पितु:+उपदेश: अस्‍ताचलम् चुचुम्बिषति भगवान् मरीचिमाली। कुलाय+अभिमुखम्+उड्डीयन्‍ते विहगा:। भगवतः विश्‍वनाथस्‍य पुर्याम् काशीनगर्याम् राजमार्गे सर्वे एव प्रायेण गङ्गातटाभिमुखाः विलोक्‍यन्‍ते। केचित् सन्‍ध्‍याम्+उपासितुम्, अन्‍ये गङ्गातरङ्गसीकरशीतलम् समीरम्+आसेवितुम् परे सुरसरिद्वीपिषु प्‍लवमानाम्+इव शोणवर्णाम् भगवतः भुवनभास्‍करस्‍य प्रतिमाम्+आलोकितुम्, इतरे परिश्रमक्लिन्‍ना: स्‍नानेन शान्तिम्+आप्तुम्, बहवः विदुषाम् दर्शनेन+आत्‍मानम् पावयितुम्, अनेके च संस्‍कृतच्‍छात्राणाम् प्रवहन्‍तीम् सुरसरस्‍वतीधाराम् श्रवणपुटेन पातुम् प्रचलन्‍तः दरीदृश्‍यन्‍ते। यूथशः+छात्राः+च विजयोत्‍सुकाः यश: श्रवणलालसाः+च अतितमामुत्सुकाः धावन्तः इव दृष्टाः। वर्णनातीता खलु चक्रपुष्करिणीतटस्य शोभा। तत्र तत्र छात्राणाम् संघा: शास्त्रविचारसंलग्‍ना: समुपयान्ति दर्शनार्थम्। केचित् व्याप्तिम् विचारयन्ति परे हेत्वाभासम् परिकुर्वन्ति। स्‍वत: प्रामाण्‍यम् केचन दृढीकुर्वन्ति। प्रातिपदिकार्थम् केचन लक्षयन्ति। आख्‍यातशक्तिम् करे विवृण्‍वते। उपमारूपकयोः+भेदम्+अपरे पृच्‍छन्ति। वाङ्मनसातीतम् ब्रह्मा+अपि बहवः वाग्विषयताम् नयन्ति। प्रौढाः विद्वांसः+च तत्र तत्र सस्मितम्+उत्‍साहयन्ति+छात्रान्। विलक्षणम् वातावरणम्+इह प्रतीयते सर्वत:। नवागतः एकः+छात्रः+तत्र विशेषेण पराक्रम्‍यन् दृग्गोचरीभवति। व्‍याकरणे प्रचलति तस्‍य प्रतिभा। न्‍यायविचारे+अपि जागरूक:। साहित्‍ये+अपि+अद्भुतः+अस्‍य सहभाव:। मीमांसायाम्+अपि न मलीमस:। सर्वे+अपि दर्शका: सादरातिशयम् तन्‍मुखम् पश्‍यन्ति। विद्वांसः+च पुन: पुनः+तम्+एव श्‍लाघन्‍ते। प्रतिपक्षस्थिता अपि सबहुमानम्+आद्रियन्‍ते। परितः+चमत्‍कुर्वन् सः+ एव लोक्‍यते। एवम्+विधम्+अस्‍य प्रभावम्+असहमानाः बहवः+ धूर्ता: कोपज्वलिताम्+अपि दृष्टिम्+ तत्र निक्षिपन्ति। सः तु स्मितपूर्वम्+एव सर्वान्+अभिभाषते। न दृष्टः+तस्‍य भ्रुकुटिभङ्ग:। ‘अहो! अन्‍नक्षेत्रे+अन्‍नम् भुञ्जानः+अयम् सर्वान्+अपि+अतिशयितुम् प्रवृत्त:, ‘कः+अयम् वराकः+अस्‍माकम्+अग्रे’ ‘कर्णाकर्षणेन सरलीकरिष्‍याम:’ इत्‍याद्याः अश्रूयन्‍त धूर्तदले शब्‍दा:। जनता तु तान् विनिन्‍दन्‍ती तस्‍य+एव पक्षपातिनी दृष्टा। अथ+एवम् तस्‍य पराभवम्+अपश्‍यताम् विचारे प्रवृत्त: समूह:। ‘अपि ज्ञायते कुत्रत्‍यः+अयम्’ ‘आम्, अहम् जानामि अस्‍य+अभिजनम्’, पिता+अपि+अस्‍य मत्‍परिचित:, अस्‍मद्ग्रामसमीपम् एव प्रतिवसति’ ‘भवतु तर्हि, अयम्+एव युक्‍तः उपाय:। पितरम्+अस्‍य प्रतार्य इतः एनम् ‘निष्‍कासयिष्‍याम:’ इति+एवम् स्थिरीकृत्‍य प्रचलिता धूर्तमण्‍डली। अन्‍ये+अपि तमिस्रातम: परिसरत्+अवलोक्‍य सहर्षम् स्‍वस्‍वस्‍थानम् प्रस्थिता:। ‘गतः मे पुत्र: काशीम् विद्याध्‍ययनाय। न लभे तस्‍य प्रवृत्तिम्-इति+उत्‍सुकम् चेत:। अपि न भवेत् तस्‍य कार्ये कोऽपि प्रत्‍यूह:? अहह! धन्‍यः+अस्मि, कीदृश: सदाचाररतः विनयी च मे पुत्र:। बलवति+अपि प्रसङ्गे न कदाचित्+अपि कुप्‍यन् कस्‍मैचिद् दृष्ट:। शिक्षाया: प्राक्+अपि स्‍वभावेन+एव निर्मलम्+आसीत्+तदन्‍तरङ्गम्। बाल्‍ये+अपि न सः केनचित् कलहायते स्‍म। सर्वे प्रतिवेशिनः+अपि जीवितः इव तस्मिन् स्निह्यन्ति। अतिचमत्‍कृता च तस्‍य प्रतिभा। रक्षतु तम् तदीयाम्+एवम्+अनुत्तमाम् वृत्तिम् च भगवान्। ’इति+एवम्+ विचिन्‍तयति कश्चित्+पण्डित:। तदा+एव+आगत्‍य पत्रवाहकेन+उक्तम् ‘विद्वन्! अस्ति भवन्‍नाम्‍ना पत्रम्, गृह्यताम्’ इति। अत्‍युत्‍सुक: पत्रमुद्राम्+अपनीय वाचयति पण्डित:। हन्‍त! वाचयत एव तस्‍य विवर्णम्+अभूत्+वदनम्। चिन्‍ताकुल: पुन: पठति - ‘भवताम् पुत्रः+अत्र परम्+ पातित्‍यम्+आपन्‍न:। अहोरात्रम् वेश्‍यालयेषु परिभ्रमति। कुलस्त्रियः+अपि दूषयितुम्+ सन्‍नह्यति। सर्वैः+अपि शिष्टैः+वैरायते। न कोऽपि तस्‍य+अध्‍ययनोत्‍साह:। न+ईदृशः दुराचार: कोऽपि काश्‍याम्+अवलोकित:। किमर्थम्+अयम्+ भवता+अत्र संप्रेषित:? यदि+इष्‍यते तच्‍छ्रेया:, तर्हि सपद्येव सः इत: परावर्त्‍यताम्’ इत्‍यादि। ‘अहो किम्+इदम्+ शृणोमि? अपि सत्‍यम्+इदम्? लेखक: कश्चित्+परिचितः+तु नैव+अस्ति। निर्व्‍याजकृपया तेन+अहम्+ प्रबोधित:? उत+अस्ति कि‍ञ्चित्+षड्यन्‍त्रम् इति भूयो भूय: परामृष्टम्+ मनसि पण्डितेन। ‘भवतु, पुत्रम्+एव पत्रम् विलिख्‍य प्रबोधयामि पूर्वम्, मन्‍ये ततः एव सत्‍यासत्‍यनिर्णयः+अपि स्‍यात्। निश्चित्‍य+एवम् लेखनीम्+आदाय प्रवृत्त: पण्डित: पत्रलेखने। परम् पुत्रस्‍नेहात्, प्राप्तपत्रे अविश्‍वासात्+वा स्‍पष्टम् प्रष्टुम्+आक्षेप्‍तुम् वा न+अशकत् स:। कुशलवृत्तादिकम्+ सर्वम्+ शिष्टमर्यादया विलिख्‍य, तत्‍कुशलम्+ च पृष्ट्वा अवसाने एका जलान्‍योक्तिः+तेन पद्यस्‍वरूपेण‍ निर्माय लिखिता, याम्+ छायावादः इति+आधुनिकाः व्‍यवहरन्ति - “शैत्‍यम्+ नाम गुणः+तव+एव सहज: स्‍वाभाविकी स्‍वच्‍छता किम् ब्रूम: शुचिताम्+ भवन्ति शुचय: स्‍पर्शेन यस्‍य+अपरे। किम् च+अत: परमम् तव स्‍तुतिपदम् त्‍वम् जीवनम् जीविनाम् त्‍वम् चेत्+नीचपथेन गच्‍छसि पय: कः+त्वाम् निरोद्धुम् क्षम:?॥” ‘अहो! भगवत: कृपा विश्‍वनाथस्‍य, यत्+अहम्+अप्रत्‍यूहम् विद्यासम्‍पदम्+अर्जयामि। अहो! अत्र वाराणस्‍याम् गुरुणाम् वात्‍सल्‍यम्। पुत्रनिर्विशेषम्+एते महाभागा: शिष्‍येषु स्निह्यन्ति। अतिप्रेम्‍णा दुरूहान्+अपि+अर्थान् मतौ निखनन्‍ति+इव। सर्वविधाम्+अपि+असुविधाम् छात्राणाम् निवारयितुम्+इमे सततम् सन्‍नद्धा:। अस्ति च+अत्र छात्राणाम् महान् समवाय:, क्‍व वा+अन्‍यत्र लभ्‍यताम्+ईदृश: मणिकर्णिकादिस्‍थलेषु प्रत्‍यहम् सर्वे+अपि संघीभूय शास्‍त्रविचारम् यत्+विदधति, तेन सर्वेषाम्+एव प्रतिभात्‍यर्थम् जागर्ति। नहि+ईदृश: सुसंयोग: कुत्रापि+अन्‍यत्र सुलभ:। युक्‍तम्+एव मया+अनुष्ठितम्+इह+आगमने त्‍वरमाणेन। पितृचरणैः+अपि कथञ्चित्+वात्‍सल्‍यम्+ निरुद्ध्‍य हितप्रेप्‍सया+एव इह+आगन्‍तुम्+आज्ञप्तः+अस्मि। तत एव च शास्‍त्रमात्रैकरतेः+मम भोजनादिकष्टम्+अपि न+अनुत्‍साहजनकम्। न हि पितृचरणानाम् तादृशी सम्‍पत्+अस्ति - यया दूरस्‍थम्+अपि माम् निपुणम्+ पोषयेयु:। अत्‍यन्‍तम् पुण्‍यशालिनः+अत्र अन्‍नक्षेत्रपरिचालका: येषाम्+ स्‍थानकृतेन द्रव्‍यव्‍ययेन शतशः+छात्राः दीनाः अपि विद्याम्+अर्जयन्ति। पाचकाः+तु दूषितान्‍तरङ्गा: अन्‍नकदर्थनाम्+ विदधति। भवतु नाम न+आस्‍वादने मम प्रवृत्ति:। उदरदरीपूरणम् कार्ये प्रवृत्त्‍यर्थम्+आवश्‍यकम्, तत्+तु सम्पद्यत एव। परम् हन्‍त! धूर्तानाम्+अपि+इयम्+आवासभूमि:। एते छात्रच्‍छद्मना विचरन्‍त: सर्वेषाम्+अहितम्+एव+इहन्‍ते। यम् यम् पश्‍यन्ति प्रतिभावन्‍तम्, तत्र तु नैसर्गिकः एषाम् विरोध: क्रमेण बद्धमूलः भवति। येन केनापि प्रकारेण तम्+ दूषयितुम्+अनवरतम् प्रयतन्‍ते। अहम्+अपि+अस्मि कतिभ्‍यश्चित्+दिवसेभ्‍यः एषाम् लक्ष्‍यभूत: कृपाभाजनम्। मम+अपि निन्‍दा इतस्‍तत: प्रसार्यते एभि:। भवतु न+अहम् बिभेमि, य: स्‍वयम् दूषित: सः एव बिभीयात्। सत्‍यस्‍य सदैव भवति विजय:। परम्+ मा नाम प्रविक्षत् पितृचरणानाम् कर्णयोः+इयम् किंवदन्‍ति+इत्‍येव चिन्तयामि। ते हि अत्‍यर्थम्+ सरला: मिथ्‍यावादेपि विश्‍वस्‍यातितमामाकुला: स्‍यु:। एकान्‍ते समुपविष्टः+चिन्‍तयति+एवम्+ छात्र:। तावत्+एव समुपनत: पत्रवाहक: अर्पितम्+ च तेन पत्रम्। उद्घाट्य कुशलादिवृत्तेन, वात्‍सल्‍यस्निग्‍धेन+उपदेशेन च संतुष्‍यदन्‍तरङ्ग: पूर्वोक्‍तम्+ पद्यम्+ पठन्+चकित: स्तिमितः+अभूत्। हन्‍त! तदेव+इदम्, यत्+मया शङ्कितम्। धूर्तैः+मम+अनाचारवार्ताप्रबोधिता: पितृचरणा: खिन्नाः इव माम्+उपदिशन्ति। अहो उपदेशप्रकार:, मनाक्+अपि कोपस्‍य+असंस्‍पर्श:, अतीव सारल्यम्। मर्मग्राहिणी च व्‍यंग्योक्ति:। कुतः+ वा न स्‍यात्+तथाविधानाम् वत्‍सलानाम् महानुभावानाम्। हा धिग् जाल्‍मान्। गगने+अपि कुसुमम्+आरोपयन्ति। अहम्+ तु यत्+उद्दिश्‍य समागत:, तत्रैव मे न+अस्ति+अद्यापि तृप्ति:। कुतः भवतु दुराचरणे प्रवृत्ति:। शास्‍त्रपिपासा+अनुक्षणम्+ माम्+ व्‍याकुलयति। अज्ञानजस्‍ताप: सततम्+ बाधते। भोजनादिकम्+अपि न रोचते मह्यम्। भवतु नाम अहम्+अपि तथैव लिखामि+उत्तरम्। तदा+एव गृहीत्‍वा लेखनीम्+ लिखति। कुलादिकम्+ सविनयम्+आवेद्य सः+अपि+अन्ते गजान्‍योक्तिम्+ निक्षिपति। तापः न+अपगतः+तृषा न च कृशा धौता न धूली तनोः न स्‍वच्‍छन्‍दम्+अकारि कन्‍दकवलम्+ का नाम केलीकथा। दूरोन्‍मुक्तकरेण हन्‍त करिणा स्‍पृष्टा न वा पद्मिनी प्रारब्‍धः मधुपैः+अकारणम्+अहः झांङ्कारकोलाहल:॥ यथासमयम्+उपलभ्‍य पिता+अपि पठति पत्रम्। ‘अहो वैदग्‍ध्यम्+ सुतस्‍य। सामयिकी गजान्‍योक्ति:। अत्र पद्मिनीशब्‍द: मधुपशब्‍दः+च काञ्चित्+अलौकिकीम्+ सुषमाम्+ पुष्‍णीत:। स्‍वयम् कलङ्किभिः+मिथ्‍या+एव कृतः कलङ्कस्‍य+आरोपः इति वदति पुत्र:। परम्+ मिथ्‍या+अभूत:। कलङ्कः+अपि महिमानम्+उत्‍सारयति। लोकः हि गतानुगतिक:। न परमार्थम् सर्वेपि+अन्विष्‍यन्ति। तस्‍मात्+तथा सर्वजनानुकूलम् प्रवर्तितव्‍यम् सद्भि: - यथा मिथ्‍याकलङ्कोद्भावना+अपि न भवेत्। भवतु तथैव पुनरपि+उपदिशामि। इत्‍थम् विचिन्‍त्‍य पुनरपि स्‍वीये पत्रे सामान्‍येन+एव रूपेण सचमत्‍कृति लिखति पिता। परोवादः+तथ्‍यः भवति वितथः वा+अपि महताम्+अतथ्‍यः+तथ्‍यः+ वा हरति महिमानम्+ जनरव:। तुलोत्तीर्णस्‍य+अपि प्रकटनिहताशेषतमसः रवेः+तादृक्+तेजः न हि भवति कन्‍याम्+ गतवत:॥ प्राप्तम्+ पत्रम्+ पुत्रेण। अद्भुतः+अयम्+ दृष्टान्‍त:। रवि: कन्‍याम्+ गच्‍छति इति मिथ्‍या+एव कलङ्क:। सः तु स्‍वीये मार्गे परिभ्राम्‍यति। न हि कन्‍यायाम्+ गमनम्+ तत्+अभीप्सितम्। अथापि कन्‍यागमनप्रवादानन्‍तरम्+ सूर्यस्‍य तेजः हृसति। कलङ्कापचयनाय दिव्‍यपरीक्षाम्+ कारयितुम्+इव+एषः तुलाम्+आरूढ:, तमः+च तेन यथापूर्वम् प्रकटम् हन्‍यते। तथापि न पूर्ववत्+तेज: प्रसर इति विलक्षण: परीवादमहिमा। सत्‍यम्। अथापि किम्+ करोमि, असत्‍यम्+अपि परीवादम्+ ये उत्‍थापयन्ति, ते एव दुष्टा:। अस्‍मदादेः+तु जन्‍मान्तरीयः कश्चिद् भवतु नाम, येन परीवादनिपात:। इदानीम्+तु न कश्चन दोष:। न वा सर्वे+अपि मिथ्‍यादूषित अपकर्षन्‍ति+एव। मया+अपि तादृशः+ दृष्टान्‍तः+ उद्भाव्‍य:- यत्र मिथ्‍याकलङ्कितस्‍य न का+अपि हानि: भवतु, यत्र सति+अपि परीवादेन दृश्‍यते हानि: तथाविधम्+अहम्+उदाहरामि।’ ’एवम्+ विचार्य लिखितम्+ पुत्रेण - सुधांशोः+जाता+इयम्+ कथम्+अपि कलङ्कस्‍य कणिका विधातुः+दोषः+अयम्+ न तु गुणनिधेः+तस्‍य किमपि। सः किम्+ न+अत्रे: पुत्रः न किमु हरचूड़ार्चनमणिः न वा हन्ति ध्‍वान्‍तम्+ जगदुपरि किम्+ वा न वसति॥ अत्र+अपि ‘विधातु:’ इति “सः किम् न+अत्रे: पुत्र:?” इति च चमत्‍कृती सहृदयहृदयम्+आवर्जयत:। कथम्+अपि- न तु स्‍वदोषात्+इति च स्‍पष्टीकृतम्। परितुष्ट: प्रवाच्‍य पिता। इति। चपण्‍डुक: चूडामणिमिश्रः+ विलक्षणप्रकृतेः+विद्वान् दुरूहाणाम्+अप्रचलितानाम्+ च शब्‍दानाम्+ विचित्‍य विचित्‍य प्रयोगे तस्‍य महान्+अभिनिवेश:। हेमचन्‍द्रहारावलीवैजयन्‍तीप्रभृतयः ये प्राचीना: कोषाः+तेषाम्+अद्भूताद्भुतशब्‍देषु तेन रक्तचिह्नम्+एव कृतम्+आसीद् यत्+इमे तत्+तत्+अवसरेषु प्रयोज्‍या इति। अभिधानसंग्रहः हि मिश्रमहाभागस्‍य सदा सहचरः+ एव बभूव, यः नानाविधटिप्‍पणीभिः+चित्रितः+तस्‍य चेतः+तरङ्गम्+ बहुधा सूचयांचकार। किम्+ बहुना, भोगीन्‍द्रकात्‍यायनप्रभृतयः ये चिरन्‍तना अप्रकाशिता: कोषाः+तेषाम्+अपि शब्‍देषु बहुधा मिश्रमहाभागस्‍य प्रयोगानुग्रहः+अभूत्। व्‍याकरणस्‍य+अद्भुताद्भुतेषु धातुरूपेषु सन्धिषु समासेषु तस्‍य प्रतिभा तथा प्रववृते येन हि लोकविलक्षणानाम्+ वाक्‍यानाम्+ सः हि सृष्टिम्+अकार्षीत्। प्रगल्‍भा अपि पण्डिताः+तत्+प्रयुक्तवाक्‍यानाम्+ किञ्चित्+विचिन्‍त्‍य+एव+अर्थम्+ बुबुधिरे। वैयाकरणः+अपि वराक: शब्‍दानाम्+ सन्‍धौ बहुधा बभ्राम। अखिलभारते सुप्रसिद्धः+अयम्+ राजकीय: संस्‍कृतमहाविद्यालय:। महाविद्यालये+अस्मिन् दूरदूरतः+ते शिक्षार्थिन: समाजग्‍गुः+येषाम् हि सुदृढपाण्डित्‍यम्+अभीष्टम् न केवलम्+उपाधिपत्रप्राप्तिमात्रम्। परन्‍तु विद्यालयस्‍य प्रायः बहवः एव विद्वांसः मिश्रमहाभागाद् बिभ्‍यति स्‍म। न कदाचित्+दुरूहप्रयोगेण दुरवसरे+अयम्+ दु:खयेत्+इति। विद्यालयस्‍य वार्षिकोत्‍सवे विहितवक्तृताय वासुदेवविद्याविशारदाय प्रशंसन् प्रावोचत्+मिश्रमहाशय:- ‘निर्भरम्+अचकाद्+आहो।’ ’विशारत्+अवराकः+अर्थे व्‍यामुह्यन्+अपि ‘श्रीमतानुग्रह:’ इति गोलार्थम्+ गदन् स्‍वासने निषसाद। पृष्ठत: स्थितैः+विद्यार्थिभिः+तु पृष्टम्+एव वराकै: - ‘मिश्रमहोदया:! वाक्‍यस्‍य+अस्‍य तात्‍पर्यम्+ न ज्ञातम्। ‘निर्भरमचका’ इत्‍यस्‍य कः+अर्थ:? मिश्र- आहो (अहो) निर्भरम् अचकाद् अशोभत (भवान्)। आसीत्+पण्डितानाम् प्रमोदगोष्ठी। भोजनसमये सहसा प्रावदत्+मिश्रमहोदय: - ‘बृबूकम्+आनीयताम्। विस्‍मयमिश्रहास्‍यम्+अनुभवत्‍सु सर्वेषु सकौतुकम्+अप्राक्षीत्+पाण्‍डेय:- ‘महाशय:! किम्+इदम्+ बृबूकम्?, स्‍वर्गतानाम्+ श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानाम्+ ‘वैदिककोषशोधक: शाण्डिल्‍यः+ मध्‍ये+ एव प्रत्यूचे- ‘जलवाचकः+अयम्+ शब्‍द:, किन्‍तु सः+अयम्+ वैदिक:, न लोके प्रयुज्‍यते।’ मिश्र:- तर्हि इरा-उदकम्+इत्‍यादय: शब्‍दा अपि वेदे प्रयुक्ता:। अत एव बहिष्क्रियन्‍ताम्+इमे+अपि लोकगोष्ठीत:? जनार्दनः+ जनान्तिकम्+उवाच शाण्डिल्‍यम्- ‘किम्+इति मुधा प्रगल्‍भसे, न+अयम्+आग्रहिलः+ जातु मन्‍येत। बालानाम्+ सरलसंस्‍कृतशिक्षणाय लिखिते पुस्‍तके ‘रई’ (मन्‍थदण्‍ड) इत्‍यस्‍य संस्‍कृतानुवादम्+आह मिश्र: - ‘क्षुब्‍धम्+इति।’ मार्मिकै: पृष्टम्+अपि-भाव! बालानाम्+ कृते न+अयम्+ शब्‍द: सरल: स्‍यात्। न च+अयम्+ तथा प्रसिद्धः+अपि। अमरः+अपि - वैशाखमन्‍थमन्‍थानमन्‍थानः+ मन्थदण्‍डके’ इति+एव तन्‍नामानि+आह, न+इदम्। किन्‍तु मिश्रमहाराज: सहुंकारम्+ प्रत्‍यूचे - क्षुब्‍धस्‍वान्‍तध्‍वान्‍तेत्‍यादिपाणिनीयसूत्रे क्षुब्‍धम्+इति मन्‍थनदण्‍डस्‍य नाम किम्+इति तर्हि निर्दिष्टम्? सः+ हि सविस्‍तरम्+ समर्थयते स्‍म+अपि यत् सरलानाम्+ प्रचलितानाम्+ च शब्‍दानाम्+ प्रयोगः+अपि किम्+ पाण्डित्‍यम्+ नाम? प्रौढिः+तु+इयम्+एव यत्+वयम्+ वदामः लोकाः+तु अस्‍मन्‍मुखप्रतीक्षिणः+ भवेयुः+इति। मिश्रमहाशयः यत्र क्वचित्+नवीनम् शब्‍दम्+अश्रौषीत्+त्वरितम्+इमम् टिप्‍पणपुस्‍तके+अलेखीत्। यावत्+च शब्‍दस्‍य+अस्‍य प्रयोगम् न+अकरोत्+तावत्+न+अयम्+ निर्वृतिम्+अलभत। अध्‍यापनसमये+अपि एवंविधानाम्+एकद्विशब्‍दानाम्+ प्रयोगः+ मिश्रमहाभागस्‍य+अनिवार्यः+ आसीत्; यदा हि वराकाः+ विद्यार्थिन: केवलम्+ परस्‍परम्+ मुखनिरीक्षणम्+एव+अकार्षु:। अर्थे जिज्ञासिते तु मिश्रमहोदयः+तान् सोत्‍प्रासम्+ भर्त्‍सयामास - ‘हन्‍त ईदृशाः+ अपि विद्यार्थिन:+ संस्‍कृतपण्डितानाम्+ संप्रति भाग्‍ये लिखिता:, इत्‍यादि। सर्वे+अपि विद्यालयस्‍य विद्यार्थिनः+ वराकाः+ दु:खम्+अतिष्ठन्। एकदा सदानन्‍द: कैलाशनाथः+चण्‍डीप्रसादः+च+इति+इमे संभूय मन्‍त्रणाम्+अकार्षुः+यत्+मिश्रमहोदयाय+अस्मिन् विषये काचन शिक्षा+अवश्‍यम् देया स्‍यात्+अन्‍यथा विद्यालये+अस्मिन् वासः+ दुर्घट:। कैलाशनाथेन+उक्तम्- ‘अहम्+अस्‍मै शिक्षाम्+ तु+एवंविधाम्+ दद्याम् यत्+अयम्+आजन्‍म+अपि न विस्‍मरेत्, किन्‍तु भवदादीनाम्+ सहयोगः+अपेक्ष्‍यते। नैवम् भवेद् यत्+अयम्+अभियोग: अध्‍यक्षमहोदयपर्यन्‍तम् गच्‍छेत्, अहम् च वराकः निर्वासनपुरस्‍कारम् लभेय। अध्‍यक्षः हि विदेशिषु पूर्वमेव वक्रदृष्टि:। चण्‍डी - सदानन्‍दाभ्‍याम्+ साग्रहम्+ प्रतिज्ञातम्- ‘आवाम्+ ते सहकारिणौ+इति। कैलाश: - तर्हि अवसर: प्रतीक्ष्‍यताम्। इत्‍थम्+अहम्+ शिक्षया+इयम्+ येन अप्रचलितशब्‍दप्रयोगस्‍य शपथम्+एव कुर्यात्। आमरणम्+ च दुरूहम्+ शब्‍दम्+ न प्रयुञ्जीत+एव वराक:। (2) हस्‍तगतः+अभूत्+अवसर:। तृतीयम्+अन्‍तरम्+असृच्‍यत घण्‍टाघोषेण। समाजगाम मिश्रमहाशयस्‍य+अध्‍यापनकाल:। श्रेण्‍याम्+ स्थितः मिश्रमहाशयः+अध्‍यापनम्+अकरोत्। कैलाशः+तु+आकाशम्+ पश्‍यति स्‍म, यथा न+अस्‍य संबन्‍ध: स्‍यात्+अध्‍यापनेन। मिश्रमहोदय: - सोत्तेजनम्+आह्वयत् - ‘कैलाश!’ कैलाश: - (आकाशाद्दृष्टिम् प्रत्याहरन्) ‘श्रीमन्!’ मिश्र: - त्‍वम्+ गगने किम्+ पश्‍यन्+अभू:? कैलाश: - भवदध्‍यापनम्+ शृण्‍वन+अभूवम्। मिश्र: - मिथ्‍या त्‍वम्+ भाषसे। कैलाश: - (निर्विशङ्कम् तथैव तिष्ठन्) सत्‍यम्+अहम्+ निवेदयामि। मिश्र: - तर्हि वद, किम् मया+उक्तम्? कैलाश: - श्रीमद्भिः प्रतिपादितम्+अभिधामूला व्‍यञ्जना सा भवति, यत्र अभिधावृत्ति: अभिधावृत्ति:। मिश्र: - अभिधावृत्ति: किम्? कैलाश: - (सवैलक्ष्‍यम्) मम चित्तवृत्ति: क्षणमात्रम्+अन्‍यत्र ------------- मिश्र: - भो: सत्‍यम्+ वद---------------------- कैलाश:- अहम्+ क्षमाम्+ याचे। मिश्र: - हन्‍त त्‍वम्+अद्यावधि सर्वेषु कर्मसु एडमूकः+ एव निरीक्षित:। कैलाश: - भविष्यति+अहम् भवदुपदेशेन चपण्‍डुक: सेत्‍स्‍यामि। मिश्रः नवीनम् शब्‍दम्+आकर्ण्‍य चकितः+अभूत्। साभिनिवेशम् प्रति+अवादीत्- ‘किम्+उक्तम्+ भवता ?’ कैलाश: - अहम् भविष्‍यति चपण्‍डुकः भविष्‍यामि। मिश्र: - कः+अस्‍य शब्‍दस्‍य+अर्थ:? कैलाश: - य: चातुर्यपुरस्‍सरम्+ स्‍वकर्मणि निविष्ट: स्‍यात्। छात्रेषु दूरस्‍था मुखम् परावृत्त्‍य, समीपस्‍थाः+च पुस्‍तकम्+ व्‍यवधानीकृत्‍य हास्‍यवेगम्+ गोपयांचक्रु:। मिश्रमहाभागः हस्‍तस्थितम्+ पाठ्यपुस्‍तकम्+ संमुखस्‍थे पुस्‍तकाधारे न्‍यक्षिपत्, उच्‍चैः+अवदत्+च- ‘चपण्‍डुक इति कोपि शब्‍द: संस्‍कृते न+अस्ति। कैलाश: - श्रीमताम्+अविदितः+चेत्+किम्+अन्‍यः वराक: कुर्यात्। मया हि+अयम् शब्‍द: कोषे दृष्टः+अस्ति। मिश्रमहाभागः महता+अवधानेन मेधाम्+ परिचालयामासः साहित्‍यसागरे, किन्‍तु निरूद्धप्रतिभ: प्रोक्तवान्+अन्‍ते- ‘न+अद्यावधि मया सः+अयम्+ शब्‍द: श्रुत:? कैलाशस्‍य पुनः+अधिकम्+ साहसम्+अभूत्। प्रोक्तवान्+अयम्- ‘काशीतः+ महापण्‍डतैः+नवप्रचारितम्+ ‘दिव्‍यज्‍योति:‘ पत्रम्+ ह्य: पठन्+आसम्, तत्रैव+अयम्+ शब्‍दः+ मया व्‍यलोकि।‘ मिश्रमहोदय: सैव लक्ष्‍यक्रुधम्+ शब्दम्+इमम्+ निजटिप्‍पणपुस्‍तके व्‍यलिखत्, अपृच्छत्+च - तस्‍य कोषस्‍य किम्+ नाम?’ कैलाश: - वाचस्‍पत्‍यम् बृहद्+अभिधानम्! तृतीयान्‍तरस्‍य समाप्तौ त्रयः+अपि सुहृद: सममिलन्। चण्‍डी – भवता+अयम्+ चपण्‍डुक: सम्‍यग्+अन्‍विष्ट:। कैलाश: - (हस्‍तस्थितम्+ पुस्‍तकम्+आस्‍फाल्‍य) अथ किम्। सः जानाति नवनवान् शब्‍दान्+अहम्+एव जाने। इदानीम्+ कीदृशम्+उत्तरम्+ प्राप्तम्? सदान - सः शब्दः लिखित्‍वा गृहम्+ नीतः+अस्ति। अवश्यम् कोषेषु+अन्‍वेषणम्+ भवेत्। कैलाश: - क्रियताम्+ गवेषणम्। वयम्+अपि प्रगल्‍भामहे यदा+एक: शब्‍दः+अस्‍माभिः+अपि तेभ्‍य: शिक्षित:। आजीवनकालम्+ कोषपृष्ठानि कामम्+ परिवर्तयन्तु नाम। अहम्+अपि पश्‍यामि कुतः+अयम्+अन्विष्यते? अयम्+ तु मम+एव तावद्+आविष्कार:। सदान - अये! भवता ईदृश: शब्‍द: निर्दिष्टः+ यः+ न+अस्ति+एव संस्‍कृतभाषायाम्? तर्हि तु+अवश्यम्+ निग्रहः+ भावी। किम्+ तदा उत्तरम्+ प्रतिपत्‍स्‍यसे? कैलाश: - अलम्+ चिन्‍तया। तूष्णीम्+ स्थिता: कौतुकम्+ पश्‍यत। चण्‍डी – कदाचित्+पाशपतितः न भवे:? अतीव+आग्रहिलः+असौ। कैलाश: - यदि भवताम्+ सर्वविधम्+ साहाय्यम् स्यात्+तर्हि अस्पृष्टः बहिः+मुच्‍येय। सदा - एतत्‍कृते तु न चिन्‍ता कार्या। (3) अपरस्मिन्+दिने श्रेण्‍याम्+आगत्‍य+एव कैलाशम्+ सम्‍बोध्‍य प्रोक्तम्+ मिश्रमहाभागेन- ‘वाचस्‍पत्‍यम्+ बृहत्+अभिधानम्+ तु मत्‍सविधे न+अस्ति, किन्तु+अन्‍येषु सर्वषु+अपि कोषेषु मया भूयः+अन्विष्टम्, सः+ हि शब्दः न+अस्ति+एव। वाचस्‍पत्‍यम्+अभिधानम् ते द्रष्टुम्+इच्छामि। कैलाश:- यद्गृहे तत्+पुस्तकम्+आसीत्+तत्+पण्डितस्‍य पुत्र: संस्‍कृतम्+ विहाय संप्रति? वैदेशिकभैषज्‍यम्+ प्रयागे+अधीते। सः मे मित्रम्, तदागमने एव तत्+पुस्तकम्+आनेतुम्+ शक्‍येत। मिश्र: - न किल जीर्णम्+ तत्+पुस्‍तकम्+ तेन सह+एव नीतम्+ स्‍यात्। अत: किम् गृहै तत्+न शक्येत द्रष्टुम्? अस्‍तु कदा तद् द्रष्टुम्+ शक्येत? कैलाश:- दुर्गापूजायाः अवकाशे, यस्‍य हि साम्‍प्रतम्+अपि+एकमासः+अवशिष्यते। मिश्र: - कैलाश! अहम्+ सर्वम्+ ते भाषितम्+ सम्‍यग्+अवगच्‍छामि। चपण्‍डुक: कोपि शब्‍द: कोषे न+अस्ति। एकवारम्+ मिथ्‍या समुदीर्य तत्‍कृते मिथ्‍याशतम्+इदम् स्पष्टम् कल्‍पयसि। कैलाश: - (दृढतया) मा+एवम्+ श्रीमन्। मिश्र: - अस्‍तु, दशहरावकाशः+अपि+आगमिष्‍यति+एव। तत्‍समये तत्+पुस्‍तकम् तस्‍मात्+संग्राह्यम्। मिश्रमहोदयस्‍य मनसि महान् क्षोभः आसीत्। विजयदशम्‍याः अवकाशे समाप्ते, द्वितीयस्मिन्+एव दिने+अप्राक्षीत्+सः- ‘अपि+आगत: सः+ ते सुहृत्? क्व तानि कोषस्‍य पत्राणि?’ कैलाश: - पत्राणि मया+अवश्‍यम्+आनीतानि, किन्‍तु मन्‍ये महेन्‍द्रस्‍य प्रकोष्ठके तानि विस्‍मृतानि। मिश्र: - तर्हि छात्रावासः न विद्यालयात्+योजनान्‍तरित:। गत्‍वा त्‍वरितम्+एव+आनीयताम्। कैलाश किञ्चित्+विलम्‍ब्‍या+एव पराववृत्ते तत्र। मिश्र: - प्राप्तानि तानि पत्राणि? कैलाश: - न। प्रकोष्ठकम् तत्+निबद्धतालकम्। निरोधयत्‍ने कृते+अपि जहसु: सर्वे छात्रा:। मिश्रमहोदयः विषदिग्‍धः+अभवत्। दुग्‍धमुख एकः+छात्र: श्रेणीस्‍थानाम्+ सर्वेषाम्+ संमुखे एव माम्+अयम्+ प्रतारयति। अत एव क्रोधेन+अवादीत्- ‘भिन्धि तालकम्+इदम्। कैलाश: - तालकमूल्‍यम् कः दद्यात्? मिश्र: - अहम्। कैलाशः - तर्हि गच्‍छानि? तालकयन्‍त्रम् त्रोटयानि? कैलाशः उत्त्‍थाय ततः+अगच्‍छत्। मिश्रमहाभाग: क्रोधाविष्टः न+आसने स्‍थातुम्+अशकत्। क्षोभेण श्रेणीभवने इतस्‍ततः+चङ्क्रमणम्+अकार्षीत्। कैलाशः सहसा+एव पत्‍त्राणि तानि+आदाय तत्र+आगच्‍छत्। त्रोटितम् च तत्+तालकम् पुस्‍तकाधारे न्‍यधात्। मिश्रमहाभागः बृहद्+अभिधानस्‍य पत्‍त्रेषु तेषु सावधानाम् दृष्‍टिम् प्राहिणोत्। इतः+छात्राः+तु सर्वे निर्निमेषदृष्टयः मिश्रमहाभागम्+अभ्‍यलोकयन्। कैलाश: - श्रीमन्! अपि दृष्ट: सः शब्‍द:? मिश्र: - (आश्चर्येण) आम्, अर्थः+अपि च सः एव दत्तः+अस्ति। कैलाश: - श्रीमद्भिः+उक्तम्-अहम् मिथ्‍याभाषी+इति। मिश्र:- किन्तु+आश्‍चर्यम्। अन्‍येषु कोषेषु काव्‍यादिषु वा न+अद्यापि+अयम्+ शब्‍द: कुत्रचिद् दृष्ट:। मिश्रमहाभागेन तालकस्‍य मूल्‍यम्+ सार्धम्+ रूप्‍यकम्+ तदा+एव तस्‍मै वितीर्णम्। विद्यालयस्‍य+अवकाशे जाते सर्वे+अपि छात्रा: कैलाशम् पर्यवारयन्। अकथयम्+च- ‘त्‍वया+अद्य दर्शितः विचित्रः+चमत्‍कार:। कैलाश: - न+अयम् चमत्‍कार:, अयम्+अपि+एकः मम+आविष्‍कार:, किन्‍तु साम्प्रतम् सर्वेषाम्+अपि व: साहाय्यस्‍य+आवश्‍यकता। सर्वे+अपि सोत्‍साहम्+अवदन्- ‘वयम् सर्वे+अपि भवन्‍तम्+अनुसरेम। कैलाश: - अलम्+अन्‍येन। अस्‍य शब्‍दस्‍य विषये यदि कश्चित्+भवत: पृच्‍छेत्+तर्हि स्‍पष्टम् निषिध्‍यत। इयम् घटना यथा जाता+एव न, तथा सर्वम्+अपि विस्‍मरत। सर्वैः+उक्तम् - ‘वयम्+ सर्वे+अपि+अस्‍याम्+ प्रतिज्ञायाम्+ सुदृढा:।’ (4) मिश्रमहाभाग: साम्‍प्रतम् नवीनस्‍य+अस्‍य शब्‍दस्‍य प्रयोगार्थम्+अति+उत्‍कण्ठितः+अभवत्। दैवयोगात्+तेषु दिनेषु महाविद्यालयस्‍य+अस्‍य वार्षिकोत्‍सव: संनिहितः आसीत्। तदुपरि नाट्यसंघेन नाटकाभिनयस्‍य+अपि+आयोजनम्+अक्रियत। तस्‍य च प्रबन्‍धः मिश्रमहोदयस्‍य+आयत्तः+अभूत्। अत एव+एकदा कालेजाध्‍यक्षमहाभागः+चूडामणिमिश्रम्+अपृच्‍छत्- ‘नाटकस्‍य विषये साम्‍प्रतम् का परिस्थिति:? मिश्र: - आशास्‍यते- श्रीमताम्+उपालम्भस्‍य+अवसरः न स्‍यात्+इति। अध्‍यक्ष: - अपि सुरेन्‍द्रेण स्‍वीयः+अभिनय: सर्वः+अपि सज्‍जीकृत:? प्रगते ह्यभ्‍यासाभिनये सः एव सर्वत: कुण्‍ठ शि‍थिलः+च+अवलोकित:। न+अधुना मिश्रमहाभागेन धैर्यम् रक्षितुम्+अपार्यत। सः+ हि त्‍वरितम्+ प्रत्‍यूचे - साम्‍प्रतम्+ सः+ एव चपण्‍डूक: प्राप्‍येत। अध्‍यक्षः+चकित: सन्+अपृच्‍छत् - ‘किम्+उक्तम् भवता, सः+ कीदृश: प्राप्‍येत ?’ मिश्रेण+आम्रेडितम् - ‘चपण्‍डुक:। अध्‍यक्ष: - कः+अस्‍य+अर्थ:? मिश्र: - यः हि चातुर्यपुरस्‍सरम् स्‍वकर्मणि निविष्ट:। अध्‍यक्ष: - अपि कश्मिंश्चित्+पुस्‍तके+अयम् दृष्टः भवता? मिश्र: - नैव। वाचस्‍पत्‍ये बृहद्+अभिधाने विलोकित:। अध्‍यक्ष: - तदभिधानम्+अहम्+अपि द्रष्टुम्+इच्छामि। मिश्र: - अहम् श्‍वः+तदा+आनयेयम्। मिश्रमहाभाग: स्‍वस्‍थानम्+ समुपेत्‍य+एव कैलाशम्+आह्वयत्, प्रावदत्+च - ‘बृहदभिधानस्‍य तानि पत्राणि श्वः+अत्र+आनेयानि।’ कैलाश: - परम् तानि पत्राणि तु मनोहरेण सह गतानि। मिश्र: - सः क्‍व गत:, कदा च परावर्तिष्‍यते? कैलाश: - अध्‍ययनाय शार्मण्‍यदेशम् गत: चतुःवर्षान्नतरम् परावर्तेत। मिश्र: - अरे! एतत्+तु विषमम्+उपस्थितम्। (पुन: किञ्चित्‍कालम् विचार्य) तद् ‘दिव्‍यज्‍योति:’ पत्रम् यस्मिन्+सः शब्‍द: पठितः+तदेव+आनय। कैलाश: - तत्‍कृते तु मद्गृहे महान् कलहः+अपि+अभूत्। तत्+हि बालकै: खण्‍डश: कृत्वा प्रक्षिप्‍तम्। मिश्र: - भद्र! यथैव भवेत्+तथा त‍दभिधानस्‍य पुस्‍तकम्+अन्‍यत: कुतः+अपि संग्राह्यम् भवता। अध्‍यक्षः+तद् द्रष्टुम् काङ्क्षति। कैलाश: - यदा+आज्ञापयन्ति श्रीमन्‍त:। यावत्+शक्‍यम्+अहम् यतेय। श्रीमद्भिः+अपि चेष्टितव्‍यम्। नगरे सर्वतः+अपि+अन्विष्‍यम्+चूडामणिमिश्रः वङ्गीयपण्डितस्‍य+एकस्‍य गृहे वाचस्पत्‍यम्+अभिधानम्+अलभत। अहो ईश्‍वरेण संकटः निवर्तितः इति, सः हि परमम् प्रासीदत्। किन्‍तु यदा तत्+स्थलम् दृष्टम् तदा विस्‍मयस्‍य न+आसीत्+परिसीमा। सर्वः+अपि पूर्वदृष्टः विषयः+तत्रैव+आसीत् किन्‍तु चपण्‍डुकशब्‍द: सः तत्र न+आसीत्। अतीव व्‍यामोहे न्‍यपतत्+वराक:। प्रसङ्गस्‍य+असंभवे+अपि पुस्‍तकस्‍य प्रत्‍येकपत्रम् निरैक्ष्‍यत। विद्यालये समागत्‍य+एव कैलाशम्+अन्‍यान्‍यान्+च विद्यार्थिनः+तत्+एतस्‍य शब्‍दस्‍य विषये बहुतरम्+अपृच्‍छत्, किन्‍तु सर्वे+अपि+अभूतपूर्वम्+ विस्मयम्+ प्रकाशयन्‍त: प्रत्‍यवदन् ‘न+एवंविध: शब्दः+अस्‍माभिः+ज्ञात:, न वा पठित:, न श्रुत:।’ मिश्रमहाशय: क्रोधे+अग्निशर्मा+अभवत्, किन्तु+आसीत्+परवश:। कस्‍य किम् कुर्यात्? विद्यालयस्‍य संपूर्णे+अपि कार्यकाले अध्‍यक्षस्‍य सांमुख्‍यम्+ यत्नेन पर्यहरत्। मनसि सभयम्+अचिन्तयत्- ‘चेत्+अध्‍यक्षमहोदयः वृहद्+अभिधानम्+ तदा+याचेत्+तर्हि किम्+अहम् कुर्याम्? (5) विद्यालयस्‍य मध्‍यविश्रामे पुण्‍डरीकपाण्‍डेयः+अपृच्‍छत् - ‘अयम्+ चपण्‍डुक: कुत: समाहूत:? अस्‍मदादिभिः+तु न+अयम्+ शब्‍द: कदाचिद्+आ‍कर्णित:।’ मिश्रमहोदयः+अतीव चकित: सन्+अपृच्‍छत्। ‘केन+अयम्+ शब्दः+ भवते सूचित:?’ पाण्‍डेय: - बहवः विद्यार्थिन: समागत्‍य+अपृच्‍छन् प्रावदन्+च यत्+अयम् शब्दः भवत्‍सकाशात्+श्रुतः इति। मम विचारे न+अयम् शब्‍द: संस्‍कृतभाषायाम् कुहचित्+प्राप्‍येत। भवता क्वायम् दृष्ट:? मिश्रस्‍तूष्‍णीम्+आसीत्। एतावत+एव, अध्यापकः+चिन्तामणिचतुर्वेदः+तत्र+आगमत्। सः+अपि+अपृच्‍छत्- ‘अहह मिश्रमहोदय! चपण्‍डुकाख्‍या का+इयम् नवीना+आपत्?’ मिश्रमहोदयः रूक्षतया+अवदत्- ‘न+अहम् जानामि। चतुर्वेद: - अतीव विस्‍मयकरम्+इदम्। भवान्+नवीनम्+एकम् शब्दम् पूर्वम् जल्‍पति पश्चात्+च निषिध्‍यति-न+अहम् जानामि+इति। मिश्र: - क: कथयति यत्+अयम् शब्दः मया प्रवर्तितः इति? चतुर्वेद: - आचार्यश्रेण्‍या विद्यार्थिनः वदन्ति। मिश्रमहोदयस्‍य नेत्राभ्याम् स्‍फुलिङ्गा इव वर्षिता:। सः+अवदत् - ‘ते सर्वे धूर्ता: सन्ति। मुधा+अपवदन्ति माम्। मिश्रमहोदय: संकटाद्+अस्‍मात्+यथाकथंचिद्+आत्‍मानम्+अवमोच्‍या+अवकाशसमये गृहम् गच्‍छन्+आसीत्। एतावता+एव+अध्‍यक्षमहोदय: संमुखे+अमिलत्, किन्‍तु अनुकूलदैववशात्+न किञ्चित्+अप्राक्षीद्+असौ। यथैव मिश्रः विद्यालयाङ्गणम् गच्‍छति तथैव उपाध्‍यायश्रेण्‍या ग्रामीण: कश्चित्+विद्यार्थी समागत्‍य+अपृच्छत् ‘माननीया:! चपण्‍डुकपदस्‍य कः+अर्थ:? मिश्र: सिंहगर्जनया+अवादीत् - तव शिर:। परप्रेरणाया समागतः विद्यार्थी+असौ ह्रीत-भीतः+अभवत्। मिश्रमहोदयः यथैव गृहम्+अपागच्‍छत्+तथैव भृत्‍य: पत्रम्+एकम् तद्धस्‍ते+अदात्। आसीत्+तत्र लिखितम्- ‘प्रिय चपण्‍डुकमहोदय!’ इतः+अग्रे न+अशक्‍नोत्+पठितुम्+अयम्। पत्रस्‍य खण्‍डखण्‍डानि+अकरोत्। महाविद्यालयस्‍य+अस्‍य विद्यार्थिभिः+नवीनम्+इदम् कौतुकम् हस्‍तगतम्+अक्रियत। यत्र यत्रैव मिश्रमहाभागः+अव्रजत्+तत्र तत्रैव परस्‍परम्+इङ्गितेन+असूचयन्- ‘इमे चपण्‍डुकमहोदयाः+ गच्‍छन्ति। विद्यालयभवनस्‍य कापि भित्तिः+एवंविधा नासीत्+अत्र चपण्‍डुकशब्दः+ न+अङ्कित: स्‍यात्। शनै: शनैः+अन्‍येषाम् विद्यालयानाम् छात्रा अपि वृत्तम्+इदम्+अविदन्। एकदा कस्‍यचित्+विद्यार्थिन: पत्रम्+अध्‍यक्षस्‍य सविधे समागच्‍छत् - ‘अहम् अध्‍यापकचपण्‍डुकमहोदयस्‍य सेवायाम्+ पुस्‍तकम्+इदम्+उपहर्तुम्+इच्‍छामि’ इति। एकदा चलच्चित्रपटदर्शनाय समगच्‍छत् मिश्रमहोदय:। तत्र मध्‍येभवनम्+एव सर्वैः+एव विद्यार्थिभिः+हर्षनादः+अक्रियत - ‘धन्‍यवाद: श्रीचपण्‍डुकमहोदयाय।’ वराकस्‍य मिश्रस्‍य गृहाद्+बहिः+नि:सरणम्+अपि दुष्‍करम्+अभूत्। अन्‍ते कण्‍ठागतप्राणेन मिश्रमहोदयेन+एकदा रहसि कैलाशम्+आहूय प्रोक्तम् - कैलाश! त्‍वम्+ मे शिष्‍य:, अहम्+ च ते गुरु:। एवम्+ सत्‍यपि साम्‍प्रतम्+ मित्रभावेन त्वाम्+ पृच्‍छामि - किम्+इदम्+ रहस्‍यम्। बृहद्+अभिधानस्‍य पुरातनेषु तेषु पत्रेषु मया स्‍वयम् निजनेत्राभ्याम् सः शब्‍द: स्पष्टम् विलोकितः+अभूत्। परम्+इदानीम् कस्मिन्+अपि तत्‍पुस्‍तके सः शब्दः न+आलोक्‍यते। किम्+इदम्+इन्‍द्रजालम्?’ मिश्रमहोदयस्‍य दैन्‍यभावेन+अनेन कैलाशस्‍य चित्तम् संप्रति बलात्+दयापरवशम्+अक्रियत। सः हि निर्व्‍याजभावेन+अवादीत्- ‘सत्‍यम् तु+इदम्+अस्ति यद् बृहद्+अभिधाने न कोपि चपण्‍डुकशब्दः+अस्ति। मया हि+एकस्मिन् मुद्रायन्‍त्रालये प्रबन्‍धम्+ कृत्‍वा एकपुटकात्‍मक: सः+ कोषः+ नवीनतया मुद्रापितः+ येन हि प्रकरणानुसारी सः+ शब्‍द: संनिविष्ट: स्‍यात्। पुस्‍तकस्‍य अक्षरम्+ ‘संचिकादिकम्+ सर्वम्+अपि प्राचीनपुस्‍तकवत्+न्यवेश्‍यत येन स: संदेहः+ न स्‍यात्।’ मिश्र: - एकम्+अन्‍यद्+अपि ज्ञातुम्+इच्‍छामि कैलाश: - (विनयेन नतवदन एव) तदपि निवेदयामि इदम् सर्वम्+एतदर्थम्+आयोज्‍यत यद् वयम् सर्वे+अपि नवनवशब्‍दान्‍वेषणव्‍यसनितया भवताम्+अतीव+आकुला अभूम। मिश्र: - कथय कथय। किम्+इति मध्‍ये विरमसि। एतदर्थम् यद्+अहम् व्‍यसनम्+इदम् परित्‍यजेयम्? कैलाश: - आम्, श्रीमन्! संप्रति क्षम्‍यताम्। न+अग्रे कदाचिद्+एवम्+अविनय: स्‍यात्। मिश्र: - अस्‍तु, प्रतिपद्+अवकाशदिने मद्गृहे भोजगोष्ठया: प्रबन्‍धः+अस्ति। भवान्+अपि तत्र संगच्‍छताम्। कैलाश:- अहम्+एकाकी न+आगन्तुम् शक्‍नुयाम्। चण्‍डीप्रसादसदानन्‍दौ+अपि सहचरौ स्‍याताम्। मिश्र: - किमर्थम्? कैलाश: - अस्मिन्+कर्मणि तौ+अपि समस्‍ततत्त्‍वाधिकारिणौ। मुद्रणव्‍ययः+अपि ताभ्‍याम् सोढ:, श्रेण्‍या अन्‍ये विद्यार्थिनः+अपि ताभ्‍याम् वशीकृता:। चिन्‍तापगमेन लघूकृतचित्तः+चूडामणिमिश्र: सस्मितम्+अवोचत्- ‘भवतु+एवम्+अपि। किन्तुपूर्वम्+इदम् शिखित्रयम् निजगृहे स्‍वयम्+अहम्+आमन्‍त्रयामि। शिव: शिवम् विधेयात्। आदर्श-दम्‍पती अनुमानत: पञ्चविंशतिवर्षवयस्‍क:, गौरवर्ण:, शोभनानन: किम्+ बहुना, तस्‍य सौम्‍याकृतिदर्शनमात्रेण+एव सहृदयस्‍य चेतसि प्रेम्‍ण: प्रवाह: समुपपद्यत एतादृश: कोपि वैश्‍यपुत्र:, प्रातः+आरभ्य रात्रे: सप्तवादनपर्यन्‍तम् धान्‍यविपण्‍याम् गोधूमादिधान्‍यानि विक्रीणानः+ उपविष्टः+ आस्‍ते। तस्‍य नाम आसीत् ‘मोहनदेव:। पथिकाः+तम्+ दृष्टवा परस्‍परम्+ कथयन्ति - ‘पश्‍यन्‍तु दुर्भाग्‍यविलसितम्। तस्‍य पूर्वजाः+ लक्षाधीशाः+ आसन्, तेषाम्+एव+अयम्+ बाल: कीदृशीम्+ परिस्थितिम्+अनुभवति इति।’ पाठका:, सत्‍यम्+एव+एतत् अयम् खलु मोहनदेव: करनालनगरस्‍य प्रसिद्धश्रेष्ठिन: श्रीदलपतरायमहोदयस्‍य आसीत्+एक: पुत्र:। अस्‍य पूर्वजा: कस्मिंश्चित् समये वस्‍तुत: समृद्धिशालिनः बभूवु:। यत्र तत्र तीर्थस्‍थानेषु तै: संस्‍थापिता धर्मशालास्‍तेषाम् स्‍फुटम् प्रकटयन्ति समृद्धिमत्‍वम्। श्रूयते किल दलपतरायमहोदयस्‍य द्वारि मुखरशृङ्खलकर्षी गजराजः वृंहितम् कुर्वन्+आस्त। देशे विदेशे च प्रसिद्धप्रसिद्धस्‍थानेषु श्रेष्ठिमहोदयस्‍य+अस्‍य+आसन् भवनानि निषद्याः+च। स्‍वकीयद्रव्‍यपरिक्रीतायाः भूमेः+अपि ननु बाहुल्‍यम् कथ्‍यते, सप्‍ततिग्रामाणाम्+अधीशत्‍वम् सः भेजे। परन्‍तु महाशया:, पुराणपुरुषपत्‍नी+इयम् लक्ष्‍मी:, या स्‍वीयम् भर्तारम्+अपि विहाय पुरुषान्‍तरम् गच्‍छति, सा चिरकालम् कमपि भजेत्+इति न विश्‍वसनीयम्। अस्‍याः+चाञ्चल्‍यम् विज्ञाय+एव मन्‍ये नारायण: क्षीरसागरशायी। अस्‍या: कटाक्षक्षेपणमात्रेण+उन्‍मादम्+ भजमाना न जाने, कति मानवाः+ अनर्थपरम्‍पराम्+ भजन्‍ते। अनर्थस्‍य मूलभूता+अपि+इयम्+ न खलु केनापि - नेष्‍यत् इति हि प्रकृतिवैचित्र्यम् अस्‍तु, मन्‍ये येषाम्+ जीवनम्+ कुदशायाम्+अपरिवर्तितम्+ ते खलु जगति धन्‍या: कालकरालत्‍वम्+ केन वा शक्‍यते वर्णयितुम्? कविकुलगुरुणा श्रीकालिदासेन साधूक्तम् - ‘नीचैः+गच्‍छति+उपरि च दशा चक्रनेमिक्रमेण।” किम् कथयाम:! समापन्‍नविपत्तिकाले सुचरितस्‍य+अपि पुरुषस्‍य धियः मलिना भवन्‍ति+इति नीतिविदः+ जानन्ति+एव। दुर्दैवप्रेरितेन दलपतरायमहाशयेन सट्टाख्‍ये व्‍यापारे दत्ता दृष्टि:। एक: सः समय: समागत:, यस्मिन् सर्वा खलु संपत् विलयम्+ गता। अवशिष्टा केवलम् तस्‍य प्रसृमरा कीर्ति:, विपत्तिम्+असहमानः दलतपराय: रुदन्‍तम्+ मोहनदेवम्+एकाकिनम् परित्‍यज्‍य स्‍वर्गत:। मोहनदेवस्‍य पाणिगृहीती संजाता, सुन्‍दरी, सुशीला, सरला, शिक्षिता च+आसीत्। अभिधानम्+आसीत्+तस्‍या: किशोरी। भारतीयरमणीनाम्+आदर्श: क: कीदृशः+च+इति सा सम्‍यग् जानाति स्‍म। अस्मिन् विषये तया पर्याप्तम्+अधीतम्+आसीत्। श्रेष्ठिमहोदये श्रीदलपतराये दिवंगते मोहनस्‍य+अवशिष्टम्+ द्रविणम्+अपि पितुः+और्ध्‍यदैहिकक्रियायाम्+अवसन्‍नम्। ब्राह्मणानाम्+ दशसाहस्री भोजनार्थम्+आहूता। स्‍वजातिबान्‍धवाः+तु इत: पृथग्+एव। यद्यपि मोहनदेवस्‍य न+आसीत्+इच्‍छा तादृशस्‍य महासंभ्रमकरणस्‍य, येन च सर्वा खलु संपत् नश्‍येत्, किन्‍तु किम्+ कुर्यात् सः वराक:! गार्हस्‍थ्‍ये निवसन्+एव नरः जानाति, यत् समाजे+अस्मिन् निवसतः+ मानवस्‍य स्‍वसिद्धान्‍तरक्षणम्+ कीदृक् कठिनम्। मित्रै:, सम्‍बन्धिभिः+ग्रामस्‍य प्रतिष्ठितैः+च पुरुषैः+अभिहितम् - “न+एतावत्+अन्‍तरेण तव पूर्वजानाम्+ स्‍वरूपयोग्‍यम्+ भवेत् श्राद्धम्। द्रव्‍यस्‍य का चिन्‍ता, पुरुषः एव द्रव्‍यम्+अर्जयति। प्रतिष्ठाम्+ रक्षता त्‍वया किम् न रक्षितम् स्‍यात्। तन्निघ्‍नता किम्+अनेन धनेन ते! तस्‍माद् न्‍यूनातिन्‍यूनम्+तावत्+तु भवेत्+एव।” तत्रत्‍यै: पण्डितप्रकाण्‍डैः+अपि+उक्तम् - ‘क्षयाहे भूरिभोजनाद्+एव पितृपितामहादीनाम् ऋणैः+मुच्‍यसे। तात्‍पर्यम्+इदम्+एव - तत्सविधे यत् किञ्चिद्+अपि भूषणादि+अवर्तिष्ठ तत् सर्वम्+ विक्रीय कृतम्+ पितु: श्राद्धीयम्+ भोजनम्+ तेन। इदानीम्+ निर्वाहप्रबन्‍ध: कथम्+ कर्तव्‍यः इति समुत्‍पन्‍ना तस्‍य मनसि चिन्ता। व्‍यापारार्थम्+ भवति द्रविणराशेः+आवश्‍यकता। न च कृता सेवावृत्ति: कदापि मया। तदर्थम्+अपि च कथम्+ प्रबन्ध: कर्त्तव्‍य:? केवलम्+आयव्‍ययलेखनम्+अन्‍तरा न कस्मिन्+अपि विषये योग्‍यता मम कार्यकरणे। एवम्+ विचारपरम्‍परायाम्+ तस्‍य पञ्चषाणि दिनानि व्‍यतीतानि। दैवाद्+एक: शीघ्रम्+एव सुयोग: समागत:। तत्रत्‍य एकस्मिन् तूलग्रन्थिग्रन्‍थनकार्यालये (रूईपेच) आयव्‍ययलेखकस्‍य+एकस्‍य संजात+आवश्‍यकता। श्रेष्ठि-कुमारेण कृते प्रयत्‍ने ईश्‍वरानुकम्‍पया लब्‍धम् तत्‍स्‍थानम्। रूप्‍यकाणाम् विंशतिः+मासिकवेतनम्+ प्रथमतः+तत्र प्राप्स्‍यते इति निर्वाहचिन्‍ता तु कथम्+अपि शान्‍ता। (2) श्‍व: किम्+ भविता+इति न शक्‍यते ज्ञातुम्+ केनापि किशोरी हरिदाससदृशः+ धनिकस्‍य+एकाकिनी दुहिता। तस्‍या: पालनम् शिक्षणम् च बाल्‍ये सुतनिर्विशेषम् न संजातम्+इति क: शक्‍नुयाद् वक्‍तुम्। हरिदासमहोदयस्‍य गृहे मृत्तरयानानि+उपवनम्+च+आसन्। दासीदासादयः+च यानि खलु धनिकगृहस्‍थस्‍य+आवश्‍यकानि वस्‍तूनि, आसन् तानि सर्वाणि। भाविनि जीवनकाले+अपि मा भूयस्‍या दु:खलेशः+अपि+इति सुसम्‍पन्‍ना+एव कस्‍मैचित्+दास्‍यामि+इति तस्‍य+आसीत् संकल्‍प:। निर्वोढः+अपि तेन सः दलपतरायमहोदयस्‍य पुत्राय समर्पयता ताम्। किन्‍तु महाशया:, ‘लिखितम्+अपि ललाटे प्रोज्झितुम् क: समर्थ:। ‘अद्य किशोर्या: श्‍वशुरालये वारद्वयम्+उदरपूर्तिमात्रभोजनस्‍य कथा+अपि खलु कठिना। तस्मिन् सुविशाले भवने विहाय च+एकम् मोहनदेवम् न+अस्ति द्वितीय: कश्चित्। किम्+ ब्रूम:! समये दीपप्रज्‍वलनम्+अपि न दृश्‍यते+ इति - अहो दौरात्म्‍यम्+ भागधेयस्‍य! वराक: सः+ प्रातः+उत्‍थाय यथाकथंचिद् भोजनादिकार्यैः+निवृत्‍य याति कार्यालये। आसायम् सपरिश्रमम् कार्यम् विधाय गृहम्+आयाति, भुक्‍त्‍वा किमपि श्रान्‍त: सः खट्वादेव्‍या: शरणम्+उपयाति। एषा दिनचर्या श्रेष्ठिकुमारस्‍य! एकस्मिन् दिवसे निवृत्‍य कार्यालयकार्यात्, आगम्‍य स्‍वसद्म पक्‍त्‍वा भुक्‍त्‍वा च+औदासीन्‍येन तस्‍या एव+आशरणशरणदाया: खट्वाया गृहीत्‍वा शरणम् निद्रादेव्‍या उपासनायै चक्षुषी निमील्य तदागमनकामुकः+ आस्‍ते किन्‍तु चिन्‍तामग्‍नमानसम्+ तम्+ न सा समुपागमत्+चिराय। ‘एकाकी न रमते’- इति श्रौतसिद्धान्‍तम्+अनादृत्‍य कियान् समय: सः यापयेद् वराक:। जीवनक्षेत्रे+अस्मिन्+निवसतः+ मानवस्‍य सहयोगिन: कीदृशी भवति+अत्‍यावश्यकता+इति सः+ एव जानीयाद् येन+अध्‍युषितम्+एकाकिना कदाचित्। यद्यपि भवति+आवश्‍यकता+इति सः+ एव जानीयाद् येन+अध्‍युषितम्+एकाकिना कदाचित्। यद्यपि बाल्‍ये तस्‍य+आसन् बहूनि मित्राणि, किन्‍तु महोदया: किम् तैः+अधुना+अपि तथैव निर्वोढव्‍यम् सख्‍यम्+इति विचार्यते श्रीमद्भि:? नहि, “यस्‍य+अर्थाः+तस्‍य मित्राणि, यस्‍य+अर्थाः+तस्‍य बान्‍धवा:-।” अद्य+अस्ति सः+अकिञ्चन:। बिभ्‍यति सुहृद: मिलितेषु+अस्‍मासु कदाचित्+याचेत किमपि सः+अस्‍मत्त:। व्रीडाशङ्कितमानस: सोपि न नि:सरति गृहात्, कार्यालयगमनम्+अन्‍तरा। केवलम्+ प्रतिवेशिन: सुवर्णकारस्‍य गेहे सः+ कदाचिद्+अयते। एतादृश्‍याम्+ परिस्थितौ कथम्+ नाम समययापनम्+ भवेत्+तस्‍य भो:। तद्दिने चिन्तितम्+ तेन वर्षत्रयात्‍मक: कालः+ व्‍यतीतः+ जातः+ मम+उद्वाहे। किशोरी पञ्चदशहायनम्+उपभुङ्क्ते। तया शक्‍यते+अधुना गृहकार्यम्+ निर्वोढ़ुम्। गत्वा किम् न मया नेतव्‍या सा? येन कार्यभारः+अपि मे लघुताम्+इयात्। वार्तालापादिभि: समययापने+अपि न भवेत् काठिन्‍यम्। आर्यधर्मे श्रूयते किल पत्‍नी तु+अव्‍याजमित्रम् पुरुषस्‍य। मा भूवन्+अन्‍यानि मित्राणि! तया सहैव कथञ्चित् कालयापनम् करिष्‍ये। क्षणम् स्थित्‍वा पुन: सः चिन्‍तयितुम्+आरेभे ‘न जाने माम्+अकिञ्चनम् मन्‍वाना सा न मया सह समीयात्। अथवा तस्‍या मातापितरौ+एव न प्रेषयेताम् ताम्+आगमनका‍ङ्क्षिणीम्+अपि। भवतु नाम, ‘विपत्तौ सुपरीक्षणीया: सुहृद:। गन्‍तव्‍यम्+ तु+अवश्‍यम्+एव+एकवारम्। श्‍व: स्‍वामिन: सकाशात्+अवकाशम् ग्रहीष्‍यामि+इति निश्चित्‍य सुप्त: स:। अन्‍येद्यु: पूर्वनिश्चयानुसारम् कृता तेन श्वशुरालययात्रा श्‍वशुराभ्‍याम् तत्रैव निवासार्थम् कृत आग्रह:, किन्‍तु तेन न कथम्+अपि स्‍वीकृतम् तत् मोहनदेवसदृशः मनस्‍वी जन: कथम् वा स्‍वीकुर्यात् श्‍वशुरगृहनिवासम्? किशोरीद्वितीय: सः स्‍वसद्म परावर्तिष्ट। एषु दिवसेषु वयम् मोहनम् न तादृशम्+उदासीनम् पश्‍याम:। किशोर्या: अतिसरलम् स्‍वभावम् प्रसादोन्‍मुखम् मुखम् च वीक्ष्‍य मोहनः मोहम्+उपगत:। किशोरी पितुः+गृहे तादृशम् विलासभावम्+अनुभवन्‍ती समागता, किन्‍तु न तम् मनसा+अपि सा सस्‍मार। अहर्निशम् गृहकार्यव्‍यापृता+एव तया+अभूयत। स्‍वामिनः गृहागमनानन्‍तरम् तम् नियतम्+उपचचार। यत् किञ्चिद्+अपि गेहे वर्तते तेन+एव सुसंतुष्टा सती निवसति। (3) एतादृश्‍याम् परिस्थितौ नीत्‍वा+अपि तम्, न तस्‍य दुर्भागधेयेन विश्रान्‍तम्। कार्यालयस्‍वामिनः नृशंसता वर्णनातीता। करे गृहीत्‍वा कशाम् परिभ्राम्‍यति। यत्र कुत्रापि कश्चित् जृम्‍भाम्+अपि गृह्णीयात् तस्‍मै सः भृशम्+अकुप्‍यत्। अगदन् “नीच! आलस्‍यम् प्रसारयसि कार्यालये! निस्‍सार्यसे+अनेन लक्षणेन। न+अयम् व्‍यवहारः+तस्‍य साधारणेषु कर्मकरेषु अपितु उच्‍चाधिकारिषु+अपि निरर्गलम् प्रावर्तिष्ट। न हि कस्‍य+अपि कर्मकरस्‍य+एतादृशम्+ दिनम्+ व्‍यतीयात्, यस्मिन् दिने सः+ तम्+ न भर्त्‍सयेत। आप्रहरनिशम् सपरिश्रमम् कार्यम् कृत्वा+अपि मोहनः न कदाचिद्+अभर्त्सितः गेहम्+उपयाति। एकत्र परिश्रमजन्‍या ग्‍लानि:, अपरत्र भर्त्‍सनजन्‍या चेतसः विकलता+इति। औदासीन्‍येन हि व्‍यत्‍येति तस्‍य कालकलाप:। परम् किशोर्या: स्‍वान्‍ते न+असुखस्‍य रेखा+अपि समुदियाद्+इति न तत्सविधे यावत्+शक्‍यम् प्रकट्यति चेतसः भावम्। किशोरी यथासाध्‍यम् स्‍वादु पचति, किन्‍तु मोहन: त्‍वरितम् भुक्‍त्‍वा+उत्तिष्‍ठति। एकस्मिन् दिने प्रणयभरेण मधुरस्‍वरेण+अवोचत् किशोरी “आर्यपुत्र! न+अधुना भवति कार्यालयगमनत्‍वरा, कथम् पुनः+भवान् शान्‍तचेतसा न करोति भोजनम्? अस्‍वादु रूक्षम्+अपि शान्‍त्‍या कृतम् भोजनम् स्‍वास्‍थ्‍यप्रदम् भवति+इति वैद्याः वदन्ति। भवत: शरीरम् प्रति+अहम् कार्श्‍यम् भजमान्+अवलोक्‍य खिद्यते मे चेत:। का खलु प्रभो! भवच्‍चेतसि चिन्‍ता+इति।” सः+ मन्‍दस्मितम्+अवादीत् - ‘प्रिये, न कापि चिन्‍ता त्‍वयि दृष्टायाम्+ चेतसि मे पदम्+ निदधाति, किन्‍तु जगन्नियन्‍त्रा यादृशम्+ दीयते वस्‍तु तत्+तथैव+उपभुञ्जीत। व्‍यर्थाडम्‍बरेण किम्? आसने उपविश्‍य चतुरस्रे निधाय राजतम्+ भोजनपात्रम्+ स्‍वादग्रहणपुरस्‍सरम्+ भोजनम्+ धनिकेषु शोभते। केवलम्+उदरभरिषु+अस्‍मासु किम् तेन!’ करुणोत्‍पादकम्+इदम् मोहनीयम् वाक्‍यम्+आकर्ण्‍य किशोर्या हृदि बाल्‍यकालिकास्‍मृतिः+अजागरीत्। तस्‍या लोचने अश्रुनिमग्ने संजाते। किन्‍तु तत्‍क्षणम्+एव स्‍वामिन: कष्टम्+अनुध्‍यायन्‍ती शनैः+अञ्चलेन प्रमृज्‍य+अश्रूणि, सधैर्यम्+इदम्+अवादीत् - ‘नाथ! का+इयम्+ चिन्‍ता! जीवन्नरः+ भद्रशतानि पश्‍येत्। अस्माकम्+ सुदिवसा अपि आगच्‍छेयुः+एव। धीरेण भाव्‍यम् मनुजेन। ‘त्‍याज्‍यम् न धैर्य्यम् विधुरे+अपि दैवे धैर्य्यात् कदाचित् स्थितिम्+आप्‍नुयात् स:। इति नीतिवचनम्+ च न विस्‍मरणीयम्।’ इत्त्‍थम्+ समाशिश्‍वसत् सा मधुरया गिरा तम्। विचित्रा खलु गति:+जगदीश्‍वरस्‍य। यद् यद्+एव वाञ्छति स:, तत्+तद्+एव कारयति। किम् ब्रूमः वयम्! अन्‍तत: स्‍वामिन: क्रूरतया कार्यालये कर्मकरै: कृताऽवकाश: (हड़ताल)- कारणम्+आसीत्। तस्‍य कार्यम् कुर्वन्‍तम्+एव+एकम् नरम् दुरात्‍मा सः कशाघातम्+अहन्। कर्मकरैः+तद् दृष्ट्वा क्रुद्धम्। किम्+इयम् मनुष्‍यता! वयम् दारिद्रयपरवशा: स्‍म। अस्‍थ्‍नाम् चूर्णम् कृत्वा+अपि धनिषु धनिकत्‍वम् निदध्‍म:। किन्‍तु वयम्+अपि मनुष्‍या: स्‍म:, हृदयम्+अपि वर्तते+अस्‍मासु! अद्य तम्+अताडयत्, श्वः+अस्‍माकम्+अवसर:। अद्य कशाघातः विहित:, श्वः+असिघातम् हनिष्‍यति। न+एतत् सोढुम् शक्‍ताः वयम्। न वयम् कार्यम् करिष्‍याम:। तद् दृष्ट्वा क्रूरेण कार्यालयाध्‍यक्षेण समाज्ञप्तः मोहन: ‘कार्यम् परित्‍यज्‍य जिगमिषव: समुचितम् दण्‍डनीयाः भवता+इति। मोहनस्‍य करुणार्द्रहृदयम्+ न तत् कर्तुम्+अशकत्। आज्ञाभङ्गेन द्विगुणितजातरोषः+अध्‍यक्षः+तस्य+अवमानम् चक्रे। मनस्‍वी जन: हसन् सिंहासने स्‍वम् निदध्‍यात्, वैश्‍वानरे पातयेत् शरीरम् स्‍वस्‍य, उदधौ निक्षिपेत्+आत्‍मानम्। किम् बहुना कठिनात् कठिनम्+अपि कुर्यात् कार्यम्; किन्‍तु न+आत्‍मावमाननाम् सहेत। तदवमानेन मोहनस्‍य शान्‍तगम्‍भीरे+अपि स्‍वान्‍ते विक्षोभेण पदम् निहितम्। चिन्तितम् तेन “न+अहम्+अविंशत्‍या रूप्‍यकैः+आत्‍मानम्+अक्रीणाम्। किम्+अनेन+उदरभरणमात्रम्+अपि कर्तुम्+अशक्‍तेन पारतन्‍त्र्यबन्‍धनेन? येन पूर्वजानाम् निर्मलम् यशः+अपि कालुष्‍यम्+उपेयात्। पारतन्‍त्र्य-बन्‍धन-मुमुक्षा तस्‍य चेतसि महता वेगेन समुत्‍पन्‍ना। तूर्णम् सः स्‍वस्‍याम् कार्यालयकक्षायाम् प्रविश्‍य, एकस्मिन् पत्रे किमपि लिखित्‍वा, गृहाण+इदम् महाशय, यत्+अस्‍माकम्+अद्यावधि वर्तते वैतनिके द्रव्‍यम्, देयम् तदिति ब्रुवता निक्षिप्‍तम् तत्+त्यागपत्रम् तेन+अध्‍यक्षकरे। तस्मिन् दिने यदा+असौ गृहम्+आगत:, तदा तस्‍य मुखे+अद्भुतम्+एकम् ज्‍योतिः+दरीदृष्टम् जनै:, यद्यपि सः गभीरायाम् चिन्‍तायाम् निमग्नः आसीत्। किशोर्याः सरलभावेन पृष्टम्। स्‍वामिन्, अद्य भवतः+अभूतपूर्वमुखमण्‍डलाकृतिदर्शनेन समुत्‍पन्‍न: संदेह-संदोहः माम् मुखरीकरोति। धाष्टर्यम् मे क्षन्‍तव्‍यम्। योषित्+भावात्+उपपन्‍नचापला+अहम् यदि किञ्चित्+अनुचितम्+अपि पृच्‍छेयम् नाथ, क्षन्‍तव्‍यः+ मे+अपराध-इत्‍युक्‍त्‍वा सा प्रश्‍नपरम्‍पराम्+उद्गिरन्‍ती+इव किम्+अद्य वेतनवृद्धि: संजाता? परिश्रमभरेण तुष्टेन स्‍वामिना किम्+उन्‍नतम् पदम् प्रदत्तम्? कार्यभारः+ वा लघुताम्+इयात्? प्रफुल्‍लम्+आननम्+अवलोक्‍य भवत एषु - एकतमम्+अनुमिनोमि। किन्‍तु नाथ, कथम्+अहम्+अकस्‍मात्+औदासीन्‍येन+आकलितम् भवन्‍तम् पश्‍यामि? किम्+अद्य काचित्+हानि: संजाता? पदम् वेतनम् वा न्‍यूनताम्+अभजत? का+इयम् वार्ता? यया प्रतिक्षणम् भवदाननम् विलक्षणभावान् प्रकाशयति। तूर्णम्+ मे संदेहः+ निराकरणीयः इति+उवाच। मोहन: शून्‍येन चेतसा किञ्चिद् विचारयन्+एव+अवतिष्ठत। किम्+अयम् वराक: प्रत्‍युत्तरम् दद्यात्? अन्‍धकारमयम् भविष्‍यत्+अस्‍य सम्‍मुखे नृत्‍यति। तेन क्रोधाविष्टेन प्रत्तमवश्‍यम् त्‍याग-पत्रम्, किन्‍तु शान्‍ते क्रोधे चिन्तितम् तेन श्‍व: कथम् मया निर्वाह: करणीय:। यदि+अहम् भवेयम्+एकाकी न कापि चिन्‍ता किन्‍तु किशोरीयम् किम् भोक्ष्‍यते? सत्‍यम्+एव ‘न+अस्ति कोपात् समः रिपु:। कोपेन वस्‍तुत: आन्‍ध्‍यम्+उपयाति जन: स्‍वकीयाम्+ स्थितिम्+अपि विस्‍मरति। अहो मे दौर्भाग्‍यम्! एवम्+ बहुचिन्‍तयन्‍तम्+ तम्+अवलोक्‍य तया ज्ञातम्+अद्य का+अपि पूर्वतः+अपि विशेषघटना समजनि+इति जाने। मन्‍ये, मम प्रश्नपरम्‍परया जातवृत्तस्‍मरण: स्‍वामी चेखिद्यते। मया+इदम्+अनुचितम् कृतम् यद् भोजनात् प्राक्+एव प्रपञ्चः+अयम् प्रारब्‍ध:। एवम्+अनुशोचन्‍ती सा जगाद आर्यपुत्र, न कथनीयम् चेत् कारणम्+अस्‍य मा च कथ:। न मे आग्रह: श्रोतुम्। चिन्तितम् तु भवन्‍तम् न द्रष्टुम् शक्‍नोमि। तेन ज्ञातम् एतावत्+कालम्+अनुक्‍त्‍वा प्रकोपितेयम् मया+इति+एवम् वदति+इति प्रोक्तम् तेन, प्रिये, मुग्‍धा+असि। न हि मे जगति निर्व्‍याज-मित्रम् त्‍वदृते कश्चित्, यत्+पुरः मनसः भावम् प्रकटयेयम्। त्‍वम् मे+अभिन्‍नम् हृदयम्। वार्ता केवलम्+इयती यत्+कार्यालयात्+अध्यक्षदुर्व्‍यवहारेण संजात-क्रोधः+अहम्+अद्य त्‍यागपत्रम् दत्त्‍वा+अभ्‍यागाम्। अधुना विचारयामि श्व: कथम्+ भविता+आवयोः+निर्वाहः इति।’ पारतन्‍त्र्यबन्‍धनमोक्षेण संजाता प्रसन्‍नता यथा माम्+आह्लादयति तथैव गृहपरिस्थितिजनिता चिन्‍ता चिन्‍तयति च, किम्+अहम्+ करवाणि? किम्+ मया कृतम्+इति। किशोरी धैर्य्येण प्रत्‍युत्तरयति स्‍म। प्राणनाथ, का+इयम् चिन्‍ता भवादृशाम् ज्ञानिनाम् मनसि समुत्‍पन्‍ना? अद्य कथम् विस्‍मृतम् भवद्भि:- ‘येन शुक्लीकृता हंसा: शुकाः+च हरितीकृता:। मयूराः+चित्रिता येन सः मे वृत्तिम् विधास्‍यति+इति। चिरपरिचितम्+ पद्यम्। शंभु: सः जगदीश्वर: कथ्‍यते। किम् सः आवयोः+चिन्‍ताम् न विधास्यति? सः सर्वत्र व्‍यापकः+अस्ति भवान् एव तु माम+न्+एकवारम्+एवम् वदति इति। पाठका:, स्‍त्रीहृदयम् कीदृशम् कोमलम् भवति+इति न किम् श्रीमन्‍तः जानन्ति! तत्र+अपि किशोर्या कदा+अवलोकिता वराक्‍या विपत्ति:। तस्‍या: स्‍वान्तम्+ मोहनहृदयाद्+अपि मोहाक्रान्तम्+अधिकम्+आसीत् तदुदन्‍तम्+ श्रुत्‍वा, किन्‍तु शिक्षिता सा इदम्+अपि जानाति - स्‍वामिनः+ धैर्य्यप्रदानम्+अपि मे प्रधानम्+ कर्तव्‍यम्। अन्‍यथा तस्‍य का गति: संभविता? त्‍वरितम् पुनः+तया+उक्तम् कस्‍य धनिनः द्वारे भूयः द्रक्ष्‍यसि। अन्‍यस्‍य कस्‍य+आज्ञायाम् पुनः+मनः बध्‍नासि। स्‍वतन्‍त्रोद्योग एव त्‍वया खलु कर्तव्‍य:। अस्माकम् पूर्वजा: स्‍वतन्‍त्रोद्योगेन+एव समृद्धिमन्‍तः+च+आसन्। यदि परमेश्वर इच्‍छेत्, वयम्+अपि तेन+एव समुद्योगेन संपत्तिशालिनः भविष्‍याम:। ‘व्‍यापारे वर्धते लक्ष्‍मी:’ इति हि अर्थशास्‍त्रसिद्धान्‍त:। तदर्थम् द्रव्‍यम्+अपेक्षते चेद्, गृहाण मे भूषणम्+एकम्। तत्+निधाय विक्रीय वा यत्+समागच्‍छेत् तेन यद् रोचते तत् कार्यम्+ कुरु इति। मोहनेन्+अपि किशोर्या: संमतिरङ्गीकृता। धान्‍यम् क्रीतम्। तत: प्रभृति+एव सः धान्‍यविपण्‍याम् समुपविष्टः धान्‍यम् विक्रीणीते। मोहन: सूर्योदयात् प्राक्+एव+उत्त्‍थाय धान्‍यविपण्‍या: पन्‍थानम् गृह्णाति। मध्‍याह्ने भोजनमात्रकरणाय गृहान्+आगत्‍य पुनः+गत: सः रात्रे: सप्तवादनपर्यन्‍तम्+उपविष्ट: पण्‍ये ग्राहकान् प्रतीक्षते। न सः वार्ताभि: प्रमोह्य ग्राहकान् वशीकर्तुम् जानाति। तस्य सारल्यम् साधुत्वम् च परिजानन् यदि कश्चिद्+आगच्छति ग्रहीता आगच्‍छतु। एवम्+आसायम् तत्र स्थित्‍वा पिधाय पण्‍यम् गृहम् प्रस्थित:, पथि वर्तमानाया: सरित: सेतुम्+उल्‍लंघ्‍य तत्समीप एव वर्तमानम् शिवमन्दिरम् प्रविश्‍य किञ्चित्+कालम् भगवन्‍तम्+आशुतोषम् श्रीचन्‍द्रार्द्धचूडामणिम् ध्‍यात्‍वा समायाति सद्म। समागम्‍य सद्मनि भोजनादिभिः+निवृत्‍य स्‍वपिति-इति तस्‍य दैनिकम् कार्यम्। एकस्मिन् दिने विपण्‍या: परावृत्‍य गेहम् प्रविष्टः एव तस्मिन् एकेन+अपरिचेतेन पुरुषेण+उक्तम् शुश्राव-स: मोहनदेव: श्रेष्ठी किम्+अस्मिन्+एव भवने निवसति इति। तेन+उत्तरितम्-महाशय, किम् कार्यम् तेन तव? अयम्+अहम्+अस्मि मोहन:। आगन्‍तुना+उक्तम् महाराजः+त्वाम्+आकारयति। त्‍वरितम्+आयाहि। पाठका:, आगन्‍तुक: सः आसीद् राजपुरुष:। राजाज्ञया मोहनम्+आनेतुम्+आगत:। अभूतपूर्वाम्+इमाम् घटनाम् दृष्ट्वा साध्‍वसम्+इव चेतसि तस्‍य संजातम्। न किमपि+अपराद्धम् मया, न चाचोरयम् कस्‍यापि+अहम् धनम्, किमर्थम् मदीयम्+आवाहनम्+इति? भवतु, गन्‍तव्‍यम्+तु+अवश्‍यम्+एव+इति विचार्य, शिरस्‍युष्‍णीषम् निधाय, ‘राजपुरुषः माम्+आकारयितुम् समागत:, राजद्वारि समागत्‍य तूर्णम्+एव+आगच्‍छामि’- इति किशोरीम्+अभिधाय पुरुषेण तेन सह गृहान्+निसृत:। कतिपयकलाभिः+एव+अनेकद्वाराणि समुल्‍लङ्घमान: सः राजसभायाम् प्रविष्ट:। तत्र विशिष्टे राजप्रासादे कतिपयै: पिशुनै: परिवेष्टितम् वेत्रासने स्थितम् राजानम्+अपश्‍यत्। प्रणामादिकम् विधाय सः+अपि एकस्मिन् कोणे समुपाविशत्। महाराजेन किञ्चित्+कालानन्‍तरम् वक्रदृष्टया मोहनम् पश्‍यता, सः पुरुष:, यः मोहनेन सार्द्धम्+आगत:, पृष्ट:- किम्+अयम्+एव मोहनदेव: श्रेष्ठी? समुपस्थितः+अयम् महाराजाज्ञया+इति+उक्त्वा तूष्णीम् बभूव स:। तत: महाराजेङ्गितेन समीपस्‍थ एकः राजकर्मचारी कथयति मोहनदेवम्: - “श्रेष्ठिन्! त्‍वम् कूटतुलामानेन विक्रीणीसि+इति जनश्रुति: कर्णाकर्णिकया श्रीमताम् श्रवणगोचरीभूता+इति त्‍वम्+आहूत:। श्रीमताम् राज्‍ये एतादृशम्+अनुचितम् कार्यम् करोषि+इति दण्‍ड्यः+त्वम्+असि। ”मोहनदेवेन विचित्रम्+इदम् दोषारोपणम् श्रुत्‍वावाचि “महाशय, सर्वथा काल्‍पनिकीयम् सूचना केनापि श्रीमत्‍सविधे प्रापिता+इति निस्‍संदेहम् शक्‍यते मया वक्‍तुम्। सत्‍यव्‍यापारेण यत्+किञ्चिद्+अपि लभे तेन+एव निर्वाहम् कुर्वाणः+अहम् निवसामि। न मया स्‍वप्‍ने+अपि अधार्मिकम्+आचरितम् कर्म। तद्+एतन्‍मोहनीयम् वचनम् श्रुत्‍वा द्वितीयेन पार्श्‍वस्‍थेन राजकृपापात्रेण क्षौरकर्मिणा+उक्तम् सत्‍यम् त्‍वम्+असि वणिक्पुत्र:। न तव तथ्‍यातथ्‍यव्‍यवहारनिर्णय: सारल्‍येन सम्‍भवति+इति मन्‍ये किन्‍तु जानासि-इदम्+अपि राजद्वारम्! चारैः+अत्र सर्वम् निवेद्यते-इति किम्+अविदितम् ते? न च ते मिथ्योदन्‍तम् दद्यु:। परन्‍तु प्रथमापराधम् मत्‍वा क्षम्‍यते श्रीमद्भि:। न+अत: परम् कदाचित् करणीयम्+ईदृशम् कर्म। परम् कृतज्ञेन त्‍वया विधेयम्+ कार्यम्+एकम्+ श्रीमताम्+ इत्युक्‍त्‍वा कर्णे प्रजल्पितम्+ तेन तव गृहे बहुधा मणिरामाख्‍यस्‍य सुवर्णकारस्‍य दुहिता समायाति सा यथा श्रीमत्सेवायाम्+उपतिष्ठेत् तथा त्‍वया यतितव्‍यम्। न+इदम् कठिनतरम् कार्यम्। नापितस्‍य+आरुन्‍तुदानि वचनानि+आकर्ण्‍य श्रेष्ठी सः काष्ठ इव स्‍तब्‍ध: संजात:! तादृशम् विचारमग्नम् तम्+अवलोक्‍य भूयोपि+अभाणि तेन धूर्तधुरंधरेण कथम् शीतात् संकुचित इव संजातः+असि! न त्‍वम् हननाय कस्‍यचित् प्रेरितः+असीति बिभेषि। न त्‍वया किञ्चित्+करणीयम्+अत्र। केवलम् तदागमनसूचना मम समीपे प्रेषणीया। तत: परम् सर्वम् करिष्‍यामः वयम्। अपि च कार्यसाफल्‍ये पारितोषिकम्+च+अपि प्राप्‍स्‍यसि। किम् त्‍वम् श्रीमताम्+औदार्येण+अपरिचितः+असि। बालिश, तव दारिद्र्यम् क्षणाद् विलेष्‍यते। यदि अन्‍य: कश्चिद् वाणिक्पुत्रः+ भवेद्+अवश्‍यम् तस्‍य वाग्‍वागुरासु पतेत्, किन्‍तु मोहनदेवसदृश: पुरुष: कथम् तादृशम् कार्यम् कुर्यात्! मधुरेण वाग्‍जालेन क्रुद्ध: सः वक्‍तुम्+आरेभे “यदि महाराज इच्‍छेत् कठिनात् कठिनम्+अपि कार्यम् कर्तुम् सर्वथा+अहम् संनद्ध:”- इति+अर्द्धोक्त एव तेन, स्‍वकार्यम् सफलम् मन्‍यमानः+अयम् दिवाकीर्तिः+तस्‍मै धन्‍यवादान् वितीर्य, “साधु! एतादृश एव राजभक्तान् दिदृक्षामहे”- इति+उक्‍त्‍वा तूष्णीम् स्थिते तस्मिन् मोहन: पुनः+वक्तुम्+आरेभे - महाशय, सत्‍यम्+अहम् राजभक्त:, किन्‍तु एतादृशम् कार्यम् मया न कर्तुम् पार्येत। रामा मम स्‍वसृतुल्या+अस्ति। हरदेवेन नापितेन किञ्चिद् गर्वाविष्टेन पुनः+उक्तम् - अस्‍माभिः+तु त्‍वाम्+अकिञ्चनम् मत्‍वा+उक्तम् - राजकृपया+अस्‍य सुदिनानि पुनः+आगच्‍छेयुः+इति, किन्‍तु तव भागधेयम् क्व+एतादृशम्। मोहनस्‍य मनसि कृशानु: प्रज्‍वलित इव। सः तान् भर्त्‍सयन्+इव जगाद: -“स्‍वयम्+अन्‍यायकरणे यदि राज्ञाम्+अपि प्रवृत्तिः+तदा प्रजानाम् तु कथा+एव का? भवन्‍त: तस्‍या: सौन्‍दर्येण मुग्‍धा: कामशरपीडिता: कर्तव्‍याकर्तव्‍यज्ञानशून्‍या: संजाता इति प्रतीयते। सत्‍यम्+एव+उक्तम् - ‘कामार्ता हि प्रकृतिकृपणाः+चेतनाचेतनेषु। अन्‍यथा कथम्+इदम् वदेयु:? भवताम् बुद्धिसरणौ न किम् समायाति राज्ञाम् कृते प्रजा: पुत्रसमा:। तदा किम् न सा+अपि श्रीमताम् पुत्री? पुत्र्याम् पापाचरणकाङ्क्षिणः न भवन्‍तः लज्‍जन्‍त इति महत्खेदास्‍पदम्। तदुपदेशेन जातसंकोपः+ राजा प्राह - न+एते वणिज: सरलेन प्रकारेण पथि आगच्‍छन्ति। किम्+अरे! ‘जले वसतः मकरेण वैरम् स्‍वम्+ कीदृग् धार्मिकः+असि+इति वयम्+अपि द्रक्ष्‍याम:। ‘गच्‍छतु भवान्’, इत्‍युक्ते तस्मिन् मोहनः गृहम् गत:। अद्यापि तस्‍य कार्यालयत्‍यागदिवसे या परिस्थितिः+आसीत् सा+एव। कुपितः राजा न जाने किम् करिष्‍यति+इति-अज्ञातभिया हृदयम् तस्‍य+अकम्‍पत। पाठकमहाभागा:, कदाचिद्+आकस्मिकेन+अनेन घटनाव्‍यापारेण चकितचकिता: संजाता: स्‍युः - अतः+तस्‍य रहस्‍यनिवेदनम् किञ्चिद्+आवश्‍यकम्। इदम् तु पूर्वकथाप्रसंगेन+उक्तम्+अस्‍माभिः+यद्+अयम् मोहन: केवलम् प्रतिवेशिन: सुवर्णकारस्‍य गृहम्+अन्‍तरा न कुत्रापि गच्‍छति स्‍म इति। तस्‍या+एव दुहिता रामा किशोर्या: प्रियव्‍यवहारेण जातस्‍नेहा तस्‍या: सविधे समागच्‍छति बहुधा। अस्मिन् समये अनुमानेन सा पञ्चदशवर्षीया+आसीत्। तदर्थम्+एतत्+सर्वम् कुचक्रम् न+अपितेन हरदेवेन प्रवर्तितम्। अयम् महाराजः+च क्षुद्रस्‍य+एकस्‍य राज्‍यस्‍य+अधिपति:? नाम+आसीत् तस्‍य महेन्‍द्रसिंह:। बाल्‍ये एव पितरि परलोकम् गते इयम् परिस्थिति: संजाता। यौवनम् धनसंपत्ति: प्रभुत्‍वम्+अविवेकिता+इत्‍यस्‍य चतुष्टयस्‍य वर्तते तत्र समावेश:। यौवनारम्‍भे च राजानः+ धनिकाः+च खलैः+विटैः+च संसेव्‍यमाना: कामपि अनिर्वचनीयाम्+अवनतिम् भजन्‍त इति+अहरह: संप्रेक्ष्‍याम:? सा+एव दशा महेन्‍द्रसिंहस्‍य। तस्‍य तादृशमण्‍डलीषु हरदेवाख्‍यः न+अपितः+अपि+आसीत्+एक:, यः दुराचारी नृशंसः+च+आसीत्। तस्‍य गृहम् मोहनदेवस्‍य गृहसमीपः एव वर्तते इति न विस्‍मर्तव्‍यम्। तेन+एव राज्ञे निवेदितम् नाथ, “रामा सुन्‍दरी युवती च” सा एवम् एवम् प्रापणीया+इति। मोहनेन कदाचित् स्‍वप्‍ने+अपि न चिन्तितम्+आसीत्, मया+इयम् द्वितीया विपत्तिः+अपि समापतिता+इति। साधूक्तम् - ‘छिद्रेषु+अनर्था बहुलीभवन्ति। गृहगमनानन्‍तरम् सर्वम् तेन किशोर्यै निवेदितम्। तया+उक्तम् नाथ, का+इयम् चिन्‍ता! न हि कश्चित् कमपि संतापयितुम् समर्थः भगवन्तम्+अन्‍तरा। क्रुद्ध: सः+अस्‍माकम् किम् करिष्‍यति वराक:। धार्मिकस्‍य+अस्ति रक्षक: स्‍वयम् भगवान् धर्म एव। ‘धर्मः रक्षति रक्षित:। यदि+अस्‍माकम्+अनिष्टम्+अपि स्‍यात्+तदपि धर्मार्थम्+इति। किन्‍तु तत: प्रभृति तयोः+उभयोः+चेतसि चिन्‍ता पदम्+अकरोत्। यदाकदापि मोहन: कालातिक्रमणम् कुर्यात् कार्यवशात्, किशोर्याः+चित्तम्+अज्ञातभयेन चिन्तितम्+अभवत् एवम् बहुकालः व्‍यतीत:। एकस्मिन् दिने किशोरी रामाम् गृहीत्‍वा सरितः+अपरभागे कस्‍यचित् सम्‍बन्धिनः गृहे गता+आसीत्। कार्यवशात्+तत्र विलम्‍ब: समजनि। पुनः+आगमनसमये अन्‍धकारस्‍य साम्राज्‍यम् सर्वत्र+अविद्यत। यथैव सेतुम्+उल्‍लंघ्‍य इमे शिवालयस्‍य पार्श्‍वे संप्राप्ते, तथैव+अकस्‍मात् केनापि+आगत्‍य हस्‍तौ प्रसार्य+उक्तम् - अत्रैव स्‍थीयताम्। किशोरी रामा च+आकस्मिकीम् दुर्घटनाम्+एनाम् दृष्ट्वा+अभैष्टाम्, किन्‍तु क्षणात्+एव धैर्य्यम् दधाना किशोरी क्रोधम् नाटयन्‍ती जगाद: - “कः+अयम् मार्गम् निरुद्धय संस्थित: दूरम्+अपसर अबलास्‍वीदृग्व्‍यवहारकरणे न ते मनसि समुदेति लज्‍जा? किम् तव गृहे न सन्ति योषित:? येन+अपरस्‍त्रीषु सकामम् पश्‍यसि पशो!” किशोर्या क्रोधयुक्तम्+अपि वचनम्+अमृतम्+इव सः मेने। ईषत्‍प्रकाशे तस्‍या: सुन्‍दरम्+आननम्+अवलोक्‍य तस्‍य चेतसि चाञ्चल्‍यम्+उदभूत्। सानुरागम् वक्तुम् च तेन प्रारब्‍धम्। “अयि सुन्‍दरि, दासः+अयम् तव पादपद्मयो: पतित्‍वा भिक्षाम् याचते। न हि तम् नैराश्‍ये पातये:। मन्‍दस्मितावलोकनमात्रेण कृतकृत्‍यम्+एव+आत्‍मानम् मन्‍यमानस्‍य+इयम् राजलक्ष्‍मीः+तव चरणे लुठिष्यति। वरवर्णिनि दयाम् कुरु। अयम् हि पुरुषः महेन्‍द्रसिंहः एव+इति न वक्तुम्+आवश्‍यकता। रामाद्य केनापि कारणेन मार्गेण तेन गता प्रत्‍यागमिष्‍यतीति श्रुत्‍वा ताम् पथि+एव जिघृक्षु: सः तत्र प्राप, किन्‍तु किशोरीम्+अवलोकयतः+अस्‍य चेतसा रश्मिषु+इव+आदाय रामान्+अनासक्तदृष्टि: किशोर्या: शरच्‍चन्‍द्रप्रतिम्+अवदने निपातिता। उक्तम् च पूर्वाक्तम् चाटुवचनम्। एतत्+श्रुत्‍वा तृणसमूहेन प्रवर्द्धमानः+अग्निः+इव कोपः+तस्‍याः भयंकररूपम्+अदधात्। तस्‍या मुख्‍यम् बालतरणिः+इव+आरुण्‍यम् भेजे। भ्रुवौ वक्रताम् प्राप्नुत:। रदनच्‍छदौ कम्‍पम्+अधाताम्। रागारुणितलोचने पद्मपूर्णोपमानम् दधतु:। अपूर्वा+इयम् छटावलोकनार्हा तस्‍या मुखारविन्‍दस्‍य। सत्‍यम् हि वीराङ्गना: ‘काली कराला कुटिलेषु सन्ति। अभाणि च तया - ‘परिचितः+असि राजन्, अस्‍मत्परिपालकेन त्‍वया+इदम्+अमानुषिकम् कार्यम् क्रियते, तदा कः+ नाम न्‍यायमार्गे गमिष्‍यति। दुर्जनसहवासेन न भवता कुमार्गे पातनीय आत्‍मा। सदा सन्‍मार्गगामिना त्‍वया भवितव्‍यम्+इति। महाशया: कामाशीविषविषव्‍याप्तमानसे न तिष्ठन्ति सदुपदेशा इति कः वा न जानाति मतिमान्। महेन्‍द्रस्‍य+अपि सा+एव परिस्थिति:। सः पुनः+तथैव नर्मोक्तानि वक्तुम्+आरेभे। एवम्+असाध्‍यव्‍याधिम् मन्‍वाना सा भगवन्‍तम् हृदये ध्‍यायन्‍ती पुनः+अपि+उवाच: - “दुरात्‍मन्! एकतः+अपसर, ईश्‍वराद्+अपि भयम्+अमन्‍वानः+त्वम् न जाने कस्मिन् नरके पतिता। अलम्+अनया+अत्र चेष्टया - इति+उक्‍त्‍वा हठाद्गन्‍तुकामाम् ताम् बलात्+निरुद्धय पार्श्‍ववर्तिनम् नरम् प्रति+आह - उत्‍थाय+एनाम् मृत्तः+अयाने न: स्‍थापय, पश्‍याम: किम् करिष्‍यति+इति+उक्तवती+एव तस्मिन् पुरुषेण तेन बलाद् गृह्णीता सा भृशम् चुक्रोश। भगवन् दयानिधे! पाहि माम्+अनाथाम्। त्रायताम् त्रायताम् रे जना:! खला: खलु माम् त्रासयन्ति इति। तस्मिन्+एव समये मोहनदेव: शिवालये - शिवाकान्‍त! शम्‍भो! शशाङ्कार्द्धमौले, महेशान! शूलिन्! जटाजूटधारिन्! त्‍वम्+एकः जगद्व्‍यापकः विश्‍वरूप! प्रसीद प्रसीद प्रभो पूर्णरूप॥ इति+एवम्+ प्रकारेण अनन्‍यमनसा भगवन्‍तम्+आराधयन्+अतिष्ठत्। अनन्‍यमनस्‍कतया तेन समीपवर्तिन्‍या अस्‍याः दुर्घटनायाः लेशः+अपि न ज्ञात:। क्रन्‍दनम्+एतत्+श्रुत्‍वा समीपवर्तिवर्त्‍मगामिभ्‍याम्+आगम्‍य पुरुषाभ्‍याम्+आक्रोशन्‍तीम् स्त्रियम्+आकर्षति मनुष्‍ये कृतः बलेन लगुडप्रहार:। हस्‍ताभ्‍याम् च्‍युता सा रमणी। यावत्+सः सन्‍नद्धः भवेत्+तावद् द्वितीयेन लगुडेन सम्‍यक् पतित:। सः तत्रैव भिन्‍नस्‍कन्‍धः द्रुम इव भूमौ पपात। तादृशम् तम्+अवलोक्‍य कदाचिन् मृतः+असौ। अनायासेन विपद्+अस्‍माकम् शिरसि समेयाद्+इति शीघ्रम्+अलक्षितौ तौ। किन्‍तु तस्मिन् समये रजनी न विशेषतः व्‍यतीता+आसीत्। इतस्‍ततः+ जना: प्रपलाय्य - कः+अयम् कोलाहल:? कः+अस्ति अबलास्‍वक्रमणकारी+इति ब्रुवन्‍त: सम्‍भूताः+तत्र चेतनाहीनम् नि:श्‍वसन्‍तम् पुरुषम्+एकम् ददृशु:। न+अन्‍यत् किमपि, यतो हि इतः+ धावमानान्+अवलोक्‍य जनान् महेन्‍द्र: केनापि मार्गेण पलायित:। ते अपि योषे लज्‍जया स्‍वम्+आत्‍मानम् गोप्तुकामनया समीपवर्ति प्रतोल्‍याम् प्रविश्‍य गृहगमनमार्गेण स्‍ववेश्‍म समागते। तम् जनरवम्+आकर्ण्‍य मोहन: शिवालयाद् बहिः+आगतः हरदेवम् तथा पतितम्+अवलोक्‍य ‘अनेन दुरात्‍मना स्‍वकर्मफलम् भुक्तम्। न+अयम्+अनुकम्‍पार्ह इति जनताकोलाहलम्+अशृण्वन्+इव न+आदेयम् सलिलम्+आनीय तस्‍य मुखे+अपातयत्। जलाद्युपचारेण जातचेतनः+ हरदेव: संमुखे मोहनम्+अवलोक्‍य अनेन+एव दुष्टेन मम शिरसि पातितः+ दण्‍ड:। न यावद्+अस्‍य प्रतिक्रियाम् विधास्‍ये, तावन् मे मनसि न शान्ति: समुदियाद्+इति मनसि चिन्‍तयन् यथाकथंचिद्+उत्त्‍थाय गृहम् प्रति प्रस्थित:। मोहनदेवः+अपि गृहम्+आगत:। गृहागते तस्मिन् किशोर्या स्‍वकीयः वृत्तान्‍तः+तस्‍मै निवेदित:। तदा+आकर्ण्‍य मोहनेन सर्वम् तद् रहस्‍यम् विज्ञातम्। जगदाधारेण कृता ते रक्षा। भक्तान् हरिः+एवम् पालयति+इति प्रब्रुवन् भुक्‍त्‍वा परिश्रान्‍त: सः निद्रापरवशः+अभूत्। तृतीये दिवसे मोहनदेवस्‍य गृहे राजाज्ञापत्रम् (वारण्‍ट) गृहीत्‍वा राजपुरुषः एक: संप्राप्त:। मया तु न किमपि एतादृशम् कार्यम् विहितम् येन मयि वारण्‍ट: समागच्‍छेत् इति मोहनदेवेन+उक्तम्। त्‍वम्+असि साधु! न त्‍वत्समः+अन्‍य: कश्चित् सरल:! परम् परह्य: केन बलात्+प्रविश्‍य हरदेवगृहम् तस्‍य शिरसि प्रहतः दण्‍ड:? प्रसह्य केन+अवमर्दिता तस्‍य+अनुजा? तत्+तु कदाचिद् विस्‍मृतम् भवता? ‘न+अहम् हरदेवस्‍य द्वारदेशम्+अपि+अध्‍यतिष्ठम्। न च+अस्‍य+अनुजायाम् दृष्टिपातः+अपि कृत:। प्रत्‍युत तेन+एव दुष्‍कर्मणा+एतादृशम्+आचरितम्+अस्‍मासु, किन्‍तु सर्वव्‍यापिना भगवता+एव+अस्‍माकम् पूर्वजन्‍मपुण्‍यैः+तस्मात्+मोचिता वयम्+इति कः+अयम् विपरीतन्‍यायः महाशय!’ ‘त्‍वया तु न किमपि विहितम्, सः एव दुर्जनः+तु, किन्‍तु विशेषप्रजल्‍पनेन+अलम्। आज्ञापत्रम् पश्‍य, अस्‍माभि: सह च+आयाहि। इदम् वक्तव्‍यम् न्‍यायाधीशसम्‍मुखे’ इति+उक्‍त्‍वा तदाज्ञापत्रम् प्रदर्श्‍य हस्‍तयोःलोहशृङ्खलाम् पातयित्‍वा नीत: सः न्‍यायालयम्। अदृष्टपूर्वदृश्‍यम्+इदम्+अवलोक्‍य किशोर्या हृदयम्+अकम्‍पत। एकस्मिन् पार्श्‍वे बद्धकरः मोहन: स्थित:, अपरपार्श्‍वे च हरदेव:। हरदेवस्‍य स्‍वसा भामा+अपि आसीत्+तत्र वर्तमाना। साक्षिणः+च+अनेके विद्यमाना आसन्। न्‍यायाधीशेन पृष्टः+ हरदेव: किम् ते वक्तव्‍यम्? त्‍वरितम्+एव+अवादीत् स: - भगवन् परह्यः+ दिने+अस्‍तंगते भगवति दिवाकरे त्रीन् पुरुषान् गृहीत्‍वा+अयम् मम वेश्‍मसमीपनिवासी मोहनः+ गेहे मे समुपाविशत्। मम+इय्+अनुजा प्राङ्गणे पात्राणि प्रक्षालयन्‍ती स्थिता। तस्‍या बलाद्+आक्रान्‍तम्+अनेन। भीतयानया चुक्रुशे। अहम्+आसमन्‍तर्वेश्‍म। आकस्मिकम्+आक्रोशम् श्रुत्‍वा बहिः+आगते मयि अनेन+अस्‍य सहचरेण च लगुडप्रहार: कृत:। तेन विगतचेतनः भूत्‍वा धरानिपतितः यावत्+चैतन्‍यम् लभे, तावत्+राजकीयांग्‍लौषधालये स्‍वम्+अदर्शम्। डाक्तरमहोदयेन यत्+लिखितम् तद् वाचितम्+एव श्रीमता। न+अत: परम् किमपि+अहम् जाने। तूष्णीम् स्थिते तस्मिन् भामा जगाद - यदि दीनबन्‍धः+! पार्श्‍वस्‍था: समुपस्थिता एते जनाः न तत्र+आगच्‍छेयु:, न जाने मम कीदृशी परिस्थिति: स्‍यात् इति कल्‍पना+अपि चेतसि मे भयम्+उत्पादयति भगवता+एव रक्षिता। साक्षिभिः+अपि सर्वैः+अस्‍य+एव पुनरुक्ति: कृता। तदा मोहनेन+उक्तम् - “हरे, हरे, हरदेव! सर्वव्‍यापकः+असौ देव: सर्वान् सदा पश्‍यति+इति मत्‍वा, विद्युच्‍चलम् जीवनम् च ज्ञात्‍वा किञ्चित्+सत्‍यम् त्‍वया वक्तव्‍यम्। निरर्थकम् मयि दोषारोपम् किम् करोषि तात! तव+इयम्+अनुजा, मम+अपि भगिनी। त्‍वयि कृतस्‍य+उपकारस्‍य किम्+इदृशी प्रतिक्रिया क्रियते त्‍वया?” न्‍यायाधीशेन+उक्तम्-अलम्+अनेन व्‍यर्थजल्‍पनेन। किम्+अस्ति तव तादृशम् वक्तव्‍यम्, येन हरदेवोक्तम्+असत्‍यम् स्‍यात्? तूष्णीम् स्थिते तस्मिन् न किमपि केनापि श्रुतम्, मासषट्कस्‍य कारावास: समजनि कठिन:। बहिः+आगते मोहने हरदेवेन श्मश्रूणि हस्‍ते दधता प्रोक्तम् - किम् जाता न तव मनसि शान्तिः? पुनः+एवम् करिष्‍यसि? मोहनेन न सम्‍यग्+अवबुद्धम् तदीयवचनस्‍य तात्‍पर्यम्। अस्‍तु, कारागृहम् गच्‍छता मोहनेन+अभिहितम् निर्धनानाम् प्रार्थना वासुदेवम्+अन्‍तरा क: शृणुयात्? पथि समागता तत् पत्नी किशोरी। तस्‍या अचकथत् स: धैर्यम्+अनवलोपयन्‍त्‍या धर्मम्+अनुगच्‍छन्‍त्‍या भगवति जातश्रद्धया त्‍वया+अत्र प्रतीक्षणीय: काल: षाण्‍मासिक:। यदि तव सौभाग्‍याज्‍जीवितः+अहम् परावर्तिष्‍ये, मिलिष्‍यावः आवाम्। अश्रूणि परिमार्जयन्‍ती किशोरी निर्मिमेषम् तस्‍य+आनन एव क्षणम् चक्षुषी पातयन्‍ती निस्‍तब्‍धम् स्थिता। कारायाम् गते मोहने किशोरी यदि वाञ्छेत्, पितुः+गृहम् गच्‍छेत्, किन्‍तु पत्‍यौ कारायाम् तिष्ठति मया किम् पितृवेश्‍म गत्‍वा सुखम्+अनुभूयताम्? नैवम् भविष्‍यति इति विचार्य पत्रम्+एकम् पितु: समीपे प्रेषितम् एकम् रक्षापुरुषम् दासीम् च+एकाम् मत्‍सविधे प्रेषय+इति। तथैव संजातम्। भर्तृचरणकमलम् ध्‍यायन्‍त्‍या तथा कथम्+अपि नि:सारित: सः+अवधि:। एषु दिवसेषु बहु यतितम् महेन्‍द्रसिंहेन किशोरी मे हस्‍तगता स्‍याद्+इति’ किन्‍तु सर्वम् तदूषरे बीजारोपणम्+इव नैष्‍फल्‍यम्+अभजत। अद्य केवलम्+एकम्+एव दिनम्+अवशिष्टम्। परश्‍वः मोहनस्‍य कारागृहान्‍मुक्ति: स्‍यात्। हर्षोत्‍फुल्‍लमानसा सा गृहम् परिमार्जयति, सम्भारान् सम्यक् सम्पादयति, प्रसन्नवदना सती गेहे इतस्ततः परिभ्रमति। दिवसः+ व्‍यतीत: भगवान् मरीचिमाली वारुण्‍या सह संगत्‍यारुणिमानम् दधत् शनै: शनै: स्‍वस्‍थानम्+अगमत्। रजनी समायाता। अन्‍धतमसेन व्‍याप्ता दशदिश:। सा खट्वाम्+आरूढा चिन्‍तयति - किम् स्वामिनापराद्धम् हरदेवस्‍य? कस्‍य जन्‍मनः+ वैरम् नि:सारितम् तेन। नार्यपुत्रेण न च मया कदापि तस्‍य मनसा+अपि+अशुभम् चिन्तितम्! भवतु नाम। भवितव्‍यम् न+अभूत्‍वा तिष्ठति। किम् विशेषविचारितेन? (क्षणम् स्थित्‍वा) स्‍वामिन: शरीरयष्टिः+न जाने काम् दशाम्+अनुभवति? दुष्टैः+तत्रत्‍यकर्मचारिभिः+न जाने कीदृक् कष्टम् दत्तम्+आर्यपुत्राय! कुशलम् मे समागच्‍छतु भर्ता+इति-सुबहुविचिन्‍तयन्‍त्‍याः+तस्‍या: क्षणम् निद्रया नेत्रे निमीलिते। अकस्‍मात् तस्‍या समीपवर्तिगृहाद्+आक्रोशध्‍वनिः+उदभूत्। तेन च किशोर्याः निद्रा भग्ना। तया+उत्त्‍थाय गवाक्षमार्गेण+अवलोकितम् तस्‍याम् दिशि तु ज्ञातम् हरदेवगृहाद्+अयम् प्रादुर्भूत:। सा सहसा नीचैः+आगता। कवाटम्+उद्घाटय तस्‍य गेहम् प्रविष्टा किम् विलोकयति स एव महेन्‍द्रसिंह: सहचरद्वितीयः+तत्र स्थितः+ भामाम् प्रति+अवोचन् - “मा क्रन्दनम् कार्षी: अन्‍यथा मे शतघ्‍नीधेनुकायाः गुलिका हृदि ते प्रविष्टा स्‍यात्।" किशोरी पृष्ठतः+ गत्‍वा+अकस्‍मात्+तस्‍य करात्+ताम्+अक्षिपत्, उवाद च नराधम! न जाने त्‍वम् कति गृहान् नाशयिष्‍यसि पशुवदाचरणेन+अनेन। गेहाद् बहिः+गच्‍छ। नोचेत्+त्वाम्+अधुना+एव शमननिकेतनातिथिम् विधास्‍यामि। भीतः राजा दूरम्+अपसृत्‍य स्थित:। इयता समयेन भामायाः माता+अपि, या पूर्वम्+एव प्रबुद्धा साध्‍वसाक्रान्‍ता न+अत: पूर्वम् वक्तुम् समर्था, भृशम् चुक्रोश। प्रतिवेशिन: प्रधाव्‍य तत्र समेवता:। तत्र महेन्‍द्रसिंहम्+अवलोक्‍य - राजन्! हरदेवः+तव कृपापात्रसेवक: अभिन्‍नमित्रम्+च। तस्‍य+एव+अनुजायाम् सानुरागम् पश्‍यन्+न त्‍वम् लज्‍जसे? महत् खेदास्‍पदम्। महेन्‍द्रेण तूर्णम्+एव+उत्तरितम्-नहि नहि, अनया दुष्टया सर्वः+अयम्+अनर्थ: कृत:। न जाने कुत: पुरुषेण+अनेन सह समागच्‍छन्‍ती गेहम्+इदम् प्रविष्टा मया+अनुसृता। अधुना+एताम् निगडेन बध्‍वा नेष्‍यामि। समुचितदण्‍डेन दण्डिता भविता+इयम्+इति ब्रुवता वाक् कीलिता तेन जनताया:। घटनास्‍थलप्राप्तम् नगररक्षिणम् (पुलिस)‘ एषा रक्षाप्रबन्‍धकायार्लये (कोतवाली) न+इया, अयम् पुरुषः+च+इति+उक्‍त्‍वा मृत्तरम्+उपविश्‍य स्‍वभवनम् प्रति गत:। जनता+अपि वस्‍तुस्थितिम् विचिन्‍वती स्‍वस्‍वगृहम् प्रस्थिता। हरदेव: ग्रामान्‍तराद् यदा परावृत्तः+तदा तस्‍य मात्रा स्‍वस्रा च तस्‍मै सर्वम् नैशम् वृत्तम् निवेदितम्। तस्‍य जननी जगाद पुत्रक! तव स्‍वसु: प्रतिष्ठाम् रक्षयित्री त्‍वया कथम्+अपि मोचनीया बन्‍धनात्। तस्‍या: साहसम्+आवाम् प्रशंसाव:। स्‍वस्रापि+अभाणि “भ्रात:! यदि किशोरी तस्‍य करात् शतध्‍नीधेनुकाम्+आक्षिप्‍य न+अग्रहीष्‍यत्, न जाने मातुः+मम च का परिस्थितिः+अभविष्‍यत्। सत्‍यम् सा देवी।" ताभ्‍याम्+एवम्+उक्ते तस्‍य नेत्रे अरुणिमानम् दधाते। क्रोधः+तस्‍य सर्वाङ्गम् व्‍याप्नोत्। सः+अवादीत् मनसा - "महेन्‍द्र, मम नृशंसताम् जानता+अपि त्‍वया यद् भुजङ्गबिले पाणि: प्रक्षिप्‍त: - इति मन्‍ये मृत्‍युः+त्वाम्+आकारयति। यमसदनगमनाय सज्जो भव। न+अहम्+ त्वाम्+ नामशेषम्+अकृत्वा शान्तिम्+ भजिष्ये? रे नरपिशाच, तव कामपिपासापूर्त्यर्थम्+ मया किम्+ किम्+ न दुश्चरितम् कृतम्? उपकारकर्तरि वराके मोहने+अपि दापित: कारादण्‍ड:। अनेकासाम् योषिताम् नाशिता धर्मा:। बहव: खलु प्रत्‍यवायभूता: परेतराज्‍यस्‍य प्राघुणिका: कृता: पुरुषा:। स एव त्‍वम्+ मदीये गेहे निर्विशङ्कम् पापवासनया प्रविश्य दुष्‍कर्मकर्तुम् प्रवृत:? गृहम्+एकम् तु डाकिनि+अपि परित्‍यजति+इति’ लोकोक्तिः+अपि विस्‍मृता। अस्‍तु, न+अधुना चिरम् जगति स्‍थास्‍यते त्‍वया। एवम् बहु प्रललाप पुरस्‍तात्+तयो: किल क्रुद्ध: स:। ततः मातरम् प्रति+आह मात:! हृदयम् मे पापाग्निना संदह्यते। लज्‍जया मे मुखम् न+उत्तिष्ठति। निरर्थकम्+ दु:खम्+अहम्+अददाम्+अस्‍यै, सा+एव किशोरी मयि सौहार्दम्+ कुरुणाम्+ च करोति! अस्तु, गच्‍छामि, किम् विलम्‍बेन इति वदन् हस्‍ते च तम्+एव पूर्वपरिचितम् लगुडम् गह्वन् राजप्रसादोन्‍मुख: संजात:। यद्यपि हरदेवः महेन्‍द्रसिंहस्‍य+अभिन्‍नम्+आसीद् मित्रम् किन्‍तु तस्‍य स्‍वकीयगृहे एव तादृशम्+अत्‍याचारम् दृष्ट्वा तस्‍य चेतसि रक्तपिपासा समुत्‍पन्‍ना। ‘क्रुद्धः हन्‍याद् गुरुन्+अपि’ अपि च क्षुद्राशया मानवा: स्‍वल्‍पेन तुष्‍यन्ति, स्‍वल्‍पेन+एव च हेतुना क्रुद्ध्‍यन्‍ति+इति प्रतिदिनम्+ पश्‍यामः लोके। सः एव हेतुः+अत्रापि जिघांसायाम्। आसन्‍द्याम् समुपाविष्टः महेन्‍द्रसिंह:। समीपे च शान्‍तगम्‍भीरमुद्रया किशोरी स्थिता एकः+च रक्षापुरुष: किशार्या: पृष्ठदेशमध्‍यास्‍ते। महेन्‍द्र: - “किशोरि किम् मदीय+उक्तिम् स्‍मरसि?”किम्+उत्तरम्+ ददासि तस्‍या:? एवम् पृच्‍छति हरदेवः+तत्र प्राप्त:। “संनद्धः भव पामर! हरदेवहस्‍तात्+आत्‍मानम् मोचय। अद्यापि तव किशोरीविषया तृषा न शान्‍ता?” इति+उक्‍त्‍वा यावत् सः उत्त्‍थाय लगुडम् महेन्‍द्रसिंहस्‍य शिरसि पातयेत् तावत् अनर्थः+अयम् भविष्‍यति+इति मन्‍यमानया आसन्‍द्या: पुर: आगत्‍य किशोर्याः सः रुद्ध:। महेन्‍द्रस्‍य प्राणा रक्षिता। तेन बहु यतितम् लगुडम् हस्‍ताभ्‍याम् तस्‍या मोचयेत्+इति किन्‍तु न साफल्‍यम् भेजे स:। तदा+उवाच हरदेव: -“किशोरि, किमर्थम् वैरिणि ते करुणा? स्‍वामिद्रोहके दया? किञ्चिद् विचारय। न+एतत्+उचितम्+ ते प्रतिभाति।" किशोर्या शान्‍तमुद्रया कथितम् -“भवतु नाम मम रिपुः+अयम्, किन्‍तु तव तु स्‍वामी। किम्+ स्‍वामिघातम्+ करोषि हरदेव!” शत्रौ तादृशम् व्‍यवहारम्+अवलोक्‍य चकितेन तेन पुनः+उक्तम् - स्‍वामिना किम्+एतादृशम्+अनुचितम्+ कार्यम्+ विधेयम् यत्+अनेन पापेन कृतम्? सः+उवाच “उचितम् तु न+अहम् मन्‍ये, किन्‍तु क्षणम् विचारय तव+एव प्रज्ञापराधः+अयम्। त्‍वया+एव+अस्मिन् मार्गे पातितः+अयम्। अभ्‍यस्‍ततया यदि+एवम् कुर्यात् किम्+अत्र चित्रम्! स्‍वस्‍वसृवत् परदारेषु अपि धर्म‍हानिः+इति किम् त्‍वया कदापि चिन्तितम्?” महेन्‍द्रः हरदेवः+च मनसि ग्लानिम्+अन्‍वभूताम्। क्षणम् स्‍तब्‍धः राजा औदार्यम् साहसम् च+अवलोक्‍य तस्‍या:, स्‍वप्राणरक्षाम् च स्‍मृत्‍वा उवाच - “किशोरि, सत्‍यम् त्‍वम्+असि समादरणीया। अत: किम्+इच्‍छसि मत्त इति ब्रूहि अद्य-प्रभृति त्‍वम्+असि मे भगिनी। राज्ञा कदाचित् स्‍वमनसि विचारितम्+आसीत् यत्+इयम् धनम् याचिष्‍यते पतिमोक्षणाय वा निवेदयिष्‍यते। न सः+अद्यावधि जानाति भारतरमणीयहृदयम् कीदृशम्+उदारभावम् भजत इति। सा+आसीत्+आदर्शरमणी। तया+उक्तम् - राजन्! यद्यपि त्‍वम् मयि प्रसन्नः+तदा, यथा त्‍वया मयि भगिनीत्‍वम्+उररीकृतम्, तथा परस्त्रीषु सर्वासु मातृवद् भगिनिवद् दृष्टिः पातनीया। इतः परम् परस्त्रीषु त्‍वया न कदाचित्+अपि दुर्दृष्टिः+विधेया। एकवारम् तु महेन्‍द्रस्‍य दृष्टिः+अवनता+अभूत्+लज्‍जया। कथम्+अपि शिर उन्‍नमय्य तेन प्रतिज्ञातम् ‘एवमेव भविष्‍यति। हरदेवम्+ ‘प्रत्‍युक्तवती सा हिंसाभावम्+ हृदयात्+निःसारय। न+अत: परम् दुराचारे कस्‍यापि साहाय्यम् करिष्‍यसि। राज्ञि च पूर्ववत्+मैत्री परिपालनीया। राजन्, त्‍वया+अपि सुतनिर्वेशेषम् द्रष्टव्‍यः हरदेव:। ’उभाभ्‍याम्+उक्तम् साधु! वरवर्णिर्नि, साधु! संतुष्टा सा गृहम् गता। तस्मिन्+एव दिने मोहनस्‍य कारान्‍मुक्तिः+भविता। कारागृहाधिपतिना बन्‍धनाद् विमोच्‍य सः अज्ञाप्त: -“मा भविष्‍यति+एवम्+ कार्षी:।" निरपराधेन मोहनेन सर्वम् तत्+श्रुतम्। सः गृहम्+आगत:। किशोर्या सर्वम् घटनाकाण्‍डम् निवेदितम् तस्‍मै। तस्‍या अपूर्वम्+ साहसम्+ दयाभावम्+ च ज्ञात्‍वा संतुष्टः+ मोहन: ताम्+ प्रशसंस। ईश्वराय च धन्‍यवादान् विततार। मोहनस्‍य कारान्मुक्तिम् श्रुत्‍वा तस्‍य+औदार्यम् जानान: स्‍वापराधम् च मन्‍वानः+ हरदेव: लज्‍जयावनत: सन् क्षमायाचनार्थम् तत्‍समीपम्+आगत:। तस्‍य च मित्रनिर्विशेषम् व्‍यवहारम् दृष्ट्वा जातसंतोषः+चिचिरम् तत्र तस्‍थौ। रामा+अपि धावन्‍ती तत्र समागता यावद् हरदेवम् दृष्ट्वा परावृत्ता भवेत्, तावत्+एव किशार्या आगत्‍य हस्‍तम् तस्‍या: स्‍वहस्‍ते गृहीत्‍वा मोहनदेवसमीपम्+आनीतवती। इयम्+ रामा भवद्दर्शनार्थम्+आगता+इत्‍युक्ता ‘मा भैषी: मुग्‍धे! न च+अयम् हरदेव:। सः हरदेव:, य: पुरा त्‍वया+अवलोकित:, अधुना सः आवयोः+भ्राता इति रामाम् प्रति जगाद। हरदेवेन+अपि ‘आयाहि भगिनि रामे! उपविश आवयोः+भ्राता चिरात्+दुःखम्+उपयुज्य समागतः+तेन सह वार्तालापान् कुर्व:। इति+उक्तम्। राज्ञा यदा श्रुतम् मोहनस्‍य कारान्मुक्ति: संजाता+इति तदा स्‍वसमीपम्+आहूत: स:। सबहुमानम् स्‍वसमीप उपवेश्‍य प्रोक्तम्। ‘श्‍व: प्रभृति राज्‍यस्‍य+अस्‍य कोशाध्‍यक्षपदम्+अलङ्कृत्‍वा माम् संतोषयिष्‍यसि+इति।’ मोहनेन सधन्‍यवादम्+अङ्गीकृतम् तत्। मोहनस्‍य पुन: सुदिवसा: समागता:। राजकृपया व्‍यापारादिभिः+च सः पूर्वावस्‍थाम् प्राप। असहाया वराकी किशोरी अथ+एकदा वनपवनम्+उपसेव्‍य वैनतेयमन्दिरात् प्रात: प्रत्‍यावर्तमानः+अहम् क्‍वचित्+तरङ्गिणीतीरभ्‍यासे वनपवनकम्‍पनलुलिताङ्गीम् कदलिकाम्+इव, मृगयुशरशख्‍यभूताम् कलहंसिकाम्+इव, तुहिनाविलाम्+इन्‍दुलेखाम्+इव, तुषारासारशिथिलाम् मलिनीम्+इव, निदाघदाहदग्‍धाम् वनवल्‍लरीम्+इव, मरुमध्‍यमिताम् मरालीम्+इव, निजकुटुम्‍बनिकुरम्‍बभ्रष्टाम् कुङ्गीम्+इव, पञ्जरपतिताम् सारिकादारिकाम्+इव, पतिविरहिताम् रतिम्+इव, दिवः+च्युताम् सुरसुन्दरीसहोदरीम्+इव वा काञ्चन कृशोदरीम् किशोरीम् मुखमालिन्‍येन मनसः विषमाम् दशाम् प्रकटयन्‍तीम् विलोक्‍य चित्रितचेता न किमपि निश्चेतुम्+अपारयम्। परम्+असौ त्‍वरुन्‍तुदाधिनिपीडिता+अपि कथ‍ञ्चित्+चेलाञ्चलेन+अश्रूणि प्रमृज्‍य ससम्‍मानम्+अभ्‍युत्‍थाय माम् प्राणमत्। अहम्+तु ताम् प्रष्टुकमः+अपि चेतसि+अचिन्‍त्‍यम् यत्+कथम्+इव सर्वथा+अपरिजातपरिचयलेशाम् सुवेषाम्+एनाम् सम्‍बोधयानि? यत: सुन्‍दरत्‍यशालीनत्‍वम्, सुभगे - इति+अश्‍लीलत्‍वम्, श्रीमती+इति व्‍यवहारबाह्यम्, आर्ये इति पत्नीसम्‍बोधनम्, रमणी+इति प्रणयदर्शनम्, भामिनी+इति दोषारोपणम्, देवी+इति+अशोभनम्, वरारोहे - इति चाटुकारित्‍वम्, भगिनी+इति मनोविपरीतम्, मातरि+इति वयः+अननुकूलत्‍वम्, पुत्री+इति वात्‍सल्‍यातिशायित्‍वम्, बाले इति बालिशताप्रकटनम्, कुटुम्बिनी+इति वार्धक्‍यस्‍थापनम्, किम्+अभिधानम् ते इति+अप्रच्‍छनीयम्+ परकलत्रम्, कुत: समायाता+असि+इति+अनधिकारचेष्टत्‍वम्, समाश्वसिही+इति+अधिकारपूर्णम् वच:, किमु भर्त्रा परित्यक्ता+असि+इति+असत्कल्‍पनाकथनम् इति+एवम् चिरम् चिन्‍तयति+एव मयि भर्तुकामाभिरामा+अपि सा वामाक्षी वाङ्माधुरीदूरीकृतकलकण्‍ठा साश्रुकण्‍ठा भूमिम्+अभिवीक्षमाणा+अभाणीत् - महात्‍मान:! श्रीमताम् वरीयसा वयसा, निरंहसा मनसा सौजन्‍यजुषा वपुषा, कारुण्‍यस्‍पृशा दृषा च समुत्‍पादितः+ विस्रम्‍भः+ माम् स्‍वतः एव+आत्‍मनः+चेतोरुजम्+ निवेदयितुम् नोदयति। किन्‍तु कथम्+अहम् कथयानि मन्‍दभागा? कथयित्‍वा+अपि+आयासयित्र्या+एव मया भविष्‍यते भवताम्। परम्+अकथितम्+अपि कष्टम् पराम् काष्ठाम् प्रापयति प्राणिनम् पीडाया:, कथितम्+च सत्‍यवेदनम् भवति तत्। भगवन्‍त:! अहम्+अस्मि+एकस्मिन् प्राप्त‍प्रतिष्ठे लब्‍धगरिष्ठे द्विजान्‍वये समुत्‍पन्‍ना+अधन्‍या कन्‍या। न+अहम् स्‍वल्‍पम्+अपि जनन्‍या: शोभनाङ्कशयनसौभाग्‍यम् स्‍मरामि। मम जन्‍मकालः एव प्रसवपीडया सतीलोकम् गतवत्‍याम् प्रसवित्र्याम् जीवनावनीसहसिषिक्षया पुनः+आगतदारभारे पितृपादे तु विमातुः+आधिपत्‍ये कथम्+अपि युगसाहस्रीम्+इव वर्षाणाम्+एकविंशतिम्+उल्‍लङ्घय पुण्‍येन पूर्वजानाम् एम.ए.पर्यन्‍तम् मया शास्‍त्राध्‍ययनम् कृतम्। साम्‍प्रतम्+च मध्‍यमे वयसि पदम् निक्षिप्‍यमाणा+अपि+अद्यत्‍वे कौमारम्+आपन्‍ना पित्रो: कष्टकारणताङ्गता जीवामि। इदानीम्+इह गङ्गास्‍नानापदेशेन+आगतौ ते पितरौ विना कष्टम् गीताभवनम्+अधिवसन्‍तौ+अपि मद्धेतोः+नित्‍यम् कलहेन कालम् यापयत:। हन्‍त, हन्‍त, भारते+अस्‍मत्‍सदृशीनाम् कन्‍यानाम् जन्‍म+एव पित्रो: कष्टनिदानम्। कन्‍याजनिम्+आकर्ण्‍य+एव हृदयम् विदीर्यते, मस्‍तकम् घूर्णते, जगदखिलम् शून्‍यम्+इव प्रतीयते चरणतलात्+च भूमि: स्‍खलिता+एव ज्ञायते। परम् कन्‍यामरणम्+तु पित्रो: कृते+अनल्‍पस्‍य तपस: फलम्। गेहे मार्जार्या: कुक्‍कुर्या: कुरङ्ग्याः+छाग्‍या: शुक्‍या वा मृत्‍यौ हृदयम्+उद्विजते, परम् कन्‍यामरणे तु न+इषत्+अपि वाष्‍पपृषत् स्‍पृशति दृशम्, प्रत्‍युत चेतः वैशद्यम्+अनुभवति+इति पशुपक्षिभ्‍यः+अपि परम् हीनम् जीवनम् कन्‍यानाम्। विद्वत्‍प्रवरा:! भवन्‍तः+तु सारस्‍वतसहोदरा इदम्+तु जानन्ति+एव यत्+अस्‍माकम् शास्‍त्रकाराः अपि कन्‍याजनाय द्रुहान्‍तः+तम् कृपणकारणम् कथयन्ति, धनापहारकम् ज्ञापयन्ति, बहुदोषनिदानम् निगदन्ति, हृदयविदारकम्+च समामनन्ति। अहो निर्वचनकारिणः मनीषिणः+अपि कन्‍याशब्‍दम् ‘क्‍व+इयम् - नेतव्‍या भवति’ इति+एवम्+उपहस्‍य+अस्‍य पर्यायवाचिनः दुहितृशब्‍दस्‍य+अपि “दुर्हिता, दूरे हिता, दोग्धेः+वा” इति निर्वचनम् प्रकटयन्‍तः न लज्‍जन्‍ते। आश्चर्यम्, सहृदया: कविमहोदया अपि कन्‍याजनम्+ परकीयम्+ धनम्+ प्रदर्शयन्ति। महताम्+अपि कन्‍यानाम् महद् दु:खम् कथयन्ति, कन्‍यापितृत्‍वम्+च गृहमेधिनाम्+अधिकतरम् दु:खम् निर्दिशन्ति। श्रीमन्‍त:! भवन्‍तः एव भणन्‍तु, कन्‍योत्‍पत्तौ वराक्‍या जन्‍मग्रहीत्र्या: कन्‍याया: को दोष:? अत्र तु पितरौ+एव प्रमाणम्। नैव स्‍थाणोः+अपराधः यत्+एनम्+अन्‍धः न पश्‍यति+इति+अभियुक्ता अपि कथयन्ति। मन्‍ये, सर्वस्‍य+अस्‍य वैमनस्‍यस्‍य निदानम् कन्‍यकानाम् पाणिपीडनम्+एव। समाजे पारस्‍परिकप्रतिस्‍पर्धा+आवर्त्तशतपरिपतिता: कष्टदारिद्रया बह्णपत्‍या लोका मिथ्‍यायशोलिप्‍सया+आत्‍मस्थितेः+अधिकम्+ धनव्‍ययम्+ चिकीर्षन्‍त: कन्‍याजनाय द्रुह्यन्ति कुप्‍यन्ति+असूयन्ति च। किम्+ कदापि कथयति वराकी भारतीया तनया यत्+मम+उद्वाहे इयत्+धनम् व्‍ययीकरणीयम्? मह्यम् वा इयत्+देयम्। सा तु पित्रा युवकाय निष्‍कलाय वा, धनिकाय निर्धनाय वा, कुलीनाय अकुलीनाय वा, विज्ञाय अज्ञाय वा, कुब्‍जाय खञ्जाय वा, काणाय बधिराय वा, भोगिने रोगिणे वा यस्‍मै कस्‍मैचित्+अपि दीयते, तम्+एव विवशोरीकरोति किशोरी। नैव च काकणीमात्रम्+अपि याचति। अत: सः तु यत्+ददाति यम्+च व्‍ययीकरोति तत्‍सर्वम्+ समाजे आत्‍मानम्+ सर्वोच्‍चम्+ प्रतिष्ठापयितुम्+एव विदधाति। अस्‍याम्+ स्थितौ कन्‍यकाजनस्य कुतः+तावद् भाविजीवने दूराधिरोहिण्‍याशा, कौमार्ये एव न सुखसंवास:। मनस्विमहाभागा:! अचिरप्रसूतया जनन्‍या विना वर्धिता+अहम्+अपि+अस्मिन्+एव विपत्‍ययोधौ पतिता रात्रिन्दिवम् कलहेन पितृजनस्‍य, अभावेन द्रव्‍यजातस्‍य, बाहुल्‍येन स्‍वानुजौघस्‍य, नैष्ठुर्ये समाजस्‍य, मौर्ख्‍येण बन्‍धुवर्मस्‍य, दु:शासनेन च विमातुः+नितराम्+आत्‍मनोमरणम्+एव श्रेय: कलयन्‍ति+इह समागतास्‍मि+इति गदित्‍वा स्‍वानि भाग्‍यानि निन्‍दन्‍ती पटाञ्चले मुखम् निधाय रोदसी रोदयन्‍ती मुक्तकण्‍ठम् प्रारोरुदीत् सा किशोरी? येन लोललोचनाभ्‍याम् विगलन्‍ती नयनाम्‍बुबिन्‍दुमाला मुक्तावलीव बालाया गोलगौरकपोलयुगलम्+अलङ्कृतवती। विलोक्‍य+एतत् समुपजातकरुणया मद्दयितया+अभिहितम्-सत्‍यम् सत्‍यम् सा+एव+इयम्+ वराकी मन्‍दभागिनी मन्‍दाकिनी कन्‍या? यत्‍कृते ह्यः+तत्र दम्‍पत्‍योः+विपुल: कलहकोलाहलः+अजञ्जनिष्ट। कथम्+अपि संरक्षणीया अस्‍या: प्राणा:। न प्राणरक्षात्+अपरम्+ परम्+ पुण्‍यम्+ गदन्ति जगन्ति। प्रकृत्‍या+एव दयाभूमयः भवन्ति युवतयः नितराम्+, किम्+ पुन: कृच्‍छ्रगस्‍त: कन्‍याजन: इति। एवम्+अनवसितः एव तत्‍कथने तदन्‍वेषणपरौ तत्पितरौ तत्र+आगतवन्‍तौ? या+अवलोक्‍य परमान्‍तर्वेदनातुम्+न+अपि सा कन्‍या सहसा+एव संवृतात्‍म्+अवदनभावभङ्गतर मनोव्‍यथाम् सङ्गोप्‍य विहसनम् नाट्यन्‍ती “प्रातः+भ्रमन्‍ति+इत: समायातास्‍मि+इति” वदन्‍ती ताभ्‍याम् सह प्राचालीत्। ततः+अहम्+अपि वराक्‍या भारतीयकन्‍यायाः विशेषतः विमातृशासितायाः विवशताम् शोचन् स्‍वाश्रमम्+उपेत्‍य दैनिककार्ये व्‍यापृतः+अभवम्। किन्‍तु परेद्यु: श्रुतम् यत् सा प्रात: कुत्रापि गता न पुन: प्रत्‍यावर्तिता+इति। भग्‍नमनोरथा सततसलिलप्रवाहसुभगे, दाडिमीरसालरसाले सजले प्रदेशे जाता, मधुवनकञ्जविहरणपरायणा कोकिला, बदरीकरीरशमीकण्‍टकाकीर्णे मन्‍दारमूर्च्छिते रज: पुञ्जवलयिते मरुप्रदेशे पञ्जरनिबद्धप्राणेव अवर्तत भारती मरुग्रामे। विनिमयविवाहव‍ञ्चिता वराकी अनुदिते एव भास्‍करे तल्‍पम् विहाय, ग्रामवधूटीभि: सह, शिरसि करण्‍डम् निधाय करीषकाष्ठचयनाय ग्रामाद् बहिः+गच्‍छति। ततः निवृत्‍य नदीतटे वर्तमानात् गंभीरगर्भात् कूपात् सलिलम्+आनयति। ततः विरता गृहमार्जनादिकार्यम् सम्‍पादयति। भाम‍ती विधेः+विधानम् यथाकथम्+अपि स्‍वीकृत्‍य, असाधुचरितम्+अपि भर्तारम् स्‍वसाधुना व्‍यवहारेण, विनोदयन्ती कलत्रोचितेन कार्यकलापकौशलेन च कुटुम्बिजनान्+अपि, प्रभावयन्‍ती, स्‍वकीयेन मधुरेण व्‍यवहारेण कृषककामिनी: अपि आत्‍मीयत्‍वम्+उपनयन्‍ती सर्वेषाम्+अपि प्रशस्तिपात्रताम् जगाम। गृहस्‍य वित्तव्‍यापारम्+अपि सा+एव विलोकयति। सद्मन: श्रमसाध्‍ये गोदाहनादिकार्ये+अपि न श्राम्‍यति। रन्‍धनपेषणादिलेपनादि व्‍यापारे+अपि सा न+आत्‍मन: अपटुताम् दर्शयति। गीतप्रसंगेषु+अपि स्‍वकीयेन मधुरेण कण्‍ठेन ग्रामवधूटीनाम् हृदयम्+आहरति। आधिव्‍याधिनिवारकोपचारेषु+अपि दाक्षिण्‍यम् भजते इयम् गृहविज्ञानविदुषी। प्राप्ते अवसरे बालान्+अपि प्रेरयति साक्षरताव्‍यापाराय। अस्‍य ग्रामस्‍य प्रतिष्ठापदम् भजमाना सामन्‍तसुता रम्‍भा+अपि एतद् गुणौघमुगधा इमाम्+एव स्‍वकीयाम् परामर्शदात्रीम् प्रियसखीम् मन्‍यते। अद्य गृहे किमपि देवकार्यम् सम्‍पादनीयम्+अस्ति इति कृत्‍वा भामती उषस्‍य+एव उत्‍थाय गृहमार्जनादिकम् परिसमाप्‍य, स्‍नात्‍वा धौते वाससी परिधाय ग्रामान्तिके वर्तमानात् जलाशयात् जलम्+आनेतुम् प्रस्थिता। एकाकिनी एव सा कासारकूलम्+उपेता। सहसा+एव सा तत्र मन्‍दम् मन्‍दम् प्रवहति शीतले समीरे स्‍यूतम्+उपधानीकृत्‍य शयानम् कमपि पुरुषम् ददर्श। मनसि किञ्चिद् भीतभीता+एव क्षणम् तडागोपान्ते एव स्‍तब्‍धपदा बभूव। पुनः विलोक्‍य स्‍वस्‍थमनसा सविस्‍मयम् सोत्‍कण्‍ठम् विवेद एव शयानम् युवानम् - कुतः+अत्र श्रीकण्‍ठ:? सा द्रुतम्+एव इतस्‍तत: दृष्टिम् प्रसारयन्‍ती तत्र अन्‍यम् कमपि जनम्+अनवलोक्‍य तम्+उपाययौ। जलबिन्‍दुप्रोक्षणेन प्रबोधयन्‍ती उवाच - कथम् श्रीकण्‍ठ:? श्रीकण्‍ठः+अपि मार्गोल्‍लंघनश्रमोपलब्‍धाम् निद्राम् परिहरन्, प्रभातसुषमाम्+इव समीपे समुदिताम् भामतीम् वीक्ष्‍य, सविस्‍मयम्+उवाच - अये! भामति! कथम्+उषसि अत्र निर्जने एकाकिनी प्राप्ता+असि? भामती - जलम् आनेतुम्। किम्+निमित्तकम् ते अत्र+आगमनम्। श्रीकण्‍ठः, प्रियजनदर्शनोत्‍कण्‍ठा+एव माम् अत्र आनीतवती। सप्ताहम् यावत् अत्र स्‍थास्‍यामि। भामती दूरत: कमपि आगच्‍छन्‍तम् विलोक्‍य कृतौ+अगुण्‍ठना न+अधिकम् किमपि प्रष्टुम् पारितवती। श्रीकण्‍ठः+अपि मौनम्+अवलम्‍ब्‍य पूर्वाम्+एव स्थितिम् समवाप। भामती अपि द्रुतम्+एव जलकुम्‍भम् शिरसि निधाय गृहम् प्रति प्रस्थिता। पथि प्रयान्‍त्‍या भग्नमनोरथायाः भामत्‍या: स्‍मृतिपटलम् समाययु: कालव्‍यवधानेन मन्‍दताम्+उपेतानि प्रणयमनोरथचित्राणि। श्रीकण्‍ठः+अपि सहसा+एव अतर्कितम् भामत्‍या: रहसि सङ्गमम् समवाप्‍य अदृष्टा+एव विप्रलब्‍ध इव कामपि विषमाम् दशाम् जगाम। प्रसुप्ता: स्‍मृतय: सहसा+एव प्रबुद्धा:। चिरात् प्रशमिता: भग्‍नमनोरथस्‍य तस्‍य प्रणयवेदनाप्रसंगा: विदधुः+तम् अचिरम् कुण्ठितकलेवरम्। मुखरितम्+ च तस्‍य मनसा - अहो! निष्ठुरः+अयम्+ विधाता। अकरुणः+अयम् विधि:, न जाने किमर्थम् कस्‍यापि अभीष्टहनने अकस्‍मात्+एव उपस्‍थापयति अतर्कितान् उपप्‍लवान्। कस्‍यापि अनुकूलताम्, प्रतिकूलताम्+च पुरस्‍कुर्वतः+अपि न+अस्‍य क्रूरस्‍य मनसि समुदेति मनागपि दयालुत्‍वम्। इति विविधविचारणाव्‍यग्रमानस: श्रीकण्‍ठः एकपदे एव समागच्‍छन्‍तम् कृषकसमुदायम् वीक्ष्‍य तत: उत्‍थाय गृहम् प्रति प्रस्थित:। भामती अपि श्रीकण्‍ठस्‍य आकस्मिकेन संगमेन कालव्‍यवधाननिशमितम् प्रणयवेदनावह्निम् पुनः+उद्दीप्‍तम्+इव अनुभवन्‍ती, कलिलताम् गतेन, मनसा कथंकथम्+अपि गृहम् प्राप्ता। प्रातः+एव समागताम्+ भामतीम्+ वीक्ष्‍य रम्‍भा पर्यङ्के एव जृम्‍भमाण उक्तवती - अये! कथम्+ रात्रौ निद्राम्+ न लब्धवती। नहि नहि! किमपि प्रियम् ते श्रावयितुम्+आगता। रम्‍भा - किम्+अस्ति तत् प्रियम्+ श्रावय सखि! भामती - श्रीकण्‍ठ: समागत:। रम्‍भा - किम् स्‍वप्‍ने? भामती - नहि प्रत्‍यक्षम् दृष्टः प्रभाते। रम्‍भा - कुत्र! भामती - कासारतटे। प्रियजनान् द्रष्टुम्+आगत:। रम्‍भा - अत्र त्‍वत्त: प्रियतर: क: स्‍यात्+दर्शनीय:। भामती - आत्‍मन: पितृव्‍यपुत्रम्+ द्रष्टुम्+आगत: इति सः+ उक्तवान्। रम्‍भा - त्‍वम्+अपि बालसखी असि। तौ+अपि सभाजनीयः+अयम्+ भद्रजन:। भामती – तौ+अपि इत्‍युक्‍त्‍वा द्रुतम्+एव ततः+ निर्गता। श्रीकण्‍ठपितृव्‍यपुत्र: चन्‍द्रशेखर: श्रीकण्‍ठ: बहो: कालात् इमाम् भूमिम् प्राप्त: इति प्रसन्नेन चेतसा तस्‍य स्‍वागतम् चकार। चन्‍द्रशेखरस्‍य भार्या तु विद्याविनयोपेताय देवराय भूयांसि आशीर्वचनानि अर्पितवती। श्रीकण्‍ठस्‍य सर्वत: क्षेमम् पृच्‍छन्‍ती सा तस्‍य अनपत्‍यताम्+उद्दिश्‍य साश्रुकण्‍ठा+एव बभूव। उक्तवती च - श्रीकण्‍ठ! न भवादृशः+ विद्वान्, गुणी अस्माकम्+ कुले अद्यावधि जात:। तव पूर्वजाः+तु अशिक्षिता: भिक्षाजीविन: एव आसन्। विद्याविषये तु अस्ति भगवत: त्‍वय्या+एव भूयसी कृपा! परम् सन्‍ततिविषये स: पराङ्मुख इव लक्ष्‍यते। भगवान् भवते एकम् पुत्ररत्‍नम् दद्यात् इति+एव प्रत्‍यहम् प्रार्थये कुलदेवताम्। एतावता+एव चन्द्रशेखरः श्रीकण्ठस्य कृते चायचषकम् नीत्वा आगतः। श्रीकण्ठः चायम् पीत्‍वा जलपात्रम्+आदाय गृहाद्+बहिः निर्गत:। ग्रामाद् बहिर् गच्‍छत: श्रीकण्‍ठस्‍य मार्गे एव सामन्‍तसुता रम्‍भा श्रीकण्‍ठम्+ प्रतीक्षमाणा+इव स्‍वगृहस्‍य बहि: शालास्थण्डिले उपविष्टा आसीत्। श्रीकण्‍ठम् उपेतम् दृष्ट्वा प्रथमम् स्मितेन, तत: प्रणामेन स्‍वागतम् व्‍याजहार। पप्रच्‍छ च प्रसन्‍नानना रम्‍भा कुशलम् पण्डितप्रवरस्‍य। भो! भो! पण्डितमहाशय! कथम्+एकान्‍तत: विस्‍मृता: वयम् ग्रामबन्‍धव:। बाल्‍ये बहु क्रीडितम्+अस्मिन् प्रांगणे। कश्चित् स्‍मर्यते न वा। ननु नगरवैभवमुग्‍धानाम् कुत: स्‍मृतिपथम् आयान्ति ग्राम्‍या:। श्रीकण्‍ठ: जलपात्रम् दूरे निधाय शालावेदिकायाम्+उपविष्ट:। राजदारिकाया: सविनोदम्+अभिनन्‍दनम्+ कुर्वन्+उवाच - भगिनि! कथम्+ विस्‍मरामि भवत्‍या: बालक्रीडा विनोदसुखानि। भवत्पित्रो: वात्‍सल्‍यम् तु विशदम् विराजते मे मनसि। काल: एव संगमयति, सः एव च वियोजयति। यत्र ओदनम् नयति, तत्रैव गन्‍तव्‍यम् भवति मानवेन। रम्‍भा - सत्‍यम् भणसि भ्रात:! विधेः+विधानम्+एव विशिष्‍यते। श्रीकण्‍ठ: - भगिनि! नगरेषु तु केवलम्+ बाह्यम्+ चाकचिक्‍यम्+एव नहि हार्दम्+ माधुर्यम्, यत्+अत्र ग्रामे अनुभूयते। ग्रामोपमम् निर्मलम् सौहार्दम् सहकारित्‍वम्+च न पत्तनेषु परिलक्ष्‍यते। भवत्‍या: सामन्‍तवैभवशालिनि प्राङ्गणे एव धान्‍यपुञ्जोपरि उन्‍मत्तम् क्रीडताम्+अस्‍माकम् मनसि यादृशम् सौहार्दम्+आसीत्, तादृशम् न क्‍वापि तत्र दृष्टिपथम्+आयाति। बाह्यतः रमणीयेषु पत्तनेषु दुर्लभा: व्‍याजविरहिता: व्‍यापारा:। नूनम् ते हि नः+ दिवसा: गता:। रम्‍भा - भाव! सत्यम्+ वदसि। परम्+ पुरा यत्+आसीत् ग्रामेषु न+अस्ति तत् साम्‍प्रतम्। अत्रत्‍या: भद्रव्‍यवहारा: अपि पूर्वजै: सह दिवंगता:। अत्रापि प्राप्ता+अस्ति पत्तनप्रतिच्‍छाया। साम्‍प्रतम् वित्तविमूढा: ग्राम्‍या: अपि न स्‍मरन्ति गुरुलघुभावम्। श्रीकण्‍ठ: - अस्‍तु भगिनि! अस्मि अत्र सप्ताहम्+ यावत्। पुनः+मिलामि। रम्‍भा - बन्‍धो! मध्‍याह्ने भवत: विश्रामव्‍यवस्‍था अत्रैव पितृकक्षे विधास्‍यते। श्रीकण्‍ठ: - यथा भवती कामयते। इत्युक्‍त्‍वा ग्रामाद् बहिः+गत: श्रीकण्‍ठ:। भामती तु मयूरी+इव मेघम् प्रतीक्षमाणा, श्रीकण्‍ठदर्शनोत्‍सुका परिसमाप्य शीघ्रम्+एव गृहकार्यजातम् प्रस्थिते च भर्तरि ग्रामान्‍तरम् भिक्षार्जनाय मध्‍याह्ने रम्‍भागृहम् प्राप्ता+आसीत्। श्रीकण्‍ठः+अपि विश्रमाय रम्‍भया आमन्त्रितः व्‍यवसायहेतवे गृहात्+निर्गते पितृव्‍यपुत्रे, भुक्‍त्‍वा प्रसुप्तायाम्+च पितृव्‍यपुत्रभार्यायाम्, शान्‍तताम्+उपेते च जनानाम् गमनागमनव्‍यापारे रम्‍भागृहम् प्राप्त: श्रीकण्‍ठ:। रम्‍भया पूर्वम्+एव श्रीकण्‍ठस्‍य कृते अभिनवपरिच्‍छदाच्‍छादितम् पर्यङ्कम् स्‍वपितु: कक्षे साधितम्+आसीत्। रम्‍भा बालवैधव्‍यम्+उपगता+अपि अधिकारपूर्णाम् पितृच्‍छायाम्+अवाप्य स्‍वपितृग्रामे एव, दिवङ्गते पितरि तस्‍य केदारकृषिकोशादिकार्यम् पुत्रवत् सम्‍पादयति। सा पितु: एकम्+एव अपत्‍यम्+आसीत्। स्त्रियः+अपि तस्‍या: परिजनेषु अस्ति पुरुषोपमम् प्रशासनानुशासनम्। ग्रामजनः+अपि सामन्‍तोचितम् सम्‍मानम् तस्‍यै प्रयच्‍छति। मध्‍याह्ने दासा: दास्‍यः+च कृषिकार्यार्थम् क्षेत्रभूमिम् गता:, एका वृद्धा दासी एव गृहे अस्ति। भामती रम्‍भया सह महिलामण्‍डपे एव स्थिता अस्ति। प्राप्ते च श्रीकण्‍ठे रम्‍भया साधितम् पुरुषकक्षम्, पूर्वम् प्राप्ता रम्‍भा, तत: प्रविष्टा भामती। ग्राममर्यादाम्+ परिपालनपरायणा भामती अवगुण्‍ठनावृतवदना, रम्‍भायाम्+ समुपविष्टायाम्+ पीठे, भूतले एव उपविष्टा। भामत्‍या: अवगुण्‍ठनवारणे आग्रहम्+ विदधाना रम्भा सोपहासम्+उवाच - अयि! अस्‍थाने खलु इदम्+ ते वदनावरणम्। साम्‍प्रतम्+तु असूर्यपश्‍या: राजदारा: अपि विवृतवदना: आहिण्‍डन्‍ते पत्तनेषु। उदिते स्‍वतन्‍त्रतायुगे किम्+इदम् प्रियजनानाम् पुरत: वदनावरणव्‍यवधानम्। श्रीकण्‍ठः+तु अवगुण्‍ठनवारणापरायणाम्+ रम्‍भाम्+ मध्‍ये एव निरुध्य उक्तवान् - भगिनि! कथम्+ वारयसि सख्‍या: अवगुण्‍ठनम्? बाल्ये कैशोरकाले च सम्‍यक् अवलोकितम्+अस्‍या: वदनकमलम्। विजृम्भिते कालप्रभञ्जने पत्तनेषु इव पल्‍लविकासु+अपि समुदेष्‍यति अवगुण्‍ठनवारणम्। रम्‍भा भामत्‍या: मुखम् विलोकयन्‍ती वार्तोपक्रमम् प्रतीक्षते। भामत्‍या: वार्ता प्रवर्तनाय संकेतम्+इव लब्‍ध्‍वा रम्‍भा एव प्रथमम् प्रवर्तयामासः वार्तापल्‍लवितम्। रम्‍भा - श्रीकण्‍ठ! अत्‍याहितम् खलु त्‍वया अस्‍या: तपस्विन्‍या: उपरि। तव प्रणयप्रतिज्ञाभङ्गेन+एव इयम् वरटा मानसरोवरात् मरुधरम् प्रापिता। तस्मिन् काले साम्‍प्रतिकानाम्+इव एव किमपि साहसिक्‍यम्+अभविष्‍यत्+चेत् न व्‍यपहतम् अभविष्‍यत् युवयो: जीवनम्। श्रीकण्‍ठ: - (निश्‍वस्‍य) भगिनि! किम्+अतीतस्‍य संस्‍मरणेन। आवयो: भाग्‍ये एतत्+एव लिखितम्+आसीत्। रम्‍भा - भवादृश: पण्डित: अपि शिरसि पाषाणं प्रहृत्‍य भाग्‍यम्+एव निन्‍दति चेत् कुत्र स्‍थास्‍यति पौरुषम्। तव अवहेलनया इहोपेता इयम् वराकी कानि कानि कष्टानि सहते, इति न त्‍वम् जानासि। पतिः+एव स्‍त्रीणाम् गति: इति तु जानासि एव। अस्‍या: वल्‍लभः+तु कल्‍मषपरायण: इमाम्+ देवकन्‍याम्+ ग्रामशूकरीः सेवते। इतःपरम् किम्+अस्याः भवेत् व्यथावज्रपातः। पश्यतु भवान्, अस्याः हिमहताया: पद्मिन्‍या: वदनम्। अकाले एव वार्धक्‍यम्+इव समुपेता इयम् युवती। इत्‍युक्‍त्‍वा रमभया बलाद्+अपावृते भामत्‍या वदनावगुण्‍ठने श्रीकण्‍ठ: विगतलावण्‍यवैभवम् भामत्‍या: वदनम् वीक्ष्‍य, विनतवदनः मौनम्+एव तस्‍थौ किञ्चित्‍कालम्। रम्‍भया प्रेरित: प्रोवाच श्रीकण्‍ठ: - किम्+ भणामि सामन्‍तसुजाते! मन्‍दभाग्‍यस्‍य मे जीवनस्‍य। शैशवे एव पितृच्‍छायाया व‍ञ्चितः+अभवम्। वैधव्‍यविपन्‍नया मात्रा कथम्+अपि पालित: इति सम्‍यक् जानाति ते सखी। मदीयम् सर्वम्+अपि जीवनवृत्तम् अनया स्‍वमातृमुखात् श्रुतम्+एव। साम्‍प्रतम् ये अत्रत्‍या: मम पितृपक्षीयाः माम्+अभिनन्‍दन्ति, ते एव पुरा यातुधानोपमा: मम मातरम् निन्‍दन्ति स्‍म। ये ये व्‍यथावज्रपाता: तया सोढा: इति तु भवति+अपि जानाति मम बालकाय साक्षिणी। मम भगिनीद्वयम्+आसीत्। उभे+अपि मातु: निर्धनतया कन्‍याविनिमयकल्‍पे अयोग्यपाणिपतिते अकाले एव दिवम् गते। एकः+च भ्राता अप्राप्य रोगोपचारम्+ रुग्‍णावस्‍थायाम्+एव दिवंगत:। अहम् मन्‍दभाग्‍य: स्‍वशिक्षाया: कृते यायावरत्‍वम् गत:। इयम् त्‍वयदीया सखी अपि अस्मिन् एव कन्‍याविनिमयकुरीतिकल्‍पे निपतिता विषीदति इति तु सुविदितम्+एव भवत्‍या:। दुर्दैवात् अस्‍या: भवत्‍सख्‍या: गुणशीलशालिनी रूपवती जननी अपि अनया+एव कुरीतिकषयाविकर्षिता कूपे निपातिता कति कति विपद: सोढवती अहम् जाने। दिष्‍ट्या तया समुपलब्‍धम्+इदम् कन्‍यारत्‍नम्। परम् दुर्दैवात् सा+अपि तृतीयकलत्रकामस्‍य भ्रातु: कृते अस्‍या: कुरङ्ग्या: बलिदानम् कृतवती। किम् कुर्यात् कालवशंवदः मानव:। एतावत्+एव अपसारितवदनावरणा, भामती पावकज्‍वाला+इव प्रज्‍वलन्‍ती प्रोवाच - तर्हि प्रणयम्+ प्रतिज्ञा पौरुषम्+ भजमानेन भवता कथम्+ न रक्षिता? यदा मम जननी भवत्‍याः+च जननी उभे+अपि आवयो: सम्‍बन्‍धकृते सम्‍मते अभूताम्, तदा कः+ आसीत् बाधक:, विहाय भवत: साहसिक्‍यम्। भवत: अन्‍तरङ्गसखिना मकरन्‍देन तु माधवस्‍य इव मालत्‍या: कृते, भवद् विषये+अपि बहु भणितम्+आसीत्। तेन अनेकश: श्रावितानि भवद् विरचितानि विरहवेदना गीतानि+अपि। अनेन अहम्+अपि आश्‍वस्‍ता आसम् यद् भवत: प्रणयपौरुषम् समुपस्थिते काले दर्शयिष्‍यति+एव स्‍वप्रभावम्। परम् हा हन्‍त! इति+उक्‍त्‍वा रम्‍भाया: अंके शिरः निपात्‍य भृशम् रुरोद। श्रीकण्‍ठ: भामत्‍या: प्रणयवेदनाप्रहारेण विखण्डितगर्वितः लज्‍जाविलम्बितानन इव मौनम् तस्‍थौ। मनसि+एव अनुपतन् उवाच - हा! हन्‍त वञ्चितः+अहम्+ नूनम्+ विधिना। पुरा न केनापि आत्‍मीयेन प्रकटिता अस्‍या: प्रणयवेदना मत्‍पुरत:। न+अपि यौवने अनया सह विश्रम्‍भालापस्‍य अवसरः+अपि+अधिगत:। पराश्रिततया प्रतिहतसाहसिक्‍येन मया+अपि न प्रत्‍यक्षम् प्रयतितम् अस्‍या: कृते। मनसि+एव प्रज्‍वलन्‍तम् प्रणय - वेदनापावकम्+ सहमानेन विवशतापरवशेन हस्‍तोपगताम्+अपि हापितम्+ हतविधिना अमूल्‍यम्+ रत्‍नम्। इति चिन्‍तयत: श्रीकण्‍ठस्‍य+अपि हृदयम्+अतीव अनुतापतप्‍तम्+अभूत्। रम्‍भा उभयोः+अपि वेदनाव्‍याकुलम् वदनम् वीक्ष्‍य वेदनोपचाराय किमपि शीतलपेयम्+आनेतुम् गता। तदा श्रीकण्‍ठ: भामतीम्+ सान्‍त्‍वयन् उवाच - भामति! नहि शपथेन आत्‍मन: दौर्बल्‍यम् गोपयितुम् कामये। वस्‍तुतः+तु अहम्+अपि त्‍वन्‍मातुलनिर्बन्‍धनिगडिताया: तव जनन्‍या: परवर्ती परिस्थितिम् परिलक्ष्‍य साहसक्यिम् न कर्तुम् पारितवान्। तत्‍कृते अद्यावधि दूये। भामती - श्रीकण्‍ठाभिमुखम्+ भूत्‍वा निवर्तिताननावरणा उक्तवती - तव सखा - मकरन्‍द: मम पाणिग्रहणकालस्‍य मासात्पूर्वम्+एव माम्+उपेत्‍य उक्तवान् - “अहम् पाणिग्रहणकालात्पूर्वम्+एव युवयो: मंगलव्‍यवस्‍थाम्+ कृत्‍वा छद्मवेषेण त्वाम्+ हृत्‍वा श्रीकण्‍ठाय समर्पयिष्‍यामि” इति। अहम्+अपि पाणिबन्‍धम् यावत् रुक्मिणी+इव माधवम् प्रतीक्षमाणा विस्‍फारितनयना स्थिता आसम्। श्रीकण्‍ठ: - तत्‍कृते अद्यावधि अनुतापम्+ कुर्वन्+अस्मि कल्‍याणि! किम्+ कुर्याम्, आत्‍महत्‍याम्+ पापम्+ मन्‍यमान: ततः+ विरते। किम्+अस्ति मम+अपि जीवने सुखम्। भार्या+अपि मन्‍दभाग्‍या एव उपलब्‍धा। सा+अपि वन्‍ध्‍या+इति घोषिता वैद्येन। मातु: आग्रहेण+एव विवाहम् स्‍वीकृतवान्। त्‍वत्‍पाणिग्रहणादारभ्‍य वर्षपर्यन्‍तम् मरणासन्‍नाम् स्थितिम्+एव भजमान: आसम्। अहम् कस्‍याम् दशायाम् वर्ते इति तु अहम्+एव जाने। त्‍वम् तु पुत्रसुखेन वर्धसे। तेन सर्वा: अपि विपदः विस्‍मृतिम् नेष्‍यन्‍ते। मम जीवने तु सम्‍पदाम् स्‍वप्नदर्शनम्+अपि न सम्‍भवति। त्‍वदनुस्‍मृतिः+एव धारयति मे जीवनम्। त्‍वद्दर्शनव्‍याजेन+एव+अत्र+आगतः+अस्मि। रम्‍भा प्रसादात्+एव च त्‍वया सह अ‍तर्कितः+अयम् संभाषणसंगमप्रसंग: समुपलब्ध इति+अपि आत्‍मन: सौभाग्‍यम् मन्‍ये। अन्‍यथा निराशावलयिते मम जीवने किम्+अस्ति आशाम्‍पदम्। एतावता+एव रम्‍भा शीतपेयम्+आदाय समागता भामतीम्+उवाच - आर्ये! भामति! मन्‍ये बहिः+तव कान्‍त: क्रन्‍दति। भामती – किम्+आगत:? इति उक्‍त्‍वा ततः+त्वरितम्+एव निर्गता। श्रीकण्‍ठ: रम्‍भाया: आग्रहेण सायम् संगीतमयीम् भागवतीम् कथाम् श्रावयति। तस्‍य संगीतमाधुर्येण आकृष्टा: आबलवृद्धा: ग्रामजना: चत्‍वरे समवेता: भवन्ति। रासलीलाप्रसंगेन विप्रलम्‍भशृङ्गारम्+उद्दीपयन् सर्वेषाम्+अपि जनानाम् मनांसि स: आवर्जयति। गोपिका भावम् गता इव अङ्गना: न+आत्‍मन: अश्रुप्रवाहम् रोद्धुम् प्रभवन्ति। भामती रहसि उपविष्टा उन्‍मुग्धा इव निषण्‍णा न रोदिति, न हसति, न+अपि विचलति। श्रीकण्‍ठम्+एव अनिमेषम् वीक्षमाणा तिष्ठति। भग्‍नमनोरथा भारती एतावता आत्‍मन: वेदनाविषये एव चिन्तितवती आसीत्। परम् यदा प्रभृतिः तया श्रीकण्ठस्‍य मुखात् तदीया स्थिति: श्रुता, तदारभ्‍य सा तस्‍य कृते एव चिन्‍तापरायणा दृश्‍यते। मनसि चिन्‍तयति - किम्+इति मया+एव स्‍त्रीहठम्+आश्रित्‍य कथम्+ न वृत: श्रीकण्‍ठ:? आत्‍महत्‍याभयम्+ दर्शयित्‍वा कथम्+ न निष्‍फलीकृतः+ मातुलस्‍य निर्बन्‍ध:। पाणिग्रहणकालात्+पूर्वम्+एव कथम् न पलायिता अनिर्दिष्टम् स्‍थानम्। एवंविधा: बहवः विकल्‍पा:। श्रीकण्‍ठलाभाय साम्‍प्रतम् तस्‍या: मनसि उदभवन्। चिन्‍तयति च सा भूयः भूय: अहम् तु गच्‍छता कालेन सन्‍ततिसुखम् लब्‍ध्‍वा शनै: शनै: विस्‍मरिष्‍यामि स्‍वकीयाम् मनोरथविशसनव्‍यथाम्। परम् किम् भविष्‍यति तपस्विन: श्रीकण्‍ठस्‍य? अस्‍य जीवने तु न+अस्ति कलत्रसौख्‍यम्, न+अपि तु सन्‍ततिसौख्‍यम्। उभयतः हतस्‍तपस्‍वी काम् दशाम् गमिष्‍यति+इति न+अहम् जानामि स्‍वार्थवाहिनी। समागता श्रीकण्‍ठस्‍य+अपि ग्रामात् प्रस्‍थानवेला। इयत्+चिरम् ग्रामजनोपहृतम् गोसर्पिषा स्निग्‍धम् मधुरम्+च भुञ्जत:, पिच्‍छलानि दधीनि, सशर्करम् पयः+च पिबत:, कथम् सप्‍तदिनानि व्‍यतीतानि इति तेन न ज्ञातम्। परम्+अद्य तु गोकुलम् विहाय मथुराम् प्रस्थितवतः माधवस्‍य विरहे व्‍याकुला: गोपिका इव ग्रामवधूटिका: अपि श्रीकण्‍ठस्‍य विरहम्+अनुभवन्‍त्‍यः लक्ष्यन्‍ते। पुन: कदा आ‍गमिष्‍यन्ति महाराजा: - इति भूयोभूय: पृच्‍छन्ति ग्रामटिकावासिन्‍यः+अपि। आश्वा+इव आगन्‍तास्मि इति आश्‍वासयति श्रीकण्‍ठः+अपि। प्रायेण ग्रामवासिभि: परिवेष्टितस्‍य श्रीकण्‍ठस्‍य प्रथमदिवसात्+परम् भामत्‍या सह न सावकाशम् समधिगत: संगमावसर:। अत: प्रस्‍थानकाले प्रव्‍यथितम्+आसीत् तस्‍य मन:। स: अनेकश: भामतीम् पश्‍यति परम् अवगुण्‍ठनसंवृतवदना सा न तस्‍य तृषाम् शामयति। श्रीकण्‍ठस्‍य तत: प्रस्‍थानम् भामत्‍या: कृते प्राणानाम् प्रयाणम्+इव आसीत्। किम् कुर्यात् तपस्विनी कुत्र मिलेत्? रम्‍भाया: गृहम्+अपि अतिथिसंकुलम्। यदा श्रीकण्‍ठ: उषस्‍य+एव उत्‍थाय यावत् यात्रावाहनम् आयाति, तत: पूर्वम्+एव तडागतटम् प्रति प्रस्थित:, तदा भामती अपि जलकुम्‍भम्+आदाय तस्‍य प्रस्‍थानात्+पूर्वम्+एव तत्र प्राप्ता। परम् श्रीकण्‍ठम्+अनुधावद्भि: जनै: एषः+अपि संगमावरः व्‍यवच्छिन्‍न:। रथम्+आरोपित: श्रीकण्‍ठ: तडागतटस्‍य वटवृक्षस्‍य पृष्ठे विलीनाम् विवृतवदनाम् भामतीम् भूयः भूय: पश्‍यति तृषिताभ्‍याम् नेत्राभ्‍याम्। भामती अपि स्‍वमनोरथम्+इव बलात्+आकृष्‍य प्रयान्‍तम् रथम् पश्‍यन्‍ती काम् दशाम् गता इति सा+अपि न वेद। सहसा पृष्ठत: उपेतयाम् रम्‍भया संस्‍पृष्टा संज्ञाम्+अवाप। वीराङ्गना पल्‍लवी चन्‍दनपुरराज्‍यम् राजस्‍थानस्‍य पश्चिमोत्तरभूभागे बालुकाभि: समाकीर्णम् राराज्‍यते। एकतः+तस्‍य पाकिस्‍तानप्रदेश: अपरतः+च हरियाणाप्रान्त:। सघनतरूणाम् तत्र+अभावः एव वर्तते। यत्रैव दृश्‍यते, तत्रैव सर्वत्र बालुकामयी धरित्री दृष्टिपथम्+आयाति। एतद्देशीया: पराक्रमशालिनः वीराग्रगण्‍या: स्‍वीयाम् संस्‍कृतिम्+एवम् निरमायिषत। प्रदेशे तत्रत्‍यानाम् क्षत्रियाणाम्+ऊर्जस्‍वल: प्रताप: निखिले+अपि मरुभागे चन्‍द्रचन्द्रिका+एव प्रसरन्+अवर्तत। चन्‍दनपुरस्‍य क्षत्रिया: युद्धप्रिया: स्‍वातन्‍त्र्यभावनया+अपि+आयिता:। न केवलम् पुरुषाणाम्+अपितु नारीणाम् कृते+अपि रणशिक्षा परमावश्‍यकी आसीत्। पुरुषा: स्त्रियः+च+उभे+अपि कठोरश्रमसाध्‍याम् अस्‍त्रशस्‍त्रदीक्षाम् सोल्‍लासम् गृहीतवन्‍त:। देशस्‍य सकले+अपि भूखण्‍डे तेषाम् वीरतायाः गाथा: साभिमानम्+अगीयन्‍त। राजस्‍थानम् नैकेषाम् क्षत्रियप्रवराणाम् जन्‍मभूमि:। स्‍थाने स्‍थाने तेषाम् राज्‍यानि तानि च युद्धोन्‍मादप्रधानै: क्षत्रियै राजपूताभिधैराकीर्णानि। चन्‍दनपुरराज्यन्‍तेषु+अन्‍यतमम्। समीपवर्तिभि: राजभिः+तस्‍य प्रतापम्+अङ्गीकृत्‍य अधीनत्‍वम्+च स्‍वीकृतम्। इमे वीरराजपुत्रा: प्रेमाणम् युद्धकौशलम्+च सर्वस्‍वम्+अमन्‍यन्‍त। प्रेम्‍ण: कारणात् युद्धम् जनसंहारम्+च तेषाम् स्‍वभाव:। स्‍वराजन्‍मभूमेः+गौरवस्‍य स्‍वातन्‍त्र्यस्‍य च रक्षार्थम् ते स्‍वीयान् प्राणान्+अपि सहर्षम्+उत्‍सृष्टवन्‍त:। चन्‍दनपुरनाम्नि राज्‍ये यशोधर्मा नाम परमकारुणिक: प्रजापालकः राजा राज्‍यशासनम्+अकार्षीत्। पल्‍लवी तस्‍य+एकाकिनी सन्‍तति:। यशोधर्मा तत्रत्‍यानाम् राज्ञाम् महासेनाधिपः+तत: राजराजेश्‍वरः इति+उपाधिः+अपि तम्+अलञ्चकार। प्रजाः+तस्‍य राज्ञ: शासनेन ससुखम् जीवनयापनम् व्‍यदधात्। जनानाम् स्‍वान्‍ते राजानम्+अभिलक्ष्‍य गहानादरः+अवर्तिष्ट। पल्‍लव्‍या जननी स्‍वस्‍या एव जायमानाया: सुताया: पीडाया: कारणात् परलोकम्+अगात्। यशोधर्मण: एकमात्रम् सन्‍तति: कन्‍या पल्‍लवी गुरुणापत्‍यस्‍नेहेन पित्रा पालिता पोषिता परिवर्धिता च। तस्‍या अल्‍पः+अपि अभिलाष: सत्त्‍वरम् सावहितया धिया पूरित:। शुक्‍लपक्षे चान्द्रमसी कलेव पल्‍लवी समयेन यौवनम्+आपेदे। परिपूर्णकलावतः+चन्‍द्रमस: चन्द्रिका इव नैसर्गिकसौन्‍दर्यगरिम्‍णा आकण्‍ठभरिता सा युवावस्‍थायाम् पदमादधे। पित्रा निखिलकलाकलापस्‍य शास्‍त्राणाम्+च शिक्षया सह+एव शस्‍त्रेषु+अपि निरूपमानम् कौशलम्+अक्षिक्ष्‍यत। अश्‍वारोहणे, शस्‍त्रसञ्चालने बाणप्रहारे, रणकौशले च अप्रतिहता+अप्रतिरूपा च तस्‍या: गति:। न केवलम्+तया युद्धचातुरी एव+अधिगता परम्+तस्‍या: राज्‍यप्रशासने+अपि अव्‍याहता गतिः+आसीत्। वार्धक्‍यम् प्रति अभिजिगमिषू राजराजेश्‍वरः यशोधर्मा तस्‍यै राज्‍यशासनभारम् समर्पितवान्। तस्‍या: सिंहासनारोहणेन सकला अपि प्रजा: प्रीताः+तस्‍या: यश: पताका+अपि सर्वत्र प्रासरत्। एकदा पल्‍लवी स्‍वीयाभिः+अन्‍तरङ्गसखीभि: सह गिरिजामन्दिरम्+अगमत्। तस्मिन् मन्दिरे महानुत्‍सव: आमोदप्रमोदः+च प्रजानाम्+अवर्तत। तत्रत्‍यानाम्+जनानाम्+इयम्+अवधारणा आसीद् यत् तस्मिन् दिने पार्वत्‍या शिवम् प्रसादयितुम्+अतिकठोरा तपश्चर्या अक्रियत। तस्मिन्+एव दिवसे शङ्करः+अपि तस्‍याः तपश्चर्यया ताम्+ परमप्रीत: उवाच - अद्य प्रभृति+अवनताङ्गि तव+अस्मि दास: तव तपोभि: क्रीतदासः+तव+एव+अहम्+इति। केनापि राजस्‍थानीकविना कथा+एषा श्‍लोकमयी विरचिता च। तस्‍या: पद्यमय्या आख्‍यानिकाया: सङ्गीतमयम् रसानुभवम् विधातुम् सकला अपि जनाः+तन्‍मन्दिरम्+आगता:। तस्‍या: प्रेममयी गाथा आबालवृद्धम् जनान् रसभरनिर्भरान्+अकार्षीत्। निकटवर्तिनः राज्‍यस्‍य कुन्‍दनपुरस्‍य युवा राजा ऋतुसेनः+अपि तम्+उत्‍सवम्+अवलोकयितुम् तद्गीतरसरसायनम्+च+आस्‍वादयितुम् तत्र+अजगाम। ऋतुसेन: कन्‍दर्प इव रम्‍याकृति: स्‍वीयप्रभावानुभावादिभिः+अतितराम्+आकर्षक: कामिनीजनमनोमोहकः+च+अवर्तत। प्रथमदृष्टिः+एव तौ प्रेमपाशे+अबध्‍नात्। यशोधर्मा साशीर्वचोभिः+अभिनन्‍द्य तयोः+विवाहम् सोल्‍लासम् सोत्‍साहम् विहितवान्। समुपस्थिते विवाहमहोत्‍सवे समे+अपि प्रजाजना: समामन्त्रिता:। समस्‍तम्+अपि नगरम्+उल्‍लासपारावारे निमग्‍नम्+आसीत्। उभौ+अपि पल्‍लवी ऋतुसेनौ परमया प्रीत्‍या हर्षोल्‍लासेन च स्‍वजीवनम् धन्‍यतरम्+अकुरुताम्। किन्‍तु हर्षः+अयम् सप्तदिनावधिः+अभूत्। शीतकाले करकावृष्टिः+इव तयोः+जीवनम् विषमेण संकटेन समाकीर्णम्+अभवत्। कुन्‍दनपुरत: समाचारा: सम्‍प्राप्ता: यत् पार्श्‍ववर्ती देशस्‍य नृप: कन्‍दर्पकेतु: स्‍वसेनया सह कुन्‍दनपुरराज्‍ये आक्रमणम् विहितवान्। अन्‍ये+अपि क्षुद्रराजान: सम्‍भूय तस्‍य साहाय्यकरा अजायन्‍त। ऋतुसेन: स्‍वनगरम् प्रातिष्ठत। शीघ्रम् प्रत्‍यावर्तनस्‍य+आशाम् पल्‍लविताम् विधाय पल्‍लवीम् तत्रैव पितु: संकाशम् संस्‍थाप्‍य युद्धाय कृतोद्यमः ययौ। ऋतुसेन: स्‍वश्‍वशुरम् विदितवृत्तान्‍तम् विधाय निर्दिशत् यत्+अयम् समाचार: पल्‍लव्‍यै न प्रदेय:। अन्‍यथा सा दु:खदु:खिता चिन्तिता च भवेत्। स: यशोधर्माणम् विग्रहस्‍य भीकरताम्+अपि संसूचितवान्। ऋतुसेनस्‍य+अभ्‍यर्थनाम् प्रतिश्रुत्‍य यशोधर्मा स्‍वपुत्र्यै पल्‍लव्‍यै न किमपि निर्दिशत्। शनै: शनै: गच्‍छति काले स्‍वामिनः ऋतुसेनस्‍य प्रवृत्तिम्+आजांनन्‍ती सुतराम् समुत्‍सुका जाता पल्‍लवी। प्रेमप्रवणस्‍य पत्‍यु: मौनम्+असह्यम् कष्टकरम्+च+अजायत। तस्‍या: मनसि नैका: शङ्का, प्रादुरभूवन्। तस्‍य मौनतायाः कारणम् निश्चेतुम्+असमर्था सा पत्‍यु: विषये चिन्‍ताकातरमानसा अवर्तिष्ट। सा तु केवलम्+अन्‍धकारः एव जीवनम्+आत्‍मनः+अधन्‍यम् मन्‍वाना शोकाकुलितचित्ता समवर्तत। तस्‍या: जनकः यद्यपि ताम् प्रति सहानुभूतिपूर्णः+तथापि तस्‍यै न किमपि व्‍याहरत्। सा वराकी बाला केवलम् दु:खाय+एव समपद्यत। सा भृंशम् व्‍यचिन्‍तयत् - तस्‍य किम्+ संवृत्तम्? किम्+ तेन सा विस्‍मृतिम्+ प्रापिता? किम्+तस्‍य प्रेमा वास्‍तविकः न आसीत्? एवम्+ काले बहुतिथे गते सा विह्वला जाता। सकलम्+तस्योदन्‍तम् परिज्ञातुम् चेष्टितुम्+इयेष परम् सकलम्+अपि निष्‍प्रयोजनम्। चन्‍दनपुरराज्‍ये गुणगौरीमहोत्‍सवः आपतित:। समारोहः+अयम् चैत्रमासस्‍य शुक्‍लपक्षे तृतीयायाम् समायोज्‍यते। महोत्‍सवस्‍य+अस्‍य दम्‍पत्‍यो: जीवने सुमहत्+महत्‍वम्। दिवसे+अस्मिन् पूर्वतराजदुहिता पार्वती समर्चातिशयेनाशुतोषम् शङ्करम्+अप्रीणात्। गिरिजा यथा शिवस्‍य प्रेमाणम्+अलभत - तथा च तस्‍य+अर्द्धाङ्गे स्‍थानम् समुपलभ्‍य प्रेम्‍ण: पराकाष्ठाम्+ प्राप्नोत्, तथैव समाः+ अपि स्त्रिय: स्‍वपत्‍यु: प्रीतिलाभाय पूजाम्+इमाम्+ विदधति। दिने+अस्मिन् पुरुषा: स्‍वप्रियपत्‍नीभ्‍य आभूषणानि, वस्‍त्राणि नानाविधोपहारान्+च प्रदाय स्‍वीयम् प्रेमाणम् प्रदर्शयन्ति। दिवसः+असौ+अपि समायात:, ऋतुसेनस्‍य कुशलमयी प्रवृत्तिः+अपि न+आसादिता तया। तस्‍या: सहना भृशम्+अजीर्यत। सा च मुक्तकण्‍ठम् रोदितुम्+आरेभे। पितरम् निकषा समुपस्थिता सा स्‍वीयाम् चिन्‍ताम् प्राकटयत्। पत्‍युः मौनीभावस्‍योदन्‍ताभावस्‍य च कारणम् जिज्ञासमाना सा पितुः+अग्रे रुरोद। सा पितरम्+अवादीत्। यत् किमर्थम् मम पति: माम् व्‍यस्‍मरत्। किमर्थम् सः एतादृक् निष्‍कृपः निर्ममः+च सञ्जात:, यत् सः स्‍वीयाम् पत्‍नीम्+अपि न स्‍मरति। किम्+तस्‍य प्रणय: मृषा आसीत्। मया तस्‍य किम्+अपराद्धम्? किम् सः कामपि+अन्‍याम्+उद्ववाहयत् कारणभूतम् किमपि मया न ज्ञायते। ईदृशे महोत्‍सवे+अपि एकाकिनी एव+अहम् वर्ते? अस्मिन् समारोहे तु दूरदेशस्‍य प्रिया दूरान्‍तरेभ्‍य: स्‍थानेभ्‍यः+अपि समागत्‍य स्‍वपत्नीम् नानाविधोपहारैः+अभिनन्‍दयन्ति। अहम्+अस्मि अधन्‍यतरा। विशेषतः इदम् खेदजनकम् यत्+न+अहम्+अधिगच्‍छामि तस्‍य वृत्तान्‍तम्, न च तम्+अधिकृत्‍य किमपि ज्ञातुम् प्रभवामि। यशोधर्मा तस्‍याः मनसि समुपजाताम्+आशङ्काम् शमयितुकाम: निखिलम्+अपि तस्‍योदन्‍तम् प्रकटयितुम् निश्चितवान्। सः+अचिन्‍तयद् यदि तस्‍या: स्‍वान्‍ते एवम्‍भूता विचारा: पुन: पुन: विचरिष्‍यन्ति, तर्हि महान् अनर्थ: स्‍यात्। यतो हि पल्‍लवी स्‍वीयस्‍य पत्‍यु: विषये चारित्रिकदूषणानि+आशङ्क्यमाना स्‍वजीवनम्+अपि नाशयेत्। स्थितिः+इयम् स्‍पष्टीकरणीया। सः+ आह - तव पतिः+त्वाम्+ प्रति पूर्णम्+ प्रेमाणम्+ समादरम्+च धारयति। अतएव सः माम् किमपि वक्तुम् न्‍यवारयत्, येन तव स्‍वान्‍तम् चिन्‍ताविह्वलम् न भवेत्। तव कुसुमसुकुमारम् हृदयम् रक्षितुम्+एव सः एवम्+अवादीत्। सः अन्‍येन राज्ञा सह युद्धव्‍यापृत आस्‍ते। पल्‍लवी पितुः+मुखात्+आद्यन्‍तम् तस्‍य वृत्तान्‍तम्+अश्रौषीत्। संशयस्‍य, उत्‍सुकतायाः+च स्‍थाने दु:खेन तस्‍याः हृदयम्+आक्रान्‍तम्। सा पश्चात्तेपे यत्+तया निष्‍कलुषस्‍य आत्‍मन: स्‍वामिनः विषये किम्+इदम्+आशङ्कितम्। तस्‍या: प्रणयपरवश: ऋतुसेन: युद्धे कष्टान् सहते, सा च हर्म्‍येषु सुखानि+अनुभवति+इति स्‍वाम्+अपराधिनीम् मन्‍यमाना भृशम् पर्यतप्त। कतिचन दिनानि व्‍यतीतानि। ऋतुसेनस्‍य पत्रम् समायातम्। पिता तत्‍पत्रम् ताम्+अपाठयत्। पत्रे लिखितम्+आसीत् यत्+युद्धे तस्‍य दशसहस्रमिता सेना सेनापतिना सह युद्धे वीरगतिम्+अलभत। तस्‍य राज्‍यम्, जीवनम् प्राणान्+च संकटे आसन्। सः आत्‍मन: श्‍वशुरम् प्रार्थयामासः यत् कश्चन एक: सुयोग्‍य: सेनापति: प्रेषणीय:, य: सैन्‍यसञ्चालनम् कुर्यात्। अन्‍ते च तेन लिखित: यत्+अस्‍य वृत्तान्‍तस्‍य कृते पल्‍लवी न बोद्धव्‍या। क्षणम् सा स्‍वप्रियतमस्‍य गुणगणान् मनसा प्रशशंस। अपरस्मिन् क्षणे एव तया स्‍वकर्तव्‍यस्‍य निर्धारणम् कृतम्। तया च पत्‍यु: संकटमयी स्थितिः+अवगता। सा संकटमय्याम्+अस्‍याम् वेलायाम् पत्‍यु: साहाय्यकम् विधातुम् युद्धे च तस्‍य सहभागिनी भवितुम्+ऐच्‍छत्। जनकः+अपि न किञ्चित्+अपि ब्रुवाणः+तूष्‍णीम्+आस्‍त। पिता व्‍यचिन्‍तयत् यत्+इयम् दृढनिश्चया क्षणे+अस्मिन्+आत्‍मानम्+अवरोद्धुम् कथम्+अपि अक्षमा। पल्‍लवी स्‍वकर्तव्‍यसरणिम् निषचैसीत्। तया जनकः+अभ्‍यर्थित:। तात! आशीर्वचोभिः+माम्+अनुगृह्णातु। अहम्+एव ऋतुसेनस्य सैन्यसंचालनम् कर्तुम् सेनापतिपदम् निर्वोढ़ुम्+अभिलषामि। अहम् सेनापतिकृत्‍यम् सम्‍पादयिष्‍यामि। मम कृते चिन्‍ता कापि न विधेया। अहम् स्‍वात्‍मानम्+आत्‍मन: प्रियतमम् ऋतुसेनम्+च जितशत्रुम् विधाय भवत: चरणकमलयोः+अभ्‍यासे समागमिष्‍यामि। आज्ञाम् देहि क्षणम्+अपि विरामः मास्‍तु। सेनापतित्‍वेन माम् सम्‍प्रेषितुम्+अर्हति भवान्। पितुः+आज्ञाम् शिरसा धारयित्‍वा तया पुरुषोचिता वेशभूषा स्‍वीकृता। सेनासन्‍नाहेन च सह सा सेनापतिरूपेण ऋतुसेनस्‍य पुरत: समुपस्थिता। नवागन्‍तुकस्‍य सेनापते: सुकुमारताम् विलोक्‍य ऋतुसेन: भृशम् विश्‍वस्‍तः न बभूव। तथापि श्‍वशुरस्‍य पत्रेण आश्‍वस्‍त: स: नवयुवकस्‍य स्‍वागतम् व्‍याजहार। युवा सेनानी सैन्‍यसञ्चालनस्‍य कार्यव्‍यापृत अबोभवीत्। अग्रिमे दिवसारम्‍भे एव नव: सेनानी आत्‍मन: कार्यक्षेत्रे सन्‍नद्धः ददृशे। सेनाव्‍यूहस्‍तेन सुतराम् सम्‍पादित:। व्‍यूहरचनायाम् तेन सहस्रसंख्‍याका: कुन्‍ता: (कुन्‍तधारिण:) अग्रिमपंक्‍त्‍याम् सहस्रम् च खङ्गधारिण: पृष्ठत: स्‍थापिता:। शत्रुसेनाम् प्रति प्रस्‍थातुम् सः स्‍व बलान्+आदिदेश। सेनानायक: सः आत्‍मानम् युद्धक्षेत्रस्‍य मध्‍ये प्राक्षिपत्। विद्युद् गतिना प्रसरन् स: शत्रुसैन्‍यस्‍य संहारम् कर्तुम्+आरेभे। स: सर्वत्र विचचार कुत्रचित् प्रोत्‍साहयन्, क्‍वचन साहाय्यम् विदधान: कुहचित् सैन्‍यम् रक्षन् कुत्रचित्+च शिवः इव युयुधान: समदृश्‍यत सैन्‍यबलै:। सायम् यावत् स्‍वदेशस्‍य समधिकभूभाग: समाक्रान्‍त:। ऋतुसेनस्‍य सेना सुयोग्‍यसेनान्‍या: निर्देशने स्‍वीयम् पराक्रमम् प्रादर्शयत्। कानिचन दिनानि व्‍यतीतानि युध्‍यमानस्‍य तस्‍य। निखिलम्+अपि राज्यम् स्‍वायत्तीकृतम् शत्रुः+अपि पराजित:। प्रतिरात्रम् सः स्‍वसैन्‍यबलम् विश्रमयितुम्+आदिदेश। स्‍वयम्+च कुत्रापि कक्षे विलीन: प्रातकालम् यावत् अदृश्‍यः अवर्तत। सप्तदिनेषु शत्रु: पूर्णतया पराजित:। तेन पराजयः+अङ्गीकृत:। ऋतुसेनस्‍य विजय: सानन्‍दम् सोल्‍लासम्+च सर्वैः+अपि प्रजाजनैः+अभिनन्दित:। युवा वीरवर: राज्ञः+ ऋतुसेनस्‍य पुरतः उपस्‍थाय स्‍व गृहगमनम्+अयाचत। तस्‍य पराक्रमस्‍य चर्चा सर्वत्र प्रसृता आसीत्। ऋतुसेनस्‍य+अनुजा तस्‍य पराक्रमान् अनुश्रुत्‍य तम्+ प्रति प्रणयपरवशा अभवत्। राज्ञा ऋतुसेनेन समायोजिते समारोहे युवा वीरवरम् सेनानायकम् सा समवालोकयत्। भृशम् प्रार्थितः+अपि वीरवर: राज्ञा किञ्चित् कालम् यत्र तत्र स्‍थातुम्+अनुयुक्त:। राजकुमार्या: सहचर्या: सकाशात् तस्‍या: प्रणयनिवेदनम्+उपश्रुत्‍य सः तत: केनापि व्‍याजेन गृहम् गन्‍तुम्+इयेष। अनिच्‍छन् राजा तम् वीरवरम् गृहम् गन्‍तुम्+अनुमतिम्+अयच्‍छत्। अधिगतविजयाम् गृहम्+आगताम् पल्‍लवीम् दृष्ट्वा पिता यशोधर्मा भृशम् मुमुदे। तस्‍य मनसि हर्षपारावार: विजजृम्‍भे। परमपराक्रमप्रतिरूपाम् स्‍वदुहितरम् विलोक्‍य सः स्‍वजीवनम् सफलम् मन्‍यमानः+अतितराम् हर्षोत्‍फुल्‍लनयन: सञ्जात:। दुहितरम् शिरसा समुपाघ्राय बहुभिः+आशिर्भिः+ताम् प्राशंसत्। कुन्‍दनपुरनगरात् राज्ञः ऋतुसेनस्‍य दूत: संप्राप्त: युद्धविजयस्‍य वृत्तान्‍तम्+च निरवर्णयत्। आत्‍मन: हृदयात्+नि:सृतम् धन्‍यभावम्+च प्राकटयत्। राजा प्रेषितः+ युवासेनानी एव तस्‍य विजयस्‍य निमित्तभूत: इति कृत्‍वा हार्दिकान्+आभारान् पौन:पुन्‍येन प्राकाशयत्। यशोधर्मा मोमुद्यमानः+चेतसि दूतस्‍य सर्वम् सत्‍कारादिकम् विधाय तम् स्‍वनगरम् प्रास्‍थापयत्। बहूनि उपहारादिकानि प्रदाय विजयोत्‍सवम् समारोहपूर्वकम् सममानयत्। राजा ऋतुसेन: स्‍वराज्‍यस्‍य व्‍यवस्‍थाम् सुचारू विधाय बहो: कालाद् विरहविकलाम् दयिताम् द्रष्टुम् ताम्+च अभिनन्दितुम् आत्‍मन: श्वशुरराज्यम्+आजगाम। यशोधर्मा एकान्‍ते ऋतुसेनम् सकलम्+अपि वृत्तान्‍तम्+अपि वृत्तान्‍तम्+अवेदयत् यत् मम+एव+आज्ञया पल्‍लवी तस्‍य साहाय्यकम् विधातुम् तत्र गता आसीत्। सा खलु आजन्‍मन: युद्धकलायाम् शिक्षिता समरसैन्‍यसञ्चालने नितराम् दक्षा च। अपरम्+च सा पत्यु: साहाय्यकाय नैजान् प्राणान्+अपि समुत्‍स्रष्टुम् समुत्‍सुकाम् दृढ़निश्चयाम् ताम्+अवरोद्धुम् कथमपि न+अहम् प्रभु: आसम्। ऋतुसेन: श्‍वशुरमुखात्+सर्वम्+उदन्‍तजातम्+उपश्रुत्‍य विस्‍मयस्तिमितनयन आश्चर्यभर निर्भरः+अवर्तत। तस्‍या: वीरतायाः विस्मितिजनकानि कृत्‍याश्चर्याणि स्‍मारम् स्‍मारम् भृशम् मुमोद। एकान्‍ते च तम् प्रतीक्षमाणा पल्‍लवी तदात्‍मन: कर्तव्‍यम्+एव मन्‍वाना पत्‍यु: कुशलप्रश्‍नान् पप्रच्‍छ। ऋतुसेन: आत्‍मनः अहोभाग्‍यम् मन्‍यमान: तस्‍या: पतिपरायणताम्, प्रणयप्रवणताम् वीराग्रगण्‍यतम्+च मुक्तकण्‍ठम् प्रशशंस। सहसा तस्‍य मुखात् एवम् प्रकारा गिर: विनिसृता: धन्‍यः+अहम्, धन्‍यभाग्‍यः+अहम् यस्‍य+एवंविधा ललनाललामभूता ललितलावण्‍यमूर्ति: पत्नी विराजते। त्‍वया क्षत्रियाणाम्+अस्‍माकम् सकलम्+अपि कुलम् सम्‍यक् तारितम्। वयम् धन्‍या:, इयम् धरित्री धन्‍या, धन्‍या भारत भूमि:, यस्‍याम्+एतादृश्‍यः ललना: कुलस्त्रिय:। कर्करा भ्रमणयष्टिम्+आदाय+अहम् पिकाडलीनामधेयाज्जनावासात्+निर्गतः एव+आसम्। मनालीनगरस्‍य देवदारुतरुच्‍छायाशीतले राजपथे विहारानन्‍दम्+अनुभवितुम्+आसीत्+मे समीहा। सुरभितमासः सकलम् वातावरणम्। कमला नाम मज्‍जायेत: षण्‍मासपूर्वम्+एव पञ्चत्‍वम् गताभूत्। दिल्‍लीवर्तिनि ग्रेटरकैलासाभिधोपनगरस्‍थे मद्गेहे व्‍याप्तम् रहः+ नितराम्+असह्यम्+आसीत्। मामकौ पुत्रौ सुता च स्‍वपरिवारेण सह प्रसन्‍ना: सम्‍पन्‍नाः+च+आसन्। परम् विधुरजीवनयापनम् मत्‍कृते सुदुश्‍शकम् जातम्। तदुपरि दिल्‍ल्‍याः+चण्‍डः धर्म:। अहम् मनोविनोदाय मनालीम् गन्‍तुम्+एकपदे निश्चयम्+अकार्षम्। मदीया स्‍नुषा मञ्जूषायाम् मे वासांसि निहितवती, अहम् च दिल्‍लीत: प्रस्थितवान्। निष्‍प्रत्‍यूह+आसीद् यात्रा मदीया। जनावासे (होटले) भव्‍यम्+आगारम्+अपि+एकः लब्‍धम्। उषसि पञ्चवादने वसिष्ठकुण्‍डश्लिष्टाद् राममन्दिरात्+निर्गच्‍छता स्‍तोत्रध्‍वनिना मे निद्रापगता। प्रायेण धर्मे धार्मिके कस्मिंचिद् वा कर्मणि मे रुचिः+न+अस्ति। कमला धर्मानुगासीन् मामपि तेषु तेषु कर्मसु हठात् सहभागिनम्+अकरोत्। अधुना कमला+अपि व्‍युपरता मम धर्मपरायणता+अपि विरता। अहम् निश्‍शेषेण मुक्तः+ जात:। अहम् विद्युद् घण्टिकया संकेतम्+अकरवम्। चायस्‍य शरावम् पीत्‍वा यष्टिम् च गृहीत्‍वा विहाराय निरंगसि। देवदारुषु प्रवहमान: सौरभोपेतो वातः माम्+असकृद् अस्‍पृशत्। मृदुना तेन स्‍पर्शेण मम वपुषि पुलकः जात:। भ्रमणपरिधानधारिणौ द्वौ युवानौ युवति+एकया सार्धम् धावन्‍तौ प्रायेण माम् स्‍पृशन्‍तौ पार्श्‍वतः+ निस्‍सृतौ। तेषाम् मधुरः हासः मे कर्णयोः+अपतत्। दृष्टिलोभनाय यावत्+अहम् नदीरोधसि स्थितः+तावत्+एकया कर्करया पाद आहत:। परिवृत्‍य यावत्+पश्‍यामि तावत्+एका+अपरा कर्करा पादे पतिता। भवनपृष्ठे स्थितः एक: श्वेतवर्णः+अभिरामः+ बालः+ कर्करा निक्षिपति स्‍म। न+अहम् वेद, किमर्थम्+एकतानम् सः कर्करा आस्‍यत्। अहम् तद्गेहम् प्रति प्रचलित:। भवनम् निकषा राजपथे आइसक्रीमयानम्+अस्‍थात्, तत्र च निचोलधारिण्‍यौ वैदेशिक्‍यौ युवत्‍यौ, आवरणावृतम् आईसक्रीमम् स्‍पृहयास्‍वादयन्‍त्‍या+अवतिष्ठताम्। अहम्+आंग्‍ल्‍याः वाचा मन्‍दम्+अपृच्‍छम् युवाम्+अत्रैव वसथ:? आम्, अस्मिन्+एव+आश्रमे। ‘कस्‍य+इदम्+आश्रमम्?‘ स्‍वामिन: केशवानन्‍दस्‍य। ‘अहम् तम् द्रष्टुम्+ईहे। ’मुहूर्तम्+ प्रतिपालयतु भवान्, अहम्+ स्‍वामिवर्य्यम्+ पृष्ट्वा सपदि आयामि। यथा सा शरवत्+अगच्‍छत्+तथैव शरवत् प्रत्यागच्‍छत्। श्‍वासावरोधेन स+अवादीत्, नूनमागच्‍छतु भवान् इति मे गुरोः+वच:। सा कृताञ्जलिः+मम पुरत: स्थिता। अहम्+ईक्षणसहायम् व्‍यवस्थितम् कृतवान् सोपानमार्गेण च भवनोपरिभागम्+ गतवान्। इदानीम्+अपि सः बालः+ वितर्दिकां समयातिष्ठत् कर्कराक्षेपेणे च व्‍यग्र आसीत्। अहम्+ तम्+अभ्‍येत्‍य+अपृच्‍छम् - वत्‍स! किम्+ ते+अभिधानम्? माम्+अदृष्ट्वा+एव सः+ न्‍यगादीत् ‘आशीषानन्‍द:’ इति। किम्+अत्र कुरुषे मया+इति पृष्टे तेन भणितम् - ‘ध्‍यानम्’। मम प्रश्‍नात्+प्राक्+एव सः+ त्वरितम्+अभाषत - ‘मम मातुः+नाम शान्तिदेव्‍यस्ति। वयम् कनाडात: समायाता:। मम तातः नियमेन+आवाभ्‍याम् धनम् प्रहिणोति। ’इत्युक्‍त्‍वा सः+ पुनः+एकाम्+ कर्कराम्+ राजपथे+अक्षिपत्। अनिच्‍छन्+अपि+अहम्+अवोचम् - ‘कर्करया कोऽपि+आहतः+ भवेत्। ’तदा+एव शान्तिदेवी माम्+अकथयत् - गुरुचरणा भवन्‍तम्+ प्रतीक्षन्‍ते। बालः+ मद्वच: शृण्‍वन्+अपि न+अशृणोत्। अहम् शान्तिदेवीम्+अनुसृत्‍य कक्षाम्+एकाम् प्रापम्। प्रकोष्ठकः उपानहः विकीर्णा आसन्। तत्र प्रार्थनास्‍वरा अश्रूयन्त धूपगन्धः+च सर्वत्र प्रासरत्। यावत्+अहम्, प्रकोष्ठकम्+ प्राविशम्, धूम्रः+ मे घ्राणे तथा प्रविष्टः+ यथा+अहम्+ क्षुद्बाहुल्‍येन कदर्थित:। आगारम् हि तद् वैदेशिकै: संकुलम्+आसीत्। सर्वे त एकैकम् गुरुम् केशवानन्‍दम् प्रणन्‍तुम्+ कृतत्‍वरा अभूवन्। केशवानन्‍दः+अब्रवीत् - शान्तिदेवि! अतिथये शर्कराम्+ देहि। अयम्+ क्षुद्धिर्विक्‍लवीकृत:। शान्तिः+च सपदि कान्चित्+शर्कराकणान् मदर्थम् समानयत्। मया केचित्+मुखे निहिता: क्षुधः+च विरता:। माम्+अनतिचिरम्+ विलोक्‍य केशवानन्‍द: पुनः+अवादीत् - प्रीतिदेवि! अतिथयः+ आसनम्+ देहि। एकापरा गौराङ्गी तूलभरितम्+आसनम् - (कुशनम्+) आनैषीत्, गुरोः+आसनस्‍य सविधे च न्‍यधत्त। अहम्+आसनम्+अध्‍यतिष्ठम्। तत्र स्‍थातुम् न्+आसीत्+मे कोऽपि निश्चयः+अभिलाषः वा, परम्+इदानीम् तत उत्‍थानम् दुष्‍करम्+अजनि। भजनकीर्तनप्रसादादूर्ध्‍वम्+अपि केशवानन्‍दः माम् साग्रहम् न्‍यवेदयत् ‘कञ्चित्+कालम् तिष्ठतु भवान्+अत्र+इति। ’गतेषु सर्वेषु केशवानन्‍द: स्‍ववृत्तम्+ श्रावयामास, अहम्+ च+अवधानेन न्‍यशाम्‍यम्। केशवानन्‍देन सह मे मैत्र्यम्+अजायत। सः+अपि भूतपूर्वः+ राजकीयः+अधीकारी अस्ति। साम्‍प्रतम्+आश्रमसंनिकृष्टे भव्‍ये भवने सपरिच्‍छदः न्‍यवात्‍सीत्। मायाजाले पतितः+अपि न मायया कलुषित:। न+अहम् धार्मिकः न च कस्‍यचित्+प्रेरणया पूजापाठक्‍लेशेन कदाचिदाक्रान्‍त:। परम् केशवानन्‍दम् प्रति कथम्+अहम्+आकृष्टः इति दुर्ज्ञेयम् मे+अभूत्। तत: परम्+अहम् प्रायेण तस्‍य+आश्रमम्+अगच्‍छम्। एकदासन् केचिद् दिवसाः मम तत्र गतस्‍य। रात्रा एकादशवादनसमये केनचित्+ममागारस्‍य कपाटः आहत:। अहम् द्वारम्+अपावृतवान्। श्‍यामसर्जस्‍य वैदेशिकगन्‍धसंस्‍कृतम् परिधानम् लोहितवर्णम् गलबन्‍धनम् च दधानम् केशवानन्‍दम् सम्‍मुखम्+अद्राक्षम्। सः+अवादीत् - माम्+ दृष्ट्वा+आश्‍चर्यम्+आपन्‍नः+ भवान्? इदम्+अपि+अस्ति मम+एकम्+ रूपम्। सः हस्‍तमेलनम्+अकरोत्। मम हस्‍तम् परिमुञ्चन् केशवानन्‍दः+तम् विचित्रविधिनापीडयत्। न+अहम् विचित्रस्‍य तस्‍य पीडनविधेः+अभिप्रायम् परिज्ञातुम् सपदि प्राभवम्। स्‍पर्शस्‍य नैकानि रूपाणि भवन्ति, परम्+इदम् रूपम्+अवगाढुम् न+अहम्+अपारयम्। केशवानन्‍दस्‍य नेत्रे अदृष्टपूर्वया द्युत्‍या कदाचित् परीते जाते। तेन+उक्तम् - आसनग्रहणाय न कथयिष्‍यसि। मया भणितम् - ‘यथाकामम् आस्‍स्‍व, परम्+ कृष्‍णायाम्+अस्‍यार्द्धरात्र्याम्+ कथम्+ त्‍वम्+आगत:? अपि कुशलम्+ ते? ‘इत्‍थम्+एव+इदम्। प्रायेण विदेशजानाम् युवतीनाम्+अनुपपद्यमानान् प्रश्‍नान् परिहरामि, परम् कदाचित्+तेषाम् परीहारः न सुशक:। ‘किम्+ वक्तुम्+ईहसे’ मया पृष्टम्। महति धर्मसंकटे पतितः+अस्मि। गृहस्‍थः+अहम्। अस्ति तत्र+एका महिला। ताम् ते प्रेषयानि? ‘किम्+अहम् तया करिष्‍यामि+इति साश्‍चर्यम् मया+उक्तम्। ’भ्रात:! इदानीम्+ ताम्+ स्‍त्रीम्+ गृहाण। महत्याशया+आगतः+अस्मि। गृहिणी माम् प्रतिपालयति। मया तद्वचः+अभ्‍युपेतम्। धर्मसंकटस्‍य स्‍वीयम् कम्‍बलम् मयि निक्षिप्‍य केशवानन्‍दः एकपदे ततः निरगच्‍छत्। अहम् क्षणम् किंकर्त्तव्‍यविमूढः+अभवम्। तदनन्‍तरम्+ यथार्थम्+आत्‍मानम् सन्‍नद्धम्+अकरवम्। तदा+एव केनापि द्वारम्+आहतम्। सितनिचोलम् असितप्रावारकम् च दधाना प्रीतिदेवी केशवानन्‍देन सार्धम् तत्र स्थिता+आसीत्। माम्+अंगुल्‍या निर्दिश्‍य केशवानन्‍दः+अब्रवीत् - ‘अयम्+ मम सुहृद् श्रीमान् सिन्‍हा, इयम्+ च प्रीतिदेवी। मम मित्रम् ते क्‍लेशम् हरिष्‍यति+इति+उक्‍त्‍वा सः नौ विमुच्‍य वात्‍यावन्+निरगमत्। प्रीतिदेवी साम्‍प्रतम् मम+आगारम् प्राविशत्। केनापि वैक्‍लव्‍येन भरितम्+अभून्+मम मन:। सा गौराङ्गी उपसृत्य माम् हस्‍ते+अगृह्णात्। साहाय्यम् मे विधेह+इति+उदीर्य च सा माम् पर्यङ्क उपावेशयत्। गुरुचरणैः+मे शान्तिः+दत्ता। स्‍मरामि तद्वच:। कामक्रोधलोभमोहा: मनुष्‍यस्‍य+अन्‍तरा अरय:, परम् ब्रूहि कामम्+अहम् कथम् शत्रुम् मन्‍ये। विचित्रा+इयम् क्षुधा। किम् वयम् भोजनम् साकल्‍येन हातुम्+अलम्? किम्+अहम् करवाणि कामक्षुधाम् शमयितुम्? भणतु ननु भवान्। ‘न+अहम् वेदः’ इति मितम् मया कथितम्। स+अवादीत् - “गुरुचरणान्+अपि+अहम्+इमम्+ प्रश्‍नम्+अपृच्‍छम्। तैः+उक्‍तम् – अभ्‍यासेन+एव कामक्षुधा+अपाकर्तुम्+ शक्‍या। नैकपदे क्षुधाविराम सम्‍भाव्‍यते। पूर्वम् ‘भोजनम्’ कुरु ततः+ते+अपरम् किञ्चित्+कथयिष्‍यामि। साम्‍प्रतम् साहाय्यम् त आकांक्षे” इति भाषमाणा सा कृष्‍णप्रावारकम्+आसन्‍द्याम् प्राक्षिपन् निचोलम् च+अन्‍यत्र+आस्‍यत्। क्षणान्‍तरे गाढम् सा माम् पर्यष्‍वजत्। अहम् मोहे न्‍यमज्‍जम् विचित्रभावस्‍य च गमनीयः+अभवम्। आ:, अनुगृहीतास्‍मि+इति सासः ससन्‍तोषम्+अभणत्। सा माम् ललाटे+अचुम्‍बद् उदतिष्ठत्+च। निचोलम् परिधाय सात्‍मानम् प्रावारकेण+आवृतवती, द्वारम् च+अपावृत्‍य आगारात्+निष्‍क्रान्‍ता। अहम् वञ्चितम्+इव+आत्‍मानम्+अन्‍वभवम्। यद् वात्‍याचक्रम्+उत्थितम् तदशाम्‍यत् परम् माम् भृशम्+आचूलम् च+अकम्‍पयत। मम निद्रा विलीना, अहम् च+आत्‍मग्‍लानिसागरे निमग्‍न:। नैका: प्रश्‍ना मे हृदि उद्गता यान् समाधातुम् न+अहम् प्रभविष्‍णुः+आसम्। जन: स्‍वीयम् व्‍यवहारम् विविधम् व्‍याख्‍याति समादधाति वा। मम+अपि तदेव विहितम्, परम् केशवानन्‍दम् द्रष्टुम्+अल्पिष्ठा+अपि समीहा न+अवशिष्टा। परेद्युः+दिल्‍लीम् प्रत्‍यागन्‍तुम् निश्‍चयम्+अकुर्वि। मञ्जूषायाम् मया वस्‍तुजातम् न्‍यस्‍तम् प्रथमगामिना बसयानेन च तत: प्रस्थितम्। निश्चितकार्यक्रमात्+सप्ताह पूर्वम्+एव+अहम् स्‍वम् गेहम् प्रापम्। स्‍वीयम् नीडम् प्राप्य किमपि सुखम्+अन्‍वभवम्। यथासमयम् भोजनम्+अकरवम्, शिशुभि: सार्धम्+अक्रीडम्, तेषाम् विवादानाम् शमनम्+आचरम्, सति समये च पुस्‍तकानि+अपठम्। शान्‍तनदीवत्जीवनम् मे प्रवहति स्‍म। न तत्र किमपि+उत्‍थानम्+आसीत्+न च पतनम्। आगामिनि वत्‍सरे नैदाघे+अवकाशे ज्‍येष्ठः मामक: सुत: भार्यया शिशुभिः+च सह भ्रमणाय दक्षिणभारतम् अयासीत्। कनिष्ठः+तनयः+तस्‍य जाया च मम शुश्रूषार्थम् तत्रैव+अतिष्ठताम्। तयो: शिशवः+अपि ज्‍येष्ठया स्‍नुषया साकम् गता:। प्रयातेषु बालेषु जीवनम्+अतिमात्रम् नीरसम् जातम्। सायम् मालाकार: शाद्वलानाम् संस्‍काराय+आयाति स्‍म। तम् प्रतिपालयन्+अहम् स्थित:। तदा+एव केनापि मुख्‍यद्वारम्+अपावृतम्+ यस्‍य शब्‍दम्+ सहसा श्रुत्‍वा+अहम्+ विचलित:। एका गौराङ्गी शिशुशिविकाम्+ प्रणुद्य प्रविष्टा। ताभ्‍याम् सह+एकः बालकः+अपि+आसीत्। अहम् तान् प्रत्‍यभिज्ञातुम् यावत् प्रयत्‍नवान् भवामि, तावत् सा मम समीपम्+आगता। श्रीमन्! नमस्‍ते। अहम् प्रीतिदेवी अस्मि इति+उक्‍त्‍वा सा मन्‍दम् स्‍मयमाना माम्+उपेता, मया सार्धम् च हस्‍तमेलनम्+अकरोत्। अहम् शिबिकाम्+उत्‍थाप्‍य वितर्दिकायाम् न्‍यदधाम्। ज्‍यायांसम्+ बालम्+अहम्+अपृच्‍छम् - कथम्+असि, आशीषानन्‍द! सः+ च कुशली+इति+उदीर्य तूष्‍णीकः+अभूत्। अहम् कनिष्ठाम् स्‍नुषम् रेणुकाम्+आकारयामास, च चाञ्चलम् शिरसि कुर्वाणा सद्य: प्राप्ता। प्रीतिदेव्‍या सह+अहम् रेणुकाया: परिचयम्+अकारयम्। रेणुका मधुरम् पेयम्+आनेतुम् गता, आशीषानन्‍दः+च वितर्दिकाम्। प्रीतिदेवी स्‍वाम्+आसन्‍दीम् मम समीपम् आनैषीत्। रक्तिमा+आसीत्+तस्‍याः वदनम्। अवोचि तया - ‘श्रीमन्! पूर्वम्+अपि+एकदा भवता मम साहाय्यम्+आचरितम्। तदर्थम्+ साधुवादान्+अर्हति भवान्। अहम्+ तदा+एव गर्भिणी जाता। अयम्+ शिशुः+भवतः मयि जात:। सम्‍प्रति कनाडादेशः मम गमनीय:। शिशुः+अयम् भवता रक्षणीय:।” “न+अहम्+एनम्+ रक्षितुम्+अलम्”, मया सपदि कथितम्। सा तूर्णम्+उदतिष्ठत् शिबिकाम्+ च माम्+ समया समानयत्। ततः+च+आशीषनन्‍दम् करेण+आदाय ताम्+ च तत्र परिमुच्‍य द्रुतपदम्+ निरगच्‍छत्। द्वारपिधानस्य रवम्+अहम् स्‍पष्टम्+अशृणवम्। अहम् मुहूर्तम् स्‍तब्‍धः हतबुद्धिः+च+अभवम् ‘आत्‍मानम् पर्यवस्‍थाप्‍य च मुख्‍यद्वारम् प्रति प्राधावम्। तत: पूर्वम्+एव प्रीतिदेवी टैक्‍सीयानेन गतवती। अहम्+ प्रवञ्चित इव तत्र स्थित:। मालाकारः+ नालिकाम्+ विमुच्‍य माम्+अभ्‍युपैत्, अपृच्छत्+च - श्रीमन्! शिशुम्+अत्र परिहाय किमर्थम्+इयम्+ सहसा प्रयाता। अहम्+उत्तरम्+अदत्त्‍वा+एव स्‍वाम् कक्षाम्+आयात:। पेयपात्राणि पात्रधान्‍याम् निहितानि+आसन्, आक्रन्‍दन् शिशुः+च रेणुकायाः उत्‍सङ्गे। शिशुः+तारस्‍वरेण रोदिति स्‍म। रेणुकाया: निर्व्‍याजम् प्रश्‍नम् निशम्‍याहम् गतचैतन्‍य इव+अजाये। ‘का+इयम्+आसीत्, तात!” दीर्घम्+उच्‍छ्वसन्+अहम्+आह - ‘किम्+ वदानि, वत्से? अनन्‍त: धृतिम्+ निधृत्‍य+अहम्+ न्‍यगदम् - रेणुके! त्वाम्+ किमपि विवक्षामि। न+आसीत्+मे साहसः+ताम् द्रष्टुम्। कथम् मया सकलानि रहस्‍यानि तस्‍याम् विवृतानी+इति न+अहम् वेदः। कृतापराध इव बालः+अहम्+अधोदृष्टिः+अतिष्ठम्। मदीयम् वृत्तम् श्रुत्‍वा रेणुका चिररात्राय तूष्णीम् स्थिता। तदा च सा+एकपदे+अवादीत् - तात! न+अधुना भवतः+अयम्+ क्‍लेश:, आस्‍माकीनः+अयम्। तद्वचः निशम्‍य मयि स्‍फूतिः+जाता। मम धनम् सम्‍पद् भवनम् च+इदम् सर्वम् त्‍वदर्थम्+एव+अस्ति। वत्‍से! चिन्‍तयामि, संन्‍यासम्+आदाय कञ्चित्+आश्रमम् गच्‍छेयम्। रेणुकया+अभाणि - संन्‍यासस्‍य नाम+अपि न ग्रहीतव्‍यम्+ तात! अत्रैव तिष्ठतु भवान्। अहम्+ भवतः+ न्‍यासम्+ रक्षितुम्+अलम्। भवच्‍छत्रछायायाम्+एव+अयम् शिशुः+वर्धिष्‍यते। अहम्+अन्‍वभवम् - रेणुकया मामके वदने तीव्रा चपेटा+एका दत्ता। शिशुः+इदानीम्+ निद्रितः+ आसीत्। तम्+ तदीयम्+ वस्‍तुजातम्+ च परिगृह्य रेणुकान्‍तः+गृहम्+ प्राविशत्। अहम्+ वितर्दिकायाम्+ विहर्तुम्+ प्रारेभे। तदा+एव रेणुकायाः+ पतिः+मम कनीयान् सुतः+अविनाशनामधेयः+अपि+आगत:। तात! अपि कुशलम् भवत:? अद्य किम् किम् भवता विहितम्? इति परिपृच्‍छ्य मम+उत्तरम् च+अशृण्‍वन् सः+अपि+अन्‍तः+गृहम् प्राविशत्। रेणुकाया: समक्षम्+अहम् न तथा व्रीडितः+अभवम् सर्वम् च ताम्+अकथयम्। परम्+ सुतसन्निधौ किम्+ करिष्‍यामि - किम्+ विधास्‍यामि? बहि: स्थितः+ एव+अवदम् - अविनाश! विहाराय यामि। मंक्षु च तत: प्राचलम्। झटिति समयः गत: साहसम् गृहीत्‍वा भीतः भीतः इव पुनः+गृहम्+अयासिषम्। पटले भोजनम् सज्‍जम्+आसीत्। वयम् यथास्‍वम् आसन्‍द्याम्+उपविष्टा:। अशेषम् वातावरणम् भाराक्रान्‍तम्+इव+आसीत्। अविनाशः एव मौनम्+अपाकरोत् तात! किम् भवता निश्चितम्? कथम्+अयम् शिशु: पाल्‍य: रेणुकायाः निश्चियात्+न भिद्यते मामकीनः निश्चय:। अविनाशस्‍य वदनम् लोहितम् जातम्। रेणुकया+उक्तम् - तूष्णीम्+ तिष्ठ, अविनाश! शिशुः+अयम्+ मम सविधे स्‍थास्‍यति। अहम्+एवम् पालयिष्‍यामि। अहम्+अस्‍य माता त्‍वम् च+अस्य पिता। माम् संबोध्‍य च सा न्‍यगादीत् तात! गतम्+ न विचारणीयम्, परम्+इत:परम् स्‍वैरम् न+आचरणीयम्। सम्‍भ्रान्‍तः+ इव+अविनाशः+अक्रन्‍दत् रेणुके! किम्+ करोषि? तया प्रत्‍यभाणि – यत्+निरवद्यम् तदेव करोमि। रेणुका मत्तः+अवरा स्‍नुषा च मम+आसीत्+इति न+अहम् तस्‍या: पादयोः+न्यपतम्। “आदर्शसिन्‍हा”- नामधेयः+अहम्+ तस्‍या: श्‍वसुर: कर्करया+एकया हेलया पराजित:। पितामही मिलिता पितरि दिवम् गते माता स्‍वपुत्रम् त्रिलोचनम् येन केन प्रकारेण आर्थिककष्टानि सहित्‍वा अपि पालितवती, पोषितवती, वर्धितवती च। तम् पाठयित्‍वा लेखयित्‍वा विद्वांसम् निर्मातुम् सा काम् अपि न्यूनताम् न अरक्षत्। तस्‍य परिश्रमित्‍वात् गुरुजनानाम् अपि तस्मिन् महान् स्‍नेह: आसीत्। ते आत्‍मीयम् सर्वम् अपि ज्ञानम् तस्मिन् सत्‍पात्रे निहितवन्‍त:। सत्‍यम् एव एक: विनयसम्‍पन्‍न: सदाचारी शिष्‍यः गुरुम् सर्वथा प्रसन्‍नम् कृत्‍वा तत: दुर्लभाम् अपि विद्याम् सुलभते। विवाहयोग्‍याम् अवस्‍थाम् प्राप्तवता तेन सह स्‍वात्‍मजाया: विवाहम् कर्तुम् इच्‍छुका: दूरदूरत: अनेके सम्‍पन्‍ना: जना: उपस्थिता: मातु: अग्रे च स्वकीयम् मनोगतम् प्रस्‍तावम् रक्षितवन्‍त:। किन्‍तु अपरिचितेन सम्‍बन्‍धस्‍थापनम् शोभनम् नैव, इदम् विचार्य सा तान् केन अपि मिषेण निषिद्धवती। अन्‍ते तस्‍या: एव पितृकुलस्‍य परिचितस्‍य जनस्‍य माध्‍यमेन प्रतिवेशिन: ग्रामस्‍य पटवारिण: केन्‍याम् स्‍वपुत्रवधूम् निर्माय गृहम् आनीतवती। अधुना गृहे त्रय: प्राणिन: आसन् - एका सा स्‍वयम्+, द्वितीय: पुत्र: त्रिलोचन:, तृतीया इन्‍दुमती पुत्रवधू च। त्रिलोचनस्‍य वैदुष्‍येण सन्‍तुष्ट: शिक्षाविभाग: तस्‍मै स्‍वकीये एव ग्रामे बालकबालिका: शिक्षयितुम् विद्यालये शिक्षकपदे नियुक्तिम् दत्तवान् आसीत्। पुत्रवधू: अपि स्‍वगृहे एव बालिकाभ्‍य: जीवनोपयोगिकलानाम् शिक्षणम् दातुम् प्रारव्धवती। शिक्षार्थिनाम् अभिभावका: अपि अनेन सन्‍तुष्‍टा: तस्‍यै प्रतिमासम् आर्थिकम् पुरस्‍कारम् दत्त्‍वा स्‍वकीयम् कर्त्तव्‍यम् पालितवन्‍त:। पुत्रवधू: शनै: शनै: बालिकानाम् माध्‍यमेन तासाम् सम्‍बन्धिनीषु प्रौढगृहमहिलासु शिक्षाम् प्रति रुचिम् जागरितवती। ता: महिला: अपि स्‍वबालिकाभि: सह तत्र एव उपस्थिता: भूत्‍वा तत: पठनलेखनशिक्षाम् प्राप्ताम् कर्तुम् प्रवृत्ता:। केषुचित् एव वर्षेषु सर्व: एव ग्राम: स्‍त्रीशिक्षाया: सम्‍बन्‍धे समृद्ध: सञ्जात:। दूर-दूरे तस्‍य बहुप्रसिद्धि: आसीत्। विदुषी इन्‍दुमती अधुना एका आदर्शशिक्षिका मन्‍यते स्‍म। राज्‍यसर्वकारेण अपि सा शिक्षकदिवसे सम्‍मानिता आसीत्। एवम् पुत्रस्‍य त्रिलोचनस्‍य, पुत्रवध्‍वा: इन्‍दुमत्‍या: च यशश्चितया समृद्धिमत्तया च मातु: शकुन्‍तलाया: चित्तम् अपि प्रसन्‍नम् आसीत्। सा पत्‍यु: वियोगम् तथा अतीताम् विपन्‍नाम् अवस्‍थाम् अपि कस्मिंश्चित् अंशे विस्मृतवती आसीत्। इदानीम् तस्‍या: एका एव कामना अवशिष्टा यत् सा पौत्रमुखम् दृष्ट्वा एव दिवम् गच्‍छेत्। एतदर्थम् सा प्रतिदिनम् प्रात: जलाभिषेकम् कुर्वन्ती उमाशङ्करम् प्रार्थयते स्‍म। तस्‍या: प्रार्थना सफला जाता। यथासमयम् इन्‍दुमती एकम् सुन्‍दरम् शिशुम्+ प्रसूतवती। शिशु: सर्वथा स्‍वम् पितरम् एव अनुहरति स्‍म। तदीयम् मुखचन्‍द्रम् विलोकयन्‍त्‍या: पितामह्या: शकुन्‍तलाया: मन: तृप्‍यति स्‍म एव न। शिशु: एव तस्‍या: वंशवर्धक: आसीत्। यथा हि सर्वेषु परिवारेषु भवति, शिशो: लालनपालनयो: रतायै इन्‍दुमत्‍यै श्वश्रुसेवाम् कर्तुम् पर्याप्त: समय: न मिलति स्‍म। शिक्षाया: यद् दायित्‍वम् सा स्‍वेच्‍छया सम्‍भालितवती आसीत्, तत्र अपि शैथिल्‍यम् उपस्थितम् एव। इदानीम्+ इदम्+ सर्वम्+ जानती अपि वृद्धावस्‍थाम्+ प्राप्ता शकुन्‍तला स्‍वकीयान् रोषमयान् उद्गारान् प्रकटयति स्‍म एव। किन्‍तु अस्मिन् आत्मकृत्‍ये सा अवश्यम् पश्चात्तपति स्‍म। श्‍वश्रा: कटुव्‍यवहारम् इन्‍दुमती भर्तु: त्रिलोचनस्‍य अपि सम्‍मुखे वर्णयति स्‍म। पूर्वम् तु स: ताम् एव धैर्येण मातु: व्‍यवहारम् सहितुम् प्रेम्णा प्रबोधितवान्। किन्‍तु यदा अनेन समस्‍याया: समाधानम् न अभवत् तदा स: अपि चिन्तित: स्‍थातुम् प्रवृत्त:। तस्‍य स्‍वास्‍थ्‍यम् अपि शिथिलम् अजायत। एकस्‍मिन् दिने इन्‍दुमती भर्तारम् त्रिलोचनम् उपायम् दर्शितवती, यत् सर्वकार: अधुना वृद्धाश्रमान् सञ्चालयति, तत् किम् न तत्र एव मातरम् प्रापय्य निश्चिन्‍तताया: अनुभव: क्रियेत। अनेन तत्र स्‍वसमवयस्‍काभि: सह माता अपि सुखिनी स्‍थास्‍यति, वयम् अपि इह दु:खोन्‍मुक्ता: भविष्‍याम। स्‍वार्थ: किम् किम् न कर्तुम् प्रेरयति? स्‍वार्थी कर्त्तव्‍यम् अकर्त्तव्‍यम् सर्वम् विस्‍मरति। त्रिलोचन: इन्‍दुमत्‍या: प्रस्‍तावेन तत्‍कालम् एव सहमत: अजायत। अवसरम् दृष्ट्वा स: मातरम् तदर्थम् अनुकूलाम् अपि कृतवान्। न क: अपि वृद्ध: स्‍वात्‍मीयेभ्‍य: अपमानम् सहितुम् इच्‍छति। त्रिलोचन: मातरम् वृद्धाश्रमे प्रापय्य आगत:, किन्‍तु तस्‍य मन: नैव रमते स्‍म। यदि स: एकाकी अभविष्‍यत्, तर्हि मातु: प्रत्‍येकम् इच्‍छाम् पूरयित्‍वा ताम् प्रसन्‍नाम् अरक्षिष्‍यत्, किन्‍तु परगृहत: आयातया पत्‍न्‍या सह तिष्ठन् एवम् कर्तुम् स: समर्थ: न आसीत्। पत्‍न्‍या: अपि मन: तेन रक्षणीयम् आसीत् एव। इदानीम् तयो: आत्‍मज: त्रिचतुरवर्षात्‍मक: जात: आसीत्। पितु: मातु: उपस्थितौ अपि स: पितामहीम् एव विशेषरूपेण इच्‍छति स्‍म। पशुपक्षिणः एव यदा प्रेमवशीभूताः भवन्ति, तदा बालकानाम् सरले मनसि किम् न प्रेम स्‍वम् प्रभावम् दर्शयेत्? पितामही स्‍वम् पौत्रम् पुत्रस्‍य एव अन्‍यरूपम् मत्‍वा सविशेषम् तस्मिन् स्निह्यति स्‍म। अत: यदा बालक: स्‍वकीयाम्+ पितामहीम्+ गृहे न दृष्टवान्, तदा स: दु:खीभूत्‍वा बहु-बहु रुदितवान्। मातु: पितु: प्रबोधनम् अपि सः नैव अमन्‍यत। स: न किञ्चित् अखादत्, न किञ्चित् अपिबत्। निरन्‍तरम् तस्‍य मुखे ‘पितामहि! पितामहि!!’ इदम् एव रटनम् आसीत्। रुदत: रुदत: तस्‍य कण्‍ठ: शुष्‍यति स्‍म। स: कान्‍त: भूत्‍वा किञ्चित्+समयाय स्‍वपिति स्‍म। परन्‍तु जागरणोत्तरम् पूर्ववत् एव सकरुणम् रोदिति स्‍म। आत्‍मजस्‍य एताम् दुरवस्‍थाम् द्रष्टुम् असमर्थः दम्‍पती अन्‍ते वृद्धाम् वृद्धाश्रमत: आनेतुम् निश्चयम् कृतवन्‍तौ एव। तत्र ताभ्‍याम्+ सह गत: बालक: स्‍वकीयाम्+ पितामहीम्+ दृष्ट्वा तत्‍क्षणम् एव तस्‍या: अङ्कम् आरूढ:, ताम्+ सोपालम्‍भम्+ पर्यपृच्‍छत् च - पितामहि! त्‍वम्+ माम्+ त्‍यक्‍त्‍वा किम् अत्र आगतवती? अहम्+ त्वाम्+ विना नैव जीविष्‍यामि। चल गृहे चल, दम्‍पती अपि तस्‍य एव कथनम् समर्थितवन्‍तौ। अन्‍ये वृद्धाश्रमवासिन: चिन्‍तयन्ति स्‍म यत् अस्‍मान् अपि नेतुम् गृहत: कश्चित् आगच्‍छेत् इति। त्‍वम् तु साक्षान्‍महेश्‍वर: धनिकेषु केचन “योगक्षेमम् वहामि+अहम्” इति+उक्तिम् सत्‍यम्+एव शिरसि धारयन्ति। अर्जितेन धनेन साकम् यः हि तदीयः योग: संयोगः वा जायते, सः खलु महत: परिश्रमस्‍य परिणतिः+इति तु स्‍पष्टम्। लक्षाधिपत्‍यप्राप्‍तये दिवसा: मासा: संवत्‍सराः+च व्‍यतीता: भवन्ति, परम्+ तस्‍य+अर्जितस्‍य व्‍यय: एकस्मिन्+एव दिने विधातुम्+ शक्‍यते। अतएव योगेन साकम् क्षेमस्‍य+अपि महत्त्‍वम् श्रीमद्भगवद्गीतायाम् प्रतिपादितम् भगवता श्रीकृष्‍णेन। श्रेष्ठिवर: कपर्दिकामल्‍ल: (करौडीमल इति भाषायाम्) अस्मिन्+एव सिद्धान्‍ते समग्रतया विश्‍वसिति स्‍म। तत्‍कृते यः ह्यायासः उपार्जने करणीय: सः हि तत् क्षेमाय द्विगुणतया विधेय:। न केवलम् तस्‍य जन्‍मपत्र्याम् व्‍ययस्‍वरूपः द्वादशगृहः नीचग्रहणे संक्रान्‍त:, अपितु सः एकाम्+अपि कपर्दिकाम्+अनायासम्+एव व्‍ययीचकार, यतो हि स्‍वनाम सर्थकत्‍वम् रक्षणीयम्+आसीत्। ‘त्‍वग् जातु यातु, परम् कपर्दिका नैव यातुम् (चमडी जाय पर दमडी न जाय) इति+अस्‍य सिद्धान्‍तस्‍य परिपालने तु सः दृढप्रतिज्ञः आसीत्। मितव्‍ययम्+अपि सः अपव्‍ययम्+एव मनुते स्‍म। सन्‍ततिः+भोजनादिकम् नित्‍यम्+एव याचते लोके, इति मनसि निश्चित्‍य सः प्रौढिम् यावत् विवाहम्+एव वर्जयामास, परम् ‘प्रजातन्‍तुम् मा व्‍यवच्‍छेत्‍सी:’ इति गुरूपदिष्टम् संस्‍मरन् स्‍वोपार्जितम् धनम् कस्‍मै प्रदेयः भविष्‍यति इति चिन्‍ताविषण्‍ण: विवाहम् स्‍वीचकार। विवाहानन्‍तरम् तदीया भार्या प्रथमपञ्चवर्षीययोजनायाम्+एव सन्‍ततिपञ्चकम् जनयामास। दूरदर्शने प्रदर्शिता जनसंख्‍याघटिका तु श्रेष्ठिगृहिणीम् “राष्ट्रजननी+इति” कमपि पुरस्‍कारम्+अवाप्तुम्+इव लुलोभ। श्रेष्ठिगेहे+अन्‍नम् त्‍वधमर्णै: कृषकैः+एव+आनीयते स्म। घृतम् च+एकस्मिन् काचपात्रे दशवर्षत: संरक्षितम्, अत: खलु दर्शनीयताम् गतम्। वस्‍त्रक्रयस्‍य रजतजयन्‍ती तु गत एव वर्षे सम्‍पन्‍नताम् गता। गृहिणी तु पितृगृहात्+आनीतैः+एव वासोभिः+जीवनम् यापयति स्‍म। श्रे‍ष्ठी कपर्दिकामल्‍ल: तैलसंश्लिष्टम् स्‍वजीर्णवसनम् “नैतद् विनष्टम् स्‍याद्” इति कृत्‍वा न कदापि प्रक्षालयामास। उत्तरीयादिकम् तु तदीये गेहे “अदर्शनम् लोप:’ इति+अनुसारम् विलुप्तम्+एव+आसीत्। आतिथ्‍येन साकम् तु श्रेष्ठिन: परिचयः एव न+आसीत्। पर्वोत्‍सवाः+च तद्गृहाभ्‍यासम् तथैव तत्‍यजु:, यथा हि मज्‍जतः जलयानाद् मूषका:। पितृश्राद्धे कोऽपि द्विज: कदापि आमन्‍त्रणम् न लेभे। तत्‍कृते गोधूमचूर्णद्विदलादिरूपम् सिद्धान्‍नम्+एव कदाचित् द्विजाय दीयते स्‍म। अनेन विधिना पाकक्रियापेक्षितम्+इन्‍धनम्+अपि नैव प्रज्‍वालनीयम्। पुत्राणाम् उत सन्‍ततीनाम् शिक्षा+अपि लक्ष्‍मणरेखया+इव संकीलिता+आसीत्। अक्षरज्ञानात्+आरब्‍धः+तेषाम्+अध्‍ययनयज्ञ: शतलक्षादिगणनाम्+इति समाप्तिम् गच्‍छति। न तै: सेवाकार्यार्थम् कुत्रापि गन्‍तव्‍यम्+आसीत्। किम् तत: समधिकेन+अध्‍ययनेन? बालिकाः+तु शिक्षाग्रहणाय अधिकृता एव न+आसन्। ताः+तु ‘परकीयम् धनम्+इति’ कृत्‍वा यथाकथञ्चित् पालनीया आसन्। ततः+च यस्‍य कस्‍यचित्+अपि दारिद्रयवार्धक्‍यरुजादिग्रस्‍तस्‍य हस्‍ते समर्पणीया इति कृत्‍वा तासाम् कृते न कोपि व्‍ययः+अनिवार्यताम् भेजे। परम् परमकार्पण्‍यसूचकै: सकलैः+अपि+एभिः+उपायै: गृहसदस्‍यानाम् बाहुल्‍येन संवर्धनसातत्‍येन च गार्हस्‍थ्‍यव्‍ययः न काम्+अपि न्‍यूनताम्+आप। विंशतिसंख्‍याकानाम्+ गृहसदस्यानाम्+ क्षुद्रयाचनाकृते+अपि व्‍ययः+अपेक्ष्‍यत एव। किञ्च भारतीयधर्मपरायणै: नैमित्तिकैः+अनैमित्तिकैः+वा व्रतोपवासादिभि: किमपि पुण्‍यम् तु समवाप्‍यते न वा+इति निश्चेतुम्+अशक्‍यम्, परम् संप्रेरिता: प्रणोदिताः+च प्राय: सर्वे एव गृहसदस्‍या: प्रायश: प्रतिदिनम्+एव व्रतादिहेतुना एकाशनम्+अनशनम् वा+आचरन्‍तः+अपि भाग्‍यचक्रपरिवर्तनम् न+अवरोधयामासु:। एवम् यथाकथञ्चिद् कालम् यापिष्‍णो: कपर्दिकामल्‍लस्‍य गण्‍डस्‍योपरि पिटक: संवृत्त:। न जाने कथम् व्‍यापारे+अकस्‍मात्+एव शैथिल्‍यम्+आजगाम। क्रये विक्रये च निरन्‍तरम् हानिः+एव प्रारेभे। तेन स्‍पृष्टम् स्‍वर्णम्+अपि मृत्तिकात्‍वम्+एव भेजे। सम्‍मुखम्+आनीता भोज्‍यसामग्रीपरिपूर्णा स्‍थाली केनापि अदृष्टेन हस्‍तेन झटिति अपर्सायत इव+अनुभूयते। संमुद्रितमुष्टिका+अभ्‍यन्‍तरे दृढम् धारिता+अपि स्‍वर्णमुद्रा न जाने कुत्र विलीयते स्‍म। अन्‍नवस्‍त्रादि सामग्रीपरिपूर्णः+तदीया विपुलभण्‍डारा अल्पकाल एव कथम् रिक्तताम् जग्‍मुः+इति न कोऽपि ज्ञातवान्। रजतशिलापट्टिका निर्मिता कक्षभित्तय: कुत्र व्‍यलीयन्‍त इति न ज्ञातम्+ केनापि पत्ररुप्‍यक- (‘नोट’ इति भाषायां) संग्राहिकाभि: पेटिकाभिः+अपि रिक्‍तताहेतुना विजृम्‍भणम+इव+अभ्‍यस्‍यते स्‍म। एकस्मिन्+एव वर्षे एतादृशी दु:स्थितिः+तद् गृहे समाजगाम यत् समस्‍ते+अपि+आपणे श्रेष्ठिन: कपर्दिकामल्‍लस्‍य विश्वसनीयता रसातलम्+एव ययाविति महदाश्‍चर्यकरम्, परम् न+अत्र काचन संशीति:। तदा हि दुश्चिन्‍तया भृशम् संताडित: श्रेष्ठिकपर्दिकामल्‍ल: प्रथमम् स्‍वधर्मपत्‍न्‍या साकम् विचारयामास, परम् तौ न किमपि निर्णेतुम् शक्तौ बभूवतु:। ततः+च श्रेष्ठिवर्य: नैजम् व्‍यवस्‍थापकम् आयव्‍ययायदिसंधारकम् (‘मुनीम’ इति भाषायाम्) बुद्धिमल्‍लम्+आहूय मन्‍त्रणाम्+आरेभे। परिस्थित्‍यवलोकनेन जडीभूत इव सः+अपि न कामपि युक्तिम् प्रस्‍तुतीचकार, परम् तथापि तेन विज्ञापितम् यद् भास्‍कराचार्याभिध: स्‍थानीयः दैवज्ञः+अस्मिन् विषये+अवश्‍यम् प्रष्टव्‍य:। शक्‍यते, सः ग्रहाणाम् शुभाशुभत्‍वम्+आकलय्य कमपि+उपायम् संसूचयिष्‍यति। व्‍यवस्‍थापकस्‍य प्रस्‍ताव: श्रेष्ठिना स्‍वीकृत:। श्रेष्ठिन: स्‍वीकृतिम्+अवाप्‍य सः हि व्‍यवस्‍थापक: आगामिनि दिवसे दैवज्ञम् श्री भास्‍कराचार्यम् श्रेष्ठिसम्‍मुखम्+आनीतवान्। तज्‍जन्‍मपत्रिकाम्+ विमृशन् दैवज्ञः+ भणितवान् - ‘श्रेष्ठिन्, भवदीये वर्षलग्‍ने धनेशः+ गुरुः+लाभस्‍थाने मकरराशिस्‍थः+ नीचत्‍वम्+आवहति। व्‍ययेशः+च स्‍वगृहस्‍थः व्‍ययातिः+एकम् संकेतयति+इति। “कोऽपि+उपायः एतयोः+ग्रहयो: शमनाय?” श्रेष्‍ठी पप्रच्‍छ। “शास्‍त्रकारै: ब्राह्मणः गुरुरूप: प्रोक्त:। गुरुर्दोषशमनाय कश्चन विप्रः भोजनाय आमन्‍त्रणीय:। यदि सः सन्‍तुष्टः भविष्‍यति, सर्वम् सुस्‍थम् भविष्‍यति। अत: तस्‍य सर्वतोभावेन शुश्रूषा कर्तव्‍या। प्रसादनीय: स:। विप्रप्रीणनेन ग्रहप्रीणनम् संभाव्‍यते। श्रुत्‍वा+एतत् श्रेष्ठिन: कपर्दिकामल्‍लस्‍य प्राणा: देहान्+निसर्तुम्+इव प्रायतन्‍त। न सः व्‍ययस्‍य वार्ताम्+अपि श्रोतुम्+इयेष। परम् यथाकथञ्चिद् धैर्यम् धारयामासः स:। विचारयामासः च यत्+अन्‍य: पन्‍था विद्यते एतदतिरिक्तम्, ब्राह्मणभोजनम्+अन्‍तरा कथम् दूरीस्‍यात् अर्थचिन्‍ता। एवम्+ संचिन्‍त्‍य सः+ नैजम्+ व्‍यवस्‍थापकम्+आदिदेश- “अन्विष्‍यताम् कोऽपि कृशतनुः+अर्द्धबुभुक्षितः विप्र:। केवलम्+एकाकी सः एव निमन्त्रणीय:। न कश्‍चन तदङ्गुलिधरः+तेन साकम्+आगच्‍छेत्+इति समवलोकनीय:। आगामिनि गुरुवासने मध्‍याह्नभोजनाय निमन्‍त्रणीय: स: विप्रवर:। “वाढम्”- व्‍यवस्‍थापक: प्राह। प्राप्तानुज्ञ: सः व्‍यवस्‍थापक: नगरवीथीसु तादृशम् भूसुरम्+अन्‍वेष्टुम् प्रायतत, यादृशम् श्रेष्ठिवर: आमन्‍त्रणाय निर्दिष्टवान्। परम् न+एतत् कार्यम् सुगमम्+आसीत्, यतो हि प्रायश: सर्वे+अपि ब्राह्मणा: न केवलम् स्‍थूलकायाः महाप्राणाः+तुन्दिला: पीवराः+च दृष्टिपथम्+आयाता:। ते तु निमन्‍त्रणाशया सान्‍ध्‍यभोजनपरित्यागेन डाकिन्‍या बुभुक्षया समग्रभावेन आविष्टा इव+अदृश्‍यन्‍त। एकः+ विप्रवरः+तु स्पष्टम्+ पृष्टवान् - “किम्+ श्‍वः एव आगन्‍तव्‍यम्?” भोजने कानि कानि व्‍यञ्जनानि समुपस्थापनीयानि? श्रेष्ठिगृहे दक्षिणा तु भूयसि+इति न+अत्र मया चिन्‍त्‍यते। किम्+नु सत्‍यम्+एतत्?” श्रुत्‍वा+एतत् व्‍यवस्‍थपकमहोदयेन+अनुमितम् यत्+तदीया: प्रश्‍ना: न केवलम्+अब्राह्मण्‍यम् व्यनक्ति, अपितु आनुवंशिकीम् बुभुक्षाम् निर्वसनत्‍वम्+इव+आनयति। एतादृग् विप्रः+तु श्रेष्ठिगेहे नैव नेय:। निश्चित्‍य+एतत् सः क्षमायाचनपुरस्‍सरम् तत: प्रस्‍तथे। बहुकालम् यावत्+इतस्‍तत: परिभ्रमता तेन ग्रामाभ्यासे शिवमन्दिरप्रांगणस्थितः दुर्बलतनुः यज्ञोपवीतेन ब्राह्मणः इति प्रत्‍यभिज्ञातः जन: साक्षात्+कृत:। स्‍वात्‍मनि धन्‍यम् मन्‍यमानेन व्‍यवस्‍थापकेन कथम्+अपि दीर्घम्+उच्‍छ्वसता पृष्ट: सः विप्र:। “विप्रः+असि?” “आम्। तेन प्रत्‍युत्तरितम्। “कुत: समायातः+असि?” कुत्र भवदीय आवसथ:?” अत्रत्‍यः+अहम्। साम्‍प्रतम्+एकाकी एव। साम्‍प्रतम्+एव मातुः+निधनम् जातम्। अतः हेतो: शिवमन्दिराङ्गणे अत्रैव निवसामि। “किम् करोषि?” व्‍यवस्‍थापकेन जिज्ञासितम्। “न किमपि। केवलम् शिवाराधनम्।" विप्रेण निगदितम्। “तदा जीवननिर्वाह: कथम् सम्‍भवति?” “प्रभो: कृपया। जलपानमात्रम् कामये। यदा कदा पवनसेवनेन+अपि तृप्तिम्+अनुभवामि। कदाचित्+च श्रेष्ठिजनान्+अकम्‍पया प्राप्तेन+आहारेण जीवामि।" तदीयम् कृशकलेवरम् दृष्ट्वा न तदसंभाव्‍यम्+इति व्‍यवस्‍थापकेन संप्रधारितम्। स्‍वाम्यपेक्षानुपूर्तये सर्वथा+एव+उपयुक्तः एषः ब्राह्मणः इति विचार्य व्‍यवस्‍थापकेन निगदितम्। भो विप्रवर, मदीय: श्रेष्ठिवर्य: प्रतिगुरुवासरम्+एकम् विप्रम् भोजयितुम्+इच्‍छति। भवता मया साकम् श्रेष्ठिगृहे चलनीयम्। सः चेत् भवन्‍तम्+अङ्गीकरिष्‍यति, श्‍वः भवदीयम् निमन्‍त्रणम् सुदृढम्। नो चेत् मा कुप्‍या: क्षन्‍तव्‍यः+अयम् जन:। विप्रेण विचारितम्+ - “श्रेष्ठिगृहे गमनम्+ न दोषाय। यदि सौभाग्‍यात् अंगीकरणम्+ भविष्‍यति चेत् शोभनम्+एव भविता।" एवम्+ सः+ व्‍यवस्‍थापकेन साकम्+ श्रेष्ठिगृहम्+ प्रति जगाम। व्‍यवस्‍थापकेन बुद्धिमल्‍लेन सर्वम्+अपि वृत्तजातम्+ संश्रावितम्+ निगदितम्+च - “स्‍वयम्+एव विप्रवरम्+ प्रत्‍यक्षम्+ कृत्‍वा निश्चिनोतु। यदि भवते रोचते चेत् निमन्‍त्र्यताम्+ श्‍वः भोजनाय। आकर्ण्‍य+एतत् सर्वम्+आभाणकम्+ सुचिरम्+ निर्वर्ण्य निरीक्षित: परीक्षित: प्रत्‍यक्षीकृत: सः+ विप्रवर:। ओम्+इति+उक्‍तवति च श्रेष्ठिवर्ये परम्+असन्‍तोषम्+इव+अन्‍वबभूवु: व्‍यवस्‍थापक: विप्रवर: कार्पण्‍यावतार: श्रेष्ठिताकलङ्कस्‍वरूप: कपर्दिमल्‍लः+च। ततः+च सः+ श्रेष्ठी स्‍वीयाम्+ भार्याम्+ समाहूय भोजनव्‍यवस्‍थायै समादिष्टवान् - “आगामिनि दिवसे गुरुवासरः+अस्ति। एकः विप्र: भोजनाय निमन्त्रित:। तत्‍कृते भाण्‍डारगृहात्+आवश्‍यकानि वस्‍तूनि संगृह्य सुष्ठुतया सर्वम् मिष्टान्‍नादिकम् लावण्‍यमयत्‍वम् च भोज्‍यम् भक्ष्‍यम् पक्‍तव्‍यम्। “कियत्+मात्रायाम् तावत्?” सभयम् पृष्टवती श्रेष्ठिनी। “किम्+एष: प्रथमः+अवसरः+तव कृते। किम्+अद्यैव पाककला अधिगन्‍तव्‍या त्‍वया। मन्‍ये कृशकायः+असौ ब्राह्मणः न+अधिकम्+अत्‍स्‍यति। परम् विप्रभोजनात् पूर्वम् न कोऽपि+अन्‍यः भोजनार्थम् महासने प्रविशतु नाम, यतो हि “परदृष्टिस्‍पर्शनेन+उच्छिष्टम्+इव जायते सर्वम्+एव भोज्‍यम्। उच्छिष्टम् च तत् खलु न कस्‍मैचिद् विप्राय समुपस्‍थापनीयम्। परम् विलम्बिते सति ब्राह्मणभोजने कथम्+एते शिशव: भोजनात्+निवारणीया:?” भीतया गृहिण्‍या उक्तम्। “स्‍तम्‍भय स्‍वमुखम्। अलम्+ विवदितेन। न किमपि श्रोतुम्+इच्‍छामि अस्मिन् विषये। न कोऽपि बालः बालिका वा महानससान्निध्‍यम् प्राप्नुयात् गुरुवासरे। विप्रविसर्जनानन्‍तरम्+एव गृहसदस्‍यैः+भोक्‍तव्‍यम्। विलम्बिते च भोजने न कोऽपि परलोकम्+ गन्‍ता+इति ध्‍यातव्‍यम्।" श्रेष्ठिनोद्घोषितम्। ततः+तु श्रेष्ठिनी मौनधारणम्+एवोचितम् मेने। आगते च गुरुवासरे सा पाककर्मणि संलग्‍ना। अन्‍याः+च पुत्रवध्‍वः+अपि पाककर्मणि साहाय्यम् चक्रु:। सर्वे+अपि शिशवः+चकितचकिता एव पाककार्यम् दूरतः दृष्टवन्‍त:। बहो: कालात् तै: सुमधुरात्+अस्‍य दर्शनम्+अपि न कृतम्+इति संचिन्‍त्‍य तेषाम् जिह्वया रसक्षरणम्+अपि+आरब्‍धम्। परम् गृहिणी तदुपेक्ष्‍य सर्वतोभावेन पाकसमापने व्‍यापृता+अजायत। त्‍वरातिः+एकम् प्रदर्शयन्‍ती सा बहुविधम् भोज्‍यम् लेह्यम् पेयादिकम् च संसाधयामास। यदा च श्रेष्ठी तत्र+आगत: तदा+आवृत्ताम् भोज्‍यसामग्रीम् निरीक्ष्‍य+एव तदीया भृकुटिः+वक्रताम्+आपेदे। दूरस्‍थान्+अपि बालान् सः हुंकारेण भर्त्स्ययामास। बुभुक्षिता अपि वराका इमे बाला: तत: पलायनम्+एव श्रेयस्‍करम् मत्‍वा यत्र कुत्रापि व्‍यलीयन्‍त। कपर्दिकामल्‍लेन तदा+एव ज्ञातम्+ यत् निमन्त्रितः+ विप्रवर: सम्‍प्राप्त:, ततः+तु तेन समादृत: सः+ विप्रवरः+ गृहान्‍त: भोजनकक्षे समानीत: आसनम्+ च गृहीतुम्+अभ्‍यर्थित:। हस्‍तपादप्रक्षालनान्‍तरम् सुखोपविष्टाय विप्रराय सम्‍मुखम् संस्‍थापिता स्‍थाली। सत्‍यम्+एव स्‍थाल्‍याम् समुपस्‍थापितम् व्‍यञ्जनवैविध्‍यम् दृष्ट्वा विप्रवरः विस्‍मयम्+अजगाम, परम् यथाकथम् सः न तत् प्रकटीचकार। श्रेष्ठिना तु सर्वम्+ निरीक्ष्‍य गृहिणी संबोधिता - कथम्+ तावत् निखिला+एव भोज्‍यसामग्री युगपत्+एव समुपस्‍थापिता। एकैकश एतत् समानेतव्‍यम्+आसीत्। यथा यथा विप्रपर: कामयते, तथैव+उपस्‍थापनीयम्। अथवा अद्य तु अहम्+एव पर्यवेषणम् करोमि। विप्रवरः+तु भोजनकर्मणि व्‍यापृतः न किमपि शुश्राव। सः तु सर्वप्रथमम् मोदकभक्षणे व्‍यापृत:। ततः+च घृतप्‍लुतान्+अपूपान्, परतः+च जलवलिवलयानाम् स्‍तोमेन जठराग्निसंतर्पणम् कृतवान्। अन्‍ते च क्षीरभोजनाय बद्धपरिकरः इव+अलक्षित:। रिक्तास्‍थाली वारम्+ वारम्+ प्रपूरिता+अपि रिक्ता एव संलक्ष्‍यते। सः भूसुरः+तु जठराग्निम् प्रशमयितुम् प्रज्‍वालयितुम् वा हविप्रदानकर्मणि एवम् संलग्‍न: यत् प्रपूरिकासुपुष्टिकाशाकादीनाम् तु स्‍पर्शनम्+एव न+आचरितम्। यथाकथंचित् संप्रेरितेन तेन मिष्टान्‍नभक्षणम् विधाय लावण्‍यमयात्+अभक्षणे रुचि: प्रदर्शिता। श्रेष्ठी तु तदवलोक्‍य किंकर्तव्‍यविमूढ आसीत्, यतो हि विप्रस्‍य स्‍थाल्‍या साकम् महानसपात्राणि रिक्तानि जातानि। साम्‍प्रतम् किम् करवाणि? समग्रपरिवारकृते यत्+किमपि पाचितम् तत्+तु केवलम्+अनेन एकेन विप्रेण जठरान्‍त: कृतम्। साम्‍प्रतम्+अपि पुनः+एषः न तृप्त इव+आभाति। कीदृशः भूसुर: समानीत: व्‍यवस्‍थापकेन+इति तम्+अपि सः भर्त्स्ययामास। श्रेष्ठिनी जगाद - “श्रेष्ठिन्! न+अयम्+अवसरः+ भर्त्‍सनस्‍य। उपायः+चिन्‍त्‍यताम्, येन बुभुक्षितः विप्र: कोपम् न+आलम्‍बयेत्। मम मते तु सः+अयम् राजस्‍थानप्रदेशवास्‍तव्‍य:। आकृत्‍या तु शेखावाटीजनपदस्‍य+आभाति। राजस्‍थानीया हि पर्पटसेवनेन भोजनावसानम् मन्‍यन्‍ते। यदि तेभ्‍य: पर्पटपर्यवेषणम् क्रियेत, ते स्‍वतः एव भोजनावकाशम् कुर्वन्ति। अतः+चेत् भवदनुज्ञाज्ञा पर्पटसेकनव्‍यवस्‍था क्रियेत। चकितचकित: श्रेष्ठी श्रेष्ठिनीम्+आह - त्वम्+ वस्‍तुत: बुद्धिमती अन्‍वर्थनाम्+असि। परम् भवत्‍या उपायनिर्देशने एतावान् विलम्‍ब: कथम् कृत:? साम्‍प्रतम्+अपि त्‍वर्यताम्। श्रेष्ठिनी शीघ्रम्+एव पर्पटद्वयम्+आनीतवती, श्रेष्ठिना च झटिति तयोः+पर्यवेषणम् कृतम्। विप्रवरेण स्‍वस्‍थाल्‍याम् पूर्णचन्‍द्रसदृशौ अकस्‍मात् सम्‍प्राप्तौ तौ सम्‍यक् भृशम् च+अवलोकितौ पर्पटौ। एकवारम् सः पुनरपि पर्पटावलोकनम् चकार, ततः+च स्‍वसम्‍मुखे स्थितस्‍य श्रेष्ठिवर्यस्‍य निरीक्षणम् चकार आचूडान्‍तम्। एवम् तेन द्वित्रिवारम् कृतम्। श्रेष्ठिवर्यः+तु हस्‍तौ संयोज्‍य शान्‍तभावेन तत्र स्थितः आसीत्। अकस्‍मात्+उच्छिष्ट हस्‍ताभ्‍याम्+एव सः विप्रवर: श्रेष्ठिन: पादौ जग्राह। ‘आ: किम्+एतत् क्रियते भवता? भवन्‍तः+तु सर्वतोभावेन मे पूज्‍या:। विपरीतम् कथम्+आचर्यते भवता। भवताम् पादोपसंग्रहणम् तु अस्माकम् कृते निर्दिष्टम् शास्‍त्रकारै:। कृपया मे पादौ मुच्‍येताम्। विप्रवरः जगाद - “त्रिकालज्ञः+असि भो श्रेष्ठिन्! विप्रपूजापरायण। न+अत्र काचन संशीति: त्‍वम् तु साक्षान्‍महेश्‍वर:॥” कथम् कथम् कथम्+इति सर्वेषाम्+अपि समुपस्थितानाम् श्रेष्ठिगृहसदस्‍यानाम् व्‍यवस्‍थापकमहोदयस्‍य च मनसि जिज्ञासा प्रादुरभूत्। वारम्+ वारम्+ सानुनयम्+ सप्रश्रयम्+ पृष्ट: सः+ विप्रवर: प्रोवाच - श्रेष्ठिन् एतत्+तु वस्‍तुत: रहस्‍यम्+एव। न कोऽपि जानाति समस्‍ते+अपि भूलोके। या हि जानातिस्‍म सा मदीया माता दिवंगता। रहस्‍यज्ञानेन+अहम् भवन्‍तम् साक्षान्‍महेश्‍वरम् मन्‍ये। न+अत्र मनाग्+अपि लेशमात्रम्+अपि+अलीकम्। भो श्रेष्ठिन्, त्‍वम् वस्‍तुत: त्रिकालज्ञ:। सर्वत: पूर्वम् तु यत्+मह्यम् रोचते, तत्‍सर्वम्+अपि भवता समुपस्‍थापितम् मत्‍पुरत: स्‍थाल्‍याम्। अतः+च ‘अहम् भोजनमध्‍ये पर्पटद्वयम्+ गृह्णामि+इति’ मदुक्तिम्+ विना+एव भवता पर्यवेषणम्+ कृतम्+इति संचिन्‍त्‍य विचिन्‍त्‍य मया+अनुभूतम्+- “त्‍वम्+ तु साक्षान्‍महेश्वरः+असि।” पादोपसंग्रहणकारणम्+ विबुध्‍य श्रेष्ठिवर: कपर्दिकामल्‍ल: अवाक्मना न तत्र क्षणम्+अपि स्‍थातुम्+ प्रभु:। शयनम्+आलभ्‍य तत्र पपात। विप्रवरः+तु पर्पटसेवनानन्‍तरम् तत्रैव+अर्द्धभोजनम् प्रतीक्षमाण आसनम्+अध्‍यास्‍ते। आपत्तिकाले मर्यादा न+अस्ति “इदानीम् समागतासि। होराद्वयम् व्‍यतीतम् तृष्‍णया कण्‍ठ: शुष्‍कताम् गच्‍छन् अस्ति।" इति रामनाथेन कमला सगर्जनया अभिहिता। “आर्ये! तदा किम् करणीयम् आसीत् मया। तत्र बहवः जना: स्‍नानम् कुर्वन्‍तः आसन्। एक: प्रत्‍यायाति, अपर: समायाति। यदा सर्वे स्‍नानम् विधाय गतवन्‍त:, तदा जलम् समादाय आगता+अस्मि। इति ब्रुवन्‍त्‍या कमलया पूरितम् जलपात्रम् श्वसुरमहाभागस्‍य+अग्रे प्रस्‍तुतम्। “तस्‍मात् कूपात् अपेक्षया तु नद्या जलम्+आनयनम्+एव श्रेष्ठम्+ स्‍यात्।" रामनाथस्‍य स्‍वरे तन्‍वाक्रोश: जलग्रहणानन्‍तरम्+अपि आसीत्। “किन्‍तु आर्ये! नदी तु अर्धक्रोशपर्यन्‍तदूरम् वर्तते। तस्‍याः जलम्+आनयने तु विलम्‍बविशेषः भवेत्” इति स्पष्टम् कृत्‍वा कमला पाकशालाम् गतवती। “एक: कूपश्चेत् इतः+तावत् भवेत् तर्हि न कापि आवश्‍यकता स्‍यात् तत्र गमनस्‍य” रामनाथः मन्‍दस्‍वरेण अवदत्। “आर्ये! कथनम् तु सरलम्, किन्‍तु कार्यपरिणति: कठिनतरा+अस्ति” यतो हि इष्टकाद्युपकरणानि कुत: समागमिष्‍यन्ति” रघुनाथः+अब्रवीत्। रामनाथः दृढ़तया अवोचत् “इष्टिकाप्रस्‍तराणाम् वा न स्‍यात्, किन्‍तु मृत्तिकाकूपः+तु भवितुम्+अर्हति। वाशिष्ठ्या नद्या निकटम्+एव ईश्वरद्वारग्रामः आसीत्। स्‍वतन्‍त्रतायाः+चतुर्दशाब्‍द्यानन्‍तरम्+अपि ग्रामे+अस्मिन् आधुनिकी प्रगति:, न जाता। ग्रामस्‍य उदीच्‍याम् सवर्णा वसन्ति स्‍म, दक्षिणायाम्+च अस्‍पृश्‍या:। अखिले+अस्मिन् ग्रामे एकः एव कूप आसीत्। तत्र जलग्रहणम् कस्‍मै अपि निषिद्धम् न+आसीत्, किन्‍तु इयत् प्रतिबन्‍धनम् अवश्‍यम्+एव+आसीत् यत् यदा कोऽपि सवर्णः जलम् गृह्णाति, स्‍नाति वा तदा अस्‍पृश्‍यजलम् न गृह्णीयात्। रामनाथः यद्यपि प्रकृत्‍या सरलः आसीत्, किन्‍तु न जाने+अस्मिन् प्रसंगे कथम् हठी जात:। हठात् तस्‍य वृद्धभुजयोः+अपि शक्ति: समायाता। सः प्रातः+अरुणोदयकालः एव निजग्रामे स्‍थानम् अन्‍वेषयामास, कुदालम् च समादाय खननकार्यम् प्रारब्‍धवान्। वृद्धम् खननकार्ये संलग्‍नम् दृष्ट्वा बालका अपि तत्र+आगत्‍य मृत्तिकाम् उत्‍क्षेपणे संलग्‍ना:। कमला इदम् दृष्ट्वा चकितचकिता अभूत्। हठात् तया उक्तम् - “आर्ये! इदम्+ किम् क्रियते?” "कर्त्तव्‍ये परिपालयामि। पूर्णताम् यास्‍यति चेत् तर्हि अधिकारः मिलिष्‍यति। अभिहतम्+एतादृशम् गुरुजनै:” कुदालम् संचालयन् भणितम्+इदम् रामनाथेन। सायम् पर्यन्‍तम् जात: किञ्चित् गर्त: जनैः+यदा वृद्धरामनाथस्‍य+उत्‍साह: दृष्टः+तदा ते+अपि साहाय्येन तस्मिन् कार्ये संलग्‍ना:। परिणामः+अयम् समागतः+ यत् दिवसे क्षेत्रेषु श्रमरता: श्रमिकजनाः रात्रौ कूपखनने सहायका अभवन्। केवलम् दशदिवसेषु एव श्रमस्‍य परिणामः+अमिलत्। जलधारा समुच्‍छलिता। तत: परम् अपक्‍वकुड्डी अपि सुयोजिता। साम्‍प्रतम् सवर्णानाम् कूपस्‍य आवश्‍यकता न+अभवत्। जलग्रहणार्थम् प्रतीक्षा+अपि न+अपेक्षिता। यावत्+तु जलम्+अपि मधुरतरम्+आसीत्। एकस्मिन् दिवसे सवर्णानाम् कूपात् दुर्गन्‍ध: समुस्थित:। कूपे+अस्मिन् दृष्टिपातेन ज्ञातम् यत् जलम्+उपरि शुन: शवः+तरति। तस्‍मात्+एव कारणात् दुर्गन्‍धः आयाति स्‍म। अनेन कोलाहलः+अभवत् तत्र। किञ्चित्+कालपर्यन्‍तम् क्षुधा तु सोढुम् शक्‍यते, किन्‍तु तृष्‍णासंयमनम् असम्‍भवम्। वृद्धदैवज्ञानहरिणा मार्ग: सन्‍दर्शित:। “आपतिकाले सर्वम् समुचितम् जायते। यावत् कूपस्‍य स्‍वच्‍छीकरणम् जायते तावत् हरिजनानाम् कूपात्+एव जलम् ग्राह्यम्+अस्ति, प्राणरक्षार्थम् आपत्तिकाले यत् किञ्चित् क्रियते सः एव धर्मः+तदा। भेदः+अयम् जात: केवलम् यत् सवर्णानाम् कूपे जलम् ग्रहीतुम् अस्‍पृश्‍यै: प्रतीक्षा विधेया आसीत्। साम्‍प्रतम् हरिजनानाम् कूपे सवर्णा: प्रतीक्षाम् करिष्‍यन्ति। सवर्णानाम् कूपस्‍य स्‍वच्‍छीकरणम्+अपि हरिजनैः+विहितम्। यतो हि अस्मिन् सन्‍दर्भे सवर्णा अकर्मण्‍या भवन्ति। एकस्मिन् दिवसे+अकस्‍मात् हरिजनानाम् कूपे प्रस्‍तरपतनप्रारब्‍धम्+अभूत्। तस्मिन्+एव काले ग्रामप्रधानेन सह शिवरामः+अपि आगच्‍छत्। प्रधानेन उक्तम् “प्रत्‍येकस्मिन् ग्रामे कूपद्वयम् भवेत् येन यदा कदा एकस्मिन् चेत् कापि विकृतिः+स्यात् तदा अपरस्‍य सदुपयोगः भवितुम् शक्‍नोति। तस्‍मात्+एव मया चिन्तितम् यत् अपक्‍वः+अयम् कूप: पक्‍वताम् गच्‍छेत्” इति। कूपस्‍य पक्‍वीकरणम् आरब्‍धम्। अन्‍ध: किम् वाञ्च्‍छति केवलम् चक्षुद्वयम्। तस्‍मात् अस्‍पृश्‍यवर्ण: प्रधानस्‍य अनेन कार्येण अति प्रसन्‍नः+अभूत्। सायंकाले सर्वे तत्र सम्मिलिता:। कल्‍याणः+अवदत् “अन्‍ततोगत्‍वा प्रधानमहोदयस्‍य कृपा अस्माकम् कूपोपरि जाता एव। “यदा पानीयम् पीत्‍वा प्राणरक्षा कृता तदा चिन्तितम् यत् अयम् कूपः+अपि पक्‍वताम् गच्‍छेत्। न जाने कदा आवश्‍यकतानुसारम् उपयोगिताम् आगच्‍छेत्। कृतम्+इदम्+ स्पष्टम्+ रघुवीरेण। बालूरामेण रघुवीरस्‍य कथनम् न स्‍वीकृतम्। स: तर्जनीम्+ समुत्‍थाय अवदत् “विवशता तु तदा+एव निर्गता, यदा तेषाम्+ कूपस्‍य स्‍वच्‍छीकरणम् अभूत्। इदानीम् कीदृशी इयम् कृपा? विवशतानन्‍तरम् न कोऽपि कृपाम् करोति।" युक्तियुक्तवार्ताम् श्रुत्‍वा जनै: परस्‍परम् मुखावलोकनम् कृतम्। दूरदर्शी रामनाथे+अनुभवस्‍याधारे जगाद “प्रतीयते यत् नूतननिर्वाचनकाल: समागत:। प्रधानमहाभागस्‍य विवशता पुन: समापतिता। बन्‍धुवर्या: श्रूयताम् तावत् अस्माकम् कृते गान्धिमहोदयः+अपि तत् प्रापयितुम् सफलः न+अभवत्, यत् अस्‍माभिः+निर्वाचनाधिकारेण प्राप्तम्। नूनम्+एव समुचितस्‍थानम् तु अस्माकम् कृते हस्‍ते मताधिकारप्रापणेन एव उपलब्धम्, यतो हि ये जना अस्‍मान् विलोक्‍य मुखानि परावर्तन्‍ते स्‍म, त एव निर्वाचनकाले मतम् प्राप्तुम् अस्‍मान् समादरदृष्ट्या प्रेम्‍णा च ब्रुवन्ति चौधरीमहोदय! पितृव्‍य! पितामह! भ्रात:! इत्‍यादय:। तेषु दिवसेषु ते न+अवगच्‍छन्ति अस्‍पृश्‍यान् अस्‍मान्। आगच्‍छेत् निर्वाचनकाल:। अहम् युष्‍मभ्‍यम् नवीनकौतुकम् दर्शयिष्‍यामि। रामनाथस्‍य कथनम् सत्‍यम्+आसीत्। प्रधान: तुलसीरामः एकस्मिन् अहनि रामनाथस्‍य द्वारम् उपागतवान्। रामनाथ: खट्वाम् अधिष्ठाय धूम्रपानम् कुर्वन् आसीत्। प्रधानम् दृष्ट्वा उत्‍थातुम् यत्‍नवान् अभूत्, किन्‍तु प्रधानेन सः उत्‍थातुम् अवरुद्ध:। तम् तत्रैव संस्‍थाप्‍य सः+अपि तत्रैव उपातिष्ठत्। सर्वास्‍पृश्‍यवर्गः+तत्रैव समागच्‍छत्। रामनाथः+तदा प्रेम्‍णा प्रधानाय निवेदितवान् “निर्धनानाम्+अपि चायपानम् तु क्रीयताम्+एव। “आनीयताम् आनीयताम्। प्रतिश्‍यायाय इदम्+एव सरलम्+ साधनम्। प्रधानस्‍य विवशता सकारात्‍मकत्‍वेन साकारताम्+ समागच्‍छत्। प्रधानेन यदा चायपानम् कृतम् तदा तस्‍य अनुगामिभिः+अपि तत् कृतम्+एव। यदा ते गतवन्‍त: तदा रामनाथः मन्‍दम् मन्‍दम् हसन् आह “विलोक्‍यताम् जनस्‍य स्‍वार्थलिप्साम्। इदानीम् कुतः वयम् अस्‍पृश्‍या:। सवर्णैः+यदा एकस्‍य हरिजनस्‍य गृहे चायपानेन असम्‍मति: प्रकटिता, तदा प्रधानतः+ एकाधिकशतम्+ रूप्‍यकाणि दक्षिणारूपे संप्राप्य वृद्धदैवज्ञनरहरिणा धर्मस्‍य व्‍याख्‍या प्रस्‍तुता “आपत्तिकाले मर्यादा न+अस्ति।” निर्वाचनकालः+अपि आपत्तिकालः+ एव वर्तते। अतः+तदा मर्यादानाशः+अपि धर्मः+ एव भवति न तु अधर्म:। परमम्+ दैवतम्+ पति: कतिपयदिवसेभ्‍य: पूर्वम्+ यदा+अहम्+ प्रात:काले मम गृहस्‍य उद्याने बालपादपान् सिञ्चन्‍ती द्वारम्+ प्रति प्रस्थिता, तदा मया पथि प्रसरन्‍ती, धूम्रदण्डिकया धूम्रवर्तुलान्+उद्वमन्‍ती पुरुषाकृतिः+एका दृष्टा। ताम्+आकृतिम्+ दृष्ट्वा मम मनसि तस्‍य नरस्‍य समग्रम्+अपि हृदयविदारि पातोत्पातात्‍मकम्+ असामान्‍यम्+ जीवनवृत्तम्+ चलचित्रम्+इव साकारम्+ जातम्। आसीत्+असौ अवकाशदिवस:। वृक्षसेचनकम्+ परित्‍यज्‍य दीर्घकालाद् मनसि शल्‍यम्+इव पीडयन् तस्‍य पुरुषस्‍य व्‍यक्तित्‍वम्+ कर्तृत्‍वम्+ च अभिव्‍यञ्जयितुम्+ मन: विवशम्+ जातम्। अविलम्‍बेन तत्रोद्याने पादपच्‍छायायाम्+ लेखिन्‍या पत्रे यत् मया आरोपितम्+ तत् एवम् अस्ति। बाल्‍यकाले मम पितुः+गृहस्‍य अभिमुखम् नूतनम्+एकम् गृहम् निर्माणाधीनम् आसीत्। तस्‍य गृहस्‍य आकारप्रकारेण वास्‍तुशिल्‍पेन च प्रातीयत, यत्+तस्‍य स्‍वामी कोऽपि वैभवशाली श्रेष्ठी भवेत्। अस्माकम् तु एकम्+एव कुतूहलम्+आसीत् यत् कदा अस्मिन् निर्जने गृहे जनसम्‍मर्द: भविष्‍यति? कदा अस्माकम् क्रीड़ादलस्‍य सदस्‍यानाम् संख्‍या वर्धिष्‍यते। दिष्ट्या अस्‍माकम्+इयम्+आशा न+अतिदूरवर्तिनी आसीत्। एकदा यदा+अहम् मम गृहस्‍य अट्टालिकायाम् स्थिता आसम्, तदा मया अभिमुखस्‍य गृहस्‍य अट्टालिकायाम् एकम् रमणीमुखम् चन्‍द्रबिम्‍बम्+अवतरितम्+इव दृष्टम्। अहम् तु निर्निमेषम् कञ्चित्+कालम् तत्रैव स्थिता मञ्जुलरमणीयाकृतिम् ताम्+अपश्‍यम्। एतत्+पूर्वम् मया कदा+अपि ईदृशी लावण्‍यमयी नारी न दृष्टा। तस्‍या: सर्वाङ्गसुन्‍दरम् अनिन्‍द्यम् रूपम् तत् दिनम् च अद्यापि मे रोमहर्षम् जनयति। क्‍व नवदशवर्षदेशीया अहम् बालिका, क्‍व च रूपोल्‍लासेनोल्‍लसन्‍ती सा तरुणी; तथापि दृष्टमात्रायाः+तस्‍या परिचयम्+अवगन्‍तुम् मम मन: लालायितम् जातम्। का+इयम्? के वा अस्‍या: परिवारजना:? कुत इयम्+आगता? कः वा उपायः भवेत् परिचयाधिगमस्‍य? इति विचिन्‍तयन्‍ती अहम् यथा कथञ्चित्+दिनम् अतिवाह्य रात्रौ निद्रा सुखम् लेभे। अपरेद्यु: अपराह्णसमये यदा+अहम्+ समवयस्‍कै: बालकै: सह आमोदे प्रमोदे व्‍यापृता आसम्, तदा+एव सोपानेभ्‍य: नूपुररणनध्‍वनिः+उदतिष्ठत्। सहैव गतदिवसे दृष्टा मम मनोरथानाम्+ भूमि: सा तरुणी चतु:शालम् प्राविशत्। प्रथमदर्शने अट्टालिकायाम् स्थितायाः+तस्‍या लावण्‍यम् दूरात् तथा सुस्पष्टम् न जातम्, किन्‍तु अधुना पदमात्रान्‍तरेण स्थिता सा रमणी कालिदासस्‍य शकुन्‍तला इव दिव्‍यरूपधरा समदृश्‍यत। चकितचकिता मृगी+इव तस्‍या अक्षिणी, घनघटा इव अरालम् केशकलापम्, विटपानुकारिणौ बाहू, कम्‍बुग्रीवा, किम्+बहुना रूपशीलसम्‍पन्‍ना सा साक्षाद् दिव्‍यगुणविभूषिता देवी इव प्रातीयत। कक्षे प्रविष्टमात्रैव सा परिवारजनान् प्रति याम् नमस्‍कारमुद्राम् व्‍यरचयत्, तया तस्‍या: शीलम् मार्दवम् च अभिव्‍यञ्जितम्। आत्‍मन: मधुरेण व्‍यवहारेण विनयेन च सा शीघ्रम्+एव उपस्थितानाम् सर्वेषाम् मनांसि समाकर्षत्। परिचयक्रमे ज्ञातम् यत् सा तरुणी आरक्षीविभागस्‍य कस्‍यापि उच्‍चाधिकारिण: पत्नी कुलीनपरिवारस्‍य कन्‍या वर्तते। भर्त्तु: स्‍थानान्‍तरणम्+एव जयपुरागमनकारणम्+अभवत्। अत: परस्‍तात् सा अस्माकम् सरलसंयुक्तपरिवारस्‍य संस्‍कारै: अतीव प्रभाविता जाता। अनेकश: सा येन केनापि व्‍यपदेशेन आत्‍मन: पितृगृहात् आनीताभ्‍याम् दासीभ्‍याम् परिवृता अस्माकम् युक्ता साक्षात्+लक्ष्‍मी+इव शोभाम् दधौ। वयम् समे+अपि बाला तस्‍य रूपशीलगुणैः+आकृष्टा जिज्ञासव इव तस्‍याम् गृहम् गतागतिकम् अकुर्म। तस्‍या गृहम् अभिनवभोगोपभोगै: आपूरितम्+आसीत्। एकस्मिन् कक्षे मयूरादिभि: पक्षिभि: उत्‍कीर्णानाम् आसन्‍दीनाम् सम्‍भारः आसीत्। एकत: धातुनिर्मित: स्‍तम्‍भाकारः विशालदीप: स्‍थापित:, भित्तौ चित्ताकर्षकाणि चित्राणि समागन्‍तुकानाम् चेतांसि समावर्जयन्। एकस्मिन् कक्षे नागदन्तिकासु लम्‍बमाना अगणिततारिका घटिता: चीनांशुकनिर्मितानाम् शाटिकानाम् पंक्तय: अधिकारिण: वैभवम् उद्घोषयन्। एवम् सर्वत: सुसज्जितै: कक्षै: तयोः+गृहम् अपरम् स्‍वर्गम्+इव चकास्‍ते स्‍म। यदा अस्माकम् बालकानाम् सेना तस्‍याः गृहम् अगच्‍छत्, तदा सा तरुणी हर्षनिर्भरमानसा, इदम् गृह्णीत, अत्र तिष्ठत, इदम् भुंक्‍त इति सुमधुरेण व्‍यवहारेण अस्‍मासु अस्निह्यत्। यदा कदा सा सरला मुगधा तरुणी कैमराख्‍येन विदेशीयन्‍त्रेणम् अस्माकम् बालकानाम् छायाचित्राणि गृहीत्‍वा अस्‍मभ्‍यम् प्रादात्। समे+अपि बालका: आनन्‍दसागरे निमज्‍जन्‍त उन्‍मज्‍जन्‍त इव पुन: पुन: तस्‍या गृहे गतागतिकम् समाचरन्। सत्सु+अपि सुखसम्‍भारेषु अहम् तस्‍या मुखे सर्वदा प्रच्‍छन्नम् शून्‍यम्+अपश्‍यम्। अहम् व्‍यचिन्‍तयम् यत् सम्‍भवत: अस्‍या: पति: कार्यालयात् विलम्‍बेन समागच्‍छति, अनेन हेतुना इयम् एकाकिनी अन्‍यमनस्‍का च वर्तते। अहम् प्राय: सर्वेषां बालकानाम् गमनानन्‍तरम्+अपि न जाने किम्, यदा कदा किञ्चित्+कालम् तत्रैव अतिष्ठम्। एकदा यदा मध्‍याह्ने असमये अहम् तस्‍या गृहम् अगच्‍छम्, तदा तस्‍या: पति: गृहः एव आसीत्। दूरात्+एव तस्‍य आक्रोशस्‍वर: श्रवणीय: आसीत्। अहम् भीता+एव कपाटयो: पार्श्‍वे अतिष्ठम्। मम कृते इदम् तस्‍य प्रथम दर्शनम्+आसीत्। स: पुरुष: आकृत्‍या अति कठोर: भयहेतुः+च+आसीत्। सहसा सः दुष्ट: मम सख्‍या: मयूरपिच्‍छानुकारिणीम् आजानुलम्बिनीम् घनघटा इव कृष्‍णकेशराशिम् कर्तरिकया बलात् कर्तित्‍वा ताम् रूपहीनाम्+अकरोत्। असहाया सा रोदितुम् प्रावर्तत। स्‍फुटितहृदया अहम् अश्रूणि अवरुध्‍य वेगात् गृहम् प्रत्‍यावर्ते। अपरेद्यु: तस्‍या उच्‍छूनम् आलोहितम् दीर्घनयनयुगलम् तस्‍या: प्रच्‍छन्‍नपीडाया: साक्षी आसीत्। एकस्मिन् दिने यदा अहम् ताम् सखीम् द्रष्टुम् अगच्‍छम्, तदा सम्‍भवत: तौ दम्‍पती कस्मिन्+अपि समारोहे गन्‍तुम् सन्नद्धौ आस्‍ताम्। स: पुरुष: तान् स्‍त्रीम् सरलपादत्राणे परिहाय अत्‍याधुनिके नवे नतोन्‍नते पादत्राणे परिधातुम् दृढ़परिकर: आसीत्। ते पादत्राणे धारयित्‍वा यदा सा पदम्+एकम्+अचलत् तदा सोपानेभ्‍य: अध: न्‍यपतत्, व्रणिता च जाता। अहम् गृहम् गत्‍वा अनिच्‍छन्ति+अपि तस्‍या दुरवस्‍थाम् मात्रे न्‍यवेदयम्। किञ्चिद् कालानन्‍तरम् ज्ञातम् यत् अयम् रक्षाधिकारी अतीव भ्रष्ट: अस्ति। पितृपितामहादिभि: अर्जिता: सम्‍पद: प्राप्‍य+अपि असन्‍तुष्ट इव वर्त्तते। अधिकाधिकम् धनम् अंधिगन्‍तुम् उचितानुचितानि साधनानि आश्रयते। उत्‍कोचरूपेण नवनवानाम् प्रभूततराणाम् उपायनानाम् सम्‍भार: कार्यम् सिसाधयितुभिः+जनै: प्रादीयत्। गृहात्+बहि: अर्धरात्रिम् अतिवाह्य सुराम् संसेव्‍य अर्धविक्षिप्तरूपेण गृहम्+आगत्‍य येन केनापि व्‍याजेन कलहकरणम् आत्‍मन: पत्नीम् सरला ग्रामवासिनी रूपे द्रष्टुम्+ऐच्‍छत्। कदा तु अत्याधुनिकयुवती रूपेण गोष्ठीषु समारोहेषु जनानाम् आकर्षणकेन्‍द्रम् निर्यातुम्+इयेष। मम परिवारजनाः अनया स्थित्‍या भृशम् दु:खिता आसन्। परम् मौनम्+एव आश्रयितुम् विवशा: जाता:। सा तरुणी अपि सर्वम्+अपि अन्‍यायम् दुराचारम् च मौनम्+अवलम्‍ब्‍य असहत। अथ+एवम् गच्‍छति काले सा साध्‍वी पुत्रम्+एकम् सुषुवे। तस्‍य पोषणे व्‍यस्‍तीभूय सा आत्‍मन: दु:खम् व्‍यस्‍मरत्। किन्‍तु इयता तस्‍या पीड़ा न निष्‍क्रामति, श्रुतम् मया यत् कोऽपि अपराधः दण्‍डेन बिना न शाम्‍यति, निरन्‍तरम् पापाचारेण तस्‍य अधिकारिण: पापघट: पूरिपूर्णः जात:। एकदा प्रात: आरक्षिदलस्‍य केचन पुरुषा: तस्‍य गृहम्+ छद्मवेशेन प्राविशन्। तैः+च अयम् अधिकारी उत्‍कोचम् स्‍वीकुर्वन् गृहीत:। अनेन अपराधेन एषः अधिकारी कारागृहम् प्रापित:, महता प्रयत्‍नेन च तत: विनिर्मुक्त:। न्‍यायालयेन राजसेवात: अस्‍य निलम्‍बनम् आदिष्टम्। शनै: शनै: अस्‍य समग्रम्+अपि ऐश्‍वर्यम् क्षीणम् जातम्। गृहस्‍य शोभावर्धिका: सामग्र्य: यथा आगता तथैव क्रमश: गता:। गृहस्‍य सकला+अपि व्‍यवस्‍था छिन्ना भिन्‍ना जाता। एवम् परमाम् शोच्‍याम् दशाम् प्राप्य अधिकारिण: व्‍यवहार: पूर्वापेक्षया असंयतः जात:। परिवारस्‍य ईदृशीम् दुरवस्‍थाम् दृष्ट्वा+अपि स: किमपि अध्‍यवसायम् कर्तुम् न+अचेष्टत। सायम् समये सुरापानम्, धूम्रपानम्, कलहकरणम् तस्‍य पूर्वक्रम: आसीत्। शनै: शनै: पत्‍न्‍या: आभरणानि अपि तेन विक्रीतानि। अर्थाभावेन तेषाम् प्रेष्ठम् गृहम्+अपि अन्‍येषाम् सम्‍पत्ति: आसीत्। अस्मिन् अन्‍तराले सा सन्‍ततिद्वयम् प्रासोष्ट। एकतः द्रारिद्र्यदानवस्‍य ताण्‍डव:, अपरत: पञ्चजनानाम् पोषणभार:, तदुपरि पत्‍यु: क्रूरव्‍यवहारः इति सर्वथा भृशम् समतप्त सा। किन्‍तु सत्‍यम्+इदम् अस्ति यत् महतीनाम् क्षमाशीलानाम् नारीणाम् चरित्रम् न कोऽपि वेद। सा न हि आत्‍मन: कृते, अपितु परिवारस्‍य श्रेयसे आत्‍मानम् शोकसागरात्+उन्‍ममज्‍ज। सा समस्‍तान् पूर्वसुखसम्‍भारान् विस्‍मृत्‍य जीवननिर्वाहाय कठोरम् श्रमम् कर्तुम्+उद्यता समभवत्। नानालघुगृहोद्योगै: सा यत्+किञ्चिद् धनम्+अप्राप्नोत्, तेन आत्‍मन: परिवारस्‍य पोषणम्+अकरोत्। मध्‍याह्ने प्रखरम्+आतपम् सहन्‍ती गृहात्+गृहम् कार्यवशाद् परिभ्रमन्‍ती सा कस्‍य सचेतसः मन: न दुनोति। यदा इदम् सर्व दुर्दैवम् घटितम्, तदा अहम् कतिपयानि वर्षाणि यावत् जयपुरनगरात् बहिः+आसम्, किन्‍तु समये समये परिवारजनानाम् सम्‍पर्केण तस्‍याः दुर्भाग्‍यकथा मम प्रत्‍यक्षा आसीत्। जयपुर आगमने यदा अहम् ताम् द्रष्टुम् अगच्‍छम्, तदा एकस्मिन् जीर्ण शीर्णे भवने तारका यथा छिद्रयुताम् शाटिकाम् धारयन्‍ती म्‍लानकुसुमवल्‍लरी+इव सा+एव मम मनोरथानाम् प्रियसखी मत्‍समक्षम् उपस्थिता आसीत्। कैमरा इति यन्‍त्रेण अन्‍येषाम् चित्राणि साकारम् कुर्वन्‍ती इयम् स्‍वयम् चित्रलिखिता इव समदृश्‍यत। यथा कथञ्चिद् शोकावेगम् निरुध्‍य, औपचारिकीम् वार्ताम् विधाय बहिः+आगत्‍य उच्‍चै: रुदित्‍वा+एव मया शान्तिः+लब्‍धा। तदनन्‍तरम् पुन: तस्‍या दुरवस्‍थाम् द्रष्टुम् तद् गृहम् प्रति मम चरणौ न प्रावर्तताम्। कालप्रवाहेण तस्‍या धीराया: परिश्रमेण च तेषाम् आर्थिकी स्थिति: पूर्वापेक्षया सुस्थिता अस्ति, किन्‍तु स: पापाचारी अधुना+अपि न किञ्चित्+अपि कुर्वाण: गृहौ+अस्थित: पत्‍न्‍यापार्जितेन धनेन जीवनम् यापयति। गगने धूम्रवर्त्तुलान् विरचयति, यदा वाल्‍मीकि रामायणस्‍य अयम् श्लोक: चरितार्थीभवति। यत् - दु:शील: कामव्रतः वा धनैः+वा परिवर्जित:। स्‍त्रीणाम्+आर्यस्‍वभावानाम् परमम् दैवतम् पति:॥ बधिरा न केनापि स्‍मर्यते यत् कदा सा वेधव्‍येन संग्रस्‍ता। न सा पतिसाहचर्यम् भजन्‍ती+इव स्‍मर्यते। किम् तावत् सा बालवैधव्‍यपीडिता+आसीत्? न हि, पुत्रद्वयातिरिक्तम्+एका कन्‍या+अपि तद्गृहे+अवसन्। वस्‍तुतः+तस्‍या: पतिर्भार्याग्रे गौणत्‍वम्+एव भजते स्‍म, इति+एव कल्‍पनीयम्। समग्रे तस्मिन् नगरकोणक्षेत्रे वसन्‍तः जना: कार्यवशात्+ताम्+एव+आकारयामासु:। तत्र च कर्मसाधनसमक्षमत्‍वम्+एव हेतुभूतम् भवति स्‍म। अतिसाधारणाय कर्मणे+अपि तद् भर्तृसाहाय्यम् न+अपेक्षते स्‍म। न+एतत्+चिन्‍तनीयम् यत् स: सर्वथा+एव+अकर्मणि+अभूत आसीत्। सत्‍यम् तु+एतद् यत् तत्‍क्षेत्रनागरिका: सर्वदा+एव ताम्+आकारयन्‍तः+अभ्‍यस्‍ता इव बभूवु:। सर्वविधकार्यसम्‍पादनकुशला, आह्वानाऽऽमन्‍त्रणनिमन्‍त्रणम्+अस्‍वीकुर्वन्‍ती, स्‍वतः एव कस्मिन्+अपि गृहे प्रविशन्‍ती, गृहसदस्‍यानाम् प्रहृष्टाकृतिम्+आभालयन्‍ती बधिरत्वेन आक्रान्‍ता च सः न किमपि+अभिधानम् दधौ। सा तु “बधिरा” इति+अनेन नाम्‍ना+एव परिचीयते स्‍म। न सा स्वनाम श्रोतुम् क्षमते स्‍म। “बधिरा” इति+अभिधानगतम्+अनादरम् च+आभालयितुम्+अक्षमा+एव+आसीत्। परम् कः+तावत्+नाम्‍ना+एव प्रभवति? व्‍यक्तेः+तु कर्मकौशलम्+एव दृष्टिपथम्+अवतरति। बधिराया: कर्मकौशलम् तु वर्णनाम्+एव+अतिशेते। स्‍यात्+चेत्+कस्यापि गृहे प्रसू‍तिकार्यम्+, सा बधिरा स्‍वत एव सर्वम्+एव कार्यम्+अधिगृह्णाति स्‍म। न का+अपि प्रशिक्षिता धात्री तदुपस्थितौ+अजगाम। तया च सम्‍पन्‍ने प्रसूतिकार्ये न कापि त्रुटि: संदृश्‍यते स्‍म। प्रसूतिकायै प्रदेया भोज्‍यपेयादिसामग्री तया+एव संसाधनीया, न+अन्‍येन केनापि गृहसदस्‍येन। प्रसूतिगृहे+अन्यप्रवेशः+अपि तया निषिद्ध्यते स्‍म। मासान्‍तव्‍याप्येतत् समग्रम् कार्यम् विधाय सा न किमपि याचते स्‍म, न च प्रतिगृह्णाति स्‍म। रोटिकाद्वयम्+एव तया प्रतिदिनम् स्‍वीक्रियते स्‍म। कार्यसमापनम् यावत् सा स्‍वगृहकार्ये न च+अन्‍यस्‍य कस्‍यापि कार्यम् स्‍वीकार। विवाहकार्ये तु तस्‍या आगमनम् सर्वैः+एव प्रतीक्षते स्म। न च+आमन्‍त्रणनिमन्‍त्रणम् तत्‍सविधे प्रेष्‍यते स्‍म। आमन्‍त्रणेन तु सा न कदापि+आजगाम। अनामन्त्रिता च यदा+आयाति, तदा तस्‍या: स्‍वागते चक्षूंषि+एव तच्चरणयोः+अवपातम्+इव विदधति स्‍म। तस्‍याः आगमनमात्रेण सर्वेषाम् कृते कष्टनिवारणम् संजायते स्‍म। जातु तावत् सर्वे गृहसदस्‍या विश्रमम् लभेयु:, परम् सा बधिरा क्षणाया+अपि विश्रमम् न स्‍वीकरिष्‍यति। साम्‍प्रतम्+एतत् करणीयम्, ततः+च+अन्‍यत् किमपि। न कोऽपि विश्रम: तत्‍कृते आवश्‍यक:। न जाने केन धातुना निर्मितः+तदीयः देह:? पञ्चाशत्+उत्तरम् तदीयम्+आयु:, परम् वृहदाकारेण सुस्‍वास्‍थ्‍येन च सम्‍पन्‍ना सा प्रौढानाम् तु वार्ता+एव का, युवतीनाम् कृते+अपि सर्वथा+एव+अपराजेया+आसीत्। यत्+कार्यम् सा विदधौ, न तत् पञ्चजनाः अपि विधातुम् क्षमन्‍ते स्‍म। तस्‍याः+त्व+आगमनम्+एव स्‍वेच्‍छाधृतम्+आसीत्। आगमनानन्तर तु योजना:, पूर्त्‍यापूर्त्तय:, आमंत्रणसंप्रेषणम् स्‍वागतादिकम् च निखिलम् कार्यम् तस्‍याः एव दायित्‍वम्+आसीत्। तया च निश्चिते कस्मिंश्चित्+अपि+आयोजने न कोऽपि प्रतिरोध: परिवर्तनम् संशोधनम् वा विधेय: केनापि। परिहासादिकेन तु तस्‍या: परिचयः एव न+आसीत्। न कोऽपि ताम् सम्‍बन्‍धेन, ऋणेन, भयेन वा कार्यसंपादनार्थम्+आह्वयते स्‍म। अनिच्‍छया तु सा स्‍वगृहे+अपि क्षुद्रम्+अपि कार्यम् सम्‍पादयामास। सा तु कर्तव्‍यबोधेन+एव यत्र तत्र गच्‍छति स्‍म। न केवलम् गृहे एव, सा तु यदा कदा यस्‍य कस्‍यापि क्षेत्रे प्रविश्‍य कार्याणि निष्‍पादयामास। कार्यानन्‍तरम् न किमपि याचते स्‍म। क्षेत्रपतिना प्रदत्तम् सा स्‍वीकरिष्‍यति न वेति न निश्चितम्। श्वः आगमिष्‍यति न वेति+अपि सर्वथा+एव+अज्ञातम्+आसीत्। तत्‍कृते प्रश्‍नाः अनावश्‍यका:। आगमिष्‍यति चेत्, तत्+तु स्‍वेच्‍छाधृतम्+इति मंतव्‍यम्। बालकेन प्रौढेन वा कार्यार्थम् प्रार्थिता सा चेत् कथयति “श्‍व: करिष्‍यामि”, तत् कथनम् पुनः+आगमनस्‍य संपुष्टिः+इव मन्‍यते स्‍म। न केनापि+एकेन गृहेण सह तस्‍याः मोहसंबन्‍ध:। न कोऽपि लोभ:, उपालम्‍भः वा। सा तु यन्‍त्रवत् कार्यसम्‍पादनम्+एव बहु मनुते स्‍म। रोटिकाद्वयम्+एव प्रात: सायम् संगृह्य स्‍वगृहम् प्रयाति स्‍म। तत्क्षणे यत्+किञ्चित्+अपि केनापि प्रदत्तम्, तस्‍या: कृते संतोषावहम् भवति स्‍म। चेत् केनापि न किमपि प्रदत्तम्, तदापि तदाकृतौ अपरितोषस्‍य+उपालंभस्य वा भावा न+आगच्‍छन्ति स्‍म। सन्‍तोष: परमम् सुखम्+इति तु तस्‍याः जीवने समग्रतया प्रतिबिम्बितम्+आसीत्। शुद्धात्‍मना कार्यम् सम्‍पादयन्‍त्‍या: तस्‍या आचरणे न कोऽपि परिवाद: केनापि संश्रुत:। यदि कस्‍यचन गृहे किमपि वस्‍तु, आभूषणम्, रूप्‍यकादिकम् वा लुप्‍यते, तदा न सा बधिरा कदापि+आरोपिता, न च+आशंकिता। आरक्षिजनैः+अपि सा न कदापि चौर्यादिकृते पृच्‍छ्यते स्‍म। सर्वे जनाः+तस्‍या चरित्रम् निष्‍कलङ्कम्+इति विश्‍वसन्ति स्‍म। गृहात् क्षेत्राद् वा निष्‍क्रमन्‍त्‍याः+तस्‍या झोलके न किमपि दृष्टिपातम्+आवश्‍यकम्+आसीत्। परमन्‍येद्यु: प्रातः+एव बधिरायाः गृहे कोऽपि कोलाहलः इव संजात:। एतद्धि विस्‍मयावहम् सर्वेषाम् कृते। यतो हि तस्‍याः गृहे न कोऽपि विवाद: श्रुतिगोचरः बभूव। तदा किम् तावत् कोलाहलस्‍य हेतु:? पार्श्‍ववर्तिन: जनाः+तद्गृहम् गन्‍तुम् वा+अयतन्‍त, यतो हि अनाहूताः+ते+अतिक्रमणकर्तारः इति कृत्‍वा बधिराया: क्रोधभाजनत्‍वम् यास्‍यन्‍ति+इति निश्चितम्+आसीत्। परम् शनै: शनैः+बालकबालिकाभिः+आरानीतः वृत्तान्‍त:, यद् दशरूप्‍यकमितम् मुद्रापत्रम् (“दश रूपये का नोट” इति भाषायाम्) बधिराया: पुत्रवध्‍वा संरक्षितम्+आसीत् एकस्‍य+उपधानस्‍य+अधस्‍तात्। तत्+च मुद्रापत्रम् सांप्रतम् न+उपलभ्‍यते। पुत्रवधू: कथयति यत्+एतत् स्‍तेनकार्यम् न केनापि+अन्‍येन जनेन+अपितु बधिरया एव विहितम्+इति। परम् बधिरा तु क्रन्‍दनपुर:सरम्+एनम्+आरोपम् सर्वथा+एव खण्‍डयति। तस्‍या: पुत्रः+च कलत्रपक्षपातेन मातरम्+एव+अपराधिनी+इति घोषयति। श्रुत्‍वा+एतद् वृत्तान्‍तम् सर्वे जना: स्‍तब्‍धा इव संजाता:। कथम्+एतत् संभाव्‍यते? बधिरा न कदापि स्‍तैन्‍यकर्मणि, संप्रवृत्ता+इति तु शपथपूर्वकम् कथयितुम् सन्‍नद्धाः+ते। परम् यदा पुत्र: पुत्रवधूः+च ताम्+अपराधिनी+इति घोषयत:, तदा सन्‍देहः+तु जायते एव। बधिराम् प्रति सहानुभूतिप्रवणा अपि केचन जनाः+तत्र+आसन्, परम् ते+अपि+अतिक्रमणदोषभयाद् मौनम्+एव भेजु:। बधिरागृहे च कोलाहलोपशम: श्रुतिपथम् न+आयात:। उच्‍चै: स्‍वरेण+आरोपप्रत्‍यारोपादिभि: सार्द्धम् क्रन्‍दनाऽऽक्रन्‍दनध्‍वनिः+वृद्धिम्+एव जगाम। परम् यदा न कोऽपि प्रतिवेशी बधिरायाः अनवद्यताम् ख्‍यापयितुम् तत्र गत:, तदा पराजिता+एव बधिरा गृहाद् बहिः+आगता। भृशम् क्रन्‍दन्‍ती सा गृहद्वारात्+निष्‍क्रम्‍य एकस्‍याम् वेदिकायाम् समुपविष्टा। पार्श्‍ववर्तिनाम् गेहान् प्रति करुणदृष्टिम् निक्षिपन्‍ती सा नैकम्+अपि जनम् आत्‍मरक्षायै आकारयामास। न च कोऽपि भृशम्+इच्‍छन्+अपि तत्र समायात:। यस्‍य समाजस्य सेवायाम् तया समग्रम्+एव जीवनम् निर्लोभवृत्तिपूर्वकम् व्‍यतीतम्, सः एव समाज: साम्‍प्रतम् सर्वथा+एव+असंपृक्तः जात:? न+एतत्+तया+अनुमितम्+आसीत्। किम् ते सत्‍यम्+एव ताम्+अपराधिनी+इति चिन्‍तयन्ति? यत्+एवम्, तदा किम् सा पुनरपि तेषाम् गृहेषु सेवाभावनया+अपि गन्‍तुम् सक्षमा? न हि तावत्। सेवाकार्यम् तु सदासर्वदायै विलुप्तम्। परम् साम्‍प्रतम् किम् करणीयम्+इति बधिरया चिन्तितम्। निदाघस्‍य काल:। गृहाद् बहि: छाया+अपि न+अदृश्‍यत। पानीयम्+अपि दुर्लभम् संजातम्। परम् सा न तत्र बहुकालम् यावत् स्‍थातुम् क्षमा+इति विचिन्‍त्‍य सा निकटवर्तिन: पिप्‍पलस्‍य+अध: स्‍वासनम् जग्राह। मध्‍याह्न: शनै: शनैः+अपराह्णे सायंतने च काले परिवर्तित:। परम् ताम् सांत्‍वयितुम्+अपि न कोऽपि+आजगाम। पिपासया व्‍याकुला सा इतस्‍ततः दृष्टवती, परम् न कोऽपि तत्पिपासाम् शमयितुम्+इयेष। तदा सा कीदृग्विधम् खिन्‍नत्‍वम्+अनुबभूवा+इति कथयितुम् न शक्‍यते। पिपासया तत्‍कण्‍ठ: सर्वथा+एव शुष्‍कताम् भेजे। ओष्ठयोः+अपि शुष्‍कता+आजगाम। जिह्वाया आर्द्रता+अपि लोपम् गता। किम् कुर्यात् वराकी सा बधिरा? तदा+एव तया दृष्टम्+ पक्षिपिपासाशमनाय संरक्षितम्+एकम्+अर्धघटकाकारम्+ मृत्तिकापात्रम्, तस्मिन् पात्रे प्रतिदिनम्+ दयाभावनया संप्रेरिताः+ जना: जलनिवेशम्+ विदधति स्‍म। पात्रात्+च तस्‍मात् न केवलम् पक्षिण:, अपितु गोमहिषकुक्‍कुरादयः जलम् पिबन्ति स्‍म। पात्रस्‍य स्‍वच्‍छता त्‍वकल्‍पनीया+एव+आसीत्। तस्मिन् पात्रे सांप्रतम् जलम् कथम्+अवशिष्टम्+इति कथयितुम् न पार्यते, परम् जलम् तु तत्र+अविद्यत। बधिरया प्रथमम् तु+इतस्‍ततः दृष्टिपातः विहित:, ततः+च सा शनै: शनै: भाण्‍डम् प्रति प्रससार। पुनः+च सर्वतः दृष्ट्वा सा करतलयोः+जलम् गृहीत्‍वा पातुम्+आरेभे। ततः+च सा तत्रैव प्रसृता। जलार्थिना केनापि कुक्‍कुरेण तया विहितम्+अवरोधम् संदृश्‍य बुक्‍कनम्+आरब्‍धम्, परम् सा न ततः दूरम् गता। निशीथे संजाते बधिरायाः दशवर्षीया रमानाम्नी पौत्री पिप्पलाध: आजगाम। शनैः+च पितामहीम् किमपि भक्षयितु+अनुरुरोध। सा रोटिकाद्वयम् वृद्धायाः हस्‍ते संरक्ष्‍य जलम्+अपि+आदातुम् प्रत्‍यावर्तिता। बुभुक्षिता+अपि सा बधिरा न सत्‍वरम् खादितुम्+आरेभे, परम् जलम्+आनीय तदीया पौत्री स्‍वहस्‍तेन ताम् पितामहीम् भोजयितुम् समारेभे। मध्‍ये च काले तया शनै: शनैः+बधिराया: कर्णे निवेदितम् यत् तस्‍या मात्रा एव मुद्रापत्रम् गृहीतम्, तत्+च लवणभाण्‍डे गोपायितम्+अस्ति। निगद्य+एतत् सा बालिका गृहम् संजगाम। बधिरया येन केन प्रकारेण रात्रिः+व्यतीता। प्रात:काले यदा जनानाम्+ गमनागमनम्+ प्रारब्‍धम्, तदा तया तुमुलस्‍वरेण+आक्रन्‍दनम्+आरब्‍धम्। श्रुत्‍वा+एतत् जनाः+तत्र+एकत्रिता: संजाता:। तदा सा तान् स्‍वगृहाभ्‍यन्‍त:, समानीय पुत्रम्+ पुत्रवधूम्+ च+आकारयामास - “आगच्‍छ रे दुष्टा:। सांप्रतम् ज्ञास्‍यति यद् दशरूप्यकमितम् मुद्रापत्रम् केन कया वा चौरायितम्।" कथयित्‍वा+एतत् सा पौत्रीम्+ कथयामास - “गच्‍छ तावत् लवणभाण्‍डम्+आनय।” बालिकया तदादेशपालनम्+ सत्‍वरम्+एव कृतम्। ततः+तु बधिरया लवणान्‍त: सुगुप्तम्+ मुद्रापत्रम्+ बहिः+आकृष्टम्। एतदनु सा पौत्रीम् पप्रच्‍छ, “इदम् मुद्रापत्रम् केन कया वा+अत्र गोपायितम्?” बालिकोदतरत्- “मम जनन्‍या। श्रुत्‍वा+एतत् सर्वे पार्श्‍ववर्तिनः जना बधिराया, पुत्रवधूम् भृशम् निन्‍दयामासु:। बधिराम् च ते स्‍वस्‍वगृहम् नेतुम् प्रार्थयामासु:। परम् तया न कस्‍यचन+अनुरोध: स्वीकृत:। सा तु सत्‍वरम्+एव गृहात्+निष्‍क्रम्‍य ग्रामाद् बहिः+आजगाम। न+अजानात् सा यत् कुत्र सा गन्‍ता? अविचिन्‍त्‍य+एव सर्वम्+एतत् अग्रे एव पदानि विचक्रमे। न केनापि ज्ञायते कुत्र सा गता, परम् तदीय: सेवाधर्मः मिथ्‍याकलङ्कः+च न केनापि विस्‍मर्यते। उपेक्षिता आसीत्+सा सुललिता साधुशीला सुवदना निजपित्रोः+चतुर्थसन्‍ततिः+विभाविनी नाम बाला। जगद्वन्‍द्याया: परमपरिपूतायाः+सरयूतर‍ङ्गिण्‍या: न+अतिदूरे साकेतनगर्य्या:, कस्मिंश्चित्+यायगे द्विजकुले विनयप्रतिरूपस्‍य नितान्‍तोदारचरित्रस्‍य सर्वदेवाभिधस्‍य कन्‍यात्‍वेन लब्‍धजनिः+विभाविनी महता संरम्‍भेण सुपालिता समुपलालिता च निखिलैः+कुलजनै:। शिक्षितस्‍य+अपि तस्‍या: पितुः+आजीविकाया: दृढाधाराभावत्‍कृछ्रेन+अयापयत्+सा स्‍वबाल्‍यावस्‍थाम्। न+आसीत्+तस्‍याः+तीक्ष्‍णम्+अतिरतः कथङ्कथम्+अपि हाईस्‍कूलपरीक्षाम्+ समुत्तीर्य गृहे एव गृहचर्याम्+ विदधती कदाचिद् गाने कदाचित्+स्यूतकर्मणि कदाचित्+च स्‍ववंशीयपूर्ववृत्तश्रवणादिकार्येषु स्‍वचेत: प्रसादयतिस्‍म विभाविनी। विभाविन्‍या: पितामहः रामाश्रयमिश्र: कलिकातायाम् स्‍थानीयस्‍य श्रेष्ठिवर्यस्‍य+एकस्‍य व्‍यापारकार्ये संगणकपदे नियुक्तः+सन् समुपार्जयामासः प्रभूतम् वित्तम् कीर्तिः+च। सदाचारपरायणः वाक्‍कुशलः व्‍यवहारपटुः+च स: स्‍वीयेन दाक्ष्‍येनाभूत्प्रियः विश्वासभाजनम्+च समग्रस्‍य श्रेष्ठिकुटुम्‍बस्‍य, किन्‍तु दैववशात्+एकदा सञ्जातविमति: श्रेष्ठिवर्येणातः विहाय भृत्‍यताम् स्‍वाभिमानम्‍परिपालयन् रामाश्रय: परावर्त्तितः+अभूत्+स्वावासगृहे, नैकधा विनिवेदितः+अपि न+अङ्गीचकार भूय: भृत्‍यताम्। संवत्‍सरे+अस्मिन्+एव विभाविन्‍या: ज्‍येष्ठभगिन्‍या: मञ्जुभाषिण्‍याः+सुदूरे मध्‍यप्रान्ते सोत्‍साहेन सवैभवेन च परिणयम्+अपि व्‍यधायि तेन। देवेशः द्विजेशः धीरेशः+च त्रयः+सुता:, द्वे सुते च+इति सर्वदेवस्‍य समजायन्‍त पञ्चसन्‍ततय:। लब्‍धयोग्‍यतापदक: परमधीयान् देवेशः लक्ष्‍मणपुरविश्‍वविद्यालयत: कृताधीति: आई.ए.एस. परीक्षाम् परे कृत्‍वा+आजीविकाग्रहणपरायणः व्‍यग्रः+च+आसीत् तदानीम्। इत: विभाविन्‍या: भ्रातॄणाम्+अध्‍ययनव्‍ययमन्‍यतः दैनन्दिनगार्हस्‍थ्‍यव्‍ययभारः+ततः+अपि गुरुतरम् दायित्त्‍वम् विभाविन्‍या: परिणयचिन्‍तनम्+एतस्मिन्+एव क्रमे कनिष्ठभ्रातु: धीरेशस्‍य जन्‍मप्रभृति समस्‍यासु समुद्भूतासु रामाश्रयमिश्र: खलु चिन्‍तया रुग्‍णः जात:। विभाविन्‍या: जननी क्रमेण स्‍वाभूषणासन्दिकापात्रकपाटफर्नीचरादि विक्रयेण व्‍ययभारम् सञ्चालितवती। मेधाविनम् देवेशम् मा+अभूत् कापि गार्हिकचिन्‍ता+इति कृत्‍वा निखिलम् व्‍ययजातम् तूष्णीम्‍भावेन सञ्चालयन्‍ती तस्‍य जननी प्रत्‍यहम् विचिन्‍तयतिस्‍म, यत्+यदा देवेशस्‍य+उच्‍चपदे कुत्रापि नियुक्तिः+भविता तदा नूनम्+अचिरेण+एव समेषाम् समस्‍यानाम् निदानम् भविष्‍यति। क्रमे+अस्मिन् विभाविन्‍याः अध्‍ययनम्+अवरुद्धम् शनै: शनैः+च सा समेषाङ्कृते भारभूता सञ्जाता। सौभाग्‍यवशात्+देवेशस्‍य नियुक्ति: काशीविश्‍वविद्यालये इण्‍डोलाजी महाविद्यालये प्राध्‍यापकपदे समभूत्। देवेशः हि नामातिव्‍ययभारम् वहन्+अपि स्‍ववेतनादर्धांशम् गृहे+अनवरतम् सम्प्रेषयामास। एवम् वर्षद्वयमतीतम्‍परम् देवेशस्‍य पितामहः स्‍मारम् स्‍मारम् स्‍वदैन्‍योदन्‍तम् पूर्वविभवम्+च+एकदा दिवङ्गतः जात:। एवम् समतिक्रामत्‍सु कतिपयदिवसेषु देवेशस्‍य पिता सर्वदेवः निजपैतृकस्‍तोककृषिक्षेत्रात् बढाईमाध्‍यमेन+अल्‍पम्+एव अन्नादिकव्‍यवस्‍थाम् विदधातिस्‍म। देवेशः+तु स्‍वस्‍तरानुरूपम् यदा जीवनसरणिम् यापयितुम् न+अशक्‍नोत् तदा जनकम् गृहव्‍यवस्‍थायाम् विनियुज्‍यानयज्‍जनन्‍या साकम् भगिनीभ्रात्रादिकम् काश्‍याम्। विश्‍वविद्यालये आवासव्‍यवस्‍था+अपि विहिता तेन। अनुजभगिन्‍यादीनाम् तत्+तद् विद्यालयेषु नामाङ्कनम् विधाय सर्वम् दैनन्दिनकृत्‍यम् सामान्‍यम् शान्तिमयम्+च व्‍यधायि देवेशेन, किन्‍तु व्‍ययाधिक्‍यात्+सततम् काठिन्‍यम्+अन्‍वभवत् स:। जनक: सर्वदेवः+अपि समये समये तत्र+आगत्‍य निखिलम् समीहितम् विलोक्‍य मोदान्वितः+अपि दुहितु: परिणयचिन्‍तया भृंशम् ग्‍लपयामास, न च+अपि+अयतत्+कदापि विषये+अस्मिन्+निजव्‍यवहारशून्‍यतटस्‍थसाधुवृत्‍या। पारिवारिकविचारोपक्रमे प्रायशः विभाविनी विवाहविषयः एव+अभवत्+चर्चा बिन्‍दु:। विषण्‍णः भूत्त्‍वा देवेश: काले काले जननीम् जनकम्+च+अपि सरोषम् संतर्ज्‍य वरान्‍वेषणे+असकृत्+चेष्टमानः+अपि न+अवाप साफल्‍यम्। एकदा प्रयागत: साकेतयात्रावसरे वाष्‍पयाने एव तस्‍य स्‍वविवाहविषयिणी वार्त्ता जाता सजातीयेन यशस्विना वाक्‍कीलेन सिद्धराजेन सह। एल.एल.बी. प्रथमवर्षे+अधीयानाम्+ सङ्गीतानाम्नी कृशकायाम्+ गृहकर्मणि निष्‍णाताम्+ वाक्‍कुशलाम्+ बालाम्+ वार्त्तोपक्रमे देवेशेन साकम्+ परिणयाय न्‍यवेदयत् सिद्धराज: स्‍वीकृतिम्+च+अलभत्+अन्‍यूनेन+अयासेन। उद्वाहानन्‍तरम् वध्‍वागमने सर्वे हृष्टा अभूवन् परम् षण्‍मासाभ्‍यन्‍तरे एव गृहस्‍य स्‍वरूपम्+अन्‍यदेव सञ्जातम्। सङ्गीता तु प्राक् भ्रातॄणाम् मध्‍ये कलहबीजारोपणम् तदनु विभाविनीविवाहवितण्‍डा, श्वश्रूमानमर्दनम् दम्‍पत्‍योः+मध्‍ये च वाग्‍युद्धादिकम् सर्वम् सुविचारितम् चरित्रम् प्रसार्य नरकायितम् गृहम्+अकरोत्। वराकी विभाविनी साम्‍प्रतम् पञ्जरस्‍था सारिका+एव वाङ्निगडबद्धा विवशा विहिता तया नववध्‍वा। इदानीम् सा बी.ए. परीक्षाम् समुत्तीर्य+अतीव चिन्‍ताकुला जाता। भ्रातरौ द्विजेशधीरेशौ+अपि नववध्‍वा: सुकल्पितयोजनानुसारम्+ बहिष्कृतौ, किन्‍तु जननीममतावशात्+तौ+अपि मन्दिरे, उद्याने, मालवीयभवने वा समागत्‍य मात्रा सह वार्त्तालापम्+अकुरुताम्। जननी+अपि सुतस्‍नेहात् प्रतिदिनम्+अल्‍पाहारादिकम्+ निर्माय ताभ्‍याम्+ प्रादात्। विज्ञाय+एतत्+निखिलम्+ वृत्तान्‍तम्+ देवेशः विभाविनीसहिताम्+ जननीम्+अपि द्विजेशसविधे सरोषम्+ प्रेषितवान्। खिन्‍नहृदया विभाविनी द्विजेशपार्श्‍वे गता+अपि तयोः+अवस्‍थाम् विपन्‍नताम्+च+आकलय्य न+अवाप निशायाम् निद्रा। प्रातः+एव यदा पठनाय विभाविनी कन्‍यामहाविद्यालये आगता, तदा+एव देवेशः+तत्र+आगत्‍य समाश्‍वास्‍य ताम्+ समानयत्+स्वगृहे भूय:। श्‍वश्रूद्विवरादीनामभावे सङ्गीतायाः+तु पूर्णम्+एव+आधिपत्यम् प्रसृतम्। यद्यपि देवेशस्‍नेह: विभाविनीम्+प्रति प्रकामम्+आसीत्+तथापि सङ्गीतानुरागपारवश्‍येन मूकदर्शकत्‍वम्+एव+अङ्गीकृतम् तेन। विभाविनी यदा स्‍वप्रकोष्ठे किमपि पुस्‍तकम् अपठत्+तदा सङ्गीता तूर्णम्+एव+आगत्‍य विद्युत् पिधानम् करोतिस्‍म। भोजननिर्माणम्, कूर्चिकाप्रदानम्, वस्‍त्रक्षालनम् सङ्गीतायाः+च शिशूनाम् परिपालनम् विभाविन्‍या: नित्‍यचर्या+एव जाता। विभाविनी कदापि स्‍वजननीभ्रात्रादीनाम् चर्चा+अपि कर्त्तुम् न+अशक्‍नोत्। एकदा हाटके द्विजेश: विभाविनीम्+अमिलत् तस्‍याः+च दैन्‍यदशाम्+आकर्ण्‍य नितराम् परितप्तः+अपि साहाय्यकर्मणि न+अशकत् किञ्चित्+कर्त्तुम्। सङ्गीतात्‍वनुदिनम्+एव चलचित्रविलोकनम्, हाटकभ्रमणम्, प्राध्‍यापकानाम् निलयेषु गमनागमनव्‍याजेन बहिः+एव+अव्रजत्, न कदापि गृहकार्यम् विलोकयतिस्‍म, किन्‍तु साधिकारतया विभाविन्‍यै मानसिकयातनाम् प्रायच्‍छत्। बहुप्रयासे कृते विभाविन्‍या अपि मध्‍यदेशीयेन शोधच्‍छात्रेण+एकेन कमलाकरेण सह काशीविश्वविद्यालयः एव विवाहः सुस्थिरः जात:। इत: स्वतनयानाम् कलहातिशयेन, पत्‍यु: वियोगेन, वध्‍वा: दुर्व्‍यवहारेण च हार्दिकीम् वेदनातिशयम्+अनुभूय सुतराम् जाता रुग्‍णा विभाविनीमाता, स्‍वदुहितृपरिणयचिन्‍तातुरा च सती पञ्चत्‍वम्+अधिगता। सम्‍भूय सर्वे, और्ध्‍वदेहिकम् कृत्‍यम् विधाय स्‍वमातु: पितरम्+च देवेशनिकटे संस्‍थाप्‍य पूर्ववत्+एव पृथक् पृथग्+अभूवन् भ्रातर:। सर्वदेवः+अपि काशीवासव्‍याजेन कदापि देवेशसकाशे कदापि वा द्विजेशनिकटे, एवम् क्रमेण यापयतिस्म जीवनकालम्। मासद्वयानन्‍तरम् देवेश: विभाविनीपरिणयम्+अपि चकार, किन्‍तु वित्तकार्श्‍येन न ददौ यथेष्टम् वस्‍त्राभूषणम् विभाविन्‍यै न वा कमलाकराय। येन केन प्रकारेण तु तेन हरिद्राभकरौ+अकारि विभाविन्‍या अवमाननाम्+च+अतितराम् वरपक्षीयानाम्। नूनम् नववधूरूपेण प्रविश्‍य विभाविनी श्‍वसुरालये समेषाम्+च यथायोग्‍यम् स्‍नेहात्+अरातिशयाम् विलोक्‍य न+अल्‍पम् मुमुदे। उन्‍मुक्ताकाशे श्‍वसन् सा स्‍वल्‍पीय एव काले प्रफुल्‍लयौवनाभाम् अवक्रविभ्रमाम् सुसंहृष्टलावण्‍याम् नवनवायमानाम् कान्तिम् संदधे। परम् हन्‍त! कमलाकरस्य+अनुरागपात्रताम् कार्त्स्न्येन+अप्राप्य+उपेक्षावह्नौ सातितराम्+अतप्‍यत्। स्वल्‍पेन+एव कालेन प्रतयग्दिग्‍भागे तस्‍या: पत्‍युः+नियुक्तिः+अपि जाता। वरपक्षीयानाम् तिरस्‍कारात् नवसम्‍बन्‍धतरुः+न+अवर्द्धत न वा चतुर्वर्षमितम् कोऽपि भ्रातापिता वा समागच्‍छत् विभाविनीवृत्तान्‍तोपलम्‍भाय। पितुः+सर्वदेवस्‍य रुग्‍णतोदन्‍तम् यथाकथञ्चित्+आकर्ण्‍य दुहितृमिलनाकांक्षाम्+च पत्रेण पितुः+अवगत्‍य सा स्‍वगुरुजनाज्ञया कमलाकरेण सह देवेशगृहे गतवती। तत्र पितरम् भ्रातरम् भ्रातृजायाम् वा विलोक्‍य विभाविनी अन्‍यूनम् प्रारोदीत् समोदा च+अभवत्। सर्वदेवः+अपि बहुकालाद् वियुक्ताम् सपुत्राम् स्‍वतनयाम् वीक्ष्‍य प्रसन्‍नताब्‍धौ निमग्‍नः+अभूत्। दुर्योगात्+कमलाकरेण सह देवेशस्‍य तस्मिन्+एव दिने सानुरागवाक्‍कलहेन परेद्युः+एव विभाविनी, भ्रातृजायावाक्सायकैः+सम्पीडिता परावर्तिता+अभूत्। गुरुतरौ+अज्ञापाथेयम् हृदि निधाय सा बहुकालपर्यन्तम् सामान्‍यस्थितिम् न+अलभत्। व्‍यतीतानि पञ्चविंशतिः+वर्षाणि विवाहस्‍य विभाविन्‍या:, सुयोग्‍यसन्‍ततित्रयाणाम् सद्भावे+अपि, सत्‍यपि च बहुवित्तमानपदादीनाम् स्‍वपत्‍यु:, सदैव सा विमनायमाना नितराम् खिन्‍ना क्लिन्ना म्‍लाना विषण्‍णा च सती न जाने किम् किम् विचिन्‍तयन्‍त्‍य+एव अनवरतम्। समग्रम्+ गृहकार्यम्+ दत्तावधानेन विहिते+अपि तयान्‍यमनस्कतया, कमलाकस्‍य कोपभाजनम्+ प्रायश: भवति+एव विभाविनी, त्रुटिः+अपि पदे पदे करोति। न जाने विधाता किम् वाञ्छति? विहिते दोषे पत्युः+अवमाननाम् पुत्रादीनाम्+च तिरस्‍कारम्, श्‍वसुरालये भ्रातृवधूनाम्+अवज्ञाम्, मातृकुलीयसहोदराणां भ्रातृजायायाः+च+अवाच्‍यवचनम्, सम्भावितवधूनाम्+अपि एवम्+एव व्‍यवहारम् मनसि विमृश्‍य नितराम् दूयते विभाविन्‍याः+चित्तम्। पितु: महाप्रयाणे कृते+अपि विभाविनी न+अधिगतवती कामपि वार्त्ताम्। पञ्चवर्षानन्‍तरम् केनापि सम्‍बन्धिना स्‍वपितुः+वृत्तान्‍तम्+अवगत्‍य भृंश रुरोद। एतावता+अपि न शमम्+इति तस्‍या: हृदयम्। सा यस्मिन् कस्मिन्+अपि शिक्षालये शिक्षिका+अपि भवितुम्+ईहते परन्‍तु सामाजिकदुर्वासनाम् विचार्य न+अग्रे वर्द्धेते पादौ तस्‍या:। यदा कदा सा प्रकोष्ठे वा गृहोपरि स्थित्‍वा नीरवम् नभ: सुचिरम् विलोकयति दीर्घम्+च नि:श्‍वसिति। हा दैव! किम् मम+अभिशप्तजीवनेन+इति मन्‍दम् व्‍याहरति। कर्मफलम् एकदा पार्वती शिवः+च मृत्‍युलोके विचरत: स्‍म। तस्मिन्+एव काले पार्वत्‍या: दृष्टिः+एकस्‍य जनस्‍य+उपरि गता। तस्‍य जनस्‍य शारीरिकदुर्दशाम् दृष्ट्वा पार्वती करुणार्द्रा सञ्जाता। पादेन खञ्ज:, पृष्ठे वक्षस्‍थले च कुब्‍जक: नेत्रेण काण:, दर्शने+अतीवकुरूप: च सः जन: आसीत्। ईदृशम् तम् जनम् दृष्‍ट्वास पार्वत्‍या: पादावरुद्धौ सञ्जातौ। अवरुद्धे तस्‍या: शिवः+अपि स्थितवान्। पार्वत्‍या: मनसि किम्+, इति अवगत्‍य+अपि सः+अपृच्‍छत् - प्रिये, कथम्+अवरुद्धा? पार्वती अवदत् - स्‍वामिन्, अस्‍य जनस्‍य जीवनदशाम्+अवलोक्‍य मनः+ मे द्रवीभूतम्। अस्‍य कथम् ईदृशी अवस्‍था, कृपया कथ्‍यताम्। श्रुत्‍वा+एतत् महादेवः+अवदत्, उपेक्षापूर्वकम् - प्रिये, असारे+अस्मिन् संसारे ईदृग्भि: विकृतिभि: पीडिता: जना: बहव: विचरन्ति। अत: केभ्‍य: केभ्‍य: दु:खिता भविष्‍यसि, इति। आगच्‍छतु, चलतु च। किन्‍तु पार्वती अवोचत् - नैव, स्‍वामिन्! मम पादौ तु जडवत् संजातौ नैव+अग्रे प्रसरत:। अत: कृपया कथयतु भवान्, जनः+अयम्+ईदृश: कथम्+अभवत्। किम् कारणम्+अत्र जिज्ञासा च मे वर्तते। पार्वत्‍या: मन: स्थितिम्+ दृष्ट्वा महादेवः+ गम्‍भीरतया अवोचत् - एष: पूर्वजन्‍मनि एकदा षड्यन्त्रम्+एकम्+ विरचय्य धर्मनामकम्+एकम् ब्राह्मणविद्वांसम्+ प्रति असत्‍यारोपेण+आरोपितम्+अपमानितम्+ तिरस्कृतम्+ च कृतम्+आसीत्। अन्‍ते च ग्रामाद् बहिः+निगमनाय विवशः+अपि कृत: स: जनः+अनेन। इदानीम् तस्‍य+एव स्‍वकुकर्मण: फलम् भुज्‍यते+अनेन। कौटिल्‍यम्+एतत्+अयम् अस्मिन् जन्‍मनि अपि स्‍वदुष्टकर्मकरणै: दूरीकर्तुम् न शक्नोत्, इत्‍यर्थम् प्रारब्‍धकारणेन+एव+अस्मिन् जन्‍मनि अपि अयम्+अतीव घृणितानि, निन्दितानि च कर्माणि करिष्‍यति, येन+अग्रिमे जन्‍मनि एष: ईदृशम्+एव शरीरम् प्राप्स्‍यति। एतत्+सर्वम्+ श्रुत्‍वा करुणार्द्रा पार्वती अवदत् - स्‍वामिन्, किम्+एषा कुरुपता कदापि अस्‍मात् नैव दूरीभवि‍ता, इति। महादेवः+अवदत् - नैव, यदि एष: कदापि, कमपि जनम्+ शारीरिकमानसिकम्+ च क्‍लेशम्+ न दास्‍यति जन्‍मनि अस्मिन्, अनेन संकल्‍पेन, प्रतिदिनम्+ च घृणारहितः+ भूत्‍वा एकस्‍य कुष्ठरोगिण: सेवाकरणेन, कदापि कस्‍य+अपि अनिष्टम्+ न करिष्‍यामि, इति संकल्‍पेन च जनस्‍य+अस्‍य सर्वाणि कल्मषानि प्रक्षालितानि भविष्‍यन्ति, तेन+अग्रिमे जन्‍मनि सुन्दरम्+ बलिष्ठम्+ शरीरम्+ च प्राप्स्‍यति एष: जन:। इत्‍युक्‍त्‍वा शिव: पार्वती च स्‍वमार्गे अगच्‍छताम्। अनयो: द्वयोः+एनाम् वार्ताम् तत्रैव वृक्षे स्थिता एका सारिका शृणोति स्‍म। सा शीघ्रम्+एव तस्‍य जनस्‍य समीपे अगच्‍छत् अवदत् च - त्‍वम्+ दुष्टः+असि, ईर्ष्‍यालुः+असि, कुकर्मी च, अनेन+एव ईदृशः+असि। एतत् सर्वम् परित्यज, कुष्ठरोगिणम् सेवस्‍व, सर्वम् प्रति प्रेम कुरु। कदापि कस्‍यापि+अनिष्टम् मा कुरु। अनुचितम् मा चिन्‍तय, इति। तस्‍या वचनम्+ श्रुत्‍वा स: कुद्धः+अभवत्, सारिकाम्+ मारयितुम्+ च+अधावत्, किन्‍तु सारिका उड्डयित्‍वा एवम्+अवदत् - “त्‍वम्+ यादृशः+असि तादृशः वै भविष्‍यसि। अभिनन्‍दन-समारोह: प्रतिदिनम्+इव अद्यापि निखिल: सितारवादकस्‍य+अभ्‍यासे लग्‍न:, परम् तस्‍य मन: समाचारपत्रे प्रकाशितया “यशोदानिकेतने कलासौरभसंस्‍थया प्रसिद्धसितारवादकस्‍य सुधाकरस्‍य कार्यक्रम: सम्‍मानसमारोहः+च” इति सूचनया व्‍यथित: आसीत्। सितारवादने तस्‍य प्रावीण्‍यम् न केवलम् प्रशस्‍यतरम्+आसीत्+अपितु सः नगरस्‍य अन्‍यान् सितारवादकान् अतिशेते स्‍म, इति न कस्‍यापि कृते गोपनीयम्। तथापि+अद्यावधि सः कया संस्‍थया नैव सम्‍मानित:। दर्शकानाम् मध्‍ये स्‍वकलाप्रदर्शनम् तस्‍य स्‍वप्नम्। सुधाकरः+तु सितारवादने तत्‍समकक्षम् न कुत्रापि तिष्ठतिस्‍म। तदा किमर्थम् आयोजकानाम्+ दृष्टि: तद्दिशि कथम् न गच्‍छति, इति कृत्‍वा विचाराणि तस्‍य हृदये+अन्‍तर्व्‍यथाम् जनयामासु:। तदा+एव तस्य विचारतंद्रा पत्‍न्‍या: आगमनेन भग्‍ना। रमा अपि समाचारपत्रम् पठित्‍वा निखिलस्‍य व्‍यथाम्+अनुबभूव। अत: भर्तृकरम्+ स्पृष्ट्वा सा अवदत् - निखिल! किम्+अनुध्‍यायन् त्‍वम्+ मौनम्+आश्रितः+असि। अस्मिन् युगे स्‍वप्रयासम् विना किञ्चित्+अपि प्राप्तुम् न शक्यते। सितारवादने प्रवीणम्+अपि त्‍वाम्+आयोजका विस्‍मरन्ति चेत्, तदा त्‍वम् स्‍वयम्+एव गच्‍छ तत्‍सान्निध्‍ये। प्रेरय च तान् स्‍वकार्यक्रमम् समायोजयितुम्। अहम् विश्वसिमि यत् एकलः+अपि कार्यक्रम: त्‍वत्‍कृते साफल्‍यसोपानमार्गम्+उद्घाटयिष्‍यति। वर्त्तमानयुगस्‍य सरणिम्+अनुसरन् त्‍वम् कलाक्षेत्रे उत्‍कर्षम्+अवाप्‍स्‍यसि, तदा एते सर्वे आयोजका: त्‍वदग्रे पृष्ठे च भ्रमिष्‍यन्ति। रमाया: वचांसि निखिलस्‍य कृते नवीनानि न+आसन्। सा बहुधा तम् आयोजकानाम् समीपे गन्‍तुम् प्रेरयति स्‍म, परम् सर्वदा+एव तस्‍य स्‍वाभिमानिमन: एतदर्थम् प्रस्‍तुतम् न+आसीत्। अद्य सः+ मनसि व्‍यचारयत् - रमा सत्‍यम्+एव कथयति। गतः+अवसरः न परावर्तते। कस्‍यापि कला तावत् न प्रशस्‍यते यावत्+अन्‍ये लोका: ताम् न प्रशंसन्ति। अत: कलासौरभसंस्‍थाया: अध्‍यक्षम् साक्षात्+कर्तुम् तेन निश्चितम्। निखिलम्+ दृष्ट्वा दूरतः+ एव अध्‍यक्ष: स्निग्धमधुरम्+ सम्‍बोधयामास - “स्‍वागतम्, सुस्‍वागतम्। आगम्‍यताम्, भवताम् दर्शनम्+एव दुर्लभम्। अपि कुशलम् सर्वम्। सः+अपि तदभिमुखः+ भूत्‍वा कन्‍धराम्+ ईषत्+उन्‍नमय कथयामास - “आम् युष्‍मादृशेसु शुभचिन्‍तकेषु सत्‍सु कथम्+अनिष्टम्+आपतेत्। अध्‍यक्ष: विहस्‍य प्राह - वयम्+ तु भवत: प्रशंसका:। अस्मिन् नगरे सितारवादने भवत: स्‍थानम्+ तु सर्वोपरि, इति कः न जानाति? निश्चयम्+एव तेन व्‍यंग्‍येन निगदितम् - एषा मम सितारवादनकला अधुना तु केवलम्+ स्‍वान्‍त: सुखाय, यतो हि भवत: संस्‍था सर्वदा अन्‍यकलाकाराणाम्+एव कार्यक्रमान् आयोजयति।” तदाकर्ण्‍य अध्‍यक्ष: झटिति अवदत् - “आज्ञापयतु महोदय! सेवकः+अहम्, अस्माकम्+ कार्यम्+ तु कलाकारकार्यक्रमायोजनम्+एव विद्यते। जगति प्रतिपदम् अवलोक्‍यते एव यत् प्रचारेण कार्यसिद्ध: सम्‍पद्यते। अस्माकम्+ संस्‍था पंजीकृता अन्‍ताराष्ट्रीया च+इति सुविज्ञातम्। चेद् भवत्‍कार्यक्रमायोजनम्+ कलासौरभसंस्‍थया, तदा निश्चितम् यत् भवत: प्रसिद्धि: नगरे नगरे भविष्‍यति। सत्‍यम्+एव वर्त्तमानयुगे प्रचारकार्यम्+एव प्रभवति। “किम् तात्‍पर्यम्?” निखिल: साश्चर्यम्+अपृच्‍छत्। “अल्‍पज्ञः+ न+अस्ति भवान्” इति वदता अध्‍यक्षेन तेन प्रचारकार्यमहत्त्‍वम्+ विशदीकृतम् - “पश्‍यताम्! जाने+अहम्+ यत्+अस्मिन् नगरे सितारवादने भवान् प्रामुख्‍यम्+ भजते, परम्+ यदा अनया संस्‍थया सुधाकरमहोदयस्‍य कार्यक्रमम्+ सम्‍मानम्+ च समायोजयिष्‍यते, तदा स: कलाक्षेत्रे नितराम्+ साफल्‍यम्+ प्राप्‍स्‍यति, तस्‍य नाम च नगरे नगरे प्रसरिष्‍यति।” निखिल: आहतः+ भूत्‍वा अब्रवीत् - “यदा भवद्भि: मदीयम्+ कलापण्डित्‍यम्+ सर्वथा+एव+उरीक्रियते, तदा भवदीयसंस्‍थया मत्‍स्‍थाने सुधाकरस्‍य कार्यक्रम: कथम्+ समायोजनीय:? अध्‍यक्ष: तस्‍य खिन्‍नमुद्राम्+अवलोक्‍य प्रत्‍युदतरत् - “किम्+अस्‍मान् सम्‍भृतदोषैः+अधिक्षिपसि? पक्षपातिनः+ वयम्+इति न भवता शंकनीयम्। साम्‍प्रतिके युगे कलाकारा: प्रारम्भिकम्+ कार्यक्रमम् स्‍वयम्+एव+आयोजयन्ति, इदम् तु भवता श्रुतम्+एव भवेत्+इति चिन्‍तये। “किम् कथयसि?” निखिल: चीत्‍कारम्+ कृतवान्। अध्‍यक्ष: तदवबोधनाय कथितवान् - “भवान् पृच्‍छति, अत: वर्णयामि। अस्माकम्+ संस्‍थया तु कलाकाराणाम्+ कृते दिशाबोधः एव विधीयते। अस्‍मत् प्रयासेन यदा कोऽपि कलाकारः दर्शकानाम्+ मध्‍ये कलाप्रदर्शनम्+ विदधाति, तदा समाचारपत्रेषु तदीयम्+ नाम प्रथितम्+ जायते। ततः+तु तत्‍कृते संस्‍थाभिः+अपि कार्यक्रमा: आयोज्‍यन्‍ते, सवाक्चित्रपटनिर्माणम्+अपि संभवम्। एवम्+ स: समुन्‍नते: शिखरम्+अधिगच्‍छति। परम्+ स्‍मरणीयम्+एतद् यत् संस्‍थाः+तु विज्ञापनम्, निकेतनस्‍य व्‍यवस्‍थाम्, और्णपट्टम्+ मुद्राद्युपहारान् कार्यकृर्तॄणाम्+ पारिश्रमिकम्+ च प्रदातुम्+ दायित्‍वम्+ निर्वहन्ति। परम्+ एतत् सर्वम्+ कलाकारस्‍य हिताय एव विधीयते। समयगृहीतवान् एव महोदयेन आशासे यद् भवता सुविज्ञातम्+एतत् सर्वम्।" तात्‍पर्यम्+इदम् यत् भवत्‍कृते यद्यपि आयोजनम्+ क्रियेत्, तस्‍य मया+एव वाह्यम्। मम रुप्‍यकै: एव मदीय: सम्‍मानसमारोह: आयोजयिष्‍यते। इत्‍यपि स: वार्तामध्‍ये स्‍पष्टत: संकेतयामास। तदा हि कुतूहलेन तस्‍य चेतसि पदम्+ कृतम्। कथम्+ तावत्+अध्‍यक्षेण प्रोक्तम् - “भवते हिताय+इति।" अध्‍यक्षस्‍य वचनैः+निखिलस्‍य हृदये शल्‍यम्+ जातम्। न कदापि स: स्‍वप्ने+अपि एवंविधस्‍य सम्‍मानसमोरोहायोजनस्‍य कल्‍पनाम्+ कृतवान्। साम्‍प्रतम्+ तु तत्‍कृते तत्र एकक्षणम्+अपि स्थिति: दुष्‍करा संजाता। गमनाय+उद्यत: स: अपृच्‍छत् - कथ्‍यताम्+ कार्यक्रमाय तावत् व्‍ययः कियान् अपेक्ष्‍यते? “इदम्+ तु कार्यक्रमायोजनस्‍वरूपेण निश्चीयते। यथा कार्यक्रम: तथा व्‍यय:। साधारणतया कार्यक्रमायोजने अयुतव्‍ययः+ भवति एव”, अध्‍यक्ष: प्रत्‍युदतरत्। ‘अयुतव्‍यय:?’ निखिल: पुन: साश्चर्यम्+ पृष्टवान् श्रुत्‍वा+एतत्+अध्‍यक्षः+ झटिति प्राह - “अपि व्‍ययात्+अस्‍मात् काचित्+राशि: तु तत्‍कालम्+एव प्राप्‍स्‍यसि। “कथम्” सः अपृच्‍छत्। अध्‍यक्षः+अब्रवीत् “यथा और्णपट्टम् रूप्‍यकाणि च।" एतत्+अतिरिक्तम्+ मम परिचिता: कार्यक्रमसमापने भवता वादनेन मुग्धा: सन्त: पञ्चलक्षमितानि रूप्‍यकाणि समर्पयितुम्+ घोषयिष्‍यन्ति। एतेन प्रेरिता: अन्‍ये समुपस्थिजना: अपि यत्+किञ्चित् समर्पयिष्‍यन्ति। भविष्‍ये चेत् सवाक्चित्रपटम् विमोचनम्+अपि निर्मीयते, तदा आयांशम्+अपि प्राप्स्‍यसि एव।” निखिल: व्‍यचारयत् यत् क्षणम्+अपि सः+ चेत् स्‍थास्‍यति तदा निश्चयम्+एव भूम्‍याम्+ पतिष्‍यति। अत: सः+ तत्र मध्‍ये एव अवदत् - “महोदय: अनुजानीहि माम्+ गमनाय। स: गृहम्+ प्रत्‍यागमत् रमाम्+ च सर्वम्+ वृतान्‍तम्+अवर्णयत्। रमा तु “न जाने निखिल: क्रुद्धः+ दु:खी च भूत्‍वा किम्+ विधास्‍यति” इति विचार्य तूष्णीम्+ बभूव। द्वितीयदिने रमा अवसरम्+उपलभ्‍य निखिलम्+ प्राह - “वर्तमानकालस्‍य सरणिम्+ तावत् प्रेक्षस्‍व। यदि कलाक्षेत्रे उन्‍नति: अभ्‍यर्थनीया, तदा कार्यक्रमस्‍य+आयोजनम्+ आवश्‍यकम्। यदा सर्वे एनाम्+ पद्धतिम्+अनुसरन्ति, तदा त्‍वम्+अपि ताम्+एव अनुसर। कियन्‍तम्+ कालम्+ यावत्+आवाम्+ कार्यक्रमायोजनम्+ प्रतीक्षावहे। न+अत्र दोष: कोऽपि। ‘न ते वचः+अभिनन्‍दामि’ इत्युक्‍त्‍वा सन् आग्नेयदृष्टिम्+ रमोपरि पातयामास। तस्‍य स्‍वाभिमानिमन: एतदर्थम्+ प्रस्‍तुतम्+ न+आसीत्। परम्+ रमाया: सतताग्रहेण कार्यक्रमस्‍य बलवदिच्‍छया च सः अन्‍तत: सज्‍जीबभूव। अद्य समाचारपत्रे दीर्घाक्षरेषु एका सूचना प्रकाशिता+आसीत् - नगरस्‍य सुप्रसिद्धसितारवादकस्‍य निखिलस्‍य सितारवादनकार्यक्रम: सम्‍मानसमारोहः+च। ततः+तु न जाने कानि कानि विशेषणानि तत्र वर्णितानि+आसन् येषाम्+ विषये स्‍वयम्+ निखिलः+अपि अनभिज्ञ: आसीत्। किन्‍तु सः हर्षम्+अनुबभूव, यतोहि अद्य तस्‍य स्‍वप्न: साकरः+अजायत। सायंकाले यशोदानिकेतनम्+ श्रोतृभि: पूर्णम्+आसीत्। तत्र नगरस्‍य गणमान्‍यनागरिका: परिचिता: परिजना: उपस्थिताः+च+आसन्। सर्वेषाम्+ दृष्टि: तम्+एव लक्ष्‍यीकरोति स्‍म। सः सरस्‍वतीम्+ प्रणम्‍य वादनम्+आरेभे। कार्यक्रमस्‍य शुभारम्‍भे तेन रागकल्‍याणम्+ प्रस्‍तुतीकृतम्, तत्‍पश्चात् रागजैजैवन्‍तीम्+ वादयामास। कार्यक्रमस्‍य समापनम्+ च आसावरीरागेण कृतम्। अद्य तेन सितारवादनस्‍य+उत्‍कृष्टम्+ प्रदर्शनम्+ कृतम्। सः सितारवादनस्‍य (समस्‍तान् लाघवान्) स्‍ववादने प्रास्‍तौत्। कलाया: अत्‍यन्‍तद्रुतगत्या तु सर्वे जना: मंत्रमुगधा: इव संजाता:। कार्यक्रमसमापने सम्‍पूर्णकक्ष: करतलध्‍वनिभि: गुञ्जित:। सः आनन्‍दपरिवाहिणा चक्षुषा श्रोतॄन् दृष्टवान्। निश्चयम्+एव अद्य तस्‍य स्‍वप्न: साकरः+अजायत। तदा+एव अध्‍यक्षेण तस्‍मै और्णपट्टम् रूप्‍यकाणि च उपहारस्‍वरूपे प्रदत्तानि। एतद् दृष्ट्वा निखिल: आकाशाद् धरातले आगत:। शोकेन तदीयम् चित्तम् क्षुब्‍धम्+अजायत। तदा+एव कक्षमध्‍ये कोऽपि+एक: स्‍वर: गुञ्जित: - “अहम्+ निखिलमहोदयस्‍य वादनेन विमुग्‍ध: सन् तस्‍मै पुरस्‍काररूपेण पञ्चशतरूप्‍यकाणि प्रयच्‍छामि। तत् पश्चात् इतरे जनाः अपि निखिलाय पुरस्‍कारान् दत्तवन्‍त:। कक्षे बारम्‍बारम् करतलध्‍वनि: समुत्थिता। स्‍थानीयान्‍यसंस्‍थानाम् अध्‍यक्षा अपि तादृशे कार्यक्रमायोजनाय संप्रेरिता: सञ्जाता:। एकेन संगीतापट्टिकानिर्मात्रीसंस्‍थाध्‍यक्षेण तदीय सितारवादनम्+आधृत्‍य पट्टिकानिर्माणस्‍य घोषणा+अपि विहिता। किन्‍तु निखिलस्‍य तु किञ्चित्+अपि कर्णपथम् न+अयापातम् एव। सः रंचमात्रम् हर्षम् न+अनुबभूव। किंकर्त्तव्‍यविमूढ़ इव तत्र स्थित्‍वा सः श्रोतॄन् दृष्ट्वान्। तदा+एव कालसौरभसंस्‍थायाः+ अध्‍यक्षः+तम्+ किञ्चिद् वक्तुम्+ प्रार्थयामास। सः उत्‍थाय ध्‍वनिविस्‍तारकयंत्रसमीपम् गत्‍वा अवदत् - “महानुभावा: अहम् सर्वेभ्‍यः युष्‍मभ्‍यम् धन्‍यवादम् ज्ञापयामि। कलासौरभसंस्‍थया यत्+एतदायोजनम् विहितम्, अन्‍यसंस्‍थाभिः+च य: सहयोग: प्रदत्त:, तत्‍कृते कृतज्ञः+अस्मि यत्+तैः+अहम् अभिनन्‍दनीय इति प्रत्‍यभिज्ञात:। किन्तु+अहम् किमपि वक्तुम् कामये। वस्‍तुतः+अद्य+एतत् समस्‍तम्+अभिनन्‍दनम् मम+आग्रहवशात्+एव कलासौरभसंस्‍थया समायोजितम्+इति संभवतः भवन्‍तः न जानन्ति। एतत् और्णपट्टम रूप्‍यकाणाम् एषः उपहार: यद् मया प्राप्तम्, तत्+खलु सर्वम् पूर्वतः मया+एव प्रदत्तम्+अस्ति। एतस्‍य सर्वस्‍य+एव कृते+अहम्+एव स्‍वयम् दायित्‍वम् वहामि। मया कलासौरभसंस्‍थाम् प्रति कृतज्ञता तु+अवश्‍यम्+एव ज्ञाप्‍यते यद् मदिच्‍छाम्+अनुसरता एतया संस्‍थया भवताम् समक्षम्+उपस्‍थातुम् मह्यम् साहाय्यम् विहितम्। यद्यपि मम स्‍वाभिमानिमन: एतदर्थम् प्रस्‍तुतम् न+आसीत्, परम् कार्यक्रमस्‍य बलवदिच्‍छया अहम् अन्‍तत: सज्जीबभूव। मम सितारवादनस्‍य प्रावीण्‍यम् भवद्भि: सर्वथा+एव+उरीक्रियते, किन्‍तु सर्वदा+एव संस्‍थाभि: मत्‍स्‍थाने अन्‍यस्‍य कार्यक्रम: समायोजित:। संस्‍थया मम कार्यक्रम: कथम् न समायोजनीय: इति विचारणीय:। कियन्‍तम्+ कालम् अहम्+ कार्यक्रमायोजनम्+ प्रतीक्षामहे अन्‍तत: अहम् एव स्‍वप्रयासेन युष्‍मत्‍संमुखे उपस्थित:। चेत्+अद्य सत्‍योद्घाटनम् न करोमि, तदा मदीयात्‍मा न कदापि मह्यम् क्षमाम् प्रदास्‍यति। भवन्तम् प्रति अहम्+अपराद्धः+अस्मि दण्‍डप्राप्त्‍यै च अहम् सन्‍नद्धः+अस्मि। साम्‍प्रतम्+अहम् क्षमाम् याचे। दण्‍डप्राप्त्‍यै च सन्‍नद्धः+अस्मि। समस्‍ते+अपि तस्मिन् बृहत्कक्षे निस्‍तब्धता सञ्जाता। निखिलस्‍य पत्नी रमा, अध्‍यक्ष: सर्वे च श्रोतार: किंकर्त्तव्‍यविमूढा: सञ्जाता:। अध्‍यक्षेण स्‍वशिर: हस्‍तयोः+मध्‍ये धृतम्? तदैव दर्शकदीर्घायाम्+उच्‍चै: करतलध्‍वनि: समुत्थिता। तदनन्‍तरम् करतलध्‍वनि:, पुनश्च करतलध्‍वनि: सततम् वर्धमाना+आसीत्। निखिलस्‍य अक्षिणी अश्रुपूरिते संजाते। रमा+अपि रोदनम् प्रारेभे। सत्‍यम्+एव एष: कार्यक्रम: साफल्‍यम् लेभे इति कथयितुम् शक्‍यते। कण्‍ठाभरणम् अतीवरूपलावण्‍यसम्‍पन्‍ना कोमलगात्री धात्री दैवेन अभिशप्ता अतीव अकिञ्चनकुले उत्‍पन्‍ना आसीत्। अभावे वर्धिता सा विवाहिता एकेन लिपिकेन सह। रमणीयासु रमणीसु गण्‍यमाना सा मनसि चिन्‍तयति स्‍म “किम् मया एवमेव दारिद्रयभावे जीवनम् यापयिष्‍यते। तस्‍या पति: यथासम्‍भवम् तस्‍या: प्रीतये प्रयत्नम् करोति, परम् सा तेन असंतुष्टा क्षोभसागरे निमग्‍ना एव प्रतीयते स्‍म। एकदा तस्‍या: भर्ता नगरे समायोजितस्‍य मनोरञ्जनसमारोहस्‍य निमन्‍त्रणपत्रम् प्राप्तवान्। तत् लब्ध्वा स: अतीव प्रसन्‍न: अभवत्। समारोहे गन्‍तुम् स: स्‍वभार्याम् न्‍यवेदयत्। परम् तस्‍य भार्या निमन्‍त्रणम् पठित्‍वा प्रथमम् तु प्रसन्‍ना अभवत्, परम् सा स्‍वकीयाम् दृशाम् दृष्ट्वा दु:खिता अभवत्। अहो! अस्मिन् महोत्‍सवे धनिकानाम्+ रमण्‍य: समलंकृतकलेवरा: आगमिष्‍यन्ति, तासु अहम्+ निराभरणा उपहास्‍यताम्+ गमिष्‍यामि इति विषण्‍णा+ सा निमन्‍त्रणपत्रम् उपेक्षाभावेन पीठे प्राक्षिपत्। अस्‍या: एवंविधेन व्‍यवहारेण विस्मितः+ जात: स: उक्तवान् - स्‍वप्रियाम्, अये! महता प्रयत्नेन प्राप्तम्+इदम्+ निमन्‍त्रणम्। त्‍वया तत् उपेक्षया प्रक्षिप्तम्। तस्‍य भार्या अवदत् - अस्मिन् धनिकानाम् समारोहः अकिञ्चनाया: मम किम्+अस्ति स्‍थानम्। न+अस्ति मम सविधे तु परिधानाय उत्‍सवयोग्‍या एका+अपि शाटिका। किम् धारयित्‍वा गमिष्‍यामि? भर्ता - कथम्+ चिन्तिता+असि। सन्ति मम समीपे कतिचन रूप्‍यकाणि द्विनालिकाम् क्रेतुम् सञ्चितानि। तै रूप्‍यकै: द्विनालिकाम् न क्रेष्‍यामि। आनय यथेष्टम् वस्‍त्रम्। भार्या - एतत्+तु साधु। समागतः समारोहस्य दिवसः। सज्जीभूता सा अभिनवाम्+ शाटिकाम्+ धारयित्वा। अपश्यत्+च स्वकीयाम् रमणीयाम्+ तनुम्+ दर्पणे। तद् दृष्टा खिन्ना भूमौ स्थिता उक्तवती च भर्तारम् – ‘न+अहम्+ चलिष्यामि। भर्ता – साम्प्रतम्+ किम्+ जातम् ? भार्या - आभरणै: विना अपूर्ण: शृङ्गार:। भर्ता अचिन्‍त्‍यत् साम्‍प्रतम् आभरणानि कुत: आनयामि। सहसा उक्तवान् - अये! कथम् चिन्तिता+असि पुष्पाभरणैः+एव ते मनोरथम्+ पूरयामि। भार्या – अचिरात्+एव म्‍लानताम् उपेष्‍यमाणानाम्+ कुसुमानाम् आभरणै: अहम्+ धनिकदाराणाम्+ मध्‍ये उपहास्‍यताम्+ गमिष्‍यामि। कुरूपा: अपि स्त्रिय: सुवर्णाभरणै: रमणीयताम् भजन्‍ते। इति श्रुत्‍वा तस्‍या: भर्ता चिन्तित: अभवत्। अधुना किम्+ करणीयम्? परम्+ क्षणानन्‍तरम्+एव स: प्रसन्‍नः+ भूत्‍वा अवदत् - प्रिये! अत्र प्रभूता: सन्ति तव सख्‍य:। काचित्+अपि उत्‍सवस्‍य कृते तुभ्‍यम् दास्‍यति एव आभरणम्। इति श्रुत्‍वा प्रसन्‍ना सा अवदत् - साधु चिन्तितवान् असि। ननु भाग्‍यशालिनी अहम् त्‍वादृशम् सद्योधियम् भर्तारम् प्राप्तवती। सा शीघ्रम्+एव स्‍वसखीगृहम् गत्‍वा स्‍वागमनस्‍य कारणम् निर्दिष्टवती। तस्‍या: सखी अपि तस्‍यै बहूनि आभरणानि अदशर्यत्। परम् सा एकम् कण्‍ठहारम्+एव ततः विचिन्वती। अतीव रमणीयम् रत्नखचितम्+आसीत् तत् कण्‍ठाभरणम्। रात्रौ दम्‍पती समारोहम् प्राप्तौ। सा कण्‍ठाभरणभूषिता रमणी स्‍वकीयेन सौन्‍दर्येण सर्वेषाम्+अपि मनः जहार। सर्वे परस्‍परम् पृच्‍छन्ति। कस्मिन् राजकुले जाता इयम् भामिनी। न कदापि पूर्वम्+एषा दृष्टिपथम् समायाता। देवाङ्गनासमानया अनया सह नृत्‍यम् कर्तुम् राजकुमारा: अपि उत्‍कण्ठिता: अभूवन्। सा तत्र अतीव आनन्‍दम्+अनुभूतवती। रात्रौ तौ उत्‍सवामोदम् गृहीत्‍वा गृहम् प्रत्‍यागतौ। गृहम्+आगत्‍य सा पश्‍यति गले कण्‍ठहार: न+अस्ति। व्‍याकुला सा कण्‍ठाभरणमार्गणाय बहुप्रयत्‍नम् कृतवती, परम् तत्+न लब्‍धम्। अन्‍यस्‍य कण्‍ठाभरणम् शीघ्रम्+एव प्रत्‍यर्पणीयम् इति चिन्‍ताकुला सा आपणम् गत्‍वा हारस्‍य प्रतिकृतिम् अन्विष्टवती। परम् तस्‍य मूल्‍यम् षट्त्रिंशत् सहस्रमितम्+आसीत्। सा कथम्+अपि ऋणम् कृत्‍वा तत् क्रीतवती स्‍वसख्‍यै च यथासमयम् प्रत्‍यर्पयत्। परम् हारम् क्रीत्‍वा तौ अतीव निर्धनौ जातौ। ऋणशोधनाय सा भृत्‍यम्+अपि सेवानिवृत्तम् कृतवती। स्‍वयम्+एव गृहकार्यम् करोति। गृहकार्यभारेण चिन्‍तया च तस्‍या: सौन्‍दर्यम्+अपि विगलितम्। विलुप्त: लावण्‍यगर्वः+अपि महता परिश्रमेण दशवर्षानन्‍तरम् तौ ऋणभारमुक्तौ जातौ। सा सुन्‍दरी अपि प्रौढ़ताम् गता। एकदा समुद्रतटे पर्यटन्‍ती सा स्‍वसख्‍या दृष्टा। सा ताम्+उपेत्‍य अवदत्। सखि! किम् त्‍वम्+एव+असि या मत्त: कण्‍ठाभरणम् गृहीतवती। सा अवदत् - आम् सा+एव+अस्मि। कथम् तव तत् सौन्‍दर्यम् एकपदे विलुप्तम्? कथम् जाता ते एतादृशी दशा। सा सदु:खम् अवदत् सखि! किम् भणानि। दशवर्षेभ्‍य: पूर्वम्+अहम् त्‍वत्त: कण्‍ठाभरणम् गृहीतवती आसम्। तत् कण्‍ठाभरणम् समारोहे केनापि अपहृतम्। त्‍वत्‍कृते अपरम् कण्‍ठहारम् आपणात् क्रीत्‍वा तुभ्‍यम् दत्तवती। तस्‍य मूल्‍यम् षट्त्रिंशत् सहस्रमितम्+आसीत्। तत्+च ऋणम् कृत्‍वा प्रत्‍यर्पितम्। तस्‍य कण्‍ठाभरणस्‍य ऋणशोधनाय सर्वम्+अपि सुखम् विक्रीतम्। अत: इयम् दशा जाता। तस्‍या: सखी अवदत् - अये! तत् कण्‍ठाभरणम्+ तु सामान्‍यम्+आसीत्। तस्‍य मूल्‍यम् तु पञ्चशतरुप्‍यकाणि एव आसीत्। सूत्रद्वयम् पुरतः+च+अयम्+ कदम्‍बवृक्ष: सद्योजातकुसुमस्‍तबकै: श्वेतांशुकावगुण्‍ठनेन+आच्‍छादितवदनाम्‍बुजा नववधूः+इव+अनतमूर्धा सानुदेहयष्टि: समन्‍तात् प्रसारितसुरभितसमीरः+तिष्ठति। अधस्‍तात्+दूर्वादलजालः+च विकीर्णतुषारबिन्‍दुभि: जटितमुक्ताहीरककान्तिम् दधानः दीव्‍यद्भी रवि‍रश्मिभि: प्रसृतकुथ: इव विराजते। वायुः+च+अयम् सावधानतया न्‍यस्‍तपादा आधत्तगर्भा माता+एव शनै: शनै: व्‍यक्तशर्मजवेन चलति। क्‍वचित्+च चटका उड्डीय पुन: पुन: कदम्‍बशाखा अध्‍यासते। अधुना+एव महानसम् गच्‍छन्‍ती याम् कदम्‍बशाखाम् त्‍वम्+अचालय: साधुना+अपि प्रकम्‍पते। शाखाग्रसन्‍नद्धानि पुष्पाणि+अपि च वेपन्‍ते। शिशिरकाले गृहोद्याने आतपतापोपभुंजानः आसन्दिकामधिशयान:, करेण पादम्+आमृशन् पुष्पावलोकनसंलग्‍नदृष्टिः+अस्मि। इदानीम्+अषि प्रकम्‍पते सा कदम्‍बशाखा मे मनसि च तव स्‍मृतिः+चलचित्रवत् प्रचलति। त्‍वम् महानसे स्‍वकार्यव्‍यापृता+असि। गोधूमप्रताडनम्, वस्‍त्रप्रक्षालनम्, सांध्‍यपाकप्रवर्तनम् अनन्‍तानि गृहकार्याणि कुर्वन्‍त्‍याम् घटिकायाः इमे सूचिके कथम् त्‍‍वरितम्+इव चलत:। क्षिप्रतायाम्+अमी धृष्टकेशा अपि तु न सज्‍ज्‍यन्‍ते। साटिकान्‍तम्+अपि च यथावदंसस्‍य+अधः न+आगच्‍छति। शृंगारः+अपि नैव पूर्ण:। अद्य तु निश्चितसमयात्+पूर्वम्+एव+आगतः+अहम्+ विद्यालयात्। सकौतुकम् विस्‍तरितमत्‍प्रतिलोचनाभ्‍याम् स्‍वागतम्+इव कृतवती त्‍वम्। बहिः+गच्‍छन्‍ती मदभिमुखम् त्‍वम् शर्मोत्‍सुक्‍यपूर्णदृष्टिः निक्षिप्तवती तव+आस्‍ये+अरुचेः+ईषत्+द्रुषः+च भावः आसीत्। किम्+नु प्रणयकोपः+अयम्? परम्+ नेत्रयोः+भावः+तु+अयम्+एव+आसीत् - ‘कथम्+अहम्+ प्रतीये?’ त्‍वम्+अधुना+एव महानसे गतासि। कदम्‍बशाखेदानीम्+अपि प्रकम्‍पते। मे मनः+च+अनेकैभावैः+मधुरस्‍मृतिभिः+च पूर्णम् जातम्। सर्वम्+इदम् कथम्+जातम् तदवाच्‍यम्+अस्ति। परम् सत्‍यम्+इदम् यत्+कापि घटना मनुष्यम्+आकुलीकरोति। किमपि क्षणम्+च मन: प्रकम्‍पयते। अहम् किञ्चित्+वक्तुकाम: आसम्। पुरा त्‍वचिन्‍तयम् किञ्चित्+अपि वक्तुम् युक्तम् न वर्त्तते। परम् नभस्‍य+उदितम् पूर्णचन्‍द्रमसमवलोक्‍योदधौ तरंगायमाने उत्थितोर्मिजाल इव विचारधारा: मे मनसि तूष्णीम् भवितुम् न+उद्यता:। या: वार्त्ताः+च+अहम् शब्‍दैः+अभिव्‍यक्तुम् नेष्टवान् ता एव वार्त्ता पुन: पुन: प्रस्‍फुरन्ति। यत्+च वक्तव्‍यम्+आसीत्+न शक्तः+अहम् वक्तुम्। अतः+त्वयि अनुपस्थितायाम्+अपि सर्वम् निवेदयामि। कथ्‍यते न हि किञ्चित्+नश्वरम्+इह जगत्‍याम् विशेषेण तु शब्‍द:। सत्‍यम्+इदम् चेत्+मया+उक्तम्+अपि तु कुत्रापि स्‍थास्‍यति+एव। कदाचित्+तु तव कर्णयो: पतिष्‍यति। कः+च जानाति त्‍वम् पूर्वम्+एव+अवगच्‍छसि तत्। यावत्+एव कथयितुम्+आरभे तावत्+एव विचारसंमूढः मन्‍त्रमुग्धः+अभिचारप्रयोगस्‍तम्भितवागवृत्तिः+भवामि। हृदयस्‍था: भावा हृदयस्‍था: एव जायन्‍ते। प्रतिहतमनोगतिः+जडीभूतः+अहम् तथैव तिष्ठामि, परितः+अवलोकयामि च। भ्रमति मे मन: वाति वात: समन्‍तात्। चित्रम्+एव+एतद् यन्‍मूर्त्तादमूर्त्त: सुन्‍दरतर:, परम् तदापि+अमूर्तो मूर्तयितुम्+आतुर: उत्‍सुकः+च+अपि। स्‍वकटिलम्बिताम् वेणीम्+अपसारयन्‍तीम् स्‍वयौवनभरेण वक्रगतिना चलन्‍तीम् प्रथमम् त्वाम् विद्यालयप्रांगणे+अहम्+अपश्‍यम्। तव केशपाशे नीलम् मादकम्+इव+आसीत्। नेत्रयोः+च सम्‍मोहनम् वशीकरणमन्‍त्रवद् सगांभीर्यगगनम्+इव+आनन्‍तम्+आसीत्। ते सानुशरीरात्+च कल्‍पमञ्जर्या: सुरभिः+इव प्रसरति स्म। व्‍यवहारे कीदृशी स्‍वच्‍छन्‍दता+आसीत्। त्वाम् दृष्ट्वा+एव मन्‍त्रमुग्‍धस्‍य मे परदोषदर्शनप्रकतिः+न जाने क्‍वापगता। तव हस्‍ते कंकणम् क्‍वणितवत्। मे मनः विचलितम्। व्‍यग्रः+अहम् जात:। स्‍वरक्ताभनखाग्रै: कपोलपतितम् केशजालम् त्‍वम्+ऊर्ध्‍वम् कृतवती। मे मनः+च+अधिकतरम् वैकल्‍यम्+अन्‍वभवत्। त्‍वम् स्‍वदीप्तगभीरनेत्राभ्याम् माम्+अवलोकय:। अहम् च स्‍वमनोभावान्+एव ज्ञातुम् न+अशक्नुवम्। केन ज्ञातम् त्‍वम्+एव+अभीप्सिता+असि। दृष्टिपथात्+अपगतायाम् त्‍वयि व्‍यग्रतरः+अहम् जात:। तस्मिन्+मे पीड्यमाने मनसि कीदृशम् वैकल्‍यम् केन+अनुभूतम्+इदम्? क्‍वापगता परिच्छिद्रान्‍वेषणप्रवृत्तिः मे। अहम्+उपनेत्रेण त्वाम् दृष्टुम्+आरभे परन्‍तु ऋद्धोपनेत्रम्+अपि तव दोषान् अन्‍वेष्टुम् न+अशक्नुवम्। सौन्‍दर्यदृष्टेः+एव परम् निर्माणम् जातम्। किम्+इदम्? अहम्+तु तव सौन्‍दर्यस्‍य विशेषता: दृष्टुम्+आरब्‍धवान्। त्‍वम् कथम् मया+एवम्+अभिलाषिता, ज्ञातुम्+इदम् सतर्कः+अहम्+अभवम्। तव कवरीके नीलम् मादक्‍यम्+आसीत्। कृष्‍णकेशेषु नीलच्‍छाया कथम्+आगता न+अहम् दृष्ट्वा+अपि च+इदम् ज्ञातुम् समर्थ:। यत्+चाञ्चल्‍यम् कृत्रिमदुर्बलसौन्‍दर्यम् विद्यालयस्‍य अन्‍यकन्‍याषु न तत्+त्वय्या+आसीत्। अमन्‍दीभूतम्+आकर्षणम्+आसीत्+ते नयनयो:। यदा कदा तु अकुप्‍यम्+अपि ते सौन्‍दर्याय। परम् तेन+एव सौन्‍दर्येणाकृष्टः+अस्मि। जीवने कश्चित्+अभावः इव+अनुभूत:। असत्‍याम्+अपि त्‍वयि तव+अस्तित्‍वम् मे सहचरः+अभूत्। कथम् मया+अभीप्सिता त्‍वम्? कथम्+अयम् पारस्‍परिकः+अनुरागः जायते न वक्तुम् शक्‍यते तत्। अनुभवगम्‍यम्+इदम् केवलम्। सत्‍यम्, तव+आकर्षणेन भृशम् पीडितः मे+अहङ्कार:। अतः+त्वम् मया+अभिलषिता+असि न+इदम् स्‍वीकर्त्तुम्+उद्यतः+अहम्+अभवम्। अहम् युष्‍मात्+अपसर्पितुम्+आरब्‍धवान्। परम् त्‍वम्+अपि तु मयि+अनुरक्ता+आसी:। कथम्+एतत्+जातम्? न+अद्यावधि ज्ञातम्+इदम्। जानामि यत्+त्वम्+अपि न जानासि। पुस्‍तकालये आवाम् सह+एव+आगच्‍छाव। अहम्+अकथयम् - ‘वर्णः+अयम्+ मह्यम्+ रोचते।’ अपरेद्युः+च तद्वर्णाम्+एव साटिकीम् दधानाम् त्‍वाम्+अपश्‍यम्। मम प्रियपुस्‍तकानाम्+अध्‍ययने त्‍वम् संलग्‍ना। ज्ञातम् मया मम पक्षपातेन त्‍वम्+अन्‍यै: सहपाठिभि: विवादम्+अपि कृतवती। परम् सर्वम्+एवंविधेन चातुर्येण कृतम्+ यत्+आवयो: प्रेम न प्रकाशितम्। न केनापि+अवगतम्+इदम्। अनायासम्+एव त्‍वम् पृष्टवती “त्‍वम् मह्यम् रोचसे, कथम्+इदम् ज्ञातुम् त्‍वया?” अहसम्+अहम्। “प्रभात: संवृत्त: कथम् ज्ञायते? प्रकाशम् दृष्ट्वा। शिशिरः+अयम्+अधुना कथम्+अवगम्‍यते? शैत्‍यम्+अनुभूय हि।” अनया सरलतया+अकृत्रिमव्‍यवहारेण+एव त्‍वम् मह्यम् रोचसे। यदा कदा च तव मन्‍युम्+अपाकर्त्तुम् कृत्रिमम्+अपि+अहम् व्‍यवहरामि। परम्+एवङ्कृते मनः मे गद्गदायते। स्‍नेहः+च+अधिकतरङ्गाभीर्यम् गच्‍छति। तत्‍समये त्‍वम् सर्वम् मे मनः+अनुकूलम्+एव कृतवती। कया सरलतया व्‍यवहृतवती। प्रेम्णि ताल्‍लीन्‍यम्, प्रेम्‍णः+अर्थ: किञ्चित्+दानम्, तत्‍समर्पणे च यदा+आनन्‍दम्+अजस्रम्, तत्+उपभुंजस्‍व सर्वम्+इदम् ज्ञातम् त्‍वया। यद्यपि अन्‍येषाम्+अपि सहानुभूतिम्+अहम्+अपश्‍यम, परम् तव मनः+तु निर्व्याजसहानुभूतिना+आपूपूरितम्+आसीत्। प्रथमम्+अहम् त्वाम् वक्तुम्+इष्टवान् परम् न+अशक्नुवम्। यदा+अपि स्‍वपार्श्‍वोपविष्टाम्+ त्‍वाम्+अलोकयम्, तदा+एव किञ्चित्+वक्‍तव्‍यता+इच्‍छा+इयम्+उत्थिता मे मनसि? त्‍वयि+अपि किमपि कौतूहलम्+ भावविशेषम्+ वा+अहम्+अपश्‍यम्। मया+एव+इदम्+अनुमतम् सत्‍यम्+एव वेदम्। आरुढसंशयः+अहम् जात:। त्‍वया+अपि न किञ्चित्+उक्तम्। आसीत्+तत्र दृष्टिविनिमयः हि। प्रवाचक: तस्मिन्+अहनि किञ्चित्+भणति स्‍म, वयम् च+अलिखाम। परम् किम्+इदम् यत्+प्रतिवाक्योपरान्‍तम् त्‍वम् माम् दृष्टवती। अहम्+अपि च+उपजातकौतूहल: त्वाम् दृष्टुम्+आरब्‍धवान्। तदा+एव प्रवाचक: आवयोः+नेत्रव्‍यापारम्+इदम्+अपश्‍यत् तस्मिन्+च+एव दृष्टे+अपराधिनम्+इव+आत्‍मानम्+ मन्‍यमानः लज्‍जारक्तमुखः+अहम्+अभवम्। काञ्चिद् मस्‍तकपीडाम्+अहम्+अनाटयम्। अपरेद्युः+त्वम्+अपृच्‍छ: :- “तव+अध्‍ययनम् तु सम्‍यक्+वर्तते?” “किम् नाम सम्‍यक्, एकम्+अपि+अक्षरम् न+अधिगतम्।" त्‍वम्+ पुन: एकात्‍मीयभावेन+उक्तवती - “त्‍वया तु सर्वपाठ्यक्रम: परिसमापनीय:, आवर्त्तनीयः+च+अधुना। “किम् करोमि? अस्‍वस्‍थः+अहम्, न च शरीरम् साहाय्यम् विदधाति न+एव मनः+च। परीक्षा+अपि मासान्‍तरम्+एव। “अलम्+अनया चिन्‍तया। प्रथमम्+तु स्‍वारोग्‍यविषये दत्तावधानेन भवता भवितव्‍यम्। ”उक्त्‍वा+इदम्+ निवर्तितवती त्‍वम्+, परम्+अहम्+इदम्+एव+अचिन्‍तयम् - ‘यत्+कीदृशी महती सहानुभूतिः+इयम्। तव मनः विमलम्+आसीत्, व्‍यवहारः+च+आर्जवपूर्ण:। इदम्+एव च कारणम्+आसीत् यत्+मया तव प्रणयाश्रये आत्‍मनः+अहङ्कार: पोषित:। त्‍वया+एव+अवनतीभवितव्‍या कृतनिश्चयः+अहम् जात:। त्‍वम्+अतिचिरम् मे प्रतीक्षाम्+अकरोः+अहम्+च+एकम्+आनन्‍दम्+उपभुक्‍तवान् तत्‍प्रतीक्षायाम्। यदा कदा सशंकः+अहम्+अभवम्। न+एवम् यत्+त्वयि मम+अनुरागः+अल्‍पताम्+अभजत्। परम् पूर्वम् सर्वदा+अनुभूतदु:खैकवृत्तिः+जनः+अयम् न+इदम् विश्वसितवान् यत्+मय्यनुरक्ता+असि त्‍वम्। सर्वम् जीवनम् व्‍याकुलम्। प्रणये त्‍वया+अपि सर्वम् सोढम्। परम्+अनुरागः+तथैव ध्रुवः+अवर्तत। अद्यापि स्‍मरामि तान् दिवसान्। मम+आगमनोत्‍सुका त्‍वम् कथम् चिरम् मे मार्गम्+अवलोकय:। ते वदनम्+औदास्‍यम्+अभजत् तत्‍क्षणे तु। कोपः+अपि त्‍वाम्+अधिचकार। परम् मय्यि+आगते न जाने तद्रोष: क्‍वापगत:। सत्‍वरम्+एव माम् दृष्ट्वा त्‍वम् पुन: विकचवदना संजाता। सर्वम् धैर्यम् व्‍यक्त्‍वा माम् वक्तुम्+आरब्‍धम्। मद्रुच्‍यनुकूलाम् साटिकाम् दधानाम् त्‍वम् स्‍वयम्+एव+आदर्शय:। स्‍वस्‍वप्ना अपि निवेदिता: मह्यम्। अन्‍येः+छात्रै: कीदृशः उपहास: कृत: सूचितम्+इदम्+अपि मधुरशब्‍दै:। किम्+इदम्+आसीत्? परस्‍परम् सुखदु:खसाहचर्यभाव:। यदा कदा+अपि च+आवयोः+मध्‍ये कोऽपि विवादः+अभूत्, प्रतीयते स्‍म विच्छिन्‍नम्+ प्रणयसूत्रम्+ परम्+अनन्‍तरम्+तु.........। अनन्‍तरम्+तु ये द्वे सूत्रे विकीर्णे आस्‍ताम्, तयोः+ग्रन्थिः+एका ईदृशी निबद्धा अजरा अमरा या। तव प्रणयः जयी जात:। महानसाद् धूमः निस्‍सरति। पात्राणाम् परस्‍परसंघर्षणसमुद्भूतस्‍वननम्+अपि श्रूयते। त्‍वम् महानसे+असि तव स्‍मृतिः+च मे मनसि। कदम्‍बशाखा+अधुना+अपि प्रकम्‍पते, शाखाग्रसन्‍नद्धानि पुष्‍पाणि+अपि च प्रकम्‍पन्‍ते। इतिहासः आवर्तते न+अधिकम् गतम् निशाया:। दशवादनमात्रम्+एव। परम् दारुणः+अयम् शिशिर: चर्मः इव भित्‍वा अन्‍त: प्रविशति शरीरस्‍य। गृहम्+च+आगत्‍य पश्‍यामि सर्वः एव स्‍वजना: निद्रिता: प्रतीक्षमाणा यात्रिण इव। ‘तटस्‍था:’ इत्‍यादि वक्तुम् न युक्तम् यतः+अत्र तु उपेक्षा एव+अधिका दृश्‍यते। वस्‍त्राणि परिवृत्‍य शेतुम् चेष्टे। परम् क्‍व निद्रा? पुन: पुन: कफपीडा बाधते। एकैकम् कृत्‍वा मनसि+अनेकानि दृश्‍यानि चलचित्रपटे इव+आगच्‍छन्ति। तत्र च+अहम्+आत्‍मानम् कस्‍यापि परोक्षनिर्देशकस्‍य+इङ्गितै: क्‍वचिद्हसन्‍तम् क्‍वचिद्रुदन्‍तम् पश्‍यामि त्रासद्याम्। हासस्‍त्रासदी च? आम्, एवम्+एव यथा कापि मेघघटा निर्जने नीरवे च मरुस्‍थले सहसा+एव वायुप्रेरिता आगच्‍छेत्। तस्‍याम्+च तडिद्दीव्‍येत् क्षणम्+एकम्। अभिव्‍यक्तेः+मानवसुलभतृष्‍णा न+अपयाति। अत: मन: कुण्‍ठाम्+अपाकर्तुम् किञ्चित्+लेखितुम्+एव+आरभे। आसायम्+तु औषधालये एव पर्यभ्रमम्। क्‍वचित्+रक्तपरीक्षा, क्‍वचित्+च “क्षर” किरणचित्रणम्। अत्र च क: पृच्‍छति कुत्र+अहम्+आसम्। मित्राणि ननु यदा कदा जिज्ञासया विवरणम् पृच्‍छन्ति। अनेकधा कथयन्ति+अपि अन्‍यत्र गत्‍वा सम्‍यक् चिकित्‍सा कथम् न क्रियते? अत्र तु चिकित्‍सका अपि न तथा कुशला: कुत्रचित्+अन्‍यत्र+एव गच्‍छे:। गृहम्+आगच्‍छामि तदेव श्‍वासरोधिवातावरणम्। मन्‍ये सर्वे मम अस्तित्‍वम्+एव रोद्धुम् प्रयतन्‍ते। कस्‍य कः+अस्मि? सर्वम् दिनम् तु विद्यालये पाठयामि। रात्रौ च कांश्चित्+छात्रान् तेषाम् गृहेषु पाठयामि। परम् कस्‍मै? कस्‍मै करोमि+एतत्+सर्वम्। येभ्‍यः+च सर्वा+इयम्+ तपश्चर्या ते एव सर्वे किम्+ चिन्‍तयन्ति? भार्या+अपि कामम्+ न सुप्ता परम्+ निमीलिताक्षा निद्राम्+अभिनयति+एव। एवम् च मम+अस्तित्‍वम्+एव नकारयितुम् प्रयतते। कदाचित्+यदि निर्लज्‍जः भूत्‍वा उपेक्षाजातपीडाम् कथयामि यदि, प्रत्‍युत्तरः भवति “त्‍वाम्+तु सर्वदा+एवमेव रुग्‍णम्+एव दृष्टवती। नैकदिनरोगः+अयम्। शिर: पीडाकफरोग:। अहम् किम् करवाणि। ते स्‍थाने अहम्+तु रोगिणी भवितुम् न शक्नोमि। चिकित्‍सका: कथयन्ति - “रात्रौ क्षारोष्‍मजलेन गण्‍डूषम्+ कुरु। रिंक्‍चरवाष्पश्‍वसनम् कुरु। परन्‍तु अधुना कः मे जलम् दद्यात्? यदि कदाचित्+दीयते+अपि एतादृशी उपेक्षा वदने तस्‍या: दृष्टिगोचरा भवति याम्+अहम् सोढुम् न शक्‍नोमि। वरम् रोगः भवेत्। इदानीम्+तु किमपि कथयामि नैव। चिकित्‍सकान् कथयामि - “औषधम्+ तु भक्षयितुम्+ शक्‍नोमि परम्+एतत्+वाष्‍पक्रियाकलापम्+ तु कर्त्तुम्+ न शक्नोमि। बाल्‍यकाले पितामहम्+एकम् दृष्टवान्। सर्वस्‍य+एव प्रतिवेशिमण्‍डलस्‍य पितामहः आसीत्+सः। जराभिभूतः यदा सः जातः+तदा गृहात्+बहि: कोष्ठः एकः+तस्‍मै निश्चित:। एका खट्वा एका च आसन्दिका तत्र स्‍थापिते। प्रात: सायम् वा कोऽपि स्‍मरेत् चेत्+जलम्+आनयेत् भोजनम्+च। एकदा च पितामहीम्+अहम्+ कथयन्‍तीम्+ श्रुतवान् - “मरणकालः+तु अधुना आसन्‍न एव, वय: परिपाकः+ वर्त्तते।” श्रुत्‍वा च+इदम्+अवाक् विस्‍मयस्‍तब्‍ध: मुखम् तस्‍या: दर्शम् दर्शम् तूष्णीम् जात:। भार्या+अपि एवम् निर्लिप्तभावेन वक्तुम् शक्‍नोति, न मे कल्‍पनामगात्‍पूर्वम्। प्रतिवेशिनः+ ननु यदा तदा सहानुभूतिम्+ प्रादर्शयन् - परम्+ पितामह्या: परोक्षम्+एव। कः विवदेत्। सा चेत्+शृणुयात् - “प्रतिवेशिनः+ यदि+एवम्+ सहानुभूतिवन्‍त: संवेदनशीलाः+च सन्ति, तर्हि ते एव कुर्वन्ति+अस्‍य वृद्धस्‍य सेवाम्। ते एव+अस्‍य मलमूलत्रप्रक्षालनम् कुर्वन्‍तु। वक्तुम् तु कोऽपि किमपि वदेत्। अरे चर्मचिह्वाम् तु कोऽपि दग्‍धमुखः+चारयेत्” स्‍वरः+तस्‍या: तीव्रतरः भवेत् “सा तु अहम्+एव+अस्मि या+एवम् सेवापरा+अस्मि। कापि अन्‍याभवत् मम स्‍थाने अस्‍य मुखम्+अपि न पश्‍येत्। किम्+अयम्+अकरोत्। मे+अद्यावधि।” आह! किम्+ जीवनस्‍य एवंविधेषु संवेदनशीलेषु सम्‍बन्‍धेषु अपि अर्थशास्‍त्रस्‍य उपयोगितावादस्‍य सिद्धान्‍तः+ नियोज्‍यते। स्‍वयम्+एव प्रस्‍फुरामि, “बिट्टू, त्‍वम् किम् दृष्टवान्+असि? तव सम्‍मुखम् तु इतिहासः+अन्‍यस्मिन्+एव रूपे आवर्त्तते। इतिहास: पुनः+आवर्त्तते श्रुतम्+एव, परम्+अधुना तु प्रत्‍यक्षम्+अनुभवामि। कथम् सः+अस्मिन्+एव जीवने मे स्‍वनिकृष्टतमे रूपे सम्‍मुखम्+आयाति। निकृष्टतमम्+एव मन्‍ये। अस्‍मात्+अधिकम् किम् भवेत्। यौवनम्+अपि न+अतिक्रान्‍तम्। दूरम् जरा च। सेवानियुक्तः+अस्मि, दूरे च+अवकाशकाल:। परमितः एव+उपेक्षा। मनः+अपि व्‍यंग्‍यबाणकर्कशप्रहारै: प्रहृत्‍य जर्जरीकृतम्। यदि मनः एव जर्जरम् स्‍यात् तदा यौवनम् क्‍व स्‍थास्‍यति। अकाले एव जरानिक्षेपितः+अस्मि “बिट्टू! पश्‍य+इदानीम्” आम्, एवमेव मे तातः माम्+आकारयति स्‍म। इदानीम्+तु मे तन्‍नाम्+अपि तेन+एव सह स्‍मृतिशेषम् जातम् परिवारे तु अन्‍ये+अपि ज्‍येष्ठा: सन्ति, परम् कोऽपि यः एवम् माम् ‘बिट्टू’ इति नाम्‍ना+आकारयति। ‘बिट्टू’ तु अहम् तस्‍मै एव+आसम्। ’प्रतिवेशिपितामहस्‍य जीवनम्+अपश्‍यम्, परम् तातस्‍य जीवनम्+तु तस्‍मात्+अपि दु:खतराम् परिणतिम् जगाम। पितामहः+तु वर्षम्+एव तस्‍याम्+उपेक्षायाम्+अजीवत्। परम् तातस्‍य तु पूर्वार्द्धम्+एव उत्तरार्द्धम् जातम्। सर्वम् समाप्तम्। वयम् च सर्वे जातदर्शका एव पश्‍यन्‍तः+अतिष्ठाम। सः च.....। “बिट्टू, तव वारम्+अस्ति साम्‍प्रतम्। भूमिका तु प्रारब्‍धा। इतिहास: पुनः+आवर्तते। स्‍वनिकृष्टतमे रूपे। यदा नारी यन्‍त्रणाग्रस्‍ता जायते+अथवा तस्‍याम्+अत्‍याचारः भवति तदा सा तु सर्वेषाम् दयापात्रम् सहानुभूतिपात्रम् भवति, परम् पुरुषः+चेत् नार्या प्रा‍ञ्चितः भवति यन्‍त्रणात्रस्‍तः वा, तदा सः तु सर्वेषाम्+उपहासपात्रम् जायते। अतीतम् परिभ्रमति नयनयो: सम्‍मुखम्। तितृचरणानाम् जीवनम् अनुद्रष्टुम् च+इष्टे। परम् सर्वम् धूमिलम्+एव दृष्टिगोचरम् भवति। एवम् प्रतीयते यथा पुरातत्त्‍वसङ्ग्रहालये कामपि जीर्णशीर्णाम्+अतिप्राचीनाम् पाण्‍डुलिपिम् पठामि। आम्, तस्‍य जीवनम्+अपि अनागतप्रकाशम् पाण्‍डुलिपिः+इव+एव परिणतम्। अद्यापि केचन पृष्ठा: स्‍मृतिशेषाः एव सन्ति धूमिला:, जर्जरा:, स्‍पर्शशीर्णाः, कीटावलीढाः+च। म्‍लाना मसिः+अपि। क्‍वचित् कानिचन अक्षराणि+एव दृश्‍यन्‍ते+अवगम्‍यन्‍ते च। न+एकम्+अपि च पूर्णवाक्‍यम्+अधिगम्‍यते। तानि+एव+अक्षराणि+आश्रित्‍य पूर्णम् वाक्‍यम् बोद्धुम् च+इष्टे। तैः+वाक्‍यैः+च पृष्ठम् पठितुम् प्रयते। परम्+ हस्‍तागताः+ते पृष्ठास्‍तुम्................., खर्र...........खर्र’............. इति ध्‍वनिम्+ कुर्वाणा: चूर्णचूर्णिता+अध: पतन्ति। ‘खर्र.............खर्र.......’ यथाश्रुतम्+ स्‍वप्रयाणकाले सः एवमेव दीर्घम्+ दीर्घम्+ श्वासम्+ मुमोच। कालकरालप्रहारैः+तु उत्‍कटजिजीविषा+अपि छिन्‍नमूलविटपी+इव ध्‍वस्‍ता। मरणपूर्वम् अन्तिमकाले यदा+अपश्‍यम् जीवनः+तु सन्दिग्‍धम्+एव+आसीत्। एकाधिकपंचाशद्वर्षवयसि+एव ईदृशी दुर्दशा...........शरीरम्+ ककंलमात्रम्.............. निर्मांसम्+ ........नीरुधिरम्+च। कपोलौ संविष्टौ गहरौ+इव। केशाः+च हिमधवलचीनसूत्रम्+इव। यदा चिकित्‍सकाय तस्‍य+आयु: कथितम् तदा सः विश्वासम्+एव न चकार मे वचसि। तदनुसारम् तु तस्‍य वय: पंचसप्ततिवर्षेभ्‍यः न्‍यूनम् न+आसीत्। स: कथम् जानीयात् यत्+एवम्+अल्‍पवयसि पुटपाकः इव ज्‍वालम् ज्‍वालम् एतादृशीम् परिणतिम् जगाम। आम्! कामम् सः तु ‘जायते’ इत्‍यादिषु ‘षडवस्‍थासु’ ‘नश्‍यति’ इति+इमाम्+एव भुनक्ति स्‍म। जीवनस्‍य त्रासद्याम् कापि सुखदप्रकरी+इव वायुप्रवाहः इव+आगता क्षणायैकाय तत्+अन्‍यत्। अहम् यः त्रासद्या अपितु तावत्+एव+अपश्‍यम्। यदा यवनिकापातः निकटम्+एव+आसीत्। बीजबिन्‍द्वादयः+त्वम्+ये सर्वे उपक्रमाः अपारदर्शियवनिकापृष्ठे रहस्‍यम्+एव जाता:। रोग: कः आसीत्? अवचेतनमनसि निगूढात्‍महननप्रक्रियामात्रम्। आपणम् गत्‍वा प्रतिदिनम् चायपानम्+तु तस्‍मै अतिरुचिकरम्+आसीत्। यत्रापि+एकदा स्‍वादानुकूलम् ‘चायं’ पक्‍वम् तत्+स्थानम्+एव निश्चितम्। गृहे तु ‘चायम्’ तस्‍मै नैव स्‍वदते स्‍म। कथम् जायेत! यथा भावनया किमपि वस्‍तु उपाह्रियते, गृहे कस्मिन् आसीत्? स्‍वादः+तु मन्‍ये भावाश्रितः+अधिकतरम्। तस्‍मै तु गृहम्+एव गृहम् न+आसीत्, तदा क: स्‍वाद:? का च भावना? गृहम्+तु एकः नीडः भवति। स्‍नेहतृणानि मिलित्‍वा तन्निर्माणम् कुर्वन्ति। कर्त्तव्‍यशाखाम् च+आलम्‍बते। परम्+अत्र तु सर्वे स्वस्‍वरागम् स्‍वस्वतन्‍त्रीषु आलपन्‍ते। माता तु सदैव स्‍वपितृगृहगुणगाने एव स्‍वमहिमानम् व्‍यजानात्। वयम् बालका: किम्+अबोधाम। गृहे च पिता यमधिकारम् व्‍यवहर्त्तुम्+अवाञ्छत्, अन्‍येषाम् उच्‍छृंखलताया: सम्‍मुखम् नैव तत्‍कर्त्तुम्+अशक्‍नोत्। दुर्दिनानि च+अनुभूय यदा+अध्ययनम् मे समाप्तम् तदा प्रतीतम् समस्याः समाप्ताः। सर्वम्+उत्तरदायित्‍वम् मम स्‍कन्‍धयो: समापतत्। परम् तातः+तु सर्वदा+एवमेव अकथयत् “वत्‍स! त्‍वम् तु किमपि कुरु, परम्+अद्यापि गौरवगुणगानः+तु” तव मातामहस्‍य+एव गीयते। प्रचलितम्+अत्र तु सः एव सर्वेषाम् पालनपोषणम् करोति। सः स्‍वाभिमानम् कस्‍यचित्+अपि सम्‍मुखम् पराभूतम् द्रष्टुम् न+असहत। तस्‍य+एव स्‍वाभिमानस्‍य स्‍वप्रतिष्ठायाः+च रक्षायै आजीवनम् संघर्षरतः+अभवत्। तस्मिन्+एव च संघर्षे स: छिन्‍नद्रुम: इव पपात। प्रतिष्ठायाम् तु य उपरागः आचक्रमे राहुच्‍छाया तथैव अद्यापि वर्तते। अपर: उपराग: आगत: केतोखि गोपालस्‍य यस्‍य दीनाम्+असहायाम् च+अवस्‍थाम्+अवलोक्‍य सः तस्‍मै प्रश्रयम्+अयच्‍छत्। सर्वत्र खलवृत्तिः........दुराचारः...... तस्‍यापि प्रवञ्चना.......प्रवञ्चना च। सः च+असहायदर्शकमात्रः जात:। यदा व्‍यक्ति: स्‍वाधिकारम् व्‍यवहर्तुम् नैव क्षमः भवति तदा सः आत्‍मयन्‍त्रणाम्+एव करोति। अशक्‍य+एव च परिणामः भवति उन्‍माद:। सः कदापि स्‍वशिरः+ताडयति स्‍म, किमपि च निरर्थकम् प्रलापम् वा करोति स्म। कदाचित्+च स्‍वशरीरम्+एव रज्‍जुवत् आंकुचति स्‍म। औषधम्+अपि नैव अभक्षयत्। चिकित्‍सक: शामकगुटिकानाम् मात्राम्+अवर्धयत्। परम् सर्वम् व्‍यर्थम्। उन्‍मादः+तु अवर्धत एव। तस्मिन्+एव च+उन्‍मादे जीवनम्+एव विरामम्+अगात्। तस्‍य मृत्‍युसमये कीदृश: विलापः आसीत्। सम्‍बन्धिनाम्। कोऽपि स्‍वभ्रातृजम्+अरोदीत्, कोऽपि स्‍वभ्रातरम्+च, कोऽपि स्‍वभागिनेयम् कोऽपि स्‍वजामातरम्+च। यस्‍य यः+अपि सः आसीत्। अद्य यदा सः न वर्तते सः सर्वेषाम्+एतेषाम् कोऽपि अस्ति। परम् यदा सः आसीत् यदा सः कस्‍यापि कोऽपि न+आसीत्। अहम् जड: स्‍तब्‍ध: सर्वाम् लीलाम्+अपश्‍यम्। सर्वम् च नाटकस्‍य संवाद इव आसीत्। निशाया अर्द्धम् गतम्। द्वादशवादनम् घटिका टनटनायते। अतीतम् चलचित्रम्+इव+अधुना+अपि परिभ्रमति। आवाम् पितापुत्रौ अनेकधा सहैव गीतवन्‍तौ। तस्‍य गानम् “विकीर्णानि तृणानि, छिन्ना च शाखा, नीडः+च भग्न: क्‍व विरामः मे+अधुना+मे+अधुना" हृदयम्+एव+अस्‍पृशत्। तदा+अहम् किम् ज्ञातवान् यत्+एवम् व्‍यक्ति: गीतेषु आत्‍मानम्+एव अभिव्‍यनक्ति। सः+अपि स्‍यात् स्‍वमनोभावम्+एव+अभिव्‍यक्‍तवान्। अद्य+अहम् अर्थम् जानामि, कानि, तृणानि का शाखा, कः नीडः+च? अद्य तु आत्‍मानम्+एव तृणम्+इव क्‍वचित् पृथक् पातितम् पश्‍यामि। पितृचरणाः+तु तदा+उपेक्षिता जाता: यदा उन्‍मादावस्‍थायाम् कस्‍मै अपि उपयोगी न+आसीत्! परम्+अहम् परम्+अहम्+तु अधुना+एव तृणीकृतः+अस्मि इतिहास: पुनः+आवर्तते। यथाशक्ति स्‍वमन: सन्‍तोलनम् विधातुम् यत्‍नशीलः+अस्मि। किम् जाने कदा पतेयम्। सप्‍तपदी “ऊँ उद्बुध्‍यस्‍वाग्ने” जातवेदा, त्‍वत्‍साक्षात्‍कारेण सह कृतसंस्‍कारः जनः+अयम् च+उद्बुद्धवान्। परम् ते शिखा आलोकेन सह कदाचित्+असह्यम् तापम्+अपि जनयिष्‍यति, न+इदम्+अवाबोधम्। तेजः+च तापः+च अनयो: समवायः+अयम् जीवनम्+इव व्‍याप्नोति सर्वम्। ऋतम् स्‍मर। जीवनम् च यज्ञ:। यज्ञे च किम् सर्वदा धूमाकुलितेक्षणः यजमान: भृशम् तापम्+एव सहमानः आस्‍ते। आह! तापत्रयम्+इदम्। वैश्‍वानर, त्‍वम्+एव भोक्ता किम् साक्षी एव वा? कुतः+अहम्+आगतः इह। नैर्जन्‍यम्+एव सत्सु+अपि सर्वेषु जनेषु। सर्वम् शुष्‍कम्। निर्वृन्‍ता: पादपा:, कण्‍टकाकीर्णा: शाखाः, धूलिम्+अयम्+उटजाङ्गनम्, रेणुमयः+ वातः+तापोद्वहः+अयम्+ सर्वम्+इदम् करोति मे मन: स्‍पन्‍दरहितम्+इव। जिगमिषुः+अन्‍यत्र क्‍व यामि? यथा+अत्र सर्वतः+तथैव दृश्‍यते। बाल्‍यकाले चित्रपतंगान् दृष्ट्वा तान्+अन्‍वधावम्। ते च चित्रविचित्रवर्णेषु कुसुमेषु परागम् पिबन्‍त:, उड्डीयेतः+ततः व्‍यचरन्‍तः मनः मे भृशम्+आचकर्षु:। द्रोणगिरौ कलकलायमाना वहन्‍ती चपलबाला+इव सरिताम्, शाद्वलाच्‍छादिता भू:। हरिता+अम्‍बरा नरा इव विनन्‍दतः वायुवेगप्रचलिता: पादपा:, मनोहारी गन्‍ध:। तत्र समवयस्‍कै: सह वयस्‍यै: क्रीडन् स्‍वच्‍छन्‍दम्+च व्‍यचरन् कीदृक्+सुखम्+अन्‍वभवम्। कदाचित् तातेन सह गायनम्+अपि मनोविनोदम्+अपि। क्‍व च तत्र+आसम् क्‍व+अत्र च+अस्मि साम्‍प्रतम् मरुस्‍थले। जीवनस्‍य लघुकालः+च स: गन्‍धमय: क्षणिकवायुः+इव+आगत्‍य निर्गत:। अत्र तु प्रतिकणम् भृशम् पीडयति वह्ने: तापम्+इव+उररीकृत्‍य। परम्+अवचेतनम् मे मन: अद्यापि स्‍वप्नेषु तत्‍सौन्‍दर्यम्+एव अवलोकयति। एकरस्‍यम् यन्‍त्रचलितम्+इव कलम्+इव बद्धम् जीवनम् न भजते शम्। कदा कल्‍पनायाम् स्‍वप्नेषु वा स्‍वमनोनिर्मिताकाराम्, अकृत्रिमसौन्‍दर्यसाराम् सद्य: प्राप्तयौवनाम् त्‍वाम्+अपश्‍यम्। मृगनयनयोः+ते यदा+आर्जवम्, वचसि माधुर्यम् मधु इव यत्+कल्पितम्+आसीत् न+अद्य कुत्रापि दृष्टिपथम्+आयाति। जीवने च पुनः+तदेव+अग्नि: तस्‍या आस्‍ये रौद्रभावः जुगुप्सामात्रम्+एव जनयति। वचांसि कठोराणि विस्‍फुल्लिंगा इव+अग्‍ने: मनः+तापम्+एव सृजन्ति। सा च “धूम्रपानः+अयम् पुनः+तदेव, आह! दुर्व्‍यसनी जनः+अयम् पतिः+मे भविष्‍यति। कः+अचिन्‍तयत्?” किम् विवादेन तूष्णीम् तिष्ठामि। परम्+इदम्+एव नितराम् चिन्‍तयामि ‘किम् सौन्‍दर्यम्+इदम् देहाश्रितम्+एव शीलाश्रितम् वा? किम् वा मनः एव प्रतिबिम्बितम् भवति मूर्तरूपे एवम्?” कीदृशी सौन्‍दर्यपिपासा+इयम् न+अद्यापि तृप्तिम् याति। अनलङ्कृतशरीरौ जीर्णशीर्णवसनावृतौ ग्रामीणौ पश्‍यामि। न तस्‍या: नयनयो: कज्‍जलम्, वदने नाङ्गरागलेप: श्‍यामलवपु:, कान्तिहीनौ कपोलौ, अस्निग्धा त्‍वक्, न किमपि विशेषाकर्षणकरम्। का नाम शिक्षा परम् तौ परस्‍परम् कीदृशेन स्‍नेहेन कालम् नयत:। दाम्‍पत्‍यजीवनम्, अहो, स्‍वर्ग इव तयो:। सायम् प्रात: पृथुकठोररोटिका: सशाकम् ससूपम् वा अघृतम्+एव रसनारसम् कुरुत:। भागस्‍य+एव विडम्‍बना+इयम्। न+अद्यापि अवागच्‍छम्। मृगतृष्‍णा+इव भ्रामयति माम् सौन्‍दर्यबाधः मे। अधिवासगंध:, वस्त्रवर्णम् वाक्स्‍वर:, सर्वम्+एव आयाति मे दृष्टिपथम् कर्णौ+अपि संगीतम्+इव अन्‍वेषयन्‍तौ बधिरत्‍वम् वाञ्छत:। नेत्रयो: सौन्‍दर्यबुभुक्षा अन्‍धत्‍वम्+एव इच्‍छति+अद्य। महानसन्‍तोष:। दिष्ट्या सर्वजातम्। कविहृदयम् विप्रलुब्‍धम् प्रवञ्चितम्। अद्य तु इदम्+एव कामये प्राप्नुयात् निश्‍चैतन्‍यम् हृदयम्+इदम्। भारीकृतम् जीवनम्+अनेन+एव। ‘द्वौ+एव सुखम्+एधेते यः+च मूढतमः लोके।’ न+अहम् मूढतमः मन्‍ये, न च+इव ज्ञानी। त्रिशङ्कुः+इव अन्‍तरिक्षे निलम्‍बमानः+अनालम्‍बः जीवनस्‍य दुस्‍सहाम् व्‍यथाम्+आवहामि। क्‍व माधुर्यम्? क्व सौन्‍दर्यम्? अलब्‍धसमाजसंसर्गेव सा किमपि ककर्शम् जल्‍पन्‍ती अध्‍ययनकक्षे आगच्‍छति। कर्णप्रहारः+अयम् कर्कशम् स्‍वनन् शिरोवेदनाम्+एव जनयति। पात्रसंघर्षणम्, वस्‍त्रप्रक्षालनम् सर्वम् जनयति तत्कर्कशम् ध्‍वनिम्+एव। आरामकक्षे चित्रेषु धूलि:। महानसाद् धूमः निर्गत्‍य अभिभवति माम्। श्‍वासः इव+अवरुद्ध:। गृहात्+निर्गत्‍य रथ्‍याम् तिष्ठामि। प्रतिवेशिनः हसन्‍तः जल्‍पन्‍तः गच्‍छन्ति। व्‍यस्‍ता: सर्वे स्‍वकर्मसु। साभिवादनम् माम् कुशलम् पृच्‍छन्ति। कृत्रिमम् हास्‍यम्+च अधरयोः+उपस्‍थाप्‍य कुशलम् सर्वम्। कथम् भवान्, कथम् बाला:? निवेदयामि। परम् दीर्घो नि:श्‍वास: कञ्चित्+अन्‍यत्+इव कथयति। पलायितुकामम् मनः मे विचलितम् भृशम्। कथम्+इमे जना: हसन्ति? ननु उपहसन्ति माम्। मूर्खः+अहम्। नूनम् मूर्खः+अहम्। व्‍यवहारपटुः+अयम् लोकः। एक गतिस्ते भवात्‍माराम:। कक्षे एव तिष्‍ठ। क: श्रोष्‍यति ते कथाम्? गुञ्जति गुरुदेवस्‍य गीतम् - “न विरमति यदा कोऽपि श्रुत्‍वा+आह्वानम्+ तव तदा। चल+एकाकी चल+एकाकी चल+एकाकी त्‍वम् सदा।” अग्निम्+एव साक्षिणम् कृत्‍वा परिणयपाशबद्धः+अहम् जात:। अपरः+अयम्+आसीत् अग्ने: साक्षात्कार:। आशा जागरिता शिखा+इयम् पावकस्‍य दूरीकरिष्‍यति ते जीवनतम:। आलोकेन सह आनन्‍दम् विसृज्‍य अपरम्+इव जीवनम्+उद्भावयिष्‍यति। परम् किम्+अभूत्। सः एवाग्नि:। सः एव धूमः+च परित:। पुन: स्‍वनतेन पुरोहितेन उच्‍चै: उच्‍चारित: तद् ध्‍वनि: - “इदम् नारी+उपब्रूते लाजानावपन्तिका। आयुष्‍मान्+अस्‍तु मे पतिः+एधन्‍ताम् ज्ञातयः मम।” सप्तपदीसंस्‍कारः+अयम्+आसीत्। भ्रात्रोपहृता: लाजा आहुता:। पत्‍युः+आयुष्‍यकामना+इयम् आत्‍मनः+अपि जिजीविषाम्+अभिव्‍यनक्ति। क्‍व मज्‍जीवनम्? मज्जितम् तत्+ते। असह्यशिरोवेदनया पीडितः+अहम् आप्रात: पर्यङ्कम्+एव+अधिशयानः+अस्मि। कस्‍मै कथयामि, कम्+आह्वयामि, कम्+आह्वयामि? एकाकी स्‍वकक्षे नेत्रे निमील्‍ये पीडानिवारकलेपम्+अवलेपयामि ललाटे। न+अहम् प्रकाशम् द्रष्टुक्षमः+अधुना, ध्‍वनिः+तु कुलिशपातसदृशम् प्रहरति कर्णयो:। साक्रोशम् कक्षम् प्रविश्‍य ता पुन: पूर्ववत्+एव अशिष्टम् वक्तुम्+आरभते, मृतः+अयम्, अधुना+अपि शेते। न चिन्‍तयति यत्+अवकाशः+अद्य किमपि करणीयम्+ वर्तते न वा। आपणम् किम् ते भृत्‍यः गमिष्‍यति, पिता वा ते स्‍वर्गात्+अवतीर्य वस्‍तूनि आनेष्‍यति? यदि चेत्+मृतः+त्वम् तर्हि सन्‍तोषः+तु स्‍यात् मृतः मे पति: किम् करवाणि?” तूष्णीम् तिष्ठामि। परम् पुन: सा आरभते “ मे पितृगृहे सर्वम् सौख्‍यम्+आसीत्। सर्वम् ऐश्‍वर्यम्। स्‍वकराभ्‍याम् न किमपि कृतवती। यौतुके प्राप्ता: साटिका एव अधुना+अपि धारयामि। किम्+अत्र+अस्ति दैन्‍यम्+एव। कङ्कालवत्+वपुः+ते। “देवि, असह्या मे शिरोवेदना। यदि सेवाभा‍वः न+अस्ति तर्हि एभि: स्‍वमधुरशब्‍दैः+तु मा उपचारम् कुरु। कृपया वेदनाम्+तु मा वर्धयस्‍व।” सपटपटाशब्‍दम्+ किमपि तथैव सा अशिष्टम्+ जल्‍पन्‍ती निर्गच्‍छति। आह! अग्निदेव! श्रुतवान् त्‍वम् “आयुष्‍मानः+तु मे पति:।" इयम्+एव विडम्‍बना व्‍याप्नोत् सर्वम् जीवनम्। यातम् दशकाधिकम् तया सह निवसत:। परम् किम्+अभूत् प्रतिकूलम् सर्वम्। शिलाखण्‍डवत् तस्‍या अहङ्कारेण जीवनधारा द्विधा विभक्ता। अद्य तु एवम्+अवगम्‍यते संध्‍या+इयम् जीवनस्‍य निशायाम् निलीयते शनै: शनैः घने तमसि। जलतैलयोः+इव मेलनम्+आवयो:। पृथक्तैलम् पृथगुदकम्। पर्युषितम् तत्+अधुना तु दुर्गन्‍धम्+इव जनयति। कीदृशम् व्‍यक्तित्‍वम् तस्‍या:। न तस्‍या: ‘अहम्’ माम्+आत्‍मीयम्+अकरोत्। कण्‍टकम्+इव पादलग्नम् पुन: पुन: व्‍याकुलीकरोति माम्। किम्+अभीप्सितम्। का महत्त्‍वाकांक्षा। किम् जीवनम्। नष्टप्रायम्+इव सर्वम्। पुन: कर्णयोः+आपतति- “इमान्+लाजान्+आवपामि+अग्नौ समृद्घिकरणम् तव। मम तुभ्‍यम् च संवननम् तदग्निः+अनुमन्‍यताम्+इय स्‍वाहा॥” ‘स्‍वाहा’ इति+एव+अवशिष्टम्। समृद्धिकरणम् तव मम तुभ्‍यम् च संवननम् गतम् सर्वम्+अग्निना+इव स्‍वीकृतम्। किम् मुहुः+मुहुः+एतत्+एव रटनम् करवाणि, ‘भृंशम् मे मनः+अरुज्‍यते त्‍वयि। प्राणेभ्‍यः+अपि प्रियतरा त्‍वम्। न त्वाम् विना मे जीवनम्। किम्+इदम्+एव प्रमाणम् प्रेम्‍ण:? शब्‍दैः+व्यक्‍तम् प्रेम किम् दृढतरम् जायते? परम् सा न+अधुना+अपि अधिगच्‍छति प्रेम्‍ण: भाषाम्? जननी जनयित्‍वा+अपि यम् न+अवागच्‍छत् तदा कथम् त्‍वम् प्राप्ततदल्‍पसंसर्गा अवगमिष्‍यसि? सन्‍देह: प्रेतवत् आवसति तन्‍मन:। तदेव च विषाम्‍बु अस्‍मज्‍जीवनवल्‍लरीम्+अभिषिंच्‍य विषाक्तम् करोति सर्वम्। प्रणयसम्‍पादने दाम्‍पत्‍यजीवनस्‍य च प्रगाढगंभीरस्‍नेहे कीदृशः+अन्‍तर:। एकस्मिन् वाङ्मनोव्‍यापारै: परस्‍पराकर्षणवर्धना+ईप्‍सा वर्तते। अन्‍यत्र च एकीभूतम् जीवनम्+अपेक्ष्‍यते। तज्‍जीवनम् तु पुण्‍यम् तप: संजायते। जीवने किम् तप: न सा ज्ञातवती। तस्‍याः सन्देहः+अयम्+अज्ञानस्‍य+एव परिणाम:। कथम् कथम् सन्‍देहः+अयम् अभिव्‍यनक्ति आत्‍मानम्। यात: कियान् काल:। अनले ज्‍वलनम् दहनम् सर्वम्। वायुव्‍यजनम्। भस्‍मावशेष:। दंदह्यते पुनः+तदेव+अग्नि:। ‘ऊँ क्रतो स्‍मर, कृतम् स्‍मर’ स्‍मरस्‍मरणमात्रा त्रासदीयम् समाप्यते। स्‍मरम् स्‍मारम् संस्‍मरणमात्रम्+एव अवशिष्टम्। अग्‍ने! यजमान: विषीदति। उदबुद्धयस्‍व त्‍वम्। परोपकाराय यापितम् जीवनम्+एव सत्‍यजीवनम्+अस्ति। निष्‍क्रान्ति: दिश: सर्वा: प्रसुप्ता आसन्। शशी नभसि स्‍वकिरणजालम् क्षितितले विकिरन् सस्मितम्+इव+उद्दीप्तचक्रवाकोर: स्‍मर: धवलीकृतः दिङ्मण्‍डलः दीप्‍यमान: आसीत्। तारका अपि स्‍नेहपेशलदृष्टिम् विक्षेपयन्‍त: समन्‍तत: ससृजिरे मोहकम्+एकम् दृश्‍यम्। वायुः+अपि कोऽपि प्राप्तयौवनर्द्धि: सौन्दर्यगर्वित: उद्दाममदोल्‍लासखर्वगति: कुसुमनिचयसंसर्गलब्‍धमादकगंध: कुंकुमाद्यंगरागसुरभितवपू रसिकराजः इव धीरलीलितः वहति। विटकङ्कविटपिनः+च रसालाद्याः+चाटुकारविटा इव तत्‍सेवाम्+चिकीर्षव: पंचबाणाहतिविसंज्ञा: भ्रांन्‍तमना: चन्‍द्रावलोकनमात्रसंलग्नेक्षणा: तत्‍सौन्‍दर्यविप्रलब्‍धा: प्रणयाभिलाषिण इव सर्वतः+अवनतशिरोभि: प्रचलितपल्लवैः+च तस्‍य स्‍वागतभिवाचरन्। तत्‍परिसरे एव+आसीत् श्वेताश्‍मविनिर्मित: सत्त्‍वातिरेकोद्भूतशान्‍तरसः इव मूर्तिमान् इन्‍दुकला+इव स्‍वर्णकलशचाकचिक्‍यचकितायमानलोकदृष्टि: आन्‍दोलितोर्ध्‍वध्‍वजः मकरध्‍वजप्रेषिताप्‍सर: सरसविलासेक्षणाभग्नसमाधि: अप्रतिहतमनोजरभससंक्रमणात्‍मरति: वसन्‍तप्रभावपरिभावी मन्‍मथारिः+इव पयोधाराप्‍लावितः हिमधवलः भक्तार्तजनसम्‍पादितमनोरथ: दीप्‍तदी‍पशिख: गोपीजनवल्‍लभदेवालय:। स्वर्णावरणवेष्टिताः+तत्र स्‍तम्‍भा येषु केचन श्लोकाः+च+अपि+उत्‍कीर्णा:। गर्भगृहे च+आसीत् कृष्‍णप्रस्‍तरनिर्मिता भगवत: कृष्‍णस्‍य मूर्ति:। न+अतिदूरम्+एव तद्वामे विराजते भगवत्‍या राधाया अप्रतिमसौन्‍दर्यसारा प्रतिमा+एका। प्राङ्गणम्+अपि च मणिजटितम् तत्र। यत्रापि गच्‍छति दृष्टिः+अवलोक्‍यते पवित्रतायाः आलोकः राज्‍यम्+च+ऐश्वर्यस्‍य। इदानीम्+तु न दृश्‍यते कोऽपि जागरित:। यामिनीकामिनीसंसर्गे निद्रोत्‍संगे लब्‍धविश्रमः लोक:। सुप्तः मठाधीश: कृष्‍णानन्‍द: स्‍वकोष्ठे। तस्‍य पट्टशिष्‍यम्+अतिरिच्‍य शेखराभिधानम् सर्वे+अन्‍ये शिष्‍या: स्‍वकक्षेषु कुशसंस्‍तराणि+अधिशयाना अपगतलोकतापत्रया आसन्। नित्‍यम्+एव सांध्‍यकाले कदाचित् सामूहिकपूजनम् कदाचित्+संकीर्तनम् नीराजनम् कदाचित्+च प्रवचनम् कृष्‍णानन्‍दस्‍य भक्‍तगणान् आकर्षयति स्‍म तत्र। नैके श्रद्धान्विताः+च भक्ता: तत्र पूजाम् कृत्‍वा प्रसादम्+च गृहीत्‍वा+आत्‍मन: धूतकल्‍मषान् धन्‍याः+च मन्‍यमाना: न्‍यवर्त्तन्‍त। यातौ यामौ यामिन्‍या:। परम्+अधुना+अपि जागरित: शेखरः+तत्र। तन्निद्रा तु अवमानिता प्रिया+एव क्‍वचित्+अन्‍यत्र दूरंगता। ननु यदा कदापि कोऽपि विविक्तम् सेवते स्‍मृतयः+तन्‍मनः व्‍याप्नुवन्ति। उन्निद्रस्‍य शेखरस्‍य मनस्‍यपि च+अतीतस्‍मृतयः+चलचित्रवत् पर्यभ्रमन्। अहो कथम्+अयम् क्रीडति कालः+अहर्निशम् लोके+अष्टापदे शारैः+इव पुरुषभाग्‍यै :- अक्षै: किम् च करोति नित्‍यनियतिः+द्यूतात्‍मकम् क्रीडनम् कृष्‍णै रात्रिचयै सितैः+च दिवसै: क्षेत्रम् कृतम् शोभनम्। चाल्‍यन्‍ते गुटिका: प्रतिक्षणम्+अहो तस्‍या किमपि+आग्रह: सर्वा: संख्‍यहता: करङ्कनिहता: शून्‍यम्+च खेलाङ्गनम्॥ आसीत्+अयम् ग्रीष्‍मर्तु:। प्रचण्‍डातपतापतातप्‍यमाना स्‍वेदाकीर्णवदना: जनाः धृतातपत्रा: केचन वद्धोष्‍णीशाः+च केचन विपणौ व्‍यचरन् - कदाचित्+च कोऽपि विक्रेता उच्‍चैः+वदति स्‍म “गृहाण+इदम् गृहाण+इदम् द्विपणकमात्रम्+च मूल्‍यम् अत्‍यल्‍पार्घम्+एतत् क्‍व+अन्‍यत्र लप्‍स्‍यसे?” क्‍वचित्+च क्रीडनकानि क्‍वचित्+च मिष्टान्‍नानि। तत्र जना सर्वे क्रीतोल्‍लासा इव+आसन्। तदा+एव सहसा कौतुहलम्+अभूत्+एकम्। नैके पुरुषाः+तत्र सम्मिलिता:। “कः+अयम्, कः+अयम्, कस्‍य+अयम् दारक:?” ध्‍वनिः+अयम् सर्वत्र उत्थित:। एतस्मिन्+एव+अवसरे गतेषु केषुचित् क्षणेषु धृतचीरचीवरः दण्‍डहस्‍तः आनाभिविलम्‍बमानकूर्च: तप: पूतगभीरधीराकृति: देदीप्‍यमानत्रिपुंड्रा‍ङ्कितललाट: साधुः+तत्र समागत:। “किम् किम्! कः विवाद:?” इति पृच्‍छता तेन साधुना जनसम्‍मर्देन+आवृतः धेनुविसृष्टवत्+सः इव दीनाकृति: वेपमानतनुः अश्रुबिन्‍दुभि: क्‍लेदितास्‍यः बालक: एकः दृष्ट:। अथ तेन साधुना पृष्ट: कोऽपि तद्विषये+अवादीत् -“स्‍वामिन्, कोऽपि+अयम्+ विस्‍मृतगृहपथः+ दारकः+अस्ति। पृष्टः+च न किञ्चित्+अपि भणति, रोदिति+एव, रोदनेन तु मुखम्+अपि+अस्‍य रक्तवर्णम् संजातम्। न+इदम्+अपि ज्ञायते कः+अस्‍य जनक: का च जनन्‍यस्‍य। किमपि समाधानम् न दृश्‍यते किम् करवाम” इति। तथोक्त: सः साधुः+च तस्‍य मुखम् परिचुम्‍ब्‍य यावत्+तम् बालकम् स्‍वाङकम्+आरोपयति तावत्+एव तस्‍य वस्‍त्रान्‍तरात् पत्रम्+एकम् न्‍यपतत्। साधुः+च+उपजातविस्‍मय: तत्‍पत्रम्+उत्‍थाप्‍य+अपठत् - “प्रिय पुत्र, पाषाणहृदयेन दारिद्रयपरवशेन मया त्‍यक्तः+असि। अनिच्‍छन्+अपि कालैकनियन्त्रितगतिः+गच्‍छामि त्वाम्+ परित्‍यज्‍य न च निर्गच्‍छन्ति+अमी प्राणा:। खला: खलु+इमे। तव माता+अपि पश्‍यतः मे सम्‍मुखम् दारिद्रयैकदोषा अकालकालकवली जाता। ईश्वर: एव ननु रक्षकः+ते स्‍वस्ति दैवदुर्विपाकहतः+ते पिता पत्रम्+इदम् पठित्‍वा द्रवीभूतहृदयः+अश्रूपूर्णाकुलितेक्षणः गद्गदस्‍वरेण अवरुद्धकण्‍ठ: सः जगाद “बालकम्+एनम् अहम् पालयिष्‍यामि। मा भैषी: पुत्र। शिवम् भूयात्। बालकम्+च उत्‍थाप्‍य स्‍वाभीष्टां दिशम् प्रति प्रचक्रमे। तस्‍य+एव बालकस्‍य मठाधीशेन कृष्‍णानन्‍देन “शेखर:” इति+अभिधानम्+ कृतम्। तम्+ तत्रैव देवायतने गुरुरूपेण अध्याप्‍य पित्रोः+वात्‍सल्‍येन परिपालितवान्। सः+अपि च स्‍वदिव्‍यमेधया न+अतिचिरम्+एव सर्वाणि शास्‍त्राणि वेदान्+च+अधिचकार। कृष्‍णानन्‍दः+ एव तस्‍य माता पिता सर्वस्‍वम्+च+आसीत्। मातृवात्‍सल्‍यम्+ पितृसंरक्षणम्+ सर्वम्+ सः+ तत्र प्राप। वियति रविस्‍यन्‍दनम्+ संचक्राम। न+अभूत् किमपि विशेषम्। परम्+एकस्मिन्+अहनि यदा सः+ पूजोपरान्‍तम्+ प्रसादवितरणम्+ कृतवान् तदा तस्‍य दृष्टि: मन्दिरस्‍य चत्‍वरस्‍य+अध: पतिता यत्र च बहवः+अस्‍पृश्‍या: जनाः+ स्थिताः+ आसन्। तेषु च पंक्‍त्‍यग्रे लज्‍जया वेष्टिता धृतश्‍वेतपरिधाना सरलताया मूर्तिः+इव प्रस्‍फुटितयौवनांगी धूर्जटेः+आराधने तपोलीना+आपर्णा+इव बाला+आसीत्। सा च+अञ्जलिम्+ बद्ध्वा यावत्+एव शेखरम्+ दृष्‍टवती तदा+एव तस्‍य तेन नयनमेलनम्+अभूत्। विद्युत्+इव च स्‍फुरिता तस्‍या: अंगेषु। शेखरस्‍य+अपि काचित्+विशिष्टा दशा+अभूत्। हृदये एकः+ उद्वेगः जात:। शरीरे सरोमांचम्+ वेपथुः+च। सा बाला च तत्‍सम्‍मुखे मन्‍दस्‍वरेण ‘भगवन्’ इत्‍युक्‍त्‍वा स्‍वशाटिकाग्रम्+ प्रसारितवती। जडीभूत: किंकर्त्तव्‍यविमूढ: शेखरः+अपि स्‍नेहधाराप्रवाहित: गतसंज्ञ: पूजाया: पवित्रपुष्‍पम्+एकम्+ तस्‍या: शाटिकायाम्+अपातयत् तावत्+एव दीर्घरवः+अभूत्+एक: सकला च जनता क्रोधपरिपूर्णा विकला च जाता। “भ्रष्टः+अयम्+ शेखर:, भ्रष्टः+अयम्+ देवालयः+ देवालयस्‍य पवित्रपुष्‍पम्+अस्‍या: अस्‍पृश्‍याया: कन्‍यायाः अङ्के पातितम्+अनेन। किम्+ न+एतत्+चित्रम्+ महत्?” “क्लेशगमनम्+इदम्” “परम्+ देवालयेषु तु न+एतद् भवितव्‍यम्” “ननु देवालयः+तु देवालयः+ हि” “किम्+इदम्+एतादृक्+अत्र जातम्” इत्‍यादीनि वाक्‍यानि च सः जनसमूहः+ वक्तुम्+आरब्‍धवान् महता कोलाहलेन च गुंजितम्+ तत्स्‍थलम्। मठाधीश: कृष्‍णानन्‍द: कोलाहलम्+इमम्+आकर्ण्‍य बहिः+आगच्‍छत् अपृच्छत्+च सर्वम्+ वृत्तान्‍तम्। तै: विज्ञापित: कृष्‍णानन्‍दः+ जगाद - “ननु विचारणीयम्+इदम्+ यत्+किञ्चित्+अपि घटितम्+अद्य विषये+अस्मिन् सुविचार्य श्वः+अहम्+ न्‍यायम्+ करिष्यामि। ” इत्युक्त्वा सः तूष्णीम्+ बभूव स्‍वकोष्ठम्+ च प्रविवेश। समस्तजनसमूहः+च शान्‍तीकृत:। शेखरस्‍य विषये एव जल्‍पन्‍त: सर्वे न्‍यवर्त्तन्‍त। कोऽपि+अभणत् - “ननु कामी शेखरः+अयम्, तेन तु जाले+अस्मिन् न पतितव्‍यम्।“ शेखर: किम्+ कुर्यात्। सा+एव अस्‍पृश्‍यता कन्‍या विप्रमेनम्+ भ्रष्‍टम्+ चिकीर्षति एवम्+ स्‍वचक्रम्+ च प्रसारयति।“ भ्रात:, न कस्‍यापि दोषः+अयम्+, कलियुगः+अयम्। अस्‍माभिः+तु कदापि न+एतत्+दृष्टम्। अथ+एवम्+ वदत्‍सु गतेषु तेषु जनेषु शेखरः+अपि स्‍वकोष्ठम्+ गतवान्। तत्र च गत्‍वा सः+अचिन्‍तयत् विषये+अस्मिन् गुरुः+मे किम्+ वदिष्‍यति येन+अहम्+ पालित: संवर्धितः+च। तदा+एव तस्‍या: बालाया: मुखम्+ तस्‍य कल्‍पनायाम्+ समागतम्। अन्‍तर्द्वन्‍द्वम्+आसीत्+तत्र। तदा+एव अ‍तर्कितः+ एव कृष्‍णानन्‍दः तस्‍य समीपे+अगच्‍छत्। स्‍वगुरुम्+च+आगतम्+ वीक्ष्‍य शेखरः+तम्+ प्रणम्‍य तस्‍य पादयोः+च+अपतत्। स्‍नेहेन कृष्‍णानन्‍दः+तम्+उत्‍थाप्‍य अवदत् “वत्‍स, त्‍वम्+एव मे उत्तराधिकारी पुत्रः+च+असि। सर्वा: मे आशा: त्‍वयि+एव निहिताः+ सन्ति। येन प्रगाढस्‍नेहेन त्‍वम्+ मया पालित: संवर्धितः+च तत्+अहम्+एव जानामि, त्‍वम्+ वा। अत: माम्+ निराशम्+ मा कुरु वत्‍स। क्षणिकम्+इदम्+ यौवनम्+ क्षणिका ते वासना च। परम्+ईश्वरस्‍य चरणयो: सेवायाम्+ यत्+सौख्‍यम्+अस्ति शाश्‍वतम्+ तत्। अत: त्‍यज+एनाम्+ बालाम्+ मांसपिण्‍डजाम्। कृष्‍णम्+ शरणम्+ व्रज। अथ+एवम्+उक्तवति कृष्‍णानन्‍दे सः तूष्णीम्+ बभूव। गुरुः+च+अवदत् “वत्‍स, श्वः+अहम्+ त्वाम्+ तद्बालासम्‍पर्कापवित्रीभूतम्+ सप्रायश्चित्तविधानम्+ पवित्रीकरिष्‍यामि। ” उत्तरम्+च+अप्रतीक्ष्‍य+एव एवम्+उक्‍त्‍वा सः+ बहिः+अगच्‍छत्। शेखरस्‍य हृदय‍म्+अतिखिन्‍नम्+आसीत्। उद्विग्न: सः+ शान्तिम्+ लब्‍धुकामः देवालयात्+बहिः+अगच्‍छत्। अमावस्‍या+आसीत्। सर्वत्र च घनान्‍धकारः+ व्‍यापृत:। व्‍योम्नि तारका स्‍वज्‍योति: प्रसार्य तत्+दूरीकर्त्तुम्+ वृथा+एव प्रायतन्‍त। यदा कदा मरुजवेन वृक्षा: प्रचलन्ति स्‍म। शेखरः+तु तत्र+उद्विग्नः+ व्‍यचरत्। तदा+एव काचित्+छाया तेन दृष्टा। समीपे आगतायाम्+ तस्‍याम्+ का त्‍वम्” इति पृष्टा सा+अवदत् “अहम्+ पुष्‍पा नाम्नि+अस्‍पृश्‍यकन्‍या+अस्मि, यस्‍या: संसर्गात् पतित: घोषितत्त्‍वम्। ननु+अगाध: स्‍नेहः+अस्ति मयि तव। परम्+अहम्+ नीचज्ञातिसंभवा त्वाम्+ न पातयिष्‍यामि। क्षमस्‍व मे धृष्टताम्।' शेखरः+अवदत् “आस्‍ताम् सर्वम्। अहम्+तु त्वाम्+ स्‍वीकरिष्‍यामि। “ननु+अहम्+ महत्‍पुण्‍यवती यत्+त्वया+एवम्+ स्‍वीकृता+अहम्+, परम्+एवम्+ तव पतनम्+ न भवितुम्+अर्हति। अहम्+तु भवतः+अन्तिमदर्शनलालसया समागता+अत्र। एवम्+उक्‍त्‍वा सा तस्‍य पादौ+अस्‍पृशत्। शेखरः+ताम्+उत्‍थाप्‍य ताम्+ परिरब्‍धुम्+ भुजौ प्रसारितवान्। परम्+ तदा+एव सा विद्युज्‍जवेन तद्बंधनात्+आत्‍मानम्+ विमोच्‍य+अधावत्। शेखरः+ताम्+ दीर्घस्‍वरेण+आकारयत् पुष्‍पे......पुष्‍पे......। जीवितेन+एव+आत्‍मन: शपामि ते। विरम क्षणम्+एकम्+तु अतिद्रुतगतिना च+अनुधाव्‍य वेपमानाम्+ ताम्+अतिदूरम्+एव गत्‍वा जग्राह। अश्रुबिन्‍दुचर्चितवदनाम्+ अरुणपयोजकपोलाम्+ परिष्‍वज्‍य अभाषत - “पुष्‍पे, किम्+ पतनम्+ किम्+च+उत्‍थानम्+, किम्+ कर्त्तव्‍यम्+अकर्त्तव्‍यम्+ वा मया+अपि+अधीतम्+अत्र किञ्चिद्। विसृष्टः+ मद्विवेक:। कः+अस्‍पृश्‍य: पञ्चभौतिकः+अयम्+ देह:, सच्चित्+रुपी देही वा। केन+इयम्+ कृता जाति व्‍यवस्‍था। किम्+ जानासि त्‍वम्+ यै: जनैः+अभियुक्तः+अहम्+ ये च नित्‍यम्+अत्र आगत्‍य भगवन्‍तम्+ श्रीकृष्‍णम्+उपासते गीतापाठम्+ कुर्वन्ति- ते एव पठन्ति: “शुनि च+एव श्‍वपाके च पण्डिता: समदर्शिन:।" ” क्‍व+अद्य तत्‍समदर्शित्‍वम्? क्‍व च गुणकर्मविभागश: कृता तद्व्‍यवस्‍था। अत: मा+अविचार्य+एव साहसम्+इमम्+ कुरु। गच्‍छाव, एहि, विस्‍तृता वसुधा+इयम्+ क्‍वचित्+तु आश्रयम्+ दास्‍यति+एव। सूचीभेद्ये तमसि अन्‍तर्हिते आकृती ते। मरुतः+ जवेन प्रसारितः+ गंध: समन्‍तत:। विकचा रजनीगंधा। पटाक्षेप: “अम्‍बे! अहम्+ किमपि न जानामि, परम्+ अहम्+ लक्ष्‍म्‍या: गृहम्+ न गमिष्‍यामि। न कदापि गमिष्‍यामि! शृणोषि त्‍वम्?” मम पञ्चदशवर्षीया पुत्री अदिति: अवदत्। अहम्+ तु आश्चर्येण जड़ा+अभवम् इदम्+ किम्+ भणति अदिति:? मम विस्‍फारिते नेत्रे दृष्ट्वा, मन्दस्मितेन किञ्चित् रहस्‍योद्घाटनम्+ इव कुर्वन्‍ती, सा+अवदत् - “लक्ष्‍म्‍या सह न+अस्ति मम मैत्री साम्‍प्रतम्। अतीव+आश्चर्येण अहम्+ आसंदिकायाः+ उत्थितुम्+उद्यता। अपृच्‍छम्+ च “आ:! अदिति! कः+ विवादः+तयो: तदपि वद। परम्+ अदितिः+तु मम प्रश्‍नैः व्‍यथिता+इव संजाता। ततः+तु “कॉलोन्‍या” पुरोद्यानम्+ प्रति स्‍वक्रीडापरिष्‍करम्+ गृहीत्‍वा धावमाना अभवत्। अहम् “अदिति! अदिति!” इति अकथयम्, किन्‍तु सा न किमपि शुश्राव। अहम् तु अदितिम्+इदम्+एव अपृच्‍छम् यत् सा लक्ष्‍म्‍या: गृहम्+ गत्‍वा “बैडमिण्‍टनक्रीड़ाप्रतियोगिताया:” अभ्‍यासम्+ कथम्+ न करोति? किन्‍तु सा लक्ष्‍म्‍या: गृहम्+ गन्‍तुम्+ कथम्+अपि तत्‍परा न+आसीत्। सा तु रहस्‍योद्घाटनेन माम्+ विस्मिताम्+ विधाय गृहात्+निष्‍क्रान्‍ता। सुरलक्ष्‍म्‍या सह अदितेः+मैत्री अस्माकम्+ सर्वेषाम्+ कृते विश्रुता+आसीत्। सुरलक्ष्‍मीम्+ वयम्+ वात्‍सल्‍येन लक्ष्‍मी+इति नाम्‍ना सम्‍बोधितवन्‍त: एकवर्षपूर्वम्+एव मद्रासनगरात् पितु: स्‍थानान्‍तरणहेतुना सा अस्माकम्+ लघुनगर्याम्+अगच्‍छत्। अस्माकम् ‘कॉलोन्‍या:' विविधजातिप्रदेशानाम्+ बालकबालिकाभि: सह मिलनाय सा अत्यल्‍पम्+ समयव्‍ययम्+ चकार। तस्‍या: पितरौ तदीयाग्रजा च मलयालमभाषाम्+एव अजानन्। अस्माकम्+ गृहात् एकाद्विगृहसमूहान्‍तरालम्+एव तस्‍या: गृहम्+आसीत्। अहम्+ अद्यापि स्‍मरामि यत् कथम्+ अदितिः+लक्ष्‍म्‍या: हस्‍तम्+ गृहीत्‍वा ताम्+ हिन्‍दीवाक्‍यानि लिखितुम्+ प्रेरयति स्‍म। आंग्‍लभाषामाध्‍यमविद्यालये यद्यपि हिन्‍दीशिक्षाया: काऽपि महती+आवश्‍यकता न+आसीत्, किन्‍तु अस्माकम्+ स्‍वभावतः+ नेतृत्‍वशालिनी पुत्री तु कामपि+एकाम्+ कनिष्ठाम्+ शिष्‍याम्+इव अप्राप्नोत्, यत: अदिति: सदा+एव नेतृत्‍वम्+एव कृतवती। अद्य विद्यालये, श्‍व: मञ्चे, परश्‍वे च क्रीड़ाङ्गणे, एवमेव सदा सर्वदा सर्वासाम् सखीनाम्+ नेतृत्‍वम्+एव अकरोत्। केवलम् एकः एव दोष: आसीत् तस्‍या: स्‍वभावे। सा कदापि पराजयम् न स्‍वीचकार। कतिवारम्+ अहम्+ ताम् उपादिशम् यत् “गुणा: विनयेन शोभन्‍ते!” किन्‍तु अस्मिन् विषये सा+अतीव असहिष्‍णु दधार। स्‍वमित्रै: सह वस्‍तूनाम् विभाजनम् कदापि न स्‍वीकरोति स्‍म। किन्‍तु लक्ष्‍म्‍या: आगमनेन तस्‍या इयम् दुष्‍प्रवृत्ति: अपि नष्टप्राया बभूव। अदिति: प्रत्‍येकानि निजकार्याणि लक्ष्‍म्‍या सह+एव करोति स्‍म। स्थितौ किम्+ वा+उत्‍थाने, स्‍वप्ने किम्+ वा जागृतौ प्रत्‍येकस्मिन् कार्ये लक्ष्‍म्‍यै अदिति:, अदित्‍यै च लक्ष्‍मी: अवश्‍यम्+एव साहचर्यम्+ ददौ। बहु किम् कथयामि, गतेभ्‍यः वर्षत्रयेभ्‍य: ‘बैडमिण्‍टनस्‍य, नगरस्‍तरीयप्रतियोगितासु विजयित्री अदिति: लक्ष्‍मीकृते ‘बैडमिण्‍टन, प्रशिक्षणम् अपि प्रारभत। दिनद्वयपूर्वस्‍य+एव वार्ता प्रतीयते, यदा कोमलाङ्गिनी, विशालनेत्राभ्याम्+अश्रूणि निपातयन्‍ती, श्‍यामवर्णा लक्ष्‍मी: अदित्‍या सदैव पराजिता क्‍लांता श्रान्‍ता च भूत्‍वा मम समीपे आगच्‍छति स्‍म। अदितिः+तु स्‍वगुरुसुलभाम्+ गरिमाम्+अपि धारयति स्‍म, किन्‍तु हर्षातिरेकेण मुखात् हर्षध्‍वनिम्+अपि निस्‍सारयति स्‍म। न जाने कतिवारम् तयो: ‘बैडमिन्‍टन-क्रीडा, परिसमाप्तौ अहम् शीतलफलानि, मिष्‍ठान्‍नम्, पक्ववटिकाम् च ताभ्‍याम् जलपानार्थम् अददाम्। इमे द्वे उभयोः+एव गृहसमूहयो: ‘सीता गीता च’ इति जल्‍पनाम्+एव धारयामासतु:। कथम् तावद् अनयो: मैत्री अधुना न+अस्ति? इति+एषा मम विचारशृंखला कर्पटार्गलध्‍वन्‍या भग्‍ना+इव संजाता। अहम्+ द्वित्रिदिवसेषु व्‍यतीतेषु+अपि अस्याम्+एव असामञ्जस्‍यस्थित्‍याम्+ आसम्। अदितिम्+अनेकवारम् अहम्+ अपृच्‍छम् “मनुष्‍या: स्‍वभावेन स्‍खलनशीला: जायन्‍ते। वद तावत् किम्+ निमित्तम्+ लक्ष्‍म्‍या सह ते विवाद:?” किन्‍तु सा तु अस्मिन् विषये मौनम्+एव अधारयत्। अहम्+ तु विश्वसितुम्+ न शक्नोमि, यत् पुरा तु अदितिः+लक्ष्‍मीम्+ विना कदाचित् आपणम्+ अपि न+अगच्‍छत्। अधुना सा लक्ष्‍मी अकस्‍मात् कमपराधम्+ विहितवती यत्+अधुना अदिति: तस्‍या नाम+अपि श्रुत्‍वा इत्‍थम्+ कुप्यति। एतादृश्‍याम्+ परिस्थित्‍याम्+ न मे बुद्धि: कमपि निश्चयम्+अधिगच्‍छति। केन कारणेन अदिति: साम्‍प्रतम्+ लक्ष्मीम्+ न तु मिलति, न च संभाषते, इति तु+अहम्+ न ज्ञातवती। व्‍यतीते तु तृतीयदिवसे लक्ष्‍म्‍या: सहोदरा सौदामिनी अस्माकम्+ गृहे आगच्‍छत् अवदत्+च “बहुकालाद् भवत्‍याः+ दर्शनम्+ नैव जातम्। अहम् अत्‍यौत्‍सुक्‍येन ताम् अपृच्‍छम् - “सौदामिनि! पुत्री लक्ष्मी: अस्माकम्+ गृहे केन कारणेन न+आगच्‍छति? वद पुत्रि! मे हृदयम्+ तु भृशम्+ सीदति.........। सा किञ्चित्‍कालम्+ विरम्‍य सस्मितम्+ अवदत् “किम् न जानाति भवती? लक्ष्‍मी: विद्यालयस्‍तरीयबैडमिन्‍टनप्रतियोगितायाम्+ अदितिम्+ पराजितवती। तस्‍मात् एव कालाद् अदिति: तया सह न संभाषते। अहो! इदम् तावत् कारणम् उभयो: मैत्र्या: पटाक्षेपस्‍य। मम अनुदारहृदया पुत्री लक्ष्‍म्‍या विहितम् गुरुपदगरिमोल्‍लङ्घनम्+असह्यम्+एव पराजयम्+ईहते। अपरम्+ च क्रीड़ाभावना+अपि पराजयवेदनाम्+ सह्याम्+इव विदधाति, इति+अपि विसस्‍मार सा+अहंकारिणी मदीया कैशोर्ये संप्रविष्टा दुहिता। नन्दिनी रामलाल: सर्वदा गौसंरक्षणम्+ करोति स्‍म। अस्मिन् समये दुर्भिक्षे अस्‍य द्वौ गावौ मृतौ। भौरी अस्‍य भार्या अनथा क्षतमा उद्विग्ना आसीत्। गो: क्षतिना बालकानाम् प्रात: सायम् दुग्‍धव्‍यवस्‍था विकला जाता। भौरी अन्‍यमनस्‍का मनसि खिन्‍नासती न कार्यम्+ करोति स्‍म। एकदा पत्‍न्‍या: नेत्रयो: अश्रुकणान् विलोक्‍य रामलाल: उवाच - भौरी त्‍वम्+ काम्+ चिन्‍ताम्+ करोषि? देहि मे रजतवलयम्+ त्वाम्+ शीघ्रम्+एव श्रेष्ठम्+ गाम्+ नयामि। रजतवलया: एव तस्‍य भार्याया: श्रेष्ठा सम्‍पत्ति: आसीत्। सा इमाम् सम्‍पत्तिं दातुम् न इच्‍छति स्‍म। किन्‍तु बालकानाम्+ कष्टम्+अवलोक्‍य सा कथनमात्रेण+एव गृहान्‍त: प्रविष्टा, निर्गत्‍य पत्‍यु: हस्‍ते तान् समर्पितवती। उवाच च गच्‍छ सत्‍वरम्+एव अतिश्रेष्ठाम्+ गाम्+आनय। रामलालः नैकटिके ग्रामे अगच्‍छत् तत्र शुभनामधेय: एक: तस्‍य सुपरिचित: ग्रामीण: निवसतिस्‍म। तस्‍य समीपे एका श्रेष्‍ठा गौः+आसीत्। किन्‍तु यदा तेन रामलालः अवलोकित: तदा अधिकम् धनम् प्रातुकाम: सन् मिथ्‍यामुद्रां आनयन् प्रोवाच। अरे रामलाल! ह्य: एव एक जाट: समागत:। तेन शतद्वयम्+ रूप्‍यकम्+ गोमूल्‍यम्+ निर्धारितम्। यदि श्वः सः न समागमिष्यति तर्हि त्वं इमाम् नय। रामलालेन विचारितम्+ यदि स: आगमिष्‍यति तर्हि नेष्‍यसि, कथम्+अहम्+ अधिकमूल्‍यम्+ दत्‍वा+अपि आत्‍मीयभार्याया: कष्टम्+ निवारयानि+इति। इत्‍थम्+ विमर्श्य तेन कथितम्+ भो पितृव्‍य! त्‍वया पूर्वम्+ तु सार्धैकशतम्+एव कथितम्, अद्य तु बहुमूल्‍यम्+ वाञ्छसि। इदम्+ न+उचितम्। शम्‍भुना कथितम् भ्रात:! त्‍वम् मा गृहाण। यदि समीपस्‍थ: जाट: न समागमिष्‍यति तर्हि अहम् त्वाम् पूर्वोक्तमूल्‍ये दास्‍यामि। रामलालेन विचारितम्+ यदि+अहम्+ साम्‍प्रतम्+ गाम्+ न क्रेष्‍यामि तर्हि श्‍व: सः समागत्‍य अवश्‍यम्+एव इमाम्+ नेष्‍यति। तर्हि अवसरे अधिकम्+अपि प्रदानम्+ श्रेष्ठम्+ भविष्‍यति। इत्‍थम् निश्चित्‍य रामलाल: प्रोवाच गृहाण पितृव्‍य! इदम् मूल्‍यम्। अहम् तु गाम् नेष्‍यामि+एव। अनया युक्‍त्‍या शम्‍भुना पञ्चाशत रूप्‍यकाणि अधिकम् गृहीतानि। कथितम् यदि तुभ्‍यम् रोचते तर्हि नय इमाम्। श्‍व: तम् कमपि उत्तरम् दास्‍ये। मार्गे चलता ग्रामवासिभिः+पृष्ट:। भो मित्र कुत: गाम्+आनीतवान्+असि? किम्+ च+अस्‍या: मूल्‍यम्? रामलालाय यद्यपि न+इदम्+ रोचतेस्‍म किन्‍तु मन्‍दस्मितम्+ कृत्‍वा उत्तरम्+ दत्‍वा अग्रे चलित:। अपरेण गदितम्+ गौ तु श्रेष्ठा अस्यै तु शतम्+अपि अल्‍पम्। अन्‍येन गोपृष्ठे हस्‍तं निधाय भो मित्र! कुत: आनीतवान्+असि इमाम्+ नन्दिनीम्+? इयम्+ तु त्वाम्+ कृतकृत्‍यम्+ करिष्‍यति। इत्‍थं हृदयस्‍पर्शभि: उक्‍तिभि: मनसि मुदित: सन् रामलाल: गृहम् समागत:। सः+ विचारितवान् यदा भौरी इमाम्+ अवलोकयिष्‍यति तदा स्‍वयम्+एव प्रशंसयिष्‍यति। द्वारे खटखटध्‍वनिम्+ श्रुत्‍वा धावमाना भौरी समागता गाम्+अवलोक्‍य स्‍पर्शम्+च कृत्‍वा परमम्+ प्रमोदम्+आप्तवती। कथितवती, इयम् तु अतिसरला शृङ्गप्रहारम्+अपि न करोति। वास्‍तविकरूपेण गौः+इयम्। “भौरी इयम् साम्‍प्रतम् तु पञ्चकिलो परिमितम् दुग्‍धम् ददाति किन्‍तु सम्‍यग् भोजनम् प्राप्य सप्त अष्ट किलोपरिमितम् दुग्धम् दास्‍यति। न+अस्ति+अत्र संदेह:।" ”भौरी प्रात:कालात्+एव गौसेवायाम्+ संलग्ना जाता गृहे सौख्‍यपूर्णम्+ वातावरणम्+ जातम्। अत्रान्‍तरे गोदुग्‍धम्+ वृद्धिगतम्+ भौरी 5 किलोदुग्‍धम्+ विक्रीय अवशिष्टम्+ गृहे प्रयोजयतिस्‍म। कतिपयैः+मासैः+एव तया गोमूल्‍यम्+अधिगतम्। बालका: हर्षिता: सन् गोपुच्‍छम् गृहीत्‍वा क्रीडन्तिस्‍म। बालकानाम् मुखात् नंदिनीशब्‍द: यादृश: सुखकर: आसीत् न तादृश: वयस्‍कमुखान् नंदिनीशब्‍दः। प्रात:कालात् सायंकालपर्यन्‍तम् अनेकेजना: नन्दिनीं प्रशंसन्तिस्‍म। भौरीरामलालौ नन्दिन्‍या: प्रशंसा श्रुत्‍वा नितरां प्रसन्‍नौ भवत: स्‍म। द्वौ+एव स्‍वकीयेन व्‍यवहारेण आचरणेन जनान् संतोषयत: स्‍म। रामलालस्‍य पत्नी निषण्‍णा दुग्‍धविक्रयम् कृतवती। तया कदापि दुग्‍धे जलम् न मेलितम्। सर्वे क्रेतार: तस्‍या: अनेन व्‍यवहारेण सन्‍तुष्टा: आसन्। तया गोमूल्‍यम् तु अधिगतम्। किन्‍तु दुर्भाग्‍यात् एकदा तस्‍य: गौ अरण्‍यात् न+आगता। दुग्‍धक्रेतार: पृच्‍छन्तिस्‍म किम्+ नन्दिनी न+आगता। पुनश्च अपर: पृच्‍छतिस्‍म किम्+ साम्‍प्रतम्+अपि न+आगता। रामलाल: लालटेनम्+ करे गृहीत्‍वा निशायाम्+इतस्‍तत: गो-अन्‍वेषणाय तत्‍परः+ भूत्‍वा भ्रमतिस्‍म। किन्‍तु गौ कुत्रचित्+अपि न+उपलब्‍धा। श्रान्‍त: रामलाल: जात:। तदा एव गौ: शनै: शनै: पादप्रक्षेपम् कृत्‍वा समागतवती। दुर्भाग्‍यात् यदा सा सन्निकटे समागता, तदा ज्ञातम् यत् तया किमपि विषमयम् वस्‍तु जातम् भक्षितम्। सा गृहे आगत्‍य तिष्ठतिस्‍म। रामलालेन तस्‍य पत्‍न्‍या च यथोपपादितवस्‍तुना देशजोपचारेण तस्‍या: बहुसंरक्षणम् कृतम्। इत्‍थं निशा अतीता। प्रात: सूर्योदये गवा प्राणा: त्‍यक्ता:। भौरी पूर्ववत् महत्खिन्‍ना जाता। तस्‍या: नेत्राभ्याम् अश्रुविन्‍दव: पतन्तिस्‍म। बालका: अपि मातु: मुखात् मरणस्‍य समाचारान् ज्ञात्‍वा अस्माकम्+ लंदिनी मृता: इति कथयित्‍वा रूदन्तिस्‍म। रामलालः+अपि मनसि खिन्‍न: सन् तूष्णीम्+ स्थित:। अस्मिन्+एव समये रजतवलये नीत्‍वा शंभुकाका कुसीदम्+ मूल्‍यम्+च प्राप्त्यर्थम्+ समागत: किन्‍तु शोकमयम्+ वातावरणम्+ दृष्ट्वा उत्‍थाय चलित:। भौरीदेव्‍या गोस्‍मृतौ एकम् चत्‍वरम् निर्मापितम्। तस्‍या: नन्दिन्‍या: स्‍मृतिचिह्नस्‍वरूपम्+ चत्‍वरम्+ साम्‍प्रतम्+अपि सन् अद्य+अपि विद्यते। ललनालोप्त्रम् (भारत-पाक संघर्षारम्‍भः भारतविभाजनेन सह समभवत्। यद्यपि काश्‍मीरप्रदेशः+ भारतभिन्‍नाङ्गत्‍वेन समुद्घोषित: परम्+ पाकिस्‍तानदेश: तदधिकृत्‍य सदैव संघर्षरतः+ दृश्‍यते। तत्रत्‍या: दुर्धर्षा: सैनिकाः+ युद्धाय सन्नद्धा: अथवा पाकप्रशिक्षिता: युवका: काश्‍मीरे भारतीयप्रदेशेषु वा प्रवेष्टुम्+ धनजनहानिम्+ च कर्तुम्+ सततम्+ प्रयतन्‍ते, परम्+ भारतीयजागरुकसैनिका: तेषाम्+ प्रयासम्+ विफलीकुर्वन्ति। वारत्रयम्+ युद्धम्+अपि समाक्षिप्‍तम्। यद्यपि तत्र ते नितराम्+ पराजिता:, परम्+ युद्धविभीषिकया विनाशलीलया च नूनम्+ जनता पीडिता भवति+इत्‍यत्र+इतिहासस्‍य पृष्ठम्+एकम्+ समुद्घाटयते-) अन्‍तराष्ट्रियसीमावर्ति ‘छम्‍ब’ क्षेत्रम्। 1965 ख्रिष्टाब्‍दे सितम्‍बरमास:। अत्रत्‍या: कर्मकरा: कृषका: सबाला: सस्‍त्रीका: स्‍वस्‍वकार्येषु रता: प्राय: स्‍मेरवदना: दृश्‍यन्‍ते, परम् केनापि+अनागतभयेनाक्रान्‍ता इव कदाचित् सशङ्किता अपि लक्ष्‍यन्‍ते। मृदुल: शान्‍तः+च सायन्‍तन: समय:। पश्चिमदिशि मरीचिमाली मार्तण्‍डः+अस्‍ताचलम् गन्‍तुकाम:। वनान्‍तेभ्‍य: समागच्‍छताम् पालितपशूनाम् खुराग्रै: समुदभूतानि रजांसि निशामुखम् प्रगाढम् कर्तुम्+इव परितः व्‍याप्तानि। ललना: गृहकार्येषु व्‍यापृता:। पुरुषा: युवका: युवत्‍यः+च दैनिकश्रमदूरीकरणाय मनोरञ्जनासक्ता: किम्+वा गल्‍पादिषु, संवादेषु, लोकगीतवाद्यादिषु संसत्‍या: अथवा सकलकलम् प्रवहन्‍त्‍या नद्याः+तीरे पर्यटन्‍त आसन्। एवाविम्धे हि समये सहसा समुद्भूत: कोलाहल:। ‘अल्लाहः अकबर’ इत्‍यस्‍य तुमुलः घोष: कर्णकुहराणि स्‍फोटयन् निकट एव+आगच्‍छन् प्रतीयते स्‍म। ‘भारय भारय’ ‘ताडय ताडय’ ‘त्रोटय त्रोटय’ इति सैन्‍यस्‍वर: इतस्‍तत: भुशुण्‍डीगोलिकानाम् ध्‍वनिः+च समुदचरत्। मुग्‍धा: ग्रामीणाः+तु किंकर्तव्‍यविमूढा इतस्‍तत: पलायन्‍त: गेहेषु गर्तेषु वनेषु शरणम्+अन्विष्‍यमाणा: स्‍वरक्षाम् कामयमाना: ईश्‍वरम् स्‍वम्+इष्‍टदेवम् स्‍मरन्‍त: चकितचकिता: सञ्जाता:। पाकदेशीयै: आक्रमणकारिभि: न बाला: दृष्टा: न वृद्धा:, न मन्दिरम् दृष्टम् न+अपि मस्जिदगिरिजागृहम् वा। पशुमारम् व्‍यवहारम्+आचरन्‍तः+ते लुण्‍ठने व्‍यापृता:। अस्त्रशस्त्रधारिभिः+तैः: सार्वत्रिकम् ध्‍वंसनम् प्रारब्‍धम्। क्‍वचित्+शिशव: गलम् निष्‍पीडय मारिता:, क्‍वचित्+नार्य: श्‍लथीकृता:। रक्तपानवधादिकस्‍य अमानुषिकतायाः+च पराकाष्ठा समभवत्। तदा+एव श्रुतिपथम्+आयातः+ एक: स्‍वर:। ‘अस्‍तु, विरमतावत्। वयम् तु केवलम् प्रियदर्शना: ललना: ग्रहीष्‍याम:’ पाकसैन्‍याधिकारी साट्टहासम्+उदघोषयत्। यत: तस्‍य सैनिकै: बलात्+आक्रमणम् विधाय छम्‍बक्षेत्रीयभारतीयग्रामाणाम् प्रतिगृहम्+आक्रान्‍तम्। गृहात्+गृहम् च गत्‍वा तत्रत्‍या: सिक्‍खललना: गृहीता:। ‘अथ किम्। केवलम् ललना: प्रामुख्‍येन गृहीतव्‍या:’ इति सैनिकाः अपि सहर्षम्+आक्रन्‍दन्। तेषाम् नेत्राणि लोलुपतया चमत्‍कृतानि। ‘किम् सैनिकानाम् कृते ललना: पुरस्‍कारभाजनानि न भवन्ति?’ अथ च ते सैनिका: तेषु ग्रामेषु खेटकेषु भ्रामम् भ्रामम् ललना: प्रति अभिदुद्रुव:। ‘कति प्राप्ता:?’ पाकसैन्‍याधिकारी पर्यपृच्‍छत्। ‘अशीतिप्राया:’ इति प्रत्‍युत्तर आसीत्। ‘शोभनम् शोभनम्’ लम्‍बकूर्चम् स्‍पृशन् सः+अवदत्। ‘सम्‍प्रति न कोऽपि+अस्‍मद्देशे परिहासविजल्‍पनम् कर्तुम् समर्थः भविष्‍यति। समर्जितम् ललनालोप्‍त्रम् नाम। इत: पशवः इव युवत्‍यः ललना: स्थिता: याः+च+अवलोक्‍य सूर्यरश्‍मयः+अपि लज्जिता: सञ्जाता:। तदैव सेनाधिकारिणा आज्ञप्‍तम्- ‘भो भो सैनिका:! किम् क्रियते? प्रक्षिपत एता: ललना: भारवाहकयन्‍त्रेषु ट्रकेषु वा। लुण्ठिताम् सामग्रीम्+एताम् स्‍वदेशम् नयत।” अबोधमुग्‍धललनानाम् प्रतिरोधा: प्रतियत्नाः+च निष्‍फलाः अभवन्। सर्वाः+ताः लम्‍पटै: भारवाहकेषु पशुवत् बलात् प्रक्षिप्ता: जीवितनरकाय च नीता:। गतेषु कतिपयक्रोशेषु ट्रका: ते एकस्मिन् पाकिस्‍तानरक्षिनिवासे व्‍यरमन्। ‘पश्‍य+अस्‍माकम् लोप्त्रम्’ जगाद सेनाधिकारी सगर्वम्। रक्षिनिवासाधिकारिण: पाकिस्‍तानप्रहरिण: ललनाः+ताः अपश्‍यत्। तेषाम् नेत्रेषु कामज्‍वाला: प्रज्‍वलिता:। स्‍वान्‍तर्निहितभावम् संगोपि+अकथयत् - ‘पश्‍यत, वयम्+अत्र दशसंख्‍याका:। अतः+अस्‍मभ्‍यम् केवलम् दश ललना: पृथक्‍करणीया:, दातव्‍याः+च। अवशिष्टाः+तु नेतुम्+ शक्‍या नाम...............।” आदेशम् पालयन् अनुग्रहभावम्+च प्रदर्शयत् सेनाधिकारी स: दशललना: तत्रैव नीचै: विकृष्‍य समुतार्य च+अग्रे प्रचलित:। वनप्रान्‍ते कुत्रापि विश्रमस्‍थले निवेश: कृतः+तेन सदलबलम्। इतः+तु रक्षिनिवासे हर्षप्रकर्षः आसीत्। सर्वे ता अवलोक्‍य स्‍मेरमुखा आसन्। ‘सुहृद्वर्या:! अस्‍मभ्‍यम्+अत्र एषः समागत: ललनासमुदाय:। इति+अवदत् रक्षिनिवासाधिकारी कटाक्षम्। अस्‍पृशत्+च हस्‍तेन एकस्‍या: कचान् ओष्ठम्+च। ललना: विचलिता:। लज्‍जाक्रोधभावम् गोपयन्‍त्‍यः+चकितचकिता आसन्। न कोऽपि+आसीत् रक्षोपाय:। स्‍वम्+इष्टदेवम् प्रार्थयन्‍त्‍यः+ताः नेत्राणि निमील्‍य+अवस्थिता:। पाकरक्षका: नहि नहि भक्षकाः+ते कामग्रस्‍ता इव ललना: गृहीतुम् शनै: शनै: प्रचलिता:। ‘जयतु अल्‍लः......प्रसीदतु अल्‍लः.....’ इति+अर्धोक्ते एव तै: आकाशे नटविमानयुग्‍मस्‍य गर्जना श्रुता। अरे! शत्रुविमानम्!! इति क्रन्‍दन्‍तः+ते कुत्रापि परिखासु निलीना:। शत्रुगवेषणायाम्+उड्डीयमानम् तद् विमानयुग्‍मम् अतिनीचै: समागतम्। धूर्ताः+ते भूमिगह्वरेषु पलाय्यान्‍तर्निहिता:। एका ललना सहर्षम्+उच्‍छलिता। ‘सख्‍य:’ अयम्+एव+उपयुक्तः+अवसर: पलायनस्‍य’ इति सा क्रन्‍दन्‍ती पलायितुम्+आरेभे। अन्‍या+अपि ‘वाढम् वाढम् – नरकात्+अस्‍मात् त्राणस्‍य+अयम्+एव+अवसर:’ इति कथयन्‍त्य: ताम्+अनुधावितुम्+आरेभिरे। निकटवर्तिन्‍याम् परिखायाम् निलीन: एक: पाकिस्‍तानीय: ता: धावन्‍ती: अपश्‍यत् आक्रन्‍दम्+च ‘हा!हा! उपहारीभूता: ललनाः+तु पलायन्‍ते।’ अस्मिन्+एव समये भारतीयविमानचालकै: दृष्‍टम् - कश्चित् नार्य: पाकिस्‍थानीयरक्षिनिवासाद् धावन्ति, मन्‍ये आत्‍मन: रक्षितुम्+ वाञ्छन्ति। मुहूर्तेन+एव सर्वम्+अवगतम्। दुष्टैः+अपहृता: भारतीयनार्य: आत्‍मनस्रातुम् प्रयतन्‍ते इति। “आगच्‍छन्‍तु, वयम्+एता बलात्+अनुधाव्‍य ग्रहीष्‍याम:” घोषितम् रक्षिनिवासाधिकारिणा। अपि च तेन परिखोपरि आरोहणम्+आरब्‍धम्। परम्+अहो! तत्‍काल एव्+एकम्+अद्भुतम् दृश्‍यम् दृष्‍ट्वा सः विरत:। भारतीयविमानयुगलम्+अत्‍यधिकम् नीचै: आगत्‍य धावन्‍तीनाम् तासाम् रक्षायै परित: भ्रमति स्‍म। पामरपाकाधिकारिण: एका दृष्टिः+आसीद् व्‍योमयाने अपरा च पलायन्‍तीषु ललनासु। विमानगोलिकाया भीतः+अशक्त: स: बहिः+न+आगच्‍छत् न+अपि तस्‍य सहचरा: बहि: नि:सृता:। ललना: धावन्‍त्‍य..........धावन्‍त्‍य आसन्, विमानौ च रक्षन्‍तौ उड्डीयमानौ+आस्‍ताम्। श्रान्‍ताः+ता वराका:। मुखेषु फेन उत्थित:, नि:श्‍वासोच्‍छ्वासा: प्रवर्धिता:, वक्ष:स्‍थलानि विदीर्णप्रायानि, परम्+ सम्‍प्रति तु पलायनम्+एव तासाम्+ बलम्। अन्‍तत: समागता शतद्रुनदी भारतपाकसीमानम् द्योतयन्‍ती एतासाम् मनोभावम्+उत्‍साहम्+च वर्धयन्‍ती सोत्‍साहम् समुच्‍छलन्‍ती। अकूर्दन्‍त ता: तस्‍याम्। नद्या: पारे आसीत् भारतम्............... सङ्केतम् प्राप्‍य भारतीयरक्षिनवासाद् रक्षासैनिका: केचित्+अत्र समागता:। अर्द्धम्+ निमज्‍जन्‍ती:.............अर्द्धम्+ तरन्‍ती.............अर्द्धम्+ प्रस्‍खलन्‍ती: ललना: स्‍वकौशलेन पर्यत्रायन्‍त ते। जीवनरक्षाम् प्रदातॄन् तान् देवदूतान् मन्‍यमानाः+ता: यत्+सुखम्+अन्‍वभवन्, तद्वर्णनातीतम्, केवलम् तासाम् मुखाकृतिभिः+अनुमानगम्‍यम्+एव। पारङ्गतास्‍वेतास्‍वेका दुष्टैः+अपहृतानाम्+अन्‍यासाम् कृते विशेषत: चिन्तिता+आसीत्। रक्षासैनिकै: आश्‍वस्‍ता: सा अन्‍याः+च। भारतीयरक्षाधिकारिभि: पूर्वम्+एव संसूचिता भारतीयसेना। सा+अपि सस्‍थलबलम् सव्‍योमबलम् सन्नद्धा भूत्‍वा+आश्‍वा+इव सक्रिया जाता। व्‍योममार्गीयविभिन्‍नसाधनै: सञ्चारसाधनानि+आश्रित्‍य तया तद्विश्रमस्‍थलस्‍य+अन्‍वेषणा कृता यत्र श्रान्‍ता: क्‍लान्‍ता: दुष्टात्‍याचारिण: अपहृतबालानाम्+अपि निद्रा: सञ्चोर्य+एव सुषुप्ता:। सैन्‍यनीत्‍या+अवसरम् लब्‍ध्‍वा, भारतीयसैनिकै: सहसा+आक्रम्‍य ता: संरक्षिता:, हेलीकोप्‍टरसंज्ञकव्‍योमयानै: भारतसीम्नि आनीता:। व्‍यक्तिश: परिचयम् प्राप्य ता: स्‍वस्‍वस्‍थानेषु च सम्‍प्रेषिता:। धन्‍या: धन्‍यतमा: भारतीयवीरा: यै: पाकिस्‍तानीयात्‍याचारिणाम् प्रयासा: निष्‍फलीकृता। एतेषाम् त्‍वरितक्रियया तथाकथितम् तत्+ललनालोप्‍त्रम् तेषाम्+एव विनाशकारणम् सञ्जातम्।