शिक्षया किम्+न साध्यते निर्धने ब्राह्मणकुले जन्म+अभवत्+नरेन्द्रस्य । बुभुक्षितः सन्+अपि विद्याम् प्राप्तवान् श्रमेण । मनसि व्यचारयत्+अयम् य़ुवकः पठनेन वृत्तिः+ प्राप्स्य़ामि । सुखेन जीवनम् यापयिष्यामि । बहूनि दिनानि व्यतीतानि सः+ न कुत्रापि वृत्तिम्+अलभत । गृहे पितरौ , स्त्री च न्यवसन् । स्त्री तु पितृगृहे वसति स्म । यतो हि श्वसुरगृहे दीनतायाः साम्राज्यम्+आसीत् । सन्ध्यासमयः आसीत् । नरेन्द्रः पूर्णम्+ दिनम्+अभ्रमद् भृत्यर्थम् । बुभुक्षितः सन् स्वगृहम्+ प्रविष्टः । तेन श्रुतम् – माता पितरम्+ कथयति स्म - शृणोतु - वधूः स्वपितृगृहे वर्तते , बहूनि दिनानि व्यतीतानि । ताम्+अत्रैव+आनयतु भवान् । यथा कथञ्चित्+अत्रैव स्वोदरम्+ पूरयिष्यति । पिता प्रोवाच - तव कथनम्+ युक्तियुक्तम्+अस्ति परम्+ वयम्+ यथा कथञ्चित्+स्वजीवनम्+ यापयाम । वधूः कथम्+अत्र निवसिष्यति बुभिक्षिता ? व्यर्थम्+एव मया स्वसुतः पाठितः । यदि सुतः मूर्खः+अभविष्यत्+तर्हि श्रमम्+ कृत्वा+अपि स्वोदरम्+अपूरयिष्यत् । गृहे वयम् बुभुक्षिताः , सुतः भृत्यर्थम्+अटति प्रत्यहम् । उपजिलाधीशः+ भवितुम्+ कल्पते । युवकः स्वपितृवचनम्+अशृणोत् द्वारस्थः । मनसि व्यचारयत् - घिङ् माम् । स्वपरिवारस्य पोषणार्थम्+अपि न+अहम्+ किमपि+उपार्जयितुम्+ क्षमः । मम+अनेन कुत्सितेन जीवनेन कः लाभः ? सः+ गृहाभ्यन्तरम्+अपि न गतः । प्रतिनिवृत्तः सन् शनैः शनैः चलितुम्+आरभत । सः+ कुत्र गच्छति , कथम् गच्छति , स्वयम्+अपि न जानाति स मनसि व्यचारयत् - अनेन रेलयानेन सुदूरम्+ गच्छानि किन्तु चिटिकार्थम्+ रूप्यकाणि न वर्तन्ते । प्रचलन् सः+ विरराम । कलकलध्वनिना प्रवहन्ती च+आसीद् गंगा । तेन विचारितम् – गंगातरंगेषु जीवनम्+ समापयिष्यामि । कः+ लाभः+च+अनेन भारभूतेन जीवनेन । सः शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्य+अज्ञानम्+ विनष्टम् । सः+ व्यचारयत् , न+अहम्+ गंगायाम्+ देहत्यागम्+ करिष्यामि । एतत्+पापकर्म न करिष्यामि । युवकः+ बहिः+आगतः+ जलात् । रात्रौ तत्रैव गंगातटे एकस्मिन्+उटजे न्यवसत् । प्रभाते सञ्जाते निरुद्देश्यम्+एव प्राचलत् । पूर्णम्+ दिनम्+ निरन्तरम्+ प्रचलन्+आस्ते । क्षुधया क्लान्तम्+आसीत्+शरीरम् । अक्ष्णोः+अग्रतः+च+अन्धकारः प्रसर्पति । इत्थम्+ प्रदोषकाले कस्यचित्+प्रासादस्य द्वारदेशम्+आससाद । सहसा प्रासादात्+कोऽपि वृद्धः+ बहिः+निर्गतः । कमपि+अपरिचितम्+ युवकम्+ वीक्ष्य तत्पार्श्वम्+आगत्य+औत्सुक्येन प्रोवाच , कः+असि भ्रातः ! किमर्थम्+अत्र समागतः+असि ? तत्+श्रुत्वा युवकस्य नेत्रे सजले सञ्जाते । सः+उद्विग्नम्+ युवकम्+ पुनः पप्रच्छ वृद्धः कथय किम्+ते कष्टम् ? षड्त्रिंशद् होरात्मकः समयः+ व्यतीतः , न मया अन्नकणम्+अपि सम्प्राप्तम् । वृद्धः+दयार्द्रः सम्प्रोवाच , उतिष्ठ , गृहम्+ चल । स्नेहात्+अयम्+ तम्+ प्रासादाभ्यन्तरम्+आनयत् । भोक्तुम्+च निवेदयाञ्चक्रे । बुभुक्षितः+अपि+अयम्+ भोक्तुम्+ न चेष्टते , यतो हि गृहे तस्य पितरौ बुभुक्षितौ । निरन्तरम्+ नेत्रयोः+अश्रुबिन्दवः+ निपतन्तः+च+आसन् । युवकः पुनः स्नेहात्+अपृच्छत् - सत्यम्+ वद पुत्र ! किम्+ते कष्टम् । भोज्यानि प्राप्य+अपि किमर्थम्+ व्यर्थम्+एव रोदिषि ? युवकः वृद्धस्य स्नेहपरिपूर्णानि वचनानि श्रुत्वा सर्वाम्+ कथाम्+अश्रावयत्+स्वकुटुम्बस्य । वृद्धः+ यु‍वकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे , सर्वम्+ सम्पादयिष्यति भगवान् भूतभावनः । युवकः सन्तुष्टः सन् भोजनम्+ चकार । वृद्धः+ युवकम्+ तद्दिनात्+एव स्वगृहे एव शिक्षकपदे नियुक्तवान् । किञ्चित्कालानन्तरम्+ सः+ सर्वकारीयाम्+ भृतिम्+अलभत । स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः । आसीत्+असौ युवकः+ भूदेवमुखोपाध्यायः । बंगप्रान्तस्य प्रतिष्ठितः सामाजिकः+अयम्+ विभिन्नशिक्षणसंस्थानाम्+ सञ्चालकः सञ्जातः । मायाविनी पुरा स्वर्गे द्वे भगिन्यौ न्यवसताम् । ज्येष्ठा भगिनी कोमतरहप्नामिका तथा कनिष्ठा च जरथरहप्नामिका । एते द्वे एव रामदेवस्य+उद्यानपालिके । एकदा ते रात्रौ प्रगाढनिद्रायाम्+ शयनम्+अकुरुताम् । कनिष्ठा भगिनी स्वप्नम्+एकम्+अपश्यत् । स्वप्ने लयांगवारस्य मायाविनी तैंगप आगता सा तस्याः स्वर्णरजतमयम्+ उपधानम्+ निःसार्य नीतवती भयविह्वला समुत्थिता , स्वप्नस्य घटनाम्+ ज्येष्ठभगिनीम्+अश्रावयत् । प्रतीयते यत्+अस्माकम्+ सुखस्य दिनानि निर्गतानि । सूर्योदयः सञ्जातः । तैंगपनाम्नी मायाविनी तस्य द्वारम्+ समागता ब्रूते च - लयांगवारनगरम्+ गन्तुम्+ समुद्यते भवतम् । तत्रत्यः नृपतिः युवाम्+ राज्ञोपदे नियोक्ष्यति । कोमतरहप् प्रत्यवदत् – न+आवाम्+ राज्ञोभवितुम्+ योग्ये । मायाविनी प्राह - यदि युवाम्+ मया सह न चलिष्यथः तर्हि अहम्+ बलात्+नेष्यामि । भगिन्यौ भयेन+अकम्पताम् । मायाविना तोषयितुम्+ स्वादिष्टम्+ भोजनम्+ निर्मित्वत्यौ । भोजनम्+ कृत्वा सा पुनः ते चलितुम्+अकथयत् । मायाविनी तयोः+अवशिष्टम्+ कार्यम्+अपूरयत् । अन्ततः+ते मायाविन्याः+ सह अचलताम् । प्रचलन्त्यः+ता दूरतः+ एव लयांगवारस्य राजप्रासादम्+अपश्यन् । राजप्रासादगमनात्+पूर्वम्+ मायाविनी भगिन्यौ स्नानम्+अकारयत् । सा स्नानार्थम्+ ते ग्यामचोम्+ चीम्नोंनद्याम्+अनयत् । तत्र मायाविनी प्रथमम्+ कोमतरहप्भगिन्याः शिरच्छेदम्+अकरोत् । मृतशरीरस्य़ खण्डानि कृत्वा नद्याम्+अक्षिपत् । तदनन्तरम्+ सा जरघरहप्भगिन्याः समीपम्+आगता । सा भयेन कम्पितुम्+ लग्नाः सा स्वजीवनस्य भिक्षाम्+अयाचत । मायाविनी प्राह - न त्वया स्वभगिन्या हत्यायाः समाचारः कस्यापि आख्येयः । भगिनी सर्वम्+ स्वीकृतवती । मायाविनी कोमतरहप्भगिन्याः वस्त्राणि परिधाय तया सह राजप्रासादम्+आससाद । राजा द्वयोः+एव स्वागतम्+अकरोत् ते राज्ञीपदे च+अभिषिक्तवान् । मायाविनी प्रत्यहम्+ गृह एव+अतिष्ठत् । जरथरहप्भगिनी गृहकार्यम्+अकरोत् अजाः+च+आचारयत् । मायाविनी अजानाम्+ गणनाम्+ कर्तुम्+आगच्छति प्रत्यहम्+एकाम्+अजाम्+अखादयत् । जरथरहप्भगिन्यै खादितुम्+ शुष्काः रोटिकाः प्रायच्छत् सा प्रत्यहम्+ अजाः+चारयितुम्+ तम्+एव नदीतटम्+आगच्छति यत्र भगिनीम्+ मारितवती मायाविनी । एकदा सा भगिनी दुःखेन भृशम्+ विषण्णा रोदिति । प्ररुदन्ती सा नद्याम्+अपश्यत् तत्र तस्या ज्य़ेष्ठभगिनी वस्त्राणि वयति । तस्याः अश्रूणि वस्त्रवयनयन्त्रे न्यपतन् । ज्येष्ठभगिनी एतत्+निभाल्य भगिन्याः कृते स्वादिष्टम्+ भोजनम्+ आनयति । सायम्+ ज्येष्टभगिनी नद्याम्+अगच्छत् कनिष्ठभगिनी च राजप्रासादम् । सा एकम्+ मांसखण्डम्+अपि कनिष्ठभगिन्यै प्रायच्छत् । यदा मायाविनी अजाः गणयति तदा तत् मांसखण्डम्+ प्रथिव्याम्+अपतत् । अन्यदा मायाविनी जरथरहप्भगिनीम्+ प्रासादे स्थापयित्वा स्वयम्+अजाः+चारयितुम्+ निर्गताः ज्येष्भगिनी व्यचारयत् आगता+अस्ति मे कनिष्ठभगिनी अजाः+चारयितुम् । सा जलात्+उपरि समागता । आगमनसमकालम्+एव मायाविनी तस्याः शिरच्छेदम्+अकरोत् शरीरस्य च खण्डानि कृत्वा नद्याम्+अपातयत् । अन्यदा मायाविनी जरथरहप्भगिनीम् अजाः+चारयितुम्+ प्रैषयत् । सा ज्येष्ठभगिनीकृते भृशम्+ रुरोद । सा नद्याम्+ व्यलोकयत् तस्या भगिनी स्थूलतमा सञ्जाता+अस्ति । सा जलाद् बहिः+आगता । सायम्+ ते स्वस्थजीवनम्+ विनिर्गते । राजा लयांगवारः व्यचारयत् यत् जरथरहप्भगिनी प्रत्यहम्+ विषण्णचेता तिष्ठति । किम्+ कारणम्+अस्य वर्तते । एकदा मायाविनी राजप्रासादात्+अन्यत्र गता+आसीत् । राजा ब्रूते , कथम्+ त्वम्+ विमनस्का सर्वदा+एव तिष्ठसि ? सा स्वभगिन्याः वृत्तान्तम्+ राज्ञे निवेदयति । राजा शीघ्रम्+एव भृत्यान्+आकार्य गर्तम्+एकम्+ निर्मापितवान् । गर्तम्+आस्तरणेन+आच्छादितवान् । मायाविनी प्रतिनिवृत्ता । राजा ताम्+ तत्र+उपविष्टुम्+आदिशत् । प्रहर्षिता सा तत्र+उपविशति गर्ते च निपतति । राजा कृपाणेन तस्याः शिरः+चिच्छेद । तस्या शरीरस्य खण्डानि कृत्वा तस्याम्+एव नद्याम्+ न्यपातयत् । कोमतरहप्भगिनी नदीतः बहिः+आगता । एतद्+वीक्ष्य कनिष्ठभगिनी भृशम्+ प्रहर्षिता । स्वज्येष्ठभगिनीम्+आनीय राजप्रासादम्+आगता । तदनन्तरम्+ राजा ते भगिन्यौ च राजप्रासादे सुखेन न्यवसन् । वेणुवादकः राजपुत्रः बहूनि दिनानि व्यतीतानि , सिक्किमप्रान्ते नृपतिः+च+एकः राज्यम्+अकरोत् । तस्य द्वौ पुत्रौ च+आस्ताम्+ ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते । ज्येष्ठराजपुत्रः सरलः दयालुः+च वर्तते परम्+ कनिष्ठः क्रूरः स्वार्थी च । एकदा राजा रुग्णः+ जातः । अपरराज्यात्+अपि वैद्याः समाकारिताः परम्+ राजा स्वस्थः+ न+अभवत् । राज्ञः अंगानि प्रत्यहम्+ क्षीयन्ते । एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारम्+अशृणोत् । बौद्धभिक्षुः राजानम्+ द्रष्टुम्+इच्छति । दर्शनसमकालम्+एव बौद्धभिक्षुः प्रोवाच - यदि राज्ञः मस्तके “ नारेबुहीरकम् ” स्थाप्येत तर्हि राजा नीरोगः भविष्यति । चेसप्पा बौद्धभिक्षुम्+अपृच्छत् - कुतः प्राप्यते हीरकम्+एतत् ? हीरकम्+इदम् समुद्रे मिलति , एतदर्थम्+ भवता समुद्रयात्रा करणीया , इति+उक्त्वा बौद्धभिक्षुः राजप्रासादात्+विनिर्गतः । चेसप्पा स्वपित्रे अधिकम्+अस्निह्यत् । सः शीघ्रम्+आदिष्टवान् यात्रार्थम्+ भृत्यान् भटान् । चेमीसम्पा+अपि गन्तुम्+इच्छतिस्म परम्+ ज्येष्ठभ्राता ब्रूते - आवयोः+एकेन+अत्र भवितव्यम् । अतः+त्वम्+अत्रैव तिष्ठ । परम्+ चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायाम्+ विनिर्गतः । प्रलम्बम्+ मार्गम् अतिक्रम्य तौ समुद्र तटम्+ प्रापतुः । चेप्सा समुद्राम्भसि प्रविष्टः तस्मात् हीरकम्+अन्विष्य बहिः+आगच्छति । चेमीसप्पा ज्येष्ठभ्रातुः हस्ते हीरकम्+ विलोक्य हीरकम्+ हस्तगतम्+ कर्तुम्+इच्छति । तत्रैव तयोः द्वन्द्वयुद्धम्+अभवत् । अन्ते चेमीसप्पा चेसप्पाम्+ हत्वा हीरकम्+आच्छिद्य राजप्रासादम्+ प्रति आजगाम । चेमीसप्पा विजयीयोद्धा इव राजप्रासादम्+आगत्य हीरकम्+ राज्ञः मस्तके न्यस्तवान् । तेन तत्कालम्+एव राजा संज्ञावान् सञ्जातः । राजा चेसप्पा समाचारम्+अपृच्छत् । चेमीसप्पा प्रोवाच - मार्गे सः+ दस्युभिः हतः । महता काठिन्येन+अहम्+ हीरकम्+आनेतुम्+ समर्थः+अभवम् । चेसप्पा मृत्योः समाचारम्+ श्रुत्वा राजा विषण्णः सञ्जातः । भाग्ये विधात्रा यत्+लिखितम्+ तत्+मार्जितुम्+ कः क्षमः । इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः । उत्थितुम्+अपि च+अक्षमः+अयम्+ अजापालकैः समुत्थापितः । तस्य दुर्दशाम्+ वीक्ष्य ते+अपि वृत्तान्तम्+अपृच्छन् परम्+ चेसप्पा “ सर्वम्+ भाग्याधीनम्+ वर्तते ” इति कथयामास । प्रजापालकाः+ चेसप्पाम्+ स्वगृहम्+अनयन् । व्रणानाम्+उपचारपूर्वकम्+ दुग्धम्+अपाययन् । कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः । सः+ तैः सह अजाः+चारयितुम्+अगच्छत् । अजापालकाः वेणुवादनम्+अकुर्वन् वने । चेसप्पा तेभ्यः वेणुवादनम्+अशिक्षयत् । शनैः शनैः सः+ वेणुवादने प्रवीणः सञ्जातः । सम्प्रति चेसप्पा गृहम्+ गन्तुम्+इच्छति । भगवतः लीला विचित्रा वर्तते । अजापालकाः भगवन्तम्+ सम्प्रार्थयन् यत्+अयम्+ सकुशलम्+ स्वगृहम्+ प्राप्नोतु । अन्धः+अयम्+ चेसप्पा मार्गे वेणुवादनम्+ कुर्वन् प्रयाति । जनाः तस्मै भोजनम् प्रयच्छन्ति । एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपम्+ वेणुवादनम्+अकरोत् ! वेणुवादने समाकर्षिता राजपुत्री वेणुवादकम्+आकारितवती । सायम् राजपुत्र्याः स्वयंवरः आसीत् । सा तम् वेणुवादकम्+एव स्वपतिम् वरयामास । राजा घटनाम्+इमाम् स्वापमानम् मत्वा स्वपुत्रीम् राजप्रासादात् निष्कासयामास । राजकुमारी वेणुवादकेन सह काननम् प्रति विनिर्गता । तौ द्वौ+एव परिश्रान्तौ वृक्षस्य+अधः समुपविष्टौ । चेसप्पा मनसि व्यचारयत् - एकदा मम पित्रा प्रतिज्ञातम्+आसीत् अनया राजपुत्र्या सह एव तव विवाहः+ भविता , किम्+इयम् सा+एव राजपुत्री वर्तते । द्रष्टुम्+अपि न शक्नोमि । यदि मत्पित्रा इयम्+एव मदर्थे निर्वाचिता तर्हि भगवन्तम्+प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु । , तत्कालम्+एव तस्य नेत्रे ज्योतिः प्रादुर्भूता । राजकुमारी तथैव भगवन्तम्+ प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रे+अपि ज्योतिः+उद्गता । द्वौ+एव तौ परम्+ तुष्टौ सञ्जातौ । सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादम्+ प्राप । राजा+अपि तत्कृतम्+ विलोक्य प्रसन्नः+ जातः । चेसप्पा तस्मात् राजप्रासादात् स्वपितरम्+ विस्तरेण पत्रम्+एकम्+ लिलेख । पत्रे स्वगृहागमनस्य समाचारम्+अपि लिलेख । यदा राजा चेमीसप्पाकृतम्+ समाचारम्+ पठति तदा तत्कृते मृत्युदण्डस्य घोषणाम्+अकारयत् । किञ्चित्कालानन्तरम्+ चेसप्पा स्वपत्नीम्+आदाय पितुः राजप्रासादम्+आजगाम । स्वकनिष्ठभ्रातुः अपराधम्+ क्षमयितुम्+अकथयत्+पितरम् । चेमीसप्पा कुत्रचित्+निलीय सर्वम्+अशृणोत् । लज्जया सः+ राज्याद् बहिः निर्जगाम । राजा वृद्धः सञ्जातः । सम्प्रति सर्वम्+ राज्यकार्यम्+ चेसप्पा सम्भ्रालयति । तस्य राज्ये प्रजाः सुखेन स्वकालम्+अयापयत् । तस्य राज्ये सर्वे सुखिनः+च+आसन् । पशुपक्षिणाम्+ भाषा अफ्रीकादेशे पुरा भाग्यहीनः+च+एकः+ जनः+ न्यवसत् । तस्य+अभिधानम्+आसीत् ओहिया । तस्य पत्नी अरीवेहू नाम्नी अवर्तत । सः+ क्षेत्रे बीजानि अवपत् परम् फलानि न+अलगन् । तौ बुभुक्षितौ च+आस्ताम् । अरीवेहू स्वपतिम्+उवाच - त्वम् नदीपारम् गच्छ , भूस्वामिनम् सम्प्रार्थय यत् स तालवृक्षान्+उच्छेत्तुम्+आदिशतु येन+आवाम् सुराम् विक्रीय लाभभाजौ भवावः । भूस्वामी आयस्य+अर्धम् प्रदातुम्+आदिशत् । ओहिया श्रमेण वृक्षेषु रन्ध्रम् विधाय रसनिष्पत्तये घटानि वबन्ध । यावत्+प्रातः पश्यति तावत् वृक्षेषु सर्वाणि घटानि स्फुटितानि आसन् । सः+ व्यचारयत् , कथम्+ भग्नानि घटानि ? अरीबेहू प्रोवाच - तालरसः+ भूमौ न पतितः , नूनम्+ कोऽपि चौरः रसम्+ चोरयति । ओहिया व्यचारयत् , अहम्+ रात्रौ निरीक्षणम्+ करिष्यामि , रात्रौ सः+ निकटे+ एव निकुञ्जे निलीय+उपाविशत् । रात्रौ तृतीये प्रहरे हरिणः+च+एकः समागतः , सः घटेभ्यः रसम्+ स्वघटे निक्षिप्य घटानि स्फोटयति । ओहिया हरिणम् निग्रहीतुम् जवेन प्रधावन् पर्वतस्य+आधित्यकायाम् प्राप । तेन+आधित्यकायाम् दृष्टम् यत् वन्यपशुभिः+आवृतः चित्रकः+च+एकः समुपविष्टः+ आस्ते । हरिणः+चित्रकस्य चरणयोः पतति । तत्र गत्वा ओहिया प्रोवाच , हरिणः+च+अयम् चौरः , भाग्यहीनस्य तालरसम् चोरयति । चित्रकः प्राह - दोषः+तु हरिणस्य वर्तते । मया तु तालसुराम्+आनेतुम्+अयम् प्रेषितः , अयम्+ तव घटेभ्य रसम्+आनीतवान् । यत्+जातम् तत्+जातम् । अस्मत्प्रतापेन त्वम् पशुपक्षिणाम् भाषाम् ज्ञास्यसि । रहस्यम्+एतत् न+आख्येयम् कस्मैचित् , नो चेत्+तत्रैव तव मृत्युः+भविता । ओहिया तस्मात्+परावृतः । बहूनि दिनानि व्यतीतानि । एकदा सः+ नद्याम् स्नानम्+अकरोत् । तत्रैव तटस्था कुक्कुटी स्वशावकान्+अकथयत् । पश्यत , मूर्खः+अयम्+ जनः+ नद्याम्+ स्नाति , न जानाति+अयम्+ यत्+अस्य गृहस्य पृष्ठभागे हीरकपरिपूर्णानि त्रीणि घटानि वर्तन्ते । ओहिया स्वगृहम् प्रत्यागतः । स्वगृहपृष्ठे गर्तम्+अखनत् । हीरकाणि नीत्वा गृहम्+आगतः । पशुभाषाज्ञानस्य रहस्यम् पत्नीम्+अपि न+अबोधयत् । ओहिया धनी सञ्जातः । सुसम्पन्नम् तस्य गृहम् । ओहिया अपरम्+अपि विवाहम्+करोत् । तस्य द्वितीया पत्नी सुन्दरी तु आसीत्+परम् स्वभावेन च+अतिक्रूरा । एकदा विचारमग्नः ओहिया महानसे प्रथमभार्यया सह मूषकान् विलोक्य जहास । मूषकाः+च+अकथयन् अद्य महानसम् प्रविश्य यथेच्छम् शाकफलम् खादामः । स्वपतिम्+ हसन्तम्+ विलोक्य क्रूरा पत्नी प्रोवाच - कथम्+ हसति ? ज्ञातुम्+इच्छामि+अहम् । ओहिया मनसि प्रहसन् किमपि न+अवदत् । क्रूरा पत्नी तत्चेष्टितम् सर्वम् राज्ञे न्यवेदयत् । राजा ओहियाम्+आकार्य च+अज्ञापयत् सर्वम् सत्यम् सत्यम् वद नो चेत् दण्डभाक्+भविष्यति । ओहिया सर्वान् भोजनाय स्वगृहम्+आमन्त्रयत् । भोजनानन्तरम् ओहिया स्वकथाम्+अश्रावयत् । तत्क्षणम्+एव मूर्छितः भूमौ न्यपतत् प्राणरहितः+च सञ्जातः जनाः क्रूराम्+ पत्नीम्+ भर्त्सयन्तः+च+आसन् । तत्चेष्टितम् विलोक्य सर्वे क्रूराम् पत्नीम् हतवन्त । तस्य मृतशरीरम्+ ग्रामाद् बहिः भस्मसात्+चक्रुः । यत्र यत्र तच्चिताभस्म उड्डीय गतम् तत्र घृणा , विद्वेषः , रोगः शोकः प्रासरत् । जनानाम्+ कथनम्+अस्ति यत्+इतः पूर्वम्+ संसारे न+आसीत् घृणा , विद्वेषः रोगः शोकः+च । बालकः कृषकः+ नृपतिः+च एकस्मिन् ग्रामे बालकः+च+एकः+ न्यवसत् । तस्य पितरौ निर्धनौ वृद्धौ च+आस्ताम् । दैन्येन तौ बालकम्+ पाठयितुम्+अपि न शेकतुः । पितरौ गृहे एव कथाः श्रावयतः , येन+अयम्+ बालकः+ निर्भीकः साहसिकः+च सञ्जातः । एकदा बालकः प्रोवाच , अहम्+ नगरम्+ प्रति गत्वा किमपि कार्यम्+ करिष्यामि , भवन्तौ वृद्धौ सञ्जातौ स्तः । मदीयम्+अपि किमपि कर्तव्यम्+ भवति । पिता प्रोवाच , नगरम्+ गत्वा किम्+ करिष्यसि ? अपठितः+ नगरे किम्+ कार्यम्+ करिष्यसि । राजप्रासादे+अपि पठिता एव कार्यम्+ लभन्ते । बालकः प्रोवाच , न+अहम्+ शिक्षितः परम्+ मत्पार्श्वे वर्तन्ते गुणाः । अहम्+अपि+अर्जयित्वा समागमिष्यामि । इति+उक्त्वा बालकः+ नगरम्+ प्रति निर्गतः । मार्गे बालकेन दृष्टम्+ यत्+कृषकः कोऽपि क्षेत्रे हलम्+ नीत्वा रोदिति । बालकः प्रोवाच - कथम्+ तूष्णीम्+ तिष्ठसि भ्रातः ! कृषकः प्राह - राज्ञः सैनिकाः मद्वृषभौ आच्छिद्य नीतवन्तः । बालकः प्रोवाच , किमर्थम् ? कृषकः प्रोवाच , दैन्येन मया राज्ञः करः+ न प्रदत्तः । बालकः प्राह , चिन्ताम्+ मा कुरु , अहम्+आनयामि तव वृषभौ । त्वम्+ सुखेन गृहम्+ गच्छ , अहम्+आगच्छामि तव गृहम् । इत्युक्त्वा बालकः+च+अग्रे प्रचलितः । मार्गे सिंहः+ मिलितः । निर्भयम्+ बालकम्+ विलोक्य सिंहः+ निजगाद , भो भ्रातः ! कुत्र गच्छसि एकाकी ? बालकः सर्वाम्+ कथाम्+ व्यथाम्+ कथयामास । सिंहः प्रोवाच - माम्+अपि नय , तव साहाय्यम्+ विधास्यामि । बालकः सिंहम्+ स्ववामकर्णे स्थापितवान् प्रचलितः+च तस्मात् । मार्गे व्याघ्रः+च+एकः+ अमिलत् । सः+अपि बालकम्+अपृच्छत् , भ्रातः ! कुत्र गच्छसि त्वम् ? बालकः सर्वाम्+घटनाम्+अश्रावयत् । व्याघ्रम्+अपि स्वदक्षिणकर्णे स्थापयति , अग्रे च प्राचलत् । मार्गे च+एकः+अस्मिन् स्थाने अग्निः+च+अन्यस्मिन् स्थाने जलम्+अमिलत् । तौ+अपि बालकेन सह गन्तुम्+ समुत्सुकौ च+आस्ताम् । बालकः+च+अग्निम्+ वामनासिकायाम्+ तथा जलम्+ दक्षिणनासिकायाम्+अस्थापयेत् । सायंकाले बालकः+ राजप्रासादम्+ प्रविवेश । प्रोवाच च - शीघ्रम्+एव तस्य कृषकस्य वृषभौ प्रयच्छ । क्रुद्धः+ नृपतिः+ बालकम्+ गौशालायाम्+ निक्षेप्तुम्+आदिदेश । रक्षकाः+ तथैव+अकुर्वन् । किञ्चित्कालानन्तरम्+ गौशालायाम्+ स्थितिः+ विस्फोटका सञ्जाता । सिंहः+ बालकस्य वामकर्णान्+निर्गत्य गौशालायाम्+ भ्रमितुम्+ लग्नः । समाचारम्+ श्रुत्वा नृपतिः क्रोधान्वितः सन् प्रोवाच , बालकम्+अजाशालायाम्+ निक्षिपन्तु । तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः । व्याघ्रः+ अजा एडकान्+च खादितुम्+आरेभे । राजा+अपि घटनया+अनया चकितः सञ्जातः , आदिदेश च यत्कारागारे क्षिपन्तु बालकम् । बालकः कारागारे प्रक्षिप्तः , किन्तु तत्र वामनासिकातः+च+अग्निः+ निसृत्य राजप्रासादे प्रसृतः । एतद् वीक्ष्य राजा बालकपार्श्वम्+आगत्य क्षमायाचनम्+अकरोत् । तत्क्षणम्+एव बालकस्य दक्षिणनासिकातः+ जलम्+ ववर्ष , तेन राजप्रासादस्य+अग्निः शान्तः+अभवत् । राजा प्रोवाच , अद्यप्रभृति त्वम्+ मम प्रधानमंत्री अस्ति । बालकः प्राह - प्रथमम्+ वृषभौ प्रयच्छ तस्य कृषकस्य । बालकः+ वृषभौ नीत्वा कृषकस्य गृहम्+ प्राप । वृषभौ दृष्ट्वा कृषकः+ भृशम्+ प्रहर्षितः । अहम्+ तव किम्+ प्रत्युपकारम्+ कर्तुम्+ शक्नोमि ? बालकः प्राह - अहम्+ राज्ञः सेवकः+ भवितुम्+ गृहात्+निर्गतः किन्तु न+अहम्+ तस्य+अधमस्य सेवाम्+ कर्तुम्+इच्छामि । कृषकः प्राह - मया सह कृषिम्+ कुरु । आवाम्+ मिलित्वा पुष्कलम्+ धनम्+अर्जयिष्याव । श्रमेण वसुन्धरा+इयम्+ सर्वान् संभरति , प्रचुरम्+अन्नम्+च प्रयच्छति । तौ सुखेन कृषिकार्यम्+अकुरुताम् । न्यायस्य दुर्दशा एकः+ भूस्वामी अश्वम्+आरुह्य विनिर्गतः । कानने निर्गच्छन् मार्गम्+ विस्मृतवान्+सः । इतस्ततः परिभ्रमन् ग्रामाधिपपार्श्वम्+आगत्य प्रोवाच - भ्रातः ! मार्गम्+ विस्मृतम्+ च+इतस्ततः परिभ्रमन् रात्रिम्+ यापयितुम्+ भवताम्+ शरणम्+आगतः+अस्मि । ग्रामाधिपः प्रोवाच - स्वागतम्+ श्रीमन् ! अत्र विश्रम्यताम्+ मम+उटजे । भूस्वामी प्राह - घोटकबन्धनार्थम्+अपि स्थानम्+ निरूपयतु । ग्रामाधिपः प्रोवाच , मम पशुशालायाम्+ बध्नातु घोटकम् । घोटकम्+ बद्ध्वा भूस्वामी उटजम्+आगत्य शयनम्+ कृतवान् । प्रभाते यदा घोटकम्+ पश्यति तदा पुच्छविहीनः+ घोटकः+तेन दृष्टः । कृते+अन्वेषणे घोटकस्य पुच्छम्+ कण्टकपुञ्जेषु विलग्नम्+ दृष्ट्वान् । तेन विचारितम्+ , कण्टकेषु विलग्नम्+ पुच्छम्+ घोटकः+ वेगेन+आकर्षन् त्रोटितवान् । सः घोटकदशाम्+ विलोक्य नितराम्+उद्विग्नः सञ्जातः । भूस्वामी क्रुद्धः सन् ग्रामाधिपपार्श्वम्+आगत्य प्रोवाच - विश्रमितुम्+ स्थानम्+ दत्वा त्वया न सुष्ठुः+ कृतम् । पशुशालाम्+ परितः कण्टकारोपणेन मम घोटकस्य लांगूलम्+ छिन्नम् । अहम्+ काजीन्यायालये तव+उपरि च+अभियोगम्+ चालयिष्यामि । इति+उक्त्वा भूस्वामी अश्वम्+आरुह्य तस्माद् विनिर्गतः । ग्रामाधिपः+ व्यचारयत् - काजी महान् धूर्तः+ वर्तते । धनलोभात्+सः+ न्यायम्+अपि परिवर्तयति । काजी मृत्युदण्डेन माम्+अवश्यम्+ मारयिष्यति+इति विचारयन्+आसीत् ग्रामाधिपः । अन्येद्युः प्रभाते न्यायालयस्य+आह्वानम्+ समागतम् । स वस्त्राञ्चले तीक्ष्णम्+ प्रस्तरखंडम्+एकम्+ बद्ध्वा न्यायालयम्+ प्रति चलितः । सः निश्चयम्+ कृतवान् , यदि काजी उचितम्+ निर्णयम्+ न दास्यति तर्हि तीक्ष्णेन+अस्य प्रस्तरखण्डेन तस्य नासिकाच्छेदम्+ करिष्यामि । गच्छन् मार्गे सेतुपृष्ठे समुपविश्य भयेन कम्पमानः+च+अधः निपतितः+ घोटकयानोपरि । तेन घोटकयानस्थः+ वृद्धः+ मृतः । यम्+ तस्य पुत्राः+चिकित्सार्थम्+ चिकित्सालयम्+ नयन्ति स्म । ते तम्+ ग्रामाधिपम्+ गालिकाप्रदानपुरस्सरम्+ न्यबध्नन् प्रोक्तवन्तः+च वयम्+ त्वाम्+ काजीन्यायालयम्+ नीत्वा दण्डम्+ दापयिष्यामः । ग्रामाधिपः प्रोवाच - युष्माकम्+ पिता परोपकारी पुण्यशाली च आसीत् । तेन मरणम्+ प्राप्य+आवयोः+लाभ एव कृतः । भवताम्+तु चिकित्सायाम्+ धनव्ययः+ न भविता , अहम्+अपि च+अश्वयानम्+आरुह्य न्यायालयम्+ गच्छामि । काजीन्यायालये तस्य पूर्वाभियोगः प्रारब्धः । द्वितीयस्य+अपि+अभियोगस्य सूचना प्रदत्ता तैः पुत्रैः काजी क्रोधरक्ताभ्याम्+ नेत्राभ्याम्+ ग्रामाधिपम्+ पश्यति । ग्रामाधिपः+तु – मम मृत्युः+निश्चिता , इति मत्वा तस्य नासिकाच्छेदार्थम्+ वस्त्राञ्चले निबद्धम्+ प्रस्तरखण्डम्+ सम्भालयति । काजी व्यचारयत् – अभियोगी उत्कोचाय सुवर्णखण्डम्+ वस्त्राञ्चले बद्ध्वा च+आनीतवान्+अतः+ न्यायः+तस्य पक्षे मया करणीयः । काजी निर्णयः श्रावितवान् - यावत् घोटकस्य नवलांगूलोत्पत्तिः+न भविष्यति तावत् ग्रामाधिपः+ भूस्वामिनः+ घोटकम्+ पालयतु । काजीकृतेन निर्णयेन सर्वे स्तब्धाः सञ्जाताः । काजी द्वितीयम्+ निर्णयम्+इत्थम्+ श्रावयामास - भवताम्+ पिता मृतः । तम्+अहम्+ प्रत्यावर्तयितुम्+ न शक्नोमि । पुनरपि न्यायम्+ करोमि । अयम्+ ग्रामाधिपः+ घोटकयानेन तस्य सेतोः+अधः+ निर्गच्छतु । भवन्तः+चत्वारः सेतुपृष्ठस्थाः+तदुपरि निपतन्तु , येन+अयम्+अवश्यम् मृत्युम्+ प्राप्स्यति । एकस्य+अस्य निपतनेन भवताम्+ पिता मृतः , भवताम्+ सहैव निपतनेन किम्+न+अयम्+ मरिष्यति । भूस्वामी प्राह - यदि भवान् मम घोटकम्+ नेष्यति तर्हि महती हानिः+मे भविता । अतः गृह्णातु भवान् द्विशतम्+ रुप्यकाणि । मदीयम्+अश्वम्+ मह्यम्+ प्रयच्छतु इति+उक्त्वा स्वघोटकम्+ नीत्वा प्रचलितः भूस्वामी स्वगृहम्+ प्रति । ते चत्वारः पुत्राः ग्रामाधिपसमीपम्+आगत्य प्रोचुः - ग्रामाधिप ! क्षमस्व+अस्मान् । तव न्यायः+तु विचित्रः । त्वम्+तु मायावी लक्ष्यसे । यत्+जातम् तत्+जातम् । ग्रामाधिपः प्रोवाच - न+अस्मिन् मम+अपराधः । काजी यत्+निर्णयम् श्रावितवान् तस्य पालनम्+एव मम धर्मः । इत्थम् ते पुत्राः पञ्चशतम् रुप्यकाणि दत्वा तम् ग्रामाधिपम् प्रणम्य तस्मात्+प्रस्थिताः । इत्थम् सप्तशतम् रुप्यकाणि प्राप्य नितराम् प्रहृष्टः+ आसीत् ग्रामाधिपः । स धन्यवादम्+ प्रदातुम्+ काजीपार्श्वम्+आगतः , प्रोवाच च – भवान् मत्पक्षे न्यायम्+ कृत्वा उपकृतवान्+अस्ति । भवताम् कृतज्ञः+अस्मि । भगवान् भवताम् शुभम् विदधातु । काजीकुटिलतया स्मयमानः प्राह , न्यायः+ मया न कृतः । तव वस्त्राञ्चले निबद्धेन स्वर्णखण्डेन कृतः । ग्रामाधिप प्राह - काजीमहोदय ! मम वस्त्राञ्चले तु तव नासिकाच्छेदार्थम्+ प्रस्तरखण्डम्+एकम्+ निबद्धम्+अस्ति , इत्युक्त्वा ग्रामाधिपः+तस्य+उपरि तत् प्रस्तरखण्डम्+ निक्षिप्य तस्मात्+पलायितः । दुःखानाम्+ मञ्जूषा ग्रीकदेशस्य देवानाम्+ राजा जिउसः सर्वप्रथमम्+ एकाम्+ स्त्रियम्+प्रैषयत्+पृथिव्याम् । स्त्रियः नाम+आसीत्+पानडोरा । पानडोरा प्रथमा स्त्री आसीत् प्रथिव्याम् । जिउसः यदा ताम्+अप्रैषयत्+पृथिव्याम्+ तदा मञ्जूषाम्+एकाम्+अपि प्रायच्छत्+तस्यै । तालकयुक्ता मंजूषा आसीत्+इयम्+ , जिउसः कुञ्जिकाम्+अपि पानडोरायै प्रायच्छत् । मंजूषाम्+आदाय पानडोरा पृथिव्याम्+ प्राप । सा पृथिव्याम्+आगत्य युवकेन+एकेन सह विवाहम्+ कृत्वा सानन्दम्+ न्यवसत् । सा मञ्जूषाम्+ कुञ्चिकाम्+च स्वामिनम्+ समर्पितवती । स्वामी ताम्+ मञ्जूषाम्+ गृहस्य+एकस्मिन् कोणे च+अस्थापयत् । बहूनि दिनानि व्यतीतानि । तौ सुखेन स्वकालम्+ यापयामासतुः । गृहस्वामी सोल्लासम्+ सर्वाणि कार्याणि संपाद्य सायम्+ गृहम्+आगच्छति । पानडोरा सस्मिता प्रत्यहम्+ तस्य स्वागतम्+ व्याजहार । सा भोजनानन्तरम्+ स्वस्वामिनम्+ विविधा देवकथाः श्रावयामास । द्वित्रिवर्षाणि व्यतीतानि । पानडोरा च+अन्वभवत् यत्+तस्या शरीरम्+ प्रत्यहम्+ शिथिलम्+ जायते , मनसि च विरक्तिः+उत्पद्यते सा स्वामिनः पृथक् भूत्वा सुखम्+अनुभवति । एकदा पानडोरा व्यचारयत् , यदा सा स्वर्गात्+प्रचलिता तदा जिउसः+तस्यै मञ्जूषाम्+एकाम् कुञ्जिकाम्+च प्रायच्छत् । सा उत्कण्ठिता+आसीत् यत् किम्+अस्ति मञ्जूषाभ्यन्तरे ? सा मञ्जूषाम्+उद्धाटयितुम्+इच्छति । सा मञ्जूषापार्श्वम्+आगता , ध्यानपूर्वकम्+ मञ्जूषाम्+च+अपश्यत् । अन्वभवत्+सा यत्+मञ्जूषाभ्यन्तरे कोऽपि मन्दम्+ मन्दम्+ व्याहरति , कातरस्वरेण प्रार्थयति च , माम्+ बहिः+आनयतु । दयार्द्रा पानडोरा कुञ्जिकया मञ्जूषाम्+उद्घाट्य पश्यति । आश्चर्यम्+आसीत् मञ्जूषातः विविधाः कीटाः निःसृता , ते पानडोराम्+अदशन् । पानडोरा व्याकुला सती पुनः+मञ्जूषाम्+ निबद्धाम्+ कृतवती । कीटाः समुड्डीय इतस्ततः प्रासर्पन् । भयद्रुताः पानडोरा रहस्यम्+एतत्+न ज्ञातवती । किञ्चित्कालानन्तरम्+ पुनः+मञ्जूषातः+ मन्द्रः स्वरः समुद्भूतः , माम्+ बहिः+निःसारयतु । इत्थम्+ प्रतीयते यत्+कापि बालिका वदति । पानडोरा पूर्वम्+एव मञ्जूषोद्घाटनफलम्+ भुक्तवती न+अहम्+ पुनः त्रुटिम्+ करिष्ये , इति मनसि व्यचारयत् । परन्तु विनीतस्वरेण दयार्द्रा सञ्जाता पानडोरा । पुनः मञ्जूषाम्+अपावृताम्+अकरोत् । सम्प्रति मञ्जूषातः एका सुरूपा बालिका निर्गता । पानडोरा ताम्+ विलोक्य आश्चर्यचकिताः सञ्जाता । प्रसन्ना सती सा नर्तितुम्+आरेभे । पानडोराम्+ विलोक्य देवबाला प्रोवाच , पानडोरे ! त्वम्+एकाम्+ त्रुटिम्+ कृतवती । विस्मयान्विता पानडोरा प्रोवाच , पुत्रि कथय , का त्रुटिः सञ्जाता ? देवबाला प्राह , पूर्वम्+ मञ्जूषातः ये कीटाः निर्गताः+ते वस्तुतः कीटाः+ न+आसन् । पानडोरा रहस्यम्+एतत्+न जानन्ती च+आश्चर्यचकिता सञ्जाता । पुनः पुनः पप्रच्छ , यदि ते कीटाः न सन्ति तर्हि के ते ? प्रहसन्ती देवकन्या न्यबोधयत् , पानडोरे ! न ते कीटाः , ते तु रोगशोकदुःखादयः+च+आसन् । ते समस्तसंसारे प्रासर्पन् । संसारस्य प्राणिनः+ दुःखम्+अनुभविष्यन्ति । तत्+श्रुत्वा पानडोरा - मनसि विषादः परिव्याप्तः । साश्रुनेत्रा सा विललाप । मत्कारणेन संसारे दुःखम्+ व्याप्तम् । पानडोरा प्रार्थयाञ्चक्रे , कोऽपि+उपायः कथ्यताम्+ दुःखनिवृत्तये । देवकन्या प्रोवाच - जिउसेन+अहम्+ पृथिव्याम्+ प्रेषिता तेषाम्+ दुःखितानाम्+ दुःखनिवारणाय । अहम्+उत्साहेन प्रेरणया च मानवेषु प्रविश्य दुःखानाम्+ विनाशाय सर्वदा प्रेरणाम्+ दास्यामि , येन ते जीवनस्य+आशाम्+ न परित्यक्षन्ति । जम्बोलायाः राजकुमारः पुरा सिक्किमप्रान्ते रयोथुबसंगनामक बालकः न्यवसत् । तस्य पितरौ पूर्वम्+एव मृतौ । सः स्वज्येष्ठभ्रात्रा सह निवसति । भ्रातृजाया सुष्ठुः+ न व्यवहरति । इत्थम्+ बालकः दुःखेन जीवनम्+ यापयति । एकदा भ्रातृजाया बालकम्+अताडयत् । बालकः गृहकोणे समुपविष्टः रोदिति स्वपितरौ च स्मरति । प्ररुदन् बालकः+तत्रैव प्रसुप्तः । सायम्+ तत्र सिंहः समागतः+तम्+ बालकम्+ काननम्+ प्रति+अनयत् । कानने कियत्दूरे विनिर्गते सति सिंहः व्यचारयत् , कथम्+ खादामि बालकम्+एनम् ? सः बालकम्+उत्तारयति किन्तु पश्यति यत् केवलम्+ बालकस्य वस्त्राणि एव तत्र विद्यन्ते , बालकः+तु क्वचित्+मार्गे एव निःसृतः । सिंहः+तम्+अन्वेष्टुम्+ प्रतिनिवृतः । वस्तुतः रयोथुवसंगः मार्गे एव अपतत् सिंहः पूर्वस्याम्+ प्राचलत् । कियत्+दूरे गते सति गौशालाम्+एकाम्+अपश्यत् । तत्र कतिचन गावः+तथा तर्णकाः+च+आसन् । प्रभूतमात्रायाम्+ तत्र नवनीतम्+ , दुग्धम्+ , दधि च संस्थापितम्+आसीत् । बुभुक्षितः+अयम्+ बालकः प्रभूतमात्रायाम्+ नवनीतम्+ भक्षितवान् । पुनः+अयम्+ गौशालायाः बहिः वृक्षे समारुढः । किञ्चित्कालानन्तरम्+ तत्रैव निद्रावशंगतः बालकः । सायंकाले शृंगवन्तः वृषभाः स्वस्थानम्+आगताः । गौशालायाः स्वच्छताम्+ नवनीतम्+च भक्षितम्+ विलोक्य ते व्यचारयन् - अवश्यम्+अद्य+अत्र कोऽपि समागतः । वृषभाध्यक्षः बालकस्य चरणचिह्नानि+अनुसरन् तस्य वृक्षस्य+अधः समागतः यस्मिन् बालकः समुपविष्टः आसीत् । इतः सिंहः+अपि तम्+अन्वेष्टुम् तत्रैव समागतः । यदा सिंहः बालके आक्रमणम्+ कर्तुम्+इच्छति तदा वृषभः शृंगाभ्याम्+ सिंहम्+ हतवान् । एतत्+वीक्ष्य बालकः भयेन कम्पते । वृषभाध्यक्षः प्रोवाच , न+अद्यावधि केनापि गौशालायाः स्वच्छता कृता । त्वम्+अस्माकम्+ हितकारी अतएव+अस्माकम्+ राजा त्वम्+एव+असि , इति+उदीर्य बालकम्+ शृंगयोः+आरोप्य गौशालायाम्+आनयत् । बालकाः सिंहासनम्+ निर्माप्य बालकम्+ तत्र+अस्थापयन् । बालकाः रात्रौ उत्सवम्+ चक्रिरे । वृषभाध्यक्षः बालकाय स्वर्णवेणुम्+ प्रायच्छत् अकथयत्+च समागतायाम्+ विपदौ वादयतु एनम् । एकदा शर्बूनामकः+ व्याधः गौशालाम्+ प्रत्यागतः । बालकस्य हस्तयोः स्वर्णवेणुम्+ विलोक्य व्यचारयत् निश्चितम्+अयम्+ राजकुमारः+ भविष्यति । मम प्रान्तस्य राजकुमार्याः कृते श्रेष्ठः+अयम्+ वरः प्रतीयते । व्याधः+तम्+ स्वप्रान्तम्+ नेतुम्+इच्छति बलात् । बालकः+ वेणुवादनम्+अकरोत् । सर्वे वृषभाः गौशालाम्+ समागताः । शृंगाभ्याम्+ व्याधम्+ बहिः निरसारयन् । व्याघ्रः स्वप्रान्तम्+आगत्य राज्ञे सर्वम्+ वृत्तम्+ न्यवेदयत् । राजा स्वकन्यार्थम्+ बालकम्+आनेतुम्+ मायाविनीम्+एकाम्+ प्रैषयत् । बालकः+तदा वेणुवादनम्+अकरोत् । मायाविनी वृषभम्+आरुह्य काकरूपम् धृत्वा काम्+ काम्+अकरोत् । कर्णकटुशब्दम् श्रुत्वा बालकः काकोपरि ज्वलत्+उल्मकम् चिक्षेप । प्रस्तरखण्डानि च+न्यपातयत् परन्तु विचित्रः+अयम्+ काकः । तम्+ काकम्+अपाकर्तुम्+अक्षमः बालकः स्ववेणुम्+एव तस्य+उपरि चिक्षेप । चतुरः काकः स्वर्णवेणुम्+ नीत्वा स्वराजप्रासादम्+ प्रति विनिर्गतः । मायाविनी राजानम्+अकथयत् न+अधुना वेणुना विना बालकः किमपि कर्त्तुम्+ न शक्नोति । बालकम्+ गृहीत्वा अत्र समानयतु भवान् । राजा बालकम्+ तत्रैव+अक्षिपत् यत्र राजकुमारी निबन्धिता+आसीत् । बालकः+तत्र निक्षिप्तम्+ स्वर्णवेणुम्+ नीत्वा वादयितुम्+ लग्नः । वेणुवादनप्रभावेण तत्र शतशः वृषभाः समुपस्थिताः । ते प्रोचुः बालकम्+ प्रत्यर्पयतु , अन्यथा वयम्+ शृंगाभ्याम्+ तव प्रासादम्+ विनंक्ष्यामः । राजकुमार्याः+ विवाहम्+अपि बालकेन सह कुरुत । तस्य प्रान्तस्य राजा बालकेन सह राजकुमार्याः+ विवाहम्+ कृत्वा स्वार्द्धराज्यम्+अपि तस्मै प्रायच्छत् । तौ सुखेन गौशालाम्+आगत्य राज्यम्+ बुभुजे । वनदैत्यः एकस्मिन् ग्रामे द्वौ भ्रातरौ न्यवसताम् । तयोः एकः धनी अपरः+च निर्धनः । धनी भ्राता तु अन्यैः सह सुष्ठुः+ व्यवहरति किन्तु स्वभ्रात्रा सह अपरिचितः इव ध्यानम्+ न ददाति । निर्धनः+ भ्राता आपत्काले+अपि किमपि किमपि याचितुम्+ न+अगच्छत् । एकदा निर्धनस्य पत्नी स्वपतिम्+उवाच , न+अद्य गृहे किमपि वस्तु विद्यते । श्वः उत्सवदिवसः+ वर्तते । श्रुतम्+ मया यत्+तव भ्राता श्व उत्सवार्थम्+ महिषम्+एकम्+ कर्तितवान् याचित्वा किमपि मांसम्+आनीयताम् । अयम्+ अनिच्छन्+अपि भ्रातृगृहम्+आगत्य प्रोवाच भ्रातः । उत्सवार्थम्+ किमपि मांसम्+ प्रदेयम्+ मह्यम् । तस्य मूल्यम्+ प्रयच्छामि किञ्चित्+दिनानन्तरम् । विकृताननः+ भ्राता मृतपशोः क्षुरम्+ प्रक्षिपन् प्रोवाच , वनदैत्यसकासम्+ गच्छ । निर्धनः+ भ्राता व्यचारयत् मदीयः+ भ्राता दैत्याय क्षुरम्+ दातुम्+अकथयत् इति विचार्य सः+ काननम्+ प्रति प्रचलितः । मार्गे काष्ठभारम्+आनीय आयान्तम्+ भिल्लम्+ अपृच्छत् कुत्र निवसति अयम्+ वनदैत्यः ? भिल्लः प्रत्यवदत् अतः कियत्+दूरे पूर्वस्याम्+ दिशि एकस्मिन्+उटजे निवसति+अयम् । किन्तु भवता ध्येयम्+ स गोक्षुरम्+ गृहीत्वा रजतमुद्राम्+ प्रतियच्छति , स्वर्णमुद्राम्+अपि प्रयच्छति । भवान् कथयतु मह्यम्+ तु भवान् तत् प्रस्तरपट्टम्+ प्रयच्छ यत् तव पार्श्वे वर्तते । भिल्लवचनम्+ निशम्य निर्धनः प्रचलन् तदुटजम्+ प्राप , सहसा तदुटजम्+ प्रविवेश । अकस्मात्+आगतम् तम् वीक्ष्य वनदैत्यः स्तब्धः सन् प्रोवाच , वद शीघ्रम् किम्+आनीतवान्+असि । निर्धनःप्रत्यवदत् गोक्षुरम्+आनीतवान्+अस्मि । प्रसन्नः सन् वनदैत्य़ः गोक्षुरम्+अभक्षयत् अवदत्+च । अहम्+ तुभ्यम्+ अस्य मूल्यम्+ ददामि इति उक्त्वा , मुष्टिपरिमिताम्+ रजतमुद्राम्+ दातुम्+इच्छति । निर्धनः प्रत्यवदत् न+अहम् रजतमुद्राम् गृहीतुम्+इच्छामि मह्यम् प्रस्तरपट्टम् प्रयच्छ । वनदैत्यः अवदत् किमपि अन्यत् याचस्व । निर्धनः न+अन्यत् किमपि गृहीतुम्+इच्छति । अन्ते वनदैत्यः प्रस्तरपट्टम्+ प्रयच्छन् कथयति , पट्टम्+एतत् चमत्कारयुक्तम्+अस्ति । भवान् यत्+किमपि याचिष्यति तदेव प्रयच्छति किन्तु याचनात् पूर्वम्+ “ चल मम प्रस्तरपट्टम्+ ” इति कथनीयम् । कार्ये सञ्जाते सति “ क्षणम्+ तिष्ठ ” इति कथनीयम्+ तत् विरमिष्यति । प्रस्तरपट्टसम्बन्धिनम्+ सर्वम्+ रहस्यम्+ ज्ञात्वा निर्धनपुरुषः+च+अयम्+ गृहम्+ प्रति प्रचलितः । जलसन्निपातेन रात्रिम्+ यावत् इतस्ततः भ्रमन् मार्गम्+अपि न प्राप्तवान् ? प्रभाते सञ्जाते स गृहम्+ प्राप । गृहिणी प्रोवाच , कुत्र गतः+ भवान् ? पतिः प्रोवाच किमपि वस्तु च+आनीतवान्+अस्मि , पश्य , तस्य चमत्कारम्+ दर्शयामि । इति+उक्त्वा प्रस्तरपट्टम्+ भ्रामयितुम्+ लग्नः तस्मात् भोजनसामग्र्यः निःसरन्ति । पर्याप्ते भोजने सञ्जाते तत् पट्टम्+ विरतम् निर्धनः+अयम्+ आनन्देन+उत्सवम्+ कृतवान् । सम्प्रति स निर्धनः धनवान् च सञ्जातः । तस्य गृहम्+ धनधान्येन पूर्णम्+ जातम् । यदा तस्य ज्येष्ठः+ भ्राता स्वनिर्धनभ्रातुः ऐश्वर्यस्य वृत्तान्तम्+अशृणोत्+तदा तस्य गृहम्+ प्रति प्रचलितः । तत्र गत्वा स सहसा प्रश्नम्+अकरोत् - अकस्मात् त्वम्+ कथम्+ धनवान् सञ्जातः ? निर्धनः सर्वम्+ रहस्यम्+ स्पष्टम्+आख्यातवान् । सः प्रस्तरपट्टम्+ अपि प्रदर्शितवान् । तस्मात्+निर्गतानि पक्वान्नानि स दृष्टवान् ज्येष्ठः+ भ्राता कनिष्ठम्+ प्रस्तरपट्टम्+ विक्रेतुम्+अकथयत् परम्+ स न प्रतिजज्ञे निर्धनः+ भ्राता किञ्चित्कालाय प्रस्तरपट्टम्+ प्रदत्तवान् । सः प्रस्तरपट्टम्+ स्वगृहम्+आनीतवान् । ज्येष्ठः+ भ्राता स्वगृहे सर्वाणि वस्तूनि एकत्रितानि अकरोत् । सः मनसि व्यचारयत् समुद्रात् लवणम्+ निष्कासयिष्यामि – इति कृत्वा प्रस्तरपट्टम्+ समुद्रे प्रचिक्षेप । समुद्रात् लवणम्+ बहिः+निर्गच्छति । सः लवणम्+ नौकायाम्+ भरति । लोभाविष्टेन तेन नौः भरिता । अधिकभारेन नौ जले निमग्ना । समस्तम्+ लवणम्+ समुद्रे निमग्नम् । प्रस्तरपट्टम्+ तदापि प्रचलन्+आस्ते । केषाञ्चित्+जनानाम्+ तु अयम्+ विश्वासः यत् अद्यापि तत् प्रस्तरपट्टम्+ समुद्रे निरन्तरम्+ प्रचलति येन समुद्रस्य जलम्+ लवणयुक्तम्+ भवति । कलहप्रिया भार्या एकस्मिन् नगरे कस्यापि नागरिकस्य क्रुद्धा भार्या आसीत् । सा अतीव चञ्चला , असमीक्ष्यकारिणी वर्तते सर्वदा कलहप्रिया सा वैपरीत्येन पथा प्रचलति । एकदा गृहकलहेन विषण्णः पतिः काननम्+ प्रति प्रचलति । तत्र बदरीफलानि एकत्रितानि अकरोत् । बदरीवृक्षस्य+अधः गर्तम्+ विलोक्य व्यचारयत्+अयम्+ यत्+अस्मिन् गर्ते विनिपातयिष्यामि कलहप्रियाम्+एनाम् । वनात्+निवृत्य स कलहप्रियाम्+ प्रोवाच कानने बदरीफलानि आनेतुम्+ मा गच्छ । सा प्रोवाच - अवश्यम्+एव गमिष्यामि । पतिः प्रत्युवाच - परम्+ मदीयबदरीवृक्षे मा गच्छ । सा तु तत्रैव गन्तुम् प्रतिजज्ञे । पतिः काननम् प्रति प्रचलितः कलहप्रिय+अपि तदनु प्राचलत् । प्रधावन्ती सा तस्मिन् गर्ते निपतिता । पतिः स्वगृहम्+आगतः । त्रीणि दिनानि यावत्+सुखेन न्यवसत्+स्वगृहे । चतुर्थे दिने पार्श्वम्+आगत्य ताम् निष्कासयितुम् प्रलंबाम्+एकाम् रज्जुम् पातयामास । परम् तस्मात्+च+एकः पिशाचः निर्गतः । भयभीतः+अयम्+ पिशाचम्+ पुनः गर्ते निपातयितुम्+ऐच्छत् किन्तु पिशाचः प्रोवाच , माम्+ तस्मिन् गर्ते न निपातय यतो हि तत्र वर्तते च+एका कलहप्रिया स्त्री । सा सर्वान् तुदति । अहम्+ तव+अभिलाषम्+ पूरयिष्यामि । पिशाचः प्रोवाच - माम्+ नगरम्+ प्रति नय । अहम्+ जनेषु भयम्+उत्पादयिष्यामि त्वम्+ तान् मत्तः प्रतिपालय । इत्थम्+ पिशाचः धनिकानाम्+ गृहेषु गत्वा तान् तुदति । सः तेषाम्+ पीडितानाम्+ भूतम्+उत्तारयति । इत्थम्+ तयोः ख्यातिः तेषु प्रदेशेषु परिव्याप्ता । यः+ कोऽपि रुग्णः+ भवति स अभिचारक्रिययाम्+ तम्+ परिचरति । जनाः तस्मै प्रभूतम्+ धनम्+ प्रायच्छन् । तेन+अयम्+ धनिकः सञ्जातः । किञ्चित्कालानन्तरम्+ पिशाचः प्रोवाच - सम्प्रति त्वम्+ धनी सञ्जातः । अधुना+अहम्+ भूस्वामिनः पुत्रम्+अभिचरिष्यामि । यदि त्वम्+ तत्र+आगमिष्यसि चेत् त्वाम्+ खादिष्यामि , इति+उक्त्वा पिशाचः तस्मात्+निर्गतः । भूताभिचरिताम्+ ताम्+ विलोक्य जना तम्+ भूतवैद्यम्+अन्वेष्टुम्+ निर्गताः भूतवैद्यः प्रोवाच , यदि सर्वे नागरिकाः+ चत्वरे गत्वा - कलहप्रिया समागता , कलहप्रिया समागता - इति कथयिष्यन्ति तदा+एव+अहम्+ भूस्वामिनः पुत्र्याः चिकित्साम्+ करिष्यामि । इति+उक्त्वा सः+ तत्र प्राप । तम्+आगतम्+ विलोक्य कोपाविष्टः पिशाचः प्रोवाच - त्वम्+अत्र कथम्+आगतः निवारितः+अपि । भूतवैद्यः प्रोवाच - न+अहम्+ ताम्+ चिकित्सितुम्+ समागतः अपि तु सा कलप्रिया अत्रापि समागता । इति श्रुत्वा पिशाचः चीत्कुर्वन् हा ! क्व गमिष्यामि ? किम्+ करिष्यामि ? भूतवैद्यः प्रोवाच - भो पिशाच , त्वम्+ तस्मिन्+एव गर्ते गच्छ । न+इयम्+ कलहप्रिया तत्र+आगमिष्यति । इति श्रुत्वा कलहप्रिया पुनः+तदनु तस्मिन्+एव गर्ते समागता । इतः भूस्वामिनः पुत्र्या विवाहः भूतवैद्येन सह सञ्जातः । भूस्वामी स्वराज्यम्+अपि तस्मै प्रदत्तवान् । वराकी कलहप्रिया सम्प्रति+अपि तस्मिन्+एव गर्ते स्वदिनानि यापयति+इति बल्गेरियावासिनाम्+ विश्वासः । ग्रामस्य पुरस्कारः प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटम्+ कुर्वन् सुदूरम्+ विनिर्गतः । तस्य सहयोगिनः पृष्ठतः आसन् । ग्रीष्मकालः+ आसीत् , पिपासया व्याकुलाः+च+अभवत् राजा । न कुत्रापि कूपः सरोवरः+ वा दृश्यते । नृपतेः+अश्वः+अपि अग्रे चलितुम्+ न+अशक्नोत् । समीप एव नृपतिः ग्रामम्+एकम्+अपश्यत् नृपतिः कुटीरम्+एकम्+ ददर्श । समीपस्थम्+ जनम्+एकम्+अकथयत् जलपानार्थम् । सः प्रोवाच , जलम्+ तु न विद्यते , परम्+ भवान् पिपासितः+न स्थास्यति , अत्र खट्वायाम्+उपविशतु , विश्रम्यताम्+ अश्वम्+ वृक्षे बद्ध्वा । तदनन्तरम्+ स अजादोहनम्+ अकरोत् । नृपतिः दुग्धम्+ पीत्वा नितराम्+ तुष्टः+ सञ्जातः । तस्य पिपासा+अपि शान्ता सञ्जाता । नृपतिः+तम्+एकम्+ कर्गजम्+आनेतुम्+आदिशत् । परम्+ कृते+अपि+अन्वेषणे न+अमिलत् कर्गजखण्डम्+अपि । नृपतिः पिप्पलपत्रम्+एकम्+आनेतुम्+आदिशत् । राजा पिप्पलपत्रे च+अलिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते । नृपे निर्गते सति पिप्पलपत्रम्+ एकस्मिन् सुरक्षिते स्थाने अरक्षत् । एकदा अजा तत्पत्रम्+अखादयत् । इति श्रुत्वा जनः+अयम्+ प्रमत्त इव+अभवत् प्रोच्चैः स्वरेण च+अवदत् “ अजा द्वौ ग्रामौ च+अखादयत् ” । अस्य वाक्यस्य+अर्थः+तु न कोऽपि वेत्ति । समीपस्थेन+एकेन बुद्धिमता जनेन कथितम् - यदा राजा नमाजपठितुम्+आगच्छति । तदा त्वम्+ “ अजा द्वौ ग्रामौ च+अभक्षयत् ” कथय । शुक्रवासरे नृपतिः नमाजपठनाय च+अगच्छत् तदा अजापालकः “ अजा द्वौ ग्रामौ च+अभक्षयत् ” इति प्रोच्चैः स्वरेण वदति । यदा नृपतिः नमाजम्+ पठति तदा अजापालकः पृच्छति अयम्+ नृपतिः हस्तौ संहतौ कृत्वा किम्+ याचते ? जनः कथयति ईश्वरम्+ किमपि याचते । अजापालकः व्यवारयत् यः स्वयम्+ याचते सः कस्मैचित् किम्+ दातुम्+ प्रभवति ? इति विचार्य “ दाता दास्यति तदा ग्रहीष्यामि ” इति+उक्त्वा काननम्+ प्रति विनिर्गतः । जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः । एकदा अजापालकः स्वप्ने च+अपश्य़त् यत्र सः+ उपविष्टः तत्र अतुलाधनराशिः वर्तते । सः रटन् आसीत् दाता यदा स्वयम् दास्यति तदैव ग्रहीष्यामि । एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म । ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः । सः चौरान् आह्वयत् अपृच्छत्+च - किमर्थम्+ चौर्यम्+ कुरुथ ? ते प्रोचुः , धनार्थम् । स कथयति , अत्र अतुला धनराशिः वर्तते , एनाम्+ नयतु , पुनः चौर्यम्+ मा कुरुत । चौराः भूमिम्+अखनन् । भूमौ स्वर्णमये द्वे विशाले पात्रे च+अमिलिते । परम् तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयः+च+आसन् । चौराः क्रुद्धाः सन्तः व्यचारयन् रजकेन+अस्मान् मारयितुम् कृता+इयम् व्यवस्था । अस्य गृहम् गत्वा एनम् पाठम् पाठयिष्यामि । इति विचार्य ते तस्य गृहम् प्रति प्रचलिताः । खट्वायाम्+ निषण्णः सः कथयति स्म - यदा दाता हर्म्यपृष्ठम्+ विदार्य दास्यति तदा ग्रहीष्यामि । सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणाम् वृष्टिः भवति । अजापालकः महाधनी सञ्जातः । नृपतिः तम्+ अजापालकम्+ न व्यस्मरत् । तम्+अन्वेष्टुम् तत्र समागतः नृपतिः । नृपतिः तद्वैभवम् विलोक्य चकितः सञ्जातः । नृपः पृच्छति - तस्मिन् शुक्रवासरे त्वम्+ तस्मात्+कथम्+ पलायितः ? अजापालकः+ ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयम्+ भगवन्तम्+ अयाचत् । इति विचार्य मया+अपि भगवतः प्रार्थना कृता । तेनैव प्रभावेण+अहम्+ धनवान् संवृतः । नृपः+तस्य स्पष्टवादिताम् विलोक्य भृशम् प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान् । मातुंगा एकः कृषकः धनवान् आसीत् । सः भृतेभ्यः पारिश्रमिकम्+ न प्रायच्छत् । एकदा स अजापालकाय भृत्याय वत्सम्+ दातुम्+ प्रतिजज्ञे किन्तु न प्रायच्छत् । स न्यायर्थम्+ पञ्चायतनम्+ जगाम । पञ्चः प्रावोचत् मम त्रयः प्रश्नाः सन्ति । यः त्रयाणाम्+ प्रश्नानाम्+ उत्तरम्+ दास्यति तस्मै वत्सम्+ प्रयच्छामि । प्रश्नाः+च+आसन् - १. सर्वाधिका तीव्रा गतिः कस्य वर्तते ? २. सर्वाधिकम्+ मधुरम्+ वस्तु किम् ? ३. सर्वाधिकम्+ बहुमूल्यम्+ वस्तु किम् ? कृषकः वेत्ति स्म , न+अहम्+ प्रश्नानाम्+उत्तराणि दातुम्+ क्षमः गृहे उदासीनम्+ कृषकम्+ पत्नी प्रोवाच , किम्+अद्य चिन्तितः+ भवान् ? भवताम्+ प्रश्नानाम्+उत्तराणि अहम्+ प्रयच्छामि । १. सर्वाधिका तीव्रा गतिः अस्माकम्+ अश्वस्य वर्तते । द्वितीयस्य प्रश्नस्य उत्तरम्+ वर्तते , मक्षिकाणाम्+ मधु मधुरम्+ वर्तते । तृतीयस्य उत्तरम्+ तु स्वर्णदीनारैः प्रपूरिता अस्माकम्+ काष्ठमञ्जूषा बहुमूल्या वर्तते । अजापालकः+अपि चिन्तितः आसीत् । तस्य पुत्री मातुंगा बुद्धिमती अवर्तत । सा पितरम्+ प्रश्नानानाम्+उत्तराणि कथयामास । द्वितीये दिने कृषकः स्वकीयानि त्रीणि उत्तराणि कथयामास । पञ्चः अजापालकम्+ पप्रच्छ । अजापालकः प्रोवाच , १. संसारे सर्वाधिकम्+ शीघ्रगामिवस्तु विचारः वर्तते , २. सर्वाधिकम्+ मधुरम्+ वस्तु निद्रा वर्तते । ३. सर्वाधिकम्+ बहुमूल्यम्+ वस्तु भूमिः वर्तते । प्रश्नानाम्+उत्तराणि श्रुत्वा पञ्चः प्रोवाच - एतानि उत्तराणि तव न वर्तन्ते । सत्यम्+ वद , केन कथितानि उत्तराणि ? अजापालकः सर्वम्+ रहस्यम्+ कथितवान् । पञ्चः अजापालकाय दशकुक्कुटाण्डानि दत्वा प्रोवाच - तव पुत्री अण्डानि एतानि रक्षतु , यदा एतेषाम्+ शिशवः समुत्पत्स्यन्ते तदा शिशवः आनेतव्याः । मातुंगा उच्चैः+हसित्वा मुष्टिपरिमितम्+ धान्यम्+ पित्रे दत्वा कथितवती , पञ्चम्+ धान्यम्+ दत्वा कथय - एतत् धान्यम्+ वप , श्व एव धान्यम्+ कर्तय तदा अहम्+अपि कुक्कुटाण्डानि प्रस्तोष्यामि । पञ्चः एतत् श्रुत्वा जहास प्रोवाच च , तव पुत्री बुद्धिमती वर्तते सुन्दरी च+अपि । अहम्+ तया सह विवाहम्+ करिष्यामि परम्+ सा मत्पार्श्वे न रात्रौ समागच्छेत् न दिने , न वस्त्राणि धारयित्वा न नग्ना , न वाहने च+आरूह्य न पदातिः । मातुंगा निर्वस्त्रा सती प्रत्यूषे मत्स्यबन्धनजाले स्वशरीरम्+आवेष्ट्य , एकम्+ पादम्+ अजायाम्+ धृत्वा एकम्+च भूमौ निक्षिपन्ती पञ्चगृहम्+ प्राप प्रोवाच च श्रीमन् ! इयम्+अहम्+आगता न दिने न रात्रौ , न वस्त्राणि धारयित्वा न निर्वस्त्रा । पञ्च मातुंगाम्+ प्रोवाच , त्वम्+ मत्कार्ये हस्तक्षेपम्+ न करिष्यसि । ओम्+इति कृत्वा सा गृहकार्ये संलग्ना । बहूनि दिनानि व्यतीतानि एकदा कृषकः निर्णयम्+ कारयितुम्+ पञ्चसमीपम्+आगतः । कृषकस्य एका घोटका आसीत् सा शिशुम्+असूत । अश्वसुतः कृषकवाहनस्य+अधः प्रविष्टः । कृषकस्य कथनम्+आसीत् यत्+अयम्+ अश्वशावकः मदीयः+ भवति । तौ विवदन्तौ पञ्चसमीपम्+ गतौ । पञ्चः अविचारयन्+एव निर्णयम्+ कृतवान् यत् अश्वशावकः कृषकस्य+अस्ति । अश्वरक्षकः मातुंगपार्श्वम्+आगत्य निर्णयम्+अश्रावयत् । मातुंगा प्रोवाच , त्वम् सिकतामय्याम्+ भूमौ मत्स्यजालम्+ विस्तारय । पञ्चः पृक्ष्यति - सिकतायाम्+ किम्+ मत्स्यान् प्राप्यसि ? त्वम्+ कथय यदि वाहनस्य+अधः अश्वशावकः प्राप्यते तर्हि सिकतायाम्+ मत्स्याः अपि प्राप्यन्ते । पञ्चः प्रोवाच , मातुंगा एव एतत्+ सर्वम्+ कर्तुम् शक्नोति । गृहम्+आगत्य सा मातुंगाम्+ प्राह , त्वम् पितुः गृहम् गच्छ , त्वम् अस्मात् गृहात् एकम् प्रियम् वस्तु नेतुम् शक्नोषि । मातुंगा प्राह - अहम्+इच्छामि यत्+अद्य रात्रौ त्वया सह भुक्त्वा पितुः गृहम्+ गन्तासि । इति+उक्त्वा सा स्वादिष्टम् भोजनम् पाचितवती । पतिः स्वादिष्टम् भोजनम् अधिकम् भुक्त्वान् । भोजनाधिक्येन आसिन्दकायाम्+एव प्रसुप्तः । मातुंगा स्वपतिम् यानम्+आरोप्य पितुः+गृहम्+आनयत् । द्वितीय दिने यदा पञ्चः जागृतः तदा स चकितः अभवत् । मातुंगा पतिम् प्रोवाच , भवता एव कथितम्+आसीत् यत्+एकम् प्रियम् वस्तु त्वया नेयम् । पञ्चः तस्याः प्रतिभया पुनः वञ्चितः ताम् वाहनम्+आरोप्य स्वगृहम्+आनयत् । तदनन्तरम् सः+ मातुंगाकथनानुसारम् निर्णयम् कृतवान् । गुमचेनः+चटकाः+च पुरा गुमचेनतेजजिंगटाबुकनामकः+च+एकः बौद्धभिक्षुः न्यवसत् । सः तोरमुदेवस्य भक्तः आसीत् । सः पक्वतण्डुलकणैः तोरमुदेवम् निर्माप्य प्रत्यहम् तस्य पूजनम्+अकरोत् । तोरमुदेवस्य पूजनेन स प्रतिष्ठितः सिद्धपुरुषः+च सञ्जातः । तत्रत्याः जनाः तस्य भक्तिभावेन नितराम् प्रभाविताः+च+आसन् । एकदा गुमचेनः गुम्फापार्श्वतः निर्गच्छति तदा तोरमुदेवे कृष्णचिह्नम्+अपश्यत् । समीपे गत्वा तेन दृष्टम् यत्+तोरमुदेवे चटकाः नवनीतम् खादन्ति । क्रोधाविष्टः+अयम् भिक्षुः सहसा तान् हन्तुम्+ऐच्छत् परम् द्वितीय एव क्षणे व्यचारयत्+अयम् यत्+अहम् बुद्धस्य+अनुयायी भूत्वा+अपि जीवहत्याम् कर्तुम्+इच्छामि । सः मनसि प्रादुर्भूतान् विकारान्+दूरीकर्तुम् अक्षिणी निमील्य बुद्धस्य ध्यानम्+अकरोत् । सः व्यचारयत् - अहम्+एनाम् चटकाम् हन्तुम् न शक्नोमि परम् तोरमुरक्षणाय कोऽपि+उपायः करणीयः । इति विचार्य स चटकाम् गृहीत्वा कानने क्षिप्तवान् । चटका गुमचेनम्+ मनसि गालिकाप्रदानपुरस्सरम् कानने विलीना , परन्तु किञ्चित्कालानन्तरम् सा चटका त्रिभिः+चटकाभिः सार्धम्+ पुनः+आगत्य नवनीतम्+ खादितुम्+ लग्नाः । पुनः गुमचेन चटकाः कानने विसर्जयामास । किञ्चित्+क्षणानन्तरम् अगणिताः चटकाः तत्र समागताः । ताः गुमचेनम्+ निर्भत्सयन्तः प्रोचुः - दयाधर्मस्य समुपदेष्टा भूत्वा+अपि निर्दोषान् जीवान् तुदसि ! भिक्षुकवस्त्राणि परिधायम्+अपि अधर्मम्+ चरसि । उत्तारय एतानि वस्त्राणि । इत्थम् तम् भिक्षुकम् निर्भर्त्सयन्तम् चटकाः तोरमुपार्श्वम्+आगच्छन् । गुमचेनः चटकाध्य़क्षम्+ विनम्रतया ब्रूते - चटकाभिः+नवनीतम्+ न भक्षितम् । ताः+तु सम्मानेन तोरमुम्+अपश्यन् । त्वम् स्वयम्+अपराधी भूत्वा दुःसाहसम् करोषि । चटकाः+तम् गालिकाम् वदन्ति परम् गुमचेनः तूष्णीम्+एव भूत्वा शान्तभावेन सर्वम्+असहत । गुमचेनः प्राह - मया चटकाः+ न मारिताः+ न+अपमानिताः केवलम्+ ताः+ अहम्+ कानने व्यसर्जयम् । चटकाः+तु तस्य भिक्षुकस्य+अनादरम् कर्तुम्+इच्छन्ति , अतः+ एव ताः गुमचेनशरीरे आक्रमणम् कृतवत्यः । चटकाभिः भृशम् पीडितः+च+अयम् । गुमचेनः भगवतः प्रार्थनाम् प्रारेभे । हे भगवन् ! चटकाभिः माम्+ रक्ष । गुमचेनः+ निरपराधः+ आसीत्+अतः तस्य शरीरात्+अग्निः निर्गच्छति । तत्क्षणम्+एव चटकाः पलायितुम्+आरेभिरे । चीटिकाध्यक्षः स्वजीवनम् सम्प्रार्थयन् पलायितः । तस्मात्+दिनात् चटकाः तोरमुपार्श्वम्+न+अजग्मुः । हीरकहारः जीवनस्य मार्गः+ निर्जनारण्य़ेषु निर्गच्छति । कट्वनुभूतयः+ जीवने भवन्ति+एव । गृहस्थाश्रमे+अपि विपरीताः परिस्थितयः समागच्छन्ति । द्वारकाधीशस्य श्रीकृष्णस्य पट्टमहिषीम्+ सत्यभामाम्+अधिकृत्य विविधाहासपरिहासदन्तकथाः प्रचलिताः सन्ति , तासु कथासु किमपि+उद्देश्यम्+तु निहितम्+ वर्तते । एकदा श्रीकृष्णः स्वराजमहिषीभिः सह समुपविष्टाः+ आसन्+उद्याने । एकतः सत्यभामा अन्यतः+च रुक्मिणी समुपविष्टा+आसीत् । रुक्मिणी प्रकृत्या शान्ता गंभीरा च+आसीत् । सत्यभामा तु प्रकृत्या कठोरा स्वाभिमानिनी च वर्तते , अतः+ एव विविधाः प्रसंगाः+ घटिताः+ भवन्ति स्म । तस्मिन्+एव समये कोऽपि मालाकारः पुष्पमालाभिः सह तत्र+उपस्थितः । सुरभिता माला मनोरमाः+च+आसन् । श्रीकृष्णः+च+एकाम्+ मालाम्+ गृहीत्वा पार्श्वस्थानाम्+ रमणीनाम्+ गले न्यक्षिपत् । श्रीकृष्णस्य हस्ते एका विशाला सुरभिता माला+आसीत् परम्+ ते कस्यापि गले न न्यक्षिपन् । सत्यभामा इच्छति स्म यत् श्रीकृष्णः मत्कण्ठे क्षिपतु सुरभिताम्+इमाम्+ चम्पकपुष्पमालाम् । सत्यभामा तत्क्षणम्+एव प्रोवाच यस्याः कण्ठे निक्षेप्तुम्+इच्छति तस्याः कण्ठे क्षिपतु शीघ्रम्+ स्वकृपाम्+च दर्शयतु । श्रीकृष्णः+तत्क्षणम्+एव मालाम्+इमाम्+ रुक्मिणीकण्ठे न्यक्षिपत् । रुक्मिणी नितराम्+ पुलकिता सञ्जाता । परम्+ सत्यभामा तु मनसि क्रुद्धा ततः समुत्थाय+अन्यत्र निर्गता । श्रीकृष्णः+तद्रहस्यम्+ वेत्तिस्म । अन्ततः सा स्वकोपभवनम्+ गत्वा शयनम्+ कुरुते । तस्याः मनसि विविधाः+ विकल्पाः समुत्थिताः । सर्वाः+ महिष्यः स्वस्वभवनम्+ गताः । एकान्तम्+ वीक्ष्य रुक्मिणी प्राह - हरिवर भवता किमर्थम्+इत्थम्+ कृतम् । भवान् जानाति+एव सत्यभामास्वभावम्+ स्मयमानः श्रीकृष्णः प्राह – तस्याः क्रोधः+तु क्षणिकः+ वर्तते । उद्वलद्दुग्धम्+इव जलबिन्दुनाशान्तः+ भविष्यति । किञ्चित्कालानन्तरम्+ श्रीकृष्णः सत्यभामाभवनम्+आजगाम । तया स्वकपाटद्वारम्+आवृतम्+आसीत् । श्रीकृष्णः प्रोच्चैः प्राह सत्यभामे ! द्वारम्+अनावृतम्+ कुरु । कोपारुणा सत्यभामा स्वरेण पर्यचाययत् यत् श्रीकृष्णः समागतः । पुनरपि सा उत्तरम्+ ददाति - कः कः+अस्ति । श्रीकृष्णः प्राह नाथः+अस्मि । सत्यभामा प्रोवाच यदि नाथः+अस्ति तर्हि स्वासनम्+ गच्छ , नाथानाम्+तु आसनानि भवन्ति । अहम्+ लालः+अस्मि , अहम्+ श्यामः+अस्मि , अहम्+ केशवः+अपि , अहम्+ हरिः+अस्मि । सर्वेषाम्+ प्रश्नानाम्+उत्तराणि सत्यभामा प्रादात् परम्+ तस्य क्रोधः शान्तः+ न+अभवत् । श्रीकृष्णः+तूष्णीम्+एव तस्मात्+प्रतिनिवृत्तः । सत्यभामासखिभिः सर्वम्+ नाटकम्+ दृष्टम् । सख्यः सत्यभामाम्+अवदन् - त्वया न सुष्ठुः+ कृतम् । परम्+ सत्यभामा तासाम्+अपि कथनम्+ न स्वीकृतवती । सा सर्वाः निरभर्त्सयत् । इत्थम्+ तस्याः+ पूर्णा रात्री व्यतीयाय । प्रातः श्रीकृष्णः+ बहुमूल्य हीरकहारम्+ नीत्वा सत्यभामागले न्यक्षिपत् । सत्यभामायाः क्रोधः शान्तः+अभवत् । अन्तः+वेदनया सा व्यथिता+आसीत् । केवलम्+ हीरकहारस्य महत्त्वम्+न वर्तते , महत्त्वम्+ वर्तते+अवसरे प्रदत्तस्य वस्तुनः । तस्य क्षतिपूर्तिः बहुमूल्येन हारेण भवितुम्+न शक्यते । मूल्यम्+तु वस्तुनः+ न भवति , अपितु अवसरस्य भवति । भूस्वामिनः कूष्माण्डफलम् एकदा कस्यापि कृषकस्य क्षेत्रे प्रभूतानि कूष्माण्डफलानि समुत्पन्नानि । स तानि विक्रेतुम्+ विपणिम्+ गच्छन्+आस्ते । मार्गे कोऽपि भूस्वामी च+अमिलत् । भूस्वामी प्रोवाच , भो तव वृषभशकट्याम्+ किम्+अस्ति ? कृषकः ब्रूते - न पश्यति किम्+ अण्डानि वर्तन्ते । आश्चर्यचकितः सञ्जातः भूस्वामी । प्रथमवारम्+एव एतादृशानि अण्डानि अपश्यत् । भूस्वामी प्रोवाच - जनाः किम्+ कुर्वन्ति एतेषाम्+अण्डानाम् । कृषकः प्राह - न+एतानि साधारणानि अण्डानि । इमानि तु धरणीअण्डानि । एतेभ्यः अश्वाः समुत्पद्यन्ते । पूर्वम्+ नीडेषु अण्डानि रक्षितव्यानि भवन्ति तदनन्तरम्+ अण्डेभ्यः अश्वाः समुत्पद्यन्ते । नीडनिर्माणम्+अपि कठिनम्+ वर्तते । भूस्वामी प्रोवाच - नीडनिर्माणस्य विधिम्+ तथा अण्डानि रक्षणस्य विधिम्+च उपवर्णय । भूस्वामी स्वप्रासादपार्श्वम्+आगतः । कृषकः+अपि कूष्माण्डफलानि नीत्वा तत्र समुपस्थितः+ आसीत् । भूस्वामी ब्रूते कुत्र भविष्यति नीडस्य निर्माणम् ? कृषकः+ ब्रूते - पूर्वम्+ रूबलानाम्+ व्यवस्था कर्तव्या , यतो हि एकविंशतिदिनानि यावत् नीडम्+ विहाय न+अन्यत्र गन्तुम्+ शक्यते भवता । भूस्वामी समादिष्टवान् मत्कृते भोजनस्य व्यवस्था नीडपार्श्वे+ एव कर्तव्या । कृषकः भूस्वामिनम्+ कानने समानीतवान् । कृषकः एकस्मिन् विशाले वृक्षे नीडस्य निर्माणम्+अकरोत् । भूस्वामी वृक्षम्+आरुह्य नीडे प्रसुप्तः । त्रीणि दिनानि व्यतीतानि । चतुर्थे दिने भूस्वामी निद्राभिभूतः सन् प्रगाढनिद्रायाम्+ निमग्नः । गाढनिद्रायाम्+ यदा सः पार्श्वम्+ परिवर्तयति तदा भूमौ पतति । तत्पतनसमकालम्+एव कूष्माण्डफलानि+अपि पतितानि । भूस्वामी निपातशब्देन वृक्षाधः स्थितः शशकशावकः पलायितुम्+आरब्धः । एकम्+ कूष्माण्डफलम्+अपि स्फुटितम्+आसीत् । भूस्वामी व्यचारयत् – अहो , चतुर्थे एव दिने अश्वशावकः समुत्पन्नः । यदि एकविंशतिदिनानि अण्डानि सुरक्षितानि स्युः तर्हि द्रुतगामिनः अश्वाः समुत्पद्येरन् । तस्य विश्वासः+ आसीत् यत् तस्य कृषकपार्श्वे अन्यानि अपि धरण्यण्डानि भविष्यन्ति । सः कृषकम्+अन्वेष्टुम्+ विनिर्गतः । मायावी मुद्रिका एकस्मिन् राज्ये वृद्धदम्पती निवसतः स्म । तयो मर्तीन्कानामकः+ एकः+ एव पुत्रः+ आसीत् । पिता यावत्+जीवम्+आखेटम्+ कुर्वन् वृद्धावस्थायाम्+ मृतः । मातुः पार्श्वे रूबलानाम्+ द्विशतम्+अवर्तत । सा रूबलानाम्+एकशतम्+ मर्तीन्काय प्रयच्छन्ती प्रोवाच - अनेन भोजनाय गोधूमान्+आनय । मर्तीन्का प्रतिवेशिनः+च+अश्वरथम्+आरुह्य नगरम्+ प्रति प्रचलितः । तेन दृष्टम्+ यत् बहवः+ जनाः मांसविपणिकायाम्+ कुक्कुरम्+ ताडयन्ति । दयालुः+अयम्+ रूबलानाम्+ शतम्+ दत्वा कुक्कुरम्+आनीय स्वगृहम्+ प्रतिनिवृत्तः । माता पप्रच्छ किम्+आनीतवान्+असि गोधूमान् ? मर्तीन्का प्रोवाच , कुक्कुरम्+ क्रीत्वा समागतः+अस्मि । माता नितराम्+ रुष्टा+अभवत् । किञ्चित्कालानन्तरम्+ माता पुनः रूबलानाम्+ शतम्+ गोधूमानम्+ क्रेतुम्+ प्रायच्छत् परम्+ मर्तीन्का बिडालम्+अक्रीणात् । किञ्चित्कालानन्तरम्+ मर्तीन्का कार्यम्+अन्वेष्टुम्+ निर्गतः । मार्गे गिरिजागृहपूजकः प्राह वर्षानन्तरम्+एव किमपि वेतनम्+ दास्यामि । मर्तीन्का तत्रैव कार्यकरणे लग्नः । त्रीणि वर्षाणि व्यतीतानि । एकस्याम्+ पोटलिकायाम्+ रजतम्+अन्यस्याम्+च सिकताम्+ प्रदर्शयन् गिरिजागृहपूजकः प्राहः यथेच्छम्+ गृहाण । मर्तीन्का सिकतापोटलिकाम् कार्यान्वेषणाय अन्यत्र प्रचलितः । स गच्छन् वने प्रज्वलितम्+अग्निम् तस्मिन् उपविष्टाम् कन्यकाम् ददर्श । सा कन्या प्रोवाच , यदि त्वम् सुखम्+इच्छसि तर्हि मम+उपरि सिकताम् निपातय । मर्तीन्काम् सिकतया अग्निम् शमयामास । तत्क्षणम्+एव सा कन्या नागकन्यारूपम् धृत्वा प्रोवाच , मया सह मम पितुः भूगर्भराज्ये चल । मम पिता तुभ्यम् अमूल्यानि रत्नानि दास्यति परम् त्वम् केवलम् करमुद्रिकाम्+एव याचस्व । मुद्रिकया प्रभावेण तव सम्मुखे द्वादशनवयुवकाः+ कार्यकरणाय सर्वदा समुद्यताः स्थास्यन्ति परम् मुद्रिकाया रहस्यम् न कोऽपि जानातु । मर्तीन्का तया सार्धम् प्राचलत् । बहूनि दिनानि व्यतीतानि , सा नागकन्या सप्तसमुद्राभ्यन्तरे भूगर्भगृहे स्वपितृराज्यम्+ दर्शयामास यस्मिन् विशालानि उद्यानानि , मणिमयानि भवनानि च+आसन् । नागकन्या मर्तीन्काकृतम्+उपकारम्+ पित्रे निवेदयामास । पिता प्रोवाच – यथेच्छम्+ रत्नाभूषणानि गृहाण । मर्तीन्का तत्करमुद्रिकाम्+एव+अयाचत । किञ्चित्कालानन्तरम् तत्करमुद्रिकाम् नीत्वा मर्तीन्का मातरम्+अन्वेष्टुम् विनिर्गतः । माता तस्य विवाहम्+ कर्तुम्+ऐच्छत् । मर्तीन्का प्रोवाच - अस्य प्रान्तस्य राजकुमार्या+ सह विवाहम्+ करिष्यामि । माता राजद्वारम्+ गत्वा सर्वम्+ राजानम्+ निवेदयामास । राजा प्रोवाच - यदि तव पुत्रः एकस्मिन्+एव+दिने नूतनम्+ राजभवनम्+ निर्मातुम्+ शक्ष्यति तर्हि राजकुमारी तेन सह विवाहम्+ करिष्यति । अन्यथा अहम् तस्य शिरः छेत्स्यामि । नृपतेः+इमाम् असम्भाव्याम् प्रतिज्ञाम् श्रुत्वा माता रुदती स्वगृहम् प्रतिनिवृत्ता । पुत्र प्रोवाच – मातः ! मा शुचः । स करमुद्रिकाम्+ हस्ते धारयति , तत्क्षणम्+एव द्वादशनवयुवकाः तस्य सम्मुखम्+आगताः । ते तत्क्षणम्+एव राजभवनम् निर्मितवन्तः । इतः राजकुमारी वस्त्राभूषणानि परिधाय विवाहार्थम् सुसज्जिता वर्तते । गिरिजागृहे घंटानादपूर्वकम् तयोः+विवाहः समजनि । सर्वे सम्बन्धिनः भोजनपाने संलग्नाः । मर्तीन्का - माता स्वसुतस्य कौशलम् विलोक्य भृशम्+ तुष्टा सञ्जाता । मर्तीन्का तदनन्तरम् सुखेन कालम् यापयामास । चन्द्रमानवः साइबेरियाप्रान्तस्य हिमवत्प्रदेशे ये जनाः निवसन्ति ते चुकचीनाम्ना व्यवह्रियन्ते । पुरा चुकचीजात्याम् एका वीरबालिका जनिम्+अलभत । सा स्वपितुः+च+एकाकिनी सन्ततिः+आसीत् तथा स्वपितुः कार्येषु साहाय्यम् अकरोत् । ग्रीष्मर्तौ सा कानने हरिणान्+अचारयत् । सा स्वावासे भोजनाय स्लेजवाहनम्+आरुह्य आगच्छति । तत् वाहनम् हरिणः आकर्षति । एकदा रात्रौ प्रत्यागच्छन् हरिणः गगनम्+ प्रति वीक्ष्य चीत्कारम्+ कुर्वन् प्राह , पश्य , पश्य । बालिका गगनम् प्रति पश्यति यत् कोऽपि चन्द्रमानवः भूमौ च+अवतरति । आश्चर्यचकिताम्+ बालिकाम्+ हरिणः प्राह - अयम्+ भवतीम्+उपरि नेतुम्+आगच्छति । मया किम्+ करणीयम् ? इति तया उक्ते सति हरिणः तूष्णीम्+ तस्थौ । केवलम् स्वखुरेण हिमम् खनति । किञ्चित्कालानन्तरम् हरिणः प्रोवाच , गर्ते+अस्मिन् तिरोहिता भव । सा तथैव कृतवती । शीघ्रम्+एव हरिणः गर्तम् पूरितवान् । चन्द्रमानवः पृथिव्याम्+अवातरत् सः परितः व्यलोकयत् किन्तु बालिकाम् न+अविन्दत । पुनः+आगमिष्यामि - इति विचार्य चन्द्रमानवः प्रतिनिवृत्तः । चन्द्रमानवे गते सति हरिणः गर्तस्य हिमम् अपाकरोत् । सहसा बालिका बहिः+आगत्य पितुः उटजम् विवेश किन्तु तस्य पिता तत्र न+आसीत् । हरिणः प्राह , यदि चन्द्रमानवः पृष्टतः समागतः+ भवेत् ? अहम्+ तव रूपम्+ परिवर्तयानि ? त्वाम्+ प्रस्तरमयीम्+ , काष्ठमयीम्+ वा विधास्यामि । बालिका प्राह ,नहि , इत्थम्+ स माम्+ परिज्ञास्यति । हरिणः प्राह - त्वाम्+ काचदीपे परिवर्तयानि । हरिणः झटिति भूमिम् खनति । तस्य पश्यतः+ एव सा काचदीपे परिणता । तेन उटजम्+एतत् प्रकाशितम्+अभूत् । किञ्चित्+क्षणानन्तरम् पुनः चन्द्रमानवः+तत्र प्रपेदे बालिकाम्+च+अन्वेषयति । तेन तत्र प्रत्येकम् विलोकितम्+ किन्तु बालिकाम्+ न+अलभत चन्द्रमानवः पुनः स्ववाहनम्+आरुह्य उत्पतितुम्+आरेभे तदैव तेन ध्वनिः श्रुता अहम् अत्र+अस्मि , अहम् अत्र+अस्मि । चन्द्रमानवः पुनः उटजम् प्रविश्य+अवलोकयति किन्तु बालिका न लेभे । पुनः उत्पतितुम्+आरेभे । तत्क्षणम्+एव , अहम् अत्र+अस्मि , ध्वनिः+इयम् निर्गता । इत्थम् बालिकाम्+अन्वेषयन् चन्द्रमानवः दुःखितः , नितराम् कृशः+च सञ्जातः , कार्श्यात् सः इतस्ततः+चलितुम्+अपि न शशाक । इति विलोक्य बालिका निर्भया सञ्जाता । सा स्ववास्तविकम् रूपम् धृतवती । सा मुष्टिकया चन्द्रमानवम् भुवि न्यपातयत् चन्द्रमानवम्+च रज्जुना न्यबध्नात् । चन्द्रमानवः पीडया क्रन्दितुम्+आरेभे । सः प्रतिवेदनम् चकार । मत्कृतस्य फलम् मया प्राप्तम् । शीतेन+अहम् मरणोन्मुखः सञ्जातः । तस्य प्रतिवेदनम् श्रुत्वा बालिका प्रोवाच , अहा त्वम्+ तु वितते गगने स्वच्छन्दम्+ विचरसि , किम्+ तत्र शीतर्तुः न भवसि ? चन्द्रमानवः प्ररुदन् प्रार्थनाम्+अकरोत् अहम् एकाकी , गृहविहीनः गगने पर्यटामि इति सत्यम् । किन्तु अहम् तत्रैव गन्तुम्+इच्छामि । तत्र गत्वा अहम् धरावासिनाम् सेवाम् करिष्ये । तेभ्यः प्रकाशम् वितरिष्यामि , तिमिराच्छन्नेभ्यः मार्गम्+ दर्शयिष्यामि रात्रिम्+दिनस्य विभागम्+ करिष्यामि । मासानाम् तिथीनाम्+च ज्ञानेन जनान्+उपकरिष्यामि । पुनः कदापि कामपि+अनुकुर्वन् पृथिव्याम् न+अवतरिष्यामि । चन्द्रमानवस्य+अनुतापम् विलोक्य बालिका तस्य बन्धनानि विच्छेद । तस्मात्+दिनात् चन्द्रमानवः गगनम् गत्वा पृथिव्याम् स्वचन्द्रिकाम् वितरति इति साइबेरियाप्रदेशवास्तव्यानाम् विश्वासः । वानरस्य चातुर्यम् एकः वानरः+ तथा एकः वकः परस्परम्+ मित्रभावम्+उपगतौ । वकः+तु कपटमित्रम्+आसीत् । वानरः सर्वम् सत्यम्+अकथयत् सः स्वमित्रस्य कृते प्राणान्+अपि त्यक्तुम्+इच्छति । परम् वकः+तु समययापनाय एव मैत्रीम्+अकरोत् । एकदा वृक्षस्थौ मित्रे व्यचारयताम् आवाम् उच्चस्वरेण शब्दम् कुर्वः यः प्रोच्चैः शब्दम् करिष्यति स विजयम्+अवाप्स्यति । रुचिहीनः+अपि वकः शब्दकरणाय वानरम्+अकथयत् । वानरः प्रोच्चैः शब्दम्+अकरोत् तेन वृक्षः प्रकम्पितः । वानरस्य कथनेन वकः+च+अपि शब्दम्+अकरोत् परम् तेन वृक्षस्य पत्रम्+अपि न अकम्पत । वानरः पुनः शब्दकरणाय अकथयत् वकः अधुना प्रोच्चस्वरेण शब्दम्+अकरोत् , वृक्षकम्पनेन+अधुना वानरः अधः अपतत् । वकः+तु उड्डीय सुदूरम् विनिर्गतः परम्+ वानरः पंके विषीदति , चीत्करोति , उत्थातुम्+अपि न+अशक्नोत् । स व्यचारयत् यदि मम सहायतार्थम्+ कोऽपि न समागतः+चेत्+तर्हि म्रिये , इत्थम् सः विषण्णवदनः सञ्जातः । एतावत् तस्मात्+एकः वन्यगजः विनिर्गतः । स हस्तिनम् सम्प्रार्थयत् परम् हस्ती शीघ्रतरम् विनिर्गतः । किञ्चित्कालानन्तरम् समुद्रस्थः+ अश्वः तत्र आजगाम । वानरः+तम्+अपि सम्प्रार्थयत् , परम् सः+अपि द्रुतम्+ निर्जगाम । बहवः वन्यपशवः तस्मात्+विनिर्गताः+ परम् न+एकेन+अपि तस्य समुद्धारः कृतः । अन्ते व्याघ्रः+च+एकः समागतः । तम्+ विलोक्य वानरः प्राह - अहम्+ पंके विषीदन् म्रिये । माम् निःसार्य विपाच्य भवान् खादतु । व्याघ्रः अवदत् - सर्वे पशवः अग्रे विनिर्गताः+ सन्ति , अहम्+अपि धावामि - इति+उक्त्वा व्याघ्रः+अपि निर्गतः । वानरः व्यचारयत् अस्मिन् पंके एव रात्रौ मम मृत्युः+भविता । किञ्चित्+अग्रे गत्वा व्यचारयत् - कथम्+न वानरम् विपाच्य भक्षयानि , इति विचार्य व्याघ्रः प्रतिनिवृत्तः । वानरः समायान्तम् व्याघ्रम् ददर्श । समागत्य व्याघ्रः प्रोवाच , त्वाम् पंकात्+उद्धृत्य खादामि । वानरः प्राह - पंकेन मम शरीरम्+ मलिनम्+ सञ्जातम्+अस्ति , माम्+ संस्नाप्य शुष्कप्रस्तरखण्डे स्थापय । माम् विपाचनाय अग्नेः प्रबन्धम् कुरु । व्याघ्रः प्रसन्नः सन् वानरम् स्नापयित्वा प्रस्तरखण्डे स्थापयति स्वयम्+च चुल्लिकानिर्माणाय प्रस्तराणि आनयति । वानरः वंशवृक्षम्+आह्वायति , तत्+श्रुत्वा व्याघ्रः+ ब्रूते - किम्+ कथयसि रे दुष्टवानर ! वानरः प्रत्यवदत् । तव चुल्लिकाकृते इन्धनस्य व्यवस्थाम् करोमि । व्याघ्रः चुल्लिकाम् निर्मापयति । वानरः पुनः वंशवृक्षम्+ प्रार्थयति , हे सखे ! स्वशाखाम्+अधः+निपातय । तत्+श्रुत्वा शंकितः व्याघ्रः ब्रूते । वानरः कथयति सम्प्रति मम शरीरम्+ शुष्कम्+ सञ्जातम् , अग्निम्+ ज्वालय , जलम्+आनय माम्+ विपाचनाय । व्याघ्रः जलानयनाय गच्छति । वानरः पुनः वंशवृक्षम्+ प्रोच्चैः+आह्वयति - वानरस्य व्यथाम्+ निभाल्य वंशवृशः सम्प्रति स्वशाखाम्+अधः+ निपातयति , वानरः कूर्दित्वा ताम्+आरोहति । व्याघ्रः दूरात्+सर्वम् पश्यति परम् किमपि कर्तुम् न शक्नोति । सम्प्रति+अपि व्याघ्रः वानरम्+अनुधावति परम् वानरः वृक्षम्+आरोहति । तद्दिनात् वानरः वकस्य मिथ्यामैत्रीभावेन शिक्षागृह्णात् , यत् स्वसुरक्षार्थम् स्वयमेव प्रयतितव्यम् । न+अन्येन केनापि स्वसुरक्षा सम्भावनीया । इवानस्य भाग्योदयः एकस्मिन् ग्रामे इवाननामकः सरलः+च+एकः जनः न्यवसत् । स आखेटम् कृत्वा उदरम् विभर्ति स्म । एकदा जम्बुकः+तस्य पाशे न्यपतत् । हर्षितः इवानः व्यचारयत् एवम् विक्रीय आनन्देन समयम्+अतिवाहयामि । यदि इत्थम्+एव प्रत्यहम् जम्बुका मिलिष्यन्ति चेत् तर्हि विक्रीय एतान् विवाहार्थम् धनम्+उपार्जयिष्यामि । चतुरः जम्बुकः प्राह - भ्रातः इवान ! माम्+ त्यज , त्वाम्+ धनिनम्+ विधास्यामि । इवानः+तम् पर्यत्यजत् । जम्बुकः निर्गत्य जारोद्यानम् गत्वा क्रीडितुम्+आरेभे । तदैव व्याघ्रः+च+एकः उपागत्य प्रोवाच मातृस्वसः ! कथम्+अद्य प्रसन्ना दृश्यते , कथम्+न प्रसन्ना स्याम , अद्य जारप्रासादे आकण्ठम्+ भुक्त्वा समागतवती । पुनः+भोजनाय गमिष्यामि । व्याघ्रः+ उवाच , एकदा माम्+अपि तत्र नय भोजनाय । जम्बुकः प्रोवाच - यदि त्वम्+ जाराय उपायने चत्वारिंशत् व्याघ्रान् समर्पयिष्यसि तर्हि भोजनाय चलितुम्+ शक्ष्यषि । व्याघ्रः कानने भ्रान्त्वा भ्रान्त्वा चत्वारिंशत् व्याघ्रान् एकत्रितान् अकरोत् जारप्रासादम्+आगत्य प्रोवाच - महाराज ! इवानः भवते चत्वारिंशत् व्याघ्रान् प्रैषयत् भवताम्+ कुशलम्+ च कामयते । जारः प्रसन्नः सञ्जातः व्यचारयत्+च , इवानः काननस्य राजा स्यात् । जम्बुकम्+ धन्यवादम्+ समर्पयन् जारः व्याघ्रान् ररक्ष । जम्बुकः इवानपार्श्वम्+आगत्य प्रोवाच पश्यतु , किम्+ किम्+ करवाणि ? इति+उक्त्वा जारोद्यानम्+आगत्य कूर्दितुम्+आरेभे । तदैव तत्र भल्लूकः+च+एकः समागतः । जम्बुकः भोजनस्य वार्ताम् भल्लूककम्+अश्रावयत् भल्लूकस्य मुखे लाला समुत्पन्ना । भल्लूकः प्राह , माम्+अपि तत्र भोजनाय नय । जम्बुकः प्राह - त्वम्+ जाराय उपायने समर्पयितुम्+ पञ्चाशत् भल्लूकान्+आनय तदा त्वाम्+ भोजनाय तत्र नेष्यामि । लोभाविष्टः+ भल्लूकः पञ्चाशत् भल्लूकान् , एकत्रितान् अकरोत् । जारप्रासादम्+आगत्य प्रोवाच , इवानेन उपायेन प्रेषिताः+ इमे भल्लूकाः । जारः व्यचारयत् इवानः+तु मत्तः+अपि बलवत्तरः दृश्यते । स जम्बुकम् प्राह , एकदा इवानम् राजप्रासादम्+आनय । जम्बुकः प्रोवाच , अस्माकम् इवानः+तु कानने वसति , सिंहचर्मनिर्मितानि वस्त्राणि धारयति । सिंहारूढः यद्+अत्र+आगमिष्यति तदा तव प्रजाः भयविह्वला भविष्यति । अतः+तम्+आनयनाय नूतनानि वस्त्राणि वाहनम् च प्रेषयतु भवान् । जम्बुकः इवानम् नूतनवस्त्राणि परिधाप्य वाहने समारोप्य तेन सह स्वयम्+अपि राजप्रासादे सुखपूर्वकम् न्यवसत् । जारः+तु इवानस्य स्वागतम्+अकरोत् । इवानेन सह स्वकन्यायाः विवाहम् कृतवान् । एकदा जारः जम्बुकम् प्रोवाच , स्वजामातृराज्यम् द्रष्टुम्+इच्छामि । कतिचिद्दिनानि यावत्+तत्रैव निवासम्+ करिष्यामि । जम्बुकः+ विचारयति अधुना किम्+ भविष्यति ? इति विचारयन् जम्बुकः प्रधावन् अग्रे निर्गतः । मार्गे अजापालकः+च+अमिलन् । जम्बुकः प्राह - कस्य अजाः+चारयथ ? ते प्रोचुः इमे पशवः नागराजस्य सन्ति । जम्बुकः प्राह किञ्चित्कालानन्तरम् अस्मात् अग्निदेवः निर्गमिष्यति यदि स पृक्ष्यति चेत् तर्हि कथय भवन्तः यत् इमे पशवः इवानस्य वर्तन्ते , अग्निदेव भस्मसात्+करिष्यति । इति+उक्त्वा जम्बुकः अग्रे प्रचलितः । अग्रे गोपालाः गावः+चारयन्ति स्म । जम्बुकः गोपालान्+अपि तथैव+अकथयत् । तदनन्तरम्+ जम्बुकः नागराजस्य प्रासादम्+ प्राप , अवदत्+च शीघ्रम्+ गच्छ अस्मात् नो चेद्+अग्निः प्रज्वालयिष्यति । नागदेवः प्रोवाच , जम्बुकः प्राह - उद्याने वर्तते जीर्णवृक्षः , तस्य कोटरम्+ प्रविश । भयद्रुतः+ नागराजः+तथैव+अकरोत् । पृष्ठतः जारः समागच्छन् प्रोवाच , कस्य इमे पशवः ? ते इवानस्य इति+अवदन् । प्रचलन् जारः नागराजप्रसादपार्श्वम्+आजगाम । जम्बुकः+तत्र पूर्वत एव हस्तौ संहतौ कृत्वा जारस्य स्वागतम् व्याजहार । राजप्रासादे सर्वे भोजनम्+ कृत्वा विश्रामम्+अकुर्वन् । किञ्चिद्दिनानन्तरम्+ जम्बुकः इवानम्+ प्राह - येन केनापि+उपायेन वृक्षकोटरस्थम्+ तम्+ नागराजम्+ व्यापादाय नो चेत् अस्माकम्+ रहस्यम्+ ज्ञास्यति+अहम्+ जारः । एकदा जारेण सह इवानः+अपि भ्रमणाय उद्यानम्+ प्रति विनिर्गतः । इवानः जारम्+ प्राह - बहूनि दिनानि व्यतीतानि , शरसन्धानस्य अभ्यासः न्यूनीभूतः । सम्प्रति शरसन्धानम् करोमि+इति कथयित्वा इवानः जीर्णतरुकोटरे बाणान् चिक्षेप , तेन नागराजः+ मृतः । तद्दिनात् इवानः तस्मिन् प्रासादे ससुखम् न्यवसत् । वाचाला तत्याना एकस्मिन् उपनगरे कृषकदम्पती निवसतः स्म । कृषकः परिश्रमशीलः+च+आस्ते । तस्य पत्नी नितराम् वाचाला वर्तते । अत्र घटिताम् वार्ताम् ता सर्वत्र प्रसारयति स्म । एकदा कृषकः आखेटाय वनम् गतः । तत्र व्याघ्रम् ग्रहीतुम् यावत् गर्तम् खनति तावत् गर्ते स्वर्णघटः निर्गतः । कृषकः व्यचारयत् यदि स्वर्णघटम् गृहम् नेष्यामि तर्हि सा इमाम् वार्ताम् सर्वत्र प्रसारयिष्यति तेन भूस्वामी माम् प्राणदण्डेन दण्डयिष्यति । इति विचार्य कृषकः स्वर्णघटम् तत्रैव भूमौ निखातवान् । स्वगृहम्+च प्रत्यागतः । मार्गे नद्याम् पाशम्+एकम् व्यलोकयत् यस्मिन् पाशे श्चूका - मत्स्यः निबद्ध आसीत् । कृषकः मत्स्यम् निष्कास्य स्वहस्ते निधाय अग्रे प्रचलितः । तत्रापि मार्गे एकस्मिन् पाशे शशकः निबद्धः+ आसीत् । सः पाशात् शशकम्+उन्मोच्य तस्मिन् मत्स्यम् , मत्स्यपाशे च शशकम् न्यपातयत् । पुनः+अग्रे प्राचलत् । सायम्+ स्वगृहम्+ प्राप्य स्वपत्नीम्+ प्रोवाच - तत्याने ! सम्प्रति अपूपान् पाचय । तत्याना प्राह – अपूपाः+तु केवलम्+ हर्षावसरे पाच्यन्ते , किम्+ कोऽपि हर्षस्य समाचारः वर्तते ? कृषकः ब्रूते , आम्+ , अद्य मया भूमौ स्वर्णघटः सम्प्राप्तः । प्रहर्षिता सा बहून् अपूपान् पाचितवती । कृषकः+च+अपूपान् भक्षयितुम्+आरब्धः । सः बहून्+अपूपान् वस्त्रे निबध्नाति । तत्याना प्रोवाच , भवता प्रभूताः+ अपूपाः+ भक्षिताः किम्+उदरम्+ न भरितम्+ ? कृषकः प्रोवाच , मदीयम्+उदरम्+ न भरितम्+ ? त्वम्+अपि शीघ्रम्+ खादय , आवाम्+ स्वर्णघटम्+ नेतुम्+ यास्यावः । तत्याना शीघ्रम्+ भुक्त्वा तेन सार्धम्+ काननम्+ प्रति प्रचलिता । अन्धकारावृते मार्गे कृषकः अग्रे गत्वा वृक्षेषु अपूपान् अवलम्बयामास । एतत्+अवलोक्य तत्याना प्रोवाच , पश्यतु , पश्यतु , वृक्षेषु अपूपाः अवलम्बन्ते । कृषकः कथयति - त्वया न विलोकितम्+ , सम्प्रति+एव अपूपानाम्+ मेघाः समुड्डीय निर्गताः+च+आसन् । कृषकः प्रोवाच - इतः+तावद् विलोकय शशकपाशम् । तत्याना यावत् शशकपाशपार्श्वम्+आगच्छति तदा पश्यति यत् तस्मात् पाशात् श्चूकाः+ निर्गताः । सा प्रोच्चैः वदति , कथम् श्चूकामत्स्यः शशकपाशात् निर्गता । कृषकः प्रोवाच त्वम् न जानासि , केचन ईदृशाः+ श्चूकाः+ अपि सन्ति ये भूमौ निवसन्ति । यदा कृषकः नदीतटम्+आगतः तदा तत्यानाम्+ ब्रूते - स्वकीयम्+ पाशम्+अपि पश्य । तत्याना यावत् स्वकीयपाशे पश्यति तावत्+तस्मिन् शशकः निबद्धः+ आसीत् । आश्चर्यचकिता तत्याना कथयति - मत्स्यपाशे शशकः कथम्+ निबद्धः ? कृषकः प्रोवाच , किम्+ त्वया समुद्रस्थः शशकः न दृष्टः कदापि । तदनन्तरम् तौ तत्र समायातौ यत्र स्वर्णघटः आसीत् । तौ स्वर्णघटम् नीत्वा स्वगृहम् प्रति प्रचलितौ । मार्गे भूस्वामिनः गृहम् समागतम् । तत्र एडकाः “ मेम् - मेम् ” शब्दम् कुर्वन्तः+ आसन् । शब्दम् श्रुत्वा तत्याना प्रोवाच , शीघ्रम् गृहम् चल , ईदृशः शब्दः कस्मात्+निर्गच्छति । कृषकः+ ब्रूते - पिशाचाः भूस्वामिनम्+ ताडयन्ति । इत्थम् व्यतीता रजनी । तौ प्रत्यूषे स्वगृहम्+आगतौ । स्वर्णघटम्+ भूमौ मृत्तिकया प्रच्छाद्य कृषकः तत्यानाम्+ ब्रूते - स्वर्णघटस्य वृत्तान्तः+ न+आख्येयः कस्यापि । प्रभाते सञ्जाते तत्याना जलम्+आनेतुम्+अद्य विलम्बेन गता । स्त्रियः प्रोचुः - अद्य विलम्बेन कथम्+आगता । वाचाला तत्याना स्वमनोभावान्+अवरोद्धुम् न शक्ता । सा स्वर्णघटप्राप्तेः+ वृत्तान्तम् श्रावयामास । क्षणेन+इयम् वार्ता भूस्वामिनः पार्श्वम्+आगता । भूस्वामी कृषकम्+आकार्य वाचा प्राताडयत् कथम् न त्वया स्वर्णघटस्य सूचना प्रदत्ता । कृषकः प्रोवाच - न+अहम्+ स्वर्णघटम्+अवाप्तवान् भूस्वामी तत्यानाम्+अकारयामास । कृषकः+ ब्रूते - तत्याना तु प्रमत्तम्+एव यत्+किमपि कथयति , न+अहम्+ तस्याम्+ वचसि विश्वसिमि । भूस्वामी तत्यानाम्+ पृच्छति किम्+ तव पतिः स्वर्णघटम्+ प्राप्तवान् ? सा ब्रूते - आम् । युवाम् स्वर्णघटम् नेतुम् रात्रौ गतौ , सर्वम् विस्तरेण वद । तत्याना कथयति - पूर्वम्+ आवाम्+ काननम्+ प्रति निर्गतौ । तत्र वृक्षेषु अपूपाः+ अवलम्बन्ते स्म । भूस्वामी ब्रूते - कानने अपूपाः कस्माद्+आगताः ? सा कथयति आकाशात् । तदनन्तरम् शशकपाशात् श्चूकामत्स्यः निर्गतः , मत्स्यपाशे च शशकः । पुनः+आवाम् स्वर्णघटम् नीत्वा गृहम् प्रति समागतौ । मार्गे भवताम् गृहपार्श्वे पिशाचाः भवन्तम् ताडयन्ति स्म । तत्यानावचनम् श्रुत्वा भूस्वामी भृशम् प्रकुपितः सन् ताम् प्रमत्ताम् मन्यमानः स्वप्रासादात्+निष्कासयामास । तदनन्तरम् तौ दम्पती सुखेन स्वकालम् यापयामासतुः । अतिमानवः पुरा अफ्रीकादेशे एकः बलवान् मानवः न्यवसत् तस्य विचार आसीत् मत्समः न+अस्ति संसारे कोऽपि बलवान् । तेन+आनीतम्+ काष्ठभारम्+ न कोऽपि+उत्थापयितुम्+ क्षमः । एकदा काष्ठभारम्+ द्वारदेशे निक्षिप्य पत्नीम्+ प्रोवाच - न+अहम्+ मानवः प्रत्युत च+अतिमानवः । प्रहसन्ती पत्नी प्रोवाच - त्वत्तः+अपि बलवन्तः संसारे विद्यन्ते । बहूनि दिनानि व्यतीतानि । एकदा तस्य पत्नी जलम्+आनेतुम् कूपसमीपम्+अगच्छत् । सा कूपे पात्रम् प्रक्षिपति परम् जलम्+उद्धर्तुम् च+अक्षमा । सा रिक्तहस्ता गृहम् प्रति निवर्तमाना+आसीत् , मार्गे च+अमिलत् च+एकाः+स्त्री सपुत्रा । सा प्रोवाच , कथम्+ रिक्तहस्ता प्रतिनिवर्तते ? सा सर्वम्+आख्यातवती । स्त्री स्वपुत्रम्+आदिदेश जलम्+उद्धर्तुम् । पुत्रः क्षणेन+एव जलपात्रम्+उद्धृतवान् । सा प्राह – कथम्+अनेन जलम्+उद्धृतुम् ? सा प्रोवाच , वर्तते च+अस्य पिता तस्य+अयम् पुत्रः । सा स्वगृहम्+आगत्य सर्वाम् घटनाम् कथयति । अतिमानवः शेटू पत्नीम् प्राह , अहम् तज्जलम्+उद्धर्तुम् क्षमः । तत्र गत्वा कृते+अपि प्रयत्ने शेटू जलम्+उद्धर्तुम् न शशाक । शेटू अतिमानवम्+अन्वेष्टुम् तत् प्रति चलितः । न+अयम्+अतिमानवः गृहे तस्मिन् समये आसीत् । तम्+च प्रोवाच - किम्+ करिष्यसि तम्+ दृष्ट्वा ? दृष्टमात्रम्+एव चर्वयिष्यति तम्+ , गच्छ शीघ्रम्+ तत्क्षणम्+एव झंझावातः प्रसृतः । प्रचण्डेन वातेन वृक्षाः निपतिताः गृहम्+ प्रविश्य+अयम्+ प्राह - मानवस्य गन्धः समायाति , बुभुक्षितः+अहम्+ , प्रयच्छ मह्यम्+ भोजनम् । भयभीतम्+ समागतम्+अतिमानवम्+ सा प्राह - अत्रैव कोणे निलीनः तिष्ठ । अतिमानवः+च+अयम्+ तस्य कर्कशध्वनिम्+एव श्रुत्वा प्रकम्पितः सन् स्वगृहम्+ प्रति प्रचलितः । अतिमानवः+ मनुष्यगन्धम्+ ध्रात्वा तमनु प्रधावितः । तत्क्षणम्+एव आकाशवाणी सञ्जाता , कथम्+ पलायसे ? क्षणम्+ तिष्ठत । अतिमानवः प्राह , एकः+च+अतिमानवः+ माम्+अनुधावति , किम्+ भवान् माम्+ रक्षितुम्+ क्षमः ? आकाशवाणी सञ्जाता , अत्र अनेके अतिमानवाः सन्ति , कः+त्वाम्+अनुगच्छति ? त्वम्+ पलायनम्+ कुरु । पुनः झंझावातः प्रसृतः , ध्वनिः+अभवत् , कः+त्वम्+ , कथम्+ पलायसे ? अतिमानवः सर्वम्+ कथयामास । तत्क्षणम्+एव आकाशवाणी स़ञ्जाता - न+अहम्+अतिमानवः , अहम्+ तु अतिदानवः । तत्क्षणम्+एव+अतिमानवातिदानवौ परस्परम्+ क्रोधान्वितौ द्वन्द्वयुद्धम्+अकुरुताम् । आत्मानम्+अतिमानवम्+ मन्यमानः+ जनः तौ कलहायमानौ विलोक्य द्रुतम्+ स्वगृहम्+ प्रति पलायितः । काननमार्गेण शीघ्रम्+ स्वगृहम्+ प्राप । तम्+आगतम्+ विलोक्य तस्य स्त्री प्राह - मिथ्यात्मप्रशंसया न कोऽपि महान् भवितुम्+अर्हति । मानवः+ एव श्रेष्ठः+ न च+अतिमानवः । तद्वचनम्+ श्रुत्वा मानववद् व्यवहारम्+ कुर्वाणः+ आसीद्+अयम्+ सम्प्रति+अपि तौ अतिमानवातिदानवौ गगने कलहायमानौ वर्तेते । तयोः गर्जनध्वनिः सम्प्रति+अपि मेघगर्जने श्रूयते , इति जनानाम्+ विश्वासः । अद्भुतम् वस्तु पुरा तिब्लिसीप्रदेशे एकः व्यवसायी न्यवसत् । सः+ महामूल्यानि वस्तूनि विक्रीय धनम्+अर्जयामास । एकदा वस्तूनि विक्रेतुकामः+च+अयम्+ विदेशम्+ गन्तुमनाः जलयानम्+आरुह्य यात्रार्थम्+ सज्जितः । गमनकाले सः+ पत्नीम्+अपृच्छत् , विदेशात् तव कृते किम्+ वस्तु आनयानि ? पत्नी प्रोवाच - मत्पार्श्वे सर्वाणि वस्तूनि वर्तन्ते यदि आनेतुम्+इच्छति चेत् किमपि अद्भुतम्+ वस्तु आनय । आम् , अवश्यम्+आनेष्यामि । व्यवसायी सप्तसमुद्रपारम्+ गत्वा स्ववस्तूनि विक्रीय नववस्तूनि क्रीत्वा स्वदेशम्+आगन्तुम्+इच्छति । सः भार्यायै अद्भुतम्+ वस्तु अन्वेष्टुम्+ निर्जगाम । मार्गे वृद्धः+च+एकः अमिलत् अपृच्छत्+च कथम्+ चिन्तितः+ भवान् ? । व्यवसायी ब्रूते - किमपि अद्भुतम्+ वस्तु क्रेतुम्+इच्छामि । वृद्धः+ प्राह - मत्पार्श्वे वर्तते अद्भुतम्+ वस्तु , चलतु । वृद्ध व्यवसायिनम्+ स्वगृहम्+आनीय ब्रूते , पश्य तद्+अद्भुतम्+ वस्तु उद्याने भ्रमति । स उच्चैः+अवदत् रे हंसः+ , इतः आगच्छ । हंसः तत्क्षणम्+एव तत्र समागतः । वृद्धः प्राह - अरे हंस ! कटाहे शयनम्+ कुरु । हंसः कटाहे निपतति । वृद्धः हंसम्+ कटाहे भर्जयित्वा उत्तारयामास । तौ हंसस्य मांसम्+ खादितुम्+ लग्नौः । वृद्धः हंसस्य+अस्थीनि एकत्रितानि अकरोत् । वृद्धः तानि अस्थीनि भूमौ निक्षिप्य प्राह - अरे हंसः ! उतिष्ठ । हंसः तत्क्षणम्+एव उत्तिष्ठति । व्यवसायी अवदद् वस्तुतः तव पार्श्वे अद्भुतम्+ वस्तु वर्तते । व्यवसायी वृद्धात् तम्+ हंसम्+ क्रीत्वा स्वदेशम्+ प्रति प्रस्थितः । गृहम्+आगत्य पत्नी कथयति । हंसम्+एनम्+ प्रतिदिनम्+ भर्जयित्वा , खादित्वा+अपि पुनः+जीवति । इदम्+अद्भुतम्+ वस्तु त्वत्कृते विदेशात्+आनीतवान्+अस्मि । व्यवसायिनः पत्नी नितराम्+ प्रसन्ना सञ्जाता । एकदा व्यवसायी स्वविपणिम्+आगतः । इतः तद्गृहे तस्य भार्यायाः प्रेमी समागतः । सा व्यचारयत् अद्य प्रेमिणम्+ हंसस्य मांसम्+ खादितुम्+ कथयामि । सा गवाक्षात् चीत्कूर्वन्ती ब्रूते - अरे हंस ! इत आगच्छ , कटाहे शयनम्+ कुरु । हंसः+तु समागतः किन्तु कटाहसमीपम्+अपि न गच्छति । तद्+वीक्ष्य भार्य़ा नितराम्+ क्रुद्धा सञ्जाता । सा हंसस्य+उपरि कटाहम्+एव प्राक्षिपत् । कटाहः हंसेन संलग्नः सञ्जातः । सा+अपि कटाहेन संलग्ना । अरे , अरे , माम्+ रक्षतु – इत्थम्+ चीत्कुर्वन्ती सा व्यलपत् । भार्यायाः+ प्रेमी बाहुभ्याम्+ ताम्+आकर्षयितुम्+इच्छति परम्+ सः+अपि कटाहेन संलग्नः सञ्जातः । यः कोऽपि नागरिकः तान् पृथक् कर्तुम्+ चेष्टते सः कटाहे संलग्नः दृश्यते । दृश्यम्+इदम्+ द्रष्टुम्+ नगरे जनसम्मर्दःसञ्जातः । विपणिस्थः व्यवसायी विचारयति , मम भार्यायाः इयन्त प्रेमिणः कुतः समायाताः । व्यवसायी ब्रूते - सर्वम्+ सत्यम्+ सत्यम्+ कथय , नो चेत् जीवनपर्यन्तम्+ कटाहे संलग्ना भविष्यसि । सा सर्वम्+ रहस्यम्+ कथयामास । तदा व्यवसायी सर्वान् पृथक् अकरोत् । गृहम्+आगत्य तस्याः प्रेमिणम्+अताडयत् स्वभार्याम्+च ब्रूते – दृष्टम्+ त्वया कियद्+अद्भुतम्+ वस्तु त्वदर्थे समानीतवान्+अस्मि । पण्डितः+अपि वरम्+ शत्रुः पुरा एकस्मिन् वने एकः सरोवरः+च+आसीत् । अनेके पशुपक्षिणः+तत्र+आगत्य जलम्+अपिबन् जलविहारम्+च+अकुर्वन् । तेषु पक्षिषु वर्तकः+च+एक आस्ते । स पक्षिषु वृद्धतमः । बुद्धिमान्+अयम्+ सर्वेषाम्+ रक्षणे तत्परः+तिष्ठति । सर्वे पक्षिणः+च+अस्य समादरम्+च+अकुर्वन् बुद्धिमतः । सरोवरस्य पक्षिषु तथा मत्स्येषु विरोधः स़ञ्जातः । मत्स्याः+ न+ऐच्छन् यत्+पक्षिणः यावद्+दिनम्+ सरोवरे तिष्ठेयुः+तेन सरोवरस्य जलम्+ मलिनम्+ सञ्जायते । किन्तु वर्तककारणात्+पक्षिणः निर्भयम् विचरन्ति जलाशये । यदा कोऽपि मृगयुः समागच्छति तदा वर्तकः सर्वान् कोम् - कोम् शब्दम् कृत्वा सावधानान् करोति । पक्षिणः समुड्डीय पर्वतोपत्यकायाम् पलायाञ्चक्रुः । मृगयुः+नीराशः भूत्वा प्रतिनिवर्तते । मत्स्याः वाञ्छन्ति स्म यत् पक्षिणः मृगयुजाले निबद्धाः स्युः+येन जलाशये तेषाम्+एव साम्राज्यम् भवेत् । वर्तकः यदा जले+अवतरति तदा मत्स्याः+तम्+अदशन् । भयद्रुतः वर्तकः+तीरम्+आगत्य विषण्णः+तिष्ठति स्म । प्राज्यम् भोजनम्+अपि न लभते । बुद्धिमान् वर्तकः कस्मैचित्+अपि वृत्तान्तम्+इमम्+ न+अकथयत् यतो हि तेन तयोः परस्परम्+ विरोधस्य+आशंका सम्भाव्यते । एकदा प्रत्यूषे कोऽपि व्याधः सरोवरम्+आजगाम । सर्वे पक्षिणः+ निर्भयाः सन्तः क्रीडाकरणे लग्नाः+च+आसन् । मत्स्याः प्रसन्नाः+च+आसन्+अद्य । वर्तकः कों - कों शब्दम्+ कृतवान् झटिति सर्वे पक्षिणः समुड्डीय पर्वतोपत्यकायाम्+ प्राविशन् । वस्तुतः+ व्याधः पक्षिणाम्+आखेटाय समागतः+अभूत् । व्याधः शीघ्रम्+एव स्वजालम्+ जले प्राक्षिपत् । शीघ्रम्+एव जालस्य रज्जुम्+ समाचकर्ष । सहस्त्रशः+ मत्स्याः तस्मिन् जाले निबद्धाः । वर्तकः+तेषाम्+ दशाः+ विलोक्य चिन्तितः सञ्जातः वर्तकः+ मनसि व्यचारयत् स्वकर्मणः फलम्+ प्राप्तम्+ मत्स्यैः । किन्तु द्वितीये क्षणे व्यचारत्+अयम् - वयम्+अस्मिन् सरोवरे सह+एव निवासम्+ कृतवन्तः । अहम्+ यत्+एतेषाम्+ साहाय्यम्+ न+अकरिष्यम्+ तर्हि मम जीवनम्+ व्यर्थम्+ भवेत् । अनेन मम कुटुम्बस्य+एव विनाशः+ भविष्यति । वर्तकः शीघ्रम्+एव व्याधसमीपम्+आगत्य मत्स्यानाम्+ कृते विलपन्+आस्ते । व्याधेन विचारितम्+ कथम्+न वर्तकम्+एव हस्ताभ्याम्+ गृह्णामि समीपम्+आगतम् । सहसा सः+ वर्तकम्+ ग्रहीतुम्+ हस्तौ प्रासारयत् । तेन तस्य हस्तात्+जालरज्जुः+निपतिता । तत्क्षणम्+एव मत्स्याः जालात्+निर्गत्य गभीरे जले प्रविष्टाः । वर्तकः+तु उड्डीय पक्षिभिः सह मिलितः । व्याघ्रः प्ररुदन् स्वगृहम्+ प्रतिनिवृत्तः । एतद्+वीक्ष्य वर्तकः+ जलाशयतटम्+आससाद । सर्वे मत्स्याः वर्तकस्य कृते भोजनम्+आनयन् क्षमायाचनम्+च+अकुर्वन् । पक्षिणः+अपि समुड्डीय तत्र+आगताः सर्वे मत्स्याः प्रतिज्ञावन्तः+ यत्+ते भविष्ये वर्तकपितामहस्य कृते भोजनस्य व्यवस्थाम्+अपि करिष्यन्ति । तद्दिनात्+पक्षिणः+ मत्स्याः+च तस्मिन्+सरोवरे प्रेम्णा न्यवसन् अन्योन्ययोः प्राणसंरक्षणार्थम्+ समुद्यताः+च+अतिष्ठन् । वर्तकस्य+आदेशम्+ पालयन्तः स्वजीवनम्+ सुखेन+अयापयन् । अत एव केनापि कथितम्+ “ पण्डितः+अपि वरम्+ शत्रुः ” । देशसेवाव्रतम् सुमनः पञ्चमकक्षायाः+च+अध्ययनम्+ परिसमाप्य ग्रीष्मावकाशे स्वपितुः पार्श्वे लखनऊनगरम्+ प्रतस्थे । स तत्र दर्शनीयानि स्थलानि पित्रा सह अपश्यत् । लखनऊनगरस्य सम्बन्धे तेन यत्+पठितम्+आसीत्+तत्+सर्वम्+एव+अयम्+ स्वनेत्राभ्याम्+अपश्यत् । तन्नगरम्+ विलोक्य सः गृहम्+ गन्तुम्+अपि न+ऐच्छत् , परम्+ तत्र तत्पितामहः+ रुग्णः+ आसीत् । पित्रा कथितम्+आसीत्+यत्र तव+इच्छा वर्तते तत्र पठतु । सुमनः स्वनिर्णयम्+ श्रावितवान् - यावत्+पितामहः+ मे स्वस्थः+न+अभविष्यत्+तावत्+अयम्+ तस्य सेवायाम्+एव+अस्थास्यत् , तदनन्तरम्+उच्चशिक्षार्थम्+अत्र+आगमिष्यति । पिता तम्+ ग्रामम्+ प्रति प्रेषितुम्+ रेलयानस्थासकम्+ प्राप , तत्र रेलयानम्+ प्रतीक्षते । किञ्चित्कालानन्तरम्+अकस्मात् रेलगन्त्री समायातः । सुमनः प्रविवेश+उपाशित्+च+एकस्याम्+आसन्दिकायाम् । गन्त्री तीव्रगत्या प्राचलत् । उपविष्टः सन् सुमनः+ बालभारतीपत्रिकाम्+ पठन्+आस्ते । पत्रिकायाम्+ वीरबालकानाम्+ कथाम्+ पठने दत्तचित्तः+अयम्+ विनिद्रितः+ आसीत् । अन्ये कक्षस्थाः+ यात्रिणः सर्वे प्रसुप्ताः । सहसा तस्मिन्+कक्षे विद्युद् व्यवधानेन+अग्निः प्रसृतः । धूमेन+आवृतः+ कक्षः । मध्यरात्रिसमयः सञ्जातः । केनापि तीव्रतमेन प्रज्वलितगन्धेन विचलितः सन् सुमनः+ यावत्+पश्यति तावत्+अग्निः समस्तम्+ कक्षम्+आवृणोत्+स्वर्चिषा । झटिति सुमनः+ गन्त्रीनिरोधशृंखलायाम्+ ललम्बे । गन्त्री सहसा तीव्रध्वनिना सह स्थिरा सञ्जाता । तदा+एव सुमनः+चीत्कुर्वन् सर्वान्+उत्थापयामास । सर्वे जनाः स्वस्ववस्तुजातम्+ गवाक्षाद् बहिः+चक्रुः । गवाक्षेभ्यः+ बहिः+च+कूर्दन् । क्षणेन सर्वे बहिः+आगच्छन् । कक्षः+अयम्+ भस्मसात्+जातः । सुमनस्य सावधानजागरूकतया च एका महती दुर्घटना विनष्टा । सुमनस्य साहसम्+ वीक्ष्य कक्षस्थिताः+ यात्रिणः+तम्+ स्कन्धे समुत्थाय ननर्तुः । अन्येद्युः समाचारपत्रेषु सचित्रम्+ समाचाराः प्रकाशिताः । तेषु तस्य साहसस्य समुल्लेखः आसीत् । सर्वकारेण रेलप्रशासनेन च तस्मै पुरस्कारः+अपि प्रदत्तः । तस्माद् दिनात्+सुमनः स्वमनसि निश्चयम्+अकरोद् यत् यावत्+जीवम्+ मानवतायाः सेवाम्+ करिष्यामि । देशसेवया मानवः+ महान् भवति । ये बालकाः स्वदेशस्य स्वजातः+च सेवाम्+ कुर्वन्ति तेषाम्+इतिहासे सादरम्+ समुल्लेखः क्रियते । ते मानवाः सुजीविताः+तिष्ठन्ति सर्वदा । अतिलोभः+ न कर्तव्यः एकः कृषकः आसीत् । तस्य ज्येष्ठः पुत्रः प्रलम्बः धनलोलुपः तथा चतुरः आसीत् । कनिष्ठः पुत्रः ह्रस्वः प्रसन्नमुखः तथा न्यायप्रियः+च+आसीत् । दुर्भाग्यात्+कृषकस्य मृत्युः अभवत् । ज्येष्ठः+ भ्राता सम्पदः+च+अधिकर्तुम्+ कनिष्ठभ्रातरम्+ यात्रार्थम्+अप्रैषयत् । कनिष्ठभ्राता परिश्रमी तथा न्यायप्रियः आसीत् । सः यत्र कुत्रापि अगच्छत् तत्रैव धनम्+अर्जयन्+आस्ते । किञ्चद्दिनानन्तरम्+ सः विवाहम्+अकरोत् । तस्य द्वौ पुत्रौ जातौ । जन्मभूमिम्+ स्मरन् अयम्+ गृहम्+ प्रतिनिवृतः । ज्येष्ठभ्राता कनिष्ठम्+आलिंगन् प्रोवाच , एतावद्+दिनानि कुत्र अस्थाः , कियत्+धनम्+आनीतवान्+असि । सः स्वपुत्रौ प्रति संकेतयन् प्रोवाच , एतौ मम धनम् । किञ्चिद्दिनानन्तरम्+ तव कृषिकार्ये साहाय्यम्+ करिष्यन्ति । ज्येष्ठः+ भ्राता सहसा चकितः सन् प्रोवाच - तूष्णीम्+ अस्मात्+निर्गच्छ । तव न कोऽपि+अधिकारः मम सम्पदि । कनिष्ठभ्राता स्तब्धः सञ्जातः । शीतकालः आसीत् । कनिष्ठभ्रातुः पत्नी रुग्णा सञ्जाता । सः+ ज्येष्ठभ्रातरम्+असूचयत् । सः+ तस्य परिवारम्+ गृहात् निष्कासयामास । कनिष्ठभ्राता दुःखितः सन् आत्मघातम्+ कर्तुम्+ नदीतटम्+आगतः । सः रोदनध्वनिम्+अशृणोत् माम्+अस्मात् स्वर्णघटान्+निष्कासय । सः+ मध्यधारायाम्+ प्रवहन्तम्+ स्वर्णघटम्+अपश्यत् । सः+ नद्याम्+अकूर्दत् । नदीतटम्+आनीतवान् स घटम्+ तस्मिन् दैवः+च+एकः तम्+ प्रणमन् प्रोवाच । त्वया मह्यम्+ जीवनम्+ प्रदत्तम्+ , वद तव किम्+ कार्यम्+ करोमि ? कनिष्ठभ्राता किमपि याचितुम् न+ऐच्छत् । देवः प्रोवाच , गृहाण स्वर्णघटम्+एतत् यदा कस्यापि वस्तुनः आवश्यकता भवेत् तदा घटम्+ भूमौ स्थापयित्वा “ स्वर्णघट ! ” “ कर्मठः भव ” इति कथयतु । कार्ये सञ्जाते “ स्वर्णघट ! आग्रहम्+ त्यज ” इति कथिते सति फलानि , मिष्ठान्नानि बहिः+आगतानि । कनिष्ठभ्राता प्रोवाच ‘आग्रहम् त्यज’ इत्युक्ते विरतः सः घटः भोजनदानात् । सः सर्वान् भोजनम् कारयामास । किञ्चित्कालानन्तरम्+ घटम्+ प्रोवाच ‘’कर्मठोभव’’इति कथिते घटः कम्पितुम्+ लग्नः । कनिष्ठभ्राता भवनस्य कृते धनम् याचितवान् । धनेन+अनेन सः भवनम् क्रीतवान् वस्त्राणि च निर्मापितवान् । तस्य ऐश्वर्ययुक्तम् जीवनम् निभाल्य ज्येष्ठभ्राता रहस्यम् ज्ञात्वा कनिष्ठभ्रातरम्+उवाच “ एकदिनाय घटम् मह्यम् प्रदेहि ” दयालुः कनिष्ठभ्राता घटम् प्रयच्छन् प्रोवाच , यदा यत्+किमपि इच्छसि तदा कथय “ स्वर्णघट ! कर्मठः भव ” अनेन इच्छितम् वस्तु प्राप्स्यसि । कार्ये सञ्जाते सति कथय.... ज्येष्ठभ्राता अशृण्वन् एव घटम्+आनीय गृहम् प्रति प्रचलितः । गृहम्+आगत्य स घटम् अवदत् “ कर्मठः भव ” प्रयच्छ मह्यम् प्रभूतम् दुग्धम् क्षीरम् मिष्ठान्नम्+च । घटः प्रयच्छन् एव+आस्ते । सः घटम् विरमयितुम् चिचेष्ट किन्तु घटः न विरमति । ज्येष्ठभ्राता क्षीरे निमग्नः सन् मृतः । कनिष्ठभ्राता सुखेन स्वजीवनयात्राम्+अचालयत् । किञ्चित् कालानन्तरम् इयम् घटना विश्वविश्रुता सञ्जाता । सर्वे कथयामासुः “ अति लोभः न कर्तव्यः । ” दयाधर्मस्य+उपदेशः पुरा सिक्किमप्रान्ते नृपतिः+च+एकः राज्यम्+अकरोत् । क्रूरः+अयम्+ जीवहत्याव्यसनी आसीत् । जीवहत्याम् कृत्वा सः प्रसन्नताम्+अन्वभवत् । तस्य+आतंकः प्रजासु व्याप्तः+ आसीत् । भगवान्+अपि तस्य हिंसावृत्तिम् निभाल्य दुःखितःसन् राज्ञः हृदयपरिवर्तनाय व्यचारयत् । एकदा नृपतिः+च+आखेटान्+निवर्तमानः+ आसीत् । भगवान् गृद्धरूपम् धृत्वा तस्य सम्मुखम्+आजगाम । तत्कालम्+एव नृपतिः संज्ञाहीनःसञ्जातः । तदनन्तरम् भगवान् युवकरूपम् धृत्वा अश्ववल्गाम्+आकृष्टवान् । राजा ससंज्ञः सञ्जातः अपृच्छत्+च , रे युवक ! कः+असि त्वम् । नृपतिः ब्रूते - अहम्+ अस्मात्+मार्गात्+निर्गच्छन्+आसम् । तदैव कोऽपि गृद्धः भवताम्+ सम्मुखम्+आयातः येन भवान् संज्ञाहीनः सञ्जातः । तदनन्तरम् मया अश्ववल्गा ग्रहीता । सम्प्रति भवान् ससंज्ञःसञ्जातः तर्हि गृहाण वल्गाम् ,+ चलामि+अहम् । नहि युवक ! त्वया मम साहाय्यम्+आचरितम्+ पुरस्कारेण+उपकरोमि त्वाम्+इति वदन् नृपतिः+तम्+अश्वपृष्ठे+ उपावेशयत् तस्य नाम च अपृच्छत् । युवकः+ ब्रूते कारथक - उदेक नाम+अहम्+ राजा तेन युवकेन+अतीव प्रभावितः सन् तम्+ युवकम्+ मन्त्रिपदे नियुक्तवान् । कारथकः योग्यमंत्री सञ्जातः । सः न्यायेन , करुणया राज्यम्+ शशास । प्रजाः मंत्रिणः बुद्धिमत्ताम्+ न्यायप्रियताम्+च विलोक्य भृशम्+ प्रहर्षिताः । एकदा नृपतिना राजप्रासादे भोजस्य+आयोजनम्+ कृतम् । जनाः नूतनवस्त्राभूषणानि परिधाय भोजे सम्मिलिता अभूवन् । नृपतेः+ द्वे राज्ञौ+आस्ताम् । ज्य़ेष्ठराज्ञी राजानम्+ हीरकहारम्+ सम्प्रार्थयत् । राजा हारम्+ कनिष्ठराज्ञे प्रदत्तवान् । विमनस्का ज्येष्ठराज्ञी प्रासादात् न निश्चक्राम् । कनिष्ठराज्ञी राज्ञा सह भोजनम्+ करोति स्म । सहसा ज्येष्ठराज्ञी समागत्य हीरकहारम्+ तथा समाकृष्टवती येन हीरकाणि इतस्ततः प्रसृतानि । एतत्+विलोक्य नृपतिः मंत्रिणम्+ क्रोधेन+आदिष्टवान् । वधार्हा वर्तते राज्ञी । मन्त्री सम्प्रार्थयत् - क्रोधे भवान् निर्णीतवान् न+अस्य परिणामः सुखकरः । ज्येष्ठराज्ञी क्षमायाचनाम् कृतवती परम् नृपतिशासनस्य+अवहेलनाम् कः कर्तुम् पारयति । कारथकः ज्येष्ठराज्ञीम् वधाय काननाभिमुखम् नीतवान् । एकस्याम् गुहायाम् तद्रक्षणस्य व्यवस्थाम्+अकारयत् । राजप्रासादम्+आगत्य संसूचितवान् राजानम् यत् भवताम्+आज्ञायाः पालनम् कृतवान्+अहम् । अन्यदा कारथकः राजानम् कथयति , महाराज ! जीवहत्या महत्पापम्+ वर्तते । करुणा तथा दया मानवजीवनस्य+आधारः । ज्य़ेष्ठराज्ञी वर्धाहा न+आसीत् परम् क्रुधा भवान् तस्यै मृत्युदण्डम् प्रदत्तवान् । भवता तस्य कुक्कुटस्य कथा न श्रुता । राज्ञ आग्रहेण कारथकः कथाम् श्रावयितुम् लग्नः । एकस्मिन् वने कुक्कुटदम्पती निवसतः स्म । तौ शीतकालाय पूर्वत एव द्विदलकणान् एकत्रितान् कृत्वा गृहकोणे स्थापयाञ्चक्रतुः । कुक्कुटी अण्डानि रक्षितुम् गृहे तिष्ठति कुक्कुटः+तु भोजनार्थम् इतस्ततः भ्रमति । एकदा कुक्कुटेन दृष्टम् यत् द्विदलकणाः तत्र न वर्तन्ते सः कुक्कुटीम्+अपृच्छत् , क्व गताः द्विदलकणाः । निश्चितम् त्वया खादिताः स्युः । कुक्कुटी विनम्रेण स्वरेण बहुशः ज्ञापयाञ्चक्रे परम् कुक्कुटः+तु क्रोधाविष्टः स्वचञ्च्वा ताम् हतवान् । तदनन्तरम् एकाकी कुक्कुटः+अपि अन्यत्र जगाम । वस्तुतः द्विदलकणाः भूमौ निपतिताः वर्षर्तौ पुनः+उद्भूताः । एकदा कुक्कुटः स्वगृहम् द्रष्टुम् समागतः तत्र द्विदलुपे बीजान् पश्यति व्यचिन्तयत्+च+अयम् । अहो , ते द्विदलकणाः+ एव+अंकुरिताः सन्ति । क्रोधाविष्टेन मया महाननर्थः कृतः । इत्थम् सः+ बहुविधम् पश्चात्तापम्+अकरोत् । यदि अहम् कस्मैचित् जीवनदाने असमर्थः तर्हि तस्य जीवनहरणे कथम् क्षमः । कुक्कुटः भृशम् रोदिति परम्+अधुना किम् कर्तुम् शक्यते । कथाम्+एताम् श्रुत्वा सञ्जातपुलकः राजा+अपि नितराम् विव्यथे । मया+अपि वृथा मृत्युदण्डम् प्रदत्तम् राज्ञे । कारथकः प्रोवाच - महाराज ! क्रोधम्+ , घृणाम् ,+ मत्सरम्+च विस्मृत्य दयाधर्मस्य पालनम्+ भवता कर्तव्यम् । इत्थम् शान्तिम्+अवाप्स्यति भवान् ज्येष्ठमहिषीवृत्तान्तम् स्मरन्+अयम् मोहम्+उपगतः । कारथकः राज्ञे सर्वम् न्यवेदयत् ज्येष्ठराज्ञीम् च काननात्+आनीतवान् । तत्कृतम् विलोक्य राजा भृशम् सन्तुष्टः सञ्जातः । कारथकम्+ ब्रूते - त्वम्+एव राज्यकार्यम्+ सम्भालय । कारथकः+ निवेदयाञ्चक्रे - महाराज ! दयाकरुणायुक्तः+ भवान् सम्प्रति राज्याधिकारी संवृतः+ वस्तुतः । एतादृशः प्रजाहितकरः नृपतिः दुर्लभः । इति+उक्त्वा कारथकः तस्माद्+अकस्मात् विनिश्चक्राम । रंगितः+तथा तिस्ता पुरा हिमालयस्य शिखरे एकः देवः+तथा एका देवी न्यवसत् । देवस्य नाम रंगितः+तथा देव्याः नाम+आसीत् तिस्ता । तौ परस्परम् स्नेहेन न्यवसताम् तयोः+मध्ये एकम् विशालम् पाषाणखण्डम्+आसीत् येन तौ मिलितुम्+अशक्तौ । केवलम् वार्तालापेन+एव कालम्+अत्यवाहयताम् । तौ व्यचारयताम् कदा+आगमिष्यति सः शुभदिवसः यदा आवाम्+एकीभवावः । रंगितः प्रोवाच , इत्थम् तु अस्माकम् जीवनम्+एव समाप्तम् भविष्यति । सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः । एकदा तिस्ता रंगितम्+ प्राह – आवाम्+ अधस्तात् गत्वा मिलिष्यावः । रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति , चल तत्र मिलिष्याव । आवाम् धावावः , परम्+आवाम्+ अधः भागे कथम्+ धावावः ? रंगितः प्रोवाच , आवाम्+एकैकम्+ पथप्रदर्शकम्+ नेष्यामः अहम्+ सर्पराजम्+ सम्प्रार्थयामि त्वम्+ तु पक्षिराजम् । द्वौ+एव तथैव+अकुरुताम् । सर्पराजः+तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु । प्रचलन्+अयम् नियतः+स्थानम् प्राप । रंगितः पक्षिराजेन सह प्रचलति । पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम्+एव तत्र प्राप्स्यामि । यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे । मार्गे पक्षिराजः भोजनान्वेषणे लग्नः । रंगितः आश्चर्यचकितः सञ्जातः । रंगितः पक्षिराजम्+ ब्रूते - भवान् जानाति यत् आवाम्+ प्रतियोगितायाम्+ भागम्+ गृहीष्यावः । यदि भवान् इत्थम्+एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि । पक्षिराट्+अवदत् अहम् बुभुक्षितः+अस्मि । उदरे भरिते सति गन्तुम् शक्नोमि पक्षिराड् मार्गम्+अपि न वेत्ति स्म । किञ्चित्कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श । तिस्ता रंगितम् प्रतीक्षते स्म । रंगितः+तु पराजितः जातः+अस्ति । क्रोधाविष्टः+अयम् विनाशस्य लीलाम्+अकरोत् । सर्वतः हाहाकारः समजनि । तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः+विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता । सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह क्रोधम् मा कुरुत , पक्षिराजस्य कारणात् विलम्बः जातः । शीघ्रम्+आगच्छतु भवान् । माम्+आलिंगतु । तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः+अभवत् । यस्मिन् स्थाने तयोः मिलनम्+अभूत् तस्मिन् स्थाने सम्प्रति+अपि प्रतिवर्षम् मेलापकः लगति । जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति । कूष्माण्डफलम् सांयकालः+ आसीत् । अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत् । सुतायाः+ नाम+आसीत् ताइरा । मार्गेण प्रलम्बायाम्+एकस्याम् लतायाम् कूष्माण्डफलम्+अवलम्बितम्+आसीत् । फलम् विलोक्य सुता तत् ग्रहीतुम्+आग्रहम्+अकरोत् । जननी प्रोवाच – वन्यकूष्माण्डफलम्+एतत् । किम्+अनेन करिष्यसि ? न+अहम्+एतत् नेष्यामि । सुता पितरम्+ प्रोवाच - पिता तस्याः आग्रहम्+ निभाल्य सुतया सह कूष्माण्डलतासमीपम्+ प्राप कर्तनिकया तत् फलम्+ विच्छेद । फूराइरा कूष्माण्डफलम्+उत्थापयितुम्+ऐच्छत् किन्तु तत् फलम् स्वयम्+एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे । पिता आश्चर्यचकितः सञ्जातः । कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः । किञ्चित्कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद्+अहम् मांसम् खादिष्यामि , इति कथयित्वा तत् सुतायाम्+आक्रमणम् कृतवत् । सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा । पिता व्यचारयत् नूनम्+एषः कोऽपि दैत्यः । सः+ सुताम्+ प्रोवाच - भो फूराइरे ! त्वम्+ धावन्ती अजागोष्ठम्+ प्रविश येन कूष्माण्डफलम्+अपि तत्र प्रवेक्ष्यति । कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम्+एकाम् न्यगिरत् । एतत्+निभाल्य फूराइरा स्वगृहम् प्रत्यधावत् । कूष्माण्डफलम्+अपि ताम्+अनुचचाल प्रोवाच च – मांसम् भक्षयितुम्+इच्छामि । पिता प्रोवाच - फूराइरे ! धावित्वा पशुगोष्ठम्+ प्रविश । कूष्माण्डफलम्+अपि तदनु चचाल । गाम्+एकाम् न्यगिरत् विशालरूपम्+च दधौ । फूराइरा स्वगृहम्+आगच्छत् । कूष्माण्डफलम्+अपि प्रोवाच , मह्यम् भोजनम् प्रयच्छ । तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः+च+आसन् । पिता स्वसुताम्+ प्राह - क्रमेलकपार्श्वम्+ गच्छ कूष्माण्डफलम्+ क्रमेलकम्+अपि न्यगिरत् । किञ्चित्क्षणानन्तरम् बुभुक्षितम्+एतत् सुताम्+एव खादितुम्+ऐच्छत् । एतद् वीक्ष्य क्रोधान्वितः पिता तस्य+उपरि पादप्रहारम्+अकरोत् । पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम् । स्फुटितमात्रम्+एव तस्मात् निर्गता गौः , अजा , क्रमेलकः जीवितदशायाम्+एव । एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम्+अकुर्वन् । यत् कूष्माण्डफलम् सर्वान् खादितुम्+ऐच्छत् तत् क्षणेन भस्मसात्+अभवत् । जीवनस्य सार्थकता पुरा एकस्मिन् ग्रामे अजापालकः+च+एकः न्यवसत् । एका अजा पुत्रजनानन्तरम् मृता । स तम्+अजासुतम्+पालयत्+प्रेम्णा । शनैः शनैः सुतः+च+अयम् मेषरूपे परिणतः । एकदा अजापालकः व्यचारयत् कथम्+न मेषम् हत्वा खादामि ? अजापालकः+च+एकदा प्रातः+उत्थाय कृपाणम्+आकृष्य अजासमीपम्+आगच्छत् । कृपाणहस्तम्+अजापालकम् विलोक्य मेषः व्यचारयत् किम्+अयम् माम् हन्तुम् समुद्यतः । स्वमृत्युम्+ निकटम्+ वीक्ष्य मेष समृद्विग्नःसञ्जातः । अजापालकः+ मेषम्+ हन्तुम्+इच्छति सम्प्रति+एव किन्तु तेन विचारितम्+ - अद्य एकादशीव्रतम्+ वर्तते । अद्य मांसम्+अपि विक्रेतुम् न शक्यते । अद्य न हनिष्यामि मेषम् । इति विचार्य विरराम्+अयम्+अजापालकः । एकदा पुनः+च+अजापालकः मेषम् हन्तुम्+इयेष परम् केनापि छिक्का कृता । तस्य मनसि शंका समुत्पन्ना । तस्मिन् दिने+अपि मेषस्य वधम् न कृतवान्+अयम् । चिन्तया प्रत्यहम् दुर्बलः सञ्जातः मेषः । न सः+ घासम् चरति , न प्रसन्नेन चेतसा जलम् पिबति । सः+ अजाबन्धनस्थले सर्वदा चिन्तितः+तिष्ठति । तस्य तादृशीम्+ दुर्दशाम्+ वीक्ष्य काननस्थः कोऽपि शशकः+तच्छमीपम्+आगत्य प्रणमन्+प्रोवाच , भ्रातः ! किमर्थम्+ व्याकुलः+असि ? मेषः पूर्वम्+तु न किमपि+अवदत् परम्+ शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वम्+ वृत्तान्तम् । अजापतिः मा हन्तुम्+इच्छति , तेन+अहम् समुद्विग्नः+अस्मि । न भोजनम् मे रोचते , न निद्रा , कथम् शेषम् जीवनम् यापय+इयम् शीघ्रम्+एव मरणम् स्यात्+तर्हि वरम् । मेषवचनम्+ श्रुत्वा शशकः प्राह - मित्र ! चिन्ताम्+ मा कुरु । उपायम्+एकम् कथयामि । येन त्वम् सुखेन जीवनम् यापयिष्यसि । अजापालकः+त्वया सह प्रेम्णा व्यवहरिष्यति । शशकवचनम्+ श्रुत्वा पुर्वन्तु मेषः+ न विश्वसिति किञ्चित्क्षणानन्तरम्+ मेषः प्रोवाच , मित्र ! यदि+एवम्+ भवेत्+तर्हि जीवनपर्यन्तम्+ तव+उपकारम्+ न विस्मरिष्यामि । उपायम् शीघ्रम्+एव कथय , न जाने कदा माम् मारयेत्+मम पालकः । शशकः+च+उपायम्+ कथयन्+आस्ते - मित्र ! अद्य रात्रौ द्वादशवादने त्वम्+उच्चैः मैम्+ , मैम्+ , शब्दम्+ कुरु , येन अजापतिः+ विनिद्रितः स्यात् कृतेन+अनेन+अनुष्ठानेन अजापतिः+त्वाम्+ पुत्रवत्+प्रेम्णा पालयिष्यति । सूर्यास्तः सञ्जातः । मेषः+च+अन्तर्मनसि शुशोच कदाचिद्+शशकः+ माम्+ छलयेत ? यद्+अहम्+ रात्रौ स्वामिनम्+ विनिद्रितम्+ करिष्यामि तर्हि सः+ मम+उपरि भृशम्+ कुपितः+ भविष्यति । किञ्चित्कालानन्तरम् तेन विचारितम् मम+मरणम्+तु निश्चितम्+एव वर्तते , कथम्+न+अद्य शशकस्य+उपायम् करवाणि । स मध्यरात्रौ मैम् - मैम् चीत्कुर्वन्+आस्ते अजापालः+तस्य शब्दम् श्रुत्वा यावद् विनिद्रितः सञ्जातः+तावत्+पश्यति चौराः+तत्कक्षे प्रविष्टाः सन्ति । तम् समुत्थितम् वीक्ष्य चौराः पलायिताः । मेषकृतम्+उपकारम् स्मरन्+अयम् नितराम् प्रहृष्टः सञ्जातः । तस्य वधस्य विचारः+तेन परित्यक्तः । अधुना सः+ पुत्रवत्+तम् पालयति । किञ्चित्+दिनानन्तरम्+ मेषः शशकम्+ प्रणमत्+प्राह - भ्रातः ! त्वया मम प्राणाः रक्षिताः शशकः प्रोवाच , परेषाम्+ प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते । मेषः प्रतिजज्ञे - अहम्+अपि स्वजीवनम् सार्थकम् करिष्यामि परेषाम्+उपकारेण । फूश्याङ्गः फूश्यांङ्गः निर्धनः पितृविहीनः+च+आसीत् । माता तस्य पालनम्+अकरोत् । सा निर्धना , यथाकथञ्चित् कार्पाससूत्रम् निर्माय स्वजीविकाम्+अचालयत् । दीर्घसूत्री श्यांङ्गः शीतकाले सूर्यातपे तथा ग्रीष्मकाले पाकशालायाम् समयम्+अतिवाहयति स्म । सा बहुप्रयत्नम्+अकरोत् किन्तु श्यांगः किमपि कार्यम् न कृतवान् । एकदा माता श्यांगम् प्रोवाच परश्वः सोमवासरतः त्वम् स्वयम्+एव स्वाजीविकायाः चिन्ताम् कुरु । न+अहम् किमपि कर्तुम् सक्षमा । श्यांङ्गः कार्यम् कर्तुम् विवशः सञ्जातः । सः+ भृतिकार्ये रूप्यकम्+एकम् सम्प्राप्तवान् । गृहागमनकाले यदा सः+ नदीम् तरति रूप्यकम् तस्य हस्तात् निपतति । अज्ञः सः+ न व्यजानात् रूप्यकविषये । मात्रे सर्वम् वृत्तम् न्यवेदयत् । माता प्रोवाच , प्रसेवके कथम् न स्थापितम् त्वया रूप्यकम् । “ भविष्ये स्थापयामि ” इति+उक्तवान् श्यांगः । द्वितीये दिने दुग्धविक्रेतुः+च+आपणे कार्यम्+अकरोत् । सः तस्मै दुग्धम् प्रायच्छत् । श्यांगः दुग्धपात्रम् प्रसेवके निक्षिप्तवान् । गृहागमने सर्वम् दुग्धम् निपतितम् । मात्रा कथितम्+ – शिरसि धृत्वा च+आनेतव्यम्+आसीत्+त्वया दुग्धम् । श्यांगः प्रोवाच , भविष्ये धारयामि । अन्यदा श्यांगः कृषकस्य गृहे कार्यम्+अकरोत् । कृषकः+तस्यै पनीरनामकम् भोज्यम् प्रायच्छत । सः+ पनीरम् शिरसि धृत्वा गृहम्+आगच्छन्+आस्ते । पनीरम् सूर्यातपे विगलितम् । सा प्रोवाच पनीरम् हस्ते धृत्वा च+आनेतव्यम्+आसीत् । श्यांगः कथयति भविष्ये धारयामि । अन्यदा यत्र सः+ कार्यम् कृतवान् तत्र एकः मार्जारः अमिलत् । सः मार्जारम् हस्ते धृत्वा आगच्छन्+अस्ति । मार्जारः सर्वतः+तम् व्यदारयत् । सः विडालम् परित्यक्तवान् । माता प्रोवाच - ग्रीवायाम्+ बद्ध्वा आनेतव्यम्+आसीद् विडालः । श्यांगः प्रोवाच - भविष्ये आनयामि । अन्यदा सः+ व्याधगृहे कार्यम्+अकरोत् । व्याधः तस्मै अजामांसखण्डम् प्रायच्छत् । तत् खण्डम् सः+ रज्वा बद्ध्वा च+आनीतवान् । मात्रा कथितम्+ - स्कन्धे धृत्वा कथम्+ न+आनीतवान् । भविष्ये च+आनेष्याम्+इति प्रत्युवाच श्यांगः । अन्यदा सः+ पशुपालकगृहे कार्यम्+अकरोत् सः श्यांगाय गर्दभम् प्रायच्छत् । श्यांगः गर्दभम् स्कन्धयोः+च+आरोप्य आगच्छन्+आस्ते । मार्गे धनिकस्य+एकस्य गृहम्+आसीत् । तस्य पुत्री मूका च+अभवत् । चिकित्सकाः+च+अकथयन् यत्+इयम् हसिष्यति तदा वदिष्यति । सा श्यांगम् गर्दभम् स्कन्धयोः नीयमानम् विलोक्य प्रजहास वदितुम्+च लग्ना । एवम् ज्ञात्वा गृहपतिः नितराम् प्रसन्नः+अभवत् । स्वसुतायाः विवाहम्+च श्यांगेन सह कृतवान् । अनेन श्यांगः धनवान् सञ्जातः । सः स्वजीवनम् सुखेन अत्यवाहयत् । न्यायाधिपतिः पुरा पाञ्चालदेशे नृपः+च+एकः+न्यवसत् । तस्य गृहे , एका कन्या जनिम् लेभे । नाम+आसीत्+केशिनी । सा चन्द्रकलावत्+प्रत्यहम् प्रवर्धमाना सर्वगुणसम्पन्ना च+आसीत् । तस्या रूपम् गुणान् दृष्ट्वा प्रतीयते यत्+सा कापि देवी स्वर्गात्+पृथ्वीक्रोडे निपतिता । केशिनी सदा विवाहयोग्या सञ्जाता तदा सा निश्चिकाय यत्+सा योग्यवरेण सह विवाहम् करिष्यति । कामम् वरः निर्धनः कथम्+न भवेत् । युवकः गुणी धर्मनिष्ठः+च स्यात् । अन्ततः+गत्वा केशिनी स्वविवाहार्थम् वरम्+एकम्+अन्वेषयामास । वरः+च+आसीत्+अंगिरापुत्रः सुधन्वा । धनिका राजपुत्राः+च केशिन्या सह विवाहम् कर्तुम्+ऐच्छन् परम् बुद्धिमती केशिनी व्यचारयत् न वर्तते क्षणिके+अस्मिन् संसारे धनानाम् मूल्यम् । गुणानाम्+एव सञ्चयः कार्यः न धनानाम् । सुधन्वागुणेषु प्रभाविता सती केशिनी राजप्रासादानाम् सुखम्+अपि तत्याज । प्रह्लादपुत्रः+विरोचनः+अपि विवाहस्य प्रस्तावम्+अकरोत् विरोचनः निरंकुशः+ आसीत् । विरोचनस्य सत्ताम् निरंकुशताम् च विलोक्य केशिनी न विव्यथे । सा निश्चयम्+अकरोत् प्रोवाच - दैत्यराज ! न+अहम्+ धनाभिलाषिणी । अहम् गुणानाम्+एव समादरम् करोति । अहम् गुणवता अंगिरापुत्रेण सह विवाहस्य निश्चयम्+अकुर्वम् । केशिनीवचनम् श्रुत्वा विरोचनः प्रोवाच , राजकन्यके ! न+अहम् न्यूनगुणः+तस्मात् । तत्+श्रुत्वा सा किम्+कर्तव्यविमूढा सञ्जाता । किञ्चित्कालानन्तरम्+ केशिनी प्रोवाच - दैत्यकुमार ! प्रभाते भवान् मद्गृहम्+आगच्छन्तु । सुधन्वा+अपि समागमिष्यति । भवन्तौ परस्परम् मिलित्वा स्वगुणावगुणसम्बन्धे निर्णयम् कुरुताम् । विरोचनः+तत्+स्वीचकार । प्रभाते विरोचनः केशिनीगृहम्+आगतः । सः+ स्वयम्+एव सिंहासनम्+आरूढः । मनसि विवाहसम्बन्धे ऊहापोहम्+अकरोत् । किञ्चित्कालानन्तरम् सुधन्वा+अपि तत्र+आगतः । सुधन्वाम्+ विलोक्य विरोचनः प्रोवाच - मया सह सिंहासने उपविशतु भवान् । सुधन्वा तत्प्रस्तावम् न स्वीचकार । प्रोवाच - विरोचन ! त्वया सह सिंहासने कथम्+उपविशानि ? द्वौ समानौ गुणवन्तौ एव सहैव सिंहासने समुपवेष्टुम्+अर्हन्ति । विरोचनः+च+आश्चर्यचकितः सन् प्रोवाच - विरोचन ! पितापुत्रौ , द्वौ ब्राह्मणौ , द्वौ क्षत्रियौ , द्वौ वृद्धौ , द्वौ शूद्रौ , एकस्मिन् आसने समुपवेष्टुम्+अर्हन्ति । यदा+अहम् तव पितुः राजद्वारम्+आगच्छामि तदा तव पिता माम्+उच्चासने उपावेश्य स्वयम्+अधः+च+उपविशति । विरोचनः क्रोधेन संतप्तः सञ्जातः । कः+ गुणवान् कः+च निर्गुणः ? इति निर्णेतुम्+ तौ न्यायाधिपम्+अन्वेष्टुम्+ लग्नौ । सुधन्वा प्रस्तावम्+अकरोत्+न्यायाधिपानाम् परम् विरोचनः न स्वीचकार । यतो हि ते सर्वे ब्राह्मणाः+च+आसन् । विरोचनः स्वपितुः+नाम्नः प्रस्तावम्+अकरोत् । सुधन्वा जानाति स्म यत्+प्रह्लादस्य पिता न्यायप्रियः धर्मनिष्ठः+च वर्तते । द्वौ+एव तौ न्यायप्राप्तये प्रह्लादस्य सेवायाम् समुपस्थितौ । न्यायार्थम्+च समप्रार्थयन् । प्रह्लादः स्वमनसि व्यचारयत् - विरोचनः+तस्य पुत्र आसीत् सुधन्वा च गुणवत्तरः+ वर्तते । परम् स्वपुत्रस्य विरुद्धम् निर्णयम् कृत्वा पुत्रः मे विषादम् प्राप्स्यति । इति विचार्य प्रह्लादः+अपि विव्यथे । परम् किञ्चित्क्षणानन्तरम् सः+ निश्चिकाय , न+अहम् सम्प्रति विरोचनस्य पिता प्रत्युत न्यायाधिपतिः+अस्मि । सुधन्वा प्रोच्चैः+उवाच - न्यायम् करोतु भवान् यः लोभेन , मोहेन विचिकित्सया वा अन्यायम् कुरुते सः निरयम् याति । प्रह्लादस्य हृदये न्यायस्य शंखध्वनिः+अभवत् । साहसम्+ कृत्वा घोषयाञ्चक्रे - विरोचन ! सुधन्वा त्वतः श्रेष्ठतरः+ गुणवन्तः+च वर्तते । सुधन्वा प्रह्लादस्य न्यायप्रियताम्+ विलोक्य नितराम्+ प्रासीदत् प्रोवाच च - राजन् ! तव न्यायप्रियतायाः+ यशोगाथा युगयुगान्तरेषु+अपि प्रतिध्वनिता भविष्यति । ये मोहम् विस्मृत्य न्यायम् कुर्वन्ति ते एव वस्तुतः न्यायाधिपतयः वर्तन्ते । श्रमिकस्य पुत्री वर्मादेशस्य निर्जने ग्रामे श्रमिकः+च+एकः स्वपत्न्या सह न्यवसत् । तस्य न कापि सन्ततिः सञ्जाता । सः+ भगवन्तम् बुद्धम् सम्प्रार्थयत् । सन्तानार्थम्+असौ तीर्थयात्राम्+अपि कृतवान् । अन्ततः तस्य गृहे भेकी च+एका जनिम् लेभे । तौ स्नेहेन तस्याः पालनम्+अकुरुताम् । श्रमिकदम्पती सन्ततेः+अभावम् विस्मृतवन्तौ । परम् पार्श्ववर्तिनः जनाः ताम् वीक्ष्य प्रहसन्तः+च+आसन् । तौ स्वपुत्रीम् संगोप्य अरक्षताम् । तेन सा बालकैः सह क्रीडनात् वंचिता सञ्जाता । श्रमिकः+च+उद्याने प्रतिदिनम् कार्यम्+अकरोत् । मध्याह्ने तस्य पत्नी उद्याने भोजनम्+आनयत् । पुत्री यावद्+दिनम् तत्रैव क्रीडन्ती कालम्+अयापयत् । शनैः शनैः श्रमिकस्य पत्नी अशक्ता सञ्जाता । एतद्+वीक्ष्य पुत्री मातरम्+ ब्रूते ,मातः ! त्वम्+ वृद्धा सञ्जाता , त्वम्+ गृहे+ एव तिष्ठ , पितुः कृते भोजनम्+ अहम्+आनेष्यामि । सा प्रत्यहम् पितुः कृते भोजनम्+आनयत् । पिता भोजनम् करोति , सा गायति । एकदा सा उद्याने गीतम् गायति स्म तदा तस्य देशस्य राजकुमारः तस्या गीतम् श्रुत्वा विमुग्धः सञ्जातः । राजकुमारः उद्यानम् प्रति गीताकृष्टः प्रचलितः । तदागमनध्वनिम् श्रुत्वा श्रमिकः स्वपुत्रीम् गोपायति । राजपुत्रः+ ब्रूते - क्व गता सा बालिका या गीतम्+ गायति स्म ? श्रमिकः प्रत्युवाच , न+अत्र कापि बालिका । द्वितीये दिने+अपि राजपुत्रः अश्वारूढः तस्याम्+एव दिशि निर्गच्छन् संगीतध्वनिम्+अशृणोत् । पप्रच्छ च+अयम् , कुत्र वर्तते सा बालिका ? श्रमिकः प्राह – न+अत्र कापि बालिका । राजपुत्रः प्रोवाच - अहम्+अशृण्वम्+ संगीतध्वनिम् । तया सह विवाहम् करिष्यामि+अहम् । श्रमिकः प्रत्यवदत् - किम् भवान् सत्यम् कथयति , राजपुत्रः विवाहम् कर्तुम् प्रतिज्ञातवान् । इति श्रुत्वा श्रमिकः स्वपुत्रीम्+अकारयामास । राजपुत्रः प्राह , श्वः कन्या राजद्वारि हस्ते पुष्पम् गृहीत्वा समागच्छेत् । सा राजपुत्रस्य विवाहप्रस्तावम् स्वीकुर्वती प्रोवाच , न+अहम् पदातिः राजद्वारम्+आगमिष्यामि । मदर्थम् श्वेतकुक्कुटम्+एकम् प्रेषयतु भवान् तस्मिन्+आरूढा समागमिष्ये । प्रत्यूषे+ एव श्वेतकुक्कुटः समुपस्थितः श्रमिकस्य प्रांगणे । सा सवितारम्+ सम्प्रार्थितवती हे सवितः ! मदर्थे समुज्वलानि वस्त्राणि समर्पयतु भवान् येन राजपुत्रः लज्जितः+ न भवेत् । भगवान् भास्करः सन्तुष्टः सन् तस्यै स्वर्णवस्त्रम् प्रायच्छत् । श्रमिकपुत्री कुक्कुटम्+आरुह्य राजद्वारम् प्रति प्रचलिता । यावत् सा राजद्वारम् सम्प्राप्ता तावत् प्रहरिणः प्रोचुः , क्व गन्तुकामा त्वम् । सा ब्रूते राजपुत्रेण सह मद् विवाहः भविता । ते विस्मिताः सन्तः गन्तुम्+आदिशन् । प्रासादाभ्यन्तरे गत्वा सा भेकीस्वरूपम् विहाय युवतीरूपम् दधार कुक्कुटः+च श्वेताश्वरूपम् । राजप्रासादे द्वे राजवध्वौ पूर्वतः+ एव+आसन् । राजा नवागताम् राजकुमारीम् वीक्ष्य भृशम् प्रहर्षितः स़ञ्जातः । सः सर्वान्+आहूय घोषयाञ्चक्रे , मदीयः+अयम् तृतीयः राजपुत्रः अस्य राज्यस्य राजा भविता इयम् पुत्रवधूः च राज्ञी । तदनन्तरम् राजपुत्रस्य विवाहः+ महता समारोहेण सञ्जातः । श्रमिकः स्वपुत्रीभाग्यम् विलोक्य भृशम् प्रहर्षितः सन् स्वजीवनम्+अयापयत् । पूजायाः फलम् महेशः यथा नाम तथा गुणः+ आसीत् । सः प्रतिदिनम् शिवस्य+अर्चनम्+अकरोत् । सत्यस्य न्यायस्य मार्गे अचलत्+अयम् । सायंकालस्य समय आसीत् । महेशः स्वक्षेत्रात्+प्रतिनिवर्तते । शनैः शनैः स्वगृहम् प्राप । मार्गे कोऽपि मिलति सः+ कथयति , किम् तव नाम महेशः वर्तते । महेशः प्रोवाच - आम् , वर्तते मम नाम महेशः । कः+असि त्वम्+ कस्मात्+समागतः ? सः+ प्राह - तव लघुभ्राता नगरे निवसति , तस्य नाम गणेशः+ वर्तते तेन+अहम्+ सम्प्रेषितः+अस्मि । आश्चर्यान्वितः महेशः+तम्+अपृच्छत् - कीदृशः वर्तते मदीयः लघुभ्राता गणेशः सः+ प्रोवाच – रुग्णः वर्तते तव लघुभ्राता ज्वरग्रस्तः+अस्ति । सः भवन्तम्+आकारयति । महेशः प्राह – मे गृहम्+ प्रति प्रचलतु भवान् । अहम्+अपि भवता सह नगरम्+आगच्छामि । महेशः भोजनम् कृत्वा वस्त्राणि परिधाय तम्+अनुचचाल । तस्मात्+स्थानात् सप्तकिलोमीटरपरिमितम्+आसीत्+नगरम् । प्रचलन् मार्गे च+अन्धकारः संवृत्तः । न किमपि दृश्यते । सहसा तत्सहयोगी जनः+च+अदृश्यः सञ्जातः । महेशः+च+इतस्ततः पश्यन् आश्चर्येण+अवदत् - अरे भ्रातः ! कुत्र अदृश्यः सञ्जातः+असि ? महेशः स्वप्रश्नस्य न किमपि+उत्तरम्+ सम्प्राप्तवान् । सः+ एकाकी शनैः शनैः नगरम् प्रति गच्छति । तस्य मनसि पुनः पुनः प्रश्नः+अयम्+ जागर्ति - कः आसीत्+सः+ यः सहसा अदृश्यः सञ्जातः । यदि सः लुण्ठकः स्यात्+तर्हि माम् न+अलुण्ठत् । इति विचारयन् सः लघुभ्रातुः समीपम् प्राप । सर्वम् वृत्तान्तम्+च+अश्रावयत् महेशः प्रसन्नः+अभवत् यतो हि तस्य लघुभ्राता न+आसीत्+ज्वराक्रान्तः । गणेशः प्रोक्तवान् - भवान् अपि कीदृशः सरलः पुरुषः । येन केनापि सह गृहात्+प्रचलितः । निश्चितम्+एव सः कोऽपि दस्युः+लुण्ठकः वा भवेत् । गणेशस्य वार्ताम् श्रुत्वा महेशः कदापि न स्वीकरोति यत्+अयम् पुरुषः कोऽपि दस्युः+लुण्ठकः वा । महेशः+तस्मिन्+एव दिने गृहम्+आगन्तुम्+इच्छतिस्म परम्+ गणेशः+ न्यवारयत् । सञ्जाते प्रत्यूषे सः गृहम् प्रति प्रचलति । गृहम् गत्वा स दृष्टवान् यत्+तस्य प्रतिवेशिनः गृहे दस्यवः जनान्+निहत्य सर्वम्+अलुण्ठन् । सम्पूर्णे ग्रामे जनाः भयद्रुताः+च+आसन् सः+ मनसि व्यचारयत् यदि अहम् रात्रौ नगरम् प्रति न+आगच्छम् तर्हि ममापि हत्या च+अभविष्यत्+निश्चितम् । यः माम् नगरम् प्रति नीतवान् सः+ न+आसीत्+असाधारणः पुरुषः । सः कोऽपि देवता आसीत् । ग्राम्यजनान्+अपि घटनाम्+इमाम्+अश्रावयत्+अयम् । ग्रामीणाः प्रोचुः - महेश ! त्वम्+ शिवपूजापरायणः । प्रत्यहम् शिवार्चनम् करोषि । सत्यस्य न्यायस्य च मार्गे चलसि । अतः स्वयम् भगवान् शिवः+तव सहायकः भूत्वा तस्याम् रात्रौ त्वाम् नगरम् प्रति+अनयत् । येन तव प्राणाः सुरक्षिताः । महेशः हर्षेण गद्गदः सञ्जातः । सः+ नर्तितुम्+आरेभे । सर्वे जनाः महेशम् प्राशंसन् । ईशकृपया सर्वम् भवति संसारे+अस्मिन् । आत्मविश्वासः एकदा व्याघ्रः+च+एकःसूर्यास्तात्+पूर्वम्+एव स्वावासात्+निःसृतः । मेघावृतम्+आसीत्+अन्तरिक्षम् । अनेन कारणेन समयस्य ज्ञानम्+एव न जायते । व्याघ्रः बुभुक्षितः+ आसीत् । भोजनम्+अन्वेष्टुम्+इतस्ततः प्रचलति । कश्चिद् व्याधः+तम् व्याघ्रम्+अपश्यत् । व्याधः मृगम्+अन्वेष्टुम् विनिर्गत आस्ते , अत एव सः सायंकालात्+प्राक्+एव एकस्मिन् गर्ते समुपविष्टः आसीत् । एकदा व्याधः व्यचारयत् कथम्+न व्याघ्रम्+एव हन्मि ? परम् तस्य विचारः परिवर्तितः । किञ्चित्कालानन्तरम् तेन दृष्टम् यत्+कोऽपि कृषकसुतः स्वाम्+अजाम् स्वगृहम् प्रति नयति स्म । अजाबन्धनरज्जुम् हस्ते धृत्वा प्रशान्तेन चेतसा निर्गच्छन्+आसीत्+बालकः । व्याघ्रः+च+अजाम् विलोक्य तम् खादितुम्+ऐच्छत्+परम् प्रकाशकारणात्+साहसम्+न+अकरोत्+सः । व्याघ्रः निरन्तरम् बालकम्+अनुचलति परम् बालकः न वेत्ति स्म यद् व्याघ्रः+च+अजाम् खादितुम्+इच्छति । सहसा गन्धेन+अजा व्यजानात् यत्+कोऽपि व्याघ्रः+तस्य वधार्थ प्रयतते । अजा कर्णौ समुत्थाय चतुर्षु दिक्षु विलोकयति , परम् व्याघ्रम् न ददर्श । व्याघ्रः व्यचारयत् पूर्वम् बालके च+आक्रमणम् करोमि किम्+वा अजायाम् । व्याघ्रः+अपि सर्व घटनाचक्रम् विलोकयन्+आस्ते । सांयकालः समागतः । व्याधः बालकम्+अपश्यत् विलपन्तीम्+अजाम्+च । विवशाम्+अजाम् विलोक्य व्याघ्रः+तन्निकटम्+आजगाम । बालकः+ व्यचारयत् यद्+अयम्+ कोऽपि लुण्ठकः+ वर्तते । मम अजाम्+ नेतुम्+इच्छति । बालकः+ व्याघ्रम्+ सन्देहदृष्ट्या च+अपश्यत् । किञ्चित्कालानन्तरम्+ व्याघ्रः+तस्य बालकस्य+उपरि च+आक्रमणम्+अकरोत् । व्याघ्रः+ बालकस्य दक्षिणबाहुम्+ स्वमुखे न्यदधात् । बालकः+अपि तस्य मुखे स्वहस्तम्+ चिक्षेप । व्याधः किञ्चिद्दूरे स्थितः सर्वम्+ विलोकयति । बालकस्य साहसेन सः+ प्रसन्नः सञ्जातः । सः+ प्रधावन् तत्र प्राप , स्वभुषुण्डिकया व्याघ्रोपरि प्रहरन्+आस्ते , तेन प्रहारेण व्याघ्रः+ मूर्च्छितः सञ्जातः । बालकः+अपि मूर्च्छितः+अभवत् । किञ्चित्कालानन्तरम्+ बालकः सचेष्टः सन् पश्यति यत्+सः+ व्याधः+तस्य परिचर्याम्+ कुर्वन्+अस्ति । बालकः कृतज्ञतया व्याधम् पश्यति मूर्च्छितम् व्याघ्रम्+च+असूयया । व्याधः बालकस्य साहसेन नितराम् प्रहृष्ट आसीत् । सः व्याधम् शिरः नमयित्वा प्रणनाम् । व्याधः बालकम् तस्य ग्रामम् प्रत्यनयत् तत्र तस्य साहसस्य चर्चाम्+अकरोत् । बालकस्य साहसगाथा सम्पूर्णे प्रान्ते प्रसृता । बालक+अपि च+अतुलितः+च+आत्मविश्वासः समुत्पन्नः आसीत् घटनयानया । अयम्+एव बालकः स्वभाविजीवने सेनाधिकारी भूत्वा देशसेवाम्+अकरोत् । परपोदने वर्माप्रदेशे वन्यजीवाः+ आधिक्येन मिलन्ति । काननस्य+एकस्मिन् भागे सरोवरः+च+आसीत् । सरोवरस्य तटे गर्तानि आसन् येषु शशकाः , नकुलाः , मूषकाः प्रभृतयः जन्तवः न्यवसन् । सरोवरस्य तटे अनेके वृक्षाः+च+आसन् तेषु खगाः नीडेषु न्यवसन् । एकदा ग्रीष्मकालः आसीत् । रात्रौ चन्द्रमसः चन्द्रिका प्रसृता+आसीत् । अकस्मात् गजयूथम्+एकम् सरोवरे समागतम् । गजानाम् चरणध्वनिम् श्रुत्वा सरोवरस्य भेकाः शब्दायमानाः+च+आसन् । खगशावकाः+च चीत्कर्तुम्+आरेभिरे । शशकाः विलान्+निर्गत्य इतस्ततः पलायितुम् लग्नाः । तस्मिन्+एव वृक्षे लम्बतुण्डः परपोदनानामकः खगः निवसति । परपोदना सम्प्रति+एव+अस्मिन् वृक्षे समागतम् आसीत् । सः+ न वेत्ति+स्म यद् हस्तिपदैः कति शशकाः+ न विमर्दिताः वृक्षाणाम् विमर्दनेन खगानाम्+अण्डानि+विमर्दितानि , कति भेकाः हस्तिपदैः मृताः । सर्वे प्रतिवेशिनः व्याकुलाः सन्तिः+इति विचार्य परपोदने सर्वान्+आकारयामास । खगाः प्रोचुः मूर्ख , पलायनम् कुरु , नो चेत् हस्तिपदैः मारितः भविष्यसि । परपोदने प्राह , किम् हस्तिनः+ निरोद्धुम्+ न शक्यन्ते ? खगाः प्रत्यवदन् , हस्तिबलम्+ कःनिरोद्धुम्+ शक्नुयात् ? परपोदने प्राह , सम्प्रति संसारे बुद्धिबलेन सर्वम्+ कर्तुम्+ शक्यते । अहम् गजान् हन्तुम्+उपायम् निर्दिशामि । वयम् सर्वे संघीभूय गजान् हन्तुम् समर्थाः । “ संघे शक्तिः कलौ युगे ” सर्वे खगाः ध्यानपूर्वकम् तस्य साहसम् प्रशशंसुः । गजराजः सरोवरम् प्रति प्रचलितः । भेकाः तम् सम्प्रार्थयन् यद् भवन्तः प्रतिनिवृत्ताः सन्तः स्वगृहम् गच्छन्तु । इति श्रुत्वा गजराजः क्रुधादन्तान् पिषन् अग्रे प्रचलितः । परपोदने स्वचञ्च्वा कण्टकम् आदाय गजराजे समाक्रमणाय समुद्यतः+अभवत् । अन्ये खगाः भेकाः , शशकाः ,नकुलाः सर्वे सन्नद्धः+च+आसन् । परपोदने सर्वान् खगान्+आदिशत् । एक एक पर तीन आँखे फोडो बीन - बीन कान फोडो तीन - तीन निर्देशम् प्राप्य केचन खगाः हस्तिकर्णौ प्रविष्टाः कर्णौ स्फोटयामासुः केचन+अक्षिणी स्फोटयामासुः । इत्थम् गजाः पलायितुकामाः परस्परम्+एव+अजघ्नुः । अवशिष्टाः गजाः पलायिताः । एतत्+निभाल्य सरोवरस्य पार्श्ववर्तिनः खगाः परपोदनेमहाशये पुष्पवर्षाम्+अकुर्वन् । परपोदने वृक्षशाखायाम्+उपविश्य सर्वान् सान्त्वयन् प्रोवाच संघटनबलेन किम्+ कर्तुम्+ न पार्यते ? साहसेन संगठनेन बुद्ध्या सर्वम्+ कर्तुम्+ शक्यते । प्रस्तरखण्डम् पुरा लैंगशिपग्रामस्य बहवः जनाः यात्रार्थम् विनिर्गताः । ते मार्गे प्रस्तरखण्डम्+एकम्+अपश्यन् । प्रस्तरखण्डम्+इदम्+अन्यस्मात्+प्रस्तरखण्डाद्+भिन्नम्+आसीत् । तत्+अतीव चिक्वणम्+आकर्षकम्+च । किम्+न पाषाणखण्डम्+इदम् स्वगृहम् नेष्यामि+इति विचारितम्+एकेन पदातिना । सः पाषाणखण्डम्+उत्थापयितुम्+ऐच्छत् । परम् विचालयितुम्+अपि न+अशक्नोत् । तद्+वीक्ष्य सर्वे यात्रिणः तत्पाषाणखण्डम् स्वग्रामम् न+एतुम्+ऐच्छन् परम् सर्वे असफलाः सञ्जाताः । इदम्+ लघुपाषाणखण्डम्+ दर्शने तु चिक्वणम्+ , आकर्षकम्+ परम्+ तत् विचालयितुम्+अपि कोऽपि न शक्तः । जनाः व्यचारयन् न+इदम् साधारणम् पाषाणखण्डम् भवितुम्+अर्हति । अयम् तु साक्षात् शिवः इति विचार्य जनाः तस्य पूजाम् कर्तुम् लग्नाः । केचन जनाः जलेन दुग्धेन वार्चयन्ति तत् शिवलिंगम् मत्वा केचन पुष्पाणि समर्पयन्ति । समीपस्थाः ग्रामवासिनः सर्वे समागत्य समर्चयन्ति । किञ्चित्कालानन्तरम् तु सुदूरस्थिताः जनाः दर्शनार्थम्+आगताः । अयम् समाचारः पैम्पागचीनामके बौद्घमठे+अपि प्रसृतः । तस्मात्+अपि लामागुरवः तद्+दर्शनार्थम् समागताः । ते बौद्धभिक्षवः धर्मात्मान् आसन् । तत्प्रस्तरखण्डम् दृष्टमात्रम्+एव ते व्यचारयन् यत् पवित्रम्+इदम् प्रस्तरखण्डम् । न+एतद्+युक्तम् यद्+इदम्+अस्मिन् एकान्ते स्थाने निपतितम् स्यात् । अस्य समुचितम् स्थानम् तु गुम्फायाम् बौद्धमठे वा वर्तते । सर्वे बौद्धभिक्षवः मिलित्वा मन्त्रपाठम्+अकुर्वन् प्रस्तरखण्डम्+च समुत्थापयाञ्चक्रुः । प्रस्तरखण्डम्+आनीय स+अयम् ते पैम्पागचीनामके बौद्धमठे समाययुः । ते रात्रौ प्रस्तरखण्डम् गुम्फायाम् अरक्षन् । ते व्यचारयन् - पवित्रस्य+अस्य प्रस्तरखण्डस्य विधिवत् पवित्रस्थले स्थापना करिष्यते । गुम्फाम् प्रस्तरखण्डेन+आच्छाद्य ते स्वस्वमठम्+आययुः । अकस्मात् रात्रौ झंझावातः प्रसृतः । बौद्धभिक्षवः व्यचारयन् , अद्य झंझावातेन सर्वम् विनष्टम् भविष्यति । गुम्फायाम् गत्वा ते अपश्यन् न+आसीत् प्रस्तरखण्डम्+एतत्+तत्र । इतस्ततः+च+अन्वेषणम् कृतम् । तत्+प्रस्तरखण्डम् लैंगशिपनामके पूर्वस्मिन् स्थाने एव समुपस्थितम्+आसीत् । आश्चर्यचकिताः सर्वे तत्रैव शिवमन्दिरस्य निर्माणम्+अकुर्वन् । सुदूरात्+जनाः दर्शनार्थम् तत्र समागच्छन्ति । प्रतिवर्षम् तत्र अद्यापि मेलापकः लगति । इयम् प्रस्तरखण्डस्य घटना तस्मिन् प्रान्तस्य सुप्रसिद्धा घटना वर्तते । मानवस्य विजयः पुरा अल्ताईपर्वतश्रेणीषु आल्मिसनामकः वनमानवः न्यवसत् । स्वप्ने+अपि जनाः तम् संस्मृत्य कम्पन्ते स्म । तस्य नृशंसलीला सर्वत्र प्रसृता आसीत् । यदि कोऽपि व्याधः आखेटप्रसंगेन तत्र गच्छति स्म तदा सः+ तस्मात्+जीवितः न निर्गच्छति स्म । रात्रौ आल्मिसः समीपस्थेषु ग्रामेषु जनान्+निहत्य खादतिस्म । नवयुवकाः+च+अपि तेन सह योद्धुम् न+अपारयन् । किन्तु तस्मिन्+एव प्रदेशे एकः युवा एतादृश आसीत् यः कदापि पराजयम् न स्वीचकार । तस्य+अभिधानम्+आसीत् बोरोलदोई । सः प्रत्यहम् आखेटाय निर्गच्छत् । वीरः+अयम् आखेटे निपुणः बुद्धिमान्+च+आस्ते । एकदा आल्मिसः पर्वतेभ्यः निःसृत्य वोरोलदोइनः ग्रामम् प्रति प्राप । ग्रामीणाः पलायितुम् लग्नाः केवलम्+एकः असहायः बालकः तत्रैव स्थितः तस्मात्+निर्गन्तुम् न+अशक्नोत् । आल्मिसः बालके+अस्मिन्+आक्रमणम्+अकरोत् परम् न कोऽपि आल्मिसात् बालकम् ररक्ष । बोरोलदोई तस्मिन् समये आखेटाय वनम् गतः+ आसीत् । यदा सः+ ग्रामम्+आगत्य घटनाम्+इमाम्+अशृणोत् तदा क्रुद्धः सन् सर्वान् ग्रामीणान्+आकारयामास , प्रत्यवदत्+च । भो भो ग्रामवासिनः ! भवन्तः तम्+ बालकम्+अपि रक्षितुम्+अक्षमाः । अस्माकम् कृते लज्जायाः विषयः+अयम् । तत्+श्रुत्वा सर्वे शिरांसि अवनम्य तस्थुः केवलम्+एकः वृद्धः प्रत्यवदत् । वयम् तु साधारणाः मानवाः न तस्य साम्मुख्यम् कर्तुम् क्षमाः । स्वग्रामवासिनाम् कदर्यपूर्णवचनानि श्रुत्वा बोरोलदोई चिखेद । स्वपुत्रम्+आकृष्य भावावेशे च+अवदत् यथा+अयम् मदीयः सुतः तथैव ग्रामस्य सर्वे सुताः अस्माभिः संरक्ष्याः , अतः+अस्माभिः आलिम्मसस्य अन्तः करणीयः । बोरोलदोई अहर्निशम् तस्य वधाय व्यचारयत् । एकदा सः+ स्वसुतम्+उवाच , पुत्र ! मा भैषीः तव बलिदानेन यदि अन्येषाम्+ हितम्+ स्यात् तर्हि अवश्यम्+ करणीयम् । बालकः निर्भयः सन् सर्वम् कर्तुम् प्रतिजज्ञे । पितापुत्रौ गृहात्+निर्गतौ । निर्जने वने बोरोलदोई शुष्कम् वृक्षम्+एकम्+अपश्यत् । स्ववस्त्राणि उत्तार्य सः+ वृक्षशाखायाम्+आललम्बे । समीपे+ एव सः+ अग्निम् प्राज्वालयत् सुतम् च प्रोवाच , निर्भयः+च+अत्र तिष्ठ । बालकः+तथैव कृतवान् । बोरोलदोई पृष्ठतः सघनपादपच्छायासु तिरोहितः । भूयान् कालः व्यतीतः तौ तत्रैव उपाविष्टौ । सहसा दानवाकार आल्मिसस्य आगमनस्य ध्वनिः+अश्रूयत । किञ्चित्क्षणानन्तरम् ज्वलदंगारवत्सः स्वयम्+एव+उपस्थितः । आल्मसः तत्सुतम् समीपस्थम् विलोक्य गर्जन्+उवाच , अहा , अद्य तु अत्रैव भोजनम् प्राप्तम् । शुष्कवृक्षशाखासु अवलम्बितानि वस्त्राणि सः व्याधम्+ मन्वानः प्रोवाच , हंहो ! पश्य मम कौशलम्+ , तव सम्मुखे+ एव तव सुतम्+ भक्षयामि । दानवः वायुवेगेन बालकम् प्रति दुद्राव । बालकः प्रधावन् शुष्कवृक्षम् परितः धावति दानवः+च+अपि बालकमनु बोरोलदोई तत्क्षणम्+एव बाणान् क्षेप्तुम्+आरभत् । दानवस्य+उरसि बाणाः विविशुः । चीत्कुर्वन्+असौ क्रोधाविष्टः सन् शुष्कवृक्षशाखायाम् स्वहस्तौ चिक्षेप । दन्तान् पिषन् शाखाम् विदारयितुम् लग्नः , किन्तु रक्तवहनात् शिथिलः+च+अयम् दानवः पृथिव्याम्+अपतत् यथा विचलितः पर्वतः । आल्मिसे मृते सति बोरोलदोई पृष्ठतः निर्गतः । पितापुत्रौ तूष्णीम्+एव स्वग्रामम् प्रतिनिवृत्तौ । ग्रामम् प्राप्य बोरोलदोई सर्वान् ग्रामवासिनः एकत्रितान् अकरोत् अवदत्+च । सम्प्रति सर्वे निर्भयाः सन्तः विचरन्तु । आल्मिसः+तु मया मारितः । आश्चर्यचकिताः ग्रामीणाः तत्कृतम् प्रशशंसुः । निर्भयाः नराः नर्तितुम्+आरभन्त । मातरः प्रमुदिताः सन्त्यः उत्सवम् मेनिरे । बोरोलदोई तेषाम् कृते देववत्+पूज्यः सञ्जातः । हन्तकोपाख्यानम् बर्मादेशस्य काननेषु मृगयुः+च+एकः न्यवसत् । सः+ पक्षुपक्षिणाम् व्यापारम्+अकरोत् । एकत्र पशून् क्रीत्वा च+अन्यत्र विक्रीतवान् । एकदा म़ृगयुः गृहशूकरशावकम्+आनयत् तस्य नाम हन्तकः+ आसीत् । सुन्दरतमम्+इमम् गृहप्रांगणे पर्यत्यजत् । तत्रैव मलिनजलस्य कुण्डकम्+एकम्+आसीत् । हन्तकः तस्मिन् कुण्डे क्रीडन्+आस्ते । यदा सः+ तस्माद्+विविर्गतः तदा पंकपूरितम्+आसीत्+तस्य शरीरम् । बहिः+आगत्य हन्तकः व्यचारयत् , किम्+ करोमि , मित्रैः सह क्रीडितुम्+इच्छामि , इत्थम् सः+ मित्राणि अन्वेष्टुम् विनिर्गतः । तेन दृष्टम्+ कुक्कटाण्डेभ्यः सद्यः+ विनिर्गताः+ लघुकुक्कुटाः मात्रा सह क्रीडन्ति । हन्तकः+तेषाम्+ समीपम्+आगतः परम्+ हन्तकस्य मलिनम्+ शरीरम्+ वीक्ष्य ते समुड्डीय हर्म्यपृष्ठे समुपविष्टाः । हन्तकः प्राह न+अहम्+ हनिष्यामि भवतः । युष्माभिः सह क्रीडितुम्+इच्छामि । लघुकुक्कुटाः प्रोचुः - त्वम्+ मलिनः+असि , त्वया सह क्रीडितुम्+ न+इच्छामः । वराकः हन्तकः+च+अग्रे प्रचलितः । तत्र वर्तकी स्वापत्यैः सह भ्रमणार्थम् विनिर्गतः+आसीत् । वर्तकी दूराद्+एव निर्भर्त्सयन्ती , कथम् शिरसि समारूढः भवसि , यत्+किमपि कथनीयम् तत्+कथय । हन्तकः प्राहः मातः ! तव+अपत्यैः सह क्रीडितुम्+इच्छामि । इति श्रवणसमकालम्+एव+आपत्याः प्रोचुः - त्वम्+ मलिनः+असि , पंकलिप्तम्+ तव शरीरम्+ वर्तते , न वयम्+ त्वया सह क्रीडिष्यामः । वराकः हन्तकः अग्रे प्रचलितः तत्र अजापुत्राः क्रीडन्तः+च+आसन् । हन्तकः प्रोवाच , अहम्+अपि भवद्भिः सह क्रीडितुम्+इच्छामि । ते प्रोचुः - तव शरीरात् दुर्गन्धः निःसरति , कथम्+ त्वया सह खेलनम्+ सम्भवम् ? शीघ्रम्+ दूरम्+अपसर , नो चेत् त्वाम्+ हनिष्यामः । हन्तकः पुनः+अग्रे प्रचलितः । किञ्चित्+कालम् इतस्ततः भ्रमति । पुनः सः क्रीडांगणे क्रीडतः बालकान्+अपश्यत् । सः+ दूरतः+ एव तान्+अवलोकयति । केचन बालकाः हन्तकम्+अवलोक्य तम्+अभ्यगच्छन् । भयभीतः हन्तकः प्राह - अहम्+ मलिनः+अस्मि अस्मात्+कारणात् दूरम्+अवस्थितः+अस्मि । कृपया माम् न हन्यताम् । इति श्रुत्वा लघुबालकः+च+एकः प्रोवाच , हन्तक ! मा भैषीः । वयम् त्वाम् हन्तुम् न समागताः । मम पार्श्वे फेनिलः वर्तते । अहम् त्वाम् फेनिलेन स्नापयिष्यामि । इति श्रुत्वा हन्तकः+च+अतीव प्रसन्नः सञ्जातः । फेनिलेन स्नानम् कृतवान् । सुन्दराणि वस्त्राणि परिधाय हन्तकः बालकैः सह क्रीडितुम् लग्नः । सर्वे बालकाः सम्प्रति प्रेम्णा व्यवहरन्ति । हन्तकः+अपि बालकैः सह निर्भरम्+अक्रीडत् । स्वर्णपर्वतः एकः व्यवसायिनः पुत्र आसीत् । सः स्वीकायाम् सम्पदम् व्यर्थम्+एव व्ययीचकार । तस्य पार्श्वे भोजनाय+अपि धनम् न+आसीत् । कुठारम्+आदाय सः+ चत्वरे समुपविष्टः परम् किमपि कार्यम् न+अमिलत् । किञ्चित्कालानन्तरम् तत्र स्वर्णरथम्+आरुह्य व्यवसायी च+एकः समागतः यः मेलापकम् द्रष्टुम् गच्छति स्म । तम् विलोक्य विपणिस्थाः सर्वे जनाः इतस्ततः प्राद्रवन् , केवलम्+ सः+ एव बालकः+तत्र+अतिष्ठत् । व्यवसायी प्रोवाच - त्वम्+ कार्यम्+ कर्तुम्+इच्छसि , कार्यार्थम्+ कति रूबलानि ग्रहीष्यसि ? बालकः प्रत्यवदत् , शतम्+ रूबलानि । व्यवसायी ब्रूते - शतम्+ रूबलानि तु अधिकानि वर्तन्ते । बालकः प्राह , न पश्यति भवान् , अत्र न+एकः+अपि जनः सम्प्रति वर्तते , भवन्तम् विलोक्य सर्वे पलायिताः । श्वः कार्यकरणाय समागच्छ , व्यवसायी प्रोवाच । बालकः प्रभाते समुद्रोपकण्ठे व्यवसायस्थलम् प्राप यत्र पूर्वतः+ एव व्यवसायी तम् प्रतीक्षते स्म । ते सर्वे जलयानम्+आरुह्य निर्गताः । गच्छन्+अयम् बालकः समुद्रे द्वीपम्+एकम् दृष्टवान् । द्वीपे प्रोच्चाः पर्वताः+च+आसन् । दीपस्य तटे अग्निः+इव ज्वलति स्म । बालकः चीत्कुर्वन् ब्रूते – अरे , अग्निः दृश्यते । व्यवसायी ब्रूते , नहि , नहि - मम स्वर्णप्रासादः+अयम् दृश्यते । यदा ते प्रासादसमीपम्+आययुः+तदा व्यवसायिनः पत्नी तथा पुत्री तेषाम् स्वागतम् चक्रतुः । कुशलक्षेमानन्तरम् ते सर्वे मिलित्वा भोजनम् चक्रुः । व्यवसायी ब्रूते - अद्य न+अस्ति किमपि कार्यम्+ , प्रातः+आरभ्य नवीनम्+ कार्यम्+ प्रारभ । बालकः+च+अयम् सुगठितशरीरः सुन्दरः+च+आस्ते । व्यवसायिनः कन्या तम् विलोक्य विमुग्धाः सञ्जाता सा इंगितेन युवानम् स्वकक्षे आकारयामास । एकम् प्रस्तरखण्डम् तस्मै दत्वा ब्रूते , अनेन तव कार्यसंसिद्धिः भविष्यति । अन्यथा व्यवसायी तम् बालकम् नीत्वा पर्वतशिखरम् प्रति प्रचलितः । व्यवसायी बालकम्+ ब्रूते - पर्वतारोहणात्+पूर्वम्+ किमपि पेयम्+ पिब । पेयप्रभावेण बालकः प्रसुप्तः । व्यवसायी क्षुरेण द्रुतम् अश्वस्यः+उदरम् विदारयामास । अश्वस्य+अन्त्रे कुद्दालिकासहितम् तम् बालकम् निसीव्य तत्रैव क्षिप्तवान् । किञ्चित्कालानन्तरम् कृष्णवर्णाः काकाः अश्वम्+उत्थाप्य पर्वतशिखरम् नीतवन्तः । पूर्वम् काकाः अश्वम्+अभक्षयन् तदनन्तरम् अश्वान्त्रस्थम् बालकम् । तेषाम् चञ्चुप्रहारेण बालकः जाग्रतः सन् समुत्थितः । पर्वताधः समुपविष्टः व्यवसायी बालकम् कथयति , त्वम् स्वर्णपर्वते समुपस्थितः+असि । कुद्दालिकया स्वर्णपर्वतम् खन । बालकः स्वर्णम् खनित्वा पर्वताधः निपातयति । व्यवसायी स्वाश्वरथम् स्वर्णेन पूरयित्वा गृहम् प्रति गन्तुम्+आरभते । बालकः+चीत्कुर्वन् ब्रूते - अहम् कथम्+अवतरिष्यामि पर्वतात् ? व्यवसायी प्राह अवतरणसम्भवम् त्वादृशा नवनवतिजनाः+च+अद्यावधि तत्र मृताः+तिष्ठन्ति अधुना तेषाम् संख्या शतम् सञ्जाताः+अस्ति । इत्युक्त्वा व्यवसायी स्वगृहम्+आगतः । बालकः+अयम्+ व्यचारयत् – तया बालिकया पाषाणखण्डम्+एकम्+ प्रदत्तम्+आसीत् । सः पाषाणखण्डम् घर्षति । घर्षणसमकालम्+एव तत्र नवयुवानः समुत्थिताः सन्तः प्रोचुः - का आज्ञा वर्तते भगवन् ! बालकः+ ब्रूते पर्वतात्+अस्मान्+माम्+ समुत्तार्य समुद्रतटम्+ नयन्तु भवन्तः । सः तत्कालम्+एव समुद्रतटम् प्राप । कतिपयदिनानन्तरम्+ युवकः+अयम्+ तस्मिन्+एव नगरे गतः पुनः श्रमिकः+ भूत्वा चत्वरे समुपविष्टः । किञ्चित्कालानन्तरम् सः+ एव व्यवसायी स्वर्णरथम्+आरुह्य तत्र+उपस्थितः । तम्+आगतम् विलोक्य विपणिस्थाः सर्वे जनाः पलायिताः केवलम् बालकः+अयम् निर्भयः+तत्र तिष्ठति । व्यवसायी बालकेन सह पूर्ववत् अनुबन्धम्+ विधाय प्रातःसमुद्रतटम्+आगमनाय समादिष्टवान् । प्रातः+एव बालकः समुद्रतटम् प्राप्तः । व्यवसायी बालकाय पेयम् प्रयच्छति । बालकः ब्रूते – नहि नहि भवान् मम स्वामी , अहम्+ भवताम्+ सेवकः+अस्मि , सम्प्रति मदीयम्+ किमपि पेयम्+ पीत्वा अनुग्रहीष्यन्तु माम् । व्यवसायी पेयम् पीत्वा निद्राम् गतः । बालकः अश्वस्य+उदरम् विदार्य , तस्मिन् व्यवसायिनम् क्षिपति । काकाः पूर्ववत् तम् पर्वतपृष्ठम्+आनीतवन्तः । व्यवसायी चीत्करोति , बालकः कथयति , पूर्वम् स्वर्णम् प्रक्षिप तदन्तरम् अवतरणस्यः+उपायम् निर्दिशामि । व्यवसायी तथैव करोति । बालकः+अयम् रथे स्वर्णम्+आरोप्य स्वगृहम् प्रति गन्तुम्+आरभते । व्यवसायी चीत्कुर्वन् ब्रूते , अहम्+ कथम्+अवतरिष्यामि पर्वतात् ? बालकः प्राह अवतरणम्+असम्भवम् । कर्मविपाकम् विचारयन्तु नगरस्य एकस्मिन् उद्याने मालाकारः+च+एकः न्यवसत् । मालाकारः वृद्धः+अभवत् । संसारे न तस्य कोऽपि स्वजनः । उद्यानम् सर्वकारीयम्+आसीत् , उपायुक्तस्य प्रसादसमीपे च । आयुक्तः+च+आंग्ल आसीत् महान् दम्भी न गणयति भारतीयम् । उद्यानपालः प्रत्यहम् पुष्पकरण्डिकाम्+आनयत्+आयुक्तप्रसादे प्रत्यूषकालः+ आसीत् । खगाः कलरवम्+अकुर्वन् । मालाकारः पुष्पचयने संलग्नः+ आसीत् । सहसा कोऽपि युवकः+तत्सम्मुखम्+आजगाम । सः+ धौतवस्त्रम् कञ्चुकः+च+अधारयत् । सः+ मालाकारम्+आह - अहम्+अपि कार्यम्+एतत् । शिक्षितुम्+इच्छामि । मालाकारः युवकम्+अपश्यत् । युवकः सत्यवादी विश्वासयुक्तः+च+आसीत् । सः+ अपृच्छत् कः+असि , कस्माद्+आगतः ? युवकः प्रोवाच - दिलशादपुरात्+आगतः+अस्मि , मालाकारपुत्रः+अस्मि , कार्यम्+अन्वेष्टुम् समागतः । मालाकारः व्यचारयत् - वृद्धः सञ्जातः+अस्मि । अयम् युवकः मम सहायकः भविष्यति+इति विचार्य तम् कार्ये न्ययोजयत् । इत्थम् तयोः प्रगाढा मैत्री सञ्जाता । किञ्चिद्दिनानन्तरम् युवकः वृद्धम् प्रोवाच , मदीया जननी रुग्णा वर्तते । गृहम् गत्वा मातुः परिचर्याम् विधाय पुनः+आगमिष्यामि । सप्ताहानन्तरम्+एकदा प्रातः+मालाकारः पुष्पचयने संलग्नः+ आसीत् , सहसा गोलिकाचलनस्य ध्वनिम्+अशृणोत् । समीपम् गत्वा तेन दृष्टम् यत्+कोऽपि युवकः गोलिकाम् चालयति , आयुक्तः+च भूमौ निपतितः वर्तते । मालाकारः+तम् युवकम् दृढः स्वबाहुभ्याम् बबन्ध । सः युवकः+ एव+आसीत् गोलिकाचालकः । सः युवकः मालाकाराद्+आत्मानम् मोक्तुम् प्रयत्नम्+अकरोत् परम् साफल्यम् न+आप । युवकः प्राह - राष्ट्रहिताय एव मया गोलिकाः+ चालिताः+ , यत्+अहम्+ निगृहीतः स्याम्+ तर्हि प्राणदण्डम्+ प्राप्स्यामि । आयुक्तः+तु अत्याचारनिरतः वर्तते , तम् निहत्य मया धर्मः+ एव कृतः न+अधर्मः । वृद्धः प्राह - किमपि भवतु , मया तस्य लवणम्+उपभुक्तम्+ , न+अहम्+ त्वाम्+ त्यक्षामि । युवकः यथाकथञ्चित्+तस्मात्+आत्मानम् विमोच्य तम् मालाकारम्+अपि गोलिकया हतवान् । आयुक्तः+च चिकित्सालये स्वस्थः सञ्जातः । मालाकारस्य कर्तव्यनिष्ठया प्रसन्नः भूत्वा आयुक्तः घोषणाम्+अकरोत् मालाकारस्य यः कोऽपि पुत्रः पौत्रः सम्बन्धी वा भवेत् स दशसहस्त्ररुप्यकाणि गृह्णातु । परम् मालाकारस्य न कोऽपि+आसीत् । बहूनि दिनानि व्यतीतानि , सः+ एव युवकः धौतवस्त्रम् परिधाय पुरस्कारम् प्राप्तुम् समागतः अहम् मालाकारस्य सम्बन्धी अस्मि । आयुक्तः युवकम् पुरस्कारम् दत्वा उद्यानपालकार्यम्+अपि कर्तुम्+आदिदेश । युवकः+च+उद्याने कार्यकरणे लग्नः मनसि व्यचारयत्+अयम्+ मया पुण्यम्+ कृतम्+अथवा पापः । मालाकारः पुण्यम् कृतवान्+अथवा पापम् । युवकः न+अस्य प्रश्नस्यः+उत्तरम् लब्धवान् स्वजीवने । किन्तु ये तयोः साहसस्य कथाम्+अशृण्वन् ते च+अब्रुवन् - द्वाभ्याम्+एव स्वस्वकर्तव्यस्य पालनम् कृतम् । अमूल्यम् शरीरम् पञ्चतत्त्वविनिर्मितम्+अस्माकम् शरीरम् क्षणभंगुरम् वर्तते । शरीरे+अस्मिन् क्षणे क्षणे परिवर्तनम् जायते । शरीरम् क्षणभंगुरम् मत्वा वयम् तस्य+उपेक्षाम् कर्तुम् न प्रभवामः । यावत्+शरीरम् तावत्+जीवनम् । अस्माकम् मनः , अस्माकम् प्राणाः अस्माकम्+आत्मा अस्मिन्+एव शरीरे निवसति । यथा वर्तिकायुक्तः तैलप्रपूरितः दीपः स्वयम् प्रकाशितः न भवति , ज्वालिते सति प्रकाशितः भवति तथैव न+आत्मना विना शरीरम् सचेष्टम् सन्तिष्ठते । यथा मन्दिराभ्यन्तरे देवपूजा भवति तथैव शरीरे च+आत्मदेवस्य पूजा क्रियते । मन्दिरे भग्ने सति देवप्रतिम्+अपि विनष्टा जायते तथैव शरीरे नष्टे आत्मा+अपि तस्मात्+निर्गच्छति । एकदा विनष्टम् शरीरम् न पुनः+मिलति । अतः शरीरम् रत्नवत्+रक्षणीयम् ब्रह्मचर्येण , सात्विकभोजनेन , व्यायामेन , सद्विचारेण च शरीरम् दीर्घकालम् यावत्+रक्षितुम् शक्यते । काचे स्वच्छे कृते सति काचदीपः (लालटेन) स्निग्धम् प्रकाशते तद्+शरीरम्+अपि सबलम् स्वस्थम् स्यात्+तर्हि तस्मिन्+आत्मा विद्योतते । रमणः महर्षिः सन्दर्भे+अस्मिन्+कथाम्+एकाम्+अकथयत् । एकस्मिन् ग्रामे मत्स्याजीवी न्यवसत् । प्रत्यहम्+ जालम्+ नीत्वा मत्स्यान्+अगह्णात् सः । एकदा सूर्यास्तपर्यन्तम्+ न+एकः+अपि मत्स्यः+ जाले निपतितः द्वितीये दिने+अपि जालम्+अक्षिपत् परम्+ तस्मिन् पोटलिका च+एका संलग्ना+आसीत् । मत्स्याजीवी पोटलिकाम्+ पश्यति ,तस्याम्+ प्रस्तरखण्डानि विलोक्य नितराम्+ विव्यथे । दुःखितः सन्+अयम्+ नौकायाम्+उपविष्टः आसीत् । प्रस्तरपोटलिका+अपि आसीत्+तस्य करे । नदीतटे शीतवायुः प्राचलत् । परितः सन्ध्यायाः+ रक्तिमा प्रासरत् । प्रकृतिसौन्दर्यम् विलोक्य तस्य मनसि आशायाः सञ्चारः सञ्जातः । नैराश्यम्+अपगतम् तस्य हृदयात् । श्वः+च+अन्यस्मिन्+तटम् गमिष्यामि । तत्र प्राप्स्यामि बहून् मत्स्यान् । मत्स्यान् विक्रीय प्रभूतम् धनम्+अर्जयिष्यामि । येन सपरिवारस्य मम जीवनम् सुखकरम् भविष्यति । इत्थम्+ सः आनन्दमग्नः सन् नौकया द्रुततरम्+ प्रधावति । सहैव एकेन करेण पोटकिकाप्रस्तरखण्डानि एक+एकशः जले प्रक्षिपति । तेन शब्देन+आनन्दितः+ भवति । सः+ न व्यजानात् यत्+सः किम्+ कुर्वन्+अस्ति । शनैः शनैः पोटलिका रिक्ता सञ्जाता । पोटलिकायाम्+एकः एव प्रस्तरखण्डम्+अवशिष्टम्+आसीत् । सहसा तस्य दृष्टिः+तस्य प्रस्तरखण्डे न्यपतत् । सः पुनः पुनः+तत् निपुणम् पश्यति । वस्तुतः+तत् नीलमप्रस्तरखण्डम्+आसीत् । चीत्कुर्वन्+अयम् पश्चात्तापाग्निना ज्वलति स्वयम्+एव सम्प्रति किम् कर्तुम् शक्नोति+अयम् वराकः । य़था मत्स्याजीवी मणिम् प्रस्तरखण्डम् मत्वा जले प्रक्षिपति तथैव मनुष्यः शरीररत्नम्+अपि विनाशयति । मत्स्याजीवीजनाः पश्चात्तापम् न कुर्युः , एतदर्थम् महर्षिः जनान् प्रत्यबोधयत् । मानसायाः महिषी वर्मादेशस्य एकस्मिन् ग्रामे एकः गोपालः न्यवसत् । तस्य गृहे एडकाः अजाः तथा विशालश्रृंगवती महिषी च+एका वर्तते । दुग्धम् विक्रीय परिवारम्+अपालयत् गोपालः । गोपालस्य नाम मानसा आसीत् । तस्य एकः+ एव पुत्रः+ झिंगरुः नामकः । मानसायाः+ महिषी बलशालिनी तथा साहससम्पन्ना अवर्तत । सा अनेकदा सिंहेभ्यः अजावर्गम्+अरक्षत् । मानसा खट्वायाम्+ विषण्णःसन् स्वपुत्रम्+ महिष्याः साहसस्य कथाम्+अश्रावयत् । एकदा महिषी सहसा रुग्णा सञ्जाता । मानसा अजा+एडकवर्गम् चारयितुम् न नयति । बहूनि दिनानि व्यतीतानि एतद् वीक्ष्य सिंहः प्रहर्षितः सञ्जातः । अधुना महिषीविरहितम्+ मानसाम्+ वीक्ष्य तस्य+उपरि समाक्रमणम्+ कृतवान् सिंहः मानसा चीत्कारम्+अकरोत् । पार्श्ववर्तिनः+ जनाः+तत्र+आगच्छन् किन्तु सिंहः पूर्वम्+एव मानसाम्+अखादत् । झिंगरुः भृशम्+ रुरोद । किञ्चिद् दिनानन्तरम्+ स्वमहिषीम्+ नीत्वा अजा+एडकवर्गम्+ चारयितुम्+ काननम्+ प्रति प्रचलितः । सिंहः नररक्तभक्षकः सञ्जातः । सः+ अन्यान्+अपि जनान्+अखादत् । स्वमहिष्याम्+ जातविश्वासः झिंगरुः निर्भयः सन् वने गत्वा विचरति । सिंहः सहसा तस्य+उपरि समाक्रमणम् कृतवान् । महिषी शृंगाभ्याम् तस्य+आक्रमणम्+ विफलम्+ चकार । एकदा झिंगरुः त्रिशूलम्+ करे कृत्वा महिष्याम्+ समारुढः अजा+एडकवर्गम्+ चारयितुम्+ विनिर्गतः । सहसा सिंहस्य रोदनध्वनिम्+अशृणोत् । झिंगरुः यावत्+निरूपयति तावत् सिंहः निकुञ्जे निषण्णः पीडया विलपन्+आस्ते । तस्य+एकस्य पादतले काष्ठकीलकम्+ निगडितम्+आस्ते । तेन रक्तप्रवाहः+अपि+अभवत् । एतत्+अवस्थम्+ सिंहम्+ विलोक्य झिंगरुः दयार्द्रःसञ्जातः । सः+ त्रिशूलेन सिंहम्+ मारयितुम्+ क्षमः किन्तु झिंगरुः अपकारपरस्य+अपि तस्य+उपकारम्+ कर्तुम्+ वाञ्छति । सः+ तस्य काष्ठकीलकम्+ निःसारयामास । व्रणस्थाने स्ववस्त्रम्+ निक्षिप्य निकुञ्जात् विनिर्गतः । सिंहः कृतज्ञः सन् झिंगरुम्+ विलोकयन् ससुखम्+ तस्माद्+विनिर्गतः । अनेकानि वर्षानि व्यतीतानि झिंगरुः युवा सञ्जातः वर्षणस्य अभावेन नद्यः+ शोषम्+उपगताः । गोपालाः पशून् चारयितुम्+इतस्ततः भ्रमितुम्+ लग्नाः । एकदा मानसायाः महिषी जलम् पातुकामा पंके निमग्नाः । मानसा महिषीम् निष्कासयितुम् प्रयत्नम्+अकरोत् किन्तु सफलः न जातः । सः साहाय्यार्थम् जनान्+आह्वयत् जनाः+च+अपि किमपि कर्तुम्+अक्षमाः स्वगृहम् न्यवर्तन्त । मानसा स्वमहिषीम्+ विहाय कथम्+ गृहम्+ गच्छेत् ? समुपविष्टः सन्+अयम्+ रोदितुम्+ लग्नः । रोदनध्वनिम् सिंहः श्रुतवान् तस्याम् दिशि च प्राचलत् । सिंहः महिषीम् तथा झिगरूम् पर्यचिनोत् । सिंहः स्वशक्त्याः महिषीम् बहिः+निक्षिप्तवान् महिषी अवसरम् प्राप्य सिंहस्यः+उपरि समाक्रमणम् कृतवती । तेन्+आक्रमणेन सिंहः पञ्चत्वम् गतः दुःखितः झिगरुः किमपि+कर्तुम् न शशाक । स्वमहिषीम् आनीय ग्रामम् प्रति प्रतस्थे । इत्थम् महिषी स्वस्वामिवधस्य प्रायश्चित्तम् कृतवती , सिंहः+अपि कृतज्ञताम् प्रदर्शयत् महिषीम् निष्कास्य कृतज्ञताम् प्राचकटत् । अविवेकी गर्दभः एकस्मिन् भीषणे वने दुर्दान्तः+च+एकः सिंहः प्रतिवसतिस्म । सः+ वन्यपशून् हत्वा प्रतिदिनम् तेषाम् मांसम् खादति स्म । एकदा सर्वैः+वनचरैः मिलित्वा सिंहः प्रतिबोधितः । वयम् प्रतिदिनम्+एकैकम्+आगत्य भवताम् कृते भोजनस्य सुव्यवस्थाम् विधास्यामः । सिंहः+तेषाम् योजनाम् स्वीकृतवान् । इत्थम् स्वगुहायाम्+एव वारक्रमेण पशूनाम् सुललितम् मांसम् सम्प्राप्तवान् । अस्मिन्+एव क्रमे च+एकदा शृगालस्य वारः समागतः । शृगालः स्वभावेन+एव धूर्तः भवति । सः+ व्यचारयत् स्वस्थाने कमपि मूढम् प्रेषयामि तत्र । इति+अवधार्य चतुरः+च+अयम् शृंगालः+ गर्दभस्य+एकस्य समीपम्+ गत्वा प्रोवाच - गर्दभराज ! भवताम् कृते सुअवसरः+च+एकः+ विद्यते । अवसरस्य लाभः ग्रहीतव्यः । गर्दभः+च+औत्सुक्येन+अपृच्छत् - मत्कृते कः+च+अवसरः ? शृंगालः प्राह वयम्+ सर्वे मिलित्वा सिंहम्+ वनराजम् स्वीकृतवन्तः परम्+ महामन्त्रिपदे कस्य+अभिषेकः+ भवेद्+एतदर्थम् तत्र समस्या+उत्पन्ना मया भवताम्+ योग्यतायाः सामर्थ्यस्य च वर्णनम्+ कृतम्+ , सर्वे भवताम्+ निर्वाचनम्+ सहर्षम् कृतवन्तः । भवताम् स्वीकृत्यर्थम् समागतः+अस्मि । मूर्खः गर्दभः स्वमनसि नितराम् प्रसन्न आसीत् । आह - यदि मम निर्वाचनम् सर्वसम्मत्या कृतम् तर्हि स्वीकरोमि+अहम् महामन्त्रिपदम् । शृंगालः प्राह - अहम्+एकवारम्+ वनराजम्+ सूचयित्वा समागच्छन्+अस्मि । सिंहसमीपम्+आगत्य शृंगालः प्राह - वनराज ! अद्य+अहम् भवताम् सेवायाम् समुपस्थितः+अस्मि । अहम् शरीरेण कृशः लघुकायः+च भवतः क्षुधा मच्छरीरेण सम्यक् शान्ता न भविष्यति मया भवताम् कृते हृष्टपुष्टः+अस्य+एकस्य व्यवस्था कृता वर्तते , आज्ञा चेत्+समुपस्थापयामि । क्षुधापीडितेन सिंहेन भणितम् शीघ्रम्+आनय , नितराम् बुभुक्षितः+अस्मि । तत्क्षणम्+एव शृगालः गर्दभसन्निधौ गतः । गर्दभम् सिंहगुहासमीपम्+आनीतवान् । शृगालेन समम् गर्दभम्+आगतम् विलोक्य सिंहः झटिति गर्जनापूर्वकम् गर्दभम् प्रत्यभिद्रवत् । गर्जनश्रवणसमकालम्+एव गर्दभः भयद्रुतः सन् धावितः , स्वग्रामपार्श्वम्+आगत्य विरराम । शृगालः प्राह - स्वामिन् ! न कृतम्+ भवता समीचीनम्+ , अहम्+ तु विश्वास्य तम्+अत्र+आनीतवान् - चिन्ताम्+ मा करोतु , अहम्+ पुनः+तम्+ विश्वास्य+आनयामि यदा सः+ भवतः समक्षम्+आगत्य प्रणामम्+ करिष्यति तदा प्रहर्तव्यम् । इति+उक्त्वा गर्दभसविधे प्राप्तवान् शृगालः प्रोवाच - भवान् सहसा कथम्+ पलायितः ? सिंहः+तु भवताम्+ स्वागतार्थम्+ किमपि वदन् तीव्रगत्या समागच्छति स्म । भवताम् पलायनानन्तरम् सिहः माम्+अवदत् त्वम् कीदृशम्+अनभिज्ञम् महामन्त्रिपदार्थम्+आनीतवान् । इत्थम्+ भयद्रुतः+ मन्त्रिपदम्+ कथम्+ सम्भालयिष्यति ? मया कथितम्+ स्वामिन् ! न+एतादृशी वार्ता , सः+ तु महान्तम्+ भारम्+अपि वोढुम्+ क्षमः । भवताम् गर्जनशब्दम् श्रुत्वा सः पलायितः । पुनः+भवताम् पादयोः समुपस्थितम् करोमि तम् मूढसत्वम् , सिंहेन कथितम् आनयतु शीघ्रम् । शृगालः प्रोवाच - चलन्तु भवन्तः , न+अधुना सिंहः भवताम्+ प्रति+उत्थानाय समागमिष्यति मन्त्रीपदलोलुपः+गर्दभः पुनः शृगालेन समम्+ गन्तुम्+उद्यतः+अभवत् । तौ सिंहगुहाम् सम्प्राप्तौ । सिंहः पूर्वम्+तु तूष्णीम्+एव भेजे यदा गर्दभः प्रणमति तदा सिंहः गलहस्तम् दत्वा तत्क्षणम्+एव हतवान् । सिंहः शृगालम्+ ब्रवीति - अहम्+ नद्याम्+ स्नात्वा समागच्छामि , तावत्+त्वम्+ मम भोजनम्+ रक्ष । सिंहे गते सति शृगालः गर्दभस्य कोमलम् हृदयम् नेत्रभागस्य मांसम् भक्षितवान् । सिंहः+ आगत्य प्रोचे - केन+उच्छिष्टम्+ नीतम्+ मम मांसम्+ ? शृगालः प्राह - वनराज ! न केनापि+उच्छिष्टम्+ नीतम् । सिंहः+ प्राह - केन भक्षितस्य हृदयम्+ ? शृगालः+ विश्रब्धः सन्+प्रत्युवाच - वनराज ! यदि गर्दभे हृदयम्+ नेत्रे च भविता तर्हि स एकवारम्+ भवन्तम्+ दृष्टवान् पुनः+द्वितीयवारम्+ कथाम्+आच्छेत् ? अयम्+ तु हृदयनेत्ररहितः वर्तते भवान् विश्रब्धम्+ भक्षयतु+एनम्+ शृगालस्य कथनम्+ सत्यम्+ मत्वा सिंहः+ गर्दभम्+ भोक्तुम्+आरेभे । दानशीलः श्रेष्ठी राजधानी मगधराजस्य+आसीद् राजगृहनगरी । तत्र पूर्वस्मिन् जन्मनि+एकदा भगवान् बुद्धः सम्पन्नव्यवसासिगृहे जनिम् लेभे । पितुः+मृत्योः+अनन्तरम् समस्तम् कार्यजातम् स्वयम्+एव+अकरोत्+अयम् । शंखश्रेष्ठिनाम्ना विश्रुतः संजातः+अयम् । श्रेष्ठिपार्श्वे च+अन्यसम्पदातिरिक्तम् अष्टकोटिस्वर्णमुद्राः+च+आसन् । तस्मिन्+एव काले वाराणस्याम् पीलियाश्रेष्ठी न्यवसत् । तौ मित्रे च+आस्ताम् अपचीयमानेन व्यवसायेन पीलियाश्रेष्ठी निर्धनः सञ्जातः । सस्त्रीकः+अयम् स्वमित्रस्य शंखश्रेष्ठिनः गृहम् गतः । शंखश्रेष्ठी स्वमित्रस्य स्वागतम् व्याजहार । सम्प्रति तस्य दारिद्रयम्+ विलोक्य स्वचतुःशतम् स्वर्णमुद्रा पीलियाश्रेष्ठिने प्रायच्छत् । स्वदुःखम् विस्मृत्य+अयम् प्रसन्नः सन् स्वगृहम् प्रतिनिवृतः । किञ्चित्कालानन्तरम् पुनः+अयम् धनिकः सञ्जातः । सहस्त्रशः जनाः+तस्य सेवायाम् संलग्नाः+च+आसन् । अस्मिन्+एव+अन्तराले शंखश्रेष्ठी निर्धनः सञ्जातः । सपरिवारः+अयम् स्वमित्रपार्श्वम् वाराणस्याम्+अजगाम । तस्य दृढः विश्वासः आसीत्+यत्+मम मित्रम् साहाय्यम्+अवश्यम् करिष्यति । शंखश्रेष्ठी स्वपत्नीम् प्रोवाच , यत्+अहम् जीर्णवस्त्रपरिवृताम् त्वाम् स्वमित्रस्य गृहम् नेष्यामि तर्हि तस्य+अपमानम् भविष्यति । त्वम्+अत्रैव धर्मशालायाम् तिष्ठ । अहम् तव कृते मित्रगृहाद् वस्त्राभूषणानि+आनेष्यामि । शंखश्रेष्ठी पीलियाश्रेष्ठीतः द्वारद्वेशम् प्राप । असूचयत्+च स्वागमनवृत्तान्तम् । मित्रम्+ समागतम्+ वीक्ष्य गर्वितः+ पीलिया न+उत्थितः केवलम्+ पप्रच्छ , कथम्+अत्र समागमनम्+अभूत् ? शंखश्रेष्ठीस्वदारिद्र्यस्य समस्तम्+ वृत्तम्+ न्यवेदयत् । पीलिया अपृच्छत् , क्व वर्तते तव गृहणी ? सः+ सर्वम् वृत्तान्तम्+ न्यवेदयत् । पीलिया स्वसेवकम्+अकथयत् मम+मित्रार्थे तण्डुलानि प्रयच्छ , व्यस्तः+अस्मि सम्प्रति तत्र गन्तुम्+असमर्थः । श्रेष्ठी पुनः स्वभृत्यम्+आकार्य कर्णे च+अकथयत् तण्डुलस्थाने तुषान् प्रयच्छ । शंखश्रेष्ठी स्वमित्रकृतम्+अपमानम् प्रकाश्य स्वपत्नीम् प्राह , तव कृते मम+मित्रेण पोटलिका प्रेषिता श्रेष्ठिपत्नी यावद्+अवलोकयति पोटिलिकाम् तावत्+तुषान् वीक्ष्य स्तम्भिताः सञ्जाता । कथम्+ कृतः+तव मित्रेण+ईदृशः+ व्यवहारः ? किम्+ भवता न कृतम्+ तस्य+अपमानम् ? शंखः प्रोवाच , नहि प्रिये , पवित्रम्+ वस्तु वर्तते मैत्री , न+अहम्+ तस्य तिरस्कारम्+ कर्तुम्+ईहे । शंखश्रेष्ठिनः पत्नी रोदितुम् लग्ना । तस्मिन्+एव काले तत्र समुपागतः+तस्य कोऽपि सेवकः । स्वस्वामिनम्+आपद्गतम्+ विलोक्य नितराम्+ विव्यथे प्राह च , एभिः+तुषैः किम्+ करिष्यति भवान् ? शंखश्रेष्ठी तुषप्राप्तिसम्बन्धिनम्+ समस्तम्+इतिवृत्तम्+ श्रावयामास । सेवकः स्वस्वामिनम् स्वामिनीम्+च स्वगृहम्+आनयत् । स्नानभोजनानन्‍तरम् सेवकः+च+असेवकान्+अपि+आकारयामास स्‍वगृहे । ते पीलियाश्रेष्ठिनम् प्रति क्रुद्धाः+च+आसन् । ते सर्वे मिलित्‍वा राजानम् न्‍यवेदयन् पीलियाश्रेष्ठिवृत्तम् । राजा शंखश्रेष्ठिनम् तथा पीलियाश्रेष्ठिनम्+आकारयामास । प्रथमम् राजा शंखश्रेष्ठिनम्+अपृच्‍छत् । यदा पीलियाश्रेष्ठी निर्धन - सञ्जातः+तदा त्‍वया कियत्+साहाय्यम् कृतम् तस्‍य । शंखः प्राह - मया चतुः शतम्+ स्‍वर्णमुद्राः स्‍वर्णाभूषणानि च तस्‍मै प्रदत्तानि । तदनन्तरम् पीलिया श्रेष्ठिनम् प्राह राजा त्वया कियत्+साहाय्यम् प्रदत्तम् शंखश्रेष्ठिने । पीलिया रुदन्+प्रोवाच मया स्‍वमित्राय तुषपोटलिका प्रदत्ता । राजा च+आदिदेश , नीचतमः+त्वम् मम राज्‍ये । तव समस्‍तम् धनम् शंखश्रेष्ठिने प्रदाय बहिः+गच्‍छ मम राज्‍यात् । शंखः सम्‍प्रार्थयत् राजन् ! न+अहम्+अन्‍यत्+धनम्+अभिलषामि । केवलम्+ पूर्वम्+ मम प्रदत्तम्+ चतुः शतम्+ स्‍वर्णमुद्राः प्रदापयतु भवान् । शंखश्रेष्‍ठी स्‍वधनम् नीत्‍वा राजगृहम् प्रतिनिवृत्तः । पुनरपि+अयम् शंखश्रेष्ठी निर्धनेभ्‍यः वस्‍त्राभूषणानि प्रयच्‍छन् दानवीरनाम्‍ना पराम् ख्‍यातिम्+अवाप । स्‍थूलेषु कः प्रत्‍ययः एकस्‍य राज्ञः राजप्रसादस्‍य पार्श्वे एका तैलकारपत्‍नी न्‍यवसत् । राज्ञी तस्‍या‍म्+अधिकम् स्निह्यति स्‍म । सा कदाचिद्+अकथयत् भवत्‍याः महाराजः+ दुर्बलः - क्षीणः+च वर्तते । किम् भवती तस्‍मै भोजनम् न यच्‍छति ? पश्‍यतु मम पतिः स्‍थूलः बलिष्ठः+च वर्तते । राज्ञी प्रोवाच - स्‍थूलेन किम्+ भवति ? बलस्‍य+आवश्यकता वर्तते । एकदा राज्ञी राजानम्+ प्राह - समीपस्‍थ स्‍तैलकारः स्‍थूलः+बलिष्ठः+च वर्तते । तस्‍य पत्‍नी मुहुर्मुहुः भवन्‍तम् कृशम् दुर्बलम्+च कथयति । एकदा तस्‍य बलस्‍य परीक्षा कर्त्तव्‍या । राजा प्राह - समये समागते तस्‍य परीक्षाम्+ करिष्‍यामि । समयः व्‍यतीतः , एकदा कापि सेना तस्मिन् ग्रामे च+आक्रमणार्थम् समागता । इमम् समाचारम् श्रुत्‍वा राजा रोषान्वितः सञ्जातः । मयि जीविते सति च+आक्रमणम् कथम् भवितुम्+अर्हति ? राजा स्‍वसेनाम् सज्‍जयितुम्+आदिदेश । राजा स्‍वयम्+अहिफेनम् नीत्‍वा च+अश्वम्+आरुह्य युद्धाय विनिर्गतः । स्‍थाने स्‍थाने जनाः+ राज्ञः साहसम् , द्रष्टुम्+आतुराः+च+आसन् । मार्गे तस्‍य तैलकारगृहम्+अपि+आगतः । तैलकारः+अपि+अंकुशम् हस्‍तेकृत्‍य स्‍वगृहद्वारे सन्नद्धः+ आसीत् । राजा तम्+अंकुशम् वर्तुलीकृत्‍य तस्‍य ग्रीवायाम्+एव न्‍यपातयत् । तैलकारः प्रयत्नम्+अपि+अकरोत् परम् लोहार्गलाम् ग्रीवातः निष्‍कासयितुम्+असमर्थः सञ्जातः । एतद्+वीक्ष्य तैलकारपत्नी स्‍तब्धा सञ्जाता । सा+अब्रवीत् - इयद्+बलम् वर्तते , मया तु विचारितम्+आसीद् यत्+राजा दुर्बलः+अस्ति । परम् तस्‍य तैलकारस्‍य ग्रीवायाम् निवद्धा लौहशृंखला कथम् निष्‍कासयितुम् शक्‍यते ? उदासीना तैलकारपत्नी पुनः राजप्रासादम्+आगता । राज्ञीसमीपम् प्राप्‍य+अश्रूणि न्‍यपातयत् - मया यत्+किमपि राज्ञः सम्‍बन्धे कथितम् तद्+अनृतम्+आसीत् । क्षम्‍यताम् - मम भर्तुः+ग्रीवातः लौहशृंखलाम् निष्‍कासयतु । अन्‍यथा भारेण+अयम् मरिष्‍यति । हसन्‍ती राज्ञी प्राह - इयद् बलम्+अपि न+अस्ति । तैलकारस्‍य पत्नी पादयोः पपात । राज्ञी सर्वम्+ वृत्तम्+ राज्ञे न्‍यवेदयत् । राजा प्राह - तस्मिन्+समये तु+अहम्+ संग्रामभूमिम्+ प्रति गच्‍छन्+आसम् । मम हृदि साहसेन पदम् कृतम्+आसीद्+अधुना तु अहम्+अपि ताम् निष्‍कासयितुम् न शक्नोमि । पुनः कदाचिद्+एतादृशः+अवसरः+च+आगमिष्‍यति चेत्+तदा कार्यम्+एतत् करिष्‍यामि । राज्ञी सर्वम् वृत्तम् तस्‍यै कथितवती । सौभाग्‍येन सप्तदिनानन्‍तरम्+एव स्थितिः+एषा समागता । राजा पूर्ववत्+साहसेन युद्धार्थम् विनिर्गतः । मार्गे सः+ तैलकारः स्‍वद्वारे हस्‍तौ संहतीकृत्‍य समुपस्थित आसीत् । राजा वेगेन तत्र गत्‍वा तस्‍या ग्रीवातः शृंखलाम् निष्‍कासितवान् । राजा युद्धभूमौ शत्रून् पराजितवान् । सर्वत्र जनाः प्रहर्षिताः+च+आसन् । तैलकारपत्नी राज्ञीपार्श्‍वम्+आगत्‍य च+आभारप्रदर्शनम् कृतवती । मौनम् सर्वार्थसाधनम् मौनशब्‍दस्‍य+अर्थः वर्तते मुनेर्भावः कर्म वा मौनम् ” जीवनस्‍य लक्ष्‍यप्राप्तये मौनम्+आश्रयन्‍ते जनाः । सर्वाणि शास्त्राणि मौनस्‍य वैशिष्ट्यम् निगदन्ति । एकेन मार्मिकेन निदर्शनेन+अत्र मौनस्‍य महत्त्‍वम् प्रतिपाद्यते । एकस्‍य देशस्‍य राजा सन्‍ततिरहितः+ आसीत् । कृते+अपि+उपचारे तस्‍य कामनापूर्तिः+न+जाता । वैद्यानाम् सिद्धयोगिनाम् शरणम्+अपि+अगच्‍छत् , देवस्‍तुतिम्+अपि+अकरोत् किन्‍तु न+इच्‍छापूर्तिम् विलोक्‍य दुःखदुःखेन कालम्+अयापयत् । इयद् विशालराज्‍यस्‍य संरक्षकः कः+ भविता - इति विचारयन्+आसीत्+नृपतिः । एकदा नृपदम्‍पती विचरन्‍तौ काननम् प्रति गतौ । तस्मिन् गहने वने कोऽपि तपस्विराजः द्वादशवर्षात्+मौनव्रतंचरः तत्र समागच्‍छति स्‍म । एकदा च+एकान्‍तम् विलोक्‍य राजा स्‍वदुःखम् न्‍यवेदयत् - महाराज ! भवान्+तु साधुपुरुषः , सर्वेषाम् मनोव्‍यथाम् वेत्ति , परकार्याणि च साधयति । भवताम् वचनसिद्धिः सुदूरम् यावत् प्रथिता । भवन्‍तः मम+उपरि+अनुग्रहम् कुर्वन्‍तु येन मम कुलस्‍य पुत्रपौत्रप्रपौत्रपरम्‍परा वृद्धिम् यायात् । भवत्‍कृते न किमपि+अशक्‍यम् । द्वादशवर्षात्+मौनव्रती साधुः+अयम् तस्‍य निष्‍कपटप्रार्थनया द्रवितः सञ्जातः । साधुमुखात् सहसा निर्गच्‍छत्+तव गृहे कुलभानुः समुत्‍पस्‍यते । जनाः व्‍यचारयन् - अकस्‍मात्+मुनेः मुखाद् वाक्‍यम्+एतत्+निर्गतम् , न कदापि मिथ्‍या भविष्‍यति । राजा च+अतीव हर्षितः सञ्जातः । प्रफुल्लितौ नृपदम्‍पती स्‍वनगरम् प्रत्यागतौ । इतः योगिराजः+चिन्‍तातुरः सञ्जातः , अहो मया किमर्थम् मौनव्रतम् त्‍यक्‍तम् ? मया महान्+अनर्थः कृतः । मया स्‍ववचनानाम् पूर्तये तस्मिन्+एव राजगृहे जन्‍म गृहीतव्‍यम् । नो चेत्+महान्+अनर्थः स्‍यात् , कः प्रत्येस्‍यति साधुवचनेषु । अनशनव्रतम् संकल्‍प्‍य प्राणान्+तत्याज महर्षिः । इतः राजभवने पुत्राशया हर्षोल्‍लासः समजनि । सर्वत्र सिद्धयोगिप्रदत्ताशीर्वादस्‍य चर्चा प्रसृता । न महर्षिवचनानि मिथ्‍या भवितुम्+अर्हन्ति । गर्भकालः सानन्‍दम् परिपूर्णः पुत्ररत्‍नस्‍य सम्‍प्राप्तिः जाता । अन्‍धकारम्+अयम् वातावरणम् पुत्रभानुना प्रकाशितम् सञ्जातम् । राजभवने उत्‍सवानाम् परम्‍परा समारब्‍धा । राजा महर्षेः कृपाम् विलोक्‍य मनसि निश्चयम्+अकरोत् यत्+चन्‍द्रदर्शनानन्‍तरम् सर्वप्रथमम् पुत्रम् महर्षेः+आश्रमम् नेष्‍यामि । यस्‍य+आशीर्वादेन पुत्रस्‍य प्राप्तिः जाता । वस्‍तुस्थित्‍या+अनभिज्ञः राजा पुत्रेण सह सपरिवारः साधुदर्शनाय प्रस्थितः । शून्‍यम् कुटीरम् वीक्ष्‍य नृपः स्‍तम्भितः जातः । सिद्धपुरुषः कुत्र गतवान्+इति व्‍यचिन्‍तयद्+राजा । ग्रामवासिनः प्रावोचन् सिद्धपुरुषः+अयम् प्राणान्+त्यक्‍तवान् योगिदर्शनस्‍य+इच्‍छा न पूर्तिम्+अगात्+तस्‍य । वृद्धपुरुषाः प्रावोचन् - बालकस्‍य शरीरम् भस्‍मचये निक्षिपतु येन+आरोग्‍ययुक्तः भविष्‍यति बालकः । भस्‍मनि स्‍पर्शसमकालम्+एव शिशुः+जातिस्‍मरणज्ञानम्+अवाप्तवान् । सः+ व्‍यचारयत्+हन्‍तुम् महर्षिः+आसम् , मुनिः+आसम् । मौनम् परित्‍यज्‍य मया नृपतिगृहे जन्‍म+अवाप्तम् । व्‍यर्थम्+एव घोरसंकटे निपतितः+अहम् । अस्मिन् जन्‍मनि न मौनम् विस्‍मरिष्‍यामि । इति विचार्य शिशुः+जीवनपर्यन्‍तम् मौनधारणस्‍य निश्‍चयम्+अकरोत् । शनैः शनैः बालकः+ वृद्धिम्+अवाप्तवान् । कुमारः क्रीडति , कूर्दति , खेलति परम् न किमपि वदति । नृपः वृद्धवैद्यान्+अपृच्‍छत् । ते शिशोः परीक्षणम्+अकुर्वन् , बालकस्‍य बुद्धौ न कोऽपि दोषः । केचन बालकाः विलम्‍बेन+अपि वदन्ति । इयम्+अपि धारणा वर्तते जनानाम् । बालकः सप्तवर्षवयस्‍कः समजनि , क्रीडति , सर्वम्+अवगच्‍छति परम् न किमपि वदति । एकदा बालकः राजकुमारैः सह+अश्‍वम्+आरुह्य भ्रमणार्थम् गच्‍छन्+आसीत् तदा दक्षिणभागे तित्तिरः वदति । अपशकुनम्+एतत्+निभाल्‍य राजकुमारेण+एकेन भुशुण्डिकया तित्तिरः+अयम् मारितः । एतद्+वीक्ष्‍य राजकुमारमुखात्+निःसृतः “ कथम्+अवदत् ” राजकुमारमुखात् शब्‍दम्+ श्रुत्‍वा सर्वे आश्‍चर्यचकिताः+ अभूवन् , नगरम्+ प्रत्यागत्‍य नृपदम्‍पतीम्+ सर्ववृत्तम्+ श्रावयामासुः । नृपतिः प्रसन्‍नः+तु+आसी‍त्+किन्‍तु बालकः+तदापि न किमपि वदति । राज्ञा विचारितम् - इमे पुरस्‍कारलोभेन सर्वम्+एतत्+चक्रुः । राजाज्ञया सर्वे दण्‍डभाजः भवन्तु+इति निर्देशेन सर्वेषाम् कृते सप्त - सप्तकोडादण्‍डम् दातुम्+आज्ञापयत् नृपतिः । राजकुमारस्‍य सहयोगिनः यदा कोडादण्‍डप्रहारेण भृशम् प्रपीडिताः+च+आसन् तदा बालकमुखात्+निसृतम् तदेव वाक्‍यम् “ कथम्+अवदत् ” । नृपदम्‍पती बालकमुखात् शब्‍दम् श्रुत्‍वा भृशम् प्रहर्षितौ । बालकेन विचारितम् - मया मुखम् व्‍यादायानिष्टम्+एव कृतम् । मौनत्यागस्य परिणामः+तु भौतव्‍यः+ एव । बालकः+अयम् स्‍वातीतस्‍य समस्‍ताम् घटनाम् यथायथम्+अश्रावयत् । मौनत्‍यागेन+एव मया जन्‍म गृहीतम् अत एव मया मौनधारणस्‍य निश्चयः कृतः । साम्‍प्रतन्‍तु व्‍यवहारनिर्वाहार्थम् भवद्भिः सह मौनत्‍यागम् करोमि । गुप्‍तदानम् महादानम् कोऽपि कथाव्‍यासः प्रतिदिनम्+ राजानम्+ धार्मिककथाः श्रावितवान् । तस्‍य कथाशैली सरला रोचका च+अवर्तत । कथायाः+च+अन्‍ते सः प्रतिदिनम् ‘गुप्तदानम् महादानम्’ इति वाक्‍यम् वदति स्‍म । अस्मिन्+एव समये बहिः प्रदेशात्+कोऽपि पण्डितः+अपि समागतः । राजसभायाम् प्रतिदिनम् कथा शृणोति । कथासमाप्तौ वदति स्‍म - ‘फलति कपालः+ न भूपालः’ । तात्‍पर्यः+च+अस्‍य वर्तते - यदि राजा दातुम्+अपि+इच्‍छेत् किन्‍तु भाग्‍येन विना किमपि न प्राप्‍यते । राजा विचारितम् - यदि कपालः एव फलति तर्हि पण्डितः+अयम् किमर्थम् राजभवनम्+आगच्‍छति ? कि‍ञ्चित्कालानन्‍तरम् व्‍यासमहोदयेन राज्ञादेशेन राजभवने भागवतीकथा कारिता । कथान्‍ते व्‍यासः कथयति ‘गुप्तदानम् महापुण्‍यम्’ । राज्ञा गुप्तदानस्‍य योजना निर्मिता । सः कूष्‍माण्‍डफलम्+एकम्+आनीतवान् । फलाभ्‍यन्‍तरस्‍थबीजान्+निष्‍कास्‍य तस्मिन् महार्हाणि रत्‍नानि पूरितवान् । सप्ताहः समाप्तः । कथासमाप्तौ राजा दक्षिणारूपे व्‍यासमहोदयाय कूष्‍माण्‍डफलम् प्रदत्तवान् । अन्‍यमनस्‍कः व्‍यासमहोदयः+च+अनिच्‍छन्+अपि तत्+कूष्‍माण्‍डफलम् स्‍वीचकार व्‍यासः व्‍यचारयत् किम्+अनेन कूष्‍माण्‍डेन करिष्‍यामि । विवेकहीनः+अयम् नृपतिः प्रतिभाति । इति विचारयन् कूष्‍माण्‍डफलम् नीत्‍वा स्‍वगृहम् प्रति प्रचलितः । मार्गे शाकापणः समागतः व्‍यासेन विचारितम् कूष्‍माण्‍डफलम् विपरिवर्त्‍य शाकम्+अन्‍यत् कथम्+न क्रेतव्‍यम् ? कूष्‍माण्‍डफलम् प्रदाय+अन्‍यानि शाकानि क्रीतवान् । सः+ स्‍वगृहम्+आगतः । राज्ञः दानस्‍य गर्हणाम् करोति इतः पण्डितः+च+अपरः शाकम् क्रेतुम् तत्रैव प्राप यत्र कूष्‍माण्‍डफलम् निक्षिप्‍तम्+आसीत् । सः+ तत्+कूष्‍माण्‍डम्+एव+अक्रीणात् । गृहम्+आगत्‍य स्‍थाल्याम् यदा कूष्‍माण्‍डम् कर्तयति तदा कूष्‍माण्‍डोदराद् रत्नानि निर्गतानि । तद् वीक्ष्‍य भाग्‍यशाली पण्डितः+अयम् भृशम् सन्‍तुष्टः सन् आपणात्+महार्हवस्‍त्राणि वस्‍तुजातानि च क्रीत्‍वा श्रेष्ठी सञ्जातः । अकस्‍मात्+परिवर्त्तिताम् स्थितिम् विलोक्‍य सर्वे विस्मिताः तत्+रहस्‍यम् ज्ञातुम्+ऐच्‍छन् सरलः पण्डितः+अयम् सर्व याथातथ्‍यम्+अवर्णयत् । ये वस्‍तुतः+च+ईश्‍वरे विश्‍वसन्ति सर्वान्‍तर्यामि+ईश्‍वरः+अपि तेषाम् मनोकामनाम् पूरयति । दाता यदा ददाति तदा हर्म्‍यपृष्ठम् विदार्य ददाति । पण्डितः+अयम् पूर्वम्+एव श्रुतवान् यद व्‍यासमहोदयः कथायाः+च+अन्‍ते कथयति स्‍म ‘गुप्तदानम् महादानम्’ राज्ञा तत्‍कथानानुसारम् गुप्तदानम् प्रदत्तम् स्यात्+कूष्‍माण्‍डे‍+अस्मिन् परम् भाग्‍यहीनः व्‍यासमहोदयः रहस्‍यम्+एतत्+न+अज्ञास्‍यत् । कूष्‍माण्‍डम्+अत्र विसर्ज्‍य शाकम्+अन्‍यत् क्रीत्‍वा स्‍वगृहम्+आगच्‍छत् । पण्डितः+अयम् नूतनानि वस्‍त्राणि परिधाय स्‍वर्णाभूषणानि च धृत्‍वा राजसभाम्+अगच्‍छत् । धनम्+आसाद्य मानवस्‍य स्‍वरूपपरिवर्तनम्+एव सञ्जायते । सर्वा सभा च+आश्‍चर्यचकिता सञ्जाता राज्ञा पृष्टम्+ कथम्+ विपरिवर्तितम्+ भवताम्+ जीवनम् ? पण्डितः प्रोवाच - राजन् ! प्रतिदिनम्+तु+अहम्+ सभान्‍ते श्‍लोकस्‍य चरणम्+एकम्+एव+अश्रावयम्+ , अधुना सम्‍पूर्णम्+ श्‍लोकम्+ श्रावयामि - आरोहतु गिरिशिखरम् समुद्रम्+उल्‍लंघ्‍य प्रयातु पातालम् । विधिलिखिताक्षरमालः फलति कपालः न भूपालः॥ राजन् भवता मह्यम्+न किमपि प्रदत्तम् , भाग्‍येन मह्यम् सर्वम् प्रदत्तम् । विस्मितः+ राजा प्राह - मया भवद्भ्‍यः+ किमपि न प्रदत्तम् । पण्डितः प्रोवाच - भवान् व्‍यासमहोदयम्+ पृच्‍छतु । व्‍यासः प्राह - राजन् सप्ताहकथानन्‍तरम्+ भवता मह्यम्+ कूष्‍माण्‍डम्+एकम्+ प्रदत्तम्+आसीत्+मया कूष्‍माण्‍डविपरिवर्तनेन+अन्‍यानि शाकानि क्रीतानि । तत्रान्‍तरे पण्डितः प्राह - राजन् तदेव कूष्‍माण्‍डम्+ सौभाग्‍यात्+मया क्रीतम् । राजा प्रोवाच व्‍यासमहोदयम् भवताम्+एव+उक्तिम् ‘गुप्तदानम् महादानम् सार्थकम् कर्तुम् मया+एतत्+सर्वम् कृतम् , परम् भवताम् भाग्‍ये न+एतत् सर्वम् , किम्+अहम् कर्तुम् शक्‍तः । पण्डितस्य वचनम्+एतत्+सत्‍यम् सञ्जातम् ‘फलति कपालः न भूपालः’ । स्‍वधर्मम्+ पालयेत्+धीमान् त्रयः सहोदराः कृषकाः स्‍वोद्याने न्‍यवसन् । उद्याने नानाविधानि फलानि+आसन् । फलानाम् विक्रयेण यत्+किमपि लभ्‍यते तेन+एव ते सानन्‍दम् स्‍वजीवनम्+अयापयन् । ज्‍येष्ठः भ्राता रतनः मध्‍यमः भ्राता मदनः+तथा कनिष्ठः भ्राता प्रवीणः+च+आसीत्+नाम्ना । एकदा ते त्रयः+च+उद्याने कार्यम्+अकुर्वन् तदा+एव उद्यानस्‍य द्वारे एकः भिक्षुकः समागतः । सः वदति स्‍म - बुभुक्षितः+अहम्+ किमपि भोजनम्+ प्रयच्‍छन्‍तु । त्रयः भ्रातः+तम् भिक्षुकम् प्रेम्‍णा स्‍वकुटीरम्+आनयन् । फलानि दत्‍वा पानार्थम् निर्झरजलम्+अपि दत्तवन्तः । तृप्तः सन् भिक्षुकः प्राह ,अद्यप्रभृचयति त्वम्+ दुग्धवान् श्रेष्ठी लोके प्रसिद्धः+ भविष्‍यति तव गृहे सर्वविधा सम्‍पद् स्‍थास्‍यति । यदि त्‍वम्+ स्‍वार्थवशात् मदान्‍धः+ भविष्‍यति तर्हि सर्वम्+ विनश्‍यति । तदनन्‍तरम् मदनः साधोः समक्षम्+आगतः । मदनः प्राह - भगवन् ! अहम्+अज्ञः+अस्मि बुद्धिहीनः+अस्मि । अहम्+इच्‍छामि यत्+मम गणना नगरस्‍य बुद्धिमत्‍सु विद्वत्‍सु स्‍यात् । भिक्षुकः प्रोवाच - तथाः+तु , तव कथनम्+ सर्वथा सत्‍यम्+ भविष्‍यति । अतुलसम्‍पत्तिवान् भविष्‍यति । पूर्वावस्‍थाम् मा विस्‍मरतु । असहायानाम् सेवाम् कुरु । यदि मदान्‍धः भविष्‍यति तर्हि सर्वम् विनश्‍यति । प्रवीणः प्राह - कयापि राजकन्‍यया सह मम विवाहः+ भवतु । यद्यपि कृषकपुत्रस्‍य+इयम्+इच्‍छा च+असम्‍भवा पुनरपि शक्तिसम्‍पन्‍नेन भवता सर्वम् कर्तुम् शक्‍यते । भिक्षुकः प्राह तौ द्वौ+एव प्रचलन्‍तौ च+एकस्मिन्+नगरम् प्रापतुः । तत्रैका रूपवती , विदुषी , चिन्‍तनशीला च कन्‍या वरीवृत्‍यते । यदा सा विवाहयोग्‍या सञ्जाता तदा तया प्रतिज्ञा+एका कृता यः मत्प्रश्‍नानाम्+उत्तराणि प्रयच्‍छति सः+ एव मत्पतिः+भविष्‍यति । राजकुमार्याः प्रश्‍नाः मार्मिकाः तात्विकाः सूक्ष्‍मदृष्टिवन्‍तः+च+आसन् । साधारणः जनः प्रश्‍नानाम्+उत्तराणि दातुम्+अक्षमः । अन्‍यराजकुमारैः सह कृषकपुत्रः+अपि तत्र+उपस्थितः । भिक्षुकेण सह कृषकपुत्रम्+आगतम् वीक्ष्‍य सर्वेषाम् मनसि कौतूहलम्+आसीत् । राजकुमारी स्‍वप्रश्‍नान् समुपस्‍थापयत् - कहा न तिरिया कर सकै , कहा न सिन्‍धु समाय ? कहा न पावक में जरै , कहा काल नहीं खाय ? सर्वे सभासदः तात्त्विकप्रश्‍नानाम्+उत्तराणि मनसि विचारयन्ति । भिक्षुकः प्रवीणम्+उत्तराणि दातुम्+अकथयत् । भिक्षुकस्‍य दिव्‍यशक्त्‍या प्रवीणः निःसंकोचम्+अवदत् - पुत्र न तिरिया कर सकै , यश ना सिन्‍धु समाय । धर्म न पावक में जरै , नाम काल नहीं खाय॥ स्‍त्री सर्वम् कर्तुम् शक्‍नोति परम् पुरुषेण विना पुत्रम् न+उत्‍पादयितुम् शक्‍ता । समुद्रजलेषु सर्वाणि वस्‍तूनि समाविशन्ति परम् महापुरुषाणाम् यशः समुद्रपारम् गच्‍छति । मनुष्‍यस्‍य देहः+चितायाम् दन्दह्यते परम् कृतः धर्मः न ज्‍वलति चितायाम् । कालः सर्वाणि वस्‍तूनि खादति परम् महापुरुषाणाम् नामानि हि+अमराणि जायन्‍ते । प्रश्‍नानाम् समाधानम् निशम्‍य विद्वन्‍मण्‍डली नितराम् सन्‍तुष्टाः । सा राजकुमारी ग्रामीणेन युवकेन सह गन्‍तुम्+उद्यता सञ्जाता । राजपुत्रीम् प्राप्‍य कृषकपुत्रः सन्‍तुष्टः+ आसीत् । भिक्षुकस्‍य चरणौ संस्‍पृश्‍य दम्‍पती स्‍वकुटीरे सुखेन जीवनम्+अयापयताम् । तयोः सुमधुरेण व्‍यवहारेण सर्वे प्रसन्‍नाः+च+आसन् । एकदा भिक्षुकेण विचारितम्+ - कथम्+न त्रयाणाम्+ शिष्‍याणाम्+ परीक्षा करणीया ? सर्वप्रथमम्+ भिक्षुकः रतनस्‍य कुटीरम्+आगत्‍य प्राह - रुग्‍णः+अस्मि , एकमासम्+ यावत्+प्रस्‍थपरिमितस्‍य दुग्‍धस्‍य+आवश्‍यकता वर्तते , परम्+ मदान्‍धेन रतनेन न्‍यक्कृतः+अयम्+ भिक्षुकः । सः+ श्रापम् दत्तवान् तद् दुग्धनदी जलरूपे परिणता भवतु । तथैव सञ्जातः , एतद्+वीक्ष्‍य रत्‍नः मूर्च्छितः सञ्जातः । परम् भिक्षुकः+च+अक्ष्‍णः+अदृश्‍यः सञ्जातः । मदनस्‍य पार्श्‍वे गत्‍वा भिक्षुकः प्राह - मत्‍खेत्रम्+ केनापि+अधिकृतम् - भवान् मम प्रतिवेदनम्+ लिखतु । मदनः+तम् भिक्षुकम् निर्भर्त्‍सयन् बहिष्‍कृतवान् । भिक्षुकः तदनन्तरम् प्रवीणस्‍य कुटीरम् प्राप । शीतेन सीत्‍कारम्+ कुर्वतः+मत्‍कृते जीर्णम्+ शीर्णम्+ कम्‍बलम्+च प्रयच्छतु । दम्पती भिक्षुकम्+ दुग्धम्+अपायताम्+ कम्बलम्+च दत्तवन्‍तौ नूतनम् । केवलम्+ सेवाभावनया प्रेरितः सन्+अयम्+ कृतवान् परिचर्याम् । दिव्‍यशक्‍त्‍या भिक्षुकः प्रवीणम्+ कस्‍यचित्+द्वीपस्‍य राजानम्+ कृतवान् । स्‍वधर्मम्+ न परित्‍यजेत्+मानवः । जीवनस्‍य+अनुभवाः एकस्‍य राज्ञः वृद्धमन्‍त्री सेवानिवृत्तः सञ्जातः । तस्‍य+अधिकांशसमयः गृहे+ एव व्‍यतीयाय । सः यदा कदा विशेषकार्यवशात् राजसभायाम्+अगच्‍छत् । राजा तस्‍य सम्‍मानम्+अकरोत् । सेवानिवृत्तेः+अनन्‍तरम् तस्‍य आयस्‍य नियमितसाधनानि न+आसन् । धनेन बिना मानवस्‍य यशः क्षीयते । राजसभाम् गन्‍तुम् केवलम्+एकम् वस्‍त्रयुगलम्+आसीत् तस्‍य पार्श्‍वे । गृहे तु सामान्‍यवस्त्रैः+एव कार्यम् प्रचाल्‍यते । स्‍वयम् गोधूमचूर्णम् निर्माय स्‍वहस्‍ताभ्‍याम्+एव रोटिकाः पाचयित्‍वा खादति स्‍म । एकदा महामन्‍त्री स्‍वगृहद्वारम् पिधाय गोधूमचूर्णम् निर्माति सम । राजा सामन्‍तैः सह अश्‍वेषु+आरूढ़ः भ्रमणार्थम् गच्‍छति स्म । प्रातः+एव गृहद्वारम्+आवृतम् वीक्ष्‍य राजा एकम् सामन्‍तम् प्रेष्‍य महामन्त्रिणम्+आकारयामास महामन्‍त्री द्वारप्रदेशम्+आगत्य दृष्टवान् यद् महाराजः+तिष्‍ठति । तस्‍य शरीरे वस्‍त्राणि+अपि न+आसन् पूर्णानि । हस्‍तौ पादौ गोधूमचूर्णेन लिप्तानि सन्ति । राज्ञः+च+अभिवादनम्+अकरोत्+महामन्‍त्री सेवानिवृत्तस्‍य स्थितिम् वीक्ष्‍य राजा विस्मितः+अभवत् । केवलम् हस्‍तौ भ्रामयित्‍वा राजा सांकेतिकभाषायाम्+अपृच्‍छत् । महामंत्री विवेकशीलः+च+आसीत् । मुखात्+किमपि+उत्तरम्+अदत्‍वा हस्‍तेन+उदरम् प्रति संकेतम्+अकरोत् । अग्रे राजा प्राचलत् । सर्वे सामन्‍ताः+च+आश्‍चर्ये निपतिताः । ते संकेतयोः+आशयम् न+अजानन् किमर्थम् महाराजः+च+अनेन मार्गेण+आगतः , किमर्थम् राजा महामन्त्रिणम् बहिः+आकारयामास , किमर्थम् महामन्‍त्री स्‍वहस्‍तम्+उदरम् प्रति नीतवान् । राज्ञः+ महामन्‍त्री व्‍यचारयत् - निश्चितम्+एव महामन्त्रिणः संकेते किमपि रहस्‍यम्+ वर्तते । वृद्धः+अयम् तावद् रहस्‍यम् - इति विचार्य+अयम् प्रातः+एव तद्गृहम्+अगच्‍छत् महामन्‍त्री आसनपाद्यादिभिः+अभ्यर्च्य तम् सत्‍कृतवान् । आगमनकारणम्+च+अपृच्‍छत् । महामन्त्रिणा विचारितम् - अवसरस्‍य लाभः गृहीतव्‍यः । सः गम्‍भीरमुद्रायाम्+अवदत् - पश्‍यतु भवान् अनेकानि राजनीतिकार्याणि भवन्ति , अहम् वयोवृद्धः+अस्मि राजा मयि विश्‍वसिति , अतः विषमपरिस्थितिषु विचारविमर्शम् कुरुते । महामात्यः प्राह - सम्‍प्रति राज्‍यस्‍य समस्‍तकार्यभारः+ मम+उपरि वर्तते । भवान् तद् रहस्‍यम् माम् वदतु । यथासम्‍भवम्+अहम् भवताम् सेवाम् विधास्‍ये । काठिन्‍येन+अयम् सहमतः+अभूद् रहस्‍यम् विज्ञापितुम् । महामन्‍त्री प्रोवाच - स्‍वहस्‍तम्+ भ्रामयित्‍वा राजा माम्+अपृच्‍छत् - सर्वतः कीदृग्+वातावरणम्+ विद्यते । सामन्‍ताः कथम् कार्यम् कुर्वन्ति , तेषाम् व्‍यक्तिगतम् जीवनम् कीदृशम् वर्तते , तेषाम् कार्यनिष्ठा च कीदृशी ? कर्मचारिणः+ उत्‍कोचम् गृह्णन्ति न वा ? एभ्‍यः रहस्‍येभ्‍यः+अहम् सम्‍यक्‍तया परिचितः+अस्मि , कः कार्यकर्ता कीदृशः+ वर्तते - सम्‍यक्‍तया वेद्मि+अहम् । एतत्+श्रुत्‍वा महामात्‍यः+चिन्‍तासागरे निमग्‍नः , सः+ पृच्‍छति - मद्विषये भवताम्+ कः+ विचारः ? महामन्‍त्री प्राह - स्‍वयम्+एव भवान् स्‍ववृत्तम्+ जानाति । अहम्+तु राज्‍यस्‍य स्‍वामिभक्‍तः सेवकः+अस्मि - यद् वस्‍तु यस्मिन् रूपे वर्तते तस्‍य याथातथ्‍येन वर्णनम् मदीयम् कर्त्तव्‍यम् वर्तते । महामात्‍यः+ हस्‍तौ संहतीकृत्य प्राह - भवान्+तु सर्वम्+ वेत्ति - पूज्‍यवर ! उत्‍कोचेन विना+उदरपूर्तिः सम्‍यक्‍तया न भवति । स्‍वल्‍पवेतनेन समस्‍तम् गृहकार्यम् न चलति । महामात्‍यः प्रचुरम् धनम् दत्‍वा महामंत्रिणम् स्‍वपक्षे कृतवान् स्‍वपक्षे प्रतिवेदनम् दातुम् । इत्‍थम् दिनानुदिनम् राज्‍यकर्मचारिणः पूर्वमहामन्त्रिपार्श्‍वे यथा+उचितम् सपर्याम् प्रापयन्ति स्‍म । इत्‍थम् महामन्‍त्री धनाढ्यः सञ्जातः । एकदा पूर्वमहामन्‍त्री महार्हाणि वस्‍त्राणि परिधाय कतिपयसेवकैः सह राजसभाम् प्राप । राजा पुनः हस्‍तम् भ्रामयित्‍वा सांकेतिकभाषायाम् पृच्‍छति - महामन्‍त्री कथयति - बहूनि दिनानि यावत्+मया निर्धनावस्‍थायाम्+एव जीवनम् यापितम् सम्‍प्रति अवसरम्+अनुकूलम् प्राप्‍य केवलम् संकेतमात्रेण+एव पृथुलम् धनम्+अर्जितम् । जीवने अनुभवानाम् महत्+महत्त्‍वम् वर्तते । प्रतिशोधः एकस्‍य राज्ञः भोजनालये दासी च+एका महानस्‍य सर्वम् कार्यजातम् सम्‍भालयति स्‍म । राजा मेषम्+एकम् पालितवान् । राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म । अत एव सर्वतन्‍त्रस्वतन्‍त्रः+अयम् मेषः भोजनालये हानिम्+उत्‍पादयति । किम् करोतु सा दासी ? कथम् राज्ञः कोपभाजनम् भवेत् सा । दासी मेषयः मध्‍ये द्वन्‍द्वम्+एतत्+नित्‍यम् प्रचलति स्‍म । भोजनालयस्‍य पृष्ठभागे फलवृक्षाणाम्+उद्यानम्+आसीत् । वानराः+ उद्याने+अस्मिन् भ्रमन्ति स्‍म । यूथाधिपतिः+वृद्धः वानरः दासीम्+एषयोः+मध्‍ये द्वन्‍द्वयुद्धम्+एतत्+नित्‍यम् पश्‍यति स्‍म । सः+ स्‍वपरिवारस्‍य वानरान्+एकत्रितान्+कृत्‍वा+अकथयत्+मित्र तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम् । अतः+अस्‍माभिः+अन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम् । वानराः प्रोचुः - दासीमेषयोः संघर्षेण+अस्‍माकम् किम् प्रयोजनम् । यूथपतिः+तस्‍मात्+अन्‍यत्र गतवान् एकाकी च न्‍यवसत् । एकदा मेषः+अयम् बहुदिनानन्‍तरम् दैत्‍यः+ इव महानसे प्राविशत् । उत्‍पातम् कर्तुम्+आरेभे । क्रोधावेशे दासी चुल्‍लीतः ज्‍वलद्+उल्‍मुकम् निष्‍कास्‍य मेषस्‍य+उपरि प्रचिक्षेप । ऊर्णरोमान्वितः+अयम् मेष ज्‍वलितुम् लग्‍नः । दिङ्मूढः+अयम्+अश्‍वशालायाम् प्रविष्टः घासनिकरे । अश्‍वशालायाम्+अग्निर्व्‍याप्‍तः । शतशः+च+अश्‍वाः मृताः+च+अन्‍ये दग्‍धदेहाः+च+इतस्ततः पलायितुम् लग्‍नाः दुष्टः मेषः+च मृतः । काठिन्‍येन+अग्निशमनम् कृतवन्‍तः राज्‍यकर्मचारिणः राजा+अपि घटनास्‍थलम्+आगतः । अर्द्धदग्‍धानाम्+अश्‍वानाम्+ दशाम्+ विलोक्‍य राजा कुशलान्+अश्‍ववैद्यान्+आकार्य+अपृच्‍छत्+मर्मज्ञा वैद्याः+च+अब्रुवन् । वानराणाम् वसामर्दनेन+अश्‍वानाम् व्रणाः प्रपूर्यन्‍ते । राज्ञाप्तम् - समीपस्थान् वानरान् गृहीत्‍वा नयन्‍तु तेषाम्+ वसाभिः+अश्‍वानाम्+उपचारः+ भविष्‍यति । तत्रत्याः सर्वे वानराः समाप्ताः । किञ्चित्कालानन्तरम् सः+ वृद्धः वानरः+च+इतस्ततः पर्यटन् तत्र सम्‍प्राप्तः । मनसि दुःखितः+अयम् व्‍यचारयत् यत्+अनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेदः कृतः । अहम्+अपि+अस्‍य परिजनानाम् समूलोच्छेदम् विधास्‍यामि । सः+ युक्तिम्+एकाम्+ व्‍यचारयत् । गहनाद् वनात् अपरिचितफलम्+एकम्+आनीय राज्ञः समक्षम् प्रास्‍तौत् । विनम्रस्‍वरेण+आह - अमरफलम्+एकम्+आनीतवान्+अस्मि । राजा ब्रूते - किम्+ रहस्‍यम्+ वर्तते च+अमृतफलस्‍य । वृद्धवानरः प्राह - अस्‍य भक्षणेन+अमरत्‍वम्+इति प्राणी । दुर्लभफलम्+एतत्+महता श्रमेण मया भवतः कृते समानीतम् । राजा प्राह - यदि सत्‍यम्+एतत्+तर्हि मत्‍समस्‍तपरिवारस्‍य कृते च+अमरफलानि+आनयतु येन सर्वे अमराः+ भवेयुः । महतोत्‍साहेन वानरः प्रोवाच राजन् ! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि । तानि फलानि प्राप्‍त्यर्थम् समुद्रयात्रा करणीया भवति । प्रलम्‍बा+इयम् यात्रा ! तस्मिन् द्वीपे वर्तते हि+अमरफलानाम् वृक्षः । समस्‍ते च+अन्‍तःपुरे वार्ता+इयम्+ प्रभृता । वानरः राजानम् न्‍यवारयत्+समुद्रयात्रार्थम् । भवान्+अत्र राज्‍यव्‍यवस्‍थाम्+अपि सम्‍भालयिष्‍यन्ति । वानरस्‍य कथनम् विश्‍वस्‍तः सन् राजा एकाकी तत्रैव स्थितः । अन्‍ये परिजनाः+ समुद्रयात्रार्थम् निर्गताः । सहसा च+एकदा तेषाम् जलयानम् झञ्झावातेन छिन्‍नभिन्‍नम्+अभवत् । समस्‍तः राजपरिवारः समुद्रस्‍य+अगाधे जले निमग्नः । राजा जलयानम् प्रतीक्षते परम्+अनेके मासाः+ व्‍यतीताः । एकदा राजा वानरम् पृष्टवान् - वानर ! जलयानम्+अद्यावधिः कथम्+न प्रतिनिवृत्तम् ? वानरः झटिति प्रोवाच राजन् ! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्यागमनस्‍य । एतत्+सर्वम्+तु मया प्रतिशोधार्थम्+एव कृतम् । यथा+अहम्+एकाकी भ्रमन्+अस्मि यूथेन विना तथैव भवान्+अपि एकाकी भ्रमतु । ध्‍यानपूर्वकम् सर्वे+अशृण्‍वन् राजा किम्+कर्तव्‍यविमूढः जातः । भयंकरप्रतिशोधस्य+अयम् परिणामः । मित्र ! तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम् ।