस्य राजकुलस्य भविष्यति+इति। ततः+ वचनसमकालम्+एव+अदर्शनं गतः।] यौगन्धरायणः---अपि सत्यम्। (ततः प्रविशति ब्राह्मणः।) ब्राह्मणः---इमे+अत्रभवता परिगृहीताः+ आत्मप्रयोजनोत्सृष्टाः परिच्छदविशेषः। एभिः प्रच्छादितशरीरः+ भगवान् द्वैपायनः प्राप्तः। यौगन्धरायणः---एवं, द्वैपायनः प्राप्तः। ब्राह्मणः---बाढम्। यौगन्धरायणः---तेन हि पश्यामः+तावत्। ब्राह्मणः---पश्यतु भावान्। यौगन्धरायणः---कथम्+अन्यत्+ रूपम्+इव मे संवृत्तम्। हन्त भोः! गतः+अस्मि स्वामिसन्निकर्षम्+एव। इदानीं मम+उपदेशार्थम्+इव+उत्सृष्टः। उन्मत्तसदृशः+ वेषः+ धारितः+तेन साधुना। मोचयिष्यति राजानं मां च प्रच्छादयिष्यति ॥ 17 ॥ (प्रविश्य) प्रतीहारी---अय्य! भट्टिमादा आह---इच्छामि पुत्तअं पेक्खिदुं त्ति। [आर्य! भर्तृमाता+आह---इच्छामि मे पुत्रकं प्रेक्षितुम्+इति।] यौगन्धरायणः---अयम्+अयम्+आगच्छामि। आर्य! शान्तिगृहे मां प्रतीक्षस्व। बाह्मणः---बाढम्। (निष्कान्तः।) यौगन्धरायणः---हंसक! वलिश्रम्यताम्+इदानीम्। हंसकः---अय्य! तह। (निष्क्रान्तः।) [आर्य! तथा] यौगन्धरायणः---विजये! गच्छ+अग्रतः। प्रतीहारी---अय्य तह। [आर्य! तथा।] यौगन्धरायणः---भोः! काष्ठात्+अग्निः+जायते मथ्यमानात्+ भूमिः+तोयं खन्यमाना ददाति। सोत्साहानां न+अस्ति+असाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥ 18 ॥ (निष्क्रान्ताः) इति प्रथमः+अङ्कः। (ततः प्रविशति काञ्चुकीयः।) काञ्चुकीयः---आभीरक! गच्छ महासेनवचनात् प्रतीहाररक्षकगं ब्रूहि---एषः+ काशिराजोपाध्यायः+ आर्यजैवन्तिः+अद्य दौत्येन प्राप्तः। अस्य सामान्यदूतसत्कारं पृष्ठतः कृत्वा सुखम्+इव निवेश्यताम्। यथा च+अतिथिसत्कारं जानीयात्+तथा प्रयतितव्यम् इति। भो! एवं नाम+अहनि+अहनि गोत्रानुकूलेभ्यः+ राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते। न खलु महासेनः कञ्चित्+अपि प्रत्याचष्टे, न च+अपि+अनुगृह्णीते। किम्+नु खलु+इदम्। अथवा दैवम्+अत्र कन्याप्रदाने+अधिकृतम् । कुतः, व्यक्तं न तावत् समुपैति तस्य दूतः+ वधूत्वे विहिता हि यस्य। ततः+ नरेन्द्रेषु गुणान् नरेन्द्रः+ न वेत्ति जानन्+अपि तत्प्रतीक्षः ॥ 1 ॥ अये संलीयमानान्तःपुरचरः सनाथीभवति+अयं देशः। अये अयं महासेनः, य एषः, दूर्वाङ्कुरस्तिमितनीलमणिप्ररोहैः पीताङ्गदैः परिगतैः परिणीवितांसः। अस्मात्+ घनात् कनकतालवनैकदेशात्+ निर्धावितः शरवणात्+इव कार्त्तिकेयः ॥ 2 ॥ (निष्क्रान्तः।) इति विष्कम्भकः अथ द्वितीयः+अङ्कः (ततः प्रविशति राजा सपरिवारः।) राजा-- मम हयखुरभिन्नं मार्गरेणुं नरेन्द्राः+ मुकुटतटविलग्नं भृत्यभूता वहन्ति। न च मम परितोषः+ यत्+न मां वत्सराजः प्रणमति गुणशाली कुञ्जरज्ञानदृप्तः ॥ 3 ॥ बादरायण! (प्रविश्य) काञ्चुकीयः---जयतु महासेनः। राजा---निवेशितः+ जैवन्तिः। काञ्चुकीयः---निवेशितः+अनुरूपतः+च सत्कृतः। राजा---न्याय्यं कृतं राजवंश्यगुणाभिलाषिणा। समागतानां युक्तः पूजया प्रतिग्रहः। अथ सर्वः+अपि कन्याप्रदानं प्रति पृष्टः+चेत् परच्छन्देन तिष्ठति। (काञ्चुकीयम्+अवलोक्य) बादरायण! वक्तुकामम्+इव त्वां लक्षये। काञ्चुकीयः---न खलु किञ्चित्। कन्याप्रदानं प्रति समुत्पन्नः+अभिमर्शः। राजा---अलम्+अलं परिहृत्य। सर्वसाधारणः+ हि+एष विधिः। अभिधीयताम्। काञ्चुकीयः---महासेन! एषा मे विवक्षा---एवं नामाहन्यहनि गोत्रानुकूलेभ्यः+ राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेक्षणा वर्तंते। न च महासेनः कश्चिदपि प्रत्याचष्टे, न चाप्यनुगृह्णीते। किन्नु खलु+इदमिति। राजा---बादरायण! एवम्+एतत्। अतिलोभाद वरगुणानामतिस्नेहाच्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम्। कुलं तावच्छ्लाध्यं प्रथममभिकाइक्षे हि मनसा तत सानुक्रोशं मृदुरपि गुणः+ हि+एष बलवान्। ततः+ रूपे कान्तिं न खलु गुणतः स्त्रोजनभयात् ततः+ वीर्योदग्रं न हि न परिपाल्या युवतयः ॥ 4 ॥ काञ्चुकीयः---महासेनं वर्जयित्वा न हीदानीमेते गुणाः क्वचिदेकस्था दृश्यन्ते। राजा---अतः खलु चिन्त्यते। कन्याया वरसम्पत्तिः पितुः (प्रायः) प्रयत्नतः। भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा ॥ 5 ॥ दुहितुः प्रदानकाले दुःखशीला हि मातरः। तस्माद् देवी तदावदाहूयताम्। काञ्चुकीयः---यदाज्ञापयति महासेनः। (निष्क्रान्तः) राजा---भोः! काशिराजदूतसम्प्रेक्षणेन वत्सराजग्रहणार्थं गतं शालङ्कायनं प्रति गता मे बुद्धिः। किन्नु खलु+अद्यापि वृत्तान्तं न प्रेयषति स ब्राह्मणः। कामं या तस्य सा लीला तत्रैवानुगतं मनः। ये त्वस्य सचिवाः सर्वे यत्नमास्थाय ते स्थिताः ॥ 6 ॥ (ततः प्रविशति देवी सपरिवाराः) देवी--जेदु महासेनो। [जयतु महासेनः।] राजा---आस्यताम्। देवी---जं महासेणो आणवेदि। (उपविशति।)[यन्महासेन आज्ञापयति] राजा---वासवदत्ता क्व। देवी---उत्तराए वेदालिआए सआसे वीणं सिक्खिदुं णारदोअं गआ आसी। [उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं नारदीयां गतासीत्।] राजा---कथमुत्पन्नःअस्या गान्धर्वे+अभिलाषः। देवी---केण वि किल उद्घादेण कञ्कणमालं वीणाजोग्गं करअन्तिं पेक्खिअ सिक्खिदुकामा आसी। [केनापि किलोद्धातेन काञ्चनमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत्।] राजा---सदृशं बाल्यस्य। देवी---महासेणं वि किं वि विण्णविदुकामा म्हि। [महासेनमपि किमपि विज्ञापयितुकामास्मि।] राजा---किमति। देवी---आअय्यं इच्छामि त्ति। [चार्यमिच्छामीति।] राजा---उपस्थितविवाहकालायाः किमिदानीमाचार्येण। पतिरेवैनां शिक्षय्ष्यति। देवी---हं एसो दाणि मे दारिआए कालो। [हम् एष इदानीं मे दारिकायाः कालः।] राजा---भो! नित्यं प्रदीयतामित्यस्मानुपरुध्य किमिदानीं सन्तप्यसे। देवी---अभिप्पेदं मे पदाणं। विओओ मं सन्तावेदि। अह कस्स उणदिण्णा। [अभिप्रेतं मे प्रदानम्। वियोगः+ मां सन्तापयति। अथ कस्मै पुनर्दत्ता।] राजा---न तावन्निश्चयोगम्यते। देवी---इदाणि पि ण दाव।[इदानीमपि न तावत्] राजा---अदत्तेत्यागता नामतः दत्तेति व्यथितं मनः। धर्मस्नेहान्तरे न्यस्ता दुःखिताः खल मातरः ॥ 7 ॥ सर्वथा श्वसुरपरिचरणसमर्थे वयसि वर्तते वासवदत्ता। एष चापरः काशिराजोषाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तः+ विलोभयति मां चरित्रेण। (आत्मगतम्) न किञ्चिदाह। अश्रुपूर्वा व्याकुला कथं निश्चयं गमिष्यति। भवतु, निवेदयाम्यस्यै। (प्रकाशम्) श्रूयन्तःअस्मत्सम्बन्धप्रयोजनायागता राजानः। देवी---किं दाणि वित्थेरेण। जहिं दइअ ण सन्तप्पामो, तहिं दीअदु। [किमिदानीं विस्तरेण। यत्र दत्त्वा न सन्तप्यामहे, तत्र दीयतां।] राजा---अहो महान् खलु लीलाभिहितः+ दुःखविस्तर इदानीं पश्चादुपालम्भनं श्रोतुम्। तस्माद् देवी तावन्निश्चय गच्छतु। श्रुयताम्, अस्मात्सम्बद्धः+ मागधः काशिराजः+ वाङ्गः सौराष्ट्रः+ मेथिलः शूरसेनः। एते नानार्थैर्लोभयन्ते गुणैर्मां कस्ते वेतेषां पात्रतां याति राजा ॥ 8 ॥ (प्रविश्य) काञ्चुकीयः---वत्सराजः। राजा---किं वत्सराजः। काञ्चुकीयः---प्रसीदतु प्रसीदतु महासेनः। प्रियवचननिवेदनत्वरया क्रमविशेषः+ नावेक्षितः। राजा---प्रियवचनमिति। देवी---(उत्थाय) जेदु महासेणो। [जयतु महासेनः।] राजा---(सहर्षम्) प्रियवचनपरिहार्या हि देवी। आस्यताम्। देवी---जं महासेणो आणवेदी। (उपविशति।) [यद् महासेन आज्ञापयति।] राजा---उत्तिष्ठोत्तिष्ठ, स्वरमभिधीयताम्। काञ्चुकीयः---(उत्थाय) तत्रभवतामात्येन शालह्कायनेन गृहीतः+ वत्सराजः। राजा(सहर्षम्) किम्+आह भवान्। काञ्चुकीयः---ततक्रभवतामात्येन शालङ्कायनेन गृहीतः+ वत्सराजः। राजा---उदयनः। काञ्चुकीयः---अथ किम्। राजा---शतानीकस्य पुत्रः। काञ्चुकीयः---दृढम्। राजा---सहस्रानीकस्य नप्ता। काञ्चुकीयः---स एव। राजा---कौशाम्बीशः। काञ्चुकीयः---सुव्यक्तम्। राजा---गान्धर्ववित्तकः। काञ्चुकीयः---एवं ब्रुवन्ति। राजा---वत्सराजः+ ननु। काञ्चुकीयः---अथ किं, वत्सराजः। राजा---अथ किं, वत्सराजः। राजा---अथ किमुपरतः+ यौगन्धरायणः। काञ्चुकीयः---न खलु कौशाम्ब्यां किल। राजा---यद्येवं, न गृहीतः+ वत्सराजः। काञ्चुकीयः---श्रद्धत्तां महासेनः। राजा--- न श्रद्दधाम्युदयनग्रहणं त्वयोक्तं व्यावर्तनं करतलैरिव मन्दरस्य। यस्याहवेषु रिपवः कथयन्ति शौर्यं यौगन्धरायणमतानि च नः स्वनन्ति ॥ 9 ॥ काञ्चुकीयः---प्रसीदतु महासेनः। वृद्धः+अस्मि ब्राह्मणः खलु+अहम्। न महासेनसमीपे+अनृतमभिहितपूर्वम्। राजा---आ अस्त्वेतत्। अथ कः प्रियदूतः शालङ्कायनेन प्रेषितः। काञ्चुकीयः---न पुरुषः। जवातिशययुक्तेन खररथेन वत्सराजमग्रतः कृत्वा स्वयम्+एवामात्यः प्राप्तः। राजा---एवं प्राप्तः। हन्त भोः! अद्य विमुक्तसन्नाहा सुखं विश्राम्यत्वक्षौहिणी। अद्यप्रभृति प्रच्छन्नकृतदूतसम्प्रेषणा अशङ्किताः स्थास्यन्ति राजानः। एष समासः---अद्यास्मि महासेनः। देवी---किं अमच्चेण आणीदे। [किममात्येनानीतः] राजा---अथ किम्। देवी---एदण्णिमित्तिं कस्स वि ण दिच्छामो वासवदत्तं। [एतन्निमित्तं कस्मा अपि न दित्सामः+ वासवदत्ताम्।] राजा---युद्धावजितशत्रुः खलु+एष मम। बादरायण! शालङ्कायानः क्व। काञ्चुकीयः---आहितः+ भद्रद्वारे। राजा---गच्छ! भरतरोहतकं ब्रूहि-कुमारविधिविशषिष्टेन सत्कारेण वत्सराजमग्रतः कृत्वा प्रवेश्यताममात्य इति। काञ्चुकीयः---यदाज्ञापयति महासेनः। राजा---एहि तावत्। काञ्चकीयः---अयमस्मि। राजा---वत्सराजदर्शने कश्चिन्नोत्सारयितव्यः। शत्रुं पुश्यन्तु मे पौराः श्रुतपूर्वं स्वकर्मभिः। सिंहमन्तर्गतामर्षं यज्ञार्थम्+इव संयतम् ॥ 10 ॥ काञ्चुकीयः---यदाज्ञापयति महासेनः(निष्क्रान्तः) देवी---बहूणि अब्भुदआणि इमस्मिं राअउले अणुभूदाणि। ण खु अहं ईदिसं पीदिजोग्गं महासेणस्स सुमरामि। [बहवः+अभ्युदया अस्मिन् राजकुले+अनुभूताः। न खलु+अहमीदृशं प्रीतियोग्य महासेनस्य स्मरामि।] राजा---अहमप्येतादृशं प्रीतिविशेषं न श्रुतपूर्वं स्मराभि, यथा गृहीतः+ वत्सराज इति। देवी---वच्छराओ णं। [वत्सराजः+ ननु।] राजा---अथ किम्। देवी---बहूणि सम्बन्धप्पओअणागदाणि राअउलाणि सुदाणि। एदिणा ण पेसिदपुरुवो पुरुसो।[बहूनि सम्बन्धप्रयोजनागतानि राजकुलानि श्रुतानि। एतेन न प्रेषितपूर्वः पुरुष।] राजा---देवि! महासेनशब्दमपि न गणयति, किं सम्बनधमभिलषति। देवी---ण गणेदि। किं बालो अपण्डिदो वा। [न गणयति। किं बालः, अपण्डितः+ वा] राजा---बालः, न त्वपण्डितः। देवी---किण्णु हु एणं उस्सेअअदि। [किन्नु खलु+एनमुत्सेकयति।] राजा---उत्सेकयत्येनं प्रकाशराजर्षिनामधेयः+ वेदाक्षरसमवायप्रविष्टः+ भारतः+ वंशः। दर्पयत्येनं दायाद्यागतः+ गान्धर्वः+ वेद। विभ्रमयत्येनं वयस्सहजं रूपम्। विस्रम्भयत्येनं कथमप्युत्पन्नः+अस्य पौरानुरागः। देवी---अभिलसणीआ वरगुणा। कस्स वामदाए दोसो संवुत्तो। [अभिलषणीया वरगुणाः। कस्य वामतया दोषः संवृत्तः।] राजा---देवि! किमिदानीमस्थाने विस्मितासि। पश्य, अग्निः कक्ष इवोत्सृष्टः+ दहत् कार्त्स्न्येन मेदिनीम्। अस्य मे शासनं दीप्तं विषयान्ते+अवसीदति ॥ 11 ॥ (प्रविश्य) काञ्चुकीयः---जयतु महासेनः। यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्ककायनः। स तु विज्ञापयति-इदं भरतकुलोपभुक्तं वक्सराजकुले द्रष्टव्यं घोषवती नाम वीणारत्नम्। महासेनः प्रतिग्राहयितव्य इति (वीणां दर्शयति) राजा--प्रतिगृहीतं जयमङ्गलम्। (वीणां गृहीत्वा) इयं सा घोषवती नाम यैषा, श्रुतिसुखमधुरा स्वभावरक्ता करजमुखोल्लिखिताग्रधृष्टतन्त्री। ऋषिवचनगतेव मन्त्रविद्या गजहृदयानि बलाद् वशीकरोति ॥ 12 ॥ भो! समरावजितानां रत्नानामिष्टसम्बोगः प्रीतिमुत्पादयति। अर्थशास्त्रगुणाग्राही ज्येष्ठः+ गोपालकः सुतः। गान्धर्वद्वेषी व्यायामशाली चाप्यनुपालकः ॥ 13 ॥ क्व नु खलु+इयं सुन्यस्ता भवेत्। देवि। वासवदत्ता वीणामुपक्रान्ता ननु। देवी---आम [आम्]। राजा---तेन हि इयमस्यै प्रदीयताम्। देवी---वीणप्पदाणेण भूओ वि उम्मत्ता विअ चिट्ठदि। [वीणाप्रदानेन भूयः+अप्युन्मत्तेव तिष्ठति।] राजा---क्रीडतु क्रीडतु। नैतत् सुलभं श्वशुरकुले। बादरायण! क्व सा। कञ्चुकीयः---अमात्येन सहोपविष्टा। राजा---अथ वत्सेष्वधिकृतः। कञ्चुकीयः---आहितविनयत्वात् पादयोरङ्गे तस्य बहुप्रहारत्वाच्च स्कन्धवाह्येन शयनीयेन मध्यमगृहे प्रवेशितः। राजा---हा धिग्, बहुप्रहारः। एष इदानीं निरुपस्कृतस्य तेजसः+ दोषः। नृशंसः खलु+अस्मिन् काल उपेक्षितवान्। बादरायण! गच्छ। भरतरोहकं ब्रूहिक्रियतामस्य व्रणप्रतिकर्मेति। कञ्चुकीयः---यदाज्ञापयति महासेनः। राजा---अथवा एहि तावत्। कञ्चुकीयः---अयमस्मि। राजा---अस्य सर्वदर्शनमविमुक्तसत्कारमवगन्तव्यम्। आकारसुचिता अस्य प्रीतयः+ विज्ञेयाः। अतिक्रान्तविग्रहाश्रिताः कथा न कथयितव्याः। क्षुतादिप्रयोगेष्वाशिषः+अभिधेयाः। कालसंवादिना स्तवेनार्च्यः। कञ्चुकीयः---यदाज्ञापयति महासेनः। (निष्क्रम्य प्रविश्य) जयतु महासेनः। पथ्येव कृतव्रणप्रतिकर्मा वत्सराजः। अकालस्तावदिदानीं द्वितीयस्य प्रतिकर्मण इति। मध्याह्नमारोहति दिवाकरः। राजा---अथ कस्मिन् प्रदेशे वीरमानी। कञ्चुकीयः---मयूरयष्टिमुखे। राजा---हा धिग्, अनाश्रयणीयः खलु+अयं देशः। आतपप्रातिकूल्यार्थं मणिभूमिकायां प्रवेशयेत्याज्ञापय। कञ्चुकीयः---यदाज्ञापयति महासेनः। (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन, सर्वमनुष्ठितम्। अमात्यस्तु भरतरोहकः+ महासेनं द्रष्टुमिच्छति। राजा---व्यक्तं न रोजते तस्मै वत्सराजसत्क्रिया। अस्यैष नीतेः परिश्रमः। अहम्+एवैनमनुनयामि। देवी---किं सम्बन्धो णिच्चिदो। [किं सम्बन्धः+ निश्चितः।] राजा--न तावन्निश्चयो गम्यते। देवी---अलं दाणि तुवरिअ। बाला मे दारिआ। [अलमिदानीं त्वरित्वा। बाला मे दारिकाः] राजा---(विचिन्त्य) पूर्वं तावद् वैरमस्यावलेपादानीते+अस्मिन् स्यात् तु मध्यस्थाता मे। युद्धक्लिष्टं संशयस्थं विपन्नं श्रुत्वा त्वेनं संशयं चिन्तयामि ॥ 14 ॥ (निष्क्रान्तो।) इति द्वितीयः+अङ्कः। (ततः प्रविशति डिण्डिकवेषः विदूषकः) विदूषकः--(निरूप्य) भो! देवउलपीठिआए मम णोदअमल्लअं णिक्खिविअ दक्खिणामासआणि गणिअ बन्धिअ प़डिणिवुत्तो दाणि मोदअमल्लअं ण पेक्खामि। (विचिन्त्य आ एकमोदअपरितोसिदो ण दाव ओलग्गो मे अणुसरदि। उच्चदाए पाआरस्स अगई कुक्कुराणं। अवखदबत्तदाए अलोहणीअं पहिआणं। आदु अपि णं खाआमि। भोदु ओग्गारइस्सं दाव अहं। ही ही बुड्ढो विअ सूअरवत्थी सुद्धवादं एव्व उग्गिरामि । अहव लोहिदकच्चाअणीए केरअं मम केरअं त्ति करिअ सिवेण पडिहत्थीकिदं भवे। (निरूप्य) जदि वि एसो बम्हआरी बहुकेहि रूवेहि अविणअं करेदि। भोदुपेक्खिस्सं दाव अहं। भो! एदं खु मम मोदअमल्लअं सिव स्स पादमूले चिट्टइ। जाव णं गण्हामि। देहि भट्टा! देहि मे मोदअमल्लअं। भट्टा! तुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं । भट्टा! तुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं। भट्ट! तदुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं संदावतिमिरेण सुट्ठु ण पेक्खामि। भोदु पमजिजस्सं दाव अहं। ही ही साहु ले चित्तअर! भाव! साहु। जुत्तलेहदाए वण्णाणं जह जह पमज्जामि, तह तह उज्जलदरं होइ। भोदु, उदएण पमज्जिस्सं। कहिं णु हु उदअं। इदं सोहणं सुद्धतडाअं। अहं विअ सिवो वि दाव एदस्सिं मोदअमल्लए णिरासो होदु।भो भो! देवकुलपीठिकायां मम मोदकमल्लकं निक्षिप्य दक्षिणामाषकान् गणियित्वा बद्ध्वा प्रतिनिवृत्तः इदानीं मोदकमल्लकं न प्रेक्षे। आ एकमोदकपरितोषितः न तावत्+अवलग्नः माम्+अनुसरति। उच्चतया प्राकारस्य+अगतिः कुक्कुराणाम्। अक्षतभक्ततयालोभनीयं पथिकानाम्। अथवा अपि+एनं खादामि। भवतु उद्गरिष्यामि तावत्+अहम्। ही ही वृद्ध इव सूकरबस्तिः शुद्धवातम+ इव उद्गिरामि। अथवा लोहितकात्यायन्याः मम्+इति कृत्वा शिवेन प्रतिहस्तीकृतं भवेत्। यदि+अपि+एषः ब्रह्मचारी बहुकै रूपैः+अविनयं करोति। भवतु प्रेक्षिष्ये तावत्+अहम्। भो! एषः खलु मम मोदकमल्लकः शिवस्य पदमुले तिष्ठति। यावद्+एनं गृह्णामि। देहि भर्तः! देहि मे मोदकमल्लकम्। भर्तः! त्वम्+अपि मम चोरः+असि। अविद्या आलिखितं खलु मम मोदकमल्लकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे। भवतु प्रमार्जिष्यमि तावद+अहम्। ही ही साधु रे चित्रकर! भाव! साधु। युक्तलेखतया वर्णानां यथा प्रमार्ज्मि, तथा तथ+उज्जवलतरं भवति। भवतु, उदकेन प्रमार्जिष्यामि। कुत्र नु खलु+उदकम्। इदं शोभनं शुद्धतटाकम्। अहम्+इव शिवः+अपि तावत्+एतस्मिन् मोदकमल्लके निराशो भवतु।] (नेपथ्ये) मोदआ! मोदआ! हहह। [मोदकाः! मोदकाः! हहह।] विदूषकः---अविहा एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ हसमाणो फेणायमाणमलिणवरिसारच्छोदअं विअ इदो एव्वाहावइ। चिट्ठ चिट्ठ उम्मत्तअ! चिट्ठ। इमिणा दण्डअट्ठेण सीसं दे भिन्दामि। [अविधा एषः उन्मत्तकः मम मोदकमल्लकं गृहीत्वा हसन् फेनायमानमलिनवर्षारथ्योदकम्+इव+इतः एव+आधावति। तिष्ठ तिष्ठ+उन्मत्तक! तिष्ठ। अनेन दण्डकाष्ठेन शीर्षं ते भिनद्मि।] इति प्रवेशकः अथ तृतीयः+अङ्कः। (ततः प्रविशति+उन्मत्तकः।) उन्मत्तकः---मोदआ! मोदआ! हहह। [मोदकाः! मोदकाः! हहह!] विदूषकः---बो उम्मत्तअ! आणेहि मम मोदअमल्लअं। [भो उन्मत्तक! आनय मम मोदकमल्लकम्।] उत्मत्तकः---किं मोदआ। कहिं मोदआ। कश्श मोदआ। किं इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खज्जन्ति। [किं मोदकाः। कुत्र मोदकाः। कस्य मोदकाः। किम्+इमे मोदकाः उज्झयन्ते, अथवा पिनह्यन्ते, उत+अहो खाद्यन्ते।] विदूषकः---ण खज्जन्ति ण खज्जन्ति ण उज्झन्ति अ। [न खाद्यन्ते न खाद्यन्ते न+उज्झयन्ते च।] उन्मत्तकः---एसा खु मम रसाणा खाइतुकामा लिङ्गाणि करेदि। [एषा खलु मम रसना खादितुकामा लिङ्गानि करोति।] विदूषकः---भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। मा परकेरए सिणेहं करिअ ओवज्झेहि, [भो उन्मत्तक! आनय मम मोदकमल्लकम्। मा परस्मिन् स्नेहं कृत्वा अवबध्यस्व।] उन्मत्तकः---के के मं वज्झन्ति। मोदआ खु मं रक्खन्ति। णेचच्छविसेसमण्डिदा पीदिं उवदेदुं उवट्ठिआ। लाअगिहे दिण्णमुल्लिआ कालवसेण मुहुत्तदुब्बला ॥ 1 ॥ [के के मां बघ्नन्ति। मोदकाः खलु मां रक्षन्ति। नेपथ्यविशेषमण्डिताः प्रीतिम्+उपदातुम्+उपस्थिताः। राजगृहे दत्तमूल्याः कालवशेन मुहुर्तदुर्बलाः।] विदूषकः---भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। इमिणा पच्चएण उवज्झाअउलं गन्तव्वं। [भो उन्मत्तक! आनय मम मोदकमल्लकम्। अनेन प्रत्ययेन+उपाध्यायकुलं गन्तव्यम्। ] उन्मत्तकः---मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं। [मया+अपि+अनेन प्रत्ययेन योजनशतं गन्तव्यम्।] विदूषकः---किं एलावणे तुवं। [किम्+ऐरावण+त्वम्।] उन्मत्तकः---आम एलावणे अहं। ण हु दाव देवलाजो मं आशणं आलुहदि। शुदं च मया पादपाशिएहि इन्दे वज्झ त्ति। धाराणिअलेहि विज्जुमईहि कशाहि तालिअ वाउब्भामेण परिब्भन्तेण भिन्दोअदि मेहबन्धणं। [आम्, ऐरावणः+अहम्। न खलु तावत्+ देवराजः माम्+आसनम्+आरोहति। श्रुतं च मया पादपाशिकैः+इन्द्रः बद्धः इति। धारानिगलैः+विद्युन्मयीभिः कशाभिः+ताडयित्वा वातोद्भ्रामेण परिभ्रमता भिद्यते मेघबन्धन्म्।] विदूषकः---भो उम्मत्तअ! ण तुवं मम दइस्सिसि, विलविस्सं दाव अहं [भो उन्मत्तक! न त्वं मम दास्यसि, विलपिष्यामि तावत्+अहम्।] उन्मत्तकः---विलव विलव विक्कोस वा विलव। [विलप विलप विक्रोश वा विलप।] विदूषकः---अब्बम्हण्णं भो! अब्बम्हणणं। [अब्रह्मण्यं भोः। अब्रह्मण्यम्।] उन्मत्तकः---अहं पि विलविस्सं। इन्दे वज्झे भो! इन्दे वज्झे भो!। [अहम+अपि विलपिष्यामि। इन्द्रः बद्धः भोः!] विदूषकः---अब्बम्हण्णं भो! अब्बम्हण्णं। [अब्रह्मण्यं भो। अब्रह्मण्यम्।] (नेपथ्ये) मा भाआहि मा भाआहि बम्हणाउस! मा भाआहि। [मा बिभीहि मा बिभीहि ब्राह्मणोपासक! मा बिभीहि।] विदूषकः---(सहर्षम्) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि। अघं वम्हणभावो। ईहामत्तएण समणएण अभअं दीअदि। [आगते चन्द्रे समागतानि सर्वनक्षत्राणि। अघं ब्राह्मणभावः। ईहामात्रकेण श्रमणकेन अभयं दीयते।] (ततः प्रविशति श्रमणकः) श्रमणकः---मा भाआहि मा भाआहि बम्हणाउस! मा भाआहि। के के इह, किं कय्यं, विलवन्दि। [मा बिभीहि मा बिभीहि ब्राह्मणोपासक! मा बिभीहि। के के इह, किं कार्यं, विलपन्ति। ] विदूषकः---अविहा पडिहाररक्खअउततिं खु समणओ अणुहोदि। भो समणअ! भअवं! एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ ण देदि [अविद्या प्रतिहार रक्षकवृत्तिं खलु श्रमणकः+अनुभवति। भोः श्रमणक! भगवन्। एषः उन्मत्तकः मम मोदकमल्लकं गृहीत्वा न ददाति।] श्रमणकः---मोदअं पेक्खामि दाव। [मोदकं प्रेक्षे तावत्।] उन्मत्तकः---पेक्खदु पेक्खदु शमणअ भवं! [प्रेक्षतां प्रेक्षतां श्रमणक! भवान्।] श्रमणकः---थु थु। [थू थू।] विदूषकः---हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण थूथूकिदा अधण्ण्स्स मम मोदआ दिट्ठपुरुवा एव्व संवुत्ता। [हा घिग् उन्मत्तकस्य हस्ते ईहामात्रकेण थू थू कृता अधन्यस्य मम मोदकाः दृष्टपूर्वाः एव संवृत्ताः। ] श्रमणकः---भो उम्मत्तआउस! णीआदेहि णीआदेहि एदाणि मोदआणि कत्थूलिआफेणपण्डराणि बहुपिट्ठसमिद्धकोमलाणि णिट्ठाणिअ सुरा विअ महुराणि। मा दे खाइदाणि खअं उत्पादन्ति। [भो उन्मत्तकः+उपासकः निर्यातय! निर्यातय एतानि मोदकानि कस्थूलिकाफेनपाण्डराणि बहुपिष्टसमृद्धकोमलानि निष्ठानिताः सुराः इव मधुराणि। मा ते खादितानि क्षयम् उत्पादयन्तु।] विदूषकः---अविहा मोदआणि त्ति करिअ कण्डिललड्डुआ मे पडिच्छिदा। [अविधा मोदकानि इति कृत्वा कण्डिललड्डुका म प्रतीष्टाः।] श्रमणकः---उम्मत्तआउस! णीआदेहि णीआदेहि। जदि ण णीआदेसि, तुवं। सवेमि। [उन्मत्तकः+उपासक! निर्यातय निर्यतय। यदि न निर्यातयसि, त्वां शपामि।] उन्मत्तकः---पशीददु पशीददु शमणअ! भअवं। मा खु मा खु मं शविदुं गण्ह। गण्ह। [प्रसीदतु प्रसीदतु! श्रमणक! भगवन् मा खलु मा खलु मां शप्तुम्। गृहाण गृहाण।] श्रमणकः---बम्हणाउस! पेक्ख पेक्ख ममप्पभावं। [ब्राह्मणोपासक! प्रेक्षस्व प्रेक्षस्व मम प्रभावम्।] विदूषकः---एसो उम्मत्तओ एदेण ईहामत्तएण समणएण उज्झिदं सावं पेक्खअ मोदअमल्लअं भीद बीदं अग्गङ्गुलिआए पसारिदाए ठाविअ चिट्टइ। भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। [उन्मत्तकः एषः एतेन अहामात्रकेण श्रमणकेन उज्झितं शापं प्रेक्ष्य मोदकमल्लकं भीतभीतमग्राङ्गुल्यां प्रसारितायां स्थापयित्वा तिष्ठति। भो उन्मत्तक! आनय मम मोदकमल्लकम्।] श्रमणकः---एदु एदु भवं। एदेहि मोदएहि मं सोत्थि वाअइस्ससि। [एतु एतु भवान्। एतैः+ मोदकैः माम् स्वस्ति वाचयिष्यसि।] विदूषकः---ही ही मम केरएहिं सोत्थि वाएमि। मए वि कोडुम्बिअस्स हत्थादो पडिग्गहगहीदाणि। ताणि भवदो वि उवाअणं भविस्सदि। सो वि समिद्धो होदु। एसो उम्मत्तओ अग्गिगिहं अहिमुहो गच्छइ। ट्टिदो मज्झण्हो। पुव्वण्हे वि दाव अअं देसो सुञ्ञो भविस्सदि। जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णिक्खिविअ गच्छामि। एकस्स शाडिआए कय्यं अवरस्य मुल्लेण। [ही ही मम स्वस्ति वाचयामि। मया+अपि कौटुम्बिकस्य हस्तान् प्रतिग्रहगृहीतानि। तानि भवतः+अपि+उपायनं भविष्यन्ति। स+अपि समृद्धः भवतु। एषः उन्मत्तकः+अग्निगृहम्+अभिमुखः गच्छति। स्थितः मध्याह्नः। पूर्वाह्णे+अपि तावत्+अयं देशः शून्यः भविष्यति। यावत्+अहम्+अपीमान् दक्षिणमाषकान् मार्गगेहे निक्षिप्य गच्छामि। एकस्य शाटिकया कार्यम्+अपरस्य मूल्येन। ] (सर्वे+अग्निगुहं प्रविशन्ति।) यौगन्धरायणः---वसन्तक! शून्यम्+इदम्+अग्निगृहम्। विदूषकः---आम भो! सुञ्ञं खु इदं। [आं भोः। शून्यं खलु+इदम्] यौगन्धरायणः---तेन हि परिष्वजेतां भवन्तौ। उभौ---बाढम्। (परिष्वजेते) यौगन्धरायणः---भवतु भवतु। तुल्यपरिश्रमौ भवन्तौ। आस्तां भवान्। भवान्+अपि+आस्ताम्। उभौ---बाढम्। (सर्वे उपविष्टाः।) यौगन्धरायणः---वसन्तक! अपि दृष्टः+त्वया स्वामी। विदूषकः---आम भो! दिट्ठो ततभवं। [आं भोः ! दृष्टः+तत्रभवान्।] यौगन्धरायणः---हन्त भोः अतिक्रान्ताः योगक्षेमाः रात्रिः। दिवसः इदानीं प्रतिपाल्यते। अहः समुत्तीर्य निशा प्रतीक्ष्यते शुभे प्रभाते दिवसः+अनुचिन्त्यते। अनागतार्थानि+अशुभानि पश्यतां गतं गतं कालम् अवेक्ष्य निर्वृतिः ॥ 2 ॥ रुमण्वान्---सम्यग् भवान्+आह। तुल्ये+अपि कालविशेषे निशः+इव बहुदोषाः बन्धनेषु। कुतः, व्यवहारेषु+असाध्यानां लोके वा प्रतिरज्यताम्। प्रभाते दृष्टदोषाणां वैरिणां रजनी भयम् ॥ 3 ॥ यौगन्धरायणः---वसन्तक! स्वामिना सह कथितं ननु। विदूषकः---आम भो! चिरं एव्व अम्हि तत्तहोदा ओबज्झो। अज्ज चउद्दसींण्हाअमाणो पडिवालिदो अ। [आं भोः! चिरम्+एव च+अस्मि तत्रभवता+अवबद्धः। अद्य चतुर्दंशीं स्नायमानः प्रतिपालितः+च।] यौगन्धरायणः---स्नातः स्वामी। विदूषकः---ण्हादो अत्तभवं। [स्नातः+अत्रभवान्।] यौगन्धरायणः---कृतं देवकार्यम्। विदूषकः---आम भो! पणाममत्तेण पूडदा देवदा। [आं भोः! प्रणाममात्रेण पूजिताः देवताः। ] यौगन्धरायणः---एताम्+अपि बहुमताम्+अवस्थां प्राप्तः स्वामी। कुतः, स्नातस्य यस्य समुपस्थितदैवतस्य पुण्याहघोषविरमे पटहा नदन्ति। तस्य+इव कालविभवात् तिथिपूजनेषु दैवप्रणामचलिता निगलाः स्वनन्ति ॥ 4 ॥ रुमण्वान्---भवतः इदानीं प्रयत्नः उचितं तिथिसत्कारम्+आनेष्यति स्वामिनः। यौगन्धरायणः---वसन्तक! गच्छ भूयः स्वामिनं पश्य। विज्ञाप्यतां च स्वामी ---या सा प्रयाणं प्रति+इह प्रस्तुताः कथाः, तस्याः श्वः प्रयोगकालः इति। कुतः, स्थानावगाहयवसशय्याभागेषु+आश्रयेषु+उपन्यस्त+औषधिव्याजः नलगिरिः+मन्त्रौषधिनियमसम्भृतः। पुराणकर्मव्यामोहितः। अनुकूलमारुतमोक्तव्यः सज्जितः धूपः। रोषप्रतिकूलः+अस्य सज्जितः प्रतिगजमदः। शालासन्निकृष्टम्+अल्लपसाधनं गृहम्+आदीपयितुम+अग्नित्रासित्वाद्+वारणानाम्। गजपतिचित्तोद्भ्रमणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः। तेन नादेन सर्वसाधनपरिगतशरीरेण+अवश्यं श्वः प्रद्योतेन स्वामी शरणम्+उपगन्तव्यः। ततः स्वामिना शत्रोः+अनुमतेन+एव बन्धनात्+निष्क्रम्य सहव्यापन्नां घोषवतीं हस्तगतां कृत्वा नलगिरिः स्वाधीनः कर्तव्यः। ततः व्यवस्थिताः+नः+तदानीं स्वामी नलगिरौ, सेनाभिः+मनसानुबद्धजघनं कृत्वा जवे वारणं। सिंहानाम्+असमाप्त एव विरुते त्यक्त्वा सविन्ध्यं वनम्। एक+अहे व्यसने वने स्वनगरे गत्वा त्रिवर्णां दशां येन+एव द्विरदच्छलेन नियतः+तेन+एव निर्वाह्यते ॥ 5 ॥ इति। रुमण्वान्---वसन्तक! किम्+इदानीं चिन्त्यते। विदूषकः---एव्वं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सदि त्ति। [एवं चिन्तयामि महान् खलु भवतः प्रयत्नः विपत्स्यतः इति।] उभौ---न खलु वयं विज्ञातारः। विदूषकः---अहं पुढमं पच्चा भवन्तो। [अहं प्रथमं पश्चात्+भवन्तौ।] यौगन्धरायणः---अथ किं कृता कार्यविपत्तिः। विदूषक---वच्छराअस्स अण्णकय्यदाए। [वत्सराजस्य+अन्यकार्यतया।] यौगन्धरायणः---कथम्+इव। विदूषकः---सुणह भवन्तो। [शृणुतां भवन्तौ] उभौ---अवहितौ स्वः। विदूषकः---जा सा कालट्ठमी अदिक्कन्दा, तहिं तत्तहोदी वासवदत्ता णाम राअदारिया छत्तीदुदीअ कण्णआदंसणं णिद्दोसं त्ति करिअ अवणीदकञ्चुआए सिविआए ओघट्टिदपणालीपस्सुदसलिलविसमं राअमग्गं परिहरिअ जं तं बन्धणदुवारस्य अग्गदो भअवदीए जक्खिणीए ट्ठाणं, तस्मिं देवकय्यं कत्तुं गआ आसी। [या सा कालः अष्टमी अतिक्रान्ताः, तस्यां तत्रभवती वासवदत्ता नाम राजदारिका धात्रीद्वितीया कन्याकादर्शनं निर्दोषम्+इति कृत्वा+अपनीतकञ्चुकायां शिबिकायाम्+अवघट्टितप्रणालीप्रस्रुतसलिलविषमं राजमार्गं परिहृत्य यत्+तत् बन्धनद्वारस्य+अग्रतः भगवत्याः यक्षिण्याः स्थानं तस्मिन् देवकार्यं कर्तुं गतः+आसीत्। ] यौगन्धरायणः---ततः+ततः। विदूषकः--तदो तत्तभवं तं दिअसं अब्भन्तरबन्दणपरिरक्खअं सिवअं णामराअदासं अणुमाणिअ बनधणदुवारे णिक्कन्तो। [ततः+तत्रभवान् तं दिवसम्+अभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदासम्+अनुमान्य बन्धनद्वारे निष्क्रान्तः।] उभौ--ततः+ततः विदूषकः---तदो पुरुसक्खन्धपरिवट्टणट्ठिदाए सिविआए पकामं दिट्ठा सा राअदारिआ। [ततः पुरुषस्कन्धपरिवर्तनस्थितायां शिविकायां प्रकामं दृष्टा स राजदारिका।] यौगन्धरायणः---ततः+ततः। विदूषकः---कि तदो तदो त्ति। बन्धणं दाणिं पमदवणं सम्भाविअ पउत्तो राअलीलं कत्तुं। [किं ततः+तत इति। बन्धनम्+इदानीं प्रमदवनं संभाव्य प्रवृत्तः राजलीलां कर्तुम्। ] यौगन्धरायणः---न खलु तां प्रति समुत्पन्नः+अभिलाषः स्वामी। विदूषकः---भो! संघआरिणो अणत्थ त्ति ईदिसं एव्व। [भो!!संघचारिणः+अनर्था इति+ईदृशम्+एव।] यौगन्धरायणः---सखे! रुमण्वन्! स्थिरीक्रियताम् आत्मा। अनेन+एव वेषेण जरा गन्तव्या। विदूषकः---भो अहं च एदेण उत्तो भणेहि जोअन्धराअणस्य जह समत्थिदा समत्थणा ण रोअदे मे। समाणे गमणे पज्जोदस्स अवमाणविसेसो चिन्तीअदि। मा कामप्पधाण त्ति मं अवमण्णेहि। अवमाणस्स अवचिदिं अण्णेसामि त्ति। [भोः! अहं च+एतेन+उक्तः---भण यौगन्धरायणाय यथासमर्थिता समर्थना न रोचते मे। समाने गमने प्रद्योतस्य+अवमानविशेषः+चिन्त्यते। मा कामप्रधानः इति माम्+अवमन्यस्व। अवमानस्या+अपचितिम्+अन्विष्यामि+इति।] यौगन्धरायणः---अहो शत्रुजनापहास्यम्+अभिधानम्। अहो निरपत्रपता खलु बुद्धेः। अहो सुहृज्जनसन्तापकारणम्। अदेशकाले ललितं कामयते स्वामी कुतः, शक्ता दर्पयितुं स्वहस्तरचिता भूमिः कटप्रच्छदा पर्याप्तः निगलस्वनः+चरणयोः कन्दर्पम्+आलम्बितुम। कः श्रुत्वा न भवेत्+हि मन्मथपटुः प्रत्यक्षतः बन्धने रक्षार्थं परिगण्यमानपुरुषैः राज+इति शब्दापनम् ॥ 6 ॥ विदूषकः---भो! दंसिदो सिणेहो। णिव्विट्ठं पुरुसआरं। साहु उज्झिअ णं गच्छामो। [भोः! दर्शितः स्नेहः। निर्विष्टः पुरुषकारः। साधु+उज्झित्व+एनं गच्छामः।] यौगन्धरायणः---वसन्तकः भवान् ननु। वसन्तक! मा मा+एवम्। परित्यजामः सन्तप्तं दुःखेन मदनेन च। सुहृज्जनम् उपाश्रित्य यः कालं न+अवबुध्यते ॥ 7 ॥ विदूषकः---एव्वं एव्व जरं गमिस्सामो। [एवम्+एव जरां गमिष्यामः।] यौगन्धरायणः---तत्+ननु श्लाघ्यम्। विदूषकः---सिलाघणीओ भवे, जदि लोओ जाणादि। [श्लाधनीयः भवेद्, यदि लोकः जानति।] यौगन्धरायणः---न नः कार्यं लोकेन, स्वामिप्रियार्थः+अयम्+आरम्भः। विदूषकः---सो वि दाव ण जाणादि। [सः+अपि तावत्+न जानाति।] यौगन्धरायणः---काले ज्ञास्यति। विदूषकः---कदमो दाणि सो कालो। [कतमः इदानीं स कालः।] यौगन्धरायणः---यत्+इयम्+आरम्भसिद्धिः। विदूषकः---तदो तादिसो भवं बन्धणादो राआणं अन्तेउरादो राअदारिअं उभेणित्यादेदु। [ततः+तादृशः भवान् बन्धनात्+राजानम्+अन्तःपुरात्+राजदारिकाम्+उभे निर्यातयतु।] रुमण्वान्---इह भवता द्रष्टव्यम्। यौगनधरायणः---उभयम्+इति। बाढम्। इयं द्वितीया प्रतिज्ञा--- सुभद्राम्+इव गाण्डीवी नागः पद्मलताम्+इव। यदि तां न हरेत्+राजा न+अस्मि यौगन्धरायणः ॥ 8 ॥ अपि च, यदि तां च+एव तं च+एव तां च+एव+आयतलोचनाम्। न+आहरामि नृपं च+एव न+अस्मि यौगन्धरायणः ॥ 9 ॥ (कर्णदत्त्वा) अये शब्दः इव। ज्ञायतां शब्दः। विदूषकः---भो! तह। (निष्क्रम्य प्रविश्य) पडिउत्तदिवस-विस्सम्भेण अविरलं सञ्चरन्तो जणो दीसइ। किं दाणि करम्ह। [भोः+तथा। भोः! परिवृत्तिदिवसविस्रम्भेण+अविरलं सञ्चरन् जनः दृश्यते। किमि्+इदानीं कुर्मः।] रुमण्वान्---तेन हि चतुर्द्वारम्+अग्निगृहं, भिद्यतां नः संघातः। यौगन्धरायणः---न न। अभिन्नः नः संघातः। यौगन्धरायणः---न न। अभिन्नः नः संघातः। भिद्यताम्+अरि संघातः। स्वकार्यम्+अनुष्ठीयताम्। उभौ---तह। [तथा] (निष्कान्तौ।) उन्मत्तकः---ही ही चन्दं गिलदि लाहू। मुञ्च मुञ्च चन्दं। यदि ण मुञ्चेशि, मुहं दे पाडिअ मुञ्चावइस्सं। एशे एशे दुट्ठअश्शो परिब्भट्टे आअच्छदि। एशे एशे चउप्पहवीहिआअं। जाव णं आलुहिअ बलिं भक्खिस्सं। एशे एसे दालअभट्टा! मं तालेह। मा खु मा खु मं तालेह। किं भणाशि---अम्हाणं किं पि णच्चेहि त्ति। दक्खह दक्खह दालअभट्ठा! एशे दालअभट्ठा! पुणो वि मं तालेह इट्टिआहि। मा खु मा खु तालेह। तेण हि अहं पि तुम्हे तालेमि। [ही ही चन्द्रं गिरति राहुः। मुञ्च मुञ्च चन्द्रम्। यदि न मुञ्चसि, मुखं ते पाटयित्वा मोचयिष्यामि। एषः एषः दुष्टः+अश्वः परिभ्रष्टः आगच्छति। एषः एषः चतुष्पथवीथिकायाम्। यावत्+एनम्+आरुह्य बलिं भक्षयिष्यामि। एते एते दारकभर्तारः! मां ताडयथ। मां ताडयथ। मा खलु मा खलु मां ताडयत। किं भणथ---अस्माकं किम्+अपि नृत्य+इति। पश्यत पश्यत दारकभर्तारः! एते दारकभर्तारः! पुनः+अपि मां ताडयथ इष्टिकाभिः। मा खलु मा खलु ताडयत। तेन हि+अहम्+अपि युष्मान् ताडयामि।] (निष्क्रान्तः।) इति तृतीयः+अङ्कः। --------- अथ चतुर्थः+अङ्कः। (ततः प्रविशति भटः।) भटः---को कालो अहं भट्टिदारिआए वासवदत्ताए उदए कीलिदुकामाए भद्दवदीपरिचारअं गत्तेसेवअं पुण पेक्खामि। भावपुप्फदन्तअ! गत्तसेवअं ण पेक्खसि। किं भणासि--एसो गत्तसेवओ कुण्डिगिमीए गेहं पविसिअ सुरं पिबदित्ति। गच्छदु भावो। (परिक्रम्य) इदं कण्डिलसुण्डिगिणीए गेहं। जावल णं सद्दावेणमि। भो गत्तसेवअ! [कः कालः+अहं भर्तृदारिकायाः वासवदत्तायाः उदके क्रीडितुकामायाः भद्रवतीपरिचारकं गात्रसेवकं न प्रेक्षे। भावः पुष्पदन्तक! गात्रसेवकं न प्रेक्षसे। किं भणसि--एषः गात्रसेवकः कण्डिलशौण्डिक्या गेहं प्रविश्य सुरा पिबति+इति। गच्छतु भावः। इदं कण्डिलशौण्डिक्या गेहम्। यावत्+एनं शब्दयामि। भो गात्रसेवक! गात्रसेवक!।] (नेपथ्ये) को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ त्ति मं सद्दावेदि। [कः इदानीम्+एषः+अत्र राजमार्गे गात्रसेवक! गात्रसेवक+इति मां शब्दयति।] भटः---एसो गत्तसेवओ सुरं पिबिअ पिबिअ हसिअ हसिअ मदिअ मदिअ जवापुप्फं विअ रत्तलोअणो इदो एव्व आअच्छदि। एदस्स पुरदो ण चिट्ठिस्सं [निवृत्त्य स्थितः।] [एषः गात्रसेवकः सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मदित्वा जपापुष्पम्+इव रक्तलोचनः इत़ एव+आगच्छति। एतस्य पुरतः न स्थास्यामि।] (ततः प्रविशति यथानिर्दिष्टः गात्रसेवकः।) गात्रसेवकः---को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ त्ति मं सद्दावेदि। पाणागारादो णिक्कन्तो दिट्ठ म्हि मम सुसुरेण सुरुट्ठेण। अमुकमल्लणए घिदमरिअलोणरूशिदे मंशखण्डे मुहे पक्खित्ते अ। णुसा रज्जइ पीदा जइ अत्ता ण दण्डुज्जुआ ओइ। धण्णा सुराहिमत्ता धण्णा सुराहि अणुलित्ता। धण्णा सुराहि ण्हादा धण्णा सुराहि संजविदा ॥ 1 ॥ अधण्णा अत्तणो पुत्तदाराणं कट्ठं पिट्ठं सुणन्ता जे मूढा णरा सुसमिद्दा सुरातटाअं ण जोजअंति ता जाणे जमलोए वा णरअं अत्थि णत्थि वा। [कः इदानीम्+एषः+अत्र राजमार्गे गात्रसेवक! गात्रसेवक! इति मां शब्दयति। पान+आगारत् निष्क्रान्तः दृष्टः+अस्मि मम श्वशुरेण सुरुष्टेन। अमृतमल्लकेन घृतमरिचलवणरूषितः मांसखण्डः मुखे प्रक्षिप्तः+च। स्नुषा रज्जति पीता यदि श्वश्रूः न दण्डोद्यता भवति। धन्याः सुराभिः मत्ता धन्याः सुराभिः+अनुलिप्ताः। धन्याः सुराभिः स्नाताः धन्याः सुराभिः संयापिताः ॥ 2 ॥ अधन्या आत्मनः पुत्रदाराणां कष्टं पिष्टं शृण्वन्तः ये मूढाः नराः सुसमृद्धाः सुरातटाकं न योजयन्ति ततः जाने यमलोके नरकः अस्ति नास्ति वा।] भटः---(उपसृप्य) भो गत्तसेवअ! को कालो तुमं अण्णेसामि। भट्टिदारिआए वासवदत्ताए उदए कीलिदुकामाए भद्दवदी ण दिस्सदि। तुमं दाव मत्तो एत्थ आहिण्डसि। [भो गात्रसेवक! कः कालः+त्वाम्+अन्विष्यामि। भर्तृदारिकायाः वासवदत्तायाः उदके क्रीडितुकामायाः भद्रवती न दृश्यते। त्वं तावत्+मत्तः+अत्र+आहिण्डसे।] गात्रसेवकः---जुज्जइ। सा अ णं मत्ता। सो पुरुसो वि मत्तो। अहं वि मत्तो, तुमं वि मत्तो। सव्वं मत्तसमं होइ। [युज्यते। सा च ननु मत्ता। सः पुरुषः+अपि मत्ता+अहम्+अपि मत्तः। त्वम्+अपि मत्तः। सर्वं मत्तसमं भवति।] भटः---सव्वं दाव चिट्ठदु। राअउले भद्दपीठिअं ण णिकक्मिअ कुदो अअं आहिण्डदि त्ति। [सर्वं तावत् तिष्ठतु। राजकुले भद्रपीठिकां न निष्क्राम्य कुतः+अयम्+आहिण्डतः इति।] गात्रसेवकः---इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा संरंभेण। किं करीअदु। [इतः आहिण्डे। अत्र पिबामि। एतेन पिबामि। मा संरम्भेण। किं क्रियताम्। ] भटः--हिज्जउ असम्बन्धप्पलावो। सिग्घं भद्दवदिं पवेसेहि। [ही्यताम्+असम्बन्धप्रलापः। शीघ्रम् भद्रवती प्रवेशय।] गात्रसेवकः---पविसदु पविसदु भद्दवदी। अघो मए भद्दवदीए अङ्कुसं आढत्तं [प्रविशतु प्रविशतु भद्रवती। अघा मया भद्रवत्या अङ्कुशः आहितः।] भटः---सभावविणीदाए भद्दवदीए अंकुसेण किं कय्यं। गच्छ, सिग्घं भद्दवदिं पवेसेहि [स्वभावविनीतायाः भद्रवत्याः अङ्कुशेन किं कार्यम्। गच्छ, शीघ्रम् भद्रवतीं प्रवेशय।] गात्रसेवकः---पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए खुरप्पमाला आढत्ता। [प्रविशतु प्रविशतु भद्रवती। अङ्घः मया भद्रवत्याः क्षुरप्रमालाहिता।] भटः---पुप्फबन्धिआए भद्दवदीए खुरप्पमालाए किं कत्यं। सिग्घं थद्दददिं पवेसेहि। [पुष्पबन्ध्यायाः भद्रवत्याः क्षुरप्रमालया किं कार्यम्। शीघ्रं भद्रवतीं प्रवेशय। ] गात्रसेवकः---पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए घण्टा आढत्ता। [प्रविशतु प्रविशतु भद्रवती। अङ्घः मया भद्रवत्याः कशिका आहिता ] भटः---कसिएण किं कय्यं। सिग्घं भद्दवदि पवेसेहि। [कश्याः किं कार्यम्। शीघ्रम् भद्रवतीं प्रवेशय।] गात्रसेवकः---पविसदु पविसदु भद्दवदी। अंघो [प्रविशतु प्रविशतु भद्रवती। अङ्घः] भटः---किं अंघो। [किम् अङ्घः।] गात्रसेवकः---अंघो मए। [अङ्घः मया।] भटः---किं तुए । [किं त्वया।] गात्रसेवकः---अंधो भद्द। [अङ्घः भद्र।] भटः---किं भद्दत्ति। [किं भद्र+इति।] गात्रसेवकः---अंघो भद्दवदी। [अङ्घः भद्रवती।] भटः---किं भद्दवदी। [किं भद्रवती।] गात्रसेवकः---भद्दवदी पि आढत्ता। [भद्रवति+अपि+आहिता।] भटः---ण तुवं एत्थ अवरज्झो। कण्डिलसुण्डिकिणी खु अवरज्ज्ञा, जा राअवाहणं गणिहअ सुरं देदि। [न त्वम्+अत्र+अपराद्दः। कण्डिलशौण्डिकी खलु+अपराद्धा, या राजवाहनं गृहीत्वा सुरां ददाति। ] गात्रसेवकः---अंघो मए उत्तं---मा मूलविद्धिं विणआसेहि त्ति। [अङ्घः मया+उक्तम्---मा मूलवृद्दिं विनाशय+इति। ] भटः--हं सद्दो विअ। [हं शब्दः इव।] गात्रसेवकः---अंघो जाणामि जाणामि, कण्डिलसुण्डिकिणीए गेहं भिन्दिअ भद्दवदी पलाअदि। [अङ्घः जनामि जानामि, कण्डिलशौण्डिक्या गेहं भित्त्वा भद्रवती पलायते। ] भटः---किं भणासि-(आकाशे) एसो भट्टा वच्छरओ वासवदत्तं गण्हिअ णिग्गदो त्ति। [किं भणसि--एषः+ भर्ता वत्सराजः वासवदत्तां गृहीत्वा निर्गतः+ इति।] गात्रसेवकः---(सहर्षम्) अविघ्नम्+अस्तु स्वामिनः। भटः---पिब पिब। अज्ज वि तुमं मत्तो आहिण्डेहि। [पिब पिब। अद्य+अपि त्वं मत्तः आहिण्डस्व।] गात्रसेवकः--आः कः+ मत्तः, कस्य वा मदः, वयं खलु+आर्ययौगन्धरायणेन स्वेषु स्वेषु स्थानेषु स्थापिताः+चारपुरुषाः। यावत्+अहम्+अपि सुहृज्जनस्य संज्ञां करोमि। एते ते सुहृदः निरोधम्+उक्ताः इव कृष्णसर्पाः इतः+ततः निर्धावन्ति। भो भोः सुहृदः! श्रृण्वन्तु श्रृण्वन्तु भवन्तः--- नवं शरावं सलिलैः सुपूर्णं सुसंस्कृतं दर्भकृतः उत्तरीयम्। तत्+तस्य मा भूत्+नरकं सः+ गच्छेत् यः भर्तृपिण्डस्य कृते न युध्येत् ॥ 2 ॥ क्व नु खलु+आर्ययौगन्धरायणः। (विलोक्य) अये अयम्+अत्रभवान् आर्ययौगन्धरायणः। यः+ एषः, निशितविमलखड्गः संहृतोन्मत्तवेषः कनकरचितचर्मव्यग्रवामाग्रहस्तः। विरचितबहुचीरः पाण्डराबद्धपट्टः सतडित्+इव पयोदः किञ्चिदुद्गीर्णचन्द्र ॥ 3 ॥ अहो महत् प्रवृत्तं युद्धम्। हत्वा गजान् सगजिनः सहयान्+च योधान्+अक्षौहिणीम्+अतिविगाह्य बलात्+मुहूर्तम्। नागेन्द्रदन्तमुसलाहतभग्नबाहुः भ्रष्टायुधः+अपि न निवृत्तपदः+अभियातः ॥ 4 ॥ हा धिक्+ ग्रहणम्+उपगतः खलु+आर्ययौगन्धरायणः। यावत्+अहम+अपि+आर्ययौगन्धरायणस्य प्रत्यन्तरीभविष्यामि। (निष्क्रान्तः।) भटः---किं णु खु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं। होदु, इमं पुत्तन्तं अमच्चस्स णिवेदेमि। [किम्+नु खलु+एतत्। प्राकारतोरणवर्जं सर्वं कौशाम्बी खलु+इदम्। भवतु+इमं वृत्तान्तम्+अमात्याय निवेदयामि। ] (निष्क्रान्तः।)(ततः प्रविशतः साधारणौ) उभौ---उस्सरह उस्सरह अय्या! उस्सरह! [उत्सरत उत्सरत+आर्या! उत्सरत।] प्रथमः---अंघो कण्ठस्य दरिअमाणस्स ण उच्चं विरमदि। [अङ्घो कण्ठस्य दीर्यमाणस्य न उच्चं विरमति।] द्वितीयः---अंघो भट्टिदारिआए वासवदताए अवणअणविब्भम दाए विरुवन्तस्स मे वअणं कोच्चि ण सुणादि। अंघो कि भणह---किण्णिमित्तं उस्सारणा वत्तदि त्ति। गहीदो अय्यजोअन्धराअणो। किं भणह--कहं गहीद त्ति। सुणन्तु अय्या। अय्यजोअन्धराअणेण असिदुदीएण अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो। विजयसुन्दरस्स हत्थिणो दन्तन्तचोदिदो असी विवण्णो। असिदोसेण गहीदो, ण पुरुसदोसेण। [अङ्घः भर्तृदारिकायाः वासवदत्तायाः अपनयनविभ्रमतया विरुवतः मे वचनं कश्चित्+न श्रृणोति। अङ्घः किं भणथ । किं निमित्तम्+उत्सारणा वर्तते+ इति । गृहीतः+आर्यः+ यौगन्धरायणः । किं भणथ -कथं गृहीतः+ इति। श्रृण्वन्तु+आर्याः। आर्ययौगन्धरायणेन+ असि द्वितीयेन+अक्षौहिण्याः+अग्रवेगः मुहूर्तं धारितः। विजयसुन्दरस्य हस्तिनः दन्तान्तचोदितः+असिः+विपन्नः । असिदोषेण गृहीतः, न पुरुषदोषेण।] प्रथमः---अंघो अप्पमत्ता होह तुम्हे। पाआरतोरणवज्जं सव्वं कोसंबी खु इअं। [अङ्घः अप्रमत्ता भवतः+ यूयम्। प्राकारतोरणवर्जं सर्वं कौशाम्बी खलु+इयम्।] उभौ--- ओदरदु ओदुरदु अय्यो ओदरदु। [अवतरतु+अवतरतु+आर्यः+ अवतरतु।] (ततः प्रविशति यौगन्धरायणः बद्धबाहुः फलकशयनेन+आनीयमानः।) यौगन्धरायणः---अयम्+अहम्+अवतरामि। रिपुगतम्+अपनीय वत्सराजं ग्रहणम्+उपेत्य रणे स्वशस्त्रदोषात्। अयम्+अहम्+अपनीतभर्तृदुःखः जितम्+इति राजकुले सुखं विशामि ॥ 5 ॥ भोः! सुखं खलु निष्कलत्राणां कान्तारप्रवेशः, रमणीयतरः खलु प्राप्तमनोरथानां विनिपातः, अपश्चात्+तापकरः खलु सञ्चितधर्माणां मृत्युः। मया हि, वैरं भयं परिभवं च समं विहाय कृत्वा नयैः+च विनयैः+च शरैः+च कर्म। शत्रोः श्रियं च सुहृदाम्+अयशः+च हित्वा प्राप्तः+ जयः+च नृपतिः+च महान्+च शब्दः ॥ 6 ॥ उभौ---उस्सरह उस्सरह अय्या! उस्सहर। [उत्सरत+उत्सरत+आर्याः! उत्सरत।] यौमन्धरायणः---मद्दर्शनाभिलाषी जनः न कश्चित्+उत्सारयितव्यः। पश्यन्तु मां नरपतेः पुरुषाः ससत्त्वाः+ राजानुरागनियमेन विपद्यमानम्। ये प्रार्थयन्ति च मनोभिः+अमात्यशब्दं तेषां स्थिरीभवतु नश्यतु वा+अभिलाषः ॥ 7 ॥ उभौ---उस्सरह उस्सरह। किं तुम्हेहि ण दिष्ठपुरुवो अय्यजोअन्धराअणो! [उत्सरत+उत्सरतः। किं युष्माभिः+न दृष्टिपूर्वः आर्ययौगन्धरायणः।] यौगन्धरायणः---दृष्टः पूर्वम्, न तु+एवम्। मम हि, उन्मत्तच्छन्नवेषस्य रथ्यासु परिधावतः। अवगीतम्+इदं रूपं कर्म सम्प्रति दृश्यते ॥ 8 ॥ (प्रविश्य) भठः--अय्य! पिअं दे णिवेदेमि। गहीदो किल वच्चराओ। [आर्य! प्रिंये ते निवेदयामि। गृहीतः किल वत्सराज।] यौगन्धरायणः---न+एतत्+अस्ति। चिरम्+अरिनगरे निरोधम्+उक्तः सः+ किल वनानि+उपलभ्य भद्रवत्या। ग्रहणम्+उपगमिष्यति प्रयातः+ निमिषितमात्रगतेषु योजनेषु ॥ 9 ॥ भद्र! कथं गृहीतः+ इति श्रुतम्। भटः---अणुसारिअ णलागिरिणा गहीदो किल। [अनुसार्य नलगिरिणा गृहीतः किल।] यौगन्धरायणः---अस्ति वाहनसामर्थ्यम्। असमायुक्तः+तु सः। गजस्य+अधः+ रणायुक्तः जवः+ भवति शिक्षया। विमुक्तं वत्सराजेन कः+ एनं वाहयिष्यति ॥ 10 ॥ भटः अय्य! अमच्चो आह--आउहगागारे चिट्ठदु किल अय्यो। पुरुसगुत्तो अअं 9देसो त्ति। [आर्य! अमात्य आह- --आयुधागारे तिष्ठतु किल+आर्यः। पुरुषगुप्तः+अयं देशः+ इति। ] यौगन्धरायणः---अहो हास्यम्+अभिधानम्। अग्निं बद्ध्वा वत्सराजाभिधानं यस्मिन् काले सर्वतः+ रक्षितव्यम्। तस्मिन् काले सुप्तम्+आसीत्+अमात्यैः+नीते रत्ने भाजने कः निरोधः ॥ 11 ॥ (परिक्रम्य) भटः---इदं आउहागारं। पविसदु अय्यो। [इदम्+आयुधागारम्। प्रविशतु+आर्यः।] (प्रविश्य) भटः---अमच्चो आह---अवणीअदु बन्धणं त्ति। [अमात्यः+ आह---अपनीयतां बन्धनम्+इति।] यौगन्धरायणः---अक्षीणं मां कुरु। व्यक्तं भरतरोहकः+ मां द्रष्टुम्+इच्छति। अहम्+अपि तावत्+ भरतरोहकं द्रष्टुम्+इच्छामि। मद्वाक्यैः परिखिद्यमानहृदयं रोषात् प्रमत्ताक्षरैः प्रारब्धेषु नयच्छलेषु तुलितं तुल्याधिकारोज्झितम्। सूक्तैः शास्त्रविनिश्चितैः+विरहितं बुद्ध्याधिकं वञ्चितं द्रष्टुं मल्लम्+अपक्रियाविनिहतं व्रीलात्+इव+अधोमुखम् ॥ 12 ॥ (ततः प्रविशति भरतरोहकः।) भरतरोहकः---क्व+असौ क्व+असौ यौगन्धरायणः। अवसितनिजकार्यं वञ्चनैः+दुर्निरीक्षं कथम्+इव परिभाषे भर्तुः+अर्थे विपन्नम्। चिरम्+अवनतकार्यं च+अपि निर्युक्तमन्त्रं भुजगम्+इव सरोषं धर्षितं च+उच्छ्रितं च ॥ 13 ॥ भटः---अय्यजोअन्धराअणो अय्यं पडिवालअन्तो आउहागारे चिट्ठइ। [आर्ययौगन्धरायणः+ आर्यं प्रतिपालयन्+आयुधागारे तिष्ठति ] भरतरोहकः---भवतु भवतु। मन्त्रित्वे वञ्चितः+ हि+एषः सव्याजं नीलहस्तिना। प्रत्यादेष्टुं सः+ तद्वैरं माम्+इदानीं प्रतीक्षते ॥ 14 ॥ भटः---अय्य! एसो अमच्चो। [आर्य! एषः+अमात्यः] भरतरोहकः---(उपगम्य) भो यौगन्धरायणः!। यौगन्धरायणः--भोः! भटः---अहो सरस्स गम्भीरदा। अय्यस्स एकक्खरेण पूरिदो अयं देसो। [अहो स्वरस्य गम्भीरता। आर्यस्य+एकाक्षरेण पूरितः+अयं देशः।] भरतरोहकः---(उपविश्य) भोः! यौगन्धरायणः+ इति+अशरीराणि+अक्षराणि श्रूयन्ते। दिष्ट्या भवान् दृश्यते। यौगन्धरायणः--दिष्ट्या भवान् दृश्यतः+ इति। पश्यतु भवान् माम्, एवं रुधिरदिग्धाङ्गं वैरं नियमम्+आस्थितम्। गुरोः+अवजितं हत्वा शान्तं द्रौणिम्+इव स्थितम् ॥ 15 ॥ भरतरोहकः---अहो छलेन+आगतगजारम्भस्य+आत्मसम्भावना। यौगन्धरायणः---किं छलेन+इति। तत् पुनः+इदानीं युक्तम्। या सा मल्लिकसालवृक्षरचिता नागाश्रिता वञ्चना बद्धः+ सेवितवान् हि नः+ नरपतिः+बाहूपधानां क्षितिम्। राज्ञः+ वारणनिग्रहे परिचयात्+ वीणाश्रिता वञ्चना पूर्वं प्रस्तुतम्+ एव यामि भवता न+एव+अपराधः+ मम ॥ 16 ॥ भरतरोहकः---भो यौगन्धरायण! यत्+अग्निसाक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्य, अदत्तापनयनं कृतम्, युक्ता+इयं भोः+तस्करप्रवृत्तिः। यौगन्धरायणः---मा मा भवान्+एवम्। विवाहः खलु+एषः+ स्वामिनः। भारतानां कुले जातः वत्सानाम्+ऊर्जितः पतिः। अकृत्वा दारनिर्देशम्+उपदेशं न दास्यति ॥ 17 ॥ भरतरोहकः---अद्य+अपि महासेनेन प्रयुक्तसत्कारः वत्सराजः। तत्+ इदानीं किं न+अवेक्षते। योगन्धरायणः---मा मा भवान्+एवम्। यत्+अस्य च+आज्ञां कुरुते नलगिरिः सः+ शिक्षितानां वचनेषु तिष्ठति। ततः+ विमुक्तः स्वशरीररक्षणे यशः प्रदातुं सुहृदां च जीवितम् ॥ 18 ॥ भरतरोहकः---यदि+एवम्, नलगिरिग्रहणार्थं विमुक्तः+चेत्, न पुनः+बद्धः+ते स्वामी। यौगन्धरायणः---न+इति पश्यति+उपक्रोशभयात्। भरतरोहकः---अपरोक्षराज्यव्यवहारः भवान्+इति ब्रवीति। समरावजितेषु शत्रुषु किम्+आह शास्त्रम्। यौगन्धरायणः---वधः। भरतरोहकः---वधार्हः+ वत्सराजः+चेत् किम्+अस्माभिः सः+ सत्कृतः। यौगन्धरायणः---एतत्+अवेक्ष्य खलु यत्+अस्य शरीरं न+अपहृतम्। भरतरोहकः---एतत्+अपि सम्भाव्यं मन्यते स्वामी। यौगन्धरायणः---कः संशयः। हस्तप्राप्तः+ हि वः राजा रक्षितः+तेन साधुना। न हि+अनारुह्य नागेन्द्रं वैजयन्ती निपात्यते ॥ 19 ॥ भरतरोहकः---भवतु भवतु। महासेनस्य प्रतिकूलं कृत्वा कौशाम्बीं प्रति का कृता ते बुद्धिः। यौगन्धरायणः---अहो हास्यम्+अभिधानम्। भवतां च+अग्रतः+ यातः शेषकार्येषु का कथा। समूलं वृक्षम्+उत्पाट्य शाखाः+छेत्तुं कुतः श्रमः ॥ 20 ॥ (प्रविश्य) कञ्चुकीयः---(कर्णे) एवम्+इव। भरतरोहकः---प्रकाशम्+उच्यताम्। कञ्चुकीयः--- कारणैः+बहुभिः+युक्तैः कामं न+अपकृतं त्वया। गुणेषु न तु मे द्वेषः शृङ्गारः प्रतिगृह्यताम् ॥ 21 ॥ यौगन्धरायणः--हा धिक्। गृहा न निर्वान्ति मया प्रदीपिताः+तथा+एव तावत् ह्रुदयानि मन्त्रिणाम्। इयं तु पूजा मम दण्डधारिणः कृतापराधस्य हि सत्कृतिः+वधः ॥ 22 ॥ (नेपथ्ये हाहाकारः क्रियते।) भरतरोहकः---अये, कः+ नु खलु+एषः सहसा प्रासादाग्रात्+ विनिःसृतः। श्येनपक्षाभिमृष्टानां कुररीणाम्+इव ध्वनिः ॥ 23 ॥ भोः! ज्ञायतां शब्दः। कञ्चुकीयः---यदा+आज्ञापयति+आर्यः। (निष्क्रम्य प्रविश्य) एषा तत्रभवत्+अङ्गारवती शोकाभिभूतहृदया प्रासादात्+शरीरं विमोक्तुकामा महासेनेन+अभिहिता क्षत्रधर्मेण+उद्दिष्टः+ते दुहितुः+विवाहः। किम्+इदानीं हर्षकाले सन्तप्यसे। तत्+चित्रफलकस्थयोः+वत्सराजवासवदत्तयोः+विवाहः+अनुष्ठीयताम् इति। तत्र हि, स्त्रीजनेन+अद्य सहसा प्रहर्षव्याकुलक्रमा। क्रियते मङ्गलाकीर्णा सबाष्पा कौतुकक्रिया ॥ 24 ॥ यौगन्धरायणः--एवं सम्बन्धं मन्यते महासेनः। तेन हि+आनीयतां भृङ्गारः। कञ्चुकीयः---गृह्यताम्। (उपनयति।) भरतरोहकः---भो यौगन्धरायण! किं ते भूयः प्रियम्+उपहरति महासेनः। यौगन्धरायणः--यदि मे महासेनः प्रसन्नः, किम्+अतः परम्+इच्छामि। (भरतवाक्यम्) भवन्तु+अरजसः+ गावः+ परचक्रं प्रशाम्यतु। इमाम्+अपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ 25 ॥ (निष्क्रान्ताः सर्वे।) चतुर्थः+अङ्कः। प्रतिज्ञानाटिका+अवसिता। ----------