<1. Name of the book : “Bhasa-Nataka-Chakram”> मध्यमव्यायोगः। पात्राणि। पुरुषाः--- वृद्धः---ब्रह्मणः केशवदासनामा। प्रथमः---वृद्धस्य ज्येष्ठः पुत्रः। द्वितीयः---वृद्धस्य द्वितीयः पुत्रः+ मध्यमनामा। तृतीयः---वृद्धस्य कनिष्ठः पुत्रः। घटोत्कचः---राक्षसः+ हिडिम्बाभीमसेनयोः सूनुः। भीमसेनः---मध्यमः कुन्तीपुत्रः। स्त्रियः--- ब्राह्मणी---वृद्धस्य भार्या। हिडिम्बा---राक्षसी भीमसेनस्य पत्नी। मध्यमव्यायोगः। (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः--- पायात्+सः+ वः+असुरवधूहृदयावसादः पादः+ हरेः कुवलयामलखड्गनीलः। यः प्रोद्यतः+त्रिभुवनक्रमणे रराज वैडूर्यसंक्रमः+ इव+अम्बरसागरस्य ॥ 1 ॥ एवम्+अर्यमिश्रान्+विज्ञापयामि। अये किम्+ नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते। अङ्ग पश्यामि। (नेपथ्ये) भोः+तात! कः+ नु खलु+एषः। सूत्रधारः---भवतु, विज्ञातम्। भोः शब्दः+उच्चारणात्+अस्य ब्राह्मणः+अयम्+ न संशयः। त्रास्यते निर्विशङ्केन केनचित्+पापचेतसा ॥ 2 ॥ (पुनः+नेपथ्ये) भोः+तात! कः नु खलु+एषः। सूत्रधार---हन्त दृढम्+ विज्ञातम्। एषः+ खलु पाण्डवमध्यमस्य+आत्मजः+ हिडिम्बारणिसंभूतः राक्षसाग्निः+अकृतवैरम्+ ब्राह्मणजनम्+ वित्रासयति। भोः कष्टम्। कष्टम्+ खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः | अत्र हि भ्रान्तैः सुतैः परिवृतः+तरुणैः सदारैः वृद्धः+ द्विजः+ निशिचरानुचरः सः+ एषः। व्याघ्रानुसारचकितः वृषभः सधेनुः सन्त्रस्तवत्सकः इव+आकुलताम्+उपैति ॥ 3 ॥ (निष्क्रान्ताः) स्थापना। (ततः प्रविशति सुतत्रयकलत्रपरिवृतः ब्राह्मणः पृष्ठतः घटोत्कचः+च।) ब्राह्मणः---भोः कः+ नु खलु+एषः। तरुणरविकरप्रकीर्णकेशः भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः। सः+ तडित्+इव घनः सकण्ठसूत्रः युगनिधने प्रतिमाकृतिः+हरस्य ॥ 4 ॥ प्रथमः---भोः+तात! कः+ नु खलु+एषः। ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः कनककपिलकेशः पीतकौशेयवासाः। तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रः+ नवः+ इव जलगर्भः+लीयमानेन्दुलेखः ॥ 5 ॥ द्वितीयः---कः+ एषः+ भोः! कलभदशनदंष्ट्रः+ लाङ्गलाकारनासः करिवरकरबाहुः+नीलजीमूतवर्णः। हुतहुतवहदीप्तः+ यः स्थितः+ भाति भीमः+त्रिपुरपुरनिहन्तुः शङ्कुरस्य+इव रोषः ॥ 6 ॥ तृतीयः---भोः+तात। कः+ नु खलु+अयम्+अस्मान्+पीडयति। वज्रपातः+अचलेन्द्राणाम्+ श्येनः सर्वपतत्रिणाम्। मृगेन्द्रः+ मृगसंघानाम्+ मृत्युः पुरुषविग्रहः ॥ 7 ॥ ब्राह्मणी---अय्य को एसो अम्हाअम् सन्दावेइ। [आर्य! कः+ एषः+ अस्मान् सन्तापयति।] घटोत्कचः---भो ब्राह्मण! तिष्ठ तिष्ठ। किम्+ यासि मद्भयविनाशितधैर्यसारः+ वित्रस्तदारसुतरक्षणहीनशक्ते! तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नितीव्रः कलत्रसहितः+ भुजगः+ यथा+आर्तः ॥ 8 ॥ भो ब्राह्मण! न गन्तव्यम्+ न गन्तव्यम्। वृद्धः---ब्राह्मणि! न भेतव्यम्। पुत्रकाः न भेतव्यम्। सविमर्शा हि+अस्य वाणी। घटोत्कचः---भोः! कष्टम्। जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम्। अकार्यम्+एतत्+च+ मया+अद्य कार्यम्+ मातुः+नियोगात्+अपनीय शङ्काम् ॥ 9 ॥ वृद्धः---ब्राह्मणि! किम्+ न स्मरसि तत्रभवता जलक्लिन्नेन मुनिना+उक्तम्+अनपेतराक्षसम्+इदम्+ वनम्+अप्रमादेन गन्तव्यम्+इति। तत्+एव+उत्पन्नम्+ भयम्। ब्राह्मणी---किम् दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि। [किम्+इदानीम्+आर्यः+ मध्यस्थवर्णः+ इव दृश्यते।] वृद्धः---किम्+ करिष्यामि मन्दभाग्यः। ब्राह्मणी---णम्+ विक्कोसामः। [ननु विक्रोशामः। ] प्रथमः---भवति कस्य वयम्+ विक्रोशामः। इदम्+ हि शून्यम्+ तिमिरोत्करप्रभैः+नगप्रकारैः+अवरुद्धदिक्पथम्। खगैः+मृगैः+च+अपि समाकुलान्तरम्+ वनम्+ निवासाभिमतम्+ मनस्विनाम् ॥ 10 ॥ वृद्धः---ब्राह्मणि! न भेतव्यम्, न भेतव्यम्। मनस्विजननिवासयोग्यम्+इति श्रुत्वा विगतः+ इव मे संत्रासः। शङ्के न+अतिदूरेण अत्र पाण्डवाश्रमेण भवितव्यम्। पाण्डवाः+तु, युद्धप्रियाः+च शरणागतवत्सलाः+च दीनेषु पक्षपतिताः कृतसाहसाः+च। एवम्+विधप्रतिभयाकृतिचेष्टितानाम्+ दण्डम्+ यथा+अर्हम्+इह धारयितुम्+ समर्थाः ॥ 11 ॥ प्रथमः---भोः+तात! न तत्र पाण्डवाः+ इति मन्ये। वृद्धः---कथम्+ त्वम्+ जानीषे। प्रथमः---श्रुतम्+ मया तस्मात्+आगच्छता केनचित्+ ब्राह्मणेन शतकुम्भम्+ नाम यज्ञम्+अनुभवितुम्+ महर्षेः+धौम्यस्य+आश्रमम्+ गताः+ इति। वृद्धः---हन्त हताः स्मः। प्रथमः--तात! न तु सर्वः+ एव। आश्रमपरिपालनार्थम्+इह स्थापितः+ किल मध्यमः। वृद्धः--- यदि+एवम्+ सन्निहिताः सर्वे पाण्डवाः। प्रथमः---स च+अपि+अस्याम्+ वेलायाम्+ व्यायामपरिचयार्थम्+ विप्रकृष्टदेशस्थः+इति श्रूयते। वृद्धः---हन्त निराशाः स्मः। भवतु पुत्र व्यपाश्रयिष्ये तावत्+एनम्। प्रथमः---अलम्+अलम्+ परिश्रमेण। वृद्धः---पुत्र! निर्वेदप्रत्यर्थिनी खलु प्रार्थना। भवतु पश्यामः+तावत्। भो भोः पुरुष! अस्ति+अस्माकम्+ मोक्षः। घटोत्कचः---मोक्षः+अस्ति समयतः। वुद्धः---कः समयः। घटोतकचः---अस्ति मे तत्रभवती जननी। तया+अहम्+आज्ञप्तः---पुत्र! मम+उपवासनिसर्गार्थम्+अस्मिन् वनप्रदेशे कश्चित्+मानुषः प्रतिगृह्य+आनेतव्यः इति। ततः+ मया+आसादितः+ भवान्। पत्न्या चारित्रशालिन्या द्विपुत्रः+ मोक्षम्+इच्छसि। बलाबलम्+ परिज्ञाय पुत्रम्+एकम्+ विसर्जय ॥ 12 ॥ वुद्धः---हम्+ भो राक्षसापसद! किम्+अहम्+अब्राह्मणः। ब्राह्मणः श्रुतवान् वृद्धः पुत्रम्+ शीलगुणान्वितम् ॥ पुरुषादस्य दत्वा+अहम्+ कथम्+ निर्वृतिम्+आप्नुयाम् ॥ 13 ॥ घटोत्कचः---यदि+अर्थितः+ द्विजश्रेष्ठ! पुत्रम्+एकम्+ न मुञ्चसि। सकुटुम्बः क्षणेन+एव विनाशम्+उपयास्यसि ॥ 14 ॥ वृद्धः---एषः+ एव मे निश्चयः। कृतकृत्यम्+ शरीरम्+ मे परिणामेन जर्जरम्। राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥ 15 ॥ ब्राह्मणी---अय्य! मा मा एवं। पदिमत्तधम्मिणी पदिव्वदत्ति णाम। गहीदफलेण एदिण सरीरेण अय्यम्+ कुलम्+ च रक्खिदुमिच्छामि। [आर्य, मा मा+एवम्। पतिमात्रधर्मिणी पतिव्रता+इति नाम। गृहीतफलेन+एतेन शरीरेण+अर्थम्+ कुलम्+ च रक्षितुम्+इच्छामि।] घटोत्कचः---भवति! न खलु स्त्रीजनः+अभिमतः+ तत्रभवत्या। वृद्धः---अनुगमिष्यामि भवन्तम्। घटोत्कचः---आः वृद्धः+ त्वम्+अपसर। प्रथमः---भोः+तात! ब्रवीमि खलु तावत्किंचित्। वृद्धः---ब्रूहि ब्रूहि शीघ्रम्। प्रथमः---मम प्राणैः+गुरुप्राणान्+इच्छामि परिरक्षितुम्। रक्षाणार्थम्+ कुलस्य+अस्य मोक्तुम्+अर्हति माम्+ भवान् ॥ 16 ॥ द्वितीयः---आर्य मा! मा+एवम्। ज्येष्ठः श्रेष्टः कुले लोके पितृणाम्+ च सुसंप्रियः। ततः+अहम्+एव यास्यामि गुरुवृत्तिम्+अनुस्मरन् ॥ 18 ॥ तृतीयः---आर्यः+! मा मा+एवम्। ज्येष्टः+ भ्राता पितृसमः कथितः+ ब्रह्मवादिभिः| ततः+अहम्+ कर्तुम्+ +अस्मि+अर्हः+गुरूणाम्+ प्राणरक्षणम् | आपदम्+ हि पिता प्राप्तः+ ज्येष्ठपुत्रेण तार्यते। ततः+अहम्+एव यास्यामि गुरूणाम्+ प्राणरक्षणात् ॥ 19 ॥ वृद्धः---ज्येष्ठम्+इष्टतमम्+ न शक्नोमि परित्यक्तुम्। ब्राह्मणी---जह अय्यो ज्येष्ठमिच्छदि तह अहम्+ पि कणिट्ठमिच्छामि। [यथा+आर्यः ज्येष्ठम्+इच्छति तथा+अहम्+अपि कनिष्ठम्+इच्छामि।] द्वितीयः--पुत्रः+अनिष्टः कस्य+इदानीम्+ प्रियः। घटोत्कचः---अहम्+ प्रीतः+अस्मि। शीघ्रम्+आगच्छ। द्वितीयः---धन्यः+अस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः। बन्धुस्नेहात्+हि महतः कायस्नेहः+तु दुर्लभः ॥ 20 ॥ घटोत्कचः---अहो स्वजनवात्सल्यम्+अस्य ब्राह्मणबटोः। द्वितीयः--भोः+तात! अभिवादये। वृद्धः---एहि+एहि पुत्र। विनिमाय गुरुप्राणान् स्वैः प्राणैः+गुरुवत्सल। अकृतात्मदुरावापम्+ ब्रह्मलोकम्+अवाप्नुहि ॥ 21 ॥ द्वितीयः---अनुगृहीतः+अस्मि। अम्ब! अभिवादये। ब्राह्मणी---जाद्! चिरम्+ जीव। [जात! चिरम्+ जीव।] द्वितीयः---अनुगृहीतः+अस्मि। आर्य! अभिवादये। प्रथमः---एहि+एहि वत्स। परिष्वजस्व गाढम्+ माम्+ परिष्वक्तः शुभैः+गुणैः। कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ 22 ॥ द्वितीयः---अनुगृहीतः+अस्मि। तृतीयः---आर्य! अभिवादये। द्वितीयः---स्वस्ति। तृतीयः---अनुगृहीतः+अस्मि। द्वितीयः---भोः पुरुष! किंचिद् ब्रवीमि। घटोत्कचः---ब्रूहि ब्रूहि शीघ्रम्। द्वितीयः---एतस्मिन् वनान्तरे जलाशयः इव दृश्यते। तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारम्+ करिष्यामि। घटोत्कचः---दृढव्यवसायिन्! गम्यताम्। अतिक्रामति मातुः+आहारकालः। शीघ्रम्+आगच्छ। द्वितीयः---भोः+तात! एषः+ गच्छामि। (निष्क्रान्तः।) वृद्धः---हा हा परिमुषिताः स्मः भोः! परिमुषिताः स्मः। यः+अत्रिशृङ्गः+ मम तु+आसीत्+मनोज्ञः+ वंशपर्वतः। सः+ मध्यशृङ्गभङ्गेन मनः+ तपति मे भृशम् ॥ 23 ॥ हा पुत्रक! कथम्+ गतः+ एव। तरुण! तरुणतानुरूपकान्ते नियमपराध्ययनप्रसक्तबुद्धे! कथम्+इव गजराजदन्तभग्नः+तरुः+इव यास्यसि पुष्पितः+ विनाशम् ॥ 24 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। अतिक्रामति मातुः+आहारकालः। किम्+ नु खलु करिष्ये। भवतु दृष्टम्। भो ब्राह्मण! आहूयताम्+ तव पुत्रः। वृद्धः---आः अतिराक्षसम्+ खलु ते वचनम्। घटोत्कचः---कथम्+ रुष्यति। मर्षयतु भवान्+मर्षयतु। अयम्+ मे प्रकृतिदोषः। अथ किम्+ नामा तव पुत्रः। वृद्धः---एतत्+अपि न शक्यम्+ श्रोतुम्। घटोत्कचः---युक्तम्+ भोः! ब्राह्मणकुमार! किंनामा ते भ्रता। प्रथमः---तपस्वी मध्यमः। घटोत्कचः---मध्यमः+ इति सदृशम्+अस्य। अहम्+एव+आह्वयामि। भो मध्यम! मध्यम! शीघ्रम्+आगच्छ। (ततः प्रविशति भीमसेनः।) भीमः---कस्य+अयम्+ स्वरः। खगशतविरुते विरौति तारम्+ द्रुमगहने दृढसंकटे वने+अस्मिन्। जनयति च मनोज्वरम्+ स्वरः+अयम्+ बहुसदृशः हि धनंजयस्वरस्य ॥ 25 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। अतिक्रामति मातुः+आहारकालः। किम्+ नु खलु करिष्ये। भवतु दृष्टम्। उच्चैः शब्दापयामि। भो मध्यम! शीघ्रम्+आगच्छ। भीमः---भो! कः+ नु खलु+एतस्मिन् वनान्तरे मम व्यायाम्+अविघ्नम्+उत्पाद्य मध्यमः+ इति माम्+ शब्दापयति। भवतु पश्यामः+तावत्। (परिक्रम्य+अवलोक्य सविस्मयम्) अहो दर्शनीयः+अयम्+ पुरुषः। अयम्+ हि, सिंहास्यः सिंहदंष्ट्रः+ मधुनिभनयनः स्निग्धगम्भीरकण्ठः+ बभ्रुभ्रूः श्येननासः द्विरदपतिहनुः+दीप्तविश्लिष्टकेशः। व्यूढोरा वज्रमध्यः+ गजवृषभगतिः+लम्बपीनांसबाहुः सुव्यक्तम्+ राक्षसीजः+ विपुलबलयुतः लोकवीरस्य पुत्रः ॥ 26 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। उच्चैः शब्दापयामि। भो भो मध्यम! शीघ्रम्+आगच्छ। भीमः---भोः! प्राप्तः+अस्मि। घटोत्कच---न खलु+अयम्+ ब्राह्मणबटुः। अहो दर्शनीयः+अयम्+ पुरुषः। यः+ एषः--- सिंहाकृतिः कनकतालसमानबाहुः मध्ये तनुः+गरुडपक्षविलिप्तपक्षः। विष्णुः+भवेत्+ विकसिताम्बुजपत्रनेत्रः नेत्रे मम+आहरति बन्धुः+इव+आगतः+अयम् ॥ 27 ॥ भो मध्यम! त्वाम्+ खलु+अहम्+ शब्दापयामि। भीमः---अतः खलु+अहम्+ प्राप्तः। घटोत्कचः---किम्+ भवान्+अपि मध्यमः। भीमः---न तावत्+अपरः। मध्यमः+अहम्+अवध्यानाम्+उत्सिक्तानाम्+ च मध्यमः। मध्यमः+अहम्+ क्षितौ भद्र भ्रातॄणाम्+अपि मध्यमः ॥ 28 ॥ घटोत्कचः---भवितव्यम्। भीमः---अपि च, मध्यमः पञ्चभूतानाम्+ पार्थिवानाम्+ च मध्यमः। भवे च मध्यमः+ लोके सर्वकार्येषु मध्यमः ॥ 29 ॥ वृद्धः---मध्यमः+तु+इति संप्रोक्ते नूनम्+ पाण्डवमध्यमः। अस्मान्+मोक्तुम्+इह+आयातः दर्पात्+मृत्युः+इव+उत्थितः ॥ 30 ॥ (प्रविश्य) मध्यमः---अस्याम्+आचम्य पद्मिन्याम्+ परलोकेषु दुर्लभम्। आत्मना+एव+आत्मनः+ दत्तम्+ पद्मपत्रोज्ज्वलम्+ जलम् ॥ 31 ॥ (उपगम्य) भोः पुरुष! प्राप्तः+अस्मि। घटोत्कचः---भवान्+इदानीम्+ खलु+असि मध्यमः। मध्यम! इतः+ इतः। वृद्धः---(भीमसेनम्+उपगम्य) भो मध्यम! परित्रायस्व ब्राह्मणकुलम्। भीमः---न भेतव्यम् न भेतव्यम्। मध्यमः+अहम्+अभिवादये। वृद्धः---वायुः+इव दीर्घायुः+भव। भीमः---अनुगृहीतः+अस्मि। कुतः+ भयम्+आर्यस्य। वृद्ध---श्रूयताम्। अहम्+ खलु कुरुराजेन युधिष्ठिरेण+अधिष्ठितपूर्वे कुरुजाङ्गले यूपग्राम्+अवास्तव्यः+ माठरसगोत्रः+च कल्पशाखाध्वर्युः केशवदासः+ नाम ब्राह्मणः। तस्य मम+उत्तरस्याम्+ दिशि+उद्यामकग्रामवासी मातुलः कौशिकसगोत्रः यज्ञबन्धुः+नाम+अस्ति। तस्य पुत्रोपनयनार्थम्+ सकलत्रः+अस्मि प्रस्थितः। भीमः---अरिष्ठः+अस्तु पन्थाः। ततः+ ततः। वृद्धः---ततः+ माम्+एषः हि-- सजलजलदगात्रः पद्मपत्रायताक्षः मृगपतिगतिलीलः+ राक्षसः प्रोग्रदंष्ट्रः। जगति विगतशङ्कः+ त्वद्विधानाम्+ समक्षम्+ ससुतपरिजनम्+ भो! हन्तुकामः+अभ्युपैति ॥ 32 ॥ भीमः---एवम्। अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः। भवतु निग्रहिष्यामि तावत्+एनम्। भोः पुरुष! तिष्ठ तिष्ठ। घटोत्कचः---एषः स्थितः+अस्मि। भीमः---किम्+अर्थम्+ ब्राह्मणजनम्+अपराध्यसि। पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च। वृद्धस्य विप्रचन्द्रस्य भवान् राहुः+इव+उत्थितः ॥ 33 ॥ घटोत्कचः---अथ किम्। राहुः+एव! भीमः---आः, निवृत्तव्यवहारः+अयम्+ सदारः+ तनयैः सह। सर्वापराधैः+अवध्यत्वात्+मुच्यताम्+ द्विजसत्तमः ॥ 34 । घटोत्कचः---न मुच्यते। भीमः---(आत्मगतम्) भोः!कस्य पुत्रेण+ अनेन भवितव्यम्। भ्रातृणाम्+ मम सर्वेषाम्+ कः+अयम्+ भोः! गुणतस्करः। दृष्ट्वा+एतत्+ वालशौण्डीर्यम्+ सौभद्रस्य स्मरामि+अहम् ॥ 35 ॥ (प्रकाशम्) भोः पुरुष! मुच्यताम्। घटोत्कचः--न मुच्यते। मुच्यताम्+इति विस्रब्धम्+ ब्रवीति यदि मे पिता। न मुच्यते तथा हि+एषः गृहीतः+ मातुः+आज्ञया ॥ भीमः---(आत्मगतम्) कथम्+ मातुः+आज्ञा+इति। अहो गुरुशुश्रूषुः खलु+अयम्+ तपस्वी। माता किल मनुष्याणाम्+ दैवतानाम्+ च दैवतम्। मातुः+आज्ञाम्+ पुरस्कृत्य वयम्+एताम्+ दशाम्+ गताः ॥ 36 ॥ (प्रकाशम्) भोः पुरुष! प्रष्टव्यम्+ खलु तावत्+अस्ति। घटोत्कचः---ब्रूहि ब्रूहि, शीघ्रम्। भीमः---का नाम भवतः+ माता। घटोत्कचः---श्रूयतां, हिडिम्बा नाम राक्षसी, कौरव्यकुलदीपेन पाण्डवेन महात्मना। सनाथा या महाभगा पूर्णेन द्यौः+इव+इन्दुना ॥ 37 ॥ भीमः---(सहर्षम्+आत्मगतम्) एवम्+ हिडिम्बायाः पुत्रः+अयम्। सदृशः+हि+अस्य गर्वः। रूपम्+ सत्त्वम्+ बलम्+ च+एव पितृभिः सदृशम्+ बहु। प्रजासु वीतकारुण्यम्+ मनः+च+एव+अस्य कीदृशम् ॥ 38 ॥ (प्रकाशम्) भोः पुरुष! मुच्यताम्। घटोत्कचः---न मुच्यते। भीमः---भो ब्राह्मण! गृह्यताम्+ तव पुत्रः। वयम्+एनम्+अनुगमिष्यामः। द्वितीयः---मा मा भवान्+एनम्। त्यक्ता प्राक्+एव मे प्राणाः गुरुप्राणेषु+अपेक्षया। युवा रुपगुणोपेतः+ भवान्+तिष्ठतु भूतले ॥ 40 ॥ भीमः--आर्य! मा मा+एवम्। क्षत्रियकुलोत्पन्नः+अहम्। पूज्यतमाः खलु ब्राह्मणाः। तस्मात्+शरीरेण ब्राह्मणशरीरम्+ विनिमातुम्+इच्छामि। घटोत्कचः---एवम्+ क्षत्रियः+अयम्। तेन+अस्य दर्पः। भवतु, इमम्+एव हत्वा नेष्यामि। अथ केन+अयम्+ वारितः। भीमः---मया। घटोत्कचः---किम्+ त्वया। भीमः---अथ किम्। घटोत्कचः---तेन हि भवान्+एव+आगच्छतु। भीमः---एवम्+अतिबलवीर्यात्+न+अनुगुच्छामि। यदि ते शक्तिः+अस्ति बलात्कारेण माम्+ नय। घटोत्कचः---किम्+ माम्+ प्रत्यभिजानीते भवान्। भीमः---मत्पुत्रः+ इति जाने। घटोत्कचः---कथम्+ कथम्+ तव पुत्रः+अहम्। भीमः---कथम्+ रुष्यति। मर्षयतु भवान्। सर्वाः प्रजाः क्षत्रियाणाम्+ पुत्रशब्देन+अभिधीयन्ते। अतः एवं मया+अभिहितम्। घटोत्कचः---भीतानाम्+आयुधम्+ गृहीतम्। भीमः---शपामि सत्येन भयम्+ न जाने ज्ञातुम्+ तत्+इच्छामि भवत्+समीपे। किं+रूपम्+एतत्+वद भद्र तस्य गुणागुणाज्ञः सदृशम्+ प्रपत्स्ये ॥ 41 ॥ घटोत्कचः---एषः+ ते भयम्+उपदिशामि। गृह्यताम्+आयुधम्। भीमः--आयुधम्+इति, गृहीतम्+एतत्। घटोत्कचः---कथम्+इव। भीमः---काञ्चनस्तम्भसदृशः+ रिपूणाम्+ निग्रहे रतः। अयम्+ तु दक्षिणः+ बाहुः+आयुधम्+ सदृशम्+ मम ॥ 42 ॥ घटोत्कचः---इदम्+उपपन्नम्+ पितुः+मे भीमसेनस्य। भीमः---अथ कः+अयम्+ भीमः+ नाम। विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरः+ यमः। एतेषु कथ्यताम्+ भद्र केन ते सदृशः पिता ॥ 43 ॥॥ घटोत्कचः---सर्वैः। भीमः---धिक्+अनृतम्+एतत्। घठोत्कचः---कथम्+ कथम्+अनृतम्+इति+आह । क्षिपसि मे गुरुम्। भवतु+इमम्+ स्थूलम्+ वृक्षम्+उत्पाट्य प्रहरामि। (उत्पाट्य प्रहरति।) कथम्+अनेन+अपि न शक्यते हन्तुम्। किम्+ नु खलु करिष्ये। भवतु, दृष्टम्। एतत्+गिरिकूटम्+उत्पाट्य प्रहरामि। शैलकूटम्+ मया+आक्षिप्तम्+ प्राणान्+आदाय यास्यति। भीमः---रुष्टः+अपि कुञ्जरः+ वन्यः+ न व्याघ्रम्+ धर्षयेत्+वने ॥ 44 ॥ घटोत्कचः---(प्रहृत्य) कथम्+अनेन+अपि न शक्यते हन्तुम्। किम्+ नु खलु करिष्ये। भवतु दृष्टम्। ननु+अहम्+ भीमसेनस्य पुत्रः पौत्रः नभस्वतः। तिष्ठ+इदानीम्+ सुसन्नद्धः नियुद्दे न+अस्ति मत्समः ॥ 45 ॥ (इति+उभौ नियुद्धम्+ कुरुतः) घटोत्कचः---(भीमसेनम्+ बद्ध्वा) व्रजसि कथम्+इह त्वम्+ वीर्यम्+उल्लङ्घ्य बाह्वोः- गजः+ इव दृढपाशैः पीडितः+ मत्भुजाभ्याम्। भीमः---(आत्मगतम्) कथम्+ गृहीतः+अस्मि+अनेन। भोः सुयोधन! वर्धते ते शत्रुपक्षः। कृतरक्षः भव। (प्रकाशम्) भोः पुरुष! अवहितः भव। घटोत्कचः---अवहितः+अस्मि। भीमः---(नियुद्धबन्धम्+अवधूय) व्यपनय बलदर्पम्+ दृष्टसारः+असि वीर! न हि मम परिखेदः+ विद्यते बाहुयुद्धे ॥ 46 ॥ घटोत्कचः--कथम्+अनेन+अपि न शक्यते हन्तुम्। किम्+ नु खलु करिष्ये। भवतु, दृष्टम्। अस्ति मातृप्रसादलब्धः मायापाशः। तेन बध्वा+एनम्+ नेष्यामि। कुतः खलु+आपः। भो गिरे! आपः+तावत् हन्त स्रवति। (आचम्य मन्त्रम्+ जपति।) भोः पुरुष! मायापाशेन बद्धः+त्वम्+ विवशः+अनुगमिष्यसि। राजसे रज्ज्जुभिः+बद्धः शक्रध्वजः इव+उत्सवे ॥ 47 ॥ (इति मायया बध्नाति।) भीमः---कथम्+ मायापाशेन बद्धः+अस्मि। किम्+इदानीम्+ करिष्ये। भवतु दृष्टम्। अस्ति मे महेश्वरप्रसादात्+लब्धः मायापाशमोक्षः मन्त्रः। तम्+ जपामि। कुतः खलु+आपः। भो ब्राह्मणकुमार! आनय कमण्डलुगताः+ आपः। वृद्धः---इमाः+ आपः। (भीमः --- आदाय+आचम्य मन्त्रम्+ जप्त्वा मायाम्+अपनयति।) घटोत्कचः---अये पतितः पाशः। किम्+इदानीम्+ करिष्ये। भवतु, दृष्टम्। भोः पुरुष! पूर्वसमयम्+ स्मर। भीमः--- समयम्+इति। एषः स्मरामि। गच्छ+अग्रतः। (उभौ परिक्रामतः।) वृद्धः---पुत्रकाः किम्+ कुर्मः। अयम्+ गच्छति वृकोदरः। आक्रम्य राक्षसम्+इमम्+ ज्वलतम्+उग्ररूपम्+उग्रेण बाहुबलवीर्यगुणेन युक्तम्। एषः प्रयाति शनकैः+ अवधूय शीघ्रम्+असारवर्षम्+इव गोवृषभः+सलीलम् ॥ 48 ॥ घटोत्कचः---इह तिष्ठ। त्वदागमनम्+अम्बायै निवेदयामि। भीमः---बाढम् गच्छ। घटोत्कचः---(उपसृत्य) अम्ब! अयम्+अभिवादये। चिराभिलषितः भवत्याः+ आहारार्थम्+अनीतः मानुषः। हिडिम्बा---जाद! चिरम्+ जीव। [जात! चिरम्+ जीव। ] घटोत्कचः---अनुगृहीतः+अस्मि। हिडिम्बा---जाद! कीदिसो माणुसो आणीदो। [जात, कीदृशः मानुषः आनीतः।] घटोत्कचः---भवति रूपमात्रेण मानुषः। न वीर्येण। हिडिम्बा---किम्+ बम्हणो। [किम्+ ब्राह्मणः।] घटोत्कचः---न ब्राह्मणः। हिडिम्बा---आ थेरो। [अथवा स्थविरः।] घटोत्कचः---न वृद्धः। हिडिम्बा---किम्+ बालः। [किम्+ बालः।] घटोत्कचः---न बालः। हिडिम्बा---जइ एव्वं, पेक्खामि दाव णं। (उभौ परिक्रामतः।) [यदि+एवम्+ पश्यामि तावत्+एनम्।] हिडिम्बा---किम्+ एसो माणुसो आणीदो। [किम्+एषः मानुषः आनीतः।] घटोत्कचः---अम्ब! कः+अयम्। हिडिम्बा---उम्मतअ दइव्वदम्+ खु अम्हाअं। [उन्मत्तक दैवतम्+ खलु+अस्माकम्।] घटोत्कचः---आः कस्य दैवतम्। हिडिम्बा---तव अ, मम अ। [तव च, मम च।] घटोत्कचः---कः प्रत्ययः। हिडिम्बा---अअम्+ पच्चओ। जेदु अय्यउत्तो। [अयम्+ प्रत्ययः! जयतु+आर्यपुत्रः।] भीमः--(विलोक्य) का पुनः+इयम्। अये देवी हिडिम्बा। अस्माकम्+ भ्रष्टराज्यानाम्+ भ्रमताम्+ गहने वने। जातकारुण्यया देवि! संतापः+नाशितः+ त्वया ॥ 49 ॥ हिडिम्बे! किम्+इदम्। हिडिम्बा---(कर्णे) अय्यउत्त! ईदिसम्+ विअ। [आर्यपुत्र! ईदृशम्+इव।] भीमः---जात्या राक्षसी, न समुदाचारेण। हिडिम्बा---उत्मत्तअ! अभिवादेहि पिदरं। [उन्मत्तक! अभिवादयस्व पितरम्।] घटोत्कचः---भोः+तात! अज्ञानात्+तु मया पूर्वम्+ यत्+भवान्+न+अभिवादितः। अस्य पुत्रापराधस्य प्रसादम्+ कर्तुम्+अर्हसि ॥ 50 ॥ अहम्+ सः+ धार्तराष्ट्रवनदवाग्निः+घटोत्कचः+अभिवादये। पुत्रचापलम्+ क्षन्तुम्+अर्हसि। भीमः---एहि+एहि पुत्र व्यतिक्रमकृतम्+ क्षान्तम्+एव। (इति परिष्वज्य) अयम्+ सः+ धार्तराष्ट्रवनदवाग्निः। पुत्रापेक्षीणि खलु पितृहृदयानि। पुत्र, अतिबलपराक्रमः भव। घटोत्कचः---अनुगृहीतः+अस्मि। वृद्धः---एवम्+ भीमसेनपुत्रः+अयम्+ घटोत्कचः। भीमः---पुत्र! अभिवादय+अत्रभवन्तम्+ केशवदासम्। घटोत्कचः---भगवन्+अभिवादये। वृद्धः---पितृसदृशगुणकीर्तिः+भव। घटोत्कचः---अनुगृहीतः+अस्मि। वृद्धः---भो वृकोदर! रक्षितम्+अस्मत्कुलं, स्वकुलम्+उद्धृतम्+ च। गच्छामः+तावत्। भीमः---अनुग्रहात्+तु भवतः सर्वम्+आसीत्+इदम्+ शुभम्। आश्रमः+अदूरतः+अस्माकम्+ तत्र विश्रम्य गम्यताम् ॥ 51 ॥ वृद्धः---कृतम्+आतिथ्यम्+अनेन जीवितप्रदानेन। तस्मात्+गच्छामः+तावत्। भीमः---गच्छतु भवान् सकुटुम्बः पुनः+दर्शनाय। वृद्धः---बाढम् । प्रथमः कल्पः। (सपुत्रत्रयकलत्रः निष्क्रान्तः केशवदासः।) भीमः---हिडिम्बे! इतः+तावत्। वत्स घटोत्कच! इतः+तावत्। तत्रभवन्तम्+ केशवदासम्+ आश्रमपदद्वारमात्रम्+अपि संभावयिष्यामः। यथा नदीनाम्+ प्रभवः समुद्रः यथा+आहुतीनाम्+ प्रभवः हुताशनः। यथा+इन्द्रियाणाम्+ प्रभवम्+ मनः+अपि तथा प्रभुः+नः भगवान्+उपेन्द्रः! ॥ 52 ॥ (निष्क्रान्ताः सर्वे।) ॥ मध्यमव्यायोगम्+ नाम नाटकम्+ समाप्तम् ॥