उपकारपरायण: सिंह: पुरा यातायातसाधनानाम्+अभावः आसीत्। मणिपुरम्+अस्ति पर्वतैः+आवृत: प्रदेश:। अत्र पदातिः+एव यात्रा विधीयते पूर्वम्। तत्रत्‍य: तोमचानामकः+ युवक: वस्‍तूनि विक्रीय पञ्चदशमासानन्‍तरम्+ स्‍वगृहम्+ प्रति आगच्‍छति। सम्‍प्रति स अतीव प्रसन्‍न:। विविधपर्वतोपत्‍यकाम्+उल्‍लंघ्‍य सः स्‍वनगरम्+ भोइराडम्+ प्रति गन्‍तुमना आसीत्। रात्रौ तत्र स्थित्‍वा प्रत्‍यूषे पुनः+गन्‍तुम्+आरेभे स्‍वग्रामम्+ प्रति। प्रभाते सूर्य: माईजिंगपर्वतात् स्‍वरक्‍तमुखम्+ नि:सारयन् दृष्टवान् तोमचा। कुमकुमक्षोदक्षुरितम्+ रक्‍ताभम्+अन्‍तरिक्षम्+ वीक्ष्‍य तोमचा नितराम्+ प्रहृष्टः+ आसीत्। वसन्‍तवायु: प्रचलन्+आस्ते। तस्‍य स्‍कन्‍धे आसीत्+पोटलिका च+एका, भाराक्रान्‍तः+च+अयम्+ ताम्+ पोटलिकाम्+ स्‍कन्‍धात्+स्कन्‍धम्+ परिवर्तयति। वनमार्गेण एकाकी निर्गच्‍छन्+अयम्+ विविधानाम्+ खगानाम्+ मनोहरम्+ कलरवम्+अशृणोत् सः सूर्यास्‍तात्+पूर्वम्+एव विशनपुरग्रामम्+ प्राप्तुम्+इच्‍छति। प्रचलन्+अयम्+एकस्मिन्+पर्वतीयनिर्झरे गत्‍वा किञ्चिद् भोक्‍तुम्+इच्‍छति जलम्+च पातुम्+इच्‍छति। तम्+ पिपासा बाधते। स्‍वपोटलिकाम्+ भूमौ निधाय, खुखरी-कृपाणेन वंशदण्‍डम्+ कर्तितुम्+आरेभे। तस्मिन् वंशपात्रे जलं प्रपूर्य+अयम्+ भूमौ समुपविष्‍ट:। पोटलिकात: सक्‍तून् नि:सार्य खादितवान् जलम्+च पपौ। तोमचा प्रचलितः+तस्‍मात्। अपराह्ने पर्वतशिखरम्+आपेदे स:। निश्चिकाय+अयम्+ सायम्+ विशनपुरम्+ प्राप्‍स्‍यामि। तत्र वर्तते तस्‍य मातृस्‍वसुः+गृहम्। सहसा दृष्टवान्+अयम्+अविदूरे मार्गे समुपविष्टः आसीत्+सिंहः+च+एक:। स्थिरः+ भूत्‍वा कमपि पश्‍यन्+आस्‍ते निर्निमेषदृष्टया+अयम्+ सिंह:। तोमचा कि‍ञ्चिद्+दूरे वनसूकरम्+अपि दृष्टवान्। सिंह: सूकरः+च कलहार्थम्+ समुद्यतौ च+आस्‍ताम्। शैशवावस्‍थायाम्+ श्रुताम्+ सिंहसूकरयुद्धकथाम्+अस्‍मरत्+अयम्। तोमचा जानाति स्‍म य: पूर्वम्+आक्रमणम्+ करोति स विजयते। यदि सूकर: सिंहम्+ मारयति तर्हि माम्+अपि विदारयिष्‍यति, अत: तोमचा सिंहस्‍य साहय्यम्+ कर्तुम्+ऐच्‍छत्। तोमचा बृहत्‍प्रस्‍तरम्+एकम्+ सूकरशिरसि पातयामास येन स भूमौ निपतितः+अभूत्+सहसा। सिंह: समाक्रमणम्+ कृतवान् झटिति। चीत्‍कुर्वन् सूकर: समीपस्‍थे गर्ते निपतित:। सिंहः+अपि तस्‍य+उपरि न्‍यपतत्। संकटम्+ निर्गतम्+ वीक्ष्‍य तोमचा वेगेन+अधावत्। तोमचा कियद् दूरम्+ गत्‍वा दृष्टवान् यत्+मार्गे रक्‍तर‍ञ्जितम्+ मांसखण्‍डम्+ पतितम्+ वर्तते। सूकरस्‍य शिर: प्रतीयते। तोमचा इतस्तत: पश्‍यति, समीपस्‍थे कुञ्जे सिंह: उपविष्ट आस्‍ते। सिंहस्‍य नेत्रयो: कृतज्ञताया: भाव:। स्‍पष्टतया परिलक्ष्‍यते। सिंह जिह्वया मुखम्+ लिह्यति प्रति+उपकारम्+च प्रदर्शयति। तोमचा प्रोवाच-महाशय! मनुष्‍यः+अस्मि, इदम्+ मदीयम्+ खाद्यम्+ न वर्तते। भवान्+एव भुनक्‍तु। सिंह: मार्गे तावत् प्रचलित यावत्+तोमचा विशनपुरम्+ प्राप्नोति। सिंहः+ विशनपुरात् प्रतिनिवृत्त:। उपकारस्‍य प्रतिफलम्+ प्रदत्तवान्+अयम्+ बुद्धिमान् पशु: सिंह:। सत्‍यपरीक्षणम् मणिपुरराज्‍ये एकः+ न्‍यायप्रियः राजा राज्‍यम्+अकरोत्। तस्‍य मन्‍त्री च+अतीव बुद्धिमान्+आस्ते। तस्‍य राज्‍ये प्रजा: सुखिनः+च+आसन्। राजा मन्त्रिणः समादरम्+ कृतवान् तथा समये समये तस्याभिमतम्+अपि लेभे। एकदा राजा मन्त्रिणम्+अपृच्‍छत्, मन्त्रिन् ! मिथ्‍यासत्‍ययो: को भेद:? किम्+ कर्णाभ्‍याम्+ श्रुतम्+ सत्‍यम्+अथवा नेत्राभ्‍याम्+ दृष्टम्? किञ्चित्+कालानन्तरम्+ मन्‍त्री प्रोवाच, कर्णाभ्‍याम्+ श्रुतम्+ तु मिथ्‍या भवति+एव नेत्राभ्‍याम्+ दृष्‍टम्+अपि कदाचित्+मिथ्‍या भवति। एतत्+निशम्‍य राजा असन्‍तुष्ट: सन् विचारयत्-मन्‍त्री बुद्धिमान् वर्तते, तस्‍य कथने कापि सत्‍यता अवश्‍यम्+ भवितुम्+अर्हति। अवसरे समागते सति तस्‍य कथनस्‍य परीक्षा भविष्‍यति। मन्त्रिण: कथने सन्‍देह आसीत् यत्+नेत्राभ्‍याम्+ दृष्टम्+ कथम्+असत्‍यम्+ भवितुम्+अर्हति? एकदा राजा राजद्वारे समाविष्ट आसीत् तदानीम्+एव तत्र भृत्‍यैः+च+एकः आगत्‍य प्रोवाच प्रणमन्। भृत्‍यो राजानम्+एकान्‍ते चलितुम्+अकथयत्। राजा प्रोवाच, यत्+कथनम्+अस्ति तत्+राजद्वारे कथनीयम्। भृत्‍य: प्राह, किमपि रहस्‍यम्+ निवेदनीयम्+ वर्तते एकान्‍ते। राजा सिंहासनात्+उत्तीर्य कक्षम्+एकम्+ प्राविशत्। भृत्‍यः+अपि तत्र गतवान्। उद्विग्‍नः भृत्‍यः विनम्रतया प्राह, महाराज! यदि+अहम्+ सत्‍यम्+ कथया+इयम्+ तर्हि भवान् मम कृपाणेन सिर: छेत्‍स्‍यति। नृपति: प्राह- सत्‍यम्+ शीघ्रम्+ कथय, नो चेद् हनिष्‍यामि। भयेन कम्‍पमानः भृत्‍य: प्रोवाच-महाराज! राज्ञी केनापि पुरुषेण सह पर्यंके शयाना वर्तते। श्रुत्‍वा+एतत्+नृपति: स्‍वकक्षम्+ प्रति धावित:। तत्र+अपश्‍यत् स चर्दरेण मुखम्+आच्‍छादितम्+ भृत्‍यम्+एकम्+ राज्ञीम्+ च। भृत्‍यो मार्जन्‍या कक्षपरिष्‍कारकः+ आसीत्। द्वौ+एव गाढनिद्रायाम्+ प्रसुप्तौ च+आस्‍ताम्। स्‍वशयने राज्ञा सह शयनम्+ सेवकम्+ वीक्ष्‍य राजा सत्‍वरम्+एव कृपाणम्+आकृष्‍य तौ हन्‍तुम्+ हस्‍तम्+उद्तोलयत्-एतादृश: साहसः युवयो:? क्रोधेन मुखम्+ तस्‍य रक्‍तम्+आसीत्। तदेव राज्ञ: कर्णयो: मन्त्रिण: शब्‍दा गुञ्जन्‍त आसन्-नेत्राभ्‍याम्+ दृष्टम्+अपि+असत्‍यम्+ भवति। रक्षापुरुषा भृत्‍यम्+ कारागारे न्यक्षिपन्। राजा मन्त्रिणम्+आकार्य सर्वम्+ वृत्तान्‍तम्+अकथयत्। मन्‍त्री प्राह-राजन्, भवता सुष्ठु कृतम्। भवान् तौ पृथग् पृथग्+आकार्य शान्‍त्‍या पृच्‍छतु सर्वम्+ रहस्‍यम्। तदा सत्यस्‍य रहस्‍योद्घाटनम्+ भविष्‍यति। अन्‍यथा राजा भृत्‍यम्+आकार्य प्रोक्‍तवान् – कदाप्रभृति तव ईदृश: सम्‍बन्‍धः+ महाराज्ञा सह? भृत्‍य: प्राह, क्षमाम्+ कुर्वन्‍तु भवन्‍त:। न कीदृशः+अपि सम्‍बन्‍धः मम वर्तते महाराज्ञा सह। सा तु देवी मन्‍मातृसदृशी वर्तते। तर्हि युवाम्+ सह+एव शयनम्+ कथम्+ करिष्‍यथ? नृपतिना पृष्टे भृत्‍य: प्रोवाच भगवन्! अहम्+ भवत्कक्षम्+ स्‍वच्‍छम्+ कर्तुम्+ समागत: प्रतिदिनम्+इव। चर्दरपरिवर्तनकाले मया विचारितम्, राज्ञ: शयनम्+ कियत्+मृदुलम्+ वर्तते? इदानीम्+ न कोऽपि+अत्र वर्तते, कथम्+न क्षणमात्रम्+अत्र शयनम्+ करोमि। इति विचार्य भवताम्+ पर्यंकम्+ गत्‍वा चर्दरेण मुखम्+आच्‍छादितम्, न जाने कदा निद्रान्वितः+अभवम्। भवताम्+ हुंकारेण निद्रा त्रुटिता। भृति+अवचनम्+ श्रुत्‍वा राजा चकित: सञ्जात:। राजा राज्ञीम्+आदातुम्+आदिदेश। अपृच्‍छत्+च ताम्-कदाप्रभृति भृत्‍येन+अनेन सह त‍व सम्‍बन्‍ध: राज्ञी प्रोवाच-राजन् न+अहम्+ किमपि जाने। मध्‍यान्‍हे+अहम्+ यदा स्‍वकक्षम्+ गता, मया विचारितम्+ भवान्+एव चर्दरेण मुखम्+आच्‍छाद्य शयित:, इति विज्ञाय न+अहम्+ विबोधितवती भवन्‍तम् अहम्+अपि शयनम्+अकुर्वम्। तदा मम निद्रा भग्‍ना यदा भवान् कृपाणम्+आकृष्‍य स्‍वकक्षम्+आगत:। रहस्‍यम्+एतत् निशम्‍य राजा प्रसन्‍न: सन् वृद्धमन्त्रिणम्+ सत्‍कृतवान्। सरस्‍वत्‍याः+ वरदपुत्र: काश्‍याम्+ प्रतापी राजा जयन्‍तचन्‍द्र: राज्‍यम्+अकरोत्। स स्‍वयम्+अपि विद्वान्+आसीत्। विदुषाम्+ समादरम्+च+अकरोत्+अयम्। तस्‍य सभायाम्+अनेके विद्वांस: न्यवसत्। विद्वान् हीरः+अपि जात्‍या ब्राह्मण:। तस्‍य पुत्रः+ आसीत् श्रीहर्ष:। यदा हर्ष: शैशवावस्‍थायाम्+एव+आसीत्+तदा कोऽपि विद्वान् हर्षपितरम्+ श्रीहीरम्+ शास्‍त्रार्थे पराजितवान्। अनेन हीरः नितराम्+ लज्जितः+ आसीत्। स्‍वमृत्‍युकालम्+ निकटम्+ मत्‍वा हीरः स्‍वपुत्रम्+ हर्षम्+आकार्य प्रोक्‍तवान्, अहम्+ नश्‍वरात् संसारात् प्रयाणम्+ करोमि। यः+ माम्+ शास्‍त्रार्थे पराजितवान् तम्+ शास्‍त्रार्थे पराजय, इयम्+ मम+अन्तिमः+अभिलाष:। श्रीहर्षः अध्‍ययनार्थम्+ गृहाद् विनिर्गत:। तस्‍य मनसि एकः+ एव विचारः+ आसीद् यत्+अहम्+ शास्‍त्राणि पठित्‍वा पितुः+च+अपमानस्‍य प्रतिशोधम्+ करिष्‍ये। कालेन सः+ शास्‍त्रेषु दक्षताम्+अविन्‍दत। परम्+ सः+ अतिकठिनाम्+ काव्‍यरचनाम्+अकरोत्, न कोऽपि ताम्+अवबोद्धुम्+अशक्नोत्। समाजे न कोऽपि तत्+रचनाम्+अपठत् कठिनत्‍वात्। अनेन श्रीहर्ष:+ खिन्‍नः+अभवत्। तद् दोषम्+ दूरीकर्तुम्+अयम्+ सरस्‍वत्‍या: शरणम्+अगच्‍छत्। सः+ श्रद्धया, निष्ठया सरस्‍वत्‍याः+ उपासनाम्+ कर्तुम्+ लग्‍न:। सरस्‍वती प्रसन्‍ना जाता अनया भक्‍त्‍या। सा श्रीहर्षम्+ वरम्+ याचितुम्+आदिदेश। श्रीहर्ष: प्राह-मात:! भवत्+कृपया मया ज्ञानम्+ सम्‍प्राप्तम्+ किन्‍तु मद्रचना समाजे काठिन्‍यदोषान्+न समाद्रियते। सरस्‍वती प्रहसन्‍ती प्रोवाच, उपायम्+ कथयामि। शीतर्तौ स्‍वशिर: शीतलेन जलेन+आर्द्रम्+ कृत्‍वा दधिभक्षणम्+ कुरु, तेन कफवृद्धिः भविष्‍यति। कफेन जडता समुत्‍पत्‍स्‍यते। जडतया काठिन्‍यदोष: स्‍वयम्+एव समाप्त: भविष्‍यति। श्रीहर्षः+तत्क्रियाम्+ कृतवान्, तेन तस्‍य बुद्धौ जडतादोष: समुत्‍पन्‍न:। स्‍वकवितायाम्+ सरलसरसोक्‍तीनाम्+ प्रयोगम्+अकरोत्+अयम्+ सम्‍प्रति। सः काशिराजम्+ सन्‍देशम्+ प्रेषितवान्। अहम्+ सर्वा विद्या अधिगम्‍य समागतः+अस्मि। भवत्राज्‍यसभाम्+ प्रवेष्टुम्+अर्हामि। काशीनरेश: विद्वद्भि: सह तस्‍य स्‍वागतम्+ व्‍याजहार। श्रीहर्ष: काशिराजस्‍य सम्‍माने कविताम् अकरोत्। श्रीहर्षस्‍य वैदग्‍ध्‍यम्+ विलोक्‍य काशिराजः नितराम्+ प्रसन्‍न: सञ्जात:। यः विद्वान् हर्षपितरम्+ पराजितम्+अकरोत्। सः नितराम्+ लज्जित: सन् श्रीहर्षस्‍य विद्वत्ताम्+ विलोक्‍य स्‍वयम्+एव क्षमायाचनम्+अकरोत्। बहूनि दिनानि व्‍यतीतानि। काशिराज: श्रीहर्षम्+ सन्‍देशम्+ प्रेषितवान्-सुकवे! कस्‍यापि काव्‍यस्‍य प्रणयनम्+ कुरु। श्रीहर्षः नैषधनामकम्+ महाकाव्‍यम्+अलिखत्। काशिराजः काव्‍यम्+एतत्+निभाल्‍य प्रोवाच, तावत्+न+अस्‍य महाकाव्‍यस्‍य श्रेष्ठता प्रतिपादयितुम्+ शक्‍यते यावत्+सरस्‍वती स्‍वयम्+एव+अस्‍य श्रेष्ठताम्+ न स्‍वीकुर्यात्। श्रीहर्ष: स्‍वमहाकाव्‍यम्+ नीत्‍वा काश्‍मीरम्+ गतवान् सरस्‍वतीमन्दिरे निधाय स्‍वकाव्‍यम्+ प्रार्थितवान् मात:! महाकाव्‍यम्+एतत् श्रेष्ठम्+ न वा, निर्णयम्+ प्रकरोतु भवती। सरस्‍वती श्रीहर्षस्‍य काव्‍यम्+ दूरम्+ चिक्षेप। अनेन कविः+उत्तेजित: सन्-प्राह-सरस्‍वती! वृद्धत्‍वात् तव मति: कुण्ठिता सञ्जाता+अस्ति सरस्‍वती प्रोवाच-त्‍वम्+ स्‍वकाव्‍ये माम्+ विष्‍णुपत्‍नीम्+ लिखितवान् अनेन रुष्टा+अस्मि। श्रीहर्ष: प्रोवाच, ब्रह्मकन्‍ये! किम्+इदम्+असत्‍यम्+ यत्+त्वम्+एकस्मिन्+अवतारे नारायणस्‍य पत्‍नी सञ्जाता+आसीत्! सरस्‍वती समादरपूर्वकम्+ श्रीहर्षस्‍य काव्‍यम्+ स्‍वहस्‍ते धारितवती। अनेन श्रीहर्षस्‍य कीर्ति: सर्वत्र प्रसृता। अनेन केचन पण्डिता: कवय: ईर्ष्‍यया विरोधिन: सञ्जाता श्रीहर्षस्‍य ते श्रीहर्षम्+ राज्‍यसभायाम्+ प्रवेशम्+ न दत्तवन्‍त:। एकदा प्रत्‍यूषकालः+ आसीत्। श्रीहर्ष: मन्दिरे पूजाकर्मणि संलग्‍नः+ आसीत्। तन्नेदिष्ठे कूपः+च+एक:। संयोगेन द्वे स्त्रियौ जलम्+ भरितुम्+ तत्र समाययौ। केनापि कारणेन ते विवदाते। शनै: शनै: तयोः+मध्‍ये कलह: सञ्जात:। वादः निर्णेतुम्+ राज्‍यसभायाम्+ प्राप। राजा प्रोवाच, वादस्‍य प्रत्‍यक्षद्रष्टा क:? घटनास्‍थले श्रीहर्षम्+ विहाय न+अन्‍य: कः+अपि+आसीत्। श्रीहर्ष: तयो: स्त्रियो: भाषाम्+ न वेत्तिस्‍म, परम्+ सः+ कलहस्‍य प्रत्‍यक्षद्रष्टा आसीत्। राजा श्रीहर्षम्+अपृच्‍छत्। किम्+ दृष्टम्+ त्‍वया। श्रीहर्ष: प्राह- राजन्! अहम्+ स्‍थानीयाम्+ भाषाम्+ न जानामि परम्+ कलहमानयो: तयो: शब्‍दानाम्+ यथायथम्+उच्‍चारणम्+ कर्तुम्+ शक्‍नोमि। राज्ञा अनुमति: प्रदत्ता। श्रीहर्ष: तयोः+वाक्यानाम्+उच्‍चारणम्+ यथायथम्+अकरोत्। श्रीहर्षस्‍य मेघाशक्तिम्+ प्रतिभाम्+च विलोक्‍य राजा च+आश्‍चर्यचकित: सञ्जात:। राजा यदा श्रीहर्षस्‍य वास्‍तविकम्+ परिचयम्+ प्राप्तवान् तदा परम्+ प्रहर्षित:, आनन्‍दमग्‍नः+च जात:। राजा श्रीहर्षस्‍य+अत्‍यधिकम्+ सम्‍मानम्+अकरोत्। वस्‍तुत: श्रीहर्ष: सरस्‍वत्‍याः+ वरदपुत्रः+ आसीत्। पुरुषार्थस्‍य महिमा नरेशः यदा समुत्‍पन्‍नः+तदा तस्‍य पादौ नितराम्+ कृशौ, निर्बलौ पक्षाघातेन वा समाक्रान्‍तौ च+आस्‍ताम्। उपरिस्‍थम्+ शरीरम्+ तु सुकान्‍तम्+, सबलम्+ सुन्‍दरम्+च+आसीत्। पितरौ पुत्रस्‍य शरीरम्+ वीक्ष्‍य नितराम्+उद्विग्‍नौ च+आस्‍ताम्। बालक: समुत्‍थातुम्+अपि न+अशक्‍नोत्। परिवारस्‍य जनाः+तत्‍कृते चिन्तिताः+च+आसन्। शरीरेण+असक्‍त: सन्+अपि बालकः बुद्धिमान्+आसीत्। तस्‍य बुद्धेः+चमत्‍कारम्+ वीक्ष्‍य सर्वे स्‍तम्भिताः+च+आसन् बाल्‍यावस्‍थायाम्+एव धीमन्‍तम्+ बालकम्+ विलोक्‍य सर्वे च+आशान्विता: सञ्जाता: यत्+अयम्+ भविष्‍ये भविष्‍यति महान् तेजस्‍वी। माता तस्‍य शिक्षणस्‍य सर्वाम्+ व्‍यवस्‍था विदधाति। तस्‍य बुद्धे: कौशलस्‍य चर्चा सुदूरप्रान्‍तेषु+अपि प्रससार। विद्यालये कक्षायाम्+ प्रथमः+ आसीत्+बालक:। सरस्‍वती सर्वदा तिष्ठति तस्‍य जिह्वायाम्। निर्धनौ पितरौ उच्‍चशिक्षाप्राप्तये तम्+ नगरम्+ प्रति प्रैषयताम्। यदा विश्‍वविद्यालयस्‍य परीक्षाफलम्+ प्रकाशितम्+ तदा सः+ स्‍वर्णपदकम्+ प्राप्तवान्। तस्‍य विलक्षणाम्+ प्रतिभाम्+ विलोक्‍य जनाः+ तम्+अपृच्‍छन्-किम्+ रहस्‍यम्+अस्ति तव बुद्धिकौशलस्‍य। नरेश: प्राह-यदि मानवः+तीव्र+उत्‍साहेन श्रमम्+ कुर्यात्+तर्हि स सर्वम्+ प्राप्तुम्+ शक्‍नोति। मानवोन्‍नतेः+इदम्+एव रहस्‍यम्+ वर्तते। जीवनरत्‍नम् यदा विजयनगरे विनयकान्‍तः राज्‍यम्+अकरोत्+तदा तस्‍य राज्‍ये महान् व्‍यवसायी समुद्रमार्गात् विदेशे बहुमूल्‍यानि रत्‍नानि प्रैषयत्। सम्‍पूर्णे राज्‍ये धनिकतमः+अयम्+ श्रेष्ठी नितराम्+ प्रसिद्धः+ आसीत्। धनवान्+अपि+अयम्+ कृपणः+ आसीत्। सामाजिककार्येभ्‍यः+ धनम्+न प्रायच्‍छत्। न कस्मिंश्चित्+अपि विश्‍वसिति। तस्‍य धन्‍नानामक: स्‍वामिभक्‍त: सेवकः+ आसीत्। सः +छायावत्+तस्‍य निकटम्+एव तिष्ठति। अन्‍यभृत्‍य+अपेक्षया श्रे‍ष्ठी तस्मिन् स्निह्यति, यदा कदा तस्‍मै पुरस्‍कारम्+अपि प्रयच्‍छति। श्रेष्ठिनः जीवनस्‍य+अधिकांशः भाग: समुद्रे व्‍यतीयाय। तस्‍य जलयानम्+ नाविकानाम्+ दयया निर्भरम्+आसीत्। एकदा भीषणः झंझावात: समुत्थित:। भाग्‍येन+एव जनानाम्+ जीवनम्+ तस्मिन् दिने अवशिष्‍टम्। धन्‍ना सर्वदा श्रेष्ठिन: पार्श्‍वस्थित: तम्+ समुत्‍साहितवान्। निवृत्तः झंझावात:। धन्‍ना श्रेष्ठिनम्+ प्राह, भवज्‍जीवनम्+ सर्वदा समुद्रजलवीचिभि: खेलति, कथम्+न भवान् जलसन्‍तरणस्‍य शिक्षणम्+ गृह्णाति। तेन प्राणानाम्+ संरक्षणम्+ कर्तुम्+ शक्‍यते विपत्तिकाले। श्रेष्ठी विहस्‍य प्राह-कतिदिवसेषु सन्‍तरणम्+ शिक्षयितुम्+ शक्‍यते? धन्‍ना प्रोवाच-सप्ताहद्वये। श्रेष्ठी निजगाद-सप्ताहद्वये तु प्रभूतम्+ व्‍यवसायम्+ कर्तुम्+ शक्‍यते मया। धन्‍ना प्राह-त्रिदिवसेषु शिक्षितुम्+ शक्‍यते। श्रेष्ठी प्राह-न+अस्ति मत्‍पार्श्‍वे समय:। शिक्षणम्+अपि+अहम्+ दातुम्+ न शक्‍नोमि व्‍यर्थकार्येषु। धन्‍ना च+अहर्निशम्+ स्‍वामिन: प्राणरक्षार्थम्+ प्रयतते स्‍म। एकदा धन्‍ना स्‍वामिनम्+ प्राह, भवज्जीवने समस्‍याभावः+ वर्तते। समुद्रसंतरणाय+अहम्+ कस्‍यापि साधनस्‍य व्‍यवस्‍थाम्+ करोमि येन कुसमये भवान् समुद्रजले संतरणम्+ कर्तुम्+ शक्‍नोति। धन्‍ना तुम्बिकानौकाम्+ निर्माय जलयाने श्रेष्ठिन: कक्षे स्‍थापयति। धन्‍ना प्रसन्‍नः+अभवत् स्‍वकृतेन प्रयत्‍नेन। एकदा सहसा झंझावात: समुपस्थित:। जलयानचालका: स्‍पष्टम्+ विनिवेदयन् यत्+सर्वे स्‍वस्‍वप्राणरक्षार्थम्+ प्रयत्‍नम्+ कुर्वन्‍तु। सम्‍प्रति न वयम्+ किमपि विधातुम्+ शक्‍नुम:। समुद्रजलेन पूर्यते जलयानम्। धन्‍ना प्राह, स्‍वामिन्। प्राणरक्षार्थम्+ तुम्बिकानौकया जले+अवतरतु भवान्। श्रेष्ठी प्रोवाच, एकतः मे चत्‍वारः हीरकपूरिता: काष्ठमञ्जूषा: सन्ति, अपरतः+तव+इयम्+ तुम्‍बी नौका। एता: मञ्जूषा विहाय तुम्बिकाग्रहणम्+ किम्+ मूर्खता न भविष्‍यति? इत्‍थम्+ निगद्य श्रेष्ठी एकाम्+ काष्ठमञ्जूषाम्+ शिरसि निधाय समुद्रे चुकूर्द। श्रेष्ठिनः मूर्खतापूर्णक्रियया धन्‍ना नितराम्+उद्विग्‍नः जात:। स्‍वजीवनरक्षणस्‍य+अपि चिन्‍ता+आसीत्+तस्‍य। सः+अपि तुम्‍बीनौकया समुद्रे संतरणम्+ व्‍यधात्। तदेव जलयानम्+ समुद्रस्‍य+उदरे विलीनम्। धन्‍ना समुद्रवीचिभि: सह खेलन् सुदूरम्+ विनिर्गत:। द्वितीये दिवसे स एकस्मिन् द्वीपे मूर्छितः निपतितः+ आसीत्। प्रत्यूषे तस्‍य मूर्छा त्रुटिता। बुभुक्षया चेतः+ततः+अभ्रमत्+सः। न+अतिदूरे सः काष्ठमञ्जूषाम्+एकाम्+अपश्‍यत् तस्‍य स्‍वामिन आसीत्+सा मञ्जूषा। श्रेष्ठी तु समुद्रे क्‍वापि विलीन:। स्‍वामिभक्‍तेन सम्‍प्राप्ता श्रेष्ठिनः हीरकमञ्जूषा। धन्‍ना मञ्जूषाम्+आदाय गृहम्+आगत: सुखेन स्‍वजीवनम्+ यापयामास। यथाशक्‍यम्+ जीवनरत्‍नस्‍य रक्षा विधेया। अहंकार: अहंकारस्‍य प्रभावेण न कोऽपि समुन्‍नतिम्+ कर्तुम्+ शक्‍नोति। अस्‍य+उपयोगेन मानवता विनश्‍यति। भगवता बुद्धेन कथितम्+आसीत् भो भिक्षुका:! यदि शाश्‍वतिकम्+ निर्वाणम्+इच्‍छथ तर्हि अहंकारस्‍य सर्वतोभावेन परित्‍यागम्+ कुरुत। अहंकारेण मानवः राक्षसः+ इव सञ्जायते। अहंकारवान् ईश्‍वरम्+अपि विस्‍मरति। बहूनि वर्षाणि व्‍यतीतानि। काबुलप्रान्‍ते नमरुदनामकः नृपतिः+च+एकः न्यवसत्। वैभवयुक्‍तम्+ विशालम्+ स्‍वराज्‍यम्+ वीक्ष्‍य तस्‍य मनसि+अहंकार: समुत्‍पन्‍न:। सः विचारयत्-अहम्+एव सर्वशक्तिमानीश्‍वरः+अस्मि। न मद्ऋते कोऽपि समर्थ: संसारे+अस्मिन्। सः+ आत्‍मनः+ विविधा मूर्ती निर्माय जनान्+आदिदेश, अद्यप्रभृति मे पूजा विधेया न कस्‍यापि+अन्‍यस्‍य+ईश्‍वरस्‍य। प्रजा: भयेन तदर्चनाम्+ कर्तुम्+ लग्‍ना:। किञ्चित्+दिनानन्‍तरम्+ तस्मिन् राज्‍ये ज्‍योतिर्विदेकः घोषयाञ्चक्रे, अस्मिन् वर्षे बालकः+च+एक: समुत्‍पत्‍स्‍यते यः राज्ञ: सत्ताया विरोधम्+ करिष्‍यति। तस्‍य घोषणाम्+ श्रुत्‍वा नृपति: क्रुद्धः सञ्जात:। सैनिकान्+आहूय+आदिदेश, अस्मिन् वर्षे समुत्‍पन्‍नान् बालकान् मारयत। सैनिकाः ये ये शिशव: समुत्‍पद्यन्‍ते तान् मारयन्ति। तस्‍य राज्‍ये एकः महान् चित्रकारः न्यवसत् आजरनामक:। संयोगवशात् तस्‍य पत्‍नी अस्मिन्+एव वर्षे गर्भम्+ दधार। पुत्रमारणभयात्+सः उद्विग्‍नः अभवत्। किञ्चित्+दिनानन्‍तरम् एक: सुन्‍दरः+ बालक: समुत्‍पन्‍न:। तस्‍य पत्‍नी स्‍वशिशुम्+ वस्‍त्रे आवेष्ट्य पर्वतस्‍य गुहायाम्+एकस्‍याम्+अस्‍थापयत्। तेजस्‍वी बालकः गुहायाम्+एव+अगुंष्ठपानम्+ कुर्वन्+आस्ते। माता व्‍याकुला सती पुनः+तत्र+अगच्‍छत् बालकम्+ द्रष्टुम्। सा दृष्टवती, बालकस्‍य+अंगुष्‍ठाद् दुग्‍धम्+ मधु च नि:सरति। सा व्‍यजान्+न+अयम्+ साधारणः बालक:। सा प्रतिदिनम्+ रात्रौ गुहायाम्+अगच्‍छत् शिशुम्+ दुग्‍धम्+ पाययित्‍वा प्रत्यागच्‍छत्। आजरस्‍य पत्‍नी गुहाभ्‍यन्‍तरे शिशुम्+ सर्वम्+ शिक्षितवती। सा बालकस्‍य ‘इब्राहिम’ इति नामकरणम्+अपि कृतवती। शनै: शनै: शिशुः किशोर: संवृत:। सः+ मातरम्+ पृष्टवान्-किम्+ संसारः+ गुहावत्+एव विशाल:? माता प्रोवाच संसारविषयिकीम्+ सर्वाम्+ वार्ताम्। बालकस्‍य+अपि+उत्‍सुकता वृद्धिम्+ गता। बालकः गुहायाः+ बहिः+आगत्‍य सर्वप्रथमम्+अन्‍तरिक्षम्+अपश्‍यत् विस्‍तृतम्+ नीलवर्णम्+च अनिमेषाभ्‍याम्+ नेत्राभ्‍याम्। बालकः+च+आकाशे तारकम्+एकम्+अपश्‍यत्। सः विचारयत् किम्+अयम्+एव+ईश्‍वर:? यः माम्+ समुत्‍पादयत्। तत्‍कालम्+एव तारकः विलुप्त:। आकाशे चन्‍द्रमा: समुदित:। बालक: चन्‍द्रमसम्+ विलोक्‍य विचारयत् अस्‍तंगतः+तारकः न ईश्वर:, ईश्वरः+तु वर्तते अयम्+ चन्‍द्रमा:। व्‍यतीतायाम्+ रात्रौ चन्‍द्रः+अपि+अस्‍तम्+ गत:, आकाशे सूर्य: समुदित:। सूर्यम्+ तस्‍य प्रकाशम्+च वीक्ष्‍य बालकः+च+आश्चर्यचकित: सञ्जात:। सन्‍ध्‍यायाम्+ सूर्यः+अपि+अस्‍तम्+ जगाम। ईश्‍वरविषये स आत्‍ममन्‍थनम्+अकरोत्, य: समुत्‍पद्यते विनश्‍यति च सः+ ईश्‍वरः न भवितुम्+अर्हति। यः न समुत्‍पद्यते, यः न म्रियते सः+ ईश्‍वर:। आत्‍मज्ञानेन+अनेन भृशम्+ प्रसन्‍नः+अभवत्+अयम्। स्‍वात्‍मज्ञानप्रसाराय नगरम्+ प्रति गतवान्+अयम्। तत्र गत्‍वा+अयम्+ ज्ञानस्‍य, सत्‍यस्‍य सदाचारस्‍य प्रचारम्+अकरोत्। नमरुदः न ईश्‍वर:, तस्‍य पूजा, अर्चना न केनापि करणीया। सर्वे जना नमरुदभयेन त्रस्‍ताः+च+आसन्। ते बालकस्‍य विचारान् न स्‍वीचक्रु:। शनै: शनै: नमरुद इब्राहिमविषये सर्वम्+ ज्ञातवान्। क्रुद्ध: सत्+न+अयम्+इब्राहिमम्+ समाकारितवान् राज्‍यसभायाम्। इब्राहिमः नम्रतया ईश्‍वरसम्‍बन्धिन: स्‍वविचारान् राज्ञ: समक्षम्+ प्रस्‍तुतवान्। ज्‍वालामुखीवत्+प्रकुपितः नमरुद इब्राहिमम्+अग्‍नौ ज्‍वालयितुम्+आदिदेश। अग्निशालायाम्+ ज्‍वलिते+अग्नौ प्रक्षिप्तवान्+इब्राहिमम्+असौ किन्‍तु देवानाम्+ साहाय्येन न कापि क्षतिः+जाता तस्‍य शरीरे। इब्राहिमस्‍य+अग्निप्रवेशेन सह एका ज्‍वाला निर्गत्‍य+आकाशे विलीना। जनैः+दृष्टम्+ तत्‍समये सः पुष्पमालाभिः+आवृत आसीत्। तस्‍य शरीरात्+प्रकाशमरीचयोः निर्गच्‍छन्ति। सर्वम्+एतत्+विलोक्‍य नमरुदः भयात्+प्रकम्पित: सञ्जात:। प्रोवाच च - अरे भिक्षुक! न+अहम्+ तव चमत्‍कारैः+बिभेमि। आनय तव+ईश्‍वरम्+ तेन सह युद्धम्+ करोमि। इब्राहिम: प्रोवाच प्रहसन्। हे सम्राट्! तव मम च ईश्‍वरः+ न पृथग्। स एक एव वर्तते। सः प्रकाशमय:, शान्‍तेः+इच्‍छुकः+च वर्तते। एकदा इब्राहिमः नमरुदम्+आकार्य+अवदम्, पश्‍य+इमाम्+ पि‍पीलिकाम्। मुखे च+अन्‍नकणम्+आदाय गच्‍छति। सरोवरस्‍य मत्‍स्‍यान् पश्‍य। काक: स्‍वचञ्च्‍वा मांसखण्‍डम्+आदाय धावति। इमान् कः भोजनम्+ भोजयति। सः+ ईश्‍वरः+ एव सर्वम्+ प्रबन्‍धजातम्+ करोति। ईश्वर: सर्वान् पालयति। सः+ न कमपि मारयति। इयम्+ धरा सर्वान् धारयति। सर्वान् पिपर्ति। वायु: प्रवहति, समीर: प्रचलति। सर्वान् जीवनम्+ वितरति। इब्राहिमस्‍य+अमृतमयवचनानि श्रुत्‍वा नमरुदस्‍य दर्पः विगलितः ध्‍वस्‍तः+च। सः+ भृशम्+ पश्चात्तापम्+अकरोत्। कङ्कणमूल्‍यम् सोनू यायावरजातेः+बालकः+ आसीत्। तस्‍य पितरौ भ्रामम्+ भ्रामम्+ पशुव्‍यापारम्+अकुर्वन्। सेव तस्‍य+आजीविका। वृषभशकटम्+एव तस्‍य गृहम्। पञ्चदशवर्षदेशीय: सञ्जात: सोनू। अद्यावधि सः+ देशस्‍य विभिन्‍नभागानाम्+ भ्रमणम्+अकरोत्। एकदा सोनूपरिवार: गहने वने निर्गच्‍छन्+आस्‍ते। सोनू वनानाम्+ सौन्‍दर्यम्+ विलोक्‍य प्रसन्‍नः+ आसीत्। सः+ एकाकी वने अभ्रमत्। पितरौ व्यचारयताम्+ यत्+सोनू युवा सञ्जात: काननम्+ विलोक्‍य समागमिष्‍यति अस्‍माकम्+ सविधे। सूर्यास्‍त: सञ्जात:। सर्वत्र च+अन्‍धकार: प्रसृत:। इति विलोक्‍य सोनू वेगेन+अधावत् किन्‍तु गहने+अन्‍धकारे स्‍वपरिवारस्‍य शकटम्+ न+अलभत। दिग्ज्ञानाभावे सः विपरीतायाम्+ दिशि प्राचलत्। यथा यथा च परिवारेण सह मिलितुम्+इच्‍छति तथा तथा सुदूरम्+अगच्‍छत्। निशि प्रचलनात्+अयम्+ भृशम्+ परिश्रान्‍त:। सञ्जाते प्रभाते कुञ्जे+अस्मिन् प्रसुप्त:। मध्‍याह्नम्+ यावत्+सः+ प्रगाढ-निद्रायाम्+ शेते। जाग्रत: सन् बुभुक्षया भोजनम्+अन्वेष्टुम्+इतस्तत: पर्यटितुम्+अरभत्। प्रचलन्+अयम्+ गुहाम्+एकानाम्+आससाद। गुहायाम्+ भवेत्+कोऽपि मानवः+, इति निश्चित्‍य गुहायाम्+ प्रविवेश। अन्‍धकारः+ आसीद् गुहायाम्+ पुनरपि प्रचलन्+आस्‍ते सोनू। किञ्चित्+कालानन्‍तरम्+ गुहाभ्‍यन्‍तरे प्रकाशस्‍य रेखा दृष्टा तेन। स्‍वसाफल्‍यम्+ वीक्ष्‍य तस्‍य गतिः+तीव्रा सञ्जाता। साहसिकः+ आसीत्+सोनू, अत: निर्भय: सन् प्रचचाल गुहामार्गे। किञ्चित्+कालानन्‍तरम्+ तेन+अग्रतः विशाल: कक्षः दृष्ट:। कक्षम्+ विलोक्‍य+अयम्+आश्चर्यचकित: सञ्जात:। कक्षे दृढम्+ द्वारम्+आसीद् द्वारे च तालकम्। सः+ प्रस्‍तरप्रहारेण तालकम्+उद्घाटितवान् कक्षम्+ विलोक्‍य+आश्‍चर्यचकित: सञ्जात: यत्+तत्र अनेका: काष्ठमञ्जूषा: सुसंस्‍थापिता: सन्ति। उपरिस्‍थाम्+ काष्ठमञ्जूषाम्+एकाम्+उद्घाट्य नीराश: सञ्जातः+च+अयम्। तस्‍याम्+ शीशकानि भरितानि आसन् इति ज्ञातवान् सोनू। सः+ प्रत्‍येकम्+ काष्ठमञ्जूषाम्+उद्धाटितवान्। अन्तिमायाम्+ काष्ठमञ्जूषायाम्+अपश्‍यत्+अयम्। कंकणद्वयम्+आदाय कक्षाद् बहिः+निर्गतः। शीशकखण्‍डानि+अपि तेन+आनीतानि कानिचित्। सः+ वायुवेगेन+अधावत्+तस्‍मात्। द्वितीये दिने नगरसमीपे एकस्मिन् ग्रामे समागतः+अयम्। बुभुक्षया नितराम्+ पीडितः+च+अयम्। सर्वप्रथमम्+ सः+ कंकणद्वयम्+ विक्रयाय रत्‍नविक्रेतासमीपम्+आगत:। प्रभूतम्+ धनम्+ प्राप्‍य नितराम्+ प्रासीदत्+अयम्। प्रथमम्+ मिष्‍ठान्‍नापणम्+ गत्‍वा मिष्ठान्‍नम्+अभक्षयदत् यदृच्‍छया। तस्‍य द्रव्‍यपुटकम्+ भरितम्+आसीत् रूप्यकैः। सोनू विचारयत्-कथम्+न शीशकखण्‍डानि विक्रीय+अपि प्रभूतम्+ धनम्+अर्जयामि? सः+ रत्‍नपरीक्षकाय निवेदयामास शीशकखण्‍डानि क्रेतुम्। प्रत्‍युपकार: पुरा साकीपुरग्रामे एकः+ निर्धन: काष्ठविक्रेता न्यवसत्। सः+ काष्ठानि विक्रीय यथाकथञ्चित्+दिनानि+अतिवाहयति। तस्‍य+एका पुत्री विवाहयोग्‍या सञ्जाता परम्+ धनेन विना किम्+ कर्तुम्+ शक्‍नोति स:। हस्‍ते कुठारम्+आदाय काष्ठानि छेत्तुम्+ वनम्+ प्रति निर्जगाम। सहसा सिंहः+च+एक: सम्‍मुखम्+आगत:। तम्+ विलोक्‍य+अयम्+ भयत्रस्‍तः भूमौ न्यपतत्। मनसि व्याचारयत्+अयम्+, मरणम्+तु निश्चितम्+, कथम्+न सिंहम्+ प्रणमानि? तत्‍कालम्+एव+अयम्+ मित्र! नमस्‍ते, इति+अवदत्। सिंह: प्रोवाच-त्‍वम्+ माम्+ मित्रम्+अकथयत्, अत एव त्‍वाम्+ त्‍यजामि। काष्ठविक्रेता प्राह-भक्षयतु वा त्‍यजतु वा, भवताम्+ शरणम्+आगतः+अस्मि। सिंहः+तम्+अभयदानम्+ दत्तवान्। तयो: प्रगाढा मैत्री सञ्जाता। प्रत्यहम्+ तौ कानने मित्रभावेन न्यवसताम्। काष्‍ठविक्रेता काष्ठानि+आनीय सायम्+ स्‍वगृहम्+आगच्‍छत्। एकदा काष्ठविक्रेता विषण्‍णः+ आसीत्। सिंह: कारणम्+अपृच्‍छत्। काष्ठविक्रेता प्राह- धनेन विना कन्‍यायाः+ विवाहम्+अपि कर्तुम्+ न शक्‍नोमि। सिंह: प्राह- त्‍वम्+ पूर्वम्+ न+अकथय:, कियत्+धनम्+ वाञ्छसि, सर्वम्+ दास्‍यामि। शीघ्रम्+एव कन्‍यायाः विवाहम्+ कुरु। इत्युक्‍त्‍वा सिंह: स्‍वमित्रम्+ वृक्षस्‍य+एकस्‍य+अधः नीतवान् प्रोवाच च-वृक्षमूलम्+ खनित्‍वा यथेप्सितम्+ धनम्+ गृहाण। सः+ वृक्षमूलम्+ खनति, तत्र रत्‍नराशिम्+ वीक्ष्‍य विस्मितः+अभवत्, प्रभूतम्+ धनम्+आनीय स्‍वगृहम्+आगच्‍छत्। पत्‍नीम्+उवाच, मन्मित्रेण प्रदत्तम्+ सर्वम्+ धनम्+एतत्। ईश्‍वरेण श्रुता मे प्रार्थना। किञ्चित्+दिनेषु विवाहस्‍य सर्वाम्+ व्‍यवस्‍थाम्+अकरोत्+अयम्। विवाहात्+एकदिनम्+ पूर्वम्+ काष्ठविक्रेता स्‍वमित्रम्+ निमन्‍त्रयितुम्+ काननम्+आगत:। प्रोवाच नम्रतया, श्‍वः मद्गृहम्+आगन्‍तव्‍यम्+ भवता, अन्‍यथा विवाहः न भविष्‍यति। सिंहः+ प्राह- तत्र मम+आगमनम्+ न+उचितम्। यतोहि मदागमनेन जनाः+ भीताः+ भविष्‍यन्ति। कृते अत्याग्रहे सिंह: प्राह- मत्‍कृते ग्रामाद् बहिः+उटजम्+ निर्मापय। सः+ तथैव+अकरोत्। यदा सर्वे कन्‍यापक्षीया: भोजनम्+अकुर्वन् तदा काष्ठविक्रेता स्‍वमित्रस्‍य कृते पात्रे भोजनादिकम्+ निक्षिप्‍य स्‍वपत्‍नीम्+ प्राह- ग्रामाद् बहि: मन्मित्रस्‍य कृते भोजनम्+ नय, अहम्+ जलम्+आनयामि। पत्‍नी प्रोवाच-लज्‍जावशात्+अहम्+ उटजाभ्‍यन्‍तरे गन्‍तुम्+अक्षमा। भवान्+एव भोजनसामग्रीम्+ नयतु। काष्ठविक्रेता सिंहम्+ भोजयितुम्+ लग्‍न:। तत्‍पत्‍नी उटजात्+वहिः+एव स्थिता+आसीत्। किञ्चित्+कालानन्‍तरम्+ सा प्रोवाच, कीदृशः+अस्ति तव मित्रम्? दुर्गन्‍धः+च+अत्रापि समायाति। अपसारय, अस्‍मात्+इमम्। मित्रपत्‍नीवचनानि श्रुत्‍वा सिंह: क्रुद्धः सन्+प्रोवाच- क्षणमात्रम्+अपि+अहम्+अत्र न स्‍थास्‍यामि। मदीयम्+एव धनम्+ नीत्‍वा विवाहम्+ करोति तव पत्‍नी, माम्+एव+अत्रत: अपसारयति। रुष्‍ट: सिंहः+ मित्रकथनानन्‍तरम्+अपि तस्‍मात्+प्रस्थित:। अन्‍यदा पुन: काष्ठविक्रेता काननम्+ गत:। क्षमायाचनाम्+च+अकरोत्। सिंह: प्राह, पूर्वम्+ मदेकम्+ कार्यम्+ कुरु, तदनन्‍तरम्+ काष्ठसञ्चयम्। सः+ प्राह-वदतु किम्+ कार्यम्+ वर्तते। सिंहः प्रोवाच, मच्छिरसि कुठारेण प्रहरतु भवान्। काष्ठविक्रेता प्राह- कथम्+एतत्+सम्‍भवम्? सिंह: पुन: पुन: आग्रहम्+अकरोत्। काष्ठविक्रेता तत्+शिरसि कुठारघातम्+अकरोत्। सिंहकथानुसारम्+ पट्टिकाम्+अबध्‍नात्। पञ्चदिनानन्‍तरम्+ व्रणः+ न परिपूर्ण:। पञ्चदशदिनेषु व्रण: पूर्णः+ जात:। सिंह: पृष्टवान् किम्+ व्रण: पूरित:? काष्ठविक्रेता प्रोवाच-व्रणः पूर्णतया परिपूर्ण:। सिंह: प्राह- मित्र! वाक्‍क्षतम्+ पूरयितुम्+ न शक्‍यते। तव पत्नी वाक्‍प्रहारैः+माम्+अघातयत्, तस्‍य व्रणः+तु न कदापि पूरयितुम्+ शक्‍यते। काष्ठविक्रेता रोदितुम्+ लग्न:। पत्नीद्वययुतः+ नर: एकस्मिन्+नगरे धनाढ्यः+ एक: श्रेष्ठी न्यवसत्। गृहे एका पत्नी तु पूर्वतः+ एव+आसीद् दुर्भाग्‍यात्+अयम्+ द्वितीयाम्+ पत्‍नीम्+ वरयामास। तस्‍य जीवनम्+ कथम्+ सुखपूर्णम्+ स्‍यात्। गृहे धनस्‍य नैयून्‍यम्+न+आसीत्+तस्‍य। यदा+अयम्+ एकपत्‍नीव्रतः+तदा तु सुखने स्‍वकालम्+अनयत्+परम्+ यदा द्वितीया पत्‍नी गृहे समायाता तदाप्रभृति श्रेष्ठिनः जीवनम्+ संकटे निपतितम्+आसीत्। कानिचित्+दिनानि श्रेष्ठी सुखेन+अत्यवाहयत् परम्+ किञ्चित्+कालानन्‍तरम्+ तयो: कलहेन श्रेष्‍ठी नितराम्+ विषण्‍ण: सन् समयम्+अयापयत्। श्रेष्ठी गृहे यानि वस्‍तूनि+आनयति तानि समानरूपे तयोः+विभजति स्‍म। किञ्चित्+कालानन्‍तरम्+ श्रेष्ठी पृथक् पृथक् तयोः+व्यवस्‍थाम्+अकरोत्। एका पत्‍नी प्रथमतले निवसति द्वितीया द्वितीयतले श्रेष्ठी एकस्मिन्+दिने प्रथमतले निवसति तत्रैव भोजनम्+च करोति द्वितीयदिने द्वितीयतले निवसति तत्रैव भोजनम्+ करोति। पुनरपि ते स्त्रियौ च+अन्‍योन्‍यस्‍य कक्षम्+ प्राप्य कलहायेते स्‍म। श्रेष्ठी सोपानमार्गम्+अपि त्रोटितवान्+एतदर्थम्। स्‍वयम्+ यदा सः+ द्वितीयतलम्+ गच्‍छति तदा काष्ठसोपानेन गच्‍छति। एकस्मिन्+उत्‍सवदिवसे श्रेष्ठिनः+ वारः+च+अधोभागे आसीत् भ्रमवशात्+अयम्+ काष्ठसोपानेन+उपरिभागम्+ गच्‍छन्+आस्‍ते। ऊपरिभागस्‍था पत्नी प्रसन्‍ना सती तस्‍य स्‍वागतम्+ कृतवती। एतद् वीक्ष्‍य+अधोभागस्थिता पत्‍नी तस्‍य पादौ गृहीत्‍वा स्थिता उपस्थिता पत्नी च तम्+उपरि+आकर्षति स्‍म। श्रेष्ठी प्रोवाच-अद्य मम वारः+तु+अधोभागे वर्तते भ्रमात्+अहम्+उपरि+आगन्तुकामः वर्ते। उपरिस्थिता पत्नी प्राह- उत्‍सवदिवसे न+अहम्+ भवन्‍तम्+अधोभागे प्रेषयानि - इत्‍थम्+ मध्‍ये च+आखुः+इव+आभाति पत्‍नीद्वययुतः+ नर:, इयम्+ स्थितिः+जाता तस्‍य श्रेष्ठिन:। श्रेष्ठी च+अधोभागस्थिताम्+ पत्नीम्+अपि संप्रार्थयाञ्चक्रे भद्र! न+अहम्+उपरि+अधिकम्+ स्‍थास्‍यामि। एकदा उपरि गत्‍वा शीघ्रम्+एव त्‍वत्‍सकासम्+आगमिष्‍यामि, पुनः+द्विदिनम्+ यावत्+अत्र+एव स्‍थास्‍यामि, चिन्‍ताम्+ मा कुरु। परम्+ कृते+अपि+आग्रहे सा तच्चरणौ न त्‍यक्‍तवती। इत्‍थम्+ संकटे निपतितः+अयम्+ श्रेष्‍ठी। उपरिस्‍था हस्‍तौ संग्रह्य तिष्‍ठति अधोभागस्थिता च पादौ। यदि श्रेष्ठी हस्‍तौ पादौ समुन्‍मुच्‍य गच्‍छति तर्हि सोपानमार्गे निपतनात्+आहतः भवति। इत्‍थम्+आकर्षणविकर्षणेन श्रेष्ठिन: शरीरम्+ रक्‍तर‍ञ्जितम्+अभवत्। निशा समागता, प्रमुखद्वारम्+अपि+अनावृतम्+आसीत् रात्रौ गृहे चौरा: प्रविष्टा: महार्हम्+ वस्‍तु चोरयित्‍वा+अपि चौराः+ तत्नाटकम्+ द्रष्टुम्+ लग्‍ना:। चौराः+ मनसि व्यचारयन्-पश्‍याम:, का विजयम्+ प्राप्नोति का च पराजयम्। विलाभ्‍यन्‍तरे सर्पः भवेत् बहिः+च बिडाल:, मध्‍ये च+आखुः+इव पत्‍नीद्वययुतस्‍य नरस्‍य गतिः+भवति, न+अत्र संशय:। इत्‍थम्+ प्रात:काल: सञ्जात: जनाः जल+आनयनाय कूपम्+ प्रति गच्‍छन्ति। उपरिस्थिता पत्‍नी समागतान् जनान् विलोक्‍य तस्‍य हस्‍तौ त्‍यक्‍तवती। सहसा श्रेष्‍ठी च+अधः निपतित:। चौरा: पलायितुम्+ लग्‍ना:। जनाः+चौरान् निगृह्य राज्ञ: समीपम्+आनयन् राजा चौरान्+अपृच्‍छत् वदत निकृष्टचौर्यकार्यस्‍य कृते कीदृशम्+ दण्‍डम्+इच्‍छथ? चौरा: प्रावोचन्-राजन्! यथा भवान्+इच्‍छति तथा दण्‍डयतु परम्+ पत्‍नीद्वयस्‍य दण्‍डम्+ मा प्रयच्‍छतु। राजा प्रोवाच-पत्‍नीद्वयप्रसंगस्‍य कः+अभिप्राय:? चौरा विस्‍तरेण ताम्+ पत्नीद्वययुतस्‍य श्रेष्ठिनः विस्‍मयोत्‍पादिकाम्+ सम्‍पूर्णाम्+ कथाम्+अश्रावयन्। कथाम्+ श्रुत्‍वा राजा+अपि प्रहर्षित:। सर्वा: प्रजाः+च+अपि पत्नीद्वययुतस्‍य श्रेष्ठिन: कथाम्+ श्रुत्‍वा नितराम्+ जहसु:। अमृतम्+अपि विषम्+अपि कस्‍यचित्+राज्ञः राज्‍ये शत्रुः+आक्रमणम्+ कृतवान् अप्रत्‍याऽशितेन+आक्रमणेन नृपतिः+च+अतीव चिन्तित: सञ्जात:। सीमान्‍ते च+अद्यावधि कदापि युद्धम्+अपि न+अभूत्+एतदर्थम्+ राज्ञ: सेना सुसज्जिता न+आसीत्। चिन्तितः राजा तत्‍कालम्+एव मन्त्रिमण्‍डलम्+आहूय विचारविमर्शम्+अकरोत्। संकटनिवारणार्थम्+ सर्वेभ्‍य: स्‍वसम्‍मतिम्+ दातुम्+अकथयत्। सर्वे स्‍वानुभवानुसारम्+ समाधानम्+ प्रदत्तवन्‍त:। एकेन+अनुभविना वृद्धेन मन्त्रिणा निगदितम्+ यत्+अहम्+ समस्‍याया: समाधानम्+ जानामि। शत्रुसेनया सह अधुना वयम्+ विजयम्+ प्राप्तुम्+न शक्‍नुम:, यतो हि अस्‍माकम्+ सेना सुसज्जिता न वर्तते। एकः+ एव+उपायः+ वर्तते यत् नगरस्‍य बहिर्भागे ये जलाशयाः+ वर्तन्‍ते तेषु विषमिश्रणेन शत्रुसेना जलपानेन सह मरिष्‍यति निश्चप्रचम्। स्‍वयम्+एव संघर्षस्‍य समाप्तिः+भविष्यति। सर्वे तस्य प्रस्तावस्‍य एकेन स्वरेण+अनुमोदनम्+ कृतवन्तः। परम्+ प्रश्नः+अयम्+ जागर्ति यत्+सर्वे जलाशयाः+ सहसा सविषा: कथम्+ भवितुम्+ शक्‍नुवन्ति। राजा घोषणाम्+ कृतवान् यदि+अस्‍य कस्‍यापि पार्श्वे विषम्+ भवेत् स विक्रीणातु विषम्+, क्रेष्‍यामि+अहम्+ सर्वम्+ विषम्+ अनेके जनाः विषम्+ विक्रेतुम्+आनीतवन्‍त:। राजा यथा+इप्सितम्+ धनम्+ दत्‍वा विषम्+ क्रीतवान् पुनरपि विषम्+ सर्वेषाम्+ सरोवराणाम्+ कृते पर्याप्तम्+न+आसीत्। एकदा कोऽपि स्‍थविरः+ वैद्यः+ राजानम्+इति+उदासीनम्+ विलोक्‍य पप्रच्‍छ चिन्‍ताया: कारणम्। राजा सर्वम्+अकथयत्+स्वमनोगतम्। स्‍थविरः+ वैद्य: प्राह- राजेन्‍द्र! चिन्‍ताम्+ माम्+ कुरुत। अहम्+ सर्वम्+ तत्+करिष्‍यामि यत्+अभीष्‍टम्। मत्+पार्श्‍वे तीव्रम्+एकम्+ विषम्+ वर्तते यत्+चणकमात्रम्+अपि+एकस्‍य सरोवरस्‍य पर्याप्तम्+अस्ति। किन्‍तु तस्‍य मूल्‍यम्+ वर्तते सपादलक्षस्‍वर्णमुद्रा। वैद्यस्‍य कथनम्+ श्रुत्‍वा सर्वे आश्‍चर्यचकिता: सञ्जाता:। परम्+ राज्‍यरक्षाया: प्रश्‍नः वर्तते, स्‍वर्णमुद्राणाम्+ किमपि मूल्‍यम्+न वर्तते राज्‍यस्‍य कृते। राजा विषयस्‍य प्रभावम्+अपि परीक्षितुम्+ईहते। राजानम्+ चिन्‍तातुरम्+ विलोक्य स्‍थविरः+ वैद्य: प्रोवाच-राजन्! कथम्+ पुनः+चिन्तितः+ भवान्? राजा प्राह- पूर्वम्+उग्रविषस्‍य प्रयोगम्+ प्रदर्शयतु भवान्! वैद्य: प्राह- यस्मिन् प्राणिनि प्रयोगम्+अहम्+ करिष्‍ये सः+ मृतः+ भविष्‍यति। राज्ञः गजशालायाम्+एका जराजीर्णः वृद्धगजः+च+आसीत्। राजा तस्मिन्+प्रयोगायाज्ञाम्+ प्रदत्तवान्। स्‍थविरवैद्य: सर्वेषाम्+ समक्षम्+एव तत्+प्रयोगम्+ प्रदर्शितवान्। वैद्यः+ गजस्‍य केशम्+एकम्+उत्‍पाटिवान्। केशे विषस्‍पर्शम्+ कृत्‍वा पुनः+गजस्‍य+उत्पाटितप्रदेशे केशम्+ न्यस्‍तवान्। विषस्‍य स्‍पर्शमात्रेण+एव गजः मूर्च्छितः+अभूत्। सर्वे दर्शका: स्‍तब्‍धाः+ रोमा‍ञ्चिताः+च सञ्जाता: प्रयोगेण+अनेन। प्रसन्‍नः नृपति: पुनः+चिन्‍ताम्+आपेदे। राजानम्+ चिन्तितम्+ विलोक्‍य वैद्य: प्राह-पुन: किमर्थम्+ भवान्+चिन्‍ताग्रस्‍त:? राजा प्राह उग्रविषस्‍य प्रभावेण शत्रुसेना तु यमलोकातिथिः+भविष्‍यति परम्+ पुनः+देशस्‍य नागरिकाः जलपानम्+ कुत्र करिष्‍यन्ति। नूतनजलाशयानाम्+ निर्माणम्+अपि तत्‍कालम्+ कर्तुम्+न शक्‍यते मया। चिन्तितम्+ राजानम्+ वीक्ष्‍य स्‍थविरः वैद्य: प्राह भवताम्+ कथनम्+ सत्‍यम्+ वर्तते। विषवैद्यः+अहम्, मया जीवनपर्यन्‍तम्+ विषस्‍य प्रयोगा: कृता:। विषममृतम्+अपि भवति। तस्‍य चमत्‍कारम्+अपि दर्शयामि सम्‍प्रति+एव। इति+उक्‍त्‍वा वैद्यः+तत्‍कालम्+एव स्‍वद्रव्‍यपुटकात्+एकम्+ विषमारणौषधम्+ निष्‍कासितवान्। तस्मिन्+एव वृद्धमृतगजे तत्‍प्रयोगम्+च प्रदर्शितवान्। तस्‍य+एकम्+ केशुम्+उत्‍पाट्य विषमारणौषधौ संमिश्र्य तत्र योजितवान्। तत्‍कालम्+एव मृतगजः जीवित: सन् समुत्तस्‍थौ। सर्वे दर्शकाः+ आश्‍चर्यचकिता: सञ्जाता:। वस्‍तुतः भीषणतमविषस्‍य प्रभावनाशकम्+अमृतम्+अपि संसारे विद्यमानम्+ वर्तते। राजा वैद्यात्+अमृतम्+अपि क्रीतवान्। विषप्रयोगेण शत्रुसेनायाः+ विनाशम्+ कृतवान्+नृप: पुनः+विषमारणौषधेन जलाशयानाम्+ शुद्धिम्+ कृतवान्। मंगलसिंहस्‍य तीर्थयात्रा मारवाडप्रान्‍तस्‍य राजपुत्रः मंगलसिंहः महान् दुर्व्‍यसनी दुराग्रही च+आसीत्। तस्‍य भूस्‍वामिन: पार्श्‍वे न कस्‍यापि वस्‍तुनः+अभावः वरीवृत्‍यते। धनम्+, धान्‍यम्+ भृत्‍या: कर्मकरा: सर्वे तेषाम्+आदेशम्+अनुतिष्‍ठन्ति। अनुगामिनः+ भृत्‍याः+तेषाम्+ प्रशंसाम्+एव कुर्वन्ति स्‍वोदरम्+च प्रपूरयन्ति स्‍म। बहवः+चारणाः+तस्‍य वंशस्‍य यशोगानम्+अकुर्वन् राजद्वारे प्रत्यहम्+ प्रात:काले। एकदा मंगलसिंहेन विचारितम्- जना: प्रतिवर्षम्+ तीर्थयात्रार्थम्+ गच्‍छन्ति। अहम्+अपि कथम्+न तीर्थयात्राम्+ करवाणि? इति विचार्य+अयम्+ तीर्थयात्रार्थम्+ विनिर्गत:। विविधेषु तीर्थेषु स्‍नानम्+अकरोत् विविधानि दानानि च दत्तवान्+अयम्+ तीर्थयात्राप्रसंगे एकदा+अयम्+ प्रयागम्+ प्राप। तत्र त्रिवेण्‍याम्+ स्‍नानम्+ कृत्वा गंगायमुनासरस्‍वतीनदीनाम्+ पूजनम्+अपि+अकरोत्, तत्रत्‍याः+ गंगापुत्राः मंगलसिंहस्‍य हस्‍तात्+संकल्‍पम्+अकारयन् यद् भाविजीवने मद्यम्+न पास्‍यामि मांसम्+च न भक्षयिष्‍यामि। प्रतिज्ञाकरणम्+तु सरलम्+ भवति, प्रतिज्ञायाः+ निर्वाहः+च+अतीव कठिनम्+ वर्तते। अन्‍ततः गत्‍वा तीर्थयात्राम्+ परिसमाप्‍य मंगलसिंह: स्‍वदेशम्+ प्रत्यागत:। भृत्‍या:, स्त्रिय:, चारणा:, राजद्वारस्‍य सदस्‍या: सर्वे मारवाडप्रदेशम्+ समागता:। मंगलसिंहस्‍य महानसे सात्त्विकम्+ भोजनम्+एव विपाच्‍यते पाचकैः+इदानीम्। मंगलसिंहः+अपि प्रतिज्ञापरवश: सात्त्विकम्+एव भोजनम्+ करोति। शाकम्+, भक्‍तम्+, रोटिकाम्+, मिष्‍ठान्‍नम्+, दधि, दुग्‍धम्+, क्षीरादिकम्+ स्‍वादिष्टम्+ भोजनम्+ पाचयन्ति स्‍म पाचका:। परम्+ दुर्मुखस्‍य+अस्‍य मंगलसिंहस्‍य+इच्‍छा मांसादिभोजनात्+न विरता च+अद्यावधि। कृतायाम्+अपि प्रतिज्ञायाम्+अन्‍यमनस्‍कः+अयम्+ सात्त्विकम्+ भोजनम्+अकरोत्। एकदा यदा पाचकः+ भोजनम्+ पर्यवेषयति तदा मंगलसिंहः+ बभाषे- किम्+ सर्वदा सात्त्विकम्+एव भोजनम्+ विपाच्‍यते भवद्भि:? पाचक: प्राह- भवता प्रयागे प्रतिज्ञापितम्+आसीत्+अत एव वयम्+ सात्त्विकम्+एव भोजनम्+ महानसे पाचयाम:। मंगलसिंह: प्राह- मांसभोजनस्‍य कृते मदीया समीहा तीव्रा सञ्जाता+अस्ति। मया तु तत्र गंगापुत्राणाम्+ वञ्चनाय सर्वम्+एतत्+कृतम्+आसीत्। मत्‍कृते तदेव भोजनम्+ निर्मापयितव्‍यम्-इति+आदिदेश। पाचका: पुनः+मांसादिकम्+ पाचयितुम्+आरभन्‍त:। मंगलसिंह: पुनः+मांसभोजनम्+ कुर्वन् सुखेन स्‍वकालम्+अयापयत्। एकदा चारण: कोऽपि+आगत्‍य दृष्टवान् यत्+मंगलसिंहेन स्‍वप्रतिज्ञा परित्‍यक्‍ता। स तु पूर्ववत्+एव मांसम्+ मद्यम्+ सेवमानः+च+आस्‍ते। चारणेन झटिति दोहा छन्‍दसि कथितम्- मंगलियो तीरथ गयो, करी कपट मन चोर। नौ मण पाप आगे हुतो, सौ मण ल्‍यायो और॥ पापस्‍य घट: ए‍कस्मिन्+नगरे द्वौ श्रेष्ठिनौ न्यवसताम्। एकः लक्षाधीशः+च+अपर: कोट्यधीश:। बाल्‍यकालात्+एव तौ मित्रभावम्+आपन्‍नौ। द्वयोः+न कोऽपि भेद: सदैव+अन्‍यान्‍ययो: साहाय्यम्+अकुर्वन्। अवसरेषु समागतेषु+एव वस्‍तुतः मैत्रीभावस्‍य परीक्षा भवति। लक्षपते: श्रेष्ठिन: पुत्रः विवाहयोग्‍य: समजनि। एकदा स: स्‍वमित्रेण मिलितुम्+ समागत:। लक्षपति: स्‍वपुत्रस्‍य परिग्रहणस्‍य वार्ताम्+अकथयत्। अमु‍कतिथौ वरयात्रा समागमिष्‍यति। सर्व: कार्यक्रम: सुनिश्चित: सञ्जात:। कोटिपति: प्राह-मित्र! एका मदीया वार्ता+अपि श्रोतव्‍या। मम पार्श्‍वे नवलक्षरूप्‍यकाणाम्+एकः हीरकहारः वर्तते। यदा तव पुत्रस्‍य वरयात्रा निर्गमिष्‍यति तदा तव पुत्रस्‍य गले हारः+अयम्+ योजनीय:। अयम्+ मे हार्दिकः+अभिलाष:। तव शोभा मम शोभा वर्तते। पुत्रविवाहस्‍य सु-अवसर: प्रथमवारम्+एव समागत:। अतः हारम्+ नयतु भवान्। हारस्‍य सन्‍दर्भे लक्षपति: प्रोवाच-मित्र! अहम्+ लक्षपतिः+वर्ते न कोटिपति:। स्‍वस्थितेः+अनुसारम्+एव मया विवाहः करणीय:। हारात्+अस्मात्+यदि+एकः+अपि कणः+ निर्गमिष्‍यति चेत्+अहम्+ तस्‍य प्रतिपूर्तिम्+ कर्तुम्+न शक्‍नोमि। शोभा तु स्‍वस्थितेः+अनुकूला एव+उचिता। अतः न+अहम्+ हारम्+ नेतुम्+ शक्नोमि। आग्रहपूर्वकम्+ प्रथमेन मित्रेण कथितम्+ यत्+वस्‍तु शुभावसरे न प्रयुज्‍यते तस्‍य कः उपयोग:? इति कथयन् लक्षपति: कोषागाराद् हारम्+आनीतवान्। वस्‍तुतः हारः+च+अद्भुतः महान्+अर्हः+च+आसीत्। परम्+ प्रथमेन मित्रेण तम्+न गृहीतम्। श्रेष्ठिन: कर्मकरा इतस्ततः+ निर्गता:। तौ द्वौ+एव तत्र+आस्‍ताम्। लक्षपतिः+हारम्+ विना+एव स्‍वगृहम्+ विनिर्गत:। हारम्+ वीक्ष्‍य लक्षपतिः+मनसि विचारयत् यत्+मित्रम्+ साग्रहम्+ हारम्+ प्रयच्‍छति। अत्र+अन्‍य: कोऽपि द्वितीय: साक्षीभूतः+अपि न वर्तते। प्रेमसम्‍बन्‍धे लेखपत्रस्‍य+अपि+आवश्‍यकता न+अस्ति। एतादृशे सु-अवसरे यदि हारम्+ नयेयम्+ पुनः+न प्रत्य़ावर्तय+इयम्+ तर्हि क: द्रक्ष्‍यति। स्‍वर्णिम्+अस्‍य+अवसरस्‍य मया लाभः+ गृहीतव्‍य:। इति विचार्य लक्षपति: प्राह-मित्र! वस्‍तुतः+च+अहम्+ हारम्+ नेतुम्+न+इच्‍छामि, परम्+ तव+आग्रहम्+ वीक्ष्‍य स्‍वीकरोमि। आनयतु हारम्। कपटमित्रेण हारः स्‍वीकृत:। कुत्रापि पेटिकायाम्+ सुगुप्तम्+ निधाय, हारम्+ स्‍वकीयम्+एव मन्‍वानः नितराम्+ प्रासीदत्। लक्षपते: पुत्रस्‍य विवाह: सुसम्‍पन्‍न:, सुविशाला वरयात्रा निर्गता। विवाहकार्यसम्‍पन्‍नम्+, अतिथयः+अपि स्‍वस्‍वगृहम्+ विनिर्गता:। परम्+ तन्मित्रम्+ हारम्+ नीत्‍वा द्वितीयवारम्+ मित्रेण मिलितुम्+अपि न+आगत:। कोटिपतिना मनसि विचारितम्+ यत्+कार्यबाहुल्‍यात्+मम मित्रम्+ न+आगत:। पञ्चषड्दिनानि पुनः+व्यतीतानि मित्रस्‍य साक्षात्‍कारः न जात:। कोटिपतिना स्‍वभृत्‍य: प्रेषित:, तदा लक्षपतिः+मिलितुम्+आगत:। स्‍वागतम्+ कुर्वन् कोटिपति: प्राह-विवाहस्‍य व्‍यस्‍ततया स्‍वमित्रम्+अपि विस्‍मृतवान् किम्? वरयात्राकाले+अपि भवता हार: पुत्रगले न+आरोपित:। अहम्+आग्रह्रपूर्वकम्+एव हारम्+ दत्तवान् परम्+ त्‍वया अवसरस्‍य लाभः+ न गृहीत:। लक्षपति: प्राह-विवाहे व्‍यस्‍ततातु भवति+एव। सम्‍बन्धिनः गृहम्+ समागता:, तेषाम्+ व्‍यवस्‍था तु करणीया भवति+एव। भवता या हारस्‍य वार्ता कृता, मया न भवताम्+ हारः गृहीत:। पूर्वमेव मया निवेदितम्+आसीत्+यत्+अहम्+ हारम्+ न+इच्‍छामि। भवताम्+ मनसि भ्रम: कश्चित्+समुत्‍पन्‍नः हारविषये। स्‍वगृहे पश्‍यतु तत्रैव कुत्रापि हारः भवेत्। मत्‍पार्श्‍वे तु भवताम्+ हारः न वर्तते। कर्मकराणाम्+ सम्‍मुखे+ एव मया हारस्‍य निषेध: कृत:। एतत्+श्रुत्‍वा कोटिपति: स्‍तब्‍ध: सञ्जात:। स प्राह:-पूर्वम्+ त्‍वया निषेध: कृत: पदम्+ मदाग्रहम्+ स्‍वीकृत्‍य त्‍वया हारः गृहीत:। मित्रेण सह विश्‍वासघातः न+उचित:। ईश्‍वरम्+ साक्षीकृत्‍य+अहम्+ ब्रवीमि यत्+त्वया हारः गृहीत:। क्रोधाविष्ट: सन् लक्षपतिः+ब्रूते-त्‍वत्‍समा लोभाविष्‍टाः जनाः एव विश्‍वासघातम्+ कृत्‍वा लक्षपतयः भवन्ति। त्‍वम्+ सम्‍यक्‍तया वेत्ति यत्+निर्धनानाम्+ ग्रीवा कथम्+ त्रोटयितुम्+ शक्‍यते? अहम्+तु त्‍वाम्+ सत्‍यवक्‍तारम्+अमन्‍यम्+ त्‍वम्+तु नितराम्+ वञ्चकः+असि-इति यथाकथञ्चिद् वक्‍तुम्+आरेभे। कोटिपति: स्‍तब्‍ध: सञ्जात:। तस्‍य तु नवलक्षमुद्राणाम्+ हारः विलोपितः+तेन मित्रेण। सः पञ्चनागरिकान्+आहूय हारसम्‍बन्धिनम्+ सर्वम्+ वृत्तम्+अश्रावयत्। लिखितसाक्ष्‍यभावे कोऽपि किमपि कर्तुम्+न+अशक्नोत्। एकेन वृद्धमन्त्रिणा दिव्‍यपरीक्षाकरणाय राज्ञे स्‍वसम्‍मति: प्रदत्ता। नगरात्+बहि: प्रभावतीदेव्‍या मन्दिरम्+आसीत्। तस्‍या: पुरुषाकारा विशाला मूर्ति सद्य: फलदायिनी आसीत्। सत्‍यवादी जनः+तस्‍या: पादयोः+अधः निर्गन्‍तुम्+ शक्‍नोति। मिथ्‍यावादिन: पादौ तत्रैव स्‍‍तम्भितौ भवत: स्‍म। राजा घोषणाम्+ कारितवान् यत्परश्‍व: सोमवासरे लक्षपतिश्रेष्ठिनः दिव्‍यपरीक्षा भविष्‍यति। नागरिका दर्शनाय समागच्‍छन्‍तु। दम्भिनः विचित्राः+ भवन्ति। ते स्‍वमायाम्+ निगूहितुम्+ विभिन्‍नमार्गाणाम्+अन्‍वेषणम्+ कुर्वन्ति। मनुष्‍याणाम्+तु का कथा ते देवान्+अपि वञ्चयितुम्+ शक्‍नुवन्ति। अनेन दम्भिना श्रेष्ठिना+अपि देवीम्+ छलयितुम्+एका युक्‍ती रचिता। एकस्मिन् लघुघटे हारम्+ निक्षिप्‍य तम्+ तलेन पूरयित्‍वा घटमुखे वस्‍त्रम्+आवेष्‍ट्य दिव्‍यपरीक्षार्थम्+ प्रचलितः+अयम्+ लक्षपति:। जनाः+ हि+अपृच्‍छन्-घटे किमस्ति? सः+ प्रोवाच -जलम्+ विद्यते, ग्रीष्‍मकालः+ वर्तते, अहम्+अन्‍यस्‍थानस्‍य जलम्+न पिबामि। राजा स्‍वादेशम्+ श्रावयामास-लक्षपति: प्राह- अहम्+ सर्वम्+ करिष्‍यामि यत्+भवता+उक्‍तम्। सर्वे जनाः+चकिता: सञ्जाता:। लक्षपतिः+चतुरः+ आसीत्- स्‍वमित्रम्+ कोटिपतिम्+ प्राह-मित्र! किञ्चित्‍कालम्+ मद्घटम्+ धारय। लक्षपति: देवीम्+ सम्‍प्रार्थयन्+प्राह देवि! मया कोटिपतेः+हारः गृहीत:, तत्‍कालम्+एव प्रत्‍यावर्तित:। यदि मम कोऽपि दोषः+ वर्तते तर्हि तस्य फलम्+ मह्यम्+ प्रदेयम्। इत्युक्‍त्त्‍वा+अयम्+ देव्‍या: पादयोः+अधोभागात्‍पारम्+ निर्गत:। जनानाम्+ समक्षम्+ तस्‍य सत्‍यवादिता स्‍पष्टा सञ्जाता। स्‍वापम्+आनेन खिन्‍नः+ लक्षपतिः+निश्‍चेष्टौ भूमौ निपपात। तस्‍य हस्‍तात् घटः+ भिन्‍न:। राज्ञ: सम्‍मुखम्+एव हारः निर्गतः घटात्। देवीम्+अपि स्‍वमायया छलितवान्+अयम्+इति मत्‍वा राजा लक्षपतिम्+अदण्‍डयत्। राज्ञ: पापम्+ प्रजा भुङ्क्‍ते एकदा दिल्‍लीप्रदेशस्‍य राजा वेषम्+ परिवर्त्‍य रात्रौ भ्रमणार्थम्+ विनिर्गत:। पूर्वम्+ नृपा: प्रजानाम्+ वस्‍तुस्थितिम्+ ज्ञातुम्+ स्‍वयमेव गच्‍छन्ति स्‍म। शीतकालः+ आसीत्। रात्रौ नृपः रथ्‍यासु विचरन्+प्रभाते नगरात् बहि: प्राप। तेन तत्र दृष्टम्+ यत्+एका कृषक-महिला इक्षुपेषणयन्‍त्रे इक्षुरसम्+ निष्‍कासयति स्‍म। नृपः+तत्र गत्‍वा समुपविष्ट:। वृद्धा स्‍त्री प्रेम्‍णा तम्+इक्षुरसम्+ पातुम्+अकथयत्। राजा+अपि दृष्टवान् यत्+स्त्री सद्योजातम्+ रसम्+ निष्‍कासयितुम्+ प्रेषणयन्‍त्रस्‍य+अधः+च+अर्ध+सेटकपरिमितम्+ पात्रम्+ स्‍थापयामास। एकम्+इक्षुदण्‍डम्+ यन्‍त्रे प्रावेशयत्। राज्ञा दृष्टम्+ यत्+तस्‍य दण्‍डस्‍य रसेन पात्रम्+ परिपूरितम्। राजा इक्षुरसम्+ पीतवान्। राजा स्‍वादिष्टरसम्+ निपीय नितराम्+ सन्‍तुष्ट: सञ्जात:। सः वृद्धाम्+अपृच्‍छत्- कियान् कर: प्रदीयते इक्षुरसस्‍य राजशासनस्‍य कृते। वृद्धा सर्वम्+अकथयत्। राज्ञा मनसि विचारितम्-अस्‍य स्‍वादिष्टवस्‍तुन: करः+तु न्‍यूनः+ एव वर्तते। श्‍वस्‍तनात्+दिवसात्+अहम्+ द्विगुणितम्+ कराधानम्+ करिष्‍यामि+अस्मिन् वस्‍तुनि। इति विचार्य राजा पुनः+वृद्धाम्+ रसम्+ पाययितुमम्+अकथयत्। वृद्धा पुन: यन्‍त्रे इक्षुदण्‍डम्+ प्रावेशयत्+परम्+अघुना तन्मात्रम्+अर्धम्+एव प्रपूरितम्+एकेन+इक्षुदण्‍डेन। राजा पृष्टवान् पूर्वम्+तु दण्‍डेन+एकेकेन पात्रम्+ प्रपूरितम्+आसीत्+अधुना कथम्+अर्द्धमात्रम्+एव भरितम्? वृद्धा प्राह-राज्ञः मनसि कापि कपटभावना प्रविष्टा। सः+ निर्धनप्रजाया: शोषणाय मनसि विचारयति, इति प्रतीयते। वृद्धायाः+च+अन्‍तर्भेदिनीम्+ दृष्टिम्+ विभाव्‍य राजा च+आश्‍चर्यचकित: सन् व्‍यचारयत् यत्+मम दुर्भावनाया: परिणामः+च+अयम्। मया न+इत्‍थम्+ विचारणीयम्+आसीत्। वराका: कृषकाः रात्रिन्दिवम्+ श्रमम्+ कुर्वन्ति, एकवर्षपर्यन्‍तम्+इक्षुदण्‍डानाम्+ परिपालनम्+ कुर्वन्ति तदा यत्किमपि फलम्+ प्राप्नुवन्ति। इति विचार्य राजा पुन: वृद्धाम्+ रसम्+ पाययितुम्+आदिशत्। वृद्धा पुनः+इक्षुदण्‍डम्+एकम्+ पेषणयन्‍त्रे दत्तवती। एकेन+एव इक्षुदण्‍डेन तत्‍पात्रम्+ पुन: प्रपूर्णम्+ जातम्। राजा प्राह-वृद्धे! इदानीम्+तु एकेन+एव+इक्षुदण्‍डेन पात्रम्+ भरितम्। वृद्धा प्रोवाच- अस्‍माकम्+ राज्ञः मनसि कापि शुभ-भावना समागता भवेत्। राजा व्‍यचारयत्- अहो, मम चिन्‍तनमात्रेण+इयत्+अन्‍तरम्+ जायते। कथम्+न+अहम्+ निर्धनानाम्+ कराधानम्+अर्धम्+एव करवाणि? इति विचार्य़ नृपः वृद्धाम्+ पुन: रसम्+ पाययितुम्+अकथयत्। वृद्धा पूर्ववत्+रसम्+ निष्‍कासयितुम्+ लग्‍ना। इदानीम्+तु अर्धेन+इक्षुदण्‍डेन+एव तत्‍पात्रम्+ प्रपूर्णम्+ सञ्जातम्+ पुनः राजा वृद्धाम्+अपृच्‍छत्- वृद्धा प्राह- इदानीम्+ राज्ञः भावना पवित्रा सञ्जाता+अस्‍ति+इति प्रतीयते। राष्ट्रस्‍य राजा यथा विचारयति तथैव तत्‍फलम्+ प्रजासु निपतति। प्रत्‍यक्षप्रमाणम्+ विलोक्‍य राजा+अपि तत्‍स्‍वीचकार। वृद्धानाम्+ वचनम्+ ग्राह्यम् कस्मिश्चिद् वृक्षे हंसाः+ न्‍यवसन्। एकस्मिन् पितामहहंसस्‍य परिवारे पुत्रा:, पौत्रा: प्रपौत्राः+च+आसन्। वृद्धहंसस्‍य वार्ताम्+अधुना न कोऽपि शृणोति। पदे पदे वृद्धहंसस्‍य+अपमानम्+एव+अकुर्वन् परिवारसदस्‍या:। पुनरपि सर्वम्+ सहमानः वृद्धहंस: समययापनम्+अकरोत्। एकदा वृक्षस्‍य मूले लता+एका च+अंकुरिता सञ्जाता। वृद्धहंस: प्रोवाच- लता+इयम्+ समग्रम्+ वृक्षम्+आवृतम्+ करिष्‍यति, अत: पूर्वम्+एव+अस्‍याः+ मूलोच्‍छेदनम्+ वरम्। प्रहसन्‍त: प्रपौत्रा: प्रावोचन् - अधुना तु लता पल्‍लविता+अपि न वर्तते कथम्+अद्य+एव तस्‍या: प्रसरस्‍यावकाश:? पुनः+द्रक्ष्‍याम। अधुना+एव का चिन्‍ता? तावत्‍पर्यन्‍तम्+ भवान् जीविष्‍यति किम्? वृद्धः+तूष्‍णीम्+एव तस्‍थौ। कतिचित्+मासेषु+एव लता+इयम्+ सम्‍पूर्णे वृक्षे प्रससार। केवलम्+अन्‍तर्गमनस्‍य मार्गः+च+एकः अवशिष्टः आसीत्। वृद्धहंस: प्राह- किम्+न पश्‍यथ नूनम्+ कष्टकरेयम्+ स्थितिः+विलक्ष्‍यते। वृद्धम्+ प्रति प्रहसन्‍त: प्रपौत्रा: प्रोचु:-अनेन+अस्‍माकम्+ स्थितिः+तु सुदृढा सञ्जाता+अस्ति। बहिर्भागत: कोऽपि+आक्रमणम्+अपि कर्तुम्+न शक्‍नोति, यदि भवान् बिभेति तर्हि कुत्रापि+अन्‍यत्र गच्‍छतु। वराकः वृद्धहंसः तम्+वृक्षम्+ परित्‍यज्‍य समीपस्‍थे एकस्मिन् वृक्षे स्‍ववसतिञ्चकार। एकस्मिन् दिने व्‍याधः+च+एकः+तत्र प्राप। तस्‍य वृक्षस्‍य तादृशीम्+ स्थितिम्+ विलोक्‍य तत्र हंसानाम्+ वसतिम्+च दृष्ट्वा तेन विचारितम् - रात्रौ समागत्‍य लतामुखे जालम्+ निबध्‍य गमिष्‍यामि। प्रात: सर्वे हंसा जाले निबद्धाः भविष्‍यन्ति। इति विचार्य व्‍याधः रात्रौ जालम्+ न्‍यबध्‍नात्। प्रात: काल: सञ्जात:। सर्वे खगा: समुड्डीय भोजनार्थम्+आकाशमार्गेण विनिर्गता:। अस्‍य वृक्षस्‍य हंसा निर्गन्‍तुम्+इहन्‍ते परम्+ जाले निबद्धा: सर्वे। समीपस्‍थे वृक्षे वृद्धहंस: सर्वम्+ पश्‍यति स्‍म। सर्वे हंसा: भृशम्+ क्रन्‍दनम्+अकुर्वन्, तत्+वीक्ष्य वृद्धहंसः+तत्र+आगत्‍य प्रोवाच- मया पूर्वम्+एव कथितम्। अधुना+अपि उपायः+च+एकः+ वर्तते प्राणत्राणस्‍य। यदा प्रातः व्य़ाधः+अय़म्+ समागमिष्‍यति जाल+आकर्षणाय तदा सर्वैः मृतवद् भवितव्‍यम्। सः+ हंसान् सर्वान् मृतान् मत्‍वा तान् जालात्+अध: पातयिष्‍यति, तदा+अहम्+ शब्‍दम्+ करिष्‍यामि। मम शब्‍दम्+ श्रुत्‍वा सर्वे समुड्डीयन्‍ताम्। व्‍याधः जाले निबद्धान् हंसान् मृतान्‍मत्‍वा शनै: शनै: जालग्रन्थिम्+अत्रोटयत्। तेन निबद्धा: सर्वे हंसाः+च+अधः निपातिता:। निपतनसमकालम्+एव वृद्धहंस: शब्‍दम्+अकरोत्। सर्वे हंसाः+तत्‍कालम्+एव+आकाशम्+ प्रति समुत्‍पतिता:। चकितः+च+आसीत्+अयम्+ व्‍याधः+ हंसानाम्+ऐक्‍यम्+ विलोक्‍य। स्‍वमूर्खताम्+च विलोक्‍य पौन: पुन्‍येन पश्‍चात्तापम्+अकरोत्+अयम्। तेन वृद्धहंसस्‍य वचसाम्+ समादरेण पुनरपि हंसानाम्+ प्राणयात्रा प्राचलत्। अजा ग्रामान्+अभक्षयत् एकदा राजद्वारे अश्‍वविक्रेतार: समागता:। येषाम्+ सन्निधौ विविधजातीयाः+च+अश्‍वाः+ आसन्। तस्मिन्+काले राजानः+च+अश्‍वारोहणम्+अकुर्वन्। राजा कतिपयान्+अश्‍वान्+अक्रीणात् एकस्‍य+अश्‍वस्‍य परीक्षणार्थम्+ राजा स्‍वयम्+अश्‍वम्+आरुह्य काननम्+ प्रति विनिर्गत:। अश्‍वः+ वायुवेगेन+अधावत्। राजा हयस्‍य वेगम्+ न्‍यूनीकर्तुम्+ यावत्+वल्‍गाम्+आकर्षति तावत्+अश्‍वः+च+अधिकेन वेगेन धावति स्‍म। यतोहि अश्‍वः वक्रशिक्षितः+च+आसीत्। एकाकी राजा गहनम्+ वनम्+ प्रविष्ट:। अन्‍ततः+ गत्‍वा राजा वल्‍गाम्+ शिथिलाम्+अकरोत्। तत्‍कालम्+एव+अश्‍वः+तत्रैव स्थित:। वक्रशिक्षितानाम्+अश्‍वानाम्+एषः एव क्रम:। अश्‍वात्+अवतीर्य राजा हयम्+ वृक्षशाखायाम्+अबध्नात्। मध्‍याह्नकाल: समागत:। राजा पिपासया नितराम्+ व्‍याकुलः+च+आसीत्। सन्निकटे कुत्रापि जलम्+ न+आसीत्। राजा जलस्‍य+अन्‍वेषणम्+ करोति परम्+ कुत्रापि जलम्+न लेभे। तदैव तत्र अजापालस्‍य बालकः दृष्टिगतः+अभूत्। राज्ञः मनस्‍य+आशाया: सञ्चार: सञ्जात:। नद्याम्+ निमज्‍जन् जनः+तृणस्‍य+आश्रयम्+ लभते-इति+आभाणकम्+आश्रित्‍य राजा तत्‍समीपम्+ गत: प्रोवाच-अहम्+ पिपासितः+अस्मि जलम्+आनीय पाययतु माम् इत्‍थम्+ राजा स्‍वदयनीयताम्+अदर्शयत्। ग्‍वालबालकः+च+अपृच्‍छत्, कः+ भवान्? कथम्+अस्मिन्+निर्जने वने समुपागत:? राजा प्राह-अहम्+अस्‍य देशस्‍य नृपः+अस्मि। वायुवेगेन प्रधावन्+अश्‍वः माम्+अत्र निर्जने वने समानीतवान्। यदि त्‍वम्+ माम्+ जलम्+ पास्‍यति तर्हि तुभ्‍यम्+अहम्+ षष्टिग्रामान् प्रदास्‍यामि पुरस्‍काररूपे। बालकस्‍य जलपात्रे शीतलम्+ सलितम्+आसीत्। राजा तृप्तिपर्यन्‍तम्+ जलम्+अपिबत्। जलपानानन्‍तरम्+ राजा सजीव इव+अन्‍वभवत्+आत्‍मानम्। नितराम्+ तृप्तिम्+अन्‍वभवत्+अयम्। राजा मनसि व्‍यचारयत् यत्+निश्‍चप्रचम्+ मत्‍कृते जीवनदानम्+अकरोत्+अयम्+ बालक:। राजा प्रसन्‍नेन चेतसा प्रोवाच-तव कृते षष्टिग्रामदानपत्रम्+ लिखामि। बालक: प्राह- परम्+अत्र तु लेखनसामग्री न वर्तते। राजा अर्कपत्रम्+एकम्+अत्रोटयत्। तस्मिन् कृष्‍णांगारेण+अलिखत्। यद् बालकाय षष्टिग्रामा: प्रदीयन्‍ते। इति विलिख्‍यान्‍ते हस्‍ताक्षरम्+अकरोत्+राजा। बालकः+अयम्+अतीव हर्षित: सञ्जात:। राजापि स्‍वनगरम्+ प्रति निर्गत:। स्‍वमनसि बालकः भाविजीवनस्‍य कल्‍पनाम्+अकरोत्। वृक्षच्‍छायायाम्+अवस्थितः बालकः निद्राम्+ भेजे। तत्‍क्षणम्+एव अजा कापि+आगत्‍य तत्‍पत्रम्+ निगलितवान्। किञ्चित्+कालानन्तरम्+ बालक: समुत्‍थाय यावत्‍पश्‍यति तावत्+न+आसीत् तत्‍पत्रम्। एतद् वीक्ष्‍य बालकः विक्षिप्‍त: सञ्जात:। प्रलपन् केवलम्+एतत्+एव वदति - मेरी मन की मन में रह गई। साठ गाँव बकरी चर गई॥ इति प्रलपन्‍नयम्+ बालकः ग्रामे+अस्मिन् भ्रमति स्‍म। तत्‍प्रलापम्+ श्रुत्‍वा जनाः+चकिताः+च+आसन् यत्+अजा षष्टिग्रामान् कथम्+अचरत्। बालकस्‍य सरलता एकस्मिन् ग्रामे महिला च+एका स्‍वपुत्रेण सह न्‍यवसत्। तस्‍या: पुत्रः+च+अतीव चञ्चलः मोहकः+च+आसीत्। सर्वे जनाः+तस्मिन् स्निह्यन्ति। बालकस्‍य निश्छलता गम्‍भीरता सहजता च सर्वान्+आकर्षयतिस्‍म कापि माता स्‍नेहेन तम्+ स्‍वांके समुपावेशयत्। बालकस्‍य मातृस्‍वसा तस्मिन्+एव नगरे विवाहिता+आसीत्। तस्‍या: पतिः+दिवंगत:। तस्मिन् काले बालकः+अयम्+ पञ्चवर्षदेशीय:। प्राय: शोकयुक्‍तेषु दिनेषु उत्‍सवानामायोजनम्+ न भवति गृहस्‍थानाम्। संयोगेन तस्मिन् समये दीपोत्‍सव: समागत:। प्रत्‍येकम्+ गृहेषु मिष्ठान्‍नानि विपाच्‍यन्‍ते। माता पुत्रम्+ कथितवती-पुत्र! अस्मिन् वर्षे उत्‍सवः+अयम्+ न भविष्‍यति नः गृहे। यतोहि अस्मिन्+एव वर्षे तव मातृस्‍वसृपतिः+मृत:। शोकदिवसेषु मिष्‍टान्‍नानि विपाचयितुम्+ कथम्+ शक्‍यते? पुत्रः+च+आग्रहेण+अकथयत् मन्मित्रगृहेषु मिष्‍टान्‍नानि विपाच्‍चयन्‍त किमपि स्‍यात्+अहम्+तु मिष्टान्‍नम्+ खादितुम्+इच्‍छामि। यदि तव मातृस्‍वसा ज्ञास्‍यति तर्हि किम्+ भविष्‍यति? सा स्‍वमनसि विचारयिष्‍यति यत+मम शोकदिवसेषु इमे मिष्टान्‍नानि विपाचयन्ति। पुत्र: प्रोवाच-मात:! मत्‍कृते तु मिष्टान्‍नम्+ विपाचनीयम्+एव+अहम्+ मातृस्‍वसारम्+ किमपि न कथयिष्‍यामि। माता प्रोवाच-त्‍वन्‍तु मिष्‍टान्‍नम्+ भुक्‍त्‍वा स्‍वमातृस्‍वसृगृहम्+ गत्‍वा कथयिष्‍यसि नूनम्+ यत्+अहम्+ मिष्‍टान्‍नम्+ खादित्‍वा समागतः+अस्मि। पुत्र: प्राह- विश्‍वासम्+ कुरु, न+अहम्+ तत्र गत्‍वा किमपि कथयिष्‍यामि। भवती मिष्टान्‍नम्+ विपाचयतु। पुत्रस्‍य+आग्रहम्+ वीक्ष्‍य जननी तूष्‍णीम्+एव मिष्टान्‍नम्+ विपाचयितुम्+आरेभे। बालक: सतृष्‍णदृष्ट्या पश्‍यति स्‍म। किञ्चित्+कालानन्तरम्+ माता बालकस्‍य कृते मिष्टान्‍नम्+ लावणिकम्+ वस्‍तुजातम्+ पर्यवेषयति, बालकः रुचिपूर्वकम्+ मिष्टान्‍न+अपि खादति स्‍म। मध्‍ये मात्रा कथितम्+ त्‍वम्+न वेत्सि यत्+तव मातृस्‍वसा विधवा सञ्जाता+अस्ति। मया तव कृते मिष्टान्‍नानि विपाचितानि, त्‍वम्+ तानि भक्षयस्‍यपि। किन्‍तु मातृष्वस्रे न कथनीयम्+ किमपि वृत्तजातम्। बालकः+ न+अहम्+ किमपि कथयिष्‍ये, इति प्रतिजज्ञे। बालकः+ मिष्‍टान्‍नानि खादित्‍वा उत्थित:। माता ताम्+एव वार्ताम्+ तम्+ पुन: स्‍मारयति। बालक: प्रोवाच-न+अहम्+ कदापि कथयिष्‍यामि। अहम्+अद्य तत्+गृहम्+ न गमिष्‍यामि। हस्‍तौ प्रक्षाल्‍य बहिर्भागैः बालकै: सह क्रीडितुम्+आरब्‍धवान्। यत्किमपि+अद्यावधि सञ्जातम्+ सर्वम्+ विस्‍मृतवान्+अयम्+ बालक:। क्रीडन्+अयम्+ किञ्चित्+कालानन्तरम्+ मातृष्वसृगेहम्+प् राप्तवान्। मातृष्‍वसा स्‍वस्‍वसृपुत्रम्+अङ्के समुपावेश्‍य तच्छिरसि हस्‍तम्+ प्रसार्य प्रावोचत् प्राह च - त्‍वया भोजनम्+ कृतम्+न वा? पुत्र: प्राह-अहम्+तु मिष्‍टान्‍नम्+ खादित्‍वा समागतः+अस्मि। परम्+अहम्+ त्‍वाम्+ न कथयिष्‍यामि किमपि। मम माता माम्+ पुन:+ज्ञापितवती यत्+न तस्‍यै किमपि वृत्तम्+आख्‍येयम्। अत एव+अहम्+ किमपि कथयिष्‍यामि। मातृस्‍वसा बारम्‍बारम्+ पृष्टवती परम्+बालकः+तु तथैव प्रोक्‍तवान् यत्+मदीया माता प्रोवाच यत्+तव मातृष्‍वसा विधवा सञ्जाता+अस्ति परन्तु+त्वम्+तु मिष्‍टान्‍नानि खादतु-परम्+अहम्+ तुभ्‍यम्+ न किमपि कथयिष्‍यामि। न कथयामि, न कथयामि-इति कथयन्+अपि सरलः बालक: सर्वम्+अकथयत्। साधुः+अपि बालकवत्+सरल: स्‍यात्। सारल्‍येन+एव+आत्‍मालोचनस्‍य+अवसरश्चरितार्थः भवति। वृक्षरक्षिका पितामही कश्‍मीरस्‍य+उपत्‍यकायाम्+ कृषकस्‍य पुत्र: केसरसिंहः+ न्‍यवसत्। केवलम्+अन्‍नेन तस्‍य+आजीविका न चलति स्‍म अतः+अस्‍य पितरौ पशून् पालयित्‍वा फलानि विक्रीय च कार्यम्+अचालयताम्। केसरसिंहस्‍य+एका पितामही सर्वदा कार्ये व्‍यापृता तिष्‍ठति। वृक्षरोपणम्+आसीत्+अस्‍या अभिरुचि:। शीत+ऋतौ सा वृक्षाणाम्+उपरि घासम्+आच्‍छादयति येन हिमकणेभ्‍यः वृक्षाणाम्+ रक्षा भवति स्‍म। पशुभ्‍यः वृक्षान् रक्षितुम्+अपि सा सर्वदा प्रयतते। इत्‍थम्+ वृक्षेभ्‍य: सा फलानि+अविन्‍दत। यदा कदा केसरसिंहः वृक्षेभ्‍यः लघुशाखा: पृथक् करोति स्‍म। तत्+वीक्ष्‍य पितामही दु:खिता सती तम्+ निर्भर्त्‍सयति स्‍म। सा कथयति स्‍म-यथा मया तव पालनम्+ कृतम्+ तथैव वृक्षाणाम्+एतेषाम्+अपि। केसरसिंह: प्रत्‍युवाच-त्‍वम्+तु वृक्षफलानाम्+ विक्रयम्+ करोसि। अस्‍मत्‍कृते तु पक्षिणाम्+उच्छिष्टफलानि+अवशिष्‍यन्‍ते। पितामही ब्रूते-केवलम्+ फलेभ्‍यः उदरम्+ पूरयितुम्+न शक्‍यते, फलानि विक्रीय+अन्‍नम्+एतदर्थम्+एव क्रियते च+अस्‍माभि:। त्‍वम्+ युवा भूत्‍वा यदा अन्‍न+उत्‍पादने समर्थः भविता तदा प्रभृति न+अहम्+ फलानाम्+ विक्रयम्+ करिष्‍यामि। यदि त्‍वम्+ फलानि खादितुम्+इच्‍छसि चेत् तर्हि स्‍वजीवने वृक्षारोपणम्+ कुरु। अनेन त्‍वम्+ पुण्‍यभाक्+अपि भविता पृथिवी माता+अपि+अनेन प्रसन्‍ना भवति। इत्‍थम्+ फलानि, पुष्‍पाणि, काष्ठानि+अपि प्राप्‍यन्‍ते। वृक्षच्‍छायायाम्+ परिश्रान्‍तः+ जन: सुखम्+ लभते। केसरसिंह: पितामहीवार्ताम्+ निशम्‍य नितराम्+ प्रभावितः+अभवत्। सः+ वृक्षाणाम्+ पर्यवेक्षणे तस्‍या: साहाय्यम्+अपि+अकरोत् नवीनान् वृक्षान्+अपि+आरोपयत्। पञ्चवर्षान्‍तरम्+ पितामही दिवंगता। तदा सः+ षोडशवर्षदेशीयः+च+आसीत्। पितामहीम्+ स्मृत्वा सः रोदिति स्‍म। एकदा स्‍वप्‍ने सः+ पितामहीम्+अपश्‍यत् ताम्+आलिंग्‍य सः+ भृशम्+ रुरोद। तस्‍य नेत्राभ्‍याम्+अश्रूणि न्‍यपतन्। इत्‍थम्+ प्ररुदन्‍तम्+ केसरसिंहम्+ विलोक्‍य पितामही प्राह-पुत्र! अलम्+ रुदितेन। पश्‍य, न+अहम्+ मृता, मम शरीरम्+ जर्जरम्+अभूत्+अतः मया नूतनम्+ शरीरम्+ धारितम्। केसरसिंहेन दृष्टम्+ यत्+न+अस्य पितामही युवती दृश्‍यते सम्‍प्रति। सः+ प्राह-पितामहि! गृहम्+ चल, त्‍वया विना शून्‍यम्+इव प्रतीयते मम गृहम्। तव कराभ्‍याम्+आरोपिताः+ वृक्षा: सर्वदा तव स्‍मृतिम्+ कारयन्ति। पितामही प्रोवाच-सम्‍प्रति यत्र+अहम्+ निवसामि तस्‍मात्+न+अहम्+आगन्‍तुम्+ शक्‍नोमि। यदि त्‍वम्+ मद्वृक्षेषु स्‍नेहम्+ करिष्‍यसि तर्हि प्रसन्‍ना+अहम्+ तत्र स्‍थास्‍यामि। त्‍वम्+ प्रत्‍यहम्+ नूतनान् वृक्षान्+आरोपय, येन त्‍वम्+ माम्+ विस्‍मरिष्‍यसि। अयम्+एव संसारस्‍य क्रम:। इत्युक्‍त्‍वा पितामही तिरोहिता+अभवत्। केसरसिंहस्‍य निद्राभंगः+ जात:। उत्‍थाय तेन वृक्षाणाम्+ परिचर्या प्रारब्‍धा। अन्‍यदा पितामही स्‍वप्‍ने पुनः+आगता। तया सह द्वे देवदास्‍यौ च+आस्‍ताम्। पितामही रजतस्‍थाल्‍याम् अनेकविधानि+अद्भुतानि फलानि तत्‍समक्षम्+उपस्‍थापितवती। केसरीसिंह: प्राह-कुतः+त्वया समानीतानि फलानि। पितामही कथितवती- ये अन्‍नफलवृक्षाणि+आरोपयन्ति ते सर्वत्र फलानि लभन्‍ते। केसरसिंह: फलम्+एकम्+आदाय खादितुम्+ लग्‍न:। तेन+अद्यावधि सुस्‍वादुफलम्+ न भक्षितम्+आसीत्+कदाचित्+अपि। तदैव तस्‍य निद्रा भग्‍ना। बहि: सूर्योदय: सञ्जात:। माता तम्+अबोधयत् वृक्षेषु जलम्+ पाययेति। भूयान् समयः व्‍यतीत:। फलानि विक्रीय+अयम्+ प्रभूतम्+ धनम्+अर्जितवान्। सः+ भृशम्+ श्रमम्+अपि+अकरोत्। सः व्‍यचारयत् बहूनि दिनानि व्‍यतीतानि स्‍वप्ने न दृष्टा पितामही। तस्‍याम्+एव रात्रौ पितामहीम्+ दृष्टवान्+अयम्। सा हिमवत्+श्वेतवस्‍त्र+आवृता श्वेतसिंहासने समुपविष्टा देवकन्‍या+एव प्रतीयते स्‍म। केसरसिंहः+तम्+ प्रणनाम। सा स्‍नेहेन प्रावोचत्-अतीव प्रसन्‍ना+अहम्+ सम्‍प्रति। वृक्षारोपणम्+ कृत्‍वा त्‍वया सुकर्म कृतम्। अद्यावधि ग्रामे+अस्मिन् रोगाः न+आगमिष्‍यन्ति। केसरसिंह: प्राह- पितामहि! न मया भैषजवृक्षा: समारोपिता:, कथम्+ तर्हि रोगाः न भविष्‍यन्ति। पितामही प्रोवाच-पुत्र! वृक्षेभ्‍यः+ वयम्+ शुद्धम्+ वायुम्+ प्राप्‍स्‍याम:। येन स्‍वास्‍थ्‍यलाभः भवति। सहसा सा तालिकावादनम्+अकरोत् तदैव द्वे देवकन्‍ये समुपस्थिते। सा प्रोवाच-दर्शय मत्प्रपौत्रम्+ हरितनगरम्+ श्‍वेतपर्वतम्+च। देवकन्‍ये तालिकावादनम्+अकुरुताम्। सहसा तत्र श्‍वेताश्‍वसंयुत: श्‍वेतरथ: समुपस्थित:। केसरसिंह: समारुढः+तस्मिन् रथे, वेगेन+अधावत् रथ: देवकन्‍ये सह+एव प्राचलताम्। मार्गे स्‍वच्‍छा: नद्यः निर्झरा: प्रावहन्। सर्वत्र पुष्‍पफलसंकुला वृक्षाः हिमाच्‍छादिता: पर्वताः+च+आसन् तत्र। केसरसिंहः+च+अतीव प्रसन्‍नः आसीत्। पितामही पुनः+तम्+अवदत्-अस्मिन् संसारे वृक्षाणाम्+एव प्राधान्‍यम्+ वर्तते। वृक्षाः+ एव+अस्‍मभ्‍यम्+ स्‍वच्‍छाम्+ मृत्तिकाम्+, स्‍वच्‍छम्+ जलम्+ वायुम्+च प्रयच्‍छन्ति। यदि वयम्+ यथेच्‍छम्+ वनानाम्+ कर्तनम्+ करिष्‍यामः+तर्हि पृथिवी उष्‍णा भविष्‍यति, हिमानी द्रविता भविष्‍यति। समुद्रस्‍य+उद्वलत्+जलम्+ पृथिव्‍याम्+ प्रसरिष्‍यति। संसारस्‍य जना: संकटग्रस्‍ताः+ भविष्‍यन्ति। अध्‍ययनबलेन+एव त्‍वम्+ सर्वम्+ रहस्‍यम्+ ज्ञास्‍यसि। अत: पठनम्+अपि+आवश्‍यकम्+ वर्तते। स: पितामहीम्+ प्रणनाम। पुन: श्रद्धया वृक्षारोपणे संलग्‍न: केसरसिंह:। दृढनिश्‍चयम्+अकरोत्+स:, यत्+अहम्+ वृक्षसंवर्धनेन संसारस्‍य संरक्षणम्+ विधास्‍यामि। सम्‍मीलिते नयनयोर्नहि किञ्चित्+अस्ति जोधपुरमहाराजः+ जसवन्‍तसिंहमहोदया: स्‍वयम्+ ज्ञानिनः+ योगिनः+च+अपि+आसन्। तेषाम्+ शासनम्+ प्रजाहितार्थम्+एव+आसीत्। तेषाम्+ शासने प्रजा: सुखिनः+च+आसन्। एकदा ते स्वमृत्‍योः+अनन्‍तरम्+ स्‍वशवोपरि बहुमूल्‍यम्+ काश्‍मीरजम्+ कौशेयवस्‍त्रस्‍य व्‍यवस्‍थाम्+अकुर्वन्। वस्‍त्रे मुक्‍तामणयः ग्रथिताः+च+आसन्। सर्वे राज्‍याधिकारिणः+ राजपुत्राः+च निर्दिष्टाः+ यत्+मम पार्थिवशरीरे बहुमूल्‍यम्+ वस्‍त्रम्+एनम्+आच्‍छादयन्तु तदनन्‍तरम्+ दाहक्रियाम्+ कुर्वन्तु। सर्वे च+एकस्‍वरेण प्रोचु:- भवताम्+इच्‍छानुसारम्+एव सर्वम्+ करिष्‍यते+अस्‍माभि:। एकदा महाराजस्‍य हृदये सन्‍देह: समुत्‍पन्‍नः+ यत्+जनाः प्राणान्‍ते सति बहुमूल्‍यम्+ वस्‍त्रम्+ धारयिष्‍यन्ति न वा। अस्‍य प्रकरणस्‍य परीक्षणम्+अहम्+ करोमि। यतोहि संसारस्‍य गतिः विचित्रा वर्तते। ज्ञानिजनानाम्+ कथनम्+अस्ति “सम्‍मीलिते नयनयोः+नहि किञ्चित्+अस्ति” यथार्थता+इयम्+ निकषे परीक्षणीया। योगाभ्‍यासम्+अपि+अकुर्वन् महाराजान:। श्वासारोहणे श्वासावतारणे ते सिद्धहस्‍ताः+च+आसन्। प्राणायामसाधनया ते प्राणान् स्‍वमस्तिष्‍के संगोप्‍य मृतवत्‍स्‍थातुम्+ शक्‍नुवन्ति स्‍म। इति विचार्य एकदा ते प्राणान् ब्रह्मरन्‍ध्रे संस्‍थाप्‍य समाधिस्‍था: सञ्जाता:। राज्ञः+च+एतादृशीम्+ स्थितिम्+ विलोक्‍य पूर्णम्+ राजद्वारम्+एव तत्र संघटितम्। तेषाम्+ शववत्+निश्चेष्टशरीरम्+ निभाल्‍य जनाः+ राजानम्+ मृतम्+ विभाव्‍य सर्वम्+ऊर्ध्‍वदैहिकम्+ कर्तुम्+ सन्‍नद्धा: अजायन्‍त। अन्‍त:पुरे हाहाकार: समजनि। राजपुत्रा: दाहक्रियार्थम्+ सन्‍नद्धा: सञ्जाता:। ‘महाराजः+ दिवम्+ गतः’ समाचारः+अयम्+ समस्‍ते नगरे वायुवेगेन प्रासरत्। नगरस्‍य नरनार्यौ राज्ञः+च+अन्तिमदर्शनार्थम्+आययुः+ राजप्रासादम्। अन्तिमसंस्‍कारस्‍य सर्वा सामग्री तत्र समायोजिता+आसीत्। महार्हवस्‍त्रस्‍य या व्‍यवस्‍था महाराजेन कृता+आसीत्+तत्त्‍सम्‍बन्‍धे युवराज: प्रधानाम्+अमात्‍यस्‍य कर्णे च+अकथयत् भवान्+अनुभवती अमात्‍यः वर्तते। प्राणपरित्‍यागे सति महार्हवस्‍त्रपरिधानेन कः+ लाभ:? साधारणेन वस्‍त्रेण+एव यदि कार्यम्+ चलति चेत्+तर्हि व्‍यर्थम्+एव वर्तते मृतशरीरे महार्हवस्‍त्रसंधारणम्। महामात्‍य: प्रोवाच-यथार्थम्+एव वर्तते भवताम्+ चिन्‍तनम्। अहम्+अपि व्‍यर्थम्+एव+अपव्‍ययम्+एव मन्‍ये महार्हवस्‍त्रधारणम्। राज्ञी मतस्‍य+अस्‍य समर्थनम्+एव कृतवती। तत्‍कालम्+एव साधारणवस्‍त्राणाम्+ व्‍यवस्‍था कृता+अविद्यत। मृतकस्‍नानम्+ विधाय यावत्+साधारणवस्‍त्राणि परिधारितानि राज्ञ: शरीरे तावत्+राजा प्राणायामेन ब्रह्मरन्‍ध्रात्+स्वप्राणान् समाचकर्ष। अक्षिणी विस्‍फार्य दृष्टवान् राजा यत्+तस्‍य शरीरे साधारणवस्‍त्राणि धारितानि वर्तन्‍ते। राजा प्रोवाच-तन्‍महार्हम्+ वस्‍त्रम्+ क्‍व वर्तते यत्+मया मदर्थे निर्मापितम्+आसीत्। सर्वे जनाः लज्‍जावनतमुख तूष्‍णीम्+एव तस्‍थु:। महाराजस्‍य मुखत्‍सहसा वाक्‍यम्+एतत् विनिर्गतम्। खाया सो तो खो दिया, दीघा चाल्‍या सत्‍य। ‘जसवंत’ घर पोढावियाँ, माल विराणे हत्‍थ॥ जीवनस्‍य मूल्‍यम् यस्‍य कस्‍यापि वस्‍तुनः+ मूल्‍यम्+ भवति। यदि कोऽपि पृच्‍छति भवन्‍तम्+ यद् भवज्जीवनस्‍य किम्+ मूल्‍यम्+? तद् भवान् किम्+उत्तरम्+ प्रदास्‍यन्ति। अयम्+एव प्रश्‍नः+ मया एकदा विद्यालयच्‍छात्रेभ्‍यः पृष्ट:। छात्रा: विविधानि उत्तराणि दत्तवन्‍त:। मया कथितम्, द्वौ मनुष्‍यौ स्‍त:। एकः वणिक्+अपरः+च भिक्षुक:। व्‍यवसायी प्रासादे निवसति। तत्‍पार्श्‍वे सन्ति मृत्तरवाहनानि च+अनेकानि। सः+ रात्रिन्दिवम्+ स्‍वसुखेषु+एव निमग्‍नः+ जीवनम्+ यापयति। भिक्षुकस्‍य पार्श्‍वे न किमपि वर्तते। भिक्षान्‍नैः+उदरम्+ प्रपूरयति, रात्रौ वृक्षतले शेते। यदा सः+ कमपि बुभुक्षितम्+ पश्‍यति तदा व्‍याकुलः+ भूत्‍वा स्‍वभिक्षान्‍नम्+ सर्वम्+ तस्‍मै प्रयच्‍छति। कथयत, तयोः+क: जीवनस्‍य+अधिकम्+ मूल्‍यम्+अर्जयति? छात्रा: प्रोचु:- व्‍यवसायी। कथम्? ते प्रोचु:-व्‍यवसायिन: पार्श्‍वे धनम्+ वर्तते, जनाः+तस्‍य समादरम्+ कुर्वन्ति। सः+ उद्योगपतिः+भवितुम्+अर्हति। मन्‍त्री प्रधानमन्‍त्री वा भवितुम्+अर्हति। तेषाम्+उत्तरम्+ श्रुत्‍वा अहम्+अपि संशयजाले निमग्‍नः+ निर्णयम्+ कर्तुम्+ न+अपारयम्। एकदा प्रत्‍यूषे भ्रमणाय विनिर्गतः+अहम्। पर्वतस्‍य+उपरि मन्दिरम्+एकम्+ सुन्‍दरम्+ विनिर्मितम्+आसीत्। मन्दिरस्‍य स्‍वर्णकलशः दूरात्+एव विद्योतते च+अपर: सूर्यः एव। मन्दिरस्‍य+आभ्‍यन्‍तरे निरन्‍तरम्+ घंटाध्‍वनिः+मन्दिरस्‍य+अस्तित्‍वम्+ सूचयति स्‍म। विद्यते तत्र कापि विलक्षणा शान्ति:। मन्दिरस्‍य र‍घर्षिता: सोपानपंक्‍तयः+तस्‍य पुरातात्त्विकम्+ महत्त्‍वम्+ प्रत्‍यपादयन्। मन्दिरम्+ सोपानपंक्‍तयः+च परस्‍परम्+ वार्तालापम्+अकुरुताम्। अहम्+अपि तयोः+वार्तालापम्+अशृण्‍वम्। मन्दिरम्+ कथयति स्‍म सोपानपंक्तिम्- त्‍वया पूर्वस्मिन् जन्‍मनि पापकर्माणि कृतानि, जनानाम्+ चरणाघातैः+अहर्निशम्+ व्‍यथसे। तव दु:खम्+ संस्‍मृत्‍य विषीदामि। मन्दिरस्‍य वार्ताम्+ निशम्‍य सोपानपंक्तिः+हसन्‍ती प्रोवाच-देव! पूर्वजन्‍मन: पुण्‍यप्रभावात्+एव मदुपरि भक्‍तजनानाम्+ चरणानि निपतन्ति, ये अपंगा: सन्ति ते मताश्रयेण+एव भवन्‍तम्+अभियान्ति। दु:खिन: पीडिता: मदुपरि चरणानि निक्षिप्‍य भवत्‍साक्षात्‍कारम्+ कुर्वन्ति। अन्‍येषाम्+ सुखार्थम्+ ये आघातम्+ सहन्‍ते ते सौभाग्‍यशालिनः भवन्ति। वास्‍तविकम्+ जीवनमूल्‍यम्+एतत्+एव वर्तते। सोपानस्‍य वार्ताम्+ श्रुत्‍वा मन्दिरम्+ तूष्‍णीम्+अस्‍थात्। स्‍वमस्‍तकम्+ सोपानपंक्तिम्+ प्रति विनतम्+अकरोत्। मत्मनः+च+आनन्‍देन विकसितम्+अभूत्। ज्ञातम्+ मया जीवनस्‍य वास्‍तविकम्+ जीवनमूल्‍यरहस्‍यम्। ब्रह्मणः माया सूर्योदय: सञ्जात:। सर्वत: पक्षिण: कलरवम्+अकुर्वन्। बालकृष्‍ण: गोपवृन्‍दैः+आवृतः गोवृन्‍दम्+ वनम्+ प्रति+अनयत्। सर्वे गोपाः+च+आनन्दिता आसन्। वृक्षम्+आरुह्य शाखासु पर्यटितुम्+ लग्‍नः+ वानरम्+इव कश्चिद् बकम्+इव+आचरति। श्रीकृष्‍ण: गोपान्+उवाच, गच्‍छामि+अहम्+, गच्‍छामि+अहम्+ सघनवनम्+ प्रति भ्रमणार्थम्। यूयम्+अत्रैव तिष्ठत। किञ्चित्+कालानन्तरम्+ गोपाः+ अपि तम्+अन्‍वधावन्। श्रीकृष्‍ण: कन्‍दराम्+एकाम्+अपश्‍यत्। कन्‍दरायाः+ मुखम्+ विवृतम्+आसीत्। सः+ ध्‍यानपूर्वकम्+ कन्‍दरायाः+ मुखम्+अपश्‍यत्। सर्वे गोपा: गावः+च तत्र समुपागताः+च+आसन्। स्थितिम्+इमाम्+ विलोक्‍य श्रीकृष्‍ण: प्रोवाच-एकैकशः+चलन्‍तु सर्वे कन्‍दरायाम्। वस्‍तुत: किम्+इयम्+ कन्‍दरा आसीत्? नहि, न+आसीत्+इयम्+ कन्‍दरा। सर्पासुरस्‍य मुखविवरम्+आसीत्+इदम्। सर्पासुर: सर्वान्+निगरितुम्+ प्रयतते। बालकृष्‍णः+अपि सर्वै: सह कन्‍दरायाम्+अस्‍याम्+ प्रविष्ट:। तस्‍य+उदरविवरम्+ प्राप्‍य+अपि श्रीकृष्‍णः+ भयद्रुत: न सञ्जात:। किञ्चित्क्षणानन्‍तरम्+ सर्पासुरस्‍य मुखविवरसमीपम्+आगत:। सर्पासुर: श्रीकृष्‍णम्+ चर्वितुम्+ऐच्‍छत्। श्रीकृष्‍णयोगशक्‍त्‍याः+ स्‍वशरीरस्‍य विस्‍तारम्+अकरोत्। येन सर्पासुरस्‍य शरीरम्+ स्‍फुटितुम्+अलगत्। निष्‍प्राणः+ भूत्‍वा तत्रैव+अपतत्। श्रीकृष्‍णस्‍य सहचरा: सर्पासुरमुखात् बहिः+आगच्‍छन्। ते स्‍वविजयेन नृत्‍यन्‍तः+ आसन्। सर्वे विश्रान्‍ता: सञ्जाता:। ते यमुनातटे भोजनस्‍य प्रबन्‍धम्+अकुर्वन्। यमुनातटे शीतलः+ वायु: प्रावहत्। श्रीकृष्‍ण: गौपै: सह भोजनम्+आमोदप्रमोदम्+च+अकरोत्। तस्मिन्+एव काले विचित्रा+एका घटना अघटत। भगवत: श्रीकृष्‍णस्‍य विचित्राम्+ लीलाम्+ विलोक्‍य ब्रह्मा संशयम्+आपेदे। किम्+ श्रीकृष्‍णः+ भगवतः+ विष्‍णोः+अवतार:? श्रीकृष्‍णम्+ परीक्षितुम्+ समुद्यतः+अभवद् ब्रह्मा। श्रीकृष्‍णः+ बालुकामये तटे भोजनम्+ कुर्वन्+आसीत्। गावः+ वने व्‍यचरन्। ब्रह्मा अवसरम्+ प्राप्‍य गवाम्+अपहरणम्+अकरोत्। गा: पर्वतकन्‍दरायाम्+अनयत्+स्वमायया। श्रीकृष्‍णेन-विलोकितम्-यद् गाव: कुत्र गता:? श्रीकृष्‍णः+ गोपान्+अवदत्, दु:खम्+ माम्+ कुरुत, अधुना+एव गावः+च+अन्विष्‍य+आगच्‍छामि। तद् विलोक्‍य ब्रह्मा गोपान्+अपि+अदृश्‍यान्+अकरोत्। बालकृष्‍णः+ इतस्‍ततः+च+अभ्रमत् परम्+ गाः न अविन्‍दत। गोपाः अपि अदृश्‍याः+च+आसन्। बालकृष्‍णः+ मनसि व्‍यचारयत्-ब्रह्मणा स्‍वमाया विनियोजिता। श्रीकृष्‍ण: स्‍वमायया सर्वान् गोपान् सर्वा गाः+च अरचयत्। ताः+ गाव: ते सहयोगिन: तादृशाः+ एव+आसन्। सन्‍ध्‍यायाम्+ सर्वे स्‍वस्‍वगृहम्+आगच्‍छन्। पितरौ पुत्रान् दृष्ट्वा आह्लादिताः+च+आसन्। द्वादशवर्षाणि व्‍यतीतानि। श्रीकृष्‍णविरचिताः+ गाव: गोपाः+च स्‍वस्‍वरूपे च+अवस्थिताः+आसन्। श्रीकृष्‍णस्‍य लीलाम्+ विलोक्‍य ब्रह्मा विस्मितः+अभवत्। सः+ निश्चिकाय यत् श्रीकृष्‍णः+ वस्‍तुतः+ विष्णोः+अवतारः वर्तते। ब्रह्मा सादरम्+ श्रीकृष्‍णस्‍य समर्चनम्+अकरोत्। दर्शनम्+अकरोत् शंखचक्रधारिणः+ विष्णोः+अवतारस्‍य श्रीकृष्‍णस्‍य। भिक्षुकस्‍य क्षुधा एकः+ भिक्षुकः+ आसीत्। प्रातः+आरभ्‍य सायम्+ यावत् याचनम्+एव कुरुते। कदाचित्+तु उदरपूर्त्‍यर्थम्+अपि भोजनम्+ न लभते। जीवनस्‍य+अन्‍यत्+साधनम्+ न विलोक्‍य+अयम्+ याचनम्+ कुरुते। कदाचित्+तु याचने घोरम्+अपमानम्+अपि सहते। आत्‍मग्‍लानिना सन्‍तप्तः+अयम्+ विचारयति यत्+किमपि+अन्यत्+कार्यम्+ लभेयम्+ तर्हि मदीयम्+ जीवनम्+ परिवर्तितम्+ भवेत्। एकदा सः+ भिक्षाम्+ न+अलभत। नितराम्+उद्विग्‍न: सन् वटवृक्षस्‍य+अध: समुपविश्‍य व्‍यचारयत्‍कथम्+ जीवनयापनम्+ भवेत्? जनानाम्+अग्रे हस्‍तौ प्रसार्य कियन्ति दिनानि जीविष्‍यामि। अकस्‍मात्+पश्‍यति+अयम्+ समीपस्‍थे खर्जूरवृक्षे वया-पक्षिण: स्‍वनीडनिर्माणे प्राणपणेन संलग्‍ना: सन्ति। ते प्रसन्‍नेन चेतसा कलरवम्+ कुर्वन्ति नीडम्+ च निर्मान्ति। नीडस्‍थान् स्‍वशावकान्+अपि चञ्च्वा भोजनम्+आनीय पालयन्ति। निर्भयम्+ सन्‍तः+च+अन्‍तरिक्षे उड्डीयन्‍ते। भिक्षुकः+च+एकता+अनेन चेतसा घटनाम्+इमाम्+ पश्‍यति। तेषाम्+ खगानाम्+ दिनचर्याम्+ विलोक्‍य भिक्षुकस्‍य+अस्‍य क्षुधा, तन्‍द्रा दूरम्+अपगता। सञ्जाते सायंकाले खगाः आगत्‍य स्‍वनीडेषु विश्रमन्ति। भिक्षुकः+अपि+ उत्‍थाय तस्‍मात्+प्रचलति। रात्रिपर्यन्‍तम्+ सः खगानाम्+ विषये चिन्‍तनम्+अकरोत्। सञ्जाते प्रत्‍यूषे तस्‍य मनसि प्रसुप्तम्+ पौरुषम्+ जाग्रतम्+अभूत्। बुभुक्षित: सन्+अपि+अयम्+ शौचक्रियया निवृत्तः+तस्मिन्+एव वटवृक्षस्‍य+अध: प्राप। तत्र पश्‍यति, सर्वे पक्षिण: स्‍वनीडम्+ विहाय स्‍वस्‍वकार्येषु संलग्‍ना: सन्ति। भिक्षुकः+ व्‍यचारयत् मानवः+ भूत्‍वा+अपि न मया च+अद्य+अवधि किमपि कृतम्। तेन स्‍वमनसि परित्‍यक्‍तः+ भिक्षाटनस्‍य भाव:। सः+ किमपि प्राप्तुम्+ निरुद्देश्‍यम्+एव तस्मात्+प्रचलित:। तस्मिन् क्षणे तस्‍य पादौ स्‍वयम्+एव प्रचलन्‍तौ च+आस्‍ताम्। तस्‍य नेत्रे च+अधिके प्रकाशयुक्‍ते सञ्जाते। तस्‍य भुजयोः+अधिका शक्तिः+इव समागता। कियत्+दूरे गते सति सहसा शब्दम्+अशृणोत्+सः कस्‍यापि+आह्वानस्‍य। तस्‍याम्+ दिशि प्रचलितः+अयम्+ भिक्षुक:। अपश्‍य तत्र कश्चित्+कृषकः+च+अन्‍नपूरितम्+ वृषभशकटम्+ गर्तात्+निष्‍कासयितुम्+ न+अशक्‍नोत्। तस्मिन्+निर्जने स्‍थाने न+आसीत्+तस्य कोऽपि सहायक:। स्‍वसमीपम्+आगतम्+ भिक्षुकम्+ वीक्ष्‍य विनम्रशब्‍देषु निवेदयाञ्चक्रे साहाय्यार्थम्। भिक्षुक: सद्य+तत्‍परः+अभूत्‍साहाय्यार्थम्। आभ्‍याम्+ द्वाभ्‍याम्+ प्रयासेन+अन्‍नशकटम्+एतत्+निर्गतम्+ तस्‍माद् गर्तात्। कृषक: प्रहृष्‍ट: सन् भिक्षुकम्+आलिलिङ्ग। भिक्षुकः+ व्‍यचारयत्, किम्+ कृतम्+ मया येन+अयम्+ इयान्+उपकृतः जात:? मया तु तदेव कृतम्+ यत्+मानव: केनापि मानवेन सह करोति। कृषकः+तदनन्‍तरम्+ स्‍वस्‍तूपात्+पञ्चरूप्‍यकाणि निष्‍कास्‍य तस्‍मै प्रयच्‍छति। भिक्षुक: रूप्‍यकाणि प्राप्‍य भृशम्+ प्रहर्षित:। यथा सः+ संसारस्‍य समस्‍ताम्+ सम्‍पदम्+ प्राप्तवान्। कृषकः+ यदा स्‍वगृहम्+ प्रति प्रचलितः+तदा भिक्षुकम्+ स्‍वगृहम्+आगन्‍तुम्+ निमन्‍त्रयामास। निर्गते तस्मिन् भिक्षुक: पुन: पुन: पञ्चरूप्‍यकाणि विलोकयति। तस्‍माद् दिनात् भिक्षुक: परिश्रमम्+ कृत्‍वा रुप्‍यकाणि+अर्जयति। यदि मार्गे कोऽपि भिक्षुकः+ मिलति, तमपि नीत्‍वा कार्यम्+ कारयति, वेतनम्+च दापयति। इत्‍थम्+ सः+ बहूनाम्+ जीवनम्+ सार्थकम्+अकरोत्। तस्‍य मनसि दृढः+अयम्+ विचार: पल्‍लवित: पुष्पितः+च, य: श्रमम्+ करोति सः+ न कदापि बुभुक्षितः+तिष्ठति। सत्‍यम्+एतत् “श्रमेण सिद्धिम्+ लभते मनुष्‍य:”। अनौरस: पुत्र: एकस्मिन् ग्रामे वृद्धः कश्चिद् न्‍यवसत्। न तस्‍य कापि सन्‍तति:। अत: सः+ दु:खेन जीवनम्+ यापयति स्‍म। स्‍वमनस्‍तोषाय सः+ विविधान् पशून्+अपालयत्। स्‍वकृषिकार्यम्+ कृत्‍वा सः+ विश्रामम्+ करोति तथा एभि: पशुभि: क्रीडति। अनेन सः+ सुखम्+अन्‍वभवत्। सः+ एकदा कानने इतस्‍ततः+ भ्रमन्+आस्‍ते। तत्र+एकः+ वानरपालकः+ वानरान् पञ्जरे निधाय भ्रमन्+आस्ते। तस्‍य पञ्जरे आसीत्+एकः+ वानरशावकः+ यः+ म्रियमाणः+ इव+आसीत्। तम्+ वानरशावकम्+ विलोक्‍य कृषकः+ दयार्द्र: सञ्जात:। तम्+ शावकम्+ नीत्‍वा+अयम्+ कृषकः+ गृहम्+ प्रति प्रचलित:। कृषकः+ दुग्‍धम्+अपाययत् शावकम्। शावकः+ दुग्‍धपानेन प्रफुल्लित: सञ्जात:। इतस्‍तत: पर्यटितुम्+आरभत। शनै: शनैः+वानरशावकः+ वृद्धिम्+ गत:। सः+ कृषकेण सह भोजनम्+अकरोत् कार्यम्+अपि। कृषकस्‍य निदेशेन शावकः+अयम्+ सर्वम्+ कार्यम्+अकरोत्। सः+ तस्मिन् नितराम्+ स्निह्यति। कृषकस्‍य रुग्‍णावस्थायाम्+ वानरशावकः+च+अयम्+ गृहस्‍य+अवशिष्टम्+ कार्यम्+अपि+अकरोत्। तस्‍य+अनेन+आचरणेन कृषकः+ नितराम्+ प्रसन्‍न: सञ्जात:। कृषक: स्‍ववृद्धावस्‍थाया: कृते यत्+किमपि संरक्षति तेन जनाः+ व्‍यचारयन् यत् कृषकस्‍य+अस्‍य पार्श्‍वे प्रभूतम्+ धनम्+ वर्तते। कृषकम्+ प्रति केचन ईर्ष्‍यालवः+अपि सञ्जाता:। एकदा रात्रौ श्रान्‍त: कृषक: प्रसुप्तः+ आसीत्। चत्‍वारः+चौराः+तद्गृहम्+ प्रविष्टा:। एकः+चौर: कृषकस्‍य+उपरि च+आक्रमणम्+अकरोत् अन्‍ये च धनान्‍वेषणे लग्‍ना:। एतत्+सर्वम्+ वीक्ष्‍य वानरशावकः+ हर्म्‍यपृष्ठम्+आरुह्य उच्‍चैः+चीत्‍कुर्वन्+आस्‍ते। तत्+चेष्टितम्+ विलोक्य रथ्‍यास्थिताः+ जना: कृषकगृहम्+ प्रति प्रस्थिता:। वानर: स्‍वयम्+अपि कृषकवक्षस्‍थलोपरि समुपविष्टम्+ चौरम्+ दन्‍तैः+अदशत्। अनेन चौरः+तस्‍मात् पलायितुम्+ कामयते। एतस्मिन्+अन्‍तरे रथ्‍यास्थिताः+ जनाः+तत्र समागता:। तान्+आगतान्+विलोक्‍य चौरा: पलायितुम्+ चेष्टन्‍ते परम्+ चौराः+ जनैः+निगृहीता:। वानरस्‍य चेष्टितम्+ विलोक्‍य सर्वे जनाः+च+आश्‍चर्यचकिताः+च+आसन्। तस्मिन् वानरशावके स्निह्य‍न्ति सर्वे जना:। जना: कथयितुम्+ लग्‍ना: पशवः+अपि प्रत्‍युपकरणे समर्था: भवन्ति। अनेन वानरशावकेन कीदृश: प्रत्‍युपकार: प्रदर्शित:? यदि पशुः+अपि प्रत्‍युपकर्तुम्+ शक्‍नोति तर्हि मानवा: मानवान् प्रति कथम्+न प्रत्‍युपकर्तुम्+ शक्‍नुवन्ति? स्‍नेहेन प्रेम्‍णा वा सर्वे वशंगताः+ भवन्ति न+अत्र संदेह:। मदोन्‍मत्तः गज: प्रातः+आरभ्‍य जना: गतागतम्+ कुर्वन्ति ग्रामे। यतोहि तस्मिन्+एव दिने नरेशस्‍य लघुभगिन्‍याः+ उपमायाः+ विवाहः+ आसीत्। महता समारोहेण वरयात्रा तस्मिन् ग्रामे समागच्‍छति स्‍म। नरेशः+तथा+उपमा द्वे सन्‍तती आस्‍ताम्+ पित्रो:। द्वे एव स्‍वस्‍थे सुन्‍दरे च+आस्‍ताम्। ग्रामस्‍य बालकै: सह तयोः+घनिष्ठा मैत्री अवर्तत। महति कुले समुत्‍पन्‍नौ न गर्वाभिभूतौ च+आस्‍ताम्। सर्वे जनाः+तयो: स्निह्यन्ति। सायम्+ गोधूलिवेलायाम्+ वरयात्रा समागता। वरयात्रा नद्याः+तटे एकस्मिन्+उद्याने च+अवस्थिता। वाद्यवृन्‍दानि नदितानि। कौतूहलयुक्‍ताः+ बालका: समवेताः+च+आसन्। गजा:, अश्‍वा:, उष्ट्रा: समागताः+च+आसन् वरयात्रायाम्। मतमत्तः मतंगजः+च+एक: बालकानाम्+ विनोदाय समभवत्+तत्र। गजस्‍य संरक्षणार्थम्+ द्वौ हस्तिपकौ नियुक्‍तौ वर्तेते। गजः+ वटवृक्षस्‍य+छायायाम्+ समुपविष्टः+ आस्‍ते। अयम्+ वटवृक्षस्‍य शाखायाम्+ निबद्धः+ वर्तते। तन्नेदिष्ठे छायायाम्+ हस्तिपकः+अपि प्रसुप्तः+अवर्तत। परितः+ बालका: समुत्थिता: कोलाहलम्+अकुर्वन्। केचन गजराजे प्रस्‍तरखण्डानि क्षिपन्ति, केचन काष्ठखण्‍डैः+तस्‍य दन्‍तौ स्‍पृशन्ति। इत्‍थम्+ प्रशान्‍तः+अपि गज: क्रोधान्वित: सञ्जात:। किञ्चित्+कालानन्‍तरम्+ गजः+ प्रमत्त: सञ्जात:। स्‍वबन्‍धनरज्‍जुम्+ त्रोटयित्‍वा धावितुम्+ लग्‍न:। द्वारपूजाया: समय: समागत:। प्रमत्तम्+ गजम्+ धावन्‍तम्+ विलोक्‍य सर्वे पलायितुम्+ लग्‍ना:। प्रमत्तगजस्‍य वृत्तान्‍त: सर्वत्र प्रसृत:। हस्‍तपकौ+अपि गजम्+ नियन्‍त्रयितुम्+ न+अशक्‍नुताम्। मत्तगज: वृक्षान्+निपातयन्, उटजानि त्रोटयन्, सर्वान् भयार्दितान् कुर्वन् सरोवरम्+ विवेश। सरोवरे प्रभूतम्+ जलम्+आसीत्। गज: जलक्रीडाम्+ कर्तुम्+ लग्‍न:। शीतलेन जलेन शान्‍त: सञ्जातः+ गज:। शनै: शनै: सरोवराद् बहिः+आगत:। सम्‍मुखम्+आगतम्+ बालकम्+एकम्+ सुण्‍डायाम्+ धृतवान्+अयम्। गजः+तम्+ यावत्+पादाभ्‍याम्+ मर्दितुम्+ऐच्‍छत्+तावद् बालकः+ वेगेन पृष्ठभागात्+निर्गत्‍य वृक्षशाखाम्+आरुरोह। तावत् हस्तिपकौ+अपि तत्र समायातौ। बालक: शनैः+अवतीर्य गजपृष्ठम्+आरुरोह। बालकस्‍य साहसम्+ वीक्ष्‍य सर्वे च+आश्‍चर्यचकिता: सञ्जाता:। बालकः वेगेन+अंकुशेन शृंखलाम्+आबध्‍य च+अधः+ निपातितवान्। हस्तिपक्षक: शृखलाम्+ वृक्षशाखायाम्+अबध्नात् वेगेन। गजः यथा यथा शृंखलातः+च+आत्मानम्+ विमोक्‍तुम्+इच्‍छति तथा तथा+अंकुशेन+अधिकम्+ प्रपीड्यते। पूर्णाम्+ रात्रिम्+ बालकः+तस्‍य गण्‍डस्‍थलोपरि समुपविष्टः+ आसीत्। यदा+अंकुश: पूर्णरूपेण तस्‍य गण्‍डस्‍थले निगडितः+तदा गज: पीडया चीत्‍कारम्+अकरोत्। शान्‍त: सञ्जातः+अयम्+ गज:। हस्तिपकौ तत्‍समीपम्+आगतौ, तम्+ वशयाञ्चक्रतु:। बालकः+च+अवततार गजपृष्ठतात्। किञ्चित्+कालानन्‍तरम्+ वशग: सञ्जात: प्रमत्तगज:। वीरबालकस्‍य गाथा समग्रे प्रान्‍ते प्रसृता। य: शौर्येण साहसेन वा जीवति इतिहासे तस्‍य नाम स्‍वर्णाक्षरैः+विलिख्‍यते। अश्रुमुक्‍ताफलानि एकदा कश्‍मीरप्रदेशे जलाभावेन दुष्‍काल: संवृत:। सहस्त्रशः+ जना: बुभुक्षया मृता:। रणधीरसिंहः+अपि गृहात्+निर्गत्‍य राजमार्गे प्राचलत्। मार्गे साधुना पृष्ट: वत्‍स, उद्विग्‍नः+ दृश्‍यते, तव कृते अहम्+अपि किमपि कर्तुम्+ शक्‍नोमि। रणधीर: स्‍वकथाम्+अश्रावयत्। साधु: प्राह- अस्मिन्+एव राजमार्गे गच्‍छ। पञ्चक्रोशानन्‍तरम्+ वामभागे एकया पगडंडिकया मदुव्‍जम्+ प्राप्‍स्‍यसि। तत्र वर्तते मम पुत्री हेमा। सा तव साहाय्यम्+अवश्‍यम्+ करिष्‍यति। रणधीर: क्‍लेशेन विना तदुटजम्+ प्राप। तत्र हेमाम्+ स्‍वकथाम्+अश्रावयत्। तत्+श्रुत्‍वा हेमा रोदितुम्+ लग्‍ना। तस्‍याः+ अश्रुबिन्‍दवः भूमौ पतित्‍वा मुक्ताफलरूपे परिणता:। हेमा मुक्‍ताफलानि प्रयच्‍छन्‍ती प्रोवाच, एतानि विक्रीय परिवारस्‍य पालनम्+ करोतु भवान्। रणधीरः+च+आपणम्+ प्रति चचाल। पण्‍याजीवा: प्रावोचन् बहुमूल्‍यानि वर्तन्‍ते मुक्‍ताफलानि+एतानि। त्‍वया कुत: समासादितानि? ते राजानम्+ सूचितवन्‍त:। रणधीरः नृपतिम्+ सर्वाम्+ घटनाम्+अश्रावयत् राजा प्राह- ताम्+ कन्‍याम्+अहम्+अपि द्रष्टुम्+इच्‍छामि, नय माम्+ तदुटजम्+ प्रति। राजानम्+आगतम्+ श्रुत्‍वा हेमा न+उटजात्+निर्गता किन्‍तु रोदितुम्+ लग्‍ना। रुदनसमकालम्+एव+अश्रुबिन्‍दवः+ मुक्‍ताफलरूपे परिणता:। रणधीरः+तानि मुक्‍ताफलानि राजानम्+ दर्शयामास। नृपतिः+च+आश्‍चर्यचकित: सञ्जात:। सः+ साधो: सम्‍मुखम्+ हेमायाम्+ विवाहस्‍य प्रस्‍तावम्+अकरोत्। नृपतेः+विवाह: सञ्जात:। कतिपयदिवसानन्‍तरम्+ राजा स्‍वसैवकै: सह राजप्रासादम्+ प्रति प्राचलत्। वितस्‍तातटम्+ प्रचलत्+अयम्+अरण्‍यम्+एकम्+ प्राविशत्। तत्रैव रात्रिः+अभवत्। अर्धरात्रौ सेविका च+एका नववधूमुखे वस्‍त्रम्+ दत्‍वा, नेत्रे निष्‍कास्‍य, तद्वस्त्राणि स्‍वयम्+ परिधाय, ताम्+ काष्ठमञ्जूषायाम्+ निक्षिप्‍य नद्याम्+ प्राक्षिपत्। न कोऽपि किमपि+अजानात्। प्रत्‍यूहे राजशिविरम्+अग्रे प्राचलत्। द्वितीये दिने काष्ठविक्रेता जलात्+काष्ठमञ्जूषाम्+उद्घाट्य कन्‍याम्+च विलोक्‍य चकित: सञ्जात:। अपत्‍यरहितः+अयम्+ कन्‍याम्+अन्‍धाम्+अपि भगवत्‍कृपाम्+ मत्वा प्रेम्‍णा पुपोष। यदा सा रुदनम्+ करोति, तस्‍याः+च+अश्रु‍बिन्‍दवः मुक्‍ताफलरूपे परिणता:। हेमा पितरम्+ प्रोवाच, मुक्‍ताफलानि विक्रीय वस्‍तूनि+आनयतु। कतिपयवर्षानन्‍तरम्+ काष्ठविक्रेता धनिक: सञ्जात:। स्‍वोटजम्+ विहाय नगरम्+ गत्‍वा प्रसादे न्‍यवसत्+अयम्। भृत्‍या: कृषिकार्यम्+अकुर्वन् पशून्+च+अपालयन्। तस्‍य पालिता पुत्री अन्‍धा वर्तते, अत: कन्‍याम्+अपृच्‍छत्+अयम्-पुत्री, प्रश्नद्वयम्+ पृच्‍छामि। केन तव नेत्रे निष्‍कास्‍य काष्ठमञ्जूषायाम्+ क्षिप्ता? तव दृष्टि: पुन: कथम्+ प्राप्तुम्+ शक्‍यते? हेमा विनम्रतया प्रोवाच-केवलम्+ द्वितीयस्‍य प्रश्नस्‍य+उत्तरम्+ दास्‍यामि, पित:! मुक्‍ताफलानि नीत्‍वा राजप्रासादम्+ गच्‍छतु भवान्। मुक्‍ताफलानि दत्‍वा सेविकायाः+ नेत्रे निष्‍कास्‍य आनयतु येन+अहम्+ पुनः+दृष्टिवती भविष्यामि। काष्ठविक्रेता राजप्रासादम्+ प्राप, तत्र चतुरार्यै वृद्धसेविकायै मुक्‍ताफलानि प्रायच्‍छत्। अन्‍यदा प्रत्‍यूषे सा सेविका तन्‍नेत्रे च+आनीय प्रायच्‍छत्। काष्ठविक्रेता हर्षित: सन्+स्वगृहम्+आगच्‍छत् हेमा नेत्रे परिधाय चीत्‍कृत्‍य प्रोवाच, सर्वम्+अवलोकयितुम्+ शक्‍नोमि। काश्‍मीरोपत्‍यकायाम्+अयम्+एव+आसीत् धनिक: पुरुष:। एकदा राजा तम्+ राजप्रासादम्+अकारयत् अपृच्‍छत्+च-त्‍वम्+ धनिक: कथम्+ सञ्जात:। काष्ठविक्रेता सर्वम्+ रहस्‍यम्+ राजानम्+अकथयत्। राजा प्राह-अत्र+आनय तव पुत्रीम्। हेमा राजप्रासादम्+ प्राप, स्‍वसर्वाम्+ कथाम्+आदित: कथितवती। श्रुत्‍वा+एतत्+राजा रोदितुम्+ लग्‍न: प्रोवाच च-वस्‍तुतः+त्वम्+ मदीया पत्नी वर्तसे। न+अद्यावधि त्‍वम्+अन्‍यत्र गन्‍तुम्+ शक्ष्यसि। प्रधानराज्ञीरूपे अस्मिन् प्रासादे ससुखम्+ जीवनयापनम्+ कुरु। ससुता सा दुष्टसेविका राज्ञा कारागारे निक्षिप्ता। नवराजमहिषीवृत्तम्+ श्रुत्‍वा च+उपत्‍यकावासिनः+ भोजनवस्‍त्रधनादिकम्+ प्राप्‍य भृशम्+ प्रहर्षिता:। राजा+अपि तया सार्धम्+ राज्‍यसुखानि भुञ्जन् स्‍वजीवनम्+ सफलयाञ्चक्रे। लोलुप: पूजक: पुरा मद्रपुरप्रान्‍तस्‍य एकस्मिन् लघुग्रामे एक: पूजकः+ न्‍यवसत्। ग्रामस्‍य सर्वे जना: तस्‍मात् भीताः+ आसन्। पूजकस्‍य+अनुमतिम्+ विना कोऽपि पुत्र्या: विवाहम्+अपि कर्तुम्+ न+अशक्‍नोत्। जना: प्रतिमासम्+ तस्‍मै उपहारम्+ प्रयच्‍छन्ति स्‍म। तस्मिन्+एव ग्रामे सज्‍जनः+ नवयुवकः+च+एकः+ न्‍यवसत्। सः एकदा स्‍वमातरः तीर्थयात्रार्थम्+अनयत्। तत्र+अन्‍ये+अपि यात्रिणः+च+आगताः+ आसन्। एकः+तीर्थयात्री जगाद, तव पुत्रेण सह कन्‍यायाः+ विवाहम्+ कर्तुम्+इच्‍छामि। वृद्धया कन्‍यादर्शनानन्‍तरम्+अनुमति: प्रदत्ता। अन्‍यदा नवयुवकस्‍य विवाह: सञ्जात:। वृद्धा तदनन्‍तरम्+ स्‍वग्रामम्+ प्रति प्रचलिता। तत्र+उत्‍सवे तेन सर्वे ग्रामवासिन: पूजकः+च समामन्त्रिता:। पूजक: पूर्वतः+ एव क्रुद्धः+ आसीत्। तेन विचारितम्+ वृद्धया+अनया मम+अनुमतिम्+ विना विवाह: कृत: सर्वनाशम्+अस्‍य करिष्‍यामि। वृद्धा पूजकस्‍य चरणौ च+अस्‍पृशत् तदनन्‍तरम्+ सा पूजकम्+ वधूकक्षे च+अनयत् प्रोवाच, इयम्+ मम वधू वर्तते, शुभाशीर्वादेन कृतार्थयतु भवान्। पूजक: प्राह, न+अहम्+एनाम्+आशीर्वादेन कृतार्थयिष्‍यामि। यतो हि वधूशरीरे दुष्टात्‍मान: प्रविष्टा: सन्ति। ते तव गृहस्‍य सर्वनाशम्+ करिष्‍यन्ति। नि:सारय गृहात्+एनाम्। वृद्धा प्रोवाच, भवान् स्‍वशक्‍त्‍या प्रेतान् नि:सारयतु। पूजक: प्राह- प्रेता: शक्तिमन्‍त: सन्ति। पूजक: स्‍वानुयायिन: प्रोवाच-कन्‍यकाम्+इमाम्+आभूषणै: सह काष्ठमंजूषायाम्+ निक्षिप्‍य रात्रौ नद्याम्+ निपातय। अनेन+एव प्रेतात्‍मनाम्+ शान्तिः+भविता। रात्रौ ग्रामजनाः+ताम्+ बलात् नद्याम्+अक्षिपन्। कन्‍या चीत्‍कृत्‍य प्राह, न मम कोऽपि दोषः+ वर्तते, न मच्‍छरीरे प्रेतात्‍मान: प्रविष्टा: सन्ति। परम्+ तत्‍कथनम्+ न केनापि श्रुतम्। वधू: परमात्‍मानम्+ प्रार्थयति केवलम्। जले तरन्‍ती काष्ठमञ्जूषा वायुवेगेन नद्याः+तटे सिकतायाम्+ निमग्‍ना। तटे+अस्मिन् ग्रामस्‍य+अस्‍य कृषक: कश्चित् श्रान्‍त: सन् हुक्‍कापानम्+अकरोत्। तेन दृष्टा सा काष्ठमञ्जूषा। चकित: सन्+अयम्+ ताम्+उद्धाट्य रुदन्‍तीम्+ बालिकाम्+ प्रोवाच-केन तव+इयम्+ दुर्दशा कृता? सर्वम्+ विवरणम्+ श्रावयतु, तव साहाय्यम्+ विधास्‍यामि पुत्री!। रुदती बालिका सर्वाम्+ घटनाम्+ निजगाद। ग्रामीण: प्राह, धूर्त: स्‍वकृतस्‍य फलम्+अवश्‍यम्+ प्राप्‍स्‍यति। न+अद्यावधि तव हानिप्रदायकः+ भविष्‍यति पूजक:+ भविष्‍ये। सः+ ग्रामीणः+ वानरान् निगृह्य विक्रीणाति स्‍म। स: काष्ठमंजूषात: वधूम्+आभूषणानि न निष्‍कास्‍य तस्मिन् कृष्‍णवर्णम्+एकम्+ वानरम्+ क्षिप्तवान्। काष्ठमंजूषाम्+च नद्याम्+ प्रावाहयत्। ग्रामीणः+ वधूम्+ नीत्‍वा तत्+गृहम्+ प्रति प्रचलित: प्राह च कन्‍यकाम्+ तव पति: वृद्धा माता च विलपन्‍तौ भविष्‍यतः+तत्र। तौ कदाचित्+आत्‍महत्‍याम्+ कर्तुम्+ प्रभवेताम्+एतत्‍पूर्वम्+एव+आवाम्+ तत्र प्राप्‍स्‍याव। किञ्चित्+कालानन्तरम्+ तौ तत्र प्रापतु: वधूम्+ विलोक्‍य माता पुत्रः+तथा सम्‍बन्धिन: प्रसन्‍ना: सञ्जाता:। परम्+ किम्+अभूत्+काष्ठमञ्जूषाया:, शृण्‍वन्‍तु भवन्‍त:, धूर्त: पूजकः+च+अयम्+ द्वाभ्‍याम्+ पुरुषाभ्‍याम्+ सह काष्ठमंजूषाम्+ प्रतीक्षमाणः नद्याः+तटे तिष्ठति। प्रवहन्‍तीम्+आगच्‍छन्‍तीम्+ काष्ठमंजूषाम्+ विलोक्‍य भृशम्+ सन्‍तुष्ट: सञ्जातः+तर्षितः+अयम्। आभरणानानि+आहर्तुम्+ निभृतम्+उद्घाटयितुम्+आरेभे काष्ठमंजूषाम्। परम्+ कृष्‍णवानर: स्वतीक्ष्णदन्‍तै: पूजकम्+ कर्तितुम्+आरेभे सर्वत:। रक्‍तलिप्तदेहम्+ पूजकम्+ विधाय वानरः+तूर्णम्+एव गहनम्+ वनम्+ विवेश। ग्रामीणा: पूजकस्‍य दुष्कृत्‍यम्+ तथा विधात्रा प्रदत्तम्+ फलम्+च विलोक्‍य भृशम्+ प्रहृष्टा: सञ्जाता:। पूजक: स्‍वापमानेन ग्रामम्+एव त्‍यक्‍त्‍वा+अन्‍यत्र निर्गत:। तेन त्रस्‍ताः+ जनाः+ निर्भया: सन्‍त: स्‍वजीवनम्+ यापयामासु:। शुभाशुभम्+ कर्मफलम् बंगप्रान्‍तस्‍य एकस्मिन् ग्रामे द्वौ कुक्‍करौ न्‍यवसताम्। गंगास्‍नानस्‍य+इच्‍छा तयोः+हृदि बलवती सञ्जाता। तौ परस्‍परम्+ विचारविमर्शम्+अकुरुताम्। सुदूरम्+आसीत्+ ग्रामात्+ गंगा। तौ निश्चयम्+अकुरुताम्+ गंगाम्+ गन्‍तुम्। तौ तस्‍मात् ग्रामात् प्राचलताम्। मार्गे रात्रिः+अजायत। परिश्रान्‍तौ कुक्‍कुरौ बुभुक्षितौ+एव वृक्षाध: प्रसुप्तौ प्रगाढनिद्रायाम्+एकस्‍य कुक्‍कुरस्‍य वर्ण: श्वेतः+च+अन्‍यस्‍य च कृष्‍ण:। प्रातः+एव तौ पुन: प्रस्थितौ स्‍वयात्रायाम्। बुभुक्षित: कृष्‍णकुक्‍कुर: मूषकान् विलोक्‍य श्वेतकुक्‍कुरम्+ प्राह- भ्रात:! किम्+एतान्+निहत्‍य भक्षयानि? श्वेतकुक्‍कुर: प्रोवाच-न+एतत्+युज्‍यते, आवाम्+ तीर्थयात्रिणौ, न+आवयो: कृते प्राणिहिंसनम्+ श्रेयस्‍करम्। द्वौ+एव तौ एकस्मिन् चत्‍वरे समुपविष्टौ। तत्र नेदिष्ठे मन्दिरम्+एकम्+आसीत्। भोजनान्‍वेषणाय भिन्‍नभिन्‍नस्‍थानम्+ गत्‍वा पुनः+तत्रैव मिलितुम्+ निश्‍चयम्+अकुरुताम्। श्वेतकुक्‍कुरः+च+एकस्मिन् ग्रामे प्राप। तत्र ब्राह्मणस्‍य गृहम्+आसीत्+एकम्। भगवत्‍पूजाम्+ विधाय यावद् ब्राह्मणः भोक्‍तुम्+आरभत तावत्+एव कुक्‍कुरेण स्‍थाल्‍याम्+ मुखम्+ क्षिप्तम्। विप्र: स्‍वपत्नीम्+ प्रोवाच- बुभुक्षितः+अयम्+ कुक्‍कुर: खादतु समग्रम्+ भोजनम्। तदनन्‍तरम्+ कुक्‍कुरः+अपि तृप्त: सन् शुभाशिष: प्रदत्तवान्। इत: कृष्‍णकुक्‍कुरः+अपि कस्‍यापि कृषकस्‍य क्षेत्रम्+ प्राप। तत्र कृषकः मध्‍याह्नभोजनार्थम्+ यावद् रोटिकाम्+ पश्‍यति तावदेव+अयम्+ कुक्‍कुरः झटिति रोटिकाम्+एकाम्+ नीत्‍वा पलायित:। क्रोधान्‍ध: कृषकः+अपि लगुडम्+आदाय तम्+अनुप्रधावन् तस्‍य+उपरि प्रहारम्+अकरोत् येन+अर्धमृतम्+इव प्रसर्पन् यथाकथ‍ञ्चित्+तत्र प्राप। श्वेतकुक्‍कुरसतत्+दशाम्+ विलोक्‍य पप्रच्‍छ सर्वम्+ वृत्तजाम्। स्‍वभोजनवृत्तान्‍तम्+अपि तस्‍मै न्‍यवेदयत्। सः+ अश्रुलोचन: कृष्‍णकुक्‍कुर: प्रतिजज्ञे यत्+तस्‍य कृषकस्‍य+अस्थिभंगम्+ करिष्‍यामि। श्वेतकुक्‍कुर: प्रोवाच, अहम्+अपि तस्‍य ब्राह्मणस्‍य प्रत्युपकारम्+ करिष्‍यामि। तस्‍मै शुभाशिष: प्रदाय ऋणात्+मुक्‍तः+ भवामि। इत्‍थम्+ तौ द्वारेव निश्चयम्+अकुरुताम्+ यत्+आवाम्+ प्राणत्‍यागम्+ कृत्‍वा तयोः+गृहयोः+जन्‍मपरिग्रहम्+ कुर्व:। संयोगात्+तयोः+वंशे न+आसीत्+कापि सन्‍तति:। श्वेतकुक्‍कुर: स्‍वदेहम्+ परित्‍यज्‍य ब्राह्मणगृहे समुत्‍पन्‍न:। कृष्‍णकुक्‍कुरः+तु कृषकस्‍य पुत्रः सञ्जात:। कृषकगृहे पुत्रजन्‍मसमकालम्+एव वृषभौ मृतौ, पत्नी रुग्‍णा सञ्जाता, शलभाक्रमणेन कृषिः+विनष्टा। इतः+ ब्राह्मणगृहे पुत्रजन्‍मसमकालम्+एव राजद्वारे ब्राह्मणस्‍य पदोन्‍नति: सञ्जाता, राजा च युद्धे विजयम्+ प्राप्तवान्। पुत्रः+अयम्+ पितृवत्+तेजस्‍वी, स्‍वल्‍पे+ एव वयसि शास्‍त्रपारदृश्वा सञ्जात:। येन तस्‍य यश: सर्वत्र प्रसृतम्। कृषकस्‍य पुत्रः+तु मद्यपः द्यूतसंसक्‍त: सर्वाम्+ सम्‍पदम्+ विक्रीतवान्। दु:खित: कृषक: पण्डितपार्श्‍वम्+आगत्‍य+उपायम्+ पप्रच्‍छ येन तस्‍य पुत्र: सन्‍मार्गगामी भवेत्। पण्डित: प्राह-अस्‍य विवाहम्+ कुरु। ब्राह्मणपुत्रस्‍य+अपि विवाह: सञ्जात:। सुमधुरभाषिणी तस्‍य पत्नी, तत्गृहम्+च स्‍वर्गोपमम्। कृषकः+अपि विवाहम्+ कृतवान् स्‍वपुत्रस्‍य। प्रथमे एव दिने तस्‍य पुत्रः मृत:। समाचारम्+ श्रुत्‍वा कृषक: प्राह-हा, अयम्+तु मम कटिम्+एव+अत्रोटयत्-इति+उक्‍त्‍वा मूर्छितः न्‍यपतत्+पृथिव्‍याम्। संसारे+अस्मिन् “यथा कर्म करोति+आत्‍मा तथा तत्‍फलम्+अश्नुते।” कृपाणजीवी विप्रपल्‍ली वीर: प्रतापी दानवीरः+च राजा आसीत्। तस्‍य दानवीरताया: कथा: सुदूरम्+ यावत् प्रथिता अवर्तत। तस्‍य सभायाम्+ कवयोः विद्वांस: समये समये पुरस्‍कारान् लेभिरे। भौमवासरे याचकाः+च+अपि राजप्रासादे समागच्‍छन्ति स्‍म। एकदा राजा याचकेभ्‍यः भोजनम्+ प्रायच्‍छत्। भोजनार्थम्+ समागतम्+ युवकम्+एकम्+ विलोक्‍य राजा च+आश्‍चर्यचकित: सञ्जात:। राजा प्रोवाच- हे युवक! तव भुजयोः+अतुला शक्तिः+वर्तते, कथम्+ भिक्षाम्+ याचमानः+असि? युवक: प्राह: भवान् राजा वर्तते, अस्‍य+उत्तरम्+तु भवान्+एव वेत्ति। तत्+श्रुत्‍वा राजा सैनिकान्+आदिदेश- अतिथिम्+ ससम्‍मानम्+ नयन्‍तु+अतिथिशालायाम्। युवकः+तत्र स्‍नानम्+ कृत्‍वा वस्‍त्राणि परिदधे। तस्‍य सौन्‍दर्यम्+ विलोक्‍य सर्वे मुग्‍धाः+च+आसन्। युवकः भित्तौ कृपाणम्+एकम्+ दृष्‍टवान्। सः सैनिकान् प्राह- युद्धाय समागच्‍छन्‍तु सर्वे। सैनिकाः+चकिता: सञ्जाता: तस्‍य घोषणाम्+ श्रुत्‍वा। तेन सह सैनिकानाम्+ भीषणम्+ जन्‍यम्+ सञ्जातम्। तस्‍य क्रमणेन+अनेके सैनिकाः मृताः+च+अन्‍ये पलायिता:। श्रुत्‍वा+एतत् सेनापतिः+च+अतिथिशालाम्+ प्रति प्राप, तदा तेन दृष्टम्+ यद् युवक: शनै: शनै: भोजनम्+ कुर्वन्+आस्‍ते। सेनापतिम्+ विलोक्‍य युवकः हसितुम्+ लग्‍न:। एतद् वीक्ष्‍य सेनापतिः भृशम्+ चुकोप। युवकः+च+अन्‍यद्वारेण वाटिकाम्+ प्रति विनिर्गत:। तत्र+अन्‍ये अतिथयः विश्रामम्+अकुर्वन्। तस्‍य वीरतायाः+चर्चा सर्वत्र प्रसृता। मध्‍याह्ने युवकः राजसभायाम्+ प्रविश्‍य राजानम्+ प्रणिपत्‍य प्राह- राजन्! भवताम्+आदेशेन+अत्र सम्‍प्राप्तः+अस्मि। राजा प्रोवाच, तव परिचयम्+ कथय। युवक: प्राह, मम परिचयः+तु करवाल: वर्तते। क्षणेन+एव सः राज्ञ: समक्षम्+एव सेनापतिकरवालम्+ खण्‍डश: कृतवान्। युवकस्‍य वीरताम्+ विलोक्‍य राजा युवकाय दशसहस्त्ररूप्‍यकाणाम्+ पुरस्‍कारम्+ प्रदत्तवान्। साय़ंकाले राजा वाटिकायाम्+ विचरन्+आस्‍ते। तस्‍याः+ पृष्ठत: राजकुमार्या: प्रासादः+ आसीत्। राज्ञ: समक्षम्+एव+युवकः+तस्‍या: प्रासादम्+ विवेश। एतत् वीक्ष्‍य राजा क्रुद्ध: सन् सैनिकान्+आदिदेश। युवकः राजपुर्त्री प्राह-वीरः+अहम्, त्‍वया सह विवाहार्थम्+ समागतः+अस्मि। परश्व: नीत्‍वा त्‍वाम्+ गमिष्‍यामि। तदनन्‍तरम्+ प्रहसन्+अयम्+अतिथिशालाम्+ प्रति गत:। नृपति: सभासदै: सह युवकस्‍य सम्‍बन्‍धे विचारम्+ कृतवान्-प्रतीयते यत्+अयम्+ कोऽपि राजपुत्रः+ वर्तते। राजास्‍वयम्+ तस्‍य परिचयम्+ पप्रच्‍छ। युवक: प्राह- वीरस्‍य परिचयः+तु करवाल: वर्तते। द्वितीये दिने युवक: श्वेताश्वम्+आरुह्य राजपुत्रीप्रासादम्+ प्रति निर्गत:। राजपुत्रीम्+ चलितुम्+आदिदेश। राजा द्वारेषु सैनिकान् सन्‍नद्धान्+अकरोत्+पूर्वम्+एव। युवकः राजपुत्रीम्+ नीत्‍वा प्रधावन्+आस्‍ते। राजा स्‍वयम्+एव+अश्‍वस्‍य वल्‍गाम्+ गृहीतवान् प्राह च-मया कृता तव वीरतायाः परीक्षा। मत्‍सुताया: कृते एतादृशः वरः+च+अपेक्ष्‍यते। अहम्+ ससम्‍मानम्+ प्रयच्‍छामि स्‍वसुताम्+ तुभ्‍यम्। युवकः+च+अश्वात्+अवतीर्य नृपतेः+चरणकमलम्+अस्‍पृशत्। तदनन्‍तरम्+ राजप्रासादम्+ प्रति प्राचलत्। महिष्‍या बुद्धिचातुर्यम् एकः नृपः न्‍यवसत्+एकस्मिन् देशे। तस्‍य राज्ञी च+आसन्‍नप्रसवा, तत्‍कृते सर्वम्+ प्रबन्‍धजातम्+अकुर्वन् कर्मचारिणः+ राजाज्ञया। प्रशिक्षितपरिचारिकाणाम्+ व्‍यवस्‍था सम्‍पादिता। पाचका: प्रत्‍यहम्+ स्‍वास्‍थ्‍य-प्रदानि भोजनानि पाचयन्ति स्‍म। भाविन: शिशो: कृते प्रशिक्षिता धात्री समाकारिता। मन्‍त्री प्रत्‍यहम्+आगत्‍य सूचयति राजानम्+ यत्+कियत् प्रबन्‍धजातम्+ सम्‍पन्‍नम्+ कियत्+च सम्‍पाद्यमानम्+ वर्तते। एकदा राजा वेषम्+ परिवर्त्‍य प्रजाया वस्‍तुस्थितिम्+ विलोकयितुम्+ भ्रमन्+आस्‍ते। राज्ञा दृष्टम्+ यद् राजकघट्टे जनसम्‍मर्दः वर्तते। राजा मन्त्रिणम्+ प्राह-दृश्‍यताम्+अत्र किम्+ भवति? विज्ञाय मन्‍त्री राजानम्+अब्रवीत्-रजकस्‍य पुत्र: समुत्‍पन्‍नः घट्टे, अत: सर्वे प्रसन्‍ना दृश्‍यन्‍ते। किञ्चित्‍कालपूर्वम्+तु सा च+अत्रैव वस्‍त्राणि प्रक्षालयति स्‍म, राजामार्गस्‍थेन मयापि दृष्टम्। मन्त्रिणा पुन: कथितम्+- अस्‍माभिः+तस्‍या: साहाय्यम्+ करिष्‍यते किन्‍तु रजकस्‍य पत्‍नी तु पुनः वस्‍त्रप्रक्षालने संलग्‍ना, मन्‍त्री राजानम्+इंगितेन निवेदयाञ्चक्रे। राज्ञा द्रष्टम्-शिशु: साधारणवस्‍त्रोपरि शयानः+ वर्तते, रजकस्‍य पत्नी वस्‍त्राणि क्षालयति। राजा स्‍वप्रासादम्+ प्रतिनिवृत्त:। तस्‍य मनः+च+अशान्‍तम्+ वर्तते। द्वितीयदिने राजा मन्त्रिणम्+आहूय निर्दिदेश, यद् राज्ञ्याः कृते प्रसवार्थम्+ न कापि व्‍यवस्‍था सम्‍पादनीया। यत्+प्रबन्‍धजातम्+ कृतम्+ तत्+अपि न+अपेक्षितम्। मन्त्रिणा कथितम्+ महिष्‍या किम्+अपराद्धम्+ येन रुष्टः भवान्? राजा गभीरमुद्रायाम्+ प्रत्‍युवाच- किम्+ रजकस्‍य गृहे पुत्रः न सञ्जात:? केन तस्‍य व्‍यवस्‍था सम्‍पादिता? मदाज्ञा पालनीया। मन्‍त्री तूष्णीम्+एव तस्‍मात्+निर्गत: सर्वाम्+ व्‍यवस्‍थाञ्चारुणत्। दिनद्वयम्+ व्‍यतीतम्। राज्ञी मन्त्रिणम्+आहूय प्रोवाच, किम्+ सर्वा व्‍यवस्‍था सम्‍पादिता। द्विनद्वयम्+ यावत्+न+आगतः भवान्। मन्‍त्री राज्ञीम्+ सर्वम्+ वृत्तम्+अश्रावयत्। राज्ञी चकिता सञ्जाता, मन्त्रिणम्+ गन्‍तुम्+आदिदेश। अन्‍येद्युः+महिषी मालाकारम्+आह्वयत्-आदिदेश च - उद्याने त्‍वया यत्+किमपि-क्रियते तद् रुध्‍यताम्। राज्ञी क्रुद्धा च+आसीत् मालाकार ओम्+इत्‍युक्‍त्‍वा तस्‍मात्+निरगात्। उद्यानकार्यम्+च+अत्‍यजत्। पञ्चदिनानन्‍तरम्+ राजा भ्रमितुम्+उद्यानम्+ प्रति गतवान्। तत्र तेन दृष्टम्+ यत्+सर्वाणि पुष्‍पाणि शुष्‍कप्रायाणि सञ्जातानि वर्तन्‍ते। उद्यानस्‍य दुर्दशाम्+ वीक्ष्‍य राजा क्रुद्ध: सञ्जात:। सत्‍वरम्+ मालाकारम्+आहूय उद्यानस्‍य सर्वनाशकारणम्+अपृच्‍छत्। मालाकार: शिरः नमयित्‍वा प्रत्‍युवाच-महाराज! राजमहिषी माम्+एवम्+ कर्तुम्+आदिदेश। क्रुद्धः+ राजा राजप्रासादम्+आगत्‍य गर्जन् राज्ञीम्+अपृच्‍छत् किम्+ त्‍वम्+ मालाकारम्+उद्यानम्+ विनाशयितुम्+आदिदेश? राज्ञी प्रत्‍यूचे न महाराज! मया+उद्यानविनाशाय न+आदिष्टम्+ किन्‍तु केवलम्+उद्यानम्+अन्वेक्षितुम्+आदिष्टम्, यतो हि काननस्‍य वृक्षाणाम्+ कृते न कस्‍यापि प्रबन्‍धस्‍य+आवश्‍यकता भवति। राजा महिष्‍या बुद्धिचातुर्यम्+अज्ञासीत् झटिति। राज्ञी सुखपर्यंके पालिता च+आसीत्, उद्यानवृक्षान्+इव तस्‍याः+च+अवेक्षणस्‍य+आवश्‍यकता+अपेक्षता+आसीत्। राजा मन्त्रिणम्+आहूय पुनः महिष्‍या: कृते सर्वाम्+ व्‍यवस्‍थाम्+ सम्‍पादयितुम्+आदिदेश तथा मालाकारम्+अपि उद्याननिरीक्षणार्थम्। दयारामस्‍य कथा दयारामः यदा कमपि दीनम्+ बालकम्+अपश्‍यत्+तदा सः स्‍वबाल्‍यकालम्+ स्‍मरति स्‍म। अत: सः दीनेषु निर्धनेषु दयाम्+ प्रदर्श्‍य-सुखम्+अन्‍वबभूव। दयालोः+नाम दयाराम आसीद्य: सेनायाम्+ सूबेदारपदम्+अलम्+अकरोत्। यदा सः शिशुः+एव+आसीत्+तदा तस्‍य माता च+अत्‍याचारप्रपीडिता दु:खिता सती ग्रामात्+नगरम्+ प्रति समायाता। तत्र+इयम्+ कस्‍यचित्+धनिनः गृहे भृत्‍याम्+ कृत्‍वा स्‍वस्‍य तथा पुत्रस्‍य+उदरपोषणम्+ करोति स्‍म। धनिन: पुत्र आसीत्+क: सुरेश:। सुरेशः यदा+अवसरम्+ लभते तदा दयालुना सह क्रीडति। द्वौ+एव तौ मित्रभावम्+उपगतौ। सुरेशस्‍य माता यदा सुरेशम्+ दयालुना सह खेलन्‍तम्+ दृष्टवती तदा तम्+ निर्भर्त्‍सयति। सुरेश: किञ्चित्+कालानन्‍तरम्+ व्‍यजानाद्यत् मया सह खेलनेन तस्‍य सम्‍मानः+च+अपचीयते। दयालुर्दु: खितः+च+आसीत्+किन्‍तु किमपि कर्तुम्+न+अशक्‍नोत्। सुरेशः+अपि काले व्‍यतीते सर्वम्+ रहस्‍यम्+ ज्ञातवान्। विद्यालयजीवने तेन सुरेशमुखाद्या या: कथा: श्रुताः+तासु निर्धनानाम्+ कृते भेदभावस्‍य गन्‍धमात्रम्+अपि न+आसीत्। परिमिता वर्तते समयसीमा। एकदा सुरेश: प्रच्‍छन्‍न एव दयालुकक्षम्+ प्राप। दयालुना कथितम्- भ्रात:। पित्रो राज्ञा पालनीया। मातुः+आज्ञया विना कथम्+त्वम्+अत्र+आगत:? सुरेशः+त्वत्+इव लज्जित: सन् प्राह-मातृस्‍वभावेन+अहम्+अतीव व्‍यथितः+अस्मि, इति कथयन् तस्‍य नेत्रयोः+च+अश्रूणि प्रावहन्। सर्वम्+ विलोक्‍य दयालुः+दयार्द्र: सञ्जात:। सुरेश: कक्षम्+ प्रविश्‍य मलीमसचर्दरेण+आच्‍छादितायाम्+ खट्वायाम्+उपविशन्+प्रोवाच - आवाम्+ द्वौ+एव समानौ। निर्धनपरिवारे समुत्‍पन्‍नः+त्वम्+अधिकम्+अध्‍ययनम्+ कर्तुम्+न शक्‍नो:, अत: सुभृत्‍यात्+न+अप्राप्नो:, त्‍वम्+ पुनः+विद्यालयम्+ प्रविश, अहम्+ तव साहाय्यम्+ करिष्‍यामि। दयालु: प्राह- मदीया माता तु भवद्गृहे भृत्‍याम्+ स्‍वोदरपूर्तिम्+ विदधाति। कथम्+ सा माम्+ पाठयितुम्+ शक्ष्यति? सुरेशस्‍य+आग्रहेण दयालुः+विद्यालयम्+ प्रविवेश स्‍वनाम तत्र दयाराम इति समुद्धृतवान्। सुरेश: प्रतिमासम्+ तस्‍मै शुल्‍कराशिम्+ प्रायच्‍छत्। श्रमेण पठन् दयारामः+च+अष्टमीम्+ कक्षाम्+ समुत्तीर्णवान् सः भगवन्‍तम्+अप्रार्थयत् यत्+सुरेशस्‍य जीवने मम+अपि सहयोग: स्‍यात्+तदैव+अहम्+ तस्‍य कृतज्ञः+ भवानि। दयारामः+च+अधुना पठनेन सह किमपि कार्यजातम्+अपि सम्‍पादयति। सः मनसि व्‍यचारयन्+न+अहम्+ भविष्‍ये सुरेशस्‍य साहाय्यम्+ स्‍वीकरिष्‍यामि। एकदा सुरेशः दयारामस्‍य हस्‍ते महत्+आग्रहेण रूप्‍यकाणि निक्षिपन्+आस्‍ते तदैव सुरेशस्‍य पिता दयारामस्‍य कपोलयोः+चपेटिकाम्+एकाम्+ निहितवान् सुरेश: काठिन्‍येन स्‍वपितरम्+ न्‍यवारयत् दयारामस्‍य माता झटिति तत्र+आयाता, स्‍ववस्‍तुजातानि दयारामम्+च नीत्‍वा नगरम्+ प्रति प्रतस्‍थे। दयाराम: तस्मिन्+नगरे+अपि पठति, गृहकार्यजातम्+अपि कृत्‍वा मातु: साहाय्यम्+ करोति। सः सुरेशकृतम्+ साहाय्यम्+ कदापि न विस्‍मरति। तस्‍य माता+अधुना च+अन्‍यदीयस्‍य धनिनः गृहे भृत्‍याम्+ करोति, दयाराम: सायंकाले शिशून् पाठयति। तस्‍य जीवनस्‍तरम्+अपि परिवर्तितम्+ सञ्जातम्। किञ्चित्+कालानन्तरम्+ दयाराम: सेनायाम्+ प्रविष्ट:। स्‍वसाहसेन+अध्‍यवसायेन तत्रापि अनेकान् पुरस्‍कारान्+अविन्‍दत किन्‍तु तस्‍य मनसि तीव्र+एका व्‍यथा+आसीत्+यत्+सुरेशेण मत्+कृते यत्+कृतम्+ न+अहम्+ तत्‍कृते कृतज्ञताम्+अपि ज्ञापयितुम्+न प्राभवम्। एकदा दयाराम: कार्यवशात्+तन्नगरम्+ गतः यत्र पूर्वम्+ सुरेशः न्‍यवसत्+किन्‍तु तेन ज्ञानम्+ यत्+ते+अपि तन्नगरम्+ त्‍यक्‍तवन्‍त:। दयाराम: सम्‍प्रति पदोन्‍नतिम्+ प्राप्‍य देहल्‍याम्+आगत:। तस्‍य माता रुग्‍णा सञ्जाता+आसीत्। सः तत्‍कृते रक्‍तदानार्थम्+ पङ्क्‍त्त्‍याम्+ सन्‍नद्धम्+ आसीत्, तदा+एव प्ररुदन् वृद्धः+च+एकः+तत्र+आगत्‍य जनान् रक्‍तम्+ याचते यतो हि तस्‍य एकल एव पुत्रः मृत्‍युशय्यायाम्+ शयानः आसीत्। दयार्द्र: सन् दयाराम: पूर्वम्+ तत्‍कृते रक्‍तदानम्+अकरोत्। वृद्धः+अयम्+ यदा रुप्‍यकाणि तदर्थम्+ प्रयच्‍छत्+न+आसीत्+तदा दयारामेण द्रष्टम्+ यद् वृद्धस्‍य करे षडंगुलयः+च+आसन्। सहसा तस्‍य मुखात्+नि:सृतम्+ किम्+ भवान् सुरेशस्‍य पिता? आम्+ इत्‍युक्‍तवति तस्मिन् दयारामः+तत्‍क्षणम्+एव सुरेशस्‍य पर्यंकपार्श्‍वम्+आपेदे प्राह च – अहम्+अद्य च+अनृण्‍यम्+ भेजे। इयम्+एव व्‍यथा+आसीत्+मदीयमानसे। भवताम्+ दर्शनेन धन्‍या+अस्मि सञ्जात:। इत: सुरेशः+तु दयारामस्‍य रक्‍तदानेन नवजीवनम्+ सम्‍प्राप्तवान्। सहसा पार्श्‍व एव दयारामः रोदनध्‍वनिम्+अशृणोत्। दयारामस्‍य पुत्रा: रुदन्‍तः+च+आसन् यतो हि तेषाम्+ पितामही स्‍वर्गता+आसीत्। दयाराम: स्‍वयम्+अपि चीत्‍कुर्वन्+आसीत्। दयाराम: स्‍वपुत्रान्+सम्‍बोधयति पुत्रा:! मदीया माता सम्‍प्रति न वर्तते संसारे+अस्मिन् किन्‍तु सा वस्‍तुतः+च+अद्य ऋणमुक्ता सञ्जाता। सा स्‍वपुत्रस्‍य रक्तदानव्‍याजेन+अनृण्‍यम्+ प्राप्य स्‍वर्गसुखम्+अनुभवन्ति। सुरेशस्‍य पिता हस्‍तौ संहतौ कृत्‍वा स्रम्प्रति तत्र समुपस्थितः+च+आसीत्। अस्‍मत्कृते य: साहाय्यम्+ करोति तत्‍कृते+अपि साहाय्यम्+ करणीयम्+एतत्+एव वर्तते श्रेष्ठजीवनस्‍य+उद्देश्‍यम्। पुष्‍पाणाम्+उपत्‍यका पुरा हिमालयस्‍य+उपत्‍यकायाम्+एकः महर्षिः+न्यवसत्। तपस्‍यायाम्+एव तस्‍य समयः व्‍यतीयाय। हिमाच्‍छादितेषु पर्वतेषु तेषाम्+औदासीन्‍यम्+अवर्धत। कदाचित्+ते प्रोच्‍चस्‍वरेण चीत्‍कारम्+अकुर्वन् किन्‍तु हिमानीम्+ विहाय न किमपि दृग्‍गोचरम्+अभूत्+तेषाम्। एकदा ध्‍यानमग्‍नः महर्षिः+भगवन्‍तम्+ प्रार्थयत्- भगवन्! अस्‍याम्+उपत्‍यकायाम्+अहम्+एकाकी सन् नीरसम्+ जीवनम्+ यापयामि, मयि दयाम्+ कुरुत। म‍हर्षि: ध्‍यानमग्‍नः एव+आसीत् तदा+एव नूपुराणाम्+ ध्‍वनिः+अश्रूयत-महर्षिणा दृष्‍टम्, य़त्+एका हिमवत् श्‍वेता श्‍वेतवस्‍त्र+आवृता बालिका सम्‍मुखम्+उपस्थिता वर्तते। प्रधावन् महर्षिः बालिकाम्+ स्‍वाङ्के समुपाविष्टवान्। महर्षेः+हृदयम्+ पुलकितम्+ सञ्जातम्। नेत्राभ्‍याम्+अश्रूणि प्रामुञ्चन्। रुदन्‍तम्+ महर्षि विलोक्‍य बालिका प्रोवाच, पितामह! कथम्+ रोदिति भवान्! न+अहम्+ रोदनम्+ करोमि, हर्षाश्रूणीमानि। वद त्‍वम्+ कस्‍मात्+समागता। किम्+ तव+अभिधानम्, क्‍व तव पितरौ? बालिका प्राह- उपत्‍यकात: समायाता+अस्मि, मदीया जननी माम्+अत्र प्रेषयामास। तस्‍याः अभिधानम्+अस्ति प्रकृति:, मम नाम वर्तते सुषमा। ऋषि: प्रोवाच, पुत्रि! कदा पर्यन्‍तम्+ त्‍वम्+ मत्सविधेः स्‍थास्‍यसि, इत्‍थम्+ प्रतीयते यत्+अहम्+ त्‍वया विना स्‍थातुम्+न शक्ष्‍यामि। कदाचित्+त्वम्+ माम्+ विहाय निर्गमिष्‍यसि किम्? पितामह! भवता सह+एव वासम्+ करिष्‍यामि सर्वदा। मम जननी माम्+ प्रावोचत्-नैराश्यमग्‍नम्+ महर्षिम्+ विनोदय, येन कोऽपि जन: कदाचिद् हिमालये दु:खस्‍य+अनुभवम्+न कुर्यात् भवन्‍तम्+ विहाय न+अहम्+ कुत्रापि गमिष्‍यामि। हिमालये मम गृहम्। महर्षि: परम्+ प्रसन्‍न: सन् बालिकाहस्‍तम्+ निगृह्य हिमालये व्‍यचरत्। द्वौ+एव तौ भृशम्+ प्रहर्षितौ। म‍हर्षिः+बालिकाम्+ प्रति+अहम्+ कथाम्+अश्रावयत्। एकदा महर्षिः+बालिकाम्+ मनोरञ्जिनीम्+ कथाम्+अश्रावयत्। कथाम्+ श्रुत्‍वा बालिका भृशम्+ प्राहसत्। यदा यदा बालिका विहसति तदा तदा पुष्‍पाणि हिमान्‍याम्+अपतन्। मन्‍दानिलेन पुष्‍पाणि सुदूरम्+ प्रासरन्। यदा बालिकायाः+ हसनम्+ परिसमाप्तम्+ तदा धरणौ पुष्‍पाणि समुद्गतानि। सुदूरम्+ यावत्+पश्‍यन् महर्षि: प्रोच्‍चैः+उवाच-इयम्+एव वर्तते पुष्‍पाणाम्+उपत्‍यका, इयम्+एव वर्तते पुष्‍पाणाम्+उपत्‍यका। पुष्‍पाणाम्+ सौन्‍दर्यम्+ विलोकयन्+एकदा महर्षिः+बालिकया सह भ्रमन्+वर्तते। सहसा बालिकाया: पादः+चिक्‍कणहिमस्‍थण्डिलात् प्रस्‍खलित:। बालिका रोदितुम्+ लग्‍ना। मुक्‍तासदृशानि तस्‍य+अश्रूणि धरणौ न्‍यपतन्। यदा बालिका तूष्‍णीम्+ गता तदा महर्षिणा दृष्टुम्+ यत्र यत्र+अश्रूणि न्‍यपतन्+तत्र तत्र जलोद्गम: सञ्जात:। निर्झराणाम्+ कलकल: सर्वत्र हिमालये श्रूयमाण आस्‍ते। हिमालये सर्वत्र सौन्‍दर्यस्‍य साम्राज्‍यम्+ प्रसृतम्। भूयान् समयः व्‍यतीत:। शनै: शनै: सुदूरस्थितैः+जनै: हिमालयस्‍य+अपूर्वस्‍य सौन्‍दर्यस्‍य वर्णनम्+ कर्णाकर्णि श्रुतम्। ते मार्ग+अन्‍वेषणम्+ कृत्‍वा हिमालयम्+अनुप्राप्ता:। मार्गे ते भृशम्+ कष्टम्+अपि+अन्‍वभवन् किन्‍तु हिमालयम्+ प्राप्य ते प्रमुदिता: सन्‍तस्‍तत्र विचेरु:। तत्र सुगममार्गाणाम्+ निर्माणम्+अपि+अकुर्वन् कुद्दालिकया। धरणी सर्वम्+असहत किन्‍तु कदाचिद् रुष्टा सती पाषाणखण्‍डानि+अपातयत्। हिमालयस्‍य हरीतिमा विलुप्ता। मानवस्‍य निर्दयताया: कथाम्+अश्रावयत्+स्वयम्+ हिमालय:। जनानाम्+आधिक्‍येन+आगमनेन महर्षिः+बालिका च हिमालयस्‍य प्रोन्‍नतेषु भागेषु+आरुरुहतु:। तौ यत्र कुत्रापि+अगच्‍छताम्+ तत्रैव पर्वता: सौन्‍दर्यपूर्णा: सञ्जाता:। इत्‍थम्+ महर्षि: सुषमया सह हिमालयम्+ स्‍वर्गसदृशम्+अकरोत्। सम्‍प्रति न वर्तते तत्र महर्षि: किन्‍तु सम्‍प्रति+अपि वर्तते तत्र सुषमाया: साम्राज्‍यम्। सर्वतः+तत्र सुषमा सम्प्रति+अपि प्रहसन्‍ती स्‍वसौन्‍दर्यकथाम्+ श्रावयन्‍ती च दृश्‍यते प्रत्‍यक्षम्। मूकस्‍य विवाह: असमप्रदेशस्‍य एकस्मिन् ग्रामे न्‍यवसत्+कोऽपि निर्धन-कृषक:। पर्वतस्‍य+उपत्‍यकायाम्+आसीत्+तस्‍य सामान्‍यम्+ गृहम्। सोपान-सदृशेषु क्षेत्रेषु यत्+किञ्चित्+कृषिम्+ कृत्‍वा स्‍वोदरम्+ पालयति स्‍म कृषक:। तस्‍य एकः+ एव पुत्र: सः+अपि जन्‍मतः एव मूकः+ बधिरः+च। केवलम्+इंगितेन सः सर्वम्+ व्‍यवहारजातम्+अकरोत्। ग्रामे+अस्मिन् सप्तमूकाः+च+अन्‍ये+अपि+आसन्। ग्रामवासिनाम्+अयम्+ विश्वासः आसीत्+य़त्+अत्रत्‍येन जलपानेन जना मूका जायन्‍ते। प्रायः जनाः मूकम्+ बालकम्+ प्राप्य तस्‍य+उपेक्षाम्+ कुर्वन्ति किन्‍तु कृषकः+अयम्+ स्‍वमूकपुत्रम्+ प्रेम्‍णा ह्यपालयत्। गृहस्‍य सर्वम्+ कार्यजातम्+ सम्‍भालयति सः मूक: पशून्+अपि+अचारयत्:+सः, क्षेत्रेषु+अपि कार्यम्+अकरोत्। मूकः+ भूत्वा+अयम्+ सुशील: सुन्‍दरः+च+आस्‍ते हास्‍याभिनेता+इव सः ग्रामीणानाम्+ कृते कौतूहलस्‍य पात्रम्+अभूत्। सः+ ग्रामस्‍य सर्वान् समाचारान् इंगितेन+एव+अकथयत्। तस्‍य कार्यकलापेन पितरौ प्रसन्‍नौ च+आस्‍ताम्। एकदा मूकस्‍य माता रुग्‍णा सञ्जाता। मूक: सर्वेषाम्+ कृते भोजनम्+अपाचयत्। एकदा मात्रा कथितम्+ यद् वृद्धावस्‍थायाम्+ आधिक्‍येन रुग्‍णत्‍वात्+अहम्+ भोजनम्+ पाचयितुम्+असमर्था। त्‍वम्+ यदि सर्वदा भोजनम्+ पाचयिष्‍यसि तर्हि कृषिकार्यम्+ क: करिष्‍यति। तव पिता+अपि वृद्ध: सञ्जात:। मातुः+वचनम्+ निशम्‍य मूकः गम्‍भीरः+अजायत। इंगितैः मातरम्+अबोधयत्-यत्+सः+ विवाहम्+ करिष्‍यति तदा सर्वासाम्+ समस्‍यानाम्+ समाधानम्+ भविष्‍यति। मूकस्‍य मन्‍तव्‍यम्+ ज्ञात्‍वा माता प्रसन्‍ना सञ्जाता किन्‍तु पित्रा विचारितम्-मत्‍सुतेन मूकेन सह का विवाहम्+ विधास्‍यति, तस्‍य मातुलस्‍य ग्रामे एका सुशीला कन्‍या न्‍यवसत्। कन्‍या स्‍वमात्रा सह न्यवसत्। तस्‍य पिता कुष्ठरोगी आसीत्+अतः गृहम्+ त्‍यक्‍त्‍वा कुत्रापि निर्गत:। न पुन: स्‍वगृहम्+ प्रति न्‍यवर्तत। पूर्वम्+ तु पितरौ तया सह तस्‍य विवाहम्+ कर्तुम्+ न+इच्‍छताम्। किन्‍तु मातुलस्‍तौ प्रत्‍यबोधयत् कुष्ठरोगः नास्ति कुलानुगतः रोग:। कन्‍या शिक्षिता+अपि+आसीत्+सुशीला+अपि। मईमासस्‍य प्रथमदिवसे मूकस्‍य विवाहः+अपि सुसम्‍पन्‍न:। मूकः+च+अतीव प्रसन्‍नः+अस्ति। द्वारपूजानन्‍तरम्+ मूक: स्‍व-सद्योद्वाहिताम्+ वधूम्+ महानसमानाय्य प्रत्‍यबोधयत् यत्+त्वम्+अत्र+अन्‍नम्+ पाचयिष्‍यसि। त्‍वया कूपात् जलम्+अपि+आनेतव्‍यम्+ भविष्‍यति। पशुशालाम्+ नीत्‍वा सः प्रोवाच- त्‍वया+अत्र प्रत्‍यहम्+ पशुचर्या+अपि विधेया। सर्वे जना: प्रसन्‍ना: परस्‍परम्+ मन्‍त्रणाम्+ कुर्वन्‍तः+च+आसन् अरे! कः जानाति स्‍म यन्‍मूकस्‍य+अस्‍य विवाहः भविता। द्वितीय: प्राह- सर्वाणि कार्याणि करोति, कथम्+न+अस्‍य विवाहः भविता। तृतीय: प्राह- मूकः+ भूत्‍वा+अपि+अयम्+ सर्वाणि कार्याणि कथम्+अशिक्षयत्? चतुर्थ: प्रोवाच - अस्‍य पितरौ न कदापि व्‍यचारयताम्+ यत्+न+अयम्+ किमपि कार्यम्+ कर्तुम्+ शक्‍नोति। निरन्‍तरम्+अभ्‍यासेन किम्+ दुष्‍करम्+अत्र लोके। विवाहकर्त्ता पुरोहित: प्रोवाच- क: कथयति यत्+अयम्+ मूक: सर्वाणि कार्याणि सम्‍यक्‍तया करोति। ग्रामस्‍य बालका: परस्‍परम्+ बद्धहस्‍ता मूकस्‍य विवाहोपलक्ष्‍ये नृत्‍यरता वर्तन्‍ते। मूकः+अपि तस्मिन्+नृत्‍ये सम्मिलितः+अभवत्। सहस्राणि कार्षापणानि एकः+ भिक्षुकः+ विदेशम्+ गत्‍वा भिक्षाटनम्+ कृतवान् किञ्चित्+कालानन्तरम्+ तस्‍य पार्श्वे सहस्राणि कार्षापणानि एकत्रितानि जातानि। तेन विचारितम्+ कथम्+न स्‍वदेशम्+ प्रति चलानि? इति विचार्य पान्‍थै: सहायम्+ स्‍वदेशम्+ प्रति प्रचलित:। तस्मिन् काले स्‍थलमार्गेण जना: पदातिः+एव गच्‍छन्ति स्‍म। पञ्चकार्षापणानि नि:सार्य भिक्षुकः+अयम्+ स्‍वकटिभागे+अवशिष्टानि कार्षापणानि न्‍यबध्नात्। मार्गे सः एकस्‍मात्+आपणाद् वस्‍तूनि क्रीतवान्। अग्रे गत्‍वा भोजनम्+अपाचयत्। तदा तेन विचारितम्+ व्‍यापारिणा कार्षापणम्+एकम्+अधिकम्+ गृहीतम्+अस्ति। सः पान्‍थानम्+अकथयत् अहम्+ गच्‍छामि तम्+आपणम्+ स्‍वकार्षापणमानयामि। पान्‍था: प्रावोचन्-किमर्थम्+एकस्‍य कार्षापणस्‍य कृते तत्र गच्‍छसि, परम्+ सः भिक्षुकः+तस्‍मात्+एकाकी प्रतिनिवृत्तः+तम्+आपणम्+ प्रति। सः एकाकी पदातिः+एव गच्‍छन्+आसीत् तस्मिन् भीषणे वनमार्गे। भिक्षुकेण मनसि विचारितम्-कथम्+न कटिनिबद्धानि कार्षा‍पणानि गर्ते+अस्मिन्+निक्षिप्‍य तत्र+आपणम्+ गच्‍छामि, आगमनकाले ग्रहीष्‍यामि। इत्‍थम्+ स: कार्षापणानि तत्रैव गर्ते निक्षिप्तवान् अग्रे प्रचलित:। एकस्मिन्+वृक्षे कोऽपि गोपाल: सर्वम्+एतद् दृष्टवान्। भिक्षुके तस्मिन्+निर्गते गोपालः वृक्षात्+अवतीर्य कार्षापणानि नीत्‍वा प्रधावित:। इतः भिक्षुकः+तत्र+आपणम्+ प्राप। वणिजम्+ यथावृत्तम्+ सर्वम्+ कथितवान्। वणिक्+अपि कार्षापणम्+एकम्+ तस्‍मै प्रायच्‍छत्। स्‍वकार्षापणम्+आदाय भिक्षुक: प्रतिनिवृत्त: सन् तम्+एव काननम्+आगत: किन्‍तु गर्तम्+ रिक्‍तम्+ विलोक्‍य मूर्छितः+अभवत्। किञ्चित्+कालानन्तरम्+ लब्धसंज्ञ: सः व्‍यचारयत् केन हृतानि मम कार्षापणानि? एककार्षापणस्‍य कृते मया सहस्रकार्षापणानि हापितानि। रिक्‍तहस्‍तः+अयम्+ स्‍वग्रामम्+ प्रतिनिवृत्त:, जीवनपर्यन्‍तम्+ पश्‍चात्तापम्+अकरोत् तुच्‍छवस्‍तुन: कृते मूल्‍यवद् वस्‍तु मया विनाशितम् इति विचारयन् सः+ भृशम्+अतप्‍यत। इत्‍थम्+एव ये जनाः मानव-जीवनम्+ दुष्‍करम्+ प्राप्‍य विषयासक्‍ता: सन्‍त: स्‍वर्गीयसुखैः+वञ्चिता भवन्ति। तद्वत्+एव+अयम्+ भिक्षुकः+च+एककार्षापणस्‍य कृते सहस्रकार्षापणानि हापितवान्। जिह्वालौल्‍यान्‍मृतः राजा पंचज्ञानेन्द्रियेषु जिह्वासंयमः+च+अतीव दुष्‍कर: प्रतिकूलवस्‍तूनि खादति, भोजनमात्रायाः+च+अपि+अतिक्रमणम्+ करोति। तेन सः भीषणरोगैः+आक्रान्‍तः भवति। कदाचित्+जीवनलीलाम्+अपि समापयति। यथा+अत्र+अपथ्‍याम्रभक्षी राजा कालकवलितः जात:। एकः राजा जि‍ह्वालोलुपः+च+आसीत्। नानावस्‍तूनि भक्षयित्‍वा+अपि सः तृप्‍तः न+अभवत्। विशेषतः+च+आम्रफलम्+ तस्‍मै रोचते स्‍म। सः च+आम्रफलम्+ प्रचुरमात्रायाम्+अभक्षयत्। आम्रः+तु+भवेत्+न+वा भवेत्+तस्‍य कृते आम्रफलानि सुरक्षितानि क्रियन्‍ते स्‍म। इत्‍थम्+अधिकमात्रायाम्+आम्रफलभक्षणेन सः आमातिसाररोगेण ग्रस्‍तः+अभवत्। वैद्याः+तस्‍योपचारम्+अपि+अकुर्वन् किन्‍तु अपथ्‍यसेवनात्+न सः स्‍वस्‍थः+अभवत्। तस्‍य शरीरम्+अतीव क्षीणम्+ सञ्जातम्+ परिवारजनाः+च+अधिकारिणः+चिन्तिताः+ आसन् परम्+ राजानम्+आम्रभक्षणात्+कः+ निवारयेत्। मन्त्रिणः+च+अन्‍यदेशात् चिकित्‍सार्थम्+ वैद्यम्+एकम्+अनुभविनम्+आह्वयन्। वैद्येन निदानम्+ कृतम्। तेन+अधिकारिणः निर्दिष्टा यद् राज्ञ: कृते आम्रभक्षणस्‍य कापि व्‍यवस्‍था न कृता भवेत्। राजा जीवनपर्यन्‍तम्+आम्रफलभक्षणम्+ न करिष्‍यति तदा+एव सः जीविष्‍यति। वैद्यस्‍य स्‍पष्टाम्+ घोषणाम्+ श्रुत्‍वा राज्‍याधिकारिण: सर्वाम्+ व्‍यवस्‍थाम्+अकुर्वन्। उद्यानेषु ये आम्रवृक्षाः+च+आसन् तेषाम्+आमूलम्+उच्‍छेदनम्+अकारयन् राज्‍ये न कोऽपि आम्रफलानाम्+ विक्रयम्+ कर्तुम्+ शक्‍नोति-येन राजा भक्षणाय च+आम्रफलम्+ न प्राप्नुयात्। वैद्यवरः+च+उपचारम्+ प्रारेभे। शनै-शनैः+च+औषधिसेवनेन राज्ञ: स्‍वास्‍थ्‍ये सुधारः+अभवत्। दु:साध्‍यः रोग: सुसाध्‍यः+अभवत्। क्रमानुसारम्+उपचारेण नृप: पूर्णरूपेण स्‍वस्‍थः+अभवत्। तस्‍य जीवने नवा स्‍फूर्ति: नूतनोत्‍साह: समुत्‍पन्‍न:। राजा स्‍वयम्+अपि+अनुभवम्+अकरोत् यत्+सः: पूर्णरूपेण स्‍वस्‍थ: संजात:। सः जीवनपर्यन्‍तम्+ कदापि+आम्रफलम्+ न भक्षयिष्‍यति+इति+आसीत्+निर्देशः वैद्यस्‍य। समयः व्यतीयाय। एकदा च+अश्‍वविक्रेतारः राज्ञ: कृते तीव्रगामिनः+अश्वानुपायने दत्तवन्‍त:। तेषाम्+ परीक्षणाय राजा मन्त्रिभि: सह अश्वम्+आरुह्य बहिः+निर्गत:। गतिम्+अन्‍तः+च+अश्वा तीव्रगत्‍या राजानम्+ सुदुरम्+अनयन् विविधवृक्षैः+रुपशोभितम्+आसीत्। तत् स्थानम्। ग्रीष्‍मकाल आसीत्+अतः+च+आम्रवृक्षेषु सुपक्‍वानि+आम्रफलानि वृक्षेषु+अवलम्बितानि+आसन्। राजा तानि फलानि वीक्ष्‍यातुर: सञ्जातः+च+आम्रफलास्‍वादनाय। आम्रफलगन्‍धेन विमोहितः राजा न+आत्‍मानम्+ वशीकर्तुम्+अशकत्। नृपः+तत्‍क्षणम्+एव स्‍वम्+अश्‍वम्+आम्रवृक्षाभिमुखकम्+अकरोत्। हितैषी मन्‍त्री प्रोवाच राजन् - इत: किमर्थम्+ गम्‍यते भवता? भवताम्+ कृते तु+आम्रस्‍य छाया+अपि निषिद्धा वर्तते। मन्त्रिणः हितावहम्+ वच: राजा तिरश्चकार। नृप: प्राह-वैद्यस्‍य वचसि न विश्वसितव्‍यम्। किम्+ वृक्षस्‍य छाया+अपि कदाचित्+अनिष्‍टकारिणी भवितम्+अर्हति? ग्रीष्‍मेण सन्‍तप्ता वयम्+ छायायाम्+अस्‍याम्+एव विश्रमिष्‍याम:। इति+उक्‍त्‍वा राजा च+आम्रवृक्षस्‍य छायायाम्+उपविष्ट:। एतत्+वीक्ष्‍य मन्त्रिणः मनसि खिन्‍नाः+च+आसन्। परम्+ राजानम्+ कः निवारयितुम्+ शक्‍नुयात्? आम्रगन्‍धम्+ ध्रात्‍वा ध्रात्‍वा राजा फलास्‍वादनाय व्‍यग्र: सञ्जात:। तदैव+अकस्‍मात्+झञ्झावात: प्रसृत:। बहूनि फलानि राज्ञः उत्‍संगे निपतितानि। राजा आम्रफल- भक्षणस्‍य लोभसंवरणम्+ कर्तुम्+न+अशक्नोत्। मन्त्रिणः राजानम्+ न्‍यवारयन् किन्‍तु राजा प्रोवाच-क्‍व+अधुना मम शरीरे रोग:? किम्+अहम्+ जीवनपर्यन्‍तम्+आम्रफलेन व‍ञ्चित: स्‍यामि? जिह्वालौल्‍यात्+नृपः+च+आम्रफलभक्षणम्+ कर्तुम्+आरेभे। आम्रफलभक्षणसमकालम्+एव राज्ञः भीषणः रोग: पुनः+उज्‍जीवित: किञ्चित्+कालानन्तरम्+एव राजा पूर्ववत्+असाध्‍यरोगेण ग्रस्‍त: सञ्जात: मन्त्रिण: पुनः+वैद्यम्+अकारयन् परन्‍तु नृपस्‍य+उपचारम्+न+अकरोत्। किञ्चितकालानन्‍तरम्+ राजा कालकवलित: सञ्जात:। तुच्‍छवस्‍तुनः+च+आसक्तिः+नृपस्‍य+आमूल्‍यजीवनस्‍य विनाशम्+अकरोत्। स्‍वार्थी राक्षस: अवकाशानन्‍तरम्+ विद्यालयस्‍य सर्वे बालका: राक्षस्‍य उद्याने गच्‍छन्ति स्‍म क्रीडन्ति स्‍म च तत्र। इदम्+उद्यानम्+ सुन्‍दरम्+आसीत्। सस्‍यपरिपूरिते+अस्मिन् उद्याने पुष्‍पाणि विकसितानि आसन्। खगा: मधुराणि गीतानि गायन्ति स्‍म। खगानाम्+ गीतानि श्रुत्‍वा बालका: क्रीडनम्+अपि विस्‍मरन्ति स्‍म। राक्षस: स्‍वमित्रपार्श्वात्‍प्रत्‍यागत:। सप्तवर्षानन्‍तरम्+ सः तत्र समायात:। तस्मिन् काले तत्र बालकाः+च+अक्रीडन्। सः रूक्षेण स्‍वरेण प्रोवाच, यूयम्+अत्र किम्+ कुरुथ। बालका: पलायिता:। राक्षस: अवदत् इदम्+उद्यानम्+ मदीयम्+ वर्तते। न+अन्‍य: कोऽपि अस्मिन् क्रीडिष्‍यति। राक्षस: उद्यानम्+ परित: प्राचीरम्+ कृतवान्। सूचनापट्टम्+अपि अवलम्बितवान्, तस्मिन् लिखितम्+आसीत् य: कोऽपि अस्मिन् प्रविशिष्‍यति स: दण्‍डभाग्‍यविष्‍यति। अधुना तत्र बालका: न+आगच्‍छन् न खगा: गीतम्+अगायन्। वृक्षेषु+अपि पुष्‍पाणि न विकसितानि। सर्वत्र हिमम्+एव प्रसृतम्+आसीत्। एकदा वातायने समुपविष्‍ट: राक्षस: चिन्‍तयामास वसन्‍त-ऋतु: न+आगच्‍छति, कारणम्+ अस्‍य? एकदा शयने शयान: स: मधुरसंगीत-ध्‍वनिम्+अशृणोत्। एक: गीतम्+ गायति स्‍म। राक्षस: समुत्‍थाय बहिः+अपश्‍यत् यत् प्राचीरछिद्रात् केचन शिशव: उद्यानम्+ प्रविष्टा:। ते बालका: वृक्षशाखाषु समुपविष्टाः+च+आसन्। वृक्षाणाम्+ शाखा: पुष्‍पैः भरिता: केवलम्+उद्यानस्‍य एकस्मिन् कोणे शिशिर-ऋतु: आसीत्, तत्र बालक: न प्राप। वृक्ष: मन्‍द्रेण स्‍वरेण अवदत् आगच्‍छ, आगच्‍छ लघुबालक! इति+उक्‍त्‍वा वृक्ष: स्‍वशाखाम्+अधः+च+अवलम्बितवान्। किन्‍तु शिशु+अयम्+ तस्‍याम्+आरोढुम्+ न+अशक्‍नोत्। इदम्+ सर्वम्+ विलोक्‍य राक्षसहृदयम्+ द्रवीभूतम्, तेन विचारितम्+ हंहो! अहम्+ स्वार्थपरायण:। उद्यानस्‍य प्राचीरम्+ अद्य+एव निपातयिष्‍यामि। अस्मिन् उद्याने केवलम्+ शिशव: क्रीडिष्‍यन्ति। पूर्वकृतस्‍य कृते राक्षस: पश्‍चात्तापम्+अकरोत्। राक्षस: उद्यानम्+ प्राविशत्। भयेन सर्वे बालका: पलायिता:। शिशूनाम्+ निर्गमनात् पुन: तत्र शिशिर-ऋतु: समागत:। राक्षस: शनै: बालकम्+ उत्‍थाप्‍य वृक्षशाखायाम्+अस्‍थापयत्। तत्‍क्षणम्+एव तस्मिन्+उद्याने पुन: पुन: वसन्‍त-ऋतु: समागत:। राक्षस: घोषयाञ्चक्रे-भो शिशव:! अद्यप्रभृति उद्यानम्+इदम्+ भवताम्+ विद्यते। राक्षस: स्‍वयम्+अपि बालकै: सह क्रीडितुम्+ लग्‍न:। एकदा सायंकाले राक्षस: लघुशिशुम्+ न+अवलोकयत्। राक्षस: बालकान् प्रोवाच् - अन्‍वेष्‍य अत्र आनीयताम्+ अयम्+ लघु-बालक:। शिशव: तत्+दिनानन्‍तरम्+ शिशुम्+एनम्+ न+अवलोकितवन्‍त:। सम्‍प्रति राक्षस: वृद्ध: अशक्‍तः+च सञ्जात:। सः बालकै: सह क्रीडितुम्+अपि न+अशक्‍नोत्। एकदा वातायनस्‍थ: राक्षस: वृक्षशाखायाम्+ श्वेतपुष्‍पाणि व्‍यलोकयत् तत्+अध: लघुशिशुः+अयम्+ समुत्थि: आसीत्। तम्+ विलोक्‍य अयम्+ भृशम्+ प्रसन्‍न: अभवत्। शिशुः+अपि प्रहसन् राक्षसम्+उवाच, एकदा भवान् माम्+ अस्मिन् उद्याने क्रीडितुम्+आदिशत् अधुना मदुद्याने स्‍वर्गे प्रचलतु भवान्। द्वितीये दिने शिशव: राक्षसम्+ वृक्षाध: मृतम्+अपश्‍यन्। त्‍यजेत्+एकम्+ कुलस्‍य+अर्थे एकस्मिन् ग्रामे स्‍थपतिः+एकः+ न्‍यवसत्। तस्‍य परिवारे बहवः+ जनाः+च+आसन्-पुत्रा:, पौत्रा:, प्रपौत्रा: पुत्रवध्‍वः+च। स्‍वगृहम्+ एव कार्यम्+अकरोत्+अयम्+ गृहे सर्वे कार्यम्+अकुर्वन्। कार्याधिक्‍याद् व्‍यस्‍त: स्‍थपतिः+दुर्गुणेन+एकेन युक्तः+च+आसीत्। सः पूर्णम्+ दिनम्+ कार्यम्+अकरोत् रात्रौ च चौर्यम्+ कृतवान्। चौर्यकरणे च+अतीव कुशलः+अयम्। सः+ स्‍वजीवने च+अनेकानि चौर्यकार्याणि कृतवान्। परम्+न कदापि रक्षापुरुषै:+निग्रहीत: सः+ गर्वितः+ आसीत् यत्+न+अहम्+ कदापि निगृहीत:। तस्‍य पुत्रा: पौत्रा: स्‍वस्‍वकार्यम्+ कुर्वन्‍त: सुखेन स्‍वजीवनम्+अयापयन्। परन्‍तु वृद्धः+अयम्+ तान् चौर्यकलाम्+ शिक्षयितुम्+इच्छति स्‍म। एकदा वृद्ध: पिता तान्+एकान्‍ते नीत्‍वा प्रोवाच-पुत्रा:! स्‍वकार्ये तु निपुणा: परम्+ जीवने एका गुप्तकला विद्यते ताम्+अहम्+ युष्‍मान् शिक्षयितुम्+इच्‍छामि। पुत्रा: प्रावोचन्-का सा गुप्तकला? अवश्‍यम्+एव शिक्षयतु भवान्। पिता प्राह- गुप्तकलाया रहस्‍यम्+ वर्तते यत्+एकस्मिन् दिवसे कार्यकरणम्, एकोनत्रिंशत्+दिवसस्‍य भोजनम्। आश्चर्यचकिता: पुत्रा: प्रावोचन्-अद्भुत्+इयम्+ कला, अवश्‍यम्+एव शिक्षयतु भवान्। वृद्ध: पिता प्राह-चौर्यकरणम्+एव मम गुप्तकला वर्तते। चौर्ये कौशलस्‍य+आवश्‍यकता वरीवृत्‍यते। पितुः+वचनम्+ निशम्‍य पुत्रा: स्‍तम्भिता: सञ्जाता:। किम्+ सज्‍जनानाम्+ कृते चौर्यकरणम्+ समुचितम्? न कदापि समुचितम्। वयम्+तु स्‍वश्रमेण धनम्+अर्जयाम:। सुखेन स्‍वजीवनम्+ यापयाम:। किमर्थम्+ गर्हितमार्गेण गमनम्? परम्+ ते पितु: समक्षम्+ किमपि न प्रावोचन्। एकदा च+अन्‍धकारायाम्+ निशीथिन्‍याम्+ वृद्ध: स्‍वपुत्रान्+आहूय प्रोवाच- चलन्‍तु+अद्य, स्‍वगुप्तकलाम्+ शिक्षयिष्‍यामि। इत्‍यभिधाय मध्‍यरात्रौ सः पुत्रान्+आदाय प्राचलत्। एकस्‍याम्+ तमोबहुलायाम्+ वीथ्‍याम्+ पृष्‍ठत: प्रविश्‍य धनाढ्यस्‍य+एकस्‍य गृहभित्तौ छिद्रकरणम्+ प्रारेभे। भित्तौ चातुर्येण प्रस्‍तरम्+अत्रोटयत् कमलाकारम्+उत्‍कीर्य छिद्रम्+ स्‍वपुत्रान्+प्राह पुत्रा:! पूर्वस्मिन् छिद्रे स्‍वपादौ प्रक्षेप्तव्‍यौ तदनन्‍तरम्+ हस्‍ताभ्‍याम्+ सहाय्येन पूर्णम्+ शरीरम्+अभ्‍यन्‍तरे प्रवेष्टव्‍यम्। शंकिताः पुत्रा: प्रावोचन्-कथम्+एतत्+अस्‍माभिः+विधातुम्+ शक्‍यते? संकुचितेन छिद्रेण+आभ्‍यन्‍तरे कथम्+ प्रवेष्टुम्+ शक्‍यते? भयेन शंकिता वयम्। एकदा भवान् प्रविश्‍य दर्शयतु तदनन्‍तरम्+ वयम्+अनुकरणम्+ विधास्‍याम:। शिरः घूर्णयन् पिता प्रोवाच, यदि साहसम्+ नास्ति तर्हि कथम्+ चौर्यम्+ करिष्‍यथ? इति+उक्‍त्‍वा वृद्ध: पूर्वम्+ स्‍वपादौ छिद्रे निक्षिप्तवान् पुनः+हस्‍ताभ्‍याम्+ कटिपर्यन्‍तम्+अभ्‍यन्‍तरम्+ प्रविष्ट:। दुर्भाग्यवशात्+इतः गृहपति: परिवारसदस्‍याः+च जागृता:। तैः+विचारितम्+ यत्+कोऽपि चौरः गृहम्+ प्रविष्ट:। ते वृद्धस्‍य पादौ रज्‍जुना बद्ध्वा रज्‍जुम्+ नागदन्‍ते न्‍यबध्‍नन्। परिवारजना: व्‍यचारयन् यत्+रात्रिपर्यन्‍तम्+अयम्+ चौरः+च+अत्रैव तिष्ठतु-इति विचार्य ते शयनम्+अकुर्वन्। इत: पिता पुत्रान्+अवोचत्-अरे, माम्+ बहि: प्रदेशम्+आकर्षयन्‍तु। पुत्राः+तत्‍कालम्+एव पितु: पूर्वकायम्+आकर्षितुम्+ लग्‍ना:। दृढतरबन्‍धनान्+न निर्मुक्‍तः+अयम्+ वृद्ध: कृते+अपि प्रयत्‍ने। उत्‍कीर्णविवरे तस्‍य शरीरम्+ रक्‍तरञ्जितम्+अभूत्। पुत्रा: प्रधावन्‍त: स्‍वगृहम्+आगच्‍छन् स्‍वमातरम्+ सर्ववृत्तान्‍तम्+अश्रावयन्। वृद्धा माता प्रोवाच-हन्‍त, वृद्धस्‍य बुद्धिः+विनष्टा। वृद्धावस्‍थायाम्+ पुत्रान् चौर्यकलाम्+ शिक्षयितुम्+ निर्गत:। यदि वृद्धः+च+इत्‍थम्+एव रज्‍जुना बद्धस्‍थास्‍यति तर्हि प्रत्‍यूषे रक्षापुरुषैः निगृहीतः भविष्‍यति! सर्वे ग्रामजनाः+तम्+ परिचिन्‍वन्ति। सहैव वयम्+अपि चौर्यापराधे दण्डिता भविष्‍याम:। तस्‍य वृद्धस्‍य शिरश्छित्‍वा प्रत्‍यूषात्‍पूर्वम्+एव+आनेतव्‍यम्। शिरसा विना तस्‍य शरीरम्+न कोऽपि परिचाययिष्‍यति। भययुता: पुत्रा: प्रावोचन्-स्‍वहस्‍तेन पितु: शिरच्‍छेदम्+ कथम्+ करिष्‍याम:? माता प्राह- अन्‍यथा जीवनपर्यन्‍तम्+अस्‍माभिः+अपि तस्‍य फलम्+ भोक्‍तव्‍यम्+ भविष्‍यति। नीतिशास्‍त्रे कथितम्+ वर्तते- “त्‍यजेत्+एकम्+ कुलस्‍य+अर्थे”। अन्‍ते पुत्रा दु:खिता: सन्‍तः+अपि स्‍वपितु: शिरश्‍छेदम्+अकुर्वन्। तस्‍य ग्रीवाम्+आदाय स्‍वगृहम्+आगच्‍छन्। पापी वृद्ध: स्‍वकर्मफलम्+अत्रैव प्राप्तवान्। लोभ: सर्वविनाशक: एकस्मिन्+नगरे मित्रद्वयम्+ प्रतिवसति स्‍म। एकस्‍य+अभिधानम्+ वामदेवः+च+अन्‍यस्‍य च रूपसेन:। द्वौ+एव परस्‍परम्+ प्रीतिभाजौ यत्र कुत्रापि सहैव गच्‍छत: स्‍म। जनाः जानन्ति स्‍म यत्+इमौ प्रगाढमित्रे स्‍त:। एकदा द्वे मित्रे व्‍यचारयताम्+ यत्+कथम्+न विदेशम्+ गत्‍वा धनम्+अर्जयाव? विदेशगमनेन मनुष्‍यस्‍य योग्‍यता प्रवर्धते। किमपि नूतनम्+ साहसम्+ हृदि समुत्‍पद्यते। शुभे मुहूर्ते पित्रोः+अनुज्ञाम्+अवाप्‍य मित्रे विदेशयात्रार्थम्+ प्रचलितौ। सुदूरम्+ विदेशम्+ गत्‍वा द्वौ+एव व्‍यापारम्+ प्रारभते। व्‍यापारे च+उत्तरोत्तरम्+ लाभान्वितौ संजातौ तौ। ताभ्‍याम्+ प्रथमे वर्षे लक्षरूप्‍यकात्‍मकः लाभः+च+अर्जित:। तौ विचारितवन्‍तौ कथम्+न स्‍वगृहम्+ प्रति चलाव:? पितरौ प्रतीक्षमाणौ वर्तेते। तयोः+आशा पूरणीया। इति विचार्य तौ तस्‍मात्+प्रचलितौ। तस्मिन्+काले यातायातस्‍य साधनानि न+आसन्। सर्वत्र पदातिः+एव गमनम्+ भवति स्‍म। मार्गे निर्जनानि व्‍याघ्रभल्‍लूकयुक्‍तानि वनानि आसन्। तत्र गमनागमनम्+ सुकरम्+न+आसीत्। तौ विचारितवन्‍तौ-आवयो: पार्श्‍वे प्रभूतम्+ धनम्+अपि वर्तते। आवयोः+एकः+ रात्रौ निद्राम्+ विहाय जाग्रतः+तिष्ठेत्+अन्‍यः+ निद्राम्+ भजेत। इत्‍थम्+ धनस्‍य+अपि संरक्षणम्+ भविष्‍यति। इत्‍थम्+ तौ मार्गे प्रचलन्‍तौ च+आस्‍ताम्। यस्मिन् दिने वामदेवस्‍य पार्श्वे धनम्+आगच्‍छति स्‍म तदा लोभाविष्टः+अयम्+ विचारयति स्‍म यत्+अहम्+ कथम्+न रूपसेनम्+ हत्‍वा पुष्‍कलधनवान् भवेयम्? अन्‍यथा मद्भागे तु पञ्चाशतसहस्रम्+एव धनम्+आगमिष्‍यति। इत्‍थम्+ लोभदानवेन समाक्रान्‍तः+ वामदेवः+ यथाकथञ्चित्+ताम्+ निशाम्+ व्‍यतिचक्राम। पुनः+तृतीये दिने तस्‍य वार: समागत:। लोभाविष्टः+अयम्+ व्‍यचारयत्+अहम्+अद्य निशीथिन्‍याम्+ रूपसेनम्+ निर्जने वने हत्‍वा सर्वम्+ धनम्+ नीत्‍वा सुखेन कालम्+ यापयिष्‍यामि। पुन: स्‍वमनसि विचारयति- कथम्+एनम्+ हनिष्‍यामि? अयम्+तु मम घनिष्ठमित्रम्+ वर्तते। मम दुष्‍कृत्‍यम्+एतत्+महत्+अनिष्टकारकम्+ भविष्‍यति। इत्‍थम्+ विचारयन्+अपि तस्‍य मनसि लोभेन पदम्+ कृतम्। हिताहितम्+ सर्वम्+ विस्‍मृतवान्+अयम्+ धनलोभेन। एकदा भीषणे कानने गच्‍छन्‍तौ तयो: सूर्यः+च+अस्‍तंगत:। अन्‍धकारे सञ्जाते च+अग्रे चलनम्+ न+उचितम्, इति विचार्य ताभ्‍याम्+ सुरक्षितम्+ स्‍थानम्+एकम्+ सम्‍प्राप्तम्। तस्मिन् दिने धनम्+ वामदेवपार्श्वे च+आसीत्। रूपसेनः+तु निर्जनेवने+अपि गाढम्+ सुष्‍वाप। वामदेवेन विचारितम्-अद्य स्‍वर्णिमावसरः+ वर्तते। अत्र निर्जनम्+ वनम्+अपि वर्तते, समीपे न कोऽपि ग्रामः+ वर्तते। रोदनस्‍य ध्‍वनिम्+अपि न श्रोष्‍यति कोऽपि। रूपसेन: पूर्णरूपेण निद्रापरवशीभूतः+ वर्तते, मत्‍पार्श्‍वे तीक्ष्‍णा छुरिका+अपि वर्तते, तर्हि विलम्‍बेन किम्-इत्‍थम्+ लोभाविष्‍टः+अयम्+ वामदेवः+छुरिकाम्+ निष्‍कास्‍य तस्‍य+उरसि समुपविष्‍ट:। रूपसेन: सहसा चीत्‍कुर्वन् समुपविष्ट:। अरे रे! कः+अयम्+ घोरे तमसि मम+उरसि समुपविष्ट:। भो मित्र वामदेव! कुत्र गतः+असि, माम्+ रक्ष। उरसि समुपविष्टः वामदेव: प्रोवाच-अहम्+एव+अस्मि वामदेव:। सत्‍यम्+ किम्+ त्‍वम्+एव+असि वामदेव:, रूपसिंहः+चीत्‍कुर्वन् प्रोवाच-अधम वामदेव! किमर्थम्+ त्‍वम्+ माम्+ हन्‍तुम्+इच्‍छति, त्‍वम्+ मम समस्‍ताम्+ सम्‍पदम्+ नय। पुनः+अहम्+ विदेशम्+ गत्‍वा धनम्+उपार्जयिष्‍यामि। त्‍वम्+ निश्चिन्‍तः+ भूत्‍वा मम धनम्+ नय, ईदृशम्+अकृत्‍यम्+ मा कुरु। मम वृद्धौ पितरौ माम्+ प्रतीक्षमाणौ तिष्‍ठत:। अहम्+तु त्‍वाम्+ हत्‍वा+एव विरमिष्‍यामि। ग्रीवायाम्+ धुरिकाम्+ निवेश्‍य वामदेव: प्रोवाच-त्‍वम्+ स्‍वपितरौ किमपि कथयितुम्+इच्‍छसि किम्, शीघ्रम्+ वद, का वर्तते तव+अन्तिमेच्‍छा? रूपसेन: प्राह:कथनीयम्+तु बहु वर्तते। शीघ्रम्+ केवलम्+ चतुरक्षरेषु वद, नः चेत्+त्वाम्+अधुना+एव हन्मि। रूपसेन: प्राह केवलम्+ चतुरक्षराणि क‍थयिष्‍यामि। कृपया मम पितरौ निवेदयतु वामदेव: प्राह-कानि तानि चतुरक्षराणि? शीघ्रम्+ वद। रूपसेन: प्रोवाच-वा-रु-घो-ल, एतानि चतुरक्षराणि वर्तन्‍ते। इति वदन्+एव रूपसिंह: परलोक+अतिथिः+जात:। वामदेव: सर्वम्+ धनम्+आदाय सकुशलम्+ स्‍वनगरम्+ प्राप। सर्वे कुटुम्बिजनाः+च+अपृच्‍छन् तव मित्रम्+ रूपसिंहः+त्वया सह कथम्+न+आगत:। वामदेवम्+ समागतम्+ श्रुत्‍वा रूपसिंहस्‍य पितरौ समागत्‍य पृष्टवन्‍तौ- क्‍वास्ति रूपसिंह:? पूर्वम्+तु तेन पत्रम्+ लिखितम्+आसीत्+यत्+आवाम्+ मित्रे शीघ्रम्+एव+आगमिष्‍याव। वामदेव: प्रोवाच- सः+ तु धनम्+अर्जयितुम्+ तत्रैव स्थितः+ वर्तते। अहम्+एकाकी गृहम्+ समागतः+अस्मि। पिता प्राह-तेन कोऽपि सन्‍देश: प्रेषित:? वामदेव: प्रोवाच-तव पुत्र: केवलम्+ चतुरक्षराणि लिखित्‍वा दत्तवान् गृह्णातु भवान्। मनसि शंकित: पिता प्राह-कानि तानि चतुरक्षराणि? वामदेवः+तत्‍पत्रम्+ समर्पितवान्। तानि पठित्‍वा पिता च+आश्‍चर्यचकित: सञ्जात:। यत्र तत्र पत्रम्+ प्रदर्शितवान् किन्‍तु न कोऽपि तेषाम्+अक्षराणाम्+उत्तराणि दत्तवान्। बुद्धिमन्‍तः जनाः अपि तेषाम्+उत्तराणि कथयितुम्+असमर्थाः+च+आसन्। पिता तत्‍प्रदेशस्‍य राज्ञ: समक्षम्+ प्रार्थयाञ्चक्रे। राजा+अपि तानि+अक्षराणि पठित्‍वा चकित: सञ्जात:। स्‍वमन्त्रिपरिषदम्+आकार्य स्‍पष्टीकरणम्+ कर्तुम्+ऐच्‍छत् परम्+ न कोऽपि तेषाम्+अक्षराणाम्+अर्थम्+ वेद। राज्ञः+च+एकः बुद्धिमान्+आसीत् भूतपूर्वमुख्‍यमन्‍त्री। राजा तम्+आमन्‍त्रयत्+राज्‍यसभायाम्। मन्त्रिः+अयम्+ स्‍वप्रज्ञाया: प्रदर्शनम्+इत्‍थम्+अकरोत्- वा - वामदेवेन मित्रेण, रु - रूपसेनः+ वनान्‍तरे। घो - घोरनिद्रावशीभूतः+, ल – लक्षलोभान्+निपातित:॥ अर्थात् निद्रायाम्+ शयानम्+ रूपसेनम्+ वामदेवः+ लक्षरूप्‍यकलोभेन हतवान्। रहस्‍यपूर्णमर्थम्+ विज्ञाय राजा+अपि+आश्चर्यचकित: सञ्जात:। राजा तत्‍कालम्+एव वामदेवम्+एकान्‍ते नीत्‍वा सर्वम्+ पृष्टवान् परम्+ वामदेवः न समीचीनम्+उत्तरम्+ दत्तवान्। अन्‍ते राजा स्‍वारक्षीपुरुषान्+आदिदेश सत्‍यस्‍य प्रतिपादनाय। आरक्षिपुरुषैः+अयम्+ वामदेवः दृढम्+ प्रताडित:। अन्‍ते सः यथावृत्तम्+ सर्वम्+अकथयत्। स्‍वापराधम्+ स्‍वीचकार। राजा सार्वजनिकाम्+एकाम्+ सभाम्+आह्वयत्। यस्‍याम्+ वरिष्ठाः+ नागरिका: सम्मिलिताः+च+आसन्। वामदेवस्‍य रूपसेनस्‍य च पितरौ+अपि स्‍तम्भिताः+च+आसन्। चतुर्णाम्+अक्षराणाम्+ रहस्यम्+उद्घाटितम्। सर्वे जनाः वामदेवस्‍य घोरम्+ तिरस्‍कारम्+अकुर्वन्। राजा+अपि वामदेवम्+ स्‍वराष्‍ट्रान्+निर्वासयाञ्क्रे। राज्ञा तस्‍य सर्वम्+ धनम्+ रूपसिंहस्‍य पितृभ्‍याम्+ प्रदत्तम्। लोहवणिक् एकस्मिन्+नगरे चत्‍वारः वणिक्‍पुत्राः न्‍यवसन्। ते विदेशयात्रार्थम्+ विनिर्गता:। प्रचलन्‍तः+ते वनमार्गे एकाम्+ लोहखनिम्+अविन्‍दन्‍त। ते व्‍यचारयन् – यत्+अनायासेन+अत्र लौह: प्राप्‍यते, कथम्+न लोहम्+ नीत्‍वा प्रचलाम, इति+उक्‍त्‍वा ते यथाशक्ति लोहभारम्+अनयन्। अग्रे प्रचलन्‍तः+ते तदनन्‍तरम्+एकाम्+ ताम्रखनिम्+ प्राप्तवन्‍त:। तेषु त्रयः लोहभारम्+ परित्‍यज्‍य ताम्रभारम्+ गृहीतवन्‍त:। ते चत्‍वारः वाणिक्‍पुत्राः+च+अग्रे प्राचलन्। मार्गे रजतखनिम्+ नीत्‍वा त्रयस्‍ते च+अग्रे प्रचलिता:। तेषु चतुर्थः+ मूर्खः+ न+अद्य+अपि लौहभारम्+अत्‍यजत्। त्रयः+ते प्रार्थनाम्+अकुर्वन् भ्रात:! गृहाण रजतभारम्, त्‍यज लौहभारम्। परम्+ सः पूर्ववत्+एव तम्+अनुचचाल। कि‍ञ्चिद् दूरम्+ गत्‍वा पुनः+ते सुवर्णखनिम्+अविन्‍दन्‍त। भृशम्+ प्रहर्षिताः+ते रजतभारम्+अपि प्रक्षिप्‍य स्‍वर्णभारम्+अगृह्णन्। परम्+ मूर्खः+अयम्+ पुनरपि लौहभारम्+एव नीत्‍वा प्राचलत्। वनमार्गेण च+अग्रे गच्‍छन्‍तः+ते पुनः+हीरकखनिम्+ दृष्टवन्‍त:। तैः+विचारितम्+ यद् हीरकाणाम्+ मूल्‍यम्+ सुवर्णात्+अधिकम्+ भवति। अतः+ते सुवर्णभारम्+ परित्‍यज्‍य हीरकभारम्+ स्‍वीकृतवन्‍त:। किञ्चिद् दूरम्+ गत्‍वा तैः दृष्टम् +यत्+अग्रे वज्रहीरकखनिः वर्तते। ते भृशम्+ प्रहर्षिता: सन्‍त: तम्+ मूर्खाधिपम्+ प्रावोचन् अरे भ्रात! गृहाण वज्रहीरकाणि। वज्रमूर्खः+अयम्+ प्राह – न+अहम्+ बारम्‍बारम्+ स्‍वविचारेषु परिवर्तनम्+ करोमि। एकदा मया यद् गृहीतम्+ तद् गृहीतम्। न माम्+ प्रति च+अग्रहिला भवन्‍तु भवन्‍त:। ये च+अस्थिरचेता भवन्ति ते स्‍वविचारेषु परिवर्तनम्+ कुर्वन्ति। वज्रहीरकभारम्+ नीत्‍वा त्रयः+ते प्रचलिता: स्‍वगृहम्+ प्रति तम्+अनुप्राचलत्+सः+ लौहभारवाहकः+ मूर्खः+अपि। त्रयः+ते व्‍यचारयन् यत्+अयम्+ मूर्खः जीवनपर्यन्‍तम्+ पश्चात्तापम्+ करिष्‍यति। त्रयः+ते स्‍वनगरम्+आगत्‍य वज्रहीरकाणाम्+ विक्रयम्+अकुर्वन्। तेन ते किञ्चित्+समयानन्‍तरम्+एव कोटिपतय: सञ्जाता:। ते तस्मिन्+नगरे नूतनानाम्+ विशालानाम्+ प्रसादानाम्+ निर्माणम्+अकुर्वन्। सुखमयम्+ जीवनम्+अयापयन्। इतः लोहवणिक्+अपि स्‍वलोहभारस्‍य विक्रयम्+अकरोत्। तेन यत्+किञ्चित्+धनम्+अधिगतम्+ तेन+एव काष्ठापणम्+एकम्+ निर्माय वस्‍तूनि विक्रेतुम्+ रथ्‍यासु च+अभ्रमत्+प्रत्‍यहम्। सः प्राप्तेन धनेन+एव स्‍वजीवनम्+अयापयत्। इतः+ते त्रय: कोटिपतयः+च+एकस्मिन्+उद्याने सुहृद्गोष्ठीम्+ कर्तुम्+आरभमाणाः+च+आसन्। तदैव सः चतुर्थः मूर्खः स्‍ववस्‍तूनि विक्रेतुम्+ स्‍वकाष्ठापणेन सह तत्र सम्‍प्राप्त:। त्रयः+ते स्‍वमनसि व्‍यचारयन् यदयन्‍तु सः एव मूर्खः वणिक् वर्तते यः लौहभारम्+एव+अनयत्+अस्‍माभि: सह। त्रयः+ते तत्र गत्‍वा पप्रच्‍छु: सर्ववृत्तजातम्। तेषाम्+ त्रयाणाम्+ सम्‍पदः+ विलोक्‍य सः+ वणिकम्+ नितराम्+ लज्जित: सञ्जात: सः+ भृशम्+ पश्‍चात्तापम्+अकरोत्। इत्‍थम्+ सः तत्रैव मूर्छितः+अभवत्। त्रयः+ते तम्+ जलम्+अपाययन्। लब्‍धसंज्ञः+अयम्+ सायंकाले विलम्‍बेन स्‍वकुटीरम्+ प्राप। तस्‍य पत्‍नी च+अद्य विलम्‍बेन+आगमनस्‍य कारणम्+अपृच्‍छत्। सः+ लौहवणिक्+आदित: सर्वम्+ वृत्तान्‍तम्+ श्रावयामास। तत्+निशम्‍य पत्‍नी भृशम्+ कुपिता: सञ्जाता:, वेल्‍लनेन तम्+ कुट्टिवती। वणिक्+अपि सर्वम्+ प्रारब्‍धघटितम्+ विलोक्‍य भृशम्+अतप्‍यत् पत्‍नी प्राह- धिक् त्‍वाम्, एतादृशम्+ शुभावसरम्+ प्राप्‍यापि वज्रहीरकाणि न+आनीतवान्। अन्‍यथा अहम्+अपि कोटिपतिपत्‍नी च+अभविष्‍यम्। हा हन्‍त! अज्ञानस्‍य+अपि पराकाष्ठा वर्तते। क्रोधः+तपनिरोधक: मुनिः+एकः महान्+तपस्‍वी। तपश्‍चर्या तस्‍य जीवनव्रतम्+आसीत्। तस्‍य+अधिक: समयः+तपस्‍या+एव व्‍यतीयाय। पतस्‍ययम्+आनन्‍दस्‍य+अनुभवम्+अकरोत्। उग्रतप: साधनाप्रभावेण दिव्‍यशक्तिधरः देवः+अपि तस्‍य सेवाम्+अकरोत्। स्‍वयम्+ मुनिः+अपि स्‍वमनसि तप: प्रभावेण गर्वितः+अभवत्। एकदा मुनिः+अयम्+ जनसंकुलमार्गेण गच्‍छन्+आस्‍ते। इतः+च+एकः रजक: पृष्ठे वस्‍त्रभारम्+आरोप्‍य तीव्रगत्‍या गच्‍छन्+आसीत्। सहसा मुनिना तस्‍य साम्‍मुख्‍यम्+अभवत्। रजकस्‍य+आघातेन मुनिः+भूमौ निपतित:। तपसा शरीरम्+ क्षीणम्+ सञ्जातमम्+आसीत्। अत: शरीरम्+ तस्‍य+आघातन्+असहत। अद्य: पतत्+न+एव मुनि: क्रोधान्वित: सञ्जात:? अरे कथम्+ मदोन्‍मत्त: प्रचलसि? मार्गे प्रचलन्‍तम्+ तपस्विनम्+अपि अवमन्‍यसे। किमन्‍धः+असि, मत्तवृषभः+ इव केवलम्+ धावसि, न पश्‍यसि इतस्‍तत:। इति शृण्‍वन्+एव रजक: क्रोधेन प्रज्‍वलन्+आस्‍ते। सः प्रोवाच-अहम्+अन्‍धः+अस्मि, अथवा त्‍वम्+अन्‍धः+असि। स्‍वयम्+ मम शरीरेण संघर्षति:, माम्+एव अन्‍धः+अस्‍ति+इति कथयति। शीघ्रम्+ गच्‍छ च+अस्‍मात्+स्थानात्। नः चेद्+अस्‍थीनि+अपि न मिलिष्‍यन्ति। इति श्रुत्‍वा मुनि: पुन: क्रोधेन+अज्‍वलत्। अरे मूर्ख! दोषः+तु तव वर्तते, मयि दोषस्‍य+आरोपणम्+ करोषि। यदि तपस्विभि: सह साम्‍मुख्‍यम्+ करिष्‍यसि चेद् भस्‍मसाद् भविष्‍यसि। रजक: प्रोवाच-बहवः दृष्टा मया त्‍वत्‍समाः+तपस्विन:। पश्‍य+अधुना+एव त्‍वाम्+ निपातयामि। इत्युक्‍त्‍वा रजकः+तपस्विनम्+ भूमौ न्‍यपातयत् भूमौ सुदूरम्+च+अघर्षयत् प्रोवाच च-यदि अधिकम्+ वक्ष्‍यसि तर्हि च+अत्रैव कपालक्रियाम्+ विधास्‍यामि। तत्‍कालम्+एव मुनि: स्‍वात्‍मस्‍थ:, सन् विचारयति-अरे, अहम्+तु साधुः+अस्मि। कथम्+ मया व्‍यर्थम्+एव कलह: कृत:। महान्+अपराध: सञ्जात:। मुनिः रजकम्+ प्रोवाच- क्षमस्‍व माम्। भवतः विजय: सञ्जातः मम च पराजय:, रजक: प्रोवाच-नहि, नहि-यत्+अधुना+अपि त्‍वयि कोऽपि चमत्‍कारः वर्तते तर्हि प्रदर्शयतु। मुनि: प्राह-नहि नहि, क्षमस्‍व माम्। रजक: तस्‍मात्+प्रचलित:। मुनि: स्‍वमनसि पश्चात्तापम्+अकरोत्। अहो! च+अद्य का+इयम्+ घटना घटिता। तदैव सहसा मुनिसेवातत्‍परः देवः मुनिचरणौ स्‍पृष्टवान्। अनामयम्+च+अपृच्‍छत्। खिन्‍नः मुनि: प्रोवाच, देवानुप्रिय! भवान् कुत्र+असि, अद्य तु अहम्+ विपत्+न+अवस्‍थायाम्+ निपतित:। हस्‍तौ संहतीकृत्‍य देव: प्रोवाच-भगवन्! अहम्+तु भवत: सेवायाम्+एव+आसम्। एकः रजकः+तथा चाण्‍डालः युयुधाते। केवलम्+ तयो: कलहस्‍य नाटकम्+अपश्‍यम्। मुनि: प्राह- रजकेण सह तु मम कलह: सञ्जात:। तत्र चाण्‍डालः+च+अहम्+एव+आसम्+ देवः गम्भीरस्‍वरेण प्रोवाच-भवता सह कलहम्+ कर्तुम्+ क: शक्‍नोति-अहम्+ भवताम्+ सेवायाम्+ समुपस्थितः+ आसम्। पुनः+मुनिः+अब्रवीत्-नहि देवानुप्रिय! भवान् विस्‍मरति, चाण्‍डालः+तत्र न+आसीत्। सः माम्+अपशब्‍देन निर्भत्‍स पृथिव्‍याम्+ न्‍यपातयत्। देव: प्रोवाच-तस्मिन् क्षणे भवान् क्रोध-चाण्‍डाले समारूढ़ः+ आसीत्, अहम्+अपश्‍यम्+ यत्+अद्य विजयः भविता? सम्‍प्रति भवान् स्‍वात्‍मस्‍थ:। मुनि: देवस्‍य तात्‍पर्यम्+ ज्ञातवान्। आत्‍मप्रशंसा एकस्मिन् ग्रामे वणिक्+एकः+ न्‍यवसत्। तस्‍य हृदये साहसम्+तु न+आसीत्+परम्+अयम्+ वावदूकः+ आसीत्। निर्धनः+अपि+अयम्+ च+आत्‍मप्रशंसाम्+अकरोत्+प्रत्यहम्। समीपस्‍थेषु ग्रामेषु गत्‍वा, वस्‍तूनि विक्रीय स्‍वाजीविकाम्+अचालयत्। प्रात: किञ्चित्+प्रातराशम्+ कृत्‍वा गृहात्+निर्गच्‍छतिस्‍म। सः+अयम्+ स्‍वगृहम्+अगच्‍छत्। यदा विलम्‍बः+ भवति स्‍म तदा पत्‍नी तस्‍य कारणम्+अपृच्‍छत्। वावदूकः+अयम्+ काम्+अपि+अप्रत्‍याशिताम्+ घटनाम्+अश्रावयत्। परम्+ पत्नी तु तस्‍य स्‍वभावम्+ सम्‍यक्‍तया व्‍यजानात्, यत्+अयम्+ भयद्रुतः जनः+ वर्तते। कदाचित्+पत्‍नी च+अकथयत् किमर्थम्+ व्‍यर्थम्+एव+आत्‍मप्रशंसाम्+ करोति। मूषकेभ्‍यः भीतः+अपि दस्‍यूनाम्+ साम्‍मुखस्‍य वार्ताम्+ करोति। पति: कथयति स्‍म, यदि कदाचित्+त्वम्+ मम साहसस्‍य कार्याणि द्रक्ष्‍यसि चेत्+तदा+आश्‍चर्यचकिता भविष्‍यति। एकदा पत्नी स्‍वमनसि व्‍यचारयत्, एकदा पतिमहोदयस्‍य परीक्षा च+अवश्‍यम्+एव करणीया+अस्ति। प्रात: काले पत्नी पतिम्+ प्रोचे-भवान्+अद्य कम्+ ग्रामम्+ गच्‍छति? सः ग्रामः+च+अतीव दूरे आसीत्। पत्‍नी व्‍यचारयत्+अद्य गृहागमने च+अवश्‍यम्+एव विलम्‍बः+ भविता। पते: शौर्यस्‍य+अद्य परीक्षाम्+ करोमि। इति विचार्य सा वेषम्+ परिवर्त्‍य एकाकी विनिर्गता। अन्‍धकार: परिव्‍याप्तः+ आसीत्। ग्रामात् बहिः+गत्‍वा सा पुरुषवेषम्+ धारितवती। शिरसि महोष्‍णीषनिबद्ध:, मुखे पट्टिका निबद्धा। हस्‍तौ यष्टिकाम्+ गृहीत्‍वा गहनकुञ्जे निलीय समुपविष्टा स्‍वपतिम्+ प्रतीक्षते। सा दूरात्+एव पतिम्+आगच्‍छन्‍तम्+अवलोकयत्। समीपे समागते सति तीव्रेण स्‍वरेण प्रोवाच-अरे वणिक्, मदविह्वलः+ भूत्‍वा कुत्र गच्‍छसि? स्‍थापय+अत्र सर्वाणि वस्‍तूनि, नो चेत्त.........। वणिजा विचारितम्-हा, हा, समस्‍या+इयम्+ नूतना च+अद्य कुत: समागता? दस्‍युः+अयम्+ कदाचित्+मम प्राणान्‍तम्+ करिष्‍यति, अत: समस्‍तानि वस्‍तूनि+अत्रैव क्षिपामि, इत्‍थम्+ पोटलिकाम्+एव न्‍यक्षिपत्। अस्‍मात् शीघ्रम्+ पलायनम्+ कुरु। इति निगद्य दस्‍युवेषधारिणी पत्नी पोटलिकाम्+ स्‍वहस्‍ते कृत्‍वा स्‍वपतिम्+ चपेटिकाम्+एकाम्+ दत्तवती। एकहोरापर्यन्‍तम्+अत्रैव तिष्ठ। इत्युक्‍त्‍वा सा तस्‍मात्+प्रचलिता। वणिक्+भयेन कम्‍पमानः+ आसीत्। मनसि व्‍यचारयत्+च-भाग्‍येन+अहम्+अद्य जीवितः+च+अतिष्ठम्। कदाचित्+दस्‍युः मयि पुनरपि प्रहरेत्+इति विचार्य सः द्विहोरापर्यन्‍तम्+ तत्रैव+अवस्‍थात्। भयभीत: सन् रात्रौ द्वादशवादने स्‍वगृहम्+ प्राप। गृहे प्रविश्‍य+एव स्‍मयमाना पत्‍नी प्रोवाच, पतिदेव! कथम्+अद्य भृशम्+ विलम्‍बेन समायातः भवान्? वस्‍तूनाम्+ पोटलिका कुत्र वर्तते। पति: प्रोवाच- प्रिये! अद्य तु विचित्र+एका घटना घटिता। तव पातिव्रत्‍येन+एव+अहम्+अद्य जीवित:। अद्य+अहम्+ दस्‍युभि: परिवृतः+च+आसम्+ होरापर्यन्‍तम्+ संघर्ष: प्राचलत्। अहम्+एतादृशम्+ जन्‍यम्+अकुर्वम्, ते सर्वे पलायिता:। प्रधावन्‍तः+ते मदीयाम्+ पोटलिकाम्+अनयन्। अद्य मदीये शरीरे कापि महाशक्ति: प्राविशत्+अन्‍यथा च+अनर्थ: सम्‍भाव्‍यते। स्‍वात्‍मप्रशंसाम्+ श्रुत्‍वा हसन्‍ती पत्नी प्रोवाच, किमर्थम्+ मिथ्‍याप्रलापम्+ करोति? कति दस्‍यवः+च+आसन्। अहम्+एव+आसम्+ तत्र तु एकाकी। मया तव वीरताया: परीक्षा कृता+आसीत्। भयभीतः वणिक् प्राह-भवतु, त्‍वम्+एव+असी: किम्+ चपेटिकात्+अनावसरे तव कौमलौ हस्‍तौ माम्+उपकृतवन्‍तौ। स्‍वर्णपुरुष: उज्‍जयिनी विक्रमादित्‍यस्‍य राजधानी। तत्र सम्‍पन्‍ना: जनाः न्‍यवसन्। एकेन श्रेष्ठिना सप्तनक्षत्रात्‍मकम्+ भवनम्+ निर्मापितम्+आसीत्। तत्र सर्वविधम्+ सौविध्‍यम्+ सुसम्‍पादितम्। भवनम्+एतदत् दर्शनीयम्+आसीत्। श्रेष्‍ठी शुभे मुहूर्ते तस्मिन् भवने प्रवेशम्+अकरोत्। प्रथमरात्रौ श्रेष्ठी तस्मिन्+भवने प्रसुप्तः+ आसीत्। मध्‍यरात्रौ तत्र ध्‍वनिः+एक: समुद्भुत:- पतामि, पतामि, इति। पुन: साहसम्+ कृत्‍वा श्रेष्ठी शयनम्+अकरोत् किन्‍तु किञ्चित्+कालानन्तरम्+ पुनः+तथैव ध्‍वनिः+निर्गत:। हृत्‍कम्‍पेन व्‍यथित: श्रेष्ठी तस्‍मात् गृहात्+निर्गत:। दु:खितः+भूत्‍वा श्रेष्‍ठी राज्ञः विक्रमादित्‍यस्‍य सभाम्+ प्राप, रात्रौ घटिताम्+ समस्‍ताम्+ घटनाम्+अवर्णयत्। इयता परिश्रमेण भवनस्‍य निर्माणम्+ कारितवान् परम्+ सर्वम्+ निरर्थकम्+ सञ्जातम्। राजन्! भवान्+एव वदतु-मया किम्+ करणीयम्+इति। मदीया+इच्‍छा तस्मिन् भव्‍यभवने+अपि निवसितुम्+न वर्तते। राजा पृष्टवान्-किम्+ भवान्+इच्‍छति, भवनम्+एतत् स्‍पष्टम्+ वदतु। कति रुप्‍यकाणि व्‍ययितानि+एतस्‍य निर्माणे? श्रेष्ठी सत्‍यम्+ सत्‍यम्+ कथितवान्। राज्ञा कोषाध्‍यक्ष: समादिष्ट:- तत्‍कालम्+एव श्रेष्‍ठी सर्वम्+ धनम्+ प्राप्तवान्। प्रसन्‍नतया श्रेष्ठी स्‍वगृहम्+आगत:। निर्भीकेण विक्रमादित्‍येन निश्चितम्+ यत्+अहम्+ स्‍वयम्+एव रात्रौ तस्मिन् भवने शयनम्+ करिष्‍यामि, पश्‍यामि किम्+अस्ति तत्र। इति निश्चित्‍य नृपतिः+तत्र+एकाकी शयनम्+अकरोत्। मध्‍यरात्रौ स एव ध्‍वनिः+निर्गत:। अहम्+ पतामि, अहम्+ पतामि इति। अकम्‍पहृदयेन नृपति: प्राह-पततु, पततु इति। पुना रात्रौ द्वित्रिवारम्+इत्‍थम्+एव ध्‍वनिः+आगत:। नृपतिः+अपि तथैव+उत्तरम्+ दत्तवान्। पुरुषस्‍य+अस्‍य वर्णनम्+ प्राप्‍यते। कथ्‍यते यत्+महता साधनाबलेन स्‍वर्णपुरुषस्‍य सिद्धि: क्रियते। सञ्जातायाम्+ सिद्ध्याम्+अधोभागतः यावतः भागस्‍य कर्तनः क्रियते तावन् भागः रात्रौ+अस्‍याम्+ परिपूर्यते। इत्‍थम्+एव प्रतिरात्रिम्+ कर्तुम्+ शक्‍यते। यदा शिरोभागतः+तस्य स्‍वर्णपुरुषस्‍य कर्तनम्+ क्रियते तदा सः पुरुष: परिसमाप्‍यते। इयम्+ कथा वर्तते स्‍वर्णपुरुषस्‍य। तत्त्‍वविद् राजा विधिवत्तस्‍य स्‍वर्णपुरुषस्‍य पूजनम्+अकरोत् समुचित-स्‍थाने च प्रस्‍थापयत्। प्रातः+वायुः+इव+इयम्+ वार्ता सर्वत्र प्रसृता। श्रेष्ठी यदा वार्ताम्+इमाम्+ ज्ञातवान्+तदा नितराम्+ दु:खितः+अभवत्। राज्ञ: समीपे स्‍वभाग्‍यम्+ निन्‍दन् सन्‍तप्तः+च+अतीव सञ्जात:। निर्मितम्+ भवनम्+अपि गतम्+ स्‍वर्णपुरुषः+अपि। विक्रमादित्‍येन कथितम्-यदि भवताम्+इच्‍छा वर्तते तर्हि गुह्णातु स्‍वभवनम्+ स्‍वर्णपुरुषम्+अपि। श्रेष्ठी प्राह-नहि नरेन्‍द्र! एतत्+सर्वम्+तु भवताम्+एव भाग्‍यस्‍य वर्तते। भवान् सत्‍यवादी नरेश:। मूढानाम्+ शास्‍त्रार्थ: ब्राह्मणः+च+एकः वाराणस्‍याम्+ गत्‍वा विद्याभ्‍यासम्+अकरोत्। द्वादशवर्षाणि तत्र स्थित्‍वा च+अनेकशास्‍त्राणाम्+ प्रकाण्‍ड: पण्डित: सञ्जात:। सर्वा: परीक्षा: समुत्तीर्य, स्‍वपुस्‍तकानि+अश्वे समारोप्‍य सानन्‍दम्+ स्‍वगृहम्+ प्रति प्रचलित:। स्‍वग्रामस्‍य सन्निकटे+ एव विश्रामार्थम्+ कूपपार्श्‍वे न्‍यवसत्। नागरिका: कुशलक्षेम्+अपृच्‍छन् कुत: भवताम्+आगमनम्+अभूत् इति+अपि+अपृच्‍छन्। पण्डित: प्रोवाच - काश्‍याम्+ द्वादश-वर्षाणि+अध्‍ययनम्+ कृत्‍वा प्रतिनिवृत्तः+अस्मि। ग्रामीणा: प्रोचु: - किम्+ भवान् शास्‍त्रार्थम्+अपि कर्तुम्+ शक्‍नोति? यत्+यस्मिन् ग्रामे कोऽपि पण्डितः भवेत्+तर्हि शास्‍त्रार्थः भवितुम्+अर्हति। ग्रामीणाः व्‍यचारयन्-स्‍वग्रामस्‍थम्+ पण्डितम्+अकारयन्‍तु, पश्‍याम, अयम्+ किम्+ पठित्‍वा समायातः+अस्ति। पण्डितः+तत्‍कालम्+एव ग्रामात्+अकारित:। ग्रामस्‍थ: पण्डितः जडवत्+लक्ष्‍यते स्‍म। समागतेन पण्डितेन कथितम्-कमपि प्रश्नम्+ पृच्‍छतु। पण्डित: प्राह- यदि कोऽपि मध्‍यस्‍थः भवेत्+तर्हि वरम्+ स्‍यात्। यदि भवान् पराजितः भविष्‍यति तर्हि अयम्+ भवत: पुस्‍तकानि घोटकम्+च नेष्‍यामि। यत्+अहम्+ पराजितः+ भविष्‍यामि तर्हि भवान् मद्गृहस्‍थम्+ श्रेष्ठम्+ वस्‍तु नेतुम्+ शक्‍नोति। नागरिका: प्रोचु: - क्रियताम्+ प्रश्‍न:? ग्रामीण: पण्डित: प्राह- “तुम्‍बक तुम्‍बक तुम्‍बा है जी, तुम्‍बक तुम्‍बा तुम्‍बा है” - अस्‍य तात्‍पर्यम्+ ब्रूहि। नवपठित: पण्डित: किमपि+उत्तरम्+अस्‍य प्रश्‍नस्‍य दातुम्+असमर्थ: सन् निरुत्तरः जात:। ग्रामीणा: प्रोचु-ग्राम्‍यपण्डितः+तु विजयम्+ प्राप्तवान्, नव+आगतम्+ पण्डितम्+ पराजितवान्। तस्‍य पुस्‍तकानि घोटकम्+च नीत्‍वा ग्रामीण: पण्डित: स्‍वगृहम्+ प्राप्त:। पण्डिस्‍य+अपमानम्+ कृत्‍वा तस्‍मात्+निष्‍कासितवन्‍तः+ते। उदासीनः+अयम्+ पण्डित: स्‍वगृहम्+ प्राप-पित्रा पृष्टम् - किम्+अभूत्, कथम्+उदासीनः+असि। पण्डित: तस्मिन् ग्रामे यद् घटितम्+ तत्‍सर्वम्+ कथितवान्। पिता प्राह- चिन्‍ताम्+ मा कुरु, अहम्+ जानामि तम्+ पण्डितम्+ सम्‍यक्‍तया। तव पुस्‍तकानि घोटकः+च+अत्र आगमिष्‍यति। तस्‍य शास्‍त्रार्थस्‍य+उत्तरम्+अहम्+ दास्‍यामि। किञ्चित्+दिनान्‍तरम्+ पिता धौतवस्‍त्रम्+ तिलकादिकम्+च धृत्‍वा श्वेतवृषभमारुढ: सन् तस्मिन्+एव कूपसमीपे प्राप। नवागतम्+ पण्डितम्+ विलोक्‍य ग्रामीणाः+च+एकत्रिता: सञ्जाता:। सर्वे अपृच्‍छन्-कुत: समागमनम्+अभूत् भवताम्? पण्डित: प्राह-शास्‍त्रार्थम्+ कुर्वन्+अत्र समागतः+अस्मि सुदूरात्+प्रदेशात्। इयम्+ मम दिग्विजययात्रा वर्तते। पूर्ववत्+जयपराजयस्‍य निर्धारणम्+ सञ्जातम्। ग्रामीण: पण्डितः+अपि समागत:। ग्रामीण: पण्डित: स्‍वप्रश्नम्+ समुपस्‍थापयत् - “तुम्‍बक तुम्‍बक तुम्‍बा है जी, तुम्‍बक तुम्‍बक तुम्‍बा है जी”! समागतेन पण्‍डितेन समुत्‍थाय झटिति चपेटाद्वयम्+ ग्रामीणपण्डितस्‍य मुखे प्रदत्तम्, प्रोवाच च- अरे मूर्ख! पूर्वम्+ “तुम्‍बक तुम्‍बक तुम्‍बा है” कथम्+ भविष्‍यति पूर्वम्+तु भविष्‍यति ' “खेतम खेतम खेता है जी” पुन: “मेहस मेहस मेहा है जी” पुन: बाहत बाहत बाहा है जी, तत्‍पश्चात् “ऊगत ऊगत ऊगा है जी,” पुन: “नालस नालस नाला है जी,” तदनन्‍तरम्+ भविष्‍यति “तुम्‍बक तुम्‍बक तुम्‍बा है जी” इति कथयित्‍वा पुनः+चपेटिकाद्वयम्+अपातयत्+तस्‍य कपोलयो:। ग्रामीणाः+ जना: नवागतस्‍य पण्डितस्‍य जयम्+ घोषितवन्‍त:। ते प्रावोचन् -वस्‍तुत: अस्‍माकम्+ ग्रामस्‍य पण्डितः+च+इयन्‍त: पाठान् खादितवान्। क्षेत्रेण जलेन च विना कथम्+ तुम्‍बानाम्+ समुत्‍पत्ति: सम्‍भाव्‍यते? नवागत: पण्डितः+ ग्रामीणपण्डितस्‍य गृहात् तानि पुस्‍तकानि, घोटकम्+च+अन्‍यानि श्रेष्ठवस्‍तूनि+अपि नीत्‍वा प्रचलित: स्‍वग्रामम्+ प्रति। स्‍वपुत्रम्+ सर्वाम्+ शास्‍त्रार्थचर्चाम्+अश्रावयत्। प्रहसन् पुत्र: प्रोवाच- एतादृशम्+ शास्‍त्रार्थम्+ भवान्+एव कर्तुम्+ शक्‍नोति। जन्‍मान्‍ध: सन्‍यासी कस्मिश्चिद् वणिम्‍बहुले ग्रामे जन्‍मान्‍धः+च+एक: संन्‍यासी न्‍यवसत्। अनेकान् श्लोकान्+अयम्+ कण्‍ठस्‍थान्+अकरोत्। ग्रामात् प्रतिदिनम्+ तत्‍कृते भोजनम्+च+आगच्‍छति स्‍म। तद्भोजनम्+ भगवन्‍तम्+ समर्प्‍य भक्षयति स्‍म। समये समये जनाः+तत्‍कृते दक्षिणाम्+अपि प्रायच्‍छन्। एवम्+ बहूनि रूप्‍यकाणि+अपि+अयम्+एकत्रितानि+अकरोत्। रुप्‍यकेभ्‍यः+च+अयम्+ दीनारान्+अक्रीणात्। दीनारान्+अयम्+ सर्वदा कटिमध्‍ये ह्यबध्‍नात्। विषये+अस्मिन्+कस्‍यापि विश्वासम्+ न+अकरोत्+अयम्। एकदा पञ्चवञ्चकाः+तत्र समागता:। ते व्‍यजानन् यत्‍संयासिन: पार्श्वे दीनारा वर्तन्‍ते। ते+अब्रुवन् वयम्+ मोहमयीनगरस्‍य रत्नपरीक्षकाः+तीर्थयात्रार्थम्+ विनिर्गता:। अद्यतनम्+ दिनम्+ धन्‍यम्+अस्ति यत्+कस्‍यापि सन्‍तपुरुषस्‍य दर्शनम्+ सञ्जातम्। महाराज! सम्‍प्रति तु भोजनम्+अस्‍मदीयम्+एव स्‍वीकरणयीयम्। संन्‍यासिना सादरम्+ प्रदत्तम्+ भोजनम्+ ग्रहीतम्। भोजनान्‍ते रत्नपरीक्षका दीनारम्+एकम्+ प्रायच्‍छन् सन्‍यासिने। इत्‍थम्+ त्रीणि दिनानि यावत्+ते तत्र न्‍यवसन्। एकदा ते+अकथयन्-वयम्+ तीर्थयात्रार्थम्+ विनिर्गता: किन्‍तु मार्गे च+अस्‍माभि: काठिन्‍यम्+अनुभूयते। अस्‍माकम्+ तु नियमः+ वर्तते यत्+कमपि सन्‍तपुरुषम्+ भोजनम्+ कारयित्‍वा दीनारम्+ दत्‍वा तदनन्‍तरम्+एव भोजनम्+ कुर्म:। परम्+ कदाचिद् द्वित्रिदिनानि यावत्+सन्‍तपुरुषस्‍य दर्शनम्+एव न भवति, अतः+ वयम्+अपि निराहाराः+तिष्ठाम:। वयम्+ सादरम्+ निवेदयामः+ यत्+भवान्+अस्‍माभि: सह रथे समुपविश्य प्रचलतु तर्हि सुष्ठु स्‍यात्। रत्नपरीक्षकाणाम्+ विनयपूर्णेन+आग्रहेण लोभाविष्ट: संन्‍यासी स्‍वस्‍वीकृतिम्+ दत्तवान्। अन्‍धसन्‍यासिना विचारितम्+ यत्+तीर्थयात्रा+अपि भविष्‍यति, स्‍वर्णदीनाराः+च+अपि लप्‍स्‍यन्‍ते, भोजनम्+अपि सम्‍मानपूर्वकम्+ मिलिष्‍यति। वञ्चकाः+ मनसि प्रसन्‍ना: सञ्जाता:। वृषभौ समायोज्‍य स्‍वामिनम्+ रथ उपाविश्‍य ते यात्राया: शुभारम्‍भम्+ कृतवन्‍त:। इतः+च+अन्‍धसंन्‍यासी वाटिकाया: कुञ्चिकाम्+ रक्षकाय दत्तवान्। स्‍वदीनारान् कटिबन्‍धे बद्ध्‍वा प्राचलत्। द्वित्रिदिनेषु ते सुदूरम्+ विनिर्गता:। प्रतिदिनम्+ ते संन्‍यासिनम्+ भोजनम्+ कारयित्‍वा दीनारम्+एकम्+ प्रायच्‍छन्। मार्गे गहनम्+ वनम्+ समागतम्। वञ्चका: प्रोचु:- सन्‍यासिन्! भवान्+उत्तरतु। इतः+च+एक: पदातिमार्ग: गच्‍छति, अनेन मार्गेण भवान् प्रचलतु। शीघ्रम्+एव वयम्+अग्रे मिलिष्‍याम:। वयम्+ राजमार्गेण+आगच्‍छाम:। प्रयच्‍छतु भवान् दीनारान्, लुण्‍ठकाः+ भविष्‍यन्ति तस्मिन्+पदातिमार्गे। मार्गे धूर्ता: कथयिष्‍यन्ति भवान् इत: किमर्थम्+ गच्‍छन्ति। इतः+तु परिखा वर्तते। अत: भवान् प्रस्‍तरखण्‍डैः+तान् ताडयन्‍तु। वराकः+च+अन्‍धसंन्‍यासी प्राचलत्+एकाकी तस्मिन्+तिर्यक्+मार्गे। एकेन शुभ+इच्‍छुना ग्रामीणेन दूरात्+एव कथितम्-स्‍वामिन् न+अयम्+ मार्ग:, अग्रे परिखा वर्तते। स्‍वामी स्‍वझोलिकात: प्रस्‍तरखण्‍डान्+निष्‍कास्‍य तम्+ प्रति प्र‍क्षिपति। अन्‍ये जनाः+च+अपि स्‍वामिनम्+ न्‍यवारयन्+किन्‍तु संन्‍यासी दुर्भाग्‍यवशात्+हितकारि वचनम्+अपि न+अशृणोत्। परिणामत: संन्‍यासी परिखायाम्+ न्‍यपतत्। लोभाविष्टस्‍य जनस्‍य च+अनेन प्रकारेण निधनम्+ जायते। विक्रमादित्‍यस्‍य न्‍यायप्रियता विक्रमादित्‍यस्‍य शासनम्+ सुव्‍यवस्थितम्+ तथा न्‍यायसम्‍पन्नम्+आसीत्। तत्र+उज्‍जयिनीनगरे द्वौ श्रेष्ठिनौ न्‍यवसताम्। तयो: परस्‍परम्+ प्रगाढ़ा मैत्री च+आसीत्। अस्‍माकम्+ प्रीतिः+भविष्‍ये+अपि तिष्‍ठतु-इति विचार्य तौ व्‍यचारयताम्, यत्+आवयो: स्त्रियौ गर्भवत्‍यौ स्‍त:। तौ निर्णीतवन्‍तौ-यदि एकस्‍य पुत्रः भवेत्+तथा+अन्‍यस्‍य पुत्री भवेत्+तर्हि तयो: परस्परम्+ विवाहम्+ करिष्‍याव:। तेन+आवयोः+मैत्री प्रगाढ़तरा भविष्‍यति। तौ लिखितानुबन्‍धनम्+ कृतवन्‍तौ च+अस्‍य प्रस्‍तावस्‍य। भाग्‍यवशात्+एकस्‍य पुत्र: सञ्जातः+च+अन्‍यस्‍य च पुत्री। तौ परस्‍परम्+ भृशम्+ मुमुदाते। विधेः+विधानम्+ विचित्रम्+ वर्तते। नरः+च+अन्‍यत् विचारयति विधिः+च+अन्‍यत्। अदृष्टम्+ दैवम्+ यत्किमपि कर्तुम्+ शक्‍नोति। यदा बालः+अयम्+ पञ्चवर्षस्‍य सञ्जातः+तदा तस्‍य पितुः+निधनम्+ सञ्जातम्। वराकी माता यथाकथञ्चित्+पुत्रस्‍य पालनम्+ कृतवती। यथासमयम्+ तम्+ विद्याध्‍ययने समायोजितवती। इत: कन्‍याया: पितु: स्थिति: सुदृढा सञ्जाता। कालक्रमेण+अयम्+ कोटिपतिः+जात:। उद्योगपतिः+अयम्+ स्‍वसुतायाः विवाहार्थम्+ कमपि श्रेष्ठिवर्यम्+अन्‍वेषयति स्‍म। सः+ व्‍यचारयत्+तस्‍य निर्धनस्‍य गृहे मत्‍पुत्र्याः+ निर्वाह: कथम्+ भविष्‍यति? अत एव सः+ तेन परिवारेण समम्+ सम्‍ब‍न्‍धविच्‍छेदम्+ कृतवान्। इत: श्रेष्ठिन: पुत्री युवती सञ्जाता। श्रेष्ठिना विचारितम्-कथम्+ न विक्रमादित्‍येन सह स्‍वपुत्र्याः विवाहम्+करिष्‍यामि? विक्रमादित्‍यसमीपम्+ गत्‍वा स्‍वप्रस्‍तावम्+ प्रास्‍तौत्। राज्ञा विक्रमेण+उररीकृतः+अयम्+ प्रस्‍ताव:। सर्वे नागरिकाः+तथ्‍येन+अनेन+अवगताः सञ्जाताः। विवाहदिवस: समागत:। राजा वरयात्रार्थम्+ हस्तिनम्+ समारूढः+च+आसीत्। वरयात्रा वेगेन श्रेष्ठिगृहम्+ प्रति प्राचलत्। जना: सम्‍पूर्णे नगरे हर्म्‍यपृष्ठेषु+आरुह्य वरयात्राम्+ पश्यन्‍तः+च+आसन्। इतः+ निर्धनश्रेष्ठिन: पत्नी रुदती, दीर्घ निश्वसन्‍ती व्‍यलोक्‍यत जनै:। मातुः+ईदृशीम्+अवस्‍थाम्+ वीक्ष्‍य पुत्र: प्रोवाच-भवती किमर्थम्+अधुना सन्‍तप्ता दृश्‍यते? कोटिपति-श्रेष्ठिन: पुत्र्याः विवाहः वर्तते। माता प्रोवाच-पुत्र! यदि तव पिता+अद्य जीवितः हि+अभविष्‍यत्+तर्हि वरयात्रा+इयम्+अस्‍मत्+गृहम्+ समागमिष्‍यत्। एतत्+श्रुत्‍वा पुत्रः+च+आश्चर्यचकित: सञ्जात:। कपोलयोः+च+अश्रूणि प्रोञ्छन्‍ती माता सर्वरहस्‍यम्+ प्रकटीचकार। लिखितानुबन्‍धनपत्रम्+च पुत्राय प्रदत्तवती। अनुबन्‍धपत्रम्+ पठित्‍वा पुत्रः विस्मित: सञ्जात:। तस्मिन् पत्रे कतिचन नागरिकाः+च+अपि साक्षिणः+च+आसन्। पुत्रः मनसि व्‍यचारयत्-मया किमपि प्रयतनीयम्। न्‍यूनातिन्‍यूनम्+अस्मिन् विषये राजा तु जानीयात्- इति विचार्य प्रधावन् युवकः+अयम्+एकस्‍य+उच्‍चभवनस्‍य पृष्ठम्+आरुरोह। यस्‍मात्+राज्ञः वरयात्रा निर्गच्‍छती च+आसीत्। यदा गजपृष्ठस्थितः+ राजा सन्निकटम्+आगच्‍छत्+तदा युवकः+अयम्+ प्रोच्‍चस्‍वरेण प्रोवाच-राजन्! दयालुः+भवान् युवकस्‍य+अस्‍य व्‍यथाम्+ शृणोतु। सहसा विक्रमस्‍य कर्णकुहरयोः+ध्वनिः+अयम्+ पतित: प्रजावत्‍सलः+ नृपतिः+य़ुवानम्+एनम्+ स्‍वाङ्के समुपावेशयत्। प्रोवाच-भो साहसिन्! किम्+ कथयितुम्+इच्‍छसि? का तव+अन्‍तर्व्‍यथा? युवा तत्+अनुबन्‍धपत्रम्+ दर्शितवान्। पत्रम्+ पठित्‍वा राजा स्‍तब्‍ध: सञ्जात:। सहसा वरयात्रा+इयम्+ श्रेष्ठिनः गृहनिर्मिते विवाहमण्‍डपे प्राप। कन्‍यापिता स्‍वागतार्थम्+ सम्‍मुखे समुपस्थितः+ आसीत्। सहसा राजा पृष्टवान्-श्रेष्ठिन्! पत्रम्+एतत्+किम्+ भवत्+हस्‍तलिखितम्+ वर्तते? पत्रम्+ विलोक्‍य कम्‍पमान: श्रेष्ठी भयद्रुत: सञ्जात:। नृपति: प्राह-सत्‍यस्‍य सर्वदा विजयः+ भ‍वति, न+असत्‍यस्‍य। शीघ्रम्+ वद, कस्‍य हस्‍तलिखितम्+ वर्तते च+अनुबन्‍धपत्रम्+एतत्? कम्‍पमान: श्रेष्ठी प्रोवाच-पत्रम्+एतत्+तु मम हस्‍तलिखितम्+ वर्तते। राजा प्राह-तर्हि लिखितानुसारम्+ कार्यम्+ कथम्+न कृतम्? श्रेष्ठी प्रोवाच-अस्‍य पिता स्‍वर्गवासी सञ्जात:, आर्थिकी स्‍थितिः+अपि शोच्‍या सञ्जाता। एतदर्थम्+एव+एतत्+संवृत्तम्। नृपति: प्राह-किम्+अयम्+असहायः+ मित्रपुत्रः+तव सुतः+ न+अस्ति? मानवता चिरञ्जीविनी विद्यते न भौतिकम्+ धनम्+ सम्‍पदः+च। इत्युक्‍त्‍वा राजा स्‍वांगस्‍थानि वस्‍त्राणि समुत्तारितवान् तस्‍मै युवकाय परिधानार्थम्+ दत्तवान्। तत्रस्‍थम्+ सम्‍पूर्णम्+ परिदृश्‍यम्+ परिवर्तितम्+आसीत्। विक्रमादित्‍यः+ जयतु-ध्‍वनिः+अयम्+ सर्वत्र प्रससार। न्‍यायप्रियः+ नृपतिः+वस्‍तुत: प्रजापालकः+ भवति। विक्रमेण विचारितम्+ यत्+जना: धनलोभेन समाजे वैषम्‍यम्+ समुत्‍पादयन्ति। समाजे सुस्थिराम्+ व्‍यवस्‍थाम्+ विधातुम्+एव+अयम्+ नियमम्+ कृतवान् यद् भविष्‍ये ब्राह्मणस्‍य पुत्र्या: विवाहः ब्राह्मणेन सह, क्षत्रियस्‍य क्षत्रियेण सह, वैश्यस्‍य वैश्येण सह, शूद्रस्‍य च शूद्रेण सह भविष्‍यति। सर्वा: प्रजा व्‍यवस्‍थाम्+इमाम्+ हृदयेन स्‍वीचकार। लियू-वीर: पर्वतस्‍य+उपत्‍यकायाम्+ ट्रबुआंगसाननामकः+ ग्रामः+ आसीत्। तस्मिन् परिवारः+च+एकः+ न्‍यवसत्। वीरतायाम्+अजेयः+च+अयम्+ परिवार:। अस्‍य परिवारस्‍य नियूनामकः+ बालकः+ लक्ष्‍यभेदेन निपुण:। गगने च+उड्डीयमानम्+ खगम्+अपि सः+ बाणेन भुवि निपातयति इति वीक्ष्‍य लुब्‍धकाः+च+अपि चकिताः+ जायन्‍तेस्‍म। एकदा लियू स्‍वज्‍येष्ठभ्रातरम्+ ननम्+ प्रोवाच, अहम्+ गजस्‍य+उपरि च+आरोहणम्+ कर्तुम्+इच्‍छामि। नन: प्रोवाच अधुना त्‍वम्+ लघीयान् गजम्+ वशीकर्तुम्+ न पारयिष्‍यसि। इति निशम्‍य लियू प्रहसन् प्रोवाच, न दृष्टम्+ किम्+ भवता मदीयम्+ कौशलम्। नन: प्रोवाच, मदीया च+आज्ञा वर्तते परम्+........। लियू प्रतिज्ञाम्+ चकार स्‍ववचनस्‍य परिपूर्त्‍यर्थम्। रात्रौ परिवारस्‍य सदस्‍याः+ अग्निम्+ प्रज्‍वाल्‍य+उपविष्टाः। वार्ताकरणे च संलग्‍ना:। लियूमहोदयस्‍य पिता प्रोवाच, त्‍वदीय: पितामहः महान् योद्धा च+आसीत् फ्रांसस्‍य सैनिकै: सह तेन भयंकरम्+ जन्‍यम्+आयोजितम्+आसीत्। स्‍वपितामहस्‍य शौर्यपूर्णाम्+ गाथाम्+ श्रुत्‍वा लियू व्‍यचारयत् अहम्+अपि स्‍वपितामहवत् भवितुम्+इच्‍छामि। इत्‍थम्+ परिवारस्‍य सर्वे सदस्‍याः+ निद्रापरवशीभूता: किन्‍तु लियू स्‍वप्नम्+इव पश्यन्+आस्‍ते, यत्+अयम्+ हस्तिमस्‍तकम्+उपविष्टः+अस्ति। तस्‍य शरीरम्+ स्‍वर्णपदकैः+मण्डितम्+आसीत्। समीपस्‍था गजा: शब्‍दम्+ कुर्वाणाः+च+आसन्। नन: प्रोवाच, सम्‍भवतः+च+एते बुभुक्षिता: सन्ति। इति निशम्‍य लियू स्‍वप्नात्+जाग्रतः+ भ्रातरम्+ ननम्+ प्रोवाच, स्‍ववचनम्+ परिपूरय, अहम्+ गजोरोहणम्+ करिष्‍यामि। नन: स्‍वभ्रातरम्+ लियूम्+ गजम्+उपावेश्‍य प्रोवाच-एते विषमूर्छिताः+ नाराचा: सन्ति। अस्‍य ग्रामस्‍य वीराः+ त्रिवारम्+एव बाणम्+ चालयन्ति न+अधिकवारम्। लियू गजम्+आरुढः+च+आखेटार्थम्+ विनिर्गत:। सः उड्डीयमानम्+ खगम्+एकम्+ हतवान्। तस्‍य+उदरे कदलीबीजम्+ नि:सृतम्+ विलोक्‍य+अनुमानम्+अकरोत्, यत्+निश्चप्रचम्+ समीपस्‍थे वने कदलीवनम्+ भविष्‍यति। द्वितीयदिने लियू गजम्+आरुह्य निर्गत:। भीषणे वने बहवः दैत्‍या वृक्षेषु न्‍यवसन्। तेषाम्+एव दैत्‍यानाम्+ कोऽपि पूर्वजस्‍तस्‍य पितामहेन निहत आसीत्। सः+ लियूपरिवारम्+ पराजेतुम्+इच्‍छतिस्‍म। अद्य लियू नामकम्+ बालकम्+एकाकिनम्+ विलोक्‍य+अयम्+ प्रश्‍नान् प्रष्टुम्+ लग्‍न:। लियू च+उत्तराणि प्रयच्‍छन् वनस्‍य+आभ्‍यन्‍तरम्+आगत:। तदैव सहसा भीषण: सर्प: स्‍वफणाम्+उन्‍नमय्य च+आक्रमणाम्+अकरोत् किन्‍तु लियूग्रीवालग्‍नेन ताबीजयन्‍त्रेण प्रज्वलितः+ भस्‍मसात्+अभूत्। तदनन्‍तरम्+उलूका: स्‍वचञ्चुभिः+तदुपरि च+आक्रमणम्+ चक्रु:। लियू स्‍वकृपाणघातेन तेषाम्+ पक्षच्‍छेदनम्+अकरोत्। तत्‍क्षणम्+एव सहसा दैत्‍यगण: समुपस्थित:। दैत्‍यान् वीक्ष्‍य लियू व्‍यचारयत् यत्+मदीयेन भ्रात्रा यत्+कथितम्+ तत्+सत्‍यम्+आसीत्। दैत्‍यान् विलोक्‍य बालकः+अपि धनुषि नाराचम्+आरोपयति। दैत्‍याः+ व्‍यचारयन् क्रीडनाय+अयम्+ बालकः+च+इत्‍थम्+ करोति। ते तम्+ बालकम्+ ग्रहीतुम्+ऐच्‍छन् परम्+अयम्+एकैकश: सर्वान् दैत्‍यान् जघान। केवलम्+एकः+ एव दैत्‍यः+च+अवशिष्ट:। भयकम्पित: सन् दैत्‍यः+अयम्+ प्रोवाच, माम्+ मा घ्‍नन्‍तु, अहम्+ तव पितामहस्‍य सिंहासनम्+ प्रत्‍यर्पयिष्‍यामि। स्‍वपितामहस्‍य सिंहासनम्+आनीय+अयम्+ बालक: प्रहर्षित: सन् स्‍वग्रामम्+ प्रतिनिवृत्त:। ज्‍येष्ठभ्राता ननः+च+आश्चर्यचकित: स्वग्रामवासिभि: सह तस्‍य+अभिनन्‍दनम्+ कृतवान्। सम्प्रति+अपि ग्रामस्‍य+अस्‍य बालका: लियूगाथाम्+ संस्‍मृत्‍य गौरवम्+अनुभवन्ति। राजप्रासादस्‍य अजगर: पोरैतोन: शैशवात्+एव कथाम्+ अशृणोत्। वृद्धजनानाम्+ पार्श्वम्+ गत्‍वा तेषाम्+ सेवाम्+ कृत्‍वा+अपि सः+ कथा अशृणोत्। कथाश्रवणम्+ प्रति तस्‍य प्रवृत्तिः+एव सञ्जाता। तस्‍य पितरौ व्‍यर्थितौ आस्‍ताम्। किन्‍तु तम्+ निवारयितुम्+ न समर्थौ। एकदा पोरैतोन: कथाम्+ श्रोतुम्+ एकस्‍य वृद्धस्‍य पार्श्‍वम्+आगत:। वृद्धः+ जानातिस्‍म यत्+अयम्+ बालक: कथाम्+ श्रोतुम्+आगत:। सः+ वृद्धस्‍य कार्यम्+अपि+अकरोत्। तदनन्‍तरम्+ सः कथाम्+ कथयितुम्+ प्रार्थयत्। वृद्ध: कथा अश्रावयत् पोरैतोन: प्राह- इयम्+ कथा तु भवता पूर्वम्+ श्राविता। द्वितीयतृतीयवारम्+अपि सः तथैव+अकथयत् तेन वृद्धः+च+अतीव क्रुद्ध: सञ्जात:। सः दण्‍डम्+ नीत्‍वा तम्+अन्‍वधावत्। धावन् वृद्ध: श्रान्‍त: सञ्त: सञ्जात:। सः लगुडम्+ प्राक्षिपत्+तस्‍य+उपरि। बालकः लगुडम्+आदाय पलायित:। सः अपश्‍यत्+एकस्‍मात् ग्रामात् बहिः बहवः जना: समवेता: सन्ति। सः तत्र प्राप, तेन श्रुतम्+ यत्+तस्‍य देशस्‍य राज्ञः मृत्‍युः+अभवत्। जनाः+तस्‍य दाहसंस्‍कारार्थम्+ समवेताः+च+आसन्। पौरेतोनः+ मृत्‍युकारणम्+अपृच्‍छत्+राज्ञ:। परम्+ सर्वे भयद्रुताः+च+आसन्। न कोऽपि कारणम्+अवबोद्धुम्+ समुद्यतः+च+आसीत्। अन्‍ततः गत्‍वा एकः जनः बालकम्+एकान्‍तम्+ नीत्‍वा सर्वम्+ रहस्‍यम्+आख्‍यातवान्। सः प्राह- भ्रात:! त्‍वम्+अन्‍यदेशवासी असि। अस्‍मद् देशस्‍य सिंहासने य: कोऽपि उपविशति सत तस्‍याम्+एव रात्रौ मृतः जायते। मृत्‍यो: कारणम्+ न कोऽपि वेत्ति। इति श्रुत्‍वा पोरैतोनः+च+आश्चर्यचकित: सञ्जात:। एक: प्रोक्तवान्-य: कोऽपि रहस्‍यम्+ ज्ञातुम्+ चिचेष्ट सः एव मृत:। केवलम्+ राजकुमारीम्+ पानथोइवीम्+ विहाय न+एतत्+रहस्‍यम्+ कोऽपि जानाति। बालक: प्राह-किम्+अहम्+ राजप्रासादे स्थित्‍वा रहस्‍यम्+ ज्ञातुम्+ शक्‍नोमि। जन: प्राह- भो युवक! व्‍यर्थम्+एव प्राणान् संकटे पातयसि। शीघ्रम्+एव गृहम्+ गच्‍छ। तव पितरौ तव प्रतीक्षापरायणै भविष्‍यत:। युवक: प्राह- महाशय! रहस्‍यम्+एतद् ज्ञात्‍वा+एव गृहम्+ गमिष्‍यामि। जन: प्रोवाच-राजप्रासादम्+ तु अहम्+ त्‍वाम्+ प्रापयिष्‍यामि किन्‍तु व्‍यर्थम्+एव प्राणान् संकटे पातयसि। युवक: प्राह-महाशय जीवनम्+ मृत्‍युः+च ईश्वर+अधीनम्। जन: प्रोवाच- समस्‍या+एका वर्तते अस्‍मत्समक्षे। न कोऽपि राजसिंहासनम्+अलंकर्तुम्+इच्‍छति। सर्वेषाम्+ प्राणा: प्रियाः+ वर्तन्‍ते। त्‍वम्+ मृत्‍योः+न विभेषि, अत: राज्‍याभिषेकार्थम्+ तत्‍परः+ भव। युवक: स्‍वीकृतिम्+ दत्तवान्। पुरोहिता युवकस्‍य राज्‍याभिषेकम्+अकुर्वन्। पौरैतोन: नूतनानि वस्‍त्राणि परिधाय सिंहासनम्+आरुरोह। दिवसः व्‍यतीत:। भीषणा यामिनी समुपगता। राजप्रासादे दीपका ज्‍वलन्ति स्‍म। पोरैतोनौ मृत्‍युम्+ प्रति प्रतीक्षमाणः+ रहस्‍यम्+ ज्ञातुम्+इच्‍छति स्‍म। हस्‍तौ कृपाणम्+आकृष्‍य युवकः+ जाग्रत: सन् प्रतीक्षते भाविनीम्+ घटनाम्। द्वितीय: प्रहर: प्रारब्‍धः+ यामिन्‍या:। दीपा: क्षीणप्रभा: सञ्जाता:। सर्वे नागरिका: प्रसुप्ता:। सर्वतः निस्तब्‍धता आसीत्। पोरैतोन: कृपाणम्+आकृष्‍य बहिः+आगत:। बहि: प्रकृतिः+अपि भयभीता प्रतीयते स्‍म। सः प्रासादस्‍य+उपवने भ्रमन्+आसीत्। उपवनस्‍य पूर्वस्‍याम्+ दिशि सरोवरः+च+एकः+ आसीत्। तस्‍य जलम्+ स्‍वच्‍छम्+ शान्‍तम्+आसीत्। किञ्चित्+क्षणानन्‍तरम्+ जलात्+निर्गतः भयंकर: सर्प:। अजगरसदृश आसीत्+अयम्+ सर्प:। अजगर: प्रासादम्+ प्रति प्रचलित:। पोरैतोन: कृपाणम्+आकृष्‍य तम्+ हन्‍तुम्+अधावत्। प्रासादद्वारे खण्‍डम्+ खण्‍डम्+ कृतवान् विशालकायम्+अजगरम्। जनता वृत्तान्‍तम्+इमम्+ श्रुत्‍वा पोरैतोनस्‍य विवाहम्+ पाइथोइवी सह कृतवन्‍त:। सः+ तया सह तत्रैव राज्‍यम्+अकरोत् सुखेन। प्रजाः+ आनन्दिता: सञ्जाता। महिषीचौर: प्रतिवेशी कस्मिश्चिद् ग्रामे एक: श्रेष्ठी न्‍यवसत्। स्‍वभावेन दयालुः+अयम्। स्‍वसौजन्‍येन+अयम्+ सर्वेषाम्+ श्रद्धास्‍पदम्। तस्‍य श्रेष्‍ठनः+च+एक: प्रतिवेशी क्षुद्रवृत्तिवान्+ईर्ष्‍यालुः+च+आसीत्। श्रेष्ठिनः+ दिनानुदिनम्+ प्रवृद्धिम्+ वीक्ष्‍य+अयम्+ दु:खम्+अनुभवति स्‍म। केनापि प्रकारेण प्रतिवेशिनः हानि: स्‍यात्+इमाम्+एव दुष्‍कल्‍पनाम्+ कृतवान्+अयम्। परम्+ तस्‍य पत्नी सरला सौम्‍या च+आसीत्। सा स्‍वपतिम्+अकथयत्+पुन: पुन: किमर्थम्+ भवान् प्रतिवेशिनम्+ प्रति व्‍यर्थम्+एव वैरभावम्+ विभर्ति? श्रेष्ठिपत्नी माम्+ प्रति सुष्ठु व्‍यवहरति-पुनः+भवान् किमर्थम्+ ईर्ष्‍याम्+ करोति? स्‍वपत्नीकथनम्+ खण्‍डयन्+अयम्+ प्रोवाच अहम्+ सम्‍यग् जानामि, लोलुपत्‍वम्+, अतएव मत्‍कथनस्‍य तिरस्‍कारम्+ करोषि। अहम्+तु प्रत्‍यहम्+ भगवन्‍तम्+ प्रार्थयामि यत्+तस्‍य महिषी म्रियतात्, तस्‍य धनम्+ विनश्‍यतु परम्+ भगवान्+अपि बधिर: सञ्जातः+अस्ति। मम वार्ताम्+ न शृणोति। इत्‍यादिप्रसंगेषु दम्‍पती परस्‍परम्+ कलहायेताम्। एकदा श्रेष्ठिनः महिषी कूपे जलम्+ पीत्‍वा सायंकाले स्‍वगृहम्+ प्रति प्राचलत्। प्रथमम्+ तस्‍य प्रतिवेशिनः+ गृहम्+आगच्‍छति स्‍म। गृहपतिः+गृहात्+बहि: समुपविष्टः+ आसीत्। रथ्‍यायाम्+ न कोऽपि+अन्‍यः+च+आसीत्। अनुकूलावसरम्+ वीक्ष्‍य महिषीम्+ स्‍वगृहस्‍य तलगृहम्+आनाय्य बबन्‍ध सायम्+ दुग्‍धम्+ निष्‍कास्‍य पीतवान्। गृहस्‍य+अग्रे महिषीचरणचिह्नानि विलोपितवान्। इत: श्रेष्ठिनः+ गृहे महिषी कथम्+न+आगता? जनाः+श्चिन्तिताः+च+आसन्। इतस्‍ततः+च+अन्‍वेषणम्+ कृतम्+ परम्+न कुत्रापि महिषी सम्‍प्राप्ता। महिषीचारकम्+आहूय पुन: पृष्टवन्‍त:, तस्मिन्+एव क्रमे चरणचिह्नानाम्+अनुसरणम्+ कुर्वन्‍तः+ते प्रतिवेशिगृहम्+ प्रापु:। महिषी, निर्गच्‍छन्‍तु शीघ्रम्+ मत्+गृहात्। श्रेष्ठी प्राह-भ्रात:! इत्‍थम्+ रुष्टः+ भूत्‍वा कथम्+ वदसि? विलोपितस्‍य वस्‍तुनः+च+अन्‍वेषणम्+तु कर्तव्‍यम्+एव भवति। श्रेष्ठी स्‍वगृहम्+ प्रत्‍यागत:। द्वितीये दिने पञ्चषड्जना: पुनः+च+अन्‍वेषणम्+ कृतवन्‍त:। महिषीचरणचिह्नानि विलोक्‍य पुन: प्रतिवेशिगृहम्+ प्रापु:। श्रेष्ठिना कथितम्-मम मनसि सन्‍देहः वर्तते यत्+मम महिषी च+अत्रैव कुत्रापि वर्तते। स्‍वस्‍वामिन: स्‍वरम्+ श्रुत्‍वा महिषी रेभितुम्+आरब्‍धा। जना: स्‍वरानुसारम्+ तलगृहम्+ प्राप्‍य महिषीम्+ व्‍यलोकयन्। महिषीम्+ बन्‍धनरहिताम्+ विधाय स्‍वगृहम्+आनयत् श्रेष्‍ठी। रक्षापुरुषाः+ प्रतिवेशिनम्+ बन्दिनम्+ विधाय कारागरे न्‍यक्षिपन्। ये जना: प्रतिवेशिना सह विवदन्‍ते तेषाम्+इयम्+एव गतिः+भवति। आत्‍मन: पीडा यदि कोऽपि नृपतिः+भवन्‍तम्+ कथयेत् यद् भवान् सत्‍याहिंसामार्गम्+ परित्‍यजतु, अन्‍यथा तव शिरच्‍छेदम्+ करिष्‍यामि तदा भवान् किम्+ करिष्‍यति? यदि भवान्+आत्‍मानम्+ मनुते तर्हि आत्‍मानम्+ भयात्+मुक्तः+ वर्तते। न कोऽपि+एनम्+ हन्‍तुम्+ शक्‍नोति, न+अयम्+ म्रियते। हन्‍यमाने शरीरे न+अयम्+ हन्‍यते। जावा देशवासिनाम्+ दृढ़ः+ विश्वासः+ वर्तते यद् आत्‍मवान्+एव विजयम्+ लभते। आसीत्+जावाप्रान्‍ते कोऽपि दस्‍युसम्राट्। जनान् हत्‍वा तेषाम्+ सम्‍पदः+च+अलुष्ठत्+अयम्। कतिचन वर्षानन्‍तरम्+ रक्षकैः+निगृहीतः+अयम्। सम्राड् न्‍यायाधीशस्‍य+आदेशेन मृत्‍युदण्‍डम्+अश्रावयत्। सैनिकः+ राज्ञः+च+आदेशम्+ नीत्‍वा चाण्‍डालवसतीम्+ गत्‍वा प्रोवाच-भो चाण्‍डाल! अद्य सायम्+ निग्रहीतस्‍य दस्‍युराजस्‍य वधः+त्वया करणीयः+ वर्तते। राजा+अपि तत्र समुपस्थितः+ भविष्‍यति। चाण्‍डालः+च+अधोमुख: सन् नम्रतया प्राह, मया हिंसा परित्‍यक्‍ता। केवलम्+उदरपूर्तये न राज्‍यप्राप्तिः+अपि भवेत्+तर्हि+अपि कस्‍यापि हत्‍याम्+ न करिष्‍यामि। तत्+श्रुत्‍वा राजा क्रुद्धः+ जात:। सः+ भयेन, छलेन, प्रवञ्चनया चाण्‍डालस्‍य परीक्षणम्+अकरोत् परम्+ चाण्‍डालः दस्‍युः हन्‍तुम्+ समुद्यतः+ न+अभूत्। राजानम्+ प्रणमन् प्राह चाण्‍डाल: अन्‍नदात:! भवान् प्रजापालक:। भवत्+दत्तेन+अन्‍नेन मया परिवारस्‍य पोषणम्+ कृतम्, परम्+ मदात्‍मनि यस्‍य+अधिकारः+ वर्तते सः सम्राजाम्+अपि सम्राट् वर्तते। भगवान् तथागतः+ मम हृदयसम्राड् वर्तते। क्रोधेन रक्तमुख: सञ्जात: सम्राट्। प्राह च-दुष्ट! दु:साहसम्+ प्रकुरुषे। चाण्‍डाल: प्राह, अन्‍नदात:! सत्‍साहसम्+ करोमि। दु:साहसम्+ तु उदरपूर्त्‍यर्थम्+अन्‍येषाम्+ प्राणहरणम्+ वर्तते। भगवान् तथागतः मम हृदयम्+ समालोकिम्+ कृतवान्। तेषाम्+ कृपया दयया च मया हिंसाया: परित्‍याग: कृत:। सर्पम्+इव सम्राट् क्रुद्ध: सन् बभाषे। पामरस्‍य+अस्‍य मत्‍समक्षम्+ शिरच्‍छेदम्+ कुरु। सेनापतिः+चाण्‍डालस्‍य शिरच्‍छेदम्+ कृतवान् तस्‍य शिर: भूमौ निपतितम्। पृथ्‍वी रक्तरञ्जिता सञ्जाता। सम्राड् मनसि जहर्ष। चाण्‍डालस्‍य नाम उत्‍पलः+ आसीत्। राज्ञा दस्‍युवधार्थम्+ तस्‍य लधुभ्रातरम्+आकारयामास। सः+अपि राज्ञ: प्रस्‍तावस्‍य विरोधम्+ कृतवान्। राजा तस्‍य+अपि शिरच्‍छेदम्+ कारितवान्। इत्‍थम्+एव तस्‍य षडानुजानाम्+ वधम्+ कारितवान् सम्राट्। अन्‍ते सप्तमस्‍य भ्रातु: वार: समायात:। सः+अपि हत्‍याम्+ कर्तुम्+ न+ऐच्‍छत्। गणकस्‍य भाग्‍यम् मणिपुरराज्‍यस्‍य नम्‍बोलग्रामे एकः+ कार्तान्तिकः+ न्‍यवसत्। आत्‍मानम्+ गणकम्+अमन्‍यत स: तस्‍य भविष्‍यवाणी सर्वदा मिथ्‍या+अभूत्। एतद् वीक्ष्‍य न कोऽपि जन्‍मपत्रिकाम्+ नीत्‍वा तस्‍य पार्श्वम्+आगत:। अनेकानि वर्षाणि व्‍यतीतानि, न कोऽपि धनलाभ: सञ्जात:। तस्‍य गृहे दरिद्रताया: साम्राज्‍यम्+ आसीत्। गणकस्य पत्नी प्रोवाच, विहाय ज्‍योतिषम्+ किमपि अन्‍यत् कार्यम्+ कुरु, येन+उदरपूर्तिः+भवेत्। पत्नी सीवनकर्तनादिकर्म कृत्‍वा गृहस्‍य कार्यम्+ चालयति। गणकः+च+एकदा व्‍यचारयत्-ज्‍योतिषविद्यया धनम्+ यशः+च+उपार्जयिष्‍यामि। तेन दृष्टम्+ यत् कृषका: क्षेत्राणि कृष्ट्वा स्‍वगृहम्+ समायान्ति। स्‍वहलानि क्षेत्रेषु+एव परित्‍यज्‍य गृहम्+आगच्‍छन्ति कृषका:। तेषाम्+ हलानि चोरयितुम्+ योजनाम्+एकाम्+ निर्मितवान्+सः। रात्रौ भोजनम्+ कृत्‍वा शयनम्+ कृतवान्+अयम्+ गणक:। अस्‍य पत्नी प्रगाढ़निद्रायाम्+ शेते। स: शनैः+उत्‍थाय ग्रहात्+बहिः+आगत:। क्षेत्रेषु गत्‍वा सर्वेषाम्+ हलानि चोरयित्‍वा, समीपस्‍थे वंशवने स्‍थापयित्‍वा स्‍वगृहम्+आगत:। पत्‍नी तदापि सुप्ता+एव+आसीत्। स्‍वयम्+अपि सुष्वाप स्‍वविष्ठरे प्रगाढ़निद्रायाम्। प्रभाते कृषका: वृषभै: सह स्‍वस्‍वक्षेत्रेषु गता: किन्‍तु न+आसन्+तत्र तेषाम्+ हलानि। ते इतस्‍ततः+च+अन्‍वेषणम्+अकुर्वन् परम्+ हलानि न लब्‍ध्‍वा परिदेवनम्+ चक्रु:। क्‍व गतानि सर्वेषाम्+अस्‍माकम्+ हलानि? पूर्वम्+ न कदापि+एतादृशी घटना अजीघटत। सर्वे हलानि प्राप्तुम्+उपायानि कथयन्ति। एक: कृषक: प्रोवाच-गणकपार्श्वम्+ कथम्+न प्रष्टुम् गच्‍छाम? अपरः+तस्‍य+अनुमोदनम्+ करोति। सर्वे कृषका: मिलित्‍वा गणकगृहम्+ प्रति प्रचलिता। गणकपत्नी समीपस्‍थात् कूपात्+जलम्+आहरति स्‍म, तस्मिन् समये। गणकः+तस्मिन्+कालेऽपि प्रगाढ़निद्रायाम्+ शयानः+ आसीत्। पत्नी पतिम्+ प्रतिबोधयामास। मनसि भीतः+अयम्+ गणकः+चिन्तयति किम्+एते मत्‍कृतम्+ ज्ञातवन्‍तः+ इति। तदैव वृद्ध: कृषकः+च+एक: प्रोवाच, गणकमहोदय! अस्‍माकम्+ हलानि कुत्र मिलिष्‍यन्‍ति+इति गणयित्‍वा कथयन्‍तु भवन्‍त:। गणक: स्‍वभार्याम्+आकार्य कथयति, गृहाभ्‍यन्‍तरत: ज्‍योतिषपुस्‍तकानि आनयतु शीघ्रम्। गणक: गणनाब्‍याजेन अक्षिणी निमील्‍य कथयति- भो भो यजमाना:! भवन्‍तः+ मद्विद्याया: सम्‍मानम्+ न+अकुर्वन् किन्‍तु अहम्+ स्‍वविद्यायाः+चमत्‍कारम्+ दर्शयामि। भवन्‍त: पश्चिमायाम्+ दिशि वंशवृक्षकुञ्जेषु स्‍वहलानि प्राप्‍स्‍यन्ति। कृषकाः+तत्र गता: स्‍वहलानि प्राप्‍य भृशम्+ प्रहर्षिता:। गणकस्य यश: तस्मिन् क्षेत्रे प्रासरत्। तस्‍य गृहे आसीत्+सम्‍प्रति जनसम्‍मर्द:। पुष्कलम्+ धनम्+ सम्‍मानम्+च प्राप्‍य प्रहर्षिता तत्‍पत्नी। एकदा पार्श्‍ववर्तिराज्‍ये दुष्‍कालेन प्रपीडिता: जना राजानम्+इति प्रोचु: हलगणकम्+आकार्य पृच्‍छतु भवान् वर्षाविषये। राजा मन्त्रिणम्+आकार्य+आदिदेश, सैनिकै: सह गच्‍छ, शीघ्रम्+आनय हलगणकम्। मन्‍त्री गणकगृहद्वारम्+आगत्‍य प्रोवाच, भो हलगणक! अस्‍मत्राज्‍ये दुष्कालेन प्रपीडिता: सन्ति प्रजा:। भवान् सिद्धपुरुष:। राजा भवन्‍तम्+आनेतुम्+ प्रेषितवान् शिविकाम्। अस्‍याम्+उपविश्‍य चलतु, वर्षाम्+ कारयितुम्। एतत्+निशम्‍य हलगणकः नितराम्+उद्विग्‍न: सञ्जात:। किम्+ भविष्‍यति, प्राणा: संकटे निपतिता:। शिविकायाम्+उपविश्‍य+अयम्+ चिन्‍ताम्+आपेदे। मार्गे गहनम्+ वनम्+ विलोक्‍य गणक: प्रोवाच, अवतारयन्‍तु माम्+अत्रैव, अहम्+ शौचम्+ कृत्‍वा आगमिष्‍यामि। इत्युक्‍त्‍वा+अयम्+ प्रचलित:, सुदूरम्+च विनिर्गत:। एकस्मिन् वृक्षस्‍य जीर्णकोटरम्+ प्रविश्‍य व्‍यचारयत्। न+अत्र+आगमिष्‍यन्ति सैनिका: आगत्‍य+अपि प्रतिनिवर्तयिष्‍यन्‍ते। न+अन्‍य: कोऽपि जीवनस्‍य+अन्‍य उपाय:। तस्मिन्+एव कोटरे निवसत: स्‍म भेदकम्‍पती। तौ परस्‍परम्+ वार्तालापम्+अकुरुताम्। भेकी कथयति-स्‍वामिन्! देशेस्मिन् दुष्‍कालः वर्तते। जलाभावेन जनाः म्रियमाणा: सन्ति। किम्+ भवान् वर्षाया: कमपि+उपायम्+ जानाति? भेक: प्राह:-दुरात्‍मा वर्तते प्रदेशस्‍य नृपति:। तस्‍य पापफलानि भुञ्ज‍न्ति प्रजा:। प्रिये! उपायः+तु वर्तते परम्+ आवयोः जीवनत्‍यागेन वर्षा भवितुम्+अर्हति। भेकी प्राह अस्‍मत्+जीवनत्‍यागेन यदि वर्षा भवति तर्हि तत्‍परा+अस्मि देहत्‍यागाय। भेक: प्रोवाच-यदि+अस्‍मत्त्वचा ढक्‍के क्रियेताम्+ चेत्+तर्हि ताभ्‍याम्+ शब्दाभ्‍याम्+ शीघ्रम्+ वर्षा भवितुम्+ शक्‍यते। हलगणकः+तयोः+वार्तालापम्+ श्रुत्‍वा भृशम्+ प्रहर्षित:। भेकदम्‍पतीम्+ हस्‍तयोः+गृहीत्‍वा कोटराद् बहिः+आगत:। प्रधावन् शिविकाम्+आरुरोह। प्रतीक्षमाणा: सैनिका: प्राचलन् नगरम्+ प्रति। नगरे जनसम्‍मर्दः+ आसीत्। राजा+अपि हलगणकस्‍य चमत्‍कारम्+ द्रष्टुम्+ राजसभायाम्+उपस्थितः+ आसीत्। हलगणकस्‍य+आज्ञया भेदकदम्‍पतीचर्मणा ढक्‍के विनिर्मिते। ते वादयितुम्+च लग्‍नः हलगणक:। ढक्‍कावादनसमकालम्+एव वर्षा प्रारेभे तस्मिन्+प्रदेशे। प्रजा: भृशम्+ प्रहर्षिता:। हलगणकस्‍य चमत्‍कारेण सर्वम्+इदम्+ संवृतम्। राजा हलगणकस्‍य सम्‍मानम्+अकरोत् धनानि च बहूनि प्रदाय तद्गृहम्+आनिनाय स्‍वयम्+एव गणकम्। हलगणकस्‍य ख्‍याति: सर्वत्र प्रसृता तेन प्रकरणेन। ‘अन्‍धस्‍य हस्‍ते तित्तिर:’ इयम्+ लोकोक्ति: तस्‍मात्+दिनात्+एव प्रचलिता+अभूत्+लोके, इति मणिपुरवासिनाम्+ विश्वास:। प्रस्‍तरशय्या समद्रष्टा मनुष्‍यः वन्‍दनीयः+ धन्‍यः+च। संसारे विरलाः+ एव भवन्ति एतादृशाः+ जना:। ये स्‍वनैतिकेन+आचरणेन युगपुरुषा: सञ्जाता: सन्ति। अद्यापि जनाः+तेषाम्+ स्‍मरणम्+ कुर्वन्ति, तान् श्रद्धया नमन्ति तेषाम्+ समर्वचनम्+च कुर्वन्ति। एवंविधः+ एव+आसीत्+जडभरतः+ महापुरुष: सः+ यत्+किमपि कृतवान्+अपरेषाम्+ कृते। यत्+किमपि मिलति तत् खादति स्‍म। मानापमानम्+ परित्‍यज्‍य परोपकारनिरत: सन् यत्र कुत्रापि स्‍वजीवनम्+ यापयति स्‍म सः+ पदातिः+एव निर्गच्‍छति, खण्‍डे शेतेस्‍म सर्वान् समृदृष्ट्या पश्‍यतिस्‍म न विद्वेषम्+ कुरुते न मैत्री एवंविधाः+ महापुरुषाः+ एव संसारस्‍य कल्‍याणम्+ कर्तुम्+ शक्‍नुवन्ति। जडभरतम्+ वस्‍तुतः+ जडः+ एव। समद्रष्टा+अयम्+ महापुरुष:। यत्+किमपि कार्यम्+ कृत्‍वा स्‍वोदरम्+ पूरयति। रागद्वेषविरहित: सन् यथेच्‍छम्+ विचचार+अयम्+ सर्वत्र। जनाः+तम्+ सरलम्+ मत्‍वा स्‍वकार्ये नियोजयन्ति। तस्‍मै यत्+किञ्चित् कुत्सितम्+ भोजनम्+च प्रयच्‍छन्ति, सः+ भोजनम्+ न निन्‍दति, न प्रशंसति, यत्+किमपि जना: प्रयच्‍छन्ति तत्‍प्रेम्‍णा स्‍वादतिस्‍म। भोजनम्+अतिरिच्‍य न किमपि याचते। भोजनम्+अपि न याचते। कण्‍टकान् सहित्‍वा+अपि परहिते संलग्‍नः+ दृश्‍यते सततम्। तस्‍य पितरौ, भ्रात: परिजनाः+च+आसन्। गृहे सम्‍पदः+च+आसन् परम्+ तासाम्+अधिकारिणः+ भ्रातर: सञ्जाता:, यतो हि जडभरतः+ न किमपि वाञ्छति, न भ्रातृभि: विद्वेषम्+ तनुते। सः+ धनसम्‍पदम्+ जीवननिर्वाहस्‍य साधनम्+अमन्‍यत। जडभरतस्‍य एवंविधाम्+ प्रवृत्तिम्+ विलोक्‍य भ्रातरः+ व्‍यचारयन्- भ्रातुः+च+एवंविधेन+आचरणेन+अस्‍माकम्+ निन्‍दा जायते। अयम्+अस्‍माकम्+ भ्राता च+अन्‍येषाम्+ क्षेत्रेषु कार्यम्+ करोति। गर्हितम्+ जीवनम्+ जीवति। कथम्+न वयम्+ तम्+ स्‍वकार्ये नियोजयाम, येन+अस्‍माकम्+ निन्‍दा न भविष्‍यति। ते जडभरतम्+ स्‍वक्षेत्रसंरक्षणार्थम्+ न्‍ययोजन्। जडभरतस्‍त्रापि तथैव कार्यम्+अकरोत्। इदम्+ स्‍वक्षेत्रम्+ च+अन्‍यक्षेत्रम्+ वा, जडभरतस्‍य दृष्टौ सर्वाणि क्षेत्राणि समानानि+आसन्। खगाः+च+अन्‍नकणान् खादन्ति, पशव: क्षेत्रम्+ चरन्ति। जडभरतः+तान्+न न्‍यवारयत्। एकदा रात्रिः+आसीत्+अन्‍धकारावृता। मेघै: समाच्‍छादितम्+अन्‍तरिक्षम्। प्रतिक्षणम्+ विद्युत विद्योतते। प्रातीयत यत्+शीघ्रम्+ वृष्टिः­+भविता। तस्‍याम्+एव रात्रौ कोऽपि देवीभक्तः+ बलिदानार्थम्+ कस्‍यापि पुत्रम्+ नीत्‍वा देवीमन्दिरम्+ प्रति गच्‍छति। बलिदानार्थम्+ नीयमानः+ बालक: सहसा अवसरम्+ प्राप्‍य च+अन्‍धकारे पलायित:। देवीभक्तः+ व्‍याकुल: सञ्जात:। सः+ रात्रौ बलिदानम्+ कर्तुम्+ऐच्‍छत् पुत्रप्राप्तये। रात्रौ बलिदानार्थम्+ कमपि+अन्‍वेषयति। भ्रमन्+अयम्+ जडभरतम्+ प्राप्तवान्। जडभरतम्+ वद्ध्‍वा देवीमन्दिरम्+आनयत्। जडभरत: पुनरपि पूर्ववत्+निरीहः+ निश्चिन्‍तः+च+आसीत् कृपाणम्+आकृष्य, तत्+शिरः+छेत्तुम्+इच्‍छति परम्+अकस्‍मात् विद्युत्गर्जनेन सह देवी प्रकटिता। देवीभक्तस्‍य शिरः+चिच्‍छेद। जडभरते किमपि परिवर्तनम्+ न+आसीत्। प्रसिद्धा वर्तते जडभरतस्‍य समदर्शिता। यादृशी भावना यस्‍य सायंकालः+ आसीत्। कोऽपि निर्धनः वृद्ध: ग्रामपार्श्‍वात्+निर्गच्छन्+आस्‍ते। कापि स्‍त्री स्‍वगवाक्षात्+पश्‍यन्‍ती आसीत्। ताम्+ विलोक्‍य वृद्ध: प्रोवाच, भाग्‍यवति, रात्रीम्+ यावत् अत्र निवसितुम्+इच्‍छामि। क्रोधमुखी सा प्रलपन्‍ती “अपसर अस्‍मात् शीघ्रम्+ नो चेत् कुक्‍कुरान् आक्रमणाय त्‍यक्षामि। वृद्ध: ताम्+ ऐश्‍वर्ययुक्ताम्+ क्रोधमुखीम्+ अपि शुभाशीर्वादम्+ वितरन् अग्रे प्रचलित:। किञ्चिद् दूरम्+ गत्‍वा तेन दृष्टम्+ यत्+एका अन्‍या स्‍त्री गवाक्षम्+ उद्घाटितवती। सा स्‍त्री निर्धना प्रतीयते। ताम्+ विलोक्‍य वृद्ध: प्रोवाच भाग्‍यवति, रात्रीम्+ यावत् अत्र निवसितुम्+इच्‍छामि। सा प्रत्‍यवदत् अहो, कथम्+ न, आगच्‍छतु भवान्। मे परिवार: एकस्मिन् एव कक्षे निवसति, भवताम्+ अपि तत्र स्‍वागतम्+ वर्तते। वृद्ध: तद्गृहम्+ अगच्‍छत्। तेन तत्र तस्‍या: दैन्‍यम्+ विलोकितम्+ पृष्टम्+च कथम्+ भवत्‍परिवार: मलिन:? बालकेभ्‍य: नूतनानि वस्‍त्राणि कथम्+ न प्रयच्‍छति? सा प्रत्‍यवदत् मे पति: पूर्वम्+एव दिवम्+ गत:, गृहस्‍य समस्‍तः भार: मयि समापतित:। मत्‍पार्श्‍वे परिवारस्‍य भोजनाय अपि व्‍यवस्‍था नास्ति। वृद्ध: तस्‍या: करुणकथाम्+ श्रुत्‍वा न किमपि प्रोवाच। किञ्चित्+कालानन्तरम्+ परिवारस्‍य सदस्‍या: स्‍व-स्‍वकार्येषु संलग्‍ना:। बालका: क्रीडन्‍तः+च+आसन्। क्षणानन्‍तरम्+ गृहिणी स्‍थाल्‍याम्+ भोजनम्+ परिवेश्‍य अतिथे: सम्‍मुखम्+ अस्‍थापयत्। अतिथि: प्रोवाच, मया तु पूर्वम्+एव भुक्‍तम्। तस्‍य पार्श्‍वे अपि गृहात् आनीतम्+ भोजनम्+ आसीत् तत् भोजनम्+ अपि सः+ बालकेभ्‍य: प्रायच्‍छत्। बालका: प्रसन्‍ना: सन्‍त: उत्‍सवम्+ मेनिरे। रात्रौ वृद्ध: तत्रैव सुप्त:। प्रभाते सञ्जाते स्‍वगन्‍तव्‍यम्+ प्रति चचाल। गच्छन् असौ वृद्ध: धन्‍यवादपुरस्‍सरम्+ वृद्धाम्+ अवदत् यत् कार्यम्+ भवती प्रात: प्रारभताम् तत् सायम्+ यावत् प्रकरोतु। वृद्धा वाक्‍यस्‍य+अस्‍य रहस्‍यम्+ न ज्ञातवती। प्रतिदिनम् इव सा कार्यम्+ कृतवती। परम्+ सा स्‍वबालकानाम्+ वस्‍त्राणाम्+ विषये चिन्तितवती कथम्+ अहम्+ बालकानाम्+ वस्‍त्राणि निर्मापयामि? मत्‍पार्श्‍वे तु एकम्+एव वस्‍त्रम्+ विद्यते तदपि लघु। वस्‍त्रमापनयष्टिकाम्+ आनाय्य तत् वस्‍त्रम्+ मापयति। यथा यथा सा वस्‍त्रम्+ मापयति तथा तथा वस्‍त्रम्+ अधिकम्+ अधिकम्+ प्रवर्धते। इमाम्+ घटनाम्+ सा अतिथे: आशीर्वादम्+ मन्‍यमाना भृशम्+ प्रसन्‍ना सञ्जाता। यदा तत्‍प्रतिवेशिन: तत्+रहस्‍यम्+ श्रुतवन्‍त:। तदा ते तम्+ वृद्धम्+ अन्‍वेष्टुम्+ विनिर्गता: सा धनवती वृद्धा+अपि स्‍वभृत्‍यम्+ अश्‍वम्+आरोप्‍य प्रेषितवती तम्+अन्‍वेषणाय। भ्रमन् स: तम्+ वृद्धम्+ अन्‍वेषयामास। सः बलात् तम्+ प्रगृह्य आनीतवान्। अश्‍वम्+आरुह्य वृद्ध: तत्र समागत:। यदा धनवती वृद्धा अश्वे वृद्धम्+आनीयमानम्+ ददर्श तदा नितराम्+ प्रहृष्टा। सा वृद्धस्‍य स्‍वागतम्+ कृतवती। वृद्धः मनसि प्रहसन् तस्‍या: स्‍वार्थपरायणताम्+ निनिन्‍द। स्‍वार्थपरायणा: जगति किम्+ किम्+ न कुर्वन्ति। सः+ वृद्ध: अपि उपरित: प्रसन्‍नः सन् धनवतीवृद्धाया: गृहे पक्‍वान्‍नानि भक्षयामास। स्‍वार्थपरवशा सा मनसि व्‍यचारयत् वृद्धः+अयम्+ रात्रौ च+अत्र वसित्‍वा प्रभाते शुभाशीर्वादम्+ दत्‍वा निर्गमिष्‍यति। पञ्चमे दिने वृद्ध: तस्‍मात् गृहात्+निर्गत:। तस्‍य निर्गमनकाले वृद्धा स्‍वयम्+ पप्रच्‍छ, मत्‍कृते का आज्ञा वर्तते भवताम्? वृद्ध: प्रोवाच यत् कार्यम्+ भवती प्रात: आरभताम्+ तत् सायम्+ पर्यन्‍तम्+ प्रकरोतु। धनी वृद्धा गृहाभ्‍यन्‍तरम्+ आगत्‍य वस्‍त्रमापने लग्‍ना किन्‍तु छिक्‍का समागता। तस्‍य छिक्‍काम्+ निशम्‍य सर्वे आश्‍चर्यचकिता: सञ्जाता:। गृहस्‍य सदस्‍या: वृद्धाया: कक्षम्+आगता: किन्‍तु सा निरन्‍तरम्+ सायंपर्यन्‍तम्+ छिक्‍काम्+एव विहितवती।