संस्कृत-कथा-कुञ्जः कश्चित्कविः [1] स्वर्गीयः महामहोपाध्यायः श्रीगिरिधरशर्म्मा चतुर्वेदः, वाचस्पतिः (अ0 भा0 संस्कृत-साहित्यसम्मेलनप्रतिष्ठापकः, संस्कृत- रत्नाकरस्य जन्मदाता सम्पादकः+च, भारतराष्ट्रपतिसम्मानितः) समापन्ना माध्याह्निकी वेला। नहि+इदानीम्+पर्यन्तम्+ प्रखरतरम्+ प्रतपतिभगवान् मरीचिमाली, अथापि ग्रामे निरुद्धप्रायम्+ गतागतम्+ लोकस्य। केचित्+प्रणयिनीभिः पाचितम्+ सूपौदनादिदधिशाकादिभिः सम्मिश्र्य साभिनन्दमभिः+अवहर्त्तुम्+ प्रवृत्ताः, परे भोजनार्थम्+आह्वानम्+ प्रतीक्षमाणाः पाकशालाम्+ दृष्टिभिः+आपिबन्ति+इव। अन्ये ‘‘गच्छामः+तात! भाक्तुम्, किम्+ न चलसि?’’ इत्‍यादिभिः शिशूनाम्+ सुधामधुरैः+वचोभिः आवर्ज्यमानाः सन्नद्धा+ इव भोक्तुम्। इतरे क्षेत्रादिषु परिश्रमम्+अधुना+एव समागता विश्राम्यन्ति। पशव+अपि तत इतः परिभ्रम्य घासेन जलेन च सन्तर्प्य+आत्मानम्+अधुना छायावृक्षान्+एव+अधिशेरते। एवंविध: एव समये सरसि सुस्नातः+चिरकृताह्निकक्रियः समर्चितदेवः अस्माकम्+ कविः शिष्यवर्गेण परिवृतः प्राविशद् ग्रामम्। इतस्ततः स्मितमधुराम्+ दृष्टिम्+ किरन्, वृक्षादिच्छायायाम्+ विश्राम्यतः प्रणयिनः सम्भाषणेन प्रमोदयन्, यावत्+एष: गृहान् प्रविशति तावत्+एव+आगत्य मध्ये मार्ग एव+उवाच बालः ‘‘तात! बलवत्+अस्वस्था+अद्य पितामही। न प्रातः+आरभ्य शय्या+अपि तया मुक्ता, तत्परिचर्यायाम्+एव व्यापृता च जननी+इति पाकः+अपि+अद्य न सम्पन्नः। श्रुतमात्रम्+ एव वचसि कविः+असौ त्वरया प्रविष्टः मातुः सदनम्। अस्वस्थाया अपि मातुः पुत्रदर्शनात्+यत्+सत्यम्+ गलितम्+इव दुःखम्। आसीत्+एवम्+अनयोः संल्लापः। न+अस्य कवेः किमपि नामगोत्रादिकम्+अस्माकम्+ परिचितम्+इति कविनाम्ना+एव एनम्+ व्यवहरिष्यामः। प्रोवाच कविः – किम्+अद्य सञ्जातम्+ विशेषत: निमित्तम्+अस्वास्थ्यस्य? माता- वत्स! वर्द्धते+ एव अन्वहम्+ वार्धक्यकृता मे निर्बलता। क्षीयन्ते अङ्गानि, कतिपयानाम्+एव+अह्नाम्+ प्राघुणिकी । न च+अस्ति वाञ्छा+अपि काचन मनसि। केवलम्+एक एव खेद: मनसि शल्य: इव । कविः- किम्+ किम्, को वा श्रीमत्या: मनसि खेदः, किम्+इच्छति भवती । माता- न+अस्ति कोऽपि+आत्मकृते खेदः। भवन्तम्+एव विमलाभिः+विद्याभिः+इव शोभनाभिः सम्पद्भिः+अपि+उपेतम्+ चेद् द्रष्टुम्+ प्राभविष्यम्, ननु सफल: मे जीवलोकः+अभविष्यत्। यदृच्छोपनतभोजिनः+तु ते अश्वस्तनिकता दुनोति+इव माम्। बहुशः+च देशाधिपतिना कर्णेन राज्ञा समाहूतः+अपि भवान् न तम्+आश्रितवान्। कविः- अहो! सः+अयम्+ खेदः+तत्र भवत्याः+ मातुः। अपि जननि! सरस्वती-रसिकम्+ माम्+इन्दिरास्ये नियोक्तुम्+इच्छसि? अपि भवत्याः+चरणशुश्रूषाम्+ परित्यज्य धनोन्मदानाम्+चरणशुश्रूषाम्+ शिक्षयसि? माता- स एष ते दुराग्रह: य:+त्‍वाम्+ क्लिश्नाति । अनेन+एव पिशाचेन समाविष्ट:+त्‍वम्+ सुखसाधनानि न+आप्नोषि, एतत्कृत एव कुटुम्बभरणम्+अपि दुःशक्यम्+ ते । कविः- जननि! मा+एवम्+ वादीः। विवेचय मनाक्, स्वातन्त्र्ये यत्+सुखम्+ तत्+लवः+अपि सततम्+अध्यक्षमुखप्रेक्षिभिः+चाटुकरणमात्रसमापितकर्तव्यैः तदुदितदुर्वचनशल्यपूरितकर्णकुहरैः आत्मविक्रयिभिः+जनैः+न नाम समासाद्यते स्वप्ने+अपि। भृतिकर्मणि वर्तमानस्य यो महान् क्लेशः+तत्लेशः+अपि यदृच्छा+उपनतम्+अन्नादिफलादि वा यथेच्छम्+ भुञ्जानस्य काले शयानस्य मे न+अस्ति। मातः! सर्वथा+अहम्+ सुखी। तत्+परित्यजतु चिन्ताम्+इमाम्+ भवती। किमपि+उत्तेजिता+इव जगाद जननी आस्ताम्, यथा ते+अदृष्टम्+ वर्त्तस्व तथा। त्वत्+उपाश्रयाणाम्+अपि जनानाम्+अस्मदादीनाम्+ मन:+मोषणम्+एव शरणम्। श्रुतम्+अद्य ग्रामे कर्णाकर्णि- ‘स एव राजा कर्ण: वृद्धाम्+ स्वमातरम्+ काशीम्+ लम्भयितुम्+ सपरिजनः प्रयाति+इति। सा+एव ननु जननी यस्याः सुत:+ एवम्+ प्रभुः, कुतः+अस्मदादीनाम्+ईदृशम्+ भागधेयम्। कविः- अहो! एतदर्थम्+इयम्+ भूमिका! प्रथमम्+एव कुतः स्पष्टम्+ न+आज्ञप्तः+अस्मिकाशीम्+ जिगमिषति श्रीमती+इति। मात:+मा शुचः। अद्य+एव त्वाम्+ नयामि काशीम्। सन्ति मदीया: अपि परिजनाः+छात्राः ये शिबिकाम्+ ते सुखेन वक्ष्यन्ति। क्षेत्रोत्पन्नमन्नादि च+इह बालानाम्+ मार्गे च+अस्माकम्+ कृते पर्याप्तम्+ भविष्यति । शाकफलादिकम्+ तत्र तत्र लप्स्यत एव। द्रक्ष्यति भवती स स्वदेशे एव राजा, वयम्+तु वीणापाणेः+देव्याः प्रसादात् सर्वत्र+एव+अप्रतिहतप्रसराः। एतावत्+उक्त्वा उत्तरम्+अप्रतीक्षमाण एव प्रबन्धम्+ विधातुम्+ निर्गतः कविः। जननी+अपि हर्षविस्मयस्नेहशोकैः+युगपत् आक्रान्ता:+ तस्थौ । [2] महता गजाश्वमनुजबलेन परिवृतः शिबिकाध्यूढनारीजन:+ वाद्यघोषपुरस्कृत:+ वन्दीभिः+अनुक्षणम्+ स्तूयमानः प्रयाति कर्ण:+ नरपतिः काशीम्। वृद्धा माता+अस्य तनुमपुनर्भवाय परित्यक्तुम्+ काशीम्+ वाञ्छति, तत एव+अयम्+ समारोहः। मध्येमार्गम्+ यत: यतः सङ्घ: एष: प्रयाति, तत्र तत्र+एव दर्शनोत्सुकानाम्+ बालवनितादीनाम्+ सम्मुखीनम्+आयाति+अपरः सङ्घ:। गजारूढ:+ राजा+अपि सर्वतः पथि दृष्टिम्+ किरन् प्रमोदमानः+तैः+अभिनवैः+दृश्यैः, खर्वयन् ग्रामान्, नगराणि, पर्वतान्, नदीः+च, सोत्कण्ठम्+ तान्+तान् जनान् जनपदान्+च पश्यन्, सुहृद्भिः समालपन्, विस्मृतस्वराज्य-सुखः सुखम्+ प्रयाति। धूमयानम्+आरुह्य रात्रौ शयाना एव ये योजनाशतम्+अतिक्रामन्ति, तेषाम्+ देशाटनम्+ तीर्थयात्राम्+ वा+अभिनयताम्+अपि न+एष:+ गोचरः अनुभवस्य+अर्थः। तथाकृतपरिभ्रमणा एव तत्+विज्ञातुम्+ प्रभवन्ति। एकस्मिन्+दिने यावत्+प्रयाति+अनेन+एव प्रकारेण बलम्+इदम्+, तावत्+एव दृष्टम्+ यत् पृष्ठतः शास्त्रसङ्कथा-मुखरितः, पद्यगीतप्रभृतिभिः आवर्जितलोकः, समालापचतुर:+, धौतोत्तरीययज्ञसूत्रमात्रसर्वस्वानाम्+ ब्राह्मणानाम्+ कश्चिदपरः अपि सङ्घः शिबिकाम्+एकाम्+ जरत्याधिरूढाम्+उद्वहन् पादचारिशिशुनारीजनानुगतः समायाति+इति। ज्ञायताम्, किम्+एतत्+इति राज्ञाज्ञप्तः कश्चित्+अनुचरः विदितवृत्तान्त: आगत्य+उक्तवान् – ‘महाराज! कविः+अयम्+अस्मद्देशीय: एव ग्रामवास्तव्यः, यः श्रुतचरः श्रीमच्चरणैः। अयम्+अपि नयति काशीम्+ वृद्धाम्+ मातरम्। अन्तेवासिनः अस्य बहवः सहचराः, ते एव शिबिकाम्+ वहन्ति, उपयुक्तम्+ च मार्गे शुश्रूषन्ते। जनन्याः शुश्रूषणे बहुतराग्रहिलमन्तः पुरम्+अपि सशिशुजनम्+अनेन सह+एव+आनीतम्। अन्ये+अपि+अस्य बहवः सम्बन्धिनः सहचराः’। आकर्ण्य प्रथमम्+ चिन्तितम्+ राज्ञा- ‘‘शौण्डीर्यात्+राज्ये मया+आहूतः+अपि न+आगत:+ एषः+ इदानीम्+मार्गे अनन्यगतिकः+ माम्+एव श्रयिष्यते’’। यदा तु चिराय+आलोकितम्-शार्दूल इव ग्रामम्+ न+एष: स्वसङ्घबलम्+अभ्यर्णम्+अपि+अनुपतति+इति, तदा दाक्षिण्यनिधिः+गुण+एकगृह्यः नरपतिः सुयोग्यम्+ परिजनम्+ कविसमीपे प्रजिघाय। जगाद च तन्मुखेन- ‘‘चिरात्+अह सुकवे! भवद्दर्शनाकाङ्क्षी, तत्+इदानीम्+इह+एव+आगम्यताम्। पथि काव्यसुधाभिः परितर्पयतु+अस्मान् भवान्। सहैव यात्रा+अपि भवत: निर्वहतु। गजम्+अश्वम्+ रथम्+ वा यथेष्टम्+आरोहतु भवान्। ब्राह्मणि+अपि भवतः शिबिकाम्+एकाम्+अलङ्करोतु। तेषु तेषु तीर्थेषु यथा+अभिरुचितम्+ प्रददातु च जननी भवत: द्रविणम्+ ब्राह्मणेभ्यः’’। कविः+तु तथा+उक्तः पादचारखिन्नया प्रणयिन्या निगूढम्+अभिनिरीक्ष्यमाणः अपि दृढव्रतः इत्थम्+ प्रति+आह- ‘‘भवत:+ मम+अपि च+आवश्यकम्+ कर्तव्यम्+ इदानीम्+ मातृशुश्रूषा+एव। न+एष: समुचितः+अवसर: आश्रयग्रहणस्य। विश्वासः+च+एष: मम यत्+अन्‍यम्+अनुव्रजतः+तत्+उपाश्रितस्य सुनिश्चिता भवति+अवज्ञा। न+एष: जनः+ताम्+ प्रभुः सोढम्। तेन खलु स्वतन्त्रम्+एव+अहम्+ प्रयास्यामि। भवत+अनुकम्पित इति कृतज्ञताम्+ वहामि। आजन्मसमभ्यस्तः+च+इति यात्रार्थम्+ विहितः+च+इति न पादचारः अस्मान् व्यथयति। यावत्+च श्रीमताम्+ जनन्या: तावत्+एव द्रविणम्+ मम+अपि जनन्या: सङ्कल्पिष्यते प्रदातुम्’’। स+असूयम्+इव+आलोकन्त: कविम्+ कुटुम्बिनः। राजा–आकर्ण्य विस्मितः+च+असूयम्+च जगाम त्वरितम्। उपनगरम्+ प्राप्तम्+ राजबलम्। यावत्+अवस्थितय उपकार्यादीन् प्रकल्पन्ति तावत्+एव प्राप्तः+तत्र कविः+अपि। दृष्टम्+ राज्ञा- कवेः+विद्याविमुग्धा बहव एव विशिष्टा नगरनिवासिनः, अहम्+अहमिकया स्वस्वगृहे निवासाय सम्प्रार्थयन्ते। कविना तु मधुरैः+वचोभिः सर्वान्+एव प्रत्याख्याय देवमन्दिरे+ एकस्मिन् सुरम्ये रात्रौ वसतिः अगृह्यत। अकस्मात्+ऱात्रौ प्रवाति झञ्झावाते वर्षति च देवे राजपरिजनाः इतस्ततः विकला भ्राम्यन्ति स्म। कविः+तु प्रणयिनीम्+ कटाक्षयन्+इव सस्मितम्+उवाच- ‘राजशिविर एव वयम्+अपि+अवत्स्यामः+चेत्+शोभनम्+ समपत्स्यत’। [3] अवर्णनीयम्+ खलु भगवतः+ भूतभावनस्य विश्वेशितुः+नगर्याः+ वाराणस्याः शोभासौभाग्यम्। सौन्दर्येण, विद्यया, विभवेन, विलासेन, वैदग्ध्येन, वाणिज्येन, शिल्पेन च सर्वथा+एव विजयत इयम्+ लोके। अपरिमितम्+अत्र जनानाम्+ गतागतम्। मध्येराजपथमभ्रंलिहेषु निबद्धोर्द्ध्वदृष्ट्यो वैदेशिका पतितम्+अपि उष्णीषम्+ न+अवबुध्यन्ते। विशेषतः+च चक्रपुष्करिण्याम्+ मणिकर्णिकायाम्+ यात्रार्थम्+आगतानाम्+अतुल एव समालोक्यते समारोहः। अद्य विशेष इव कश्चित्+अत्र प्रतीयते यद् द्वे जरत्यौ मरणोन्मुखे इव शिथिलतावयवे किञ्चित्+अन्तरेण तत्र+अवस्थिते। सानन्दम्+आभ्याम्+ तत्र जनान्तरसाहाय्येन स्नातम्, पूजिता देवताः। उभयत्र द्वौ जनसङ्घौ ते आवेष्ट्य स्थितौ। एकः+अत्र राजसः+ सङ्घः, अपरः+तु सात्त्विकः। एकत्र+अपसरापसरा+इति+अपसार्यन्ते जनाः, शोभते छत्रचामरादि, जायते वाद्यघोषः, दीयन्ते दानानि, किन्तु सहैव निर्भत्स्यन्ते+अपि याचकाः। न सुलभप्रवेश एषः। अपर+अत्र तु श्रूयते ब्रह्मघोषः। पदे पद इति कर्तव्यतायाम्+ भवति धर्ममीमांसा। समुपतिष्ठन्ते सत्कृता विद्वांसः। सर्वम्+अनुष्ठीयते सुचतुरैः+छात्रैः शोभनम्+ कार्यम्। प्रत्यभिज्ञातम्+ स्यात् पाठकमहाभागैः यत्+तव+एतौ सङ्घौ। एकत्र महाराजः कर्णः, अपर+अत्र तु रसिकः+अस्माकम्+ कविः। परम्+ विशेष एषः+अत्र साश्चर्यम्+आलक्ष्यते–यत्+राजा यावद् द्रव्यम्+ दानाय+उपसङ्कल्पयति, कविः+अपि तावत्+एव सङ्कल्पयति मातुः कृते। यथा सङ्कल्पितम्+ रथाश्वगजम्+ रत्नादिकम्+ वा राज्ञा, तथैव+एतत्+सङ्कल्पितम्+ कविना+अपि। द्रष्टारः सर्वे+अपि+आश्चर्यः+तिमिताः। राजा+अपि चिरम्+इदम्+आकर्ण्य हसति, अन्ततः विस्मयाविष्टेन पृष्टम्+उच्चैः+नरपतिना- ‘सुकवे! अपि कुत इयद् द्रव्यम्+ प्रदास्यते’? प्रति+उवाच कविः+अपि ‘धर्मावतार! कुतो वा श्रीमता+अपि प्रदास्यते’? राजा हसन्+आह–अस्ति मे कोशः, वर्तते राज्यम्, न किमु जानाति भवान्’? कविः- स एव मम+अपि कोशः, तत एव मया+अपि प्रदेयम्+ सर्वम्+एतद् । राजा – अपि सम्पत्स्यते हि+इदम्? समाश्रयेत्+माम्+ तत्र भवान्? कविः- ननु केन+उक्तम्+ महाराज! समाश्रयणम्, का कथा समाश्रयणस्य। राजा – कथम्+ तर्हि कोशात्+मदीयाद् द्रविणम्+ दद्याः? किम्+ कर्णीसुतवृत्तिः+आलम्ब्येत? कविः- शान्तम्+ पापम्! ननु श्रीमान्+एव प्रदास्यते, अहम्+ दापयिष्यामि । राजा- न+अहम्+ मदुपाश्रयणम्+अन्तरेण कपर्दिकाम्+अपि, दद्याम्, द्रक्ष्यामि कथम्+ वा दापयिष्यति भवान्? कविः- भवतु, द्रक्ष्यत एव सर्वम्+ श्रीमता। येन+एव निर्व्यूढा भीष्मप्रतिज्ञा, स एव मम+अपि प्रतिज्ञाम्+ पारयिष्यति। [4] स एव समासन्न: निशीथकालः। अविरलवर्षिभिः+गभीरतरम्+ गर्जद्भिः+तमालवनसच्छायैः+निबिडतरैः+आवृतम्+ घनैः+गगनतलम्। सूचीभेद्यः तमः। करतलगतम्+अपि न+अवलोक्यते वस्तु। कलौ सुकृतान्+इव लीनानि क्वचित्+नक्षत्राणि+अपि। जडानाम्+ सम्पत्+इव चपला चपलम्+ विद्योतते। कर्णस्य राज्ञः पुरम्+अपि प्रसुप्तम्+इव+अस्मिन्+अवसरे निःस्वनम्+ निष्क्रियम्+ च+अवलोक्यते। केचित्+सुकृतिनः सुखम्+अन्तर्गृहे शयाना नवनवोद्भिन्नानुरागाङ्कुराः+तरव: इव लताभिः प्रेयसीभिः+अविश्लिष्टाः किमपि प्रमोदन्ते। परे तु विरहोत्तप्ता अपि जलप्रपातमसहमाना विद्विषन्त: घनालीम्+ प्रबलयन्ति प्रभञ्जनम्+अनवरतनिःसृतैः+निश्वासवातैः। न कोऽपि क्वचित्+आलोक्यते पर्यटन्, झिल्लीझाङ्कार एव निःस्तब्धताम्+ भनक्ति। अस्मिन्+एव वचसाम्+अगोचरे सुरम्ये+अवसरे किमपि+उत्तालम्+आकर्ण्यत: आरात् प्रवृत्तः पुरे सुमधुर: गीतिध्वनिः। अहो माधुर्य्यम्! अहो लयः!! अहो सौष्ठवम्!!! क्षणात्+आकृष्टानि+अनेन ध्वनिना ध्वनिना+एव सहृदयानाम्+ जनानाम्+ चेतांसि। प्रसह्य एव+अयम्+उदकण्ठयत्+लोकान्। अहो! पतत्त्रिभिः+अपि दुष्प्रपनतमे सर्वतः सुगुप्ते कर्णस्य राज्ञः+अन्तःपुरे+अपि+एष: परिश्रान्तिपरवशैः+निद्रादरिद्रीकृतकरणशक्तिभिः परिजनैः+अनुपलक्षितः प्रविष्ट:+ एव। न केवलम्+ प्रविष्टः, धूर्तेन+अनेन+एव ध्वनिना तत्रैव विशेषतः प्रदर्शितम्+ प्रभुत्वम्+आत्मीयम्। कर्णकुहरप्रविष्टमात्रे+अस्मिन्+अन्यादृशी एव दशा पट्टराज्ञाः सञ्जाता। सा हि कुरङ्गी+इव+उत्तब्धकर्णा, भुजगः+इव शिर: धुनाना, मयूरी+इव+उन्नमितगात्री, शफरी+इव लुठन्ती, यत्+सत्यम्+अतितम्+अमुदकण्ठत। पुनः+उत्तिष्ठति, पुनः शेते, श्रोत्रभावम्+एव सर्वेषाम्+अङ्गानाम्+अभिलषन्ती सर्वैः+अङ्गैः श्रोत्रयोः+निलीयत इव। कोऽपि+एष मोहन: मन्त्रः सर्वाम्+अपि विचारशक्तिम्+अस्या अहरत्। शय्यायाम्+ शयानेन राज्ञा निभृतम्+अस्याः समालोकितम्+ चरितम्, ततः+ एव किम्+इयम्+ प्रतिपद्यत इति परीक्षिषुः सः+ एष:+ कृतकसुप्तः+अभवत्। राजपत्‍न्‍या:+अपि निपुणम्+ निरीक्ष्य, मुहुः+निर्वण्यम्+ गाढसुप्तम्+एव राजानम्+अवधार्य परायत्तम्+ चेत: वशयितुम्+अपारयन्त्या समुत्थितम्+एव। सज्जीकृत: नील-निचोलः, वर्षभयवारकम्+अपवारकम्+उपरिकृतम्। भूषिता एव भूषणैः+भवन्ति राजमहिष्यः, अथ+अपि+अपराणि+अनया धृतानि भूषणानि। उद्घाट्य पेटिकाम्+ निष्कासितानि जनदुर्लभानि बहूनि मौक्तिकादीनि, रत्नानि, सुवर्णशकलानि च, सज्जीकृतानि+एतानि पात्रे। सर्वम्+इदम्+ निमिषैः+एव परिसमाप्य प्रावृतत्+इयम्+ ध्वनिम्+अनुसरन्ती मनोरथ-मात्रसहचरी प्रासादात्+निष्क्रम्य पुरात्+वहिः+गन्तुम्। राजा+अपि निष्क्रान्तायाम्+ तस्याम्+ द्रुतम्+उत्त्थाय खड्गसहायः+अनभिलक्षित:+ एव तया पृष्ठतः पर्यसरत् । महता प्रयत्नेन+छिद्रम्+अभिलक्ष्य गच्छन्तौ+इमौ पाटवेन वा तम:+बाहुल्येन वा अनवधानेन वा निद्राभिभवाद् वा भवितव्यगौरवाद् वा न केनापि प्रहरिणा+अभिज्ञातौ। निष्क्रम्य नगरात् ध्वनिम्+एव+अनुसरन्ती राज्ञी न+अतिदूरम्+एव सरस्तीरे शिवालयम्+एकम्+आसाद्य+अतिष्ठत्। लक्षितम्+ तया तत-एव+अभ्यन्तरात् प्रकोष्ठात् सुधामधुर: गीतिध्वनिः+एषा निर्गच्छति+इति। तत इयम्+ प्रकोष्ठान्तः प्रवेष्टुम्+ कृतम्+अतिः+अपि- ‘‘कथम्+ प्रविशामि? कमालपामि न चेत् प्रविशामि किम्+आगत्य+अत्र कृतम्? व्यर्थीभवति सर्वः+अपि+एष: यत्नः’’। इति लज्जौत्सुक्यसाहसादीनाम्+अन्तः+वर्तमाना कतिचित् क्षणानि दोलासमा-रूढान्ततः साहसाय+एव जयपत्रम्+अर्पितवती। स्थित्वा प्रकोष्ठकसमीपे मृदुचलाङगुलिना पाणिना कपाटौ शब्दाययन्ती मन्दमधुरम्+उवाच- ‘उद्घाट्यताम्+ द्वारम्+इति’। राजा+अपि यत्नेन+आत्मानम्+ प्रच्छाद्य समीपे एव+अवस्थितः। निष्क्रान्तः+अभ्यन्तरतः ध्‍वनि:– ‘‘आः क: एष: काले+अस्मिन्’’? अहो! साश्चर्यम्+ प्रति+अभिज्ञातः शब्द: राज्ञा-स एव+एष: महाशयः कविः+इति। ततः साध्वसपरवश: यावत्+शून्य: इव+अवतिष्ठते, तावत्+उक्तम्+ राजपत्‍न्‍या:- ‘अहम्+अस्मि महाराजस्य कर्णस्य महिषी, द्रष्टुम्+इच्छामि भवन्तम्’। आवृतद्वार एव कविः+उवाच– ‘‘अहो किम्+इदम्? किम्+अहम्+इदम्+ शृणोमि? राजपत्‍न्‍याः+तत्रभवत्याः किम्+अत्र कृत्यम्? क: एष: समय: दर्शनस्य’’? इत्थम्+आश्चर्यः+तिमितस्य कवेः+छन्द:+रूपेण परिणता वाक्+अश्रूयत – उन्नादाम्बुदवर्धितान्धतमसप्रभ्रष्टदिङ्मण्डले, काले यामिकजाग्रत्+उग्रसुभटव्याकीर्णकोलाहले। कर्णस्य+आसुहृदर्णवाम्बुवडवावह्नेः+यत्+अन्तः पुरा- दायातासि तत्+अम्बुजाक्षि! कृतकम्+ मन्ये भयम्+ योषिताम्। प्रत्यभिज्ञातम्+ स्यात् पाठकमहोदयैः+अपि- यत् स एव कविः कृतमातृसंस्कार: काश्या निवृत्तः, तदा सङ्कल्पितम्+ द्रविणम्+ प्रदापयितुम्+ राजसकाशम्+उपागच्छत्। सायम्+ पुरे प्राप्तः पुरात्+वहिः+एव सरस्तीरे शिवमन्दिरे विशश्राम। वर्षाकाले तेन+एव+उदीरिता गीतिः, यस्या घटितः परिणामः । राज्ञी तु तथा प्रत्याख्यायमाना+अपि अवमानात्+अध: नमन्ति+अपि लज्जया निवार्यमाणा+अपि, प्रेर्यमाणोत्कण्ठया पुनः+एव जगौ- ‘‘न+अहम्+ भवन्तम्+आत्मानम्+ वा धर्मात्+अपेते पथि पातयितुम्+इच्छामि, न किमपि+अन्यद् ब्रवीमि। केवलम्+उद्घाट्य द्वारम्+ दीयताम्+ दर्शनम्। अङ्गीक्रियताम्+ सुवर्णरत्नराशिरूपः स्वगुणगणस्य गुरोः+लघुः+उपहारः। दयस्व ननु। इत्थम्+अनर्थशतम्+अनाशङ्क्य कृतसाहसाम्+ माम्+ मा प्रति+आख्याहि’’। अहह! न तथा+अपि+अपावृतम्+ द्वारम्। पुनः पुनः+उवाच कविः- ‘‘देवि! न मे त्वया, न च+एवम्+विधेन धनेन कृत्यम्। अननुमतस्य राज्ञा, त्वया+एकान्ते वितीर्णस्य धनस्य+अङ्गीकारम्+अपि+अहम्+ महान्तम्+अनर्थम्+आकलयामि। तद्भगवति, क्षम्यताम्! एषः+अञ्जलिः! ननु गच्छ, यथागतम्। मा च पुनः साहसम्+एवंविधम्+ कार्षीः’’ इत्यादि। न+अन्ततः पारितम्+ किमपि प्रतिविधातुम्+ महिष्या:। चिरम्+ स्थित्‍वा निराशा निवृर्तः+एव+एषा। राजा+अपि+अनुपलक्षित एव कथम्+अपि+अग्रत: एव न्यवर्तत। यथा+आगतम्+आगत्य प्रथमम्+ राजा तथा+एव+अशेत। तदनु महिषि+अपि राज्ञा अविज्ञातम्+एव चरितम्+आत्मीयम्+अभिजानती विसृज्य+अभिसारवेषम्+ प्रसुप्ता। राजा तु कृतकसुप्तः+अपि+अन्तः+तदा+एव कवेः कलानैपुण्यम्, गीतिमाधुर्यम्, राज्ञीसाहसम्, कवेः+निलोभताम्, धार्मिकादर्शम्, कवित्वशक्तिम्+च चिरम्+अनुध्यायन् ‘कृतकम्+ मन्ये भयम्+ योषिताम्’ इति+असकृत्+आवर्तयन् कथञ्चित्+निशाम्+ व्यनैषीत् । [5] सज्जा राजसभा। सामन्ताः सर्वे स्वस्वासने यथोचितम्+उपाविशन्। मन्त्रिणः+अन्ये च राजमान्याः+ यथास्थानम्+ स्थिताः। राजा+अपि प्रातः+एव कृताह्निकः+त्वरितम्+आससाद सभाम्। एषः+अद्य किमपि विचिन्तयन्+इव, उत्कण्ठित: इव च प्रतिभाति, किम्+इदम्+इति यावत्+तर्कयन्ति सभास्ताराः, आज्ञप्ताः+तावत्+एव राज्ञासाश्वगजरथपदातयः प्रधानाः सामन्ताः त्वरितम्+ पुरात्+बहिः शिवालयम्+उपेत्य तत्र+अवस्थितम्+ विद्वांसम्+ कविम्+ गजारूढम्+ शीघ्रम्+ सादरम्+अत्र+अनयन्तु+इति। अनुष्ठितम्+ सर्वै: राजशासनम्। कियत्+काललकलानन्तरमतु समुपेत्य समभाषत नतशिराः सामन्तः ‘‘पृथिवीन्द्र! ननु श्रीमद्भिः+आज्ञप्ता: गताः सर्वे वयम्+ तत्र। स तु जगत्+विलक्षणलक्षणः कविः किमपि न+अन्वमोदत। उक्तम्+ तेन- ‘‘किम्+ मे रथैः+अश्वैः+गजैः+वा कृत्यम्? केन+अहम्+एतावन्तम्+अध्वानम्+आनीतः? यथा+अहम्+अत्र+आयातः+अस्मि, तथैव निर्वृतशरीरयात्रः सभाम्+अपि+आसादयिष्यामि। यान्तु भवन्तः। न+अहम्+ भवद्भिः सह+आगन्ता, तत्+एतत्+आकर्ण्य देवः प्रमाणम्’’। राजा औत्सुक्यपरवशः+अपि+आकर्ण्य कथञ्चित् खिन्नमनाः+तस्थौ । क्षणम्+ क्षणम्+तु तम्+एव प्रतीक्षते। नियुक्ताः+तद्वार्तागवेषणाय चराः। पृष्ट:+ मन्त्रिप्रभृतिभिः+तद्विषये तदागमनसमये+ एव सर्वम्+ ज्ञास्यथ-इति+एव+उत्तरम्+ दत्तवान्। अथ सर्वैः सचमत्कृति: प्रतीक्षमाणः कथञ्चित्+आययौ कविः। पूर्वमेव निवेदिता वार्ता वार्ताहरैः। श्रुतमात्रम्+ एव बहिः+द्वारपर्यन्तम्+ प्रत्युज्जगाम सामन्तपरिवृत:+ राजा। महता+आदरेण च तम्+एतम्+ कविम्+ निनाय राजसभाम्। अर्घ्यादिभिः सम्पूजितम्+ च चन्दनमाल्यादिविभूषितम्+एकस्मिन् महार्हे सिंहासने समुपावेशयत्। कृतार्थताम्+च स्वकीयाम्+ तद्दर्शनात् प्रकटयन् विश्रान्तमात्रम्+एव+एनम्+उवाच- ‘सुकवे! कवितान्तः+आस्वादः पश्चात्+लप्स्यते, श्रुतम्+ मया भवन्‍मुखात् कदाचित्–उकारोपक्रमम्+एकम्+ पद्यम्+ ‘कृतकम्+ मन्ये भयम्+ योषिताम्’ इति पद्यस्य+अन्तिम: भागः! तत्+पुनरपि श्रोतुम्+उत्कण्ठितम्+ माम्+ कृपया+आश्राव्य कृतार्थीकुरु। आलोचितम्+ राज्ञा–एतत्+श्लोकमुखेन+एव सर्वम्+अपि रहस्यम्+उद्घाटितम्+ स्यात्+इति’। कविः+तु रहस्यम्+ पारिरक्षन्+इव तत्कालस्फुरितमतिः प्रत्याह- आम्+ श्रूयताम्+ श्रीमन्! उग्रग्राहम्+उत्+अन्वत: जलम्+अतिक्रामति+अनालम्बने व्योम्नि भ्राम्यति दुर्गम्+अक्षितिभृताम्+ मूर्धानम्+आरोहति । व्याप्तम्+ याति विषाकुलैः+अहिकुलैः पातालम्+एकाकिनी कीर्तिः+ते मदनाभिराम! कृतकम्+ मन्ये भयम्+ योषिताम्॥ 1 ॥ अथ तथा+एताम्+अप्रतिरुद्धप्रसराम्+अस्य कवित्वशक्तिम्+ तथा धर्मे+एकपरताम्+ पररहस्य+उद्घाटनविधुरताम्+च+अलक्ष्य नितराम्+ द्रुतान्तःकरण: राजा भूय: भूयः+अस्य पादतले लुलोठ। पृष्टः सामन्तैः+मन्त्रिभिः+च स्वयम्+एव सर्वम्+ रात्रिचरितम्+ जगाद। सर्वैः सह च+एष कविम्+ स्वातन्त्र्येण स्वसभाम+अतितमाम्+अलङ्कर्तुम्+ प्रार्थनया+अनुरुरोध। कविः+तु सर्वथा+एव सुमधुरम्+ तत्प्रति+आचक्षाण: ग्रामे वसतिम्+एव स्वकीयाम्+ सुरदुर्लभाम्+ प्रतिपादयन् केवलम्+ सङ्कल्पितम्+ द्रव्यम्+ ब्राह्मणेभ्यः प्रदातुम्+ प्रत्याचत। गुणपरवशेन राज्ञा मूर्ध्विकृतम्+ सर्वम्+अपि कवेः+अनुशासनम्। कविः+तु न किमपि द्रव्यम्+आत्मार्थम्+अङ्गीचकार। अथ भूयोभूयः+अनुरुध्यमानः+च जगाद- ‘यदि किमपि+अवश्यम्+ प्रदेयम्+ श्रीमता मह्यम्, तर्हि+एतत्+एव ददातु – न सा राज्ञी किमपि वक्तव्या। न तया किमपि+अनार्यम्+आचरितम्। ननु भवान्+इव सा+अपि गुण+एकगृह्या, न तु दुष्टमतिः। तस्मात्+मत्प्रार्थितः पूर्वम्+इव ताम्+ स्नेहेन पश्येद् भवान्। का गतिः। स्वीकर्तव्यम्+एव सर्वम्+ विदुषः+अनुशासनम्। गुणग्राहिता+अन्यथा भज्येत। स्वच्छन्दम्+ यान्तम्+इदानीम्+अस्माकम्+ कविम्+ गवाक्षेण कथम्+अपि+आलोक्य+इयम्+अपि कृतार्थी भवतु राज्ञः कर्णस्य महाभिषिक्ता राज्ञी। प्रणय-पिपासा स्वर्गीयः म0म0 पम्0 नारायणशास्त्री खिस्ते (काशिकराजकीयसंस्कृतमहाविद्यालयस्य भूतपूर्वः प्रधानाचार्यः, अनेकानाम्+ संस्कृतग्रन्थानाम्+ प्रणेता व्याख्याकारः+च, वाराणसीवास्तव्यः) कावेर्याः पश्चिमे तीरे सुन्दरपुरम्+ नाम+अन्वार्थाभिधान: ग्रामः शोभते। कुबेराचलाख्यस्य पर्वतस्य+उपत्यकायाम्+ विशाला सहकारवाटी, तामनु सुन्दरपुरग्रामः प्रतिष्ठितः। एकतः कावेरीतीरपरिसरप्रसृता तालतमालनारिकेलक्रमुकादिविशालवृक्षराजिपरिरक्षिता मध्यन्दिने+अपि+अर्कगभस्तिभिः+अनवाप्तप्रवेशा, झिल्लीझङ्कारनादिता गभिरा+अरण्यानी, अपरतः+च मल्लिकायूथिकाजातीमालतीबकुलचम्पकपाटलादिविविधकुसुमद्रुमसमेधमानसौभाग्या विशालोपशल्यावलिः। कुबेराचलवर्तिनिर्झरसमुत्क्षिप्ताम्भः क्षोदसमुद्वहनजातजडिमा, भारभुग्न इव मन्दगतिः कल्यप्रफुल्लोपशल्यकुसुमसमूहपरिमलतस्करः पवनः सन्ततम्+ सेवते सुन्दरपुरवासिसज्जनान्। ग्रामे+अस्मिन् विशेषत: राजन्या: निवसन्ति, पञ्चषाणि+एव विप्राणाम्+ गृहाणि, वैश्यानाम्+ शूद्राणाम्+ च मिलित्वा पञ्चाशत्+अधिकानि सद्मानि, तावन्ति+एव राजन्यानाम्। ग्रामाधिपतिः+वीरसिंहः प्रख्यातवीरक्षत्रियवंशालङ्कारभूतः प्रभूतभूसम्पत्तिमान् दर्शनीयाकृतिः प्रांशुः+विशालवक्षा वीराग्रणीः+वर्तते। ग्रामीणाः सर्वे+अपि आपन्नाभयदीक्षते तस्मिन् प्रगाढम्+ स्निह्यन्ति, बिभ्यति च सुलभकोपात् प्रचण्डशासनात् तस्मात्। अग्रजातय: विप्राः किल पौरोहित्यवृत्तिम्+अनुतिष्ठन्तः पञ्चमहायज्ञान् यथावद् वितन्वाना वेदान्+अभ्यस्यन्तः+अग्न्याहिताः सुखेन निवसन्ति । इत्थंविधे तस्मिन् सुन्दरपुरे ग्रामाधिपतेः+वीरसिंहस्य सूनुः प्रतिकृतिः+इव निजपितुः कुमारः शार्दूलसिंह: यौवनसुलभोत्कलिका समाकुलचेता एकदा प्रसूत्यै स्वपितुः सदनम्+उपगताम्+ चिरपोषिताम्+ कावेरीपूर्वतीरवर्तिलक्ष्मणपुरग्रामाधिपतेः+तनूजाम्+ स्वप्रेयसीम्+ दिदृक्षुरकष्टप्रसूतिपुत्रलाभप्रवृत्तिप्रहृष्टान्तर: मृगयाकपटेन गृहात्+निष्क्रम्य श्वशुरालयम्+ गन्तुम्+इयेष। तदानीम्+ प्रावृट्कालः प्रवृत्त: आसीत्। कावेरीम्+ समुत्तीर्य+एव पूर्वतीरवर्ति लक्ष्मणपुरम्+आसादयितुम्+ सुशकम्। न+अन्यः पन्थाः। कावेरी समुत्तरणम्+ विना न+अन्याः गतिः। अत्रान्तरे पयोदपटलैः+नीरन्ध्रितम्+ नभः। झञ्झावायुः+वातुम्+आरेभे। एकद्वित्रिक्रमेण पतन्त: वर्षाबिन्दवः क्षणात्+इव धारासारात्मना वर्षन्ति स्म। निमीलयन्ति+इव जगन्नयनानि विद्युत्+मध्ये मध्ये व्यद्योतत। न कोऽपि नाविकः+तदानीम्+ शतेन+अपि दित्सितेन+अन्तरेण तरणिम्+ मोक्तुम्+इयेष। शार्दूलसिंहः+चिरम्+ तान्+नाविकान्+अनुनीय+अपि+अकृतार्थः प्रबलोत्कलिकापारवश्येन तत्क्षणम्+एव गन्तुम्+ कृतनिश्चयः क्षत्रियसहजेन साहसेन+अध्यातः+तुरगपृष्ठ: एव कावेरीम्+ तर्तुम्+ निरचैषीत् । करे वल्गाम्+ धृत्वा प्रवेशितः+तेन कावेरीजले तुरङ्गमः । स्वामिन: भावम्+ विदन्+इव स पशुः+अविगणय्य विघ्नान् चचाल। यावत् स: किञ्चित्+दूरम्+ गच्छति, तावत्+एव+एकः महानावर्त: ददृशे। शार्दूलसिंहः+तु वल्गाम्+आकृष्य जलभ्रमपरिजिहीर्षया किञ्चित्+अपसृत्य तिर्यग् गन्तुम्+इयेष। किन्तु इदानीम्+ पाकाभिमुखदुरदृष्टप्रभावात्+नु शार्दूलसिंहायुः क्षयात्+नु केनापि+अचिन्त्येन हेतुना जलौघप्रबलवेगाभिहतः+अवश:+ इव स:+ तुरङ्गमः+तस्मिन्+एव भयानके+अम्भोभ्रमे न्यपतत्। तुरङ्गपर्याणपार्श्ववर्तिलोहपादिकासंयतसोपानत्कपादः शार्दूलसिंहः+अपि सहाश्वेन प्रणयिनीमिलनोत्कलिकाभिः+च सद्यः पातालम्+उपानीयत। इत्थम्+ सतुरङ्गस्य तस्य जले पञ्चत्वम्+ सम्पन्नम्। तम्+एव क्षणम्+आरभ्य संस्कारदेहधारी स: प्रबलः पिशाच: भूत्वा कावेरीतीरे परिसरारण्ये बभ्राम। तेन पथा जनानाम्+ यातायातम्+ दुष्करम्+ समपद्यत् । प्रायः+तेन पथा गच्छत्सु नैकः+अपि जीवन् परावर्तते स्म। अध्वगैरथ: स: मार्गे एव परित्यक्तः। न कोऽपि तेन पथा गच्छति+आगच्छति च। पिशाचोपद्रवस्य नानाविधाः किंवदन्त्यः सर्वतः प्रसृताः । कश्चिद् वदति-दृष्ट: मया स पिशाचः, तालप्रांशुः+भीषणास्य किल स: इति। अपर: वदति विपर्यस्तौ तस्य पादौ, ललन्ती जिह्वा, भृकुटिभीषणम्+ मुखम्, अध्वगान् दृष्ट्वा स: मुखम्+ व्यादाय धावति। इत्थंविधाः किंवदन्तीः श्रुत्वा भीतैः पथिकैः स मार्ग एव परित्यक्तः। न कोऽपि ततः परम्+ तेन मार्गेण गच्छति। तन्मार्गपरिसरवर्तिषु क्षेत्रेषु कर्षणादिकार्यम्+ कर्तुम्+ न केऽपि कर्षका: लभ्यन्ते। ग्रामाधिपतेः+तेन महती हानिः समजायत। तन्मार्गशोधनपुरस्सरम्+ पिशाचोपद्रवनिराकृतये ग्रामाधिपतिना दशसहस्ररूप्यकात्मकम्+ पारितोषिकमुद्घोषितम्। पारितोषिकलोभेन ये केचित् साहसेन पुर:+समुपागताः+ते+अपि जीवन्त: न पुनः परावृत्ताः। इत्थम्+एव+अतीते कियतिचित् समये दुःखितेन ग्रामाधिपतिना स्वकुलपुरोहित: भट्टसोमदेवः सानुनयम्+ प्रार्थितः- भगवन्! आचार्य! किम्+ न+अस्ति+एव कश्चन+उपायः तस्य परिशोधनाय पिशाचोद्धरणाय च? सत्सु भवादृशेषु तेजोराशिषु सिद्धमन्त्रेषु ब्राह्मणेषु किम्+ न+इदम्+ लज्जास्पदम्? दशसहस्त्राणि मया दित्सितम्+ पारितोषिकम्+ किम्+अल्पम्? मन्ये सम्प्रति ब्राह्मणानाम्+ सिद्धमन्त्रत्वम्+ विडम्बनम्+एव। श्रुत्वा+इदम्+ ग्रामाधिपतेः+वाक्यम्+ विद्ध:+ इव शरेण ब्राह्मणि+आधिक्षेपम्+असहमानः+अन्तः क्रोधेन ज्वलन्+अपि निगूह्य तम्+ भट्टसोमदेवः+तम्+आह, राजन्! अहम्+अस्मि भवत्पुरोहितः, भवदन्नम्+ भुञ्जानस्य+एव पलितम्+ मे शिरः, न मम+अस्ति पारितोषिकप्राप्तेः+लोभः। भवता यद् ब्राह्मणानाम्+ सिद्धमन्त्रत्वम्+ विडम्ब्यते, तदसहमान: एव+अहम्+ पिशाचोद्धरणे मार्गपरिशोधने च प्रवृत्त: भवेयम्+इति। अथ विदितभट्टसोमदेवप्रभावः+तस्य पिशाचोद्धरणप्रवृत्तताम्+ दृष्ट्वा हृष्टान्तरङो ग्रामाधिपतिः+वीरसिंहः सपादोपग्रहम्+ तम्+आह–गुरो! क्षम्यताम्+ मम+अतिक्रमः पिशाचोद्धरणकार्ये प्रवर्तयितुम्+एव ब्राह्मण्याधिक्षेपम्+इषेण मया कोपित: भवान्। सिद्धम्+ च मम समीहितम्। ब्राह्मणा: हि मम पूज्यतमाः। तथापि कुलगुरुः+भवान् मम सर्वस्वम्+एव। यत्किञ्चन मम वैभवम्+ यशः+च तत्सर्वम्+ भवदनुग्रहात्+एव सम्पन्नम्+अस्ति+इति+अहम्+ जानामि। मम दुरुक्तम्+ भवता न मनसि स्थाप्यम्– इति वदन् भूय:+ भूयः प्राणंसीत्। ‘प्रणिपातप्रतीकारः संरम्भ: हि महात्मनाम्’ इति नयेन ग्रामाधिपतिम्+ प्रणतम्+ दृष्ट्वा+इव दयालोः+ब्राह्मणस्य कोपः क्‍वापि पलायते स्म। अथ+अन्येद्युः+भट्टसोमदेवः पाथेयस्रस्तरादिग्रन्थिम्+ निबध्य ग्रामाधिपतिम्+ वीरसिंहम्+आपृच्छ्य च पिशाचोद्धरणाय प्रतस्थे। प्रतिष्ठमानः+च विघ्नहराणि सूक्तानि जपति स्म। क्रमेण+असौ स्वग्रामसीमानम्+उल्लङ्घ्य पिशाचाधिष्ठितम्+ वनम्+आससाद। तावता वियत्+मध्यमुपतस्थे भगवान् भास्वान्। नैदाघोष्मा प्रकर्षेण ववृधे। वायोः+अनुष्णाशीतस्पर्शताम्+ प्रतिपादयतः+तार्किकान् परिहसन्+इव ज्वलत्+अङ्गारसङ्काशताप: उष्ण: वायुः+वातुम्+आरेभे। पक्षिणः+अपि नीडान्तः+निलीय निभृतम्+ तस्थुः। कुत्रापि+लब्धावकाश:+एव छाया तरुमूलम्+अवालम्बत। तथाविधे समये श्रान्त: भट्टसोमदेव: विशश्रमिषुः+दूरात्+एकम्+ विशालाकारम्+ सुदूरप्रसृतमूलम्+ वटवृक्षम्+ ददर्श। तद् दर्शनोत्पन्नहर्षप्रकर्षः कियन्तम्+चिदध्वानम्+अतीत्य तस्य वटवृक्षस्य सुदूरप्रसृतासु शाखासु बद्धान् तुरङ्गमान्+अद्राक्षीत्। ‘विशश्रमिषवः केचित् पान्था: भवेयुः’ इति+अचिन्तयत्+च। पुनः+अस्य चेतसि विकल्पः समुदभूत्– ‘‘पिशाचाधिष्ठतः+अध्वगैः परित्यक्तः प्रान्तरः+अयम्+अध्वा, कथम्+अत्र पान्थानाम्+आगमनम्+ सम्भाव्यते। भवतु यत् किमपि समीपम्+ गत्वा+इव सम्यक् परिलक्षय+इयम्’ इति निश्चित्य तम्+ वटवृक्षम्+अनुलक्ष्य भट्टसोमदेवः+चचाल। उपगम्य समीपम्+ सकुतूहलम्+अपश्यत्-विशाले वटद्रुमतले शोभनः+अनेकवर्णविचित्रः कुथः समास्तीर्णः। तदुपरि दुग्धफेनधवलः प्रच्छदपटः हंसतूलकल्पितानि+उपधानानि च सज्जानि। वीरासनोपविष्टाः+तेजस्विन: वीरा: इव लक्ष्यमाणा: विंशत्यधिकाः शस्त्रधारिणः पुरुषा: मण्डलाकारेण स्थिताः तेषु मध्ये सुबृहदोपधानालम्बितपृष्ठे एकः+तेषाम्+ स्वामी+इव लक्ष्यमाणः+तेजस्वी शस्त्रपाणिः पुरुषः। मध्ये राजतम्+ धूमनलिकापात्रम्+ विराजते। ततः समुद्भूतः सुगन्धिधूमपरिमल: मोदयति+इव मनांसि। भट्टसोमदेवम्+उपायान्तम्+ दृष्ट्वा स तेषाम्+ शस्त्रिणाम्+ स्वामी सोल्लासम्+ प्रणमत्+न+आह ‘आगम्यताम्+ पुरोहितमहाशयाः? अद्य सत्यम्+एव सुदिनम्+ नः, इह+आस्यताम्’ इति स्वासनस्य दक्षिणे समुन्नतम्+आसनान्तरम्+ निरदीदिशत्। भट्टसोमदेवः+तु तन्मुखात् ‘पुरोहितमहाशय’ इति सम्बोधनम्+आकर्ण्य ‘कः+अयम्+ माम्+ पुरोहितम्+ भणति+इति चिन्तयन् तन्मुखम्+ निपुणम्+ निरैक्षिष्ट। अलक्षयत्+च स्वग्रामाधिपतेः+वीरसिंहपुत्रस्य शार्दूलसिंहस्य मुखच्छायाम्। सर्वेषाम्+ च तेषाम्+ नेत्राणि+अपक्ष्मपातानि विभाव्य ‘नूनम्+एते न मानवाः किन्तु देवयोनय एव+इति’ निश्चिन्वान: निर्भयचेताः प्रणमतः+तान् शुभाशीर्भिः+अभिवर्धयन् निर्दिष्टम्+आसनम्+अध्यरुक्षत्। अथ मुहूर्तम्+ कुशलप्रश्नादिसंलापम्+ विधाय स: शस्त्रधारिस्वामी भट्टसोमदेवम्+अपृच्छत् ‘पुरोहितमहोदय! षट्सु ऋतुषु कतम: भवता प्रशस्यते। ’ चतुर: भट्ट: उत्तरयति स्म – भिन्नरुचय: जनाः+तान् तान् ऋतून् प्रशंसन्ति अहम्+तु शीत+ऋर्तुम्+एव सर्वश्रेष्ठम्+ मन्ये यतः स हि सर्वविधोपभोगक्षमः। पुनः+अब्रूत् शस्त्रिस्वामी- ‘कथम्+ वर्षर्तुः+न प्रशस्यते भवता? ‘भट्टः प्रत्याचष्ट-सपङ्क: दुर्दिनान्धकारित: वर्षर्तु: केन गुणेन प्रशस्यताम्? किञ्च, वर्षर्तुः प्रियामिलनोत्कलिकाकुलान्+अपि यूनः निर्दयम्+ प्रवृद्धसरिदावर्ते मज्जयति+इति घातकप्रकृतेः+वर्षर्तोवर्णनम्+ न मनाक्+अपि रोचते मह्यम्। श्रुत्वा+इदम्+ भट्टवचनम्+ तत्क्षणम्+एव चकित: इव स: शस्त्रिस्वामी भट्टसोमदेवस्य करम्+आदाय तन्मुखम्+ निरवर्णयत्। अत्रान्तरे पुरुषम्+ परिवेष्ट्यस्थिता शस्त्रपाणयः पुरुषाः+तेषाम्+ तुरङ्गमाः+च क्षणात्+अन्तर्हिताः। सः+ पुरुष: भट्टसोमदेवः+च+इति द्वौ+एव+अवशिष्टौ। अथ स पिशाच: दैन्यविवर्णवदनः सन् साञ्जलिबन्धम्+ भट्टसोमदेवम्+आह–गुरो! प्रियामिलनोत्कण्ठः प्रबलसंस्काराहितपिशाचशरीरः+अहम्+ पिशाचसमयनियन्त्रणात् नदीम्+उल्लङ्घयितुम्+अप्रभुः+अस्मि। नद्याः परतीरे लक्ष्मणपुरे च मम प्रणयिनी वर्तते, तद्यथा सा+अत्र+आगच्छेत् तथा प्रयतितुम्+ प्रसीदतु भवान् ताम्+अनालोक्य न मे मुक्तिः+अस्याः पिशाचयोनेः+इति। अथ भट्टसोमदेवः+तथा+इति पिशाचवचनम्+ स्वीकृत्य ग्रीष्मसमयसुतराम्+ कावेरीम्+उत्तीर्यम्+ लक्ष्मणपुरम्+ प्रातिष्ठत। तत्र च स्वग्रामाधिपतिसम्बन्धिन:+ गेहम्+आसाद्य निहितस्रस्तर:+ गृहस्वामिना च सत्कृत:+ यथावत् स्नानाह्निकभोजनादिकम्+ निर्वर्तयामास। अथ लब्धावसर: रहसि शार्दूलसिंहस्य भार्याम्+उपेत्य तद्भर्तुः पिशाचभावम्+ तन्मुक्तये तस्याः+तत्र गमनस्य+आवश्यकताम्+ च निपुणम्+अवर्णयत्। पतिव्रता शार्दूलसिंहदयिता पत्युः+मुक्तये तत्र गमनम्+ तत्क्षणम्+अन्वमन्यत। भट्टसोमदेवोक्तम्+ वृत्तम्+ पित्रोः+निवेद्य पत्युः+मुक्तये आत्मनः+तत्र गमननिश्चयम्+ च प्रकाशयामास। वात्सल्यात्+ताभ्याम्+ निवार्यमाणा+अपि दृढ़निश्चय: पुत्रम्+ तयोः+अङ्कपाल्याम्+ निधाय साञ्जलिः+अभाषत-मातः! तात! युवाम्+ वात्सल्यात्+एव माम्+ निवारयथः पतिव्रताया मम किंकर्तव्यम्+इति कथम्+ न चिन्त्यते युवाभ्याम्? एष: मम पुत्र: मया भवतो+हस्ते निहितः, अहम्+ भट्टसोमदेवेन साकम्+ तद् वनम्+ यास्यामि, यत्र मे पतिः पिशाचावस्थ: माम्+ प्रतीक्षते। तम्+ च तदवस्थाया:+ मुक्तम्+ मया+अपि निश्चितम्, एष:+ एव पतिव्रताधर्मः न नाम युवाभ्याम्+एकम्+अपि निषेधाक्षरम्+उच्चारयितव्यम्+इत्युक्त्वा स्वपुत्रम्+ पित्रोः+हस्ते निधाय भट्टेन सह सा प्रातिष्ठत। पूर्ववत्+एव समुत्तीर्य कावेरीम्+ भट्टः+ताम्+ तत् पिशाचाधिष्ठितम्+ वनम्+आनिनाय। तस्य विशालस्य वटतरोः+अधः+तुरङ्गमम्+अधिरूढा शार्दूलसिंहच्छायामूर्तिः+ददृशे। हस्तसंज्ञया स्वप्रियाम्+ प्रवाहाभिमुखम्+आगन्तुम्+आदिश्य सा मूर्त्तिः+अन्तर्हिता+अभूत्। अथ तदादेशानुसारम्+ प्रवाहम्+अवतीर्णा शार्दूलसिंहपत्नी यावत् पश्यति तावत् प्रवाहान्तः स्थस्वचरणनिकटे एव स्वभर्तुः शार्दूलसिंहस्य मुखच्छायाम्+ निरैक्षत। जलक्लिन्नम्+ तस्याः+चेलाञ्चलम्+आदाय बाढम्+ पिपासिता:+एव सा मूर्तिः+चेलाञ्चल-निष्पीडनोत्थम्+ जलम्+अधीरम्+अपिबत्। अथ परित्यज्य तस्याः+चेलाञ्चलम्+ स पिशाच: मध्येप्रवाहम्+ विलीन: भवन् ददृशे। अश्रूयत च शब्दः – ‘पुरोहितमहोदय! बाढम्+उपकृतः+अस्मि भवता, भवतः शुभाशंसनेन पतिव्रताया अस्याः पुण्येन च सम्प्रति मुक्तः+अहम्+अस्मि, इतः प्रभृति निर्भयम्+इदम्+ वनम्+ भवेत्+इति । इत्थम्+ पिशाचीभूतस्य शार्दूलसिंहस्य प्रणयपिपासाम्+ शमयित्वा तद् वनम्+ च निर्भयम्+ विधाय भट्टसोमदेवः स्‍वग्रामम्+ प्रत्यावर्तत। ग्रामाधिपतिना भृशम्+ सत्कृतः+च पारितोषिकत्वेन लब्धानि दशसहस्ररूप्यकाणि सद्य: निर्धनेभ्य: भिक्षुकेभ्य: विभज्यार्पयत्। पश्यतोहरः स्वर्गीयः भट्टमथुरानाथशास्त्री, कविशिरोमणि: (संस्कृतरत्नाकरपत्रस्य भूतपूर्वः सम्पादकः, अनेकसंस्कृतकाव्यप्रबन्ध-प्रणेता, व्याख्याकारश्च, जयपुरवास्तव्यः) [1] वैशाखमासस्य भुवनभयानक: नूनम्+आतपः सम्प्रति व्याकुलीकरोति जनान् प्राणिनः+च+अन्यान्। साम्प्रतम्+ पूर्णो मध्याह्नः। रवे:+उत्तापः पराम्+ कोटिम्+आरूढः। अस्मिन् समये मधुरपुरग्रामे धूमशकटिविश्रमस्थानसन्निधाने एव नन्दरामवणिजः समुद्घाट्यमान आपणः+अस्ति। वणिक्+अस्मिन् समये भोजनसम्पादने एव व्यग्रः+अवलोक्यते । एतावता+एव+आपणोपरि वृद्ध: एकः साधुमहाशयः समुपस्थितः। साधोः+अस्य पट्टायितललाटे विकटतया घटितम्+ दूरतः+अपि दर्शनीयम्+ तिलकम्+ साम्प्रतम्+ धर्मसलिलैः प्रवाह्य ‘‘न ते समुचितम्’’ इति+इव निःसार्यते। लम्बशिखाभूषितम्+ शिरः स्वेदभरक्लिन्नम्+अस्ति। मुखम्+च+आतपसन्तापेन समधिकम्+अरुणम्+आलोक्यते। वृद्धसाधोः पादौ जानुपर्यन्तम्+ निबिडया धूल्या धूसरितौ स्तः। साधोः+च पश्चात्+दण्डकमण्डल्वादिधारकः शिष्य: एकः+अस्ति। आपणे आगता+एव सवैक्लव्यम्+ साडम्बरम्+च प्रोक्तम्+ साधु महाशयेन– ‘‘अरे वत्स! किमु वृद्धब्राह्मणाय+अपि न्यूनम्+इह+अवकाशम्+ दास्यसि? सम्प्रति मच्छिष्यस्य गेहम्+ दूरवर्ति। शरीरम्+ च मे न सोढुम्+ शक्नोति साम्प्रतम्+ मार्गगमनखेदम्। तत्+यदि न ते विमुखानि भाग्यानि तर्हि ब्रूहि अद्य रात्रौ+अत्रैव विश्रम्य श्वः प्रातः+एव शिष्यग्रामम्+ प्रयास्यामि। कथय भाग्यवान् कः+ते आशयः? नन्दरामवणिक् सर्वाङ्गपूर्ण एक: भक्तजन: आसीत्। स: हि प्रायशः समागतानाम्+ साधुसताम्+ सत्कारे भृशम्+एव दत्तमना आसीत्। स च+अस्मिन् मध्याह्ने आपणकार्यनिवृत्तः पाकादिसमायोजनम्+ कुर्वन्+आसीत्। एतावत्+एव वृद्धेन साधुना दत्तम्+ श्रीमुखवचनम्। वणिक्+वराकः सर्वम्+ परित्यज्य प्रणनाम साधुप्रवरम्। साधुम्+आतपे क्लिश्यन्तम्+आलोक्य सकरुणस्य वणिज: मनसि भक्तिश्रद्धायाः प्रावहत्+स्रोतः। साधोः+मध्यकाये धौतवस्त्रम्, नहि नहि सम्पूर्णम्+ क्षतवस्त्रम्+एव संश्लिष्टम्+आलोक्यते। स्कन्धे रामनामाङ्कितम्+उत्तरीयम्+ पतितम्+अस्ति। मुण्डिते स्वेदजलम्+असृणिते+अत एव जाज्वल्यमाने मस्तके शाद्वलशालिनी शिखा आर्द्रकर्पटाच्छादिता+अस्ति। हस्तयोः+छत्रम्+ प्रकाण्ड: दण्डः+च बाभाति। पादौ च+उपानद्विरहितौ स्तः। गले तुलसीमाला, वक्षसि च पीतवर्णम्+ यज्ञोपवीतम्+ विराजते। साधोः प्रभावशालिनी मूर्ति दृष्ट+इव भक्तवणिक् ‘‘इमे पूर्णाः परब्रह्मसहचराः’’ इति मनसि कुर्वन् ससमादरम्+ समभाषत्– ‘‘श्रीमन् कः+अत्र चिन्तावसरः! इदम्+अपि श्रीमताम्+ शिष्यस्य+एव स्थानम्+अस्ति+इति बुद्ध्या कृतार्थ्यताम्। प्राय: ये ये साधव: आयान्ति ते ते दीनस्य+अस्य निवासे कुर्वन्ति कृपाम्, श्रीमन्तः+अपि+इह चरणरज: दत्त्वा पावयन्तु स्थानम्+इदम्’’ । इदम्+उक्त्वा+एव च वणिजा जलपूर्णम्+ पात्रम्+एकम्+ दत्तम्+ साधवे। साधुना+अपि सर्वम्+आत्मीयम्+ वस्तु न्यस्तम्+आपणे। शिष्येण+अपि सर्वम्+ दण्डकमण्डल्वादिकम्+उत्तार्य स्कन्धकर्पटेन प्रोञ्छितौ पादौ। वृद्धसाधुना जलेन झटिति प्रज्ञाल्य पादौ प्रोक्तम्+ वैश्याय- तर्हि वत्स! इदानीम्+ साधूनाम्+ भोजनस्य+अपि कुरु सत्वरम्+आयोजनम्। तुभ्यम्+अपि चेत्+रोचेत तर्हि ग्रहीष्यसि भगवत्प्रसादम्+ तत एव। किम्+इति पृथक्+पाकादि कृत्वा वृथा परिश्रमः सोढव्यः’’। ‘‘पुनः किम्+आसीत्? नन्दरामः+तु साधू+उच्छिष्टाय नितान्तम्+एव लालायित: आसीत्। इदानीम्+आत्मन: मनोरथानुकूलम्+ दृष्ट्वा शीघ्रम्+एव सर्वम्+ वस्तु स्थापितम्+ साधोः+अग्रे। पाकसम्पादनस्थलम्+तु पूर्वत: एव+आसीत्+सम्यक्तया सज्जम्। साधुः+अपि सर्वम्+ सुभगम्+आलोक्य सरभसम्+एव पाकनिर्माणस्थलोपरि आक्रमणम्+अकरोत् । साधुमहाशयः+त्वरितम्+एव सम्पादयामास मनोनुकूलम्+ भोज्यम्। नन्दरामः साधुमहात्मन: निःसार्यमाणा: नानाविधाः सामग्रीः मृदुमधुराः+च वार्ताः प्रत्यक्षीकृत्य कटककृतनिकेतनम्+ भगवन्तम्+ जगन्नाथम्+ गृहोपस्थितम्+ मेने । सम्पन्ने पाके सोन्नादम्+ शङ्खवाद्यम्+ कृत्वा ठणट्ठणत्+इति घण्टाम्+ ध्वनयामास साधुः। नानाविधानि च स्तोत्राणि सगलास्फालनम्+ समारट्य भोज्यसामग्रीम्+ धृतवान् ग्रन्थिनिष्कासितस्य नृसिंहस्य+अग्रे। विधिविधानेन च कृतवान् शङ्खोदकादि। तदनन्तरम्+च क्षुत्क्षामकण्ठाय+आत्मनः शिष्याय, नन्दरामवणिजे च दत्तवान् भगवतः पावनम्+ प्रसादम्। प्रातःकालात्+अनाहारः+ वराकः+ वणिक् तावता प्रसादेन+एव कथम्+अपि तुतोष। विशेषतः+च साधोः+दर्शनेन+एव नन्दरामभक्तः+तृप्तः समभूत्। तृप्ते मनसि क्व+अवकाशः+अन्यविषयस्य। इतस्तु किञ्चित्+मात्रेण प्रसादेन+एव भक्तम्+ सन्तोष्य सशिष्येण साधुमहात्मना यथेच्छम्+ संहार आरब्धः। सर्वम्+अपि पदार्थजातम्+ जठरकोषागारे सरभसम्+ न्यक्षिप्यत् । अन्ततः प्रसादलोलुपो वणिक् प्रतिदिनभक्ष्य+अपेक्षया अर्द्धेन+एव भक्ष्येण सन्तोष्य जठरम्+ प्रक्षालितहस्तमुखः साधोः कृते धूमपानपात्रम्+ सज्जीचकार। साधुः+अपि समापितसमस्तवस्तुस्तूपः कृत्वा च तत्+उत्तरकार्यम्+ पृथक्+आसने स्थितः साडम्बरम्+ गडगडायमानम्+ चकार धूमपानपात्रम्। इतः साधु+उच्छिष्टलोलुपः नन्दरामभक्तः पुनरपि साधोः+भुक्तौ+अशिष्टम्+ भक्ष्यम्+अन्विष्यति स्म। परम्+ तत्र श्रीमता साधुमहात्मना+एव साधुकृपा कृता+आसीत्। अस्तु यत्+किञ्चित्+आसीत्+तत्+एव शक्तिभक्तिगद्गदो वणिक् अभ्यवहर्तुम्+आरभत्। यावत्+अयम्+ भुङ्क्ते तावता+एव श्रूयते स्म धूमशकट्या विकटः+चीत्कारः। शब्दम्+ श्रुत्वा ससम्भ्रमम्+ जगाद्+आपणस्थाय साधवे वणिक्– ‘‘यदि बहिः कश्चन ग्राहकः समायायात्+तर्हि श्रीमद्भिः+तत्र देया दृष्टिः। न स परावर्तेत। अयम्+एव मे जीवनोपायः’’। यावत्+अयम्+ संलापो भवति तावता+एव पूर्णतया शृङ्गारितसर्वशरीरो बाबूमहाशय एकः नन्दरामापणोपरि, समापपात । शृङ्गारिणः+अस्य शरीरम्+ खडखडायमानाग्रबाहुभूषिनेनाङ्गचोलकेन समाच्छादितम्। कट्याम्+ कृष्णान्ति+अरेखम्+उज्जवलम्+ धौतवस्त्रम्। स्कन्धे च सचातुर्यराशीकृतम्+ सद्य+उधौतम्+उत्तरीयम्+एकम्+ विलसति। पादौ च+अस्य चाकचक्यशालिभ्याम्+ कृणवर्णाभ्याम्+ वैदेशिकोपानद्भ्याम्+ गूढौ स्तः । ययोः+हि गमनसमये ‘‘चर् मर्’’ इति शब्दो मुखरयति मार्गोद्देशम्। हस्ते च बाबूमहाशयस्य चाकचक्यशाली ‘‘पटसम्पुटकः’’ द्वितीये च वेशगौरवभयात्+इव कम्पमाना सुभगा यष्टिः+आसीत्। वैश्यः+ बाबूमहाशयम्+ दृष्ट्वा+एव अन्तःकोष्ठकात्+एव सादरम्+अभाषत– ‘‘महाशयाः! क्षणम्+ स्थित्वा गृह्यताम्+ धूमपानपात्रम्। तावत्+अहम्+आयामि। साधोः+न+अभवत्+वागवसरः। सर्वम्+ वणिजा+इव वक्तव्यम्+उक्तम्। वैश्यः+त्वरितम्+एव हस्तमुखम्+ प्रक्षाल्य बहिः+आगतः बाबूमहाशयस्य शृङ्गारसुभगाम्+ मूर्तिम्+आलोक्य गौरवम्+इव+उद्वहन् समभाषत– ‘‘कथम्+ बाबूमहाशयाः! भोजनादिकम्+ निर्वृत्तम्’’। बाबू0- न+एव। इदानीम्+ तु विलम्ब: जातः। सायंभोजनम्+एव साधुतया भविष्यति। इदानीं नु किञ्चित् जलपानमात्रम्’’ करिष्ये। “सम्यक् श्रीमन्! इत्युक्त्वा वणिक् कान्दविकापणाद् भक्ष्यम्+आनीय बाबूमहाशयम्+ भोजनाय सज्जीकृतवान्। बाबूमहाशयः+अपि नाममात्रेण+एव ‘‘जलपानम्’’ वस्तुतः+तु सर्वाङ्गपूर्णम्+ भोजनम्+ सानन्दम्+अकार्षीत्। [2] सर्वे+अपि रात्रिम्+ भुक्त्वा, पीत्वा, शयित्वा सानन्दम्+अयापयन्। न+अभूत्+तत्र विशेषः। प्रातः+एव जागरूकेण साधुमहात्मना दृष्टम्+ यत्+वणिक्+आपणे नागदन्तिकोपरि पीतम्+ कौशेयाम्बरम्+एकम्+ लम्बते। जगाद च+अथ वणिग्भक्तम्– ‘‘वत्स! यदि+अनुमन्यते तर्हि पीताम्बरम्+इदम्+ धृत्वा सन्ध्या+अह्निकादि विदधामि। शिष्यग्राम: दूरे+अस्ति न जाने कदा वा तत्र प्राप्नुमः। इत एव+अह्निकादित: निवृत्तौ सुखम्+ न: भविष्यति’’। वणि0- महाराज! क्रीतस्य+अस्य दिनद्वयम्+एव जातम्। न+एकवारम्+अपि परिहितम्+ मया। श्रीमताम्+ ‘‘प्रसादीभूतम्’’ स्यात्+तदा मे मनः+अभीष्टम्+ भविष्यति। धारयतु श्रीमान्। पुनः किम्+आसीत्? सानन्दम्+ परिहित साधुमहात्मना। साडम्बरम्+च दण्डकमण्डल्वादि इतस्ततः प्रसार्य, ऊर्णासनोपविष्टः+अक्षिणी निमील्य धृतगोमुखीकः परे ब्रह्मणि+इव लीनताम्+ गन्तुम्+आरभत। इत: बाबूमहाशयेन सम्यक्तया विभूष्या+आत्मानम्+ स्वीयम्+ च वस्तु गृहीत्वा प्रोक्तम्+ वणिजे– ‘‘अयि वणिग्वर! ह्यस्तनजलपानस्य, सायम्+भोजनस्य च कियान् व्यय: जातः? कथयतु, इदानीम्+एव+अहम्+ सर्वम्+ ददामि। आवश्यकम्+ मे साम्प्रतम्+एव गमनम्”। वणिजा मनसि चिन्तितम्– ‘‘अतीव मे श्रम: जातः। व्ययः+अपि इत: भूयान्+अभवत्। विना किमपि+उपार्जनम्+ न चलिष्यति’’। पुनः+मनसि गणितम्+ कुर्वता+एव प्रस्फुरिता+अधरेण प्रोक्तम्– ‘‘आम्+ एवम्। सर्वम्+ मुद्राद्वयम्+ सार्द्धपणपञ्चकम्+ च जातम्। बाबू0- अयि भोः! स्फुटपणानाम्+ तु कथा+इव गच्छतु। इदम्+ तु वणिग्जनानाम्+ प्राकृतम्+ कल्पनपाटवम्। तर्हि अष्टौ रूप्यकाणि परावर्तयतु भवान्। अहम्+ दशरूप्यकमूल्यम्+ शुल्कपत्रम्+ ददामि। प्रमुदितचेतसा वणिजा पेटिकात: रूप्यकाष्टकम्+ निःसार्य समर्पितम्+ बाबूमहाशयाय। धृतम्+च तत् पटसम्पुटकमध्ये बाबूमहाशयेन। अनन्तरम्+च यष्टिम्+ गृहीत्वा प्रयातुम्+आरभद् बाबूमहाशयः। तद् दृष्ट्वा अतीव विनयेन प्रोक्तम्+ वणिजा- ‘‘बाबूमहाशयाः! शुल्कपत्रम्’’? बाबू0- आम्+ तदेव दशरूप्यकाणाम्+ यत्प्रदत्तम्! वणि0- महाशय! क्व प्रदत्तम्? दानाय+एव तु स्मारयामः श्रीमते! बाबू0- अरे कीदृश: मानुषः+असि? पूर्वम्+ शुल्कपत्रम्+ गृहीत्वा तदनन्तरम्+ तु त्वया मुद्राः प्रदत्ताः! वणि0- न+एव महाशयाः! विस्मरन्ति भवन्तः। स्वीयम्+ पटसम्पुटकम्+उद्घाट्य पश्यन्तु! न वयम्+ द्विवारम्+ ग्रहीतारः। बाबू0- अरे न वयम्+ द्विवारम्+ प्रदातारः। भवान्+एव स्वीयाम्+ पेटिकाम्+ पश्यतु। भवत: वञ्चनापाटवम्+अत्र न चलिष्यति। वणिजा मनसि चिन्तितम्– ‘‘अयम्+ तु विचित्रवेषः+चौरः समायातः। हा तात! यः श्रोष्यति स: माम्+एव मिथ्यावादिनम्+ कलयिष्यति। गौरोज्ज्वलवेषिम्+इमम्+ तु सभ्य: इति सर्व एव सत्यवादिनम्+ वदिष्यन्ति। यत्+भवतु, तत्+भवतु यादृशाय तादृशः+ एवोपयुज्यते। अयम्+इदानीम्+अतीव प्रवृद्धः। आत्मस्वरूपप्रदर्शनम्+ विना न+अयम्+ मामकम्+ दास्यति द्रव्यम्। इति+आकलय्य+इव आपणात्+उत्प्लुत्य पथि समाजगाम, जग्राह च करेण बाबूमहात्मनः पटसम्पुटकम्। उभयोः+बभूव कराकरि समाक्रमणम्। द्वयोः+इमम्+ भीषणसमाक्रमम्+ दृष्ट्वा बहव: जनाः समाययुः चक्रुः+च प्रयत्नम्+अस्य कारणौ+अगमाय। साधुमहाशयः साम्प्रतम्+आसने स्थितः प्रातः सन्ध्याम्+इव कुर्वन्+आसीत्। स: इमम्+ लोककोलाहलम्+ श्रुत्वा आसनात्+उत्त्थाय बहिः+आजगाम। लोकसङ्घाते प्रविश्य च किम्+ किम्+इति वारम्+ वारम्+उच्चैः+अगादीत्। वणिक् साधुमहाशयम्+ समीपे दृष्ट्वा मनसि सुतराम्+ प्रासीदत्। आसीत्+च+अस्य विश्वास: यत्+अवश्यम्+ साधुमहाशयाः सत्याम्+ वार्ताम्+ प्रकाशयन्त: भक्तस्य मे साहाय्यम्+ करिष्यन्ति। परम्+इतः सर्वा कथा+इव परावृत्ता। अपृष्ट: एव साधुमहाशयः+तीव्रेण स्वरेण सर्वान्+अवदत्- ‘‘हरे! हरे! एवम्+ तु वणिक् धार्मिक: इव दृश्यते स्म, परम्+ हन्त! हन्त!! अयम्+तु सुतराम्+एव वञ्चकः!!! पश्यतः सर्वस्वम्+ हरति!! पूर्वम्+ तु सभ्यम्+ पुरुषम्+ रात्रौ बलात्+अस्थापयत्। तत एकवारभोजनस्य मुद्राद्वयम्+ व्ययम्+अयाचत्। तत्+अपि वराकेण धार्मिकेण+अङ्गीकृत्य दशमुद्रामूल्यम्+ शुल्कपत्रम्+ प्रदत्तम्। अनेन+अपि तद् गृहीत्वा+अष्टौ मुद्राः परावर्तिताः। परम्+इदानीम्+ कथयति ‘‘न मे शुल्कपत्रम्+ प्रदत्तम्’’ हरे! राम! कथम्+अस्य भगवान् भव्यम्+ करिष्यति। रे पामर! धर्मतः+अपि मनाग् बिभिहि! कण्ठकर्तनेन न कुबेर: भविष्यसि। सर्वत्र धर्मम्+ दृष्ट्वा कार्यम्+ साधनीयम्। सर्वम्+ खलु भूतभावनः परमात्मा+अनिमिशम्+आलोकते । साधुमहात्मनः कथाम्+इमाम्+ श्रुत्वा सर्वे+अपि तदन्तिके समागत्य सर्वम्+ वृत्तान्तम्+ पप्रच्छुः। सभयकम्पम्+इव प्राब्रवीत्+साधुः– ‘‘सर्ववृत्तान्तश्रवणात् पूर्वम्+ भवन्तः पातकिनः+अस्य वणिज: द्वारात् प्रतिष्ठाविरहितम्+ माम्+ स्वभीष्टस्थलम्+ यापयत! न जाने बकभक्तः+अयम्+ बहुमूल्यम्+ मम+अपि सर्वम्+ वस्तुजातम्+ चेत्+अपहर्तुम्+उद्यतः स्यात्+तर्हि व्यवहारानभिज्ञस्य विपरीतम्+ मे पतेत्। हन्त! हन्त!! अनेन वराकेण तु मदग्रे एव शुल्कपत्रम्+ दत्तम्+आसीत्। मया तु यदा+अमुष्मै रात्रौ मम भोजनमूल्यम्+ दत्तम्+आसीत्+तदा तु साक्षी+अपि कोऽपि न+आसीत्। इदानीम्+ सर्वे जना: वराकम्+ वणिजम्+एव सावहेलम्+ धिक्चक्रुः– ‘‘अरे राम! इमे तु साधुजनाः सन्ति, एभिः साकम्+ च तव+अयम्+ व्यवहारः! हा धिक्!’’ एकः प्रतिवेशी जगाद- ‘‘अरे नन्द! त्वम्+एव स्वयम्+ निजमनसि विचारय इमे साधवः कदापि मिथ्या वदिष्यन्ति? प्रदत्तम्+ शुल्कपत्रम्+ तु किम्+इति+अपलपसि? अन्यः+अवदत्- ‘‘अस्तु साधुमहाशयसमक्षम्+ प्रदत्तम्+ शुल्कपत्रम्+ तु त्वम्+अधर्माद् गोपयसि। परम्+ रात्रौ साधुमहाशयेन प्रदत्तम्+ यद् भोजनमूल्यम्+ तत्+तु त्वया प्राप्तम्। उत तदपि न गृहीतम्? अधुना नन्दरामस्य आत्माराम: एव उड्डीन इव+अभवत्। वराकः किम्+ वदेत्! यदा सर्वे+अपि तदीया एव प्रतिकूला जाताः+तदा केन वा प्रकारेण वराक: आत्मानम्+ सत्यवादिनम्+ कलयेत्? प्राप्तावसरेण चौरबाबूना प्रोक्तम्– ‘‘साधुमहाशयाः! इदानीम्+अपि किम्+इति लुण्टाकस्य+अस्य+आपणे तिष्ठथ? राजमार्गे बहव: आपणाः सन्ति। अस्मात्+तु आत्मानम्+ मोचयत! न जाने अग्रे किम्+अयम्+ कथयेत्? वराक: वणिक् स्थूणायितः स्थित: आसीत्। इतः साधुमहाशयस्य शिष्यः+अपि आत्मनः दण्डकमण्डल्वादिकम्, तेन सह+एव च वाणिक्+वराकस्य+अपि स्थालीपात्रादीनि अन्यानि+अपि च वणिजः वस्तुजातानि यथासुखम्+आत्मन: ग्रन्थौ ग्रन्थयित्वा सर्वम्+एतत् स्कन्धे समारोप्य वणिगापणात्+बहिः+अभवत्। वराकेन वणिजा यावत्+शक्यम्+ सर्वाग्रे एव वारम्+ वारम्+उक्तम्– ‘‘हरे! राम! पश्यत: मम ‘‘धवलमध्याह्ने’’ लुण्टाकाः सर्वस्वम्+ लुण्ठन्ति। यूयम्+ च प्रतिवेशिन: भूत्वा+अपि न मे शृणुथ, प्रत्युत वञ्चकानाम्+एव साहाय्यम्+ विधत्थ!! त्राहि मधुसूदन!!! परम्+इदम्+ वणिजः करुणाक्रन्दनम्+ के शृण्वन्ति? प्रत्युत ‘‘पुरातनः पातकी’’ इति बहुश: वणिजम्+एव सर्वे धिक्चक्रुः। सभयप्रदर्शनम्+ च तम्+ तूष्णीम्+ कारयामासुः। ‘‘वणिजा बहुधा नानाप्रकारैः+बोधिताः सर्वे, उक्तम्+च वारम्+ वारम्– ‘‘यत्+एतत्+स्थालीपात्रादिकम्+ मदीयम्+एव वस्तु स्तेना: इमे+अपहरन्ति! परम्+ फलम्+अस्य विपरीतम्+आसीत्। सर्वे+अपि सम्भूय तम्+ ‘‘यत्+वा तत्+वा’’ कथयामासुः। आरोपितभ्रूचापाः+च ‘‘पामर! कः+इयम्+ तव+ओच्छृङ्खला वृत्तिः? इति बहुशः+तर्जयाम्+चक्रुः। कपटसाधुहतकस्य छद्मपाटवम्+ तादृशम्+ लोकेषु कृतकार्यम्+अदभूद् यथा वराकेन वणिजा यदा आत्मनः कौशेयाम्बरविषये, ‘यद्धि कपटयतिना वणिजः सकाशाद् याचित्वा धारितम्+आसीत्’ ‘‘मम+इदम्’’ इति क्रन्दितम्+ तदा सर्वे+अपि राजपथस्थाः, अन्ये+अपि च तटस्थाः- ‘‘हा हा नन्द! किम्+ तव+अद्य जातम्? किम्+तु वाताध्मातः+असि हा! हन्त!! वराकस्य दीनसाधोः पीताम्बरम्+अपि अपहर्तुम्+इच्छसि! तात! मनाक् धर्मभगवतः+अपि भयम्+ कार्यम्। स: हि सर्वेषाम्+ प्राणभूतः सहचरः। अथ वा लोकात्+एव बिभेहि! सर्वेषाम्+एव+अग्रे साधोः+वस्तुजातम्+आत्मन: ब्रूषे? न+एवम्+ गर्हितैः कर्मभिः+जठरपूरणम्+ पूरणम्+ भवति। संसारे कति दिनानि जीविष्यसि! त्वम्+एव तावत्+विचारय एवम्+अधर्म्याणि कार्याणि कृत्वा कति दिनानि जीविष्यसि! त्वम्+एव तावत्+विचारय एवम्+अधर्म्याणि कार्याणि कृत्वा कति दिनानि भक्षयिष्यसि? अन्ततः+तु तस्मिन्+एव न्यायालये तव+उत्तरम्+ देयम्+ भविष्यति यत्र न+अन्यस्य साक्षिणः साक्ष्यम्+ फलति। येषाम्+ कृते पातकम्+इदम्+उपार्जयसि ते किमु परिवारजनाः+तत्र साहाय्यम्+ विधास्यन्ति? इत्यादि, इत्यादि। समुचितः+अयम्+अवसर इति पर्यालोच्य साधुमहाभागेन+अपि कपाले समाकर्षिते अक्षिणी! स हि साभिमानम्+अभाषत- ‘‘हा! राम! वयम्+ पूर्वत: वणिजम्+इमम्, ईदृशम्+ लुण्टाकम्+ वेदिष्यामः+तर्हि कस्मात्+अस्य पातकिनः द्वारम्+आयास्यामः! नारायण! नारायण!! अद्य+अनेन, अभागिना मम सर्वम्+ सन्ध्यागायत्र्यादि आह्निकम्+अपि च्यावितम्! हरे विष्णो! ? बाबूदेवः अवदत्– ‘‘अरे! महाराज! गम्यते न वा लुण्टाकस्य+अस्य द्वारदेशात्। अथवा+अन्यत्+किमपि अपहारयितुम्+ काम्यते? अन्यथा इमे यदि सर्वे+अपि मिलित्वा भवत: दण्डकमण्डल्वादिकम्+ सर्वम्+अपहरिष्यन्ति तर्हि विना मृत्युम्+एव मरणम्+ भविष्यति! बाबूमहाशयस्य+अरुदन्तम्+ वचनम्+इदम्+ श्रुत्वा सर्वे+अपि+असमवेताः समभाषन्त– ‘‘अयि बाबूमहाशयाः! इमाम्+ कीदृशीम्+ कथाम्+ मुखे कुरुथ? ग्रामस्य एक: मनुष्य: यदि+एवंविधः स्यात्+तर्हि किम्+ सर्वम्+अपि ग्रामम्+ भवान् तादृशम्+एव विज्ञास्यति? बाबू0- अये प्रियसुहृत्! क: जानीयात्! अयम्+ हि युष्माकम्+ प्रतिवेशी। यदि ग्रामपक्षपातम्+अवलम्ब्य भवन्तः पूर्वोक्तम्+ कुर्युः+तदा किम्+आश्चर्यम्! साक्षेपम्+ द्वितीयः+अवदत्– ‘‘आम्! सत्यम्+ बाबूमहाशयाः! सत्यम्! इदम्+ जगत्+एव एतादृशम्। कः+अत्र वा मानुषस्य+अपराधः? साधु0– नैव वत्साः! नैव! इदम्+ तु सर्वैः+एव दृश्यते यदि+यूयम्+ स्वग्रामजनम्+ विहाय न+अस्माकम्+ सहाया: भविष्यथ! लोकस्य चरितम्+एव+एतादृशम्। तथापि धर्मः+अपि किञ्चन वस्तु भवति। तस्य+एकवारम्+एव न लोके लोप: जातः? तृतीयः+अपि+अस्मिन्+एव स्वरे+अगायत्– ‘‘साधुमहाशयाः! धर्मसेतोः+न सर्वथा+एव भङ्ग: जातः। कुटिले+अस्मिन् कलिकाले यद्यपि छलकपटादिभिः+जगत् परिपूर्णम्+अथापि धर्मस्य+अङ्गम्+अधुना+अपि वर्वर्ति। केषाञ्चित्+मानुषाणाम्+ प्रवृत्तिः कल्मषकलुषिता, तेनापि किम्+ भवति? अधुना+अपि संसारे धर्मस्य जागर्ति सर्वतोमुख: जाज्ज्वल्यमान: मणिमयप्रदीप:, भगवान् जगदाधारः न+अधुना+अपि क्‍वापि विलीनः। यदि सर्वे+अपि उत्सृष्टसाधुपथाः स्युः+तर्हि भूवलयः कथम्+इव कल्पयेत्+स्थितिम्+आत्मीयाम्। अस्मिन् समये कपटसाधुना, वञ्चकबाबूना च प्राप्तः समुचितः+अवसरः। उभौ+अपि मन्दमन्दम्+ हसन्तौ तत्स्थानात्+अदर्शनम्+उपाजग्मतुः। वराक: वणिक् आत्मनः कपालम्+आस्फोट्य हृदयम्+ कथञ्चिद् बलात्+संस्थाप्य तयोः पन्थानम्+अनिमेषम्+ पश्यन् पाषाण इव+अचलः+तस्थौ। दृष्ट: धर्मपथम्+अवलम्बमानानाम्+ समये+अस्मिन् परिणामः? धन्यः पूज्यपादः साधुमूर्द्धन्यः सन्तजनभक्तिपरायण: वणिक्+अपि च धन्यः!! धर्मपथस्थितः वराक: नन्दरामवणिक् केवलम्+ हाहाकार भागी बभूव। परमानन्दभागिनौ च बभूवतुः ‘‘लुण्टाकयतिः, वञ्चकबाबू च’’ । वीरमतिः स्वर्गीयः श्रीसूर्यनारायणाचार्यः (संस्कृतरत्नाकरस्य भूतपूर्वसम्पादकः, जयपुरवास्तव्यः) गुर्जरदेशे टुकटोडानामकम्+एकम्+ राज्यम्+अस्ति। कदाचित्+अत्र राजाजीनामकः कश्चित्+चावड़ावंशीय: नरपतिः+शासनम्+अकरोत्। अमुष्य भूपतेः+एकः पुत्रः+अभूद्, द्वितीया च पुत्री। पुत्रस्य वीरज इति कन्यायाः+च वीरमतिः+इति नाम+अभवत्। एषा वीरमतिः+बाल्यात्+एव प्रभृति शस्त्रास्त्रसञ्चालनम्+अभ्यस्यन्ती हयारोहणादिकासु वीरजनोपयुक्तासु सर्वासु+एव कलासु पराम्+ प्रौढिम्+ प्राप्ता। यद्यपि+एषा स्वज्येष्ठभ्रातुः+वीरजात् कनिष्ठा+अभवत्, तथापि बहुषु+अवसरेषु लक्ष्यवेधविषये–ततः+अपि+अधिकम्+ हस्तलाघवम्+अदर्शयत्। एवम्+इयम्+ स्वीयेन युद्धकलाकौशलेन स्वजनकम्+ नितान्तम्+अतोषयत्। अथ+एवम्+ लालनपालनाभ्याम्+ पोष्यमाणा वीरमतिः क्रमशः विवाहयोग्या बभूव। राजा+अपि च स्वकन्यानुरूपस्य वरस्य प्राप्तये महान्तम्+ प्रयत्नम्+आतिष्ठत्। अन्तत: मालवाधिपतेः+उदयादित्यस्य जगद्देवनामानम्+ कुमारम्+ निजमनः संकल्पितैः सर्वैः+अपि गुणैः+भूषितम्+अशृणोत्। ततः+च तेन+एव सह तस्याः पाणिग्रहणसंस्कारम्+अकरोत्। अस्मिन्+एव समये सुगृहीतनाम्न:+भोजविक्रमयोः कुले जातः श्रीमान्+उदयादित्यनामा मालवाधिपतिः+आसीत्। तस्य च द्वे राज्ञौ+आस्ताम्, प्रथमा बघेलनी द्वितीया च सोलङ्किनी। तत्र प्रथमायाम्+ बघेलन्याम्+ राज्ञः परम्+ प्रेम+अभवत् सौलंकिन्याम्+ च न। बघेलन्याम्+ रणधवलनामा ज्येष्ठः सौलंकिन्याम्+ च जगद्देवः नाम कनिष्ठः पुत्र: जातः। रणधवल: यद्यपि ज्येष्ठः+अभूत् तथापि बुद्धिमान् वीरः+च न+आसीत्। जगद्देवः+च कनिष्ठत्वे+अपि वीर: बुद्धिमान् कलाकुशलः+च+आसीत्। ततः+च यथा यथा सः+अवर्धत् तथा तथा तस्य गुणानाम्+ प्रशस्तिः प्रासरत् एकाम्+ तस्य विमातरम्+ बघेलनीम्+ विहाय+अन्ये सर्वे+अपि जनाः+तस्मिन्+अस्निह्यन्। राज्ञः+अपि च तस्मिन् महान्+अनुग्रहः+अभवत्। बघेलन्यै तु यथा निजतनयस्य+अयोग्यत्वम्+ न+अरोचत तथैव ततः+अपि+अधिकम्+ वा स्वसपत्न्याः पुत्रस्य योग्यत्वम्+अपि न+अरोचत। अतः सा तस्मै नितराम्+अकुप्यत्। परम्+ राजा तस्याम्+अनुरक्तः+अभवत्। अतः सा समये पुत्रसहितायाः स्वसपत्न्याः मिथ्यापवादैः+तस्यै तम्+अरोषयत्। एवम्+ क्रमश: राजानम्+ कोपयन्ती सा पुत्रसहिताम्+ ताम्+ सोलङ्किनी शुद्धान्तनाम्नि ग्रामे प्रैषयत्। यः जगद्देवः सहितायै सौलङ्किन्यै राज्ञा निर्वाहार्थम्+अदीयत। सोलङ्किनी तु धीरा साध्वी च+अभूत्। अतः सा तत्रापि सुखम्+ निवसति स्म। बघेलन्या तु दिने दिने तथा कपटबन्ध आरचित: यथा सौलङ्किन्याः पुत्रस्य जगद्देवस्य राजसभाप्रवेशः+अपि निषिद्धः। एवम्+ कष्टदशायाम्+अपि वर्तमान: जगद्देव: विंशतिवर्षवयस्क: बभूव। एकस्मिन् दिने निजन्यायालयोपविष्टाय+उदयादित्याय राज्ञे कश्चित् सामन्तः जगद्देवस्य हीनावस्थाम्+ व्यजिज्ञपत्। सः+अपि तत्+आकर्ण्य पुत्रप्रेमार्द्रहृदयः सन् तत्क्षणात्+एव जगद्देवम्+आजुहाव। समयातम्+ च तम्+ हीनवेषम्+ विलोक्य सञ्जातकरुण: राजा तस्मै बहूनि महार्हाणि वस्त्राणि+अदापयत्। स्वीयम्+ खड्गम्+ वाजिनम्+ च स्वयम्+ तस्मै प्रादात्, एष च सर्वः+अपि वृत्तान्त: बघेलन्या अपि कर्णगोचर: बभूव। सा तु तत् श्रुत्वा लब्धाहुतिः+अनलज्वाल+इव नितान्तम्+अदीप्यत। सायम्+ सामायातम्+ स्वस्वामिनम्+ च+उवाच ‘‘स्वामिन् ज्येष्ठम्+ विहाय कनिष्ठस्य पुरस्करणम्+ सर्वथा राजनीतिविरुद्धम्। रणधवलः+च भवत: ज्येष्ठः पुत्रः+अस्ति। अत: भवतः खड्गाश्वयोः+तस्‍य+एव+अधिकारः+अस्ति। न तु जगद्देवस्‍य। अतः+त्वरितम्+ त्‍वम्+ स्‍वीयौ खड्गाश्वौ जगद्देवात्+प्रत्‍यानय, नो चेत् प्राय+उपवेशनम्+ मे स्यात्’’ इति। तत्निशम्य नरपतिः+आह ‘‘प्रिये यदि कश्चित्+क्षुद्रः+अपि जनः कस्मैचित् किञ्चित् ददाति तर्हि सः+अपि स्वहस्तदत्तम्+ वस्तु प्रत्‍यादातुम्+ लज्जते, अहम्+ पुनः+नृपतिः+अस्मि, तत्कथम्+अहम्+ स्वहस्तदत्तम्+ वस्तु प्रत्यानय+इयम्’’। एवम्+उक्तवति राज्ञि हठसमारूढा सा राज्ञी सर्वथा+एव प्राणान् हातुम्+उद्यता बभूव। राजा तु तस्याः+ताम्+ दशाम्+आलोच्य विवश: भूत्त्वा पुरस्कारसहितम्+ जगद्देवम्+ पुनः+आकारयामास। पुनः+उपस्थितम्+ च तम्+ जगाद– ‘‘पुत्र, चेत्+त्वम्+ माम्+अनुरञ्जयितुम्+इच्छसि तर्हि मद्दत्तौ खड्गाश्वौ प्रत्यर्पय,’’। जगद्देवः+तु तत्+आकर्ण्य खिन्नमनाः सन्+उवाच– ‘‘तात न+एवम्+ भवदभिलाषः, किन्तु मम विमातुः+एव+अस्ति+इति+अहम्+ सम्यक्+जानामि, अहम्+ राजन्यसूनुः+अस्मि, न+अहम्+ धनाभावात्+किञ्चित्+अपि बिभेमि। स्वखड्गस्य बाहोः+च प्रतापात्+अहम्+ यत्रैव गच्छेयम्+ तत्रैव जीविकाम्+ लभेय+इति+अस्ति मे सुदृढ: विश्वासः। इदानीम्+ यावद् विपदभिभूतः+अपि+अहम्+ भवदनुरागम्+अनुस्मरन्+अत्र न्यवसम्, अद्य च मया सम्यक् परीक्षिता भवत्प्रीतिः। तदा+अद्य कर्मवशादि+अत्रैव मे गतिः+भविष्यति तत्रैव+अहम्+ गमिष्यामि। एष वः खड्गः, अयम्+ च+अश्वः,’’ इति+उक्त्वा खड्गम्+ तत्र+अवस्थाप्य घोटकम्+ च द्वारि विमुच्य जगद्देवः+ततः स्थानात् प्रचलितः। स्वयम्+ राज्ञा तत्सामन्तैः+च बहुधा प्रबोधितः+अपि खड्गाश्वौ दातुम्+ पुनः+उक्तः+अपि च न कथंचिद् विरराम। एवम्+ राजद्वारात् प्रस्थित: जगद्देवः प्रथमम्+ स्वमातुः समीपे गतः। तत्र च सर्वः+अपि वृत्तान्तः+तस्यै निवेदितः। पुत्रस्य प्रवासोद्योगम्+आकर्णयन्त्या मातुः सर्वाणि गात्राणि श्लथानि जातानि, नेत्राभ्याम्+ वाष्पविन्दवः+अपतन्। कण्ठ: निरुद्धः मुखम्+ शुष्कम्, शरीरे च वेपथुः सञ्जातः। यथा गहनवनमध्ये विचरतः कस्यचित्+अशरणस्य+अन्धस्य करात् कोऽपि यष्टिकाम्+आहरेत् तथैव जीवनाधारभूतस्य तस्य पुत्रस्य विश्लेषः+ताम्+अखेदयत्। परम्+ किम्+ कुर्यात् सा मन्दभाग्या। न+आसीत् कश्चित्+उपायः विपद् विनाशाय। अन्ततः सा कथंचिद् हृदयम्+अवस्थाप्य वाष्पबिन्दुभ्यः प्रणमतः पुत्रस्य मूर्धानम्+अभिषिञ्चन्ती जगाद ‘‘वत्स यद्यपि त्‍वत्+विश्‍लेषज: शोक: काष्ठाग्निः+इव दहति मे हृदयम्, तथापि परमसम्‍मानसुखार्हः राजपुत्रः+त्वम्+अनर्ह: खलु+अमुष्‍य निरादरस्‍य। तद् गच्‍छ, भद्रम्+ ते भूयात्। शिवास्‍ते सन्‍तु पन्‍थान:’’। एवम्+ जननीम्+अनुमान्‍य, शस्‍त्राणि संयोज्‍य, वाजिनम्+ समारुह्य, देवता: प्रणम्‍य, वाष्पवर्षम्+ वर्षन्‍त्‍याः+ मातु: पुन: पुनः+मुखम्+अवलोकयन्+जगद्देवः+टुकटोडाभिधम्+ श्वसुरपुरम्+ प्रति प्रचलित:। तत्र नगरे गतः+च कस्मिंश्चित्+उद्याने हयपृष्ठात्+अवतीर्णः+तम्+अश्‍वम्+ वृक्षमूले बन्‍धनेन नियुज्‍य स्‍वयम्+तत्रैव+आशेत। विधिवशात्+अस्मिन्+एव समये राजकुमारी वीरमतिः+तस्मिन्+एव+उद्याने विजिहीर्षु: समागच्‍छत्। सा च+अस्‍य पाणिगृहीती बभूव। आगता+एव च सा काञ्चित्+दासीम्+ कानिचित् फलानि+अवचेतुम्+ तत्रैव प्रदेशे प्रेषितवती यत्र जगद्देवः+अशयिष्ट। दृष्‍टमात्रम्+ च तम्+ दासी पर्यचिनोत्। द्रुततरम्+ प्रतिनिवृत्ता च तम्+ वृत्तान्तम्+ स्‍वभर्तृदारिकाम्+अश्रावयत्। उद्विग्‍नमना अपि सा, असम्‍भवतया प्रतीयमानेषु तद्वचनेषु+अविश्वस्‍य स्वयम्+ तत्र जगाम। तत्र च जीवितेश्वरम्+एकाकिनम्+ शयानम्+ दृष्ट्वा वयोवृद्धा दासीः+दूरत: कृत्‍वा शनैः+तम्+अजागरयत्। जागतिरतः+च स प्राणप्रियाम्+ ताम्+ तत्र+उपविष्टाम्+अवलोक्‍य विस्मित इव तस्‍या: कुशलम्+आपृच्‍छ्य तथा पृष्टः+च स्वीयम्+ तत् तस्‍यै निवेद्य स्‍वागमनकारणामादित: सर्वम्+अकथयत्। उवाच च ‘‘परदेशम्+ यियासतो मे मन: भवत्‍या मुखचन्‍द्रनिरीक्षणाय नितान्‍तम्+एव+उत्‍कण्ठितम्+अभवत्+अत:+अत्र समागतः+अध्‍वश्रमापयापनाय यथा+एव+अत्र+उद्याने+अस्‍वपम्+ तथैव भवती माम्+ जागरितवती। इदानीम्+ च सम्‍पन्‍नमनोभिलाषम्+ माम्+अनुमन्‍यताम्+ भव‍ती विदेशगमनाय’’। तत्+आकर्ण्‍य वीरमति: प्राह ‘‘नाथ न खलु कदाचित्+अपि माम्+ विमुच्‍य भवता गन्‍तव्‍यम्, अहम्+ भवतः+अर्द्धाङ्गिनी भवामि। तदा+यदि दक्षिणबाहुसदृशम्+ साहाय्यम्+ कर्तुम्+ न पारयेयम्+ तथापि वामसदृशम्+अवश्‍यम्+एव भवतः उपरकरिष्‍यामि। दर्शयिष्‍यामि च समये समुपस्थिते स्वीयम्+ वीराङ्गनात्‍वम्। तत्+अनुमन्‍यताम्+ माम्+ सहप्रवसनाय स्‍वामी। किम्+ च भवच्छुभागमनवृत्तविनिवेदनाय दास्‍य: राजप्रासादम्+ गता: सन्ति। तत्+भवत्‍स्‍वागताय समायात: मे भ्राता, तेन सह राजहर्म्‍येषु गत्‍वा द्वित्राणि दिनानि च+अत्र विश्रम्‍य+आवाम्+ सहैव प्रस्‍थास्‍यावहे’’। एवम्+ ब्रुवत्‍याम्+एव तस्याम्+ तस्‍या: ज्‍येष्‍ठ: भ्राता वीरज: बहुभिः+जनैः+विविधैः+च वाहनै: सह समायात:। तौ+उभौ+अपि परेण प्रमोदेन+अन्‍योन्‍य:+अन्‍यम्+आलिङ्गितवन्‍तौ। श्‍यालेन सह राजसदसि गत: जगद्देव: राजजीनामानम्+ स्‍वश्वसुरम्+अभिवाद्य कुशलप्रश्‍नानन्‍तरम्+ सर्वम्+ स्‍ववृत्तान्तम्+ निगद्य ‘‘श्वः+अहम्+इत: प्रस्थिताहे’’ इत्यपि न्‍यवेदयत्। स्‍वजामातुः+तान्+उच्‍चभावपरिपूर्णान् विचारान्+अवबुध्‍य परम-प्रीत: राजा तम्+आह ‘‘इदम्+अपि राज्‍यम्+ भवति एव+अस्ति। अतः भवद्भिः+अत्रैव+अवस्‍थातव्‍यम्+इति+अस्ति न: परमः+अभिलाष:’’। तत: जगद्देव: पुनः+अब्रवीत् ‘‘इदम्+अपि गृहम्+ मम+एव+अस्‍ति+इति यद्यपि सत्यम्+ वचः+तथापि विदेशगतेन मया स्‍वभाग्‍य परीक्षा+अवश्‍यम्+एव करणीया। अत: माम्+आज्ञापयतु तात: विदेशयानाय’’। एवम्+आलप्‍य श्वशुरस्‍य+आग्रहवशात्+जगद्देव: कानिचित्+दिनानि तत्रैव निनाय। प्रस्थानात् पूर्वम्+च सहगमनाग्रहत्यागाय स वीरमतिम्+ बहुशः+अबोधयत्। परम्+ न सा कथम्+अपि+अमन्‍यत। प्रत्‍युत ‘‘चन्द्रिका चन्‍द्रस्‍य+एव, विद्युत्+मेघस्‍य+एव, छाया पुरुषस्‍य+एव च+अहम्+ भवत्साहचर्यम्+ विहातुम्+ सर्वथा+इव+असमर्थ:+अस्मि। विशेषतः+च+अस्‍याम्+ कष्टदशायाम्+इति+अब्रवीत्। एवम्+ ताम्+ भक्तिमतीम्+आग्रहारूढाम्+ च+अवलोक्‍य श्वशुरश्‍यालप्रभृतीन् सर्वान् जनान्+आपृच्‍छय, वीरमतिम्+अश्वपृष्ठे समारोप्‍य स्वयम्+ च+आरूह्य तत: प्राचलत्। राज्ञा प्रेषिता: केचित्+अन्‍ये जना: राजसूनुः+वीरजः+च ताभ्याम्+ दम्‍पतिभ्याम्+ सह कियत्+दूरम्+ गता: निवर्तनकाले वीरज: स्वस्‍वसृपतिम्+ प्राह ‘‘इत: स्‍थानात्, टोडडाग्राम एकेन पथा चतुर: क्रोशान् द्वितीयेन च विंशतिक्रोशान्+अस्ति। परम्+ लघु: पन्‍था दुर्गमः दुष्टपशुसमधिष्ठितः+च+अस्ति, तद् भवद्भयाम्+ दीर्घेण+एव+अध्‍वना गन्‍तव्‍यम्’’ इति। एवम्+ वीरजेन बहुधा बोधितौ+अपि तौ दम्‍पती बाहुबलाभिमानात् तद्वचनमनादृत्‍य लघुना+एव पथा प्रचलितौ। कियत्+दूरम्+ गतयोः+एव तयोः+एका व्‍याघ्री पुरत: समायात्। ताम्+आलोक्‍य जगद्देव: बाणेन तच्छिरः+अविध्‍यत्। विद्धशिराः+च सा व्‍याघ्री जगद्देवशिरसि प्रहारम्+ दातुम्+ तथा द्रुतमद्रवत्+यथा स खड्गबहिष्‍करणाय+अपि+अवसरम्+ न लेभे। वीरमतिः+तु स्‍वस्‍वामिनम्+ मृत्‍युमुखप्रविष्टम्+इव मत्‍वा मध्‍य एव ताम्+ तथा+अताडयत्+यथा छिन्‍नमूला लता+इव सा सहसा+इव भूमौ+अपतत्। कालकवलात्+निवारित:+ जगद्देवः+तु जगद्देवम्+ परमेश्वरम्+ तुष्टाव। स्‍वसहधर्मिण्‍या वीरतया च विस्मित: प्रसन्‍नः+च+अभवत्। एवम्+ पतितायाम्+एव व्‍याघ्रयाम्+ वीरमत्‍याम्+ स्‍वपतेः+इव स्‍वभार्याया: साहाय्यम्+ कर्तुकाम: व्‍याघ्र: महत: जवात् तौ+अभिहन्‍तुम्+अभ्यद्रवत्। आगच्‍छतः+तस्‍य शरीरे वीरमत्‍या बाणे प्ररोपिते+अपि तम्+ पुनः+उत्तिष्ठन्‍तम्+आलोक्‍य जगद्देवः+तम्+ तथा प्राहरत् यथा न स पुन: सकृत्+अपि+उत्‍पतितुम्+ प्राभवत्। एवम्+अन्‍योन्‍यसंदृष्टशौर्यौ तौ जायापती तम्+अध्‍वानम्+अतिक्रम्‍य टोडडाग्रामे सम्‍प्राप्तौ तत्र च+एकस्‍य सरसः+तीरे विश्रमार्थम्+ समुपविष्टौ। जगद्देवस्‍य श्‍याल:+ वीरजः+तु स्‍वनगरं प्रतिनिवृत्‍य यदा तस्‍य लघुना मार्गेण गमनम्+ पित्रे न्‍यवेदयत् तदा सः+ राजा+अत्‍यन्‍तम्+अभैषीत्। ‘‘हिंस्रपशुविहतयोः+मम पुत्री जामात्रोः+दाहसंस्‍कारः वा कर्तव्‍य:। विहतहिंस्रपश्‍वोः+तयो: कुशलवृत्तान्‍त:+ वा शीघ्रम्+आनेय:’’ इत्युक्त्वा च कांश्चित्+जनान् शीघ्रम्+एव तेन+एव पथा प्रैषयत्। गच्‍छन्‍तः+च ते जना: मार्गे व्याघ्रम्+ व्‍याघ्रीम्+ च मृते अपश्‍यन्, कञ्चित् पुरुषम्+ काञ्चित् स्त्रियम्+ वा न। तेन प्रमोदमानाः+ते टोडडाग्रामे तौ+उभौ+अपि सकुशलौ+अवलोक्‍य ताभ्याम्+ च मार्गेतिवृत्तम्+ सम्‍यक्+अवबुध्‍य पुनः+च प्रतिनिवृत्‍य तत्सर्वम्+ राज्ञे न्‍यवेदयन्। स च स्‍वपुत्रीपराक्रमकथाम्+ निशम्‍य नितराम्+अहृष्‍यत्। सानन्दम्+ यात्राम्+ कुर्वन्‍त्‍यौ जगद्देववीरमत्‍यौ तु कतिपयैः+एव दिनै: पाटननगरे सम्‍प्राप्ते। तत्र च सहस्रलिङ्गनाम्‍न: सरसस्तटे+अश्वाभ्‍याम्+अवरुह्य कांश्चित् क्षणान् वृक्षच्‍छायायाम्+ विश्रम्‍य तत्र पूरे कानिचित्+दिनानि+अवस्‍थातुम्+ निरणैष्टाम्। ततः+च जगद्देव: वीरमतिम्+ प्राह ‘‘प्रिये! यावत्+अहम्+ नगरे गत्‍वा कस्‍यचिद् गृहस्‍य व्‍यवस्‍थाम्+ कृत्‍वा निर्वर्त्‍यामि, तावत्+त्वम्+अत्रैव सम्‍यक्+अवहिता तिष्ठ’’। तदाकर्ण्‍य ‘‘ओम्’’ इति+उक्तवत्‍याम्+ वीरमत्‍याम्+ जगद्देव: पुरम्+ प्रविष्ट: वीरमतिः+च तुरगौ तरुमूले निबध्‍य स्वयम्+ तत्रैव+उपविष्टा। अस्मिन्+च पाटनपुरे डूंगरसिंहनामा कश्चित् सङ्करवर्ण: कोटपाल आसीत्। तस्‍य च परमदुराचार: लालकुमार: नाम पुत्र: जामोतीनाम्‍न्‍याः+ कयाचिद् वेश्‍यया मैत्रीम्+अबध्‍नात्। परमसुन्‍दर्याः+ अपि तस्‍याः+ लावण्‍येन+असन्‍तुष्‍यन् सः+ ताम्+उवाच ‘‘दयिते यदि त्‍वम्+ काञ्चित्+त्वत्तः+अपि रूपवत्तराम्+ बालाम्+ लभेथाः+तर्हि ताम्+ मदर्थम्+आनय, तथा कृते त्‍वाम्+अहम्+ बहुलेन धनेन सन्‍तोषयिष्‍यामि’’ इति। तथैव परितोषिकावाप्तिसम्‍भावनया सा वेश्‍या कस्‍याश्चित्+वराङ्गनाया: गवेषणाय नितान्‍तम्+अवहिताभवत्। जलाहरणार्थम्+ सहस्रलिङ्गसरस्तटम्+ गता काचित्+तस्‍या: एव वेश्‍याया दासी तत्र+उपविष्टाम्+ वीरमतिम्+अपश्‍यत्। तत्‍सौन्‍दर्यसमाकृष्टहृदया च सा तस्‍या: समीपे गत्‍वा+आत्‍मानम्+ पाटननृपते: सिद्धराजस्‍य महिष्‍या दासीम्+ प्रख्‍याप्‍य: तस्‍या: सर्वम्+अपि वृत्तान्‍तम्+अवजगाम। द्रुततरम्+ च गत्‍वा स्‍वस्‍वामित्‍यै जामोतीनाम्‍न्‍यै वेश्‍यायै न्‍यवेदयत्। सा तु श्रुतः+ एव तस्मिन् वृत्तान्ते वञ्चनया वीरमतिम्+ लालकुमारेण स‍ञ्जिगमयिषु: स्‍वरथम्+अतिशीघ्रम्+ सज्‍जयामास। स्वयम्+ च महार्हाणि वस्‍त्राभरणानि परिधाय तस्मिन्+उपाविशत्। पञ्चविंशतिम्+अश्‍वारोहान्+च स्‍वरथस्‍य पृष्‍ठत: नीत्‍वा तस्‍य+एव सहस्रलिङ्गसरसस्तीरम्+ जगाम। तत्र सम्‍प्राप्‍ता च सा दृष्टायाम्+एव वीरमत्‍याम्+ परिचिताम्+इव ताम्+उवाच ‘‘वत्‍से! तव पितुः+उदयादित्‍यस्‍य+अहम्+ स्‍वसा+अस्मि। पाटनराजस्‍य सिद्धराजस्‍य च महिषी भवामि। जलार्थम्+आगता मे दासी त्‍वत्+आगमनवृत्तम्+ माम्+अकथयत्। तव पतिः+जगद्देवः+अपि च राजसदसि सम्‍प्राप्‍तः+अस्ति। अतः+त्वदर्थम्+आगतया मया सहास्मिन् रथपृष्ठे समुपविश्‍य राजप्रसादेषु गच्‍छ। अस्‍मदीयम्+आतिथ्‍यम्+ च+अङ्गीकुरु’’। एवम्+उक्तवत्‍याम्+ तस्याम्+ तस्‍या: सरलै: स्निग्‍धैः+च वचनैः+वञ्चिता वीरमतिः+वस्‍त्राभरणै: सेवकसंघैः+च ताम्+ राजमहिषीम्+ मत्‍वा भाविवशात् तया सह तस्‍या: सदनम्+ जगाम। तस्‍या: वेश्‍याया: सदनम्+अपि च राजसदनसदृशम्+एव+आसीत्। अतः+तत्र गताया: अपि वीरमत्‍याः+चेतसि न कश्चित्+सन्‍देह: समुदभूत्। परम्+ महति विलम्‍बे जाते+अपि जगद्देवम्+ तत्र+अनागतम्+ दृष्टवा सा तद्विषये पप्रच्‍छ। ततः+च तस्‍या: वेश्‍याया: दासीनाम्+एका दासी बहिः+गत्‍वा किञ्चित्+कालानन्‍तरम्+ च पुन:+एत्‍य ताम्+उवाच् ‘‘राजकुमार: श्रीजगद्देव: राजसेवायाम्+ तिष्ठति। ततः+च कथाविच्‍छेदभयात्+अवसरम्+अनुपलभ्‍य न+आगन्तुम्+ शक्नोति’’। एतेन+उत्तरेण+ईषत्+परितुष्टा वीरमतिः+भोजनकालपर्यन्‍तम्+ पुन: प्रतीक्षमाणा+अतिष्ठत्। तस्मिन् समये तु महिषीम्+अन्‍यया तया वेश्‍यया बहुश: प्रबोधिता+अपि न बुभुजे। तस्‍याः+तम्+आग्रहम्+अपनेतुम्+असमर्था सा कपटमहिषी यदा न कञ्चित्+उपायान्‍तरम्+अपश्‍यत् तदा कपटम्+आरचय्य पुन: काञ्चित्+दासीम्+ जगद्देवम्+आकारयितुम्+ प्राहिणोत्। कपटपटु: सा दासी तु स्‍वल्‍पकालानन्‍तरम्+ प्रतिनिवृत्‍य जगद्देवस्‍य राज्ञा सह भोजनम्+ रात्रौ दशवादनसमये च तत्र+आगमनम्+अख्‍यापयत्। रात्रौ तु दशवादनसमये+अपि स्‍वस्‍वामिनः+अनागमनात्। खिद्यमानाम्+ वीरमतिम्+ सा कपटमहिषी प्रोवाच- ‘‘तव शयनार्थम्+उपरितनम्+ भवनम्+ सज्‍जीकृतम्। तत्र च पृष्ठस्थितेन द्वारेण कुमार: जगद्देवः+अपि+आगत:। तद् गच्‍छ सप्रमोदम्+ स्‍वपिहि’’। तत्+निशम्‍य पतिदर्शनपर्युत्‍सुका वीरमति: सहर्षम्+ तत्र मन्दिरे प्रविवेश। तत्र च स्‍वामिनम्+अनवलोक्‍य कञ्चित्+अन्‍यम्+एव च पुरुषम्+ तत्र+उपविष्टम्+ विलोक्‍य ताम्+ वञ्चनाम्+अबुध्‍यत्। परम्+ न सा विभयान्+चकार, न+अपि च+अधीरा+अभवत्। परमात्‍न: पातिव्रत्‍यपरिपालनाय कञ्चित्+उपायम्+ पर्यालोचयन्‍तीम्+ सा तस्‍य मद्यपत्‍वम्+अवबुध्‍य कपटप्रपञ्चेन तम्+ वञ्चयितुम्+ऐच्‍छत्। स्‍मयमानेव च मन्दिरे प्रविश्‍य मद्यभाण्‍डात् पानपात्रे मद्यम्+ प्रपूर्य तस्‍मै प्रायच्‍छत्। तस्‍या: सुन्‍दर्या: करेण मदिराम्+उपलभ्‍य+आत्‍मानम्+ धन्‍यम्+ मन्‍यमान: स कामुक: झटिति ताम्+अपात्। एवम्+ तद्दतम्+ मद्यमितः+तत: प्रक्षिपन्‍ती स्‍वदत्तम्+ च तम्+ पाययन्‍ती सा बुद्धिमती बाला कतिपयैः+एव क्षणैः+तम्+अमूर्च्‍छयत्। मूर्च्छितस्‍य च तस्‍य वक्षसि छुरिकाम्+ प्रावेशयत्। छुरिकाघातेन मृतम्+ च तम्+ केनचित्+वस्त्रेण प्रावृत्‍य वातायनद्वारा राजमार्गे न्‍यपातयत्। स्वयम्+ च घण्‍टापथोपरिष्ठम्+ वातायनम्+ विहायान्‍यानि सर्वाणि तन्मन्दिरस्‍थानि द्वाराणि सम्‍मुद्रय तत्रैव+उपाविशत्। मृतस्‍य तस्‍य खड्गम्+ च स्‍वसमीपे+अस्‍थापयत्। अत्र च राजमार्गे परिभ्राम्‍यन् कश्चित्+रक्षापुरुषः प्रदेशे तत्र समागतः+ताम्+ वस्‍त्रग्रन्थिम्+उपलभ्‍यान्+उद्घाटिताम्+एव ताम्+ कोटपालस्‍य समीपे+अनयत्। तस्‍या जामोतीवेश्‍याया: मन्दिरस्‍य+अधस्‍तात् प्राप्तिम्+ च+अकथयत्। उद्घटितायाम्+ तस्याम्+ स्‍वपुत्रशवम्+ विलोक्‍य परमदु:खित: कोटपालः+तस्मिन्+एव क्षणे तस्‍या: भवनम्+एत्‍य ताम्+ स्‍वपुत्रवार्ताम्+अपृच्‍छत्। तया च तस्‍य+उपरितनभवनशायित्‍वम्+अवगत्‍य वीरमतिसमधिष्ठितस्‍य भवनस्‍य द्वारे गत्‍वा तदुद्घाटनाय शब्‍दम्+अकरोत्। तन्मध्‍यात्+च वीरमति: प्राह ‘‘मत्पातिव्रत्‍यम्+अपजिहीर्षवे+अस्‍मै मया समुचित: दण्‍ड: दत्त:। अहम्+एव च+अमुम्+ शवम्+ राजमार्गे+अक्षेप्‍सम्’’। वीरमत्‍याः+तानि सन्‍दीपनानि+अक्षराणि+आकर्ण्‍य पादाहत:+ भुजग:+ एव निश्वसन् स:+ कोटपाल: स्‍वभटान्+आदिदेश ‘‘गच्‍छत वातायनद्वारा+अस्मिन् मन्दिरे प्रविशत। इमाम्+ च पतिव्रतामानिनीम्+ केशग्राहम्+ गृहीत्‍वा+आनयत’’। स्‍वामिसमादिष्टा सेवकाः+च मन्दिरम्+आरोढुम्+अयतन्‍त। तान्+आरोहत: विलोक्‍य भ्रुकुटिविभूषितललाटतटा, शोणीभवन्‍नेपङ्कजा, स्‍वदेशकणसमलङ्कृतवदनसरोरुहा, वेपमानाधरा, शुष्‍यदास्‍या, सा वीरमति: रोमकण्‍टकाङ्किता, सति महिषमर्दनम्+ कर्तुम्+इच्‍छन्‍त्‍या: कालिकाया: इव रूपम्+आस्‍थाय वातायनपार्श्‍वे+अतिष्ठत्। तत्र च समारोहत: पुरुषस्‍य शिर: प्रवेशम्+ प्रतीक्षमाणा बाहुभ्याम्+ दृढम्+ गृहीत्‍वा खङ्गम्+उन्निनाय। आरोढु:+मूर्घ्नि वातायने प्रवृष्ट एव च सा वीरबाला खड्गेन तथा प्राहरद् यथा छिन्‍न: मूर्धा मन्दिरे कायः+च+अधस्‍तात् पथि पपात। एवम्+ शिरोघातम्+ घ्‍नती सा बाला सद्धर्मबलोद्भूतम्+इव बलम्+अवाप्‍य कतिपयैः+एव क्षणैः+विंशति पञ्चविंशति वा पुरुषान् जघान। ततः+च हस्‍तौ पादौ च+आस्‍फालयताम्+अध: पतितानाम्+ कायानाम्+ शोणितै: शोणिताम्+ ताम्+ भुवम्+ विलोक्‍य तस्‍य घोरतरस्‍य कर्मण: साक्षिणाम्+ सर्वेषाम्+ शिरांसि भ्रान्‍तानि, नेत्राणि निमीलितानि, हृदयानि वेपितानि मनांसि च विस्मितानि+अभवन्। विषविसर्पम्+ विसर्पन्‍ती च सा वार्ता क्षणात्+एव सर्वस्मिन्+अपि तस्मिन् पाटनपुरे प्रासरत्। सिद्धराजः+अपि च ताम्+ शुश्राव। श्रुत्‍वा+इव च वीरमत्‍या: वीरतया सन्‍तुष्ट: विस्मितः+च स कोटपालस्‍य समीपे+अमुम्+ सन्‍देशम्+ प्राहिणोत् ‘‘यावत्+अहम्+ तत्र न+आगच्‍छामि तावत्+न किञ्चित्+अपि वक्तव्यम्+ तस्‍यै’’। वीरमत्‍याः+तेन हत्‍याकाण्‍डेन सञ्जातवेपथु: कोटपालस्तु ध्‍वस्‍तधैर्यः+अपि तया+आज्ञया पुन: प्रतिबद्ध: न+अत:परम्+ किञ्चित्+अपि कर्तुम्+अशकत्। वीरमतिः+अपि च मूर्तिमती वीरता+एव तथैव तत्र तस्‍थौ। इदानीम्+अयम्+ वीरमतिवृत्तान्‍तः+अत्रैव तिष्ठतु। अग्रतः+अग्रत एव वर्णयिष्‍याम:। तस्‍या: पत्‍युः+जगद्देवस्‍य वृत्तान्‍तौ+अवगमनाय च स्‍यात् कुतुहलम्+ तदैव प्रथमम्+ वर्णयाम:। जगद्देव सहस्रलिङ्गसरसस्तटात्+नगरम्+अगच्‍छत्। आत्‍मनिर्वाहयोग्‍यम्+ किञ्चित्+स्थानम्+ वासवेतनेन स्‍वायत्तम्+ कृत्‍वा स्‍वपत्नीम्+ तत्र नेतुकाम: पुनः+तत्रैव सरस्तटे प्रयात:, परम्+ तत्र ताम्+ न+अलभत। केवलम्+ तत्र रथनेमिलेखाम्+ पुरुषाणाम्+अश्वानाम्+ च चरणचिह्नानि+अपश्‍यत्। ततः+च ‘‘केनचित्+शलिता मे मुग्‍धा वधू:’’ इति विचार्य तै: पदचिह्नैः+तस्‍याः+तस्मिन्+एव नगरे प्रवेशम्+अवधार्य परमदु:खित: पुनः+नगरम्+ ययौ। तत्र च सिद्धराजम्+उपस्‍थातुकाम: स: सहसा+इव स्‍वस्‍य तत्सभाप्रवेशम्+ दुष्‍करम्+इव मत्‍वा कांश्चित्+तदध्‍यक्षान्+उपातिष्ठत्। तेषाम्+अन्‍यतमेन केनचित् वृत्त्‍या नियोज्‍य स: स्‍वसेवायाम्+ गृहीतः+अपि। परम्+ हृन्‍मर्मव्रण: इव स: वीरमतिवियोगः+तम्+अपीडयत्। तत्रैव च ‘‘काचित्+कुलवधू: स्‍वपातिव्रत्‍यपालनाय महान्तम्+ जनसंक्षयम्+ कृतवती’’ इति शुश्राव। श्रुत्‍वा+इव च तादृशम्+ स्‍वपत्न्‍याम्+एव सम्‍भाव्‍य ‘‘अपि सा स्‍यात्+मे प्रेय‍सी, अपि+अहम्+ ताम्+ तत्र द्रक्ष्‍यामि, अपि+अनुकूला मे भाग्‍यदेवता:, अपि पुनः+अपि+अहृतपत्‍नीकस्‍य मे विफलम्+ जीवनम्+ सफलम्+ स्‍यात्’’ इति+एवम्+आदीन् नानाविधान् विकल्‍पान् विकल्‍पयन् स द्रुततरम्+ तत्र शोणितसिक्तभूतले स्‍थले ययौ। यावत्+जगद्देवः+तत्र प्राप्‍तः+तावत् पाटनाधिपति: सिद्धराजः+अपि तत्र+आजगाम। तस्‍या: वेश्‍याया: स्‍थाने, यस्मिन् भवने वीरमतिः+अभवत्+तस्‍य द्वारदेशम्+आसाद्य सिद्धराज: प्राह ‘‘अयि चावडावंशभूषणे राजकुमारि! त्‍वादृश्‍याः पतिव्रताया: समागमनात्+मा+इदम्+ पुरम्+ पवित्रम्+ जातम्। अहम्+ तव विक्रमेण+अत्‍यन्‍तम्+ सन्‍तुष्टः+अस्मि। अहम्+अमुष्‍य नगरस्‍य राजा सिद्धराजः+अस्मि। अद्य+आरभ्‍य+अहम्+ त्‍वयि स्‍वसुतायाम्+इव व्‍यवहरिष्‍यामि। सम्‍प्रति ते भयम्+ न+अस्ति। तद् ब्रूहि त्‍वम्+ कुत: कस्‍मात्+कदा च+आगता+असि? कानि च धन्‍यानि+अक्षराणि ते नाम+अलङ्कुर्वन्‍ति+इति’’ तदाकर्ण्‍य भवनाभ्‍यन्‍तरवर्तिनी वीरमति: प्राह ‘‘देव! अहम्+ राजजीनाम्‍नष्टुकटोढा+अधिपते: पुत्री राजकुमारस्‍य वीरजस्‍य च स्‍वसा+अस्मि। प्रमारकुलदीपकस्‍य धारानगरनायकस्‍य+उदयादित्‍यस्‍य कनिष्ठपुत्रस्‍य भार्या+अस्मि। मम स्‍वामी भृत्त्‍यर्थम्+अत्र समायातः+तेन+एव च सह मम+अपि+आगमनम्+ जातम्। माम्+ सहस्रलिङ्गतटे विमुच्‍य मम स्‍वामी वासगृहान्‍वेषणाय पुरे ययौ। अत्रान्‍तरे च+इयम्+ गणिका जामोती मत्समीपे गत्‍वा+आत्‍मानम्+ राजमहिषीम्+ व्‍याचख्‍यौ। विविधैः+च प्रकारै: प्रत्ययम्+ जनयित्‍वा माम्+अत्र+अनिनाय। रात्रौ च मम व्रतस्‍य भङ्गम्+ कर्तुम्+ कोटपालपुत्रम्+ प्राहिणोत्। स: च मया स्‍वधर्मरक्षार्थम्+ हत:, इदानीम्+ यावत्+अत्र मम पतिः+न+आगच्‍छेत् तावत्+अहम्+ कथम्+अपि भवनाद् बहिः+न+आगमिष्‍यामि, अथ चेत् कश्चित्+मामित: बलात्+निस्‍सारयिष्‍यति तर्हि तेन सह युद्धयमाना+अहम्+अत्रैव प्राणान् त्‍यक्ष्यामि। एतदाकर्ण्‍य प्रथमम्+ एव तत्र+उपस्थित: जगद्देव: राज्ञ: सिद्धराजस्‍य+अग्रत: भूत्‍वा तम्+ प्राणमत्, स्‍वपत्नीम्+ च+अवोचत ‘‘चावढि! अहम्+अत्रैव तिष्ठामि। सम्‍प्रति त्‍वम्+ बहिः+एहि। वेश्‍याव‍ञ्चितया त्‍वया महत्+द्दु:खम्+अनुभूतम्। परमिदानीं काचिद् भयसम्‍भावना न+अस्ति’’ इति। तन्निशम्‍य ‘‘इयम्+आगच्‍छामि’’ इति+अभिधाय सा सत्‍वरम्+एव बहिः+आगता। तौ+उभौ+अपि दम्‍पती तत्र+अन्‍योन्यम्+ निरीक्ष्‍य वाष्‍पपूरप्‍लुतलोचनौ क्षणम्+ सिद्धराजस्‍य पुरतः+तस्‍थतु:। तौ विलोक्‍य सुप्रसन्‍नमना: सिद्धराजः+तयो: स्‍थानभेजनादिप्रबन्‍धाय स्‍वसेवकानादिश्‍य तम्+ कोटपालम्+ प्राह ‘‘त्‍वम्+अस्‍य नगरस्‍य रक्षार्थम्+ विनियुक्तः+असि, त्‍वम्+ च स्‍वकर्त्तव्‍यात् प्रमाद्यसि+इत्येव न, किन्‍तु स्‍वपुत्रम्+ दुर्वृत्तम्+ विधाय तद्द्वारा कुलवधूनाम्+ धर्मम्+ ध्‍वंसयसि+इति+उचित एव तव प्रमादिन: पुत्रवध:’’ एवम्+अभिधाय तस्‍य गृहस्थितम्+ द्रव्‍यम्+अपहृत्‍य तम्+ स्‍वसीम्‍न: बहिः+चकार। दासीसहितायाः+तस्‍या: गणिकाया: नासिकाम्+ कर्णौ च कर्त्तयित्‍वा ताम्+अपि तथा+एव निरगमयत्। एवम्+ यथा+उचितम्+ दण्‍डविधानम्+ कृत्‍वा स्‍वप्रसादम्+ प्रतिनिवृत्त: सिद्धराज: जगद्देवम्+आहूय तम्+ वास: प्रभृतिभिः+बहुभिः+वस्‍तुभि: प्रसादयामास। तस्‍मै महत् पदम्+ प्रदाय तम्+ स्‍वसामन्‍तेषु नियुयुजे। सः+अयम्+ वीरमत्‍या: एव धर्मस्‍य पराक्रमस्‍य प्रभावः+अस्ति यत्+अचिरात्+एव जगद्देवः+तादृशम्+उच्‍चपदम्+अवाप। पृष्ठतः+तु तेनापि स्‍वसेवाभि: सिद्धराजः+तथा परितोषित: यत्+क्रमशः+तस्‍य+अधिकारम्+ वर्धयन् स स्‍वल्‍पैः+एव दिनैः+तम्+ स्‍वसामन्‍तेषु सर्वोत्‍कृष्टे पदे नियुयुजे। आगन्‍तुकम्+ तम्+ तादृशे महति पदे विलोक्‍य सर्वे सामन्‍ताः+तस्‍मै महतीम्+असूयाम्+अकुर्वन्। तादृशीम्+ स्थितिम्+ दृष्टवा तस्‍य तत्‍पदयोग्‍यताम्+ साधयितुम्+इच्‍छु: सिद्धराज: कतिपयदिनानि+अवसरम्+ प्रतीक्षमाणः+अतिष्ठत्, एकदा कृष्‍णपक्षस्‍य तमिस्रायाम्+ प्रासादपृष्ठम्+अधिष्ठित: स: क्षणे क्षणे कासा‍ञ्चित् स्‍त्रीणाम्+ क्रन्‍दनस्‍य हसनस्‍य च शब्दम्+ शुश्राव। श्रुत्‍वा तदनुसरणाय वास्‍तविकेतिवृत्तज्ञानाय च सर्वान् सामन्‍तान्+आदिदेश। तेषु स्‍वकार्यार्थम्+ प्रस्थितेषु स स्‍वयम्+अपि सुनिभृतम्+ तान्+अनुससार। नगराद् दूरम्+ गत्‍वा स केवलम्+ जगद्देवम्+एव यान्‍तम्+अपश्‍यत्+अन्यास्‍तु न कांश्चित्+अपि। जगद्देवः+तु यस्‍मात्+दिक्+देशात्+स: ध्‍वनिः+आयात् तम्+एव देशम्+ गत्‍वा श्‍मशाने सम्‍प्राप्‍त:। तत्र च कांश्चिद् हसन्‍ती रुदतीः+च स्‍त्रीः+दृष्टवा तासाम्+ रोदनस्‍य हसनस्‍य च कारणम्+अपृच्‍छत्। तत्र रुदत्‍य: स्त्रिय: एवम्+ प्रत्यूचु: ‘‘वयम्+अमुष्‍य पाटननगरस्‍य देवता: स्‍म:। श्व: दशवादनसमये राज्ञ: सिद्धराजस्‍य मृत्‍युः+भविता। तेन च+अस्‍माकम्+ हानि: स्‍यात्। तत: वयम्+ रुदिम:। ‘‘तत: हसन्‍त्‍य: स्त्रिय: ऊचु:। ‘‘वयम्+ देहल्‍या: देवता: स्‍म:। श्वः+च वयम्+एतादृशम्+ सर्वविधस्‍वामिगुणोपेतम्+ राजानम्+ लप्‍स्‍यामहे इति+अस्ति न: परम: प्रमोद:’’ तदाकर्ण्‍य+अत्‍यन्‍तम्+ विषण्‍णः जगद्देवः+ता इत्‍थम्+अनुयुक्तवान् – ‘‘किम्+ कश्चिद् राज्ञः वयोवृद्धेः+अपि+उपायः+अस्ति। ’’ तदुत्तरे ‘‘तादृशस्‍य+एव कस्‍यचित्+वीरस्‍य शिर:+बलिना पुनः+तस्‍य+आयुः+द्वादशवर्षाणि वर्धे‍त+इति’’ तम्+ऊचु:। स्‍वशिरोदनाय समुद्युक्त: जगद्देव: सकृत् स्‍वस्त्रिया: मुखम्+अवलोकयितुम्+ ताम्+ आपृच्‍छय स्‍वगृहम्+ ययौ। तत्र च स्‍ववधूम्+ प्रबोध्‍य सर्वम्+ वृत्तान्तम्+ व्‍यजिज्ञपत्। सा तु तदाकर्ण्‍य ‘‘यद्ययम्+ सन्निहितोपाय: काय: कस्‍मैचित् सत्‍कार्याय+उपयुक्त: भवेत् तर्हि न+अत: परः+अपर: लाभ:। तदानीम्+उभौ+अपि स्‍वशिरसोः+बली दास्‍याव:’’। एवम्+आकर्ण्‍य ‘‘त्‍वयि मृतायाम्+ बालकयोः+जीवनोपाय: क: स्‍यात्’’ इति+उक्तवति जगद्देवे सा पुनः+आह ‘‘यथा+एकस्‍य बलिदानाद्द्वादशवर्षाणि+आयु:+वर्धते तथैव यदि चतुर्णाम्+ बलिदानात्+अष्टचत्‍वारिंशत्+वर्षाणि वर्धेत तर्हि प्रष्टव्‍याः+ता देव्‍य:’’ इति। तदा जगद्देव: श्‍मशानम्+ गत्‍वा ता देवीः+तस्मिन् विषये+अपृच्‍छत्। ताः+च+अष्टाचत्‍वारिंशत्+वर्षाणि+आयुषः वर्धनम्+अमन्वयन्‍त। तत: स स्‍वगृहम्+ प्रतिनिवृत्त्‍य पुत्रौ पत्नी च नीत्‍वा पुन: श्‍मशाने गत:। तत्र च ज्‍येष्‍ठपुत्रस्‍य शिरश्‍छेदनाय जगद्देवेन खङ्गे उन्‍नीते देव्‍य: प्राहु: ‘‘अलम्+अलम्+एतावता साहसेन। तव सत्त्‍वम्+ वीर्यम्+ स्‍वामिभक्तिः+च परीक्षिता’’। अथ द्वितीये दिने तस्‍य सर्वस्‍य वृत्तान्‍तस्‍य साक्षाद् द्रष्टा सिद्धराज: सर्वान् सामन्‍तान् तम्+ वृत्तान्‍तम्+अपृच्‍छत्। तेषाम्+ च कृत्रिमाणि भि‍न्‍नभिन्‍नानि+उत्‍तराणि+आकर्ण्‍य सः+ स्वयम्+ तम्+ सर्वम्+ वृत्तान्तम्+ निगद्य तेषाम्+ सर्वेषाम्+ मिथ्‍यावादित्‍वम्+ जगद्देवस्‍य च महोच्‍चपदयोग्‍यत्‍वम्+आचख्‍यौ। तत: प्रभृति जगद्देवः राज्ञ: सिद्धराजस्‍य महती कृपाम्+उपलभ्‍य बहूनि वर्षाणि तत्र ससुखम्+ तस्‍थौ। पुन: कदाचित्+सिद्धराजम्+आपृच्‍छय स्‍वपितरौ द्रष्टुम्+ स्‍वाश्रयम्+ धारानगरम्+ सपुत्रदार: निववृते। तत्र च स्‍वविमातुः+वघेलन्‍या महान्तम्+ प्रसादम्+अमन्‍यत। यत: यदि सा तम्+ तथा न निरवासयिष्‍यत् तर्हि सः+ ताम्+ महतीम्+ श्रियम्+ कदापि न+अलप्‍स्‍यत। मलेथा ग्राम: स्‍वर्गीय महामहोपाध्‍याय: पम्. परमेश्वरानन्‍दशास्‍त्री (राष्‍ट्रपतिसम्‍मानित:) अस्ति गढवालप्रान्‍ते मलेथा नाम कश्चिद् ग्राम:, यम्+अनैके राजपुत्र-वीरा: स्‍वजन्‍मना+अलञ्चक्रु:। तेषु वीरेषु माधवसिंह: नायकायते, यस्‍य यशांसि+अद्य+अपि सुमधुरम्+एवम्+ गीयन्‍ते – एक: सिंह: वनम्+ गाहते, मृगसमुदायम्+ भक्षति, अपर: सिंहस्तनयम्+ दत्त्‍वा ग्रामजनान् परिरक्षति। कः+असौ सिंह: माधवसिंह: स हि दुर्भिक्षम्+ तक्षति श्रम-महिमानम्+ ज्ञपयति लोके सदा सुभिक्षम्+ धुक्षति॥ इति। अथ+एकदा माधवसिंहस्‍य भ्रातृजाया सोल्‍लुण्‍ठम्+ तम्+उवाच – ‘धिक्+इमम्+ ते ग्रामम्, यत्र पातुम्+ पर्याप्‍तम्+ पानीयम्+अपि न+अस्ति, दूरे तु+उदरपूर्तिक्षमम्+ सदन्‍नम्, न+अस्ति+अत्र तादृशम्+ वनम्+अपि यत्र+इन्‍धनम्+ घासः+च सुलभम्+ स्‍यात्। यवसाभावे कुत: पशव:, दूरे तु पयसाम्+ कथा, ग्रामान्‍तरेषु वधूजनम्+ सुखिनम्+ शृणोमि, अयम्+ च ग्राम: वीराणाम्+ जन्‍मभूः+अपि नरकायते’, इति। प्रजावत्‍या मुखात् स्‍वग्रामस्‍य वीरप्रसूत्‍वम्+ श्रुत्‍वा माधवसिंह: वीरशिरोमणेः+गढवालराज्‍यसेनापते: स्‍वपितु: सस्‍मार। माधवसिंहस्‍य जनक: भाण्‍डारिकुले प्रसूत: स्‍वप्रान्‍ते ‘कालोभण्‍डारि’ इति नाम्‍ना प्रथते स्‍म। तदवदानगाथा गढवालसीमान्+अतिलङ्घ्‍य तदुपान्‍तवर्तिषु सिरमोरादिराज्‍येषु+अपि प्रसिध्‍यन्ति स्‍म। ‘कालोभण्‍डारि:’ युद्धेषु न+एकश: शत्रून् पराजिग्‍ये। यत्+शौर्यकीर्तय: क्रमशःतदानीन्‍तनदिल्‍लीश्वरकर्णौ+अपि+अस्‍पृशन्। एकदा मुमूर्षुणा तेन स्‍वपुत्रम्+ प्रति बोधितम्- ‘‘वत्‍स माधव! सिरमौरराज्‍याधिपतिः+मूलचन्‍द्र: चम्‍पावत्‍या: अधिपतिः+ज्ञानचन्‍द्रः+च मिलित्‍वा दिल्‍लीपतिम्+ सम्राजम्+अकबरम्+ प्रलोभयाञ्चक्रतु:- उत्तरापथे द्रोणाश्रमस्‍य (देहरादूनस्‍य) तपोवननाम्नि भूभागे एकम्+एतादृशम्+ सुरभि स्‍वादुतमम्+ च धान्‍य (धान) धान्‍यम्+उत्‍पद्यते यत्+एकेन+एव सप्‍ताहेन परिपच्‍यते। मूलचन्‍द्रज्ञानचन्‍द्रौ+अपि तद् भूभागम्+ प्रति लोलुपौ स्‍त:। दिल्लीपतिसाहाय्येन तत्र तयोः+आक्रमणम्+ सम्‍भाव्‍यते। अत इदम्+अत्‍यन्‍तम्+अपेक्षितम्+ यद् गढवालराज्‍ये तादृशम्+ किमपि स्‍थानम्+अन्‍वेष्टव्यम्+ निर्मातव्यम्+ वा यत्र तादृशम्+ ततः+अपि+उत्तमम्+ वा धान्‍यम्+ भूय: परिमाणम्+ समुत्‍पादयितुम्+ शक्‍येत’’। अथ ‘कालोभण्‍डारि:’ अचिरात् स्‍व:प्रयाणम्+अकरोत्। पितरि प्रमीते माधवसिंह: गढवालराज्‍यस्‍य सेनापतिपदम्+ प्राप्‍नोत्। शूराणाम्+अग्रणीः+भियामभूमिः+असौ वीर: नीतिद्रोणीमार्गेण तिब्‍बतम्+ विजिग्‍ये। तेन तदानीम्+ राज्‍यसीमाया: महान् विस्‍तार: कृत:। तत्र तत्र सीमाचिह्नानि+अपि स्‍थापितानि। उच्‍चेषु पर्वतशृङ्गेषु च बृहन्ति दुर्गाणि निर्मापितानि। तन्नाम्‍ना+एव शत्रव: ग्रीष्‍मे+अपि हैमनम्+ कम्‍पनम्+अन्‍वभवन्। गढदेशाधिपतिः+अपि स्‍वचमूपतेः+तस्‍य पराक्रम+अतिशयेन प्रसन्‍नः+तम्+ दानमानाभ्याम्+ बहु सच्चकार। स: तस्‍मै माणकनाथशिखरम्+ माँगराप्रदेशस्य+उर्वराणि क्षेत्राणि च प्रददौ। माधवसिंह: प्रजावत्‍या प्रतिपादितानाम्+ स्‍वजन्‍मभूमिदोषाणाम्+ न+अद्य+अपि विस्‍मरति स्‍म। मृत्‍योः प्राक्+उक्तानि स्‍वपितुः+वचांसि+अपि तस्‍य स्‍मृतेः+नापेतानि+अभूवन्। देहरादूनवसुन्‍धराम्+ प्रतिगृध्‍नव: शत्रव: कदाचित्+अपि तत्र+अभिषेणयेयुः+इति विचार्य स श्रेष्ठतण्‍डुलाढ्यव्रीहिकृषिक्षमान् जलबहुलान् भूभागान् अन्‍वेष्‍टुम्+ सकलम्+ गढवालराज्‍यम्+ परिबभ्राम। एकदा स: स्‍वग्रामस्‍य अधित्‍यकाया: शिखरमा्+आरुह्य चतसृषु दिक्षु दृष्टिम्+ निचिक्षेप। ग्रामम्+ वामेन+एका लघुः+गिरिनदी वहति, या+अग्रे गत्‍वा गङ्गाम्+उपतिष्ठते। नदीग्रामयोः+मध्‍ये एक: लघुतम: पर्वत: वर्तते – स: तदानीम्+आत्‍मानम्+ प्रति प्रश्‍नम्+एकम्+अकरोत् – अपि शक्‍यम्+अस्‍या: सरित: जलम्+ मलेथा ग्रामम्+आनेतुम्? एवम्+ विचारयतः+तस्‍य दृष्टिः+एकस्‍य+अखोः+उपरि पतिता, य: पर्वते बिलम्+ खनति स्‍म। स एवम्+ मनस्‍यकरोत् – यदि+एष लघुकाय: जीव: एकाकी पर्वतम्+ खनित्‍वा स्‍वावासम्+ परिकल्‍पयितुम्+ प्रयतते, तर्हि शरीरेण महान् मानवः+तादृशाम्+ स्‍वग्रामवासिनाम्+ साहय्येन शैले+अस्मिन् बृहद् विवरम्+ विधाय तेन पथा सरितः+अस्‍या:-सलिलम्+ स्‍वग्रामम्+आनेतुम्+ किम्+ न प्रयतेत? स निरचिनोद् ग्रामसमृद्धये कुल्‍यानिर्माणम्। स्‍वयोजनाम्+अनुचिन्‍त्‍य तत्‍प्रपूर्तौ भविष्‍यन्तीम्+ स्‍वग्रामसमृद्धिम्+च+अनुमाय माधवसिंह: हर्षेण+उत्‍फुल्‍लवदन: बभूव। यत्+अर्थम्+ स इयत्+अभ्रमत् स प्रयोगः+तस्‍य+एव ग्रामे विधास्‍यत इति मन्‍ये स न जानाति स्‍म्। अथ चमूपतिः+माधवसिंह: सर्वान् ग्रामवृद्धान् एकत्र सङ्गमय्य तदग्रे स्‍वयोजनाम्+उपस्‍थापयति स्‍म। परम्+ ताम्+ श्रुत्‍वा सर्वे+अपि तम्+उच्‍चैः+जहसु:, तम्+ च विकृतमस्तिष्कम्+अविदु:। तन्मतेन पर्वतम्+ विवृत्‍य सरित्‍सलिलस्‍य ग्रामानयनप्रयासः+ व्‍योमतलात् तारानयनप्रयास इव+अभूत्। सेनापतिः+ग्रामवृद्धानाम्+ प्रत्‍ययाय मूषकदृष्टान्‍तम्+उपन्‍यसति स्‍म। परम्+ न सः+अपि तेषाम्+ प्रत्‍ययाय प्राभवत्। ते प्रोचु: - आखव: प्रकृतिदान्‍तया शक्‍त्‍या+अनुगृहीताः+तथा कुर्वन्ति, त्‍वम्+ तु तादृशः न भवसि, इति। न ते माधवसिंहस्‍य योजनाम्+अन्‍वमोदन्‍त, बालचापलम्+इव तदखिलम्+अमन्‍यन्‍त। न च तत्र तत्‍सहकारम्+ कर्तुम्+अकामयन्‍त। ग्रामवासिनाम्+असहयोगः वीरम्+ दृढसङ्कल्‍पम्+ सेनापतिम्+ न मनाक्+अपि स्‍वनिश्‍चयाद् अच्‍यावयत्। स केवलम्+ स्‍वपरिवारम्+आदाय स्‍वसङ्कल्‍पसिद्धये प्रववृते। इयम्+अर्थम्+ सूचयन्ति तद्यशोगीतानि+अद्य+अपि गढवालग्रामे प्रतिग्रामम्+ सामजिकोत्‍सवेषु सस्‍वरम्+ सानन्‍दम्+उद्गीयन्‍ते, तेषु+एकम्+इह+उदाहराम: - माधव आनेष्‍यति जलकुल्‍याम्, मलेथा द्रक्ष्‍यति घृतफुल्‍याम्। विविधै: सस्‍यै: स्‍वादुशालिभि: कन्‍दमूलफलजालै: हरिताम्+ प्रचिताम्+ ग्रामभुवम्+ न: जनयन्‍तीम्+ स्‍वस्तुल्‍याम्। माधव आनेष्‍यति जलकुल्‍याम्, मलेथा द्रक्ष्‍यति घृतकुल्‍याम्। अथ सेनानायकम्+ माधवसिंहः सपरिवारम्+ गिरिखननकर्मणि व्‍यापृतम्+ दृष्ट्वा सर्वे+अपि ग्रामवासिन: बालाः+ युवान:+ वृद्धाः+च+अनाहूताः+ अपि, प्रकाशितचरारुचयः+अपि कया+अपि+अदृश्‍यया शक्‍त्‍या प्रेरिता: खनकसेनाभटाः+ इव कुठारम्, खनित्रम्, लवित्रम्, कु‍टलिकाम्, महाघनम्, कुद्दालम्, आरवानम्+ यत्+किमपि+उपकरणम्+ महत्+लघु वा येन यत्+लब्‍धम्+ तद्+आदाय शैलविवरनिर्माणे तस्‍य (माधवसिंहस्‍य) सहायाः+ अभवन्। वृक्षाः+ अवृश्‍च्‍यन्‍त, ग्रावाण उदश्‍वन्यन्‍त, शिखरात्+शिला: व्‍यलोठ्यन्‍त, सर्वत्र गडगडायितम्+ खडखडायितम्+ च+अश्रूयत। विपत्‍सागरमथनेन सम्‍पदमृतम्+ कामयमाना मलेथाग्रामवास्‍तव्‍या जनाः+तदानीम्+ पुरा रत्नाकरमथनेन+अमृतम्+इच्‍छत: सुरान्+अपि+अतिशेरते स्‍म। तदानीम्+ च ग्रामवन्दिभि: (चारणै:) डमरुकम्, कांस्‍यस्‍थालकम्, पटहम्+ च नादयद्भिः+उत्‍साहवर्धनानि पराक्रम-प्ररोचकानि शौर्यगीतानि+अगीयन्‍त। इत्‍थम्+अष्टौ मासान् रात्रिम्+दिवम्+ श्राम्‍यद्भिः+मलेथावासिभि: पादोनम्+ स्‍वलक्ष्‍यम्+अभिपूरितम्। अथ+एकदा श्रमदाने प्रवर्तमाने दुर्दैववशात्+चमूपतेः+माधवसिंहस्‍य+एकमात्र आत्‍मज: गिरिशिखरात्+लुठत: गण्‍डशैलस्‍य+अधस्‍ताद् आयात: पिपिषे, प्राणान्+च जहौ, लोका:+विषादा+अश्रूणि व्यमुञ्चन्, समस्‍त: ग्राम: शोकसागरे निममज्‍ज:। समीपवर्तिग्राम-वासिनः+अपि हा हन्‍त, माङ्गलिके कर्मणि किम्+इदम्+अमङ्गलम्+अजनि’, इति सगद्गदम्+ ब्रुवाणा: इमाम्+ दुर्घटनाम्+ मलेथा+अभ्‍युदये महान्‍तम्+अन्‍तरायम्+ मेनिरे। परम्+ धीर: साहसी च माधवः विपदानया न मात्रया+अपि विचचाल। सः+ हि स्‍वसहकारिण:+ ग्रामवासिन:+ इत्थम्+ समबबूबुधत् - ‘त्‍यजेत्+एकम्+ कुलस्‍य+अर्थे ग्रामस्‍य+अर्थे कुलम्+ त्‍यजेत्’ ‘तद् भ्रातर:! अलम्+ विषादेन। तत्+इदम्+अस्‍मत् कर्तव्‍यनिष्ठाया: परीक्षणम्+उपतिष्ठते। अत्र प्रथमश्रेण्याम्+ साफल्‍यम्+उपलभ्‍य+एव+अस्‍माकम्+ जीवनम्+ सफलम्। तत्+इदम्+ गिरिखननकर्म प्रारब्‍धम्+आफलोदयम्+ निरन्‍तरम्+ प्रवर्तताम्। कर्तव्‍यनिष्ठायाम्+ हर्षविषादौ+उपेक्षणीयौ+इव’ इति। इत्थम्+ तद्+बोधिता: ग्रामवासिन: पुनरपि कर्मणि सोत्‍साहम्+ व्‍यापप्रिरे। एवम्+ च मध्‍ये किञ्चित्+इव विहतम्+ कुल्‍यानिर्माणकर्म पूर्वतः+अपि+अधिकवेगेन प्राचरत्। अथ कतिभि:+चित्मासे: कुल्‍यानिर्माणकर्म सम्‍पन्‍नम्। मलेथावासिन: स्‍वभूमौ जलधाराम्+ दृष्टवा हर्षवर्षम्+इव+अनुभवन्‍त: कमपि+अलौकिकम्+ सुखम्+अनुभूवन्। तथा हि – यत्र दुर्भिक्षराक्षस: सदैव भीषणम्+ ताण्‍डवनृत्‍यम्+अनृत्‍यत्, यत्रत्‍यान् जनान् बुभुक्षामहामारी क्षणम्+अपि न+अत्‍यजत् अद्य तत्र स्‍थाः+नु सुभिक्षम्+ राजति। तत्रत्‍या: केदारा: अद्य किम्+ किम्+ न प्रसुवते। गोधूमा:, शालय:, माषा:, मुद्गा:, मसूरा:, शिम्बिका:, मकाय:, राजिका:, सर्षपा:, तिला:, पालङ्की, मेथि:, अलाबु:, भिण्‍डा, वृन्‍ताका: रक्तवृन्‍ताका:, कोशातकी, मूलकम्, घोषक:, पलाण्‍डु:, रसोन:, जीरक:, धान्‍याकम्+ इत्यादि सर्वम्+ तत्र+इदानीम्+ भूयसा समुत्‍पद्यते। कुल्‍यातटे स्‍थाने पेषण्‍य: स्‍थापिता: सन्ति, या जलेन चलन्ति; याभिः+गोधूम्+आदिकम्+ पिष्ट्वा पिष्टम्+ निर्मीयते। सम्‍प्रति तत्र गोचरभूमिः+अपि+अस्ति, यत्र गोमहिषि+आदयः ग्राम्‍यपशव: स्‍वच्‍छन्‍दम्+ चरन्ति। अद्य न+अस्ति कोऽपि+एतादृशः मलेथावास्‍तव्‍य: यस्‍य गाव: महिष्‍यः+अजा: आवयो: वा न सन्ति। यत्र दुग्‍धबिन्‍दुः+अपि दुर्लभः+अभवत्, साम्‍प्रतम्+ तत्र दुग्‍धेन+एव+अभ्‍यागतानाम्+आतिथ्‍यम्+ क्रियते। समीपे एव ग्रामवासिनाम्+ कृते सुरक्षितम्+एकम्+ वनम्+अपि+अस्ति यत इन्‍धनम्+ दारु वा सङ्गृह्यते। सः+अयम्+ दृढस्‍य सङ्कल्‍पस्‍य, आत्‍मविश्‍वासस्‍य, श्रमस्‍य च महिमा यदि+अद्य मलेथाग्राम: सर्वथा सुखी ग्राम: कथ्यते। तत् साधू+उक्तम्+ केनचित्+अनुभविना कविना - सङ्कल्‍प: सुदृढ: यस्‍य यस्‍य विश्वास: आत्‍मनि। व्‍यसने+अपि+अचलः यस्‍य श्रमः+तम्+ वृणुते श्रिय:॥ बाल-सम्राट् स्‍कन्‍दगुप्‍त: स्‍व. श्रीकेदारनाथशर्मा सारस्‍वत: विक्रमसंवत्‍सरात्+आरभ्‍य शक-पह्लव-हुणादि-विदेशीय-बर्बराणाम्+ भारते प्राय: बहूनि आक्रमणानि सञ्जातानि। विक्रमस्‍य तृतीयशतकान्‍ते हूणानाम्+ भयङ्करम्+इतिहासप्रसिद्धम्+आक्रमणम्+ समभूत्। दुर्दान्‍तैः+लुण्‍ठाकैः+हूणैः+तदानीम्+ महतीशक्ति: समासादिता। योरुपदेशम्+ विजित्‍य रोमसाम्राज्‍यम्+अपि छिन्‍नभिन्‍नम्+इव कृतम्। चीनदेशः+अपि तेषाम्+ पादाक्रान्‍त आसीत्। एवम्+ प्रवर्धमानबलैः+लुण्‍ठाकैः+विजयमदोन्‍मत्तै: स्‍वर्णभारतम्+ लुण्ठितम्+ समुपक्रान्‍तम्+ महता बलेन। भारतीयस्‍वतन्‍त्रताकाम्‍यमाना सन्दिहाना भारतीयवीराणाम्+ मुखानि भय-सन्‍त्रस्‍त-लोचनैः+प्रेक्षन्‍ती चकित+इव+आसीत्। तदानीम्+ भारते गुप्‍तसाम्राज्‍यम्+आसीत्, यम्+ऐतिहासिका: भारतस्‍य स्‍वर्णयुगम्+ कथयन्ति। गुप्‍तसाम्राज्‍यसंस्‍थापकेन सम्राजा समुद्रगुप्‍तेन, तत्‍पुत्रेण च सम्राजा चन्‍द्रगुप्‍तेन (द्वितीयेन) निरन्‍तरम्+अविरतम्+ च प्रयतमानेन सुदृढम्+ सुस्थिरम्+च भारतम्+ सम्‍पादितम्+आसीत्। हूणाक्रमणकाले चन्‍द्रगुप्‍तकुमार: कुमार: इव कुमारगुप्‍तः महता बलेन मागधशासनम्+ सञ्चालयति स्‍म। यस्‍य पुत्र: स्‍कन्‍द:+ इव+अपर: स्‍कन्‍दगुप्‍तः+त्रयोदशवर्षदेशीयः+ यौवराज्ये+अभिषिक्तः+ आसीत्। युवराजेन श्रुतम्+ यद् हूणाक्रमविषये महाराज: मन्‍त्रणागृहे सचिवै: सेनापतिभिः+च सह मन्‍त्रणाम्+ कुर्वन्+आस्‍ते। अनाहूत एव युवराज: मन्‍त्रणागारम्+ प्रविष्टः हूणाक्रमणविषये जायमानाम्+ मन्‍त्रणाम्+अशृणोत्- यत्+अस्मिन् युद्धे के के गमिष्‍यन्ति? कस्‍य नेतृत्‍वम्+ स्‍यात्? कथम्+च युद्धसञ्चालनम्+ विधेयम्+इत्‍यादि। तत्+अस्मिन् विचारप्रसङ्गे बाल: युवराज: सम्राजम्+ प्रणम्‍य सविनयम्+ सोल्‍लासम्+च प्रावोचत्। यत् महाराज! अहम्+अपि हूण-युद्धे+अस्मिन् गन्‍तुम्+ईहे। सम्राट् प्रोवाच – ‘भवान्? भवान्+इदानीम्+ बाल: युद्धम्+इदम्+ भयङ्करम्+ निर्णायकम्+च भविष्‍यति। न भवत् साध्‍यम्+इदम्+ दुष्‍करम्+ कर्म। अत्र मृत्‍युना सह योद्धव्‍यम्। युवराजेन प्रोक्तम्- ‘तात! किम्+ तेन? अहम्+अपि मृत्युना सह युद्धम्+ कृत्‍वा द्रक्ष्‍यामि- कीदृशः मृत्‍युः+इति। महान्+अयम्+उत्‍सवावसर: क्षत्रियाणाम्। विस्‍मय-पुलकित: सम्राट् कुमारगुप्‍त: हर्षनिर्भराम्+ दृष्टिम्+ कुमारस्‍य मुखमण्‍डले+अपातयत्। तदोजस्विताम्+च+आलोक्‍य हर्षगद्गद: समुत्‍थाय तम्+ रभसा समाश्लिष्‍यत्। सभासदः+च हर्षविस्‍फा‍रितलोचना प्रमोदाश्रूणि व्यमुञ्चन्। कियत् कालानन्‍तरम्+ पाटलिपुत्रस्‍य सेनाङ्गणम्+ विजययात्राघोषेण समापूरितम्। विजयगानम्+ गायन्‍तः वैजयन्‍तीम्+आन्‍दोलयन्‍तः गरुडध्‍वजम्+उद्द्धूय हर्षनिर्भरा: द्विलक्षसंख्‍याका: सैनिका: भारतभूमे: स्‍वतन्‍त्रतायै रक्तम्+ प्रवाहयितुम्+ मातृभूमेः+चरणेषु प्रियान् प्राणान् समर्पयितुम्+ युवराजस्‍य स्‍कन्‍दगुप्‍तस्‍य नेतृत्‍वे सोल्लासम्+ प्रस्‍थानम्+अकुर्वन्। एतस्मिन् काले भारते वीराणाम्+ दारिद्रयम्+ न+आसीत्। देशरक्षायै धर्मरक्षायै, गोब्राह्मणरक्षायै च स्त्रिय: पतीन्, भगिन्‍य: भातॄन्, मातर: पुत्रान्, बन्‍धव: बन्‍धून्, रणक्षेत्रे सोत्‍साहम्+ सोल्‍लासम्+च प्रे‍षयन्ति स्‍म। तदानीम्+ भारतीया: कर्तव्‍यपरायणा:, निर्भया: सुखिन:, सोल्‍लासाः+च+आसन्। अत एव दुर्दान्‍तदानवानाम्+इव दस्‍यूनाम्+ दर्पदलनाय स्‍वतन्‍त्र्यरक्षायै भारतीया: सैनिका: सोत्‍साहम्+ विजयगीतानि गायन्‍त: पञ्चनदाभिमुखा: प्रयान्ति स्‍म। पञ्चनद-प्रान्‍तीय-पर्वत-परम्‍परा-पृष्ठे मध्‍य-एशियाप्रदेशस्‍य विशालविस्‍तृता मरुभूमिः+विद्यते, यत: भारताक्रमणकारिणः यवना: (ग्रीक), शका: हूणाः+च भारते प्रवेष्टुम्+ सम्मिलिता: भवन्ति। इत: एव वैदेशिका: वर्बरा: लुण्‍ठाका: दस्‍यव: नन्‍दनवनायिताम्+इमाम्+ स्‍वर्णभूमिम्+ विलुण्ठितुम्+ बहुशः कृतयत्न: अभूवन्। तस्‍या: एव हिमधवलाया: पर्वतमालाया: पृष्ठभूमौ विजयोन्‍मत्तानाम्+ यवनानाम्+असंख्‍याता: सैनिका: समाक्रमणयोजनायाम्+ संलग्ना: अतिष्ठन्। इतश्च तदुपत्‍यकायाम्+ मगधसैनिका: प्राणान् करतले धृत्‍वा, मातृभूमिरक्षायै स्‍कन्‍दगुप्‍तनेतृत्‍वे समुपस्थिता: अभवन्। आसीत् प्रभातकाल:। अरुणरश्‍मयो: हिमधवलाम्+ पर्वतमालाम्+ लोहिताम्+ कुर्वन्‍त्‍य: भीषण-रक्त-पात-सूचनाम्+ ददति स्‍म। भारतीया: सैनिका: गरुडध्‍वजम्+उत्तोल्‍यन्‍त: ढक्काध्‍वानेन शत्रूणाम्+ हृदयपटलानि पाटयन्‍त इव युवराजस्‍य स्‍कन्‍दस्‍य+एव स्‍कन्‍दगुप्‍तस्‍य विजयघोषेण भारतीयसैनिकानाम्+ मनांसि प्रोत्‍साहयन्‍त: सेनानीम्+इव सेनापतिम्+ सामरिकप्रणतिभिः+अभ्‍यर्थयाञ्चक्रु:। सेनामध्‍ये चामरध्‍वले श्वेतवाहे स्थितस्‍य स्‍कन्‍दगुप्‍तस्‍य ललितानि+अलकानि लालयन् तुषारशीतल: प्रभातवायु: स्‍फूर्तिम्+इव प्रदातुम्+ धीरम्+ समवहत्। गम्‍भीरम्+ निश्चलम्+ स्थितः युवराज: सम्‍मुखे पर्वतमालाया: धवलाम्+अधित्‍यकाम्+ कृष्‍णपिपीलिकापुञ्जैः+इव नीलवेषै: दस्‍युसैनिकैः+धूसरिताम्+इव+अपश्‍यत्। कटितटे प्रलम्‍बमानम्+ खड्गम्+ कोषात्+निसार्य हस्तम्+उद्यम्‍या युवराज: मातृभूमे: शत्रूणाम्+ निर्दयदलनाय मगधसैनिकान्+आदिदेश। क्षणेन च पर्वतोपत्‍यकायाम्+ रणचण्डिकाया: प्रलयङ्करम्+ ताण्‍डवम्+ प्रादुरभूत्। महता ससैन्‍यघोषेण शरवर्षेण हृदयविदारिणा भेरीझङ्कारेण, खङ्गानाम्+ चकचकायितेन च सन्‍त्रस्‍तानाम्+ हूणतुरङ्गानाम्+ गतिः+अवरुद्धा। हिमशुभ्रा पर्वतमाला, हूणरक्तर‍ञ्जिता, अकालसन्‍ध्‍याशोभाम्+ विभ्रती रेजे। श्वेताश्वसमारूढ: श्‍मश्रुरहित: बालसेनानी: स्‍कन्‍दगुप्‍त: समक्षिकै: माक्षिकपटलैः+इव श्‍मश्रुलैः+हूणमुण्‍डैः+महीम्+आच्‍छादयन् साक्षात् स्‍कन्‍द: एव सैन्‍यसमुत्‍साहम्+ समेधयन् शुशुभे। तस्‍य खरधार: खड्ग:, कदलीस्‍तम्‍भानाम्+इव दस्‍युगलानाम्+ निर्दयम्+ कदनम्+ कुर्वन्। समरगगने विद्युद्+इव+अद्युतत। किम्+बहुना। एष भारते चरम: संग्राम: समभवत्; यस्‍य+इतिवृत्तम्+ भारतीयेतिहासे स्‍वर्णाक्षरैः+अङ्कितम्+अद्यापि भारतीयम्+ शौर्यम्+ स्‍मारयति। कियत्+मासानन्तरम्+ दुर्दान्‍तानाम्+ दानवानाम्+इव दस्‍यूनाम्+ दर्पदलनम्+ विधाय तुषार-शिशिर-समीर-समीरिताम्+ मगध-सम्राज: यशोधवलाम्+ विजयवैजयन्‍तीम्+आन्‍दोलन्‍ती भारतीय सेना, पञ्चनदपर्वतपरिसरात् पाटलिपुत्रम्+ प्रत्यावर्तत। हूणविजयस्‍य प्रमोदभरम्+ धारयितुम्+अपारयन्‍ती जनता, मध्‍येमार्गम्+ न केवलम्+ भारतीययुवराजस्‍य; परम्+ भारतीयजनताहृदयाधिराजस्‍य स्‍कन्‍दगुप्‍तस्‍य स्‍थाने स्‍थाने स्‍वागतम्+अकरोत्। अद्य पाटलिपुत्रस्‍य दृश्‍यम्+अवर्णनीयम्+अस्ति। आबालवृद्धस्‍त्रीजनम्+ सर्वः+अपि हर्षोन्‍मत्त:; गर्वोन्‍मत्त:, विजयोन्‍मत्तः+च समालोक्‍यते। हूणविजयी अथवा मृत्‍युविजयी प्रथमे वयसि वर्तमानः युवराज: स्‍कन्‍दगुप्‍त: ससैन्‍यम्+ परावृत्त:। सिंहद्वारे सुसज्जिते प्रेमाश्रुधाराम्+ प्रवाहयन्‍ती महाराज्ञी, तस्‍य स्‍वागताय समुपस्थिता। अपरेद्युः+च सम्राट् कुमारगुप्‍त: स्‍कन्‍दगुप्‍तम्+ भारतसाम्राज्‍यसिंहासने समारोप्‍य बालकम्+ पुरस्‍कृतवान्। सा+इयम्+ न+अतिपुराणी प्रसिद्धा वीरगाथा। किम्+ स्‍वतन्‍त्रम्+ भारतम्+ पुनरपि+ईदृशान् बालकान्+उत्‍पादयितुम्+ प्रभवेत्। प्रेमरसोद्रेक: पण्डिता क्षमा राव ‘‘मा स्‍म भैषी: पितामह, मा स्‍म भैषी:। न+अहम्+ शिशुः+अस्मि। त्रयोदशवर्षीय+अद्य+अस्मि खलु। समर्था+अस्मि रक्षितुम्+आत्‍मानम्’’ इति जगाद्+आस्‍मानाम्‍नी बालिका काचित्। ‘‘किन्‍तु वत्‍से! दिवसः+अवसितप्राय:। सूर्यास्‍तमनम्+ च+इदानीम्+अचिरात्+भविष्‍यति। ‘‘पितामह! क्षेत्रबटवे चिरव्‍यवसायिने किञ्चित्+विश्रान्तिम्+ दातुम्+इच्‍छामि। आ भानूदयोन्‍मेषम्+अजम्+ पालयन्, कृत्‍स्‍नम्+ दिनम्+ तिष्ठति+एष क्षेत्रे। तत्र गत्‍वा मेषेभ्‍य: ईषत्+दीर्घतरम्+ चरितुम्+अवकाशम्+अपि दास्‍यामि। ततः+च मेषयूथम्+ गोष्ठकम्+ नीत्‍वा द्वारम्+ पिधाय च शीघ्रम्+एव पुनः+आगमिष्‍यामि। ‘‘यातु यथा+इच्‍छम्। आत्मानम्+ रक्षितुम्+अलम्+अस्ति सा। न+अस्‍ति+एषा स्‍तनन्‍धयी। ’’ इति+अभाणीत् कृषीवलस्‍य वृद्धा भार्या। ‘‘अये मा विस्‍मर यत्+तपस्विन्‍या: हामिदयायम्+अमूल्‍यनिधिः+इति+आवयो: सर्वथा विश्वस्‍य+आजन्‍मत: रक्षणार्थम्+आवाभ्याम्+ समर्पित+आसीत्+दारिका+इयेम्+ किल। पितुः+गेहे न कदापि सा गच्‍छेत्+इति हामिदया निर्दिष्टम्+ मृत: पूर्वम्। अपि नाम वत्‍साया: पिता+इह+आयात्। हामिदा गर्भिणी+आसीत्+इति+अपि स न व्‍यजानात्। ’’ इति स्‍थविरेण प्रत्युक्तम्। उपरि, निर्दिष्टसंलाप: कयोश्चिद्+वृद्धदम्‍पत्‍यो: कश्‍मीरेषु कस्मिश्चिद् ग्रामे पान्‍पुरनामनि कृतावासयोः+मध्‍ये समवर्तिष्ट। तदाश्रयार्थम्+आगता हामिदाभिधा काचित्+अङ्गना परित्‍यक्ता पत्‍येति षण्‍मासान् स्‍वगेहे ताभ्याम्+ निवासिता+आसीत्। वर्षार्धोत्तरम्+ सा प्रासूत कन्‍याम्+एकाम्। द्वादशदिनानन्‍तरे च ताम्+ स्‍वपालकाभ्याम्+ समर्प्‍य प्रणाञ्जहौ। सा च बालिका मातृप्रेमामृतरसानभिज्ञा दम्‍पतिभ्याम्+ प्राणनिर्विशेषम्+ लालिता, सप्रेम संवर्धिता च पौत्रीनिर्विशेषम्। सा+इयम्+ सरोजलोचना कुन्‍दकुड्मलदन्‍तपङक्ति: प्रवालाधरा चञ्चलालका शिरीषकुसुमकोमला शारदकौमुदी+इव रुचिरा धैर्यशीला+अपि मृदुवचना, धीरा+अपि स्थिरमति: स्‍नेहनिर्झरसम्‍प्‍लुता दमयन्‍ती+इव परदमनशीला क्षमातलागता सुरसुन्‍दरी+इव कमनीया कृषीवलस्‍य क्षेत्रादिकार्येषु मुदा प्रयस्‍यन्‍ती सुखम्+आस्‍त। कश्‍मीरीयाणाम्+इतः+आसाम्+ बालिकानाम्+इव पान्‍पुरपल्लिका सुपरिचित+आसीत्+तस्‍या: अपि। विलक्षणः+अभूत्+तस्‍या अनतिक्रान्‍तशैशवाया: अपि स्‍वान्‍तः+बोध: किल। भाविविषयम्+ पूर्वमेव सहजकल्‍पबुद्धया सा व्‍यजानात्, न च कदापि लुप्‍तधैर्य+आसीत्। दारिकाम्+इमाम्+ सकृत्+एव+अवलोक्य तदीयहृदयङ्गमगुणरत्‍नसम्‍पत्तिम्+ जन: क्षणात्+एव+उपलक्षितवान्। जायापती स्‍थविरौ बालिका+इयम्+अतिशयितप्रेम्‍णा+अनवरतम्+ सेवते स्‍म। प्रतिदिनम्+ परिणतवयस्‍केन कृषीवलेन सार्धम्+अस्‍मा मेषव्रजम्+ रक्षितुम्+ क्षेत्रम्+ याति स्‍म। परम्+अद्य सन्धिवातकारणाद् गेहात्+निर्गन्‍तुम्+ न+अशकद्+वृद्ध:। यदा यदा हि स: स्‍तोकमात्रम्+अपि+अस्‍वस्‍थ:+अभूत्+तदा तदा वत्‍स+इयम्+ मृदुवचसा तस्‍य बहिः+गमनम्+अरुणत्। क्षेत्रबटुम्+ विश्रमयितुम्+ तावत्+अहम्+एव क्षेत्रम्+ यास्‍याम्+इति+अभ्‍यधात्। पुन: सा सनिश्चयम्, जोषम्+ स्थितस्‍य पितामहस्‍य+अनुमतिः+लब्‍धा मया+इति च सीवनकर्ममञ्जूषाम्+आदाय निर्जगाम मन्दिरात्। शैशवे मातामह्या मुखाद्+आकर्णिताम्+ निद्रागीतिकाम्+ मन्‍दम्+ मन्‍दम्+अध्‍वनि गायन्‍ती क्षेत्रम्+ प्रति सा प्राचलत्। अपराह्णसमये तस्मिन् मृदुलहैमन्‍तार्करश्मिभिः+विस्‍तीर्णशालिक्षेत्रम्+ तप्‍तसुवर्णसवर्णम्+ परित: विरेजे। निरभ्रम्+ नि:शेषत: गगनतलम्+ बृहत्‍कासार इव समलक्ष्‍यत। गन्‍धवाहः+अपि मान्‍द्यशैत्‍यसौरभ्‍ययुत: विशेषत: बभूव+आह्लादक:। न चिरात्+अस्‍मा मार्गवर्ति पुरातनमार्तण्डसुरमन्दिरम्+अतिचक्राम। विध्‍वस्‍तम्+ देवायतनम्+इदम्+ क्रूरजाल्‍मानाम्+अवस्‍कन्‍दात्+रक्षितुम्+इव भगवान्‍मरीचिमाली स्‍वरश्मिजालम्+ परित: प्रसारयामास। प्राक्तनस्‍य+अस्‍य देवालयस्‍य+अन्‍तर्गताङ्गने चित्रविचित्रच्‍छायाचित्राणि विच्छिन्‍नस्‍तम्‍भानाम्+ दर्शम्+ दर्शम्+ दारिका किञ्चित्+कम्‍पमाना प्रवारकेण कमनीयावंसौ समाच्‍छादयामास। ‘‘अलम्+ भिया। प्रतिच्‍छाया एव+एता:। ’’ इति+आत्‍मानम्+ सस्मितम्+आश्‍वास्‍य सा क्षेत्रम्+ प्रति तत्‍वरे। तस्‍याः+च स्निग्‍धकोमलम्+आननकमलम्+ शीतमरुता प्रफुल्‍लताम्+ ययौ। न चिरात्+सा क्षेत्रम्+आससाद। पितामहस्‍य मेषयूथम्+ शाद्वले तृणम्+ भक्षयत्। सुखम्+आस्‍त। जृम्‍भमाणम्+ क्षेत्रबटुम्+अभ्‍युपेत्‍य सा+अब्रवीत्+सास्मितम्। ‘‘याहि गेहम्+ श्रान्‍तः+असि क्षुत्‍क्षामकण्‍ठः+च। मेषरक्षणम्+ स्वयम्+ करिष्‍यामि। सूर्यास्‍तमने च तान् गोष्ठकम्+ नेष्‍यामि’’इति। ‘‘कथम्+ नाम भवतीम्+एकाकिनीम्+अत्र विजने देशे विसृज्‍य गच्छेयम्+इति माणवकेन मृदुगिरा सविरोधम्+ प्रति+उक्तम्। सा च प्रोच्‍चै: प्रहस्य पुनः+अवादीत्– ‘‘न+अस्मि किम्+आत्‍मरक्षणक्षमा। चिराय त्‍वयात्रा+अवस्थितम्। परिश्रान्‍तः+असि। क्षुधार्तः+अपि स्‍या:। याहि गेहम्, याहि शीघ्रम्। तव+अम्‍बा त्‍वदागमनोत्‍कणता त्‍वाम्+ प्रतीक्षमाणा+असहाया स्थिता स्‍यात्। न+अस्ति कोऽपि+अन्‍यः+त्वाम्+ विना+अन्‍धायाः+तस्‍या: साहाय्यम्+ कर्तुम्+अपूपादिपाकनिष्‍पत्तौ। ’’ इति+उक्त्वा समीपवर्तिनः+चिनारनामकपादपविशेषस्‍य मूले स्‍थापितम्+ तस्‍यायतदण्‍डम्+उद्धृत्‍य तस्‍मै प्रददौ। स्थिरबुद्धिः+अस्‍मा न शक्‍या निश्चयात्+चालयितुम्+इति जानन् क्षेत्रबटुः+अनिच्‍छन्+अपि निजालयम्+ गन्‍तुम्+उदतिष्ठत्। ‘‘प्रातः+मार्तण्‍डोदयसमये गोष्ठम्+आगच्‍छ”+इति सा तम्+अस्‍मारयत्। तत्+अपि विलम्‍बमानम्+ बटुम्+ पुन: सा+अभ्‍यधात् सस्मितम्। ‘‘मा चिरयाध्‍वनि। गृहम्+ याहि सत्‍वरम्। विलम्‍बम्+ मा कार्षी: प्रातः+आगमने। वर्तते कार्यबाहुल्यम्+ मेषाणाम्+ क्षेत्राणि+आनयनात्+प्राक्”+इति। तदाज्ञाम्+ शिरसा प्रतिपद्य माणवक: स्‍मेरानन: प्राचलत्+प्रति गेहम्। अथ+एकाकिनी सा चिनारवृक्षविशेषस्‍य+अध: शिलायाम्+ किलिञ्जम्+ प्रसार्य मञ्जूषाम्+ च+उद्घाट्य+अर्धसमाप्‍तपलालपादुकाग्रथन+उद्यता+अभूत्। अद्यापि समीपस्‍थे क्षेत्रे काश्चित्+योषितः प्रयस्‍यन्ति स्‍म। ताभिः+अस्‍माम्+अवलोक्‍य धान्‍यसंग्रहणे साहाय्यम्+ नः दीयताम्+इति समभ्‍यर्थितम्। शीघ्रम्+ च सा ता अभ्‍युपाय+आसीत् कार्ये समाप्‍ते च न्‍यवर्तते सा निजासनम्+ द्रुमस्‍य मूले। अत्रान्‍तरे प्रदोष: प्रत्यासन्‍नप्राय:। वनिता: सर्वा: स्‍वस्‍वगेहम्+ वव्रजु:। अद्वितीया च बालिका+इयम्+ स्‍थलस्‍य विविक्तताम्+ न मनाक्+अपि व्‍यचिन्‍तयत्। विश्रब्‍धम्+ पादुकागुम्‍फनोद्यता गायन्‍ती मन्‍दम्+ मन्‍दम्+ सुखम्+आस्‍त। समीपवर्तिनि जलाशये सरोजवृन्‍दम्+ निशागमन्+आशङ्कया सामिम्‍लानत्‍वमधात्। क्‍लान्‍तकूजत्‍कपोतकुक्‍कुटादिपतत्रिण: स्‍वस्‍वकुलायान् सान्‍द्रविटपगतान् समाश्रयन् दिनमणि: प्रतीचीम्+ सञ्जिगमिषुः प्रसारितकोमलकरैः+मार्दवम्+ भेजे। सर्वत्र शनै: शनैः+निर्मक्षिकम्+ सञ्जातम्। हेमन्‍तर्तुवशात्+भूयिष्ठा: प्रवासिन: ग्रामनिवासिनः+च शैत्‍यस्‍य+अतिरूक्षताम्+असहमाना देशान्‍तरम्+ प्रायेण व्रजन्ति स्‍म। तस्‍मात् पांसुलमार्गे+अस्मिन् ग्रीष्‍मर्तुवद् यानानि न+अवालोक्‍यन्‍त सम्‍प्रति। अथ+इस्‍लामबादनाम्‍न: ग्रामस्‍य दिश: समायान्‍तम्+अस्‍मा सहसा कस्‍यचित् पुरुषस्‍य+आकारम्+अद्राक्षीत्। कृत्रिमसन्‍त्रासेन+उद्विग्‍न+एव विनोदयितुम्+आत्‍मानम्+इव च सपदि गुल्मान्‍तरितविग्रहा तस्‍थौ। अनुकूलस्‍थानात्+तस्‍मात् समीपम्+आगच्‍छत:+अध्‍वगस्‍य+आकृतिम्+अधिकाधिकस्‍फुटीभूताम्+अपश्‍यत्+सा सकुतूहलम्। नचिरात्+सः+ पुरुषः+अन्तिकम्+ सम्‍प्राप्‍तवान्। निबिडगुल्मावृताम्+ माम्+ द्रष्टुम्+ न प्रभवेत्+उष इति प्रतीता वर्त्‍मन: मध्‍ये तम्+उपविशन्‍तम्+ ददर्श विश्रब्‍धम्+ च स्थितवती सा। पञ्चत्रिंशतद्वर्षीय: पथिक: परित: दृष्टिम्+आक्षिप्‍य कञ्चुककोषत: नाणककोशम्+अपाकर्षत्। पुनः+च+इतः+तत: वीक्ष्‍य धनराशिहस्‍त: गणयितुम्+आरब्‍ध:। क्‍व नाम हस्‍तगतधनराशि: प्रत्यासन्नरजन्याम्+ गन्तुम्+ प्रवृत्त: स्‍यात्+पुरुष:+अयम्+इति दारिका व्‍यचिन्‍तयत्। नचिरात्+धनसञ्चयम्+ कटिबन्‍धने गोपयामास पान्‍थः+तत: सोच्‍छ्वासं समुत्‍थाय पुर:+चचाल। शीर्णसुरालयकोणपर्यन्‍तम्+ दृष्टिगोचर: भूत्‍वा क्षणात्+अदृश्‍यताम्+ गत:। म्‍लानप्रभायाम्+ तस्याम्+ जर्जरायतनम्+इदम्+ईषत्+धूसरपिशाचसादृश्‍यम्+ भेजे। तदनु विश्रब्‍धम्+अस्‍मा शिलासनम्+ प्रति+आसीत्+पुनः+च ग्रथनकर्मणि निमग्‍ना+अभूत्। स्निग्‍धस्‍थविरौ क्षेत्रादिकार्याणि च ध्‍यायन्‍त्‍याः+तस्या: कस्‍याचित्+मेषशावकस्‍य रेभणम्+ सहसा श्रुतिपथे न्‍यपतत्। सपदि स+उत्‍थाय क्‍लान्‍तशावकम्+ स्‍वबाहुभ्याम्+ समुद्धृत्‍य चुकूज समार्दवम्+ प्रेमास्‍पदीभूतम्+ तम्+ मानुषनिर्विशेषम्+इव। ‘‘अपि निद्रालुः+त्वम्+ वत्‍स। अलम्+ रुतेन। नेष्‍यामि सत्‍वरम्+ त्‍वाम्+ शयनम्। ’’ इति+उक्त्वा मृदुलवाचा+अवशिष्‍टान्+मेषान्। एकीकर्तुम्+ शीशशब्‍दम्+अकरोत्। समीपवर्तिनम्+ गोष्ठकम्+ प्रतियान्‍तीम्+ ताम्+अन्‍ये मेषा अन्‍वगु:। नचिरात्+तया विश्रान्तिस्थलम्+इदम्+ निवेशितकृत्‍स्‍नमेषवृन्‍दम्+ तालकबन्‍धेन पिहितम्। अथ+अपराह्णात्+प्रतीक्षमाणः रजनीनाथ: रजन्‍या समगंस्‍त। दिष्ट्या+आसीत्+दारिकाया: मञ्जूषायाम्+अग्निशलाकापेटिका। यावत्+च सा मार्तण्‍डदेवतालयम्+उपागात्। तावत्+पुरुषयोः+द्वयो: सवेगम्+ विवदमानयो: स्‍वरध्‍वनिः+तस्‍या: श्रुतिपथे न्‍यपतत्। केनापि+अनर्थेन+अवश्‍यम्+ भवितव्‍यम्+अत्र तथापि न मया धैर्यम्+ त्‍याज्‍यम्। उद्देशस्‍य+अस्‍य परिचयाः+समीपवर्तिन: कस्‍यचित्+पुराणचिनारतरोः+अवस्‍थानम्+ तस्‍या: स्‍मृतिपथम्+ समायात्। विशालद्रुमस्‍य+अस्‍य प्रचण्‍डकोटरः+तदाकृतिसमानम्+ वपुः+त्रयम्+अपि सम्‍यक्+गोपयितुम्+ पर्याप्त इति व्‍यजानात् सा। नि:शब्दम्+ च तस्मिन् कोटरे ससर्प। अपि भवेताम्+इमौ भयङ्करौ पुरुषधमौ। प्राय: वायव्‍यप्रान्‍तवर्तिनौ पापिनौ स्‍याताम्+इमौ। एतादृश: दुष्टात्‍मन:+अधिकृत्‍य पितामह:+असकृत्+अभाषत+इति स्‍मरन्‍त्‍या: कोटरस्थितायाः+तस्‍या: श्रुतिपथे न्‍यपतत्+पुरुषयोः+एकस्‍य वचनम्+ यथा- ‘‘अत्रैव खनित्‍वा निधेयम्+एतद् यथा+अन्‍ये न पश्‍येयुः’’+इति। कम्पमाना दारिका व्‍यचिन्‍तयत्+कुत:+अमू नाम संरम्‍भेण कलहम्+ कुरुत:। प्राय: कस्‍यापि ताभ्याम्+ निहतस्‍य+अर्भकस्‍य वपुः+उद्दिश्‍य विवादेन+अनेन भवितव्‍यम्। अनयो: पुरुषयोः+न+इदिष्ठा+अपि सुरक्षिता+इति+आत्‍मानम्+अभ्‍यनन्‍दत् सा। स्‍वरक्षणार्थम्+ च परमात्‍मनि धन्‍यवादपुर:सरम्+ कृतज्ञताम्+ मुहुः+मुहुः+हृदन्‍तरे समुदैरयत्। नचिरात् सर्वत्र नि:शब्‍दता व्‍यराजत। कल्काच्‍छादिते कोटरे प्रह्वीभूता कुमारिका+इयम्+अपसरत्+पादशब्‍दम्+आकर्णयत्+अचिन्‍तयत्+च। अपि+एतौ नु चलत: प्रति मद् गेहम्। नहि नहि व्रजत:+अमू प्रतीपदिश+इति प्रतीता निरुच्‍छ्वासम्+ कि‍ञ्चित्+प्रति+ऐक्षिष्ट। ततः+च निपुणम्+ कोटरत: नि:सृत्‍य देवालयम्+ यावत्+प्रतिवशति तावत्+अवगुण्ठिता+आर्तनादम श्रौषीत्+सा। तस्‍थौ च स्‍तब्‍धा मुहूर्तम्+ विचिन्‍तयन्‍ती। कस्‍यचित्+असह्यवेदना+आर्दितस्‍य स्‍वनेन+अनेन भवितव्‍यम्। पितामह: मे न मर्षयिष्‍यति दु:खितजनाय साहाय्यम्+ न दीयते चेत्+मया। स हि नित्‍यम्+एव+अज्ञातजनपरिचरणपरः+अस्ति। इति विमृश्‍याप्रमत्ता तम्+उद्देशम्+ निभृतम्+ प्रत्यागमनोद्यता सामिश्वासनिरोधकम्+ रुतम्+अश्रौषीत्। आर्तनाद:+अपि+अभूत्+उच्‍चात्+उच्‍चतर:। प्रज्‍वलितदीपशलाकया+द्राक्षीत्+सा पञ्चत्रिंशद्वर्षीयम्+ पुरुषम्+एकम्+अग्रत:। धनमुद्रापत्राणि गणयत्+अचिराद्य+अवलोकितः+तया स एव+आसीत्। पान्‍थ:+असौ। चीवरेण मुखम्+अस्‍य निरुद्धम्+ शरीरम्+ च देवागारस्‍य स्‍तम्‍भे स्‍थूलरज्‍ज्‍वा गाढम्+ निबद्धम्+आसीत्। अपि+एष परमार्थत: एव दु:खार्त: स्‍यात्+आहोस्वित्+दस्‍युः+इति विशङ्कमाना मुहूर्तम्+ निस्‍पन्दम्+ तस्‍थौ सा। तत: क्षणमात्रम्+ विमृश्‍य शङ्काम्+ च दूरीकृत्‍य निबद्धपुरुषविमोचनपरा+अभूत्। रज्‍ज्‍वा यया+अयम्+ स्‍तम्‍भे न्‍यबध्‍यत तस्‍या: ग्रन्‍थीन्निपुणम्+ स्‍वकररुहाग्रैः+विश्‍लथयितुम्+ प्रायतत। बहुलायासवशात्। पान्‍थस्‍य गुरुकाय: सरभसम्+ भूमौ न्‍यपतत्। अपि मृतः+अयम्+इति जिज्ञासया सा विनतवपुः+तदुच्छ्वासम्+ श्रुतवती। यदि+अयम्+ दस्‍यु: स्‍यात् तत्+अस्‍मत्+गृहे भयावहजनस्‍य प्रवेश: न खलु शुभावह: भवेत्+इति श्वासम्+ निरुध्‍य विमर्शयोः+मध्‍ये दोलायमाना मुहूर्तम्+ चिन्‍ताकुला स्थितवती। प्राय: किञ्चित् स वक्ष्‍यति+इति प्रत्यैक्षत। परम्+ तदार्तरवम्+एव+अशृणोत् सा केवलम्। परमवेदनया ध्रुवम्+ पीडितः+अस्ति+इति प्रतीता च तत्‍क्‍लेशम्+ प्रशमयितुम्+ निश्चिकाय। अथ तम्+ निपुणम्+उत्‍थाप्‍य शनै: शनैः+मार्गे प्रवर्तयितुम्+उपाक्रमत धैर्यशीला दारिका+इयम्। स्‍निग्‍धौ पितामहौ। संक्षोभवृत्तम्+इदम्+ सकौतुकम्+आकर्णयिष्‍यत इति मनसा कल्‍पयन्‍ती भूयिष्ठम्+अहसत् सा। इत: परम्+ पितामह:+ न कदापि माम्+एकाकिनीम्+ बहिगन्‍तुम्+अनुमंस्‍यते पितामही च मत्‍साहसगुणागुणम्+ विजानती शिर: कम्‍पयिष्‍यति केवलम्+इति वितर्कयन्‍ती‍ चिरेण+असदन्+निजावसथम्+ कथम्+अपि क्षताङ्गेन पान्‍थेन सह। चिरात् प्रवया: कृषिक: स्‍वनिकेतनस्‍य द्वारि चिन्‍तापरः+तिष्ठन्+आस्‍त पर्यन्‍ते तमिस्रायाम्+ पथिकम्+ कञ्चित्+आकर्षन्‍तीम्+ वत्‍साम्+ निशाम्य तस्‍य गलदङ्गानि स्‍थैर्यम्+आपु:। अथ+अध्‍वग: समार्दवम्+ वत्‍सया शुश्रूषित: परिसान्त्वित:+च वृद्धाभ्याम्+ कृत+आतिथ्‍य: खट्वायाम्+ स्थितवान्+निश्चल: निशि। परेद्यव्‍यमस्‍माम्+ दर्शम्+ दर्शम्+ साक्षात्। कामपि+अमानुषीम्+ पश्‍यन्+इव क्षणम्+ स: स्‍तब्‍धः+अभूत्। वत्‍साया मृदुवाचम्+ श्रावम्+ श्रावम्+ सहसा च प्रोच्‍चैः+उदगिरद् ‘‘अयि हामिदे! हामिदे’’ इति। भ्रान्तिचेतसम्+ तम्+ मन्‍वाना तस्‍य तत्‍प्रामादिकम्+ वच: सोपहासम्+ वृद्धाभ्याम्+ बालिका निवेदितवती। अनर्थपरम्‍पराभिभूत: सङ्कटात्+दारिकया+अभिरक्षितः द्वित्रैः+दिनै: प्रकृतिम्+आपन्‍न: परमकृतज्ञताकुलः+तस्‍यै धन्‍यवादात्+मुहुः+मुहुः+व्यतानीत्। धनविनाशम्+ न मनाक्+अपि व्‍यचिन्‍तयत्+अध्‍वगः+अयम्। वत्‍साया: अपरिमितगुणाकृष्टहृदयः+तथा+मितोपकारभारात्+नत: विस्‍मयस्‍य पराम्+ कोटिम्+आरूढः+ताम्+आलोकयन् सामिपरिम्‍लानस्‍मृतिपरम्‍परया भृशम्+आकुलः+अभूत्। इतः निर्गमात्+प्राङ् मया+अवश्‍यम्+ बालिकायै किमपि पारितोषिकम्+ प्रदेयम्+इति मनसि कृत्‍वा स्‍वमहानुभावम्+ दर्शयितुम्+ वृद्धकृषीवलायासौ+आचख्‍यौ। श्रीनगरम्+आगम्‍यताम्+ तावद् भवद्दर्शनसुखम्+ च मे दीयताम्। गुग्‍लुनाम्‍न: नाविकस्‍य मे गृहनौका सर्वनागरिकाणाम्+ विदिता+अस्ति खलु। तस्‍य सङ्केतस्‍थानम्+ प्रष्टव्‍यम्। भवदीयपौत्री यथार्हम्+उपग्राह्यम्+ प्रदास्‍यते मया। अथ+अस्‍मया शीघ्रम्+ प्रत्युक्तम्। श्रीनगरम्+अतिदूरस्‍थम्+ चलितुम्+अक्षमः+अस्ति मे पिमामह इति। पथिकः+ताम्+अपाङ्गदृशा विलोकयन्+अवदद् भवतीम्+ भवत्पिताम्+अहम्+ च नगर्याम्+आनयनाय तरणीम्+ प्रेषयिष्‍यामि+इति। तन्निमन्‍त्रणम्+अवगणय्य प्रवयसि तूष्णीम्+ स्थिते पान्‍थ: व्‍याहरत्‍पुन:। गतभार्या:+अस्मि। अनपत्‍य+आसीत्+मत्गेहिनी। तस्‍या वन्‍ध्‍यतयातिकुपितः+ताम्+ सार्धत्रयोदशवर्षेभ्‍य: प्राक्+गृहात्+निष्‍कासितवान्+अहम्। न+अन्याम्+ च कन्याम्+ परिणीतवान्। सन्ति मत्‍सविधे द्वे गृहनौके पञ्च तरण्‍यः+च+इति। पान्‍थस्‍य+अवशिष्‍टकथानिवेदनम्+ न+आवश्‍यकम्। सः+अयम्+ सार्धत्रयोदशवत्‍सरेभ्‍य: प्राक् शरणागताया: हामिदाया: भर्ता पौत्रीकृताया: अस्‍मायाः+च जनिता+इति झटिति स्‍थविरौ तर्कयामासतु:। अनेन च तौ+उभौ किञ्चित् सम्‍भ्रान्‍तौ बभूवतु:। तदनु गग्‍लु: स+अनुग्रहम्+ स्‍मेराननः बभाण। भवत्‍पौत्रीम्+ नियमेन रूप्‍यकाणाम्+ शतद्वयम्+ प्रदातुम्+इच्‍छामि+इति। कोपाविष्टेन कृषीवलेन प्रत्युक्तम्। दीयताम्+ तद्धनम्+ गोक्रयमूल्‍यार्थम्+इति। पथिकस्‍य सुस्थितिम्+ क्षणात्+तर्कयामास कृषक:। तदनु प्रवासी पुनः+वक्तुम्+आरभत। मा कुप्‍य: कन्‍या+इयम्+अवाप्‍स्‍यति सर्वम्+एव स्‍वाभीष्टम्। न कदापि तस्‍या: अपकरिष्‍ये। मिष्टान्‍नेन ताम्+ पोषयिष्‍ये बोखारादेशोत्‍पादितदुकूलैः+नवरत्‍नखचिताभरणैः+च तद्वपुः+अलङ्करिष्‍ये। अनपत्‍यस्‍य नयनयुग्‍मम्+ मे नन्दिनी तव प्राय: जनितनन्‍दनेन+आन्‍दयिष्‍यति+इति। सञ्जातकुतूहला निरूपयन्‍ती प्रवासिनम्+एष एव मे पिता+इति न खलु व्‍याजानात्+अस्मा। कृषीवलस्‍य पत्नी तस्‍य वचनम्+आकर्ण्य भर्तु: कर्णे+अजपत्। कथम्+ परिणयेत्+निजात्‍मजाम्। अयुक्तम्+एव+इति कथय तस्‍मा इति। स्‍थविरः दोलायमानमानस: स्थि‍त:। व्‍यचिन्‍तयत्+च वत्‍साया: प्रभव: एतस्‍मै निवेदनीय: न वा+इति। परमासन्‍नमृत्‍यवे हामिदायै प्रतिश्रुतम्+आसीत्+आवाभ्याम्+ यत्+न कदापि बालिका+इयम्+ तत्पितृसकाशम्+ प्रेषयिष्‍याव इति। तथापि वत्‍साया: अन्‍वय: यदि पान्थाय न कथ्‍यते तर्हि तस्‍या: यावत्+जीवम्+ सुस्थितजीवनसौख्‍यम्+अपहरष्यिते खलु। इति विमृश्‍य कृषीवलः+अवादीत्। न+इयम्+ भवते देया। केनचित्+कुमारेण हि तस्‍या: विवाहवाङ्निश्चय: कृतः+अस्‍ति+इति+उक्‍त्‍वा भार्याया बाहुम्+ कूर्परेणेषत्+समचालयत्। अथ स्‍वहृदयौदार्यम्+आविश्चिकीर्षुणा पान्‍थेन+अभिहितम्। निवसतु सा तर्हि दुहितृभावेन मद्गेहे। पञ्चशतम्+ रूप्‍यमुद्रा: दास्‍यामि भवते। मृत्‍युवक्‍तात्+परित्रातः+अस्मि तया। तस्‍या: भावी भर्ता मन्नाविक: भवतु+इति। प्रवयाः कृषीवल: पुनः+विममर्श मनसि। उपन्‍यासः+अयम्+ प्रशस्‍त: खलु:। सर्वथा न+उचितम्+ भाविसौख्‍यम्+अहपर्तुम्+ बालिकाया:। अथ+आत्‍मगेहिनीम्+ पुनः+तत्कर्णे जपिष्‍यन्‍तीम्+ कूर्परेण+अस्‍पृशत् तूष्णीम्+ तिष्ठ+इति च ताम्+ व्‍यजिज्ञपत्। अन्‍तत: सदसद्विविवेकनिपुणः+अपि स्‍थविर: वत्‍साम्+एव निर्णेतुम्+आज्ञापयत्। अथ+अत्‍यन्‍तगाढप्रशान्‍तता व्‍यराजत प्रकोष्ठे+अस्मिन्। कृषिक: भार्याद्वितीय: निरुद्धश्वास: मुहूर्तम्+ जोषम्+ तस्‍थौ। पान्‍थः+च सोत्‍कण्‍ठम्+ पुर:+अवलम्‍बमान: दारिकाया: वच:+अशृणोत्। दीयताम्+ रूप्‍याणम्+अर्हते जनायानि+अस्‍मै। यत्र मे पितामहस्‍य पितामह्याः+च निवासः+तत्रैव समुचित: मम+अपि। विद्यते हि दिष्‍ट्या पर्याप्‍तम्+ धनम्+एतयो: सविधे मत्‍पोषणार्थम्+इति सनिश्चयम्+ प्रोच्‍याग्रे च सपदि संप्‍लुत्‍य+उच्‍चै: स्‍थविरकृषीवलस्‍य+अङ्के सुखम्+उपाविशत्। सहसा विस्‍मापित: गुग्‍लुः+ताम्+ निरीक्षमाणः+तस्‍थौ। विलोलालका बालिका साभियोगम्+ च पथिकम्+आलोकयत्। अनेकसङ्कल्‍पविकारपरम्‍परया तस्‍य चेत: संग्रथितम्+अभूत्। विवर्णवदन: शिर: कम्‍पयन्+च द्वारम्+ प्रति चलिष्‍यन्+अभ्‍यधात्। पथिक:। अयि भो: परवस्‍तुलोभेन किम्। मदीयभार्या हामिदा यदि वन्‍ध्‍या न+अभविष्‍यत्+तदा+आवयोः+अपि+अस्‍मासमानरूपगुणादिसम्‍पन्‍ना+अभविष्‍यत्+दारिका। इति सदर्पम्+ समुदीर्य श्रीनगरस्‍य विजनेन+अध्‍वना स्‍वगेहम्+ प्रति सायासम्+ प्राचलत्+अध्‍वग:। चम्‍पा स्‍वर्गीय: श्रीद्विजेन्‍द्रनाथमिश्र: ‘निर्गुण:’ श्रूयते सा+एषा कथा। कस्‍यचिद् गिरेः+उपत्‍यकायाम्+आसीत्+एकम्+ लघु राज्‍यम्। राज्‍ये यत्+कि‍ञ्चित्+अपि+अपेक्षितम्+ भवति तत्‍सर्वम्+आसीत्, किन्‍तु+अतिसामान्‍यरूपेण। राजा आसीत् राज्ञी आसीत्, राजभवनम्+आसीत्, आसन् सेना:, सामन्‍ताः+च। किन्‍तु न+आसीद् युवराज:। न+आसीत्+कोऽपि राजपुत्र:। अपि तु केवला+एका राजपुत्री। न+अभवत्+किल तत्‍पश्चात्+अन्‍या कापि सन्‍तति:। राजसुता नाम आसीत्+चम्‍पाकुमारी। चम्‍पाकुसुमम्+ तस्‍यै: बहु रोचते स्‍म। राजभवनस्‍य निकटस्‍थगृहारामेषु चम्‍पाया: अगणिता: नवपादपा: आसन्। राजभवनस्‍य निकटस्‍थगृहारामेषु चम्‍पाया: अगणिता: नवपादपा: आसन्। तेषु+अगणितानि कुसुमानि विकसन्ति, तेषाम्+ सुगन्‍धेन समीरः+अपि ससुगन्‍धः+अभवत्। सुगन्‍धेन+अनेन राजकुमार्या हृदयम्+ विह्ललम्+ भवति स्‍म। अत एव यदा कन्‍यका अजायत, राजा ताम्+ चम्‍पाभिधेयाम्+अकरोत्। एतन्नाम राज्ञै बह्वरुचत्। चम्‍पाकुमार्या जन्‍मदिवसे राज्‍ये प्रतिवर्षम्+ महान्+उत्‍सव: भवति स्‍म। अस्मिन्+अवसरे प्रजाजनाः+चम्‍पापुष्‍पभारभरा: शाखा राजकुमार्यै ददति स्‍म। आसीत् सा+एषा राजाज्ञा। एभिः+जन्‍मदिवसै: सहैव चम्‍पाकुमार्या: वयः+अपि+अवर्द्धत्, वयसा सहैव सौन्‍दर्यम्, सौन्‍दर्येण सह रूपश्री:। श्‍वः दिवसे या अबोधा बालिका आसीद् अद्य सा किशोरी सञ्जाता। पुन: क्रमश: उष: कालिकपद्मकलिका इव नवयौवनस्‍य लालिमा सन्निविष्‍टः+अभवत्+मुखे तस्‍या:। [2] आसीत्+एष षोडशतमः जन्‍मदिवस:। अनावृते राजमण्‍डपे राजदम्‍पत्‍योः+मध्‍ये राजकुमारिका चम्‍पा शुभ्रापरिधानैः+आच्‍छन्‍ना अन्‍नपूर्णा इव सिंहासने संस्थिता। आसीत्+अध:+तले रजतस्‍य+एका लघ्‍वी पादपीठिका। पादपीठिकाया: उपरि रक्तकमलकौमलौ चरणौ विराजेते। सामान्‍यस्‍तरीया जना: एव चरणेषु स्‍वोपहाराणि उपस्‍थापयन्ति स्‍म। आसीत्+एषा राजाज्ञा। स्‍वच्‍छसरोवरे सहस्रदलम्+इव स्‍वक्रोडे राजकुमारी हस्‍तौ निधायतिष्ठत्। यदा कोऽपि प्रजाजन: आगत्‍य स्‍वोपहारम्+ समर्ययति तदा सा तददिशाम्+अवलोक्‍य साचिस्मिता भवति स्‍म। राजमण्‍डलस्‍य महाजना: यज्ञधूपम्+इव पावनयो:, देवताप्रसाद इव अप्राप्‍ययो: करकमलयोः+एतयोः+एव स्‍वोपहाराणि ददति स्‍म। आसीत्+एषा राजाज्ञा। शरदर्तो: पूर्णचन्‍द्र: इव राजकुमार्या अनवद्यम्+आननम्+आसीत्, सा+एषा अवर्णनीया छवि:। मुखे तस्‍या एकताननेत्रेण द्रष्टुम्+ न कोऽपि साहसम्+अकरोत्। राज्ञ: सुता, राजकुमारी चम्‍पा!! एतस्‍या: स्‍वर्गीयसौन्‍दर्यम्+ जनसामान्‍यदृष्टया कलुषितम्+ भवितुम्+ शक्‍नोति। शङ्ख: इव+अस्ति चम्‍पाकुमार्या: ग्रीवा, ग्रीवायाम्+ च चम्‍पापुष्‍पाणाम्+ हारा: विलसन्ति स्‍म, हारान्+इताम्+च राजस्‍य+उपकर्मचारिजनाः+ताम्+ परिवेशयन्ति स्‍म। राजकुमारी सर्वेषाम्+ लघूनाम्+ महताम्+ वा+उपहारान् शिर: नमयित्‍वा रक्ताधरेण+ईषद् विहस्‍य स्‍वीकरोति स्‍म। अस्मिन्+एव+अवसरे विचित्रा+एका घटना+अघटत्। पूजाकर्तृणाम्+ मध्‍यत: एकः युवा+अग्रे आगतवान्। स पूजामालिकाम्+ कराभ्याम्+ गृहीत्‍वा, राजकुमार्या: समक्षम्+आगत्‍य तस्‍या: मुखम्+ निर्निमेष: सन् विलोकयति स्‍म। उभे अपि राजदम्‍पत्‍यौ चकितचकितौ+आस्‍ताम्। मन्‍त्री किकर्तव्‍यविमूढताम्+ गत:। राजकुमार्या अधरेण च स्मितम्+अलोपि। मन्‍त्री झटिति समीपे आगत्‍य युवानम्+उक्तवान् ‘‘समर्पय, समर्पय’’ युवा+अग्रसरः+अभूत्। किन्‍तु+आश्चर्यम्!! स: स्वीयाम्+ मालिकाम्+ राजकुमार्या: पाणौ समर्पयितुम्+ऐच्‍छत्। पितरौ चकितौ+आस्‍ताम्, मन्‍त्री विकलः+तथा राजकुमार्या: स्मितदृष्टताम्+ गतम्। मन्‍त्री निरुद्धय अकथयत् – ‘‘महान् असभ्‍यः+असि। ’’ पुनः+इङ्गितेन+अकथयत् ‘‘चरणेषु...........। किन्‍तु निर्भीक: स: युवा कर्णम्+एव न+अददत्। स सत्यम्+एव स्वीयाम्+ मालिकाम्+ राजकुमार्या: हस्‍तयोः+एव निक्षिप्‍तवान्। महत्+असमञ्जसम्+अजायत्। राजाज्ञाया: उल्‍लङ्घनम्। क्रुद्ध: सन् मन्‍त्री पृष्टवान् – ‘‘कः+असि त्‍वम्?’’ मालिका राजकुमार्या: हस्ते एव स्थिता! युवा+अवदत् - ‘‘वैदेशिकः+अस्मि। योजनानाम्+ शतम्+ दूरे स्थितः मदीय: ग्राम:। अस्‍मि+अहम्+ तत्रत्‍य: राजसेवक: आगतः+अस्मि देशाटनाय+इति। पुन: सङ्क्षेपेण+एव स्‍वकीयराज्‍यस्‍य रीतिपरम्‍पराम्+आवेद्य+उक्तवान् – अस्‍मदीये राज्‍ये राज्ञ: पूजामाला निजहस्‍तगु‍म्फित+एव भवति- स्‍वर्णकार: स्‍वर्णस्‍य मालिकाम्+ गुम्‍फति, लौहमालिकाम्+ गुम्‍फति- काष्ठकार: काष्ठपुष्‍पाणाम्.............। सर्वे चकितचकिता आसन्। युवा+अवदत्। तथा सर्वे स्वकीयाम्+ मालिकाम्+ राज्ञः गलप्रदेशे+ एव निक्षिपन्ति- महती स्‍यात्+लघुः+वा...............। सर्वे शृण्‍वन्ति। पुन: सः+अवदत्- ‘‘मदीय+इयम्+ मालिका निजहस्‍तनिर्मिता-इमानि कुसुमानि+अपि मदीयहस्‍तविरचितानि तथा च स्‍वेन+एव सुगन्धितानि+अपि। सर्वे एव स्‍तम्‍बा: सन्ति। स्वहस्‍तनिर्मितानि पुष्‍पाणि!!! राजा हस्‍तौ प्रसार्य मालिकाम्+ ताम्+ जग्राह। साम्राज्ञी नम्रीभूय पश्‍यति, मन्‍त्री निर्निमेष:। अवितथम्+अवितथम्, इमानि चीरविनिर्मितानि कुसुमानि। किन्‍तु कथम्+ कया रीत्‍या वा विनिर्मितानि-बहुकला+आभराणि!’’ इति सर्वे+अवदन्। राजा मालिकाम्+ राजकुमार्या: हस्‍ते परावर्तयत्, तथा युवकम्+ पश्‍यन्+अवोचत् – ‘‘मालाकार! वयम्+ तव+अनेन+उपहारेण+अतिप्रसन्‍ना: स्‍म:। पुन: कोषाध्‍यक्षम्+ नेत्रविषयीकृत्‍य आदिष्टवान् – ‘‘दीयताम्+ पारितोषिकम्’’ युवकेन+अभिनन्‍दनम्+अकारि। राजकुमारी मालाम्+आदाय स्‍वत: ग्रीवायाम्+ परिवेशितवती। युवक: स्मितम्+अकरोत्। राजकुमार्या मुखे लज्‍जारुण्‍यम्+ स्‍फुटम्+अभवत्। [3] सन्‍ध्‍या वेला। राजप्रासादम्+ संस्‍पृश्‍य नीचैः+अगात्+दिवसपति:। प्रासादस्‍य पृष्ठभागे आसीत्+एक: सुन्‍दरगृहाराम:। उद्याने+अस्मिन्+नानाविधफलपुष्‍पभारभरा वृक्षलतानिकुञ्जा आसन्। उद्याने शान्तिसाम्राज्‍यम्+अस्ति अधुना। शाखिनाम्+ शिखरेषु आसीत्+किरणानाम्+ जालवितानम्। प्रवहति स्‍म मदिरमन्‍दवायु:। सद्य: विकसिता: कलिका: शनै: शनै: स्‍पन्‍दते स्‍म। एतादृशे मधुरमधुरे अवसरे राजकुमारी विहर्तुम्+आगता। विहरन्‍ता सा उद्यानस्‍य प्रकारसान्निध्‍ये समायाता। राजकुमारी विरम्‍य बहिः+निस्‍सरत: प्रजाजनान् विलोकयन्‍ती आसीत्। सहसा न जाने कुत: कुसुमम्+एकम्+अपतत्+चरणे। राजकुमारी तम्+ समादाय अजिघ्रत्- कीदृशः+असौ मोहक: सुगन्‍ध:! चम्‍पाया: कुसुम्+इदम्+ किल!! गलप्रदेशे स+एव मालाकारस्‍य मालिका। न जाने किम्+आगच्‍छत् राजकुमार्याः+चेतसि। सा ताम्+ मालिकाम्+ जिघ्रति, किन्‍तु न+आसीत्+कोऽपि गन्‍ध:। सुगन्‍ध: कथम्+ विलुप्‍त:, मालाकारस्‍य हस्‍तनिर्मितकुसुमानाम्+ रागः+अपि न दृश्‍यते। राजकुमारी झटिति मालिकाम्+ कण्‍ठात्+निस्‍सारितवती। तस्मिन्+एव+अवसरे अवलोकितम्+ तया पुरत: राजमार्गे स: एव युवा मालाकार: गच्‍छति। अनायासेन+एव राजकुमारी आहूतवती- ‘‘मालाकार!’’ मालाकार: समागत:। राजकुमारीम्+अभिवाद्य प्राकारस्‍य+उपरिभागे तस्‍या: समक्षम्+अतिष्ठत्। राजकुमारी अवदत् – ‘‘तव मालिकासुरभिः+तु न+अस्‍ति+एव+अधुना, इमानि कुसुमानि कथम्+ कालिमा+आभृतानि सञ्जातानि? युवा+अवदत्। राजकुमारि, हस्‍तनिर्मिता+इयम्+ माला कियत्+कालम्+ यावत् तिष्ठेत् भवदीय+उद्यानकुसुमानि तु दिवसेकमात्रम्+एव जीवन्ति। मदीया माला कियत्+कालम्+ यावत्+नवीना स्‍यात्? तत: स: राजकुमार्याः+चन्‍द्रानने दृष्टिम्+ स्थिरीकृत्‍य स्मितम्+ कर्तुम्+आरेभे। राजकुमारी लज्‍जया अक्षिणी निमील्‍य शनैः+अवदत् - दास्‍यामि किम्+अपाराम्+अपि+एकाम्+ मालिकाम्? तादृशीम्+ मालिका तु न+अस्ति मत्‍पार्श्‍वे राजकुमारि, तादृश्‍या: मालिकाया: गुम्‍पने+अपि न+अत्र+अहम्+ समर्थ:। अस्‍ति+एक+अन्‍या मालिका मत्पार्श्‍वे आज्ञापयसि चेत् ताम्+अर्पयामि युवा+अवदत्। कौतूहलेन+आक्रान्‍ता राजकुमारी पृष्टवती – ‘‘कीदृशी सा+अस्ति मालिका? मालाकार! केन सा गुम्फिता? किम्+ मौक्तिकै:......। आम्, मौक्तिकैः+एव राजकुमारि, किन्‍तु न सन्ति ते सागरीया, ते मौक्तिकाः+तु मदीयमानसशुक्तिसमुद्भवा: सन्ति। ते एवम्+एव.......। अनुग्रहीष्यसि राजकुमारि? स्‍वीकरिष्‍यस्‍य+एताम्+ मालिकाम्? राजकुमारी नखशिखान्‍तम्+ कम्‍पमाना विनतवदना न किञ्चित्+अपि+ऊचे प्रतिवचनम्। [4] राजकुमार्याः+चम्‍पाया: शयनकक्षे दक्षिणस्‍याम्+ दिशि अस्‍ति+एक: गवाक्ष:। तस्‍य+उपरि विनता: सन्ति कदम्‍बविटपा:, मन्‍ये ते कक्षस्‍य दृश्‍यम्+ दिदृक्षन्ति। गवाक्षम्+उद्घाटय राजकुमारी मृदुलशैय्यायाम्+ शयाना आसीत्, शुक्‍लपक्षीया रजनी, समुदितः निशानाथ:। पथभ्रान्‍त एक: शशिरश्मि: कदम्‍बशाखासंलग्‍न: कक्षान्‍तप्रदेशे सम्‍पतित:। राजकुमारी स्‍वपत्‍नी सती विचारयति- तस्‍य युवकमालाकारस्‍य चरितम्, उत्‍सवदिवसस्‍य दृश्‍यम्, प्राकारास्‍य परभागम्, ‘‘अनुग्रहीष्‍यसि राजकुमारि, स्‍वीकरिष्‍यसि मालिकाम्?’’ ‘‘राजकुमारी दुग्‍धधवलायाम्+ शय्यायाम्+ शयाना स्‍वगतम्+उक्तवती..............। ’’ कदम्‍बविटपत: ध्‍वनिः+अश्रूयत् ‘‘आम्+ राजकुमारि। ‘मालाकार! त्‍वम्+अत्र+अगत:+असि, अस्‍याम्+ वेलायाम्। ’ ‘आम्+ राजकुमारि’, ‘‘कथम्+आगत:+असि?’’ ‘मालाम्+ समर्पयितुम्+ राजकुमारि!’ राजकुमारी निर्वचना सञ्जाता। ‘राजकुमारि। ’ ‘आम्+ मालाकार!’ ‘स्‍वकरिष्‍यसि+एताम्+ मालिकाम्!’ राजकुमारी तु निर्वचना सञ्जाता। प्रासादस्‍य सिंहद्वारस्‍थप्रहरिणा समुद्घोषिता प्रहरसमाप्ति: घण्‍टानादसंसूचनानन्‍तरम्+एव। पुनरपि नैस्‍तब्‍ध्‍यम्+ प्रासरत्+चतुर्दिक्षु। तदा राजकुमारी शनैः+अवदत् – ‘‘मालाकार! याहि‘, ‘किन्‍तु मालिका?’ कदम्‍बविटपत: प्रश्‍न: सञ्जात:। ‘मालिका राजकुमारि!’, राजकुमारी नमयित्‍वा शनैः+अवदत् - ‘‘कथयिष्‍यामि। [5] स एव कदम्‍‍बविटप: स एव गवाक्ष:। युवकमालाकारस्‍य प्रतिदिनम्+ राजकुमार्या: सम्मिलनम्+ भवति, भवन्ति च दैनन्दिन्‍य: वार्ता:, न जाने कियत्‍य: मधुरवार्ता: सन्ति ता:! अन्‍ते युवकमालाकारः+अवदत् – ‘‘अधुना तु त्‍वया स्‍वीकरणीया+इयम्+ मालिका राजकुमारि!’’ राजकुमारी पूर्ववत्+मौनम्+आलम्बितवती। युवकः वक्तुम्+आरेभे – ‘‘अद्य+अहम्+ निर्णयम्+ वाञ्छामि, यदि मदीया+इयम्+ मालिका अस्‍वीकृता+अस्ति, सूर्योदयात्+पूर्वमेव राज्‍यम्+इदम्+ त्‍वदीयम्+ त्‍यक्‍त्‍वा गन्‍तुकामः+अस्मि, अधुना न+अस्मि समर्थः+अधिकम्+ प्रतीक्षितुम्। कुत्र गमिष्‍यसि! राजकुमारी दु:खभारभरेण स्‍वरेण पृष्टवती। स्‍वदेशे परावर्तिष्‍यामि। मदीय: देश.........कीदृशी तत्र सुखशान्तिः+अस्ति, कियत्+आनन्‍दोल्‍लास:, बहुदिनानि व्‍यतीनानि स्‍वदेशपरित्‍यागेन। शनैः+उक्तवती राजकुमारी ‘मालाकार। उक्तवान् युवा – ‘‘आम्+ राजकुमारि!’’ ‘त्‍वदीयाया: मालिकाया: अस्‍ति+अधिकाधिकम्+ मूल्‍यम्। जानासि त्‍वत्‍कृते मया सर्वस्वम्+एव दातव्‍यम्?’ ‘राजकुमारि’, अवदत्+मालाकार: करुणस्‍वरेण– ‘‘किम्+एतत्+कृते न+अहम्+ परिगणितः+अस्मि योग्‍य:?’’ ‘मालाकार: मत्पिता+अस्ति राजा, अहम्+ च राजपुत्री, तुभ्‍यम्+ सर्वस्वम्+ दत्त्‍वा राज्ञः+अपमानम्+ करिष्‍यामि, पितरम्+ च पीडाम्+ दत्त्‍वा सुखम्+ प्राप्‍तुम्+ न+एव शक्ष्‍यामि’। ‘मालाकार!’ तदा राजकुमारी शनैः+अस्‍पष्टशब्‍देषु+अवदत् – ‘‘यदि त्‍वम्+अपि राजकुमार: स्‍या............। मालाकार: शृणोति। तेन+उक्तम्+ – ‘‘राजकुमारि, विदितम्+इदम्+आसीत्, किन्‍तु मया विचारितम्+ यत्+तत्+रहस्‍यम्+ न पूर्वम्+ कथयामि। अहम्+ तु पश्चात् सर्वम्+अपि श्रावयित्‍वा त्‍वाम्+ सुखिताम्+ कर्तुम्+ऐच्‍छम्। राजकुमारि माला तु मदीया न: त्‍वया अस्‍वीकृता। पितुः+अपमानस्‍य+आशङ्का+अपि न+एव कार्या। अधुना न+एव गोप्‍स्‍यामि। सुखिनी भव, न+अस्‍मि+अहम्+ मालाकार:, वस्‍तुत: राजकुमारः+अहम्। ‘राजकुमार:!’, चम्‍पाकुमारी चकिता+अभवत्। आम्, राजकुमारि, राजकुमार: - अहम्+अस्मि स्‍वलघुराज्‍यस्‍य राजा। वेषम्+ परिवर्त्‍य, त्‍वाम्+ पूजयितुम्, प्रसादम्+ च प्राप्तुम्+आगतवान्+आसम्। राजकुमारी उत्‍थाय अतिष्ठत्। स्‍नेहपूरकण्‍ठेन+अवादीत्- ‘‘तत्+किम्+ माम्+ परीक्षितुम्+ समागत: राजन्?’’ राजकुमारेण तथैव+उत्तरितम्– ‘‘नहि राजकुमारि, सत्‍यम्+अहम्+अर्घ्‍यम्+ समर्पयितु.....................। किन्‍तु राजकुमार्या न+एव श्रुता+इयम्+ वाक्। विद्रुम्+अरक्ताधरोष्ठेन सा च स्मितम्+ विधाय ग्रीवाम्+ च वक्रीकृत्‍य उक्तवती – वञ्चक!!! [6] ‘‘इयद् दूरम्+ चलितुम्+ कथम्+ पारयिष्‍यामि?’’ ‘‘अश्वः मे वर्तते। ‘‘आपतेन देहः+तपिष्‍यति। ‘‘अहम्+ स्‍वतनुच्‍छायाम्+ करिष्‍यामि। ‘‘पथि पिपासया कण्‍ठ: शोषम्+एष्‍यति। ‘‘अहम्+ पानीयम्+अन्विष्‍य आनेष्‍यामि। ‘‘देहम्+ धूलिः+आवरिष्‍यति। ‘‘अहम्+ शिरोवेष्टनेन प्रोञ्छिष्‍यामि। ‘‘रात्रौ कुत्र शयिष्‍ये?’’ ‘‘मम+अङ्के शयिष्‍यसे?’’ ‘‘वने सिंहहस्तिप्रभृतय: भवेयु:। ‘‘शस्‍त्राणि मे वर्तन्‍ते। किमपि वक्तुम्+अथ न+अवशिष्‍यते। तदापि राजकुमारी+उक्तम्– ‘‘राजन्, कञ्चित् कालम्+इह+एव ननु निवस। शरदि समागतायाम्+ ते राज्‍ये चलिष्‍याम:। ‘‘न हि राजकुमारि’’, युवा+अकथयत् – ‘‘न+इत: परम्+ निवसितुम्+ शक्‍यते। राज्‍ये+अव्‍यवस्‍था सञ्जाता भवेत्। राजकुमारी मौनम्+अगृह्णात्। सविनयम्+ राजकुमारः+अकथयत् – ‘राजकुमारि!’ ‘‘राजन्’’ ‘‘चलिष्‍यसि?’’ ‘‘चलिष्‍यामि राजन्’’ अतिविस्‍तृतः पन्‍था: क्रीडाभिः+एव समाप्‍त:, कष्टस्‍य लेशः+अपि राजकुमार्या न+अनुभूत:, यावत्+दिनम्+ तौ चलत:। रात्रौ परस्‍परम्+अङ्के शिर: निधाय शयाते, क्षुधि समुत्‍पन्‍नायाम्+ फलानि आदाय भुञ्जाते, खादत:, पिपासायाम्+ नद्या: जलम्+ सेवेते। बहुभिः+दिनैः+निजराज्‍यसीमा+अलभ्‍यत। राजकुमार: प्रसन्‍न: आसीत्, राजकुमारी च ततः+अपि+अधिकम्। [7] तस्‍मात्+अपि+अल्‍पम्+इदम्+ राज्‍यम्+ किञ्चित्+अस्ति, किञ्चिन् न+अस्ति। विलक्षणः राज्‍यप्रबन्‍ध:। सर्वत्र ‘हा-हन्‍त’ श्रूयते। पश्‍यत एव चौर्यम्, लुण्‍ठनम्+ क्रियते। राज्ञा च ज्ञायते एव न हि। राजपुरुषा आनीत्‍या ‘करान्’ गृह्णन्ति, सेनापति: पीडयति। कोऽपि नियन्ता न+आसीत्। राजा+अविदितवृत्त: वर्त्तते। स्‍वल्‍पवया हि राजा। स रूपवान्+अस्ति, परम्+ बुद्धिः+न तदनुरूपा। देव इव दृश्‍यमान:, मनसा न तादृश:। विचित्रा तदीया प्रकृति:, राज्‍यस्‍य, प्रजायाः+ वा चिन्‍ता तम्+ न स्‍पृशति, सर्वदा स:+ रागमत्तः+तिष्ठति,- मृगयाम्+ करोति, सुदूरतरप्रान्‍तेभ्‍य: सुन्‍दरीः+अन्विष्‍य युवतीः+निजप्रासादम्+अलङ्करोति। बह्वयः+तस्‍य राज्ञ्य:, सर्वा: सुन्‍दर्य:, सर्वा: अनुपमा:। राजकुमारी चम्‍पा सर्वम्+इदम्+ न जानाति। सा परम्+ प्रसन्‍ना वर्त्तते, राज्ञा तस्‍यै स्‍वहृदयशुक्तिमौक्तिकमाला+अर्पिता– न+इदम्+ साधारणम्+ किञ्चित्। तस्‍या: सर्वस्वम्+ तत्+मायया विक्रीतम्, तदापि सा प्रसन्‍ना+आसीत्। प्रासादस्‍य+उपरितने भागे स्‍फटिकमयी धवला+अट्टालिका। तत्र प्रधानराज्ञी निवसति। एतावत: पूर्वम्+ निवसन्‍त्‍या: कृते राजा+आज्ञा+अभूत् – अधस्‍तनप्रासादे गम्‍यताम्। अध: - यत्र एक+एकश: बह्व्‍य: राज्ञ: उपरितः+अवतीर्य आगता:। भृकुटिम्+उन्‍नमय्य प्रधानराज्ञी अपृच्‍छत् – ‘‘कुत:?’’ सन्‍देशवाहिका+अकथयत्– ‘‘पूर्णः+ते+अवधिः+इह निवासस्‍य। अभिनव+इह ‘महाराज्ञी’ निवत्‍स्‍यति। राजकुमारी चम्‍पा सर्वम्+इदम्+ न जानाति। स्‍फटिकाट्टालिकायाम्+ निवसति। हन्‍त! कियत्+इह सुखम्! चतुर्दिक्षु: श्‍वेतिमा-श्‍वेतिमा। प्रतिक्षणम्+आगत्‍य राजा पृच्‍छति–‘‘कष्टम्+ तु न+अनुभूयते?’’ आनन्‍दमग्‍ना राजकुमारी चम्‍पा कथयति- ‘‘न हि राजन्। रात्रौ राजा इहा+एव निवसति। व्‍याप्‍तायाम्+ ज्‍योत्‍स्‍नायाम्+ टिमटिमायमानासु तारिकासु, राज्ञ: वक्षसि शिर: निधाय संसारस्‍य सुखवार्ता: राजकुमारी चम्‍पा आकर्णयति, आकर्ण्‍य च साश्चर्यम्+ पृच्‍छति ‘‘एवम्’’। [8] इह+अपि+उद्यानम्+अस्ति। परम्+ तत्र ‘चम्‍पा’ कुसुमानि न समुल्‍लसन्ति। कस्‍य देशस्‍य एतानि कुसुमानि। यत्+एतानि विकसन्ति, उद्यानम्+आलोकितम्+ भवति; परम+एषु सुवास: न विद्यते। कीदृशानि एतानि। ........... ...........सूर्यास्‍तात् पश्‍चाद् –राज्ञा+आगन्‍तव्‍यम्+आसीत्। तम्+ विना राजकुमारी शून्‍यताम्+अनुभवति। अट्टालिकातः+अवतीर्य सा उद्याने भ्रमितुम्+आगच्‍छत्। कुसुमेषु मुखम्+ निधाय जिघ्रती आसीत्। हन्‍त, कोऽपि न सुवास:। कथम्+एते राज्ञे रोचन्‍ते। चम्‍पाया: एकः+अपि तरुः+न+अस्ति। सा मनसि+एव+अचिन्‍तयत्, अद्य+आगते राजनि चम्‍पार्थम्+ निवेदयिष्‍यामि। स्‍वपाणिभ्‍याम्+एव चम्‍पातरुकम्+आरोपशयिष्‍यामि। पुष्पिते च तस्मिन् मालाम्+ ग्रथित्‍वा तस्‍मै समर्पयिष्‍यामि। समीपवर्तिकुञ्जे कश्चिद् मन्‍दम्+ व्‍याहरति, राजकुमारी कर्णम्+ दत्त्‍वा+अशृणोत्– कश्चिद् कथयति ‘‘परिणीय ताम्+आनीतवान्+असि?’’ ‘‘न हि राज्ञि’’ – कश्चिद्+उदतरत्। अरे ननु+अयम्+ राज्ञ: स्‍वर:! – राजकुमारी शृणोति - ‘‘तत्+मम कृते सपत्नीम्+आनीतवान्+असि?’’ ‘‘न हि’ देवि!’’ अरे, तद्विषयकम्+एव+उच्‍यते किमु? – राजकुमारी शृणोति। ‘‘तत्+का सा?’’ ‘‘सा?’’ राजा+अकथयत्– ‘‘देवि, सा निर्धनस्‍य+एकस्य अकिञ्चनस्‍य पुत्री, अनाथ+इति कृत्‍वा+आनीता मया। हा हन्‍त! – राजकुमारी शृणोति। राजा पुनः+अकथयत्– ‘‘देवी, मा कुप्‍य:, सा त्‍वदर्थम्+ केवलम्+आनीता। तव कृते यत्‍सुन्दरी दासी समपेक्षिता+आसीत्। सा तव सेविका+अस्ति। सा तव शिशून् विनोदयिष्‍यति। ............ चम्पा संज्ञाशून्य+इव+अभवत्। अधिकम्+आकर्णयितुम्+ न+आस्‍थात्, वेगात् तत: न्‍यवर्तत। राजा निशायाम्+आगच्‍छत्, परम्+ राजकुमारी तस्‍यै कमपि शब्दम्+ न+अकथयत्। राजा+अपृच्‍छत्– ‘‘किम्+अस्‍वस्‍था+असि?’’ ‘‘आम्!’’ महता काठिन्‍येन राजकुमारी उदतरत्। राजा निद्रितः+अभवत्। राजकुमारी जाग्र‍ती अतिष्ठत्। हन्‍त! अधुना किम्+ सा कुर्यात्। हाटके एकत: विषयस्‍य विपणि:। तत्र राजकुमारी+आगत्‍य+अतिष्ठत्। स्‍वकर्णाभूषणम्+ च+अवतार्य तम्+आपणस्‍वामिन: पुर: निधाय, सकरुणविनतम्+ प्रावोचत्– ‘‘भ्रात:, अनेन कर्णभूषणेन विषम्+ मे प्रयच्‍छ। ‘‘विषम्। ’’ वणिक्+अपृच्‍छत्- ‘‘तेन किम्+ करिष्‍यसि पुत्रि!’’ ‘‘भ्रात:, अपेक्षा मे वर्तते। तत: वणिक्+अकथयत् – ‘कर्णभूषणेन विषम्+ न दीयते। मुद्राभि: तद् विक्रीयते। किम्+ कुर्यात्? राजकुमारी दु:खेन वाष्‍पम्+उदसृजत्, तदीयम्+ म्‍लानकमलवत्+आननम्+आलोक्‍य वणिजः दयोत्‍पन्‍ना। स भूषणेन सममूल्यम्+ विषम्+अदात्। स्‍वर्णपात्रे विषम्+ निधाय राजकुमारी+अपिबत्। कश्चित्+अन्‍य: उपायो न+आसीत्। राज्ञ: पुत्री सा+आसीत्। अपमानम्+ विरोद्धुम्+अपि शक्ता न+आसीत्। कश्चित्+अन्‍यः उपाय: न+आसीत्। स्‍वर्णपात्रे विषम्+ निधाय राजकुमारी+अपिबत्। निशि राजा+आगच्‍छत्। दुग्‍धधवलशय्यायाम्+ स्‍वच्‍छपरिच्‍छदा राजकुमारी शयाना+आसीत्। उपान्‍त उपविश्‍य राजा प्रेम्‍णा+आमन्‍त्रयत् – ‘‘राज्ञि। ’’ उत्तरम्+ न लब्‍धम्। ‘‘राज्ञि, चम्‍पे। उत्तरम्+ न लब्‍धम्। सञ्जातसन्‍देहः+ राजा+अवनम्‍य+अपश्‍यत्, अस्‍पृशत, .......। सर्वम्+ शान्‍तम्+ – सर्वम्+ ननु शान्‍तम्। किञ्चित्+कालात् पश्चाद् राजकुमार्या: चम्‍पाया: पिता सैन्‍येन+आक्रामत्। युवकस्‍य राज्ञ: सैन्‍यम्+अव्‍यवस्थितम्, सेनाध्‍यक्षः+च मदोन्‍मत्त: आसीत्। राजा पराजितः+अभवत्। राजकुमार्या: चम्‍पाया: निगृहीतस्‍य युवकस्‍य राज्ञ: शिर: कर्त्तित्‍वा+अनयत्। राज्‍यम्+अलुण्‍ठत्। अतिपुरातनम्+ खलु+इदम्+ वृत्तम्। तत एतावद् बहूनि परिवर्तनानि सञ्जातानि, परम्+ राजकुमार्या: चम्‍पाया: करूणकथा राज्‍ये तथैव गुञ्जति। ........प्रतिवर्षम्+ वर्षा+ऋतु:+आयाति। मेघाच्‍छन्‍नम्+ भवति नभ:, निलीयन्‍ते च चन्‍द्रतारिका:, तदा राज्‍ये प्रतिगृहम्+ दोलाम्+आबद्ध्य, चम्‍पाकुसुमै: केशान् प्रसाध्‍य, राज्‍यस्‍य कुमारी दोलयन्ति, राज्ञ: पुत्राः+च चम्‍पाया: करुणापूर्णाम्+इमाम्+ कथाम्+ गायन्ति। कथाम्+इमाम्+आकर्ण्‍य मेघा गर्जन्ति, व्‍योम रोदिति, पवन: कम्‍पते, वसुधा च+आप्‍लाविता भवति। धूमशकटयात्रा स्‍व. ‘पद्मभूषण’ आचार्यपट्टाभिरामशास्‍त्री एकदा प्रात: परिभ्रमणाय धूमशकटावरोध: (स्‍टेशन) स्‍थानपर्यन्‍तम्+अगमम्, तत्र महान्+आसीत्+जनसम्‍मर्द:। तदन्‍त: प्रविश्‍य यावत्+अवलोकयामि, तावत्+मत्पुरत: भुषुण्‍डीकौक्षेयकादिधारिणः+चतुरस्साम्+ युगीनान् पुरुषान् उष्‍णीषेण महता वेष्टितशिरस: कञ्चुकादिना आवृतगात्रान्+च+अवलोकयम्। पश्चात्+च तेषाम्+ वर्षीयांस:+ युवान:+ बाला:+च संख्‍या+अतीता उपविष्टा: परिभ्रमन्तः+ हसन्‍त: क्रीडन्‍तः+च+आसन्। तेषाम्+ च मध्‍ये कश्चन युवा सुषमया विजितशम्‍बरारि:, अनितरसाधारणेन ब्राह्मेण तेजसा समुज्‍ज्‍वलन् पीताम्‍बरधारी, प्रसाधितसंहननः+अलक्तकर‍ञ्जितपादयुगल: बृहत्‍या: पेटिकाया: उपर्यासीन: धूमशकटागमनदिशम्+ मुहुः+मुहुः+वीक्षमाण: प्रफुल्लितवदनारविन्द: नितराम्+ शुशुभे। अपर: कश्चन युवा धृतोपनेत्र: करधृतचिटिका इतस्तत: परिभ्रमन् गणयन्+च सर्वान् भृशम्+ जङ्गम आसीत्। मम+अपि चेतसि+उदभूत्+विकल्‍प:- किम्+इमे योद्धुम्+ कुत्रचित्+प्रस्थिता:, उत विवाहार्थम्+इति। द्वेधा+अपि+अत्र पुरुषा: विलोक्‍यन्‍ते सांयुगीना: पीताम्‍बरधारिणः+च। एवम्+उदितविचिकित्‍स: तेषु+एव कञ्चन पुरुषधौरेयम्+अप्राक्षम्– भो महाभाग:! क्‍व वा+इमे गच्‍छन्ति। किम्+ युद्धाय? उतानि+अस्‍मै कार्याय+इति। सः+अपि महाभाग: मामकः+ इति+अवगत्‍य युद्धाय+एव वयम्+ प्रस्थिता: स्‍म, अत एव योद्धारः+अपि सह+अस्‍माभिः+गच्‍छन्ति। यदि+अभिलषति भवान् साकम्+अस्‍माभिः+गच्‍छतु, अवलोकयतु च कीदृशम्+अस्‍माकम्+ रणपाण्डित्‍यम्+इति। एतावति+एव तत्र महान्+उदभूत्कलकल:। अहो किम्+अत्र+एव+अयोधनम्+ प्रक्रान्‍तम्? मया+अपि सन्नद्धेन भाव्‍यम्+इति यावत्+अचिन्तयम्, तावत्+एव नक् बुक् नक् बुक् नक् बुक् इति शब्‍दायमान: धूमशकटः+समागत: सर्वे+अपि स्वीयम्+ स्वीयम्+ सामग्र्यादिकम्+उत्‍थाप्‍य शकटमधिरोढुम्+उत्‍क्रान्‍ता:। अहम्+अपि+आयोधनावलोकनकुतुक: गृहीतचिटिकः+अपि महाभागेन तेन निमन्त्रित: इति शकटम्+आरोढुम्+उदचलम्। तदा तत्रत्‍यः+अरि:? पिनद्ध: आसीत्। चिटिकापरीक्षक: (टी.टी.ई.) +आहूय+अरिम्+उद्घाटयितुम्+ समय: न+आवर्तत। शकटनिर्गमनवेला प्रत्यासन्‍ना, अत: उत्प्‍लुत्‍य वातायनद्वारान्‍त: प्रवेष्टुम्+ऐच्‍छम्। तदन्‍त:वर्तिनः भृशम्+ रोषरुषिता: ऐककण्‍ठ्येन न+अन्‍त: प्रवेष्टव्‍यम्+ (स्‍वैकतन्‍त्रीकृतम्) ‘रिजर्व्ड रिजर्व्ड’ इति चुक्रुशु:। आरेभिरे च+अर्धचन्‍द्रम्+ दत्‍वा बहिः+निस्‍सारयितुम्। अहम्+तु सर्वम्+इदम्+अविगणय्य+एव कथ‍ञ्चित्+स्वेदजलाभिषिक्तगात्रोन्‍त: प्राविशम्। मत्पश्चात्+च बहवः+अन्‍त: प्रविविशु:। धूमशकट:+अपि ‘पी पी’ इति निनदन् प्रतस्‍थे। अन्‍त: प्रविष्टाः+च पुरुषा: क‍थम्+इमे मूर्खा: अस्‍मदीयाम्+ वाचम्+अविगणय्य+एव शकटम्+अधिरुरुहु:। ग्रामीणा: खलु+इमे प्रतिभान्ति, सभ्‍यताया: अनुभव: कथम्+अमीषाम्+ भवतु? अपर:+अत्र सति+अपि पर्याप्‍ते स्‍थाने गडडुरिकाप्रवाहन्‍यायेन+अस्मिन्+एव प्रविष्टा:, तिष्ठन्‍त एव गच्‍छन्‍तु स्‍वस्‍वाभिलषितम्+ स्‍थानम्+अमीवराका: इति+अन्‍यत्+अपि बहु कथयन्‍त: परिहसन्‍तः+च+अस्मान्, उपवेशनार्थकल्पितेषु फलकेषु शय्याम्+आसतीर्य उत्तानपादाः+तस्‍याम्+अशयिषत। एतस्मिन् व्‍यतिकरे विश्‍वविद्यालयतः+अधिगतविद्य: पवित्रतम्+अस्‍य भारतदेशस्‍य स्‍वातन्‍त्र्यलक्ष्‍मीकाङ्क्षी, स्‍वदेशवस्‍त्रै: (खद्दर) विभूषित: प्राक्+एव तत्र कोणे कथञ्चित्+उपविष्ट: कश्चन महाभाग:+ माम्+अवलोक्‍य किम्+इति तत्र भवन्‍तः+तत्रैव तिष्ठन्ति, स्‍वानुयायिभिः+सह+अत्र+आगच्‍छन्‍तु, स्‍थानम्+इदम्+उपवेशनेन+अलङ्कुर्वन्‍तु, अपवरकम्+इदम्+ (डिब्‍बा) षट्त्रिंशत्+जनानाम्+ कृते परिकल्पितम्+अस्ति, दश व्‍यक्तय:+ एव वर्तन्‍ते इति सूनृताम्+ वाचम्+अभिदधे। अहम्+अवदम्-इमे च महाशया: पराम्+ कोटिम्+ सभ्‍यताया: आटीकमाना: इव वर्तन्‍ते। वयम्+तु+अत्‍यन्‍तम्+अनाघ्रातसभ्‍यतागन्‍धा: कथम्+अमीभिः+सह निषीदेम। सुखम्+ शयाना: यान्‍तु। भारतवर्षनिवासिनाम्+ समेषाम्+अपि+अस्‍मत्+भ्रातॄणाम्+ सर्वथा सुखम्+एव+अहम्+ कामये। कथम्+अपि+अमी पारतन्‍त्रि+अपिशाचग्रहात्+वियुक्ता:, स्‍वातन्‍त्र्यश्रिया: च संवलिता: शाश्‍वतिकम्+ सुखम्+अनुभवन्‍तु। परमस्‍थाने+अमीभि: कोप: प्राकाटि, इति नितान्‍तम्+ दुनोमि। यदि+अत्र कश्चन यवनः+अन्‍त: प्रविष्ट: स्यात् मन्‍ये सर्वे+अपि+इमे महाशया: ससाधु+असाः+तस्‍मै स्‍वागतम्+ ब्रुयुः+इति। छाग: खलु हन्‍तारम्+एव+अवलोक्‍य लाङ्गूलादिचालनेन स्वान्‍तर्गताम्+ प्रीतिम्+उपदर्शयति, न तु रक्षितारम्+ दृष्ट्वा इति लो‍कोक्ति: किम्+अवितथा भवेत्? हा हन्‍त! यवनानाम्+आक्रमणैः+सर्वतः+समाप्‍लुता+अस्‍माकम्+ भारतावनि:। कियन्‍तः+अस्‍मद्भ्रातर: भगिन्‍यः+च प्रतिदिनम्+ प्रसभम्+ यवना: यवन्‍यः+च क्रियन्‍ते। आर्यमहाशया:! किञ्चित्+इव हैदराबादप्रान्‍ते दृष्टिम्+ निक्षिपन्‍तु। तत्रत्‍यः+शासकवर्ग: भ्रातॄन:+अस्‍मदीयान् कियत्+क्लेशयति। ह ह ह। परकीयाम्+ स्त्रियम्+ बलात्‍कारेण यवनीम्+ कृत्‍वा तत्‍पतिम्+ शास्ति-त्‍वत्‍पत्नी यवनी कारिता त्‍वम्+अपि यवन: भूत्‍वा ताम्+उपभुङ्क्ष्‍व, न: चेत्+सा यवनान्‍तराय दीयत इति। इत:+अपि+अधिकम्+ दु:खम्+ किम्+इव स्‍यात्+भारतीयानाम्। यत्र च+अस्‍मद्भ्रातॄणाम्+ संख्‍यया भूय:+त्‍वम्, तत्रैव चेत्+इयम्+अवस्‍था, का कथा विरलेषु प्रदेशेषु। हैदराबादप्रान्‍तेषु सङ्ख्‍यातीता: हिन्‍दव: प्रतिदिनम्+ कारागारम्+ प्रेष्‍यन्‍ते विना+एव दोषेण। उच्‍चै: रामकृष्‍णादिभगवन्नामोच्‍चारणेन दण्‍ड: पात्‍यते। देवालयेषु पूजावसरे घण्‍टावादनम्+ प्रतिषिद्धम्। तत्रत्‍यैः+हिन्‍दुभि: कथम्+अपि+उत्‍सवादिकम्+ न कर्तव्‍यम्। कारागारनिवासिनाम्+ सन्‍ध्‍यादिकरणे कठिन: दण्‍ड: तेषाम्+ यवनाहृतान्‍नभक्षणे निर्बन्‍ध:। पुण्‍ड्रादिधारणे भर्त्‍सनम्। ये च यवना: भारतवर्षीयाणाम्+अनुपमया+अनुकम्‍पया+अस्‍मद्देशनिवासादिषु सौलभ्‍यम्+अलभन्‍त, त एव+अद्य+अस्‍मान् भृशम्+ बाधन्‍ते। मञ्चेषु मत्‍कुणेभ्‍य: यदि+अवकाश: दीयेत, कथम्+ न मञ्चस्‍थान् दङ्क्ष्‍यन्ति? न हि+अत्‍यन्‍तम्+ भेद: मत्‍कुणेभ्‍य: यवनानाम्। अयि भगवन् सर्वलोकशरण्‍य! किञ्चित्+इव+अस्‍मासु दयादृष्टिम्+ निक्षिप्‍य+अस्‍मान्+अनुगृह्णीष्‍व। अथ वा कृतम्+अत्‍यन्‍तविगर्हितदैन्‍यावलम्‍बेन। भगवान्+अपि किम्+ करोतु उद्यमेन विहीनाः+चेत्+वयम्+आस्‍महे। किम्+ कर्षणादिसंस्कारम्+अकृत्‍वा+एव केदारात्+धान्‍यादिकम्+ फलम्+अनुभवेयुः+मानवा:? यत्र च पुरुषोद्यम: विरतः+तत्रैव खलु दैवम्+ साह्यम्+अदध्‍यात्। अस्‍माकम्+ समाजे नास्‍ति+ऐकमत्‍यम्, न वा सङ्घटनम्+ विलोक्‍यते। भ्रातरः+अपि भूत्‍वा परस्‍परम्+ विवदन्‍ते। न कोऽपि विषमासु+अवस्‍थासु+उपस्थितासु हितम्+ वक्ति, न+अपि सदुपदेश: शृणोति। समाजसङ्घटनोपदेष्टृन् परिहसन्‍त: एव यापयन्ति कालम्। अहो दौर्भाग्‍यम्+ भारतीयानाम्। इदानीम्+अपि यदि वयम्+एवम्+एव तिष्ठेम न कदापि+अस्‍माकम्+ दु:खोदधौ निमग्‍नानाम्+उद्धार: भविता। ‘शठे शाठ्यम्+ समाचरेत्’ इति न्‍यायानुसरणस्‍य+अयम्+एव+अवसर:। किम्+अस्‍माकम्+ समाजे न+अस्ति बलम्? किम्+अस्‍माकम्+ शरीरेषु रुधिरप्रवाहः विरत:? किम्+ परैः+भृशम्+ पीड्यमानैः+अपि जोषम्भावः+समाश्रयणीयः+अस्‍माभि:? पशवः+अपि खलु नरैः+हन्‍यमाना: आत्‍मन: रक्षितुं यतन्‍ते। किम्+ पशुभ्‍यः+अपि वयम्+अधमा:? अलम्+अलम्+ दयया, कृतम्+ साधु+असेन। रावणे राज्‍यम्+ शासितरि न+इदम्+अन्‍याय्यम्+ पिशिताशना अपि+अकार्षु:। निर्घृणम्+ क्‍वचन शिशवः+अपि सन्‍त: मार्यन्‍ते। क्‍वचन+अबलानाम्+ स्‍तनहस्‍तपादम्+ कृन्‍त्‍यते। नैकविधै: प्रकारै: वृद्धाः+तु:+दन्‍ते, बालिका: अपह्रियन्‍ते, दन्‍दह्यन्‍ते गृहा: न+अत्र श्रीमद्भिः+महाशयै: कोप: प्रकटित:। मुधा+एव+अस्‍मासु भवद्भि: क्रोध आविष्‍कृत:। ‘अन्‍यैः+सह विरोधे तु वयम्+ पञ्चोत्तरम्+ शतम्’ इति नीतिम्+अनुसरन्‍त: भवन्‍त: परितः+सुदुस्‍सहयवनापसद+अनिलेन दन्‍दह्यमानान् भारतीयान् परिपालयत। प्रमाणबलाबलापेक्षया साम्‍प्रतम्+ धर्मिरक्षणम्+एव+अति+आवश्‍यकम्। धर्मिणः+चेत्+विलीना: क्‍व+अवतिष्ठन्‍ताम्+ धर्मा:। अत: यद्यत् अस्‍मत्समाजाभ्‍युदयाय सङ्घटनाय वा कल्‍पेत्। तस्‍य तस्‍य सर्वस्‍य+अपि सम्‍पादने कृतप्रतिज्ञा भवत। तदर्थम्+ ग्रामे ग्रामे नगरे नगरे सभा: कुरुत कारयत वा। तत्र तत्र क्‍लेशेन परिपीडितेभ्‍य: भारतीयेभ्‍य: कायेन वाचा मनसा वित्तेन च साह्यम्+आचरत इति। एतस्मिन्+अवसरे साकम्+ मया+उत्‍प्‍लुत्‍य वातायनद्वारान्‍त: प्रविष्ट: कश्‍चन स्‍थविर:, पूर्वम्+एव शय्याम्+आस्‍तीर्य तत्र शयानम्+ कञ्चन स्‍थविरम्+अपसार्य+उपाविशत्। तदा स: शयनात्+उत्‍थाय+अतिवेलम्+ क्रुद्ध: उपविष्‍टम्+ महाशयम्+अवादीत्-अधुना+एव त्‍वाम्+उत्‍थाप्‍य वातायनद्वारा वहि: प्रक्षिपामि। स्‍थविर+अपसद! इयान् ते+अत्‍याचार:? शयानम्+ माम्+अपसार्य मदीयशय्याम्+एव+उपविष्टः+असि? जाल्‍मन्! एष: न भविष्‍यसि? इति+उत्‍थाय बद्धपरिकरः+तेन सह योद्धुम्+ प्रावर्तते। उपविष्ट: वर्षीयान्+अपि अतिमात्रम्+ रोष-रुषित:-अयि क्षुल्‍लक! किम्+ ते पितु: पितामहस्‍य वा शकटः+अयम्। यथा क्रीतचिटिकः+त्वम्, तथा+अहम्+अपि। यादृशम्+ स्‍वातन्‍त्र्यम्+ ते तादृशम्+ मम+अपि। किम्+ शय्याम्+आस्‍तीर्य तत्र शयनार्थम्+इमे फलका: परिकल्पिता:? यदि शिशयिषसे, तर्हि प्रथमवर्गस्‍थम्+ द्वितीयवर्गस्‍थम्+ वा+अपवरकम्+ याहि। तत्र यातुम्+ समर्थ: दुर्विधः+त्वम्+ माम्+उत्‍थाप्‍य वातायनद्वारा बहि: प्रक्षेप्‍तुम्+इच्‍छ‍सि? किञ्चित्+अवलोकयामि ते शक्तिम्, इति+उक्‍त्‍वा+उत्‍थाय दृढतरनिबद्धमुष्टिः+तम्+आजघान। स:+अपि+एवम्+एव+एनम्। एवम्+अनयो: प्रवयसो: कतिचन, निमेषपर्यन्‍तम्+ प्रवृत्तम्+आस्‍कन्‍दनम्+अत्‍यन्‍तम्+ प्रेक्षणीयम्+आसीत्। अत्रान्‍तरे विश्‍वविद्यालयीय: महाभाग: उत्‍थाय अहो! भारतीयानाम्+ प्रवयसाम्+अपि शरीरेषु अनल्‍प: रुधिरप्रवाहः+अद्यापि जागर्ति! न+अस्ति संशीतिः+भारतीयानाम्+ स्‍वातन्‍त्त्र्याधिगमने, यदि स्‍थाने स्‍वीयाम्+अतुलाम्+ शक्तिम्+ प्रकटयेयु:। सर्वे+अपि+इमे हैदराबादसत्‍याग्रहाय प्रेषणार्हा इति कथयन् द्वौ+अपि+एतौ पर्यवारयत। धूमशकटः+अपि कुदरास्‍थानम्+ प्राप्‍त:। सर्वे+अपि सांयुगीनैः+साकम्+अवतेरु:। यः+च महाभाग: माम्+ राजघट्टम्+ न्‍यमन्‍त्रयत् सः+अपि ‘पण्डित जी’ पण्डित जी, उतरिये उतरिये, हमारे रणपाण्डित्‍य को देखिये! देखिये। इति मम+आह्वयामास। अहम्+अपि+अवातरम्। उमा स्‍वर्गीय: श्रीवृद्धिचन्‍द्रशास्‍त्री (व्‍याकरणधर्म्‍मशास्‍त्राचार्य:, जयपुरम्) आसीत् शारदी राका। सायाह्न एव भगवत: कुमुदिनीनायकस्‍य सुविपुलम्+ वर्तुलम्+ च बिम्‍बम्+ घनीभूत: सुमनसामाह्लादराशिः+इव पूर्वक्षितिजे समुदियाय। यथा यथा पश्चिमक्षितिजोपरि प्रसृता: कमलिनीनायकस्‍य+अनुरक्ता रश्‍मय: गगनम्+ पर्यत्‍यजन् तथा तथा कलापरिपूर्णस्‍य कलानाथस्‍य शीतला: शुभ्राः+च कान्तिमन्‍त: किरणा: समस्‍ते+अपि विहायसि यथा+इच्छम्+ प्रासरन्। स्‍वयम्+आनन्‍दाप्‍लावित: यथा+असौ चन्‍द्र: जगदिदम्+आह्लादयति चिरम्+ च रजन्‍या: साकम्+ निवसति, तथैव चिरपरिणीतया पाणिगृहीत्‍या श्रीमत्‍या उमया मधुयामिनी: सेवमानः+चन्‍द्रमौलिः+अपि दिवसेषु+एषु सुचिरम्+ तस्‍या: सन्निकट: एव स्थितिम्+अकरोत्। उभौ+अपि हर्म्‍यपृष्ठे आस्ताम्+ समुपविष्टौ। तस्मिन्+एव काले कथाप्रसङ्गेन मन्‍दस्मितम्+अभाणि उमया– प्रियतम, भवगत्‍या: गङ्गायाः+तरङ्गा: समाह्वयन्‍ति+इव माम्+ स्‍नेहेन। ते तरङ्गा:, यै: सर्वत: पूर्वम्+ त्‍वदीय: सुकोमल: स्‍पर्श: प्रापित: मत्सविधे, ये हि+आवाम्+ प्रणयसूत्रे हि+अबध्‍नन्, येषाम्+ च सविधे क्रीडाम्+ कुर्वत:- ‘‘क: जानीते निभृतम्+उभयोः+आवयो: स्‍नेहसारम्’’। ‘‘संवत्‍सरा: व्‍यत्‍यगु:+नाथ! किन्‍तु तद्दिनम्+अद्यैव व्‍यतिगतम्+इति प्रतीयते! आवाभ्याम्+ कियत्‍यः+चन्द्रिकाचुञ्चुव: सुशान्‍ता: रजन्‍य: सुरसरितः+अस्‍या रूपी+अप्रतिमासु रेणुकासु अनीयन्‍त। अहो, कीदृश:+ता: समभवन् मधुरा:, अद्य पुनरपि समागता सा मधुमयी शारदी सुकौमुदी। हृदयवल्‍लभ, चलाव, किञ्चित् कालम्+ भगवत्‍याः+तस्‍या: भागीरथ्‍याः+तीरे’’। मन्‍ये, न+एतद् वक्तव्यम्+ यदुमा: च चन्‍द्रमौलिः+च+आस्ताम्+ दम्‍पती। आसीत्+अनयो: परस्‍परम्+अतिशय: प्रेमा। आनन्‍देन+आचलत्+अनयो: सुचारु गार्हस्‍थ्‍यम्। गेहे+अभूत्+आभ्‍याम्+अतिरिक्‍ता केवलम्+अर्भकद्वयी चन्‍द्रमौलेः+वृद्धा जननी च। सा हि निवृत्ततर्षा सती स्‍वकीये परिणते वयसि भगवन्तम्+ यदुनन्दनम्+एव+आराधयन्‍ती प्रायेण पूजागृह एव समयाकरोति स्‍म! बालकौ+आस्ताम्+ शिशू। चन्‍द्रमौलेः+वेश्‍म वाराणस्‍या: एकस्‍याम्+ वीथिकायाम्+ विद्यमानम्+आसीत्। सौभाग्‍यात्। तस्‍य श्‍वशुरालय:+अपि तस्‍याम्+एव नगर्याम्+ तत: न+अतिदूर एव+आवर्तते। उभौ+अचलताम्+ गङ्गायाम्+ दिशिम्+उद्दिश्‍य। तयोः+गेहात्+आसीत् गङ्गाप्रवाह: किञ्चित्+दूरे। समावलोक्‍यत जाह्नव्‍या: जगत्‍पावनी जलधारा। चन्द्रिकया चमत्‍कृतायाम्+ धवलतम्+अबालुकायाम्+एतौ सुदूरम्+ चलन्‍तौ+आस्‍ताम्। पादतत्रयो: सिकताया: मृदुमृदु: स्‍पर्शः+अतीव सुखद इति कृत्‍वा उमया स्‍वकीयौ चपलोपानहौ गृहीतौ स्‍वीये करे। मध्‍येमार्गम्+ चन्‍द्रमौलेः+मुखकमले स्निग्‍धाम्+ चलापाङ्गाम्+ च दृष्टिम्+ निक्षिपन्‍ती जगाद उमा – मन्‍मानसमराल! अस्‍या: सुरसरित: शर्कराया: सुकोमल: स्‍पर्श: कियान् खलु+आह्लादक:! उत्तरितम्+ चन्‍द्रमौलिना-चरणौ गुद्गुदयति+अयम्। हर्षातिरेक: रोमाञ्चः+च+अनेन सञ्जायेते। जगत्पावयित्री श्रद्धास्‍पदम्+आवयोः+इयम्+ सुरसरित्। अस्‍याः+तटे समुपविष्टेन+एकाकिना असकृन्मयका विचारितम्+ प्रिये, यत्+आवाम्+ सकलम्+अपि वैवेशिकम्+ परित्‍यज्‍य सुदूरे कस्मिश्चित्+एकान्‍ते निवसाव अस्‍याः+तटे, यत्र+आवयो: प्रेम्‍ण: न भवेत् कश्चित्+ईर्ष्‍यालु:। यत्र भवती प्रेरणाम्+ प्रदद्यात्, अहम्+ गीतानि रचयेयम्, उपवीणयाव च+आवाम्। अत्र बालुकामये प्रदेशे रजन्याम्+ मदीया सा मनोहारिणी वीणा न+आनेतुम्+ शक्‍या। अन्‍यथा वीणावादनसुखम्+ चिरम्+अनुभवाव:। किन्‍तु तस्‍या: सुमधुरम्+ स्‍वरम्+आकर्ण्‍य जना: समापतेयुः+इति एव+इति मन्‍ये तेषु बहूनाम्+अक्षिणी ईर्ष्‍यया भवेताम्+ कलुषिते। कः लाभ:? ‘‘कान्‍त!’’ मध्‍य एव वार्ताया: रसभङ्गम्+ विदधती समुवाच उमा। ‘‘अनुचितम्+ न मन्‍तव्‍यम्। विचारयामि। कदाचित् यदि+अहम्+ स्‍मृतिशेषताम्+ गच्‍छेयम्?’’ चन्‍द्रमौलिना सुदृढम्+आलिङ्गय सुचिरम्+ हृदि प्रवेशिता+असौ। प्रोक्तम्+ च तत:, ‘नहि नहि प्रिये, आवाम्+एवम्+एव निवत्‍स्‍याव:’। अन्‍येन+एव+अभिप्रायेण निवेदयामि नाथ! मान्‍यताम्- भवान्+एव कदाचित् कथा शेषताम्+ व्रजेत्? अहम्+एकाकिनी जाता+एव न खलु तदा। ब्रवीतु, नश्‍वरे+अस्मिन् संसारे एवम्+ सम्‍भवति न वा? चन्‍द्रमौलिना शिरश्चालनपूर्वकम्+उररीकृतम्। उक्तम्+ च अघटितघटनास्‍थलीभूतायाम्+अस्‍याम्+ धरित्र्याम्+ किम्+ न सम्‍भवति प्रिये। स्‍वामिन्, भवत: कथाशेषतायाम्+ शोकसागरनिमज्‍जनम्+ केवलम्+ मामकीनम्+एव। अथवा विपत्पर्वतः+तदा मयि+एव निपतेत्+इति कृत्‍वा नु? कीदृशीम्+ निष्ठुरताम्+ दर्शयसि कठिनहृदये! मया सह तव+इदृशः व्‍यवहार: न कदाचित्+अनुभूत:। स्‍नेहार्द्रदृष्टया समवलोकयन्‍ती तम्+उवाच उमा - प्रियतम जीवनस्‍य भवन्‍ति+अनेका: खलु दिश:। न हि सदैव विद्यते पूर्णिमा। कदाचित्+अमावस्‍या+अपि+उपसर्पति। अस्‍तु, अहम्+एवम्+ कथयन्‍ति+अभूवम्+ – यत्+एकस्‍य+अभावे दम्‍पत्‍योः+अपरेण किम्+ विधेयम्। जानकीजानिः+न विदध्‍यात्। परम्+ कदाचित्+एवम्+ भवेत्, तदा भवतः+अभावे जानाति भवान् किम्+अहम्+ करिष्‍यामि+इति। ग्रीवाम्+ किञ्चित् पातयित्‍वा दीर्घम्+उच्‍छ्रवस्‍य+अवोचत+चन्‍द्रमौलि.............भणतु भवती, मदभावे किम्+ विधास्‍यति+इति? उमा वक्तुम्+आरेभे, भाव, स्‍वजीवनस्‍य+अन्‍तम्+ न सर्वथा विधास्‍यामि। न हि विद्यते आत्‍महत्‍यासदृशम्+ मूर्खतापूर्णम्+ निन्‍दनीयम्+ च दुष्‍कर्म+इह जगति। भवता विलोकितम्+ नु, दिवसेषु+एषु मयका वीणावादने कीदृक् साफल्‍यम्+आसादितम्+ भवत: प्रसादात्। अवश्‍यम्+ अवश्‍यम्+ प्रिये दर्शनीयम्+ ते हस्‍तकौशलम्। अनेकवारम्+ त्‍वदीयकरे वीणाम्+ समर्प्‍य निश्चिन्‍तताम्+अनुभवामि उमे! जगाद चन्‍द्र:। आम्, कराले तस्मिन् सुविषमे काले मदीयः+अशाश्‍वतः+चन्‍द्रमौलिः+अवश्‍यम्+ मतश्छिन्‍न: भवेत्, किन्‍तु+अहम्+ शाश्‍वतम्+ युगयुगीनकविम्+ स्‍वस्‍थम्+ चन्‍द्रमौलिम्+आराधयिष्‍यामि। तव+इमाम्+ वीणाम्+ गृहीत्‍वा तव+उपज्ञानि गीतानि गास्‍यामि, तावद् यावत्+आवयोः+जीवनप्रवाह: कस्मिश्चित्+अन्‍यस्मिन् देशे काले च साकार: भूत्‍वा न पुन: सम्मिलेत्। किन्‍तु पृच्‍छामि नाथ मदभावे भवता किम्+ विधास्यते? एतान् स्‍वरत: सुकोमलान्+अपि अर्थत: वज्रोपमान् शब्‍दान्+आकर्ण्‍य चन्‍द्रमौलेः+अन्‍तस्‍तलात्+आरभ्‍य सकलः हि काय: प्रवाते वेत्रलता+इव भृशम्+ प्राकम्‍पत+इति स्‍वयम्+अक्षिगोचरीकृतम्+उमया। चन्‍द्रमौलिः+उत्तरणे यत्नवान्+आसीत्, किन्‍तु+असीदन् तस्‍य गात्राणि मुखम्+ च पर्यशुष्‍यत्। लोचने तस्‍य आस्ताम्+ वर्षितुकामे। चिरम्+ प्रत्‍यय, साहसम्+ च+एकीकृत्‍य क्षीणक्षीणस्‍वरेण सगद्गदम्+ सः+अवादीत्, अहो, कीदृशी निष्ठुरतमा स्‍यात् सा वेला! परम्+उमे, आत्‍महननम्+ तु+अहमपि न विधास्‍यामि+इति प्रतिजाने। त्‍वदीयया प्रणयप्ररेणया मदीये+अन्‍तस्‍थले यानि प्रादुर्भविष्‍यन्ति गीतानि, तानि गास्‍यामि जीवनान्‍तम्। अहम्+अपि तव चन्‍द्रमौलेः+इव..........इति ब्रुवन्+एव तस्‍य कण्‍ठः+अभवत् रुद्ध:। जीवनस्‍य+अनित्‍यताम्+ प्रकटयन्‍ति+इव पतितानि भुवि चक्षुष:+मौक्तिकानि द्वित्राणि। अन्‍यत्र तम्+आक्षिपन्‍ती अवादीत्+उमा- अनुमिनोमि, मन्‍मानसमराल! दयिता+इयम्+आवयोः+जाह्नवीधारा शयिता+इव। आवाम्+अपि चलाव गेहम्। गच्‍छता कालेन समायात: वसन्‍त:। सः+अपि क्षणम्+ स्थित्‍वा+एव विनिर्गत:। वस्‍तुत: सुखस्‍य दिनानि न ज्ञायन्‍ते पलायमानानि। तानि खलु अणोरणीय:+त्‍वम्+ भजन्‍ते। तत: प्राप्‍त: किल प्रचण्‍ड: ग्रीष्‍म:। चण्‍डांशुना बुभुक्षितस्‍य शार्दूलस्‍य+इव विकटम्+ किमपि चेष्टितम्+ समारब्‍धम्। क्षामीकृता: क्षपा:, अपहृता: प्रसन्‍नसरिताम्+आप:, प्रतापिता हि पृथिवी, तरव: गहनानि च सम्‍यक्+उच्‍छोषितानि। तत्+भयात्+एव न नि:सरति गेहात्+मनुज: नीडात्+च पतत्री। दिनान्‍तम्+ परम्+ भवति किञ्चित्+उच्‍छ्वासयोग्‍यम्, लोकान्‍तरम्+ गते हि तस्मिन्। चन्‍द्रमौलेः+जननी यशोदा बभूव रुग्‍णा। चन्‍द्रमौलिः+अहर्निशम्+ मातुः+चरणयोः+एव निवसति। उमा+अपि रात्रिम्+दिवम्+ सेवमाना श्‍वश्रूम्+ न जगाम मध्‍ये कदापि पितृगृहम्। अनेका: खलु कृताः+चिकित्‍सा:। न तासाम्+ किञ्चित्+अपि प्रभाव: समवालोक्‍यत्। यशोदाया: स्थितिः+चिन्‍तनीय+एव जाता। समागता ज्‍येष्ठमासस्‍य पूर्णिमा। दुग्‍धधारा+इव ज्‍योत्‍स्‍ना सर्वत्र प्रासरत्। यशोदया शनै: प्रोक्तम्–अद्य किञ्चित् कालम्+ हर्म्‍यपृष्ठे नयत माम्। चन्द्रिकायाम्+उपवेष्टुकाम्+अस्मि, तस्‍या: पर्याङ्किकाहर्म्‍यपृष्ठे प्राप्‍यत्। विसूचिकया तस्‍या: शरीरम्+ केवलम्+अस्‍थ्नाम्+ कङ्कालभूतम्+एव+अवातिष्‍ठत। तद् दृष्‍ट्वा चन्‍द्रमौलेः+अन्‍तस्‍तले भवति स्‍म वेदना वारम्+ वारम्। किन्‍तु विवशत+एव। सुचिरम्+ विश्रम्‍य मात्रा निगदितम्-चन्‍द्र! चन्द्रिका+इयम्+ कियती मन: - प्रसादयित्री! सुखाकरोति माम्+ विशेषरूपेण। तस्मिन्+एव समये चन्‍द्रमौले: कर्णकुहरयोः+उमायाः+ते शब्‍दा: अगुञ्जन्। तस्‍य स्‍वान्‍तम्+ निष्क्रियम्+इव सञ्जातम्। पूर्वम्+ तया+अपि ते+अप्रिया: शब्‍दाः+ ज्‍योत्‍स्‍नायाम्+एव+उपविष्टया कथिता आसन्। क्षणम्+ मौनावलम्बिनम्+ तम्+ पुनः+उवाच जननी, उमा+अद्य क्‍व वर्तते वत्‍स? झटिति चन्‍द्रमौलिनावाचि-मात:, त्‍वदीयम्+ स्‍वास्‍थ्‍यम्+ किञ्चित्+प्रगतिशीलम्+इति त्‍वत्+आज्ञाम्+ गृहीत्‍वा+एव सा चिरात्+अद्य पितृगृहम्+ गतवती। किम्+ विस्मृतवती भवती? आदिवसावसानम्+ तु सा+अत्रैव+आसीत्, आम्+ मात:। ‘व्‍यस्‍मरम्+अहम्, अहह उमा मम प्रियपुत्री। न तस्‍यै कदा+अपि कुप्‍ये:, पुत्रक इयम्+एव मे+अन्तिमा समीहा। न+उमया सदृश्‍यः मिलन्ति सर्वत्र गुणवत्‍य: स्‍नुषा:। कीदृशम्+ सौजन्‍यम्। कीदृशः+अनुरागः+तस्‍या मयि। अहो+अहम्+ महाभाग्‍यवती वत्‍स! यस्‍य+इदृशी सुमङ्गली वधू:। वाक्‍यम्+असमाप्तम्+एव+आसीत्। मध्‍ये+ एव किञ्चित् कास: समायात: हिक्‍के च द्वे। यशोदाया: शरीरम्+ निश्‍चलम्+अभवत्। माता सुयाता दिवम्+ विहाय नश्‍वरम्+ भुवम्, सुतस्‍य स्‍वान्‍तम्+ व्‍यदीर्यत इव। आसीत् स गृहे एकल:। रुदत: एव+एतस्‍य-अक्ष्‍ण: प्रातः+आसीत्। प्रातः+उमा यदा स्‍वगृहम्+आयात् तदा श्वश्र्वा: पञ्चत्‍वप्राप्‍तेः+वृत्तम्+ ज्ञात्‍वा+अभवत्+अधीरा, किन्‍तु चन्‍द्रमौलेः+तादृशीम्+ विह्वलताम्+अवलोक्‍य धैर्येण तम्+ बोधयन्‍ती सकलम्+अपि+और्द्ध्वदेहिकम्+ सुचारु तेन न्‍यवर्तयत्। आसीत् चन्‍द्रमौलिः+विमना अन्‍यस्मिन्+अहनि। उमया चिरम्+आश्वासित: कथम्+ कथम्+अपि शरीरकार्याणि व्यदधात्। श्रद्धया मातु: श्राद्धादिकम्+ च सकलम्+अकरोत्। व्‍यतिगतम्+ वत्‍सरम्। निवृत्तम्+ मातु: वार्षिकम्+ श्राद्धम्। शनै: शनै: मातृवियोगदु:खम्+ शैथिल्यम्+ प्राप चन्‍द्रमौले:। कस्‍य खलु मातापितरौ सुचिरम्+ तिष्ठत:। एतादृश: दिवस: जीवने समायाति+एव यस्मिन् मातृपितृवियोगजन्‍मा हृदयदाही शल्‍यतुल्‍य: शोकविपाक: सोढव्‍य एव। किन्‍तु क: जानीते कस्‍य कीदृश: प्राक्तनसंस्‍कारः। मातृवियोगदु:खम्+ हृदयात्+नि:सृतम्+एव न हि तत: प्राक्+एव चन्‍द्रमौलेः+अपरम्+इव हृदयम्+उमा रुग्‍णताम्+अगात्। कारणात्+मे किञ्चित्+अपि त्रास: मा भूत् हृदयवल्‍लभस्‍य+इति हेतोः+तया सुचिरम्+ न किमपि प्रकटितम्+ तस्मिन्। हन्‍त! कस्मंश्चित् सामाजिके कर्मणि तन्‍मयतया प्रवृत्ते चन्‍द्रमौलिना सुचिरम्+ न+एतत्। किमपि ज्ञातम्। पुनः+अपि+आगता शारदी राका, गता च। जगत: सामान्यः+अयम्+ क्रम:। ‘शिशिरवसन्‍तौ पुनः+आयात:’, सम्‍यक्+एव+उक्तम्+ भगवता शङ्कराचार्येण, ‘काल: क्रीडति, गच्‍छति+आयु:’। न हि+इतस्तत: किमपि+अवलोकयति कर्त्तव्‍यनिष्ठ:। स वीरप्रेरित: शर इव महता संरम्‍भेण स्‍वकार्यसाधने एव भवति संलग्नः। येन केनापि प्रकारेण सामाजिकम्+ साहित्यिकम्+ च तत्‍कार्यम्+ साफल्‍यम्+अगात् तस्‍य। तेन सुखस्‍य श्‍वास: गृहीत:। क्‍लेश: फलेन हि पुन:+नवताम्+ विधत्ते। किन्‍तु चन्‍द्रमौले: शरीरम्+ सततपरिश्रमेण जर्जरितम्+इव+अभवत्। प्रतिदिनम्+ क्षीणताम्+ गच्‍छन्‍त्‍या: उमाया: तनूम्+अवलोक्‍य च सः+अधुना विशेषेण चिन्तितः+अभूत्। जलवायुपरिवर्तनाय सा पितृगृहम्+आनीता। त्रिचतुर्दिवसानन्‍तरम्+एव दैवदुर्विपाकात् चन्‍द्रमौले: सा, बालापत्‍यानि विहाय तत्रैव स्‍व: प्रयाता। निर्वृत्तम्+ सकलम्+और्द्ध्वदेहिकम्+ तस्‍या:। तस्मिन्+एव+अहनि स उमाया: शयनकक्षे प्राविशत्। तत्र सर्वाणि वस्‍तूनि व्‍यवस्‍थया सन्ति रक्षितानि। एकम्+ स्वीयम्+ छायाचित्रम्+अपि तत्र+अवालोकितम्। उमया चित्रम्+इदम्+एकेन+आगन्‍तुना चित्रकारेण निर्मापितम्। आसीत् भावपूर्णम्+ तत्। तस्मिन् यूथिकासुमनसाम्+ विम्‍लान+एका माला विराजते। तस्‍य चित्रस्‍य पार्श्‍वे उमाया: मुद्रया+अङ्कितम्+एकम्+ पत्रम्+ सम्‍प्राप्‍तम्। चन्‍द्रमौलिना तदाश्चर्येण स्‍वकरे गृहीतम्। तदुपरि लिखितम्+आसीत्-श्रीमतः+चन्‍द्रमौले: करकमलयोः+मिलिन्दायताम्+इदम्। चन्‍द्रमौलिना विचित्रेण भावावेशेन समुद्घाटितम्+ तत्। उमाया: सुन्‍दराक्षरैः+तत्र+इदम्+ लिखितम्+आसीत् - प्रियतम, उमा+इयम्+ भवतः+चिराय वियुज्‍यते। माम्+आह्वयन्ति देवदूता:। न+अहम्+ चिरम्+ प्राणान् धारयिष्‍यामि+इति सुदृढः मे विश्‍वास:। गच्‍छामि नाथ, यादृशः मयि भवतः+अतिशयित: प्रेमा तम्+अहम्+ सम्‍यग् जानामि। यावत्+शक्यम्+ निर्वोढव्‍य: स:। मत्सम्‍मुखे कृता प्रतिज्ञा न त्‍वया विस्‍मर्तव्‍या। किम्+अधिकम्+ वच्मि। अहम्+उमायाः+चिरम्+ तारुण्‍यम्+ तस्‍या: सदा+एकरसम्+ सौन्‍दर्यम्+ च भवते समर्प्‍य गच्‍छामि। विश्‍वसिमि, भविष्‍यति भवदीये नेत्रे वलीपलितयुक्‍तम्+ त्रुटितरदनम्+ कान्तिहीनम्+ च उमाया: वदनम्+ न कदापि विलोकयिष्‍यत:। मम+इदम्+ प्रेम, मम+इदम्+ शाश्‍वतम्+ यौवनम्+च भवन्तम्+ कर्तव्‍यपथे प्रेरयिष्‍यति, विनम्रम्+ विनिवेदयामि नाथ त्‍वया एतस्‍या: प्रेरणाया: न विधेयम्+अवहेलनम्। न कदाचित् मनसि समानेयम्+ यन्मध्‍येमार्गम्+ माम्+ परित्‍यज्य पलायिता+इयम्+उमा। स्‍वामिन्! भवतः+अन्तिमम्+ मे मानसिकम्+आलिङ्गनम्+ मम+अन्तिमः+अयम्+ प्रणाम:। भवदीय+एव-उमा असकृत अक्ष्‍णोः+अश्रुधारा: सम्‍प्रोच्‍छ्य चन्‍द्रमौलिना पत्रम्+ समापितम्। ततः+तद्धस्‍तात्। तत्स्‍खलितम्। उपविष्‍ट: स तस्‍याः+तस्मिन्+एव पर्यङ्के। तस्‍य स्‍वान्‍तम्+ शून्‍यम्+इव समजायत्। हृदयगतेः+अवरोधम्+ त तन्‍मयतयाप्रत्‍यैक्षत्। पाषाणमूर्तिः+इव निर्निमेषाभ्‍याम्+अक्षिभ्याम्+ पश्‍यन्+अतिष्ठत्। ‍कियत्+कालपर्यन्‍तम्+ स तत्र+एवम्+उपविष्ट: इति क: कथयितुम्+ शक्त:। सायम्+अभवत्, रात्रिः+आगता किन्‍तु सम्‍भाव्‍यते स: तथैव चिरम्+ निश्‍चेष्टम्+उपविष्ट:। तस्‍या:+अश्रूणि शुष्‍काणि, हृदयम्+ काष्ठताम्+आप। एक+एकश: कानिचिन् मित्राणि समागतानि, तस्याम्+ विचित्रायाम्+ परिस्थितौ तम्+अवलोक्‍य तूष्‍णीम्+एव तत: परावृत्तानि। चिररात्राय स तथैव+उपविष्ट: न जाने कदा निद्रादेव्‍या: शरणम्+अगात्। अपरेद्यु: महामहान्‍त: गुरव: सम्‍प्राप्‍ता:। धैर्य्यधारणस्‍य+उपदेशम्+ दत्‍वा+एव प्रतिनिवृत्ता:। समाचारपत्रेषु समवेदनाम्+ प्रकटयितुम्+ शोकप्रकाशकानाम्- ‘‘नवे एव वयसि बालापत्‍यानि विहाय चन्‍द्रमौले: पत्नी दिवम्+ गत+इति दु:खास्‍पदम्’’ प्रकाशम्+आगता टिप्‍पणी। सुदूरदूरत: शोकम्+ प्रकटयितुम्+ प्राप्‍तानि+अनेकानि पत्राणि तेषु+एकतमे इदम्+अपि लिखितम्+आसीद् यत्+अधुना त्‍वया मातृत्‍वम्+अपि निर्वाह्यम्+इति। अन्‍येद्यु: प्रातः+उमाया: जननी समायाता! तया विलोकितः+चन्‍द्रमौलि: किञ्चित् प्रकृतिस्‍थ: किन्‍तु चिन्‍तामग्‍न: इव+आस्ते। तया पृष्‍ट; वत्‍स, कीदृशी खलु मानसिकी परिस्थिति:। मात:! सर्वथा स्‍वस्‍थः+अस्मि। उमया यत्‍कार्यम्+ मयि निहितम्+ तत्+एव+अहम्+अधुना विधास्‍यामि। मया न कदापि चिन्तितम्+ न च+अवबुद्धम्+ यत्+ईदृश: पटाक्षेप: स्‍यात्+जीवने मे। किन्‍तु अजानात्+उमा। तया मम कर्तव्यम्+ चिरपूर्वमेव निरधार्यत। उमया न+आत्‍महननम्+अपि तु+आत्‍मदानम्+ वितीर्णम्+अस्‍मै जनाय। आम्, तदा+आत्‍मदानम्+आत्‍महत्‍यायाम्+ परिणमयितुम्+ शक्‍यम्+ किन्‍तु एवम्+ कृते विश्वासघात: कृतघ्‍नता च मच्छिरसि समायाति। अत: न+एवम्+ करिष्‍यामि+इति मे विनिश्‍चय:। उमाया: मात्रा चन्‍द्रमौलेः+आत्‍मभाव: परिज्ञात:। सा किञ्चित् तूष्‍णीका+अतिष्ठत्। न जाने किम्, चन्‍द्रमौलिः+अकस्‍मात्+उत्थित: स्‍वस्‍थानात्। श्‍वश्रू: शनै: पृष्टवती क्‍व गम्‍यते वत्‍स! उमाम्+ विलोकयितुम्+इति+उत्तरितम्+ तेन। अहम्+अपि त्‍वया सह चलिष्‍यामि चन्‍द्र। कदाचित् मम+अपि सा नयनपथगामिनी भवेत्। इति वदन्‍त्‍या एव तस्‍या: कण्‍ठावरोध: समजनि। नेत्राभ्‍याम्+अश्रुधारा निरगलन्। चन्‍द्रमौलिः+गृहात्+निःसर्तुम्+इयेष परम्+ माता+अब्रवीत्+उमाया:, वत्‍स न कुत्रापि दृष्टिपथे समायात्+उमा। मौले, वैक्‍लव्यम्+ त्‍यज, धृतिम्+ बधान। किम्+ व्‍यस्‍मार्षी: प्रतिज्ञाम्+एकपद एव। ‘विकारहेतौ सति विक्रियन्ते येषाम्+ न चेतांसि त एव धीरा:’। किम्+इयम्+ कालिदासभणिति:+न स्‍मर्यते त्‍वया। जागरणम्+इव समजनि चन्‍द्रमौले:। उपविष्ट: स पुन: स्वासने। किञ्चित्+कालम्+ स्थित्‍वा जननी उमाया: स्‍वगृहान् प्रति न्‍यवर्तत। चन्‍द्र: स्‍वस्‍थवत् सकलानि करोति शरीरकार्याणि, किन्‍तु कान्‍तागृहीतमनस:, मनसः+अस्ति दैन्‍यम्। तद्दैन्यम्+ क: कथम्+ दूरीकुर्यात्? विमना: स कदाचित् कलानिधिम्+अवलोक्‍य चिन्‍तयति ‘‘श्रूयते किल ‘‘मनश्चन्‍द्रे निलीयते। ’’ प्रिय+उमा मे मन: सत्‍यम्+अत्रैव निलीनम्+ स्‍यात्। मन्‍ये, तद् गृहीत्‍वा+एव+अयम्+ जगदाह्लादयति स्वयम्+ च नन्‍दति। किन्‍तु हन्‍त, कथम्+ माम्+अयम्+ न प्रसादयति? आम्, ज्ञातम्, न मे कान्‍ताया: कान्‍तम्+ स्‍वान्‍तम्+अत्र कल‍ङ्किनि कलितम्, अन्‍यथा कथम्+अयम्+ माम्+ न कलयेत्। तत् किम्+ श्रुति+अपि स्‍वप्रामाण्‍यम्+ परित्‍यजति, कः+अयम्+व्यामोह:? न हि न हि, अत्र महाकवे: श्रीहर्षस्‍य दृष्टिकोणः+तथ्‍यताम्+आवहति+इति मन्‍ये। ‘‘तस्‍या: किल श्रुतिम्+आह तदर्थिकाम्+ प्रियमुखेन्‍दुपराम्+ विबुध: स्‍मर:। ’’ सत्यम्+ तदेव जातम्। उमाया: मन: मयि+एव न्‍यलीयत। अन्‍यथा कथम्+ मे स्‍वस्‍थवृत्तम्+ सम्‍भाव्‍येत। किन्‍तु रे कङ्किन्, कुत्सितस्‍वान्‍त:, कतीनाम्+ पुन: सतीनाम्+ चित्तम्+अनुकूलयितुम्+ त्‍वया न चेष्टितम्? परम्+ कथय रे कथय कुत्र कुत्र साफल्‍यम्+अवाप्‍तम्+ त्‍वयका? ‘‘सतीव योषित् प्रकृति: सुनिश्‍चला पुमान्+समभ्‍य+इति भवान्‍तरेषु+अपि। ’’ किम्+इदम्+ सिद्धान्‍तवाक्‍यम्+ त्‍वया विस्मृतम्? मम मन: यातम्, सुदूरे यातम्। न जाने क्‍व यातम्, यातु नाम। निश्चितम्+ पुनः+आयास्‍यति, वृद्धिम्+ गृहीत्‍वा आया‍स्‍यति। परम्+ पृच्‍छामि रे तव हस्‍ते+अनेन किम्+आयातम्? व्‍यर्थम्+एव+आयास्‍यते। अनेन फल्‍गुकर्मणा तव जडत्वम्+एव प्रत्‍यक्षम्+ मयका+अनुभूतम्+ दौरात्‍म्‍यम्+ च+इति-न जाने स कतिधा कतिवारम्+उपालभत भगवन्तम्+ जगत्+आह्लादकम्+ शशिनम्। कदाचित्+एकान्ते समुपविष्‍ट: सः+अनुभवति यत्+तस्‍य हृदयम्+ स्‍फुटति+इव। विना मृगशावाक्ष्‍या:+तम:+भूतम्+इव+इदम्+ जगत् परिलक्ष्‍यते। अन्‍तरात्‍मा तस्‍य घोरान्‍धकारे निमज्‍जति+इव। किन्‍तु हन्‍त, मन्‍दभाग्‍ये वराक: स किम्+ विदध्‍यात्। शोकसागरे मग्‍नस्‍य तस्‍य परि‍स्थितिम्+अवलोक्‍य स्‍मृतिपथम+आयान्ति महाकवेः+भवभूते: शोकसन्‍दीपिनि+अक्षराणि - हा हा देवि, स्‍फुटति हृदयम्+ ध्‍वंसते देहबन्‍ध: शून्‍यम्+ मन्‍ये जगत्+अविरलज्‍वालम्+अन्‍तः+ज्वलामि। सीदति+अन्‍धे तमसि विधुर: मज्‍जति+इव+अन्‍तरात्‍मा, विष्‍वङ्मोह: स्‍थगयति कथम्+ मन्‍दभाग्‍य: करोमि॥ किम्+ बहुना, शून्‍ये स्‍थाने विकलकरणैः+तस्य तैः+तैः+चरितै: - मन्‍ये - ‘‘अपि ग्रावा रोदिति+अपि दलति वज्रस्‍य हृदयम्। धन्या+असि उमे, धन्‍या+असि, यया गुणैः+उदारैः+एवम्+ समाकृष्‍यत: चन्‍द्रमौलि:। अपाला आत्रेयी श्रीबलदेव-उपाध्‍याय: (सुप्रसिद्धः विद्वान् ग्रन्‍थकाः+च, वाराणसेयसंस्‍कृतविश्‍वविद्यालये अनुसन्‍धानविभागाध्‍यक्षचर:) अहम्+अस्मि अपालाभिधाना दुहिता महर्षेः+अत्रे:। मम पित्रोः+आसीत्+महती+अभिलाषा यत्+तयो: शून्‍यम्+ सदनम्+ सन्‍ततिलाभ: सनाथम्+ कुर्यात्+इति। समस्‍तम्+ सद्म विषादस्‍य गभीररेखया+आक्रान्‍तम्+आसीत्। जातायाम्+ मयि तदाश्रये प्रवाहिता+अभूत्। प्रसन्‍नतास्रोतस्विनी। प्रज्‍वलितः बभूव हर्षप्रदीप: येन प्रतिकोणम्+ प्रकाशेन+उद्भासितम्+अभवत्। व्‍यतीतम्+ मे शैशवम्+ मुनिबालकै: सह। बाल्‍ये प्रविष्टायाम्+ मयि पितृदेवस्‍य चेतः+चिन्ताकुलम्+अभवद् यदा तेन मम शोभने शरीरे श्वित्रस्‍य दृष्टा लघुबिन्दव:। हा, रमणीयम्+ हि रूपम+एभि: श्वित्रविन्‍दुभि: सर्वथा लाञ्छितम्+ जातम्। पित्रा विन्‍दुन्+एतान्+अपनेतुम्+ यथाशक्ति: कृत: निर्वच: श्रम:। विहितः+च कुशलभिषजाम्+अनुलेपनैःलेप:। फलम्+ तु नितराम्+ विपरीतम्+अभूत्। औषधप्रयोगेण सहैव प्रतिकूलान्+अनुपातेन मे व्‍याधि:+एधमाना आसीत्। लघु बिन्‍दव: महत्+चिह्ने परिणता इव नयनगोचरा: सञ्जाता:। अन्‍तत: परित्यक्तः मम तातपादेन+औषधप्रयोग:। मामकीनम्+ बाह्यम्+ वपुः+निर्मलीकर्तुम्+अक्षम: पितृदेव: मम शिक्षादीक्षयो: स्‍वदृष्टिपातम्+ कृतवान्। सस्‍नेहम्+ मम पाठनम्+आरब्‍धवान्। आश्रमस्‍य पवित्रम्+ वायुमण्‍डलम्, मुनिबालकानाम्+ निश्‍छल: सहवास:, पितुः+लोकोत्तरा+अध्‍यापनकुशलता, इति+एतानि सर्वाणि मिलित्‍वा मम+अध्‍ययने कृतवन्ति प्रभूतम्+ साहाय्यम्। अभूत् केवलम्+ विद्याग्रहणम्+एव मम जीवनव्रतम्। मया शनै: शनै: समधीता: साङ्गा: वेदा:। प्रसृत: मन्मुखात् सप्तसिन्‍धुमण्‍डलस्‍य पवित्रतमाया: सरस्‍वत्‍या विमल: प्रवाह इव देवगिर: विशुद्ध: प्रवाह:। सुकोमलबालिकाया: पिकविनिन्दितकण्‍ठप्रदेशात्+यदा वेदमन्‍त्राणाम्+ ध्‍वनिः+मुखरितः+तदा कोकिलरव: कर्कशताम्+ गत:, केकिकेका भेकीस्‍वर इव विरसताम्+उपगता। मम शास्‍त्रचिन्‍तनम्+आकर्ण्‍य मदीयगम्‍भीरवैदुष्‍येण परिचित: सन् विस्मित: सञ्जात: तपोवनजन:। समुदितम्+ शनै: शनैः+तदाश्रमे वसन्‍तस्‍य माङ्गलिकम्+ प्रभातम्। हरिता: कुसुमभरभरिता: लता: सानन्‍दम्+आन्‍दोलिता: सत्‍य: सहकारतरुम्+आश्रित्‍य सनाथा: जीवनम्+ कृत्‍यकृत्‍यम्+ मन्‍यमानाः+च बभूवु:। तदानीम्+एव+अभूत्+मम जीवने+अपि यौवनस्‍य+उदय:। निरस्‍तम्+ बाल्‍यप्रयुक्‍तम्+ चापल्‍यम्। न्‍यस्‍तम्+ तत्र पदम्+ गाम्‍भीर्येण। मदीयम्+ शारीरिकपरिवर्तनम्+इदम्+ समवलोक्‍य मदर्थम्+अनुकूलगुणशालिपात्रान्‍वेषणपरा बभूवुः+तातपादा:। न+अभूत्+अनुरूपवरान्‍वेषणे विलम्‍ब:। आरब्‍ध: यथा+अवसरम्+ मे विवाहोपक्रम:। आश्रमस्य+एकः आम्रनिकुञ्ज: निर्वाचित: वैवाहिकविधेः+अनुष्ठानाय। निर्मिता वेदी। प्रदत्तम्+ यथाविधि ॠत्विग्भिः+हवि­:+जवतिलया:। होमगन्‍धेन+आश्रमस्‍य वायुमण्‍डलम्+एकाम्+अद्भुताम्+ पवित्रताम्+अनुभवत्+आसीत्। तस्मिन्+एव लतागृहे दृष्‍ट: मया प्रथमम्+ पतिदेव: - सुगठितगात्र: उन्‍नतभाल: ललितत्रिपुण्‍ड्र: साक्षात्+मूर्तिः+विनयस्‍य, मनोरमागार: विद्याया:। तस्‍य प्रथमप्रथमदर्शने हि मया+अवबुद्ध: लज्‍जान्वित+आदर:। व्रीडाकुला मे दृष्टिः+नीचैः+आनमिता, किन्‍तु स्‍त्रीत्‍वस्‍य मर्यादाम्+अभिरक्षितुम्+ मल्ललाटम्+अद्यापि उत्थितम्+एव+आसीत्। आसीत्+तस्‍य लज्जितनयनयोः+यौवनसुलभकौतुकभावमिलिता गाम्‍भीर्यमुद्रा। उपस्थितमुनिमण्‍डलसमक्षम्+अग्निम्+ साक्षित्‍वेन प्रमाणीकृत्‍य तेन सह सम्‍पादित: मत्‍पाणिग्रहणोत्‍सव: पितृदेवेन। सम्‍यक् स्‍मर्यते मया यदग्निप्रदक्षिणा+अवसरे औत्‍सुक्‍यवशात्+तस्‍य+उत्तरीयम्+ वसनम्+ किञ्चित् स्‍खलितम्। मम च केशकलापे गुम्फिता यूथिकामाला शिथिलबन्‍धना भूत्‍वा धराचुम्बिनी जाता। न+आसीत्+मत्कृते पतिगृहे+अपि कश्चित् प्रतिबन्‍ध:। प्राप्‍ता मया पितृभवनसमा स्‍वातन्त्र्यशान्तिः+अत्रापि विराजमाना। वृद्धश्‍वसुरयो: सपर्यायाम्+एव मम जीवनधारा कृतार्थतातटीम्+आश्रित्‍य चारुतया प्रवाहिता+अभूत्। किन्‍तु अस्‍थलकमले कण्‍टकम्+इव+अस्मिन् सुखमये स्‍वतन्‍त्रे जीवने वस्‍तु+एकम्+ हृदये शूलम्+अभूत्, तत्+च+आसीत्+मम देहे जाज्‍वल्‍यमानम्+ श्वित्रचिह्नम्। प्रिय: कृशाश्‍व: मयि प्रकामम्+अप्रीयत। किन्‍तु शनै: शनैः+एभि: श्वित्रलक्ष्‍णैः+तस्‍य+अन्‍त:करणे माम्+ प्रत्युत्‍पादित: श्‍यामाङ्क:। स: हि+उदासीनाकृति: सन् वैराग्‍ये निमग्‍न: इव प्रतीत:। दूरङ्गता आश्रमस्‍य चेतनता आसीत्। सर्वत्र विराजमाना जडताया: कृष्‍णा जवनिका बहिः+आश्रमद्रुमेप्‍यन्‍त:कृशाश्‍वस्‍य चेतसि च। बहूनि दिनानि यावत्+मया विषपानम्+इव+अपीतः+अयम्+उपेक्षाभाव:। किन्‍तु भवति काचित्+सीमा सहिष्‍णुताया:। तद्+इयम्+ तिरस्‍कृतिः+ताम्+ सूक्ष्‍मरेखाम्+अतिक्रान्तवती या मित्रतोदासीनयोः+भावात् पृथक् करोति, तदा+अहम्+ शिथिलसहनशक्तिः+अभवम्। मम सहनशक्ति: श्‍लथबन्‍धना सञ्जाता, मम+अन्‍तर्वर्तिनी जीवन्‍ती नारीत्‍वमर्यादा व्‍यापारेण+आनेन विक्षुब्‍धा+अभूत्, अपालाया: अन्‍तस्‍तले निहितम्+ भारतीयललनाया: स्‍त्रीत्‍वम्+ स्‍ववैशिष्टयम्+ प्रकटयितुम्+ पादमर्दिता फूत्‍कारविधायिनी भुजङ्गि+इव स्‍व भीमम्+ रूपम्+ दर्शयितुम्+आकुलम्+अभूत्। उग्रम्+इदम्+ रूपम्+अवलोक्‍य कृशाश्‍व: सकृत् त्रासेन कम्पित: जात:। ‘भगवन्! कियत्+कालम्+ यावत्+अहम्+ भवत: इमम्+उपेक्षा+अभवम्+ स्‍ववक्षसि वहिष्‍यामि?’ एकदा+आवेशाकुला+अहम्+अपृच्‍छम्। ‘‘मम+अनादरभाव:’’? चकित: कृशाश्वः+अवदत्। आम्। प्रेमोन्‍मादेन इदानीम्+ यावत्+न+उपलक्षित: मया+अस्‍य निगूढौदासीन्‍यस्‍य भाव:। स्‍नेहचक्षुभि: सर्ववस्‍तुषु+एका मोहिनी सरसता+एव दृष्टा, किन्‍तु शनै: शनै: परिणतौ प्रेम्‍ण: बाह्याडम्‍बरस्‍य स्वयम्+एव जाते न्‍यूनत्‍वे भवत्+चरित्रे+अनुभूयते मया स्‍पष्टम्+उपेक्षाया: श्‍यामत्‍वरेखा। ‘अस्‍य परिवर्तनस्‍य रहस्यम्+ मम त्‍वग्दोषे+अन्‍तर्हितम्+ किम्?’ अहम्+अपृच्‍छम्। स्‍वीकृतिम्+ सूचयता कृशाश्‍वेन क्‍लेशयुतै: शब्‍दैः+एव वक्तुम्+आरब्‍धम्+ ‘मम मानसे वासनास्‍नेहयोः+तुमुलम्+ युद्धम्+ प्रवृद्धम्+ प्रवर्तते, प्रेम कथयति ‘स्‍वजीवनम्+ स्‍नेहवेदिकायाम्+ समर्पयन्‍ती ब्रह्मवादिनि+अपाला दिव्‍या योषित्+अस्ति’ किन्‍तु रूपवासना वक्ति त्‍वग्दोषेण+अस्‍या: शरीरम्+एतावत्+ला‍ञ्छितम्+ यन्नेत्रेषु रूपवैराग्यम्+उत्‍पादयितुम्+ प्रमुखसाधनम्+अभूत्। न विद्यते तत्र रूपस्य माधुरी, लावण्‍यस्‍य चाकचिक्‍यम्+ च। अन्‍यत्+च+अस्ति काय: विद्रूपताया: महानागार: सुन्‍दरताया: विशाला विभ्रान्ति:। अद्यावधि+उपेक्षितम्+ मया वासनावच:। श्रुतम्+ च सर्वम्+ स्‍नेहकथितम्। किन्‍तु द्वन्‍द्वयुद्धेन+अनेन मे हृदयम्+एतावद् विदीर्यते यत् सूक्ष्‍मवस्‍त्रावृतव्रणम्+इव+अस्‍य वैरूप्‍यस्‍य दीर्घकालम्+ यावद् गोपनम्+असम्‍भवम्+ प्रतीयते। कृशाश्‍वस्‍य+एतानि न्‍यायरहितानि वचांसि श्रुत्‍वा हृदयम्+ मे प्रज्‍वलितम्+इव सञ्जातम्। बाणविद्धभीषणकेसरिण्‍या: गर्जनम्+इव मन्मुखात। क्रुद्धवचसाम्+ प्रवाह: स्‍वत: एव प्रवहितः+अभूत्- ‘पुरुषहस्‍तै: स्‍त्रीजातेः+इयती तिरस्‍कृति:? प्रेम्‍ण: वेदिकायाम्+ सर्वस्वम्+ समर्पयन्‍त्‍या: नार्या: एतावती धर्षणा? कामनाकलुषितपुरुषरूपेण+इत्‍थम्+ मर्दनम्+ नार्या: हृदयसुमनस:? अन्‍याय्यम्! महत्+अन्‍याधय्यम्। भगवन्! स्‍त्रीजातेः+भावप्रवणम्+ सात्त्विकभावसुरभितम्+ विमलम्+ हृदयम्+ कदा+अवगमिष्‍यति पुरुषजाति:? कदा विधास्‍यति+आदरम्? नारीजीवनम्+ हि स्‍वार्थत्‍यागपराकाष्ठाया: समुज्‍ज्‍वलम्+ निदर्शनम्। स्त्रिया: हृदयम्+ कोमलकरुणाया:, विशुद्धमैत्रीपारमिताया: भव्‍य: निधि:। चिन्‍ताविषादयो: दु:खतिरस्‍कारयोः+वा विपुलराशिम्+उरस्य+उद्वहन्‍ती नारीजाति: स्‍वक्षुद्रस्‍वार्थसिद्धये न कदापि पुरोगामिनी भवति। किन्‍तु पुरुषाणाम्+ कृत्‍यम्+ कैः+वचोभिः+वाच्‍यम्+ भवेत्? रूपलुब्‍धाः+ते बहिः+आडम्‍बरानुरागिण: क्षणभङ्गुरचाकचिक्‍यस्‍य+अभिलाषिण: भूत्त्‍वा योषित: सुकोमलम्+अपि हृदयम्+ तिरस्‍कुर्वन्ति। न विदधामि+आत्‍मश्‍लाघाम्, किन्‍तु समधीता मया साङ्गा वेदा:। प्राप्‍त: गुरुप्रसादात् सरसकाव्‍यमाधुर्य+आस्‍वादनावसर:, अस्ति अपालासम: समुन्‍नतबुद्धे: सरसहृदयस्‍य च मणिकाञ्चनसंयोग: सर्वथा विरल:। किन्‍तु दैवस्‍य+उपहास:? केवलम्+एकम्+ गुणम्+ विना भवति मम+इदृशी दुरवस्‍था। सुधांशोः+विपुले गुणसन्निपाते निमज्‍जति कलङ्ककार्ष्ण्यम्, परन्‍तु न निमज्‍जति+अपालाया: विशाले गुणराशौ श्वित्रस्‍य श्‍वेतचिह्नम्। एवम्+ निगदन्त्या मम रोषारक्‍तलोचनद्वन्‍द्वान्नि:सृता: रक्तस्‍फुलिङ्गा:। प्रतारितनार्याः क्षुब्‍धवचांसि+आकर्ण्‍य कृशाश्‍व: सहसा स्‍तब्‍धः+अभूत्। स्‍वमौनसङ्केतैः+एव तेन स्‍फोटिता स्‍वीया हार्दिकी स्‍वीकृति:। अनेन दृश्‍येन विचलित:+अहम्+अभूवम्। परित्‍यक्त: मया एष: आश्रम:। स्‍वतातपादानाम्+ तपोवनागमनमन्‍तरा न+अवशिष्ट: कश्चित्+अन्योपाय:। स्‍वीकृत: सबलपुरुषसमक्षम्+ स्‍वपराजयः+अबलया। अत्रेः+आश्रमे+अद्य प्रभातवेला नयनाभिरामा न प्रतीयते स्‍म। अभूत्+आगमनम्+उषस: प्राच्‍याम्। प्रसारितः+तया सर्वत्र प्रवञ्चितललनारोषपूर्णनेत्रकान्तिः+इव स्‍वरश्मिजाल:। न दूरङ्गता तथापि+आश्रमस्‍य मलिनता। निर्वासिताम्+अपालाम्+अवलोक्य मे पित्रोः+विषम्+आकुलहृदयस्‍य कारुण्‍यभावेन+आश्रमस्‍थेषु सर्वेषु जड़चेतनपदार्थेषु विराजते स्‍म विचित्रम्+औदासीन्‍यम्। नयनगोचरीभूता रश्‍मय: भगवत: दिवाकरस्‍य, किन्‍तु मानसेन+आलस्‍येन सह न किञ्चित्+अपि स्‍खलितम्+ कायिकम्+आलस्‍यम्। किन्‍तु+आसीत्+मदीयम्+ विचित्रम्+ वृत्तम्। न+आसीत्+मयि विशादस्‍य छाया, न वा+अलसताया: लेखा। पादमर्दिता प्रदर्शितफणा सर्पिणि+इव परित्‍यागक्षोभेन नार्या: सत्यम्+ स्‍वरूपम्+ दर्शयितुम्+उद्यता+अभवम्। त्‍वग्दोषम्+ निवारयितुम्+ भौतिकम्+उपायम्+अकिञ्चित्‍करम्+ मत्‍वा मया+आधिदै‍विकोपायस्‍य+उपयोगित्‍वपरीक्षणम्+ निर्णीतम्। कायिकमानसिकदौर्बल्‍यानाम्+ दूरीकरणस्‍य, कलुषितप्रवृत्तीनाम्+ भस्‍मीकरणस्‍य च प्रकृष्टम्+ साधनम्+ वरीवर्तते तप:। तपोऽग्‍ने: पुरस्‍तात् सर्वे क्षुद्रा: मानवभावा: क्षणम्+एव भस्मीभवन्ति। तप्तकार्तस्‍वर: इव तपः+अनलतप्तम्+ मानवहृदयम्+ नैर्मल्‍यम्+उपैति। द्विगुणितचाकचिक्‍येन चमत्‍कृतम्+ च भवति। आश्रित: मया+अपि स: एव+उपाय:, वृत्रहन्‍तुः+मघवतः+अर्चनायाम्+एव मया स्‍वकालयापनम्+आरब्‍धम्। प्रभाते सति+एव समित्‍समिद्धानिकुण्‍डे होमकर्मपरा, मघवत्‍पूजनपरा च+अभवम्। कुशासनम्+अधिष्ठितया मया+अभिनन्‍दनमुषस: हिरण्‍मयै: रश्मिभि: सम्‍पादितम्। प्राभातिक: मन्‍दसमीरण: मे गात्रे सञ्चारयति स्‍म नूतनम्+उत्‍साहम्+ नवीनाम्+ च शक्तिम्। मध्‍याह्नस्‍य प्रचण्‍ड उष्‍णांशुः+मम पञ्चाग्निसाधने पञ्चाग्‍ने: कृत्‍यम्+अकरोत्। सान्‍ध्यम्+आरुण्‍यम्+ मम+उन्नतललाटफलके सलावण्‍यम्+ ललितकेलीन् विस्‍तारयामास। निशातिमिरान्‍धता चिरम्+ निमज्‍जयति स्‍म माम्+ कार्ष्ण्यतरङ्गितसागरे। अन्‍तत: प्राचीललाटे तिलकायमानस्‍य सुधांशः रश्‍मय: मे वपुषि सुधासेचनम्+अकार्षु:। प्रचलति स्‍म दिनान्‍ते निशा, निशान्‍ते च दिनम्+ पश्‍यत: मे, अनेकानि वर्षाणि+आगतानि गतानि च, किन्‍तु+अद्यावधि भगवद्वज्रपाणेः+दर्शनाभिलाषा मम हृदयात्+न+एव दूरङ्गता। सोमरसस्‍य दानम्+इन्‍द्रप्रसादस्‍य सर्वोत्तमम्+ साधनम्+इति मया ज्ञातम्+आसीत्। गोदुग्‍धमिश्रितस्‍य सोमरस्‍य चषकपानेन यथा मघवत: मन: मोदते न तथा+अन्येन वस्‍तुना केनापि। आशुगामिन:+अश्‍वा:, तीव्रगतय: वायव: इव सोमरसा इन्‍द्रहृदयम्+उत्क्षिपन्ति। सोमपानोन्‍मत्त: वज्रपाणि: प्रबलतमान्+असुरान् विनाश्‍य स्‍वभक्तानाम्+ कल्‍याणम्+ साधयति। किन्‍तु कुत्र प्राप्ति: सोमस्‍य? मुञ्जवति गिरौ+उत्‍पद्यमाना सौषधि:+अत: दुर्लभा+इव बभूव। इत: एव कुत्रापि कदाचित् सोम: प्राप्‍त: भवेत्+इति विचार्य सायम्+ स्‍वघटम्+उत्‍थाप्‍य जलम्+आनेतुम्+ सर: प्रति प्रस्थिता, जलम्+आदाय यावत्+एव प्रत्यावृत्ता, मार्गे समुत्‍पन्न: लताविशेषः+अवलोकित: मया। उपरि नभ:+मण्डले स्वषोडशकलाभिः+भगवान् सोमः प्रकाशमान: आसीत्। सोमस्‍य प्रकाशे सोमलताया: अभिज्ञाने न+अभूत्+मे विलम्‍ब:। क्षिप्रम्+उन्‍मूलिता मया सा लता। तस्‍याम्+च माधुर्यम्+आस्‍वादयितुम्+ स्‍वदन्‍तैः+तच्चर्वणा प्रारब्‍धा। दन्‍तघर्षणघोषम्+आकर्ण्‍य+इन्द्रः स्‍वयम्+एव+उपस्थित:। अभिषवकार्ये प्रयुक्तशिलाशकलानाम्+अयम्+ शब्‍द: इति तेन+अवगतम्। पश्‍यन्‍ति+एव मया+अभिज्ञात: स्‍वर्गस्‍य देव:। पृष्टा+अहम्+इन्‍द्रेण त्‍वया तु सोमरसस्‍य दानम्+ प्रतिज्ञातम्। ‘आम्, किन्‍तु माधुर्यम्+अपरीक्ष्‍य सोमपानम्+ कथम्+ सम्‍पद्येत? अत: स्‍वयम्+एव+आस्‍वाद्यते सोम:’। ‘तथा+अस्‍तु’— मघवा प्रस्‍थातुम्+उद्यत:। ‘भगवन्! भक्तैः+आहूत: भवान् स्वयम्+एव तान्+उपगच्‍छति। आगम्‍यताम्+अत्र+एव मया सत्क्रियते भवान्’। स्‍वदन्‍तघर्षितान् सोमविन्‍दून्+अभिलक्ष्‍य ते मया+उक्ता:- ‘भवन्‍त: प्रवहन्‍तु शनै: शनैः+येन भगवत: मघवत: सोमपाने न कथम्+अपि कष्टम्+ भवेत्’। पीत: मघवता सोमरस:। गृहीत: प्रसाद: भगवता। उत्‍फुल्लिता भक्तस्‍य कामनालता। ‘वरम्+ ब्रूहि’ — भवगत: प्रसादः वैखर्य्या मुखरित:। ‘मम वृद्धपितु: खल्‍वाटे शिरसि पुनरपि जायन्‍ताम्+ केशा:’ ‘तथा+अस्‍तु। ‘अपर: वर:’? ‘मम तातपादस्‍य+अनुर्वरा धरा उर्वरा भवेत्’। ‘एवम्+अस्तु। तृतीय: वर:’? ‘देवाधिदेव! यदीयान् प्रसादः भवतः+तदा+अस्‍या: सेविकापदम्+ भजन्‍त्‍या अपालायाः+त्वग्दोष आमूलम्+ विनष्ट: भवेत्’। ‘शोभनम्। मम+उपासिकाया: मनोरथतरुः+अवश्‍यम्+ पुष्‍पफलान्वित: भविष्‍यति’ इति+उक्त्वा माम्+ हस्‍ताभ्याम्+ परिगृह्यम्+ मच्छरीरम्+ वारत्रयम्+ रथयुगछिद्रात्+निष्‍कास्‍य बहि: कृतवान्। मम प्रथमेन चर्मणा शल्‍यक: द्वितीयने गोधा तृतीयने च कृकलासे+अजायत्। इत्थम्+ हि मे वपुषः+त्रीणि+आवरणानि निराकृतानि। त्‍वग्दोष: समूलम्+ विनष्ट:। मघवतः+अनुकम्‍पया मम काय: दिनकरः इव सप्रभ: जात:। मयि दृष्टिपातम्+ कुर्वताम्+ जनानाम्+ नेत्राणि चमत्‍कृतानि। य: माम्+अपश्‍यद् स: एव विस्‍मयाकुलः+अभवत्। सबलयोषितः+तपोबलम्+ विलोक्‍य हठात्+एव स्‍‍तम्भित: संसार:। आसीत्+अद्य मे नवजीवनस्‍य मङ्गलमयी प्रभातवेला। उषस: हरिद्राभैः+अंशुभिः+आश्रमस्‍य प्राङ्गणे पीतम्+आस्‍तरणम्+ प्रसारितम्। प्रियतम: मे कृशाश्‍व: मत्‍काञ्चनकायम्+ समवलोक्‍य किञ्चिद् हतप्रतिभ: इव सञ्जात:। मदीयवपुषि+इत्‍थम्+ परिवर्तनम्+ सङ्गटिष्‍यति+इति स्‍वप्ने+अपि तस्‍य न+आसीत् विश्‍वास:। स्त्रिया: शक्तिम्+अवलोक्‍य तस्‍य हृदयम्+आनन्‍दातिरेकेण विह्वलम्+अभूत्। मम+आश्‍लेषकाले तस्‍य नेत्राभ्याम्+ निपतिता: वर्तुलाकारा: अश्रुकणा: मे कपोलयो:। तस्‍य हृदयम्+ करुणापूर्णम्+अनुभूया+अहम्+ चमत्‍कृता+अभवम्। स्‍वनारीजीवनम्+ धन्‍यम्+ मन्‍यमानाया: मे वपुः+हर्षेण रोमा‍ञ्चितम्+ बभूव। वासन्‍ती श्रीबटुकनाथशास्‍त्री खिस्‍ते (वाराणसेयसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागाध्‍यक्षचर:) ‘क: नाम पाकाभिमुखस्‍य जन्‍तुः+द्वाराणि दैवस्‍य पिधातुम्+ईष्टे’। (भवभूति:) [1] ‘पुत्रि! किम्+इति+अत्र मौनमालम्‍बमाना शून्‍यदृष्टिः+मनसि भ्रमता विचारेण व्‍याकुलीकृता+इव+अद्य प्रतिभाससे?’ एतद्+आकर्ण्‍य सहसा+इव विचारनिद्राया: प्रबुद्धा वासन्‍ती समीरणोल्‍लासितम्+ दूकूलावृण्‍वती समुत्‍थाय पितरम्+ दीनानाथशर्माणम्+अवादीत्। ‘तात! अद्य प्रात:- कालात्+आरभ्‍य वसन्‍तविषये रणरणकचेखिद्यमानमानसा तदीयम्+ भागधेयम्+ कष्टकरम्+एव+अवलोकयामि’। वसन्‍त: किल वासन्‍त्‍या: ज्‍यायान् भ्राता+आसीत्। अथ दीनानाथशर्मा किञ्चित्+गम्‍भीरम्+इव स्‍वाकारम्+ विधाय भूयः+अपि+अवोचत् — ‘पुत्रि! अलम्+ तदीयचिन्तया। स खलु मया बहुश: विनिवारितः+अपि न ताम्+ व्‍यसनिताम्+ त्‍यजति। सम्‍प्रति मया भाषणम्+अपि परित्‍यक्तम्। अद्यैव पश्‍य कीदृशम्+ कलहम्+ कृत्‍वा बहिः+निर्गत:। भगवता पुत्रः+तु+एक एव दत्त:, किन्‍तु सः+अपि+एवम्+विध:। विधेः+विलसितम्+एतत्। किम्+अन्‍यद् ब्रूमहे’ इति+एवम्+ वादिनः दीनानाथशर्मणः वदनम्+आन्‍तरविषादजनितेन कालिम्‍ना समाच्‍छादितम्+अभूत्। अथ वासन्‍ती ताम्+ पितुः+अवस्‍थाम्+ विलोक्‍य विषयपरिवर्तनेच्‍छया वातायनात्+उत्‍थाय जगाद- ‘षड्वादनसमय: दृश्‍यते, भवतः+अपि सन्‍ध्‍योपास्‍ते: कालः+अयम्। पक्‍वप्रायम्+एव भवेत्+अशनम्’ इति+उक्त्वा+अभ्‍यन्‍तरे प्रविवेश। [2] दीनानाथशर्मण: गृहम्+ लक्ष्‍मणपुरे नगरमध्‍ये एव+आसीत्। एतेषाम्+ गृहे पत्नी, एक: पुत्र:, एका कन्‍या च+इति परिवार: आसीत्। कन्‍या वासन्‍ती बुद्धिमती, सदाचारसम्‍पन्‍ना, युक्तायुक्तविवेका+अभिज्ञा च+अभूत्। सम्‍प्रति सा शैशवम्+ समाप्‍य यौवने पदमा+आधातुम्+ सन्नद्धा+एव+आसीत्। दीनानाथशर्मा तस्मिन्+एव नगर एकस्मिन्+आंग्‍लविद्यालये संस्‍कृताध्‍यापक आसीत्। वेतनम्+ च+असौ अशीतिमुद्रात्‍मकम्+ लभते स्‍म। तेन+एव द्रव्‍येण गार्हस्‍थ्‍यशकटम्+ यथाकथम्+अपि चलति स्‍म। पुत्रस्‍य दुराचरणेन सर्वदा+एव+एतस्‍य चेत: परितप्‍यते स्‍म। कन्‍यायाः+च विवाहकालम्+उपस्थितम्+आलोक्‍य वरान्‍वेषणे सप्रयत्न आसीत्+असौ ब्राह्मण:। साम्‍प्रतिकेषु दिवसेषु दीनानाथशर्मण: मनसि ‘दत्ता सुखम्+ प्राप्‍स्‍यति वा न वा’ इति+एव विचारः नक्तन्दिवम्+ भ्रमति स्‍म। सूनोः+दुरवस्‍थया दीनानाथस्‍य कन्‍या+एव पुत्रप्रेम्‍ण: भाजनम्+आसीत्। दीनानाथस्‍य पत्नी नवीनाचारानभिज्ञा सरलस्‍वभावा सदाचारपरायण मनोरमाख्‍या+आसीत्। तस्‍या: एव चरितम्+ वासन्‍त्‍याम्+अपि प्रतिबिम्‍बतम्+आसीत्। वसन्तः प्रथमम्+ मातु: शिक्षया सुशील: बभूव। किन्‍तु पश्चात्+नागरिकविटानाम्+ सङ्गत्‍या कुमार्गम्+अवततार। एतत्+एव+एकम्+ शल्यम्+आसीत्+दीनानाथमनस: एतदभावे तदीयम्+ गार्हस्‍थम्+ सुवर्णम्+अयम्+अभविष्‍यत्। [3] शनै: शनैः+भगवान् भास्‍कर: भुवनतलम्+ स्‍वकीयभावि:+भासयन्+नभः+अङ्गणम्+अभजत्। प्राभातिक: पवनः+अपि सलीलम्+ विलसन् रुचिपुरुष: इव कुसमसौरभम्+आघ्राय तनुलतांसदेशम्+आलम्‍ब्‍य वहति स्‍म। प्राची तस्मिन् काले सकलेभ्‍य: जनेभ्‍य: उत्‍साहसम्‍पदम्+अर्पयन्‍ती दानशीला सीमन्तिनी+इव दृश्‍यते स्‍म। अस्मिन्+एव काले दीनानाथशर्मण: गृहे मङ्गलवाद्यध्‍वनिः+उदतिष्ठत्। आम्! ज्ञातम्, अद्य वासन्‍त्‍या: विवाहोत्‍सव: आसीत्। अनवरतम्+अन्‍तः+वहि: प्रविशता निर्गच्‍छता च जनसम्‍मर्देन समाकुलम्+आसीत्+दीनानाथगृहद्वारम्। सर्वत: सम्‍प्रवृत्ते+अपि प्रमोदप्रवाहे वासन्‍त्‍या: पितरौ कयाचिद् वेदनया+आक्रान्‍तौ+इव दृश्‍येते स्‍म। अद्य विवाहोत्‍सवे वसन्‍त: न+आगत: आसीत्। न जाने स: क्‍व पलायित: आसीत्। एतत्+एव तयोः+दम्‍पत्‍योः+दु:खकारणम्+अभूत्। वासन्‍त्‍या: पतिः+माधवनाथ: सच्छील: धनवान् रूपगुणसम्‍पन्‍न: वासन्‍त्‍या: अनुरूपम्+ एव+आसीत्। वासन्‍ती जनसम्‍मर्दे कथम्+अपि सहजलज्‍जाजडया दृशा तम्+अवेक्ष्‍य तदीयगुणगरिमाणम्+ वयस्‍याभ्‍य: समाकर्ण्‍य स्वात्‍मानम्+ धन्‍यम्+अमन्‍यत। किन्‍तु क: जानाति स्‍म तदा यत्+अस्‍य विवाहस्‍य कीदृश: विपाक: भविता+इति। अथ व्‍यतीते विवाहोत्‍सवे वासन्‍ती साश्रुनेत्रोत्‍पला कथम्+अपि पितरौ नमस्‍कृत्‍य स्‍वगृहम्+ प्रातिष्ठत। वासन्‍त्‍याम्+ गतायाम्+ मनोरमा+इदम्+अवदत्- ‘अस्‍माकम्+एक एव+आधार: आसीत्+जीवनस्‍य, सः+अपि गत:। पुत्रः+तावत् कीदृशीम्+ पीडाम्+आधत्त इति वयम्+एव वेत्तुम्+ पारयाम:। हन्‍त! दौर्भाग्‍यम्+अस्‍माकम्+ न जाने कियद् वर्तते। पुत्र एव+अस्‍माकम्+ वंशधूर्धर:। तस्मिन्+एव+असद्वृत्ते किम्+इव+अस्‍माकम्+ सुखम्+ भवेत्+इति। [4] पतिगृहे वर्षद्वयम्+ व्‍यतीतम्+ समागताया: वासन्‍त्‍या:। एतावति काले सेव्‍यमानश्वशुरादिगुरुजनाया: गृहकर्मसम्‍पादननिपुणाया: वासन्‍त्‍या: सुखेन+एव काल: जगाम। पत्‍युः+अपि समधिकम्+ प्रेम वासन्‍ती लेभे। कदाचित् पित्रो: स्‍मृतिः+आकुलयति स्‍म तदीयम्+ चेत:। किन्‍तु पतिप्रेम्‍ण: प्रभावेण न+अधिकम्+ कष्टोत्‍पादिनी जनकयो: स्‍मृतिः+अभूत्। किन्‍तु नहि सर्वदा सुखम्+अविच्छिन्‍नम्+अवतिष्ठते। कुमित्रसंसर्गात्+नु, स्‍वात्‍मनः+अविमृश्‍यकारित्‍वात्+नु, वासन्त्या दुर्भाग्‍यस्‍य नियतत्‍वात्+नु, माधवनाथ: मदिरापानसातत्‍यम्+आललम्‍बे। प्रथमत: कियन्तिचिद् दिनानि सुगुप्‍तम्+असौ+अनुतिष्ठति स्‍म तत् कर्म। किन्‍तु चतुरतरा वासन्‍ती सद्य: एव तत्+अलक्षयत्। न प्रत्‍यक्षम्+उच्‍चचार पत्‍युः+मन: क्‍लेशोदयभिया। भृशम्+असौ दु:खसागरे निपतिता पत्‍युः+उद्धरणाय+अहोरात्रम्+ विचारयन्‍ति+एव+अतिष्ठत्। अथ+एकस्मिन् दिने विलम्‍बेन+आयातम्+ मदबलघूर्णमानचक्षुः+युगलम्+ माधवानाथम्+अवेक्ष्‍य वासन्‍ती सद्य: एव शयनीये तम्+अवस्‍थाप्‍य तालवृन्‍तेन शनै: शनैः+वीजयन्‍ती पत्‍यु: क्रोधाशङ्कया निवार्यमाण+इव मन्‍दमन्‍दाक्षरा परिप्रच्‍छ —‘नाथ! क:+अयम्+अद्यत्‍वे सम+अवलम्बित: भवता पन्‍था:? अति गर्हणीय: परिहरणीयः+च+अयम्’ इति। अथ+एतदाकर्ण्‍य स+अपरा‍धम्+इव स्वात्‍मानम्+ मन्‍यमान: शिर:+अपि+उन्‍नमयितुम्+ न शशाक माधव:। किन्‍तु सद्य: एव तादृशम्+आत्‍मन: विकारम्+उपसंहृत्‍य धार्ष्टयम्+इव+अवलम्‍ब्‍य जगाद- ‘यद् वयम्+ कुर्मः+तत्+समीचीनम्+एव। न क:+अपि+अत्र भवतीनाम्+ वाचाम्+अवसर:’। एवम्+अभिधाय तत्‍क्षणम्+ माधव: गृहाद् बहि: कुत्रचित्+निरगात्। वासन्‍ती तु तत्रैव स्थिता लालाटीम्+ लिपिम्+ प्रमार्ष्टुम्+इव+अश्रुजलसङ्ग्रहे तत्‍परा+अभवत्। [5] ‘समानशीलव्‍यसनेषु सख्‍यम्’ इति न्‍यायेन दैवयोगात्+माधवनाथस्‍ये विटमण्‍डलीषु वसन्‍तेन सह स्‍वनगरे पानगोष्ठीसौहार्दम्+उदपद्यत। किन्तु वसन्‍त: ‘भगिनी तिरस्‍करिष्यति’ इति भयेन माधवनाथस्‍य गृहम्+ कदा‍+अपि न गच्‍छति स्‍म। एकदा माधवनाथ: वासन्‍त्‍या: भूय: भूय:+अनुनीयमान: सकोपम्+अभाणीत्– ‘प्रथमम्+ गत्‍वा स्‍वबन्‍धुराजम्+ निवर्तय। पश्चात्+माम्+उपदेक्ष्‍यसि’। एतत्+आकर्ण्‍य तत: प्रभृति ‘कथम्+ वसन्‍त:+अपि सहैव+एतेषाम्? इति द्विगुणम्+आन्‍मत्‍यम्+अनयोः+भविष्‍यति+इति समधिकया चिन्‍तया समाक्रान्‍ता+अभूत्। सकले+अपि गृहोपकरणे विक्रीते सति, शनै शनैः+वासन्‍त्‍या: आभूषणानि+अपि मदिरागृहोपहारताम्+ जग्‍मु:। दिनद्वयात्+आरभ्‍य गृहे लेश:+अपि न+आसीत्+अशितव्‍यस्‍य वस्‍तुन:। चिरन्‍तनया वृद्धया परिचारिकया वासन्‍त्‍या: अवस्‍थाम्+ परिकल्‍प्‍य स्‍वगृहात् किञ्चित्+अशितव्‍यम्+आनीतम्+आसीत्। तत्+च कथम्+अपि वासन्‍त्‍या: दुस्‍त्‍यजतया बुभुक्षाया: निगीर्णम्। माधवः+तु बहो: कालात्+एव बहिः+एव यथा+अभिलषितम्+ भोजनम्+ विधत्ते स्‍म। वसन्‍तस्‍य समागमेन माधवनाथस्‍य स्‍वेच्‍छाचारित्‍वम्+ भृशम्+अवर्धत। प्रथमम्+ दिवसान्‍तर एकवारम्+अपि माधवनाथ: गृहम्+आयाति स्‍म। इदानीम्+ तु साप्‍ताहिकम्+अपि गृहागमनम्+ कृच्‍छ्रेण भवति स्‍म। माधवनाथस्‍य चरितम्+ श्रुत्‍वा सपत्नीक: दीनानाथशर्मा समाधिकम्+अखिद्यत। प्रथमत: एव पुत्रविषयक: क्‍लेश आसीत्+एव, पुनः+एतेन दुहितुदौर्भाग्‍यगरिम्‍णा स: ववृधे। एवम्+उभयत: कष्टम्+अनुभवन्। समेधनाधिपरिपीडयमान आत्‍मन: गार्हस्‍थभविष्‍यम्+अन्‍धकारम्+अयम्+अवलोक्‍य शयनीयम्+अभजत्। माधवनाथ:+अपि स्‍ववपुषि बहुलदुराचारविधानेन तनिमानम्+अतिसूक्ष्‍मतया समागमत् संलक्ष्‍य, च+एतद् वासन्‍ती कयाचिन् नूतनया चिन्‍तया दु:खसागरम्+ आकण्‍ठम्+ ममज्‍ज। पुरन्‍ध्रीणाम्+इयम्+एव चिन्‍ता+अतिदुर्विषह्या भवति। यदि वासन्‍त्‍या: शङ्कितम्+आसीत्, तत्+शनै: शनै: सत्‍यताम्+उपगन्‍तुम्+इव सन्‍नद्धम्+ ददृशे। माधवनाथ: रोगशय्याम्+ सुष्‍वाप। वासन्‍त्‍या: सदाचारपरायणत्वम्+ सकलकष्‍टसहत्‍वम्+ च माधवनाथ:+ न वेत्ति स्‍म+इति न, किन्‍तु+आत्‍मन:+ गर्वप्रदर्शनार्थम्+एकदा+अपि तस्‍याः+ आदरम्+ न विदधे। वासन्‍ती तु कर्मणा, चेष्टया सकलम्+अपि+अवमानम्+ सहमाना कदापि न खेदयामास माधवीयम्+ मन:, वाचा कर्मणा, चेष्टया+अपि वा। अथ+एकस्मिन् दिने वासन्‍ती नित्‍यक्रमानुसारम्+ माधवनाथम्+उपचरन्‍ती गृहकर्मणि संलग्‍ना+आसीत्। माधवनाथः+ताम्+ तादृशीम्+अवेक्ष्‍य, शनकै: ‘प्रिये! वासन्ति!’ इति+एवम्+ सगद्गदम्+ शनैः+आकारयामास। वासन्‍ती तु निद्राप्रबुद्ध+एव तम्+ तादृशम्+अश्रुतपूर्वम्+ तदीयम्+ व्‍याहारम्+आकर्ण्‍य साश्रुलोचना पर्यङ्कस्‍य समीपम्+आगत्‍य तूष्णीम्+ तस्‍थौ। सा तदीय+आह्वानस्‍य प्रत्युत्तरम्+अपि विसस्‍मार। माधवनाथः+ताम्+आगताम्+अवेक्ष्‍य मुहुर्त्तम्+ यावत् किमपि वक्तुम्+ न शशाक। अथ+असौ मस्‍तकम्+उन्‍नमयि+उत्‍थातुम्+ प्रयत्नम्+अकरोत्। वासन्‍तीम्+ झटिति तदभिसन्धिम्+ लक्षयित्‍वा, स्‍वहस्‍तावलम्‍बेन तम्+उत्‍थाप्‍य+अस्‍थापयत्। अथ माधवनाथ: वासन्‍त्‍या: पाणिम्+ रोगकृशे स्‍वपाणौ+आदाय स+अश्रुनेत्र: बभाषे – ‘दयिते! बह्वपराद्धम्+ मया, क्षम्‍यताम्+ त्‍वादृशी गृहलक्ष्‍मीःमया दुराचारेण पद्भ्‍याम्+अताडयत! धिङ्+भाम्! मादृशम्- ‘मध्‍ये एव तस्‍य वचनम्+आक्षिप्‍य वासन्‍ती ‘न+एवम्+अहम्+ नरकगामिनी विधेया’ इति वचनम्+आभाष्‍य पत्‍युः+वदने स्‍वपाणिपल्‍लवम्+ व्‍यधात्। वासन्‍त्या:+तप: साफल्‍यम्+उपययौ, किन्‍तु सा रोगराक्षसदंष्ट्राया माधवनार्थम्+ रक्षितुम्+ नाशकत्। एकस्मिन् दिने विलपन्‍तीम्+ वासन्‍तीम्+ परित्‍यज्‍य माधव: शाश्वतम्+ पदम्+ प्राविशत्। वसन्‍तः+अपि माधवनाथस्‍य मरणवार्तया समुन्‍मीलितलोचनः+अभवत्। कतिपयदिवसानन्‍तरम्+ वसन्‍त: कथम्+अपि साहसम्+अवलम्‍ब्‍य स्‍वभगिन्‍या गृहम्+आजगाम। किन्‍तु तत्रत्‍यै: प्रतिवेशिभिः+इदम्+उक्तम्+ ‘यत् पत्‍युः+मरण+अनन्‍तरम्+अल्‍पीयस+एव कालेन सा कुत्रापि+अगमत्’ इति। अथ वसन्‍त: खिन्‍नमानस: पितरौ सेवमानो मनस आश्‍वासनाय तीर्थयात्रायै सहैव पितृभ्याम्+ निर्जगाम। अथ क्रमेण+असौ हरिद्वारतीर्थे समाययौ। तत्र+एकस्मिन् दिने गङ्गातीरे तेन का+अपि योगिनी दूरत: समायान्‍ती दृष्टा। ताम्+ च समीपम्+आगताम्+ सम्‍यग् निर्वण्‍यम्+ सहसा+इव वसन्‍तवदनात् ‘किम्+ वासन्ति!’ इति+अक्षराणि निर्ययु:। सा+अपि वसन्‍तम्+अवेक्ष्‍य ‘किम्+ भ्रात:! इति+उक्त्वा पादयो+अपतत्। अथ वसन्त आचरणमूलात्ताम्+अवेक्ष्य ‘भगिनि! किम्+इदम्? ‘इति+अपृच्‍छत्। वासन्‍ती तु सहसा+इव विहस्‍य+अकथयत् - ‘को नाम पाकाभिमुखस्‍य जन्‍तुः+द्वाराणि दैवस्‍य पिधातुम्+ईष्टे’। भ्रान्तिदर्शनम् डॉ. भागीरथप्रसादत्रिपाठी ‘वागीशशास्‍त्री’ (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालय-शोधसंस्‍थानस्‍य निदेशकचर:) य: यत्र विश्‍वसिति, श्रद्दधाति, तत्रैव सुखम्+अनुभवति, परमानन्‍दम्+ च समुपलभते। अयम्+ सहज: मनुजस्‍वभाव:। किन्‍तु न+इह जगति दृश्‍यते कस्‍यापि सुखम्+एकान्तिकम्, अविरामम्, ध्रुवम्, अचलम्+ कूटस्‍थम्+ वा। य:+अद्य सुखशीतलताम्+ अनुभवन् प्रसीदति, स: एव परेद्युः+दु:खदावानले दन्‍दह्यमान: विषीदति। चक्रवत् परिवर्तन्‍ते सुखानि च दु:खानि च। कस्‍या+अत्‍यन्‍तम्+ सुखम्+उपनतम्+ दु:खम्+एकान्‍तत: वा। मृगमरीचिकायाः+चाकचिक्‍यम्+अनुवर्तमाना हरिणा इव मानवा: अपि भौतिकसुखचाकचिक्‍यम्+अनुधावमाना: परमानन्‍दम्+अनुभवन्ति। पर्यन्‍ते तु ते पलाण्‍डुशल्‍कगर्भे किमपि+अन्यद् अनासादयन्‍त: इव विषण्‍णाः+चपेटाताडिता: बालका: इव निवर्तन्‍ते। भौतिकसुखनिस्‍सारताम्+अवगच्‍छन्‍त:+अपि क्‍वचित्+अन्‍यत्र मानवेषु सौख्‍यम्+ पश्‍यन्‍त: लुभ्‍यन्ति, पुनः+च तत्र प्रवर्तन्‍ते। कालान्‍तरे तत्रापि परिणामादि- दु:खम्+अनुभवन्‍त: निवर्तन्‍ते। पुनः+तत:+अन्‍यत्र तावत् सुखाप्‍तये गवेषणानिरता: जायन्‍ते। इयम्+एव पौन:पुन्‍येन प्रवृत्तिः+च निवृत्तिः+च। अस्मिन्+एव जीवने भूय: भूय: जननम्+ मरणम्+ च मानवानाम्+ दरीदृश्‍येते। निर्मलानन्‍द: नाम ब्रह्मचारी विदिशानगरीनिकटे वीणानदीतटान्+अतिदूरे समवस्थिते बिल्‍वग्रामे हनूमत्+देवालये निवसति। हनूमन्‍तम्+अर्चयन् परमानन्‍दनिमग्‍न: भौतिकसुखदु:खे पराभवन्+इव, संसारसागरोत्तालतरङ्गान् समीकुर्वन्+इव दिनानि यापयति। स साधक:, न तु सिद्ध:। हनूमन्‍तम्+उपासीनेन नैष्ठिकी शान्ति: समधिगता वा न वा+इति सः+अपि न जानाति, परन्‍तु कौपीनमात्रवसनस्‍य भिक्षाटनम्+ कुर्वत:, उपासनायाम्+ ध्‍याने च निरतचित्तस्‍य तस्‍य चेतसि सिद्धिभूमिकाम्+उपलभमानस्‍य सिद्धस्‍य+इव कदापि न+उदेति विक्षेप:। अलब्‍धभूमिकानाम्+ परकीयम्+ सुखम्+अधिकम्+ मन्‍यमानानाम्+ केषा‍ञ्चित्+ऋषीणाम्+अपि वित्त-पुत्र-लौकेषणाभिः+मनः दोलायितम्। आत्‍मदर्शनानन्‍दपारावारम्+अनवगाहमानानाम्+अपि तत्तटस्थितानाम्+एव तदानन्‍दानुभवाहङ्काराणाम्+ भौतिकचाकचिक्‍यम्+अवलोक्‍य स्‍वकीये मनसि न्‍यूनताया: अनुभव: जाजायत एव। सुखेन दिनानि, मासान्, हायनाम्+च यापयत: ब्रह्मचारिण: निर्मलानन्‍दस्‍य हनूमत्+देवालयम्+ समुपेत: नगराद् एकदा कोऽपि महाधनिक:। तदीयम्+ वैभवम्+ दासवर्गम्+ च विलोक्‍य ब्रह्मचारिणा निर्मलानन्‍देन तत्सुखतुलनया स्‍वसुखनैयून्‍यम्+इव प्रतीतम्-हनूमन्मन्दिरभक्‍ताः+तदाज्ञाम्+ तथा न परिपालयन्ति यथा महाधनिकस्‍य+अस्‍य सेवका:। वसनाभरणैःविभूषितस्‍य+अस्‍य मुखाकृतौ परमानन्‍दरेखा विराजते। परमसन्‍तोषम्+अनुभवन्+अयम्+ प्रसीदति। ‘प्रसादे सर्वदु:खानाम्+ हानिः+अस्‍य+उपजायते’ इति निर्मलानन्‍देन विचारितम्। ‘अतितराम्+ सुखी भाति भवान्’ इति प्रणमन्‍तम्+ महाधनिकम्+अपृच्‍छद् ब्रह्मचारी निर्मलानन्‍द:। ‘कुत:+अहम्+ सुखी! न+अहम्+ सुखी ब्रह्मचारिन्! महता दु:खेन चेखिद्यते मे चेत: निरन्‍तरम्। निरपत्‍य:+अहम्! अपुत्रस्‍य गतिः+न+अस्ति। इह लोके+अपि सामाजिका: न कामयन्‍ते प्रातः+उत्‍थाय मन्‍मुखम्+अवलोकितुम्। ‘मठिका’ इति+आख्‍यायाम्+ ग्रामटिकायाम्+ जगदानन्‍दः नाम धनिक: निवसति। तस्‍य खलु चत्‍वार: पुत्रा:। स: सुखम्+ जीवति, प्रमोदतेतराम्+ च। तस्‍य+अस्ति यथार्थम्+ सुखम्। भवान्+चेद् अस्ति दिदृक्षु: सुखिनम्+ जनम्, दृश्‍यताम्+असौ महाभाग्‍य:’ इति+आह महाधनिक: निर्मलानन्‍दम्। निर्मलानन्‍द: ब्रह्मचारी परमसुखसमृद्धम्+ समृद्धम्+ विलोकितुकाम: ग्रामटिकाम्+ प्रस्थित: मठिकाख्‍याम्। ‘भवान् परमसुखी जन इति दिदृक्षया समुपेत:+अस्मि भवदन्तिके’ इति तम्+ न्‍यवेदयद् ब्रह्मचारी निर्मलानन्‍द:। ‘अयि भो:! कुत:+अहम्+ सुखी!! न+अहम्+ सुखी मनाक्+अपि। सत्‍याम्+अपि विपुलसमृद्धौ, सत्‍सु+अपि चतुर्षु पुत्रेषु नितराम्+ विषीदामि। पुत्रा: मे न मदाज्ञाम्+ परिपालयन्ति। चत्‍वार: एव मूर्खा: सन्‍ति+इति माम्+ जीवन्‍तम्+एव दहन्ति ते। येषाम्+ पुत्रा: वश्‍याः+तस्‍य स्‍वर्ग: इह+एव विद्योतते। अवश्‍येषु, अनाज्ञाकारिषु च पुत्रेषु सत्‍सु नरकगमनम्+ विना+एव तावत्+नरकगामिता। अपण्डित: वा मूर्ख: वा पुत्र: परमशत्रु: समाम्‍नायते। तदुक्तम्+ चाणयक्‍येन - ‘भार्या क्रोधमुखी शत्रु: पुत्र: अपिण्‍डत: शत्रुः+अपण्डित:’॥ इति। गृहे विद्यमानेषु चतुर्षु शत्रुषु कुत:+ मे सुखलेश:? विद्याया:+ विदुषाम्+ च सर्वत्र सम्‍मान:+ भवति। विद्या ददाति विनयम्+ विनयाद् याति पात्रताम्। पात्रत्‍वात्+धनम्+आप्‍नोति धनात्+धर्मम्+ तत: सुखम्॥ इति। मत्त:+अधिकतर: सुखी तु ‘क्षुरप्रिका’ इति+आख्‍ये पुरे निवसन् बोधानन्‍द: नाम कोविद: विलसति। तेन विद्यया परमानन्‍द:+अपि समनुभूयते, अमृतत्‍वम्+अपि प्राश्‍यते। अन्‍ते सा विद्या मोक्षाय कल्‍पते। यदि भवान् यथार्थम्+ सुखम्+ द्रष्टुकामः+तर्हि साक्षात्+क्रियताम्+ बोधानन्‍द:’ इति+अवोचद् जगदानन्‍द:। ब्रह्मचारी निर्मलानन्‍द: बोधानन्‍दम्+उपेत: प्राह – ‘आत्मानम्+ भाग्‍यवन्‍तम्+ कृतकृत्‍यम्+ च मन्‍ये तावत् परमसुखिनम्+अत्रभवन्‍तम्+ साक्षात्+कुर्वन्+अहम्। धन्‍यधन्‍य:+अहम्, कृतार्थ:+अहम्’ इति। ‘क्‍व+अहम्+ सुखी! कुत: मे सुखम्!! अतिक्‍लेशेन लब्‍धविद्य:+अहम्+ साम्प्रतम्+अपि क्लिश्‍यामि। न मे भौतिकम्+ सुखम्, न च+आध्‍यात्मिकम्+एव तत्। अस्थिमात्रावशेष: मे कलेवर:। प्राणयात्रार्थम्+अपि पर्याप्‍तम्+अन्‍नम्+ न+आसादयामि। कुत: विद्याया: अध्‍ययनेन मे सुखम्?’ ‘यथार्थम्+ सुखमयम्+ जीवनम्+ तु बिभर्ति वटोदकनगरनिवासी नेता श्रीमान् देशिकानन्‍द: नाम। समग्रा एषणा: खलु तेन पूर्यन्‍ते। आत्मानम्+ धन्‍यम्+ कृतकृत्‍यम्+ च कर्तुकाम: भवान्+तद्दर्शनवञ्चित: मा भवतु। ’ इति+उक्त्वा तूष्‍णीम्+आस्थितः बोधानन्‍द:। ब्रह्मचारी निर्मलानन्‍द: देशिकानन्‍दम्+उपेत्‍य सादरम्+ प्रण्यपप्‍तद् अवोचत्+च- ‘अन्‍तत: धन-धान्‍य-विद्या-सम्‍मान-सन्‍तान-कीर्ति-सभाजितस्‍य परमसुखिन: भवत: दर्शनम्+ मया प्राप्तम्+एव। भवता तावद् इह+एव स्‍वर्गसुखम्+अधिगतम्। तत्+उक्तम्+ नीतौ - यस्‍य पुत्रा: वशीभूता: भार्या छन्‍दानुगामिनी। विभवे य:+च सन्‍तुष्टः+तस्‍य स्‍वर्ग इह+एव हि॥ इति। ब्रह्मचारिण: निर्मलानन्‍दस्‍य भाषितम्+ समाकर्ण्‍य देशिकानन्‍द: विललाप- ‘‘कुत: मे परमम्+ सुखम्! ‘धन-धान्‍य-सम्‍मान-कीर्ति-भाग्+अहम्’ इति यत्+उक्तम्+ श्रीमता तद् यथार्थम्। किन्‍तु जना: माम्+ निन्‍दन्‍त: न शिथिलायन्‍ते। किम्+ करवाणि! अनेन निन्‍दाव्‍यतिकरेण मदीया कीर्तिः+अकीर्तौ परिवर्तते। अयशस्‍करी निन्‍दा नितान्‍तम्। सम्‍भावितस्‍य च+अकीर्तिः+मरणात्+अतिरिच्‍यते। जीवन्+अपि+अहम्+ म्रियमाण इव तिष्ठामि। न+अहम्+ सोढुम्+ पारये निन्‍दाम्। अन्‍तर्दहामि भो:! अस्मिन् मण्‍डले वस्‍तुत: यदि कश्चन सुखी परमप्रसन्‍नः+च, भवितुम्+अर्हति, तर्हि स:+अस्ति बिल्‍वग्रामे हनूमन्मन्दिरनिवासी ब्रह्मचारी निर्मलानन्‍द:। भिक्षाटनेन जीविकाम्+ निर्वहन्+असौ सुखम्+ परमात्‍मानम्+ ध्‍यायति। ध्‍याननिमग्‍न: नैष्ठिकीम्, शाश्वतिकीम्, निर्वाणपरमाम्+ च पराम्+ शान्तिम्, अक्षय्यम्+ च सुखम्+अधिगच्‍छति। तत्+उक्तम्+ भगवता श्रीकृष्‍णेन+अपि श्रीमद्भगवद्गीतायाम्+ – युक्त: कर्मफलम्+ त्‍यक्‍त्‍वा शान्तिम्+आप्‍नोति नैष्ठिकीम्। अयुक्त: कामकारेण फले सक्त: निबध्‍यते॥ 5।12। क्षिप्रम्+ भवति धर्मात्‍मा शाश्वच्छान्तिम्+ निगच्‍छति।19।31। शान्तिम्+ निर्वाणपरमाम्+ मत्संस्‍थाम्+अधिगच्‍छति।6।15। तत्प्रसादात् पराम्+ शान्तिम्+ स्‍थानम्+ प्राप्‍स्‍यसि शाश्वतम्॥ 18।62। बाह्यस्‍पर्शेषु+असक्तात्‍मा विन्‍दति+आत्‍मनि यत् सुखम्। स ब्रह्मयोगयुक्तात्‍मा सुखम्+अक्षयम्+अश्‍नुते॥ 5।21। प्रशान्‍तमनसम्+ हि+एनम्+ योगिनम्+ सुखम्+उत्तमम्। उपैति शान्‍तरजसम्+ ब्रह्मभूतम्+अकल्‍मषम्॥ 6।27। अत एव यथार्थम्+ परमानन्‍दम्+ भजते स: ब्रह्मचारी+इति। निर्मलानन्‍दः+तु स्‍वस्‍य+एव सर्वातिशायिन: परमसौख्‍यस्‍य वर्णनम्+ समाकर्ण्‍य लज्जित: सन् स्‍वस्‍थानम्+ प्रत्यागत:+चिन्तयितुम्+ प्रारब्‍ध:- ‘साधनायाम्+उपतिष्ठ- मानाः+चित्तविक्षेपा: मया न विजिता:। तेषु नवसंख्‍याकेषु चित्तविक्षेपेषु सप्‍तम: विक्षेप: खलु भ्रान्तिदर्शनम्। अनात्‍मसु तावत्+आत्‍मदर्शनम्, असत्‍सु च सद्दर्शनम्+ नाम भ्रान्तिदर्शनम्। विश्वासेन श्रद्धया भ्रान्तिदर्शनाख्‍यविक्षेपविघ्‍ननिरसनपूर्वकम्+ यथापूर्वम्+ परमानन्‍देन जीवनम्+ यापयामास ब्रह्मचारी निर्मलानन्‍द:। शत्रु, मित्रे वा? श्रीकलानाथशास्‍त्री (राजस्‍थानभाषाविभागे, जयपुरस्‍थे, पूर्वनिदेशक:) औषधालयात्+महेन्‍द्र: यथैव गेहम्+ परावर्तिष्टः, तथैव स: संवादम्+इमम्+अश्रौषीद् यद् राकेशः+तस्मिन्+एव विद्यालये प्राध्‍यापक: संवृत्त: यस्मिन् सुरेन्‍द्र:+अधीते। सहसा+एव+असूयाविवशस्‍य तस्‍य हस्‍ताद् हृदयगतिश्रवयन्‍त्रम्+ (स्‍टेथोस्‍कोप) त्रिपादिकायाम्+ (टेबल) अस्रंसत्। भृशम्+उत्तेजित:+असौ समग्रे+अपि प्रकोष्ठे कोणात्+कोणम्+ कति वारम्+ बभ्राम। अतीतस्‍य मर्मस्‍पृश: घटना: प्रास्‍फुरम्+तस्‍य स्‍मृतौ। किम्+ कदापि क्षम्‍य: राकेशस्‍य+अपराध:? समाजस्‍य समक्षम्+ नरहत्‍याया: कलङ्क:! सः+अपि चिकित्‍सकस्‍य कृते!! भीषण:+अपराधः!! अक्षम्‍यमागः!!! तस्‍य चक्षुषी सकलस्‍फुलिङ्गानुदवमताम्। तद्दिनम्-यस्मिन् हि महेन्‍द्रस्‍य पिता प्रापत् प्राड्विवाकपदम्। प्रीतिभोजस्‍य+आयोजनम्+आसीत्+अस्‍य गृहे। घोषमहाशय:, मिश्रपादा:, नलिनकुमार:, मुंशी, चतुर्वेदी, अन्‍ये च+अगणिता: सुहृद: समवायन्‍त समभिनन्दितुम्+अस्‍य पितरम्। परम्+ सः+ क्षुद्र: वाक्‍कील:, अभिभाषक: - राकेशस्‍य पिता। न+आसौ स्ववदनम्+अपि+अदर्शयत्। सः+अपि तु प्रतिवेशी+आसीत्। आसीत्+महेन्‍द्र: स्वयम्+ लघीयाम्+तदा। वयस्‍यकल्‍प: राकेशस्‍य। राकेशः+तेन पृष्ट:+अभूत् ‘राकेश, त्वम्+आगमिष्‍यसि प्रीतिभोजे+अद्य?’ कथम्+अपि विरूपाम्+ मुद्राम्+ प्रदर्शयन्-प्राह ‘‘न वयम्+ लालायिता: प्रीतिभोजेभ्‍य:। न+एव+अपरस्‍य गेहाङ्गणे प्रवेशलाघवम्+ लिप्‍सामहे। राकेशस्‍य पितुः+चित्तवृत्तिः+न जाने किम्+ भूतकिम्+आकारा+आसीत्? आरम्‍भात्+एव स: परोन्‍नतिम्+असूयते स्‍म। प्रीतिभोजदिवसे स नगरात्+एव बहिः+जगाम। किम्+अन्‍यत् महेन्‍द्रस्‍य पितुः+और्ध्‍वदैहिकोऽपि स: न समाजगाम। किन्‍तु+एतत्+विपरीतम्, यदा राकेशस्‍य पिता विषूचिकाग्रस्‍त:+अभूत्, तदा सर्वान्+अपि पापापराधान् विस्‍मृत्‍य राकेशस्‍य प्रार्थनोपरि त्‍वरितम्+एव महेन्‍द्रः+तत्पितरम्+ समुपचचार। कियती करुणाजनिका+आसीत्+मुखमुद्रा राकेशस्‍य तदा। निर्निमेष महेन्‍द्र: राकेशस्‍य पितु: पार्श्‍वे+अस्‍थात् समग्राम्+अपि रात्रिम्। किन्‍तु चरमायाम्+ स्थितौ जीर्णे तस्मिन्+नरकङ्काले किम्+आसीत्। का+अपि+आशा जीवितस्‍य? समग्राम्+अपि रात्रिम्+ समग्रम्+ च दिनम्+अयम्+ जीवित:+अस्‍थात्-किम्+ न+आसीत्+इदम्+एव भूय:+स्‍तरम्? किन्‍तु राकेश:? ईर्ष्‍याकषायित:+असौ पितुः+मृत्‍योः+अनन्‍तरम्+ निजगाद सर्वेषाम्+ समक्षम्+ -‘हन्‍त, नूनम्+ सम्‍यक् चिकित्सितम्+ भवता। न+आसीत्+आशङ्कितम्+ मया यत्+एवम्+ विश्वासघातम्+ करिष्‍यति भवान्’। कीदृश:+अयम्+ मर्माघात:+अभूत्! किम्+एतस्‍य+एव कृते राकेश: महेन्द्रम्+ चिकित्‍सायै प्रार्थितवान्? ‘‘किम्+ कठोरतम्+एना+अपि यत्‍नेन भवत्पिता+आसीत्+जीवयितुम्+ शक्‍यः राकेश’’! ‘‘मा+एवम्, चिकित्‍सकशिरोमणे! सम्‍पादितम्+ भवता सर्वम्+अपि। श्रीमत: पिता यत्+नाशकत् कर्तुम्, भवता सम्‍पादितम्+ तत्’’। भयङ्करम्+अवमानम्+इदम्+आसीत्! मर्माहत: महेन्‍द्रः+तदैव परावर्त्तत गृहम्। एतावान्+अपमान:? प्रतिशोध:! प्रतिहिंसा!! महेन्‍द्रस्‍य दन्‍ता:, कटकटा: शब्‍दम्+अकुर्वन्। सर्वा: अपि जीवनस्‍य घटना: प्रस्‍फुरन्‍त्‍य: इव+आसन्। तद्दिनम्+ यदा तत्‍पत्नी अरुणा मृत्‍युशय्याम्+आसीत्। नरगस्‍य वरिष्ठचिकित्‍सकस्‍य पत्नी। कियत्+आसीत्+वराक्‍याः+तस्‍या: आयुः+एव? केवलम्+ सप्‍तविंशति:! सुरेन्‍द्र: शिशुः+आसीत् दुग्‍धमुख:। सूचीवेधैः+तस्‍या: सर्वम्+अपि गात्रम्+ विवरपूर्णम्+अभूत्। परन्‍तु सा सौम्‍यमूर्ति: सुरेन्‍द्रम्+ विहाय सर्वदा+अर्थम्+ नेत्रे निमिमील। सर्वे+अपि भृत्‍या: मुक्तकण्‍ठम्+ रुरुदु:। सर्वे+अपि प्रतिवेशिन: विषण्‍णा:। किंकर्त्तव्‍यविमूढ:+अभूत् महेन्‍द्र:। परन्‍तु हा, राकेशः+तस्‍य पत्नी च। मन्‍ये प्रमोददिनम्+इदम्+आसीत्+तयो:। केनचन+उक्तम्+आसीत्+अनयोः+मध्‍ये- ‘‘यदि द्राक्ताराणाम्+ पत्‍न्‍या:+अपि+उपचारैः+जीवेयुः+तदा क: वा देयादेभ्‍य: स्‍वकर्मणाम्+ फलम्’’? महेन्‍द्रस्‍य चक्षुषी रक्तम्+इव+आवर्षताम्। किम्+ कदापि स प्रतिशोधे क्षम: भविष्‍यति? तदैव सुरेन्‍द्र: विद्यालयात् परावृत्त:। ‘‘किम्+ सुरेन्द्र! राकेश: प्राध्‍यापक: सञ्जात:’’? ‘‘अथ किम्, अस्‍मत्कक्षाम्+अपि स:+अयम्+अध्‍यापयिष्‍यति श्व:’’। ‘‘त्‍वत्+कक्षाम्+अपि+अध्‍यापयिष्‍यति? राकेश:’’? क्रोधान्धः+अयम्+ निरसरत्+बहि:। समयः+त्वरितया गत्या नि:सरति। तद्दिने बालातपस्‍य+आरुणिम्‍ना सदैव सुरेन्‍द्र: समुदतिष्‍ठत्। अथ महेन्‍द्र: प्रभातात्+एव श्रान्‍त: इव+अदृश्‍यत। न+अयम्+अजानात् किम्+इति+एतावान् श्रम:+अद्य। यदा सुरेन्‍द्र: बहिः+गन्‍तुम्+ वस्‍त्राणि परिधातुम्+आरभत्, तदा+अप्राक्षीत्+महेन्द्र: - ‘‘अद्य तु+अवकाशदिनम्+ सुरेन्‍द्र! किम्+इति+अयम्+ गमनोद्योग: प्रातः+एव’? ‘‘अद्य सरित्तटे+अस्‍मत्कक्षाया: सग्धि: समायोजिता। सर्वम्+अपि दिनम्+ तस्याम्+एव व्‍यत्येष्यति’’। ‘‘सरित्तटे? के के गमिष्‍यन्ति तत्र? प्राध्‍यापका अपि’’? ‘‘न+एव, केवलम्+ विद्यार्थिन: एव’’। ‘‘गच्‍छ। परम्+ प्रावृष: दिनानि सन्ति। सरित: प्रवाहः वेगवान् स्यात्। सतर्क: स्‍नाया:’’। सर्वाम्+ सामग्रीम्+ सह+आदाय निरगात्+सुरेन्‍द्र: तस्‍य+एक: एव सुत: किशोर:, किन्‍तु+अतीव मेधावी। सर्वप्राथम्‍यम्+ कक्षायाम्+अस्‍य विशेष: स्‍वभाव:। हन्‍त! यदि+एतस्‍य+अद्य माता+अभविष्‍यत्। महेन्‍द्र:+अद्यापि स्‍मरति तद् दिनम्+ यदा सा दुग्‍धमुखम्+इमम्+ शिशुम्+ तस्‍मै समर्प्य सर्वदा+अर्थम्+ सुष्‍वाप। तद्दिनात्+आरभ्‍य महेन्‍द्र: एव+अस्‍य माता+अस्ति। मित्रैः+दत्तम्+ द्वितीयविवाहप्रस्‍तावम्+एतदर्थम्+एव+असौ नानुमेने। कियता काठिन्‍येन+असौ पालित: शि‍शुः+अद्य कैशोर्यम्+ व्‍यतिगमय्य यौवने पदम्+ निदधाति। व्‍यतिगत: सः+अपि समय:। दीर्घम्+उष्‍णम्+ च नि:श्‍वस्य महेन्‍द्रः+चिकित्‍सायन्‍त्रम्+उत्‍थाप्‍य बहिः+आयात्। मरुत्तरयन्‍त्रम्+आगतम्। निरगात्+महेन्‍द्र:। समग्रम्+अपि दिनम्+ नित्‍यनवीनानाम्, पांसुलानाम्, दुर्गन्‍धम्+उद्वमताम्+ कङ्कालशेषाणाम्+ रोगिणाम्+ दु:खगाथाम्+ निशम्‍य मध्‍याह्ने त्रिवादनसमये पुन: परावर्तत गेहम्+ महेन्‍द्र:। अद्य+एकाकिना+अनेन भुक्तम्। केवलम्+ सुरेन्‍द्र: यदा कदा भोजनसमये उपस्थित: भवति। अन्‍यथा एकाकी+एव+असौ भुङ्क्ते। अरुणायाः+चित्रम्+ सम्‍मुखे एव लम्‍बमानम्। अद्य+इदम्+अतिविषण्‍णम्+इव+आलोक्‍यते। सायम्+ पुनः+निरगात्+महेन्‍द्र:। मार्गे राकेश: दृष्ट:। एतस्‍य स्‍वास्‍थ्‍यम्+अद्य सुन्‍दरतरम्+इव+आसीत्। सरभसम्+ वायुशकलम्+ (बाइसिकल) +आरुढः+असौ मरुत्तरशकटिसमीपात्+नि:जगाम। महेन्‍द्रम्+ दृष्टवा घृणा-क्रोध-तिरस्‍कार+आदिभावशबलाम्+ सभ्रू कुञ्चनाम्+ फूत्‍कृतिम्+इव विसृज्‍य:+अयम्+ मुखम्+ परावर्त्तितवान्। महेन्द्रस्‍य विद्रोहि हृदयम्+ चीत्‍कारम्+अकरोत्। क्रोधाविष्ट:+असौ न शशाक गन्‍तुम्+औषधालयम्। गृहम्+अयम्+ परावर्त्तत। शकटिम्+ शकटकोष्ठे (गैरेज) विसृज्‍य:+अयम्+ कतिपयक्षणपर्यन्‍तम्+ चिन्‍तयन्+अस्‍थात्। गृहस्‍य+आलिन्‍दे भृत्‍य: शयान:+अभूत्। साश्चर्यम्+अयम्+ समपश्‍यत्+कोपकलुशम्+ महेन्‍द्रस्‍य+आननम्- गद्गदगिरा+अयम्+अपृच्‍छत्- ‘अद्य न गमिष्‍यति भवान्+औषधालयम्’’? न+एव। दीर्घदीर्घै: पदन्‍यासैः+अयम्+ गृहाद् बहिः+निरगात् - मार्गे राकेशस्‍य गृहम्+अपतत्। गृहकोणात्+राकेशस्‍य पत्‍न्‍या: अव्‍यक्तनाद: समागच्‍छन्+आसीत्। क्रोधान्‍ध: महेन्‍द्र: गृहस्‍य+अस्‍य+उपरि जुगुप्सिताम्+ दृशम्+एकौ+अपात्‍य धमवर्त्तिकाम्+अज्‍वालयत। भ्रमणे+अपि+अयम्+ न+अधिकम्+ समयम्+ प्रदातुम्+अशकत्। शीघ्रम्+एव गृहम्+ परावृत्‍य प्राचीनानि पत्राणि द्रष्टुम्+आरेभे। प्रकामम्+ परिश्रान्‍त: राकेश: सायम्+ गृहम्+ परावर्त्तमान:+अभूत्। यस्‍य+आननोपरि विलक्षणता मूर्त्तिम्+अतीव नृत्‍यति स्‍म! परीक्षाभवनात्+नि:सारित: परीक्षार्थि+इव स: शनै: शनैः मन्‍दया गत्‍या गृहम्+ प्रति रिङ्गमाण:+अभूत्। अस्‍ताचलम्+ चुम्‍बत: मरीचिमालिन:+अरुणिमा+एव तस्‍य मुखमुद्रा+अपि मन्दमन्दम्+ मालिन्‍यम्+अस्‍पृशत्। सा+इयम्+अभूतपूर्वाविलक्षणता कञ्चन गूढम्+ पश्चात्तापम्+ पिशुनयति स्‍म। अथ रथ्‍यायाम्+ स कोलाहलम्+इव+अश्रौषीत्। पश्चिमम्+ व्‍योमप्रगाढम्+ लोहितम्+इव+आलोक्‍यत्। इतस्तत: लोका: धावन्‍त: इव+अदृष्‍यन्‍त। नवीना काचन घटना जाता+इति+अनुमानम्+अकरोत्+असौ। तस्‍य+एव प्रतिवेशात्+स्‍वल्‍प: कलकल इव+अश्रूयत। सहसा तस्‍य हृदयम्+आत‍ङ्कितम्+ समजायत। काचन महती दुर्घटना जाता+इति तस्‍य+अन्‍तरम्+ चीत्‍कारम्+अकरोत्+अ‍तर्कितम्+एव। दीर्घदीर्घेतरेण पादन्‍यासेन+अयम्+ गृहम्+ प्रतिमुखम्+आवर्जयत्। तस्य नयने आवेगभराद् विस्‍फारिते एव+आतिष्ठताम्। स: स्‍वात्‍मनि विश्वासम्+अपि कर्त्तुम्+ न+अशकत्। धू-धू- कृत्‍य तस्‍य+एव गृहम्+ प्रज्‍वलत्+आसीत्!! दूरात्+एव+असौ गात्रस्तम्‍भम्+अन्‍वभवत्। सकृत्+सातङ्क:+असौ दीनाम्+ विहङ्गम्+अदृशम्+ भवनोपरि+अपातयत्। वह्निशिखाः+चन्‍द्रशालाम्+अस्‍पृशन्। उपरिखण्‍डे रथ्‍याभिमुखस्‍य प्रकोष्ठस्‍य वातायनम्+ भक् भक्+इति धूमम्+उद्वमत्+आसीत्! भित्तीनाम्+ भेदस्‍य कटुशब्‍देन सह कपाटानाम्+ प्रज्‍वलनस्‍य हृदयविदारक: रव:+अपि श्रूयमाण:+अभूत्। रथ्‍यायाम्+ सम्‍भूत: बहव: प्रतिवेशिन: राकेशम्+ प्रति हस्‍तौ+उत्तानीकृत्‍य+अस्‍पष्टतया गिरा यत् किञ्चित् प्रजल्‍पन्‍त: समदृश्‍यन्‍त। तेषाम्+अस्‍पष्ट: शब्‍द: राकेशस्‍य श्रुतिगोचर: न+अभूत्। स:+अयम्+अद्भुतस्‍य+अस्‍य+अनुभवस्‍य प्रत्‍यक्षीकरणम्+ कुर्वन्+आसीत्। तस्‍य गृहम्+ तत्‍समक्षम्+एव दह्यमानम्+आसीत्। अद्य यावत्+स न+अद्राक्षीत्+कस्‍य+अपि भवनम्+ दह्यमानम्। गृहाणाम्+ दहनसमये किम्+ वा कर्त्तव्‍यम्+इति न+अपारयत्+अयम्+ निर्धारयितुम्। चक्षुषी विस्‍फारिते, श्‍वासोच्‍छ्वासौ वेगितौ; वह्निशिखानाम्+ शोणिमा तद्वदने वस्‍त्रेषु च प्रतिबिम्बित:। स्‍तम्भित: इव+असौ स्थित:+अभूत्। मस्तिष्‍के कस्‍यचन तीव्रविषस्‍य+इव प्रभाव:+अभूत्। किङ्कर्त्तव्‍यविमूढ:+असौ स्तिमितम्+ स्थित: वातायनात्+सरभसम्+ निर्गच्‍छन्‍तम्+ धूमम्+ वीक्षमाण:+अभूत्। सहसा+अस्‍य स्‍मृतिपथम्+उपारोहत्-यद् वातायनस्‍य+अध: इव सर्वारायस्‍य पुस्‍तकानि निहितानि सन्ति। सवेगम्+असौ तानि संरक्षयितुम्+अधावत्। कतिपयपदानि पुर: प्राचलत्+स:। परम्+ तस्‍याम्+ पादौ+अकम्‍पताम्। पुनः+अस्‍थात्+असौ तत्रैव। बहिः+द्वारस्‍य तोरणम्+ चटात्कृत्‍य भूमौ+अपतत्। धूमेन सर्वम्+अपि द्वारम्+आच्‍छाद्यत। तस्‍य सुहृत् राजेन्‍द्र: स्‍वभवनस्‍य+उपरि सवेगम्+आरुह्यम्+ राकेशम्+ प्रति किञ्चित्+अव्‍यक्तम्+अक्रन्‍दत्। परम्+ राकेश: श्रुत्‍वा+अपि न+अशृणोत्। सहसा+इव स स्‍वपत्‍न्‍या: अस्‍मरत्। सहसा+अस्‍य वदनात्+तीव्रः+चीत्‍कार: निरसरत्। स क्रन्द्रितुम्+ऐच्‍छत्-‘‘हन्‍त! रक्षत मत्‍पत्नीम्’’ परम्+ स: निर्णेतुम्+ न+अपारायत्+यत् किम्+ वा शब्दम्+ समुच्‍चारयेत्+स: प्रथमम्। स:+अयम्+अन्‍वभवत्+यत्+न+अधुना+अहम्+ स्‍थातुम्+ शक्‍नुयाम्। व्‍यतिकरग्रस्‍त:+असौ निर्भरम्+उपाविशत्+तत्र+एव रथ्‍यायाम्। तस्‍य सम्‍मुखम्+एव स्‍फुलिङ्ग: एक: सशब्दम्+ धरणौ+अपतत्। तम्+इमम्+उत्‍थापयितुम्+अवाञ्छत्+असौ। अयम्+अपश्‍यत्+यत् पृष्ठत: भूयांस: प्रतिवेशिनः सम्‍भूताः+तारस्‍वरेण राकेशम्+ सम्‍बोध्‍य कि‍ञ्चित्+उदीरयन्ति। राकेश: न किमपि+आकर्णयत्। मन्‍ये श्रवणशक्तिः+एव विलीना तस्‍य। जनसम्‍मर्दे+अस्मिन् पृष्ठत: स+आतङ्कम्+एकम्+ मुखम्+अयम्+अपश्‍यत्। विदारितनेत्रेण+अनेन बहुकालानन्‍तरम्+ स्‍मृतम्+ यत्+महेन्‍द्रस्‍य+आसीत्+इदम्+ मुखम्। कतिपये जना: महेन्‍द्रम्+ पर्यवारयन्। स नितान्‍तम्+ शोकाकुल: किमपि समवोचत्। सर्वे दह्यमानस्‍य तस्‍य गृहात्+अवधानम्+ विकृष्य महेन्‍द्रेण सह वार्तालापम्+आरभन्‍त। तारघण्‍टारवम्+ प्रकुर्वन्‍तम्+ मरुत्तरशकटम्+एकम्+अयम्+अपश्‍यत्+तत्र। लोकान् कर्णयोः+नेत्रयोः+च यन्‍त्राणि परिधाय तस्‍य गृहोपरि+आरोहणाय प्रयतमानान्+अपश्‍यत्+अयम्। सकरुणम्+ करम्+उत्‍थाप्‍य तेभ्‍य: प्रावोचत्+असौ मनसि+एव- ‘‘उपरि पत्नी मे शयाना+अस्ति। कृपया संरक्षत ताम्’’। परम्+ स:+अनुबभूव यत्+कोऽपि न+अशृणोत्+तस्‍य वाणीम्। उद्विग्‍नतरम्+ तस्‍य चेत: सम्‍प्रति+अपरस्मिन् कस्मिंश्चन भुवने प्रस्थितम्। स व्‍यस्‍मरत्+आत्‍मन: भवनम्+ दह्यमानम्। अतीतस्‍य घटनाः स्‍मृतिपथम्+उपारोहन्ति स्‍म। आत्‍मन: विवाहम्+असौ+अस्‍मरत्, पत्नीम्, पितरम्। विवाहानन्‍तरम्+ प्राय: वत्‍सरद्वयम्+ व्‍यतीतम्+आसीत्। एकदा+अस्‍य पत्न्या उक्तम्+अभूत्- ‘‘राकेश, अन्विष्टम्+ मया नामधेयम्+ बुभूषो: शिशो:। यदि+अयम्+ बालकः+तर्हि नामधेयम्+ ‘रजनीकान्त:’, यदि बालिका तर्हि ‘रजनी’ तदैव तस्‍या: कपोलतले प्रेम्‍णा प्रहृतवान्+अयम्। किन्‍तु साम्‍प्रतम्+ न+असौ निर्णेतुम्+अपारयत्- को वा समुत्‍पत्‍स्‍यते, बाल: वा बाला वा। पृष्ठत: दीर्घम्+एकस्‍य स्‍वरम्+ श्रुत्‍वा भावजगत: प्रत्‍यावर्त्तत+अयम्। आसीत्+कश्चित् पृच्‍छन्- ‘‘किम्+ सुरेन्‍द्र: नद्याम्+ निममज्‍ज?‘‘ कीदृशम्+ दुर्भायपूर्णम्+इदम्+ दिनम्’’? राकेश: मुखम्+ प्रत्यावर्त्तयत् पृष्ठत:। महेन्‍द्र: दूरम्+ स्थित:+अभूत्, नि:स्‍पन्‍द:, विषण्‍ण:। सर्वे+अपि प्रतिवेशिन: एकत्र सम्‍भूता: समालपन्। लोकानाम्+ भग्‍नशेषाम्+ वाचम्+अयम्+अशृणोत्- ‘सग्‍धये गत:। सरित्तटे। नद्याम्+ प्रवाह: वेगवान्। तरणाय बहवः+छात्रा: - वेगेन पदम्+ अस्‍खलत् - न जाने कथम्? -तरणम्+ न+अजानात् – कश्चन प्रत्यभिघातम्+ अदात्-प्रयत्ना असफला अभूवन्। न्‍यमज्‍जत्’’। सुरेन्‍द्रस्‍य+आकृति:+तस्‍य चक्षुष:+अनृत्‍यत्। काञ्चन घटनाम्+ पुन:+अस्‍मरत्+अयम्। अतीव+उत्‍पाती सुरेन्‍द्र:। कक्षायाम्+ वह्निवमद्भयाम्+ नयनाभ्याम्+अयम्+ तम्+ पश्‍यति। स: तस्‍य+आज्ञाम्+ सर्वदा+अवहेलयति। दह्यमानस्‍य भवनस्‍य+उपरि प्रकोष्ठात्+तत्पत्नीम्+आनयन्‍त: केचन जना: दृष्टा: अनेन। किन्‍तु सा मृता+इव प्रतीयते। किम्+इयम्+ जीविष्‍यति? ‘‘कालिन्‍दी जीविता+अस्ति किम्’’? अयम्+अपृच्‍छत्। सर्वे जनाः+ताम्+ द्रष्टुम्+ गता:। न कोऽपि शृणोति। पृष्ठत: कस्‍यचन पदध्‍वनिः+उत्तिष्ठति। ‘‘क:+अयम्? राकेश:’’? मदन्‍या विषण्‍णया च वाचा कश्चन पृच्‍छति। त्‍वम्? महेन्‍द्र! अपरा छाया शनै:+उपसृत्य महेन्‍द्रस्‍य निकटे निषीदति। द्वयोः+एव हृदये शान्‍ते स्‍त:। प्रतिहिंसाया: कृशानुः+अधुना भस्‍मशेष:। ‘‘सुरेन्‍द्र:+अस्‍याम्+एव नद्याम्+ निममज्‍ज, राकेश। त्‍वम्+ जानासि, स: एव मम एकमात्रम्.............’’ कण्‍ठ: गद्गद: भवति। ‘‘सर्वम्+अपि मद्गृहम्+ वह्निसात्+अभूत्। महेन्‍द्र, कालिन्‍दी तस्मिन्+एव गृहे। ताम्+अहम्+ जीवयितुम्+ न+अपारयम्। तया सहैव मदीय: शिशुः+अपि दग्‍ध:। किन्‍तु स: न तदानीम्+ जन्‍म+अपि लब्‍धवान्+आसीत्’’। विषण्‍णा छाया किञ्चित्+विचारयति। शब्‍दा: न नि:सरन्ति। कतिपयक्षणानन्‍तरम्+ श्रूयते - ‘‘तव गृहम्+ मया+एव दग्‍धम्+आसीत् राकेश। आसीत्+सः+ प्रतिशोधवह्नि: माम्+ दृष्ट्वा त्‍वया फूत्‍कृतम्+आसीत्। तदा+अहम्+औषधालयम्+अपि गन्तुम्+ न+अपारयम्। भ्रमणाय निर्गतेन मया त्‍वत्+गृहस्‍य पृष्ठत: बहूनि वस्‍त्राणि लम्‍बमानानि दृष्टानि। न+आसीत्+तत्र कश्चन। मया धूमवर्त्तिकया सहैव तेषु+अपि+अग्निसंयोजनम्+अकारि’। ‘‘हन्‍त! प्रतिहिंसाया: वैशसम्। त्‍वदीय: सुरेन्‍द्र: महान् धूर्त्त:+अवलिप्‍तः+च+अभूत। उद्धृतः+त्वम्+एतावान्.........’’। राकेश: सर्वा: अपि घटना: स्‍मरति। कथम्+ सुरेन्‍द्रः+तत् कक्षायाम्+ प्रतिदिनम्+औद्धत्‍यम्+अनुष्ठितवान्। कथम्+ तेन राकेशस्‍य विरोधे लिखितम्+ स्‍मृतिपत्रम्+अध्‍यक्षाय प्रेषितम्। कथम्+ बहुधा तेन सकटाक्षम्+उदीरितम्+ - ‘‘अहम्+ मत्पितु: कलङ्कस्‍य पूर्णम्+ प्रतिशोधम्+ ग्रहीष्‍यामि, एतस्‍य नरपिशाचस्‍य सेवात: निष्‍कासनम्+ दृष्ट्वा+इव मम शान्तिः+भवेत्। ’’ कथम्+ राकेशस्‍य निकटसम्‍बन्‍धी एकः+छात्र:+अपि तस्‍याम्+एव कक्षायाम्+अधीयान:+अभूत्। कथम्+ तस्‍य सुरेन्‍द्रेण सह कलह: सञ्जात:। तम्+एव प्रतिबोध्‍य सग्धिदिवसे सुरेन्द्रम्+ नद्याम्+ पातयितुम्+ योजना कथम्+ राकेशेन विहिता। कथम्+ तेन सुरेन्‍द्र: पतित: नद्याम्। कथम्+ च तम्+ सम्‍पात्‍य स स्‍वयम्+अपि सम्‍भ्रमविमूढ: समभवत्। किन्‍तु सुरेन्‍द्र: निममज्‍ज+एव। ‘‘मम सुरेन्‍द्र: न+अस्ति साम्‍प्रतम्+ संसारे। तस्‍य भविष्‍यत्-उज्ज्वलम्+आसीत्, राकेश’’। ‘‘अहम्+अपि जानामि। किन्‍तु आसीत्+मे क्रूर: व्‍यामोह: अपराधस्‍य दण्‍ड:+अत्र+एव मिलति शीघ्रम्, अवश्‍यम्+एव मिलति। मया विस्‍मृतम्+आसीत्’’। निशीथिन्‍या: अवदाते चन्द्रिकाचये द्वौ+अपि शत्रू मित्रत्‍वम्+आपन्‍नौ स्‍त:। अतीतस्‍य घटना: सजीवा: भूत्वा संस्‍फुरन्ति। शैशवस्‍य सख्‍यम्+ पुन: स्‍थापितम्+अस्ति। दु:खगाथाम्+अन्‍योन्‍यम्+ श्रावयित्‍वा हृदयम्+ शान्तिम्+अनुभवति। ‘‘सम्‍प्रति सर्वथा+एव+आवाम्+ विषण्‍णौ द्वौ+अपि’’। महेन्द्र: ब्रूते। राकेशः शुष्क: मन्दहास्यम्+ हसति। हास्ये+अस्मिन् सर्वनाशस्य करुणक्रन्दनम्+इव निलीनम्। अधुना द्वौ+अपि निश्चिन्तौ, निर्भय:”, ................राकेश: बाहू प्रसारयति। सुदूरम्+ तरुतलात्+उलूकस्‍य गम्‍भीर: ध्‍वनिः+उत्तिष्ठति। मन्दिरस्‍य दीपकम्+ साम्‍प्रतम्+अपि ज्‍वलितम्+अस्ति। सरित्+तथैव सशब्दम्+ वहति। नद्या: नीरे प्रतिफलन् विशदवदन: कलानाथ: शनै: शनै: कम्‍पते। अभिनन्‍दनम् डॉ. राधावल्‍ल्‍भत्रिपाठी (सागरविश्‍वविद्यालये संस्‍कृताध्‍यक्ष:) रामदयालुः+लेखपीठस्‍य कोणे व्‍यवस्‍थापितम्+ पत्रराशिम्+अपश्‍यत्, शनैः+च पत्राणि सारयित्‍वा एक+एकम्+अपठत्। कस्मिंश्चित्+अपि पत्रे किमपि+अवधेयम्+ न+आसीत्। पत्रेषु यदि परीक्षकत्‍वप्रस्‍ताव:, कस्‍या‍ञ्चित् समितौ नामाङ्कनस्‍य सूचना, पारिश्रमिक+च+एकपत्रम्+ कस्‍यचित्+उपवेशनस्‍य+आमन्‍त्रणम्+ वा भवति, तदा रामदयालवे तद् रोचते। अन्यथा प्रतिदिनम्+एवंविधानि पत्राणि+अनेकश: आयान्ति डाकद्वारेण कुत्रचित्+आयोजितस्‍य संस्‍कृतसम्‍मेलनस्‍य विवरणम्, पाठ्यक्रमविषये कस्‍यचित् स्‍वाध्‍यायिनः+छात्रस्‍य जिज्ञासा, कस्‍यचित् पण्डितस्‍य+अभिनन्‍दनम्+इत्‍यादि वस्‍तु तेषु भवति। एतादृशानि पत्राणि न पत्राणि, पत्राभासभूतानि तानि। तैः+वृथा पत्रैः+चेखिद्यते कुसुमपेलवम्+ चेतः रामदयालो:। अद्य समागतेषु पत्रेषु+अपि पत्रद्वयम्+ तु अभिनन्‍दनग्रन्‍थाय शोधलेखविसर्जनानुरोधपरकम्+आसीत्। तयोः+उपर्युड्डीयमानाम्+एव दृष्टिम्+ त्‍वरया निपात्‍य खण्‍डश: कृत्‍वा+अवकारिकायाम्+ निपात्‍य भूय:+अपि केनापि कामेन कर्षित इव चेतसि चकार रामदयालु:- ‘गज्‍जनसिंहवर्मणः+अभिनन्‍दनग्रन्‍थ: प्रकाशम्+आयाति, तथैव कालूलालशास्त्रिण:+अपि! मम तावत् कदा+अभिनन्दनग्रन्थः प्रकाशम्+एष्‍यति’’! पुनः+अपि स्‍वाभिनन्‍दनग्रन्‍थम्+ मुद्रितम्+ दिदृक्षुः+तत्प्रकाशनाय+अशेषसम्+उद्यमम्+ चिकीर्षु:+असति तन्मुद्रणे मुमूर्षुः+इव रामदयालु: कार्यम्+ वा साधयामि, देहम्+ वा पातयेयम्’ इति निश्‍चयेन प्रफुल्लितासु: ‘‘अद्यैव स्‍वशिष्‍येभ्‍य: विलिखामि पत्रम्+ यत् ते समुद्यता भवेयुः+मम+अभिनन्‍दनग्रन्‍थप्रकाशनाय+इति विचार्य कमलाकरम्+ रविकुमारम्+ केशवप्रसादम्+ च समम्+ पत्रम्+इदम्+ विलिख्‍य विससर्ज। प्रियवर (डॉ. मिश्र/डॉ.रविकुमार/डॉ. श्रीवास्‍तव), भवादृशै: सच्छिष्‍यैः+मम+अभिनन्‍दनग्रन्‍थनिर्माणाय तन्मुद्रणाय तत्‍प्रकाशनाय च य: सङ्कल्‍प: धारितः+तेन ‘‘न+अयम्+ मम+अभिनन्‍दनम्+अपि तु सुरसरस्‍वत्‍या:’’ इति विचार्य मोमुद्यते मे मन:। यद्यपि+अहम्+उदासीनः+अस्मि विरक्त:+अस्मि एतादृशेभ्‍य: प्रपञ्चेभ्‍यः+तथापि अभिनन्‍दनग्रन्‍थसमिते: सदस्‍यानाम्+अयम्+आग्रहः+ वर्तते यद् भवान् ग्रन्‍थस्‍य+अस्‍य सम्‍पादकमण्‍डले तिष्ठतु। आशासे भवान् प्रस्‍तावम्+इमम्+ स्‍वीकरिष्‍यति+इति। कुशलम्+अन्‍यत् सर्वम्। सर्वथा स्‍वस्‍थ: प्रसन्‍न:+अस्ति भवान्+इति मन्ये। भावत्‍क: रामदयालु:। इत्थम्+ च कपोलकल्पिताया: अभिनन्‍दनग्रन्‍थसमितेः+अनुत्‍थानोपहतम्+ तथा- कथितनिर्णयम्+ शिष्‍यत्रयशिरसु समारोप्‍य तथैव च दाण्‍डेकर-वेङ्कटाचलम्-सदृशान् मूर्धन्‍यान् कांश्चिद् विद्वत्तल्‍लजान् तत्‍परामर्शदातृसमितौ व्‍यवस्‍थप्य निरुपादानसम्‍भारमभित्ति महच्चित्रम्+असौ कलाश्‍लाघ्‍य: निर्ममे। शिष्‍याः+च ते पत्रसम्‍बोध्‍या: विश्‍वविद्यालयद्वये महाविद्यालये वा प्राध्‍यापकपदम्+अलङ्कुर्वाणा: न न+आसन् गुर्वृणनिर्यातनपराङ्मुखा असमर्था वा। तथापितेषु गुवाहाटीविश्‍वविद्यालये नियुक्तिभाक् कमलाकरमिश्रः+तु मद्गृहनगरस्‍थगोरखपुरीयविश्‍वविद्यलाये सम्‍भाव्‍यमाना मन्नियुक्ति: प्रियतरस्‍य शिष्‍यस्‍य रविकुमारस्‍य कृते गुरुवर्येण रामदयालुना+अन्‍तर्घातम्+ विधाय मद्धस्‍तात्+छिन्‍नेति गोपनीयम्+अपि सर्वत्र प्रकाश्‍यमानम्+ गुरोः+दुराचरणवृत्तान्तम्+ जज्ञौ। परम्+ गुरुचरणाः+तथापि गुरुचरणा: एव+इति सन्‍धार्य सम्‍प्राप्तम्+ रामदयालोः पत्रम्+असौ+इत्‍थम्+उदतरत् - ‘‘सम्‍मान्‍या: ‘डॉक्‍टरसाहिब्- वर्या:, सादरम्+ नम:। श्रीमताम्। अभिनन्‍दनग्रन्‍थस्‍य सम्‍पाकदमण्‍डले मन्नामनिवेशनप्रस्‍तावम्+ विज्ञाय+अतितराम्+ प्रसन्‍न:+अस्मि। परन्‍तु अतितराम्+ विप्रकृष्टे बोडोलैण्‍डप्रभृति+आन्‍दोलनसङ्कुले+अतितराम्+ विषमे अस्मिन् असमप्रान्‍ते गोष्‍पद: एव मग्‍न: सीदामि। सुदूरस्‍थ: सन् एतादृशमहत्कार्येषु साहाय्ये अलम्+ न+अस्मि। अत एव मम स्‍थाने+अपर: समर्थतर: रविकुमारादिसदृश: सुयोग्‍यशिष्‍य: यदि नियोज्‍येत, शोभनम्+ स्‍यात्+इति। ‘‘धृष्टताया: कृते क्षमाम्+ याचमान: भवताम्+ शिष्‍य: कमलाकर:’’। गोरक्षपुरविश्‍वविद्यालये प्राध्‍यापक:+अपर: शिष्‍य: रविकुमार: रामदयालो: पत्रम्+ प्राप्‍य उत्तरम्+ प्रेषयामि वा न वा+इति ऊह - प्रत्‍यूह-निर्यूह-कुहर-संविष्ट: मासम्+एकम्+ क्षपयामास। गुरोः+एव रामदयालोः+दयालुतया तदीयवरदहस्‍तक्षेपेण+इह स्‍वनियुक्तिम्+ तदानीम्+ सञ्जाताम्+असौ+अजानात्। किन्तु+अत्रत्यप्रोपेश्वरविभागाध्‍यक्षस्‍य+अनिच्‍छया ताम्+ नियुक्तिम्+असौ प्राप्तवान्, रामदयालुम्+ प्रति वर्तते तस्‍य प्रोपेश्वरवर्यस्‍य श्रीमत: कालूलालशास्त्रिण:+अहिनकुलम्। शत्रोः+मित्रम्+ प्रीतिपात्रम्+ शिष्य: वा स्ववैरीमन्तव्य इति सिद्धान्तम्+ स्वीकृत्य+असौ रविकुमारम्+ न स्निग्धदृशा पश्‍यति, रविकुमारः+तु प्रवाचकपदे नियुक्तये तदीयकृपाकटाक्षम्+ईहमानः+तथापि तम्+अनुकूलयितुम्+ प्रयतत एव। रामदयाल:+अभिनन्दनग्रन्थसमितौ स्वनाम्नः समावेशेन कालूलालस्य कालकराल: क्रोध: मयि समिद्ध: स्‍यात्+इति धिया रामदयालुम्+ प्रति कृतवेदिताम्+अधमर्णताम्+आत्‍मनः विदन्+अपि तदभिनन्‍दनग्रन्‍थम्+ प्रति+अन्‍यमनस्‍कताम्+एव+असौ+अभजत्। अन्‍यत्+च तेषु दिवसेषु गुरुपुत्रान् मर्कटान्+इव+उत्‍पातनिपातविघातविहितविषमसङ्कटान् द्विचक्रवाहने संस्‍थाप्‍य विद्यालयम्+ प्रापणै: तत् आनयनै: गुरुपत्‍न्‍या स्‍वैरम्+ समादिष्‍टस्‍य शाककन्‍दादिवस्तुजातस्‍य+आपणाद् आनयनैः+इत्‍यादिभिः+उपचारैः+अन्‍तेवासिदशायाम्+ वा सेवित: एव गुरू रामदयालुः+इति न+इदानीन्‍तनी गुरुविमुखता तदीयाम्+ चेतनाम्+अतुदत्। तृतीयः+तु शिष्‍य: केशवप्रसादश्रीवास्‍तव: प्रियंवद: प्रसन्‍नवदन:+वाक्‍पटुः+अतिचतुर: संस्‍कृतविद्याध्‍ययनम्+ विहाय+इतरेषु सर्वविधकार्येषु+अबाह्य: गुरुमुखलग्‍नः+तद्भालदर्शी दूरदर्शी पिशुनः+च+आसीत्। प्राप्तमात्रम्+ एव गुरुपत्रे+असौ व्‍यचिन्‍तयत् का+इयम्+ योजना श्रीरामदयालो: कीदृशी अत्र राजनीति:, को नाम लाभः+अस्‍माकम्+अनेन+अभिनन्‍दनग्रन्‍थसम्‍पादनदुर्व्‍यवसायेन+इति। अनन्‍तरम्+असौ रामदयालुम्+ प्रति प्रतिपत्रम्+इदम्+ विससर्ज- ‘‘श्रद्धेया गुरुचरणा:, तत्र भवताम्+ गुरुपादानाम्+अभिनन्‍दनग्रन्‍थ: सङ्कल्पित: इति विज्ञाय परमम्+ प्रमोदम्+अञ्चतिचेत:। किन्‍तु कथम्+अयम्+ जन: प्राङ् न+एव सुचित:+अस्मिन् विषये। अभिनन्‍दनसमितिः+निर्मिता। तत्र के के सन्ति? ग्रन्‍थस्‍य परामर्शदातृमण्‍डले के के सन्ति? ग्रन्‍थस्‍य प्रकाशक: क: स्‍यात्? लोकार्पणम्+ कस्‍य करकमलेन कारणीयम्? इति सर्वम्+ विचार्य+एव+अभिनन्‍दनग्रन्‍थप्रकाशनोलूखले शिरोदेयम्+अस्‍माभि:। मम तावत्+अयम्+ प्रस्‍ताव:। अभिनन्‍दनग्रन्‍थलोकार्पणाय राष्ट्रपतय: वा प्रधानमन्त्रिण: वा प्रार्थनीया:। प्रकाशकः+तु मोतीलालबनारसीदास: एव स्‍यात्। अभिनन्‍दनग्रन्‍थस्‍य कति प्रतय: केन्द्रीयशासनेन कति प्रतय: राज्‍यशासनेन क्रेष्‍यन्‍त: इति निर्धार्यम्। काचन अर्थव्‍यवस्‍था+अपि करणीया। सर्वम्+ व्‍यवस्‍थाप्‍य+उपक्रम: कार्य:। मत्कृते यः सहयोग:+अपेक्ष्‍यते सः+ निर्देष्टव्‍य: नि:सङ्कोचम्+इति+अलम्+ विस्‍तरेण। सादरम्+ भवताम्+ शिष्‍य:-केशव:। कमलाकरमिश्रस्‍य ननु न च परायणम्+ पत्रम्+ प्राप्‍य विषण्‍ण: रविकुमारस्‍य+अनुत्तरेण खिन्‍न: रामदयालुः+एतत् पत्रम्+अधिगत्‍य शुष्‍कमरुस्‍थले स्रोत: सञ्चारम्+अनुभवन् तत्‍क्षणम्+उत्तरम्+इत्‍थम्+ प्रेषयामास केशवप्रसादाय- ‘‘प्रियशिष्‍य, सर्वम्+ त्‍वया+एव करणीयम्। त्‍वम्+ तु सर्वम्+ जानासि। मद्विभागीया: अत्रत्‍या:+तु सर्वे विप्रतीपा:, सर्वे द्विषन्ति, न मे मानसम्‍मानादिकम्+ कथम्+अपि सहन्‍ते। त्वम्+एव ग्रन्‍थस्‍य प्रधानसम्‍पादक:, त्‍वम्+एव+अभिनन्‍दनसमिते: संयोजक:, त्‍वया+एव सर्वम्+ निर्धार्यम्+ कार्यम्+ च। यथोचितम्+आकलय्य प्रवर्तनीयम्। न+अयम्+ मम सम्‍मान: अपि तु सरस्‍वत्‍या: सम्‍मान इति कृत्‍वा अहम्+अपि आर्थिकसहयोगम्+इह कथम्+ न करिष्‍यामि। करिष्‍यामि+एव। मन्‍ये+अयम्+अभिनन्‍दनग्रन्‍थ: आवयोः+गुरुशिष्‍ययो: सम्‍पर्काय सेतुः+इव+उभयोः+उत्थानाय नि:श्रेणी इव भविता। शिष्टम्+ स्‍वयम्+अवगच्‍छसि+एव+इति। ’’ विसृज्‍य च पत्रम्+इदम्+अभिनन्‍दनाय स्‍वीयाय बद्धपरिकर: सन्‍नद्धः+अभवद् रामदयालु:। अभिनन्‍दनग्रन्‍थसमिते: संयोजकस्‍य केशवप्रसादस्‍य नाम्‍ना अभिनन्‍दनग्रन्‍थाय शोधलेखान् वा श्रीमद्रायमदयालोः+व्यक्तित्‍वकृतित्‍वसमीक्षणपरकान् वा निबन्‍धान् प्रेषयितुम्+ पत्रम्+एकम्+ मुद्राप्‍य आसेतुहिमाचलम्+ तेभ्‍यः+तेभ्‍यः विद्वद्भ्‍यः+तत् विसृष्टवान्। अथ स्‍वस्‍य+एव विभागस्‍य प्राध्‍यापकेभ्‍यः+अभिनन्‍दनग्रन्‍थवृत्तान्तम्+ प्रच्‍छादयन्, नयनापाङ्गैः+तदीय+आननानि लक्षयन् तेषाम्+इङ्गिताकारचेष्टा: समीक्षमाण:, अपि नाम+एते+अस्‍मद्विभागीया: विदिताभिनन्‍दनग्रन्‍थवृत्तान्‍ता: इति सन्दिहान: अपि नाम+एते मम+अभिनन्‍दने विघ्‍नम्+उत्‍पादयेयुः+इति पर्याकुलचित्तवृत्तिः+तृणे+अपि चलति चकित इव स्‍वभार्यापुत्रादिभ्‍यः+अपि+अभिनन्‍दनग्रन्‍थवृत्तान्‍तम्+ रक्षन् केवलम्+ केशवप्रसादम्+एव शव: इव स्‍वजीवने केशवकृपाप्राप्‍तम्+अमृतम्+ मन्‍यमान: कथञ्चित् कृत्श्रेण कालम्+ निनाय रामदयालु:। अथ गच्‍छत्‍सु दिवसेषु तस्‍मात्+अपि केशवप्रसादात्+अनवाप्य+अभिनन्‍दनग्रन्‍थप्रगतिवार्ताम्+ मुहुः+उत्‍सुकः इव व्‍यथितः इव प्रतिसप्‍ताहम्+ तस्‍मै पत्रम्+ विसृजति स्‍म। एवम्+अतीता: पञ्च मासा:। अभिनन्‍दनग्रन्‍थविषये सर्वथा हताश: सञ्जात: रामदयालु: केशवप्रसादः+अपि शत्रुपक्षे सम्मिलित: इति+असौ कलयामास। एकदा तु अतिदूरोदिते नवनलिनदलानाम्+अभावात्। ‘लिली’ पुष्‍पविकासभाजि भगवति गभस्तिमालिनि, मध्‍याह्नप्रखरे समये तपन्‍त्‍याम्+ धरित्र्याम्+ विभागीयकार्यम्+ पूर्वाह्ण एव सत्त्‍वरम्+ सावहेलम्+ सम्‍पाद्य कक्षा उज्झित्‍वा स्‍वगृहे घूत्‍कारघोरनासारवापूरितभुवनाभोग इव स्‍वपिति रामदयालौ सहसा द्वारि पत्रवाहक: घण्टिकाम्+अवादयत्। आदिवसम्+ प्रतिक्षणम्+ पत्रवाहकम्+एव प्रतीक्षमाणस्‍य रामदयालोः+अतिगहनाम्+अपि निद्राम्+अच्छिनद् घण्टिकाध्‍वनि:। ‘‘अये कदाचित् पत्रवाहक: स्‍यात्’’ इति निद्रालसकषायस्‍वरेण निगदत्+असौ गृहद्वारम्+अधावत्। समागतानि पत्राणि पत्रवाहकहस्तात्+आच्छिद्य तेषु सूर्पतुषन्‍यायेन निरर्थकानि पत्राणि अपाकृत्‍य केशवप्रसादस्‍य पत्रम्+असौ गवेषयामास। अवाप्‍य च तत् आनन्‍दीहरिचन्‍दनेन्‍दुशिशिरम्+इव स्‍वहृदयेन लगयित्‍वा एकान्ते प्रकम्‍पमानेन करेण लघुलघुभिः+उच्‍छ्वसितै: समुद्घाटय पपाठ। लिखितम्+आसीत् केशवेन शवे चेतनाम्+इव रामदयालौ+आदधता- ‘‘श्रद्धेया: गुरुवर्या:, अभिनन्‍दनग्रन्‍थप्रकाशनाय केचन शोधलेखा: सम्‍प्राप्‍ता:। तत्र भवताम्+ व्‍यक्तित्‍वम्+ कृतित्‍वम्+ च+अधिकृत्‍य लेख:+ एक:+ मया+एव लिखित्‍वा सन्निवेश्‍यते। इदानीम्+ प्रकाशनाय धनम्+अपेक्षितम्। अभिनन्‍दनग्रन्‍थसमित्‍या कियान् धनसङ्ग्रह: व्‍यधायि? अभिनन्‍दनग्रन्‍थस्‍य लोकार्पणाय कश्चन सम्‍पर्कित: न वा? भवताम्+ पञ्चाशदब्‍दपूर्तौ समारोह: स्‍यात्। केवलम्+ पञ्चमासा: एव+अवशिष्टा: इति सर्वम्+ निश्चित्‍य आज्ञापनीयः+अयम्+ जन: इति। भवताम्+ शिष्‍य: केशव:। पठित्वा+एव च सुप्तोत्थित इव महासागरसमुत्थिततरङ्गव्रजे व्रजन्+इव नभसि ड्यमान इव रामदयालुः+चिरमास। अन्‍येद्युः+एव स्‍वनिर्देशने कार्यरतान् द्वित्रान् शोधच्छात्रान्+आहूय स्‍वाभिनन्‍दनग्रन्‍थप्रकाशनवार्ताया रहस्‍यभाण्‍डम्+असौ+उद्बिभेद, आदिदेश च तान् धनसङ्ग्रहम्+ विधातुम्+ स्‍वव्‍यक्तित्‍वकृतित्‍वादिविषये लेखान्+च निबद्धुम्। आगामिनि सप्ताह एव राष्ट्रियसंस्‍कृतसंस्‍थानस्‍य कस्मिंश्चित्+उपवेशने तेन गन्‍तव्‍यम्+आसीत्। ‘‘देहल्याम्+ सर्वाम्+ व्‍यवस्‍थाम्+ साधयित्‍वा सूचयिष्‍यामि सद्य एव’’ इति+असौ केशवप्रसादम्+ पत्रेण+असूचयत्। देहल्याम्+ रामदयालु: त्रीणि दिनानि उपवेशनान्‍तरम्+ न्‍यवसत्। राष्ट्रपतिना प्रधानमन्त्रिणा च साकम्+ सम्‍पर्कम्+ साधयितुम्+असौ भृशम्+अयतत, परम्+ सचिवानाम्+ दुर्भेद्यम्+ व्‍यूहम्+ भेत्तुम्+ न प्राभवत्। अनन्‍तरम्+असौ देहलीस्‍थान् प्रकाशकान् कांश्चित् गत्‍वा स्‍वाभिनन्‍दनग्रन्‍थम्+ मासत्रयावधौ प्रकाशयितुम्+अनुरुध्‍यते स्‍म। वरिष्ठा: श्रेष्ठाः+च प्रकाशका: रामदयालोः+नाम्‍ना+अपि+अपरिचिता: दूरात्+एव तम्+ पर्यहरन्। केचन क्षुद्रा: प्रकाशकाः+तु पञ्चाशत्‍सहस्रम्+ चत्‍वारिंशत्‍सहस्रम्+ वा मुद्रा: प्रदेया:+तत:+अभिनन्‍दनग्रन्‍थम्+ षण्‍मासावधौ प्रकाशयिष्‍याम: इति+अवादिषु:। सर्वथा परास्त: इव पराहत: इव हताश: इव रामदयालुः+लोकार्पणोद्घाटनादिकृते सर्वदा लालायितेन निजग्रामबन्‍धुना घूरेलालाख्‍येनोपमन्त्रिणा सम्‍पर्कम्+ विधाय स्‍वाभिनन्‍दनग्रन्‍थस्‍य लोकार्पणमहोत्‍सवे मुख्‍यातिथित्‍वेन तम्+ न्‍यमन्‍त्रयत्। सः+अपि श्रीमान् घूरेलाल: प्रस्‍तावम्+अमुम्+ स्‍वीचकार। रामदयालुः+लोकार्पणमहोत्‍सवस्‍य तिथिम्+ तस्‍य व्‍यक्तिगतसचिवाय+असूचयत्। इत्थम्+ च नैराश्‍यम्+अहातमिस्राया: बहिः+आगतः रामदयालुः+दिनमणिम्+इव+अभिनन्‍दनग्रन्‍थलोकार्पणमहोत्‍सवम्+ नेदीयांसम्+ पश्‍यन् प्रमुदित: इव, महोत्‍सवावसरे भाषमाण: इत्‍थम्+इत्‍थम्+ वदिष्‍यामि, अनेन च+अनेन तेन तया वा पुष्‍पमाला मत्कण्‍ठोपहारताम्+ नेष्‍यन्‍त: इति मनोरथसहस्रसमारूढ: भुवम्+अपहाय नभसि डयमान: इव ‘‘सः+अयम्+इषोः+इव दीर्घदीर्घतर: व्‍यापार इति सिद्धान्‍ते श्रद्धालु: रामदयालुः+अनया+एव यात्रया मध्‍येमार्गम्+आगरानगरम्+अवतीर्य किमर्थम्+ न केशवप्रसादः+अपि मिलित्‍वाभिनन्‍दनमहोत्‍सवविषये सन्नाह्येत+इति सन्‍धार्य स्‍वमानसे+अन्‍येद्युः+एव+आगराम्+ प्राप। केशवप्रसादः+तु अकालवातावलीम्+इव सहसा+उद्गताम्+अनभ्रविद्युत्+निपातम्+इव+अनाकलितोपस्‍थानम्+ स्‍वगुरुचरणम्+ निजसद्मनि समागतम्+ प्राप्‍य चकितः+अपि बहि: सर्वाकारप्रकटरमणीयताम्+ दधौ, मनसि सहसा विद्धचरणम्+इव कण्‍टकम्+ गुरुचरणम्+असौ कलयामास। मिथ्‍याप्रपञ्चरचनापटू: रामदयालुः+तु देहल्याम्+ मन्‍त्रालये कि‍ञ्चित्+अतीव+आवश्‍यकम्+उपवेशनम्+आसीत्। तत्र+उपस्‍थाय मध्‍येमार्गम्+इह द्वित्रा होरा यापयित्‍वा निवर्तयिष्‍य इति समायातः+अस्मि, त्‍वत्‍कृते पोलैण्‍डदेशो+अतिथिप्राध्‍यापकत्‍वेन निमन्‍त्रणम्+ व्‍यवस्‍थापितवान्+अस्मि तत्र देहल्‍याम्+इत्‍यादिवचोभि: केशवप्रसादम्+ फणधरम्+इव मान्त्रिक: सुषिरवीणया, व्‍याध इव शकुन्‍तम्+ जालेन, गोपी+इव हरिणम्+ गीतमाधुर्येण वशीकर्तुम्+अचेष्टत। केशवप्रसादः+अपि पोलैण्‍डीयनिमन्‍त्रणविषये पूर्वमेव विदितवेदितव्‍य: गुरोः+गुरुघण्‍टालताम्+ जानन्+अपि महतीम्+ गुरुभक्तिम्+ विनयम्+ प्रकटीकुर्वन्+उवाच- ‘‘अहो सौभाग्‍यम्+ अनुग्रह:+ मयि गुरुचरणानाम्+ शिष्‍यवात्‍सल्यम्+ च+अस्मिन् क्षुद्रातिक्षुद्रे तृणम्+इव लघुनि जन:+ इत्यादिवचोवितानप्रतानसन्‍तानिनीम्+ गिरम्+ निजगाद। रामयालुः+तु - ‘वत्‍स, मा+एवम्+ वादी:। त्वम्+एव मदीयशिष्‍यसमाजे योग्‍यत्‍वेन धुरम्+ वोढासि अपगतगौरवे+अस्मिन् गुरुतरवैषम्‍यविमर्दिते काले। इदानीन्‍तनेषु शिष्‍येषु के न: पृच्‍छन्ति। ते तु न+अभिमुखम्+ गुरो: पादौ निपीडयन्ति, प्रत्‍युत पृष्ठत: पादौ कर्षन्ति धूलिसात्‍सकर्तुम्+ स्‍वगुरुम्। यद् भवतु तद् भवतु। अस्‍माभिः+तु स्‍वकर्त्तव्‍यम्+ साधनीयम्। गुरुवर, अहम्+ तु सर्वथा सन्‍नद्ध: एव+अस्मि तद्विषये केशवप्रसाद: आह- केवलम्+ व्‍यवस्‍था-----‘व्‍यवस्‍था तु भविष्‍यति+एव’ मध्‍ये छित्‍वा त (आघात) कथनम्+ रामदयालुः+अवदत् - ‘न का+अपि चिन्‍ता कार्या। ’ इति कथयित्‍वा स्‍वमञ्जूषाया: निस्‍सार्य पञ्चसहस्रराशिम्+ केशवप्रसादस्‍य करयोः+तम्+अर्पयित्‍वा पुनः+उवाच- ‘वित्तविषये मा क्लिश्‍नातु भवान्। अन्‍यत्+अपि दास्‍यामि+एव। अयम्+ राशिः+तु ग्रन्थस्य मुद्रणार्थम्+ दीयते। ’ मुद्रणार्थम्! केशवप्रसाद आकाशाद् भुवम्+आपतत्++इव+अभणत्। रामदयालुः+तु पुनरपि स्‍वसूतकेशाद् ‘‘मम गुरुचरणानाम्+ व्‍यक्तित्‍वम्’’, ‘‘गुरुचरणानाम्+ संस्‍कृतशोधक्षेत्रे+अवदानम्’’ ‘‘मम गुरो: रामदयालो: काव्‍ययात्रे’ (आघात) त्‍यादिलेखान् कैश्चित् शोधच्छात्रैः+लेखापितान् तस्‍य करे निधाय प्राह- इयम्+ काचनसामग्री मत्‍सकाशम्+अपि समागता। काचन सामग्री इव वर्तत एव। इह+एव मुद्रणम्+ भवेत्+आगरायाम्। एतानि पञ्चसहस्रम्+ रुप्‍यकाणि मुद्राणार्थम्+ कमपि प्रकाशकम्+अन्विष्‍य तस्‍मै देयानि। प्रकाशिते+अभिनन्‍दनग्रन्‍थे तद्विक्रये प्रकाशकस्‍य साहाय्यम्+ करिष्‍याम एव। शतम्+ वा द्विशतम्+ वा प्रतय: शासनेन क्रेष्‍यन्ते। निखिले भारते विश्‍वविद्यालयेषु संस्‍कृतविभागध्‍यक्षम्+ प्रत्‍येकम्+ पत्रम्+ प्रेषयिष्‍याम: यत् द्वित्रा: प्रतय: क्रीणातु स्‍वसंस्‍थाया: कृते। अभिनन्‍दनमहोत्‍सवः+तु अत्र+एव आयोजनीय: आगरायाम्’’। केशवप्रसादः+तु गुरुणा सरभसम्+ सबलात्‍कारम्+ दीयमानम्+ वित्तजातम्+ पत्रजातम्+ च+अनिच्‍छया गृहीत्‍वा यावत् किमपि वक्ति तावत्+एव रामदयालु: पुनः+अपि निष्‍कास्‍य स्‍वसूतकेशाद् पञ्चसहस्रम्+ रुप्‍यकाणि तस्‍मै प्रयच्‍छन्+आह- ‘लोकार्पणमहोत्‍सवे+अयम्+ राशिः+मह्यम्+अर्पणीय:। अहम्+ तत्रैव घो‍षयिष्‍यामि यत्+अस्‍य राशे: सदुपयोगम्+अहम्+ एकस्‍य शोधसंस्‍थानस्‍य स्‍थापनार्थम्+ करिष्‍य इति। उक्‍त्‍वा च+एतत् - ‘किम्+ बहुना, विज्ञो भवान्। लोकव्‍यवहारज्ञो भवान्। कालः+अयम्+एतादृश:। एवम्+एव प्रवर्तनीयम्+ भवति। स्‍थापिते शोधसंस्‍थाने तत्रापि भवान्+एव धूर्वह:। संस्‍थानस्‍य न्‍यासरूपेण पञ्जीकरणम्+ कारयिष्‍याम:, तेन ये तत्र धनम्+ ददति, तैः+आयकरान्मुक्ति: प्राप्‍येत। शासकीयम्+अनुदानम्+ तु+अवश्‍यम्+एव ग्रहीतव्‍यम्+ अन्‍यथा कथम्+ शोधसंस्‍थानम्+ चलेत्’’ इत्थम्+ केशवप्रसादम्+ बहुश: उच्‍चम्+ नीचम्+ च शिक्षयित्‍वा, ‘इदानीम्+ कृतकृत्‍यः+अस्मि, दिग्विजयी भवामि, अनेन संरम्‍भेण आस्‍कन्दिता मया विरोद्धार:, परास्‍ता: वैरिण:, ध्‍वस्‍ता:, शत्रव:। किम्+ बहुना, अभिनन्‍दनमहोत्‍सवे केशवप्रसादेन महता+उत्‍साहेन समायोजिते स्‍थापिते मम महिमनि वर्चस्‍वे च क्‍वचिद् विश्‍वविद्यालये कुलपतिपदम्+ वा राष्ट्रियसंस्‍कृतसंस्‍थानस्‍य निदेशकपदम्+ वा+अपि न दुर्लभम्+इति+अनल्‍पकल्‍पनाकवलितस्‍वान्‍त: आपृच्‍छ्य केशवप्रसादम्+आगरतः गृहनगरम्+आजगाम रामदयालु:। यथा यथा+अभिनन्‍दनदिनम्+ निकटायते स्‍म तथा तथा+उत्‍कायते स्‍म रामदयालोः+चेत:। केशवप्रसादाय प्रतिसप्ताहम्+असौ पत्रम्+ विसृजति। तस्‍य पत्रोत्तरम्+ प्रतीक्षते। उत्तरम्+ न+आयाति। तथापि अङ्गीकृतम्+ परिपालयिष्‍यति केशव इति विश्‍वसिति रामदयालु:। यदि+अहम्+ अस्मिन् वा यस्मिन् कस्मिन् वा विश्‍वविद्यालये कुलपति: स्‍याम्+ तर्हि केशवप्रसादम्+ अत्रैव तत्रैव वा नियोज्‍य व्‍यवस्‍थापयेयम्+ इति+असौ निश्चिनोति। मुहुः+मुहु: पत्राङ्कुशै: प्रणोदित: केशवप्रसाद: एकम्+ प्रतिपत्रम्+ प्रेषयन् सन्दिदेश प्रकाशनाय दत्त: मया प्रकाशकाय+अभिनन्‍दनग्रन्‍थ:। किन्‍तु प्रकाशकः+असौ भूयः+अपि वाच्‍छति मुद्रणार्थम्+ धनम्। अन्‍यत्+च- अभिनन्‍दनावसरे माइकविद्युत्-सज्‍जादिव्‍यवस्‍थायै पुनरपि धनम्+अपेक्ष्‍येत। तत्कृते भवन्‍त एव प्रमाणम्+इति। किम्+ क्रियेत? एष खलु महार्घ: पण: संवृत्त:! दशसहस्रम्+ पूर्वमेव प्रदाय रामदयालुः+इदानीम्+अर्थकार्श्‍यम्+अनुभवति। मनाक् खिन्‍नौ+असौ उत्तरयति- ‘‘प्रिय केशव, समग्रे+अपि भारते मम शिष्‍यमण्‍डली प्रसृता। सर्वेभ्‍य: पत्रम्+ लिखित्‍वा धनसञ्चयम्+ कुरु। अहम्+अपि भूयः+अपि धनम्+ प्रेषयितुम्+ यतिष्‍ये’’ इति। रामदयालु: स्‍वयम्+अपि स्‍वाभिनन्‍दनमहोत्‍सवाय दानम्+ दातुम्+ कांश्चित् शिष्‍यान् पत्रम्+ लिखितवान् अभिनन्‍दनावसरे च+उपस्‍थातुम्+ सर्वान् अन्वरुध्यत। तेषु कमलाकरमिश्रेण एकोत्तरशतम्, रविकुमारेण एकोत्तरसार्धशतम्+अन्‍यैः+च एकपञ्चाशद् रूप्‍यकाणि प्रत्येकम्+ प्रेषितानि। सर्वम्+अपि धनराशिम्+ रामदयालु: केशवप्रसादाय विससर्ज। अनन्‍तरम्+ च प्रत्यासन्‍ने+अभिनन्‍दनदिने स्‍वयम्+एव निमन्‍त्रणपत्राणि मुद्राप्‍य समग्रेषु भारतेषु विद्वत्‍समाजे पत्रालयद्वारेण रामदयालुः+तानि वितरितवान्। त्रिशतम्+ च निमन्‍त्रणपत्राणि केशवप्रसादम्+ प्रति प्रेषयामास स्‍थानीयवितरणार्थम्। अभिनन्‍दनम्+ नितराम्+ भव्‍यम्+ जातम्। सर्वम्+अपि केशवप्रसादेन समीचीनम्+ व्‍यवस्‍थापितम्+अभूत्। कापि सज्‍जा, कापि शोभमाना भव्‍या शाला, रम्‍य: मञ्च: सुश्राव्‍य: ध्‍वनिप्रसार:। रामदयालुः+हर्षातिरेकाद् गद्गदनदध्धृदय: केशवप्रसादम्+ तत्रैवव+आलि‍ङ्गितुम्+उत्‍कण्ठित:+अभवत्। यथाकालम्+ सम्‍प्राप्त: मन्‍त्री अपि रामदयालुना सहग्रामे व्‍यतीतस्‍य स्‍वबाल्‍यस्‍य स्‍मरन् बाल्‍यभाषणम्+ बहुकालम्+ यावद् विदधान: सः+अयम्+ मम बालसखा मम कौपीनमित्रम्+ सम्‍प्रति महाब्राह्मण: महानाचार्य: महाविद्वान्+च सञ्जात:, अहम्+ च मन्‍त्री सञ्जातः+अस्मीति+इति सूचनया स्‍वभाषणम्+ समाप्तिम्+अनयत्। अन्‍यैः+च कैश्चित् केशवप्रसादस्‍य+अनुरोधेन सामगतैः+विद्वद्भिः+चाटुप्रवीणै रामदयालो: प्रशंसायाम्+ द्यावापृथिव्‍यौ एकीकृते। रामदयालोश्चित्तम्+अतिमात्रम्+अधडधडायत। अभिनन्‍दनग्रन्‍थस्‍य लोकार्पणम्+ केशवप्रसादेन कारयिष्‍यते वा न वेति संशयितजीवित इव कण्‍ठागतप्राण इव+असौ मुहुः+मुहु: सौत्‍सुक्‍यम्+ निध्‍यायति तम्। ह्य: स: सम्‍प्राप्त: आगराम्। आगतमात्र एव+अनुयुनक्ति स्‍म- ‘अपि मुद्रितः+अभिनन्‍दनग्रन्‍थ:?’ केशवप्रसादः+तु ‘सर्वम्+ सज्‍जम्, ग्रन्‍थस्‍य मातृकात्रयम्+ सपुटवस्‍त्रबन्‍धाय (क्‍लाथबाइण्डिगकृते) बन्‍धकस्‍य+आपणे प्रेषितम्, अद्य सायम्+ यावत् तेन सावरणम्+ सपुटवस्‍त्रबन्‍धम्+ तद् दास्‍यत’ इति+उक्त्वा तत्छङ्कापिशाचीम्+ शमयाञ्चकार। आसायम्+आमध्‍यरात्रम्+ केशवप्रसादेन सहाभिनन्‍दनमहोत्‍सवविषयकचर्चासंसक्‍तेन तेन यदा+अभिनन्‍दनग्रन्‍थस्य दर्शनम्+ न+अवाप्तम्, तदा पुनरपि तन्मनसि शङ्कापिशाची समुदियाय। अभिनन्‍दनग्रन्‍थस्‍य+अस्तित्‍वविषये+अपि+असौ सन्‍देहकवलितस्‍वान्‍त: सञ्जात:। यतो हि- अहम्+ स्‍वयम्+एव+अन्तिमप्रूफसंशोधनम्+ विधास्‍ये इति केशवप्रसादम्+असकृत्+उक्‍त्‍वा+अपि+असौ न प्रूफमातृकाम्+एतावत+अधिगतवान्। अन्‍यत्+च – समयाभावात् प्रूफप्रेषणजनितविलम्‍बेन कार्यहानिम्+ चिन्‍तयित्‍वा सर्वम्+ मया+एव+इह साधितम्+इति कथयन् केशवप्रसाद: उदासीन: इव+अलक्ष्‍यत, अभिनन्‍दनग्रन्‍थवार्तायाः+च निलीयमान इव प्रत्यभात्। इदानीम्+ सम्‍प्रवृत्ते+अपि+अभिनन्‍दमहे ग्रन्‍थः+असौ क्‍व विलुप्‍त: प्रकटीभवति वा वेति पर्याकुलम्+आसीत्+मन: रामदयालो:। इदानीम्+ तु पृच्‍छाया: अपि+अवसर: न+अस्ति। अथ कौशेयवस्‍त्रबद्धम्+ मञ्जूषाकृति किमपि वस्‍तु स्वयम्+सेवकेषु कश्चन यदा+अधिमञ्चम्+आनीय केशवप्रसादस्‍य करे समर्पितवान्, तदा समुच्‍छ्वसितम्+ चेतः रामदयालो:। प्रत्यागता: प्राणा:। दिष्टया तेन बन्‍धकेन इदानीम्+अपि सपुटवस्‍त्रबन्‍धम्+ विधाय प्रदत्तः+अभिनन्‍दनग्रन्‍थ:। मान्‍या:, बहुभिः+विद्वद्वर्यैः+अस्‍मद्गुरुचरणानाम्+ श्रीरामदयालूनाम्+ श्रीरामस्‍य+इव दयालूनाम्+ कीर्तिकथा, पाण्डित्‍यम्+, महनीयम्+ कृतित्वम्+इह समुद्घाटितानि’’ केशवप्रसादः+ ध्‍वनिविस्‍तारकयन्‍त्रसमक्षम्+ स्थितः+ उद्घोषयत्+न+आसीत्....अहम्+ तु मन्‍ये यत्+एतेषाम्+औदार्यस्‍य विद्यानुरागस्‍य सीमा+एव न+अस्‍ति+इति। यतो हि एतेषाम्+अभिनन्‍दनावसरे समर्पणाय पञ्चसहस्ररूप्‍यकम्+इतः राशिः+यः एतेषाम्+ शिष्‍यै: प्रशंसकै: सङ्गृहीतः+तस्‍य सदुपयोगम्+ स्‍वकोशेन+अपरम्+अपि पञ्चसहस्रात्‍मकम्+ राशिम्+ संयोज्‍य एकस्‍य शोधसंस्‍थानस्‍य स्‍थापनाम्+ करिष्‍यामि+इति सद्य: एतै: सङ्कल्‍प: प्रकटीकृत:। केशवप्रसाद: श्रोतृमण्‍डल्‍यै: तालिकावादनस्‍य+अवसरम्+ दातुम्+ क्षणम्+ विरराम। श्रोतृषु मन्त्रिणः+अनुयायिनः पश्चाशत्‍प्राया: राजपुरुषा: नेतृब्रुवा: वा बभूवु:। ते तु अधिमञ्चम्+ यत् किमपि भवति, तस्‍य शतांशम्+अपि न+अवगच्‍छन्ति। शतप्राया:+ अध्‍यापकाः+छात्रा: ये तत्र केशवप्रसादस्‍य+अनुरोधेन समागताः+ते+अपि रामदयालोः+अतिरञ्जिताम्+ प्रशस्तिम्+ श्रावम्+ श्रावम्+ विरक्‍ता:+ निद्रान्ति स्म। अत:+ न ते केशवप्रसादस्‍य विरामचिह्नम्+अवागच्‍छन्। तथापि तेषु केनचित् प्रबुद्धेन यदा तालिकावादनम्+ कृतम्+ तदा गड्डरिकाप्रवाहन्‍यायेन सर्वे कारणम्+अविज्ञाय+अपि सोत्‍साहम्+ सझम्‍पम्+ तालीव:+वादयाम्‍बभूवु:। रामदयालुः+तु पूर्वमेव पञ्सहस्रात्‍मकम्+ राशिम्+ केशवप्रसादाय+अर्पितवान्+अस्मि, यः+अस्मिन्+अवसरे मह्यम्+अर्पणीय: पुनरपि पञ्चसहस्रम्+ योजनीयम्+इति केयम्+ वार्ता+इति प्रश्‍नेन सम्‍भ्रान्‍त: ‘आस्ताम्+ तावत्, कीदृशम्+ शोधसंस्‍थानम्, कः+तत् स्‍थापयिष्‍यति, यदि+एवम्+ तर्हि इत: उपह्रियमाणम्+ पञ्चसहस्रम्+ केशवप्रसादेन मन्नाम्‍ना घोषितम्+अपरम्+ च पञ्चसहस्रम्+ स्‍वकक्षे एव क्रोडीकरिष्‍या‍मि+इति दशसहस्ररूप्‍यकाणाम्+ मे लाभ इति हर्षनिर्भर: इदानीम्+अपि क: विलम्‍बः+अभिनन्‍दनग्रन्‍थसमर्पणे इति+उत्‍सुकः+च+उलुकितचेताः+चिरम्+ तस्‍थौ। ‘‘इमम्+ च एकोत्तरपञ्चसहस्ररूप्‍यकराशिम्+अभिनन्‍दनसमिते: स्‍थानीया+अध्‍यक्षा: अस्‍माकम्+ संस्‍थानस्‍य निदेशका: श्रीमन्त: देवलीकरमहोदया: गुरुवर्याणाम्+ करकमलयो:+अर्पयिष्‍यन्ति’’। एकोत्तरपञ्चसहस्ररूप्‍यकराशिगर्भितम्+आवरणपत्रम्+ हस्‍ते गृह्णन् रामदयालुः+अचिन्‍तयत्-कथम्+इदम्+आवरणपत्रम्+इयद् भारहीनम्। मन्‍ये एकोत्तरपञ्चसहस्ररूप्‍यकाणाम्+ ड्राफ्टम्+ निर्माप्‍य+इह सन्निधापितम्+ केशवप्रसादेन+इति। ‘‘इदानीम्+ केन्‍द्रीयशासने उपमन्त्रिपदम्+अलङ्कुर्वाणा: परमश्रद्धेया: श्रीघूरेलालमहोदया: श्रीरामदयालु+अभिनन्‍दनग्रन्‍थस्‍य लोकार्पणम्+ विधास्‍यन्ति, तस्‍य+एकाम्+ मातृकाम्+ च गुरुवर्येभ्‍यः+अर्पयिष्‍यन्ति’’। अभ्रङ्कषमुद+उच्‍छलद् रामदयालोः+हृदयम्। अयम्+ स क्षण: प्राप्त एव। इदानीम्+ सः+अजरः+अमरः+च सञ्जात:। नश्वरम्+इदम्+ शरीरम्+ नाशम्+उपेष्‍यति, परम+अभिनन्‍दनग्रन्‍थः+तु आसेतुहिमाचलम्+ तेषु तेषु ग्रन्‍थागारेषु यावत् स्‍थास्‍यन्ति गिरय: सरितः+च महीतले तावत् स्‍थास्‍यति। हर्षातिरेकात् तस्‍य नयने+अश्रुपरिप्‍लुते सञ्जाते। ‘‘अस्मिन् महति ग्रन्‍थे न केवलम्+ गुरुवर्याणाम्+ व्‍यक्तित्‍वम्+ कृतित्‍वम्+ च+अधिकृत्‍य गम्‍भीरा लेखा: अपि तु येषु येषु क्षेत्रेषु डॉ. रामदयालुपादानाम्+अवदानम्+ वर्तते, तेषु नूतनानुसन्धानदिश उन्‍मीलयन्ति शोधपत्राणि+अपि+अत्र विदुषाम्+ सङ्कलितानि’’। इति कथयन् केशरवर्णकौशेयवस्‍त्रावरणबद्धम्+ विशालम्+ ग्रन्‍थम्+ केशवप्रसाद: घूरेलालस्‍य मन्त्रिण: पुरतः+अनयत्। मन्‍त्री तु सुरतानभिज्ञ: यथा नीवीग्रन्थिम्+ मोचयितुम्+ न जानाति, तथा+अभिनन्‍दनग्रन्‍थस्‍य वस्‍त्रावरणग्रन्थिम्+ न विवेद। केशवप्रसादः+ततः+अग्रेसृत्‍य ग्रन्थिमोचनम्+ विधाय आवरणपत्रम्+अपसार्य ग्रन्‍थम्+ तस्‍य करे निदधौ। अधरोष्ठमध्‍ये विलम्बिताम्+ स्मितरेखाम्+ सज्‍जयित्‍वा+अभिनन्‍दनग्रन्‍थस्‍य बाह्यावरणम्+ श्रोतृसमाजसम्‍मुखम्+ विधाय घूरेलालः+छायाचित्रग्राहकाय सानुग्रहम्+अवसरम्+ ददौ। विद्युत्प्रकाश इव तस्मिन्+एव क्षणे रामदयालुना दृष्टम्+ ग्रन्थस्य सम्‍मुखावरणे+अतीव भव्‍यम्+ स्‍वचित्रम्, ‘‘श्रीमद्रामदयालु-अभिनन्‍दनग्रन्‍थ’’ इति विशदाक्षरमुद्रिता च लिपि:। अथ+असौ ‘अहो अद्य सफलम्+ मे जन्‍म, सन्‍तर्पिता: पितर:, गु‍ञ्जित: डिण्डिमघोष: मत्‍कीर्त्तेः+अनया+अभिनन्‍दनग्रन्‍थजयघण्‍टय+इति कलयन् घूरेलालेन निजकराभ्‍याम्+ स्‍वकरयोः+अर्प्‍यमाणम्+अभिनन्‍दनग्रन्‍थम्+ जिघृक्षुः+तदावरणपृष्ठम्+उद्घाटयान्‍तः+दिदृक्षु: पिपासुः+इव सतृष्‍णः+अपहस्तितपानीयपात्र इव सहसा+एव+अन्‍तरा स्‍वम्+ च घूरेलालम्+ च+उत्‍पति+एव समागतेन केशवप्रसादेन+आच्छिद्याभिनन्‍दनग्रन्‍थम्+ विप्रलम्भितः+तस्‍थौ। भवतु हस्‍तात्+निपतितः निधि: पुनरपि हस्‍तगत: स्‍यात्+एव+इति मनः+तोषयन् ‘‘इदानीम्+अभिनन्दिता विद्वांस: गुरुवर्या: सभाम्+एनाम्+ सम्‍बोधयिष्‍यन्‍ति+इति केशवप्रसादघोषणाम्+ श्रुत्‍वा वाष्पवृत्या कषायितकण्‍ठ: कथम्+अपि गद्गदस्‍वरेण भाषणम्+ विहितवान्। अभिनन्‍दनमहोत्‍सव: सम्‍पन्‍न:। रात्रौ+एव प्रतिष्ठातव्‍यम्+आसीत्। गमनात् प्राक् केशवप्रसादस्‍य महदवदानम्+ शिरसा वहन् सङ्कुचितः+अपि रामदयालु:’’ असौ+अभिनन्‍दनग्रन्‍थः न मया+अवलोकित:, एका प्रतिः+देय+इति तम्+आह। केशवप्रसाद: वस्‍तुतः एक+एव प्रतिः+अभिनन्‍दनग्रन्‍थस्‍य वस्‍त्रपुटबन्‍धकेन+अन्तिमे क्षणे आनीता। अत एव रामदयालु:-आस्ताम्+ तावत्। सा तु इह+एव वर्तते एव भवत्‍सकाशम्। भवद्भिः+तु+अपरा: प्रतयः+अवाप्‍स्‍यन्‍त एव। मया तु+अभिनन्‍दनग्रन्‍थस्‍य एकम्+अपि पृष्ठम्+ न परावर्तितम्। रामदयालो: स्‍वरे प्रसृतम्+ दैन्‍यम्+अभिलक्ष्‍य केशवप्रसादस्‍य+अधरोष्ठयो: सूक्ष्‍मा स्मितरेखोदियाय। ‘‘भवतु ‘सर’! ताम्+एव प्रतिम्+ भवते दास्‍यामि। सम्‍प्रति किमपि अश्‍नन्‍तु। वाष्‍पगन्‍त्र्या गमनकालः नेदीयान् वर्तते। अनिच्‍छन्‍तम्+अपि रामदयालुम्+अभिनन्‍दनम्+अहसि चाटुक्तिभिः+अतिशयोक्तिमयप्रशंसाभिः+च पूरितोदरम्+इव पुनः+उक्तवद+आचरन् बलाद् भोजयामास सुशिष्‍य: केशवप्रसाद:। अथ प्रस्‍थानसमय: आपृच्‍छमानस्‍य तथा च+अभिनन्‍दनग्रन्‍थम्+ पुनः+याचमानस्‍य रामदयालो: करयो: कौशेयवस्त्रनिबद्धाम्+अभिनन्दनग्रन्थस्य प्रतिम्+ समर्पयन्+आह – समय: न+अस्ति। सूतकेशे इदम्+ ग्रन्थम्+ स्थापयन्तु सम्प्रति तु पश्चात्+अवलोकयन्‍तु तत्र गत्‍वा’ इति। केशवप्रसादेन वाष्‍पगन्‍त्र्याम्+ सायासम्+ स्‍थानम्+ लम्भित: उपवेशित: रामदयालुः+गते तस्मिन् प्रतिष्ठितायाम्+ च वाष्‍पगन्त्र्याम्+ सूतकेशम्+उद्घाटय स्‍वाभिनन्‍दनग्रन्‍थम्+ निस्‍सारयामास। सोत्‍कण्‍ठम्+ नवकौशेयवस्‍त्रावरणम्+अपसारयामास। अभिनन्‍दनग्रन्‍थस्‍य मुखपृष्ठे स्वकीयम्+ भव्यम्+ चित्रम्+ मुहूर्तम्+ स्तिमितनयनाभ्याम्+ विस्मयस्तब्ध: इव ददर्श। अनन्तरम्+ मुखपृष्ठम्+ परावर्तयामास। अभिनन्‍दनग्रन्‍थसमिते: सदस्‍यानाम्+ नामानि, सम्‍पादकत्‍वेन केशवप्रसादस्‍य नाम सर्वम्+ सुन्‍दरम्+ मुद्रितम्। प्रथमम्+ पृष्ठम्+ परावर्तयामास स:। अनन्‍तरम्+ पृष्ठम्+ रिक्तम्+आसीत्। तम्+पृष्ठम्+अपि परावर्तयामास। पुनरपि रिक्तम्+ पृष्ठम्। अये किम्+एतत्? रामदयालुः+भयसन्‍न: इव एकाकी वने व्‍याघ्रेण+आक्रान्‍त: इव कम्‍पमानेन करेण सत्‍वरम्+ दश पञ्चदश पृष्‍ठानि परावर्तयाम्‍बभूव। सर्वाणि पृष्ठानि रिक्‍तानि। समग्रः+अपि ग्रन्‍थ: रिक्तै: शुभ्रश्‍वेतै: अच्‍छाच्‍छै: रिक्तपृष्ठ:+ग्रथित: आसीत्। अये क्‍व गता इत: मद्व्‍यक्तित्‍व-कृतित्‍वादिविषयका: लेखाः+तानि तानि शोधपत्राणि, किम्+अयम्+ स्‍वप्‍न: उत कापि माया मदीय: मतिभ्रम: एव वा, अथवा रात्र्यन्‍धकत्‍वात्+मे नेत्रे कृष्‍णाक्षराणि नैव पश्‍यत:, श्‍वेतम्+एव केवलम्+ सर्वत्र+अवलोकयत: इति-शङ्का-संशय-सन्‍त्रास-समारुढहृदय: उपनेत्रम्+ धारयित्‍वा पुन: पुन: ग्रन्‍थम्+आलोडयन् रिक्तपृष्ठव्‍यूह: एव केवलम्+ करतलम्+ स्‍वम्+ सारयन्+आसीद् रामदयालु:। प्रायश: सहस्रम्+ पृष्ठानि रिक्तानि सर्वाणि। अपि नाम च्‍छलित:+अस्मि केशवेन? शवायताम्+ केशव: इति शपन् सहसा+असौ पञ्चसहस्ररूप्‍यकसंवलितम्+ सस्‍मार प्रावरणम्, यत् केशवप्रसादेन+अभिनन्‍दनावसरे ‘‘त्‍वदीयम्+ वस्‍तु.......तुभ्‍यम्+एव समर्पय’ इति न्‍यायेन प्रदत्तम्+अभूत्। सूतकेशम्+उद्घाटय सत्‍वरम्+ तत् प्रावरणम्+ निस्‍सार्य+अपावृत्‍य तन्मुखम्+अन्‍तः+ददर्श। एकरूप्‍यकस्‍य कर्गदमुद्रा पत्रम्+एकम्+ च तत्र निहिते आस्‍ताम्। मम पञ्चसहस्ररूप्‍यकाणि’’! इति सहाहाकारम्+ सचीत्‍कारम्+ प्ररुरोद रामदयालोः+अन्‍त: करणम्। अन्‍ततः+च केशवप्रसादाय गालीसहस्रम्+ ददन् कथम्+अपि+अवष्टभ्‍य+असौ स्‍फुटत्+स्वहृदयम्, पत्रम्+ पपाठ। लिखितम्+आसीत् तत्र - गुरुवर्या:, अभिनन्‍दनमहोत्‍सवसमायोजनार्थम्+ प्राप्तस्‍य राशेः+आयव्‍ययविवरणम्+इत्‍थम्+ वर्तते - आय: - 1. अभिनन्‍दनग्रन्‍थप्रकाशनाय भव (आघात) प्रदत्तानि 5000.00 रू. 2. अभिनन्‍दने समर्पणाय भवत्‍प्रदत्तानि 5000.00 रू. 3. अभिनन्‍दनग्रन्‍थाय प्राप्तम्+ दानम्+ 625.00 रू. 4. अभिनन्‍दनमहोत्‍सवाय स्‍थानीयसङ्ग्रह: 750.00 रू. सकलयोग- 11,375.00 रू आय राशेः+व्यय: मया इत्थम्+ विहित: - 1 अभिनन्‍दनार्थम्+ गृहीताया: शालाया भाटकम् 2000.00 रू 2 माइक्-व्‍यवस्‍था 500.00 रू 3 पुष्‍पहारा: 100.00 रू 4 आमन्त्रितानाम्+ कृते चायपानादिकम्। 1374.00 रू 5 अभिनन्‍दनग्रन्‍थमुद्रणार्थम्+ प्रकाशकाय दत्तम्+अग्रिमम् 5000.00 रू 6 अभिनन्‍दनग्रन्‍थस्‍य+आवरणम्, एकसहस्ररिक्तकर्गदानि, वस्‍त्रपटुबन्‍धादिकञ्च 2400.00 रू सकलयोग- 11374.00 अवशिष्टम्- 1.00 एकरूप्‍यकस्‍य+अवशिष्टो राशिः+अत्र प्रावरणे स्‍थापित एव। अभिनन्‍दनग्रन्‍थस्‍य मुद्रणाय यस्‍मै प्रकाशकाय+अग्रिमः राशि: पञ्चसहस्रात्‍मकः दत्त:, स ततः+अपि पञ्चसहस्रम्+ काङ्क्षति स्‍म। अभिनन्‍दनतिथि: निकटायते स्‍म। दिवसत्रयपूर्वम्+ यावत्+न भवत्‍सकाशात्+अपेक्षितम्+ धनम्+आगतम्+ तेन प्रकाशकेन ग्रन्‍थ: मुद्रणाय दत्त:। अत एव भवताम्+ सम्‍मानरक्षार्थम्+ मया एकसहस्ररिक्तपृष्ठानि सवस्‍त्रपुटबद्धानि कारयित्‍वा भव्‍यम्+आवरणम्+ अन्‍तः+आवरणम्+ च मुद्रापितम्। दिष्‍टया न+एतत् वृत्तान्तम्+ ऋते भवन्‍तम्+ माम्+ च कोऽपि जानाति। यदि तस्‍मै प्रकाशकाय अपरम्+अपि पञ्चसहस्रम्+ भवान् ददाति, तर्हि स:+अवश्‍यम्+ ग्रन्‍थम्+ प्रकाशयिष्‍यति। अन्यथा तस्मात् पञ्चसहस्ररूप्यकाणि गृहीत्वा+अहम्+ भवद्भ्यः प्रेषयिष्यामि। यदि कश्चन मम+अपराध: स्‍यात् तर्हि मर्षणीयः+अयम्+ जन:। भवताम्+ शिष्‍य: केशवप्रसाद:’’। छलितः+अस्मि केशवप्रसादेन+अथवा तम्+अहम्+ छलितवान्+इति न विवेद रामदयालु:। अभिज्ञानम् डॉ. प्रभुनाथद्विवेदी म.गा.काशीविद्यापीठ:, वाराणसी तस्मिन् दिने न जाने कुत: कथम्+इव तादृशः सम्‍मर्द: समायात:। रेलशकट्या: सर्वाणि यानानि महता सम्‍मर्देन+आकुलानि+आसन्। तत्र सर्षपस्‍य+अपि गतिः+न+आसीत्। यदपि विश्रामस्‍थानम्+ सा रेलशकटी समायाति स्‍म, तत्रत्‍या: रेलयात्रिण: ताम्+ साश्चर्यम्+ दृष्टवा भृशम्+ भयकम्पिता: भवन्ति स्‍म कथम्+ कोऽपि यानम्+आरुह्यान्‍त: प्रविशेत्+इति। किन्‍तु तत्र+आगत्‍य यावत्+सा मन्‍दगतिः+भूत्‍वा शनै: शनैः+उपरमेत् तावत्+एव यात्रिणाम्+ समूह: यानद्वारम्+उपसर्प्‍य यथाकथञ्चित्+अन्‍तर्वर्ती भवितुम्+ सर्वात्मना प्रयतते। कुत्रचिद्द्वारदेश: एवम्+ सङ्घर्षस्य घोरा स्थितिः+उत्पद्यते स्म। केचन सङ्घट्टमाना: अन्‍त:प्रविष्टा: अपि जनाक्रोशस्‍य लक्ष्‍यताम्+उपयाता: व्‍यथन्‍ते। केचन द्वारदेशात्+वहिः+एव कथम्+अपि दत्तहस्‍तावलम्‍बा: पादः+एकस्तम्‍भायमाना महत्कष्टम्+अनुभवन्‍तः+अपि यानारोहणसोपान एव लम्बिता: तिष्ठन्ति। केचन प्राणान्+अविगणय्य यानोपरि तिष्ठन्ति। रिक्तहस्‍ता: जना: कथम्+अपि शरीरमात्रेण तत्र स्‍वस्थितिम्+ विधातुम्+ महता+आयासेन कृतोद्योगा: किन्‍तु ये भारसनाथाः+तेषाम्+ कथा+इव का? समुपलभ्‍या:+अपि+अन्‍येषाम्+ साहाय्यम्+ ते यानारोहणे न+आसन् समर्था:। शक्तिमन्‍त: बलवन्‍त: युवान: बलात्+एव यानम्+ प्रवेष्टुम्+ परेषाम्+ पीडने सङ्कोचम्+ न+अकुर्वन्। प्रबलानाम्+ सङ्कटम्+ विलोक्‍य निर्बला: अबलाः+च यानम्+ द्रष्टुम्+अपि न+उत्‍साहन्‍ते स्म। ये बालका: ये च वृद्धाः+ते+अपि सम्मर्दभीताः+त्रस्‍ता मनाक्+अपि यानम्+ प्रति पदक्रमणाय न+उत्‍सहन्‍ते स्‍म। ये नित्‍ययात्रिण: कार्यः+तत्र तत्र गत्‍वा सायङ्काले पुनः+आवर्तन्‍ते ते+अपि+अद्य यात्राभङ्गम्+अवबुद्धया+आकस्मिक+अवकाशसङ्कल्‍पमानसा: बभूवु:। एक: दधिपूर्णम्+ मृद्भाण्‍डम्+ करकलितम्+ शिरसि विधृत्‍य यानप्रवेशाय यदोद्योगपर:+अभवत्+तदैव द्वारशीर्षसङ्घट्टेन भग्‍नाद् भाण्‍डात् सर्वम्+ दधि तस्‍य+अन्‍येषाम्+ च शरीरे पतितम्। दधिनाशात्+तस्‍य वेदनाविकृतम्+ वक्‍त्रम्+ दधिलेपशबलम्+च वस्‍त्रम्+ दर्शम्+ दर्शम्+ सर्वे हास्‍यनिर्झरताङ्गता:। तम्+ परिवृत्‍य ये जना: आसन् तेषाम्+अपि वस्‍त्राणि दधिभद्रताम्+ गतानि। सरोषाः+ते दधिधारकम्+अपवदन्ति स्‍म। एक: प्रसेवे पक्‍वानि रक्तवृन्‍ताकफलानि (लोके टमाटर इति) समादाय तस्मिन् यानसम्‍मर्दे गन्‍तुम्+ईहते स्‍म। स तु न+एव गत: किन्‍तु फलानि गतानि। प्रसेवात् फलरसनिष्‍यन्‍द: तस्‍य विगलितम्+ हृदयम्+इव+आदाय बहिः+आगत:। कस्‍यचित्+पोट्टलिका सम्‍मर्दपिष्टा पर्पटिका+अभूत्। एकस्‍य+उपनेत्रम्+ कर्णाभ्‍याम्+ च्‍युतम्+ चूर्णताङ्गतम्। एतादृशीम्+ विषमावस्‍थाम्+ विसहमाना सा रेलशकटी भूरिभारभराक्रान्‍ता+अपि वुद्धा हस्‍तनीव शनैः+शनैः+तस्‍माद् विश्रामस्‍थलात्+अपसर्तुम्+आरब्‍धवती। एतस्मिन्+अन्‍तरे यानस्‍था जना: पश्‍यन्ति वृद्धम्+एकम्+ यः दूरात्+अपि करेण स्‍थगनमुद्राम्+ विधाय ताम्+ रेलशकटीम्+अभिलक्ष्‍य यथाशक्ति धावन्+इव समागच्‍छति स्‍म। तम्+ तथागच्‍छन्‍तम्+ वपुः+वृद्धम्+ विलोक्‍य सर्व एव सदया अभवत्+न+इयम्+ रेलशकटी विरमेत्+इति। पिपीलिकागतिम्+अपि विलज्‍जयन्‍ती सा रेलशकटी न जाने कथम्+ निरुद्धा! मन्‍ये+अहम्, रेलशकटीचालकेन+अभिरक्षकेन वा केनापि यात्रिणा वा सा+अवरुद्धा। एतत्+दृष्टवा समाश्‍वस्‍तः+अपि न+अतिविश्वस्‍त: स वृद्धः+तथैव त्वरितपद: शकटीम्+ सम्‍प्रात:। क्‍व+इदानीम्+ गच्‍छतु, कस्मिन् याने समारोहत्विति समस्‍या तत्‍समक्षम्+ प्रादुः+आसीद+यतो हि सर्वाणि यानानि बुसभाण्‍डारनिभानि एकतृणाया+अपि रिक्तानि न+आसन्। ततः मदीययानस्‍य द्वारवर्तिर्भि: यात्रिभि: दोर्भ्‍याम्+ निगृह्य स: कथ‍ञ्चित्+उद्दोहविधिना जनानाम्+ स्‍कन्‍धेषु परिसर्पन् यानान्‍तः+भागे प्रापित:। यानस्‍य+अन्‍तर्वृत्तम्+अनिर्वचनीयम्+आसीत्। तिलमात्रम्+अपि स्‍थानम्+ न+आसीत्+तत्र रिक्तम्। आसनेषु परस्‍परम्+ संसक्ता: यात्रिण: क्षेत्रेषु सघनसस्‍यपादपा: इति प्रतिभान्ति स्‍म। आसनानाम्+उपरिवर्तिषु भारस्‍थानेषु+अपि जना: उदुम्‍बरशाखासु फलानि+इव संसक्ता: आसन्। आसनानाम्+ मध्‍यवर्तिस्‍थानेषु+अपि केचित्+ऊर्ध्‍वबाहव: केचित्+एकपादावलम्बिन: केचित्+उन्‍नतग्रीवा: केचित्+आसनपृष्‍ठाश्रिता: कथम्+ कथञ्चित् स्थितिम्+ विधाय नैजानि+अवतरणस्थलानि प्रतीक्षन्‍ते स्म। सम्‍मर्दावरोधवशाद् गवाक्षात्+अपि किञ्चिद् बहिः+गतम्+ दृश्‍यम्+ न+अवालोक्‍यत। याने विचित्रम्+ कोलाहलम्+ व्‍याप्‍तम्+आसीत्। आसनेषु+आस्थिता: जना: अपि सौख्‍यम्+ न+आवहन्। केवलम्+ तत्र+एकस्मिन्+एव+आसने गृहीतपर्याप्तावकाशा: स्थिताः+चत्‍वार: यात्रिण: ससुखम्+ स्मितपूर्वकम्+उत्‍फुल्‍लगल्‍लैः+आलापम्+ कुर्वन्ति स्‍म। अविदितयानसम्‍मर्दविषमविषया: इव ते स्‍वीया एव चर्चानन्‍दसागरे निमग्‍ना: आसन्। तेषाम्+ निरपेक्षताम्+ वीक्ष्‍य+अनुमीयते यत्+ते शकट्या अन्तिमविश्रामस्‍थानपर्यन्‍तम्+ यास्‍यन्ति। चतुर्षु तेषु यात्रिषु+एका+अनवद्यरूपराशिराजिता रुचिरालङ्कारभ्राजिता भव्‍यभावभूषिता कोकिलकलकूजिता सुदती युवती युवानः+च+अन्‍ये चारुचिकुरचया: कमनीयकलेवरा:। वचोवेशविन्‍यासेन ते भद्रवर्गीया: इव प्रतीयन्ते स्म। मन्‍ये, अन्‍येभ्‍य: यात्रिभ्‍यः+तेषाम्+ हृदये सहानुभूतिः+न+आसीत्। न जाने कथम्+इव कष्टम्+अनुभवन्+अपि कश्चित्+तान् स्‍थानम्+उपवेशनाय न+अयाचत। ते+अपि स्‍वयम्+एवम्+ कर्तुम्+अप्रवृत्ता: आसन्। इदानीम्+ रेलशकटी वेगेन धावति स्‍म। तस्‍याः वेगप्राभावात्+जना: परस्‍परम्+ संसक्ता: अपि क‍थञ्चित्+लब्‍धावकाशा: स्‍वे स्‍वे स्‍थाने स्‍थाने तथैव सुस्थिता: अभवन् यथा भाण्‍डप्रणोदनैः+निष्ठानानि। सः+अपि वृद्ध: प्रयत्‍नेन यात्रिणाम्+ करुणासाहाय्येन तदासनम्+उपस्‍थापितः यत्र ते चत्‍वारः युवानः यात्रिण: ससुखम्+ परिचर्चाम्+अनुतिष्ठन्ति स्‍म। महता कष्टेन तत्र गत: वृद्ध: दृष्ट्वा हर्षम्+अवाप तत् सुलभावकाशम+आसनम्। वृद्धस्‍य प्रश्वास: इदानीम्+अपि लौहकारस्‍य भस्‍त्र+इव प्रचलति स्‍म। क्षीणकाय: स खिन्‍न: स्‍वेदक्लिन्‍न: काम्+अपि सुखावस्‍थाम्+ईहमानः+तान् निवेदयामास- ‘‘प्रिया युवान:! अस्‍ति+एव तादृशः+अवकाशः+तत्र+आसने येन+एको जन: ससुखम्+ तत्र स्‍थातुम्+ शक्‍नोति। अतः यदि भवन्‍तः माम्+अनुमन्‍यन्‍ते, तत्र+अहम्+ स्‍थातुम्+इच्‍छामि। मम+अवस्‍थानाद् भवताम्+ कष्टम्+ न+उत्‍पत्‍स्‍यते। भवन्‍त: पश्‍यन्‍ति+एव यादृशः+अहम्+ जराजीर्ण:। रेलशकटीम्+ प्राप्तुम्+ धावनवशात्+मे शक्ति: क्षीणताम्+गता+एव। मदीयपादयोः+महती वेदना वेपथुः+च जायते। भवताम्+ कृपाकणिका+अपि माम्+अस्‍या: दुरवस्‍थाया: उद्धृत्‍य त्रातुम्+ समर्था:। अत:+ दीयताम्+ मे+अवकाश:’’। ते युवानः+तस्‍य दीनवचसि कर्णम्+अकृत्‍वा+एव तथैव+अलापरसनिमग्‍नाः+तस्‍थु:। तेषाम्+उपेक्षाम्+अभिलक्ष्‍य+अपि स: वृद्ध: परम्+ कष्टम्+ सोढुम्+असमर्थ: पुनरपि तान्+तथैव+आर्त्तस्‍वरेण प्रार्थयामास। ततः+तेषाम्+एकः, ‘‘रे वृद्धापसद! तूष्णीम्+ तिष्ठ। एकत:+अस्मिन् सम्‍मर्ददूषिते याने+अस्‍माकम्+ श्‍वसनम्+अपि कृच्‍छ्रसाध्‍यम्+अपरत: कटुः+अटनेन शिरोवेदनाम्+ वर्धयसि। अत्र कुत्र त्‍वया रिक्तम्+ स्‍थानम्+ दृश्‍यते? एहि, शिरांसि+आरुह्य+अस्‍माकम्+ तिष्ठ’’- इति+उक्त्वा तम्+ वृद्धम्+ नेत्राग्निना दाहयन्+इव सरोषम्+ क्रूरम्+अवलोकयामास। वृद्ध:+ वराकः+अप्रत्‍याशितम्+ पुरुषवचनम्+ वज्राघातनिभम्+उत्तरम्+ निशम्‍य हताशया कृतकदनम्+ निमीलितनयनम्+ दीनवदनम्+अधः+चकार। स: युवा तस्‍य मित्राणि च विजयमुद्राम्+इव प्रदर्शयन्‍त: परस्परम्+अवलोक्‍य स्मितानना बभूवु:। तेषाम्+ युवजनानाम्+ तादृशम्+ क्रूरम्+ रूक्षञ्च+अमानवीयम्+ व्‍यवहारम्+ विलोक्‍य समानान्‍तरसम्‍मुख आसने उपविष्ट: एक: प्रौढ: यात्री उत्‍थाय महतादरेण तम्+ वृद्धम्+ स्‍वस्‍थाने निवेशयामास। सुस्‍थ: स: वृद्धः+तस्‍मै प्रसन्‍नमनसा बहूनि+आशीर्वचांसि प्रयोजयामास। समुत्थित: प्रौढः+तान् युवजनान्+अभिलक्ष्‍य+अन्‍योक्तिभङ्ग्‍या सर्वान् श्रावयन्+इव+उच्‍चैः+वक्तुम्+आरेभे- ‘‘यस्मिन् समाजे वृद्धजनानाम्+ समादर: न स्‍यात्+सः+ समाज:+अचिरम्+एव गर्ते पतति। अद्य ये युवान: कालान्‍तरे ते एव वृद्धा: सञ्जायन्‍ते। तदानीम्+ सभाजनम्+अवाप्तुम्+इदानीम्+ तदनुरूप: व्‍यवहारः युवजनैः+विधेय:। स्वयम्+ भगवता श्रीकृष्‍णेन गीतायाम्+उक्तम्- ‘‘यत्+यत्+आचरति श्रेष्ठः+तत्+तत्+एव+इतरः जन:। स यत्+प्रमाणम्+ कुरुते लोकः+तत्+अनुवर्तते’’॥ यदि मानव एव मानवस्‍य साहाय्यम्+ न विधास्‍यति किम्+ पशवः वनस्‍पतयः वा तथा करिष्‍यन्ति? निरर्थका सा शक्तिः+व्यर्थम्+ च तद्बलम्+ चेत्+कस्‍यचित्+रक्षणाय न प्रयुक्तम्। इदम्+ रेलयानम्+ न+अस्ति कस्‍यचित्+एकस्‍य। सार्वजनिकम्+एतत्। आगते सति स्‍वाभीष्टे स्‍थले किम्+ वयम्+ यानम्+एव+आदाय गच्‍छाम:? अरे, कियत्+मात्रम्+ समयम्+अत्र व्‍यतीत्‍य सर्व एव+एतत्‍परित्‍यज्‍य गमिष्‍यन्ति। अतः+अत्र परस्‍परम्+ सौहार्देन साहाय्येन भाव्‍यम्। एष एव मानवधर्म:। किञ्चित्+कष्टम्+अनुभूय कस्‍मैचित्+सुखम्+ सौविध्‍यम्+ वा दातुम्+ प्रयतनीयम्+एतद्वरम्+अवश्‍यम्+एव कार्यम्’’। एतत्+श्रुत्‍वा तेषु+एकः युवा तम्+ प्रौढम्+अधिक्षिपन् सक्रोधम्+ जगाद- ‘‘स्वीयम्+उपदेशम्+ स्‍वयम्+एव स्‍थापय। अनभ्‍यस्‍ता: खलु वयम्+ यस्‍य कस्‍यचित्+उपदेशश्रवणस्‍य। यः यत्+करोति तत्‍फलम्+ स एव भुङ्क्ते। त्‍वम्+असि धर्मात्‍मा+उदारहृदय: परोपकारी, न+एतादृशा वयम्। यदि+एतादृशी सहानुभूतिः+अस्‍माभिः+अङ्गीकृता तदा वयम्+ रेलयात्राम्+ कर्तुम्+ न पारयाम:। न जाने कियन्‍तः वृद्धाः+सन्‍ति+एतादृशा अस्मिन् याने। कस्‍य कस्‍य दु:खम्+अपाकर्तुम्+ शक्‍नुम:! संसारः+तु दुःखालय एव। अत: खलु स्‍वार्थमूलम्+ सुखम्+ जीवेत्+इति हि+अस्‍माकम्+ सिद्धान्‍त:। अस्‍माकम्+ रसाले+अस्‍थीनि मा विनियोजय’’। ततः+च स: प्रौढ: पुनरपि किञ्चिद् वक्तुकामः+तम्+ युवानम्+ सम्‍बोधयामास, किन्‍तु कश्चित्+अपर: ‘‘अलम्+ विवादेन। उपदेश: हि मूर्खाणाम्+ प्रकोपाय+एव भवति। न+उचिता पाषाणहृदयैः+सह वचोबद्धता’’ इति प्रौढम्+ निषिद्ध्यम्+ माध्‍यस्‍थ्‍यम्+ निर्व्‍यूढवान्। ते युवान: पुनः+वाग्व्यापारे संलग्‍ना बभूवु:। यद्यपि शकटीरवेण बाधित: जनकोलाहलेन च मन्‍दीकृतः+तेषाम्+आलापस्‍वर: सर्वेषाम्+ कर्णानाम्+ विषय: नासीत्+तथापि विश्रब्‍धम्+ कर्णम्+ दत्त्‍वा कश्चित्+अपि श्रोतुम्+ शक्‍नोति। ते त्रयः+अपि युवान: कमपि कथाग्रन्‍थम्+आश्रित्‍य परस्‍परम्+आलापलीलया मनोविनोदम्+ कालक्षेपम्+च कुर्वन्ति स्‍म। तेषु+एकस्‍य करे स: कथाग्रन्‍थः+अभूत्+यस्‍य मनोरम आवरणे ‘अग्निशिखा’ इति नाम सुमुद्रितम्+आसीत्। एकः+तत्‍कथावैशिष्टयम्+ विवृण्‍वन्+आह- ‘‘अहो वस्‍तुयोजना! असकृत्+पठनात्+अपि तृप्तिः+नैव जायते। पौराणिकम्+ वस्‍तु+आदाय यत्+आधुनिकैः+सन्‍दर्भै: विशदीकृतम्+ तत्+मे+अद्भुतम्+ प्रतिभाति। कथाया यानि मूलतत्त्‍वानि तानि सर्वाणि+एव+अत्र विराजन्‍ते। संवाद:+तु श्रुतिसिद्धान्‍तवाक्‍यताम्+ यान्ति। नायिकाया: उद्दामयौवन+अग्निशिखायाम्+ बहवः+तरुणा: शलभायिता:, किन्‍तु नायकः+ताम्+अग्निशिखाम्+ स्‍वायत्तीकृत्‍य तया+एव वासनाम्+ निर्दाह्य प्रेम्‍णः+अतप्तावदातवर्णम्+ स्‍वर्णम्+आविष्‍करोति। भोग्‍या वासनामूर्ती रमणी कथम्+अनवद्यप्रेम्‍णा समुपास्‍या देवी भवति+इति ज्ञातुम्+अयम्+ कथाग्रन्‍थ: उपनिषत्+एव। घटनासु कापि+अपूर्वा+अन्वितिः+अत्र विराजते। कोऽपि+अभिनव: कथारस: विलसति काचिद् विलक्षणा विच्छित्ति: समुदेति। विश्‍वस्‍य कश्चित्+अपि श्रेष्‍ठतम: पुरस्‍कारः+अस्‍मै कथाकाव्‍याय न्‍यून: एव’’। ततः+तेषु तृतीयः+तम्+ प्रशंसाभाजनम्+ ग्रन्‍थरत्‍नम्+ हस्‍ते समादाय तोलयन्+इव प्रीतिविस्‍फारितनेत्र: सन् सद्भावभावितान्‍त: करणात्+उद्धृति+एव स्वीयाम्+ प्रशस्तिम्+ व्‍याहृतवान्- ‘‘पात्राणाम्+ चरित्रचित्रणे महत्‍कौशलम्+ कलितम्+ लेखकेन विशेषत: नायकस्‍य चरित्रम्+ तु+अपूर्वम्+ महनीयम्+ कल्‍पना+अतीतम्। स्वयम्+ लेखकः एव नायकत्‍वम्+अङ्गीकृत्‍य नैजम्+ जीवनदर्शनम्+अत्र संरोपितवान्+इति मे प्रतिभाति। धीरोदात्ततायाः परा कोटि: समुल्लसति। यथा कोऽपि चित्रकार: महता मन:+योगे सकल कलाकलापलावण्‍येन किमपि विचित्रम्+ चित्रम्+ निर्माय तूलिकाया: तद्विविधवर्णानुयोगेन नितान्‍त+एकान्‍तकान्तम्+ करोति, मन्‍ये तथैव+अयम्+ कथाकार: स्वीयम्+ कथाशिल्‍पम्+ वैशिष्टयस्‍य तदुच्‍चशिखरम्+ प्रापयति यत्र गन्तुम्+ न कोऽपि+अन्यः कथाकृत् प्रभवति। यदि+अयम्+ महनीयः लेखकशिरोमणिः+मिलति, यस्‍य चरणयो: निपत्‍य तम्+अभिनन्‍दामि’’। यथा यथा ते युवान: कथाग्रन्‍थवैशिष्टयम्+ प्रशंसन्ति तत्‍कर्तृत्‍वम्+ च+अभिनन्‍दन्ति तथा तथा समक्षम्+उपविष्टस्‍य तस्‍य वृद्धस्‍य नेत्रयोः+उल्‍लासप्रकाशविलास: विद्योतते स्‍म। तस्‍य वदनम्+ प्रसादसदनम्+ विलोक्‍य स्‍पष्टम्+ ज्ञायते यत् सम्‍मर्द+अवसादः+अवमाननाविषादः+अन्‍त: करणम्+उन्‍मुच्‍य न जाने क्‍व गतौ। तस्‍य यात्राश्रम: कृतार्थताम्+ गत इव। जराजीर्णेशु शिथिलेषु तस्‍य+अङ्गेषु काचित्+अनिर्वचनीया स्‍फूर्ति: समुज्‍जृम्‍भति स्‍म। अधरौष्ठयो: स्मितिविलास: ललास। आगते सति कस्मिंश्चिद् विश्रामस्‍थले तस्‍मात्+यानात् बहव: यात्रिणः+अवातरन्। अतः+तयोः+आसनयोः+मध्‍ये स्थितानाम्+ जनानाम्+ पदप्राकार: विगलित:। अथ द्वयोः+आसनयोः+यात्रिण: परस्‍परम्+ साम्‍मुख्‍यम्+अवापु:। तत्र कियत्+मात्रम्+ विश्रम्‍य रेलशकटी पुनः+धावितुम्+आरब्‍धवती। शकटीवेगारम्भाघातप्रभावात्। स कथाग्रन्‍थः+तस्‍य युवजनस्‍य करात् विभ्रष्‍ट: यानकुट्टिमे वृद्धस्‍य च तस्‍य+उपचरणम्+ पपात्। यावत् स: युवा तम्+ ग्रन्‍थम्+आदातुम्+ करम्+ प्रसार्य+अवनमति तावत्+तस्‍य दृष्टि: वृद्धस्‍य+आननम्+ स्‍पृशन्+इव ग्रन्‍थस्‍य पृष्ठावरणे मुद्रितस्‍य लेखकचित्रस्‍य+उपरि गत्‍वा स्‍थगिता। ततः+च स स्वीयम्+ मुखम्+उन्‍नमय्य वृद्धस्‍य+आननम्+ पश्चात्+च ग्रन्थावरणे लेखकचित्रम्+ भूयो भूयः पश्यति। पुनश्च ग्रन्थम्+आदाय सुस्थः स वृद्धस्य वक्‍त्रे दत्तदृष्टिः+अभवत्। तस्‍य सर्वाणि मित्राणि साश्चर्यम्+उत्‍फुल्‍लनेत्राणि विवृत्तमुखानि च बभूवु:, यदा ते तस्मिन् चित्रे वृद्धस्‍य च मुखे निरतिशयम्+ साम्‍यम्+अवलोकयामासु:। ‘‘किम्+ नाम+अयम्+एव लेखकः+अस्‍य कथाग्रन्‍थस्‍य य: विगतक्षणेषु+अस्‍माभिःनिराकृत:। आ: दैव, किम्+ कृतम्+ त्‍वया? कः+अयम्+अस्‍माकम्+ प्रज्ञापराध:? मुखावरणाय न कुत्रचित्+अवकाश:’’ इति तेषाम्+ सर्वेषाम्+ मन:स्थितिः+जाता। तेषाम्+ मन:+अभावम्+अनुभवमहिम्‍ना विज्ञाय स वृद्ध: स्‍वयम्+एव महता स्‍नेहेन तेषाम्+ व्रीडाम्+ निवारयामास-‘‘अलम्+ पश्चात्तापेन लज्‍जया वा वत्‍सा: एष संसार:। अभिज्ञानम्+ विना क: कम्+ ज्ञातुम्+ प्रभवति? अहम्+एव+अस्‍या: कथासृष्टे: प्रजापति:’’। वृद्धस्‍य वचनविरामसम्+अनन्‍तरम्+एव सर्वे युवान: पश्चात्तापविगलितान्‍त: - करणाः+तस्‍य चरणयोः+निपेतु:। हन्‍त हा भारते नित्‍यम्+ जनसङ्ख्‍या+अभिवर्धनम्। सर्वकालेषु सर्वत्र सम्‍मर्द: परिदृश्‍यते॥ 1॥ जनसङ्ख्‍या+अतिभारेण सततम्+ पीड्यते धरा। अत: हि न्‍यूनताम्+इति कश्चित्+अपि+उत्तम: विधि:॥2॥ मार्गेषु सर्वयानेषु संस्‍थानेषु+आपणेषु वा। यत्र पश्‍यतु सर्वत्र सम्‍मर्दस्‍य विडम्‍बना॥3॥ यदि तु+एवम्+ भविष्‍ये+अपि जनसङ्ख्‍या प्रवर्धते। वैनाशिकी समुत्‍पन्‍ना स्थितिः+नूनम्+ भयावहा॥4॥ कथायाम्+ रेलयाने यद् दृश्‍यम्+ सर्वैः+विलोकितम्। तत्+करोति मनुष्‍याणाम्+अभिज्ञानविनाशनम्॥5॥ अत: हे मानवा: सर्वे क्रियताम्+ स तथा‍विधि:। यथा जीवा: सुखम्+ लोके समाजम्+ विचरन्‍तु वै॥6॥ य: वा क: वा भवेद् वृद्ध: श्रान्त आर्त्त: विशेषत:। सर्वथा सर्वकालेषु सर्वै: सेव्‍य: सुपूजित:॥7॥ पन्‍थाः डॉ. केशवचन्‍द्रदाश: (अध्‍यक्ष:, न्‍यायदर्शनविभागे, श्रीजगन्‍नाथसंस्‍कृतविश्‍वविद्यालये, पुरी) क्‍व पन्‍था:.......? क्‍व पन्‍था: इति गुञ्जामथिता सावित्री गम्‍भीरतया नदीकूलम्+ प्राप्तवती। पूर्णतोया स्रोतस्विनी अन्‍धा प्रतीयते। बुद्बुदशरीरा सा आवर्त्तमयी। स्‍वरूपत: यथा सा भीषणा तथा साक्षाद् उन्मादिनी अन्‍त:करणेन। अग्रे धूमाभ: दिग्भाग:। परिपार्श्‍वे आकाशस्‍य भाराक्रान्‍ता परिमिति: मेदुरा......। नदीगर्भे उत्‍प्‍लुतिम्+ निश्चित्‍य सावित्री पुनः+आत्‍मानम्+ सज्‍जीकृतवती। गभीरतमप्रदेशम्+ च अन्वमिनोत्। पश्चात् कूलप्रान्‍ते दण्‍डायमाना+अभवत्। तत: सा हस्‍तद्वयम्+उपरि उत्‍थापितवती, समये+अस्मिन् सहसा कश्चित् ताम्+ धृतवान्। अयि.....किम्+अत्र क्रियते? किम्+ आत्‍मघात:? चीत्‍कारामुखरा आसीत् सावित्री। न....हि....मुञ्च माम्+ ....... मुञ्च माम्.....न+अहम्+ जीवितुम्+इच्‍छामि। किम्+अर्थम्? कथम्+ व्‍याकुला......? किम्+अभूत्........? नहि........। एतादृशजीवनम्+ धारयित्‍वा न+अहम्+ जीवितुम्+इच्‍छामि। सावित्री दृढतया आत्मानम्+ मोचयितुम्+अयतत्। किन्‍तु तरुणस्‍य करकवलत: सा मुक्तिम्+ न प्राप्तवती। अन्‍तत: तस्‍य भुजबन्‍धे सा प्रकृतिस्‍था+अभवत्। निरन्‍तरम्+ च व्‍यलपत्। तरुण: बोधयितुम्+ प्रवृत्त:। अहम्+ तव समस्‍याया: समाधानम्+ करिष्‍यामि। मा रुदिहि........। यत्+इच्‍छसि तत्+नूनम्+अहम्+ सम्‍पादयिष्‍यामि। वद.........। सावित्री स्थिरा सञ्जाता। तरुणस्‍य मुखम्+ च निपुणतरम्+ निरैक्षत। मुखमण्‍डलम्+ तस्‍या: लज्‍जारुणम्+अभवत्। सा किञ्चित्+अध:+वदना अपृच्‍छत्। भवत: परिचय:.........? नाम्‍ना+अहम्+ मधुकर:। वास:.......अस्मिन्+एव जनपदे। सावित्री निरुत्तरा। मधुकर: आश्‍वासयति। आगच्‍छ.......। अहम्+ ते दु:खम्+ दूरीकर्त्तुम्+ प्रतिशृणोमि। अद्य प्रभृति मम गृहम्+ तव आश्रय:। सावित्री चकिता। उदारवचने+अस्मिन् कियती न करुणा? कियान्+न स्‍नेह आवेदने? अहो, माधुरी विनिमये? किन्‍तु एवम्+एतादृश: कश्चित् वदान्‍य: एकदा सहयात्री अभूत्। मनः+मुक्तम्+ सर्वम्+ स न्‍यवेदयत्। बहुविधम्+ च प्रत्‍यशृणोत्। उपभोगसम्‍भोगप्रसरे स कर्त्तव्‍यम्+ व्‍यस्‍मरत्। तथापि तस्‍य सङ्केतम्+ गर्भे निधाय इयम्+ सावित्री कालम्+अनयत्। प्रतीक्षया दीर्घीभूता: दिवसा: सम्‍प्रति आत्‍मघात: परिणाम+आयते। पुनः+तादृश: पुरुषः..............?? चिन्‍तामग्‍ना सावित्री दीर्घतरम्+ न्‍यश्‍वसीत्। नहि......., न+अहम्+आश्रयम्+इच्‍छामि, मम मार्गरोधम्+ न करोतु। मधुकर: आशृणोत्। तव दु:खम्+अहम्+ सम्‍यक् अनुभवामि। अत्र+अविश्वासस्‍य प्रसङ्ग: न विद्यते, यदि बाधा न+अस्ति तर्हि सद्यः+अहम्+ ते पाणिग्रहणम्+ करिष्‍यामि। पुनः+चमत्‍कृता सावित्री ‘परम्+अनुभवस्‍य’ तिक्‍तलेप: व्‍यथाम्+अजनयत् मनसि। सा विभाव्‍य+अवदत्। पश्‍यतु, अहम्+ न पवित्रा। भवत: प्रस्‍तावम्+अङ्गीकर्त्तुम्+ न शक्‍नोमि। चिन्‍तय......, पुनः+चिन्‍तय........, इदानीम्+अपि समय:+ वर्त्तते। विभाव्‍य वद......। अहम्+ तव+अभिलाषम्+ पूरयितुम्+ सन्‍नद्ध:। सावित्री चिन्‍तयित्‍वा+अवदत्। किम्+ भवान् सद्य: माम्+ परिणेतुम्+ शक्‍नुयात्? सद्य एव.......। आगच्‍छ मया सह मन्दिरम्। सावित्री आश्वस्‍ता कृतकृत्‍या च+अभवत्। मन्दिरे सावित्री आत्मानम्+ पवित्रीकृतवती। मालाविनिमयेन विवाह: सम्‍पन्‍न:। मधुकरस्‍य पादयुगले निपत्‍य सावित्री सानन्‍दम्+आत्‍मानम्+ समर्पयत्। कार्त्तज्ञ्यमन:+भूमौ सावित्री ईश्वरम्+ मधुकरम्+ च समीकृतवती। प्रहर: विलम्बितः। श्‍यामा प्रतीक्षते। भोजनवेला अतिक्रान्‍ता। बालकौ सुप्तौ। तथापि पतिः न प्रत्यावर्त्तते। सा नितराम्+ विक्षुब्‍धा। यदा प्रभृति सा मधुकरस्‍य पत्नीरूपेण आगता तदारभ्‍य हि तस्‍या: दु:खम्+ द्विगुणितम्। पत्‍यु: उपार्जनम्+ किम्+इति सा इदानीम्+अपि न जानाति। यत् स: आनयति तत् कदाचित्+अपि पर्याप्तम्+ न भवति। कदाचित् सा उपोषिता कदाचित्+च अर्धभुक्ता इति यथा कथञ्चित् कालम्+ यापयति। क्‍व वा अन्‍य: पन्‍था.......? रात्रि: अर्धोत्तरा+अभवत्। मधुकर उपस्थित:। पार्श्‍वे सावित्री। उभयस्‍य साहचर्यम्+ विलोक्‍य श्‍यामा अगर्जत्। किमर्थम्+आगत:? अत्र किम्+अस्ति? याहि......., तया सह निवस। याहि......., दूरम्+अपसर......। सावित्री म्‍लाना। गृहम्+इदम्+ विलोक्‍य यथा सा विस्मिता तथा च भीता। तस्‍या मनसि यावान् स्‍नेह उदित आसीत् सहसा तत् सर्वम्+ निह्नुतम्। मधुरम्+ प्रति तस्‍या घृणाभाव: क्रमश: सान्‍द्र: सञ्जात:। परम्+ सा निरुपाया आसीत्। अश्रुतले तस्‍या: सकलम्+अपि दृश्‍यम्+ जालायितम्। मधुकर: श्‍यामाम्+अबोधयत्। अयि......! किम्+अर्थम्+ कुप्‍यसि? इयम्+ नि:सहाया..... मद्यपै: आक्रान्‍ता जीवनहानिभयेन मयि शरणम्+ गता। किम्+अहम्+ वाकरिष्‍यम्........? दिष्टया सा तेभ्‍य: मुक्ता। श्व: प्रात: गृहम्+ गमिष्‍यति। इयम्+ स्थिति:। श्यामा तु सन्‍देहात् मुक्‍ता। परम्+अनन्‍यगत्‍या किञ्चित् शान्‍ता+अभवत्। आतिथ्‍यम्+ च पुरः+अकरोत्। लघुप्रकोष्ठे एकाकिनी स्‍वपिति सावित्री। निशीथस्‍पर्शे त्रस्‍यति मन:। अकल्‍पनीयघटनतले हृदयम्+ तु विमथ्‍यते। कामनायाम्+ नानायते पन्‍था:। इत: अस्‍फुटम्+ श्रूयते श्‍यामाया: मधुकरम्+ प्रति भर्त्‍सना। सावित्री न श्रोतुम्+ शक्‍नोति न वा किमपि चिन्‍तयितुम्+ प्रभवति। निमीलने तु घटना नदीगर्भस्‍थभ्रमिः+इव वैचित्र्यम्+ तनोति। मधुकर: येन केन प्रकारेण शय्यायाम्+ श्‍यामाम्+ प्राबोधयत्। अन्‍तत: श्‍यामा शान्‍ता+अभवत्। सावित्रीनिकटे प्रभातस्‍य औपचारिकम्+उपस्‍थापयत् श्‍यामा। सावित्री कृतज्ञताम्+ न्‍यवेदयत्। मधुकर: बाह्यकर्माणि समाप्‍य गृहम्+उपगत:। सौप्रस्‍थानिकम्+ व्‍याहर्तुम्+ स सावित्रीम्+ निरदिशत्। सावित्री तथा कृतवती। एकस्मिन् नवीनगृहे सावित्री उपस्थिता। मधुकरः+अवदत्। अद्य प्रभृति गृहम्+इदम्+ त्‍वदीयम्। अत्र+एव आवयो: साक्षात्‍कार: भविष्‍यति। इदम्+ मिलनक्षेत्रम्। सावित्री निरुत्तरा। मधुकरः+अवर्णयत्। गृहम्+ मे दृष्टम्। गृहिणी च दृष्टा। गृहस्थितिः+च आकलिता। इत: परम्+ विचारः तव+एव। जीवनधारणार्थम्+ ते सामाजिकी मर्यादा मया प्रदत्ता। इत: रुचि: तव+एव। अग्रे समाजः........सामाजिकी च विपणी। भूषणम्+अत्र पर्याप्तम्। वेशः+च नानाविध:। जीवनस्‍य धारा+अपि पुष्‍कला........। सावित्रीनयने दिवसा नवीभूता:। सा चिकित्‍सालये परसङ्केतम्+ परित्‍यज्‍य अतीतम्+ व्‍यसृजत्। इदानीम्+ सा विमुक्‍ता.............स्‍वाधीना........पुनः+च स्‍वतन्‍त्रा......। आरम्‍भस्‍य माङ्गल्‍यम्+अभिलष्‍य एकदा उपस्थित: मधुकर:। करे तस्‍य नूतनानि आभूषणानि ....वसनानि.....अपि च कानिचन आधुनिकपरिधेयानि। मुखे स्मितम्...। सर्वम्+अगृह्णात् सावित्री। तत: केचन मधुकरस्‍य बन्‍धुरूपेण उपस्थिता:। तेषाम्+अपि शुभागमनम्+ स्‍वीकृतवती सावित्री। सावित्री अभिजाता सम्‍पन्‍ना। गलत्‍कालतले सा बहुश: परिवर्त्तिता। सम्‍प्रति मधुकरसदृशा: केचन तरुणा: तस्‍या: द्वारबद्धा:। केचन राजपुरुषा: तस्‍या एव सहयात्रिण:। सा हि समाजसेविका। सा अनन्‍या........। परमानुभवसमाहारे आत्‍मनि सा+एका विपणी। तथापि सा मधुकरस्‍य पत्नी.......इयम्+एव तस्‍या आश्वस्ति:। मधुकर: सुखी। तस्य दुरितम्+ हि दूरीभूतम्। अभाव: विगत:। परिवार: परिपुष्ट: वैपणिकस्‍पर्धासु तन्निकटे पन्‍था: समुज्‍ज्वल:। किन्‍तु कदाचित् श्‍यामाम्+ मानसमानीय सावित्री आत्‍मग्‍लानिम्+अनुभवति। कदाचित्+च हसति सा वस्‍तुत: समाजस्‍य शिखरम्+आगतवति+इति। सत्‍यम्........ अद्यत्‍वे ताम्+ विलोक्‍य कुलाङ्गना कियत्‍य: न ईर्ष्‍यापरायणा:? जनपदमार्गे गम्‍भीरगत्‍या पुन:सरति सावित्री। सहसा काचित् सम्+अबोधयत् सावित्री पश्चात्+अपश्‍यत्। अपरिचितानि परिचिता प्रतीयते तरुणी। तरुणी अपृच्‍छत्। सावित्री! परिचेतुम्+ न प्रभवसि? कथम्+ वा सम्‍भवेत् त्‍वम्+ तु अभिजाता। कथम्+ वा इयम्+ ग्रामसखी कामिनी तव मानसम्+आगच्‍छेत्? अयि कामिनि.....! अत्र कथम्+आगता? कि‍ञ्चित् कर्म आसीत्। अत: परिवारेण सह आगता। त्‍वम्+इदानीम्+ कुत्र निवससि? कथम्+ प्रवर्त्तसे......? किम्+ पुन: कर्म.......?? सावित्री अहसत्। नारीजीवने किम्+अन्‍यत् कर्म? क्‍व वा पन्‍था:.........? भवतु, आगच्‍छामि। ते प्रतीक्षारता: स्‍यु:। चकितनयना कामिनी आत्‍मग्‍लान्‍या: तस्‍या: पन्‍थानम्+ पश्‍यति। गतिशीलेषु आत्‍मगतिम्+ समीकृत्‍य सावित्री क्रमश: दृष्टित: तिरोभवति। कुण्‍ठा डाकिनी श्रीदेवीदत्तशर्मा चतुर्वेद: (विद्यानिधि:, जयपुरम्) मावलीपत्तनाधिपत्ति: श्रीरायकृष्‍णसिंह: स्‍वभावगम्‍भीरो विद्वान+च+आसीत्। मावलीपत्तनम्+ हि परित: योजनद्वयमिते पर्वतप्रान्‍तदेशे वसतिः+एका। प्रायश:+त्रिंशत्- सहस्रमानवामात्रासीत्+निवास:। पत्तनाधिपतिना रायकृष्‍णसिंहेन वार्षिक-आयरूपेण लक्षद्वयात्‍मकम्+ धनम्+इत: प्राप्‍यते। मध्‍ये पत्तनमस्‍याधिपतेर्विशाल: सुमनोहरः+च+अस्‍ति+एक: सौध:। सेवकानुसेवकैः+नानाविधवाहनै:, अश्‍वै:, गोमहिषीभिः+च परिवृत: रायकृष्‍णसिंह: समृद्धिमान्+आसीत्। मावलीपत्तनम्+ च+एकत: हरितहरितेन+उच्‍चतरेण पर्वतेन समावृतम्+अन्‍यतः+च पर्वतम्+ संस्‍पृशता+एकेन महता सरसा सुशोभितम्+ काम्+अपि+अनन्‍यकमनीयताम्+ धत्त। सरः+च+एतत् परितः+अपि योजनमितविस्‍तृतम्+, फुल्‍लकमलयुतम्+ नानाविधजलचरयुतम्+ च। न केवलम्+ मीनानाम्+एव+अत्र सरसि निवास: प्रत्‍युत नक्रा: अपि+अत्र प्राप्‍यन्‍ते। मावलीपत्तनत: विंशतिक्रोशान्‍तराले वर्तमानस्‍य महाजनपदस्‍य धनिन: यदा कदा रायकृष्‍णसिंहस्‍य+आज्ञाम्+ सम्‍प्राप्‍य मकरमृगयार्थम्+अत्र समागच्‍छन्ति। पर्वतप्रान्‍तभागत्‍वात् सरसः+त‍टवर्तित्त्‍वात्+च सुप्रसिद्धिमृ+आप स्‍थानम्+एतत्। प्रजाः+च+अत्रत्‍या: रायकृष्‍णसिंहम्+अनुरक्ता: सुप्रसन्‍ना: च। स्वयम्+ कृष्‍णसिंहः+च प्रजाजनैः+अस्ति सन्‍तुष्ट:। सर्वत: समृद्धिम्+आपन्‍ने रायमहोदयस्‍य जीवने एक+एव रिक्‍तता आसीत्। पञ्चपञ्चाशद्ववर्षदेशीयस्‍य+अपि+अस्‍य न+आसीत् सन्‍तति:। रायमहोदयस्‍य विवाहद्वयम्+ सञ्जातम्। पूर्वमहिषी तु विवाहात्+दशवर्षानन्‍तरम्+ दिवंगता, नितान्‍तम्+ सन्‍तानविरहिता+एव। ततः+च परिजनवर्गस्‍य हठप्रार्थनापरवशेन रायमहोदयेन द्वितीय उद्वाह आरचित:। एतद्विवाहानन्‍तरम्+अपि बहुवर्षाणि+अतीतानि। परम्+ न+अभवत्+सन्‍ततिलाभ:। सन्‍ततिप्राप्तये च यज्ञयागादिकम्, देवपूजनम्, ग्रहयागः, तान्त्रिकम्+अनुष्ठानम्+इत्‍यादि नानाविध उपाय: प्रचलति स्‍म। एक: विद्वान्। मैथिलः+तान्त्रिक: सदानन्‍दझा प्रति+अहम्+ सौधस्‍य+एव+एकस्मिन् प्रकोष्ठे भगवतीम्+ प्रतिष्ठापनात्+उपचारै: षोडशै: पूजयति स्‍म। अथ देवतानाम्+ प्रसाद: समजनि। राजमहिषी प्रासूता+एकम्+ सुन्‍दरम्+ कुमारम्। एकवर्षम्+ यावत् बालस्‍य+अस्‍य नानाविधरक्षणोपायान् साधयन् रायमहोदय: बालम्+ संरक्षितवान्। जन्‍मकाले च+अतिसामान्‍यतया+एव जन्‍मोत्‍सव: स्‍नान-सूर्यपूजादिभिः+अत्यावश्‍यककार्यजातै:+एव समापूर्यत। न+अतिसमारोहेण कश्चन उत्‍सवप्रबन्‍ध: विहित:। अत्र+आसीत्+महत् कारणम्। ग्रामे हि कुण्‍ठाख्‍या नितान्‍तम्+ भयानकरूपा+एका वृद्धा प्रतिवसति। या‍ हि सायम्+ प्रातः+मध्‍याह्ने वा ग्रामे यत्र यत्र मलिनवेशधारिणी, मुक्तमूर्धजा, आरक्तनेत्रा, दन्‍तान्+दर्शयन्‍ती यदृच्‍छया विचरन्‍ती विलोक्‍यते। तद्दर्शनसमकालम्+एव सुवासिन्‍य: स्वीयान् बालकानङ्के निधाय+अतित्‍वरया स्‍वगृहम्+आविशन्ति। स्‍वगृहम्+ यदि दूरे स्‍यात् तर्हि समीपस्‍थस्‍य गृहस्‍थस्‍य कस्‍यापि गृहम्+आविशन्ति। कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनी+इति किशोरकाणाम्+ रवेण तदानीम्+ समपूर्यत ग्राम:। श्रूयते हि कुण्‍ठाया: विषये-वैकुण्‍ठी+इति नामिका सा+एषा काचन राजपरिवारस्‍य+एव योषिता+आसीत्। सप्‍तदशवर्षे एव+इयम्+ वयसा विधवा सञ्जाता। परलोकगतस्‍य भर्तु:, मासद्वयानन्‍तरम्+एव+अस्‍या: एक: पुत्र: समजनि, इति पत्‍युः+विरहजम्+ महच्छोकम्+ दधानापीयम्+ पुत्रलाभेन+आत्‍मानम्+उपलालयति स्‍म। बालम्+ प्रेम्‍णा पोषयन्‍ती च कालम्+ सुखेन यापितवती। शरीरकान्तिः+अस्‍या: मनोहरा:, वर्णः गौर:, सुन्‍दरी+इति वक्तुम्+ युज्‍यते। राजपरिवारसदस्‍यत्‍वात्, अकाल एव च दु:खसागरे वैधव्‍यरूपे पतित्‍वात्+च+इयम्+ सर्वस्‍य+अपि ग्रामवासिजनस्‍य+आसीद् दयापात्रम्। सर्वे एव+अस्‍याम्+ सहानुभूतिम्+ समादरम्+ च दधते स्‍म। बालपोषणे दत्तचित्ताया: अस्‍या: कथञ्चित् समभवत् कालक्षेप:। परम्+ हन्‍त! दैवेन तदपि न सोढम्। शिशुः+अपि वर्षद्वयानन्‍तरम्+एव सहसा क्रूरेण कालेन कवलित: इति+अहो दु:खगिरिः+एव+आपतित:। शिशोः+मृत्युसमकालम्+एव+एषा भ्रान्‍तचित्ता प्रमत्ता+अभवत्। मृतम्+ शिशुम्+ कराभ्‍याम्+ धृत्त्‍वा+अट्टाहसम्+ विमुञ्चन्‍ती सा+एषा गृहात् पलायन्‍ती, ग्रामे विचरन्‍ती सम्‍भ्रान्‍तैः+ग्रामजनै: कथम्+ कथम्+अपि गृहीता। मृत: शिशुः+च+अङ्कात्+अस्‍या: आच्छिद्य+अन्‍तः+भूमौ समाधिम्+ नीत:। तत: आरभ्‍य+एव+इयम्+ भ्रान्‍ता, प्रमत्ता मुक्तमूर्धजा ग्रामे यत्र तत्र विचरन्‍ती प्रायश: पञ्चवर्षाणि ग्रामे एव निर्वाहयति स्‍म। यस्‍मात् कस्‍माद् गृहाद् यत्+अपि+अशनादिकम्+ प्राप्‍यते तत्+एव गृह्णाति। स्‍वीये राजपरिवारे न कदाचिद् गच्‍छति, ततः+च किमपि+अशनादिकम्+ न कदापि स्‍वीकरोति। ग्रामवासिजनः+तु दयापरवश: एव+एनाम्+ भिक्षादानै: पोषयति। किशोरकाणाम्+ बालकबालिकानाम्+ च कृते सा+इयम्+ क्रीडनकम्+अभवत्। कुण्‍ठा कुण्‍ठा+इति समाह्वयन्‍त:, ताम्+ हसन्ति, आक्रोशन्ति, धूलिक्षेपादिकम्+ ताम्+ प्रति समाचरन्ति, इयम्+ च तानन्+अधावन्‍ती सर्वान् व: भक्षयिष्‍यामि+इति+उच्‍चैः+वदति स्‍म। एकदा च श्रुतम्+ कुण्‍ठा ग्रामात् क्‍वचिद् गत+इति। तत: कोलाहलविरहितो ग्राम: शून्‍य इव प्रतीयते स्‍म। ततः+च श्रुतम्+ क्‍वापि वनान्‍तरे कुण्‍ठा केनापि+अघोरिणा सिद्धेन सम्मिलिता, तस्‍य शिष्‍यत्‍वम्+आपन्‍ना। तेन हि अघोरिणा सिद्धपुरुषेण विक्षिप्‍तता+अस्‍या अपनीता, कानि+अपि वर्षाणि स्‍वपार्श्‍वे रक्षिता, तन्‍त्रादिसाधने शिक्षिता। विशेषतः+च श्रूयते स्म, मृतशिशूनामामकलेवरसेवनक्रम अनया विज्ञात इति। अथ गतदशवर्षेभ्‍य इयम्+ पुनः+ग्रामे समागता। आगमनकाले विलोक्‍यते स्‍म, भ्रान्‍तत्‍वम्+अस्‍या न+आसीत्। परम्+ सौन्‍दर्यम्+अस्‍याः+तिरोऽभवत् गौरो वर्णः+च नष्ट:, तत्‍स्‍थाने ताम्रवर्ण: सञ्जात:। मलिनवेशधारिणी, मुक्तमूर्धजा च+अस्‍ति+एव+इति। सर्वथा मौनालम्‍बना ग्रामस्‍य+एकदेशे वृक्षाधस्‍तात्+तिष्ठन्‍ति+इयम्+ ग्रामजनै: प्राप्ता। अथ तत्रैव+एका पर्णकुटी निर्मापिता लोकैः+तत्रैव+इयम्+ निवासम्+अकरोत्। समतीत: कश्चन काल:। परम्+ ग्रामे भयम्+एकम्+आगतम्। अल्‍प वयस्‍का: शिशव: अकाले एव मृत्‍युम्+उपयान्‍तः+अधिकसंख्‍यायाम्+ दृष्टा:, ग्रामे घोष इव सञ्जात:, ‘कुण्‍ठा डाकिनी’ अस्ति। अनया+एव शिशवः हन्‍यन्त इति। परम्+ प्रत्‍यक्षतः+तु न किमपि विलोक्‍यते, केवलम्+एतत्+एव श्रुतम्+ यद् अल्‍पवयस्‍कम्+ कमपि शिशुम्+ यदि कुण्‍ठा+आलोकयति, दर्शनानन्तरम्+एव स: शिशू रक्ताभावम्+आपन्‍न: क्रमश: क्षीयते, द्वित्रदिनानन्तरम्+ च पञ्चत्‍वम्+आपद्यते। एतत्+एव कारणम्+ यत् सुवासिन्‍यः+ताम्+ श्रुत्‍वा+एव+आगच्‍छन्‍तीम्+ स्‍वकान् बालान्+अङ्के कुर्वन्‍त्‍य: गृहम्+आविशन्‍ति+इति। अपवादभीतेन रायकृष्‍णसिंहपरिजनेन+अपि एकवर्षम्+ यावत् तादृश: प्रबन्‍ध: विहित: यत् सौधपार्श्‍वे+अपि कदाचित् कुण्‍ठा न समागच्‍छेत्+इति। ग्रामे शिशूनाम्+ बहु संख्‍यायाम्+ मरणम्+ च+अवलोक्‍य कुमारस्‍य जन्‍मकाल: उत्‍सवादिकम्+ च न+अकरोत्। दिनद्वयानन्‍तरम्+ कुमारस्‍य प्रथमवर्षपूर्त्तिः+अभिनववर्षप्रवेशः+च भविष्‍यति। इदानीम्+ रायमहोदयस्‍य परिजनैः+गृहसदस्‍यैः+विशेषतः+च कुमारजनन्‍या श्रीरायमहोदय: प्रार्थित: यत् - जन्‍ममहोत्‍सव: कुमारस्‍य महता समारोहेण सम्‍पादनीय:। परमेश्वरकृपया चरमे+अस्मिन् षष्टिवर्षदेशीये वयसि कुमारः+अयम्+उपलब्‍ध:। सर्वेषाम्+ व्‍यवहारिजनानाम्+आह्वानेन, भोजन-पान-विनोदादि-सत्‍कारेण च सम्‍मानयित्‍वा समादरणीयानाम्+आशीर्वचोभिः+बाला: राय: अलङ्करणीय: इति। सोल्लासम्+ स्‍वीकृतः+अयम्+ प्रस्‍ताव: रायमहाशयेन। मन्त्रिणम्+आहूय समाज्ञप्‍तम्, उत्‍सवसम्‍भार: सम्‍भृयताम्+इति। महानगरे टेलीफोनयन्‍त्रद्वारा सर्वे व्‍यवहारभाज: प्रियजना: आहूयन्ताम्+इति च। समारब्‍धः जन्‍मोत्‍सवसम्‍भारसङ्गठनव्‍यापार:। सेवका: कार्यनियुक्ता:+ यत्र तत्र परिधावन्ति। अनेके सेवका: सौधमार्जने संलग्‍ना:, केचन सौधपरिलेपने। सौधसीमान्‍तर्गते एकस्मिन् महत्+महानसप्रकोष्ठे नगरात्+आहूता: पाचका: विविधानि मिष्टान्‍नानि क्षारान्‍नानि च निर्मापयन्ति। नगरस्‍य प्रसिद्धा नर्तकी समाहूता। अनेके गायका: नर्तका:, गायिकाः+च समागता:। तेषाम्, तासाम्+ च+आवास: सौधसीमान्‍तर्गतमहदुद्याने कार्पटिकगृहेषु (टैण्‍टेषु) विहित:। क्रमश: दिनद्वयम्+ क्षणात्+इव व्‍यतीतम्+ कार्यरतानाम्+ मावलीपत्तनवासजिनानाम्। अद्य तत् शुभदिनम्। अपूर्वा+एव काचन शोभा+अस्ति-अद्य पत्तनस्‍य सर्वोऽपि ग्रामा: सम्‍यक् मार्जित:, प्रत्येकम्+ रथ्‍यासु जलसेचनम्+ कृतम्। उदपूर्णा: कुम्‍भा:+ नैकवर्णरञ्जिता:+ यत्र तत्र+उच्चस्‍थलेषु निहिता: सुशोभन्‍ते। ग्राममुखात्+आभ्‍य: सौधपर्यन्‍तम्+ कदलीस्‍तम्‍भनिर्मितानि द्वाराणि+अनेकानि निर्मितानि। सुधाधवलितस्‍य सौधस्‍य छविः+तु+अन्‍यतम+एव। एकवेशधारिणाम्+ सेवकानाम्+ स्‍व स्‍व कार्ये नियुक्तानाम्+अनुधावताम्+ पङ्क्तिम्+ विलोक्‍य रायमहोदयस्‍य परमप्रतापस्‍य कल्‍पना साकारताम्+ धत्ते। सौधस्‍य+एकस्मिन् महत्‍प्रकोष्ठे महार्हसिंहासनासन्‍दीनाम्+ च व्‍यवस्‍था विहिता। उत्‍सवसम्‍बन्‍धी जनः+तत्रैव+उपवेशनीय: भविष्‍यति। सौधद्वारे दुन्‍दुभिघोषः+तु उष:कालात्+एव समारब्‍ध:। रायमहोदयस्‍य श्‍याल: श्रीनरेन्द्रसिंह: सपरिजन: समागत: भागिनेयजन्‍मोत्‍सवे। महार्हाणि च+आनीतानि+अनेन+उपायनानि। पत्तनम्+ प्राप्तेन+आनेन यदा जन्‍ममहोत्‍सवस्‍य सुमहान् सम्‍भारः+अवलोकितः+तदा रहसि तेन स्‍वभगिनी प्रोक्ता ‘भगिनि! यदि पुनः रायमहोदयस्‍य+आपत्तिजनकम्+ न स्‍यात् तर्हि उत्‍सवस्‍य+अस्‍य व्‍ययभार: मया+एव वोढुम्+ शक्‍यते। मदीया तादृशी+इच्‍छा वर्तते, यदि भवती सहायपरा रायमहाशयम्+अनुकूलयेत्+इति। ‘अहम्+ तथा यत्नपरा भवामि’ इत्‍युक्‍त्‍वा, राज्ञा सेवक: आहूत:, आज्ञप्‍तः+च रायमहोदयेन मिलनसूचनार्थम्। रायमहाशयपार्श्‍वगतेन राज्ञ्या: सेवकेन+उक्तम्+ दर्शनम्+अभिलषन्‍ती तत्रभवती भवत् समीपम्+उपसर्पति+इति। श्रुत्‍वा+इव रायमहोदयेन निर्मक्षिकत्‍वम्+ सम्‍पादितम्। अथ भ्रात्रा सह प्रविष्टया राज्ञा+उक्तम्+ - श्रुतम्+ भवता मम+अयम्+ भ्राता किम्+ चिकीर्षति+इति? नरेन्‍द्र: सविनयम्+ कथितवान् समादरणीय! न किमपि+अन्‍यत्, यदि भवताम्+आपत्तिजनकम्+ न स्‍यात् तर्हि जन्मोत्‍सवे निष्‍पाद्यमान: सर्वः+अपि व्‍यय: ममैव भवेत्+इति। रायमहोदयेन सस्मितम्+उक्तम्, युक्तम्+ हि भागिनेयजन्‍मोत्‍सवे भवतः व्‍ययकरणम्-मातुलः भवान्, न काचन हानि:। परम+एवम्+ क्रियताम्, यथा मम सम्‍मानम्+ रक्षितम्+ भवेत्, भवताम्+इच्‍छापूर्त्तिः+च जायेत्। अद्य+एव+उत्‍सवे समागतानाम्+ प्राघुणिकानाम्+ पुरत: घोषणीयम्, यत्+उत्‍सवः+अयम्+ दिनद्वयम्+ यावत् भविष्‍यति, अद्य+अस्मिन्+अस्‍माकम्+एव व्‍ययः भवेत्, अग्रिमे दिने च भवताम्। श्रुत्‍वा नरेन्‍द्र: प्रसन्‍न: सञ्जात:। नववादनात् प्रातः+आरभ्‍य एव नगरात् मरुत्तरयानानाम्+आगमनम्+ प्रारब्‍धम्। सम्‍भ्रान्‍ता: व्‍यवहारिण: समागच्‍छन्ति। कुमारमातुल: श्रीरायमहोदयः+च समागतानाम्+ सत्‍करणाय द्वादेश एव+अवतिष्ठेते। रायमहाशयेन प्राप्तागमनसत्‍कारा: प्राधुणिका: श्रीनरेन्‍द्रसिंहेन प्रदर्शितमार्गा: सुसज्जिते हर्म्‍यप्रकोष्ठे सम्‍प्राप्ता: महार्हासनानि+अलङ्कृतवन्‍त:। पर: शतानि समागतानि मरुत्तरयानानि। ग्रामस्‍था: सम्भ्रान्ता जनाः+च सहैव श्रीरायमहाशयेन आगन्‍तुकानाम्+ सत्‍कारकरणे दत्तचित्ता द्वारदेशे समुपस्थिता आसन्। मावलीपत्तनस्‍य पार्श्‍वभूतेभ्‍यः+अनेकग्रामेभ्‍य: समागतैः+ग्रामवासिजनै: पत्तनम्+एतत् परिपूरितम्+इव, न क्वापि रिक्तम्+ किमपि स्‍थानम्+ विलोक्‍यते। अथ+अभिजित्+वेलायाम्+ सञ्जात उत्‍सवारम्‍भ:। वैदिकैः+माङ्गलिकै रक्षापरैःवेदमन्‍त्रैः+बालस्‍य+अभिषेकः मार्जनरूपेण कृत:। तन्‍त्रविदुषा श्रीसदानन्‍दझा महोदयेन+अनेकविधम्+ तान्त्रिकम्+आरक्षणम्+ विहितम्+ बालस्य। गणपतिपूजनादि-मार्कण्‍डेयपूजनम्+ यावत् सम्‍पादित: सर्वः+अपि शास्‍त्रविधि:। सुवासिन्‍यः+च यथाविधम्+आरार्त्तिक्‍यम्+ विहितवत्‍य:। प्राघुणिकैः+च+अनेकविधमहार्घोपायनप्रदानैः+आशीर्वचोभिः+च कुमार: समलङ्कृत:। ततः+च विश्रामार्थम्+ बाल: प्रापितः+अन्‍त:पुरे। समागतानाम्+ भोजनादिव्‍यवस्‍थायाम्+ श्री नरेन्‍द्रसिंहमहोदयेन तादृशः विहित: प्रबन्‍ध: येन न क्‍वचित् कापि त्रुटिः+विलोक्‍यते। सुप्रसन्‍न: सर्वः+अपि समागतजन:। स्‍वग्रामवासिनाम्+अन्‍यग्रामेभ्‍य आगतानाम्+ च कृते रायमहाशयेन मन्‍त्री आज्ञप्त आसीत्+यत् कश्चित्+अपि मम गृहागत: क्षुधितो न गच्‍छेत्+इति सर्वै: सेवकैः+तथा प्रबन्‍धः विहितः यत् सुखेन सर्वः+अपि जन: भोजनादिकम्+ प्राप्तवान्। जयकारः+च रायमहाभागस्‍य ग्रामजनैः+बहुवारम्+ विहित:। भोजनसमाप्तौ+अपराह्णकाल: समभवत्। इदानीम्+ नृत्‍यगायनादिविनोद‍: आरब्‍ध:। ग्रामवासिभिः+लोकगीतानि+उपन्‍यस्‍तानि, विविधानाम्+ व्‍यायामकलानाम्+ प्रदर्शनम्+ जातम्। ग्रामवासिभि: सामूहिकम्+ नर्तनम्+उपन्‍यस्‍तम्। तत्+एताम्+सर्वम्+ नागरिकाणाम्+ कृते+अपि विनोदपरम्+ जातम्+इति+अह: ग्रामवासिनाम्+ कलाभिज्ञता। नगरात्+आगताया: गायिकाया: शास्‍त्रीयम्+ रागगायनम्+ श्रुत्‍वा तु स्‍तब्‍ध: इव+अभवत्+लोक:। सुप्रसिद्धाया: नर्तक्‍या: नृत्‍यम्+अवलोक्‍य तु सभाजन: आत्‍मावस्थितिम्+एव विस्‍मृतवान्। विद्युद्वेगसवेगाया: नर्तक्‍या: पादक्षेपरीतिम्+अवलोक्य तु चकितचकित: लोक: साधु: साधुः+इति बहुतरम्+उक्तवान्। अन्‍त:पुरे च सुवासिन्‍य: मङ्गलगायनै: समघोषयन्। सर्वत: सुमहदानन्‍दस्‍य+आन्‍दोलनम्+इव सञ्जातम्। परम्+ हन्‍त! मध्‍ये कः+अयम्+ व्‍याघात: समुपस्थित: कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनी+इति रवेण परिव्‍याप्तम्+अन्‍त:पुरम्। अस्मिन्+उत्‍सवविषये व्‍यापृतै: सेवकजनै:, मन्त्रिणा, स्वयम्+ रायमहोदयेन वा कुण्‍ठा विषये न किमपि विचारितम्+ न च कश्चन तादृश: दृढतर: प्रबन्‍ध: एव तस्‍या: अवरोधाय विहित: इति प्राप्तावकाशा सा कुत्रापि+उपलब्‍धेन चीनांशुकेन मुखम्+आच्‍छाद्य, सौधे प्रविष्‍य, सुवासिनीभिः+तदा विलोकिता यदा सा दोलाधिगतस्‍य बालकस्‍य समीपे एव तिष्ठन्‍ती साटृटहासम्+ प्रोक्तवती, अहह कियान् सुन्‍दरः+अयम्+ बालक: इति। सर्वासाम्+ पादेभ्‍यः भूमि: प्रस्‍खलिता+इव। कुण्‍ठा+इति ध्‍वनिश्रवणसमकालम्+एव प्रस्खलन्‍ती कुमारजननी सत्‍वरम्+ बालस्‍य दोलासमीपे आगतवती, दोलासमीपे तिष्ठन्‍तीम्+एनाम्+अद्राक्षीत्। सदानन्‍दझा महोदयः+च+अन्‍त:पुरे एव तदानीम्+आसीत्। स: श्रुत्‍वा+इव कुण्‍ठा+इति ध्‍वनिम्+ सत्‍वरम्+ सदसि यत्र विराजते रायमहोदय: तत्समीपे गत्‍वा कर्णे+अकथयत्। महाराज! अनर्थ: सञ्जात:, भवद्भि: सत्‍वरम्+अन्‍त:पुरे गन्‍तव्‍यम्+इति। रायकृष्‍णसिंह: सहसा+उत्तिष्ठत्-अन्‍त:पुराभिमुखम्+ च प्राचलत्, मध्‍ये सदानन्‍द: पृष्ट:, किम्+ जातम्+इति। तेन+उक्तम्- चीनांशुकेन मुखम्+आच्‍छाद्य कुण्‍ठा+अन्‍त:पुरे प्रविष्टा, बालकस्‍य दोलासमीपे बालकम्+ लोकयन्‍ती तिष्ठति। श्रुतिसमकालम्+एव रायमहोदयस्‍य हृदये प्रहार: इव+अभवत्-कण्‍ठः+च+अस्‍य शुष्कताम्+ गत:। अथ कथम्+ कथम्+अपि प्रयासेन रायमहोदय: आत्मानम्+ द्रढीकृत्‍य+अन्‍त:पुरे प्रविष्ट:। सुचतुरेण तेन+एकस्‍याम्+ स्‍थाल्याम्+ मिष्ठान्‍नफलादिकम्+ संस्‍थाप्‍य हस्‍ते गृहीतम्। कुण्‍ठाया: समीपे गत्‍वा च सादरम्+ प्रोक्तवान्, देवि! अहोभाग्‍यम्+ मदीयम्+ यत्+अत्र+भवती समागतवती। गृह्यताम्+एतत्+मिष्ठान्‍नम्+ फलानि च। शुभाशीर्वचोभिः+च बाल: एष: सम्‍भावनीय:। ‘आम्, आम्, किम्+इति नहि+इति’ उक्‍त्‍वा गृहीतम्+ तया, मिष्ठान्‍नादिकम्+ शनै: शनैः+च सौधात्+विनिर्गता। परम्+ किम्+एतत्। बालकस्‍य मुखम्+ परिम्‍लानम्, शरीरात्+लालिमा गच्‍छति+इव, श्वेतिमा च तत्स्थाने प्रसृतवती। तत्‍कालम्+आहूत: वैद्य:। प्राघुणिकेषु च+एक: द्राक्तर: सिविलसर्जनोपाधिधारी सप्रार्थनम्+ समाहूत: बालकस्‍य रोगनिदानार्थम्+ सयन्‍त्र: दत्तचित्त: समजायत। परीक्ष्‍य तेन+उक्तम्+ रोगः+तु न कश्चन प्रतीयते परम्+ रक्तलोप: शरीरात् कथम्+अभवत्+इति न निश्चीयते। अस्‍तु, ‘इन्‍जैक्‍शन’ ददामि, तेन भवेत् कश्चन लाभ इति। वैद्यमहोदयः+च नाडीपरीक्षानन्‍तरम्+उक्तवान् - न+अस्ति+एव कश्चन रोग:, परम्+ क्रमश: क्षीयते+अयम्+ बाल: इति। तान्त्रिकै: सदानन्‍दझामहोदयैः+च विहितः+अनेकविध: तान्त्रिक: रक्षणोपाय:, परम्+ क्रमक्रमश: मृत्‍युम्+उपसर्पत: बालकस्‍य रक्षायै समर्थ: न+अभवत्। मावलीपत्तनम्+ हि तदानीम्+ दु:खसमुद्रे मग्नम्+इव शून्‍यम्+ प्रतीयते स्‍म, राजसौधे हि बालकस्‍य जननी इदानीम्+अपि मूर्च्छित्+एतैवास्‍ते। वैद्यद्राक्तरसहयोगोपचारः+च क्रियते मूर्च्‍छा व्‍यपनोदाय, द्राक्तरमहोदयेन+उक्तम्+ च प्रातः+अस्‍य मूर्च्‍छाहानिः+भवित्रि+इति। सौधस्‍य+एकस्मिन् प्रकोष्ठे रायमहाशय: शोकसंविग्नः निषण्‍ण:। तत्‍पार्श्‍वासने च नरेन्‍द्रसिंह:, मन्‍त्री, श्रीसदानन्‍दझामहोदयः+च यः+अहि रायमहोदये+अत्‍यन्तम्+ कृतस्‍नेह:। चत्‍वारः+अपि जना: शोकसंविग्‍ना: मौना: अधोमुखाः+च+उपविष्टा:। नरेन्‍द्रसिंहमहोदयेन+उक्तम्-माननीय आउत्त, किम्+एतत्+अभवत्, क्षणैः+एव कतिपयै: सर्वा परिस्थिति+अन्याम्+एव दु:खतराम्+ दशाम्+ प्रापिता। बुद्धिः+तु मम+इदानीम्+अपि घटनाम्+इमाम्+ न स्‍वीकरोति यत् कस्‍यापि योषितः दर्शनमात्रेण बालस्‍य मृत्‍युः+अभवत्+इति। मम मनसि तु वर्तते महान् क्रोध:, यदि तत्र भवताम्+आपत्तिः+न स्‍यात्+तर्हि डाकिनीम्+इमाम्+ कुण्‍ठाम्+ सपदि गत्‍वा हन्‍याम्+इति। नु+एतादृश्‍या बालघातिन्‍या वधे न+अस्ति दोष:। सनि:श्‍वासम्+ रायमहाशयेन+उक्तम्, मित्र! यदि तस्‍या मारणेन मृतकुमारस्‍य जीवनम्+ पुनः+भवेत्+तदा तु मारणम्+ तस्‍या: समुचितम्+इदानीम्+एव सा हन्‍तव्‍या, परम्+ निरर्थकम्+ तस्‍या वधेन को लाभ:? किम्+अस्ति प्रमाणम्, भवत्‍समीपे यत्+तया+एव बालः+अयम्+ हतः इति। सदानन्‍दझामहोदयम्+ प्रति रायमहाशयेन+उक्तम्, ननु विद्वन्! कुतूहलपरवशेन मया जिज्ञास्‍यते यत्+इदानीम्+ सा कुण्‍ठा किम्+ करिष्‍यति, बालस्‍य मृत्‍युः+अभवत्+एतावता+एव तस्‍या: कार्यम्+ सम्‍पन्‍नम्+उत् कर्तव्‍यशेषः+तस्‍या: कश्चन+अवशिष्‍यत इति। सदानन्‍द: - अस्मिन् विषये बहुतरम्+ तु न जानामि, यत् किमपि श्रुतम्+ तत्+निवेदयामि। बालस्‍य मरणमात्रेण तस्‍या इष्टम्+ पूर्णम्+इति तु न वक्तु‍म्+उचितम्, यतो हि बालस्‍य मरणमात्रेण तया किमपि न+उपलब्‍धम्, अद्य+आरभ्‍य त्रिरात्रपर्यन्‍तकाले मध्‍यरात्रे सा+एषा श्‍मशाने गमिष्‍यति, बालस्‍य शवम्+ गर्तान्+निष्‍कास्‍य सिद्धैः+मन्‍त्रप्रयोगैः+बालम्+ पुनः+उज्‍जीवयिष्‍यति। ततः+चामकलेवरम्+ तम्+ मन्‍त्रै: पुन: साधयिष्‍यति, निजाज्ञापालनयोग्‍यम्+ संसाध्‍य पुन: शस्‍त्रहतस्‍य तस्‍य रक्तपानम्+ करिष्‍यति, एतावत् पर्यन्‍तम्+अस्ति तस्‍या: कार्यशेष:। श्रुत्‍वा सनि:श्‍वासम्+ रायमहाशय: कथितवान्-यादृशी भवगत इच्‍छा+इति। परम्+ गूढेन केनापि विचारेण रायमहाशयस्‍य नेत्रयो: प्रकाशरेखा काचन आगता, न+उपलक्षिता केनापि। तेन हि स्‍वीय: विश्‍वस्‍त: सेवक: श्‍याम: समाहूत:। तम्+ रहसि कर्णे किमपि कथयित्‍वा स्‍पष्टम्+उक्तवान्- ‘श्‍याम! मम+एतत् कार्यम्+ सम्‍पत्‍स्‍यते चेत् पारितोषिकप्रदानेन तव तथा पूर्तिम्+ करिष्‍ये यथा जीवने तव न्‍यूनता कापि न भविष्‍यति। सर्वम्+अपि+एतत्+तव साहसिके कर्मणि+अवलम्‍बते’। श्‍याम: सचरणस्‍पर्शम्+उक्तवान्- स्‍वामिन्, पारितोषकलोभ: न+आवश्‍यक:। न केवलम्+ मया+एव+अपितु मत्पूर्वजैः+अपि तत्र भवताम्+अन्‍नपानाभ्‍याम्+आत्‍मा सम्‍पूरित:। मदीयधमनीषु भवदन्‍नप्रभव: रक्त: प्रसरति, शङ्का मयि स्‍वामिन् न+एव कर्तव्‍या+इति’। ‘अस्‍तु, गच्‍छ, साधय, भगवान्। तव साहाय्यम्+ करोतु’- इति समादिष्ट: श्‍याम: निष्‍क्रान्‍त:। मध्‍यरात्रे घोरनिशायाम्+ सहायकेन+एकेन सह श्‍मशानम्+ प्राप्त: श्‍याम:। यामद्वयात् पूर्वम्+ यत्र मृतशिशो: कृते गर्त: निर्मित: आसीत्+तत्रैव गत्‍वा श्‍याम: सहचरम्+एकस्मिन् पार्श्‍वस्थिते वृक्षे समारोढुम्+आदिष्टवान्, स्वयम्+ च+अपरत्र वृक्षम्+ आरुह्य तूष्‍णीम्+उपाविशत्। स्‍वभावभयङ्कर+इयम्+ श्‍मशानभूमिः+इदानीम्+ घोरनिशायाम्+ सर्वत: संस्‍तब्‍धा+इव घोरतरा प्रतीयते। रायमहोदयेन+उक्तम्+आसीत्, अद्य कस्‍यापि घटनाया: सम्‍भावना न+अस्ति, श्‍व: परश्‍व: वा किमपि भविष्‍यति। परम्+ न+उपेक्षणीय: काल:, त्वया+अद्य+आरभ्‍य+एव त्रिरात्रम्+ यावत् श्‍मशान: रक्षणीय: इति। तत्+तस्‍य कथनम्+ महाशयस्‍य सत्‍यम्+एव+आसीत्। अद्य नक्तम्+ न कश्चित् श्‍मशाने आगत:। उष:काले वृक्षात्+अवतीर्य सह सहचरेण श्‍याम: ग्रामम्+ आगत:। प्रात:काले राज्ञ्या: मूर्च्‍छा तु निवृत्ता, परम्+ चैतन्‍यम्+आप्तया तया विलपन-पुरःसरम्+ रोदनम्+एव+अङ्गीकृतम्। अशनपानादिकम्+आवश्‍यकम्+अपि तया परित्‍यक्तम्। तत्+दु:खदु:खित: ग्रामवासी महिलावर्गः+च सौधे समागत:, प्रसृतः+अयम्+ महारोदनध्‍वनि:। परमदु:खसम्मिश्रे+अस्मिन् समये नरेन्‍द्र: सवाष्‍प: स्‍वगतम्+अवादीत्-‘हन्‍त! मया विचारितम्+आसीत्। जन्‍मोत्‍सवः+अयम्+ द्वितीयदिने माम्+ पुरस्‍कृत्‍य प्रचलिष्‍यति+इति, क: जानीते अद्य वयम्+ रोदनपरा: भविष्‍याम:’। रायमहोदयः+तु नितराम्+ गभीरः स्वप्रकोष्ठे एव+उपविशति, न बहिः+आगत:, न च कश्चन सेवक: एव तेन+आहूत:। अशनपानस्‍य तु कथा+इव का आवश्‍यकविनिवर्तनादिकम्+अपि तेन न सम्‍पादितम्। दिवा काले+अनेके सम्‍भ्रान्‍ता ग्रामवासिन: समागता:, परम्+ केनापि स: न मिलित: न+आलपितः+च। व्‍यतीत: कथम्+अपि दिवसकाल:। समागता सान्‍ध्‍यवेला। गतदिनम्+इव+अद्यापि शून्‍यस्‍तब्‍धः+ इव संलक्ष्‍यते ग्रामवासिजन:। सर्वे परस्‍परम्+ विलोकयन्ति तु परम्+ न कश्चित् केनापि+आलपति। सन्‍ध्‍याकाल:+अपि+एष: य: सर्वेषाम्+ शान्तिदायक: पत्तनवासिनाम्+ शान्तिसम्‍पादक: न+अभवत्। पत्तनाधिपतेः+दु:खेन सह+उद्विग्‍ना जना: स्‍व स्‍व कर्मसु+अद्य न रमन्‍ते। शोकसम्‍मूढा: इव सर्वे+अवातिष्ठन्‍त। अथ प्रवृत्ता रजनी। श्यामः+तु गतदिनवत् सहचरेण सह श्‍मशानाभिमुखः+अभवत्। उभौ+अपि सतर्कौ वृक्षयोः+आरुह्य नि:शब्‍दौ+अवातिष्ठताम्। क्रमश: व्‍यतीत: काल:, समागता घोरा निशा। कदाचित्+झिल्‍लीरवेण कदाचित्+च गोमायुशब्‍देन श्‍मशानशान्तिः+इयम्+ व्‍याहन्‍यते+अन्‍यथा सर्वत: सुस्‍तब्‍धम्+ शून्‍यम्+ घोरतरम्+ प्रतीयते। प्रायश: द्वादशवादनकाले ग्रामात् श्‍मशानाभिमुखी नि:शब्दम्+ छाया हि+एका समुपासर्पत्। क्रमक्रमशः सावधानतया आगच्छन्ती सा बालस्य समाधेः समीप अतिष्ठत्। वृक्षोपरिस्थितेन श्‍यामेन+अध: विलोकयता ज्ञातम्, समीपस्‍थाया: अर्धसमितायाः+चिताया: अल्‍पप्रकाशः+अपि तस्‍य सहायक:+अभवत्। तेन मुक्तमूर्धजा कुण्‍ठा विलोकिता, तस्‍या: हस्‍तगताम्+ कांस्‍यस्‍थालीम्+ च+अपश्‍यत्। स्‍थालीपात्रम्+ तया भूमौ स्‍थापितम्। सहानीतया लौहकुद्दालिकया सा बालस्‍य समाधिस्‍थलम्+ खनितवती। बालकस्‍य शवः+च तया बहिः+आनीत:। तत् शरीरलग्‍नाम्+ मृदम्+ वस्‍त्रेण सम्‍प्रोञ्छ्य, स्‍थानम्+ च+अवमार्ज्‍य शव: भूमौ स्‍थापित:। सहानीतेन सिन्‍दूरेण स्‍थाल्याम्+ चक्ररूपेण यन्‍त्रम्+ किमपि लिखितम्। शाबरशब्‍दगर्भितानाम्+ केषाम्+अपि मन्‍त्राणाम्+उच्‍चारणम्+ सशब्‍दम्+उच्‍चै: कुर्वत्‍या तया शवस्‍य मार्जनम्+ विहितम्। अथ जीवनम्+आप्तः बाल: शनैः+अरोदीत्। साट्टहासम्+उक्तवती, तिष्ठ रे तिष्ठ, इदानीम्+एव त्‍वाम्+ तया शाययिष्‍यामि यथा न कदापि पुनः रोदिष्‍यसि+इति। बालस्‍य रोदनश्रवणसमकालम्+एव श्‍याम: शनैः+नि:शब्दम्+ वृक्षात्+अवतीर्ण: पदशब्‍दम्+अकुर्वन् कुण्‍ठाया: पृष्ठदेशे तया+अनवलोकित: सम्‍प्राप्त:, सहचरः+च तथा। कुण्‍ठा तु स्‍वपार्श्‍वस्‍थानात् तीव्रधाराम्+ छुरिकाम्+ निष्‍कास्‍य, मन्‍त्रान् प्रोच्‍चरन्‍ती बाले दत्तावधाना+आसीत्। ततः+च सन्‍तुलिताभ्‍याम्+ हस्‍ताभ्‍याम्+ श्‍यामेन स्‍वोपवस्‍त्रम्+ कुण्‍ठाया: पृष्ठतः+तथा नि:क्षिप्‍तम्+ यथा मुखम्+अस्‍या: सम्‍यक्+आबद्धम्। सहचरः+तु बालम्+ रुदन्‍तम्+अङ्के कृत्‍वा ग्रामाभिमुखम्+ प्राचलत्। रक्षकभक्षकयो: प्रतीतिम्+आपन्‍नः बालः+च तदङ्क आश्‍वस्‍तः जात:। केशपक्षे परामृष्टा कुण्‍ठा श्‍यामेन बलात् कुर्वन्‍ती ग्रामम्+ नीता, अन्‍येषाम्+ सहचरसेवकानाम्+ हस्‍ते दत्ता। अन्‍य: सहचरः+तु बालमङ्के कृत्‍वा द्वारदेशे श्‍यामम्+ प्रतीक्षमाण आसीत्+इति तद्धस्‍तात्+बालम्+ सङ्गृह्य श्‍यामः+अन्‍त:पुरे गत:। उच्‍चैः+उक्तवान्, मात:! देवि! गृहाण+एनम्+ मम प्रियतमम्+ भ्रातरम्+इति। राज्ञी तु विस्मिता सबाष्‍पगद्गदम्+ वत्‍स, वत्‍स+इति+उच्‍चारयन्‍ती बालम्+ सङ्गृह्य+आलि‍ङ्गितवती। हर्षपरिपूर्णै: स्‍वाश्रुजलैः+च बालस्‍य+अभिषेचनम्+ कृतवती परमानन्‍दम्+ प्राप्ता। रात्रेः+अयम्+उत्तर: काल:, ग्रामे कोलाहल: सञ्जात:। अनेके जना: सौधद्वारे सम्‍प्राप्ता: कुण्‍ठाम्+ तथा निगडिताम्+ विलोक्‍य क्रोधाविष्टा लोष्ठैः+मुष्टिपातैः+च तस्‍या: वधम्+अकुर्वन्। श्रीरायमहोदयेन तु श्‍याम: बाहुभ्‍याम्+ गृहीत्‍वा समालिङ्गित:। उक्तम्+ च तेन मित्र! भ्राता+अपि तथा न कर्तुम्+ शक्नोति यथा त्‍वया मे कार्यम्+ सम्‍पादितम्। अस्मिन् जन्‍मनि त्‍वत्तः+अहम्+ ऋणनिर्मुक्त: न भविष्‍यामि। समाप्ता कुण्‍ठा डाकिनी। पत्तनम्+ हि अमङ्गलरहितम्+ जातम्। सर्वत: सुप्रसन्‍न: जन:। सर्वै: परस्‍परम्+उच्‍यते- अहो रायमहोदयस्‍य गाम्‍भीर्यम्, अहो तस्‍य नीतिनिष्णातत्‍वम्। सपत्नी डॉ. अभिराजः राजेन्‍द्रमिश्र:, शिमला जीवनम्+ ससुखम्+अनवसितप्रायम्+आसीद् बुधन्‍या:। विवाहानन्‍तरम्+ व्‍यतीतम्+ दशकद्वयम्। पतिगृहम्+ समागता+असौ विंशतिवर्षदेशीया+आसीत्। इदानीम्+तावत्+चत्‍वारिंशीम्+ समधिरुढा। उत्तिष्ठन्‍ती निषीदन्‍ती शयाना प्रबुद्धा वा बुधनी प्रतिक्षणम्+एतावत्+मात्रम्+ चिन्‍तयति स्‍म - ‘किम्+ भविष्‍यति सम्‍प्रति? पाषाणे कुत: नु दूर्वा प्ररोक्ष्‍यति? हा मात:, एव+अस्मि मन्‍दभागिनी यत्+स्ववल्‍लभवंशप्ररोहम्+अपि भक्षितवती? धिङ् मम गर्भम्+अजागलस्‍तनकल्‍पम्! कथम्+ स्‍वमुखम्+ दर्शयानि? अपृच्‍छन्+अपि स्‍वामी बहु पृच्‍छन्+इव प्रतिभाति। किम्+ प्रतिवचनीकरवाणि? एवम्+अपराद्धा+अपि वल्‍लभेन नितराम्+ काम्‍ये। सततम्+एव+उपलाल्‍ये। निरन्‍तरम्+एव सान्‍त्‍व्‍ये! तदिदम्+ दुस्‍सहतमम्+ कष्टम्’। एवम्+आदि चिन्‍तयमानाया बुधन्‍या: कपोलमण्‍डलद्वयम्+ प्रतिनिशम्+एव भूरिक्लिन्‍नताम्+उपयाति स्‍म। वन्‍ध्‍यादोषः+अपि नाम स्‍त्रीणाम्+ नयननिद्राहर:। कारागृहायते स्‍वभवनम्+अपि। न क्‍वचित्+जायते जिगमिषा। न किञ्चित्+जागर्तिम्+ चिकीर्षा। पलायते हास:। आकाशकुसुमायते मानसोल्‍लास:। महोत्‍सवे कस्मिंश्चित् विद्यमानायाम्+अभित: परित: सन्‍दृश्‍यन्‍ते आरभटीम्+उपस्‍थापयन्‍त: प्रतिवेशिनीतिर्यक्‍कनीनिकोद्गता: शूलदप्रश्‍ना:। एवम्+ सति न+उपस्थिती रोचते, न वा प्रस्‍थानमार्ग:+अवाप्‍यते। सर्पगन्‍धमूषिकयोः+इव दुर्दशा+अनुभूयते। एतत्सर्वम्+ भृशम्+ सोढम्+ सोढम्+एव बुधनी सम्‍प्रति पाषाणशिला+एव असंवेदनवती जाता। न+असौ सम्‍प्रति प्रतिवेशम्+ याति, न वा विपणिम्, न च+अपि ज्ञातिजनगृहोत्‍सवम्+अभिलषते। आत्‍मकल्पिततन्तुजालनिविष्टा लूता+इव सा एकाकिनि+एव यापयति दिनम्। आत्‍मानम्+आत्‍मन+एव+अवलम्‍बते। आदिवसम्+ गृहकार्याणि सम्‍पादयन्‍ती, कार्यालयात्+उपावर्तमानम्+ पतिम्+ प्रतिसन्‍ध्‍यम्+ साकाङ्क्षम्+ प्रतीक्षते। स्वामिनि+आगते सति मरुवणायमाने तज्जीवने सञ्जायते+अकस्‍मात्+एव काचित्+अकालजलदवर्षा। विस्‍मरति सा समग्रम्+अपि दैन्‍यम्+ सन्‍तापम्! बुधन्‍या: पति: सुखराम: कर्णपुरनगरस्‍थायाम्+ वस्‍त्रनिर्माणकर्मशालायाम्+ लिपिकपदे नियुक्त: आसीत्। तच्छैशवे भारतराष्‍ट्रम्+ पराधीनम्+आसीत्। उत्तर प्रदेशीयजानैपुरजनपदस्‍थे लखेसरनाम्नि ब्राह्मणबहुले ग्रामे धृतजनि: सुखराम: न+अतिशिक्षित: आसीत्। तथापि समवयस्‍कानाम्+ सुशिक्षितद्विजपुत्राणाम्+ नियतसाहचर्यवशात्+अक्षरज्ञानम्+असौ वेद। सुदाम्‍ना शुक्‍लेन सह आसीत्+तस्‍य प्रगाढा मैत्री। तत्कृपया+एव सुखरामः+अपि प्रारम्भिकपाठशालायाम्+ प्रविष्टः+सन् पञ्चमीम्+ कक्षाम्+ समुत्तीर्ण:। ब्रिटिशशासनकाले उर्दू-फारसीभाषयोः+वर्चस्‍वम्+आसीत् सर्वासु+अपि शिक्षासंस्‍थासु। अत एव सुखराम: निष्‍प्रयासम्+एव तयोः+अपि भाषयोः+दाक्ष्‍यम्+अवाप। पण्डितानाम्+ संस्‍कृतज्ञानाम्+अग्रहार: आसीत्+लखेसर: (लक्षेश्‍वर इति) तत एव भृशम्+उच्‍चार्यमाणानाम्+ श्रीमद्भगवद्गीताश्‍लोकानाम्+ कतिपये सुखरामस्‍य+अपि स्‍मृतिपिटके यत्‍नत: सुरक्षिता: आसन्। स्‍वविनयार्जववृद्धोपसेवनादिसत्+गुणै: समेषाम्+एव शुभाशिषम्+ प्राप्‍नुवन् सुखरामः+अन्‍त्‍यजकुलोत्‍पन्‍नः+अपि गुणगरिष्ठ: प्रतिभावरिष्ठ: व्‍यवहारवरिष्ठः+च प्रतीयते स्‍म। कर्णपुरनगरे बहुतिथम्+ कालम्+ यापयित्‍वा सुखरामः+अधुना नागरजनोचितसुरुचिसम्‍पन्‍न: समजायत। दशहरादि+अवकाशे तस्मिन् ग्रामम्+उपागते सति वसन्तोत्‍सव: समजनि। द्वाराद् द्वारम्+ पर्यटन्, ग्रामवृद्धाभ्‍यः ब्राह्मणीभ्‍यसादरम्+ पादलग्निकाम्+ समपर्ययन्, पितृकल्‍पेभ्‍य: पण्डितेभ्‍य: प्रणमाञ्जलिम्+उपकल्‍पयन्, शैशवमित्रै: कैश्चन+अतिप्रीतै: सार्धम्+ मार्त्तिकमल्‍लकेन चायपेयम्+ पिबन् तास्‍ताः+च विचित्रा महानगरकथानिका: कुर्वन् सुखराम: प्रायेण प्रभाते निष्‍क्रम्‍य सायंकाल एव गृहम्+ प्रति+आगच्‍छति स्‍म। निर्भर्त्‍सनोन्‍मुखीम्+ जननीम्+ दृष्ट्वा+इव सुखराम: कृत+अपराधः माणवक इव बिभेति स्‍म। कबूतरी+इति+एव+आसीत्+नाम सुखराममातु:। तज्जीवने न किञ्चित्+महत्‍परिवर्तनम्+ जातम्। एतावत्+एव किल यत्तृणाच्‍छादितशाला+अधुना पुत्रार्जितैः+धनै: खर्पराच्‍छादिता सञ्जाता। प्राक् समागते सति वर्षर्तौ वराकी कबूतरी पुत्रम्+ सुखरामम्+ पुत्रीम्+ सोनियाम्+च+उत्‍सङ्गे समाकुञ्च्‍य, तृणच्‍छदिरन्‍ध्रपतज्‍जलबिन्‍दुनिवहै: स्‍वयम्+एव क्‍लेद्यमाना, दारकौ वारयति स्‍म। एवं कुर्वाणाया एव तस्‍या: क‍दाचित्+रजनी नयनयोः+एव प्रभाता। परन्‍तु न तादृशम्+ सम्‍प्रति। खर्पराच्‍छादितगृहे परमाम्+ सुरक्षाम्+अनुभूतवती कबूतरी। वर्षर्तु जाल्‍मः मेघ:। कियद् वर्षिष्‍यति? तद्वृष्ट्यम्‍बुनिधानम्+ वस्‍तुतः द्रष्टुकामा+आसीत्+इदानीम्+ कबूतरी। जलवृष्टिम्+उपहसति स्‍वगृहे+अधिपर्यङ्कम्+ शयाना+असौ सम्‍प्रति मन्‍दम्+ मन्‍दम्+ गायति स्‍म चिरसंस्तुतम्+ सुखरामस्‍य वैवाहिकम्+ सूतगृहगीतम्+ - अयि भो कृष्‍णकलेवर मधुकर! स्‍वीकुरु मम विनयव्‍यवहारम् हर निमन्‍त्रणम्, प्रापय बन्‍ध: ज्ञातिजनम्+ तदुदारम् सम्‍प्रति मम पुत्रस्‍य विवाह: प्रवर्तते तत्+कुरु साहाय्यम् याहि, निमन्‍त्रय परिजननिवहम् मातृकुलम्+ प्रतिवेशम् अरिजनम्+अपि सादरम्+ निमन्‍त्रय किन्‍तु सहोदरवर्जम्! तेन+अहम्+ रुष्टा+अस्मि मधुव्रत! न तत:+असौ प्रष्टव्‍य:!! स्‍ववैधव्‍यदु:खम्+अपि विसस्‍मार कबूतरी पुत्रस्‍य भाग्‍योदयात्। सुखसमृद्धिसंरक्षणप्रद: पुत्र: प्रकारान्‍तरेण पतिः+एव भवति+इति लोकव्‍यवहार:। कबूतरी तत्+सत्‍यम्+ साधु+अन्वभूत्! हन्‍त, चर्मकारवसतौ समुत्‍पन्‍नः+अपि तत्‍पुत्रः+अधुना महाजनोचितम्+ जीवनम्+ जीवति! धवलधवलानि वस्‍त्राणि परिधत्ते। कांस्यपित्तलपात्रेषु भोजनम्+ करोति। तद्गृहे+अपि वर्तन्‍ते प्रच्‍छदोत्तरीयकम्‍बललम्‍बरादीनि+अनेकानि श्रैष्‍ठयसूचकानि+उपादानानि! किम्+इतरत्+अपेक्ष्‍यते+अधुना? न किमपि। सुखिनी सर्वत:+अपि कबूतरी! किञ्च, मृत्‍युवेलायाम्+ सुखरामः+तत्‍समीपम्+ स्‍यात्, सुखरामहस्‍ताभ्‍याम्+च तत्+चिताग्निः प्रज्‍वाल्‍येत इति मात्रम्+इषाञ्चकार सा। अयम्+आसीत्+एकः पक्षः कबूतर्या जीवनस्‍य। परन्‍तु पौत्रमुखदर्शनेच्‍छा काम्+ स्‍थविराम्+ न+आन्‍दोलयति? कबूतरी+अपि अशान्‍तरत्नाकरतटी+इव सततम्+एव+अन्वभवत् आकाङ्क्षावेलानाम्+ पतनोत्‍थानपरम्‍पराम्+ स्‍वचेत‍सि। यथा क्षीरम्+ विना पात्रम्, कज्‍जलम्+ विना नेत्रम्, कोकलम्+ विना सहकारवनम्+ न शोभते, तथैव खलु+अश्रीकम्+ नन्‍दनम्+ विना भवनम्! एकतः+तु स्‍नुषाया: बुधन्‍याः अनवरतसेवाभि: प्रह्वीभूता कबूतरी ताम्+अपमन्तुम्+ न कदाचित्+इयेषु, अपरतः+च पौत्रा+अवाप्तेः दुर्वारयेच्‍छया गृहीता सती क‍ञ्चित्+उपायम्+उरीकर्तुम्+अपि सा बद्धपरिकरा+आसीत्। नैराश्‍यपराकाष्ठाम्+अधिरूढा बुधनि+अपि सम्‍प्रति निर्बन्‍धपरायणापरिलक्ष्‍यते स्‍म। कस्‍या‍ञ्चित्+रात्रौ सुप्ते: प्राक्+अवादीत्+असौ पतिम्- भो सुप्तः+असि किम्? किञ्चिद् भणितुम्+इच्‍छामि। भण तावत् शृणोमि। सुखरामः+अवदत्। प्रथमम्+ तावत्+पार्श्वम्+ परिवर्त्‍य मत्‍सम्‍मुखीन: भव। साधु:। एष: त्‍वत्+उन्‍मुषः+अस्मि। भण सम्‍प्रति मत्‍कृते त्‍वम्+एकाम्+ सपत्नीम्+आनय या मम पुत्रस्‍य जन्‍मदात्री भवेत्! एकश्‍वासेन+एव बभाण बुधनी। किम्+ किम्+ किम्+उदितम्+ त्‍वया? त्‍वत्+कृते सपत्नीम्+एकाम्+आनयानि? बुधनि! चेतना+असि न वा? कथनात्+प्राक् चिन्‍तनीयम्+इदम्+ यत्+किम्+अभिप्रायकम्+ मद्वच:। विद्युच्छलाकासंस्‍पर्शाघातविकल: इव सुखराम: पूर्वकायेन+उत्‍थाय पर्यङ्कोपरि निषषाद। द्वाभ्‍याम्+ करतलाभ्‍याम्+असौ स्‍वशीर्षम्+ जग्राह। क्षणम्+ यावत्+न कोऽपि प्रत्यवदत्। तावत्+एव+अश्रूयत बुधन्‍या। अस्‍फुटव्‍यक्तरोदनध्‍वनि:। नारीणाम्+ रोदनम्+ बलम्! जयः+स्यात्+पराजयो वा। सर्वः+अपि व्‍यवहारः+तासाम्+ नेत्रजलेषु+एव पर्यवस्‍यति। किम्+ जातम्+अधुना? रोदिषि कथम्? विमनायमान इव+अपृच्‍छत् सुखराम:। त्‍वम्+ न जानासि मम दु:खम्। अश्रूणि प्रमृज्‍य, धैर्यम्+च+अवलम्‍ब्‍य बुधनी कथयितुम्+आरभत। भो शिक्षितः+असि, बहुमतः+असि। दशमितेशु विंशतिमितेशु वा श्रेष्‍ठजनेषु नितराम्+ तिष्ठसि, लपसि, व्‍यवहरसि। त्‍वत्+कृते वर्तन्‍ते कार्यालयमित्रगृहसभामहोत्‍सवादीनि। अयत्‍नोपनतम्+ ते सर्वविधम्+ मनोरञ्जनम्। यद्वेदनाविमर्शार्थम्+ क्‍व ते+अवकाश:? गृहिणी किम्+इच्‍छति इति+अवगन्तुम्+ क्‍व ते+अभिनिवेश:? भो पश्‍य, विंशतिवर्षाणि व्‍यतीतानि विवाहस्‍य। न+अद्यापि मे जीवनम्+ सफलम्+ जातम्+ कयाचित्‍सन्‍तत्‍या। इयति विशाले गृहे कथम्+एकाकिनि+अहम्+ निवसानि? दारककेलिकलरवम्+अनाकर्ण्‍य सम्‍प्रति म्रियते मे जिजीविषा। मयि मृतायान्तु परिणेषु+अस्‍य+एव। तर्हि क‍थम्+ न मयि जीवन्‍त्‍याम्+एव परिणीयते। स्‍वामिन्! अलम्+ मम चिन्‍तया। बुधनी व्‍यथिता भविष्‍यति विवाहान्‍तरेण+इति विचारः व्‍यर्थ:। कियन्‍तम्+आह्लादम्+ परितोषम्+ सौभाग्‍यम्+च+अहम्+अनुभविष्‍यामि+इति न त्‍वम्+अनुमातुम्+ शक्‍नोषि। पुत्रम्+अहम्+ वाच्‍छामि। त्‍वत्+वंशदीपम्+अहम्+अभिल‍षामि। मदाकाङ्क्षापूरणी पुत्रप्रसविनी मत्‍सपत्नी कियत्+अपि+अकरुणा स्‍यात् कियत्+अपि नृशंसा स्‍यात् कियत्+अपीर्ष्‍याद्वेषविकला स्‍यात् - सर्वम्+ सोढुम्+ क्षमे। तत्‍पूरय मे मनोरथम्। हतप्रभ: जातः+सुखराम: बुधन्‍याः वचनानि श्रावम्+ श्रावम्। सजलनयनः+असौ जात:। सजलजलधर: इव+अनुरागसम्‍भारतस्‍य मनः+अम्‍बरे समुद्ययौ। आसीत्+तस्‍य चेतसि-हन्‍त भो सपत्‍नी+इति नाममात्रम्+अनुश्रुत्‍य स्‍फुरितप्राया: भवन्ति गृहिण्‍य:। सन्‍ततिः+भवेत्+न वा। भवने+अन्‍धकारः+स्यात्+प्रकाशः वा? परन्‍तु जानन्+अपि क: नु खलु विषम्+ भुङ्क्ते? सपत्नीरूपाम्+ दुर्वारविपदम्+ का नु खलु रमणी प्रसह्य आमन्‍त्रयते? इयम्+ बुधनी न+अक्षरम्+ परिचिनोति। न च+अपि सखीजनसमवायपरिवृता। मत्+एकमित्रेयम्। तत्+कुतः+अयम्+ सत्त्‍वसम्‍पन्‍न: संस्‍कारः+अजनि मानसे+अस्‍या: पल्‍वलकर्दमे कुवेलकल्‍प:? स्‍वोत्‍सङ्गम्+अधिशयानाम्+ तूष्‍णीम्+उपगताम्+ बुधनीम्+ वाग्भि: समुपलालयन् पुनः+अवदत् सुखराम:। बुधनि! मम राज्ञि! किम्+मया सह न+असि सुखिनी? का+आवश्‍यकता पुत्रस्‍य पुत्र्या: वा? जगति सहस्रमिता: लक्षमिता: जना: निष्‍परिणया एव वर्तन्‍ते। किम्+ ते न सन्ति मनुष्‍या:? रहस्‍यम्+इदम्+ स्‍वजननीम्+ पृच्‍छतु भवान् न+अजनिष्‍यत्+तर्हि कीदृशम्+असौ+अन्‍वभविष्‍यत्। भवता+एव जीवति सा। भवता+एव बहुमता सा। भवता+एव दीर्घायुष्‍या सा। सन्‍तत:+महत्त्‍वम्+ प्रसूः+एव जानाति। अनुत्‍थापि+एव पत्‍युत्‍सङ्गनिलीनम्+ शीर्षम्+ प्रति+अवदद् बुधनी। भवतु। स्‍वपिहि तावत् द्रक्ष्‍यते! एतत्पुरोवर्तिनी कथा न शब्‍दश आख्‍येया। केवलम्+एतत्+एव विज्ञापनीयम्+ यद् बुधन्‍या: सतत+अनुरोधनिर्बन्‍धादिभि: समुद्विग्‍न: सन् सुखरामः+तत्‍प्रीत्‍यर्थम्+ स्‍वकार्यालयसहचरीम्+ काञ्चित्+चम्‍पाभिधाम्+ परिणीय गृहम्+आनिनाय। चम्‍पापितरौ कर्णपुरनगरस्‍य+एव निवासिनौ+आस्‍ताम्। चम्‍पा दशमकक्षोत्तीर्णा+अपि+आसीत्। सर्वम्+ समञ्जसम्+ प्रावर्तत। बुधनी सम्‍प्रति+आसीत्+मोदविसंष्ठुला। स्‍वहस्‍ताभ्‍याम्+एव+असौ चम्‍पाया: शय्याम्+ कृतवती। सर्वोत्तमम्+ प्रच्‍छदम्+आस्‍तीर्य शीर्षोपधानद्वयम्+अप्रयुक्तम्+ स्‍थापितवती। शय्यासमीपम्+ जलमल्‍लकम्+ ताम्‍बूलकरङ्कम्+ तालपत्रव्‍यजनम्+ सुप्तप्रायैव व्‍यचिन्‍तयत्+सा- ‘हे परमेश्वर! द्रुतं यापय मासगणनाम्। श्रावय शीघ्रम्+ चम्‍पाया: गर्भधारणवृत्तम्! कियत्+सुखवन्ति भविष्‍यन्ति दिनानि तानि! चन्‍द्रकल्‍प: उद्भविष्‍यति कश्चित्+पुत्र:। अहम्+एव तम्+ पालयिष्‍यामि। चम्‍पा तु स्‍वामिना सह कार्यालयम्+ यास्‍यति। आदिवसम्+अहम्+एव स्‍वनन्‍दनम्+ द्रक्ष्‍यामि। स्‍वोत्‍सङ्गम्+अधिरोप्‍य हृदयसन्‍तापम्+ शिशिरयिष्‍यामि। उद्वर्तनै: संवाहनैः+अभ्‍यङ्गै: प्रेङ्खोलनै: पुत्रम्+ लालयन्‍त्‍या मे दिनम्+ निमिषकल्‍पम्+ भविष्‍यति’। परन्‍तु भवितव्‍यम्+ क: नु खलु वारयति? मध्‍यकण्‍टकः+अयम्+ न चम्‍पायै मनाक्+अपि+अरोचत। निष्‍कण्‍टकम्, निष्‍प्रत्‍यवायम्+ निस्‍तृतीयम्+असौ वाच्‍छति स्‍म स्‍वजीवनम्। सुखरामेण सार्धम्+ बुधन्‍या: निभृतवार्तालाप: हासपरिहास: पृच्‍छा: ता: तिलमात्रम्+अपि न चम्‍पायै अरोचन्‍त। एतत्+सर्वम्+ निरीक्ष्‍य+एव सा रुद्राक्षबीजम्+इव शर्करिला सञ्जायते स्‍म। आत्‍मन: कृते+अपि बुधन्‍या: क्रियमाणानि कार्याणि न+असौ+अभिननन्‍द। शाटिका त्‍वया दीर्णा। सिन्‍दूरपिटकम्+ त्‍वया+अन्‍यत्र स्‍थापितम्! गन्‍धतैलगोलम्+ त्‍वया+अवशेषितम्+इति तत्‍क्षणोत्‍थापितैः+निर्भत्‍सनव्‍याजैः+असौ बुधनीम्+ न्‍यक्‍कर्तुम्+आरेभे। अनपेक्षिताम्+अमन्‍यतासौ बुधनीम्+ स्‍वगार्हस्‍थ्‍यपरिधौ। अनवबुद्धा+अनुपजाशङ्का प्रेमानुरक्तहृदया बुधनी चम्‍पावचोभिः+न दुर्मनायते स्‍म। अनुभवति सा यत्+असौ शिक्षिता, नागरसंस्‍कारसम्‍पन्‍ना नवयौवना च वर्तते। अहम्+ पुनः+निसर्गत: एव मूढा। ग्राममृत्तिकायाम्+ समुत्‍पन्‍ना। न+अक्षरम्+ प्रति+अभिजानामि। न वा व्‍यवहारनैपुण्‍यम्+ परिचिनोमि। शिवशीर्षस्‍थापिता धत्तूरपुष्‍पकलिका+इव सौभाग्‍यवती जाता+अस्मि। व्‍यतीत: किञ्चित्+अपरः+अपि कालखण्‍ड:। परन्‍तु सुखराम: नितराम्+अनाश्वस्‍त: एव+आसीत्। प्रवातझम्‍पा+इयम्+ निश्चप्रचम्+ कदाचित् प्रचण्‍डझञ्झानिलताम्+एष्‍यति+इति सुष्ठु+असौ जानाति स्‍म। भोगतृप्‍तः+तस्‍य मनः+अद्यापि बुधन्‍याम्+एव विश्राम्‍यति स्‍म। पुत्रकामनया+अपि+असौ न तथा सन्‍तप्‍त आसीत्+यथा बुधनी। चम्‍पाया जीवनपद्धति+अपि सुखरामाय न+अतितरामरोचत। परन्‍तु किम्+ कुर्यात्+असौ? न निगरणम्+ वरम्+ न वोद्गरणम्। विलक्षण एव+आसीत्+उभयत: पाशः+सुखरामस्‍य। कस्‍याञ्चित्+सन्‍ध्‍यायाम्+ कार्यालयाद् गृहम्+उपावर्तमाना चम्‍पा पतिम्+ प्राह- कथम्+ न बुधनीम्+ ग्रामम्+ प्रापयसि? तत्रापि श्वश्रूः+एकाकिनि+एव निवसति। तत्‍समीपे+अपि कयाचिद् भवितव्‍यम्+एव! बुधनी+इति कथम्? शिक्षिता+असि त्‍वम्। सा खलु मत्पूर्वपत्नी तव+अपि च ज्‍येष्‍ठा+आर्या भवति! शीलसमुदाचारम्+अपि विस्‍मृता+असि? सरौक्ष्‍यम्+अवदत् सुखराम:। अस्मिन् गृहे त्‍वत्+गृहस्‍वामिनीभूय समागता+अस्मि न पुनः+त्वत्+पूर्वपत्‍न्‍या: परिचारिकारूपेण। प्रतिरौक्ष्‍यम्+ प्रदर्शयन्‍ती चम्‍पा प्राह। मत्‍पूर्वपन्‍त्‍या: परिचारिकासि त्‍वम्+इति केन कथितम्? अहम्+ तु सम्‍बन्‍धोचितसम्‍बोधनपदम्+अभिलक्ष्‍य ब्रवीमि। त्‍वम्+ बुधन्‍या: सदाशयताम्+ प्रणयम्+च न+अवगच्‍छसि। भो तत्सर्वम्+ त्‍वम्+एव+अवगच्‍छ। मम संस्‍कारा भिन्‍ना:। स्‍वकार्येषु तद्व्‍यापृतता न मह्यम्+ रोचते। निर्विघ्‍नम्+ समीहे+अयम्+ स्‍वकीयम्+ जीवनम्। तत्+किम्+असौ त्‍वत्+जीवने विघ्‍नभूता? अथ किम्? किम्+ त्‍वम्+अपि बुधनीजीवने विघ्‍नभूता: न+असि? किम्+ त्‍वाम्+ विघ्‍नम्+एव मन्‍यमाना+असौ स्‍वसपत्नीत्‍वेन+अङ्गीकृतवती? यदि+अहम्+ विघ्‍नभूता+एव, तत्+कथम्+ माम्+ परिणीतवान्+असि? सा खलु माम्+ सपत्नीत्‍वेन स्‍व्‍यकरोत्+आत्मकलङ्कप्रक्षालनार्थम्। स्‍ववन्‍ध्‍यात्‍वकौलीनशमनार्थम्! अति क्षुद्रासि त्‍वम्। हीनसत्त्‍वा+असि। ईर्ष्याद्वेषकषायिता+असि। त्‍वत्त: लक्षगुणा+अधिकम्+ सहृदयत्‍वम्+ बिभर्ति बुधनी या त्‍वत्+दृष्‍टया ग्राम्‍या+अशिक्षिता पामरी वा वर्तते। ज्‍वलन्+इव प्रोवाच सुखराम:। द्वौ+अपि गृहम्+ समासादितौ। सर्वथा निर्वाचौ, निष्‍प्रतिक्रियौ, निश्चातुरक्षिकौ। बुधनी निपुणम्+ सर्वम्+अपि+अवलोकितवती। किञ्चित्+असाधारणम्+ घटितम्+ वर्तते+अद्य+इति सम्‍यक्+अवगतम्+ तया। परन्‍तु न+असौ पप्रच्‍छ कमपि किञ्चित्। महानसम्+ प्रविश्‍य पचति स्‍म भोजनम्+ सा। भृशम्+ निवेदिता+अपि चम्‍पा न जग्राह किञ्चित्। सुखराम: खलु मनस्‍कः+अपि सन् बुधन्‍या सह यथारुचि: शाकम्+ द्विदलम्+ रोटिकाः+च द्वित्रा क्षितवान्। व्‍यतीतप्रायेषु+एव केषुचिद् दिवसेषु हस्‍तामलकम्+इव सर्वम्+ स्‍पष्टम्+ जातम्+ बुधन्‍या:। सम्‍प्रति+असौ सुखरामवचनम्+ स्‍मृतवती। तथापि न सा धैर्यम्+ तत्‍याज। समुत्थिते किल वात्‍याचक्रे क्‍वचित्+अवस्‍थानम्+एव वरम्। बुधनी+अपि स्‍वचेतसि चिन्तितवती-हन्‍त, सिद्ध: मे मनोरथ: अद्य चम्‍पा समागता। श्‍व: मम चिराकाङ्क्षित: वंशदीपः+अपि समागमिष्‍यति। सम्‍प्रति न+अत्र मम+आवश्‍यकता। अत एव केनचिद् व्‍याजेन मया+अपसरणीयम्+एव। मयि+अपसृतायाम्+ चम्‍पा+अपि स्‍वामिनी+अतितराम्+अनुरक्ता भविष्‍यति। सत्यम्+एव तत्+सुखप्रवाहे द्वीपकल्‍प:+अहम्+ तिष्ठामि। कस्‍मात्+न मया प्राक्+इव+इदम्+ चिन्तितम्? श्‍वश्रूसेवाव्‍याजेन बुधनी कतिपयदिवसानन्‍तरम्+एव लखेसरग्रामम्+आससाद। निखिले+अपि द्विजाग्रहारे तदागमनवार्ता कर्णात्‍कर्णम्+ प्रसरन्‍ती संव्‍याप्ता। यावन्ति मुखानि तावन्ति वचनानि। स्‍वयम्+एव+आगता बुधनी+इति+एका:। सपत्‍न्‍या: सन्‍ताड्य निष्‍कासिता इति+अपरा:। सुखराम एव बुधनीम्+ तत्‍याज+इति+अन्‍या:। लखेसरग्रामे प्रतिमहिलामण्‍डलम्+ बुधन्‍या: एव चर्चा प्रामुख्‍यम्+ भेजे। या: खलु निम्‍बाधिरूढतिक्तालाबुकल्‍पा: गृहिण्‍य: बुधनीवृतम्+ सविस्‍तरम्+ समीक्षितवत्‍यः+तासाम्+ स्थिति: स्‍वयम्+अपि शोचनीया+आसीत्। काचिद् भाण्‍डसंरक्षितघृतभक्षणदोषात् पशुमारम्+ मारिता+आसीत्+कर्कशया श्‍वश्र्वा। काचिद् वल्‍लभेन परित्‍यक्ता सती कलङ्कितम्+ जीवनम्+ यापितवती। काचित्+सततम्+एव सप्तम्+इता: कन्‍यका: प्रसूय कुटुम्बिनाम्+ वैरस्‍यहेतुसञ्जाता। काचित्+अन्‍नम्+ विक्रीय तमालपत्रम्+ क्रीणाति निभृतनिभृतम्। तस्‍मात्+च पत्‍या:+अनवरतम्+ ताडयते स्‍म। एवम्+ हि, प्रायेण सर्वा अपि ग्रामस्त्रिय: सङ्कटापन्‍ना एव+आसन्। तथापि बुधनीसमीक्षाप्रसङ्गे तासाम्+उत्‍साह: दर्शनीय: आसीत्। कदाचित्+उपलभ्‍येत बुधनी प्रत्‍यक्षम्+इति सर्वा: एवम्+ चिन्‍तयन्ति स्‍म। चर्मकारवसतौ+अकारणम्+एव तासाम्+ गमनम्+ सर्वथा+असम्‍भवम्+एव+आसीत्। चिराय कर्णपुरनगरम्+अध्‍युषिता बुधनी स्‍वजातिविशिष्टा+अपि+आसीत्। वस्‍त्रेण, व्‍यवहारेण, वार्तालालेन, भाषया, शीलसौजन्‍याभ्‍याम्+च+असौ ग्रामद्विजस्त्रिय: सर्वथा+अतिक्रमते स्‍म। तत्+कथम्+ साक्षात्+क्रियेत सा? परन्तु+अवसर: समुपलब्ध: एव। द्विजाग्रहारे पण्डितबलरामस्‍य गृहे नवजातस्‍य तत्‍पौत्रस्‍य+आसीत् षष्ठी। महिलानाम्+ महान् समवायः+तत्र+उपस्थित:। श्वश्र्वा क‍बूतर्या सार्धम्+ बुधनी+अपि तत्र+आगता। ताम्+ दृष्ट्वा+इव महिलाकदम्‍बके सम्‍भ्रम इव सञ्जात:। सर्वाभिः+वृद्धाभि: श्वश्र्वा च साग्रहम्+अनुरुद्धा सती बुधनी गीतानि जगौ। यथाकथञ्चित् नृत्‍यम्+अपि विदधे। समारोहे+अवसितप्राये ताम्‍बूलवीटिका विभक्ता:। मिष्ठान्‍नम्+ वितीर्णम्। बलरामगृहिणी स्‍वयम्+एव बुधन्‍यै ताम्‍बूलम्+ समुपाहरत्। शनैः+विहाय काश्चन प्रगल्भा धृष्टा इन्‍द्रजालनिपुणा: पतिन्‍तुदा अन्‍या रमण्‍य: स्‍वगृहम्+ गता:। ततः+च समारब्‍धा दक्षप्रजापतिपुत्रीणाम्+अनितरसाधारणी सभा। नेतृत्‍वम्+ सम्‍पादयन्‍ती बहिः+आगतदन्‍तमुखी रामराजस्‍य पत्‍नी प्रोवाच- बुधनि! चिरकालानन्‍तरम्+ ग्रामम्+उपावृत्तासि। त्‍वन्‍तु सर्वथा+अस्‍मान् विस्‍मृतवती। किम्+ कथयानि मात:? यदि+अहम्+अत्र+अभविष्‍यम्+ तर्हि स्‍वामिन: महत्+कष्टम्+आसीत्। न कदापि भुङ्क्ते+असौ विपणिस्थिते भोजनालये। मद्धस्‍तनिर्मितम्+एव भोजनम्+ रोचते तस्‍मै। आम्+ ज्ञातम्। साम्‍प्रतम्+आगतासि। यतः+त्वत्+सपत्‍नी वर्तते तत्र पत्‍युः+भोजनव्‍यवस्‍थायै! आस्ताम्+ तावत्+इदम्। बुधनि! श्रुतम्+अस्‍माभिः+यत्+त्वया+एव सुखरामस्‍य विवाहान्‍तरम्+ कारितम्? किम्+इदम्+ सत्‍यम्? कः+अत्र सन्‍देह: आर्ये! निमग्‍नप्राय: आसीत्+मम स्‍वामिन: वंश:। अयम्+एव+उपाय+अवशिष्‍ट:+ आसीत्। सस्मितम्+ प्रोवाच बुधनी। अयि मुग्‍धे! कथम्+ त्‍वया+आत्‍महस्‍तेन+एव गृहम्+ सन्‍दीप्‍तम्? सपत्‍नी नाम कस्‍या: पूर्वोढाया: सुखकरी? पश्‍य तावत्। आत्‍मस्थितिम्+एव पश्‍य। किम्+ त्‍वाम्+असौ सुखयति स्‍म? रामराजस्‍य गृहिणी स्थिरतया+अवदत्। भो मात:! सर्वम्+ जानामि। प्राक्+अपि सर्वम्+ ज्ञातम्+आसीत्। न+अहम्+ कुण्ठितबुद्धि:। परन्‍तु स्‍वप्राणनाथस्‍य कल्‍याणार्थम्+ मया सर्वम्+इदम्+ स्‍वीकृतम्। मम सपत्‍नी सा। मह्यम्+ कुप्‍यति सा। मह्यम्+ द्रुह्यति सा। माम्+असौ तिरस्‍कुरुते। माम्+असौ+अपमनुते। न+अत्र कश्चित्+सन्‍देह:। तथापि मम जीवनसूत्रधारम्+ सुखयति, रमयति, रञ्जयति च सा। अहम्+एतावता+एव कृतार्था+अस्मि। मात: आशिषम्+ देहि, यत्+चम्‍पा मम पत्‍युः+वंशदीपकम्+ जनयेत्। भवतु। प्रणमामि सर्वा भवती:। सम्‍प्रति गमिष्‍यामि। एवम्+ कथयन्‍ती+एव बुधनी समुत्‍थाय प्रचलितुम्+उपचक्रमे। सर्वा: द्विजस्त्रिय: हतप्रभा: सञ्जाता:। मुखानि तासाम्+ दग्‍धमुखीनाम्+ कालुष्‍ययुक्तानि+इव सञ्जातानि। बुधन्‍या: पतिकल्‍याणकामनाम्, सपत्नीस्‍नेहम्, शीलसमुदाचारम्, धैर्यसंयमादिकम्+ च निपुणम्+अवेक्ष्‍य विस्‍फारितनेत्रा: सर्वा: एव शालभ‍ञ्जिका: इव निश्‍चेष्टाः+तस्‍थु:। बुधनी कबूतर्या सहैव स्‍वकुटीरम्+ प्रस्थिता। अयम्+आसीत्+चैत्रमास:। मधूकपुष्‍पगन्‍धै: सर्वः+अपि लोक: क्षीब: इव प्रतीयते स्‍म। सहकारपरिमलनिचित इव+आसीद् गन्‍धवह:। रक्तरक्तम्+ पलाशवनम्+ कन्‍दर्पशरविद्धम्+ प्रणयियुगलहृयम्+इव प्रदर्शयत्+आसीत्। फाल्‍गुनिकम्+ गीयते स्‍म नक्तम्+दिवम्। समग्रा+अपि धरित्री पीतसर्षपपुष्‍पशाटिकाम्+ परिधाय प्रसह्य चित्तम्+आचकर्ष दर्शकाणाम्। कर्णपुरात्+उपावृत्ताया: बुधन्‍या: लखेसरग्रामे प्रायेण सप्‍तमासा: व्‍यतीता। तावत्+एव्+अकस्‍मात्। सुखरामस्‍य पत्रम्+एकम्+ समागतम्। तत्पत्रम्+ वाचयितुम्+ बुधनी पुनः+एकवारम्+ द्विजवसतौ श्वश्र्वा सार्धम्+ समागच्‍छत्। बलरामपण्डितस्‍य पौत्र: पत्रम्+ वाचयति स्‍म- स्‍वस्ति। इत: कर्णपुरात् सुखराम: स्‍वजनन्‍यै पादलग्निकाम्+ प्रेषयते। ततः+च बुधनीम्+ विज्ञापयति यद् ग्रामम्+ गत्‍वा माम्+ सुखरामम्+ परमार्थत: विसमृता+असि? किम्+मया+अपराद्धम्+ यत्+माम्+ विहाय तत्र निश्चिन्‍तम्+ निवससि। बुधनि! यत: प्रभृति गता+असि भोजनम्+अस्‍वादु: जातम्। कदाचित्+लवणाधिक्‍यम्+ कदाचित्+च जलप्राचुर्यम्। अपक्‍वा: ईषत्+पक्‍वा वा रोटिका: निश्शब्‍दम्+ निगीर्यन्‍ते। चम्‍पाया: रहस्‍यम्+अपि न+अवगम्‍यते। न जाने+अहम्, यत् कीदृशः+तस्‍या: रोग:? अनेकभिषजाम्+ पार्श्‍वे ताम्+अनयम्। सर्वे+अपि रोगम्+अनाख्‍याय केवलम्+ स्‍वस्‍वप्रयोगम्+ साधयन्ति। पञ्चदशदिवसेभ्‍य:+तु खट्वाश्रिता+एव। न कार्यालयम्+ गतवती न हट्टम्। अहम्+एव सर्वम्+ सहे। कार्यालयगमनात्+प्राक् समग्रदिवसोपयोगि किञ्चित्+पचामि। भुक्‍त्‍वा, चम्‍पाम्+ भोजयित्‍वा च गच्‍छामि। बुधनि! अत्‍यन्‍तम्+एव परिश्रान्‍तः+अस्मि। अस्‍मात्+जीवनात्+तु व्‍यतीतप्रायम्+एव सुखसन्‍तोषावहम्+आसीत्। परन्‍तु तव+एव वंशदीपलोभेन+आवयो: सर्वम्+अपि सामञ्जस्‍यम्+ खलीकृतम्। सम्‍प्रति भण त्वम्+एव। क: लाभ: जात:? त्‍वम्+अपि व्‍यथिता+अहम्+अपि व्‍यथित:। एवम्+ सति किम्+ करवाणि+इति न वेद्मि। केवलम्+ तव+एव स्‍मृतिः+वारम्+ वारम्+ चित्तम्+आन्‍दोलयति। कथम्+ वर्तसे तत्र? जननी कीदृशी वर्तते। चम्‍पा न+उद्गिरति किञ्चित्+मुखात्। तथापि त्‍वाम्+ दूरीकृत्‍य पश्चात्+तपति+इति+अहम्+अनुमन्‍ये। किम्+अपरम्? यदि सकृत्+आगत्‍य स्‍वगृहम्+ निभालयसे तर्हि विश्‍वसिमि, सर्वम्+ समञ्जसम्+ निष्‍कण्‍टकः+च भविष्‍यति। सप्रणयम्। तव स्‍वामी सुखराम: पत्रम्+आकर्ण्‍य स्‍वकुटीरः+च+आगत्‍य संवृतद्वारे स्‍वकक्षे बुधनी स्‍फुरितकण्‍ठेन रुरोद। हन्‍त! कियत्+अनार्यम्+आचरितम्+ तया? चम्‍पया निर्भत्‍स्‍यमाना+अपि कथम्+असौ गृहम्+ त्‍यक्तवती? धिक्‍तस्‍या जीवनम्+ यत्+स्वामी स्वयम्+ भोजनम्+ पचति? महापुरुषः+असौ। शतसहस्रबहुमतः+असौ। बुधनी पुनः+तच्चरणधूलिकल्‍पा। तादृशम्+ सहृदयोत्तमम्+ नररत्‍नम्+ विहाय सा+अत्र ग्रामम्+ समागता? अहो नृशसमाचरितम्+ तया। चम्‍पाया: किम्? कियत्+वर्षदेशीया+असौ? दुग्‍धमुखी एव। अपरिपक्‍वबुद्धिः+एव। तस्‍या अधरोत्तरम्+ वचनम्+ तु सोढव्‍यम्+एव। तत्र का हानि:? तस्‍याम्+ रात्रौ न बुधनी सुप्तवती। किञ्च, प्रत्यक्षरम्+ पत्रस्‍य विवृण्‍वती नयनयोः+एव निशाम्+अनैषीत्। प्रातः+एव श्वश्रूम्+ परितोष्‍य, तदपेक्षाम्+ याम्+ काञ्चित्+प्रपूर्य सा कर्णपुरम्+ प्रतस्‍थे। पदातिः+एव लखेसरात्। मछलीशहरम्+आसाद्य इलाहाबादम्+ प्रति प्रस्थिते बाष्‍पयाने सा निषण्‍णा। रात्रावष्टवादनकाल एव बुधनी स्‍वभवनम्+आससाद। सुखरामः+तावता कालेन+अपि गृहम्+ न+उपावर्तत। गृहद्वारम्+अपावृतम्+आसीत्। वायुवेगाद् बुधनी चम्‍पासमीपम्+उपाययौ। क्षणम्+ यावत्+तस्‍या: कृष्‍णपक्षेन्‍दुकल्‍पम्+ निष्‍प्रभम्+ मुखमण्‍डलम्+अपश्‍यत्। ततः+च ताम्+ क्रोडे कृत्‍वा निर्भरम्+ रुरोद। चम्‍पा+असि मातृवियुक्ता दुहिता+एव तदुरसि संलग्‍ना तारस्‍वरम्+ विललाप। आर्ये! बह्वु+अपराद्धम्+मया। पश्‍य, त्‍वाम्+ सम्‍पीडय काम्+ दशाम्+उपगता+अस्मि? चम्‍पा साश्रुपातम्+ प्रोवाच। मुग्‍धे! किम्+इदम्+ भणसि? किम्+ त्‍वया+अपराद्धम्? अहम्+एव जननीम्+ द्रष्टुम्+ ग्रामम्+ गतवती। जननि+अपि चिन्‍तनीया+अस्‍माभि:। परन्‍तु किम्+ जातम्+ ते? क:+ते रोग:? राजयक्ष्मग्रस्‍ता+एव क्षीणासि। अस्थिपञ्जरावशेषा: ते तनु:। स्‍वामिपत्रात्+इदम्+ ज्ञात्‍वा+एव विक्षिप्‍ता+अस्मि सञ्जाता। वात्या+इव धावन्‍ती समायाता+अस्मि। भवतु। चम्‍पे भगिनि! अलम्+ मनाक्+अपि चिन्‍तया। अहम्+ स्‍वसेवया त्‍वाम्+ स्‍वस्‍थशरीराम्+ विधास्‍ये। बुधनी मन्‍त्रमुग्‍धा+इव सततम्+ प्रोवाच। तिष्ठ तावत्+आर्ये! अहम्+ चायपेयम्+आनयामि। चम्‍पा+अवदत्। त्‍वम्+ किम्+आनेष्‍यसि? उत्तिष्ठन्‍ती+एव पतिष्‍यसि। उपविश तावत्। रसवतीम्+अहम्+एव गच्‍छामि। कस्‍मात्+अद्य स्‍वामी विलम्‍बते? बुधनी सस्‍नेहम्+अपृच्‍छत्। अद्य कार्यालये कश्चित्+समारोह आसीत्। मन्‍ये, सम्‍प्रति+आगच्‍छति+एव। चम्‍पा+आख्‍यातवती। पुनः+एकवारम्+ सर्वम्+ समञ्जसम्+ जातम्। शुष्‍कप्रायम्+ धान्‍यक्षेत्रम्+ धारासारवर्षया हरितम्+ सञ्जातम्। शनै: शनैः+चम्‍पा स्‍वास्‍थ्‍यम्+ लेभे। सम्‍प्रति न+आसीत्+तस्‍या: अमर्षलेशः+अपि बुधनीम्+ प्रति। ज्‍येष्ठा भगिनी सा। आर्या सा। इदानीम्+ चम्‍पा बुधन्‍या: सहृदयताम्+ साधु वेद। सुखरामस्‍य+अपि मनस्तापः+अधुना सान्‍ध्‍यरविः+इव गलित:। मासद्वयम्+अतिक्रान्तम्। सर्वे प्रसन्‍ना: आसन्। परन्‍तु मध्‍ये-मध्‍ये बुधनी अचैतन्‍यम्+इव+अनुभवति स्‍म। स्‍वोदरे किञ्चित्+दोलायमानम्+इव सञ्चरिष्‍णु: इव+असौ+अन्‍वभवत्। ततः+च+एकस्‍याम्+ सन्‍ध्‍यायाम्+ तदुदरे+असह्यशूलम्+इव+उत्थितम्। सर्वे+अपि शूलशमनोपाया: वैयर्थ्‍यम्+उपागता:। सुखराम: बुधनीम्+आदाय पार्श्‍ववर्तिनि औषधालये प्रविष्ट:। सौभाग्‍यवशात्+तत्र+आसन् महिलाभिषजः+अपि। अर्धहोराम्+ यावत्+परीक्षणम्+ प्राचलत्। ततः+च भिषक्+वरा: काचित्+वरिष्ठा बहिः+आगत्‍य सस्मितम्+ प्रावदत्- भो सुखराम! परिपक्‍वगर्भा: ते भार्या। परन्‍तु शल्‍यक्रियाम्+ विना प्रसव: न सम्‍भाव्‍य:। अतिजटिलम्+च प्रतिभाति सर्वम्। तथा+अपि प्रयतामहे वयम्। त्‍वम्+ तावत् रक्तप्रबन्‍धम्+ कुरु। अत्रैव सततम्+ स्‍थातव्‍यम्। किंकर्तव्‍यविमूढ: इव सञ्जातः+सुखराम:। किम्+असौ शुश्राव+इति सम्‍प्रति+अपि न विश्‍वसनीयम्+ प्रतिभाति। बुधनी गर्भम्+ वहति+इति महत्+आश्चर्यम्! परन्‍तु तद्वृतम्+ निशम्‍य चम्‍पा चाम्‍पेयपुष्‍पम्+इव प्रत्यङ्गम्+ हर्षामोदसम्‍भारनिर्भरा+अलक्ष्‍यत। सर्वे+अपि प्रबन्धा यथायथम्+ निर्व्‍यूढा:। शल्‍योपचारः प्रारभत। गतागतम्+ परिचारिकाणाम्+ पश्‍यन्‍तौ दम्‍पती बहिः+अलिन्‍दस्‍थासन्दिकायाम्+उपविष्टौ। ततः+च+अकस्‍मात्+एव नवजातशिशुक्रन्‍दनम्+अश्रूयत। धावन्‍ती परिचारिका बहिः+आगता+अवदत्+च- ‘वर्धापनम्+ वर्धापनम्+ भद्र! पुत्रः+ते सञ्जात:!’ तद्वाक्‍यम्+ श्रुत्‍वा+इव चम्‍पा प्रगाढम्+आलिलिङग सुखरामम्। सुखरामः+तु सम्‍प्रति+अपि प्रकृतिस्‍थ: न+आसीत्। नियतिलीलाम्+ विमृशन्+असौ हर्षविषादानुभवशून्‍यताम्+इव प्रपेदे। महिलाभिषक् समागता तावत्। दीनमुखी सा समदृश्‍यत। सदयम्+ प्रोवाच- भद्र! प्रसवानन्‍तरम्+ तवत्पत्‍न्‍या: स्थितिः+न खलु निर्विघ्‍ना प्रतीयते। प्रचुरम्+ रक्तम्+ देहात्+निष्‍क्रान्‍तम्। भवतु, कक्षम्+ प्रविश्‍य पश्‍य ताम्। सुखरामः+अवाक् सञ्जात:। चम्‍पया सार्धम्+ धावन्+इव कक्षम्+ प्राविशत्। अर्धमूर्च्छिता समदृश्‍यत बुधनी। उभौ+अवलोक्‍य+अपि किञ्चिद् वक्तु्म्+ न शशाक। केवलम्+ पातयामास नयनाश्रुणि। आर्ये! पुत्रः+अस्ति सञ्जात:। सर्वथा स्‍वामिनम्+अनुहरति। सहर्षम्+ चम्‍पा+अवदत्। श्रुत्वा+इदम्+ बुधनी सकृत् स्मितकञ्चकार विलिल्‍ये च चिरनिद्रायाम्। परिवर्तनम् श्रीशिवदत्तशर्मा चतुर्वेद: (काशी-हिन्‍दूविश्‍वविद्यालयस्‍थे संस्‍कृतमहाविद्यालये, साहित्‍यविभागस्‍य पूर्वाऽध्‍यक्ष) प्रभातवेला+इयम्+आगता, भगवान् अंशुमाली प्राचीम्+ सनाथीकर्तुम्+इच्‍छति। सम्‍प्रति तु लालिमा विलोक्‍यते तस्‍याम्+ दिशि। परितः तरुकोटरात्+निर्गता: पक्षिण: प्रात:-कालिकम्+ समीरम्+ सेवितुम्+इच्‍छन्‍तः नभसि उड्डीयन्‍ते। सर्वत: विशुद्धम्+ वातावरणम्+ प्रतीयते। समीप एव पवित्रा सरित् प्रवहति। तस्‍याः+तटे द्वौ ब्राह्मणबटू सन्‍ध्‍याम्+उपासाते। यदा भगवान् भुवनभास्‍कर: स्‍वकीयम्+ प्रथमम्+ किरणम्+ प्राक्षिपत्, तदैव एताभ्‍याम्+ तस्‍मै अर्घ्‍यम्+ दत्तम्, पुनः+च अर्घ्‍योत्तरम्+ कर्म आरब्‍धम्। पार्श्‍व एव ब्रह्मनिष्ठस्‍य साक्षात्+तपोमूर्त्ते ऋषिवरस्‍य वसिष्ठस्‍य आश्रमः दृश्‍यते। एतौ तेजस्विनः बटू अस्मिन्+एव आश्रमे निवसत:। आश्रमम्+इमम्+ दृष्ट्वा स्‍वर्गस्‍य कल्‍पना सपदि+एव हृदि जागर्ति। समन्‍तात्+नानाविधानाम्+ कुसुमानाम्+ सौरभम्+ समायाति। आश्रमनिकटे सर्वतः+तेजस्विनः+तपस्विन: एव दृश्‍यन्‍ते। अहो तप: प्रभाव एतेषाम्। सर्वतः+अपि शान्‍ते: साम्राज्‍यम्+ दरीदृश्‍यन्‍ते। प्रकृतिपरिवर्तनम्+ प्रत्‍यक्षम्+अत्र दृश्‍यते यद् एकस्मिन्+एव जलाशये गजेन्‍द्र: मृगेन्द्रः+च जलम्+ पिबत:। अहो शान्‍तम्+आश्रमपदम्। उपासिता सन्‍ध्‍या बटुभ्‍याम्, अधुना एतौ अग्निहोत्राय आश्रमम्+ प्रस्थितौ। किञ्चित्+दूरे गत्‍वा तौ साश्चर्यम्+ पुलकितगात्रौ विविधान्+अश्‍वान् मत्तगजेन्‍द्रान् मनुष्‍यसमूहान्+च+अपश्‍यताम्। कुत्रचित्+सुप्ता:, कुत्रचित्+उत्थिता:, केचित्+वाद्यानि वादयन्‍त:, अपरे शस्‍त्रसज्जिता: नानाविधवस्‍त्रधारिण: पुरुषा: ताभ्‍याम्+ दृष्टा:। अथ तत्सर्वम्+ दृष्ट्वा श्रुतिश्रवा: सोमपीथिनम्+उवाच। श्रुतिश्रवा: - अहो सोमपीथिन्, पश्‍यसि एतत्+सर्वम्? कुत: एते समायाताः? के इमे सन्ति? मन्‍ये राजपुरुषा: सन्ति। सोमपीथी- पश्‍यामि मित्र? मम+अपि चेतसि महत् कुतूहलम्+उत्‍पन्‍नम्। कश्चित् प्रष्टव्‍यः+अस्मिन्+विषये। यतो हि एते अस्‍मदाश्रमे आयाता: अतिथयः+अस्‍माकम्+ सञ्जाता:। अतः+तत्र प्रात: स्‍मरणीयम्+ महर्षिम्+ विनिवेदयिष्‍याव:। एवम्+ चलति कौतुहलात्‍मके वार्तालापे पुरत: एक: राजपुरुष: आगच्‍छन् दृष्ट:। एतौ+अपि तदभिमुखम्+ चलितौ। तेन+आगत्‍य सादरम्+ प्रणम्‍य+उक्तम्+ - यद् भो ब्रह्मचारिण: चक्रवर्ती सम्राट् विश्वामित्र: भवन्‍तौ प्रणतिपुरस्‍सरम्+आह्वयति। एतौ+अपि साशीर्वादम्- किम्+ किम्+ महाराज: विश्‍वामित्र:? अपि महाराज - विश्वामित्रस्‍य एतत्+सर्वम्+ सैन्‍यादिकम्+ वर्तते? राजपुरुष: - आम्! भगवन्‍तौ। श्रुतिश्रवा: - कस्मिन्+समये समायात: महाराज:? ह्य: सायंकाले तु अत्र किमपि न+आसीत्। इदानीम्+एव+अस्‍माभिः+विलोकितम्+एतत्+सर्वम्। वयम्+ तु चकिता: सञ्जाता:। राजपु. - भगवान्! राजराजेश्वर: दिनत्रयात्+पूर्वमेव राजधानीत: प्रस्थित: मृगयार्थम्, बहव: क्रूरजन्‍तव: व्‍यापादिता:। ह्य: सायम्+एक: भयङ्कर: सिंह: दृष्ट: महाराजेन। परम्+ सपदि+एव स निबिडे वने परोक्षः+अभवत्। आज्ञप्ता: वयम्+ सर्वे तस्‍य+अन्‍वेषणाय। सर्वम्+अपि अरण्‍यम्+अस्‍माभिः+अन्विष्टम्। मार्गे च+अन्‍ये बहव: हिंस्रजन्‍तव: यमपथपथिका: कृता:। परम्+अस्‍माभिः+तस्‍य+आकृति: परिचीयते, स: तु न दृग्‍गोचरीभूत:। अहो भयङ्करः+तस्‍य सटाबन्‍ध:! ईदृश: सिंहः+तु न+अवलोकित: कुत्रापि+अस्‍माभि:। श्रुतिश्रवा: - (सकुतूहलम्) तत: किम्+ जातम्? अग्रे कथय तावत्। राजपु. - अग्रे श्रूयताम्। तस्‍य+एव सिंहस्‍य पदचिह्नानि+अनुगच्‍छन्‍त: वयम्+ प्रगाढे+अस्मिन्+अरण्‍ये इतस्तत: परिभ्रान्‍ता: किञ्चित्+समयानन्‍तरम्+एव च अश्रौष्‍म तस्‍य+एव हृदयद्रावकम्+ सिंहनादम्। यदा तस्‍य स्‍मरणम्+ कुर्म:, तदा जायते हृदि कम्‍प:। सोपपीथी – ततस्तत:। राजपु.- ततः+तु भयभीता: सर्वे स्‍वमनसि, अयम्+आगत: इति कम्‍पमाना अत्रैव शिविरनिर्माणस्‍य महाराजाय सम्‍मतिम्+ प्रददिम:। नरेन्‍द्र:+अपि प्रस्‍तावम्+इदम्+ स्‍वीचकार। तदाज्ञया+अत्रैव+अस्‍माकम्+ रा‍त्रिनिवास: समजायत। सम्‍प्रति+एव स शयनात्+उत्थित:, दृष्टाः+च तेन भवन्‍त:। अत: माम्+ श्रीमताम्+ सबहुमानम्+आह्वानाय आज्ञापयत्। श्रुतिश्रवा: - अवश्‍यम्+ लोककल्‍याणकारकस्‍य राज्ञ: दर्शनम्+ करिष्‍याम:। इति+उक्त्वा ते त्रयः+अपि राजाधिष्ठानम्+ प्रति प्रस्थिता:। अत्र कुत्रचित् स्‍वोच्‍चतया उच्‍चै: श्रवसम्+अपि तिरस्‍कुर्वन्‍तः हया:, कुत्रचित्+निर्झरद्दानवारयः मत्तदन्तिन:, कुत्रचित्+तेषाम्+ पादाघातेन शुण्‍डक्रीडया वा उत्‍पाटिता तरव:, एकतः मृगयाहता: भयङ्कराकृतयः जन्‍तव:, अपरतः जीविता एव बद्धा: नानाविधा: पशव:, क्‍वचित्+सुदीर्घाणाम्+ वृक्षाणाम्+उपरि सुप्ता बहव: सैनिका:, क्‍वचित्+नित्‍यक्रियानिर्वृत्‍यर्थम्+ प्रस्थिता जना: तै: मार्गे दृष्‍टा:। सपदि+एव प्रविविशुस्‍ते राजाधिष्ठानम्। अत्र एकस्मिन्+उच्‍चसिंहासने प्रबलप्रतापी महाराजविश्‍वामित्र: उपविष्ट:। नहि+अयम्+ राजा अपि तु शरीरबद्धा वीरता+एव+अस्मिन् रूपे समागता प्रतिभाति। एतयो: सुदृढबाह्वोः संरक्षकत्‍वे किम्+ वर्तते भयलेशः+अपि आसमुद्रक्षितिनिवासिन: प्रजाजनस्‍य? परितः+च राज्ञ: उपविष्टा: मन्त्रिणः अङ्गरक्षकाः+च। यदा एतौ द्वौ+अपि वटू तत्र प्रविविशतु: तदा सर्वे स्‍वासनात्+उत्थिता:, राज्ञा च उत्‍थाय प्रणामाञ्जलिर्बद्ध:। उभाभ्‍याम्+अपि मङ्गलमयवेदवाक्यैः+आशीर्वाद: कृत:। अथ सम्राड् आश्रमवासिनाम्+ कुशलम्+ पप्रच्‍छ। ‘‘सर्वम्+ कुशलम्+ भवताम्+ संरक्षकत्‍वे’’ ताभ्‍याम्+उत्तरितम्। ‘अत्रागत्‍य तु चेतसि एक: अलौकिक आनन्‍द उत्‍पन्‍न:। स+इयम्+ शान्तिः+तु लोकोत्तर+एव या मानसम्+ सर्वभावेन पवित्रयति। कस्‍य तावत्+महर्षेः+आश्रमः+अयम्? इति पृच्‍छति राजनि अत्रभवान् सप्तर्षिषु+एकतम: स्‍वतपोबलेन समूलोन्‍मूलिताशेषभुवनक्‍लेशः महर्षि: वसिष्ठ इमम्+आश्रमम्+अधितिष्ठति+इति-तौ ऊचतु:। ‘अहो सौभाग्‍यम्+अहो सौभाग्‍यम्+ – पूर्वोपार्जितानाम्+ पुण्‍यकर्मणाम्+ विपाकेन+एव अवसरः+अयम्+ प्राप्त: यत्+त्तस्‍य तोपमूर्तेः+दर्शनेन+आत्‍मानम्+ पवित्रयिष्‍यामि’ अपारानन्‍दप्रसन्‍नवदन: सम्राट् प्रोवाच। ‘आवाम्+अपि गत्‍वा महर्षिम्+ विनिवेदयाव:’ इति+उक्त्वा तौ बटू आश्रमाय प्रस्थितौ। राज्ञा च+आज्ञप्ता: सर्वे यत्+नित्‍यया स्‍नानादिक्रियया सर्वे निर्वृत्ता: भवन्तु+इति। सर्वे+अपि नद्याम्+ स्‍नात्‍वा नित्‍यक्रियाम्+ च निरवर्तयन्। साम्राट्+अपि विहिताशेषधर्मकार्य: ऋषिदर्शनार्थम्+अमात्‍यादिभि: सह प्रस्थित:। नानापुष्‍पकदलीपत्रादिभिः+मण्डितम्+आश्रमद्वारम्+ प्रविश्‍य ते ऋषिसविधे चलिता: सर्वे+अपि। अथ कुत्रचित्+आम्रपनसादिवृक्षेषु+उपविष्टानाम्+ कूजताम्+ शुकसारिकाणाम्+ रव: तै:+आकर्णि, कुत्रचित्+इतस्तत: भ्रमन्‍त: मृगा: तैः+अवलोकिता:। समस्‍त: आश्रमप्रदेश: यज्ञकुण्‍डोद्भूतेन सुगन्धिना धूमेन पवित्रीक्रियते। एकत: ब्रह्मचारिणाम्+ वेदध्‍वनि: श्रूयते, अपरत: नानाविधानाम्+ पक्षिणाम्+ कूजितम्। गच्‍छद्भि: सर्वैः+एव सम्‍मुखे एकः+अतीव रमणीयः+तडाग: अवलोकित:। अवर्णनीया खलु सरस: शोभा। अकस्‍मात्+एव निपपात तडागतटे स्थितस्‍य सिंहस्‍य+उपरि सर्वेषाम्+ दृष्टि:। तम्+ दृष्ट्वा तु सर्वे स्‍तब्‍धा: जाता:। सर्वैः+अपि ज्ञातम्+ यत्+अयम्+एव स सिंह:, य: अस्‍माभि: ग‍तदिने+अवलोकित:। न+आसीत्+कस्‍यापि समीपे किमपि शस्‍त्रम्। सर्वे+अपि भयकम्पिता: सञ्जाता:। नरेन्‍द्रः+तु तम्+ दृष्ट्वा किञ्चिद् ओजस्विवदन: सन् शस्‍त्रजिघृक्षया प्रधानसेनापतिमुखम्+अवलोकयन् तस्‍थौ। ‘वीरा: सदृशविक्रमम्+ दृष्ट्वा उत्‍साहिन: एव भवन्ति न तु भीता:’ इति+एषा भावना नृपतौ मूर्तिमती आसीत्। एतस्मिन्+एव क्षणे श्रुतिश्रवा: सम्‍मुखे आयात:। सर्वान्+अपि भयभीतान् सम्राजम्+ च सिंहस्‍य+उपरि प्रहर्तुम्+उद्यतम्+ दृष्ट्वा श्रुतिश्रवा: अवदत्, यत्+न+अयम्+ वनराज: कस्‍यापि किमपि कर्तुम्+ शक्‍नोति। राजानम्+उद्दिश्‍य च+उक्तवान्, यत् - राजन्! अत्र तु एवम्+एव जन्तवः+तिष्ठन्ति। आश्रमे कोऽपि जीव: न व्‍यापाद्यते। निश्‍शङ्कम्+आगम्‍यताम्+ भवद्भि:। अनेन वचनेन सर्वे+अपि किञ्चित्+निर्भीकताम्+ प्रापु:। अग्रे तैः+अवलोकिता+अतीव मनोहरा वृक्षावली। तत्रैव एकस्‍य सघनवृक्षस्‍य+अधस्‍तात् विजितकामक्रोधादि+अरिक:, निरस्‍तरागद्वेष:, मूर्तिः+इव प्रसन्‍नताया: पद्मासनेन+उपविष्ट: ब्रह्मर्षिः+वसिष्ठः+तैः+अवलोकित:। सम्राट् विश्वामित्र: ऋषिम्+ साष्टाङ्गम्+ प्रणम्‍य अर्घ्‍यादिकम्+अददत्। एवम्+ सविधि पूजाम्+ कृत्‍वा सर्वैः+अपि ऋषेः+चरणामृतग्रहणेन आत्‍मा पवित्रित:। यथास्‍थानम्+ सर्वेपि+उपविष्टा:। अस्मिन्+एव समये स एव सिंह: पुरस्तात्+आगच्‍छन् सर्वैः+अवलोकित:। स: तु शान्‍तमुखमुद्र: आगत्‍य ऋषे: वामभागे उपविष्‍ट: - ऋषिः+च स्‍वहस्तम्+ तच्छिरसि निधाय स्‍वप्रेम प्राकटयत्। सर्वै: आश्चर्येण+अवलोकितम्+एतत्सर्वम्। कुशलप्रश्‍नानन्‍तरम्+ न+एकानाम्+ धार्मिकाणाम्+ राजनैतिकानाम्+ च विषयाणाम्+ प्रश्‍नोत्तराणि जातानि। यदा वार्तालापेन राजा सन्‍तुष्ट: बभूव, तदा महर्षित: गमनस्‍य+आज्ञाम्+ ययाचे। ऋषि: - अद्य तु अस्मिन्+एव+आश्रमे ग्रहीतव्‍या सपर्या भवद्भिः+आतिथेयी। विश्‍वामित्र: - भगवन्! न+अहम्+एकाकी। महान् जनसमूह:, अनेके दन्तिन:, बहवः+अश्‍वा: मत्सहचरा: सन्ति। ऋषि: - अस्‍य का+अपि चिन्‍ता भवद्भिः+न करणीया। अत्र परमेश्‍वरस्‍य कृपया कस्‍यापि वस्‍तून: न्‍यूनता न+अस्ति। एतदाकर्ण्‍य तु विश्वामित्र: स्‍वमनसि अतीवासूयाम्+ बभार। ‘किम्+अस्‍माकम्+अतिथिसत्‍कारम्+ करिष्‍यति+एषः वृद्ध:’ इति रजोगुणजनितः+अहङ्कार: तस्‍य चिते व्‍याप्त:। असूयतया तेन+आज्ञप्ता: सर्वे-यदि+अद्य अस्मिन्+एव+आश्रमे सर्वे+अपि भोजनादिकम्+ कुर्युः+इति। महर्षिणा+अपि सर्वे शिष्‍या: तेषाम्+ सत्‍काराय आज्ञप्ता:। सर्वे+अपि शिष्‍या: महर्षिवचनम्+ श्रुत्‍वा झटिति तेषाम्+आतिथ्‍याय सन्‍नद्धा: बभूवु:। यद् वस्‍तु यस्‍मै रोचते, तस्‍मै तदेव वस्‍तु दीयते स्‍म एभि:। ‘केसरसुरभितमेलामिश्रितम्+ घृताप्‍लुतम्+ संयावम्+अहम्+अभिलष्‍यामि’ ‘कोमलकोमला अपूपा मह्यम्+ रोचन्‍ते, ‘कवोष्‍णा: कचोर्य इह दीयन्‍ताम्’ ‘तप्ततप्ता: शष्‍कुल्यो (जलवलिका:) मया प्राप्ता:’ अहम्+ मोदकम्+ भोक्ष्‍ये’ ‘मह्यन्‍तु अमृततुल्यम्+ प्रगाढम्+ पायसम्+ प्रदेयम्’, इति+अश्रूयत कोलाहल:। अन्‍ये सर्वे+अपि नानाविधानि व्‍यञ्जनानि याचन्‍ते। शिष्‍याः+च सर्वैः+अपि याचितै: पदार्थैः+तान् सत्‍कुर्वन्ति। अन्‍ये फलाहारा: विविधानि फलानि इच्‍छन्ति तानि+अपि ते प्राप्‍नुवन्ति। केचित्+भक्षयन्तः वर्णयन्ति यत्+अहो स्‍वादिष्टा मोदका:। सन्ति संसारे विविधानि मधुराणि+अन्‍नानि परम्+ मोदकस्‍य+अस्‍य सम्‍मुखे तु न सन्ति तानि किमपि। एवम्+एव केचित्+अपूपान्, केचित् क्षीरोदनम्+ प्रशंसन्‍त: ततद्रसम्+अनुभवन्ति। केचित्+अश्‍वानाम्+ कृते सस्‍यादिकम्+ केचित्+दन्तिनाम्+उपयुक्तम्+ रोटिकादिकम्+ गृह्णन्ति। येन यदिष्‍यते तदेव तेन प्राप्‍यते। निषेधवाचकशब्‍दः+तु तत्रत्‍ये कोश एव न लिखित:। राज्ञः मन्त्रिणाम्+ च यत्+उत्तम्+उत्तमम्+ वस्‍तु अपेक्षितम्+आसीत् तत्+सर्वम्+ यथास्‍थानम्+ यथासमयम्+ यथापरिमाणम्+ तै: प्राप्‍यते। सर्वे चकितचकिता: समतिष्ठन्‍त तस्मिन्+आश्रमे एतादृशम्+ विचित्रम्+ सत्‍कारम्+ दृष्ट्वा। नासीत्+एतादृशम्+ किमपि वस्‍तु, यद् याचित्‍वा तैः+न प्राप्तम्। निर्वृत्ता सर्व+अपि+आतिथेयी। सर्वे भृशम्+अप्रीयन्‍त। राजा+अपि नितराम्+ सन्‍तुष्ट: जिगमिषुः+आसीत्। परम्+एका जिज्ञासा तद्हृदये शूलभूता आसीत्। आज्ञाप्राप्त्‍यै सम्राट् ऋषिसमीपे+अगमत्। प्रणम्‍य ऋषिम्+ स: उपविष्ट:- तम्+ दृष्ट्वा प्रेमवर्षाम्+ कुर्वन् ऋषि: प्रोवाच ‘‘अपि निर्वृत्तम्+ भोजनादिकम्+ भवद्भि:’’। विश्‍वा - आम्+ भगवन्! सर्वम्+अपि यथावत्+जातम्। साम्‍प्रतम्+ जिगमिषुः+अस्मि। परम्+एका जिज्ञासा वर्तते। यदि आज्ञा स्‍यात्+तर्हि पृच्‍छेयम्। ऋषि: - राजन्! अत्र तु कापि गोपनस्‍य वार्ता न+अस्ति। या भवताम्+ जिज्ञासा सा सानन्दम्+ प्रकाशनीया। विश्‍ववा: - ब्रह्मर्षे! केवलम्+इदम्+एव कुतूहलम्+ वर्तते यद् न दृश्‍यते कोऽपि महान् अन्‍नभाण्‍डागार: अत्र कुत्रापि। महती च मे सेना। एतादृश: आश्चर्यजनक:+अतिथिसत्‍कार: भवद्भि: कथम्+ कृत:। कुत: कुत: एतत्+सर्वम्+आयातम्। इयम्+एव+एका जिज्ञासा माम्+ मुखरीकरोति। ऋषि: - मया पूर्वमेव ज्ञात: भवताम्+ प्रश्‍न:। न+अत्र किमपि+आश्‍चर्यम्। कामधेनुसुता अस्मिन्+एव आश्रमे तिष्ठति, तत्+सकाशाद् विश्वस्मिन् यत् किमपि वस्‍तु वा‍ञ्छितम्, तत्+सर्वम्+ प्राप्तुम्+ शक्‍यते। विश्‍वामित्र: - (सहर्षम्) एवम्? साक्षात्+कामधेनुसुता वर्तते भवताम्+आश्रमे? तर्हि भगवन्! तस्‍या: अत्र का आवश्‍यकता? सा तु अस्‍मद्राजप्रासादेषु उचिता। यत् किमपि आश्रमवासिनाम्+आवश्‍यकम्+ भविष्‍यति, तत्+सर्वम्+ राज्‍यत: आयास्‍यति। कामधेनुः+अस्‍मत्+सहगमनाय+आज्ञाप्‍यताम्। किमपि कष्टम्+ तस्‍या: न भविष्‍यति+अस्‍मत्+राज्‍ये। वसिष्ठ: - राजन्! भवान् सानन्दम्+ ताम्+ गृह्णातु। न+अस्ति मे लेशतः+अपि विप्रतिपत्तिः+अस्मिन्+विषये। परम्+ तदैव सा भवद्भिः+नेतुम्+ शक्‍यते यदा सा भवता सह गमनम्+ वाञ्छेत्। विश्वामित्र: स्‍वीचकार मतम्+इदम्। राजा कामधेनुसुताम्+ नेतुम्+ऐच्‍छत्। सा तु एतत्+सर्वम्+ श्रुत्‍वा महर्षे: समीपे आगत्‍य तस्‍य पादयोः+उपविष्टा- ‘‘महर्षे! कथम्+अहम्+ विसृष्टा भवता’’ इति+अभिव्‍यञ्जितम्+ च तया आर्तस्‍वरेण। ‘‘न+एव विसृष्टासि। नरेन्‍द्रः+त्वाम्+इच्‍छति। यदि त्‍वत्+इच्‍छा स्‍यात्+तर्हि गच्‍छ। अन्‍यथा न त्‍वाम्+ कोऽपि बलाद् ग्रहीतुम्+ शक्‍नोति। इति महर्षिः+ताम्+उवाच। ‘‘अहम्+ तु श्रीमत्‍पादपद्मयोः+एव निवत्‍स्‍यामि’’। इति सा दृढ़तया व्‍यनक्ति स्‍म। एतत्+ज्ञात्‍वा महर्षी राजानम्+उवाच यत्+इयम्+ नन्दिनी अत्रैव निवस्‍तुम्+अभिलषति। अत: वयम्+अस्मिन्+विषय अशक्ता:। श्रुत्‍वा रजोगुणाभिभूत: सम्राट् क्रोधेन रक्तनेत्र: समस्‍तसैनिकान् वसिष्ठसहिताम्+ कामधेनुसुताम्+ बद्भुम्+आदिदेश। आज्ञाम्+ प्राप्‍य सर्वे+अपि सैनिका: स्‍वस्‍वशस्‍त्रै: सज्‍जीभूय कामधेनुसुताम्+ बलाद् बद्भुम्+ गता:। सपदि+एव पुनः+आगत्‍य सेनापतिना निवेदित: सम्राट् यद् यदा वयम्+ तयोः+बन्‍धनार्थम्+ तत्र गता: तदा ऋषिशरीरत: उदभूत्+एक: महान् तेजोराशि:, तत्र वयम्+ द्रष्टुम्+एव न अशक्‍नुम्+ यत्+कुत्र महर्षि: कुत्र च नन्दिनी। तेन तु तेजसा+अपि वयम्+अन्‍धीकृता:। महान् क्रोध: समजायत एतत्+श्रुत्‍वा राज्ञ:। ‘धनुः+धनु:’ इति वदन् धनुः+गृहीत्‍वा ‘‘अहम्+ पश्‍यामि तस्‍य वृद्धस्‍य शक्तिम्’’ इति क्रोधोत्तोलितनेत्र: स महर्षे: सम्‍मुखम्+ जगाम। महता क्रोधेन निक्षिप्तानि तेन अनेकानि भयङ्कराणि+अस्‍त्राणि महर्षेः+उपरि, परम्+अहो आश्‍चर्यम्? महर्षिणा उत्‍थापित: केवलम्+ स्‍वकीयः ब्रह्मदण्‍ड:। यानि अस्‍त्राणि राज्ञा निक्षिप्तानि, सर्वाणि+अपि तेज: पुञ्जे+अस्मिन् ब्रह्मदण्‍डे व्‍यलीयन्‍त। सर्वाणि+अपि तेन ब्रह्मदण्‍डेन भक्षितानि। ऋषेः+उपरि न दृष्ट: कोऽपि प्रभावः+तेषाम्। पुन: पुन: प्रकुप्‍य अग्निवाय्वादिविविधास्‍त्राणाम्+ प्रयोग: राज्ञा कृत:, परम्+ सर्वम्+अपि तद् म‍हर्षे ब्रह्मदण्‍डे अन्‍तर्हितम्। राजा समस्‍तम्+अपि बलप्रयोगम्+ कृत्‍वा यदा न शशाक किमपि कर्तुम्+ महर्षे: तदा महता वैलक्ष्‍येण तेन धनुः+भङ्क्‍त्‍वा निक्षिप्तम्+ भूमौ। मन्त्रिण आहूय प्रोवाच राजा - यद् ‘‘गम्‍यताम्, राज्‍यम्+ परिपाल्‍यताम्+ भवद्भि:। अहम्+ तु+अनेन वृद्धेन या शक्ति: प्राप्ता ताम्+ लब्‍ध्‍वा+एव निवर्तिष्‍ये। ’’ एतावत्+उक्‍त्‍वा+अरण्‍ये तपः+तप्तुम्+ प्रस्थितः रा‍जर्षि:। उग्रवादी पं. श्रीशिवजी-उपाध्‍याय: (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागेऽध्यक्ष:) ‘एहि मित्र शेरसिंह! चिराद् दृष्टः+असि, व्‍यपगत: सकलः+अपि ग्रीष्‍मावकाश:, एतत्मध्ये न+एकदा+अपि त्‍वद्दर्शनम्+ सुलभम्+अभूत्, मात्रा+अपि न+एकधा पृष्टम्- ‘देवेश! शेरसिंहः न+आयाति, किम्+असौ क्‍वचिद् गत:’? मया+उत्तरितम्-‘मातुलगृहम्+ प्रस्थितः+असौ सम्‍प्रति ततः न प्रत्यागत इति+अनुमीयते’। पित्रा+अपि त्‍वत्+विषये जिज्ञासितम्, सः+अपि तथैव समाहित:। रञ्जना तु प्रत्यहम्+ कतिवारम्+ त्‍वत्+विषयिणीम्+ चर्चाम्+ चालयति। मित्र! कदा किल+आगतः+असि मातुलगृहात्’ इति देवेश: मासद्वयानन्‍तरम्+ समागतम्+ प्रियवयस्‍यम्+ सहाध्‍यायिनम्+ च शेरसिंहम्+ सस्‍नेहम्+आलिङ्गय पप्रच्‍छ। शेरसिंह: मन्‍दस्मितिपूर्वकम्+ प्रत्यवोचत्- ‘मातुल: माम्+ शीघ्रम्+आगन्तुम्+ न+अनु+अमन्‍यत, विश्वविद्यालयः+अपि सम्‍प्रति+आतङ्क:+उपद्रुत: विघ्निता+अध्‍ययनाध्‍यापनक्रमः+अनुद्घाटित एव। अदत्तान्+उत्तीर्णपरीक्षाणाम्+अस्‍माकम्+ समेषाम्+ छात्राणाम्+ भविष्‍यत्+अन्‍धकराच्‍छन्‍नम्+ प्रतिपन्‍नम्। वयम्+ नु खलु किम्+ कुर्याम? क्‍व गच्‍छेम? किम्+ निर्णयाम: आत्‍मन: जीवनपथोद्देश्‍यविशेषनिविश्चयाय+इति चिन्‍ता माम्+अहनिशम्+ बाधते’। देवेशः+तद्वच: समाकर्ण्‍य क्षणम्+ विचिन्त्य+उच्‍चैः+विनिःश्‍वस्‍य च वयस्‍य! सम्‍यक्+उच्‍यते त्‍वया+इति प्रत्यवद्। यः+अयम्+अस्‍माकम्+ पाञ्चालप्रान्‍त: सर्वसम्‍पत्सम्‍पन्‍न: सस्‍यश्‍यामलावनिसमृद्धिसमेधित: परस्परसुहृज्जनसामुदायिकसौहार्दस्‍नेहसंवलितः+च+आसीत् सः+अयम्+अधुना जातिद्वेषरोषाग्निज्‍वालावलीढ: विद्रोहभावनोद्भावितपार्थक्‍यवाददूषित: मिथः+अविश्‍वासपाशपाशितापकृष्टमनोमालिन्‍यमूर्च्छितः+च+आत्‍मानम्+ कापथम्+ प्रापयति+इति सुमहद् दु:खास्‍पदम्+इदम्+आपतितम्। किम्+अत्र कुर्याम? वयम्+इति निर्णेतुम्+ निश्चेतुम्+ च मया+अपि न+एव पार्यते। इमौ देवेशशेरसिंहौ पाञ्चालविश्‍वविद्यालये स्‍नातकोत्तरकक्षायाम्+अन्तिमे वर्षे सहैव+आधीयानौ+आस्‍ताम्। परीक्षासमये अकस्‍मात्+एव पाञ्चालप्रान्ते उग्रवाद: उदभवत्। तेन+आतङ्कोपद्रवहिंसाग्निज्‍वालाप्रसर: सर्वत्र प्रासरत्। तत्‍कुप्रभावेण सर्वा: शिक्षणसंस्‍था: उद्योगालया: कार्यालयाः+च विनिरुद्धा: अभूवन्। उग्रवादिन: खालिस्‍ताननाम्‍ना पाञ्चालम्+ पृथक्देशम्+ स्‍थापयितुम्+ भारतराष्ट्रम्+उच्‍छेत्तुम्+ च हिंसकम्+आन्‍दोलनम्+ विद्रोहम्+ विलुण्‍ठनम्+ निरीहाणाम्+ निरागसाम्+ च स्‍त्रीबालवृद्धयुवकानाम्+ हत्‍याचरणम्+ सर्वेषाम्+ सर्वस्‍वापहरणम्+ च प्रारभन्‍त। अनेन+आकाण्‍डोद्भूतेन+आतङ्कोग्रताण्‍डवेन पाञ्चालधरणी समन्‍तात्+अकरणीयदुष्‍कृत्‍यक्‍लेशक्रान्‍ता शान्तिक्षान्तिक्षामक्षामा क्षपितात्‍मसौख्‍यसम्‍भारा परितः+अपि महाविपदगाधाकूपा:+ आपारोत्तालतरङ्गावर्ते निमग्‍ना+अन्ववर्तत। यत्+च स्‍वर्णमन्दिरम्+ सिक्‍खजनानाम्+ तथा+अन्‍येषाम्+ श्रद्धानिबद्धादराणाम्+ भक्तिभाजाम्+ भारतीयानाम्+ परमप्रतिष्ठास्‍पदम्+आस्‍पदम्, अकालिनाम्+ च सर्वोच्‍चम्+अञ्चाञ्चितम्+ प्राचाम्+ सिक्‍खगुरुणाम्+ गोविन्‍दसिंहप्रभृतीनाम्+ सिक्‍खनेतॄणाम्+ च गौरवस्‍मारकम्+ सिक्‍खवीराणाम्+ रणजीतसिंहादीनाम्+ शौर्यकीर्तिस्‍तम्‍भभूतम्+ च+अभिमन्‍यते, तत्+इदानीम्+ दुर्दैवात्+उग्रवादिनाम्+ पार्थक्‍यपथोन्‍मादिनाम्+ लोकजीवनोद्बाधकानाम्+ दिक्भ्रान्‍तानाम्+ युवकानाम्+ शरणस्‍थलम्+ समजायत। तत्र+आतङ्कवादिन: सम्‍भूय शस्‍त्राणि, आग्‍नेयास्‍त्राणि लुण्‍ठनद्रव्‍याणि निक्षिपन्ति रक्षन्ति च। स्‍त्रीबालयुवजनान् बलात्+अपहृत्‍य पशुमारम्+ निघ्‍नन्ति, बाला विधूय बलात्+कुर्वन्ति, राष्ट्रद्रोहोपयिकयोजनाः कूटकौटिल्यकपटाचारनीतीः+च परिचालयन्ति। तत्र+उपद्रवायोजने राष्ट्रविखण्‍डने देशद्रोहाचरणे भारते समन्‍ततः+अपि+अशान्तिसर्जने च प्रतिवेशिपाकादिदेशशासका: अन्‍ये विदेशीयाः+च+एतेषाम्+ मार्गभ्रष्टानाम्+अशिष्टानाम्+ दुष्टभावनादूषितानाम्+उग्रवादियुवकानाम्+ लक्षाधिकद्रव्‍यशस्‍त्रादिप्रदानपूर्वकम्+ साहाय्यम्+ भीषणाग्‍नेयास्‍त्रसञ्चालनप्रशिक्षणम्+ च विदधति। तदुद्देश्‍यम्+ च+एकमात्रम्+अखण्‍डभारतराष्ट्रस्‍य विखण्‍डनम्+ सर्वदिक्कम्+ विकासम्+ प्रबाध्‍य गृहयुद्धजर्जरीकरणद्वारेण पुन: पारतन्‍त्र्यवशीकरणम्+ नाम प्रतीयते। अनेन खलु सहसा+असामयिकोपजा‍तविप्‍लवविशेषेण सम्‍पूर्णः+अपि पाञ्चालप्रान्‍त: नितान्‍तम्+उत्‍पीडित: दु:खातिशयगभीरगर्ते निपतित: न: मनाक्+अपि शान्तिम्+आकलयति। शेरसिंहः देवेशस्‍य प्रियतर: सखा सहाध्‍यायी च+इति+उभयो: परस्‍परम्+ परमा प्रीतिः+अस्ति। देवेशनिर्विशेषम्+ शेरसिंहम्+ तदीयौ पितरौ सस्‍नेहबहुमानम्+आमन्‍येते। देवेशस्‍य जननी तस्‍मै देवेशात्+अपि+अधिकम्+ स्निह्यति। तस्‍य भगिनी रञ्जना प्रति+एकम्+ रक्षापूर्णिमायाम्+ देवेशेन भ्रात्रा समम्+ शेरसिंहम्+अपि निजम्+ सोदरम्+ बन्‍धुम्+ जानाना रक्षासूत्रम्+ निबन्‍ध्‍नाति। सः+अपि शेरसिंहः रञ्जनाम्+औरसीम्+ भगिनीम्+ मन्‍यमानः+तस्‍यै सुभृशम्+ स्‍पृहयति। उभयोः+मित्रयो: स्‍नेहाधिक्‍यात्+तयो: पारिवारिक: स्‍नेहसम्‍बन्‍ध: सातिशयम्+ व्‍यवर्धत। शेरसिंहस्‍य काचित्+सोदरा भगिनी न+आसीत्, तेन तस्‍थानपूर्त्‍यै रञ्जनाम्+एव+आत्‍मीयाम्+ लघीयसीम्+ भगिनीम्+अङ्गीचकार। देवेशशेरसिंहौ देहमात्रभिन्‍नौ मन:प्राणादिना वस्‍तुतः नितरामपृथक्+भूतौ सुहृदौ+अभूताम्। कतिचित्+दिनानि यावत्+उभौ परस्‍परम्+उभयोः+दर्शनम्+ विना अत्युद्विग्‍नौ जायेते स्‍म। किम्+अधिकेन सोदरयोः+यावती प्रीतिः+न+अनुभूयते ततः+अपि+अतिशयम्+अनितरसाधारणम्+ सौभ्रात्रम्+उभयोः+अभूत्। तयो: शेरसिंहात् षण्‍मासाधिकवयसा ज्‍येष्‍ठः द्वाविंशतिवर्षदेशीयः हृष्‍टपुष्टबलिष्ठकायकमीनयः न+अतिप्रलम्‍बः यौवनाचितोत्‍साहसाहसश्‍लाघ्‍यबलविक्रमः देवेश: समवयस्‍केषु स्‍पृहणीयशीलस्‍वभावशौर्यशेमुषीकः नितान्‍तम्+आदरभाजनम्+ बभूव। प्रतिश्रेणि सर्वा: परीक्षा: सर्वप्राथम्‍येन+उदतरत्। यथा+अयम्+ देवेशः युवजनललामः+तथैव+अस्‍य हृदयाभिन्‍न: सुहृदुत्तम: शेरसिंहः+अपि निखिलगुणगणनिलयः बलबुद्धिविद्याविवेकविकस्‍वर: शीलसौजन्‍यधन्‍य: सुहृत्‍सु स्‍ववर्गेषु च सर्वत्र स्‍नेहसम्‍मानार्ह: समभवत्। द्वयोः+अनयोः+मैत्री तु समेषाम्+ स्‍पृहा+ईर्ष्‍या+आश्चर्यविषया विशेषेण+आसीत्। शेरसिंहः देवेशापेक्षया किञ्चित्+उग्रस्‍वभाव: क्रीडास्‍पर्धाद्यनेकबाह्यकर्मोदग्रमानसः+छात्रराजनीत्युन्‍मुखः न+एकविधानि+असामाजिककार्यव्‍यापृतः बहुव्‍यस्‍ततया शिक्षणे मित्रादीषदून: पराक्रमप्रदर्शने परमप्रवीण: सक्थिभुजवक्षोबलभरापीन: प्रशस्‍तनिटिलराजितोष्‍णीक: समुचितविवर्धितकूर्चक: श्‍यामलाङ्ग: केशकटकच्‍छुरिकादिसिक्‍खजनलक्षणोपेत: व्‍यपेतभीः+भीमकर्मा: युवा: असमानपौरुष: समासीत्। पाञ्चालोपद्रवेण शिक्षणसंस्‍थानाम्+अवरोधाद् विश्‍वविद्यालय: ग्रीष्‍मावकाशात्+अनन्‍तरम्+अपि+अनिश्चितकालम्+ यावत्+अनुद्घाटित: एव+अवर्तत। विद्यार्थिनाम्+अध्‍ययनम्+ निरुद्धम्, कक्षा: क्षपिता:, पाठाः कुण्ठिता:, पुस्‍तकानि परिहृतानि, अध्‍यापका: गृहम्+अधि+अवात्सु:, छात्रा: पठनपथच्‍युता: विपथम्+उरीचक्रु:। इत्थम्+ पाञ्चालप्रान्‍ते समग्रम्+ जनजीवनम्+ विशिष्‍य विद्यार्थिनाम्+ भविष्‍यत्‍कालः+तमसाच्‍छन्‍नः+छिन्‍नभिन्‍न: बभूव। देवेश: सौम्‍य: युवा पितुः+आज्ञावंशवदः+तदादेशात्+निजे पेतृके व्‍यवसाये कृषिकर्मणि च प्रदत्तावधान: व्‍यलगत्। स्‍वस्‍य पितुः+एकमात्र: पुत्रः+असौ गार्हस्‍थभारम्+ वोढुम्+ पित्रा न्‍ययोज्‍यत। तेनापि यथानिर्दिष्टिम्+ स्‍थविरस्‍य पितु: कुलक्रमागतम्+ कर्माविरामम्+ कर्तुम्+ तत्+चिन्‍तामुक्तम्+ च तम्+ विधातुम्+ तदनुकूलम्+ कार्यानुष्‍ठानम्+आस्‍थीयत। एवम्+ जननीजनकभगिनीपरिमित: देवेशपरिवार: सुखसौहार्दसमृद्धिसम्‍पन्‍नः+अपि पाञ्चालदुः+उपद्रवजन्‍यदुष्‍परिस्थितेः+दारुणे काले कथञ्चित्+समयम्+ यापयन् सकष्टम्+ न्‍यवसत्। शेरसिंह: मध्‍ये मध्‍ये देवेशगृहम्+आगच्‍छति स्म। देवेशगृहात् तत्+गृहम्+ ग्रामान्तरे न+अतिदूरम्+अतिष्‍ठत्। देवेशः+अपि शेरसिंहम्+आलपितुम्+उत्‍कः+तदागमनविलम्‍बम्+अनुभूय कदाचित्+तद्गृहम्+ याति स्‍म। एवम्+ गच्‍छति काले ननु+एकदा शेरसिंह: स्‍वग्रामात् सुदूरम्+ नगरान्‍तरम्+ व्‍यवसायचिकीर्षया तद्व्‍याजेन गन्‍तुकाम: पित्रादीनापृच्‍छय प्रययौ। अतिकालम्+ यावत्+न+आययौ न+अपि च तद्वृत्तम्+ किमपि प्रत्यागमत्। एतदार्थम्+ नक्तम्+दिवम्+ चिन्‍ताकुलः+तज्जनक: शोकार्ता: तज्जननी तथा+अन्‍ये च परिजना: अजायन्‍त। देवेशः+अपि तद्विषये अहर्निशम्+ शुशोच - शेरसिंह: क्‍व गत:? तस्‍य किम्+ जातम्? कस्मिन् सङ्कटे पतित:? जीवति वा न वा? केनापि अपहृत: वञ्चि‍त:+ वा? इत्यादिचिन्‍तापरवश:+ देवेश: शेरसिंहविषयिणीम्+ वार्ताम्+अलभमान:+ व्‍यचिन्‍तयत्। एवम्+एव तदीया: पित्रादयः+अपि परिजना: पर्यचिन्तयन्। इतः+च सुदूरे नगरान्‍तरे शेरसिंह: विद्रोहिभिः+आतङ्कवादिभिः+उत्‍पथगामिभि: हिंसादिदुष्‍कर्मकारिभिः राष्ट्रविखण्‍डनोन्‍मुखै: सिक्‍खयुवकै: कतिपयै: प्रतारित: द्रव्‍यादिना प्रलोभित:, सिक्‍खजाते: प्रशासनोत्‍पीडनेन परिरक्षणम्+ कार्यम्+अस्‍माभिः+इति, मिथ्‍यावचोभिः+तन्मतिम्+ विमोह्य हिंसकोग्रवादिसमूहे सम्‍मेलित:। अल्‍पीयसी+एव काले शस्‍त्रादिप्रशिक्षणम्+ शेरसिंह: सम्‍प्राप्‍य+उग्रवादिनाम्+ नेतृत्‍वम्+अमध्‍यग्रहीत्। सुशिक्षित: सुदर्शन: सौशलील्‍यसद्भावभूषित: बलपराक्रमख्‍यात: युवजनशीर्षाभिषिक्त: युवकोत्तम: राष्ट्रपेमाविष्टः+अपि सः+अयम्+ शेरसिंह: हिंसकोग्रवादिनाम्+ समूहे बहुप्रलोभाकृष्ट: सम्मिलित: शनै: शनै: क्रूरकर्माभ्‍यस्‍त: निर्दय: निर्घृण: दारुणम्+ भयावहम्+ दैनन्दिनम्+ हिंसादिदुष्‍कृत्‍यम्+आचरितुम्+आरेभे। सर्वाधिकप्राणवत्तया बुद्धिबलपौरुषप्रकृष्टतया च तेषाम्+उग्रवादिनाम्+ शीर्षस्‍थानम्+आससाद। शतादिधिकोग्रवादियुवसमूह: शेरसिंहस्‍य नेतृत्‍वे प्रत्यहम्+ हत्‍याचरणद्रव्‍यादिविलुण्‍ठनापहरणादिदुष्‍कर्मणि कर्तुम्+ प्रावर्तत। शेरसिंहपरिचालितम्+ सङ्घटनम्+इदम्+ विद्रोहिणाम्+ श्‍लाघ्‍यतरम्+ मूर्धाभिषिक्तम्+ स्‍वल्‍पसमये एव चतुरस्रचर्चाविषयीभूतम्+अभूत्। तेन खलु प्रबलतरेण साहसिकेन क्रूरतरकर्माभिमुखेन+उग्रवादिना शेरसिंहस्‍य सङ्घटनेन प्रशासनम्+ प्रबाधितम्, जनजीवनम्+ विच्छिन्‍नम्, जनता वित्रस्‍ता, पाञ्चालभूमिः+उपद्रुता समभवत्। सर्वत्र+आतङ्कराज्‍यम्+ प्राज्‍यम्+अजायत। प्रत्यहम्+अति+आहितम्+ हत्‍यादिकम्+ निरपराधानाम्+ जनानाम्, विलुण्‍ठनम्+ कोषागाराणाम्, बलात्+अपहरणम्+ निरीहाणम्, बलात्‍करणम्+ स्‍त्रीणाम्, उपद्रवणमारक्षिणाम्, पङ्गूकरणम्+ प्रशासकाधिकारिणान्+च+इत्‍थम्+अन्‍यत्+अपि भीषणतरम्+ दुष्‍कर्म कुर्वाणम्+ शेरसिंहस्‍य प्रबलतरम्+ सङ्घटनम्+ सर्वथा सुरक्षितम्+अप्रभावितम्+अक्षतम्+ सदहर्निशम्+ ववृधे। प्राप्‍तवैदेशिकप्रचुरतरवित्तशस्‍त्रादिसाहाय्यम्+ तदद्वितीयम्+ दुर्जयम्+ च+आत्‍मानम्+अगणयत्। तत्र शेरसिंहस्‍य+आदेश एव नियामकः विधि:, तदतिरिक्तम्+ कश्चित् किमपि कर्तुम्+ मनाक्+अपि न शक्‍नोति। तस्मिन् सङ्घटने शेरसिंह: सर्व+आराध्‍य: सङ्घाध्‍यक्ष: सर्वोच्‍चसिंहासनासीनः राजवत् पर्यपूज्‍यत। तदाज्ञया तदुग्रवादिनाम्+ सङ्घटनम्+ न+एकविधानि दुष्‍कराणि दुष्‍कर्माणि योजनापूर्वकम्+असकृद् विदधानम्+ निभृतम्+ गूढस्‍थलम्+ शरणीकृत्‍य+आवर्तत। सीमान्‍तक्षेत्रे प्रबलम्+ निगूढम्+ निवसत्+इदम्+ हिंसकोग्रयुवजनसङ्घटनम्+ प्रभूततरविदेशीयसाहाय्यम्+अधिगम्याधिसंख्‍यभीषणाग्‍नेयास्‍त्रबलम्+आसाद्य केन्‍द्रीयम्+ प्रान्‍तीयम्+च प्रशासनम्+ परितः+अपि पङ्गूचकार। एकस्मिन्+अहनि प्रात:कालिके वृत्तपत्रे एकम्+ सचित्रम्+ वृत्तम्+अवलोक्‍य देवेशः नितराम्+आश्चर्यचकितः विस्‍फारितेक्षणः जात:। तत्र सविशेषशीर्षकेण मुखपृष्‍ठ एव+इदम्+ प्रकाशितम्+ वृत्तम्+ मुहुः+मुहु: साश्चर्यम्+अपाठीत्- ‘सीमान्‍तक्षेत्रे उग्रवादिनाम्+ नायक: शेरसिंहः हिंसादिशताधिकापराधान् कुर्वाणः लोकजीवनम्+ प्रशासनम्+ च व्‍याकुलीकृतवान्+अस्ति, मृतम्+ वा जीवितम्+ वा तम्+आनेतुम्+ तदावासङ्केतस्‍थलम्+ संसूच्‍य ग्राहयितुम्+ च य: कोऽपि जनः लक्षरूप्‍यकपुरस्‍कारेण प्रशासनेन पुरष्‍करिष्‍यते’ इति। देवेशः बहुशः+अपि वृत्तम्+इदम्+ प्रपठ्य तदेव परिशील्‍यमानः विचारमग्‍नः+अभूत्- किम्+इदम्+ चित्रम्+ वार्तापत्रे प्रकाशितम्+ मम+अभिन्‍नमित्रस्‍य शेरसिंहस्‍य? आहोस्वित्+तदाकृतिसदृशस्‍य कस्‍यचित्+अन्‍यस्‍य? शेरसिंह: क्रूरकर्मोग्रवादिनाम्+ नेता हिंसाद्यपराधव्‍याप्‍तमनस्‍कः भवेत्+इति स्‍वप्‍ने+अपि विश्‍वसितुम्+अनीशः+अस्मि। हन्‍त! दैव! किम्+इदम्+आपपितम्? किम्+अघटितम्+ घटते, किम्+अश्रुतम्+ श्रूयते, किम्+अदृष्टम्+ दृश्‍यते – इति+एवम्+ बहुधा विचिन्‍तयन् निशि निद्राम्+ न+अवाप्‍नोत्। अथ गच्‍छत्‍सु केषुचिद् दिवसेषु प्रतिदिनम्+ वार्तापत्रेषु दूरदर्शनाकाशवाणी- प्रभृतिसञ्चारसाधनेषु सहस्रधा चर्चितेषु शेरसिंहनामकर्मसु पूर्वपठितस्‍य वृत्तस्‍य पुष्टि: स्‍पष्टम्+अभूत्। अनेन दुर्वृत्तेन देवेश: नितान्‍तम्+ खिन्‍नमानस: पर्याकुलीभावम्+आपन्‍न: स्‍वमित्रविषये एव प्रतिक्षणम्+आशोचन्+आस्‍त। शनै: शनैः+आतङ्कोग्रवादज्‍वाला समन्‍तात् पाञ्चालप्रान्‍ते प्रजज्‍ज्‍वाल। तत्+प्रभावः+च देवेशस्‍य नगरग्रामभूमिम्+अपि+अस्पृशत्। तत्रापि हिंसादिदुष्कृत्यम्+उग्रवादिनाम्+ प्रवृत्तम्। एतत्+अतर्कितम्+ पुरस्‍तात्+अनायासोपनतम्+ हिंसाचरणम्+अवरोद्धुम्, उग्रवादिनाम्+आतङ्कम्+ प्रशमयितुम्+ तत्+कृतम्+अन्‍यायम्+ प्रतिकर्तुम्+ स्‍वग्रामनगरसीमारक्षणम्+ संविधातुम्+ च देवेशेन सच्चारित्र्यसमुदाचारशौर्यसम्‍भृतानाम्+ राष्ट्रियभावनाभावितानाम्+ भारतीयताभिमानवताम्+ राष्ट्रैक्‍यवादिनाम्+ यूनाम्+एका शान्तिसेना सङ्घटिता। अनया शान्तिसेनया प्रशासनस्‍य+अपि संरक्षणम्+अधिगतम्। देवेश: सर्वत्र क्षेत्रे समुदघोषयत्- ‘उग्रवादिनाम्+ सर्वविधम्+अन्‍याय्यम्+ दुष्‍कृत्‍यम्+ विरोद्धुम्+ तत्+प्रतीकारम्+आचरितुम्+ च+इयम्+ शान्तिसेना प्रपीडितस्‍य सर्वस्‍य सहायतार्थम्+अहर्निशम्+उद्यता प्रतितिष्ठति, सत्‍याम्+आवश्‍यकतायाम्+ झटिति+एव घटनास्‍थलम्+उपगत्‍य+उग्रवादिनाम्+आततायिनाम्+ दमनम्+ प्रशमनम्+ च विधास्‍यति+इति’। इत्थम्+ देवेशकृतोद्घोषणायाम्+ जातायाम्+ सत्याम्+ क्षेत्रवासिन: कथम्+ कथम्+अपि शान्तिम्+अन्वभूवन्। देवेशः+च शान्तिसेनाया: समविभक्तेन दलेन सह सर्वदा जागरुक: स्‍वग्रामनगरक्षेत्ररक्षणम्+ कर्तुम्+उद्युक्त: दिवानिशम्+ व्‍यचरत्। एतत्+मध्‍ये शेरसिंहसङ्घटनस्‍य+आतङ्कः+अतितराम्+ प्रसृतिम्+आपत्। तेन सङ्घटनेन+उग्रवादिनाम्+ विरोधम्+आचरताम्+ तत्+प्रतीपपुरुषाणाम्+ राजनेतॄणाम्+ समाजशीर्षस्‍थसज्‍जनानाम्+अन्‍येषाम्+ धार्मिकाणाम्+ विशिष्टानाम्+अधिकारिणाम्+ च नामावलिम्+ सूचीनिबद्धाम्+ विधाय एक+एकश: क्रमेण पूर्वसूचनाप्रदानपूर्वकम्+ तद्गृहे एव ते निहन्‍यन्‍ते स्‍म। एवम्+आतङ्कशङ्कोद्भावितभयार्तानाम्+ प्राय: समेषाम्+ तादृक्षाणाम्+ विशिष्टपुरुषाणाम्+ सुरक्षार्थम्+ प्रशासनेन+आरक्षिण: नियोजिता:, तेषाम्+ निर्विघ्‍नम्+ जीवनरक्षणम्+ तेभ्‍य: उग्रवादिभ्‍य: कर्तुम्+अशक्‍यम्+एव+अभूत्। देवेशः+तदीया शान्तिसेना च तदर्थम्+अत्यर्थम्+आकुली+भावेन तदुपशमनम्+ विधातुम्+ सुभृशम्+अचेष्टत। देवेशस्‍य ग्रामक्षेत्रात्+समीपवर्तिनि नगरप्रायसासौविध्‍यसङ्कुले एकस्मिन् समृद्धे ग्रामे एक: सुख्‍यातनामा धार्मिक: विशिष्ट: सिक्‍खसमाजस्‍य गुरु: प्रतिवसति स्‍म। स: हि+आतङ्कवादस्‍य+आतङ्कवादिनाम्+ च हिंसाया: अन्‍यायस्‍य च प्रबलप्रतिरोधकः+तत्+उन्‍मूलनाय कृतप्रयत्न: आसीत्। उग्रवादिनः+तम्+ सिक्‍खगुरम्+ सपरिवारम्+ निहन्तुम्+ तदावासे पूर्वसूचनाम्+ प्रैषयन्। तदा+आरक्षका: आरक्षिणः+तत्‍प्राणरक्षणे तत्‍परा: अभूवन्। देवेशः+अपि वृत्तम्+इदम्+अभिज्ञाय+आत्‍मन: शान्तिसेनया सह सन्‍नद्ध: शस्‍त्रादिना बद्धपरिकरः+तदावासम्+अयासीत्। सर्वे+अपि रक्षका निगूढम्+आत्‍मगोपनपुरस्‍सरम्+ तत्र तस्‍थु:। तेषु कृतसन्‍नाहेषु बहुकालम्+ प्रतीक्षमाणेषु सत्‍सु निविडे मध्‍ये निशीथे प्रायश: विंशतिसंख्‍याका: उग्रवादिन: आधुनिकभीषणास्‍त्रपाणयः+तत्र+आजग्‍मु:। ते च निपुणम्+ निरीक्ष्‍य स्वीयम्+ यानम्+ सूदूरम्+ संस्‍थाप्‍य तस्‍य धार्मिकस्‍य सिक्‍खगुरोः+गृहाभ्‍यन्‍तरम्+ प्रवेष्टुम्+ऐच्‍छन्। पूर्वम्+आग्‍नेयबम्+आख्‍यशस्‍त्रप्रहारेण तद्गृहम्+ भस्‍मीकृत्‍य तत: सर्वान् परिजनान् व्‍यापादयितुम्+उद्यताः+ते+अभूवन्। उग्रवादिनाम्+ क्रूरकर्मणाम्+ प्रबलम्+ भयानकम्+ तत् सैन्‍यम्+अवलोक्‍य आरक्षिण: भीतभीताः+तदाक्रमणम्+ प्रतिरोद्धुम्+अशक्ता: अजायन्‍त। एतस्मिन्+अन्‍तरे भीतान्+तान्+आत्‍मगुप्तिपरान् रक्षकान् संवीक्ष्‍य देवेश: शान्तिसेनाया: विश्वस्‍तबलिष्‍ठवयस्‍ययुवकोपेत: पुरस्सरीभूय तान्+उग्रवादिनः आह्वयाञ्चकार। उग्रवादिनाम्+ नायकः+तत्+प्रतिरोधकम्+ सशस्‍त्रम्+ सबलम्+ युवसमूहम्+अवलोक्‍य उच्‍चैः+अवोचत्- ‘भो मूढा: युवान:! यूयम्+अपसरत, अन्‍यथा अनेन+अस्‍मत्+वैरिणा सिक्‍खगुरुणा समम्+ यूयम्+अपि पशुमारम्+ हतिम्+अवाप्‍स्‍यथ’ इति। देवेशः+चिरात्+परिचितम्+ ध्‍वनिम्+आकर्ण्‍य चकित: सन् चिन्‍तयन्+आस्‍त- ‘अये एष तु शेरसिंहस्‍य ध्‍वनि: प्रतीयते! किम्+अनेन+एव सह योद्धुम्+अद्य+अहम्+अत्र सन्नद्धः+अस्मि! एष तु मम प्राणप्रियः सखा, एनम्+ वचोभिः+एव परिसान्त्वयितुम्+अर्हामि, मद्वचनम्+उपश्रुत्‍य शेरसिंह: प्राणान्+अपि निजान् मह्यम्+अर्पयितुम्+ न+एव विमुखीभवेत्+इति+अहम्+ विश्वसिमि’। यावत्+इत्‍थम्+ विचिन्‍तयन् देवेश: क्षणम्+ व्‍यरमत् तावत्+एव+उग्रवादिनाम्+ नायक:- एकम्+ द्वि: त्रिः+इति दशाङ्कान् गणयित्‍वा स्‍वास्‍त्रेण गुलिकाप्रहारम्+अकार्षीत्। सा च गुलिका+अग्रेसरीभूय पुर:स्थितम्+ देवेशम्+ वक्षोविदारणपूर्वकम्+ भूमौ न्‍यपातयत्। सञ्जातगभीरघात: देवेश: महीम्+अधिपतन् प्रोच्‍चैः+चक्रन्‍द-अये! मम प्राणेभ्‍यः+अपि प्रियतरसखे! शेरसिंह….. किम्+ कृतवान्+असि? किम्+ माम्+अभिन्‍नम्+ मित्रम्+ देवेशम्+अपि विस्‍मृतवान्+असि? शेरसिंहः+तदीयम्+ चीत्‍कारध्‍वनिम्+ संश्रुत्‍य परिचीय च+आत्‍मन: शस्‍त्रपरिहारपूर्वकम्+ सवेगम्+ समेत्‍य देवेशस्‍य+उपरि-हा! मित्र! त्‍वम्+इह कुत: आगतः+असि+इति साक्रन्‍दम्+ व्याहरन् निपपात। मुहुः+मुहुः+तम्+आलिङ्ग्य सोर:+ताडम्+ तत्र+असौ रोदितुम्+उपचक्रमे। इदम्+ विचित्रम्+ द्वयोः+मित्रयोः+उपगूहनात्मकम्+ सङ्गमम्+ परिदृश्‍य सर्वे+अपि तत्रत्‍या: उपस्थिता: उग्रवादिन: आरक्षिणः+च चकितचकिता: बभूवु:। शेरसिंह: सर्वाः+तान् सम्‍बोध्‍य प्रत्यवदत्- यूयम्+ पलायध्‍वम्, अहम्+इमम्+ स्वीयम्+ सुहृदम्+ परिहृत्‍य क्‍वापि न+इत: गच्‍छामि। देवेशः+च अचेतन: सन्+अतिघातम्+आसाद्य जीवितम्+ न जहौ। क्रूरतम: शेरसिंह: परमोग्रवादी मित्रस्‍य समक्षम्+ शिशुसदृशम्+ रुदन् आरक्षिभिः+निगृहीत:। कतिपयमासानन्‍तरम्+ चिकित्‍सालये देवेश: स्‍वास्थ्यलाभम्+अवाप्‍य कारागारे स्‍वकीयम्+ हृदयाभिन्‍नम्+ मित्रम्+ शेरसिंहम्+ साक्षात्‍कर्तुम्+असकृत्+अगमत्। वार्तापत्रेषु प्रकाशितम्- ‘उग्रवादी शेरसिंह: निगृहीत:, देवेश: लक्षरूप्‍यकपुरस्‍कारेण सभाजयिष्‍यते’। इति।