रुद्रेन्द्रयमानिलेभ्यो => रुद्रेन्द्रयमानिलेभ्यः+ आसीद् अयोध्या => आसीत्+ अयोध्या मानवेन्द्रो मनुः => मानवेन्द्रः+ मनुः चाभवत् => च+अभवत् राजमार्गा अभवन् => राजमार्गाः+ अभवन् विपुलमापणमुद्यानानि => विपुलम्+आपणम्+उद्यानानि चासन् => च+आसन् परितश्च => परितः+च चासन् => च+आसन् या पुनर्गोभिर्वाजिभिर्गजैरुष्ट्रैश्च => याः+ पुनः+गोभिः+वाजिभिः+गजैः+उष्ट्रैः+च पुनर्गोभिर्वाजिभिर्गजैरुष्ट्रैश्च => पुनः+गोभिः+वाजिभिः+गजैः+उष्ट्रैः+च शोभिता बभूव => शोभिताः+ बभूव व्यापारिणो व्यापारमकुर्वन् => व्यापारिणः+ व्यापारम्+अकुर्वन् व्यापारमकुर्वन् => व्यापारम्+अकुर्वन् सुन्दरीभिर्नारीभिः => सुन्दरीभिः+नारीभिः नरैश्च => नरैः+च तामग्निमद्भिर्गुणषद्भिरावृतां => ताम्+अग्निमद्भिः+गुणषद्भिः+आवृतां द्विजोत्तमैर्वेदषडङ्गपारगैः => द्विजोत्तमैः+वेदषडङ्गपारगैः सत्यरतैर्महात्मभिर्महर्षिकल्पैऋषिभिश्च => सत्यरतैः+महात्मभिः+महर्षिकल्पैऋषिभिः+च जुष्टामतिशय्य => जुष्टाम्+अतिशय्य चापि => च+अपि पुर्यामयोध्यायां => पुर्याम्+अयोध्यायां प्रजावल्लभो महातेजाः => प्रजावल्लभः+ महातेजाः धार्मिको जिताशेषशत्रुः => धार्मिकः+ जिताशेषशत्रुः मित्रबन्धुसम्बन्धिभिर्युतो महर्षिकल्पो => मित्रबन्धुसम्बन्धिभिः+युतः+ महर्षिकल्पः+ महर्षिकल्पो राजर्षिर्नृपालो => महर्षिकल्पः+ राजर्षिः+नृपालः+ राजर्षिर्नृपालो दशरथो => राजर्षिः+नृपालः+ दशरथः+ दशरथो वसन् => दशरथः+ वसन् प्रजा अपालयत् => प्रजाः+ अपालयत् स धीरो => सः+ धीरः+ धीरो वीरो => धीरः+ वीरः+ वीरो राजनीतिकुशलश्चाभवत् => वीरः+ राजनीतिकुशलः+च+अभवत् राजनीतिकुशलश्चाभवत् => राजनीतिकुशलः+च+अभवत् नराश्च => नराः+च नार्यश्च => नार्यः+च महर्षय इवामलाः => महर्षयः+ इव+अमलाः इवामलाः => इव+अमलाः कदर्यो वा => कदर्यः+ वा शक्यो द्रष्टुमयोध्यायां => शक्यः+ द्रष्टुम्+अयोध्यायां द्रष्टुमयोध्यायां => द्रष्टुम्+अयोध्यायां नाविद्वान् => न+अविद्वान् नाल्पसन्निचयः => न+अल्पसन्निचयः कश्चिदासीत्तस्मिन् => कश्चित्+आसीत्+तस्मिन् यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् => यः+ हि+असिद्धार्थः+गवाश्वधनधान्यवान् ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् => हि+असिद्धार्थः+गवाश्वधनधान्यवान् पुरवरेऽभूवन् => पुरवरे+अभूवन् धर्मात्मानो बहुश्रुताः => धर्मात्मानः+ बहुश्रुताः नरास्तुष्टा धनैः => नराः+तुष्टाः+ धनैः स्वैरलुब्धाः => स्वैः+अलुब्धाः स्वकर्मनिरता नित्यं => स्वकर्मनिरताः+ नित्यं ब्राह्‌मणा विजितेन्द्रियाः => ब्राह्‌मणाः+ विजितेन्द्रियाः दानाध्ययनशीलाश्च => दानाध्ययनशीलाः+च संयताश्च => संयताः+च दीर्घायुषो नराः => दीर्घायुषः+ नराः पुत्रपौत्रैश्च => पुत्रपौत्रैः+च कश्चिन्नरो वा => कश्चित्+नरः+ वा नाश्रीमान्नाप्यरूपवान् => न+अश्रीमान्+अपि+अरूपवान् शक्यमयोध्यायां => शक्यम्+अयोध्यायां नापि => न+अपि राजन्यभक्तिमान् => राजनि+अभक्तिमान् कर्तव्यपरायणाश्चाभवन् => कर्तव्यपरायणाः+च+अभवन् यशस्विनो वीरस्य => यशस्विनः+ वीरस्य धृष्टिर्जयन्तो विजयः => धृष्टिः+जयन्तः+ विजयः सिद्धार्थश्चार्थसाधकः => सिद्धार्थः+च+अर्थसाधकः अशोको मन्त्रपालश्च => अशोकः+ मन्त्रपालः+च मन्त्रपालश्च => मन्त्रपालः+च सुमन्त्रश्चाष्टमोऽभवत् => सुमन्त्रः+च+अष्टमः+अभवत् इत्यष्टौ => इति+अष्टौ मन्त्रिण आसन् => मन्त्रिणः+ आसन् वशिष्ठो वामदेवश्च => वशिष्ठः+ वामदेवः+च वामदेवश्च => वामदेवः+च द्वावभिमतौ => द्वौ+अभिमतौ तस्यास्तामृषिसत्तमौ => तस्याः+ताम्+ऋषिसत्तमौ सुमन्त्रो मुख्यो => सुमन्त्रः+ मुख्यः+ मुख्यो मन्त्री => मुख्यः+ मन्त्री मुनिर्वशिष्ठश्च => मुनिः+वशिष्ठः+च गुरुरासीत् => गुरुः+आसीत् चेति => च+इति तिस्रो भार्या => तिस्रः+ भार्याः+ भार्या आसन् => भार्याः+ आसन् पुत्रो नाभवत् => पुत्रः+ न+अभवत् नाभवत् => न+अभवत् शून्य आसीत् => शून्यः+ आसीत् गुरुर्वशिष्ठः => गुरुः+वशिष्ठः कथमस्य => कथम्+अस्य खल्वेषोऽपायः => खलु+एषः+अपायः उपायस्तु => उपायः+तु स नृपमगच्छत् => सः+ नृपम्+अगच्छत् नृपमगच्छत् => नृपम्+अगच्छत् कर्तव्य इति => कर्तव्यः+ इति तैर्निर्णीतम् => तैः+निर्णीतम् मुनयो यज्ञकर्मविदो => मुनयः+ यज्ञकर्मविदः+ यज्ञकर्मविदो ब्राह्मणाः => यज्ञकर्मविदः+ ब्राह्मणाः पुरोहिताश्च => पुरोहिताः+च विप्रा मन्त्रान् => विप्राः+ मन्त्रान् आहुतयोऽपतन् => आहुतयः+अपतन् नागरिका दर्शकाः => नागरिकाः+ दर्शकाः पूर्णाहुतिरभूत् => पूर्णाहुतिः+अभूत् ततो यज्ञकुण्डात् => ततः+ यज्ञकुण्डात् पायसपात्रमादाय => पायसपात्रम्+आदाय पुरुष उदतिष्ठत् => पुरुषः+ उदतिष्ठत् स दशरथाय => सः+ दशरथाय पात्रमयच्छत् => पात्रम्+अयच्छत् अवादीच्च => अवादीत्+च प्रीतोऽस्मि => प्रीतः+अस्मि पुत्रस्ते => पुत्रः+ते स देवोऽन्तर्दधौ => सः+ देवः+अन्तर्दधौ देवोऽन्तर्दधौ => देवः+अन्तर्दधौ पायसमददात् => पायसम्+अददात् मुनयो यथास्थानं => मुनयः+ यथास्थानं पौरा आनन्दिता => पौराः+ आनन्दिताः+ आनन्दिता अभूवन् => आनन्दिताः+ अभूवन् ब्राह्मणेभ्यो दक्षिणां => ब्राह्मणेभ्यः+ दक्षिणां ब्रह्मणो दक्षिणां => ब्रह्मणः+ दक्षिणां अन्येभ्यो ब्राह्मणेभ्यश्च => अन्येभ्यः+ ब्राह्मणेभ्यः+च ब्राह्मणेभ्यश्च => ब्राह्मणेभ्यः+च स हिरण्यं => सः+ हिरण्यं बहुभ्यो विपुलं => बहुभ्यः+ विपुलं राजपत्न्यो गर्भिण्योऽभवन् => राजपत्न्यः+ गर्भिण्यः+अभवन् गर्भिण्योऽभवन् => गर्भिण्यः+अभवन् दशरथो मोदमन्वभवत् => दशरथः+ मोदम्+अन्वभवत् मोदमन्वभवत् => मोदम्+अन्वभवत् पौरा उत्सवान् => पौराः+ उत्सवान् नागर्यो मङ्गलगीतानि => नागर्यः+ मङ्गलगीतानि ततश्चैत्रमासस्य => ततः+चैत्रमासस्य कौशल्याऽजनयद् रामं => कौशल्या+अजनयत्+ रामं विष्णोरंशं => विष्णोः+अंशं पुत्रमैक्ष्वाकुवर्धनम् => पुत्रम्+ऐक्ष्वाकुवर्धनम् दुन्दुभयो नेदुः => दुन्दुभयः+ नेदुः कृतकृत्याऽभवद्भारतीया जगती => कृतकृत्या+अभवत्+भारतीयाः+ जगती ननृतुश्चाप्सरोगणाः => ननृतुः+च+अप्सरोगणाः देवदुन्दभयो नेदुः => देवदुन्दभयः+ नेदुः पुष्पवृष्टिश्च => पुष्पवृष्टिः+च खाच्च्युता => खात्+च्युता उत्सवश्च => उत्सवः+च महानासीदयोध्यायां => महान्+आसीत्+अयोध्यायां ब्राह्मणेभ्यो ददौ => ब्राह्मणेभ्यः+ ददौ चतुरो राजकुमारान् => चतुरः+ राजकुमारान् कृतकृत्यममन्यतात्मानम् => कृतकृत्यम्+अमन्यत्+आत्मानम् द्वितीयाचन्द्र इव => द्वितीयाचन्द्रः+ इव जानुरिङ्गणतत्परास्ते => जानुरिङ्गणतत्पराः+ते पश्चाद् धावन्तीनां => पश्चात्+ धावन्तीनां चानन्देन => च+आनन्देन सममेधाञ्चचक्रिरेतराम् => सममेधां+चचक्रिरेतराम् पौरस्त्रियस्तेषां => पौरस्त्रियः+तेषां प्रमोदमन्वभवन् => प्रमोदम्+अन्वभवन् गाश्च => गाः+च ब्राह्मणेभ्यो ददौ => ब्राह्मणेभ्यः+ ददौ बाला राजकुमारा => बालाः+ राजकुमाराः+ राजकुमारा विविधानि => राजकुमाराः+ विविधानि शिशुक्रीडाभिस्ते => शिशुक्रीडाभिः+ते बालक्रीडाभिर्बन्धूनां => बालक्रीडाभिः+बन्धूनां हरन्तो राजकुमारा => हरन्तः+ राजकुमाराः+ राजकुमारा अष्टमे => राजकुमाराः+ अष्टमे कर्त्तुमचिन्तयत् => कर्त्तुम्+अचिन्तयत् समारम्भा अभवन् => समारम्भाः+ अभवन् सम्बन्धिनश्च => सम्बन्धिनः+च विशालो रुचिरश्च => विशालः+ रुचिरः+च रुचिरश्च => रुचिरः+च पौरा ध्वजाभिः => पौराः+ ध्वजाभिः पुष्पादिभिश्च => पुष्पादिभिः+च स्त्रियो मङ्गलान्यगायन् => स्त्रियः+ मङ्गलानि+अगायन् मङ्गलान्यगायन् => मङ्गलानि+अगायन् गुरुभिराचार्यैश्च => गुरुभिः+आचार्यैः+च दशरथो रामलक्ष्मणभरतशत्रुघ्नानां => दशरथः+ रामलक्ष्मणभरतशत्रुघ्नानां चाकारयत् => च+अकारयत् ततश्च => ततः+च धृतब्रह्मचारिवेषाश्चत्वारोऽपि => धृतब्रह्मचारिवेषाः+चत्वारः+अपि राजपुत्रा विद्याः => राजपुत्राः+ विद्याः गुरो वशिष्ठस्याश्रमं => गुरोः+ वशिष्ठस्य+आश्रमं वशिष्ठस्याश्रमं => वशिष्ठस्य+आश्रमं निवसन्तस्ते => निवसन्तः+ते चापठन् => च+अपठन् सेवमानास्ते => सेवमानाः+ते स्वल्पेनैव => स्वल्पेन+एव उपपन्ननैपुण्या अभवन् => उपपन्ननैपुण्याः+ अभवन् ज्येष्ठो रामचन्द्रो => ज्येष्ठ+ रामचन्द्रः+ रामचन्द्रो गुणैः => रामचन्द्रः+ गुणैः प्रेष्ठश्चासीत् => प्रेष्ठः+च+आसीत् स चतुरो => सः+ चतुरः+ चतुरो धीरो => चतुरः+ धीरः+ धीरो वीरो => धीरः+ वीरः+ वीरो बलवान् => वीरः+ बलवान् शान्तो गम्भीरो => शान्तः+ गम्भीरः+ गम्भीरो विनयी => गम्भीरः+ विनयी तस्यालौकिकान् => तस्य+आलौकिकान् मातरो गुरवो => मातरः+ गुरवः+ गुरवो बान्धवाः => गुरवः+ बान्धवाः पौराश्च => पौराः+च आशिषो व्याजहुः => आशिषः+ व्याजहुः परिजना मुमुदिरे => परिजनाः+ मुमुदिरे नवीना उत्सवा => नवीनाः+ उत्सवाः+ उत्सवा अभवन् => उत्सवाः+ अभवन् अथैकदा => अथ+एकदा मुनिर्विश्वामित्रो राजानं => मुनिः+विश्वामित्रः+ राजानं द्रष्टुमागच्छत् => द्रष्टुम्+आगच्छत् तमपूजयत् => तम्+अपूजयत् प्रीतो मुनिराशिषः => प्रीतः+ मुनिः+आशिषः मुनिराशिषः => मुनिः+आशिषः राजकुमारा आगत्य => राजकुमाराः+ आगत्य पादयोरपतन् => पादयोः+अपतन् स तान् => सः+ तान् शुभाशीर्भिरनुजग्राह => शुभाशीर्भिः+अनुजग्राह पुरोहितामन्त्रिणश्चापि => पुरोहितामन्त्रिणः+च+अपि राजानमाश्रमरक्षायै => राजानम्+आश्रमरक्षायै दशरथश्च => दशरथः+च बालाविमौ => बालौ+इमौ राक्षसाश्च => राक्षसाः+च क्रूरा मायाविनो => क्रूराः+ मायाविनः+ मायाविनो बलवन्तो => मायाविनः+ बलवन्तः+ बलवन्तो भयङ्‌कराश्च => बलवन्तः+ भयङ्‌कराः+च भयङ्‌कराश्च => भयङ्‌कराः+च नैतौ => न+एतौ तैर्योद्धुं => तैः+योद्धुं पुनरवादीत् => पुनः+अवादीत् रामलक्ष्मणयोर्बलम् => रामलक्ष्मणयोः+बलम् भुवो भारावतराय => भुवः+ भारावतराय एवावतीर्णौ => एव+अवतीर्णौ गुरोर्वशिष्ठस्यानुमत्या => गुरोः+वशिष्ठस्य+अनुमत्या तस्याश्रममगच्छताम् => तस्य+आश्रमम्+अगच्छताम् विश्वामित्रो ययावग्रे => विश्वामित्रः+ ययौ+अग्रे ययावग्रे => ययौ+अग्रे ततो रामो => ततः+ रामः+ रामो महायशाः => रामः+ महायशाः काकपक्षधरो धन्वी => काकपक्षधरः+ धन्वी सौमित्रिरन्वगात् => सौमित्रिः+अन्वगात् मुनयो ब्राह्मणाश्च => मुनयः+ ब्राह्मणाः+च ब्राह्मणाश्च => ब्राह्मणाः+च प्रसन्ना अभवन् => प्रसन्नाः+ अभवन् विश्वामित्रस्तौ => विश्वामित्रः+तौ धनुर्वेदमपाठयत् => धनुर्वेदम्+अपाठयत् विप्रा वेदानपठन् => विप्राः+ वेदान्+अपठन् वेदानपठन् => वेदान्+अपठन् राक्षसा यज्ञविध्वंसाय => राक्षसाः+ यज्ञविध्वंसाय राममाह => रामम्+आह त्वामृते => त्वाम्+ऋते रामचन्द्रो विश्वामित्रादेशेनावधीत् => रामचन्द्रः+ विश्वामित्रादेशेन+अवधीत् विश्वामित्रादेशेनावधीत् => विश्वामित्रादेशेन+अवधीत् ततस्तस्याः => ततः+तस्याः चायातौ => च+आयातौ ऋषयो विश्वामित्रश्च => ऋषयः+ विश्वामित्रः+च विश्वामित्रश्च => विश्वामित्रः+च यशश्च => यशः+च लोकेऽभवत् => लोके+अभवत् परितुष्टोऽस्मि => परितुष्टः+अस्मि युक्तो ददाम्यस्त्राणि => युक्तः+ ददामि+अस्त्राणि ददाम्यस्त्राणि => ददामि+अस्त्राणि क्षिप्रमेव => क्षिप्रम्+एव स्मितस्तु => स्मितः+तु प्राङ्मुखो भूत्वा => प्राङ्मुखः+ भूत्वा शुचिर्मुनिवरस्तदा => शुचिः+मुनिवरः+तदा सुप्रीतो मन्त्रग्रामनुत्तमम् => सुप्रीतः+ मन्त्रग्राम्+अनुत्तमम् मन्त्रग्रामनुत्तमम् => मन्त्रग्राम्+अनुत्तमम् दैवतेऽपि => दैवते+अपि बहून्यस्त्राणि => बहूनि+अस्त्राणि ततो विश्वामित्रः => ततः+ विश्वामित्रः वृत्तान्तमशृणोत् => वृत्तान्तम्+अशृणोत् गौतमस्याश्रमः => गौतमस्य+आश्रमः श्रान्तास्ते => श्रान्ताः+ते वृक्षतलमुपाविशन् => वृक्षतलम्+उपाविशन् विश्वामित्रश्च => विश्वामित्रः+च कथामकथयत् => कथाम्+अकथयत् स गौतमपत्न्या => सः+ गौतमपत्न्या कथामपि => कथाम्+अपि ततो रामः => ततः+ रामः पादेनास्पृशत् => पादेन+अस्पृशत् तत्क्षणादेव => तत्क्षणात्+एव लक्ष्मीमिवाऽवलोक्य => लक्ष्मीम्+इव+अवलोक्य गौतमोऽपि => गौतमः+अपि चापि => च+अपि समेतो गुरुर्विश्वामित्रः => समेतः+ गुरुः+विश्वामित्रः गुरुर्विश्वामित्रः => गुरुः+विश्वामित्रः स्वयम्वरभवनमासीत् => स्वयम्वरभवनम्+आसीत् दूरदूराद् राजानो => दूरदूरात्+ राजानः+ राजानो राजकुमाराश्च => राजानः+ राजकुमाराः+च राजकुमाराश्च => राजकुमाराः+च सज्जाश्च => सज्जाः+च राजानो राजपुत्राश्च => राजानः+ राजपुत्राः+च राजपुत्राश्च => राजपुत्राः+च आसनेषूपविष्टाः => आसनेषु+उपविष्टाः गुरुर्विश्वामित्रोऽपि => गुरुः+विश्वामित्रः+अपि महत्यासने => महति+आसने रामलक्ष्मणावपि => रामलक्ष्मणौ+अपि समीप एव => समीपे+ एव स्वयंवरमण्डपमविशत् => स्वयंवरमण्डपम्+अविशत् तस्या लावण्यं => तस्याः+ लावण्यं चकिता उत्कण्ठिताश्चाभवन् => चकिताः+ उत्कण्ठिताः+च+अभवन् उत्कण्ठिताश्चाभवन् => उत्कण्ठिताः+च+अभवन् विदेहराजो जनकोऽवादीत् => विदेहराजः+ जनकः+अवादीत् जनकोऽवादीत् => जनकः+अवादीत् राजपुत्रा भूपतयश्च => राजपुत्राः+ भूपतयः+च भूपतयश्च => भूपतयः+च स एव => सः+ एव वीरो यः => वीरः+ यः करिष्यतीति => करिष्यति+इति पणमाकर्ण्य => पणम्+आकर्ण्य बहवो राजपुत्रास्तस्य => बहवः+ राजपुत्राः+तस्य राजपुत्रास्तस्य => राजपुत्राः+तस्य प्रयत्नमकुर्वन् => प्रयत्नम्+अकुर्वन् रावणोऽपि => रावणः+अपि तत्रोपस्थित आसीत् => तत्र+उपस्थितः+ आसीत् शिवधनुस्तद् उद्धर्तुं => शिवधनुः+तत्+ उद्धर्तुं यतमानोऽपि => यतमानः+अपि स न => सः+ न तिलमात्रमपि => तिलमात्रम्+अपि स लज्जितस्ततोऽगच्छत् => सः+ लज्जितः+ततः+अगच्छत् लज्जितस्ततोऽगच्छत् => लज्जितः+ततः+अगच्छत् शिवधनुस्तद् सज्जीकर्तुं => शिवधनुस्तत्+ सज्जीकर्तुं प्रभुरभवत् => प्रभुः+भवत् जनकोऽवादीत् => जनकः+अवादीत् निर्वीरमिदानीं => निर्वीरम्+इदानीं धुनरिदं => धुनः+इदं चापमानजनकं => च+अपमानजनकं उत्थायेदमब्रवीत् => उत्थाय+इदम्+अब्रवीत् नेदं => न+इदं धनुरिदं => धनुः+इदं पर्वतानपि => पर्वतान्+अपि स गुरोः => सः+ गुरोः संकेतेनाग्रतो => संकेतेन+अग्रतः तद्धनुरग्रहीत् => तत्+धनुः+अग्रहीत् लीलयैव => लीलया+एव तदुद्धृतम् => तत्+उद्धृतम् यावद् ज्यामकर्षत् => यावत्+ ज्याम्+अकर्षत् ज्यामकर्षत् => ज्याम्+अकर्षत् तावत्तत् => तावत्+तत् भूतलेऽपतत् => भूतले+अपतत् महाध्वनिरजायत => महाध्वनिः+अजायत पौरा मित्रराजाश्च => पौराः+ मित्रराजाः+च मित्रराजाश्च => मित्रराजाः+च प्रसन्ना अभवन् => प्रसन्नाः+ अभवन् भूपाला लज्जयावनतशिरसोऽभवन् => भूपालाः+ लज्जया+अवनतशिरसः+अभवन् लज्जयावनतशिरसोऽभवन् => लज्जया+अवनतशिरसः+अभवन् जनकोऽयोध्याधिपतिं => जनकः+अयोध्याधिपतिं नृपालो दशरथो => नृपालः+ दशरथः+ दशरथो गुरुर्वशिष्ठो => दशरथः+ गुरुः+वशिष्ठः+ गुरुर्वशिष्ठो राममातरः => गुरुः+वशिष्ठः+ राममातरः भ्रातरो बान्धवाः => भ्रातरः+ बान्धवाः सम्बन्धिनश्चागच्छन् => सम्बन्धिनः+च+अगच्छन् संजाताश्चर्यास्ते => संजाताश्चर्याः+ते आननन्दुस्ते => आननन्दुः+ते विवाहोऽभवत् => विवाहः+अभवत् दशरथात्मजानामपि => दशरथात्मजानाम्+अपि विवाहा जनककुले => विवाहाः+ जनककुले एवाभवन् => एव+अभवन् लक्ष्मण ऊर्मिलां => लक्ष्मणः+ ऊर्मिलां भरतो माण्डवीम् => भरतः+ माण्डवीम् शत्रुघ्नश्च => शत्रुघ्नः+च विलोकयन्त्यो महान्तमानन्दं => विलोकयन्त्यः+ महान्तम्+आनन्दं महान्तमानन्दं => महान्तम्+आनन्दं सुखमन्वभवन् => सुखम्+अन्वभवन् लोकव्यवहारांश्च => लोकव्यवहारान्+च गुरुजना राजपुत्रैरकारयन् => गुरुजनाः+ राजपुत्रैः+अकारयन् राजपुत्रैरकारयन् => राजपुत्रैः+अकारयन् जनको राजानं => जनकः+ राजानं सम्बन्धिनश्च => सम्बन्धिनः+च दशरथोऽपि => दशरथः+अपि महताऽऽदरेण => महता+आदरेण सोऽयं => सः+अयं सर्वेषामभीष्टः => सर्वेषाम्+अभीष्टः चानन्दपूर्वकं => च+आनन्दपूर्वकं कतिचिदहानि => कतिचित्+अहानि विदेहराजमामन्त्रय => विदेहराजम्+आमन्त्रय दशरथोऽयोध्यां => दशरथः+अयोध्यां मित्रैश्च => मित्रैः+च प्रदेशानवलोकयन्तो यत्र => प्रदेशान्+अवलोकयन्तः+ यत्र पूजिताश्च => पूजिताः+च प्रमुदिता अभवन् => प्रमुदिताः+ अभवन् अस्मिन्नन्तरे => अस्मिन्+अन्तरे संजातक्रोधो भगवान् => संजातक्रोधः+ भगवान् पन्थानमरौत्सीत् => पन्थानम्+अरौत्सीत् क्वास्ते => क्व+आस्ते शिवधनुर्भग्नमित्यपृच्छत् => शिवधनुः+भग्नम्+इति+अपृच्छत् भयभीतोऽभवत् => भयभीतः+अभवत् रामश्चाग्रतो गत्वा => रामः+च+अग्रतः+ गत्वा कृताशीर्वचनस्तदा => कृत+आशीर्वचनः+तदा परशुरामोऽवादीत् => परशुरामः+अवादीत् यो नामशेषानकरोत् => यः+ नामशेषान्+अकरोत् नामशेषानकरोत् => नामशेषान्+अकरोत् निर्भीक इवात्मानं => निर्भीकः+ इव+आत्मानं इवात्मानं => इव+आत्मानं धनुर्भङ्क्त्वाऽपि => धनुः+भङ्क्त्वा+अपि कृतापराधस्त्वम् => कृत+अपराधः+त्वम् क्षात्रगर्वस्तर्हि => क्षात्रगर्वः+तर्हि सज्जो भव => सज्जः+ भव सविनयमवादीत् => सविनयम्+अवादीत् ब्राह्मणो भवान् => ब्राह्मणः+ भवान् पूज्योऽस्माकम् => पूज्यः+अस्माकम् शत्रुरस्मि => शत्रुः+अस्मि तयोस्तुमुलं => तयोः+तुमुलं रामो बाणान् => रामः+ बाणान् परशुरामश्च => परशुरामः+च तानच्छिनत् => तान्+अच्छिनत् पराजितोऽभवत् => पराजितः+अभवत् प्रीता अभवन् => प्रीताः+ अभवन् चामन्यतात्मानं => च+अमन्यत+आत्मानं ततस्तेऽयोध्यां => ततः+ते+अयोध्यां पौरास्तेषां => पौराः+तेषां स्वागतमकुर्वन् => स्वागतम्+अकुर्वन् ततोऽनुरूपाभिर्भार्याभिर्गृहेषु => ततः+अनुरूपाभिः+भार्याभिः+गृहेषु दशरथो धन्यतममात्मानमपश्यत् => दशरथः+ धन्यतममात्मानम्+अपश्यत् धन्यतममात्मानमपश्यत् => धन्यतममात्मानम्+अपश्यत् अचिन्तयच्च => अचिन्तयत्+च भार्याभिस्तपोवनं => भार्याभिः+तपोवनं स मन्त्रिणः => सः+ मन्त्रिणः चामन्त्र्य => च+आमन्त्र्य युवराजपदेऽभिषेक्तुं => युवराजपदे+अभिषेक्तुं संकल्पमकरोत् => संकल्पम्+अकरोत् राज्ञो बभूवैवं => राज्ञः+ बभूव+एवं बभूवैवं => बभूव+एवं प्रीतिरेषा => प्रीतिः+एषा रामो राजा => रामः+ राजा स्यान्मयि => स्यात्+मयि जना आनन्दनिर्भरा => जनाः+ आनन्दनिर्भराः+ आनन्दनिर्भरा अभूवन् => आनन्दनिर्भराः+ अभूवन् युवत्यो गीतानि => युवत्यः+ गीतानि नर्तका ननृतुः => नर्तकाः+ ननृतुः नेदुश्च => नेदुः+च चैत्येष्वट्टालिकासु => चैत्येषु+अट्टालिकासु वणिजामापणेषु => वणिजाम्+आपणेषु चैव => च+एव वृक्षेष्वालक्षितेषु => वृक्षेषु+आलक्षितेषु समुच्छिताश्चित्राः => समुच्छिताः+चित्राः पताकाश्चाभवंस्तदा => पताकाः+च+अभवन्+तदा शुश्रुवुश्च => शुश्रुवुः+च कथाश्चक्रुर्मिथो जनाः => कथाः+चक्रुः+मिथः+ जनाः गत्वाऽवादीत् => गत्वा+अवादीत् चिन्तितमिति => चिन्तितम्+इति स रामं => सः+ रामं पुत्रो भरतस्तस्याज्ञाकरो => पुत्रः+ भरतः+तस्य+आज्ञाकरः+ भरतस्तस्याज्ञाकरो दासो => भरतः+तस्य+आज्ञाकरः+ दासः+ दासो भविष्यति => दासः+ भविष्यति तवाज्ञां => तव+आज्ञां करिष्यतीति => करिष्यति+इति त्वमिमं => त्वम्+इमं तदिदानीं => तत्+इदानीं कमप्युपायं => कमपि+उपायं पुत्रो राजा => पुत्रः+ राजा कथयोपायमिति => कथय+उपायम्+इति गत्वेदमवादीत् => गत्वा+इदम्+अवादीत् वरद्वयमिदानीं => वरद्वयम्+इदानीं नृपस्तु => नृपः+तु त्वरितस्ते => त्वरितः+ते इत्यकथयत् => इति+अकथयत् सापि => सा+अपि भरतो राजा => भरतः+ राजा रामश्चतुर्दश => रामः+चतुर्दश रामो भवतु => रामः+ भवतु भरतो भजतामद्य => भरतः+ भजताम्+अद्य भजतामद्य => भजताम्+अद्य यौवराज्यमकण्टकम् => यौवराज्यम्+अकण्टकम् विषमिव => विषम्+इव नृपो मूर्च्छामगात् => नृपः+ मूर्च्छाम्+अगात् मूर्च्छामगात् => मूर्च्छाम्+अगात् प्रवृत्तो वृत्तान्तः => प्रवृत्तः+ वृत्तान्तः कैकेयीमगर्हन् => कैकेयीम्+अगर्हन् नगरवासिनो राजपुरुषाः => नगरवासिनः+ राजपुरुषाः सम्बन्धिनो मित्राणि => सम्बन्धिनः+ मित्राणि दुःखिता अभवन् => दुःखिताः+ अभवन् रामचन्द्रस्तु => रामचन्द्रः+तु स तु => सः+ तु पितुरादेशानुष्ठाने => पितुः+आदेशानुष्ठाने तत्परोऽभवत् => तत्परः+अभवत् विचित्ररूपा भवन्ति => विचित्ररूपाः+ भवन्ति जगदिदम् => जगत्+इदम् यत्राभिषेकमङ्गलगीतानि => यत्र+अभिषेकमङ्गलगीतानि तत्रैवेदानीं => तत्र+एव+इदानीं कृतेऽभिषेकमण्डपं => कृते+अभिषेकमण्डपं कृतमासीत् => कृतम्+आसीत् तस्यैव => तस्य+एव तस्यैव => तस्य+एव रामो लक्ष्मणेन => रामः+ लक्ष्मणेन दण्डकारण्यमगच्छत् => दण्डकारण्यम्+अगच्छत् पश्चात्तेपिरे => पश्चात्+तेपिरे राजमहिष्यो विलेपुः => राजमहिष्यः+ विलेपुः वशिष्ठश्च => वशिष्ठः+च राजपुरुषा मातामहस्य => राजपुरुषाः+ मातामहस्य गृहाद् भरतमानाय्य => गृहात्+ भरतम्+आनाय्य भरतमानाय्य => भरतम्+आनाय्य नृपस्योत्तरक्रियामकारयन् => नृपस्य+उत्तरक्रियाम्+अकारयन् भरतो मातरमनिन्दत् => भरतः+ मातरम्+अनिन्दत् मातरमनिन्दत् => मातरम्+अनिन्दत् स राज्यं => सः+ राज्यं नैच्छत् => न+ऐच्छत् स रामवियोगे => सः+ रामवियोगे निर्वेदमन्वभवत् => निर्वेदम्+अन्वभवत् स मातरमुवाच => सः+ मातरम्+उवाच मातरमुवाच => मातरम्+उवाच तवाहं => तव+अहं व्यसनमारब्धं => व्यसनम्+आरब्धं स तत्र => सः+ तत्र कृत्वाऽवसत् => कृत्वा+अवसत् अस्मिन्नन्तरे => अस्मिन्+अन्तरे भरतो राममुपसृत्य => भरतः+ रामम्+उपसृत्य राममुपसृत्य => रामम्+उपसृत्य पुनरयोध्यां => पुनः+अयोध्यां पितुराज्ञापालको रामस्तु => पितुः+आज्ञापालकः+ रामः+तु रामस्तु => रामः+तु त्वभिषिच्याथ => तु+अभिषिच्य+अथ नन्दिग्रामेऽवसत् => नन्दिग्रामे+अवसत् स बालव्यजनं => सः+ बालव्यजनं रामश्चित्रकूटं => रामः+चित्रकूटं मुनीनामाश्रमान् => मुनीनाम्+आश्रमान् स तत्र => सः+ तत्र नातिमात्रं => न+अतिमात्रं पुनस्ते => पुनः+ते पञ्चवटीमगच्छन् => पञ्चवटीम्+अगच्छन् बहवो राक्षसा => बहवः+ राक्षसाः+ राक्षसा अवसन् => राक्षसाः+ अवसन् राममयाचत => रामम्+अयाचत रामस्तु => रामः+तु समेतोऽस्मि => समेतः+अस्मि लक्ष्मणो मम => लक्ष्मणः+ मम वियुक्तस्त्वां => वियुक्तः+त्वां स्वीकरिष्यतीति => स्वीकरिष्यति+इति तामवादीत् => ताम्+अवादीत् सापि => सा+अपि तथैव => तथा+एव स च => सः+ च चाच्छिनत् => च+अच्छिनत् वाक्यमब्रवीत् => वाक्यम्+अब्रवीत् हतान्येकेन => हतानि+एकेन खरश्च => खरः+च कथंचिन्तमुक्ताऽहं => कथंचित्+तम्+उक्ता+अहं विरूपितास्मि => विरूपिता+अस्मि भर्त्तुर्नित्यं => भर्त्तुः+नित्यं नैवंरूपा => न+एवंरूपा रूपेणाप्रतिमा => रूपेण+अप्रतिमा तवानुरूपा => तव+अनुरूपा स्यात्त्वं => स्यात्+त्वं तस्यास्तथा => तस्याः+तथा तस्यामभिप्रायो भार्यार्थे => तस्याम्+अभिप्रायः+ भार्यार्थे शीघ्रमुद्ध्रियतां => शीघ्रम्+उद्ध्रियतां पादो जयार्थमिह => पादः+ जयार्थम्+इह जयार्थमिह => जयार्थम्+इह दुर्दैवनिहतबुद्धिवैभवो मारीचं => दुर्दैवनिहतबुद्धिवैभवः+ मारीचं मनश्चक्रे => मनः+चक्रे ततो गत्वा => ततः+ गत्वा प्रच्छन्नो राक्षसाधिपः => प्रच्छन्नः+ राक्षसाधिपः तस्याभिमतमुत्तमम् => तस्य+अभिमतम्+उत्तमम् त्रिदिवोपमम् => त्रिदिवः+उपमम् तथापश्यत् => तथा+अपश्यत् स मेघाभं => सः+ मेघाभं+ मेघाभं न्यग्रोधमृषिभिर्वृतम् => मेघाभं+ न्यग्रोधम्+ऋषिभिः+वृतम् न्यग्रोधमृषिभिर्वृतम् => न्यग्रोधम्+ऋषिभिः+वृतम् स रावणः => सः+ रावणः मारीचेनार्चितो राजा => मारीचेन+अर्चितः+ राजा सर्वकामैरमानुषैः => सर्वकामैः+अमानुषैः केनार्थेन => केन+अर्थेन पुनस्त्वं => पुनः+त्वं तूर्णमेवमिहागतः => तूर्णम्+एवम्+इह+आगतः एवमुक्तो महातेजा => एवम्+उक्तः+ महातेजा रावणो वाक्यमब्रवीत् => रावणः+ वाक्यम्+अब्रवीत् वाक्यमब्रवीत् => वाक्यम्+अब्रवीत् आर्तोऽस्मि => आर्तः+अस्मि चार्तस्य => च+आर्तस्य खरो मम => खरः+ मम दूषणश्च => दूषणः+च त्रिशिराश्च => त्रिशिराः+च शूरा लब्धलक्षा => शूराः+ लब्धलक्षाः+ लब्धलक्षा निशाचराः => लब्धलक्षाः+ निशाचराः बाधमाना महारण्ये => बाधमानाः+ महारण्ये कर्णनासापहरणाद् भगिनी => कर्णनासापहरणात्+ भगिनी सहायस्तत्र => सहायः+तत्र सौवर्णस्त्वं => सौवर्णः+त्वं मृगो भूत्वा => मृगः+ भूत्वा चित्रो रजतबिन्दुभिः => चित्रः+ रजतबिन्दुभिः गृह्यतामिति => गृह्यताम्+इति चाभिधास्यति => च+अभिधास्यति ततस्तयोरपाये => ततः+तयोः+अपाये निराबाधो हरिष्यामि => निराबाधः+ हरिष्यामि राहुश्चन्द्रप्रभामिव => राहुः+चन्द्रप्रभाम्+इव महाप्राज्ञो मारीचो => महाप्राज्ञः+ मारीचः+ मारीचो राक्षसेश्वरम् => मारीचः+ राक्षसेश्वरम् पुरुषा राजन् => पुरुषाः+ राजन् रामो विग्रहवान् => रामः+ विग्रहवान् मघवानिव => मघवान्+इव चैव => च+एव चैव => च+एव यदिच्छसि => यत्+इच्छसि माकृथा रामविप्रियम् => मा+कृथाः+ रामविप्रियम् वाक्यमयुक्तं => वाक्यम्+अयुक्तं चेत्करोषि => चेत्+करोषि मारीच हन्मि => मारीचः+ हन्मि त्वामहमद्य => त्वाम्+अहम्+अद्य कार्यमवश्यं => कार्यम्+अवश्यं बलादपि => बलात्+अपि उभयतो मृत्युमवलोक्य => उभयतः+ मृत्युम्+अवलोक्य मृत्युमवलोक्य => मृत्युम्+अवलोक्य रामहस्तादेव => रामहस्तात्+एव वरमित्यालोच्य => वरम्+इति+आलोच्य स्वर्णमयो मृगो => स्वर्णमयः+ मृगः+ मृगो भूत्वा => मृगः+ भूत्वा आश्रमस्यान्तिकेऽचरत् => आश्रमस्य+अन्तिके+अचरत् तमपश्यत् => तम्+अपश्यत् रामोऽपि => रामः+अपि तमन्वगच्छत् => तम्+अन्वगच्छत् स मृगरूपधरो => सः+ मृगरूपधरः+ मृगरूपधरो मारीचः => मृगरूपधरः+ मारीचः सुदूरमनयत् => सुदूरम्+अनयत् ततो रामस्तीक्ष्णतरेण => ततः+ रामः+तीक्ष्णतरेण रामस्तीक्ष्णतरेण => रामः+तीक्ष्णतरेण स मनुष्यवाचा => सः+ मनुष्यवाचा इत्याक्रोशत् => इति+आक्रोशत् तदाक्रोशं => तदा+आक्रोशं कर्त्तुमन्वगच्छत् => कर्त्तुम्+अन्वगच्छत् अस्मिन्नन्तरे => अस्मिन्+अन्तरे सीताया आश्रमद्वारमगच्छत् => सीतायाः+ आश्रमद्वारम्+अगच्छत् आश्रमद्वारमगच्छत् => आश्रमद्वारम्+अगच्छत् याचनामकरोत् => याचनाम्+अकरोत् अङ्‌केनादाय => अङ्‌केन+आदाय रथमारोपयत्तदा => रथम्+अरोपयत्+तदा विचेष्टमानामादाय => विचेष्टमानाम्+आदाय उत्पपाताथ => उत्पपात+अथ नापश्यताम् => न+अपश्यताम् वनाद् वनं => वनात्+ वनं विचरतोस्तयोः => विचरतोः+तयोः सख्यमभवत् => सख्यम्+अभवत् राजाऽभवत् => राजा+अभवत् चासीत् => च+आसीत् सुग्रीवोऽपि => सुग्रीवः+अपि विवासितोऽभूत् => विवासितः+अभूत् सख्यमभवत् => सख्यम्+अभवत् रामश्च => रामः+च पुनस्तस्य => पुनः+तस्य रामो बालिनं => रामः+ बालिनं राजानमकरोत् => राजानम्+अकरोत् पुत्रोऽङ्गदो हनूमान् => पुत्रः+अङ्गदः+ हनूमान् चाभवताम् => च+अभवताम् सीताया अन्वेषणे => सीतायाः+ अन्वेषणे तत्परा अभवन् => तत्पराः+ अभवन् पुनर्वनेषु => पुनः+वनेषु भ्रमद्भिस्तैर्जटायुर्नाम => भ्रमद्भिः+तैः+र्जटायुः+नाम सीताया मुक्तये => सीतायाः+ मुक्तये दर्शितश्च => दर्शितः+च पञ्चत्वमगच्छत् => पञ्चत्वम्+अगच्छत् रामश्चापि => रामः+च+अपि पितुर्मित्रस्य => पितुः+मित्रस्य तस्योत्तरक्रियामकरोत् => तस्य+उत्तरक्रियाम्+अकरोत् ततस्तौ => ततः+तौ वानराश्च => वानराः+च समुद्रवेलामध्यतिष्ठन् => समुद्रवेलाम्+अध्यतिष्ठन् सुग्रीवो हनूमन्तं => सुग्रीवः+ हनूमन्तं स समुद्रमुल्लंघ्य => सः+ समुद्रम्+उल्लंघ्य समुद्रमुल्लंघ्य => समुद्रम्+उल्लंघ्य लङ्‌कामविशत् => लङ्‌काम्+अविशत् स अहोरात्रं => सः+ अहोरात्रं रावणस्याशोकवाटिकायां => रावणस्य+आशोकवाटिकायां सीतामपश्यत् => सीताम्+अपश्यत् संरक्षिण्यो राक्षस्योऽभवन् => संरक्षिण्यः+ राक्षस्यः+अभवन् राक्षस्योऽभवन् => राक्षस्यः+अभवन् विधायाशोकवृक्षमेकमारोहत् => विधाय+अशोकवृक्षम्+एकम्+आरोहत् स्वस्वगृहमगच्छन् => स्वस्वगृहम्+अगच्छन् जानकीमुपसृत्य => जानकीम्+उपसृत्य प्रहितमङ्गुलीयकमभिज्ञानमदर्शयत् => प्रहितम्+अङ्गुलीयकम्+अभिज्ञानम्+अदर्शयत् तद् रामस्याङ्गुलीयकं => तत्+ रामस्य+अङ्गुलीयकं रामस्याङ्गुलीयकं => रामस्य+अङ्गुलीयकं प्रीताऽभवत् => प्रीता+अभवत् कुशलमपृच्छत् => कुशलम्+अपृच्छत् स सुग्रीवसख्यं => सः+ सुग्रीवसख्यं चापि => च+अपि शीघ्रमेव => शीघ्रम्+एव रामो महत्या => रामः+ महत्या हनिष्यतीति => हनिष्यति+इति तस्या अभिज्ञानं => तस्याः+ अभिज्ञानं कपीन्द्रो हनूमान् => कपीन्द्रः+ हनूमान् पुना रामं => पुनः+ रामं निवर्तमानो हनूमान् => निवर्तमानः+ हनूमान् संजातबुभुक्षो रावणस्य => संजातबुभुक्षः+ रावणस्य फलोद्यानमविशत् => फलोद्यानम्+अविशत् भृत्यास्तं => भृत्याः+तं निग्रहीतुमन्वधावन् => निग्रहीतुम्+अन्वधावन् जिता हताश्चापि => जिताः+ हताः+च+अपि हताश्चापि => हताः+च+अपि कश्चिदद्भुतः => कश्चित्+अद्भुतः कपिरागच्छद्' => कपिः+आगच्छत्+' स मेघनादं => सः+ मेघनादं स हनूमन्तं => सः+ हनूमन्तं समक्षमुपास्थापयत् => समक्षम्+उपास्थापयत् स कपीनां => सः+ कपीनां भवतीत्यपराधिनोऽस्य => भवति+इति+अपराधिनः+अस्य संवेष्टयाग्निसाद् अकुर्वन् => संवेष्टय+अग्निसात्+ अकुर्वन् प्रासादशिखरमारुरोह => प्रासादशिखरम्+आरुरोह स गृहाद् => सः+ गृहात्+ गृहाद् गृहं => गृहात्+ गृहं स चैवं => सः+ च+एवं चैवं => च+एवं पुना राममुपसृत्य => पुनः+ रामम्+उपसृत्य राममुपसृत्य => रामम्+उपसृत्य वानरा हर्षमुपागमन् => वानराः+ हर्षम्+उपागमन् हर्षमुपागमन् => हर्षम्+उपागमन् मारुतिरागत्य => मारुतिः+आगत्य चूडामणिमभिज्ञानम् => चूडामणिम्+अभिज्ञानम् समुद्रश्च => समुद्रः+च वानरप्रवीरा अमन्त्रयन् => वानरप्रवीराः+ अमन्त्रयन् शीघ्रमेव => शीघ्रम्+एव असंख्यमासीत् => असंख्यम्+आसीत् सेनापतिरासीत् => सेनापतिः+आसीत् अन्येऽपि => अन्ये+अपि अङ्गदो जाम्बवान् => अङ्गदः+ जाम्बवान् नलो नीलश्च => नलः+ नीलः+च नीलश्च => नीलः+च सेनानायका अभवन् => सेनानायकाः+ अभवन् चिन्ताऽऽसीत् => चिन्ता+आसीत् रामो जलनिधिं => रामः+ जलनिधिं मार्गमयाचत => मार्गम्+अयाचत सेतुमकुर्वाताम् => सेतुम्+अकुर्वाताम् रामो रामेश्वरं => रामः+ रामेश्वरं अस्मिन्नन्तरे => अस्मिन्+अन्तरे रावणस्यानुजो धार्मिको => रावणस्य+अनुजः+ धार्मिकः+ धार्मिको विभीषणो => धार्मिकः+ विभीषणः+ विभीषणो रावणं => विभीषणः+ रावणं गत्वाऽवादीत् => गत्वा+अवादीत् शत्रुर्महाबली => शत्रुः+महाबली दूतो हनूमान् => दूतः+ हनूमान् वानरो लङ्‌कां => वानरः+ लङ्‌कां रावणोऽकथयत् => रावणः+अकथयत् क्षणेनैव => क्षणेन+एव सुग्रीवाद् वा => सुग्रीवात्+ वा नरा वानराश्च => नराः+ वानराः+च वानराश्च => वानराः+च कुलकलङ्‌कोऽसि => कुलकलङ्‌कः+असि स्वशत्रो रामस्य => स्वशत्रोः+ रामस्य स रावणः => सः+ रावणः सभाभवनाद् बहिः => सभाभवनात्+ बहिः शरणमगच्छत् => शरणम्+अगच्छत् वानरा रामलक्ष्मणौ => वानराः+ रामलक्ष्मणौ सुप्रीता अभवन् => सुप्रीताः+ अभवन् समुद्रमुत्तीर्य => समुद्रम्+उत्तीर्य रामो रावणाय => रामः+ रावणाय दूतमङ्गदं => दूतम्+अंगदं अङ्गदो रावणसभां => अङ्गदः+ रावणसभां रामसंदेशमकथयत् => रामसंदेशम्+अकथयत् रावणस्तु => रावणः+तु देवा दानवा => देवाः+ दानवाः+ दानवा अपि => दानवाः+ अपि श्रुत्वाऽङ्गदो महाध्वनिना => श्रुत्वा+अङ्गदः+ महाध्वनिना उच्चैरगर्जत् => उच्चैः+अगर्जत् स सभायां => सः+ सभायां तदुत्थापनाय => तत्+उत्थापनाय शक्तोऽभवत् => शक्तः+अभवत् स तिरस्कृत्य => सः+ तिरस्कृत्य सभाभवनाद् बहिरगच्छत् => सभाभवनात्+ बहिः+अगच्छत् बहिरगच्छत् => बहिः+अगच्छत् स बहून् => सः+ बहून् अङ्गदो निवृत्य => अङ्गदः+ निवृत्य ततो युद्धाय => ततः+ युद्धाय रामरावणयोर्युद्धम् => रामरावणयोः+योद्धम् राक्षसैर्विविधानि => राक्षसैः+विविधानि वानरा इष्टिकाभिः => वानराः+ इष्टिकाभिः प्रस्तरैरुन्मूलितैर्वृक्षैरपि => प्रस्तरैः+उन्मूलितैः+वृक्षैः+अपि सेनापतयो बहवो => सेनापतयः+ बहवः+ बहवो राक्षसा => बहवः+ राक्षसाः+ राक्षसा रणभूमौ => राक्षसाः+ रणभूमौ प्राणांस्त्यक्त्वा => प्राणान्+त्यक्त्वा यमपुरातिथयोऽवन् => यमपुरातिथयः+अवन् पौत्राश्चापि => पौत्राः+च+अपि कुम्भकर्णो नाम => कुम्भकर्णः+ नाम स षण्मासं => सः+ षण्मासं रावणो विपदि => रावणः+ विपदि स तं => सः+ तं दुन्दुभयो वादिताः => दुन्दुभयः+ वादिताः भुशुण्डीध्वनयश्च => भुशुण्डीध्वनयः+च ततो महाराक्षसः => ततः+ महाराक्षसः कुम्भकर्णो रणक्षेत्रमवातरत् => कुम्भकर्णः+ रणक्षेत्रम्‌+अवातरत् रणक्षेत्रमवातरत् => रणक्षेत्रम्‌+अवातरत् भीता वानराः => भीताः+ वानराः स गृहीत्वा => सः+ गृहीत्वा विनोद एवाभवत् => विनोदः+ एव+अभवत् एवाभवत् => एव+अभवत् स महाबलः => सः+ महाबलः संक्रुद्धो गरुडः => संक्रुद्धः+ गरुडः पन्नगानिव => पन्नगान्+इव चैव => च+एव चपला वानरा => चपलाः+ वानराः+ वानरा अतिशयं => वानराः+ अतिशयं स रामलक्ष्मणौ => सः+ रामलक्ष्मणौ ग्रहीतुमधावत् => ग्रहीतुम्+अधावत् स राक्षस => सः+ राक्षसः+ राक्षस उवाच => राक्षसः+ उवाच नाहं => न+अहं विराधो विज्ञेयो => विराधः+ विज्ञेयः+ विज्ञेयो न => विज्ञेयः+ न खरो न => खरः+ न कुम्भकर्णोऽहमागतः => कुम्भकर्णः+अहम्+आगतः निर्जिता देवा => निर्जिताः+ देवाः+ देवा दानवाश्च => देवाः+ दानवाः+च दानवाश्च => दानवाः+च ततस्तौ => ततः+तौ शिरश्चापि => शिरः+च+अपि स युद्धभूमिं => सः+ युद्धभूमिं नात्यजत् => न+अत्यजत् रुण्डोऽपि => रुण्डः+अपि बाणैस्तस्य => बाणैः+तस्य तदागत्य => तदा+आगत्य स पुनः => सः+ पुनः युद्धमकरोत् => युद्धम्+अकरोत् वानरा भयेन => वानराः+ भयेन कातरा अभवन् => कातराः+ अभवन् विभीषणो रामचन्द्रमवादीत् => विभीषणः+ रामचन्द्रम्+अवादीत् रामचन्द्रमवादीत् => रामचन्द्रम्+अवादीत् लब्धवरोऽयं => लब्धवरः+अयं दृष्ट्वास्य => दृष्ट्वा+अस्य वीक्ष्यैष मरिष्यतीति => वीक्ष्य+एषः+ मरिष्यति+इति मरिष्यतीति => मरिष्यति+इति राम उवाच => रामः+ उवाच विक्रान्तमेवावामेनं => विक्रान्तम्+एव+आवाम्+एनं ततोऽवसरं => ततः+अवसरं पुच्छेनास्पृशत् => पुच्छेन+अपृशत् पृष्ठतोऽपश्यताम् => पृष्ठतः+अपश्यताम् तत्क्षणादेव => तत्क्षणात्+एव कुम्भकर्णो ममार => कुम्भकर्णः+ ममार मारुतिश्च => मारुतिः+च भूर्भूमिधराश्च => भूः+भूमिधराः+च हर्षाच्च => हर्षात्+च देवास्तुमुलं => देवाः+तुमुलं ततस्तु => ततः+तु दारुणा मनस्विनो => दारुणाः+ मनस्विनः+ मनस्विनो नैर्ऋतराजबान्धवाः => मनस्विनः+ नैर्ऋतराजबान्धवाः विनेदुरुच्चैर्व्यथिता => विनेदुः+उच्चैः+व्यथिता समीक्ष्यैव => समीक्ष्य+एव रावणोऽशोचीत् => रावणः+अशोचीत् स इन्द्रजितमात्मनः => सः+ इन्द्रजितम्+आत्मनः इन्द्रजितमात्मनः => इन्द्रजितम्+आत्मनः मेघनादो गर्जन् => मेघनादः+ गर्जन् युद्धभूमिमाजगाम => युद्धभूमिम्+आजगाम स युद्धे => सः+ युद्धे कुशलो महाबली => कुशलः+ महाबली वीरश्चासीत् => वीरः+च+आसीत् स बहून् => सः+ बहून् लक्ष्मणस्तेन => लक्ष्मणः+तेन युद्धमकरोत् => युद्धम्+अकरोत् लक्ष्मणो मूर्च्छां => लक्ष्मणः+ मूर्च्छां रामोऽतिशयं => रामः+अतिशयं शोकमकरोत्‌ => शोकम्+अकरोत्‌ स समरश्‌लाघी => सः+ समरश्‌लाघी पञ्चत्वमापन्नः => पञ्चत्वम्+आपन्नः प्राणैर्मे => प्राणैः+मे लज्जतीव => लज्जति+इव भ्रश्यतीव => भ्रश्यति+इव कराद् धनुः => करात्+ धनुः सायका व्यवसीदन्ति => सायकाः+ व्यवसीदन्ति दृष्टिर्बाष्पवशं => दृष्टिः+बाष्पवशं चोपजायते => च+उपजायते शयानमेव => शयानम्+एव वैद्यमुत्थाप्य => वैद्यम्+उत्थाप्य स लक्ष्मणस्य => सः+ लक्ष्मणस्य नामौषधिं => नाम+औषधिं ततो जाम्बवान् => ततः+ जाम्बवान् हनूमन्तमादिदेश => हनूमन्तम्+आदिदेश चैव => च+एव विशल्यकरिणीमपि => विशल्यकरिणीम्+अपि चैव => च+एव सर्वा हनूमन् => सर्वाः+ हनूमन् क्षिप्रमागन्तुमर्हसि => क्षिप्रम्+आगन्तुम्+अर्हसि प्राणैर्योज्य => प्राणैः+योज्य स तत्र => सः+ तत्र परिचेतुमशक्नुवानस्तस्य => परिचेतुम्+अशक्नुवानः+तस्य शिखरमेव => शिखरम्+एव स तस्य => सः+ तस्य सुषेणस्ततो भेषजमन्विष्य => सुषेणः+ततः+ भेषजम्+अन्विष्य भेषजमन्विष्य => भेषजम्+अन्विष्य ततो लक्ष्मणः => ततः+ लक्ष्मणः पुनश्च => पुनः+च लक्ष्मणो मेघनादेन => लक्ष्मणः+ मेघनादेन युद्धमकरोत् => युद्धम्+अकरोत् तयोस्तुमुलं => तयोः+तुमुलं युद्धमभवत् => युद्धम्‌+अभवत् लक्ष्मणो बाणेन => लक्ष्मणः+ बाणेन शिरोऽच्छिनत् => शिरः+अच्छिनत् पुत्रशोकार्दितो दीनो => पुत्रशोकार्दितः+ दीनः+ दीनो विललापाकुलेन्द्रियः => दीनः+ विललापाकुलेन्द्रियः गतोऽसि => गतः+असि अराममरावणं => अरामम्+अरावणं जगदद्य => जगत्+अद्य स रावणो => सः+ रावणः+ रावणो महता => रावणः+ महता रणक्षेत्रमवातरत् => रणक्षेत्रम्+अवातरत् रामोऽपि => रामः+अपि तमभिययौ => तम्+अभिययौ विंशतिश्च => विंशतिः+च बाहवोऽभवन् => बाहवः+अभवन् करालो रामः => करालः+ रामः शरवर्षणमकरोत् => शरवर्षणम्+अकरोत् रावणोऽपि => रावणः+अपि शस्त्रास्त्रैरयुध्यत् => शस्त्रास्त्रैः+अयुध्यत् रामरावणयोर्युद्धं => रामरावणयोः+युद्धं रामरावणयोरिव => रामरावणयोः+इव चैतानि => च+एतानि पुनरुद्भूतानि => पुनः+उद्भूतानि रामचन्द्रो विभीषणस्य => रामचन्द्रः+ विभीषणस्य मुखमपश्यत् => मुखम्+अपश्यत् भगवतो रामस्य => भगवतः+ रामस्य काठिन्यमनुभवन् => काठिन्यम्+अनुभवन् बाणममुञ्चत् => बाणम्+अमुञ्चत् स बाणो => सः+ बाणः+ बाणो भूमौ => बाणः+ भूमौ रावणोऽपि => रावणः+अपि निकृत्तमूलो महाशाखीव => निकृत्तमूलः+ महाशाखी+इव महाशाखीव => महाशाखी+इव पृथिव्यामपतत् => पृथिव्याम्+अपतत् देवा दिवि => देवाः+ दिवि वानरा जयध्वनीनकुर्वन् => वानराः+ जयध्वनीन्+अकुर्वन् जयध्वनीनकुर्वन् => जयध्वनीन्+अकुर्वन् रामो रावणमवधीत् => रामः+ रावणम्+अवधीत् रावणमवधीत् => रावणम्+अवधीत् ततो जगर्जुः => ततः+ जगर्जुः प्रसेदुर्विमलं => प्रसेदुः+विमलं नभोऽभवत् => नभः+अभवत् मारुतो ववौ => मारुतः+ ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः => स्थिरप्रभः+च+अपि+अभवत्+ दिवाकरः रामो विजयी => रामः+ विजयी प्रसन्ना आसन् => प्रसन्नाः+ आसन् गन्धर्वा जगुः => गन्धर्वाः+ जगुः अप्सरसो ननृतुः => अप्सरसः+ ननृतुः चारणास्तुष्टुवुः => चारणाः+तुष्टुवुः विभीषणो विजयोत्सवं => विभीषणः+ विजयोत्सवं पुनर्लङ्‌का => पुनः+लङ्‌का चाभवत् => च+अभवत् लङ्‌कामविशताम् => लङ्‌काम्+अविशताम् स सर्वेषां => सः+ सर्वेषां सत्कारमकरोत् => सत्कारम्+अकरोत् रामो विभीषणां => रामः+ विभीषणां ततस्ते => ततः+ते अशोकवनमगच्छन् => अशोकवनम्+अगच्छन् कपयस्तां => कपयः+तां ततो दिव्येन => ततः+ दिव्येन समीपेऽनयन् => समीपे+अनयन् प्रसन्नावभवताम् => प्रसन्नौ+अभवताम् रामोऽवादीत् => रामः+अवादीत् एषाऽसि => एषा+असि पौरुषाद् यदनुष्ठेयं => पौरुषात्+ यत्+अनुष्ठेयं यदनुष्ठेयं => यत्+अनुष्ठेयं तदेतदुपपादितम् => तत्+एतत्+उपपादितम् गतोऽस्म्यन्तममर्षस्य => गतः+अस्मि+अन्तम+अमर्षस्य अवमानश्च => अवमानः+च शत्रुश्च => शत्रुः+च युगपदुद्धृतौ => युगपत्+उद्धृतौ हृष्टमद्य => हृष्टम्‌+अद्य प्रभवामीह => प्रभवामि+इह चात्मनः => च+आत्मनः दैवसम्पादितो दोषो => दैवसम्पादितः+ दोषः+ दोषो मानुषेण => दोषः+ मानुषेण सम्प्राप्तमवमानं => सम्प्राप्तम्+अवमानं यस्तेजसा => यः+तेजसा कस्तस्य => कः+तस्य पुरुषार्थोऽस्ति => पुरुषार्थः+अस्ति पुरुषस्याल्पतेजसः => पुरुषस्य+अल्पतेजसः दीपो नेत्रातुरस्येव => दीपः+ नेत्रातुरस्य+इव नेत्रातुरस्येव => नेत्रातुरस्य+इव प्रतिकूलासि => प्रतिकूला+असि तद्‌गच्छ => तत्+‌गच्छ ह्यभ्यनुज्ञाता => हि+अभ्यनुज्ञाता एता दशदिशो => एताः+ दशदिशः+ दशदिशो भद्रे => दशदिशः+ भद्रे कार्यमस्ति => कार्यम्+अस्ति पुनरादद्यात् => पुनः+आदद्यात् एवमुक्ता => एवम्+उक्ता प्रख्यापिताऽभवत् => प्रख्यापिता+अभवत् ततो बाष्पपरिक्लिष्टं => ततः+ बाष्पपरिक्लिष्टं शनैर्गद्‌गदया => शनैः+गद्‌गदया भर्तारमिदमब्रवीत् => भर्तारम्+इदम्+अब्रवीत् मामसदृशं => माम्+असदृशं वाक्यमीदृशं => वाक्यम्+ईदृशं वीर प्राकृतः => वीरः+ प्राकृतः प्राकृतामिव => प्राकृताम्+इव नरशार्दूलक्रोधमेवानुवर्तता => नरशार्दूलक्रोधम्+एव+अनुवर्तता लघुनेव => लघुना+एव स्त्रीत्वमेव => स्त्रीत्वम्+एव जनकान्नोत्पत्तिर्वसुधातलात् => जनकात्+न+उत्पत्तिः+वसुधातलात् वृत्तज्ञ बहुज्ञेन => वृत्तज्ञः+ बहुज्ञेन पाणिर्बाल्ये => पाणिः+बाल्ये भक्तिश्च => भक्तिः+च व्यसनस्यास्य => व्यसनस्य+अस्य नाहं => न+अहं जीवितुमुत्सहे => जीवितुम्+उत्सहे रामस्याभिप्रायं => रामस्य+अभिप्रायं लक्ष्मणश्चितामकरोत् => लक्ष्मणः+चिताम्+अकरोत् शनैरग्नेः => शनैः+अग्नेः बद्धांञ्जलिरुवाच => बद्धांञ्जलिः+उवाच वापि => वा+अपि नातिचराम्यहम् => न+अतिचरामि+अहम् हेति => हा+इति रामोपि => रामः+अपि देवा आगत्य => देवाः+ आगत्य ततोऽङ्‌केन => ततः+अङ्‌केन सीतामादाय => सीताम्+आदाय मूर्त्तिमानाशु => मूर्त्तिमान्+आशु वैदेहीमङ्‌के => वैदेहीम्+अङ्‌के अब्रवीच्च => अब्रवीत्+च राम वैदेही => रामः+ वैदेही पापमस्यां => पापम्+अस्यां किञ्चिदभिधातव्यमहमाज्ञापयामि => किञ्चित्+अभिधातव्यम्+अहम्+आज्ञापयामि इत्यग्निदेवस्य => इति+अग्निदेवस्य रामोऽवादीत् => रामः+अवादीत् पवित्रास्ति => पवित्रा+अस्ति लोकप्रत्ययार्थमस्याः => लोकप्रत्ययार्थम्+अस्याः जना मां => जनाः+ मां तुमुलो जयध्वनिरभूत् => तुमुलः+ जयध्वनिः+अभूत् जयध्वनिरभूत् => जयध्वनिः+अभूत् पुनर्मिलनं => पुनः+मिलनं देवा रामस्य => देवाः+ रामस्य स्वर्गादागत्य => स्वर्गात्+आगत्य इन्द्रोऽमृतं => इन्द्रः+अमृतं वानरा जीवनं => वानराः+ जीवनं वनवासस्यावधिः => वनवासस्य+अवधिः समाप्ताभवत् => समाप्ता+अभवत् रामोऽयोध्यां => रामः+अयोध्यां मनो दधे => मनः+ दधे पुनस्तानपूजयत् => पुनः+तान्+अपूजयत् देवेन्द्रो रामस्यारोहणाय => देवेन्द्रः+ रामस्य+आरोहणाय रामस्यारोहणाय => रामस्य+आरोहणाय ततो रामलक्ष्मणौ => ततः+ रामलक्ष्मणौ चापृच्छ्य => च+आपृच्छ्य विमानमारुह्य => विमानम्+आरुह्य वानरसेनापतयो विभीषणश्चापि => वानरसेनापतयः+ विभीषणः+च+अपि विभीषणश्चापि => विभीषणः+च+अपि विमानमारुह्य => विमानम्+आरुह्य ताननुजग्मुः => तान्+अनुजग्मुः गच्छन्तस्ते => गच्छन्तः+ते स्थानान्यपश्यन् => स्थानानि+अपश्यन् सीतामाह => सीताम्+आह पश्यामलायाद्विभक्तं => पश्य+अमलायात्+विभक्तं फेनिलमम्बुराशिम् => फेनिलम्+अम्बुराशिम् छायापथेनेव => छायापथेन+इव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् => शरत्प्रसन्नम्+आकाशमाविष्कृतचारुतारम् ततस्ते => ततः+ते पम्पासरोवरमृष्यमूकं => पम्पासरोवरम्+ऋष्यमूकं क्षणाद् विन्ध्याचलं => क्षणात्+ विन्ध्याचलं चोल्लंघ्य => च+उल्लंघ्य विमानमयोध्यामुपजगाम => विमानम्+अयोध्याम्+उपजगाम आकाशमार्गादेव => आकाशमार्गात्+एव सीतामुवाच => सीताम्+उवाच प्रत्युद्‌गतो मां => प्रत्युद्‌गतः+ मां प्रत्यर्पयिष्यत्यनघां => प्रत्यर्पयिष्यति+अनघां स साधुः => सः+ साधुः त्वामिव => त्वाम्+इव लक्ष्मणो मे => लक्ष्मणः+ मे पश्चादवस्थापितवाहिनीकः => पश्चात्+अवस्थापितवाहिनीकः वृद्धैरमात्यैः => वृद्धैः+अमात्यैः मामर्घ्यपाणिर्भरतोऽभ्युपैति => माम्+अर्घ्यपाणिः+भरतः+अभ्युपैति नन्दिग्रामेऽवातरत् => नन्दिग्रामे+अवातरत् रामो भरतं => रामः+ भरतं पादयोरपतत् => पादयोः+अपतत् ततश्च => ततः+च ततस्तेऽयोध्यामविशन् => ततः+ते+अयोध्याम्+अविशन् वशिष्ठादयो गुरवः => वशिष्ठादयः+ गुरवः सुमन्त्रादयो मन्त्रिणश्च => सुमन्त्रादयः+ मन्त्रिणः+च मन्त्रिणश्च => मन्त्रिणः+च लक्ष्मणाश्च => लक्ष्मणाः+च रामो रथमारुह्य => रामः+ रथम्+आरुह्य रथमारुह्य => रथम्+आरुह्य सपरिकरो नगरीं => सपरिकरः+ नगरीं ध्वजपताकातोरणैर्मङ्गलकलशैश्च => ध्वजपताकातोरणैः+मङ्गलकलशैः+च भूषिताऽभवत् => भूषिता+अभवत् पौरा अट्टालिकाभ्यस्तेषामुपरि => पौराः+ अट्टालिकाभ्यः+तेषाम्+उपरि अट्टालिकाभ्यस्तेषामुपरि => अट्टालिकाभ्यः+तेषाम्+उपरि पुष्पाण्यवाकिरन् => पुष्पाणि+अवाकिरन् नर्तका ननृतुः => नर्तकाः+ ननृतुः गायका उज्जगुः => गायकाः+ उज्जगुः महान्तमानन्दं => महान्तम्+आनन्दं नागरिका अन्वभूवन् => नागरिकाः+ अन्वभूवन् रथादवतीर्य => रथात्+अवतीर्य लक्ष्मणश्च => लक्ष्मणः+च आनन्देनामृतासिक्ते => आनन्देन+अमृतासिक्ते सहितो रामः => सहितः+ रामः प्रासादमगच्छत् => प्रासादम्+अगच्छत् सर्वोपि => सर्वः+अपि परिजनो हर्षनिर्भरोऽभवत् => परिजनः+ हर्षनिर्भरः+अभवत् हर्षनिर्भरोऽभवत् => हर्षनिर्भरः+अभवत् शिरस्यञ्जलिमाधाय => शिरस्यञ्जलिम्+आधाय कैकेय्यानन्दवर्धनः => कैकेय्यी+आनन्दवर्धनः भरतो ज्येष्ठं => भरतः+ ज्येष्ठं राज्यमिदं => राज्यम्+इदं तद्ददामि => तत्+ददामि पुनस्तुभ्यं => पुनः+तुभ्यं त्वमददा => त्वम्+अददा जगदद्याभिषिक्तं => जगत्+अद्य+अभिषिक्तं त्वामनुपश्यतु => त्वाम्+अनुपश्यतु प्रतपन्तमिवादित्यं => प्रतपन्तम्+इव+आदित्यं अथाभिषेकं => अथ+अभिषेकं मङ्गलान्यभवन् => मङ्गलानि+अभवन् मुनयो विप्रा => मुनयः+ विप्राः+ विप्रा राजानो => विप्राः+ राजानः+ राजानो महाराजाः => राजानः+ महाराजाः सम्बन्धिनो मित्राणि => सम्बन्धिनः+ मित्राणि सहस्रशोऽयोध्यां => सहस्रशः+अयोध्यां अमात्यैर्ब्राह्मणैश्चैव => अमात्यैः+ब्राह्मणैः+च+एव प्रकृतिभिर्वृतः => प्रकृतिभिः+वृतः रामो नक्षत्रैरिव => रामः+ नक्षत्रैः+इव नक्षत्रैरिव => नक्षत्रैः+इव ऋषयोऽभिषेकमङ्गलमन्वतिष्टन् => ऋषयः+अभिषेकमङ्गलम्+अन्वतिष्टन् महाराजो रामो => महाराजः+ रामः+ रामो रत्नानि => रामः+ रत्नानि विप्रेभ्योऽनुजीविभ्यो याचकेभ्यो => विप्रेभ्यः+अनुजीविभ्यः+ याचकेभ्यः+ याचकेभ्यो मित्रेभ्यश्चाददात् => याचकेभ्यः+ मित्रेभ्यः+च+अददात् मित्रेभ्यश्चाददात् => मित्रेभ्यः+च+अददात् वानरवृद्धाश्च => वानरवृद्धाः+च चान्ये => च+अन्ये रत्नैश्च => रत्नैः+च वाचोभिर्यथार्हं => वाचोभिः+यथार्हं जग्मुरेव => जग्मुः+एव महात्मानो रामं => महात्मानः+ रामं स महावक्षा => सः+ महावक्षाः+ महावक्षा प्रतापवान् => महावक्षाः+ प्रतापवान् लक्ष्मणानुचरो रामः => लक्ष्मणानुचरः+ रामः पृथिवीमन्वपालयत् => पृथिवीम्+अन्वपालयत् रामो रामो => रामः+ रामः+ रामो राम => रामः+ रामः+ राम इति => रामः+ इति प्रजानामभवन् => प्रजानाम्+अभवन् जगदभूत् => जगत्+अभूत्