प्रथमोऽध्यायः => प्रथमः+अध्यायः श्रियं सरस्वतीं => श्रियम्+ सरस्वतीम्+ सरस्वतीं गौरीं => सरस्वतीम्+ गौरीम्+ गौरीं गणेशं => गौरीम्+ गणेशम्+ गणेशं स्कन्दमीश्वरम्। => गणेशम्+ स्कन्दम्+ईश्वरम्। स्कन्दमीश्वरम्। => स्कन्दम्+ईश्वरम्। वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम्॥1॥ => वह्निम्+इन्द्रादीन्+वासुदेवम्+ नमामि+अहम्॥1॥ नमाम्यहम्॥1॥ => नमामि+अहम्॥1॥ हरिमीजाना ऋषयः => हरिम्+ईजानाः+ ऋषयः स्वागतं सूतमब्रुवन्॥2॥ => स्वागतम्+ सूतम्+अब्रुवन्॥2॥ सूतमब्रुवन्॥2॥ => सूतम्+अब्रुवन्॥2॥ ऋषय ऊचुः => ऋषयः+ ऊचुः त्वं पूजितोऽस्माभिः => त्वम्+ पूजितः+अस्माभिः पूजितोऽस्माभिः => पूजितः+अस्माभिः सारात्सारं वदस्व => सारात्+सारम्+ वदस्व सर्व्वज्ञत्वं प्रजायते॥3॥ => सर्व्वज्ञत्वम्+ प्रजायते॥3॥ सूत उवाच => सूतः+ उवाच सारात्सारो हि => सारात्+सारः+ हि सर्गादिकृद्विभुः। => सर्गादिकृत्+विभुः। ब्रह्माहमस्मि => ब्रह्म+अहम्+अस्मि तं ज्ञात्वा => तम्+ ज्ञात्वा सर्व्वज्ञत्वं प्रजायते॥4॥ => सर्व्वज्ञत्वम्+ प्रजायते॥4॥ परं च => परम्+ च चाथर्वणी => च+आथर्वणी अहं शुकश्च => अहम्+ शुकः+च शुकश्च => शुकः+च पैलाद्या गत्वा => पैलाद्याः+ गत्वा व्यासं नत्वा => व्यासम्+ नत्वा सोऽस्मान् => सः+अस्मान् सारमथाब्रवीत्॥6॥ => सारम्+अथ+अब्रवीत्॥6॥ त्वं वशिष्ठो => त्वम्+ वशिष्ठः+ वशिष्ठो मां => वशिष्ठः+ माम्+ मां यथाऽब्रवीत्। => माम्+ यथा+अब्रवीत्। यथाऽब्रवीत्। => यथा+अब्रवीत्। ब्रह्मसारं हि => ब्रह्मसारम्+ हि पृच्छन्तं मुनिभिश्च => पृच्छन्तम्+ मुनिभिः+च मुनिभिश्च => मुनिभिः+च परात्परम्॥7॥ => परात्+परम्॥7॥ वसिष्ठ उवाच => वसिष्ठः+ उवाच द्वैविध्यं ब्रह्म => द्वैविध्यम्+ ब्रह्म *व्यासाखिलानुगम्। => व्यास+अखिलानुगम्। यथाऽग्निर्मां पुरा => यथा+अग्निः+माम्+ पुरा मुनिभिर्दैवतैः => मुनिभिः+दैवतैः पुराणं परमाग्नेयं => पुराणम्+ परम्+आग्नेयम्+ परमाग्नेयं ब्रह्मविद्याक्षरं => परम्+आग्नेयम्+ ब्रह्मविद्या+अक्षरम्+ ब्रह्मविद्याक्षरं परम्। => ब्रह्मविद्या+अक्षरम्+ परम्। ऋग्वेदाद्यपरं ब्रह्म => ऋग्वेदाद्यपरम्+ ब्रह्म अग्निनोक्तं पुराणं => अग्निना+उक्तम्+ पुराणम्+ पुराणं यदाग्नेयं => पुराणम्+ यत्+आग्नेयम् यदाग्नेयं => यत्+आग्नेयम् भुक्तिमुक्तिप्रदं दिव्यं => भुक्तिमुक्तिप्रदम्+ दिव्यम्+ दिव्यं पठतां => दिव्यम्+ पठताम्+ पठतां शृण्वतां => पठताम्+ शृण्वताम्+ शृण्वतां नृणाम्॥10॥ => शृण्वताम्+ नृणाम्॥10॥ कालाग्निरूपिणं विष्णुं => कालाग्निरूपिणम्+ विष्णुम्+ विष्णुं ज्योतिर्ब्रह्म => विष्णुम्+ ज्योतिः+ब्रह्म ज्योतिर्ब्रह्म => ज्योतिः+ब्रह्म परात्परम्। => परात्+परम्। देवं पूजितं => देवम्+ पूजितम्+ पूजितं ज्ञानकर्म्मभिः॥11॥ => पूजितम्+ ज्ञानकर्म्मभिः॥11॥ वसिष्ठ उवाच => वसिष्ठः+ उवाच संसारसागरोत्तारनावं ब्रह्मेश्वरं => संसारसागरोत्तारनावम्+ ब्रह्म+ईश्वरम्+ ब्रह्मेश्वरं वद। => ब्रह्म+ईश्वरम्+ वद। विद्यासारं यद्विदित्वा => विद्यासारम्+ यत्+विदित्वा यद्विदित्वा => यत्+विदित्वा सर्वज्ञो जायते => सर्वज्ञः+ जायते अग्निरुवाच => अग्निः+उवाच कालाग्निरुद्रोऽहं विद्यासारं => कालाग्निरुद्रः+अहम्+ विद्यासारम्+ विद्यासारं वदामि => विद्यासारम्+ वदामि विद्यासारं पुराणं => विद्यासारम्+ पुराणम्+ पुराणं यत्सर्वं => पुराणम्+ यत्+सर्वम्+ यत्सर्वं सर्वस्य => यत्+सर्वम्+ सर्वस्य वंशानुचरितादेश्च => वंशानुचरितादेः+च चैवापरा => च+एव+अपरा ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि => ऋग्यजुःसामाथर्वाख्याः+ वेदाङ्गानि कल्पो व्याकरणं => कल्पः+ व्याकरणम्+ व्याकरणं निरुक्तं => व्याकरणम्+ निरुक्तम्+ निरुक्तं ज्योतिषाङ्गतिः। => निरुक्तम्+ ज्योतिषाम्+गतिः। ज्योतिषाङ्गतिः। => ज्योतिषाम्+गतिः। छन्दोऽभिधानं मीमांसा => छन्दोऽभिधानम्+ मीमांसा धर्म्मशास्त्रं पुराणकम्॥16॥ => धर्म्मशास्त्रम्+ पुराणकम्॥16॥ न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम्। => न्यायवैद्यकगान्धर्वम्+ धनुर्वेदः+अर्थशास्त्रकम्। धनुर्वेदोऽर्थशास्त्रकम्। => धनुर्वेदः+अर्थशास्त्रकम्। अपरेयं परा => अपरा+इयम्+ परा ब्रह्माभिगम्यते॥17॥ => ब्रह्म+अभिगम्यते॥17॥ यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम्। => यत्+तत्+अदृश्यम्+अग्राह्यम्+अगोत्रचरणम्+ ध्रुवम्। विष्णुनोक्तं => विष्णुना+उक्तम् मह्यं देवेभ्यो => मह्यम्+ देवेभ्यः+ देवेभ्यो ब्रह्मणा => देवेभ्यः+ ब्रह्मणा हेतुं मत्स्यादिरूपिणम्॥19॥ => हेतुम्+ मत्स्यादिरूपिणम्॥19॥ प्रश्नो नाम => प्रश्नः+ नाम प्रथमोऽध्यायः॥1॥ => प्रथमः+अध्यायः॥1॥ द्वितीयोऽध्यायः => द्वितीयः+अध्यायः वसिष्ठ उवाच => वसिष्ठः+ उवाच मत्स्यादिरूपिणं विष्णुं => मत्स्यादिरूपिणम्+ विष्णुम्+ विष्णुं ब्रूहि => विष्णुम्+ ब्रूहि पुराणं ब्रह्म => पुराणम्+ ब्रह्म चाग्नेयं यथा => च+आग्नेयम्+ यथा अग्निरुवाच => अग्निः+उवाच मत्स्यावतारं वक्ष्येऽहं => मत्स्यावतारम्+ वक्ष्ये+अहम् वक्ष्येऽहं => वक्ष्ये+अहम् आसीदतीतकल्पान्ते => आसीत्+अतीतकल्पान्ते ब्राह्मो नैमित्तिको => ब्राह्मः+ नैमित्तिकः+ नैमित्तिको लयः। => नैमित्तिकः+ लयः। समुद्रोपप्लुतास्तत्र => समुद्रोपप्लुताः+तत्र लोका भूरादिका => लोकाः+ भूरादिकाः मनुर्वैवस्वतस्तेपे => मनुः+वैवस्वतः+तेपे कृतमालायां कुर्वतो => कृतमालायाम्+ कुर्वतः तस्याञ्जल्युदके => तस्य+अञ्जल्युदके स्वल्प एकोऽभ्यपद्यत। => स्वल्पः+ एकः+अभ्यपद्यत। एकोऽभ्यपद्यत। => एकः+अभ्यपद्यत। क्षेप्तुकामं जले => क्षेप्तुकामम्+ जले मां क्षिप => माम्+ क्षिप ग्राहादिभ्यो भयं => ग्राहादिभ्यः+ भयम्+ भयं मेऽद्य => भयम्+ मे+अद्य मेऽद्य => मे+अद्य तच्छ्रुत्वा => तत्+श्रुत्वा कलशेऽक्षिपत्। => कलशे+अक्षिपत्। स तु => सः+ तु पुनर्मत्स्यः => पुनः+मत्स्यः तं देहि => तम्+ देहि स्थानमेतद्वचः => स्थानम्+एतत्+वचः राजाऽथोदञ्चनेऽक्षिपत्। => राजा+अथ+उदञ्चने+अक्षिपत्। वृद्धोऽब्रवीद् भूपं => वृद्धः+अब्रवीत्+ भूपम्+ भूपं पृथु => भूपम्+ पृथु पदं मनो॥7॥ => पदम्+ मनो॥7॥ क्षिप्तो ववृधे => क्षिप्तः+ ववृधे स्थानं प्राक्षिपच्चाम्बुधौ => स्थानम्+ प्राक्षिपत्+च+अम्बुधौ प्राक्षिपच्चाम्बुधौ => प्राक्षिपत्+च+अम्बुधौ सोऽभवत्। => सः+अभवत्। मत्स्यं तमद्भुतं => मत्स्यम्+ तम्+अद्भुतम्+ तमद्भुतं दृष्ट्वा => तम्+अद्भुतम्+ दृष्ट्वा प्राब्रवीन्मनुः॥9॥ => प्राब्रवीत्+मनुः॥9॥ को भवान्ननु => कः+ भवान्+ननु भवान्ननु => भवान्+ननु विष्णुर्नारायण => विष्णुः+नारायण नमोस्तु => नमः+अस्तु मां किमर्थं => माम्+ किमर्थम्+ किमर्थं त्वं => किमर्थम्+ त्वम्+ त्वं जनार्दन॥10॥ => त्वम्+ जनार्दन॥10॥ मनुनोक्तोऽब्रवीन्मत्स्यो => मनुना+उक्तः+अब्रवीत्+मत्स्यः मनुं वै => मनुम्+ वै भवायास्य => भवाय+अस्य त्वब्धिः => तु+अब्धिः उपस्थितायां नावि => उपस्थितायाम्+ नावि त्वं बीजादीनि => त्वम्+ बीजादीनि परिवृतो निशां => परिवृतः+ निशाम्+ निशां ब्राह्मीं => निशाम्+ ब्राह्मीम्+ ब्राह्मीं चरिष्यसि। => ब्राह्मीम्+ चरिष्यसि। इत्युक्त्वान्तर्दधे => इति+उक्त्वा+अन्तर्दधे मत्स्यो मनुः => मत्स्यः+ मनुः नावमारुरुहे => नावम्+आरुरुहे एकशृङ्गधरो मत्स्यो => एकशृङ्गधरः+ मत्स्यः+ मत्स्यो हैमो => मत्स्यः+ हैमः+ हैमो नियुतयोजनः। => हैमः+ नियुतयोजनः। नावम्बबन्ध => नावम्+बबन्ध मत्स्याख्यं च => मत्स्याख्यम्+ च मत्स्यात्पापघ्नं => मत्स्यात्+पापघ्नम् स्तुतिभिश्च => स्तुतिभिः+च ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च => ब्रह्मवेदप्रहर्त्तारम्+ हयग्रीवम्+च हयग्रीवञ्च => हयग्रीवम्+च अवधीद् वेदमन्त्राद्यान् => अवधीत्+ वेदमन्त्राद्यान् कल्पेऽथ => कल्पे+अथ कूर्म्मरूपोऽभवद्धरिः॥17॥ => कूर्म्मरूपः+अभवत्+हरिः॥17॥ मत्स्यावतारो नाम => मत्स्यावतारः+ नाम द्वितीयोऽध्यायः॥ => द्वितीयः+अध्यायः॥ तृतीयोऽध्यायः => तृतीयः+अध्यायः अग्निरुवाच => अग्निः+उवाच कूर्म्मावतारञ्च => कूर्म्मावतारम्+च दैत्यैर्देवाः => दैत्यैः+देवाः दुर्व्वाससश्च => दुर्व्वाससः+च निःश्रीकाश्‍चाभवंस्तदा। => निःश्रीकाः+च+अभवन्+तदा। क्षीराब्धिगं विष्णुमूचुः => क्षीराब्धिगम्+ विष्णुम्+ऊचुः विष्णुमूचुः => विष्णुम्+ऊचुः चासुरात्॥2॥ => च+असुरात्॥2॥ सन्धिं कुर्वन्तु => सन्धिम्+ कुर्वन्तु चासुरैः। => च+असुरैः। क्षीराब्धिमथनार्थं हि => क्षीराब्धिमथनार्थम्+ हि अमृतार्थं श्रियेऽसुराः॥3॥ => अमृतार्थम्+ श्रिये+असुराः॥3॥ श्रियेऽसुराः॥3॥ => श्रिये+असुराः॥3॥ अरयोऽपि => अरयः+अपि युष्मानमृतभाजो हि => युष्मान्+अमृतभाजः+ हि मन्थानं मन्दरं => मन्थानम्+ मन्दरम्+ मन्दरं कृत्वा => मन्दरम्+ कृत्वा नेत्रं कृत्वा => नेत्रम्+ कृत्वा क्षीराब्धिं मत्सहायेन => क्षीराब्धिम्+ मत्सहायेन निर्मथध्वमतन्द्रिताः॥5॥ => निर्मथध्वम्+अतन्द्रिताः॥5॥ विष्णूक्तां संविदं => विष्णूक्ताम्+ संविदम्+ संविदं कृत्वा => संविदम्+ कृत्वा क्षीराब्धिमागताः। => क्षीराब्धिम्+आगताः। मथितुमारब्धा => मथितुम्+आरब्धाः पुच्छं ततः => पुच्छम्+ ततः फणिनिःश्वाससन्तप्ता हरिणाप्यायिताः => फणिनिःश्वाससन्तप्ताः+ हरिणा+आप्यायिताः हरिणाप्यायिताः => हरिणा+आप्यायिताः मथ्यमानेऽर्णवे => मथ्यमाने+अर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत्॥7॥ => सः+अद्रिः+अनाधारः+ हि+अपः+अविशत्॥7॥ ह्यपोऽविशत्॥7॥ => हि+अपः+अविशत्॥7॥ कूर्म्मरूपं समास्थाय => कूर्म्मरूपम्+ समास्थाय विष्णुश्च => विष्णुः+च क्षीराब्धेर्मथ्यमानाच्च => क्षीराब्धेः+मथ्यमानात्+च विषं हालाहलं => विषम्+ हालाहलम्+ हालाहलं ह्यभूत्॥8॥ => हालाहलम्+ हि+अभूत्॥8॥ ह्यभूत्॥8॥ => हि+अभूत्॥8॥ धारितं कण्ठे => धारितम्+ कण्ठे नीलकण्ठस्ततोऽभवत्। => नीलकण्ठः+ततः+अभवत्। ततोऽभूद्वारुणी => ततः+अभूत्+वारुणी पारिजातस्तु => पारिजातः+तु गावश्चाप्सरसो => गावः+च+अप्सरसः दिव्या लक्ष्मीर्देवी => दिव्याः+ लक्ष्मीः+देवी लक्ष्मीर्देवी => लक्ष्मीः+देवी हरिङ्गता। => हरिम्+गता। सर्वदेवास्तां स्तुवन्तः => सर्वदेवाः+ताम्+ स्तुवन्तः सश्रियोऽभवन्॥10॥ => सश्रियः+अभवन्॥10॥ ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्त्तकः। => ततः+ धन्वन्तरिः+विष्णुः+आयुर्वेदप्रवर्त्तकः। धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्त्तकः। => धन्वन्तरिः+विष्णुः+आयुर्वेदप्रवर्त्तकः। कमण्डलुम्पूर्णममृतेन => कमण्डलुम्+पूर्णम्+अमृतेन अमृतं तत्कराद्दैत्याः => अमृतम्+ तत्करात्+दैत्याः तत्कराद्दैत्याः => तत्करात्+दैत्याः सुरेभ्योऽर्द्धं => सुरेभ्यः+अर्द्धम् जग्मुर्जम्भाद्या विष्णुः => जग्मुः+जम्भाद्याः+ विष्णुः तां दृष्ट्वा => ताम्+ दृष्ट्वा रूपसम्पन्नां दैत्याः => रूपसम्पन्नाम्+ दैत्याः प्रोचुर्विमोहिताः। => प्रोचुः+विमोहिताः। भार्याऽमृतं => भार्या+अमृतम् पाययास्मान् => पायय+अस्मान् तथेत्युक्त्वा => तथा+इति+उक्त्वा हरिस्तेभ्यो => हरिः+तेभ्यः गृहीत्वाऽपाययत्सुरान्। => गृहीत्वा+अपाययत्+सुरान्। चन्द्ररूपधरो राहुः => चन्द्ररूपधरः+ राहुः पिबंश्चार्केन्दुनार्पितः॥14॥ => पिबन्+च+अर्केन्दुना+अर्पितः॥14॥ हरिणाप्यरिणा => हरिणा+अपि+अरिणा च्छिन्नं स => छिन्नम्+ सः+ स राहुस्तच्छिरः => सः+ राहुः+तच्छिरः राहुस्तच्छिरः => राहुः+तच्छिरः कृपयामरतान्नीतं वरदं => कृपया+अमरताम्+नीतम्+ वरदम्+ वरदं हरिमब्रवीत्॥15॥ => वरदम्+ हरिम्+अब्रवीत्॥15॥ हरिमब्रवीत्॥15॥ => हरिम्+अब्रवीत्॥15॥ राहुर्मत्तस्तु => राहुः+मत्तः+तु ग्रहणं ग्रहः। => ग्रहणम्+ ग्रहः। यद्दानं दास्यन्ते, => यत्+दानम्+ दास्यन्ते स्यात्तदक्षयम्॥16॥ => स्यात्+तत्+अक्षयम्॥16॥ तथेत्याहाथ => तथा+इति+आह+अथ तं विष्णुस्ततः => तम्+ विष्णुः+ततः विष्णुस्ततः => विष्णुः+ततः सहामरैः। => सह+अमरैः। स्त्रीरूपं सम्परित्यज्य => स्त्रीरूपम्+ सम्परित्यज्य हरेणोक्तः => हरेण+उक्तः स्त्रीरूपं भगवान्हरिः। => स्त्रीरूपम्+ भगवान्+हरिः। भगवान्हरिः। => भगवान्+हरिः। शम्भुर्गौरीं त्यक्त्वा => शम्भुः+गौरीम्+ त्यक्त्वा स्त्रियङ्गतः॥18॥ => स्त्रियम्+गतः॥18॥ नग्न उन्मत्तरूपोऽभूत् => नग्नः+ उन्मत्तरूपः+अभूत् उन्मत्तरूपोऽभूत् => उन्मत्तरूपः+अभूत् केशानधारयत्। => केशान्+अधारयत्। अगाद्विमुच्य => अगात्+विमुच्य अन्वधावच्च => अन्वधावत्+च ताङ्गताम्॥19॥ => ताम्+गताम्॥19॥ स्खलितं तस्य => स्खलितम्+ तस्य वीर्यं कौ => वीर्यम्+ कौ तत्राभवत् => तत्र+अभवत् क्षेत्रं लिङ्गानां => क्षेत्रम्+ लिङ्गानाम्+ लिङ्गानां कनकस्य => लिङ्गानाम्+ कनकस्य मायेयमिति => माया+इयम्+इति तां ज्ञात्वा => ताम्+ ज्ञात्वा स्वरूपस्थोऽभवद्धरः। => स्वरूपस्थः+अभवत्+हरः। शिवमाह => शिवम्+आह हरी रुद्र => हरिः+ रुद्र जेतुमेनां शक्तो => जेतुम्+एनाम्+ शक्तः+ शक्तो मे => शक्तः+ मे त्वदृतेऽन्यः => त्वदृते+अन्यः अप्राप्याथामृतं दैत्या => अप्राप्य+अथ+अमृतम्+ दैत्याः+ दैत्या देवैर्युद्धे => दैत्याः+ देवैः+युद्धे देवैर्युद्धे => देवैः+युद्धे सुराश्चासन् => सुराः+च+आसन् त्रिदिवं व्रजेत्॥22॥ => त्रिदिवम्+ व्रजेत्॥22॥ कूर्म्मावतारो नाम => कूर्म्मावतारः+ नाम तृतीयोऽध्यायः॥3॥ => तृतीयः+अध्यायः॥3॥ चतुर्थोऽध्यायः => चतुर्थः+अध्यायः अग्निरुवाच => अग्निः+उवाच अवतारं वराहस्य => अवतारम्+ वराहस्य वक्ष्येऽहं => वक्ष्ये+अहम् हिरण्याक्षोऽसुरेशोऽभूद् देवान् => हिरण्याक्षः+असुरेशः+अभूत्+ देवान् देवैर्गत्वा => देवैः+गत्वा स्तुतो विष्णुर्यज्ञरूपो => स्तुतः+ विष्णुः+यज्ञरूपः+ विष्णुर्यज्ञरूपो वराहकः। => विष्णुः+यज्ञरूपः+ वराहकः। तं दानवं => तम्+ दानवम्+ दानवं हत्वा => दानवम्+ हत्वा साकञ्च => साकम्+च सोऽन्तर्द्दधे => सः+अन्तर्द्दधे हिरण्यकशिपुस्तथा॥3॥ => हिरण्यकशिपुः+तथा॥3॥ तं जघान => तम्+ जघान सुरांश्चक्रे => सुरान्+चक्रे स्वर्गात्परिभ्रष्टा => स्वर्गात्+परिभ्रष्टाः हरिं वै => हरिम्+ वै शरणं गताः। => शरणम्+ गताः। सुराणामभयं दत्त्वा => सुराणाम्+अभयम्+ दत्त्वा स्तुतोऽसौ => स्तुतः+असौ ह्यदित्यां स => हि+अदित्याम्+ सः+ स क्रतुं => सः+ क्रतुम्+ क्रतुं ययौ। => क्रतुम्+ ययौ। राजद्वारेऽगृणात् => राजद्वारे+अगृणात् पठन्तं तं => पठन्तम्+ तम्+ तं श्रुत्वा => तम्+ श्रुत्वा वामनं वरदोऽब्रवीत्। => वामनम्+ वरदः+अब्रवीत्। वरदोऽब्रवीत्। => वरदः+अब्रवीत्। निवारितोऽपि => निवारितः+अपि बलिर्ब्रूहि => बलिः+ब्रूहि यदिच्छसि॥8॥ => यत्+इच्छसि॥8॥ तत्तेऽहं सम्प्रदास्यामि => तत्+ते+अहम्+ सम्प्रदास्यामि वामनो बलिमब्रवीत्। => वामनः+ बलिम्+अब्रवीत्। बलिमब्रवीत्। => बलिम्+अब्रवीत्। पदत्रयं हि => पदत्रयम्+ हि गुर्वर्थं देहि => गुर्वर्थम्+ देहि तमब्रवीत्॥9॥ => तम्+अब्रवीत्॥9॥ वामनोऽभूदवामनः। => वामनः+अभूत्+अवामनः। भूर्लोकं स => भूर्लोकम्+ सः+ स भुवर्लोकं => सः+ भुवर्लोकम्+ भुवर्लोकं स्वर्लोकञ्च => भुवर्लोकम्+ स्वर्लोकम्+च स्वर्लोकञ्च => स्वर्लोकम्+च बलिञ्च => बलिम्+च सुतलं तच्छक्राय => सुतलम्+ तत्+शक्राय तच्छक्राय => तत्+शक्राय शक्रो देवैर्हरिं => शक्रः+ देवैः+हरिम्+ देवैर्हरिं स्तुत्वा => देवैः+हरिम्+ स्तुत्वा सुखी त्वभूत्॥11॥ => सुखी+ तु+अभूत्॥11॥ त्वभूत्॥11॥ => तु+अभूत्॥11॥ चावतारं शृणु => च+अवतारम्+ शृणु अवतीर्णो हरिः => अवतीर्णः+ हरिः जमदग्ने रेणुकायां => जमदग्नेः+ रेणुकायाम्+ रेणुकायां भार्गवः => रेणुकायाम्+ भार्गवः कार्त्तवीर्यो नृपस्त्वभूत्। => कार्त्तवीर्यः+ नृपः+तु+अभूत्। नृपस्त्वभूत्। => नृपः+तु+अभूत्। स मृगयां => सः+ मृगयाम्+ मृगयां गतः॥14॥ => मृगयाम्+ गतः॥14॥ श्रान्तो निमन्त्रितोऽरण्ये => श्रान्तः+ निमन्त्रितः+अरण्ये निमन्त्रितोऽरण्ये => निमन्त्रितः+अरण्ये सबलो नृपः॥15॥ => सबलः+ नृपः॥15॥ कामधेनुं यदा => कामधेनुम्+ यदा स न => सः+ न हृतवानथ => हृतवान्+अथ शिरश्छित्त्वा => शिरः+छित्त्वा स्वाश्रममाययौ। => स्वाश्रमम्+आययौ। पुत्रैस्तु => पुत्रैः+तु जमदग्निर्निपातितः॥17॥ => जमदग्निः+निपातितः॥17॥ वनं गते => वनम्+ गते वैरादथ => वैरात्+अथ पितरं निहतं => पितरम्+ निहतम्+ निहतं दृष्ट्वा => निहतम्+ दृष्ट्वा पृथिवीं निःक्षत्रामकरोद्विभुः। => पृथिवीम्+ निःक्षत्राम्+अकरोत्+विभुः। निःक्षत्रामकरोद्विभुः। => निःक्षत्राम्+अकरोत्+विभुः। महीं दत्त्वा => महीम्+ दत्त्वा अवतारं च => अवतारम्+ च दिवं नरः॥21॥ => दिवम्+ नरः॥21॥ वराहनृसिंहाद्यवतारो नाम => वराहनृसिंहाद्यवतारः+ नाम चतुर्थोऽध्यायः॥4॥ => चतुर्थः+अध्यायः॥4॥ पञ्चमोऽध्यायः => पञ्चमः+अध्यायः अग्निरुवाच => अग्निः+उवाच रामायणमहं वक्ष्ये => रामायणम्+अहम्+ वक्ष्ये नारदेनोदितं पुरा। => नारदेन+उदितम्+ पुरा। नारद उवाच => नारदः+ उवाच विष्णुनाभ्यब्जजो ब्रह्मा => विष्णुनाभ्यब्जजः+ ब्रह्मा मरीचिर्ब्रह्मणः => मरीचिः+ब्रह्मणः कश्यपस्तस्मात् => कश्यपः+तस्मात् सूर्यो वैवस्वतो => सूर्यः+ वैवस्वतः+ वैवस्वतो मनुः॥2॥ => वैवस्वतः+ मनुः॥2॥ ततस्तस्मात्तथेक्ष्वाकुस्तस्य => ततः+तस्मात्+तथा+इक्ष्वाकुः+तस्य रघुस्तस्मादजो दशरथस्ततः॥3॥ => रघुः+तस्मात्+अजः+ दशरथः+ततः॥3॥ दशरथस्ततः॥3॥ => दशरथः+ततः॥3॥ रावणादेर्वधार्थाय => रावणादेः+वधार्थाय चतुर्द्धाभूत् => चतुर्द्धा+अभूत् स्वयं हरिः। => स्वयम्+ हरिः। राज्ञो दशरथाद्रामः => राज्ञः+ दशरथात्+रामः दशरथाद्रामः => दशरथात्+रामः कौशल्यायां बभूव => कौशल्यायाम्+ बभूव कैकेय्यां भरतः => कैकेय्याम्+ भरतः सुमित्रायाञ्च => सुमित्रायाम्+च शत्रुघ्न ऋष्यशृङ्गेण => शत्रुघ्नः+ ऋष्यशृङ्गेण प्राशिताद्यज्ञसंसिद्धाद्रामाद्याश्च => प्राशितात्+यज्ञसंसिद्धात्+रामाद्याः+च विश्वामित्रार्थितो नृपः॥6॥ => विश्वामित्रार्थितः+ नृपः॥6॥ रामं सम्प्रेषयामास => रामम्+ सम्प्रेषयामास लक्ष्मणं मुनिना => लक्ष्मणम्+ मुनिना गतोऽस्त्रशस्त्राणि => गतः+अस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्॥7॥ => शिक्षितः+ताडकान्तकृत्॥7॥ मारीचं मानवास्त्रेण => मारीचम्+ मानवास्त्रेण मोहितं दूरतोऽनयत्। => मोहितम्+ दूरतः+अनयत्। दूरतोऽनयत्। => दूरतः+अनयत्। सुबाहुं यज्ञहन्तारं => सुबाहुम्+ यज्ञहन्तारम्+ यज्ञहन्तारं सबलञ्चावधीद् => यज्ञहन्तारम्+ सबलम्+च+अवधीत्+ सबलञ्चावधीद् बली॥8॥ => सबलम्+च+अवधीत्+ बली॥8॥ क्रतुं मैथिलस्य => क्रतुम्+ मैथिलस्य द्रष्टुञ्चापं सहानुजः॥9॥ => द्रष्टुम्+चापम्+ सह+अनुजः॥9॥ सहानुजः॥9॥ => सह+अनुजः॥9॥ कथितो राज्ञा => कथितः+ राज्ञा धनुरापूरयामास => धनुः+आपूरयामास स बभञ्ज => सः+ बभञ्ज वीर्यशुल्काञ्च => वीर्यशुल्काम्+च सीतां कन्यान्त्वयोनिजाम्॥11॥ => सीताम्+ कन्याम्+तु+अयोनिजाम्॥11॥ कन्यान्त्वयोनिजाम्॥11॥ => कन्याम्+तु+अयोनिजाम्॥11॥ रामोऽपि => रामः+अपि जानकीन्तामूर्मिलां लक्ष्मणस्तथा॥12॥ => जानकीम्+ताम्+ऊर्मिलाम्+ लक्ष्मणः+तथा॥12॥ लक्ष्मणस्तथा॥12॥ => लक्ष्मणः+तथा॥12॥ श्रुतकीर्त्तिं माण्डवीञ्च => श्रुतकीर्त्तिम्+ माण्डवीम्+च माण्डवीञ्च => माण्डवीम्+च जनकस्यानुजस्यैते => जनकस्य+अनुजस्य+एते शत्रुघ्नभरतावुभौ॥13॥ => शत्रुघ्नभरतौ+उभौ॥13॥ रामोऽगात्सवशिष्ठाद्यैर्जामदग्न्यं विजित्य => रामः+अगात्+सवशिष्ठाद्यैः+जामदग्न्यम्+ विजित्य अयोध्यां भरतोभ्यागात् => अयोध्याम्+ भरतः+अभ्यागात् भरतोभ्यागात् => भरतः+अभ्यागात् सशत्रुघ्नो युधाजितः॥14॥ => सशत्रुघ्नः+ युधाजितः॥14॥ बालकाण्डवर्णनं नाम => बालकाण्डवर्णनम्+ नाम पञ्चमोऽध्यायः॥5॥ => पञ्चमः+अध्यायः॥5॥ षष्ठोऽध्यायः => षष्ठः+अध्यायः नारद उवाच => नारदः+ उवाच भरतेऽथ => भरते+अथ पित्रादीनभ्यपूजयत्। => पित्रादीन्+अभ्यपूजयत्। दशरथो राममुवाच => दशरथः+ रामम्+उवाच राममुवाच => रामम्+उवाच गुणानुरागाद्राज्ये => गुणानुरागात्+राज्ये त्वं प्रजाभिरभिषेचितः। => त्वम्+ प्रजाभिः+अभिषेचितः। प्रजाभिरभिषेचितः। => प्रजाभिः+अभिषेचितः। मनसाऽहं प्रभाते => मनसा+अहम्+ प्रभाते यौवराज्यं ददामि => यौवराज्यम्+ ददामि त्वं सीतया => त्वम्+ सीतया सार्धं संयतः => सार्धम्+ संयतः सुव्रतो भव। => सुव्रतः+ भव। राज्ञश्च => राज्ञः+च मन्त्रिणश्चाष्टौ => मन्त्रिणः+च+अष्टौ सवसिष्ठास्तथाब्रुवन्॥3॥ => सवसिष्ठाः+तथा+अब्रुवन्॥3॥ सृष्टिर्जयन्तो विजयः => सृष्टिः+जयन्तः+ विजयः सिद्धार्थो राष्ट्रवर्धनः। => सिद्धार्थः+ राष्ट्रवर्धनः। अशोको धर्मपालश्च => अशोकः+ धर्मपालः+च धर्मपालश्च => धर्मपालः+च पित्रादिवचनं श्रुत्वा => पित्रादिवचनम्+ श्रुत्वा तथेत्युक्त्वा => तथा+इति+उक्त्वा स राघवः। => सः+ राघवः। स्थितो देवार्चनं => स्थितः+ देवार्चनम्+ देवार्चनं कृत्वा => देवार्चनम्+ कृत्वा राजोवाच => राजा+उवाच इत्युक्त्वा => इति+उक्त्वा कैकयीङ्गतः॥6॥ => कैकयीम्+गतः॥6॥ अयोध्यालङ्कृतिं दृष्ट्वा => अयोध्यालङ्कृतिम्+ दृष्ट्वा भविष्यतीत्याचचक्षे => भविष्यति+इति+आचचक्षे कैकेयीं मन्थरा => कैकेयीम्+ मन्थरा रामवनवासञ्च => रामवनवासम्+च त्वं समुत्तिष्ठ => त्वम्+ समुत्तिष्ठ मरणं तव => मरणम्+ तव नात्र => न+अत्र कुब्जयोक्तञ्च => कुब्जया+उक्तम्+च तच्छ्रुत्वा => तत्+श्रुत्वा एकमाभरणं => एकम्+आभरणम् रामस्तथा => रामः+तथा भरतो येन => भरतः+ येन कैकेयीमब्रवीत् => कैकेयीम्+अब्रवीत् हारं त्यक्त्वाऽथ => हारम्+ त्यक्त्वा+अथ त्यक्त्वाऽथ => त्यक्त्वा+अथ भरतमात्मानं माञ्च => भरतम्+आत्मानम्+ माम्+च माञ्च => माम्+च राघवो राजा => राघवः+ राजा राजवंशस्तु => राजवंशः+तु गतस्तत्र => गतः+तत्र रक्षितो विद्यया => रक्षितः+ विद्यया वरद्वयन्तदा => वरद्वयम्+तदा प्रादाद्याचेदानीं नृपञ्च => प्रादात्+याच+इदानीम्+ नृपम्+च नृपञ्च => नृपम्+च वासं नव => वासम्+ नव यौवराज्यञ्च => यौवराज्यम्+च तदिदानीं => तत्+इदानीम् चार्थदर्शिनी। => च+अर्थदर्शिनी। सदुपायं मे => सदुपायम्+ मे कच्चित्तं कारयिष्यति॥16॥ => कच्चित्+तम्+ कारयिष्यति॥16॥ क्रोधागारं प्रविष्टाऽथ => क्रोधागारम्+ प्रविष्टा+अथ प्रविष्टाऽथ => प्रविष्टा+अथ द्विजादीनर्च्चयित्वाऽथ => द्विजादीन्+अर्च्चयित्वा+अथ दशरथस्तदा॥17॥ => दशरथः+तदा॥17॥ केकयीं रुष्टामुवाच => केकयीम्+ रुष्टाम्+उवाच रुष्टामुवाच => रुष्टाम्+उवाच कथमीदृशी। => कथम्+ईदृशी। किं भयोद्विग्ना => किम्+ भयोद्विग्ना किमिच्छसि => किम्+इच्छसि कुर्यां वै => कुर्याम्+ वै वाञ्छितं तव => वाञ्छितम्+ तव सत्यं ब्रूहीति => सत्यम्+ ब्रूहि+इति ब्रूहीति => ब्रूहि+इति सोवाच => सा+उवाच नृपं मह्यं => नृपम्+ मह्यम्+ मह्यं ददासि => मह्यम्+ ददासि वरद्वयं पूर्वदत्तं => वरद्वयम्+ पूर्वदत्तम्+ पूर्वदत्तं सत्यात् => पूर्वदत्तम्+ सत्यात् त्वं देहि => त्वम्+ देहि चतुर्द्दशसमा रामो => चतुर्द्दशसमाः+ रामः+ रामो वने => रामः+ वने सम्भारैरेभिरद्यैव => सम्भारैः+एभिः+अद्य+एव भरतोत्राभिषेच्यताम्॥21॥ => भरतः+अत्र+अभिषेच्यताम्॥21॥ विषं पीत्वा => विषम्+ पीत्वा त्वं न => त्वम्+ न चेन्नृप। => चेत्+नृप। तच्छ्रुत्वा => तत्+श्रुत्वा मूर्च्छितो भूमौ => मूर्च्छितः+ भूमौ वज्राहत इवापतत्॥22॥ => वज्राहतः+ इव+अपतत्॥22॥ इवापतत्॥22॥ => इव+अपतत्॥22॥ मुहूर्त्ताच्चेतनां => मुहूर्त्तात्+चेतनाम् कैकेयीमिदमब्रवीत्। => कैकेयीम्+इदम्+अब्रवीत्। किं कृतं => किम्+ कृतम्+ कृतं तव => कृतम्+ तव यन्मामेवं ब्रवीषि => यत्+माम्+एवम्+ ब्रवीषि त्वं सर्वलोकाप्रियङ्करि। => त्वम्+ सर्वलोकाप्रियङ्करि। केवलं त्वत्प्रियं => केवलम्+ त्वत्प्रियम्+ त्वत्प्रियं कृत्वा => त्वत्प्रियम्+ कृत्वा त्वं भार्या => त्वम्+ भार्या भरतो नेदृशः => भरतः+ न+ईदृशः नेदृशः => न+ईदृशः राज्यं मृते => राज्यम्+ मृते सत्यपाशनिबद्धस्तु => सत्यपाशनिबद्धः+तु राममाहूय => रामम्+आहूय चाब्रवीत्। => च+अब्रवीत्। वञ्चितो राम => वञ्चितः+ राम राज्यं कुरु => राज्यम्+ कुरु वस्तव्यं कैकेयी => वस्तव्यम्+ कैकेयी भरतो नृपः। => भरतः+ नृपः। पितरञ्चैव => पितरम्+च+एव कैकेयीं नमस्कृत्य => कैकेयीम्+ नमस्कृत्य कौशल्यां समाश्वास्य => कौशल्याम्+ समाश्वास्य सार्द्धं सरथः => सार्द्धम्+ सरथः विप्रेभ्यो दीनानाथेभ्य => विप्रेभ्यः+ दीनानाथेभ्यः+ दीनानाथेभ्य एव => दीनानाथेभ्यः+ एव मातृभिश्चैव => मातृभिः+च+एव शोकार्त्तैनिर्गतः => शोकार्त्तैः+निर्गतः तमपश्यन्तोऽयोध्यां ते => तम्+अपश्यन्तः+अयोध्याम्+ ते पुनरागताः॥30॥ => पुनः+आगताः॥30॥ राजापि => राजा+अपि कौशल्यागृहमागात् => कौशल्यागृहम्+आगात् पौरा जना => पौराः+ जनाः+ जना स्त्रियः => जनाः+ स्त्रियः सर्वा रुरुदू => सर्वाः+ रुरुदुः रामो रथस्थश्चीराढ्यः => रामः+ रथस्थः+चीराढ्यः रथस्थश्चीराढ्यः => रथस्थः+चीराढ्यः शृङ्गवेरपुरं ययौ। => शृङ्गवेरपुरम्+ ययौ। पूजितस्तत्र => पूजितः+तत्र इङ्गुदीमूलमाश्रितः॥32॥ => इङ्गुदीमूलम्+आश्रितः॥32॥ स गुहो => सः+ गुहः+ गुहो रात्रौ, => गुहः+ रात्रौ, चक्रतुर्ज्जागरं हि => चक्रतुः+जागरम्+ हि सुमन्त्रं सरथं => सुमन्त्रम्+ सरथम्+ सरथं त्यक्त्वा => सरथम्+ त्यक्त्वा प्रातर्न्नावाथ => प्रातः+नावा+अथ रामलक्ष्मणसीताश्च => रामलक्ष्मणसीताः+च तीर्णा आपुः => तीर्णाः+ आपुः भरद्वाजं नमस्कृत्य => भरद्वाजम्+ नमस्कृत्य चित्रकूटं गिरिं => चित्रकूटम्+ गिरिम्+ गिरिं ययुः॥34॥ => गिरिम्+ ययुः॥34॥ वास्तुपूजान्ततः => वास्तुपूजाम्+ततः स्थिता मन्दाकिनीतटे। => स्थिताः+ मन्दाकिनीतटे। चित्रकूटञ्च => चित्रकूटम्+च नखैर्विदारयन्तन्तां => नखैः+विदारयन्तम्+ताम् काकन्तच्छक्षुराक्षिपत्। => काकम्+तच्छक्षुः+आक्षिपत्। शरणं प्राप्तो => शरणम्+ प्राप्तः+ प्राप्तो देवान् => प्राप्तः+ देवान् वनं गते => वनम्+ गते षष्ठेऽह्नि => षष्ठे+अह्नि चाब्रवीत्। => च+अब्रवीत्। कौशल्यां स => कौशल्याम्+ सः+ स कथां => सः+ कथाम्+ कथां पौर्वां => कथाम्+ पौर्वाम्+ पौर्वां यदज्ञानाद्धतः => पौर्वाम्+ यत्+अज्ञानात्+हतः यदज्ञानाद्धतः => यत्+अज्ञानात्+हतः शब्दभेदाच्च => शब्दभेदात्+च शब्दं कुर्वंश्च => शब्दम्+ कुर्वन्+च कुर्वंश्च => कुर्वन्+च विलपन्मात्रा => विलपन्+मात्रा शोकं कृत्वा => शोकम्+ कृत्वा रुदन्मुहुः। => रुदन्+मुहुः। पुत्रं विना => पुत्रम्+ विना मरिष्यावस्त्वं च => मरिष्यावः+त्वम्+ च शोकान्मरिष्यसि॥39॥ => शोकात्+मरिष्यसि॥39॥ पुत्रं विना => पुत्रम्+ विना मरणं मम। => मरणम्+ मम। कथामुक्त्वाऽथ => कथाम्+उक्त्वा+अथ राममुक्त्वा => रामम्+उक्त्वा दिवङ्गतः॥40॥ => दिवम्+गतः॥40॥ सुप्तं मत्वाऽथ => सुप्तम्+ मत्वा+अथ मत्वाऽथ => मत्वा+अथ शोकार्त्तमेव => शोकार्त्तम्+एव गायनाश्च => गायनाः+च प्रबोधका बोधयन्ति => प्रबोधकाः+ बोधयन्ति बुध्यत्यसौ => बुध्यति+असौ तं मृतं => तम्+ मृतम्+ मृतं ज्ञात्वा => मृतम्+ ज्ञात्वा हतास्मीति => हता+अस्मि+इति चाब्रवीत्॥42॥ => च+अब्रवीत्॥42॥ नरा नार्योऽथ => नराः+ नार्यः+अथ नार्योऽथ => नार्यः+अथ रुरुदुरानीतो भरतस्तदा। => रुरुदुः+आनीतः+ भरतः+तदा। भरतस्तदा। => भरतः+तदा। शीघ्रं राजगृहात्पुरीम्॥43॥ => शीघ्रम्+ राजगृहात्+पुरीम्॥43॥ राजगृहात्पुरीम्॥43॥ => राजगृहात्+पुरीम्॥43॥ सशोकां कैकेयीं => सशोकाम्+ कैकेयीम्+ कैकेयीं निन्दयामास => कैकेयीम्+ निन्दयामास कौशल्यां स => कौशल्याम्+ सः+ स प्रशस्य => सः+ प्रशस्य पितरन्तैलद्रोणिस्थं संस्कृत्य => पितरम्+तैलद्रोणिस्थम्+ संस्कृत्य वशिष्ठाद्यैर्ज्जनैरुक्तो राज्यं => वशिष्ठाद्यैः+जनैः+उक्तः+ राज्यम्+ राज्यं कुर्विति => राज्यम्+ कुरु+इति कुर्विति => कुरु+इति सोऽब्रवीत्॥45॥ => सः+अब्रवीत्॥45॥ राममानेतुं रामो => रामम्+आनेतुम्+ रामः+ रामो राजा => रामः+ राजा मतो बली। => मतः+ बली। शृङ्गवेरं प्रयागञ्च => शृङ्गवेरम्+ प्रयागम्+च प्रयागञ्च => प्रयागम्+च भरद्वाजं रामं => भरद्वाजम्+ रामम्+ रामं लक्ष्मणमागतः। => रामम्+ लक्ष्मणम्+आगतः। लक्ष्मणमागतः। => लक्ष्मणम्+आगतः। स्वर्गं गतो => स्वर्गम्+ गतः+ गतो राम => गतः+ राम अयोध्यायां नृपो => अयोध्यायाम्+ नृपः+ नृपो भव॥47॥ => नृपः+ भव॥47॥ अहं वनं => अहम्+ वनम्+ वनं प्रयास्यामि => वनम्+ प्रयास्यामि जलं दत्त्वा => जलम्+ दत्त्वा राज्यायाहं न => राज्याय+अहम्+ न सत्याच्चीरजटाधरः। => सत्यात्+चीरजटाधरः। भरतश्चायान्नन्दिग्रामे => भरतः+च+आयात्+नन्दिग्रामे स्थितो बली => स्थितः+ बली त्यक्त्वाऽयोध्यां पादुके => त्यक्त्वा+अयोध्याम्+ पादुके राज्यमपालयत्॥49॥ => राज्यम्+अपालयत्॥49॥ रामायणेऽयोध्याकाण्डवर्णनं नाम => रामायणे+अयोध्याकाण्डवर्णनम्+ नाम षष्ठोऽध्यायः॥6॥ => षष्ठः+अध्यायः॥6॥ सप्तमोऽध्यायः => सप्तमः+अध्यायः नारद उवाच => नारदः+ उवाच रामो वशिष्ठं => रामः+ वशिष्ठम्+ वशिष्ठं मातॄश्च => वशिष्ठम्+ मातॄः+च मातॄश्च => मातॄः+च नत्वाऽत्रिञ्च => नत्वा+अत्रिम्+च अनसूयाञ्च => अनसूयाम्+च तत्पत्नीं शरभङ्गं => तत्पत्नीम्+ शरभङ्गम्+ शरभङ्गं सुतीक्ष्णकम्॥1॥ => शरभङ्गम्+ सुतीक्ष्णकम्॥1॥ अगस्त्यभ्रातरं नत्वा => अगस्त्यभ्रातरम्+ नत्वा अगस्त्यन्तत्प्रसादतः। => अगस्त्यम्+तत्प्रसादतः। धनुःखड्गञ्च => धनुःखड्गम्+च दण्डकारण्यमागतः॥2॥ => दण्डकारण्यम्+आगतः॥2॥ पञ्चवट्यां स्थितो => पञ्चवट्याम्+ स्थितः+ स्थितो गोदावरीतटे। => स्थितः+ गोदावरीतटे। शूर्पणखायाता => शूर्पणखा+आयाता भक्षितुं तान् => भक्षितुम्+ तान् रामं सुरूपं => रामम्+ सुरूपम्+ सुरूपं दृष्ट्वा => सुरूपम्+ दृष्ट्वा वाक्यमब्रवीत्। => वाक्यम्+अब्रवीत्। कस्त्वं कस्मात्समायातो => कः+त्वम्+ कस्मात्+समायातः+ कस्मात्समायातो भर्त्ता => कस्मात्+समायातः+ भर्त्ता चार्थितः॥4॥ => च+अर्थितः॥4॥ इत्युक्त्वा => इति+उक्त्वा तं समुद्यता। => तम्+ समुद्यता। तस्या नासाञ्च => तस्याः+ नासाम्+च नासाञ्च => नासाम्+च रामोक्तो लक्ष्मणोऽच्छिनत्॥5॥ => रामोक्तः+ लक्ष्मणः+अच्छिनत्॥5॥ लक्ष्मणोऽच्छिनत्॥5॥ => लक्ष्मणः+अच्छिनत्॥5॥ रक्तं क्षरन्ती => रक्तम्+ क्षरन्ती खरं भ्रातरमब्रवीत्। => खरम्+ भ्रातरम्+अब्रवीत्। भ्रातरमब्रवीत्। => भ्रातरम्+अब्रवीत्। विनासाऽहं खर => विनासा+अहम्+ खर सीताऽसौ => सीता+असौ तस्यासील्लक्ष्मणोऽनुजः। => तस्य+आसीत्+लक्ष्मणः+अनुजः। तेषां यद्रुधिरं => तेषाम्+ यत्+रुधिरम्+ यद्रुधिरं सोष्णं => यत्+रुधिरम्+ सोष्णम्+ सोष्णं पाययिष्यसि => सोष्णम्+ पाययिष्यसि मां यदि॥7॥ => माम्+ यदि॥7॥ खरस्तथेति => खरः+तथा+इति तामुक्त्वा => ताम्+उक्त्वा रक्षसां दूषणेनागाद्योद्धुं => रक्षसाम्+ दूषणेन+अगात्+योद्धुम्+ दूषणेनागाद्योद्धुं त्रिशिरसा => दूषणेन+अगात्+योद्धुम्+ त्रिशिरसा रामं रामोऽपि => रामम्+ रामः+अपि रामोऽपि => रामः+अपि शरैर्विव्याध => शरैः+विव्याध हस्त्यश्वरथपादातं बलं => हस्त्यश्वरथपादातम्+ बलम्+ बलं निन्ये => बलम्+ निन्ये त्रिशीर्षाणं खरं => त्रिशीर्षाणम्+ खरम्+ खरं रौद्रं => खरम्+ रौद्रम्+ रौद्रं युध्यन्तञ्चैव => रौद्रम्+ युध्यन्तम्+च+एव युध्यन्तञ्चैव => युध्यन्तम्+च+एव लङ्कां रावणाग्रेऽपतद् => लङ्काम्+ रावणाग्रे+अपतत्+ रावणाग्रेऽपतद् भुवि॥10॥ => रावणाग्रे+अपतत्+ भुवि॥10॥ अब्रवीद्रावणं क्रुद्धा => अब्रवीत्+रावणम्+ क्रुद्धा त्वं राजा => त्वम्+ राजा खरादिहन्तू रामस्य => खरादिहन्तुः+ रामस्य सीतां भार्यां => सीताम्+ भार्याम्+ भार्यां हरस्व => भार्याम्+ हरस्व पानाज्जीवामि => पानात्+जीवामि नान्यथा। => न+अन्यथा। तथेत्याह => तथा+इति+आह तच्छ्रुत्वा => तत्+श्रुत्वा मारीचं प्राह => मारीचम्+ प्राह स्वर्णचित्रमृगो भूत्वा => स्वर्णचित्रमृगः+ भूत्वा तां हरिष्यामि => ताम्+ हरिष्यामि मरणं तव॥13॥ => मरणम्+ तव॥13॥ मारीचो रावणं => मारीचः+ रावणम्+ रावणं प्राह => रावणम्+ प्राह रामो मृत्युर्धनुर्धरः। => रामः+ मृत्युः+धनुर्धरः। मृत्युर्धनुर्धरः। => मृत्युः+धनुर्धरः। रावणादपि => रावणात्+अपि मर्त्तव्यं मर्त्तव्यं => मर्त्तव्यम्+ मर्त्तव्यम्+ मर्त्तव्यं राघवादपि॥14॥ => मर्त्तव्यम्+ राघवात्+अपि॥14॥ राघवादपि॥14॥ => राघवात्+अपि॥14॥ अवश्यं यदि => अवश्यम्+ यदि मर्त्तव्यं वरं => मर्त्तव्यम्+ वरम्+ वरं रामो => वरम्+ रामः+ रामो न => रामः+ न मृगो भूत्वा => मृगः+ भूत्वा व्यचरन्मुहुः॥15॥ => व्यचरत्+मुहुः॥15॥ प्रेरितो रामः => प्रेरितः+ रामः शरेणाथावधीच्च => शरेण+अथ+अवधीत्+च म्रियमाणो मृगः => म्रियमाणः+ मृगः लक्ष्मणेति => लक्ष्मण+इति सीतयोक्तोऽथ => सीतया+उक्तः+अथ विरुद्धं राममागतः। => विरुद्धम्+ रामम्+आगतः। राममागतः। => रामम्+आगतः। रावणोऽप्यहरत् => रावणः+अपि+अहरत् सीतां हत्वा => सीताम्+ हत्वा गृध्रं जटायुषम्॥17॥ => गृध्रम्+ जटायुषम्॥17॥ स भिन्नाङ्गः => सः+ भिन्नाङ्गः अङ्केनादाय => अङ्केन+आदाय गतो लङ्कामशोकाख्ये => गतः+ लङ्काम्+अशोकाख्ये लङ्कामशोकाख्ये => लङ्काम्+अशोकाख्ये चाब्रवीत्॥18॥ => च+अब्रवीत्॥18॥ ममाग्र्या => मम+अग्र्या त्वं राक्षस्यो => त्वम्+ राक्षस्यः+ राक्षस्यो रक्ष्यतामियम्। => राक्षस्यः+ रक्ष्यताम्+इयम्। रक्ष्यतामियम्। => रक्ष्यताम्+इयम्। रामो हत्वा => रामः+ हत्वा मारीचं दृष्ट्वा => मारीचम्+ दृष्ट्वा लक्ष्मणमब्रवीत्॥19॥ => लक्ष्मणम्+अब्रवीत्॥19॥ मायामृगोऽसौ => मायामृगः+असौ त्वमिह => त्वम्+इह चागतः। => च+आगतः। नूनं नापश्यत् => नूनम्+ न+अपश्यत् नापश्यत् => न+अपश्यत् स गतोऽथ => सः+ गतः+अथ गतोऽथ => गतः+अथ विललापार्त्तो मां => विललापार्त्तः+ माम्+ मां त्यक्त्वा => माम्+ त्यक्त्वा क्व गतासि => क्व+ गता+असि गतासि => गता+असि लक्ष्मणाश्वासितो रामो => लक्ष्मणाश्वासितः+ रामः+ रामो मार्गयामास => रामः+ मार्गयामास जटायुस्तं प्राह => जटायुः+तम्+ प्राह रावणो हृतवांश्च => रावणः+ हृतवान्+च हृतवांश्च => हृतवान्+च मृतोऽथ => मृतः+अथ संस्कृतस्तेन => संस्कृतः+तेन कबन्धञ्चावधीत्ततः॥ => कबन्धम्+च+अवधीत्+ततः॥ शापमुक्तोऽब्रवीद्रामं स => शापमुक्तः+अब्रवीत्+रामम्+ सः+ स त्वं => सः+ त्वम्+ त्वं सुग्रीवमाव्रज॥22॥ => त्वम्+ सुग्रीवम्+आव्रज॥22॥ सुग्रीवमाव्रज॥22॥ => सुग्रीवम्+आव्रज॥22॥ अरण्यकाण्डवर्णनं नाम => अरण्यकाण्डवर्णनम्+ नाम सप्तमोऽध्यायः॥7॥ => सप्तमः+अध्यायः॥7॥ अष्टमोऽध्यायः => अष्टमः+अध्यायः नारद उवाच => नारदः+ उवाच पम्पासरो गत्वा => पम्पासरः+ गत्वा स शर्वरीं => सः+ शर्वरीम्+ शर्वरीं ततः। => शर्वरीम्+ ततः। स सुग्रीवं => सः+ सुग्रीवम्+ सुग्रीवं नीतो => सुग्रीवम्+ नीतः+ नीतो मित्रञ्चकार => नीतः+ मित्रम्+चकार मित्रञ्चकार => मित्रम्+चकार शरेणैकेन => शरेण+एकेन कायञ्चिक्षेप => कायम्+चिक्षेप तद्रिपुं वालिनं => तद्रिपुम्+ वालिनम्+ वालिनं हत्वा => वालिनम्+ हत्वा भ्रातरं वैरकारिणम्। => भ्रातरम्+ वैरकारिणम्। किष्किन्धां कपिराज्यञ्च => किष्किन्धाम्+ कपिराज्यम्+च कपिराज्यञ्च => कपिराज्यम्+च रुमान्तारां समर्पयत्॥3॥ => रुमाम्+ताराम्+ समर्पयत्॥3॥ किष्किन्धेशोऽब्रवीत्स च। => किष्किन्धेशः+अब्रवीत्+सः+ च। सीतां त्वं => सीताम्+ त्वम्+ त्वं प्राप्स्यसे => त्वम्+ प्राप्स्यसे तच्छ्रुत्वा => तत्+श्रुत्वा चातुर्मास्यं चकार => चातुर्मास्यम्+ चकार किष्किन्धायाञ्च => किष्किन्धायाम्+च सुग्रीवो यदा => सुग्रीवः+ यदा नायाति => न+आयाति तदाऽब्रवीत्तं रामोक्तं => तदा+अब्रवीत्+तम्+ रामोक्तम्+ रामोक्तं लक्ष्मणो => रामोक्तम्+ लक्ष्मणः+ लक्ष्मणो व्रज => लक्ष्मणः+ व्रज स सङ्कुचितः => सः+ सङ्कुचितः पन्था येन => पन्थाः+ येन हतो गतः॥6॥ => हतः+ गतः॥6॥ वालिपथमन्वगाः। => वालिपथम्+अन्वगाः। सुग्रीव आह => सुग्रीवः+ आह संसक्तो गतं => संसक्तः+ गतम्+ गतं कालं => गतम्+ कालम्+ कालं न => कालम्+ न इत्युक्त्वा => इति+उक्त्वा स गतो => सः+ गतः+ गतो रामं => गतः+ रामम्+ रामं नत्वोवाच => रामम्+ नत्वा+उवाच नत्वोवाच => नत्वा+उवाच सीतायाश्च => सीतायाः+च मासमायान्तु => मासम्+आयान्तु मासादूर्ध्वं निहन्मि => मासात्+ऊर्ध्वम्+ निहन्मि इत्युक्ता वानराः => इति+उक्ताः+ वानराः जग्मू रामं => जग्मुः+ रामम्+ रामं ससुग्रीवमपश्यन्तस्तु => रामम्+ ससुग्रीवम्+अपश्यन्तः+तु ससुग्रीवमपश्यन्तस्तु => ससुग्रीवम्+अपश्यन्तः+तु रामाङ्गुलीयं संगृह्य => रामाङ्गुलीयम्+ संगृह्य सुप्रभाया गुहान्तिके॥11॥ => सुप्रभायाः+ गुहान्तिके॥11॥ मासादूर्ध्वञ्च => मासात्+ऊर्ध्वम्+च विन्यस्ता अपश्यन्तस्तु => विन्यस्ताः+ अपश्यन्तः+तु अपश्यन्तस्तु => अपश्यन्तः+तु ऊचुर्वृथा => ऊचुः+वृथा मरिष्यामो जटायुर्द्धन्य => मरिष्यामः+ जटायुः+धन्यः+ जटायुर्द्धन्य एव => जटायुः+धन्यः+ एव योऽत्यजत् => यः+अत्यजत् प्राणान्रावणेन => प्राणान्+रावणेन हतो रणे। => हतः+ रणे। तच्छ्रुत्वा => तत्+श्रुत्वा सम्पातिर्विहाय => सम्पातिः+विहाय भ्राताऽसौ => भ्राता+असौ जटायुर्वै => जटायुः+वै मयोड्डीनोऽर्कमण्डलम्। => मया+उड्डीनः+अर्कमण्डलम्। अर्कतापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः॥14॥ => अर्कतापात्+रक्षितः+अगात्+ दग्धपक्षः+अहम्+अभ्रगः॥14॥ दग्धपक्षोऽहमभ्रगः॥14॥ => दग्धपक्षः+अहम्+अभ्रगः॥14॥ भूयोऽथ => भूयः+अथ पश्याम्यशोकवनिकागतां लङ्कागतां => पश्यामि+अशोकवनिकागताम्+ लङ्कागताम्+ लङ्कागतां किल॥15॥ => लङ्कागताम्+ किल॥15॥ रामं ससुग्रीवं => रामम्+ ससुग्रीवम्+ ससुग्रीवं वानराः => ससुग्रीवम्+ वानराः किष्किन्धाकाण्डवर्णनं नाम => किष्किन्धाकाण्डवर्णनम्+ नाम अष्टमोऽध्यायः॥8॥ => अष्टमः+अध्यायः॥8॥ नवमोऽध्यायः => नवमः+अध्यायः नारद उवाच => नारदः+ उवाच सम्पातिवचनं श्रुत्वा => सम्पातिवचनम्+ श्रुत्वा हनुमानङ्गदादयः। => हनुमान्+अङ्गदादयः। अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं => अब्धिम्+ दृष्ट्वा+अब्रुवन्+ते+अब्धिम्+ दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत् => दृष्ट्वा+अब्रुवन्+ते+अब्धिम्+ लङ्घयेत् को नु => कः+ नु कपीनां जीवनार्थाय => कपीनाम्+ जीवनार्थाय शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं => शतयोजनविस्तीर्णम्+ पुप्लुवे+अब्धिम्+ पुप्लुवेऽब्धिं स => पुप्लुवे+अब्धिम्+ सः+ स मारुतिः॥2॥ => सः+ मारुतिः॥2॥ दृष्ट्वोत्थितञ्च => दृष्ट्वा+उत्थितम्+च मैनाकं सिंहिकां => मैनाकम्+ सिंहिकाम्+ सिंहिकां विनिपात्य => सिंहिकाम्+ विनिपात्य लङ्कां दृष्ट्वा => लङ्काम्+ दृष्ट्वा राक्षसानां गृहाणि => राक्षसानाम्+ गृहाणि विभीषणस्येन्द्रजितो गृहेऽन्येषां => विभीषणस्य+इन्द्रजितः+ गृहे+अन्येषाम् गृहेऽन्येषां => गृहे+अन्येषाम् नापश्यत् => न+अपश्यत् सीतां चिन्तापरायणः। => सीताम्+ चिन्तापरायणः। अशोकवनिकां गत्वा => अशोकवनिकाम्+ गत्वा दृष्टवाञ्छिंशपातले॥5॥ => दृष्टवान्+शिंशपातले॥5॥ राक्षसीरक्षितां सीतां => राक्षसीरक्षिताम्+ सीताम्+ सीतां भव => सीताम्+ भव भार्येति => भार्या+इति रावणं शिंशपास्थोऽथ => रावणम्+ शिंशपास्थः+अथ शिंशपास्थोऽथ => शिंशपास्थः+अथ नेति => न+इति सीतान्तु => सीताम्+तु राक्षसीर्वादिनीः => राक्षसीः+वादिनीः दशरथोऽभवत्॥7॥ => दशरथः+अभवत्॥7॥ रामोऽस्य => रामः+अस्य वनवासङ्गतौ => वनवासम्+गतौ त्वं रावणेन => त्वम्+ रावणेन सुग्रीवमित्रस्त्वां मार्गयन् => सुग्रीवमित्रः+त्वाम्+ मार्गयन् प्रैषयच्च => प्रैषयत्+च साभिज्ञानञ्चाङ्गुलीयं रामदत्तं => साभिज्ञानम्+च+अङ्गुलीयम्+ रामदत्तम्+ रामदत्तं गृहाण => रामदत्तम्+ गृहाण सीताऽङ्गुलीयं जग्राह => सीता+अङ्गुलीयम्+ जग्राह साऽपश्यन्मारुतिन्तरौ। => सा+अपश्यत्+मारुतिम्+तरौ। भूयोऽग्रे => भूयः+अग्रे चोपविष्टं तमुवाच => च+उपविष्टम्+ तम्+उवाच तमुवाच => तम्+उवाच कथं न => कथम्+ न शङ्कितामब्रवीत् => शङ्किताम्+अब्रवीत् त्वां स => त्वाम्+ सः+ स नयिष्यति॥11॥ => सः+ नयिष्यति॥11॥ रावणं राक्षसं => रावणम्+ राक्षसम्+ राक्षसं हत्वा => राक्षसम्+ हत्वा सबलं देवि => सबलम्+ देवि साभिज्ञानं देहि => साभिज्ञानम्+ देहि त्वं मणिं => त्वम्+ मणिम्+ मणिं सीताऽददत्कपौ॥12॥ => मणिम्+ सीता+अददत्+कपौ॥12॥ सीताऽददत्कपौ॥12॥ => सीता+अददत्+कपौ॥12॥ मां यथा => माम्+ यथा रामो नयेच्छीघ्रं => रामः+ नयेत्+शीघ्रम्+ नयेच्छीघ्रं तथा => नयेत्+शीघ्रम्+ तथा काकाक्षिपातनकथाम्प्रतियाहि => काकाक्षिपातनकथाम्+प्रतियाहि मणिं कथां => मणिम्+ कथाम्+ कथां गृहीत्वाह => कथाम्+ गृहीत्वा+आह गृहीत्वाह => गृहीत्वा+आह हनूमान्नेष्यते => हनूमान्+नेष्यते पृष्ठमारुह => पृष्ठम्+आरुह त्वां दर्शयिष्यामि => त्वाम्+ दर्शयिष्यामि ससुग्रीवञ्च => ससुग्रीवम्+च सीताऽब्रवीद्धनूमन्तं नयतां => सीता+अब्रवीत्+हनूमन्तम्+ नयताम्+ नयतां मां => नयताम्+ माम्+ मां हि => माम्+ हि स दशग्रीवदर्शनोपायमाकरोत्। => सः+ दशग्रीवदर्शनोपायम्+आकरोत्। दशग्रीवदर्शनोपायमाकरोत्। => दशग्रीवदर्शनोपायम्+आकरोत्। वनं बभञ्ज => वनम्+ बभञ्ज मन्त्रिसुतानपि। => मन्त्रिसुतान्+अपि। पुत्रमक्षं कुमारञ्च => पुत्रम्+अक्षम्+ कुमारम्+च कुमारञ्च => कुमारम्+च शक्रजिच्च => शक्रजित्+च पिङ्गाक्षं दर्शयामास => पिङ्गाक्षम्+ दर्शयामास कस्त्वं मारुतिः => कः+त्वम्+ मारुतिः रामदूतो राघवाय => रामदूतः+ राघवाय सीतां देहि => सीताम्+ देहि रामबाणैर्हतः => रामबाणैः+हतः सार्द्धं लङ्कास्थै => सार्द्धम्+ लङ्कास्थैः+ लङ्कास्थै राक्षसैर्ध्रुवम्॥19॥ => लङ्कास्थैः+ राक्षसैः+ध्रुवम्॥19॥ राक्षसैर्ध्रुवम्॥19॥ => राक्षसैः+ध्रुवम्॥19॥ रावणो हन्तुमुद्युक्तो => रावणः+ हन्तुम्+उद्युक्तः+ हन्तुमुद्युक्तो विभीषणनिवारितः। => हन्तुम्+उद्युक्तः+ विभीषणनिवारितः। लाङ्गूलं दीप्तपुच्छः => लाङ्गूलम्+ दीप्तपुच्छः स मारुतिः॥20॥ => सः+ मारुतिः॥20॥ लङ्कां राक्षसाश्च => लङ्काम्+ राक्षसाः+च राक्षसाश्च => राक्षसाः+च सीतां प्रणम्य => सीताम्+ प्रणम्य समुद्रपारमागम्य => समुद्रपारम्+आगम्य सीतेति => सीता+इति चाब्रवीत्॥21॥ => च+अब्रवीत्॥21॥ अङ्गदादीनङ्गदाद्यैः => अङ्गदादीन्+अङ्गदाद्यैः दधिमुखादींश्च => दधिमुखादीन्+च रामञ्च => रामम्+च तेऽब्रुवन्॥22॥ => ते+अब्रुवन्॥22॥ सीतेति => सीता+इति रामोऽपि => रामः+अपि कथं दृष्टा => कथम्+ दृष्टा किमुवाच => किम्+उवाच माम्प्रति॥23॥ => माम्+प्रति॥23॥ सीताकथामृतेनैव => सीताकथामृतेन+एव मां कामवह्निगम्। => माम्+ कामवह्निगम्। हनूमानब्रवीद्रामं लङ्घयित्वाऽब्धिमागतः॥24॥ => हनूमान्+अब्रवीत्+रामम्+ लङ्घयित्वा+अब्धिम्+आगतः॥24॥ लङ्घयित्वाऽब्धिमागतः॥24॥ => लङ्घयित्वा+अब्धिम्+आगतः॥24॥ सीतां दृष्ट्वा => सीताम्+ दृष्ट्वा पुरीं दग्ध्वा => पुरीम्+ दग्ध्वा सीतामणिं गृहाण => सीतामणिम्+ गृहाण त्वं रावणं => त्वम्+ रावणम्+ रावणं सीतां => रावणम्+ सीताम्+ सीतां प्राप्स्यसे => सीताम्+ प्राप्स्यसे तं मणिं => तम्+ मणिम्+ मणिं रामो => मणिम्+ रामः+ रामो रुरोद => रामः+ रुरोद मणिं दृष्ट्वा => मणिम्+ दृष्ट्वा समुद्रतीरं गतवान् => समुद्रतीरम्+ गतवान् रामं विभीषणः॥27॥ => रामम्+ विभीषणः॥27॥ गतस्तिरस्कृतो भ्रात्रा => गतः+तिरस्कृतः+ भ्रात्रा सीतां त्वमित्युक्तेनासहायवान्॥28॥ => सीताम्+ त्वम्+इति+उक्तेन+असहायवान्॥28॥ त्वमित्युक्तेनासहायवान्॥28॥ => त्वम्+इति+उक्तेन+असहायवान्॥28॥ रामो विभीषणं => रामः+ विभीषणम्+ विभीषणं मित्रं => विभीषणम्+ मित्रम्+ मित्रं लङ्कैश्वर्येऽभ्यषेचयत्। => मित्रम्+ लङ्कैश्वर्ये+अभ्यषेचयत्। लङ्कैश्वर्येऽभ्यषेचयत्। => लङ्कैश्वर्ये+अभ्यषेचयत्। समुद्रं प्रार्थयन्मार्गं => समुद्रम्+ प्रार्थयत्+मार्गम्+ प्रार्थयन्मार्गं यदा => प्रार्थयत्+मार्गम्+ यदा नायात्तदा => न+आयात्+तदा रामञ्च => रामम्+च उवाचाब्धिः => उवाच+अब्धिः सेतुं बद्ध्वाब्धौ => सेतुम्+ बद्ध्वा+अब्धौ बद्ध्वाब्धौ => बद्ध्वा+अब्धौ लङ्कां व्रज => लङ्काम्+ व्रज अहं त्वया => अहम्+ त्वया पूर्वं रामोऽपि => पूर्वम्+ रामः+अपि रामोऽपि => रामः+अपि तरुशैलाद्यैर्गतः => तरुशैलाद्यैः+गतः पारं महोदधेः॥ => पारम्+ महोदधेः॥ स सुवेलस्थः => सः+ सुवेलस्थः लङ्कां ददर्श => लङ्काम्+ ददर्श सुन्दरकाण्डवर्णनं नाम => सुन्दरकाण्डवर्णनम्+ नाम नवमोऽध्यायः॥9॥ => नवमः+अध्यायः॥9॥ दशमोऽध्यायः => दशमः+अध्यायः नारद उवाच => नारदः+ उवाच रामोक्तञ्चाङ्गदो गत्वा => रामोक्तम्+च+अङ्गदः+ गत्वा रावणं प्राह => रावणम्+ प्राह दीयतां राघवायाशु => दीयताम्+ राघवाय+आशु राघवायाशु => राघवाय+आशु त्वं मरिष्यसि॥1॥ => त्वम्+ मरिष्यसि॥1॥ रावणो हन्तुमुद्युक्तः => रावणः+ हन्तुम्+उद्युक्तः हन्तुमुद्युक्तः => हन्तुम्+उद्युक्तः रामायाह => रामाय+आह दशग्रीवो युद्धमेकं => दशग्रीवः+ युद्धम्+एकम्+ युद्धमेकं तु => युद्धम्+एकम्+ तु रामो युद्धाय => रामः+ युद्धाय तच्छ्रुत्वा => तत्+श्रुत्वा लङ्कां सकपिराययौ। => लङ्काम्+ सकपिः+आययौ। सकपिराययौ। => सकपिः+आययौ। वानरो हनुमान् => वानरः+ हनुमान् मैन्दो द्विविदो => मैन्दः+ द्विविदः+ द्विविदो जाम्बवान्नलः॥3॥ => द्विविदः+ जाम्बवान्+नलः॥3॥ जाम्बवान्नलः॥3॥ => जाम्बवान्+नलः॥3॥ नीलस्तारोऽङ्गदो धूम्रः => नीलः+तारः+अङ्गदः+ धूम्रः पनसो विनतो => पनसः+ विनतः+ विनतो रम्भः => विनतः+ रम्भः कथनो बली॥4॥ => कथनः+ बली॥4॥ गवाक्षो दधिवक्त्रश्च => गवाक्षः+ दधिवक्त्रः+च दधिवक्त्रश्च => दधिवक्त्रः+च गवयो गन्धमादनः। => गवयः+ गन्धमादनः। चान्ये => च+अन्ये एतैर्युक्तो ह्यसङ्ख्यकैः॥5॥ => एतैः+युक्तः+ हि+असङ्ख्यकैः॥5॥ ह्यसङ्ख्यकैः॥5॥ => हि+असङ्ख्यकैः॥5॥ रक्षसां वानराणाञ्च => रक्षसाम्+ वानराणाम्+च वानराणाञ्च => वानराणाम्+च युद्धं सङ्कुलमाबभौ। => युद्धम्+ सङ्कुलम्+आबभौ। सङ्कुलमाबभौ। => सङ्कुलम्+आबभौ। राक्षसा वानराञ्जघ्नुः => राक्षसाः+ वानरान्+जघ्नुः वानराञ्जघ्नुः => वानरान्+जघ्नुः वानरा राक्षसाञ्जघ्नुर्नखदन्तशिलादिभिः। => वानराः+ राक्षसान्+जघ्नुः+नखदन्तशिलादिभिः। राक्षसाञ्जघ्नुर्नखदन्तशिलादिभिः। => राक्षसान्+जघ्नुः+नखदन्तशिलादिभिः। हस्त्यश्वरथपादातं राक्षसानां => हस्त्यश्वरथपादातम्+ राक्षसानाम्+ राक्षसानां बलं => राक्षसानाम्+ बलम्+ बलं हतम्॥7॥ => बलम्+ हतम्॥7॥ धूम्राक्षमवधीद्रिपुम्। => धूम्राक्षम्+अवधीत्+रिपुम्। अकम्पनं प्रहस्तञ्च => अकम्पनम्+ प्रहस्तम्+च प्रहस्तञ्च => प्रहस्तम्+च युध्यन्तं नील => युध्यन्तम्+ नीलः+ नील आवधीत्॥8॥ => नीलः+ आवधीत्॥8॥ इन्द्रजिच्छरबन्धाच्च => इन्द्रजिच्छरबन्धात्+च तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्नतू => तार्क्ष्यसन्दर्शनात्+ बाणैः+जघ्ननुः+ बाणैर्जघ्नतू राक्षसं => बाणैः+जघ्ननुः+ राक्षसम्+ राक्षसं बलम्॥9॥ => राक्षसम्+ बलम्॥9॥ शरैर्जर्जरितं रावणञ्चाकरोद्रणे। => शरैः+जर्जरितम्+ रावणम्+च+अकरोत्+रणे। रावणञ्चाकरोद्रणे। => रावणम्+च+अकरोत्+रणे। कुम्भकर्णञ्च => कुम्भकर्णम्+च प्रबुद्धोऽथ => प्रबुद्धः+अथ महिषादीनां भक्षयित्वाह => महिषादीनाम्+ भक्षयित्वा+आह भक्षयित्वाह => भक्षयित्वा+आह हरणं पापं => हरणम्+ पापम्+ पापं कृतन्त्वं => पापम्+ कृतम्+त्वम्+ कृतन्त्वं हि => कृतम्+त्वम्+ हि गुरुर्यतः। => गुरुः+यतः। अतो गच्छामि => अतः+ गच्छामि रामं हन्मि => रामम्+ हन्मि इत्युक्त्वा => इति+उक्त्वा कुम्भकर्णो ममर्द्द => कुम्भकर्णः+ ममर्द्द गृहीतस्तेन => गृहीतः+तेन कर्णनासं चकर्त्त => कर्णनासम्+ चकर्त्त कर्णनासाविहीनोऽसौ => कर्णनासाविहीनः+असौ रामोऽथ => रामः+अथ ततश्छित्त्वा => ततः+छित्त्वा कुम्भो निकुम्भश्च => कुम्भः+ निकुम्भः+च निकुम्भश्च => निकुम्भः+च मकराक्षश्च => मकराक्षः+च महोदरो महापार्श्वो => महोदरः+ महापार्श्वः+ महापार्श्वो मत्त => महापार्श्वः+ मत्तः+ मत्त उन्मत्तराक्षसः। => मत्तः+ उन्मत्तराक्षसः। प्रघसो भासकर्णश्च => प्रघसः+ भासकर्णः+च भासकर्णश्च => भासकर्णः+च विरूपाक्षश्च => विरूपाक्षः+च नरान्तश्च => नरान्तः+च त्रिशिराश्चातिकायकः। => त्रिशिराः+च+अतिकायकः। लक्ष्मणेनैते => लक्ष्मणेन+एते युध्यमानास्तथा => युध्यमानाः+तथा ह्यन्ये => हि+अन्ये राक्षसा भुवि => राक्षसाः+ भुवि इन्द्रजिन्मायया => इन्द्रजित्+मायया वरदत्तैर्नागबाणैरोषध्या => वरदत्तैः+नागबाणैः+ओषध्या विशल्ययाव्रणौ => विशल्यया+अव्रणौ तत्रागं यत्र => तत्र+अगम्+ यत्र निकुम्भिलायां होमादिं => निकुम्भिलायाम्+ होमादिम्+ होमादिं कुर्वन्तं => होमादिम्+ कुर्वन्तम्+ कुर्वन्तं तं => कुर्वन्तम्+ तम्+ तं हि => तम्+ हि शरैरिन्द्रजितं वीरं => शरैः+इन्द्रजितम्+ वीरम्+ वीरं युद्धे => वीरम्+ युद्धे तं तु => तम्+ तु सीतां हन्तुं => सीताम्+ हन्तुम्+ हन्तुं समुद्यतः॥21॥ => हन्तुम्+ समुद्यतः॥21॥ अविन्ध्यवारितो राजा => अविन्ध्यवारितः+ राजा सबलो ययौ। => सबलः+ ययौ। इन्द्रोक्तो मातली => इन्द्रोक्तः+ मातलिः रामं रथस्थं => रामम्+ रथस्थम्+ रथस्थं प्रचकार => रथस्थम्+ प्रचकार रामरावणयोर्युद्धं रामरावणयोरिव। => रामरावणयोः+युद्धम्+ रामरावणयोः+इव। रामरावणयोरिव। => रामरावणयोः+इव। रावणो वानरान् => रावणः+ वानरान् मारुत्याद्याश्च => मारुत्याद्याः+च शस्त्रैस्तमस्त्रैश्च => शस्त्रैः+तम्+अस्त्रैः+च ध्वजं स => ध्वजम्+ सः+ स चिच्छेद => सः+ चिच्छेद रथमश्वांश्च => रथम्+अश्वान्+च धनुर्बाहूञ्छिरांस्येव => धनुः+बाहून्+शिरांसि+एव हृदयं भित्त्वा => हृदयम्+ भित्त्वा सर्वै राक्षसै => सर्वैः+ राक्षसैः+ राक्षसै रुरुदुः => राक्षसैः+ रुरुदुः तञ्च => तम्+च रामाज्ञप्तो विभीषणः॥26॥ => रामाज्ञप्तः+ विभीषणः॥26॥ हनूमतानयद्रामः => हनूमता+आनयत्+रामः सीतां शुद्धां => सीताम्+ शुद्धाम्+ शुद्धां गृहीतवान्। => शुद्धाम्+ गृहीतवान्। रामो वह्नौ => रामः+ वह्नौ प्रविष्टान्तां => प्रविष्टाम्+ताम् शुद्धामिन्द्रादिभिः => शुद्धाम्+इन्द्रादिभिः त्वं विष्णू => त्वम्+ विष्णुः+ विष्णू राक्षसमर्द्दनः। => विष्णुः+ राक्षसमर्द्दनः। इन्द्रोऽर्च्चितोऽमृतवृष्ट्या => इन्द्रः+अर्च्चितः+अमृतवृष्ट्या पूजिता जग्मुर्युद्धं => पूजिताः+ जग्मुः+युद्धम्+ जग्मुर्युद्धं दृष्ट्वा => जग्मुः+युद्धम्+ दृष्ट्वा दिवञ्च => दिवम्+च रामो विभीषणायादाल्लङ्कामभ्यर्च्य => रामः+ विभीषणाय+अदात्+लङ्काम्+अभ्यर्च्य विभीषणायादाल्लङ्कामभ्यर्च्य => विभीषणाय+अदात्+लङ्काम्+अभ्यर्च्य भरद्वाजं नमस्कृत्य => भरद्वाजम्+ नमस्कृत्य नन्दिग्रामं समागतः। => नन्दिग्रामम्+ समागतः। नतश्चागादयोध्यान्तत्र => नतः+च+अगात्+अयोध्याम्+तत्र वसिष्ठादीन्नमस्कृत्य => वसिष्ठादीन्+नमस्कृत्य कौशल्याञ्चैव => कौशल्याम्+च+एव सुमित्रां प्राप्तराज्योऽथ => सुमित्राम्+ प्राप्तराज्यः+अथ प्राप्तराज्योऽथ => प्राप्तराज्यः+अथ सोऽभ्यपूजयत्॥32॥ => सः+अभ्यपूजयत्॥32॥ वासुदेवं स्वमात्मानमश्वमेधैरथायजत्। => वासुदेवम्+ स्वम्+आत्मानम्+अश्वमेधैः+अथ+अयजत्। स्वमात्मानमश्वमेधैरथायजत्। => स्वम्+आत्मानम्+अश्वमेधैः+अथ+अयजत्। स ददौ => सः+ ददौ स प्रजाः॥33॥ => सः+ प्रजाः॥33॥ पुत्रवद्धर्म्मकामादीन् => पुत्रवत्+धर्म्मकामादीन् सर्वधर्म्मपरो लोकः => सर्वधर्म्मपरः+ लोकः नाकालमरणञ्चासीद्रामे => न+अकालमरणम्+च+आसीत्+रामे राज्यं प्रशासति॥34॥ => राज्यम्+ प्रशासति॥34॥ युद्धकाण्डवर्णनं नाम => युद्धकाण्डवर्णनम्+ नाम दशमोऽध्यायः॥10॥ => दशमः+अध्यायः॥10॥ एकादशोऽध्यायः => एकादशः+अध्यायः नारद उवाच => नारदः+ उवाच राज्यस्थं राघवं => राज्यस्थम्+ राघवम्+ राघवं जग्मुरगस्त्याद्याः => राघवम्+ जग्मुः+अगस्त्याद्याः जग्मुरगस्त्याद्याः => जग्मुः+अगस्त्याद्याः धन्यस्त्वं विजयी => धन्यः+त्वम्+ विजयी यस्मादिन्द्रजिद्विनिपातितः॥1॥ => यस्मात्+इन्द्रजित्+विनिपातितः॥1॥ पुलस्त्योभूद् विश्रवास्तस्य => पुलस्त्यः+अभूत्+ विश्रवाः+तस्य विश्रवास्तस्य => विश्रवाः+तस्य पुष्पोत्कटाभूत् => पुष्पोत्कटा+अभूत् तत्पुत्रोभूद्धनेश्वरः॥2॥ => तत्पुत्रः+अभूत्+धनेश्वरः॥2॥ नैकष्यां रावणो => नैकष्याम्+ रावणः+ रावणो जज्ञे => रावणः+ जज्ञे विंशद्बाहुर्द्दशाननः। => विंशद्बाहुः+दशाननः। सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्विभीषणः। => सनिद्रः+अभूत्+धर्म्मिष्ठः+अभूत्+विभीषणः। तेषां रावणान्मेघनादकः॥4॥ => तेषाम्+ रावणात्+मेघनादकः॥4॥ रावणान्मेघनादकः॥4॥ => रावणात्+मेघनादकः॥4॥ इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको => इन्द्रम्+ जित्वा+इन्द्रजित्+च+अभूत्+रावणात्+अधिकः+ जित्वेन्द्रजिच्चाभूद्रावणादधिको बली। => जित्वा+इन्द्रजित्+च+अभूत्+रावणात्+अधिकः+ बली। हतस्त्वया => हतः+त्वया क्षेममिच्छता॥5॥ => क्षेमम्+इच्छता॥5॥ इत्युक्त्वा => इति+उक्त्वा गता विप्रा => गताः+ विप्राः+ विप्रा अगस्त्याद्या => विप्राः+ अगस्त्याद्याः+ अगस्त्याद्या नमस्कृताः। => अगस्त्याद्याः+ नमस्कृताः। शत्रुघ्नो लवणार्द्दनः॥6॥ => शत्रुघ्नः+ लवणार्द्दनः॥6॥ पूर्म्मथुरा => पूः+मथुरा काचिद् रामोक्तो => काचित्+ रामोक्तः+ रामोक्तो भरतोऽवधीत्। => रामोक्तः+ भरतः+अवधीत्। भरतोऽवधीत्। => भरतः+अवधीत्। कोटित्रयञ्च => कोटित्रयम्+च शैलूषपुत्राणां निशितैः => शैलूषपुत्राणाम्+ निशितैः शैलूषं दुष्टगन्धर्वं => शैलूषम्+ दुष्टगन्धर्वम्+ दुष्टगन्धर्वं सिन्धुतीरनिवासिनम्। => दुष्टगन्धर्वम्+ सिन्धुतीरनिवासिनम्। तक्षञ्च => तक्षम्+च पुष्करं पुत्रं => पुष्करम्+ पुत्रम्+ पुत्रं स्थापयित्वाथ => पुत्रम्+ स्थापयित्वा+अथ स्थापयित्वाथ => स्थापयित्वा+अथ भरतोगात्सशत्रुघ्नो राघवं => भरतः+अगात्+सशत्रुघ्नः+ राघवम्+ राघवं पूजयन् => राघवम्+ पूजयन् रामो दुष्टान्निहत्याजौ => रामः+ दुष्टान्+निहत्य+आजौ दुष्टान्निहत्याजौ => दुष्टान्+निहत्य+आजौ वाल्मीकेराश्रमे => वाल्मीकेः+आश्रमे लोकापवादात्त्यक्तायां ज्ञातौ => लोकापवादात्+त्यक्तायाम्+ ज्ञातौ राज्येभिषिच्य => राज्ये+अभिषिच्य ब्रह्माहमस्मीति => ब्रह्म+अहम्+अस्मि+इति राज्यं कृत्वा => राज्यम्+ कृत्वा स्वर्गं देवार्च्चितो => स्वर्गम्+ देवार्च्चितः+ देवार्च्चितो ययौ। => देवार्च्चितः+ ययौ। अग्निरुवाच => अग्निः+उवाच वाल्मीकिर्नारदाच्छ्रुत्वा => वाल्मीकिः+नारदात्+श्रुत्वा रामायणमकारयत्। => रामायणम्+अकारयत्। सविस्तरं यदेतच्च => सविस्तरम्+ यत्+एतत्+च यदेतच्च => यत्+एतत्+च शृणुयात्स दिवं => शृणुयात्+सः+ दिवम्+ दिवं व्रजेत्॥ => दिवम्+ व्रजेत्॥13॥ उत्तरकाण्डवर्णनं नाम => उत्तरकाण्डवर्णनम्+ नाम एकादशोऽध्यायः॥11॥ => एकादशः+अध्यायः॥11॥ द्वादशोऽध्यायः => द्वादशः+अध्यायः अग्निरुवाच => अग्निः+उवाच हरिवंशम्प्रवक्ष्यामि => हरिवंशम्+प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः। => विष्णुनाभ्यम्बुजात्+अजः। ब्रह्मणोऽत्रिस्ततः => ब्रह्मणः+अत्रिः+ततः सोमाज्जातः => सोमात्+जातः तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः। => तस्मात्+आयुः+अभूत्+तस्मात्+नहुषः+अतः+ ययातिकः। यदुञ्च => यदुम्+च तुर्वसुन्तस्माद्देवयानी => तुर्वसुम्+तस्मात्+देवयानी द्रुह्यञ्चानुञ्च => द्रुह्यम्+च+अनुम्+च पूरुञ्च => पूरुम्+च यादवाश्च => यादवाः+च वसुदेवस्तदुत्तमः॥3॥ => वसुदेवः+तदुत्तमः॥3॥ भुवो भारावतारार्थं => भुवः+ भारावतारार्थम्+ भारावतारार्थं देवक्यां => भारावतारार्थम्+ देवक्याम्+ देवक्यां वसुदेवतः। => देवक्याम्+ वसुदेवतः। षड्गर्भा योगनिद्रया॥4॥ => षड्गर्भाः+ योगनिद्रया॥4॥ नीता देवकीजठरं => नीताः+ देवकीजठरम्+ देवकीजठरं पुरा। => देवकीजठरम्+ पुरा। अभूच्च => अभूत्+च सप्तमो गर्भो => सप्तमः+ गर्भः+ गर्भो देवक्या => गर्भः+ देवक्याः+ देवक्या जठराद् => देवक्याः+ जठरात्+ जठराद् बलः॥5॥ => जठरात्+ बलः॥5॥ सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो => सङ्क्रामितः+अभूत्+रोहिण्याम्+ रौहिणेयः+ततः+ रौहिणेयस्ततो हरिः। => रौहिणेयः+ततः+ हरिः। कृष्णाष्टम्याञ्च => कृष्णाष्टम्याम्+च स्तुतो बालो => स्तुतः+ बालः+ बालो द्विबाहुकः। => बालः+ द्विबाहुकः। कंसभयाद्यशोदाशयनेऽनयत्॥7॥ => कंसभयात्+यशोदाशयने+अनयत्॥7॥ यशोदाबालिकां गृह्य => यशोदाबालिकाम्+ गृह्य देवकीशयनेऽनयत्। => देवकीशयने+अनयत्। कंसो बालध्वनिं => कंसः+ बालध्वनिम्+ बालध्वनिं श्रुत्वा => बालध्वनिम्+ श्रुत्वा ताञ्चिक्षेप => ताम्+चिक्षेप वारितोऽपि => वारितः+अपि स देवक्या => सः+ देवक्या मृत्युर्गर्भोष्टमो मम। => मृत्युः+गर्भः+अष्टमः+ मम। श्रुत्वाऽशरीरिणीं वाचं => श्रुत्वा+अशरीरिणीम्+ वाचम्+ वाचं मत्तो => वाचम्+ मत्तः+ मत्तो गर्भास्तु => मत्तः+ गर्भाः+तु गर्भास्तु => गर्भाः+तु समर्पितास्तु => समर्पिताः+तु कंसमाकाशस्थाब्रवीदिदम्॥10॥ => कंसम्+आकाशस्था+अब्रवीत्+इदम्॥10॥ किं मया => किम्+ मया जातो यस्त्वां => जातः+ यः+त्वाम्+ यस्त्वां वधिष्यति। => यः+त्वाम्+ वधिष्यति। सर्वस्वभूतो देवानां => सर्वस्वभूतः+ देवानाम्+ देवानां भूभारहरणाय => देवानाम्+ भूभारहरणाय इत्युक्त्वा => इति+उक्त्वा हत्वेन्द्रेण => हत्वा+इन्द्रेण भद्रकाल्यपि॥12॥ => भद्रकाली+अपि॥12॥ नैकबाहुर्नमामि => नैकबाहुः+नमामि त्रिसन्ध्यं यः => त्रिसन्ध्यम्+ यः पठेन्नाम => पठेत्+नाम कामानवाप्नुयात्॥13॥ => कामान्+अवाप्नुयात्॥13॥ कंसोपि => कंसः+अपि पूतनादींश्च => पूतनादीन्+च चार्पितौ॥14॥ => च+अर्पितौ॥14॥ कंसादेर्भीतेनैव => कंसादेः+भीतेन+एव चेरतुस्तौ => चेरतुः+तौ गोभिर्गोपालकैः => गोभिः+गोपालकैः कृष्णश्चोलूखले => कृष्णः+च+उलूखले बद्धो दाम्ना => बद्धः+ दाम्ना यमलार्जुनमध्येऽगाद् भग्नौ => यमलार्जुनमध्ये+अगात्+ भग्नौ परिवृत्तश्च => परिवृत्तः+च हन्तुमुद्यता। => हन्तुम्+उद्यता। कालियं यमुनाह्रदात्॥18॥ => कालियम्+ यमुनाह्रदात्॥18॥ निःसार्य चाब्धिस्थञ्चकार => निःसार्यः+ च+अब्धिस्थम्+चकार चाब्धिस्थञ्चकार => च+अब्धिस्थम्+चकार क्षेमं तालवनं => क्षेमम्+ तालवनम्+ तालवनं चक्रे => तालवनम्+ चक्रे अरिष्टवृषभं हत्वा => अरिष्टवृषभम्+ हत्वा केशिनं हयरूपिणम्। => केशिनम्+ हयरूपिणम्। शक्रोत्सवं परित्यज्य => शक्रोत्सवम्+ परित्यज्य कारितो गोत्रयज्ञकः॥20॥ => कारितः+ गोत्रयज्ञकः॥20॥ पर्वतं धारयित्वा => पर्वतम्+ धारयित्वा शक्राद् वृष्टिर्निवारिता। => शक्रात्+ वृष्टिः+निवारिता। वृष्टिर्निवारिता। => वृष्टिः+निवारिता। नमस्कृतो महेन्द्रेण => नमस्कृतः+ महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः॥21॥ => गोविन्दः+अथ+अर्जुनः+अर्पितः॥21॥ इन्द्रोत्सवस्तु => इन्द्रोत्सवः+तु रथस्थो मथुराञ्चागात् => रथस्थः+ मथुराम्+च+अगात् मथुराञ्चागात् => मथुराम्+च+अगात् गोपीभिरनुरक्ताभिः => गोपीभिः+अनुरक्ताभिः क्रीडिताभिर्निरीक्षितः। => क्रीडिताभिः+निरीक्षितः। रजकं चाप्रयच्छन्तं => रजकम्+ च+अप्रयच्छन्तम्+ चाप्रयच्छन्तं हत्वा => च+अप्रयच्छन्तम्+ हत्वा चाग्रहीत्॥23॥ => च+अग्रहीत्॥23॥ मालाभृन्मालाकारे => मालाभृत्+मालाकारे वरन्ददौ। => वरम्+ददौ। दत्तानुलेपनां कुब्जामृजुं => दत्तानुलेपनाम्+ कुब्जाम्+ऋजुम्+ कुब्जामृजुं चक्रेऽहनद् => कुब्जाम्+ऋजुम्+ चक्रे+अहनत् चक्रेऽहनद् => चक्रे+अहनत् मत्तं कुवलयापीडं => मत्तम्+ कुवलयापीडम्+ कुवलयापीडं द्वारि => कुवलयापीडम्+ द्वारि रङ्गं प्रविश्य => रङ्गम्+ प्रविश्य कंसादीनां पश्यतां => कंसादीनाम्+ पश्यताम्+ पश्यतां च => पश्यताम्+ च मञ्चस्थानां नियुद्धकम्॥25॥ => मञ्चस्थानाम्+ नियुद्धकम्॥25॥ बलोऽकरोत्। => बलः+अकरोत्। ताभ्यां हतौ => ताभ्याम्+ हतौ तथापरे॥26॥ => तथा+अपरे॥26॥ मथुराधिपतिं कंसं => मथुराधिपतिम्+ कंसम्+ कंसं हत्वा => कंसम्+ हत्वा तत्पितरं हरिः। => तत्पितरम्+ हरिः। यादवराजानमस्तिप्राप्ती => यादवराजानम्+अस्तिप्राप्ती जरासन्धस्तदीरितः। => जरासन्धः+तदीरितः। स मथुरारोधं => सः+ मथुरारोधम्+ मथुरारोधं यादवैर्युयुधे => मथुरारोधम्+ यादवैः+युयुधे यादवैर्युयुधे => यादवैः+युयुधे मथुरां त्यक्त्वा => मथुराम्+ त्यक्त्वा गोमन्तमागतौ। => गोमन्तम्+आगतौ। जरासन्धं विजित्याजौ => जरासन्धम्+ विजित्य+आजौ विजित्याजौ => विजित्य+आजौ पौण्ड्रकं वासुदेवकम्॥29॥ => पौण्ड्रकम्+ वासुदेवकम्॥29॥ पुरीं च => पुरीम्+ च द्वारकां कृत्वा => द्वारकाम्+ कृत्वा यादवैर्वृतः। => यादवैः+वृतः। भौमं तु => भौमम्+ तु नरकं हत्वा => नरकम्+ हत्वा तेनानीताश्च => तेन+आनीताः+च देवगन्धर्वयक्षाणां ता => देवगन्धर्वयक्षाणाम्+ ताः+ ता उवाह => ताः+ उवाह रुक्मिण्याद्यास्तथाष्ट => रुक्मिण्याद्याः+तथा+अष्ट सत्यभामासमायुक्तो गरुडे => सत्यभामासमायुक्तः+ गरुडे मणिशैलं सरत्नश्च => मणिशैलम्+ सरत्नः+च सरत्नश्च => सरत्नः+च इन्द्रं जित्वा => इन्द्रम्+ जित्वा हरिर्दिवि॥32॥ => हरिः+दिवि॥32॥ पारिजातं समानीय => पारिजातम्+ समानीय सत्यभामागृहेऽकरोत्। => सत्यभामागृहे+अकरोत्। सान्दीपनेश्च => सान्दीपनेः+च शस्त्रास्त्रं ज्ञात्वा => शस्त्रास्त्रम्+ ज्ञात्वा तद्बालकं ददौ॥33॥ => तद्बालकम्+ ददौ॥33॥ पञ्चजनं दैत्यं => पञ्चजनम्+ दैत्यम्+ दैत्यं यमेन => दैत्यम्+ यमेन कालयवनं मुचुकुन्देन => कालयवनम्+ मुचुकुन्देन वसुदेवं देवकीञ्च => वसुदेवम्+ देवकीम्+च देवकीञ्च => देवकीम्+च भक्तविप्रांश्च => भक्तविप्रान्+च सोर्च्चयत्। => सः+अर्च्चयत्। रेवत्यां बलभद्राच्च => रेवत्याम्+ बलभद्रात्+च बलभद्राच्च => बलभद्रात्+च साम्बो जाम्बवत्यामन्यास्वन्येऽभवन् => साम्बः+ जाम्बवत्याम्+अन्यासु+अन्ये+अभवन् जाम्बवत्यामन्यास्वन्येऽभवन् => जाम्बवत्याम्+अन्यासु+अन्ये+अभवन् प्रद्युम्नोऽभूच्च => प्रद्युम्नः+अभूत्+च रुक्मिण्यां षष्ठेऽह्नि => रुक्मिण्याम्+ षष्ठे+अह्नि षष्ठेऽह्नि => षष्ठे+अह्नि स हृतो => सः+ हृतः+ हृतो बलात्॥36॥ => हृतः+ बलात्॥36॥ शम्बरेणाम्बुधौ => शम्बरेण+अम्बुधौ क्षिप्तो मत्स्यो => क्षिप्तः+ मत्स्यः+ मत्स्यो जग्राह => मत्स्यः+ जग्राह तं मत्स्यं => तम्+ मत्स्यम्+ मत्स्यं शम्बरायादान्मायावत्यै => मत्स्यम्+ शम्बराय+अदात्+मायावत्यै शम्बरायादान्मायावत्यै => शम्बराय+अदात्+मायावत्यै स्वं पतिमादरात्। => स्वम्+ पतिम्+आदरात्। पतिमादरात्। => पतिम्+आदरात्। तं चोवाच => तम्+ च+उवाच चोवाच => च+उवाच रतिस्तेऽहं पतिर्मम॥38॥ => रतिः+ते+अहम्+ पतिः+मम॥38॥ पतिर्मम॥38॥ => पतिः+मम॥38॥ कामस्त्वं शम्भुनानङ्गः => कामः+त्वम्+ शम्भुना+अनङ्गः शम्भुनानङ्गः => शम्भुना+अनङ्गः कृतोऽहं शम्बरेण => कृतः+अहम्+ शम्बरेण त्वं मायाज्ञः => त्वम्+ मायाज्ञः शम्बरं जहि॥39॥ => शम्बरम्+ जहि॥39॥ तच्छ्रुत्वा => तत्+श्रुत्वा शम्बरं हत्वा => शम्बरम्+ हत्वा कृष्णं कृष्णो => कृष्णम्+ कृष्णः+ कृष्णो हृष्टोऽथ => कृष्णः+ हृष्टः+अथ हृष्टोऽथ => हृष्टः+अथ प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः। => प्रद्युम्नात्+अनिरुद्धः+अभूत्+उषापतिः+उदारधीः। बाणो बलिसुतस्तस्य => बाणः+ बलिसुतः+तस्य बलिसुतस्तस्य => बलिसुतः+तस्य सुतोषा => सुता+उषा शोणितं पुरम्॥41॥ => शोणितम्+ पुरम्॥41॥ शिवपुत्रोऽभूद् मयूरध्वजपाततः। => शिवपुत्रः+अभूत्+ मयूरध्वजपाततः। युद्धं प्राप्स्यसि => युद्धम्+ प्राप्स्यसि त्वं बाणं => त्वम्+ बाणम्+ बाणं तुष्टः => बाणम्+ तुष्टः शिवोभ्यधात्॥42॥ => शिवः+अभ्यधात्॥42॥ क्रीडतीं गौरीं => क्रीडतीम्+ गौरीम्+ गौरीं दृष्ट्वोषा => गौरीम्+ दृष्ट्वा+उषा दृष्ट्वोषा => दृष्ट्वा+उषा तामाह => ताम्+आह सुप्तेति => सुप्ता+इति वैशाखमासद्वादश्यां पुंसो => वैशाखमासद्वादश्याम्+ पुंसः+ पुंसो भर्त्ता => पुंसः+ भर्त्ता चोषा => च+उषा सङ्गतं ज्ञात्वा => सङ्गतम्+ ज्ञात्वा लिखिताद्वै => लिखितात्+वै चित्रपटादनिरुद्धं समानयत्॥45॥ => चित्रपटात्+अनिरुद्धम्+ समानयत्॥45॥ कृष्णपौत्रं द्वारकातो => कृष्णपौत्रम्+ द्वारकातः+ द्वारकातो दुहिता => द्वारकातः+ दुहिता कुम्भाण्डस्यानिरुद्धोगाद्रराम => कुम्भाण्डस्य+अनिरुद्धः+अगात्+रराम ह्युषया => हि+उषया सम्पातै रक्षिभिः => सम्पातैः+ रक्षिभिः स निवेदितः। => सः+ निवेदितः। युद्धमासीत्सुदारुणम्॥47॥ => युद्धम्+आसीत्+सुदारुणम्॥47॥ गरुडस्थोथ => गरुडस्थः+अथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा॥48॥ => जित्वा+अग्नीन्+ज्वरम्+ माहेश्वरम्+तथा॥48॥ माहेश्वरन्तथा॥48॥ => माहेश्वरम्+तथा॥48॥ हरिशङ्करयोर्युद्धं बभूवाथ => हरिशङ्करयोः+युद्धम्+ बभूव+अथ बभूवाथ => बभूव+अथ नन्दिविनायकस्कन्दमुखास्तार्क्ष्यादिभिर्जिताः॥49॥ => नन्दिविनायकस्कन्दमुखाः+तार्क्ष्यादिभिः+जिताः॥49॥ छिन्नं सहस्रं => छिन्नम्+ सहस्रम्+ सहस्रं बाहूनां => सहस्रम्+ बाहूनाम्+ बाहूनां रुद्रेणाभयमर्थितम्॥50॥ => बाहूनाम्+ रुद्रेण+अभयम्+अर्थितम्॥50॥ रुद्रेणाभयमर्थितम्॥50॥ => रुद्रेण+अभयम्+अर्थितम्॥50॥ जीवितो बाणो => जीवितः+ बाणः+ बाणो द्विबाहुः => बाणः+ द्विबाहुः प्राब्रवीच्छिवम्। => प्राब्रवीत्+शिवम्। यदभयं दत्तं => यत्+अभयम्+ दत्तम्+ दत्तं बाणस्यास्य => दत्तम्+ बाणस्य+अस्य बाणस्यास्य => बाणस्य+अस्य आवयोर्नास्ति => आवयोः+न+अस्ति भेदो वै => भेदः+ वै नरकमाप्नुयात्। => नरकम्+आप्नुयात्। पूजितो विष्णुः => पूजितः+ विष्णुः सोनिरुद्ध उषादियुक्॥52॥ => सः+अनिरुद्धः+ उषादियुक्॥52॥ द्वारकान्तु => द्वारकाम्+तु गतो रेमे => गतः+ रेमे अनिरुद्धात्मजो वज्रो => अनिरुद्धात्मजः+ वज्रः+ वज्रो मार्कण्डेयात्तु => वज्रः+ मार्कण्डेयात्+तु मार्कण्डेयात्तु => मार्कण्डेयात्+तु प्रलम्बघ्नो यमुनाकर्षणोऽभवत्। => प्रलम्बघ्नः+ यमुनाकर्षणः+अभवत्। यमुनाकर्षणोऽभवत्। => यमुनाकर्षणः+अभवत्। कपेर्भेत्ता => कपेः+भेत्ता हरी रेमेनेकमूर्त्ती => हरिः+ रेमे+अनेकमूर्त्तिः+ रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः। => रेमे+अनेकमूर्त्तिः+ रुक्मिण्यादिभिः+ईश्वरः। रुक्मिण्यादिभिरीश्वरः। => रुक्मिण्यादिभिः+ईश्वरः। पुत्रानुत्पादयामास => पुत्रान्+उत्पादयामास त्वसङ्ख्यातान् => तु+असङ्ख्यातान् स यादवान्॥ => सः+ यादवान्॥ हरिवंशं पठेद् => हरिवंशम्+ पठेत्+ पठेद् यः => पठेत्+ यः स प्राप्तकामो => सः+ प्राप्तकामः+ प्राप्तकामो हरिं => प्राप्तकामः+ हरिम्+ हरिं व्रजेत्॥55॥ => हरिम्+ व्रजेत्॥55॥ हरिवंशवर्णनं नाम => हरिवंशवर्णनम्+ नाम द्वादशोऽध्यायः॥12॥ => द्वादशः+अध्यायः॥12॥ त्रयोदशोऽध्यायः => त्रयोदशः+अध्यायः अग्निरुवाच => अग्निः+उवाच भारतं सम्प्रवक्ष्यामि => भारतम्+ सम्प्रवक्ष्यामि भूभारमहरद्विष्णुर्निमित्तीकृत्य => भूभारम्+अहरत्+विष्णुः+निमित्तीकृत्य विष्णुनाभ्यब्जजो ब्रह्मा => विष्णुनाभ्यब्जजः+ ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः। => ब्रह्मपुत्रः+अत्रिः+अत्रितः। सोमाद् बुधस्तस्मादैल => सोमात्+ बुधः+तस्मात्+ऐलः+ बुधस्तस्मादैल आसीत् => बुधः+तस्मात्+ऐलः+ आसीत् तस्मादायुस्ततो राजा => तस्मात्+आयुः+ततः+ राजा नहुषोऽतो ययातिकः। => नहुषः+अतः+ ययातिकः। पुरुस्तस्य => पुरुः+तस्य भरतोऽथ => भरतः+अथ शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ। => शान्तनुः+तस्मात्+भीष्मः+ गङ्गासुतः+अनुजौ। गङ्गासुतोऽनुजौ। => गङ्गासुतः+अनुजौ। चित्राङ्गदो विचित्रश्च => चित्राङ्गदः+ विचित्रः+च विचित्रश्च => विचित्रः+च सत्यवत्याञ्च => सत्यवत्याम्+च स्वर्गं गते => स्वर्गम्+ गते भीष्मो भार्य्याविवर्ज्जितः। => भीष्मः+ भार्य्याविवर्ज्जितः। भ्रातृराज्यं बालश्चित्राङ्गदो => भ्रातृराज्यम्+ बालः+चित्राङ्गदः+ बालश्चित्राङ्गदो हतः॥5॥ => बालः+चित्राङ्गदः+ हतः॥5॥ चाम्बिका। => च+अम्बिका। स दिवङ्गतः। => सः+ दिवङ्गतः। सत्यवत्या ह्यनुमतादम्बिकायां => सत्यवत्याः+ हि+अनुमतात्+अम्बिकायाम्+ ह्यनुमतादम्बिकायां नृपोभवत्॥7॥ => हि+अनुमतात्+अम्बिकायाम्+ नृपः+अभवत्॥7॥ नृपोभवत्॥7॥ => नृपः+अभवत्॥7॥ धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च => धृतराष्ट्रः+अम्बालिकायाम्+ पाण्डुः+च पाण्डुश्च => पाण्डुः+च गान्धार्य्यां धृतराष्ट्राच्च => गान्धार्य्याम्+ धृतराष्ट्रात्+च धृतराष्ट्राच्च => धृतराष्ट्रात्+च दुर्योधनमुखं शतम्॥8॥ => दुर्योधनमुखम्+ शतम्॥8॥ भार्यायोगाद् यतो => भार्यायोगात्+ यतः+ यतो मृतिः। => यतः+ मृतिः। ऋषिशापात्ततो धर्म्मात् => ऋषिशापात्+ततः+ धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः॥9॥ => कुन्त्याम्+ पाण्डोः+युधिष्ठिरः॥9॥ पाण्डोर्युधिष्ठिरः॥9॥ => पाण्डोः+युधिष्ठिरः॥9॥ वाताद्भीमोऽर्जुनः => वातात्+भीमः+अर्जुनः शक्रान्माद्र्यामश्विकुमारतः। => शक्रात्+माद्र्याम्+अश्विकुमारतः। सहदेवश्च => सहदेवः+च पाण्डुर्म्माद्रीयुतो मृतः॥10॥ => पाण्डुः+माद्रीयुतः+ मृतः॥10॥ कुन्त्यां हि => कुन्त्याम्+ हि कन्यायां जातो => कन्यायाम्+ जातः+ जातो दुर्योधनाश्रितः। => जातः+ दुर्योधनाश्रितः। कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव => कुरुपाण्डवयोः+वैरम्+दैवयोगात्+ बभूव दुर्योधनो जतुगृहे => दुर्योधनः+ जतुगृहे पाण्डवानदहत् => पाण्डवान्+अदहत् दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु => दग्धागारात्+विनिष्क्रान्ताः+ मातृषष्ठाः+तु मातृषष्ठास्तु => मातृषष्ठाः+तु ततस्तु => ततः+तु एकचक्रायां ब्राह्मणस्य => एकचक्रायाम्+ ब्राह्मणस्य पाञ्चालविषयं द्रौपद्यास्ते => पाञ्चालविषयम्+ द्रौपद्याः+ते द्रौपद्यास्ते => द्रौपद्याः+ते अर्द्धराज्यं ततः => अर्द्धराज्यम्+ ततः प्राप्ता ज्ञाता => प्राप्ताः+ ज्ञाताः+ ज्ञाता दुर्योधनादिभिः। => ज्ञाताः+ दुर्योधनादिभिः। गाण्डीवञ्च => गाण्डीवम्+च धनुर्दिव्यं पावकाद्रथमुत्तमम्॥15॥ => धनुः+दिव्यम्+ पावकात्+रथम्+उत्तमम्॥15॥ पावकाद्रथमुत्तमम्॥15॥ => पावकात्+रथम्+उत्तमम्॥15॥ सारथिञ्चार्जुनः => सारथिम्+च+अर्जुनः कृष्णमक्षय्यसायकान्। => कृष्णम्+अक्षय्यसायकान्। ब्रह्मास्त्रादींस्तथा => ब्रह्मास्त्रादीन्+तथा द्रोणात्सर्वे => द्रोणात्+सर्वे सोऽर्जुनो वह्निं => सः+अर्जुनः+ वह्निम्+ वह्निं खाण्डवे => वह्निम्+ खाण्डवे इन्द्रवृष्टिं वारयंश्च => इन्द्रवृष्टिम्+ वारयन्+च वारयंश्च => वारयन्+च पाण्डवैश्च => पाण्डवैः+च राज्यञ्चक्रे => राज्यम्+चक्रे बहुस्वर्णं राजसूयं => बहुस्वर्णम्+ राजसूयम्+ राजसूयं न => राजसूयम्+ न तं सुयोधनः॥18॥ => तम्+ सुयोधनः॥18॥ दुःशासनेनोक्तः => दुःशासनेन+उक्तः स युधिष्ठिरम्॥19॥ => सः+ युधिष्ठिरम्॥19॥ अजयत्तस्य => अजयत्+तस्य राज्यञ्च => राज्यम्+च सभास्थो माययाहसत्। => सभास्थः+ मायया+अहसत्। माययाहसत्। => मायया+अहसत्। जितो युधिष्ठिरो => जितः+ युधिष्ठिरः+ युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं => युधिष्ठिरः+ भ्रातृयुक्तः+च+अरण्यकम्+ भ्रातृयुक्तश्चारण्यकं ययौ॥20॥ => भ्रातृयुक्तः+च+अरण्यकम्+ ययौ॥20॥ सोऽनयत्। => सः+अनयत्। पूर्ववद् द्विजान्॥21॥ => पूर्ववत्+ द्विजान्॥21॥ सधौम्यो द्रौपदीषष्ठस्ततः => सधौम्यः+ द्रौपदीषष्ठः+ततः द्रौपदीषष्ठस्ततः => द्रौपदीषष्ठः+ततः प्रायाद्विराटकम्। => प्रायात्+विराटकम्। कङ्को द्विजो => कङ्कः+ द्विजः+ द्विजो ह्यविज्ञातो => द्विजः+ हि+अविज्ञातः+ ह्यविज्ञातो राजा => हि+अविज्ञातः+ राजा भीमोथ => भीमः+अथ बृहन्नलार्जुनो भार्या => बृहन्नला+अर्जुनः+ भार्या कीचकञ्चावधीन्निशि॥23॥ => कीचकम्+च+अवधीत्+निशि॥23॥ द्रौपदीं हर्त्तुकामं => द्रौपदीम्+ हर्त्तुकामम्+ हर्त्तुकामं तमर्जुनश्चाजयत् => हर्त्तुकामम्+ तम्+अर्जुनः+च+अजयत् तमर्जुनश्चाजयत् => तम्+अर्जुनः+च+अजयत् कुर्वतो गोग्रहादींश्च => कुर्वतः+ गोग्रहादीन्+च गोग्रहादींश्च => गोग्रहादीन्+च तैर्ज्ञाताः => तैः+ज्ञाताः अर्जुनात्समजीजनत्। => अर्जुनात्+समजीजनत्। अभिमन्युन्ददौ => अभिमन्युम्+ददौ विराटश्चोत्तरां सुताम्॥25॥ => विराटः+च+उत्तराम्+ सुताम्॥25॥ सप्ताक्षौहिणीश आसीद्धर्म्मराजो => सप्ताक्षौहिणीशः+ आसीत्+धर्म्मराजः+ आसीद्धर्म्मराजो रणाय => आसीत्+धर्म्मराजः+ रणाय कृष्णो दूतोऽब्रवीद् => कृष्णः+ दूतः+अब्रवीत्+ दूतोऽब्रवीद् गत्वा => दूतः+अब्रवीत्+ गत्वा दुर्योधनममर्षणम्॥26॥ => दुर्योधनम्+अमर्षणम्॥26॥ एकादशाक्षौहिणीशं नृपं => एकादशाक्षौहिणीशम्+ नृपम्+ नृपं दुर्योधनं => नृपम्+ दुर्योधनम्+ दुर्योधनं तदा। => दुर्योधनम्+ तदा। युधिष्ठिरायार्द्धराज्यं देहि => युधिष्ठिराय+अर्द्धराज्यम्+ देहि ग्रामांश्च => ग्रामान्+च कृष्णमाह => कृष्णम्+आह भूसूच्यग्रं न => भूसूच्यग्रम्+ न विश्वरूपन्दर्शयित्वा => विश्वरूपम्+दर्शयित्वा अधृष्यं विदुरार्च्चितः। => अधृष्यम्+ विदुरार्च्चितः। प्रागाद्युधिष्ठिरं प्राह => प्रागात्+युधिष्ठिरम्+ प्राह योधयैनं सुयोधनम्॥29॥ => योधय+एनम्+ सुयोधनम्॥29॥ आदिपर्वादिवर्णनं नाम => आदिपर्वादिवर्णनम्+ नाम त्रयोदशोऽध्यायः॥13॥ => त्रयोदशः+अध्यायः॥13॥ चतुर्दशोऽध्यायः => चतुर्दशः+अध्यायः अग्निरुवाच => अग्निः+उवाच कुरुक्षेत्रं ययौ => कुरुक्षेत्रम्+ ययौ नायुध्यत => न+अयुध्यत गुरूनिति॥1॥ => गुरून्+इति॥1॥ पार्थं ह्युवाच => पार्थम्+ हि+उवाच ह्युवाच => हि+उवाच भगवान्नशोच्या भीष्ममुख्यकाः। => भगवान्+अशोच्याः+ भीष्ममुख्यकाः। अयमात्मा => अयम्+आत्मा परं ब्रह्म => परम्+ ब्रह्म अहं ब्रह्मास्मि => अहम्+ ब्रह्म+अस्मि ब्रह्मास्मि => ब्रह्म+अस्मि समो योगी => समः+ योगी+ योगी राजधर्म्मं => योगी+ राजधर्म्मम्+ राजधर्म्मं प्रपालय॥3॥ => राजधर्म्मम्+ प्रपालय॥3॥ कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान्। => कृष्णोक्तः+अथ+अर्जुनः+अयुध्यत्+रथस्थः+ वाद्यशब्दवान्। सेनापतिरभूदादौ => सेनापतिः+अभूत्+आदौ पाण्डवानां शिखण्डी => पाण्डवानाम्+ शिखण्डी तयोर्युद्धं बभूव => तयोः+युद्धम्+ बभूव पाण्डवांश्च => पाण्डवान्+च जघ्नुर्युद्धे => जघ्नुः+युद्धे पाण्डवा जघ्नुराहवे। => पाण्डवाः+ जघ्नुः+आहवे। जघ्नुराहवे। => जघ्नुः+आहवे। देवासुरसमं युद्धं => देवासुरसमम्+ युद्धम्+ युद्धं कुरुपाण्डवसेनयोः॥6॥ => युद्धम्+ कुरुपाण्डवसेनयोः॥6॥ स्वःस्थदेवानां पश्यतां => स्वःस्थदेवानाम्+ पश्यताम्+ पश्यतां प्रीतिवर्द्धनम्। => पश्यताम्+ प्रीतिवर्द्धनम्। भीष्मास्त्रैः => भीष्मः+अस्त्रैः पाण्डवं सैन्यं => पाण्डवम्+ सैन्यम्+ सैन्यं दशाहोभिर्न्यपातयत्॥7॥ => सैन्यम्+ दशाहोभिः+न्यपातयत्॥7॥ दशाहोभिर्न्यपातयत्॥7॥ => दशाहोभिः+न्यपातयत्॥7॥ ह्यर्जुनो बाणैर्भीष्मं => हि+अर्जुनः+ बाणैः+भीष्मम्+ बाणैर्भीष्मं वीरं => बाणैः+भीष्मम्+ वीरम्+ वीरं ववर्ष => वीरम्+ ववर्ष द्रुपदोक्तोऽस्त्रैर्ववर्ष => द्रुपदोक्तः+अस्त्रैः+ववर्ष जलदो यथा॥8॥ => जलदः+ यथा॥8॥ हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्। => हस्त्यश्वरथपादातम्+अन्योन्यास्त्रनिपातितम्। स्वच्छन्दमृत्युश्च => स्वच्छन्दमृत्युः+च युद्धमार्गं प्रदर्श्य => युद्धमार्गम्+ प्रदर्श्य वसूक्तो वसुलोकाय => वसूक्तः+ वसुलोकाय उत्तरायणमीक्षंश्च => उत्तरायणम्+ईक्षन्+च विष्णुंस्तुवन् => विष्णुम्+स्तुवन् सेनापतिस्त्वभूत्। => सेनापतिः+तु+अभूत्। धृष्टद्युम्नश्चमूपतिः॥11॥ => धृष्टद्युम्नः+चमूपतिः॥11॥ तयोर्युद्धं बभूवोग्रं => तयोः+युद्धम्+ बभूव+उग्रम्+ बभूवोग्रं यमराष्ट्रविवर्धनम्। => बभूव+उग्रम्+ यमराष्ट्रविवर्धनम्। विराटद्रुपदाद्याश्च => विराटद्रुपदाद्याः+च निमग्ना द्रोणसागरे॥12॥ => निमग्नाः+ द्रोणसागरे॥12॥ काल इवाबभौ॥13॥ => कालः+ इव+आबभौ॥13॥ इवाबभौ॥13॥ => इव+आबभौ॥13॥ हतोश्वत्थामा => हतः+अश्वत्थामा चेत्युक्ते => च+इति+उक्ते चात्यजत्। => च+अत्यजत्। स महीतले॥14॥ => सः+ महीतले॥14॥ पञ्चमेऽहनि => पञ्चमे+अहनि सर्वक्षत्रं प्रमथ्य => सर्वक्षत्रम्+ प्रमथ्य सेनापतिस्त्वभूत्॥15॥ => सेनापतिः+तु+अभूत्॥15॥ पाण्डवानाञ्च => पाण्डवानाम्+च तयोर्युद्धं बभूव => तयोः+युद्धम्+ बभूव महारौद्रं देवासुररणोपमम्॥16॥ => महारौद्रम्+ देवासुररणोपमम्॥16॥ कर्णोऽरीनवधीच्छरैः। => कर्णः+अरीन्+अवधीत्+शरैः। द्वितीयेऽहनि => द्वितीये+अहनि कर्णस्तु => कर्णः+तु शल्यो दिनार्द्धं => शल्यः+ दिनार्द्धम्+ दिनार्द्धं युयुधे => दिनार्द्धम्+ युयुधे ह्यवधीत्तं युधिष्ठिरः। => हि+अवधीत्+तम्+ युधिष्ठिरः। नरादींश्च => नरादीन्+च भीमसेनमथाद्रवत्। => भीमसेनम्+अथ+अद्रवत्। प्रहरन्तं तु => प्रहरन्तम्+ तु भीमस्तन्तु => भीमः+तम्+तु गदयान्यानुजांस्तस्य => गदया+अन्यानुजान्+तस्य तस्मिन्नष्टादशेऽहनि। => तस्मिन्+अष्टादशे+अहनि। सुषुप्तञ्च => सुषुप्तम्+च बलं पाण्डवानां => बलम्+ पाण्डवानाम्+ पाण्डवानां न्यपातयत्॥20॥ => पाण्डवानाम्+ न्यपातयत्॥20॥ अक्षौहिणीप्रमाणन्तु => अक्षौहिणीप्रमाणम्+तु धृष्टद्युम्नञ्च => धृष्टद्युम्नम्+च सोऽवधीत्॥21॥ => सः+अवधीत्॥21॥ पुत्रहीनां द्रौपदीं => पुत्रहीनाम्+ द्रौपदीम्+ द्रौपदीं तां => द्रौपदीम्+ ताम्+ तां रुदन्तीमर्जुनस्ततः। => ताम्+ रुदन्तीम्+अर्जुनः+ततः। रुदन्तीमर्जुनस्ततः। => रुदन्तीम्+अर्जुनः+ततः। शिरोमणिं तु => शिरोमणिम्+ तु अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास => अश्वत्थामास्त्रनिर्द्दग्धम्+ जीवयामास उत्तरायास्ततो गर्भं => उत्तरायाः+ततः+ गर्भम्+ गर्भं स => गर्भम्+ सः+ स परीक्षिदभून्नृपः॥23॥ => सः+ परीक्षित्+अभूत्+नृपः॥23॥ परीक्षिदभून्नृपः॥23॥ => परीक्षित्+अभूत्+नृपः॥23॥ कृपो द्रौणिस्त्रयो => कृपः+ द्रौणिः+त्रयः+ द्रौणिस्त्रयो मुक्तास्ततो => द्रौणिः+त्रयः+ मुक्ताः+ततः+ मुक्तास्ततो रणात्। => मुक्ताः+ततः+ रणात्। मुक्ता न => मुक्ताः+ न चापरे॥24॥ => च+अपरे॥24॥ स्त्रियश्चार्त्ताः => स्त्रियः+चः+आर्त्ताः स युधिष्ठिरः। => सः+ युधिष्ठिरः। भीष्माच्छान्तनवाच्छ्रुत्वा => भीष्मात्+शान्तनवात्+श्रुत्वा सर्वांश्च => सर्वान्+च राजधर्म्मान्मोक्षधर्मान्दानधर्म्मान् => राजधर्म्मान्+मोक्षधर्मान्+दानधर्म्मान् नृपोऽभवत्॥26॥ => नृपः+अभवत्॥26॥ दानं ब्राह्मणेभ्योऽरिमर्द्दनः। => दानम्+ ब्राह्मणेभ्यः+अरिमर्द्दनः। ब्राह्मणेभ्योऽरिमर्द्दनः। => ब्राह्मणेभ्यः+अरिमर्द्दनः। श्रुत्वार्जुनान्मौसलेयं यादवानाञ्च => श्रुत्वा+अर्जुनात्+मौसलेयम्+ यादवानाम्+च यादवानाञ्च => यादवानाम्+च परीक्षितं स्थाप्य => परीक्षितम्+ स्थाप्य स्वर्गमाप्तवान्॥27॥ => स्वर्गम्+आप्तवान्॥27॥ महाभारतवर्णनं नाम => महाभारतवर्णनम्+ नाम चतुर्दशोऽध्यायः॥14॥ => चतुर्दशः+अध्यायः॥14॥ पञ्चदशोऽध्यायः => पञ्चदशः+अध्यायः अग्निरुवाच => अग्निः+उवाच आश्रमादाश्रमान्तरम्। => आश्रमात्+आश्रमान्तरम्। धृतराष्ट्रो वनमगाद् => धृतराष्ट्रः+ वनम्+अगात्+ वनमगाद् गान्धारी => वनम्+अगात्+ गान्धारी विदुरस्त्वग्निना => विदुरः+तु+अग्निना दग्धो वनजेन => दग्धः+ वनजेन एवं विष्णुर्भुवो => एवम्+ विष्णुः+भुवः+ विष्णुर्भुवो भारमहरद्दानवादिकम्॥2॥ => विष्णुः+भुवः+ भारम्+अहरत्+दानवादिकम्॥2॥ भारमहरद्दानवादिकम्॥2॥ => भारम्+अहरत्+दानवादिकम्॥2॥ धर्म्मायाधर्म्मनाशाय => धर्म्माय+अधर्म्मनाशाय स विप्रशापव्याजेन => सः+ विप्रशापव्याजेन मुषलेनाहरत् => मुषलेन+अहरत् यादवानां भारकरं => यादवानाम्+ भारकरम्+ भारकरं वज्रं => भारकरम्+ वज्रम्+ वज्रं राज्येभ्यषेचयत्। => वज्रम्+ राज्ये+अभ्यषेचयत्। राज्येभ्यषेचयत्। => राज्ये+अभ्यषेचयत्। स देहं => सः+ देहम्+ देहं त्यक्त्वा => देहम्+ त्यक्त्वा स्वयं हरिः॥4॥ => स्वयम्+ हरिः॥4॥ बलभद्रोनन्तमूर्त्तिः => बलभद्रः+अनन्तमूर्त्तिः पातालस्वर्गमीयिवान्॥5॥ => पातालस्वर्गम्+ईयिवान्॥5॥ हरिर्देवो ध्यानिभिर्द्ध्येय => हरिः+देवः+ ध्यानिभिः+ध्येयः+ ध्यानिभिर्द्ध्येय एव => ध्यानिभिः+ध्येयः+ एव तं द्वारकास्थानं => तम्+ द्वारकास्थानम्+ द्वारकास्थानं प्लावयामास => द्वारकास्थानम्+ प्लावयामास पार्थो दत्तोदकधनादिकः। => पार्थः+ दत्तोदकधनादिकः। स्त्रियोष्टावक्रशापेन => स्त्रियः+अष्टावक्रशापेन भार्य्या विष्णोश्च => भार्य्याः+ विष्णोः+च विष्णोश्च => विष्णोः+च पुनस्तच्छापतो नीता => पुनः+तच्छापतः+ नीताः गोपालैर्लगुडायुधैः। => गोपालैः+लगुडायुधैः। अर्जुनं हि => अर्जुनम्+ हि शोकञ्चकार => शोकम्+चकार व्यासेनाश्वासितो मेने => व्यासेन+आश्वासितः+ मेने बलं मे => बलम्+ मे हस्तिनापुरमागत्य => हस्तिनापुरम्+आगत्य सर्वं न्यवेदयत्॥9॥ => सर्वम्+ न्यवेदयत्॥9॥ स भ्रात्रे => सः+ भ्रात्रे नृणान्तदा। => नृणाम्+तदा। तद्धनुस्तानि => तद्धनुः+तानि चास्त्राणि => च+अस्त्राणि स रथस्ते => सः+ रथः+ते रथस्ते => रथः+ते तन्नष्टं दानञ्चाश्रोत्रिये => तत्+नष्टम्+ दानम्+च+अश्रोत्रिये दानञ्चाश्रोत्रिये => दानम्+च+अश्रोत्रिये तच्छ्रुत्वा => तत्+श्रुत्वा धर्म्मराजस्तु => धर्म्मराजः+तु प्रस्थानं प्रस्थितो => प्रस्थानम्+ प्रस्थितः+ प्रस्थितो धीमान् => प्रस्थितः+ धीमान् संसारानित्यतां ज्ञात्वा => संसारानित्यताम्+ ज्ञात्वा जपन्नष्टशतं हरेः॥12॥ => जपन्+अष्टशतम्+ हरेः॥12॥ पतिता द्रौपदी => पतिताः+ द्रौपदी फाल्गुनो भीमो => फाल्गुनः+ भीमः+ भीमो राजा => भीमः+ राजा स्वर्गमाप्तवान्। => स्वर्गम्+आप्तवान्। दुर्योधनादींश्च => दुर्योधनादीन्+च वासुदेवं च => वासुदेवम्+ च एतत्ते => एतत्+ते भारतं प्रोक्तं => भारतम्+ प्रोक्तम्+ प्रोक्तं यः => प्रोक्तम्+ यः पठेत्स दिवं => पठेत्+सः+ दिवम्+ दिवं व्रजेत्॥14॥ => दिवम्+ व्रजेत्॥14॥ महाभारतवर्णनं नाम => महाभारतवर्णनम्+ नाम पञ्चदशोऽध्यायः॥15॥ => पञ्चदशः+अध्यायः॥15॥ षोडशोऽध्यायः => षोडशः+अध्यायः अग्निरुवाच => अग्निः+उवाच बुद्धावतारञ्च => बुद्धावतारम्+च शृण्वतोर्थदम्। => शृण्वतः+अर्थदम्। देत्यैर्द्देवाः => देत्यैः+देवाः रक्षेति => रक्ष+इति शरणं वदन्तो => शरणम्+ वदन्तः+ वदन्तो जग्मुरीश्वरम्। => वदन्तः+ जग्मुः+ईश्वरम्। जग्मुरीश्वरम्। => जग्मुः+ईश्वरम्। मायामोहस्वरूपोसौ => मायामोहस्वरूपः+असौ शुद्धोदनसुतोऽभवत्॥2॥ => शुद्धोदनसुतः+अभवत्॥2॥ दैत्यांस्तांस्त्याजिता => दैत्यान्+तान्+त्याजिता बौद्धा बभूवुर्हि => बौद्धाः+ बभूवुः+हि बभूवुर्हि => बभूवुः+हि तेभ्योन्ये => तेभ्यः+अन्ये सोऽभवत् => सः+अभवत् पश्चादार्हतानकरोत् => पश्चात्+आर्हतान्+अकरोत् एवं पाषण्डिनो => एवम्+ पाषण्डिनः+ पाषण्डिनो जाता => पाषण्डिनः+ जाताः+ जाता वेदधर्म्मादिवर्जिताः॥4॥ => जाताः+ वेदधर्म्मादिवर्जिताः॥4॥ नारकार्हं कर्म => नारकार्हम्+ कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि। => चक्रुः+ग्रहीष्यन्ति+अधमात्+अपि। शीलहीनाश्च => शीलहीनाः+च वेदो वाजसनेयकः। => वेदः+ वाजसनेयकः। शाखा वै => शाखाः+ वै धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा। => धर्म्मकञ्चुकसंवीताः+ अधर्मरुचयः+तथा। अधर्मरुचयस्तथा। => अधर्मरुचयः+तथा। विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः। => विष्णुयशःपुत्रः+ याज्ञवल्क्यपुरोहितः। मर्यादां चातुर्वर्ण्ये => मर्यादाम्+ चातुर्वर्ण्ये यथोचिताम्। => यथा+उचिताम्। कल्किरूपं परित्यज्य => कल्किरूपम्+ परित्यज्य स्वर्गं गमिष्यति। => स्वर्गम्+ गमिष्यति। कृतयुगन्नाम => कृतयुगम्+नाम वर्णाश्रमाश्च => वर्णाश्रमाः+च एवं सर्वेषु => एवम्+ सर्वेषु अवतारा असङ्ख्याता => अवताराः+ असङ्ख्याताः+ असङ्ख्याता अतीतानागतादयः। => असङ्ख्याताः+ अतीतानागतादयः। विष्णोर्द्दशावताराख्यान् => विष्णोः+दशावताराख्यान् शृणुयान्नरः॥12॥ => शृणुयात्+नरः॥12॥ सोऽवाप्तकामो विमलः => सः+अवाप्तकामः+ विमलः स्वर्गमाप्नुयात्। => स्वर्गम्+आप्नुयात्। धर्म्माधर्म्मव्यवस्थानमेवं वै => धर्म्माधर्म्मव्यवस्थानम्+एवम्+ वै स जगतः => सः+ जगतः कारणं हरिः॥13॥ => कारणम्+ हरिः॥13॥ बुद्धकल्क्यवतारवर्णनं नाम => बुद्धकल्क्यवतारवर्णनम्+ नाम षोडशोऽध्यायः॥16॥ => षोडशः+अध्यायः॥16॥ सप्तदशोऽध्यायः => सप्तदशः+अध्यायः अग्निरुवाच => अग्निः+उवाच जगत्सर्गादिकां क्रीडां => जगत्सर्गादिकाम्+ क्रीडाम्+ क्रीडां विष्णोर्वक्ष्येधुना => क्रीडाम्+ विष्णोः+वक्ष्ये+अधुना विष्णोर्वक्ष्येधुना => विष्णोः+वक्ष्ये+अधुना स सर्गादिः => सः+ सर्गादिः सगुणोगुणः॥1॥ => सगुणः+अगुणः॥1॥ ब्रह्माव्यक्तं सदाग्रेऽभूत् => ब्रह्म+अव्यक्तम्+ सदा+अग्रे+अभूत् सदाग्रेऽभूत् => सदा+अग्रे+अभूत् खं रात्रिदिनादिकम्। => खम्+ रात्रिदिनादिकम्। प्रकृतिं पुरुषं => प्रकृतिम्+ पुरुषम्+ पुरुषं विष्णुः => पुरुषम्+ विष्णुः प्रविश्याक्षोभयत्ततः॥2॥ => प्रविश्य+अक्षोभयत्+ततः॥2॥ महत्तत्त्वमहङ्कारस्ततोऽभवत्। => महत्तत्त्वम्+अहङ्कारः+ततः+अभवत्। वैकारिकस्तैजसश्च => वैकारिकः+तैजसः+च भूतादिश्चैव => भूतादिः+च+एव अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः। => अहङ्कारात्+शब्दमात्रम्+आकाशम्+अभवत्+ततः। स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः॥4॥ => स्पर्शमात्रः+अनिलः+तस्मात्+रूपमात्रः+अनलः+ततः॥4॥ रसमात्रा आप => रसमात्राः+ आपः+ आप इतो => आपः+ इतः+ इतो गन्धमात्रा => इतः+ गन्धमात्रा अहङ्कारात्तामसात्तु => अहङ्कारात्+तामसात्+तु तैजसानीन्द्रियाणि => तैजसानि+इन्द्रियाणि वैकारिका दश => वैकारिकाः+ दश देवा मन => देवाः+ मनः+ मन एकादशेन्द्रियम्। => मनः+ एकादशेन्द्रियम्। स्वयम्भूर्भगवान् => स्वयम्भूः+भगवान् सिसृक्षुर्विविधाः => सिसृक्षुः+विविधाः अप एव => अपः+ एव ससर्जादौ => ससर्ज+आदौ वीर्यमवासृजत्। => वीर्यम्+अवासृजत्। आपो नारा => आपः+ नाराः+ नारा इति => नाराः+ इति प्रोक्ता आपो => प्रोक्ताः+ आपः+ आपो वै => आपः+ वै अयनन्तस्य => अयनम्+तस्य पूर्वन्तेन => पूर्वम्+तेन हिरण्यवर्णमभवत् => हिरण्यवर्णम्+अभवत् तदण्डमुदकेशयम्॥8॥ => तदण्डम्+उदकेशयम्॥8॥ स्वयं ब्रह्मा => स्वयम्+ ब्रह्मा स्वयम्भूरिति => स्वयम्भूः+इति हिरण्यगर्भो भगवानुषित्वा => हिरण्यगर्भः+ भगवान्+उषित्वा भगवानुषित्वा => भगवान्+उषित्वा तदण्डमकरोद् द्वैधन्दिवं => तदण्डम्+अकरोत्+ द्वैधम्+दिवम्+ द्वैधन्दिवं भुवमथापि => द्वैधम्+दिवम्+ भुवम्+अथ+अपि भुवमथापि => भुवम्+अथ+अपि शकलयोर्म्मध्ये => शकलयोः+मध्ये आकाशमसृजत् => आकाशम्+असृजत् पारिप्लवां पृथ्वीं => पारिप्लवाम्+ पृथ्वीम्+ पृथ्वीं दिशश्च => पृथ्वीम्+ दिशः+च दिशश्च => दिशः+च मनोवाचं कामं => मनः+वाचम्+ कामम्+ कामं क्रोधमयो => कामम्+ क्रोधमयः+ क्रोधमयो रतिम्॥11॥ => क्रोधमयः+ रतिम्॥11॥ सृष्टिन्तद्रूपां स्रष्टुमिच्छन् => सृष्टिम्+तद्रूपाम्+ स्रष्टुम्+इच्छन् स्रष्टुमिच्छन् => स्रष्टुम्+इच्छन् विद्युतोशनिमेघांश्च => विद्युतः+अशनिमेघान्+च ससर्जादौ => ससर्ज+आदौ पर्जन्यञ्चाथ => पर्जन्यम्+च+अथ ऋचो यजूंषि => ऋचः+ यजूंषि साध्यास्तैरयजन्देवान् => साध्याः+तैः+अयजन्+देवान् भूतमुच्चावचं भुजात्। => भूतम्+उच्चावचम्+ भुजात्। सनत्कुमारं रुद्रञ्च => सनत्कुमारम्+ रुद्रम्+च रुद्रञ्च => रुद्रम्+च मरीचिमत्र्यङ्गिरसं पुलस्त्यं => मरीचिम्+अत्र्यङ्गिरसम्+ पुलस्त्यम्+ पुलस्त्यं पुलहं => पुलस्त्यम्+ पुलहम्+ पुलहं क्रतुम्। => पुलहम्+ क्रतुम्। वसिष्ठं मानसाः => वसिष्ठम्+ मानसाः सप्तैते => सप्त+एते प्रजा रुद्रश्च => प्रजाः+ रुद्रः+च रुद्रश्च => रुद्रः+च कृत्वात्मनो देहमर्द्धेन => कृत्वा+आत्मनः+ देहम्+अर्द्धेन देहमर्द्धेन => देहम्+अर्द्धेन पुरुषोऽभवत्॥ => पुरुषः+अभवत्॥ तस्यां स => तस्याम्+ सः+ स ब्रह्मा => सः+ ब्रह्मा चासृजत् => च+असृजत् जगत्सर्गवर्णनं नाम => जगत्सर्गवर्णनम्+ नाम सप्तदशोऽध्यायः॥17॥ => सप्तदशः+अध्यायः॥17॥ अष्टादशोऽध्यायः => अष्टादशः+अध्यायः अग्निरुवाच => अग्निः+उवाच अजीजनत्स => अजीजनत्+सः तां कन्यां => ताम्+ कन्याम्+ कन्यां शतरूपां => कन्याम्+ शतरूपाम्+ शतरूपां तपोन्विताम्॥1॥ => शतरूपाम्+ तपोन्विताम्॥1॥ काम्यां कर्द्दमभार्यातः => काम्याम्+ कर्द्दमभार्यातः कुक्षिर्विराट् => कुक्षिः+विराट् सुरुच्यामुत्तमो जज्ञे => सुरुच्याम्+उत्तमः+ जज्ञे सुनीत्यान्तु => सुनीत्याम्+तु पुत्रस्तपस्तेपे => पुत्रः+तपः+तेपे स कीर्तये। => सः+ कीर्तये। ध्रुवो वर्षसहस्राणि => ध्रुवः+ वर्षसहस्राणि प्रीतो हरिः => प्रीतः+ हरिः प्रादान्मुन्यग्रे => प्रादात्+मुन्यग्रे स्थानकं स्थिरम्। => स्थानकम्+ स्थिरम्। श्लोकं पपाठ => श्लोकम्+ पपाठ ह्युशना वृद्धिं => हि+उशनाः+ वृद्धिम्+ वृद्धिं दृष्ट्वा => वृद्धिम्+ दृष्ट्वा स तस्य => सः+ तस्य अहोऽस्य => अहो+अस्य तपसो वीर्यमहो => तपसः+ वीर्यम्+अहो वीर्यमहो => वीर्यम्+अहो श्रुतमहोद्भुतम्। => श्रुतम्+अहो+अद्भुतम्। यमद्य => यम्+अद्य ध्रुवं सप्तर्षयः => ध्रुवम्+ सप्तर्षयः शिष्टिञ्च => शिष्टिम्+च भव्यञ्च => भव्यम्+च ध्रुवाच्छम्भुर्व्यजायत। => ध्रुवात्+शम्भुः+व्यजायत। शिष्टेराधत्त => शिष्टेः+आधत्त पुत्रानकल्मषान्॥6॥ => पुत्रान्+अकल्मषान्॥6॥ रिपुं रिपुञ्जयं => रिपुम्+ रिपुञ्जयम्+ रिपुञ्जयं रिप्रं => रिपुञ्जयम्+ रिप्रम्+ रिप्रं वृकलं => रिप्रम्+ वृकलम्+ वृकलं वृकतेजसम्। => वृकलम्+ वृकतेजसम्। रिपोराधत्त => रिपोः+आधत्त चाक्षुषं सर्वतेजसम्॥7॥ => चाक्षुषम्+ सर्वतेजसम्॥7॥ पुष्करिण्यां वीरिण्यां => पुष्करिण्याम्+ वीरिण्याम्+ वीरिण्यां चाक्षुषो => वीरिण्याम्+ चाक्षुषः+ चाक्षुषो मनुम्। => चाक्षुषः+ मनुम्। मनोरजायन्त => मनोः+अजायन्त नड्वलायां सुतोत्तमाः॥8॥ => नड्वलायाम्+ सुतोत्तमाः॥8॥ शतद्युम्नस्तपस्वी => शतद्युम्नः+तपस्वी सत्यवाक्कविः। => सत्यवाक्+कविः। अग्निष्टुरतिरात्रश्च => अग्निष्टुः+अतिरात्रः+च सुद्युम्नश्चाभिमन्युकः॥9॥ => सुद्युम्नः+च+अभिमन्युकः॥9॥ ऊरोरजनयत् => ऊरोः+अजनयत् षडाग्नेयी => षट्+आग्नेयी अङ्गं सुमनसं => अङ्गम्+ सुमनसम्+ सुमनसं स्वातिं => सुमनसम्+ स्वातिम्+ स्वातिं क्रतुमङ्गिरसङ्गयम्॥10॥ => स्वातिम्+ क्रतुम्+अङ्गिरसम्+गयम्॥10॥ क्रतुमङ्गिरसङ्गयम्॥10॥ => क्रतुम्+अङ्गिरसम्+गयम्॥10॥ सुनीथापत्यं वै => सुनीथा+अपत्यम्+ वै वेणमेकं व्यजायत्। => वेणम्+एकम्+ व्यजायत्। स हतो => सः+ हतः+ हतो मुनिभिः => हतः+ मुनिभिः प्रजार्थमृषयोथास्य => प्रजार्थम्+ऋषयः+अथ+अस्य ममन्थुर्द्दक्षिणं करम्। => ममन्थुः+दक्षिणम्+ करम्। पृथुर्न्नृपः॥12॥ => पृथुः+नृपः॥12॥ तं दृष्ट्वा => तम्+ दृष्ट्वा प्राहुरेष => प्राहुः+एषः महातेजा यशश्च => महातेजाः+ यशः+च यशश्च => यशः+च स धन्वी => सः+ धन्वी जातस्तेजसा => जातः+तेजसा निर्द्दहन्निव। => निर्द्दहन्+इव। पृथुर्वैण्यः => पृथुः+वैण्यः सर्वा ररक्ष => सर्वाः+ ररक्ष राजसूयाभिषिक्तानामाद्यः => राजसूयाभिषिक्तानाम्+आद्यः स पृथिवीपतिः। => सः+ पृथिवीपतिः। तस्माच्चैव => तस्मात्+च+एव तत्स्तोत्रञ्चक्रतुर्व्वीरौ => तत्स्तोत्रम्+चक्रतुः+वीरौ राजाभूज्जनरञ्जनात्। => राजा+अभूत्+जनरञ्जनात्। गौस्तेन => गौः+तेन सस्यार्थं प्रजानां => सस्यार्थम्+ प्रजानाम्+ प्रजानां जीवनाय => प्रजानाम्+ जीवनाय देवैर्मुनिगणैर्गन्धर्वैः => देवैः+मुनिगणैः+गन्धर्वैः पितृभिर्द्दानवैः => पितृभिः+दानवैः सर्पैर्वीरुद्भिः => सर्पैः+वीरुद्भिः पर्वतैर्जनैः॥17॥ => पर्वतैः+जनैः॥17॥ प्रादाद्यथेप्सितं क्षीरन्तेन => प्रादात्+यथेप्सितम्+ क्षीरम्+तेन क्षीरन्तेन => क्षीरम्+तेन प्राणानधारयत्॥18॥ => प्राणान्+अधारयत्॥18॥ जज्ञातेऽन्तर्द्धिपालिनौ। => जज्ञाते+अन्तर्द्धिपालिनौ। हविर्द्धानमन्तर्द्धानात् => हविर्द्धानम्+अन्तर्द्धानात् षडाग्नेयी => षट्+आग्नेयी प्राचीनबर्हिषं शुक्रं => प्राचीनबर्हिषम्+ शुक्रम्+ शुक्रं गयं => शुक्रम्+ गयम्+ गयं कृष्णं => गयम्+ कृष्णम्+ कृष्णं व्रजाजिनौ॥20॥ => कृष्णम्+ व्रजाजिनौ॥20॥ कुशास्तस्य => कुशाः+तस्य पृथिव्यां यजतो => पृथिव्याम्+ यजतः+ यजतो यतः। => यजतः+ यतः। प्राचीनबर्हिर्भगवान् => प्राचीनबर्हिः+भगवान् महानासीत्प्रजापतिः॥21॥ => महान्+आसीत्+प्रजापतिः॥21॥ सवर्णाऽधत्त => सवर्णा+अधत्त प्रचेतसो नाम => प्रचेतसः+ नाम अपृथग्धर्म्मचरणास्तेतप्यन्त => अपृथग्धर्म्मचरणाः+ते+अतप्यन्त प्रजापतित्वं सम्प्राप्य => प्रजापतित्वम्+ सम्प्राप्य विष्णोश्च => विष्णोः+च खं व्याप्तं => खम्+ व्याप्तम्+ व्याप्तं हि => व्याप्तम्+ हि तरुभिस्तांस्तरूनदहंश्च => तरुभिः+तान्+तरून्+अदहन्+च मुखजाग्निमरुद्भ्यां च => मुखजाग्निमरुद्भ्याम्+ च चाथ => च+अथ उपगम्याब्रवीदेतान् => उपगम्य+अब्रवीत्+एतान् कोपं यच्छत => कोपम्+ यच्छत कन्यां वो => कन्याम्+ वः+ वो मारिषां => वः+ मारिषाम्+ मारिषां वराम्। => मारिषाम्+ वराम्। तपस्विनो मुनेः => तपस्विनः+ मुनेः प्रम्लोचायां ममैव => प्रम्लोचायाम्+ मम+एव ममैव => मम+एव भविष्यं जानता => भविष्यम्+ जानता वोऽस्तु => वः+अस्तु अस्यामुत्पत्स्यते => अस्याम्+उत्पत्स्यते प्रचेतसस्तां जगृहुर्द्दक्षोस्याञ्च => प्रचेतसः+ताम्+ जगृहुः+दक्षः+अस्याम्+च जगृहुर्द्दक्षोस्याञ्च => जगृहुः+दक्षः+अस्याम्+च ततोऽभवत्। => ततः+अभवत्। अचरांश्च => अचरान्+च चरांश्चैव => चरान्+च+एव द्विपदोथ => द्विपदः+अथ स सृष्ट्वा => सः+ सृष्ट्वा पश्चादसृजत => पश्चात्+असृजत स दश => सः+ दश चतस्रोऽरिष्टनेमिने। => चतस्रः+अरिष्टनेमिने। चैव => च+एव चैवाङ्गिरसे => च+एव+अङ्गिरसे देवाश्च => देवाः+च मैथुनान्मनसा => मैथुनात्+मनसा धर्म्मसर्गम्प्रवक्ष्यामि => धर्म्मसर्गम्+प्रवक्ष्यामि विश्वेदेवास्तु => विश्वेदेवाः+तु मरुत्त्वन्तो वसोस्तु => मरुत्त्वन्तः+ वसोः+तु वसोस्तु => वसोः+तु वसवोऽभवन्॥32॥ => वसवः+अभवन्॥32॥ भानोस्तु => भानोः+तु पुत्रा मुहूर्त्तास्तु => पुत्राः+ मुहूर्त्ताः+तु मुहूर्त्तास्तु => मुहूर्त्ताः+तु सम्बाया धर्मतो => सम्बायाः+ धर्मतः+ धर्मतो घोषो => धर्मतः+ घोषः+ घोषो नागवीथी => घोषः+ नागवीथी पृथिवीविषयं सर्वमरुन्धत्यां => पृथिवीविषयम्+ सर्वम्+अरुन्धत्याम्+ सर्वमरुन्धत्यां व्यजायत। => सर्वम्+अरुन्धत्याम्+ व्यजायत। सङ्कल्पायास्तु => सङ्कल्पायाः+तु सङ्कल्पा इन्दोर्न्नक्षत्रतः => सङ्कल्पाः+ इन्दोः+नक्षत्रतः इन्दोर्न्नक्षत्रतः => इन्दोः+नक्षत्रतः आपो ध्रुवञ्च => आपः+ ध्रुवम्+च ध्रुवञ्च => ध्रुवम्+च सोमञ्च => सोमम्+च धरश्चैवानिलोनलः। => धरः+च+एव+अनिलः+अनलः। प्रत्यूषश्च => प्रत्यूषः+च प्रभासश्च => प्रभासः+च वसवोष्टौ => वसवः+अष्टौ पुत्रो वैतण्ड्यः => पुत्रः+ वैतण्ड्यः शान्तो मुनिस्तथा। => शान्तः+ मुनिः+तथा। मुनिस्तथा। => मुनिः+तथा। कालो लोकान्तो => कालः+ लोकान्तः+ लोकान्तो वर्च्चाः => लोकान्तः+ वर्च्चाः पुत्रो द्रविणो => पुत्रः+ द्रविणः+ द्रविणो हुतहव्यवहस्तथा। => द्रविणः+ हुतहव्यवहः+तथा। हुतहव्यवहस्तथा। => हुतहव्यवहः+तथा। प्राणोथ => प्राणः+अथ रमणस्तथा॥36॥ => रमणः+तथा॥36॥ पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य => पुरोजवः+अनिलस्य+आसीत्+अविज्ञातः+अनलस्य कुमारश्च => कुमारः+च शाखो विशाखश्च => शाखः+ विशाखः+च विशाखश्च => विशाखः+च नैगमेयश्च => नैगमेयः+च कार्त्तिकेयो यतिः => कार्त्तिकेयः+ यतिः प्रत्यूषाद्देवलो जज्ञे => प्रत्यूषात्+देवलः+ जज्ञे शिल्पसहस्राणां त्रिदशानाञ्च => शिल्पसहस्राणाम्+ त्रिदशानाम्+च त्रिदशानाञ्च => त्रिदशानाम्+च मनुष्याश्चोपजीवन्ति => मनुष्याः+च+उपजीवन्ति शिल्पं वै => शिल्पम्+ वै कश्यपाद्रुद्रानेकादश => कश्यपात्+रुद्रान्+एकादश अजैकपादहिर्ब्रुध्नस्त्वष्टा => अजैकपात्+अहिर्ब्रुध्नः+त्वष्टा रुद्राश्च => रुद्राः+च त्वष्टुश्चैवात्मजः => त्वष्टुः+च+एव+आत्मजः श्रीमान्विश्वरूपो महायशाः। => श्रीमान्+विश्वरूपः+ महायशाः। हरश्च => हरः+च बहुरूपश्च => बहुरूपः+च त्र्यम्बकश्चापराजितः॥43॥ => त्र्यम्बकः+च+अपराजितः॥43॥ वृषाकपिश्च => वृषाकपिः+च शम्भुश्च => शम्भुः+च रैवतस्तथा। => रैवतः+तथा। मृगव्याधश्च => मृगव्याधः+च सर्पश्च => सर्पः+च चैककः॥ => च+एककः॥ रुद्राणां च => रुद्राणाम्+ च शतं लक्षं => शतम्+ लक्षम्+ लक्षं यैर्व्याप्तं => लक्षम्+ यैः+व्याप्तम्+ यैर्व्याप्तं सचराचरम्॥44॥ => यैः+व्याप्तम्+ सचराचरम्॥44॥ जगत्सर्गवर्णनं नाम => जगत्सर्गवर्णनम्+ नाम अष्टादशोऽध्यायः॥18॥ => अष्टादशः+अध्यायः॥18॥ ऊनविंशतितमोऽध्यायः => ऊनविंशतितमः+अध्यायः अग्निरुवाच => अग्निः+उवाच सर्गमदित्यादिषु => सर्गम्+अदित्यादिषु देवास्तेऽदित्यां कश्यपात्पुनः॥1॥ => देवाः+ते+अदित्याम्+ कश्यपात्+पुनः॥1॥ कश्यपात्पुनः॥1॥ => कश्यपात्+पुनः॥1॥ विष्णुश्च => विष्णुः+च शक्रश्च => शक्रः+च तथार्य्यमा। => तथा+अर्य्यमा। मित्रोऽथ => मित्रः+अथ वरुणो भगः॥2॥ => वरुणः+ भगः॥2॥ अंशुश्च => अंशुः+च वैवस्वतेन्तरे। => वैवस्वते+अन्तरे। अरिष्टनेमिपत्नीनामपत्यानीह => अरिष्टनेमिपत्नीनाम्+अपत्यानि+इह विदुषश्चतस्त्रो विद्युतः => विदुषः+चतस्रः+ विद्युतः तद्वदेते => तद्वत्+एते हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च => हिरण्यकशिपुः+दित्याम्+ हिरण्याक्षः+च हिरण्याक्षश्च => हिरण्याक्षः+च चाभवत् => च+अभवत् राहुप्रभृतयस्तस्यां सैंहिकेया => राहुप्रभृतयः+तस्याम्+ सैंहिकेयाः+ सैंहिकेया इति => सैंहिकेयाः+ इति पुत्राश्चत्वारः => पुत्राः+चत्वारः अनुह्रादश्च => अनुह्रादः+च ह्रादश्च => ह्रादः+च प्रह्रादश्चातिवैष्णवः॥7॥ => प्रह्रादः+च+अतिवैष्णवः॥7॥ संह्रादश्च => संह्रादः+च चतुर्थोऽभूत् => चतुर्थः+अभूत् ह्रादपुत्रो ह्रदस्तथा। => ह्रादपुत्रः+ ह्रदः+तथा। ह्रदस्तथा। => ह्रदः+तथा। पुत्र आयुष्मान् => पुत्रः+ आयुष्मान् शिबिर्वास्कल एव => शिबिः+वास्कलः+ एव विरोचनस्तु => विरोचनः+तु प्राह्रादिर्बलिर्जज्ञे => प्राह्रादिः+बलिः+जज्ञे पुत्रशतं त्वासीद्बाणश्रेष्ठं => पुत्रशतम्+ तु+आसीत्+बाणश्रेष्ठम्+ त्वासीद्बाणश्रेष्ठं महामुने॥9॥ => तु+आसीत्+बाणश्रेष्ठम्+ महामुने॥9॥ प्रसाद्योमापतिं वरः। => प्रसाद्य+उमापतिम्+ वरः। पार्श्वतो विहरिष्यामीत्येवं => पार्श्वतः+ विहरिष्यामि+इति+एवम्+ विहरिष्यामीत्येवं प्राप्तश्च => विहरिष्यामि+इति+एवम्+ प्राप्तः+च प्राप्तश्च => प्राप्तः+च शकुनिस्त्विति। => शकुनिः+तु+इति। शङ्कुरार्यश्च => शङ्कुः+आर्यः+च शतमासन् => शतम्+आसन् स्वर्भानोस्तु => स्वर्भानोः+तु पुलोम्नस्तु => पुलोम्नः+तु चैव => च+एव पुत्राश्च => पुत्राः+च चतुष्कोट्यो निवातकवचाः => चतुष्कोट्यः+ निवातकवचाः स्युश्च => स्युः+च भास्यपि॥14॥ => भासी+अपि॥14॥ काकादयोऽभवन्। => काकादयः+अभवन्। अश्वाश्चोष्ट्राश्च => अश्वाः+च+उष्ट्राः+च ताम्राया अरुणो => ताम्रायाः+ अरुणः+ अरुणो गरुडस्तथा॥15॥ => अरुणः+ गरुडः+तथा॥15॥ गरुडस्तथा॥15॥ => गरुडः+तथा॥15॥ सहस्रन्तु => सहस्रम्+तु सर्पाश्च => सर्पाः+च सहस्रन्तु => सहस्रम्+तु पक्षिणो जले। => पक्षिणः+ जले। सुरभ्यां गोमहिष्यादि => सुरभ्याम्+ गोमहिष्यादि धरोत्पन्नास्तृणादयः॥17॥ => धरोत्पन्नाः+तृणादयः॥17॥ खसायां यक्षरक्षांसि => खसायाम्+ यक्षरक्षांसि मुनेरप्सरसोभवन्। => मुनेः+अप्सरसः+अभवन्। अरिष्टायान्तु => अरिष्टायाम्+तु कश्यपाद्धि => कश्यपात्+हि स्थिरञ्चरम्॥18॥ => स्थिरम्+चरम्॥18॥ एषां पुत्रादयोऽसङ्ख्या => एषाम्+ पुत्रादयः+असङ्ख्याः+ पुत्रादयोऽसङ्ख्या देवैर्वै => पुत्रादयः+असङ्ख्याः+ देवैः+वै देवैर्वै => देवैः+वै दानवा जिताः। => दानवाः+ जिताः। दितिर्विनष्टपुत्रा => दितिः+विनष्टपुत्रा पुत्रमिन्द्रप्रहर्त्तारमिच्छती => पुत्रम्+इन्द्रप्रहर्त्तारम्+इच्छती तस्या गर्भं => तस्याः+ गर्भम्+ गर्भं जघान => गर्भम्+ जघान छिद्रमन्विष्य => छिद्रम्+अन्विष्य चेन्द्रस्तु => च+इन्द्रः+तु देवा मरुतोऽभवन्। => देवाः+ मरुतः+अभवन्। मरुतोऽभवन्। => मरुतः+अभवन्। शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः॥21॥ => शक्रस्य+एकोनपञ्चाशत्+सहायाः+ दीप्ततेजसः॥21॥ सर्वं हरिर्ब्रह्मा => सर्वम्+ हरिः+ब्रह्मा हरिर्ब्रह्मा => हरिः+ब्रह्मा पृथुं नृपम्। => पृथुम्+ नृपम्। अन्येषामधिपो हरिः॥22॥ => अन्येषाम्+अधिपः+ हरिः॥22॥ द्विजौषधीनां चन्द्रश्च => द्विजौषधीनाम्+ चन्द्रः+च चन्द्रश्च => चन्द्रः+च अपान्तु => अपाम्+तु वरुणो नृपः। => वरुणः+ नृपः। राज्ञां वैश्रवणो => राज्ञाम्+ वैश्रवणः+ वैश्रवणो राजा => वैश्रवणः+ राजा सूर्याणां विष्णुरीश्वरः॥23॥ => सूर्याणाम्+ विष्णुः+ईश्वरः॥23॥ विष्णुरीश्वरः॥23॥ => विष्णुः+ईश्वरः॥23॥ वसूनां पावको => वसूनाम्+ पावकः+ पावको राजा => पावकः+ राजा मरुतां वासवः => मरुताम्+ वासवः प्रजापतीनां दक्षोथ => प्रजापतीनाम्+ दक्षः+अथ दक्षोथ => दक्षः+अथ प्रह्लादो दानवाधिपः॥24॥ => प्रह्लादः+ दानवाधिपः॥24॥ पितॄणां च => पितॄणाम्+ च यमो राजा => यमः+ राजा भूतादीनां हरः => भूतादीनाम्+ हरः हिमवांश्चैव => हिमवान्+च+एव शैलानां नदीनां => शैलानाम्+ नदीनाम्+ नदीनां सागरः => नदीनाम्+ सागरः गन्धर्वाणां चित्ररथो => गन्धर्वाणाम्+ चित्ररथः+ चित्ररथो नागानामथ => चित्ररथः+ नागानाम्+अथ नागानामथ => नागानाम्+अथ सर्पाणां तक्षको => सर्पाणाम्+ तक्षकः+ तक्षको राजा => तक्षकः+ राजा पक्षिणामथ॥26॥ => पक्षिणाम्+अथ॥26॥ ऐरावतो गजेन्द्राणां => ऐरावतः+ गजेन्द्राणाम्+ गजेन्द्राणां गोवृषोथ => गजेन्द्राणाम्+ गोवृषः+अथ गोवृषोथ => गोवृषः+अथ गवामपि। => गवाम्+अपि। मृगाणामथ => मृगाणाम्+अथ प्लक्षो वनस्पतीश्वरः॥27॥ => प्लक्षः+ वनस्पतीश्वरः॥27॥ उच्चैःश्रवास्तथाश्वानां सुधन्वा => उच्चैःश्रवाः+तथा+अश्वानाम्+ सुधन्वा दक्षिणस्यां शङ्खपदः => दक्षिणस्याम्+ शङ्खपदः पालको जले॥ => पालकः+ जले॥ प्रतिसर्गोयमीरितः॥28॥ => प्रतिसर्गः+अयम्+ईरितः॥28॥ प्रतिसर्गवर्णनं नाम => प्रतिसर्गवर्णनम्+ नाम ऊनविंशतितमोऽध्यायः॥19॥ => ऊनविंशतितमः+अध्यायः॥19॥ विंशतितमोऽध्यायः => विंशतितमः+अध्यायः अग्निरुवाच => अग्निः+उवाच प्रथमो महतः => प्रथमः+ महतः सर्गो विज्ञेयो => सर्गः+ विज्ञेयः+ विज्ञेयो ब्रह्मणस्तु => विज्ञेयः+ ब्रह्मणः+तु ब्रह्मणस्तु => ब्रह्मणः+तु तन्मात्राणां द्वितीयस्तु => तन्मात्राणाम्+ द्वितीयः+तु द्वितीयस्तु => द्वितीयः+तु भूतसर्गो हि => भूतसर्गः+ हि स स्मृतः॥1॥ => सः+ स्मृतः॥1॥ वैकारिकस्तृतीयस्तु => वैकारिकः+तृतीयः+तु सर्ग ऐन्द्रियकः => सर्गः+ ऐन्द्रियकः इत्येष प्राकृतः => इति+एषः+ प्राकृतः सम्भूतो बुद्धिपूर्वकः॥2॥ => सम्भूतः+ बुद्धिपूर्वकः॥2॥ सर्गश्चतुर्थस्तु => सर्गः+चतुर्थः+तु मुख्या वै => मुख्याः+ वै तिर्यक्स्रोतास्तु => तिर्यक्स्रोताः+तु प्रोक्तस्तैर्य्यग्योन्यस्ततः => प्रोक्तः+तैर्य्यग्योन्यः+ततः तथोर्ध्वस्रोतसां षष्ठो => तथा+ऊर्ध्वस्रोतसाम्+ षष्ठः+ षष्ठो देवसर्गस्तु => षष्ठः+ देवसर्गः+तु देवसर्गस्तु => देवसर्गः+तु स स्मृतः। => सः+ स्मृतः। ततोर्वाक्स्रोतसां सर्गः => ततः+अर्वाक्स्रोतसाम्+ सर्गः स तु => सः+ तु अष्टमोनुग्रहः => अष्टमः+अनुग्रहः सात्त्विकस्तामसश्च => सात्त्विकः+तामसः+च पञ्चैते => पञ्च+एते प्राकृताश्च => प्राकृताः+च प्राकृतो वैकृतश्चैव => प्राकृतः+ वैकृतः+च+एव वैकृतश्चैव => वैकृतः+च+एव कौमारो नवमस्तथा। => कौमारः+ नवमः+तथा। नवमस्तथा। => नवमः+तथा। ब्रह्मतो नव => ब्रह्मतः+ नव सर्गास्तु => सर्गाः+तु जगतो मूलहेतवः॥6॥ => जगतः+ मूलहेतवः॥6॥ ख्यात्याद्या दक्षकन्यास्तु => ख्यात्याद्याः+ दक्षकन्याः+तु दक्षकन्यास्तु => दक्षकन्याः+तु भृग्वाद्या उपयेमिरे। => भृग्वाद्याः+ उपयेमिरे। नित्यो नैमित्तिकः => नित्यः+ नैमित्तिकः सर्गस्त्रिधा => सर्गः+त्रिधा प्रकथितो जनैः॥7॥ => प्रकथितः+ जनैः॥7॥ दैनन्दिनीयादान्तरप्रलयादनु। => दैनन्दिनीयात्+आन्तरप्रलयात्+अनु। यत्रानुदिनं नित्यसर्गो => यत्र+अनुदिनम्+ नित्यसर्गः+ नित्यसर्गो हि => नित्यसर्गः+ हि ख्यातिरसूयत। => ख्यातिः+असूयत। श्रियञ्च => श्रियम्+च विष्णोर्या => विष्णोः+या धातुर्विधातुर्द्वौ => धातुः+विधातुः+द्वौ प्राणो मृकण्डुकः। => प्राणः+ मृकण्डुकः। मार्कण्डेयो मृकण्डोश्च => मार्कण्डेयः+ मृकण्डोः+च मृकण्डोश्च => मृकण्डोः+च वेदशिरास्ततः॥10॥ => वेदशिराः+ततः॥10॥ पौर्णमासश्च => पौर्णमासः+च सम्भूत्यां मरीचेरभवत् => सम्भूत्याम्+ मरीचेः+अभवत् मरीचेरभवत् => मरीचेः+अभवत् स्मृत्यामङ्गिरसः => स्मृत्याम्+अङ्गिरसः कुहूस्तथा॥11॥ => कुहूः+तथा॥11॥ राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत्। => राकाः+च+अनुमतिः+च+अत्रेः+अनसूया+अपि+अजीजनत्। सोमं दुर्वाससं => सोमम्+ दुर्वाससम्+ दुर्वाससं पुत्रं => दुर्वाससम्+ पुत्रम्+ पुत्रं दत्तात्रेयञ्च => पुत्रम्+ दत्तात्रेयम्+च दत्तात्रेयञ्च => दत्तात्रेयम्+च प्रीत्यां पुलस्त्यभार्यायां => प्रीत्याम्+ पुलस्त्यभार्यायाम्+ पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत्। => पुलस्त्यभार्यायाम्+ दत्तोलिः+तत्सुतः+अभवत्। दत्तोलिस्तत्सुतोभवत्। => दत्तोलिः+तत्सुतः+अभवत्। क्षमायां पुलहाज्जाताः => क्षमायाम्+ पुलहात्+जाताः पुलहाज्जाताः => पुलहात्+जाताः सन्नत्याञ्च => सन्नत्याम्+च क्रतोरासन् => क्रतोः+आसन् बालखिल्या महौजसः। => बालखिल्याः+ महौजसः। अङ्गुष्ठपर्वमात्रास्ते => अङ्गुष्ठपर्वमात्राः+ते ऊर्ज्जायाञ्च => ऊर्ज्जायाम्+च वशिष्ठाच्च => वशिष्ठात्+च सवनश्चालघुः => सवनः+च+अलघुः चर्षयः॥15॥ => च+ऋषयः॥15॥ पवमानोभूच्छुचिः => पवमानः+अभूत्+शुचिः स्वाहाग्निजोभवत्। => स्वाहाग्निजः+अभवत्। बर्हिषदोऽनग्नयः => बर्हिषदः+अनग्नयः साग्नयो ह्यजात्॥16॥ => साग्नयः+ हि+अजात्॥16॥ ह्यजात्॥16॥ => हि+अजात्॥16॥ पितृभ्यश्च => पितृभ्यः+च स्वधायाञ्च => स्वधायाम्+च त्वधर्मस्य => तु+अधर्मस्य तयोर्जज्ञे => तयोः+जज्ञे तथानृतम्॥17॥ => तथा+अनृतम्॥17॥ निकृतिस्ताभ्यां भयन्नरकमेव => निकृतिः+ताभ्याम्+ भयम्+नरकम्+एव भयन्नरकमेव => भयम्+नरकम्+एव चैव => च+एव मिथुनन्त्विदमेतयोः॥18॥ => मिथुनम्+तु+इदम्+एतयोः॥18॥ तयोर्जज्ञेथ => तयोः+जज्ञे+अथ मायां मृत्युं => मायाम्+ मृत्युम्+ मृत्युं भूतापहारिणम्। => मृत्युम्+ भूतापहारिणम्। सुतं चापि => सुतम्+ च+अपि चापि => च+अपि दुःखं जज्ञेथ => दुःखम्+ जज्ञे+अथ जज्ञेथ => जज्ञे+अथ मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च => मृत्योः+व्याधिजराशोकतृष्णाक्रोधाः+च ब्रह्मणश्च => ब्रह्मणः+च जातो रोदनाद्रुद्रनामकः॥20॥ => जातः+ रोदनात्+रुद्रनामकः॥20॥ रोदनाद्रुद्रनामकः॥20॥ => रोदनात्+रुद्रनामकः॥20॥ भवं शर्वमथेशानं => भवम्+ शर्वम्+अथ+ईशानम्+ शर्वमथेशानं तथा => शर्वम्+अथ+ईशानम्+ तथा पशुपतिं द्विज। => पशुपतिम्+ द्विज। भीममुग्रं महादेवमुवाच => भीमम्+उग्रम्+ महादेवम्+उवाच महादेवमुवाच => महादेवम्+उवाच स पितामहः॥21॥ => सः+ पितामहः॥21॥ दक्षकोपाच्च => दक्षकोपात्+च देहन्तत्याज => देहम्+तत्याज शम्भोरभूत् => शम्भोः+अभूत् ऋषिभ्यो नारदाद्युक्ताः => ऋषिभ्यः+ नारदाद्युक्ताः स्वायम्भुवाद्यास्ताः => स्वायम्भुवाद्याः+ताः विष्ण्वादेर्भुक्तिमुक्तिदाः॥23॥ => विष्ण्वादेः+भुक्तिमुक्तिदाः॥23॥ जगत्सर्गवर्णनं नाम => जगत्सर्गवर्णनम्+ नाम विंशतितमोऽध्यायः॥20॥ => विंशतितमः+अध्यायः॥20॥ एकविंशोऽध्यायः => एकविंशः+अध्यायः नारद उवाच => नारदः+ उवाच सामान्यपूजां विष्ण्वादेर्वक्ष्ये => सामान्यपूजाम्+ विष्ण्वादेः+वक्ष्ये विष्ण्वादेर्वक्ष्ये => विष्ण्वादेः+वक्ष्ये मन्त्रांश्च => मन्त्रान्+च नमो यजेत्॥1॥ => नमः+ यजेत्॥1॥ द्वारश्रियं वास्तुनरं => द्वारश्रियम्+ वास्तुनरम्+ वास्तुनरं शक्तिं => वास्तुनरम्+ शक्तिम्+ शक्तिं कूर्म्ममनन्तकम्॥2॥ => शक्तिम्+ कूर्म्मम्+अनन्तकम्॥2॥ कूर्म्ममनन्तकम्॥2॥ => कूर्म्मम्+अनन्तकम्॥2॥ पृथिवीं धर्म्मकं => पृथिवीम्+ धर्म्मकम्+ धर्म्मकं ज्ञानं => धर्म्मकम्+ ज्ञानम्+ ज्ञानं वैराग्यैश्वर्यमेव => ज्ञानम्+ वैराग्यैश्वर्यम्+एव वैराग्यैश्वर्यमेव => वैराग्यैश्वर्यम्+एव ऋग्वेदाद्यं कृताद्यञ्च => ऋग्वेदाद्यम्+ कृताद्यम्+च कृताद्यञ्च => कृताद्यम्+च विमलोत्कर्षिणी => विमला+उत्कर्षिणी प्रह्वीं सत्यां => प्रह्वीम्+ सत्याम्+ सत्यां तथेशानानुग्रहासनमूर्त्तिकाम्। => सत्याम्+ तथा+ईशानानुग्रहासनमूर्त्तिकाम्। तथेशानानुग्रहासनमूर्त्तिकाम्। => तथा+ईशानानुग्रहासनमूर्त्तिकाम्। दुर्गां गिरङ्गणं => दुर्गाम्+ गिरम्+गणम्+ गिरङ्गणं क्षेत्रं => गिरम्+गणम्+ क्षेत्रम्+ क्षेत्रं वासुदेवादिकं => क्षेत्रम्+ वासुदेवादिकम्+ वासुदेवादिकं यजेत्॥5॥ => वासुदेवादिकम्+ यजेत्॥5॥ हृदयञ्च => हृदयम्+च शूलं वर्मनेत्रमथास्त्रकम्। => शूलम्+ वर्मनेत्रम्+अथ+अस्त्रकम्। वर्मनेत्रमथास्त्रकम्। => वर्मनेत्रम्+अथ+अस्त्रकम्। शङ्खं चक्रं => शङ्खम्+ चक्रम्+ चक्रं गदां => चक्रम्+ गदाम्+ गदां पद्मं => गदाम्+ पद्मम्+ पद्मं श्रीवत्सं => पद्मम्+ श्रीवत्सम्+ श्रीवत्सं कौस्तुभं => श्रीवत्सम्+ कौस्तुभम्+ कौस्तुभं यजेत्॥6॥ => कौस्तुभम्+ यजेत्॥6॥ वनमालां श्रियं => वनमालाम्+ श्रियम्+ श्रियं पुष्टिं => श्रियम्+ पुष्टिम्+ पुष्टिं गरुडं => पुष्टिम्+ गरुडम्+ गरुडं गुरुमर्चयेत्। => गरुडम्+ गुरुम्+अर्चयेत्। गुरुमर्चयेत्। => गुरुम्+अर्चयेत्। इन्द्रमग्निं यमं => इन्द्रम्+अग्निम्+ यमम्+ यमं रक्षो => यमम्+ रक्षः+ रक्षो जलं => रक्षः+ जलम्+ जलं वायुं => जलम्+ वायुम्+ वायुं धनेश्वरम्॥7॥ => वायुम्+ धनेश्वरम्॥7॥ ईशानन्तमजं चास्त्रं => ईशानम्+तम्+अजम्+ च+अस्त्रम्+ चास्त्रं वाहनं => च+अस्त्रम्+ वाहनम्+ वाहनं कुमुदादिकम्। => वाहनम्+ कुमुदादिकम्। विष्वक्सेनं मण्डलादौ => विष्वक्सेनम्+ मण्डलादौ शिवपूजाथ => शिवपूजा+अथ पूर्वं नन्दिनमर्च्चयेत्। => पूर्वम्+ नन्दिनम्+अर्च्चयेत्। नन्दिनमर्च्चयेत्। => नन्दिनम्+अर्च्चयेत्। महाकालं यजेद्गङ्गां => महाकालम्+ यजेत्+गङ्गाम्+ यजेद्गङ्गां यमुनाञ्च => यजेत्+गङ्गाम्+ यमुनाम्+च यमुनाञ्च => यमुनाम्+च गिरं श्रियं => गिरम्+ श्रियम्+ श्रियं गुरुं => श्रियम्+ गुरुम्+ गुरुं वास्तुं => गुरुम्+ वास्तुम्+ वास्तुं शक्त्यादीन् => वास्तुम्+ शक्त्यादीन् चापि => च+अपि हां हुं => हाम्+ हुम्+ हुं हां => हुम्+ हाम्+ हां शिवमूर्त्तये => हाम्+ शिवमूर्त्तये साङ्गवक्त्रं शिवं => साङ्गवक्त्रम्+ शिवम्+ शिवं यजेत्। => शिवम्+ यजेत्। हौं शिवाय => हौम्+ शिवाय हामित्यादि => हाम्+इत्यादि हामीशानादिवक्त्रकम्॥12॥ => हाम्+ईशानादिवक्त्रकम्॥12॥ ह्रीं गौरीं => ह्रीम्+ गौरीम्+ गौरीं गं => गौरीम्+ गम्+ गं गणः => गम्+ गणः शक्रमुखाश्चण्डो हृदादिकाः। => शक्रमुखाः+चण्डः+ हृदादिकाः। क्रमात्सूर्य्यार्च्यने => क्रमात्+सूर्य्यार्च्यने मन्त्रा दण्डी => मन्त्राः+ दण्डी पूज्यश्च => पूज्यः+च उच्चैःश्रवाश्चारुणश्च => उच्चैःश्रवाः+च+अरुणः+च प्रभूतं विमलं => प्रभूतम्+ विमलम्+ विमलं यजेत्। => विमलम्+ यजेत्। साराध्योपरमसुखं स्कन्दाद्यं => साराध्योपरमसुखम्+ स्कन्दाद्यम्+ स्कन्दाद्यं मध्यतो => स्कन्दाद्यम्+ मध्यतः+ मध्यतो यजेत्॥14॥ => मध्यतः+ यजेत्॥14॥ विभूतिर्विमला => विभूतिः+विमला चैव => च+एव पूज्याथो => पूज्या+अथ अर्क्कासनं हि => अर्क्कासनम्+ हि हं खं => हम्+ खम्+ खं खं => खम्+ खम् सोल्कायेति => सोल्काय+इति ह्रां ह्रीं => ह्राम्+ ह्रीम्+ ह्रीं स => ह्रीम्+ सः+ स सूर्य्याय => सः+ सूर्य्याय नम आं => नमः+ आम्+ आं नमो => आम्+ नमः+ नमो ह्रदयाय => नमः+ ह्रदयाय तद्वदग्नीशासुरवायुगान्। => तद्वत्+अग्नीशासुरवायुगान्। हुं कवचं => हुम्+ कवचम्+ कवचं स्मृतम्॥17॥ => कवचम्+ स्मृतम्॥17॥ मां नेत्रं => माम्+ नेत्रम्+ नेत्रं वस्तथार्क्कास्त्रं => नेत्रम्+ वः+तथा+अर्क्कास्त्रम्+ वस्तथार्क्कास्त्रं राज्ञी => वः+तथा+अर्क्कास्त्रम्+ राज्ञी शक्तिश्च => शक्तिः+च सोमोऽङ्गारकोथ => सोमः+अङ्गारकः+अथ बुधो जीवः => बुधः+ जीवः केतुस्तेजश्चण्डः => केतुः+तेजः+चण्डः सङ्क्षेपादथ => सङ्क्षेपात्+अथ आसनं मूर्त्तये => आसनम्+ मूर्त्तये मूलं हृदाद्यं => मूलम्+ हृदाद्यम्+ हृदाद्यं परिचारकः॥19॥ => हृदाद्यम्+ परिचारकः॥19॥ विष्ण्वासनं विष्णुमूर्त्ते => विष्ण्वासनम्+ विष्णुमूर्त्ते रां श्रीं => राम्+ श्रीम्+ श्रीं श्रीं => श्रीम्+ श्रीम्+ श्रीं श्रीधरो => श्रीम्+ श्रीधरः+ श्रीधरो हरिः। => श्रीधरः+ हरिः। ह्रीं सर्वमूर्त्तिमन्त्रोऽयमिति => ह्रीम्+ सर्वमूर्त्तिमन्त्रः+अयम्+इति सर्वमूर्त्तिमन्त्रोऽयमिति => सर्वमूर्त्तिमन्त्रः+अयम्+इति ह्रीं हृषीकेशः => ह्रीम्+ हृषीकेशः क्लीं विष्णुः => क्लीम्+ विष्णुः स्वरैर्द्दीर्घैर्हृदादिकम्। => स्वरैः+दीर्घैः+हृदादिकम्। चक्रं गदां => चक्रम्+ गदाम्+ गदां क्रमाच्छङ्खं => गदाम्+ क्रमात्+शङ्खम्+ क्रमाच्छङ्खं मुसलं => क्रमात्+शङ्खम्+ मुसलम्+ मुसलं खड्गशार्ङ्गकम्। => मुसलम्+ खड्गशार्ङ्गकम्। श्रीवत्सं कौस्तुभं => श्रीवत्सम्+ कौस्तुभम्+ कौस्तुभं वनमालया॥22॥ => कौस्तुभम्+ वनमालया॥22॥ श्रीं श्रीर्महालक्ष्मीस्तार्क्ष्यो => श्रीम्+ श्रीः+महालक्ष्मीः+तार्क्ष्यः+ श्रीर्महालक्ष्मीस्तार्क्ष्यो गुरुरिन्द्रादयोऽर्च्चनम्। => श्रीः+महालक्ष्मीः+तार्क्ष्यः+ गुरुः+इन्द्रादयः+अर्च्चनम्। गुरुरिन्द्रादयोऽर्च्चनम्। => गुरुः+इन्द्रादयः+अर्च्चनम्। सरस्वत्यासनं मूर्त्तिरों => सरस्वत्यासनम्+ मूर्त्तिः+ओम्+ मूर्त्तिरों ह्रीं => मूर्त्तिः+ओम्+ ह्रीम्+ ह्रीं देवी => ह्रीम्+ देवी लक्ष्मीर्म्मेधा => लक्ष्मीः+मेधा तुष्टिश्च => तुष्टिः+च गणो गुरुश्च => गणः+ गुरुः+च गुरुश्च => गुरुः+च गं गणपतये => गम्+ गणपतये ह्रीं गौर्यै => ह्रीम्+ गौर्यै श्रीं श्रियै। => श्रीम्+ श्रियै। ह्रीं त्वरितायै => ह्रीम्+ त्वरितायै ह्रीं सौ => ह्रीम्+ सौम् प्रणवाद्याञ्च => प्रणवाद्याम्+च नामाद्यमक्षरं बिन्दुसंयुतम्। => नामाद्यम्+अक्षरम्+ बिन्दुसंयुतम्। ओं युतं => ओम्+ युतम्+ युतं वा => युतम्+ वा सर्वमन्त्रपूजनाज्जपतः => सर्वमन्त्रपूजनात्+जपतः होमात्तिलघृताद्यैश्च => होमात्+तिलघृताद्यैः+च पठेद्यस्तु => पठेत्+यः+तु भुक्तभोगो दिवं => भुक्तभोगः+ दिवम्+ दिवं व्रजेत्॥27॥ => दिवम्+ व्रजेत्॥27॥ वासुदेवादिपूजाकथनं नाम => वासुदेवादिपूजाकथनम्+ नाम एकविंशतितमोऽध्यायः॥21॥ => एकविंशतितमः+अध्यायः॥21॥ द्वाविंशोऽध्यायः => द्वाविंशः+अध्यायः नारद उवाच => नारदः+ उवाच स्नानं क्रियाद्यर्थं => स्नानम्+ क्रियाद्यर्थम्+ क्रियाद्यर्थं नृसिंहेन => क्रियाद्यर्थम्+ नृसिंहेन तां द्विधा => ताम्+ द्विधा मनःस्नानमथैकया॥1॥ => मनःस्नानम्+अथ+एकया॥1॥ निमज्ज्याचम्य => निमज्ज्य+आचम्य विधिस्नानं ततः => विधिस्नानम्+ ततः हरिज्ञानं मन्त्रेणाष्टाक्षरेण => हरिज्ञानम्+ मन्त्रेण+अष्टाक्षरेण मन्त्रेणाष्टाक्षरेण => मन्त्रेण+अष्टाक्षरेण मृत्स्नां दिग्बन्धं => मृत्स्नाम्+ दिग्बन्धम्+ दिग्बन्धं सिंहजप्ततः॥3॥ => दिग्बन्धम्+ सिंहजप्ततः॥3॥ तीर्थं सङ्कल्प्य => तीर्थम्+ सङ्कल्प्य चालभेत्। => च+आलभेत्। गात्रं वेदादिना => गात्रम्+ वेदादिना सम्मार्ज्याराध्य => सम्मार्ज्य+आराध्य कृत्वाघमर्षणं वस्त्रं => कृत्वा+अघमर्षणम्+ वस्त्रम्+ वस्त्रं परिधाय => वस्त्रम्+ परिधाय मन्त्रैर्द्विर्म्मार्ज्य => मन्त्रैः+द्विः+मार्ज्य पाणिस्थं जलमेव => पाणिस्थम्+ जलम्+एव जलमेव => जलम्+एव वायुमाघ्राय => वायुम्+आघ्राय चोत्सृजेत्। => च+उत्सृजेत्। जलं ध्यायन् => जलम्+ ध्यायन् हरिं पश्चाद्दत्त्वार्घ्यं => हरिम्+ पश्चात्+दत्त्वा+अर्घ्यम्+ पश्चाद्दत्त्वार्घ्यं द्वादशाक्षरम्॥6॥ => पश्चात्+दत्त्वा+अर्घ्यम्+ द्वादशाक्षरम्॥6॥ जप्त्वान्याञ्छतशस्तस्य => जप्त्वा+अन्यान्+शतशः+तस्य दिक्पालपर्यन्तानृषीन् => दिक्पालपर्यन्तान्+ऋषीन् पितृगणानपि॥7॥ => पितृगणान्+अपि॥7॥ स्थावरान्तान्यथावसेत्। => स्थावरान्तानि+अथ+आवसेत्। चाङ्गानि => च+अङ्गानि मन्त्रान्यागगृहं व्रजेत्॥8॥ => मन्त्रान्+यागगृहम्+ व्रजेत्॥8॥ एवमन्यासु => एवम्+अन्यासु स्नानमाचरेत्॥9॥ => स्नानम्+आचरेत्॥9॥ स्नानविधिकथनं नाम => स्नानविधिकथनम्+ नाम द्वाविंशोऽध्यायः॥22॥ => द्वाविंशः+अध्यायः॥22॥ त्रयोविंशोऽध्यायः => त्रयोविंशः+अध्यायः नारद उवाच => नारदः+ उवाच पूजाविधिं विप्रा => पूजाविधिम्+ विप्राः+ विप्रा यत् => विप्राः+ यत् सर्वमाप्नुयात्। => सर्वम्+आप्नुयात्। प्रक्षालिताङ्घ्रिराचम्य => प्रक्षालिताङ्घ्रिः+आचम्य स्वस्तिकं बद्ध्वा => स्वस्तिकम्+ बद्ध्वा पद्माद्यपरमेव => पद्मादि+अपरम्+एव यं बीजं => यम्+ बीजम्+ बीजं नाभिमध्यस्थं => बीजम्+ नाभिमध्यस्थम्+ नाभिमध्यस्थं धूम्रं => नाभिमध्यस्थम्+ धूम्रम्+ धूम्रं चण्डानिलात्मकम्॥2॥ => धूम्रम्+ चण्डानिलात्मकम्॥2॥ विशेषयेदशेषन्तु => विशेषयेत्+अशेषम्+तु कायात्तु => कायात्+तु क्षौं हृत्पङ्कजमध्यस्थं => क्षौम्+ हृत्पङ्कजमध्यस्थम्+ हृत्पङ्कजमध्यस्थं बीजं => हृत्पङ्कजमध्यस्थम्+ बीजम्+ बीजं तेजोनिधिं => बीजम्+ तेजोनिधिम्+ तेजोनिधिं स्मरन्॥3॥ => तेजोनिधिम्+ स्मरन्॥3॥ अधोर्द्ध्वतिर्यग्गाभिस्तु => अधोर्द्ध्वतिर्यग्गाभिः+तु कल्मषं दहेत्। => कल्मषम्+ दहेत्। शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः॥4॥ => शशाङ्काकृतिवत्+ध्यायेत्+अम्बरस्थम्+ सुधाम्बुभिः॥4॥ हृत्पद्मव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः। => हृत्पद्मव्यापिभिः+देहम्+ स्वकम्+आप्लावयेत्+सुधीः। स्वकमाप्लावयेत्सुधीः। => स्वकम्+आप्लावयेत्+सुधीः। न्यसेत्तत्त्वं करशुद्धिरथास्त्रकम्। => न्यसेत्+तत्त्वम्+ करशुद्धिः+अथ+अस्त्रकम्। करशुद्धिरथास्त्रकम्। => करशुद्धिः+अथ+अस्त्रकम्। व्यापकं हस्तयोरादौ => व्यापकम्+ हस्तयोः+आदौ हस्तयोरादौ => हस्तयोः+आदौ दक्षिणाङ्गुष्ठतोङ्गकम्॥6॥ => दक्षिणाङ्गुष्ठतः+अङ्गकम्॥6॥ मूलं देहे => मूलम्+ देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः। => द्वादशाङ्गम्+ न्यसेत्+मन्त्रैः+द्विषट्ककैः। न्यसेन्मन्त्रैर्द्विषट्ककैः। => न्यसेत्+मन्त्रैः+द्विषट्ककैः। हृदयं च => हृदयम्+ च शिरश्चैव => शिरः+च+एव उदरं च => उदरम्+ च पृष्ठं बाहूरुजानुपादकम्। => पृष्ठम्+ बाहूरुजानुपादकम्। मुद्रां दत्त्वा => मुद्राम्+ दत्त्वा स्मरेद् विष्णुं => स्मरेत्+ विष्णुम्+ विष्णुं जप्त्वाष्टशतमर्च्चयेत्॥8॥ => विष्णुम्+ जप्त्वा+अष्टशतम्+अर्च्चयेत्॥8॥ जप्त्वाष्टशतमर्च्चयेत्॥8॥ => जप्त्वा+अष्टशतम्+अर्च्चयेत्॥8॥ वर्द्धनीं न्यस्य => वर्द्धनीम्+ न्यस्य पूजाद्रव्यं तु => पूजाद्रव्यम्+ तु प्रक्षाल्यास्त्रेण => प्रक्षाल्य+अस्त्रेण चार्घ्येण => च+अर्घ्येण चैतन्यं सर्व्वगं => चैतन्यम्+ सर्व्वगम्+ सर्व्वगं ज्योतिरष्टजप्तेन => सर्व्वगम्+ ज्योतिः+अष्टजप्तेन ज्योतिरष्टजप्तेन => ज्योतिः+अष्टजप्तेन हरिं परे॥10॥ => हरिम्+ परे॥10॥ धर्मं ज्ञानं => धर्मम्+ ज्ञानम्+ ज्ञानं च => ज्ञानम्+ च वैराग्यमैश्वर्य्यं वह्निदिङ्मुखाः। => वैराग्यम्+ऐश्वर्य्यम्+ वह्निदिङ्मुखाः। कूर्मं पीठे => कूर्मम्+ पीठे ह्यनन्तञ्च => हि+अनन्तम्+च यमं सूर्य्यादिमण्डलम्। => यमम्+ सूर्य्यादिमण्डलम्। पूर्वं स्वहृदये => पूर्वम्+ स्वहृदये आवाह्यार्च्चेच्च => आवाह्य+अर्च्चेत्+च अर्घ्यं पाद्यं => अर्घ्यम्+ पाद्यम्+ पाद्यं तथाचामं => पाद्यम्+ तथा+आचामम्+ तथाचामं मधुपर्क्कं => तथा+आचामम्+ मधुपर्क्कम्+ मधुपर्क्कं पुनश्च => मधुपर्क्कम्+ पुनः+च पुनश्च => पुनः+च स्नानं वस्त्रोपवीतञ्च => स्नानम्+ वस्त्रोपवीतम्+च वस्त्रोपवीतञ्च => वस्त्रोपवीतम्+च भूषणं गन्धपुष्पकम्। => भूषणम्+ गन्धपुष्पकम्। यजेदङ्गानि => यजेत्+अङ्गानि परेण्डजम्। => परे+अण्डजम्। चक्रं गदां => चक्रम्+ गदाम्+ गदां सौम्ये => गदाम्+ सौम्ये शङ्खं धनुर्न्यसेत्॥15॥ => शङ्खम्+ धनुः+न्यसेत्॥15॥ धनुर्न्यसेत्॥15॥ => धनुः+न्यसेत्॥15॥ वामतो दक्षे => वामतः+ दक्षे चेषुधी => च+इषुधी खड्गमेव => खड्गम्+एव श्रियं पुष्टिं => श्रियम्+ पुष्टिम्+ पुष्टिं वामेग्रतो => पुष्टिम्+ वामे+अग्रतः+ वामेग्रतो न्यसेत्॥16॥ => वामे+अग्रतः+ न्यसेत्॥16॥ वनमालाञ्च => वनमालाम्+च विष्णुरर्घोवसानतः॥17॥ => विष्णुः+अर्घः+अवसानतः॥17॥ अङ्गैर्बीजेन => अङ्गैः+बीजेन स्तुत्वार्घ्यञ्च => स्तुत्वा+अर्घ्यम्+च विन्यसेद्ध्यात्वा => विन्यसेत्+ध्यात्वा अहं ब्रह्म => अहम्+ ब्रह्म हरिस्त्विति। => हरिः+तु+इति। आगच्छावाहने => आगच्छ+आवाहने योज्यं क्षमस्वेति => योज्यम्+ क्षमस्व+इति क्षमस्वेति => क्षमस्व+इति एवमष्टाक्षराद्यैश्च => एवम्+अष्टाक्षराद्यैः+च पूजां कृत्वा => पूजाम्+ कृत्वा एकमूर्त्त्यर्च्चनं प्रोक्तं => एकमूर्त्त्यर्च्चनम्+ प्रोक्तम्+ प्रोक्तं नवव्यूहार्च्चनं => प्रोक्तम्+ नवव्यूहार्च्चनम्+ नवव्यूहार्च्चनं शृणु॥20॥ => नवव्यूहार्च्चनम्+ शृणु॥20॥ वासुदेवं बलादिकान्। => वासुदेवम्+ बलादिकान्। शरीरेथ => शरीरे+अथ पूर्वादिकं यजेत्। => पूर्वादिकम्+ यजेत्। एकपीठं नवव्यूहं => एकपीठम्+ नवव्यूहम्+ नवव्यूहं नवपीठञ्च => नवव्यूहम्+ नवपीठम्+च नवपीठञ्च => नवपीठम्+च नवव्यूहञ्च => नवव्यूहम्+च इष्टं मध्ये => इष्टम्+ मध्ये वासुदेवञ्च => वासुदेवम्+च आदिमूर्त्यादिपूजाविधिर्नाम => आदिमूर्त्यादिपूजाविधिः+नाम त्रयोविंशोऽध्यायः॥23॥ => त्रयोविंशः+अध्यायः॥23॥ चतुर्विंशोऽध्यायः => चतुर्विंशः+अध्यायः नारद उवाच => नारदः+ उवाच अग्निकार्य्यं प्रवक्ष्यामि => अग्निकार्य्यम्+ प्रवक्ष्यामि स्यात्सर्वकामभाक्। => स्यात्+सर्वकामभाक्। चतुरभ्यधिकं विंशमङ्गुलं => चतुरभ्यधिकम्+ विंशम्+अङ्गुलम्+ विंशमङ्गुलं चतुरस्रकम्॥1॥ => विंशम्+अङ्गुलम्+ चतुरस्रकम्॥1॥ क्षेत्रं तावत् => क्षेत्रम्+ तावत् खनेत्समम्। => खनेत्+समम्। चैवाङ्गुलद्वयम्॥2॥ => च+एव+अङ्गुलद्वयम्॥2॥ द्वादशाङ्गुलमुच्छ्रिता। => द्वादशाङ्गुलम्+उच्छ्रिता। द्व्यङ्गुलाथ => द्व्यङ्गुला+अथ योनिर्द्दशाङ्गुला => योनिः+दशाङ्गुला क्रमान्निम्ना => क्रमात्+निम्ना नालं पञ्चदशाङ्गुलायतम्॥5॥ => नालम्+ पञ्चदशाङ्गुलायतम्॥5॥ मूलन्तु => मूलम्+तु त्र्यङ्गुलं योन्या => त्र्यङ्गुलम्+ योन्याः+ योन्या अग्रं => योन्याः+ अग्रम्+ अग्रं तस्याः => अग्रम्+ तस्याः लक्षणञ्चैकहस्तस्य => लक्षणम्+च+एकहस्तस्य द्विगुणं द्विकरादिषु॥6॥ => द्विगुणम्+ द्विकरादिषु॥6॥ एकत्रिमेखलं कुण्डं => एकत्रिमेखलम्+ कुण्डम्+ कुण्डं वर्तुलादि => कुण्डम्+ वर्तुलादि वदाम्यहम्। => वदामि+अहम्। स्थितं सूत्रं => स्थितम्+ सूत्रम्+ सूत्रं कोणे => सूत्रम्+ कोणे यदतिरिच्यते॥7॥ => यत्+अतिरिच्यते॥7॥ तदर्द्धं दिशि => तदर्द्धम्+ दिशि भ्रामितं वर्त्तुलं => भ्रामितम्+ वर्त्तुलम्+ वर्त्तुलं भवेत्। => वर्त्तुलम्+ भवेत्। कुण्डार्द्धं कोणभागार्द्धं => कुण्डार्द्धम्+ कोणभागार्द्धम्+ कोणभागार्द्धं दिशाश्चोत्तरतो => कोणभागार्द्धम्+ दिशाः+च+उत्तरतः+ दिशाश्चोत्तरतो बहिः॥8॥ => दिशाः+च+उत्तरतः+ बहिः॥8॥ पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा => पूर्वपश्चिमतः+ यत्नात्+लाञ्छयित्वा यत्नाल्लाञ्छयित्वा => यत्नात्+लाञ्छयित्वा भ्रामितं कुण्डमर्द्धचन्द्रं => भ्रामितम्+ कुण्डम्+अर्द्धचन्द्रम्+ कुण्डमर्द्धचन्द्रं भवेत् => कुण्डम्+अर्द्धचन्द्रम्+ भवेत् स्युर्मेखलानान्तु => स्युः+मेखलानाम्+तु बाहुदण्डप्रमाणन्तु => बाहुदण्डप्रमाणम्+तु होमार्थं कारयेत् => होमार्थम्+ कारयेत् सप्तपञ्चाङ्गुलं वापि => सप्तपञ्चाङ्गुलम्+ वा+अपि वापि => वा+अपि चतुरस्रन्तु => चतुरस्रम्+तु भवेद्गर्त्तं मध्ये => भवेत्+गर्त्तम्+ मध्ये वृत्तं सुशोभनम्॥11॥ => वृत्तम्+ सुशोभनम्॥11॥ तिर्य्यगूर्ध्वं समं => तिर्य्यक्+ऊर्ध्वम्+ समम्+ समं खाताद्बहिरर्द्धन्तु => समम्+ खातात्+बहिः+अर्द्धम्+तु खाताद्बहिरर्द्धन्तु => खातात्+बहिः+अर्द्धम्+तु चतुर्थांशं शेषार्द्धार्द्धं => चतुर्थांशम्+ शेषार्द्धार्द्धम्+ शेषार्द्धार्द्धं तथान्ततः॥12॥ => शेषार्द्धार्द्धम्+ तथा+अन्ततः॥12॥ तथान्ततः॥12॥ => तथा+अन्ततः॥12॥ मेखलां रम्यां => मेखलाम्+ रम्याम्+ रम्यां शेषार्द्धेन => रम्याम्+ शेषार्द्धेन कण्ठं त्रिभागविस्तारम् => कण्ठम्+ त्रिभागविस्तारम् सार्द्धमङ्गुष्ठकं वा => सार्द्धम्+अङ्गुष्ठकम्+ वा स्यात्तदग्रे => स्यात्+तदग्रे मुखं भवेत्। => मुखम्+ भवेत्। चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि => चतुरङ्गुलविस्तारम्+ पञ्चाङ्गुलम्+अथ+अपि पञ्चाङ्गुलमथापि => पञ्चाङ्गुलम्+अथ+अपि त्रिकं द्व्यङ्गुलकं => त्रिकम्+ द्व्यङ्गुलकम्+ द्व्यङ्गुलकं तत् => द्व्यङ्गुलकम्+ तत् स्यान्मध्यन्तस्य => स्यात्+मध्यम्+तस्य आयामस्तत्समस्तस्य => आयामः+तत्समः+तस्य सुषिरं कण्ठदेशे => सुषिरम्+ कण्ठदेशे स्याद्विशेद् यावत् => स्यात्+विशेत्+ यावत् शेषकुण्डन्तु => शेषकुण्डम्+तु कर्त्तव्यं यथारुचि => कर्त्तव्यम्+ यथारुचि स्रुवन्तु => स्रुवम्+तु हस्तमात्रं स्याद्दण्डकेन => हस्तमात्रम्+ स्यात्+दण्डकेन स्याद्दण्डकेन => स्यात्+दण्डकेन वटुकं द्व्यङ्गुलं => वटुकम्+ द्व्यङ्गुलम्+ द्व्यङ्गुलं वृत्तं => द्व्यङ्गुलम्+ वृत्तम्+ वृत्तं कर्त्तव्यन्तु => वृत्तम्+ कर्त्तव्यम्+तु कर्त्तव्यन्तु => कर्त्तव्यम्+तु गोपदन्तु => गोपदम्+तु मग्नमल्पपङ्के => मग्नम्+अल्पपङ्के लिखेद्रेखामङ्गुलां वज्रनासिकाम्॥18॥ => लिखेत्+रेखाम्+अङ्गुलाम्+ वज्रनासिकाम्॥18॥ तस्यां रेखे => तस्याम्+ रेखे तिस्रस्तथा => तिस्रः+तथा कुर्य्याद्दक्षिणादिक्रमेण => कुर्य्यात्+दक्षिणादिक्रमेण एवमुल्लिख्य => एवम्+उल्लिख्य चाभ्युक्ष्य => च+अभ्युक्ष्य विष्टरं कल्पयेत्तेन => विष्टरम्+ कल्पयेत्+तेन कल्पयेत्तेन => कल्पयेत्+तेन शक्तिन्तु => शक्तिम्+तु मूर्तिमतीं क्षिपेदग्निं => मूर्तिमतीम्+ क्षिपेत्+अग्निम्+ क्षिपेदग्निं हरिं => क्षिपेत्+अग्निम्+ हरिम्+ हरिं स्मरन्। => हरिम्+ स्मरन्। समिधो दत्त्वा => समिधः+ दत्त्वा दर्ब्भैस्त्रिधा => दर्ब्भैः+त्रिधा आसादयेदिध्मवह्नी => आसादयेत्+इध्मवह्नी कुशाज्यञ्च => कुशाज्यम्+च प्रोक्षणीञ्च => प्रोक्षणीम्+च गृहीत्वापूर्य्य => गृहीत्वा+आपूर्य्य प्राङ्नीत्वा => प्राक्+नीत्वा प्रोक्षणीपात्रं ज्योतिरग्रे => प्रोक्षणीपात्रम्+ ज्योतिरग्रे तदद्भिस्त्रिश्च => तदद्भिः+त्रिः+च इध्मं विन्यस्य => इध्मम्+ विन्यस्य चाग्रतः। => च+अग्रतः। प्रणीतायां सपुष्पायां => प्रणीतायाम्+ सपुष्पायाम्+ सपुष्पायां विष्णुं => सपुष्पायाम्+ विष्णुम्+ विष्णुं ध्यात्वोत्तरेण => विष्णुम्+ ध्यात्वा+उत्तरेण ध्यात्वोत्तरेण => ध्यात्वा+उत्तरेण आज्यस्थालीमथाज्येन => आज्यस्थालीम्+अथ+आज्येन सम्पूर्याग्रे => सम्पूर्य+अग्रे सम्प्लवोत्पवनाभ्यान्तु => सम्प्लवोत्पवनाभ्याम्+तु कुर्य्यादाज्यस्य => कुर्य्यात्+आज्यस्य ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन => ताभ्याम्+उत्तानपाणिभ्याम्+अङ्गुष्ठानामिकेन आज्यं तयोस्तु => आज्यम्+ तयोः+तु तयोस्तु => तयोः+तु द्विर्नीत्वा => द्विः+नीत्वा त्रिरवाङ्क्षिपेत्। => त्रिः+अवाङ्+क्षिपेत्। चापि => च+अपि ताभ्यां प्रक्षिप्य => ताभ्याम्+ प्रक्षिप्य चैव => च+एव प्रणवेनैव => प्रणवेन+एव पश्चाद्धोमं समाचरेत्। => पश्चात्+होमम्+ समाचरेत्। नामान्तं व्रतबन्धान्तं => नामान्तम्+ व्रतबन्धान्तम्+ व्रतबन्धान्तं समावर्त्तावसानकम्। => व्रतबन्धान्तम्+ समावर्त्तावसानकम्। अधिकारावसानं वा => अधिकारावसानम्+ वा कुर्य्यादङ्गानुसारतः॥31॥ => कुर्य्यात्+अङ्गानुसारतः॥31॥ प्रणवेनोपचारन्तु => प्रणवेन+उपचारम्+तु कुर्यात्सर्वत्र => कुर्यात्+सर्वत्र अङ्गैर्होमस्तु => अङ्गैः+होमः+तु कर्त्तव्यो यथावित्तानुसारतः॥32॥ => कर्त्तव्यः+ यथावित्तानुसारतः॥32॥ गर्भाधानन्तु => गर्भाधानम्+तु प्रथमं ततः => प्रथमम्+ ततः पुंसवनं स्मृतम्। => पुंसवनम्+ स्मृतम्। सीमन्तोन्नयनं जातकर्म्म => सीमन्तोन्नयनम्+ जातकर्म्म नामान्नप्राशनम्॥33॥ => नाम+अन्नप्राशनम्॥33॥ चूडाकृतिं व्रतबन्धं => चूडाकृतिम्+ व्रतबन्धम्+ व्रतबन्धं वेदव्रतान्यशेषतः। => व्रतबन्धम्+ वेदव्रतानि+अशेषतः। वेदव्रतान्यशेषतः। => वेदव्रतानि+अशेषतः। समावर्त्तनं पत्न्या => समावर्त्तनम्+ पत्न्या योगश्चाथाधिकारकः॥34॥ => योगः+च+अथ+अधिकारकः॥34॥ हृदादिक्रमतो ध्यात्वा => हृदादिक्रमतः+ ध्यात्वा एकैकं कर्म्म => एकैकम्+ कर्म्म अष्टावष्टौ => अष्टौ+अष्टौ पूर्णाहुतिं ततो => पूर्णाहुतिम्+ ततः+ ततो दद्यात् => ततः+ दद्यात् प्लुतं सुस्वरमुच्चरन्॥36॥ => प्लुतम्+ सुस्वरम्+उच्चरन्॥36॥ सुस्वरमुच्चरन्॥36॥ => सुस्वरम्+उच्चरन्॥36॥ विष्णोर्वह्निन्तु => विष्णोः+वह्निम्+तु श्रपयेद्वैष्णवञ्चरुम्। => श्रपयेत्+वैष्णवम्+चरुम्। विष्णुं मन्त्रान् => विष्णुम्+ मन्त्रान् आसनादिक्रमेणैव => आसनादिक्रमेण+एव साङ्गावरणमुत्तमम्। => साङ्गावरणम्+उत्तमम्। देवं सुरोत्तमम्॥38॥ => देवम्+ सुरोत्तमम्॥38॥ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ। => आधाय+इध्मम्+अथ+आघारौ+आज्यौ+अग्नीशसंस्थितौ। ततो हुत्वा => ततः+ हुत्वा मध्येथ => मध्ये+अथ जुहुयात्सर्वं मन्त्रानर्च्याक्रमेण => जुहुयात्+सर्वम्+ मन्त्रान्+अर्च्याक्रमेण मन्त्रानर्च्याक्रमेण => मन्त्रान्+अर्च्याक्रमेण तर्पयेन्मूर्त्तेर्द्दशांशेनाङ्गहोमकम्। => तर्पयेत्+मूर्त्तेः+दशांशेन+अङ्गहोमकम्। शतं सहस्रं => शतम्+ सहस्रम्+ सहस्रं वाज्याद्यैः => सहस्रम्+ वा+आज्याद्यैः वाज्याद्यैः => वा+आज्याद्यैः समिद्भिर्वा => समिद्भिः+वा समाप्यार्च्चान्तु => समाप्य+अर्च्चाम्+तु होमान्तां शुचीन् => होमान्ताम्+ शुचीन् शिष्यानुपोषितान्। => शिष्यान्+उपोषितान्। आहूयाग्रे => आहूय+अग्रे निवेश्याथ => निवेश्य+अथ ह्यस्त्रेण => हि+अस्त्रेण शिष्यानात्मनि => शिष्यान्+आत्मनि लिङ्गानुवृत्तञ्चैतन्यं सह => लिङ्गानुवृत्तम्+चैतन्यम्+ सह ततो दहनबीजेन => ततः+ दहनबीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम्॥44॥ => सृष्टिम्+ ब्रह्माण्डसञ्ज्ञिकाम्॥44॥ निर्द्दग्धां सकलां => निर्द्दग्धाम्+ सकलाम्+ सकलां ध्यायेद्भस्मकूटनिभस्थिताम्। => सकलाम्+ ध्यायेत्+भस्मकूटनिभस्थिताम्। ध्यायेद्भस्मकूटनिभस्थिताम्। => ध्यायेत्+भस्मकूटनिभस्थिताम्। प्लावयेद्वारिणा => प्लावयेत्+वारिणा संसारं वाङ्मयं => संसारम्+ वाङ्मयम्+ वाङ्मयं स्मरेत्॥45॥ => वाङ्मयम्+ स्मरेत्॥45॥ शक्तिं न्यसेत् => शक्तिम्+ न्यसेत् पार्थिवीं बीजसञ्ज्ञिकाम्। => पार्थिवीम्+ बीजसञ्ज्ञिकाम्। संवृतं पार्थिवं => संवृतम्+ पार्थिवम्+ पार्थिवं शुभम्॥46॥ => पार्थिवम्+ शुभम्॥46॥ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम्। => अण्डम्+तदुद्भवम्+ध्यायेत्+तदाधारम्+तदात्मकम्। चिन्तयेन्मूर्तिं पौरुषीं => चिन्तयेत्+मूर्तिम्+ पौरुषीम्+ पौरुषीं प्रणवात्मिकाम्॥47॥ => पौरुषीम्+ प्रणवात्मिकाम्॥47॥ लिङ्गं सङ्क्रामयेत् => लिङ्गम्+ सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम्। => पश्चात्+आत्मस्थम्+ पूर्वसंस्कृतम्। विभक्तेन्द्रियसंस्थानं क्रमाद् => विभक्तेन्द्रियसंस्थानम्+ क्रमात्+ क्रमाद् वृद्धं => क्रमात्+ वृद्धम्+ वृद्धं विचिन्तयेत्॥48॥ => वृद्धम्+ विचिन्तयेत्॥48॥ ततोण्डमब्दमेकं तु => ततः+अण्डम्+अब्दम्+एकम्+ तु तयोर्म्मध्ये => तयोः+मध्ये जातं ध्यात्वा => जातम्+ ध्यात्वा मन्त्रात्मकतनुं कृत्वा => मन्त्रात्मकतनुम्+ कृत्वा यथान्यासं पुरोदितम्॥50॥ => यथान्यासम्+ पुरा+उदितम्॥50॥ पुरोदितम्॥50॥ => पुरा+उदितम्॥50॥ विष्णुहस्तं ततो => विष्णुहस्तम्+ ततः+ ततो मूर्ध्नि => ततः+ मूर्ध्नि एवमेकं बहून् => एवम्+एकम्+ बहून् वापि => वा+अपि सदनेनाहतेन => सदनेन+आहतेन कृतपूजो गुरुः => कृतपूजः+ गुरुः प्राङ्मुखानुपवेशयेत्॥53॥ => प्राङ्मुखान्+उपवेशयेत्॥53॥ अर्च्चयेयुश्च => अर्च्चयेयुः+च तेष्वेवम्प्रसूता => तेषु+एवम्+प्रसूता पुष्पाञ्जलिं तत्र => पुष्पाञ्जलिम्+ तत्र पुष्पादिभिरनन्तरम्॥54॥ => पुष्पादिभिः+अनन्तरम्॥54॥ अमन्त्रमर्च्चनं कृत्वा => अमन्त्रम्+अर्च्चनम्+ कृत्वा पादार्च्चनन्ततः। => पादार्च्चनम्+ततः। दक्षिणां दद्यात् => दक्षिणाम्+ दद्यात् सर्वस्वं चार्द्धमेव => सर्वस्वम्+ च+अर्द्धम्+एव चार्द्धमेव => च+अर्द्धम्+एव संशिक्षयेच्छिष्यान् => संशिक्षयेत्+शिष्यान् पूज्यो नामभिर्हरिः। => पूज्यः+ नामभिः+हरिः। नामभिर्हरिः। => नामभिः+हरिः। विष्वक्सेनं यजेदीशं => विष्वक्सेनम्+ यजेत्+ईशम्+ यजेदीशं शङ्खचक्रगदाधरम्॥56॥ => यजेत्+ईशम्+ शङ्खचक्रगदाधरम्॥56॥ तज्जपन्तञ्च => तज्जपन्तम्+च मण्डलस्थं विसर्जयेत्॥57॥ => मण्डलस्थम्+ विसर्जयेत्॥57॥ विष्णुनिर्म्माल्यमखिलं विष्वक्सेनाय => विष्णुनिर्म्माल्यम्+अखिलम्+ विष्वक्सेनाय चार्पयेत्। => च+अर्पयेत्। प्रणीताभिस्तथात्मानमभिषिच्य => प्रणीताभिः+तथा+आत्मानम्+अभिषिच्य वह्निमात्मनि => वह्निम्+आत्मनि विष्वक्सेनं विसर्जयेत्। => विष्वक्सेनम्+ विसर्जयेत्। सर्वमाप्नोति => सर्वम्+आप्नोति मुमुक्षुर्ल्लीयते => मुमुक्षुः+लीयते अग्निकार्य्यादिकथनं नाम => अग्निकार्य्यादिकथनम्+ नाम चतुर्विंशोऽध्यायः॥24॥ => चतुर्विंशः+अध्यायः॥24॥ पञ्चविंशोऽध्यायः => पञ्चविंशः+अध्यायः नारद उवाच => नारदः+ उवाच वासुदेवादिमन्त्राणां पूज्यानां => वासुदेवादिमन्त्राणाम्+ पूज्यानाम्+ पूज्यानां लक्षणं => पूज्यानाम्+ लक्षणम्+ लक्षणं वदे। => लक्षणम्+ वदे। प्रद्युम्नश्चानिरुद्धकः॥1॥ => प्रद्युम्नः+च+अनिरुद्धकः॥1॥ नमो भगवते => नमः+ भगवते चादौ => च+आदौ अं अः => अम्+ अः ओङ्काराद्या नमोन्ताश्च => ओङ्काराद्याः+ नमोन्ताः+च नमोन्ताश्च => नमोन्ताः+च नमो नारायणस्ततः॥2॥ => नमः+ नारायणः+ततः॥2॥ नारायणस्ततः॥2॥ => नारायणः+ततः॥2॥ ओं तत् => ओम्+ तत् सद् ब्रह्मणे => सत्+ ब्रह्मणे चैव => च+एव ओं नमो => ओम्+ नमः+ नमो विष्णवे => नमः+ विष्णवे ओं क्षौः => ओम्+ क्षौः ओं नमो => ओम्+ नमः+ नमो भगवते => नमः+ भगवते ओं भूर्नमो => ओम्+ भूः+नमः+ भूर्नमो भगवते => भूः+नमः+ भगवते जपारुणहरिद्राभा नीलश्यामललोहिताः॥4॥ => जपारुणहरिद्राभाः+ नीलश्यामललोहिताः॥4॥ मेघाग्निमधुपिङ्गाभा वल्लभा => मेघाग्निमधुपिङ्गाभाः+ वल्लभाः+ वल्लभा नव => वल्लभाः+ नव स्वरबीजानां स्वनामान्तैर्यथाक्रमम्॥5॥ => स्वरबीजानाम्+ स्वनामान्तैः+यथाक्रमम्॥5॥ स्वनामान्तैर्यथाक्रमम्॥5॥ => स्वनामान्तैः+यथाक्रमम्॥5॥ विभक्तैस्तन्त्रवेदिभिः। => विभक्तैः+तन्त्रवेदिभिः। तेषां लक्षणमन्यथा॥6॥ => तेषाम्+ लक्षणम्+अन्यथा॥6॥ लक्षणमन्यथा॥6॥ => लक्षणम्+अन्यथा॥6॥ दीर्घस्वरैस्तु => दीर्घस्वरैः+तु उपाङ्गानीति => उपाङ्गानि+इति बीजमुत्तमम्। => बीजम्+उत्तमम्। दीर्घैर्ह्रस्वैश्च => दीर्घैः+ह्रस्वैः+च संयुक्तं साङ्गोपाङ्गं => संयुक्तम्+ साङ्गोपाङ्गम्+ साङ्गोपाङ्गं स्वरैः => साङ्गोपाङ्गम्+ स्वरैः व्यञ्जनानां क्रमो => व्यञ्जनानाम्+ क्रमः+ क्रमो ह्येष => क्रमः+ हि+एषः+ ह्येष हृदयादिप्रक्लृप्तये। => हि+एषः+ हृदयादिप्रक्लृप्तये। स्वनामान्तैर्विभक्तान्यङ्गनामभिः॥9॥ => स्वनामान्तैः+विभक्तानि+अङ्गनामभिः॥9॥ हृदयञ्च => हृदयम्+च शिरश्चूडा => शिरः+चूडा कवचं नेत्रमस्तकम्। => कवचम्+ नेत्रमस्तकम्। बीजानां मूलस्य => बीजानाम्+ मूलस्य हृच्छिरश्च => हृत्+शिरः+च चैव => च+एव तथोदरम्। => तथा+उदरम्। पृष्ठबाहूरुजानूँश्च => पृष्ठबाहूरुजानून्+च क्रमान्न्यसेत्॥12॥ => क्रमात्+न्यसेत्॥12॥ कं टं => कम्+ टम्+ टं पं => टम्+ पम्+ पं शं => पम्+ शम्+ शं वैनतेयः => शम्+ वैनतेयः खं ठं => खम्+ ठम्+ ठं फं => ठम्+ फम्+ फं षं => फम्+ षम्+ षं गदामनुः। => षम्+ गदाम्+अनुः। गदामनुः। => गदाम्+अनुः। गं डं => गम्+ डम्+ डं बं => डम्+ बम्+ बं सं => बम्+ सम्+ सं पुष्टिमन्त्रो => सम्+ पुष्टिमन्त्रः+ पुष्टिमन्त्रो घं => पुष्टिमन्त्रः+ घम्+ घं ढं => घम्+ ढम्+ ढं भं => ढम्+ भम्+ भं हं => भम्+ हम्+ हं श्रियै => हम्+ श्रियै वं शं => वम्+ शम्+ शं मं => शम्+ मम्+ मं क्षं => मम्+ क्षम्+ क्षं पाञ्चजन्यं => क्षम्+ पाञ्चजन्यम्+ पाञ्चजन्यं छं => पाञ्चजन्यम्+ छम्+ छं तं => छम्+ तम्+ तं पं => तम्+ पम्+ पं कौस्तुभाय => पम्+ कौस्तुभाय जं खं => जम्+ खम्+ खं वं => खम्+ वम्+ वं सुदर्शनाय => वम्+ सुदर्शनाय सं वं => सम्+ वम्+ वं दं => वम्+ दम्+ दं चं => दम्+ चम्+ चं लम्॥14॥ => चम्+ लम्॥14॥ ओं धं => ओम्+ धम्+ धं वं => धम्+ वम्+ वं वनमालायै => वम्+ वनमालायै निर्बीजपदमन्त्राणां पदैरङ्गानि => निर्बीजपदमन्त्राणाम्+ पदैः+अङ्गानि पदैरङ्गानि => पदैः+अङ्गानि जात्यन्तैर्नामसंयुक्तैर्हृदयादीनि => जात्यन्तैः+नामसंयुक्तैः+हृदयादीनि प्रणवं हृदयादीनि => प्रणवम्+ हृदयादीनि प्रणवं हृदयं => प्रणवम्+ हृदयम्+ हृदयं पूर्वं => हृदयम्+ पूर्वम्+ पूर्वं परायेति => पूर्वम्+ पराय+इति परायेति => पराय+इति नाम्नात्मना => नाम्ना+आत्मना अस्त्रं नामान्तकं => अस्त्रम्+ नामान्तकम्+ नामान्तकं भवेत्॥17॥ => नामान्तकम्+ भवेत्॥17॥ ओं परास्त्रादिस्वनामात्मा => ओम्+ परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः। => चतुर्थ्यन्तः+ नमोन्तकः। एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः॥18॥ => एकव्यूहादिषड्विंशव्यूहात्+तस्य+आत्मनः+ मनुः॥18॥ प्रकृतिं देहकेर्च्चयेत्। => प्रकृतिम्+ देहके+अर्च्चयेत्। देहकेर्च्चयेत्। => देहके+अर्च्चयेत्। ओं परायाग्न्यात्मने => ओम्+ पराय+अग्न्यात्मने परायाग्न्यात्मने => पराय+अग्न्यात्मने चैव => च+एव अग्निं त्रिमूर्त्तौ => अग्निम्+ त्रिमूर्त्तौ व्यापकं करदेहयोः॥20॥ => व्यापकम्+ करदेहयोः॥20॥ तनावेष त्रिव्यूहे => तनौ+एषः+ त्रिव्यूहे ऋग्वेदं व्यापकं => ऋग्वेदम्+ व्यापकम्+ व्यापकं हस्ते => व्यापकम्+ हस्ते यजुर्न्यसेत्। => यजुः+न्यसेत्। तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः॥22॥ => तलद्वये+अथर्वरूपम्+ शिरोहृच्चरणान्तकः॥22॥ आकाशं व्यापकं => आकाशम्+ व्यापकम्+ व्यापकं न्यस्य => व्यापकम्+ न्यस्य वायुर्ज्योतिर्जलं पृथ्वी => वायुः+ज्योतिः+जलम्+ पृथ्वी श्रोत्रन्त्वग्दृग्जिह्वा => श्रोत्रम्+त्वक्+दृक्+जिह्वा घ्राणं षड्व्यूह => घ्राणम्+ षड्व्यूहः+ षड्व्यूह ईरितः॥24॥ => षड्व्यूहः+ ईरितः॥24॥ व्यापकं मानसं => व्यापकम्+ मानसम्+ मानसं न्यस्य => मानसम्+ न्यस्य ततोङ्गुष्ठादितः => ततः+अङ्गुष्ठादितः आदिमूर्त्तिस्तु => आदिमूर्त्तिः+तु व्यापको जीवसञ्ज्ञितः। => व्यापकः+ जीवसञ्ज्ञितः। भूर्भुवःस्वर्म्महर्ज्जनस्तपः => भूः+भुवः+स्वः+महः+जनः+तपः सत्यञ्च => सत्यम्+च न्यसेदाद्यमङ्गुष्ठादिक्रमेण => न्यसेत्+आद्यम्+अङ्गुष्ठादिक्रमेण सप्तमश्च => सप्तमः+च लोकेशो देहके => लोकेशः+ देहके अग्निष्टोमस्तथोक्तस्तु => अग्निष्टोमः+तथा+उक्तः+तु अतिरात्राप्तोर्यामश्च => अतिरात्राप्तोर्यामः+च धीरहं मनः => धीः+अहम्+ मनः शब्दश्च => शब्दः+च स्पर्शरूपरसास्तत॥29॥ => स्पर्शरूपरसाः+तत॥29॥ गन्धो बुद्धिर्व्यापकं => गन्धः+ बुद्धिः+व्यापकम्+ बुद्धिर्व्यापकं तु => बुद्धिः+व्यापकम्+ तु न्यसेदन्त्यौ => न्यसेत्+अन्त्यौ जीवो बुद्धिरहङ्कारो => जीवः+ बुद्धिः+अहङ्कारः+ बुद्धिरहङ्कारो मनः => बुद्धिः+अहङ्कारः+ मनः शब्दो गुणोनिलः॥31॥ => शब्दः+ गुणः+अनिलः॥31॥ गुणोनिलः॥31॥ => गुणः+अनिलः॥31॥ रूपं रसो => रूपम्+ रसः+ रसो नवात्मायं => रसः+ नवात्मा+अयम्+ नवात्मायं जीवः => नवात्मा+अयम्+ जीवः तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम्॥32॥ => तर्जन्यादिक्रमात्+शेषम्+ यावत्+वामप्रदेशिनीम्॥32॥ यावद्वामप्रदेशिनीम्॥32॥ => यावत्+वामप्रदेशिनीम्॥32॥ पादयोश्च => पादयोः+च दशात्मायम् => दशात्मा+अयम् इन्द्रो व्यापी => इन्द्रः+ व्यापी वह्निस्तर्जन्यादौ => वह्निः+तर्जन्यादौ पादयोरेकादशात्मा => पादयोः+एकादशात्मा श्रोत्रं त्वगेव => श्रोत्रम्+ त्वक्+एव त्वगेव => त्वक्+एव चक्षुर्जिह्वा => चक्षुः+जिह्वा घ्राणं वाक्पाण्यङ्घ्रिश्च => घ्राणम्+ वाक्पाण्यङ्घ्रिः+च वाक्पाण्यङ्घ्रिश्च => वाक्पाण्यङ्घ्रिः+च उपस्थं मानसो => उपस्थम्+ मानसः+ मानसो व्यापी => मानसः+ व्यापी श्रोत्रमङ्गुष्ठकद्वये। => श्रोत्रम्+अङ्गुष्ठकद्वये। तर्जन्यादिक्रमादष्टौ => तर्जन्यादिक्रमात्+अष्टौ अतिरिक्तं तलद्वये॥36॥ => अतिरिक्तम्+ तलद्वये॥36॥ उत्तमाङ्गललाटास्यहृन्नाभावथ => उत्तमाङ्गललाटास्यहृन्नाभौ+अथ विष्णुर्म्मधुहरश्चैव => विष्णुः+मधुहरः+च+एव श्रीधरोथ => श्रीधरः+अथ पद्मनाभस्तथैव => पद्मनाभः+तथा+एव केशवश्च => केशवः+च नारायणस्ततः => नारायणः+ततः माधवश्चाथ => माधवः+च+अथ गोविन्दो विष्णुं => गोविन्दः+ विष्णुम्+ विष्णुं वै => विष्णुम्+ वै व्यापकं न्यसेत्॥39॥ => व्यापकम्+ न्यसेत्॥39॥ शिखरकट्याञ्च => शिखरकट्याम्+च षड्विंशव्यूहकस्तथा। => षड्विंशव्यूहकः+तथा। पुरुषो धीरहङ्कारो => पुरुषः+ धीः+अहङ्कारः+ धीरहङ्कारो मनश्चित्तञ्च => धीः+अहङ्कारः+ मनः+चित्तम्+च मनश्चित्तञ्च => मनः+चित्तम्+च स्पर्शो रसो => स्पर्शः+ रसः+ रसो रूपं => रसः+ रूपम्+ रूपं गन्धः => रूपम्+ गन्धः श्रोत्रं त्वचस्तथा। => श्रोत्रम्+ त्वचः+तथा। त्वचस्तथा। => त्वचः+तथा। चक्षुर्जिह्वा => चक्षुः+जिह्वा वाक्पाण्यङ्घ्रिश्च => वाक्पाण्यङ्घ्रिः+च उपस्थो भूर्जलन्तेजो => उपस्थः+ भूः+जलम्+तेजः+ भूर्जलन्तेजो वायुराकाशमेव => भूः+जलम्+तेजः+ वायुः+आकाशम्+एव वायुराकाशमेव => वायुः+आकाशम्+एव पुरुषं व्यापकं => पुरुषम्+ व्यापकम्+ व्यापकं न्यस्य => व्यापकम्+ न्यस्य शिरस्यथ => शिरसि+अथ जान्वोरुपस्थे => जान्वोः+उपस्थे परश्च => परः+च पूर्ववत्परम्॥45॥ => पूर्ववत्+परम्॥45॥ मण्डलेऽब्जे => मण्डले+अब्जे प्रकृतिं पूजयेद्बुधः। => प्रकृतिम्+ पूजयेत्+बुधः। पूजयेद्बुधः। => पूजयेत्+बुधः। अस्त्रमग्न्यादिकोणेषु => अस्त्रम्+अग्न्यादिकोणेषु दिक्पालांश्च => दिक्पालान्+च विधिस्त्वन्यः => विधिः+तु+अन्यः त्रिव्यूहेग्निश्च => त्रिव्यूहे+अग्निः+च पूर्वादिदिग्बलावासो राज्यादिभिरलङ्कृतः। => पूर्वादिदिग्बलावासः+ राज्यादिभिः+अलङ्कृतः। राज्यादिभिरलङ्कृतः। => राज्यादिभिः+अलङ्कृतः। कर्णिकायां नाभसश्च => कर्णिकायाम्+ नाभसः+च नाभसश्च => नाभसः+च विश्वरूपं सर्वस्थित्यै => विश्वरूपम्+ सर्वस्थित्यै यजेद्राज्यजयाय => यजेत्+राज्यजयाय समायुक्तमङ्गैरपि => समायुक्तम्+अङ्गैः+अपि गरुडाद्यैस्तथेन्द्राद्यैः => गरुडाद्यैः+तथा+इन्द्राद्यैः कामानवाप्नुयात्। => कामान्+अवाप्नुयात्। विष्वक्सेनं यजेन्नाम्ना => विष्वक्सेनम्+ यजेत्+नाम्ना यजेन्नाम्ना => यजेत्+नाम्ना बीजं व्योमसंस्थितम्॥50॥ => बीजम्+ व्योमसंस्थितम्॥50॥ मन्त्रप्रदर्शनं नाम => मन्त्रप्रदर्शनम्+ नाम पञ्चविंशोऽध्यायः॥25॥ => पञ्चविंशः+अध्यायः॥25॥ षड्विंशोऽध्यायः => षड्विंशः+अध्यायः नारद उवाच => नारदः+ उवाच मुद्राणां लक्षणं => मुद्राणाम्+ लक्षणम्+ लक्षणं वक्ष्ये => लक्षणम्+ वक्ष्ये ऊर्द्ध्वाङ्गुष्ठो वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनम्। => ऊर्द्ध्वाङ्गुष्ठः+ वाममुष्टिः+दक्षिणाङ्गुष्ठबन्धनम्। वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनम्। => वाममुष्टिः+दक्षिणाङ्गुष्ठबन्धनम्। चाङ्गुष्ठो यस्य => च+अङ्गुष्ठः+ यस्य चोर्द्ध्वे => च+ऊर्द्ध्वे साधारणा व्यूहे => साधारणाः+ व्यूहे अथासाधारणा इमाः। => अथ+असाधारणाः+ इमाः। मुद्रा यथाक्रमम्॥3॥ => मुद्राः+ यथाक्रमम्॥3॥ अष्टानां पूर्व्वबीजानां => अष्टानाम्+ पूर्व्वबीजानाम्+ पूर्व्वबीजानां क्रमशस्त्ववधारयेत्। => पूर्व्वबीजानाम्+ क्रमशः+तु+अवधारयेत्। क्रमशस्त्ववधारयेत्। => क्रमशः+तु+अवधारयेत्। कनिष्ठान्तं नामयित्वाङ्गुलित्रयम्॥4॥ => कनिष्ठान्तम्+ नामयित्वा+अङ्गुलित्रयम्॥4॥ नामयित्वाङ्गुलित्रयम्॥4॥ => नामयित्वा+अङ्गुलित्रयम्॥4॥ ऊर्द्ध्वं कृत्वा => ऊर्द्ध्वम्+ कृत्वा सम्मुखञ्च => सम्मुखम्+च वामहस्तमथोत्तानं कृत्वार्द्धं => वामहस्तम्+अथ+उत्तानम्+ कृत्वा+अर्द्धम्+ कृत्वार्द्धं नामयेच्छनैः॥5॥ => कृत्वा+अर्द्धम्+ नामयेत्+शनैः॥5॥ नामयेच्छनैः॥5॥ => नामयेत्+शनैः॥5॥ अङ्गानाञ्च => अङ्गानाम्+च क्रमादिमाः। => क्रमात्+इमाः। एकैकां मोचयेद् => एकैकाम्+ मोचयेत्+ मोचयेद् बद्ध्वा => मोचयेत्+ बद्ध्वा तथाङ्गुलीम्॥6॥ => तथा+अङ्गुलीम्॥6॥ पूर्वमुद्रां दक्षिणेप्येवमेव => पूर्वमुद्राम्+ दक्षिणे+अपि+एवम्+एव दक्षिणेप्येवमेव => दक्षिणे+अपि+एवम्+एव ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्मुद्रासिद्धिस्ततो => ऊर्ध्वाङ्गुष्ठः+ वाममुष्टिः+मुद्रासिद्धिः+ततः+ वाममुष्टिर्मुद्रासिद्धिस्ततो भवेत्॥7॥ => वाममुष्टिः+मुद्रासिद्धिः+ततः+ भवेत्॥7॥ मुद्राप्रदर्शनं नाम => मुद्राप्रदर्शनम्+ नाम षड्विंशोऽध्यायः॥26॥ => षड्विंशः+अध्यायः॥26॥ सप्तविंशोऽध्यायः => सप्तविंशः+अध्यायः नारद उवाच => नारदः+ उवाच दीक्षां सर्वदाञ्च => दीक्षाम्+ सर्वदाम्+च सर्वदाञ्च => सर्वदाम्+च मण्डलेब्जे => मण्डले+अब्जे हरिं यजेत्। => हरिम्+ यजेत्। दशम्यामुपसंहृत्य => दशम्याम्+उपसंहृत्य यागद्रव्यं समस्तकम्॥1॥ => यागद्रव्यम्+ समस्तकम्॥1॥ सर्षपांस्तु => सर्षपान्+तु शक्तिं सर्वात्मिकां => शक्तिम्+ सर्वात्मिकाम्+ सर्वात्मिकां तत्र => सर्वात्मिकाम्+ तत्र सर्व्वौषधिं समाहृत्य => सर्व्वौषधिम्+ समाहृत्य विकिरानभिमन्त्रयेत्॥3॥ => विकिरान्+अभिमन्त्रयेत्॥3॥ शतवारं शुभे => शतवारम्+ शुभे पञ्चगव्यन्तु => पञ्चगव्यम्+तु पञ्चभिर्मूलमूर्तिभिः॥4॥ => पञ्चभिः+मूलमूर्तिभिः॥4॥ कुशाग्रैस्तेन => कुशाग्रैः+तेन तां भुवम्। => ताम्+ भुवम्। विकिरान्वासुदेवेन => विकिरान्+वासुदेवेन क्षिपेदुत्तानपाणिना॥5॥ => क्षिपेत्+उत्तानपाणिना॥5॥ पूर्वमुखस्तिष्ठन् => पूर्वमुखः+तिष्ठन् विष्णुं तथा => विष्णुम्+ तथा साङ्गं विष्णुं => साङ्गम्+ विष्णुम्+ विष्णुं प्रपूजयेत्॥6॥ => विष्णुम्+ प्रपूजयेत्॥6॥ शतवारं मन्त्रयित्वा => शतवारम्+ मन्त्रयित्वा त्वस्त्रेणैव => तु+अस्त्रेण+एव ईशानान्तं नयेच्च => ईशानान्तम्+ नयेत्+च नयेच्च => नयेत्+च कलशं पृष्ठतो => कलशम्+ पृष्ठतः+ पृष्ठतो नीत्वा => पृष्ठतः+ नीत्वा स्थापयेद्विकिरोपरि। => स्थापयेत्+विकिरोपरि। कुम्भेशं कर्करीं => कुम्भेशम्+ कर्करीम्+ कर्करीं यजेत्॥8॥ => कर्करीम्+ यजेत्॥8॥ सवस्त्रं पञ्चरत्नाढ्यं => सवस्त्रम्+ पञ्चरत्नाढ्यम्+ पञ्चरत्नाढ्यं स्थण्डिले => पञ्चरत्नाढ्यम्+ स्थण्डिले पूजयेद्धरिम्। => पूजयेत्+हरिम्। अग्नावपि => अग्नौ+अपि विलिप्यान्तः => विलिप्य+अन्तः उखामाज्येन => उखाम्+आज्येन तण्डुलानाज्यसंसृष्टान् => तण्डुलान्+आज्यसंसृष्टान् सङ्घट्टयेच्छनैः। => सङ्घट्टयेत्+शनैः। पक्वमुत्तारयेत् => पक्वम्+उत्तारयेत् पश्चादनिरुद्धेन => पश्चात्+अनिरुद्धेन प्रक्ष्याल्यालिप्य => प्रक्ष्याल्य+आलिप्य कुर्य्यादूर्ध्वपुण्ड्रं तु => कुर्य्यात्+ऊर्ध्वपुण्ड्रम्+ तु चरुमेवं सुसंस्कृतम्॥13॥ => चरुम्+एवम्+ सुसंस्कृतम्॥13॥ भागमेकं तु => भागम्+एकम्+ तु प्रदद्यादाहुतित्रयम्॥14॥ => प्रदद्यात्+आहुतित्रयम्॥14॥ चतुर्थं तु => चतुर्थम्+ तु गुरुरद्याद्विशुद्धये। => गुरुः+अद्यात्+विशुद्धये। दन्तकाष्ठं भक्षयित्वा => दन्तकाष्ठम्+ भक्षयित्वा मुखं पतितमुत्तमम्॥16॥ => मुखम्+ पतितम्+उत्तमम्॥16॥ पतितमुत्तमम्॥16॥ => पतितम्+उत्तमम्॥16॥ शुभं सिंहशतं => शुभम्+ सिंहशतम्+ सिंहशतं हुत्वा => सिंहशतम्+ हुत्वा आचम्याथ => आचम्य+अथ पूजागारं न्यसेन्मन्त्री => पूजागारम्+ न्यसेत्+मन्त्री न्यसेन्मन्त्री => न्यसेत्+मन्त्री प्राच्यां विष्णुं => प्राच्याम्+ विष्णुम्+ विष्णुं प्रदक्षिणम्॥17॥ => विष्णुम्+ प्रदक्षिणम्॥17॥ संसारार्णवमग्नानां पशूनां => संसारार्णवमग्नानाम्+ पशूनाम्+ पशूनां पाशमुक्तये। => पशूनाम्+ पाशमुक्तये। त्वमेव => त्वम्+एव शरणं देव => शरणम्+ देव त्वं भक्तवत्सल॥18॥ => त्वम्+ भक्तवत्सल॥18॥ देवदेवानुजानीहि => देवदेव+अनुजानीहि पाशितान्मोचयिष्यामि => पाशितान्+मोचयिष्यामि पशूनिमान्॥19॥ => पशून्+इमान्॥19॥ देवेशं सम्प्रविश्य => देवेशम्+ सम्प्रविश्य पशूंस्ततः। => पशून्+ततः। धारणाभिस्तु => धारणाभिः+तु पूर्व्ववज्ज्वलनादिना॥20॥ => पूर्व्ववत्+ज्वलनादिना॥20॥ पुष्पपूर्णाञ्जलींस्तत्र => पुष्पपूर्णाञ्जलीन्+तत्र क्षिपेत्तन्नाम => क्षिपेत्+तत्+नाम अमन्त्रमर्च्चनं तत्र => अमन्त्रम्+अर्च्चनम्+ तत्र यस्यां मूर्त्तौ => यस्याम्+ मूर्त्तौ पुष्पं तस्य => पुष्पम्+ तस्य तन्नाम => तत्+नाम शिखान्तसम्मितं सूत्रं => शिखान्तसम्मितम्+ सूत्रम्+ सूत्रं पादाङ्गुष्ठादि => सूत्रम्+ पादाङ्गुष्ठादि कर्त्तितं रक्तं => कर्त्तितम्+ रक्तम्+ रक्तं पुनस्तत्‍त्रगुणीकृतम्॥23॥ => रक्तम्+ पुनः+तत्+त्रिगुणीकृतम्॥23॥ पुनस्तत्‍त्रगुणीकृतम्॥23॥ => पुनः+तत्+त्रिगुणीकृतम्॥23॥ यस्यां संलीयते => यस्याम्+ संलीयते विश्वं यतो => विश्वम्+ यतः+ यतो विश्वं => यतः+ विश्वम्+ विश्वं प्रसूयते। => विश्वम्+ प्रसूयते। प्रकृतिं प्रक्रियाभेदैः => प्रकृतिम्+ प्रक्रियाभेदैः संस्थितां तत्र => संस्थिताम्+ तत्र सूत्रं कुण्डपार्श्वे => सूत्रम्+ कुण्डपार्श्वे ततस्तत्त्वानि => ततः+तत्त्वानि तत्रैकधा => तत्र+एकधा स्याद्दशद्वादशधापि => स्यात्+दशद्वादशधा+अपि ग्रथितस्तत्त्वचिन्तकैः॥27॥ => ग्रथितः+तत्त्वचिन्तकैः॥27॥ पञ्चभिरध्वानं निखिलं => पञ्चभिः+अध्वानम्+ निखिलम्+ निखिलं विकृतिक्रमात्। => निखिलम्+ विकृतिक्रमात्। पशोस्तनौ॥28॥ => पशोः+तनौ॥28॥ प्रकृतिर्लिङ्गशक्तिश्च => प्रकृतिः+लिङ्गशक्तिः+च बुद्धिस्तथा => बुद्धिः+तथा पञ्चतन्मात्रबुद्ध्याख्यं कर्म्माख्यं => पञ्चतन्मात्रबुद्ध्याख्यम्+ कर्म्माख्यम्+ कर्म्माख्यं भूतपञ्चकम्॥29॥ => कर्म्माख्यम्+ भूतपञ्चकम्॥29॥ ध्यायेच्च => ध्यायेत्+च द्वादशात्मानं सूत्रे => द्वादशात्मानम्+ सूत्रे तथेच्छया। => तथा+इच्छया। एकैकं शतहोमेन => एकैकम्+ शतहोमेन पूर्णाहुतिं ततः। => पूर्णाहुतिम्+ ततः। यथान्यायं भक्तं => यथान्यायम्+ भक्तम्+ भक्तं शिष्यं => भक्तम्+ शिष्यम्+ शिष्यं तु => शिष्यम्+ तु करणीं कर्त्तरीं => करणीम्+ कर्त्तरीम्+ कर्त्तरीं वापि => कर्त्तरीम्+ वा+अपि वापि => वा+अपि खटिकामपि॥32॥ => खटिकाम्+अपि॥32॥ अन्यदप्युपयोगि => अन्यत्+अपि+उपयोगि सर्वं तद्वायुगोचरे। => सर्वम्+ तत्+वायुगोचरे। तद्वायुगोचरे। => तत्+वायुगोचरे। परामृष्याधिवासयेत्॥33॥ => परामृष्य+अधिवासयेत्॥33॥ नमो भूतेभ्यश्च => नमः+ भूतेभ्यः+च भूतेभ्यश्च => भूतेभ्यः+च मण्डपं भूषयित्वाथ => मण्डपम्+ भूषयित्वा+अथ भूषयित्वाथ => भूषयित्वा+अथ मण्डलेथ => मण्डले+अथ यजेद्विष्णुं ततः => यजेत्+विष्णुम्+ ततः दीक्षयेच्छिष्यान् => दीक्षयेत्+शिष्यान् विष्णुं हस्तेन => विष्णुम्+ हस्तेन मूर्द्धानं स्पृश्य => मूर्द्धानम्+ स्पृश्य प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवताम्॥36॥ => प्रकृत्यादिविकृत्यन्ताम्+ साधिभूताधिदैवताम्॥36॥ सृष्टिमाध्यात्मिकीं कृत्वा => सृष्टिम्+आध्यात्मिकीम्+ कृत्वा तां संहरेत् => ताम्+ संहरेत् तन्मात्रभूतां सकलां => तन्मात्रभूताम्+ सकलाम्+ सकलां जीवेन => सकलाम्+ जीवेन समतां गताम्॥37॥ => समताम्+ गताम्॥37॥ कुम्भेशं सूत्रं => कुम्भेशम्+ सूत्रम्+ सूत्रं संहृत्य => सूत्रम्+ संहृत्य समीपमागत्य => समीपम्+आगत्य तं सन्निवेश्य => तम्+ सन्निवेश्य सृष्टीशमाहुतीनां शतेन => सृष्टीशम्+आहुतीनाम्+ शतेन उदासीनमथासाद्य => उदासीनम्+अथ+असाद्य शुक्लं रजः => शुक्लम्+ रजः हृदयन्तेन => हृदयम्+तेन वियोगपदसंयुक्तैर्बीजैः => वियोगपदसंयुक्तैः+बीजैः जुहुयात्ततः॥41॥ => जुहुयात्+ततः॥41॥ वह्नावखिलतत्त्वानामालये => वह्नौ+अखिलतत्त्वानाम्+आलये नीयमानं क्रमात्सर्वं => नीयमानम्+ क्रमात्+सर्वम्+ क्रमात्सर्वं तत्राध्वानं => क्रमात्+सर्वम्+ तत्र+अध्वानम्+ तत्राध्वानं स्मरेद् => तत्र+अध्वानम्+ स्मरेत्+ स्मरेद् बुधः॥42॥ => स्मरेत्+ बुधः॥42॥ वियोज्यैवं आदायापाद्य => वियोज्य+एवम्+ आदाय+आपाद्य आदायापाद्य => आदाय+आपाद्य प्रकृत्याहृत्य => प्रकृत्या+आहृत्य जुहुयाद्यथोक्ते => जुहुयात्+यथा+उक्ते गर्भाधानं जातकर्म => गर्भाधानम्+ जातकर्म भोगञ्चैव => भोगम्+च+एव लयन्तथा। => लयम्+तथा। हुत्वाष्टौ => हुत्वा+अष्टौ तत्रैव => तत्र+एव शुद्धिन्तु => शुद्धिम्+तु शुद्धं तत्त्वं => शुद्धम्+ तत्त्वम्+ तत्त्वं समुद्धृत्य => तत्त्वम्+ समुद्धृत्य सन्नयेद्धि परे => सन्नयेत्+हि+ परे यावदव्याहृतं क्रमात्॥45॥ => यावत्+अव्याहृतम्+ क्रमात्॥45॥ परं ज्ञानयोगेन => परम्+ ज्ञानयोगेन विमुक्तबन्धनं जीवं => विमुक्तबन्धनम्+ जीवम्+ जीवं परस्मिन्नव्यये => जीवम्+ परस्मिन्+अव्यये परस्मिन्नव्यये => परस्मिन्+अव्यये निवृत्तं परमानन्दे => निवृत्तम्+ परमानन्दे स्मरेद्बुधः। => स्मरेत्+बुधः। पूर्णाहुतिं पश्चादेवं => पूर्णाहुतिम्+ पश्चात्+एवम्+ पश्चादेवं दीक्षा => पश्चात्+एवम्+ दीक्षा यैर्द्दीक्षा => यैः+दीक्षा ओं यं => ओम्+ यम्+ यं भूतानि => यम्+ भूतानि विशुद्धं हुं => विशुद्धम्+ हुम्+ हुं फट्। => हुम्+ फट्। ताडनं कुर्याद्वियोजनमिह => ताडनम्+ कुर्यात्+वियोजनम्+इह कुर्याद्वियोजनमिह => कुर्यात्+वियोजनम्+इह ओं यं => ओम्+ यम्+ यं भूतान्यापातयेहम्। => यम्+ भूतानि+आपातये+अहम्। भूतान्यापातयेहम्। => भूतानि+आपातये+अहम्। आदानं कृत्वा => आदानम्+ कृत्वा चानेन => च+अनेन योजनं शृणु। => योजनम्+ शृणु। ओं यं => ओम्+ यम्+ यं भूतानि => यम्+ भूतानि होममन्त्रं प्रवक्ष्यामि => होममन्त्रम्+ प्रवक्ष्यामि पूर्णाहुतेर्मनुम्॥49॥ => पूर्णाहुतेः+मनुम्॥49॥ ओं भूतानि => ओम्+ भूतानि ओं अं => ओम्+ अम्+ अं ओं => अम्+ ओम्+ ओं नमो => ओम्+ नमः+ नमो भगवते => नमः+ भगवते तद्वै => तत्+वै शिष्यन्तु => शिष्यम्+तु एवं तत्त्वानि => एवम्+ तत्त्वानि संशोधयेद् बुधः॥50॥ => संशोधयेत्+ बुधः॥50॥ नमोन्तेन => नमः+अन्तेन ओं रां => ओम्+ राम्+ रां कर्म्मेन्द्रियाणि। => राम्+ कर्म्मेन्द्रियाणि। ओं दें => ओम्+ देम्+ दें बुद्धीन्द्रियाणि। => देम्+ बुद्धीन्द्रियाणि। यं बीजेन => यम्+ बीजेन समानन्तु => समानम्+तु ओं सुं => ओम्+ सुम्+ सुं गन्धतन्मात्रे => सुम्+ गन्धतन्मात्रे हुं फट्। => हुम्+ फट्। ओं सम्पाहि => ओम्+ सम्+पाहि+ सम्पाहि हाम्। => सम्+पाहि+ हाम् ओं खं => ओम्+ खम्+ खं खं => खम्+ खम्+ खं क्षं => खम्+ क्षम् ओं सुं => ओम्+ सुम्+ सुं हुं => सुम्+ हुम्+ हुं गन्धतन्मात्रे => हुम्+ गन्धतन्मात्रे पूर्णाहुतिश्चैवमुत्तरेषु => पूर्णाहुतिः+च+एवम्+उत्तरेषु ओं रां => ओम्+ राम्+ रां रसतन्मात्रे। => राम्+ रसतन्मात्रे। ओं भें => ओम्+ भेम्+ भें रूपतन्मात्रे। => भेम्+ रूपतन्मात्रे। ओं रं => ओम्+ रम्+ रं स्पर्शतन्मात्रे। => रम्+ स्पर्शतन्मात्रे। एं शब्दतन्मात्रे। => एम्+ शब्दतन्मात्रे। ओं भं => ओम्+ भम्+ भं नमः। => भम्+ नमः। ओं सोम् => ओम्+ सोम् ओं नं => ओम्+ नम्+ नं बुद्धौ। => नम्+ बुद्धौ। ओम् ओं => ओम्+ ओम्+ ओं प्रकृतौ। => ओम्+ प्रकृतौ। एकमूर्त्तावयं प्रोक्तो => एकमूर्त्तौ+अयम्+ प्रोक्तः+ प्रोक्तो दीक्षायोगः => प्रोक्तः+ दीक्षायोगः एवमेव => एवम्+एव प्रयोगस्तु => प्रयोगः+तु सन्दध्यान्निर्वाणे => सन्दध्यात्+निर्वाणे प्रकृतिन्नरः। => प्रकृतिम्+नरः। समादध्यादीश्वरे => समादध्यात्+ईश्वरे प्रकृतिन्नरः॥53॥ => प्रकृतिम्+नरः॥53॥ शोधयित्वाथ => शोधयित्वा+अथ बुद्ध्याख्यान्यथ => बुद्ध्याख्यानि+अथ तन्मात्रमनोज्ञानमहङ्कृतिम्॥54॥ => तन्मात्रमनोज्ञानम्+अहङ्कृतिम्॥54॥ लिङ्गात्मानं विशोध्यान्ते => लिङ्गात्मानम्+ विशोध्य+अन्ते विशोध्यान्ते => विशोध्य+अन्ते प्रकृतिं शोधयेत् => प्रकृतिम्+ शोधयेत् पुरुषं प्राकृतं => पुरुषम्+ प्राकृतम्+ प्राकृतं शुद्धमीश्वरे => प्राकृतम्+ शुद्धम्+ईश्वरे शुद्धमीश्वरे => शुद्धम्+ईश्वरे पूर्णाहुतिं दद्याद्दीक्षेयं => पूर्णाहुतिम्+ दद्यात्+दीक्षा+इयम्+ दद्याद्दीक्षेयं त्वधिकारिणी॥56॥ => दद्यात्+दीक्षा+इयम्+ तु+अधिकारिणी॥56॥ त्वधिकारिणी॥56॥ => तु+अधिकारिणी॥56॥ अङ्गैराराध्य => अङ्गैः+आराध्य तत्त्वगणं समम्। => तत्त्वगणम्+ समम्। क्रमादेवं विशोध्यान्ते => क्रमात्+एवम्+ विशोध्य+अन्ते विशोध्यान्ते => विशोध्य+अन्ते पूर्णाहुतिं दद्याद्दीक्षेयं => पूर्णाहुतिम्+ दद्यात्+दीक्षा+इयम्+ दद्याद्दीक्षेयं साधके => दद्यात्+दीक्षा+इयम्+ साधके सम्पत्तिरशक्तिर्वात्मनो यदि॥58॥ => सम्पत्तिः+अशक्तिः+वा+आत्मनः+ यदि॥58॥ देवं यथा => देवम्+ यथा पूर्वं सर्वोपकरणान्वितम्। => पूर्वम्+ सर्वोपकरणान्वितम्। सद्योधिवास्य => सद्यः+अधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः॥59॥ => द्वादश्याम्+ दीक्षयेत्+देशिकोत्तमः॥59॥ दीक्षयेद्देशिकोत्तमः॥59॥ => दीक्षयेत्+देशिकोत्तमः॥59॥ भक्तो विनीतः => भक्तः+ विनीतः शारीरैर्गुणैः => शारीरैः+गुणैः शिष्यो नातिधनी => शिष्यः+ न+अतिधनी नातिधनी => न+अतिधनी यस्तु => यः+तु स्थण्डिलेभ्यर्च्च्य => स्थण्डिले+अभ्यर्च्च्य अध्वानं निखिलं => अध्वानम्+ निखिलम्+ निखिलं दैवं => निखिलम्+ दैवम्+ दैवं भौतं => दैवम्+ भौतम्+ भौतं वाध्यात्मिकीकृतम्। => भौतम्+ वा+आध्यात्मिकीकृतम्। वाध्यात्मिकीकृतम्। => वा+आध्यात्मिकीकृतम्। पूर्वं क्रमात् => पूर्वम्+ क्रमात् स्वमन्त्रैर्वासुदेवादीन् => स्वमन्त्रैः+वासुदेवादीन् पश्चात्संहारक्रमयोगतः। => पश्चात्+संहारक्रमयोगतः। शिष्यदेहात्समाहृत्य => शिष्यदेहात्+समाहृत्य क्रमात्तत्त्वानि => क्रमात्+तत्त्वानि लयं नीत्वाधिदैविके॥64॥ => लयम्+ नीत्वा+आधिदैविके॥64॥ नीत्वाधिदैविके॥64॥ => नीत्वा+आधिदैविके॥64॥ शुद्धं तत्त्वमशुद्धेन => शुद्धम्+ तत्त्वम्+अशुद्धेन तत्त्वमशुद्धेन => तत्त्वम्+अशुद्धेन प्रकृतिमापन्ने => प्रकृतिम्+आपन्ने मोचयेदधिकारे => मोचयेत्+अधिकारे नियुञ्ज्याद्देशिकः => नियुञ्ज्यात्+देशिकः अथान्यां शक्तिदीक्षां => अथ+अन्याम्+ शक्तिदीक्षाम्+ शक्तिदीक्षां वा => शक्तिदीक्षाम्+ वा स्थितो गुरुः॥66॥ => स्थितः+ गुरुः॥66॥ सम्प्रतिपन्नानां यतीनां => सम्प्रतिपन्नानाम्+ यतीनाम्+ यतीनां निर्द्धनस्य => यतीनाम्+ निर्द्धनस्य विष्णुं पार्श्वस्थं => विष्णुम्+ पार्श्वस्थम्+ पार्श्वस्थं स्थाप्य => पार्श्वस्थम्+ स्थाप्य शिष्यस्तिर्यगास्यः => शिष्यः+तिर्यगास्यः स्वयं स्थितः। => स्वयम्+ स्थितः। अध्वानं निखिलं => अध्वानम्+ निखिलम्+ निखिलं ध्यात्वा => निखिलम्+ ध्यात्वा स्वैर्विकल्पितम्॥68॥ => स्वैः+विकल्पितम्॥68॥ देवमाधिदैविकयाचनम्। => देवम्+आधिदैविकयाचनम्। पूर्ववत्ताडनादिना॥69॥ => पूर्ववत्+ताडनादिना॥69॥ क्रमात्तत्त्वानि => क्रमात्+तत्त्वानि वियोज्याथ => वियोज्य+अथ गृहीत्वात्मनि => गृहीत्वा+आत्मनि शोधयेद्ध्यानयोगेन => शोधयेत्+ध्यानयोगेन सर्वतो ज्ञानमुद्रया। => सर्वतः+ ज्ञानमुद्रया। चेश्वरे => च+ईश्वरे निर्वापयेच्छिष्यान् => निर्वापयेत्+शिष्यान् चैशे => च+ऐशे साधकं देशिकोत्तमः॥73॥ => साधकम्+ देशिकोत्तमः॥73॥ एवमेवाधिकारस्थो गृही => एवम्+एव+अधिकारस्थः+ गृही कर्म्मण्यतन्द्रितः। => कर्म्मणि+अतन्द्रितः। आत्मानं शोधयस्तिंष्ठेद्यावद्रागक्षयो => आत्मानम्+ शोधयन्+तिष्ठेत्+यावत्+रागक्षयः+ शोधयस्तिंष्ठेद्यावद्रागक्षयो भवेत्॥74॥ => शोधयन्+तिष्ठेत्+यावत्+रागक्षयः+ भवेत्॥74॥ क्षीणरागमथात्मानं ज्ञात्वा => क्षीणरागम्+अथ+आत्मानम्+ ज्ञात्वा ह्यधिकारन्तु => हि+अधिकारम्+तु मायामयं पाशं => मायामयम्+ पाशम्+ पाशं प्रव्रज्य => पाशम्+ प्रव्रज्य शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान्॥76॥ => शरीरपातम्+आकाङ्क्षन्+आसीत+अव्यक्तलिङ्गवान्॥76॥ सर्वदीक्षाकथनं नाम => सर्वदीक्षाकथनम्+ नाम सप्तविंशोऽध्यायः॥27॥ => सप्तविंशः+अध्यायः॥27॥ अष्टाविंशोऽध्यायः => अष्टाविंशः+अध्यायः नारद उवाच => नारदः+ उवाच अभिषेकं प्रवक्ष्यामि => अभिषेकम्+ प्रवक्ष्यामि यथाचार्य्यस्तु => यथा+आचार्य्यः+तु साधको येन => साधकः+ येन रोगाद्विमुच्यते॥1॥ => रोगात्+विमुच्यते॥1॥ राज्यं राजा => राज्यम्+ राजा सुतं स्त्रीञ्च => सुतम्+ स्त्रीम्+च स्त्रीञ्च => स्त्रीम्+च प्राप्नुयान्मलनाशनम्। => प्राप्नुयात्+मलनाशनम्। मध्यपूर्वादितो न्यसेत्॥2॥ => मध्यपूर्वादितः+ न्यसेत्॥2॥ कुर्य्यादथवा => कुर्य्यात्+अथवा विष्णुं प्राच्यैशान्योश्च => विष्णुम्+ प्राच्यैशान्योः+च प्राच्यैशान्योश्च => प्राच्यैशान्योः+च पुत्रकं साधकादिकम्। => पुत्रकम्+ साधकादिकम्। अभिषेकं समभ्यर्च्च्य => अभिषेकम्+ समभ्यर्च्च्य कुर्य्याद्गीतादिपूर्वकम्॥4॥ => कुर्य्यात्+गीतादिपूर्वकम्॥4॥ दद्याच्च => दद्यात्+च योगपीठादींस्त्वनुग्राह्यास्त्वया => योगपीठादीन्+तु+अनुग्राह्याः+त्वया गुरुश्च => गुरुः+च ब्रूयाद् गुरुः => ब्रूयात्+ गुरुः शिष्योऽथ => शिष्यः+अथ आचार्य्याभिषेको नाम => आचार्य्याभिषेकः+ नाम अष्टाविंशोऽध्यायः॥28॥ => अष्टाविंशः+अध्यायः॥28॥ ऊनत्रिंशोऽध्यायः => ऊनत्रिंशः+अध्यायः नारद उवाच => नारदः+ उवाच साधयेन्मन्त्रं देवतायतनादिके। => साधयेत्+मन्त्रम्+ देवतायतनादिके। हरिमीश्वरम्॥1॥ => हरिम्+ईश्वरम्॥1॥ सर्व्वतोभद्रमालिखेत्॥2॥ => सर्व्वतोभद्रम्+आलिखेत्॥2॥ पद्मं पीठं => पद्मम्+ पीठम्+ पीठं पङ्क्त्या => पीठम्+ पङ्क्त्या बहिर्भवेत्। => बहिः+भवेत्। द्वाभ्यान्तु => द्वाभ्याम्+तु तस्माद् द्वाभ्यां => तस्मात्+ द्वाभ्याम्+ द्वाभ्यां द्वाराणि => द्वाभ्याम्+ द्वाराणि वर्त्तुलं भ्रामयित्वा => वर्त्तुलम्+ भ्रामयित्वा पद्मक्षेत्रं पुरोदितम्। => पद्मक्षेत्रम्+ पुरा+उदितम्। पुरोदितम्। => पुरा+उदितम्। भागं द्वादशमं => भागम्+ द्वादशमम्+ द्वादशमं बहिः॥4॥ => द्वादशमम्+ बहिः॥4॥ भ्रामयेच्छेषं चतुःक्षेत्रन्तु => भ्रामयेत्+शेषम्+ चतुःक्षेत्रम्+तु चतुःक्षेत्रन्तु => चतुःक्षेत्रम्+तु प्रथमं कर्णिकाक्षेत्रं => प्रथमम्+ कर्णिकाक्षेत्रम्+ कर्णिकाक्षेत्रं केशराणां => कर्णिकाक्षेत्रम्+ केशराणाम्+ केशराणां द्वितीयकम्॥5॥ => केशराणाम्+ द्वितीयकम्॥5॥ तृतीयं दलसन्धीनां => तृतीयम्+ दलसन्धीनाम्+ दलसन्धीनां दलाग्राणां => दलसन्धीनाम्+ दलाग्राणाम्+ दलाग्राणां चतुर्थकम्। => दलाग्राणाम्+ चतुर्थकम्। कोणदिङ्मध्यमन्ततः॥6॥ => कोणदिक्+मध्यमम्+ततः॥6॥ दलसन्धींस्तु => दलसन्धीन्+तु पातयित्वाथ => पातयित्वा+अथ पत्राष्टकं लिखेत्॥7॥ => पत्राष्टकम्+ लिखेत्॥7॥ दलसन्ध्यन्तरालन्तु => दलसन्ध्यन्तरालम्+तु मानं मध्ये => मानम्+ मध्ये दलाग्रं भ्रामयेत्तेन => दलाग्रम्+ भ्रामयेत्+तेन भ्रामयेत्तेन => भ्रामयेत्+तेन तदग्रं तदनन्तरम्॥8॥ => तदग्रम्+ तदनन्तरम्॥8॥ तदन्तरालं तत्पार्श्वे => तदन्तरालम्+ तत्पार्श्वे पद्मलक्ष्मैतत् => पद्मलक्ष्म+एतत् सामान्यं द्विषट्कदलमुच्यते। => सामान्यम्+ द्विषट्कदलम्+उच्यते। द्विषट्कदलमुच्यते। => द्विषट्कदलम्+उच्यते। प्राक्संस्थं भ्रामयेत् => प्राक्संस्थम्+ भ्रामयेत् षड् भवन्ति => षट्+ भवन्ति एवं द्वादश => एवम्+ द्वादश स्युर्द्विषट्कदलकञ्च => स्युः+द्विषट्कदलकम्+च पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं => पञ्चपत्राभिसिद्ध्यर्थम्+ मत्स्यम्+ मत्स्यं कृत्वैवमब्जकम्। => मत्स्यम्+ कृत्वा+एवम्+अब्जकम्। कृत्वैवमब्जकम्। => कृत्वा+एवम्+अब्जकम्। पीठन्तत्र => पीठम्+तत्र पादार्थं द्विद्विकान्यपराणि => पादार्थम्+ द्विद्विकानि+अपराणि द्विद्विकान्यपराणि => द्विद्विकानि+अपराणि भवन्त्युत॥13॥ => भवन्ति+उत॥13॥ पङ्क्तिद्वयं दिक्षु => पङ्क्तिद्वयम्+ दिक्षु वीथ्यर्थन्तु => वीथ्यर्थम्+तु द्वाराण्याशासु => द्वाराणि+आशासु चतसृष्वपि॥14॥ => चतसृषु+अपि॥14॥ द्वाराणां पार्श्वतः => द्वाराणाम्+ पार्श्वतः कुर्याद्विचक्षणः। => कुर्यात्+विचक्षणः। तत्पार्श्व उपशोभास्तु => तत्पार्श्वे+ उपशोभाः+तु उपशोभास्तु => उपशोभाः+तु समीप उपशोभानां => समीपे+ उपशोभानाम्+ उपशोभानां कोणास्तु => उपशोभानाम्+ कोणाः+तु कोणास्तु => कोणाः+तु ततो द्वे => ततः+ द्वे चिन्तयेन्मध्यकोष्ठकैः॥16॥ => चिन्तयेत्+मध्यकोष्ठकैः॥16॥ बाह्यतो मृज्यादेकैकं => बाह्यतः+ मृज्यात्+एकैकम्+ मृज्यादेकैकं पार्श्वयोरपि। => मृज्यात्+एकैकम्+ पार्श्वयोः+अपि। पार्श्वयोरपि। => पार्श्वयोः+अपि। शोभार्थं पार्श्वयोस्त्रीणि => शोभार्थम्+ पार्श्वयोः+त्रीणि पार्श्वयोस्त्रीणि => पार्श्वयोः+त्रीणि लुम्पेद्दलस्य => लुम्पेत्+दलस्य तद्वद्विपर्यये => तद्वत्+विपर्यये कुर्य्यादुपशोभां ततः => कुर्य्यात्+उपशोभाम्+ ततः कोणस्यान्तर्बहिस्त्रीणि => कोणस्य+अन्तः+बहिः+त्रीणि चिन्तयेद्द्विर्विभेदतः॥18॥ => चिन्तयेत्+द्विः+विभेदतः॥18॥ एवं षोडशकोष्ठं => एवम्+ षोडशकोष्ठम्+ षोडशकोष्ठं स्यादेवमन्यत्तु => षोडशकोष्ठम्+ स्यात्+एवम्+अन्यत्+तु स्यादेवमन्यत्तु => स्यात्+एवम्+अन्यत्+तु षट्त्रिंशत्पदं पद्मन्तु => षट्त्रिंशत्+पदम्+ पद्मम्+तु पद्मन्तु => पद्मम्+तु पराभ्यां तु => पराभ्याम्+ तु पद्ममेकहस्ते => पद्मम्+एकहस्ते हस्तमात्रं स्याद्वृद्ध्या => हस्तमात्रम्+ स्यात्+वृद्ध्या स्याद्वृद्ध्या => स्यात्+वृद्ध्या वाचरेत्। => वा+आचरेत्। अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम्॥21॥ => अपीठम्+चतुरस्रम्+ स्यात्+विकरम्+चक्रपङ्कजम्॥21॥ स्याद्विकरञ्चक्रपङ्कजम्॥21॥ => स्यात्+विकरम्+चक्रपङ्कजम्॥21॥ पद्मार्द्धं नवभिः => पद्मार्द्धम्+ नवभिः प्रोक्तं नाभिस्तु => प्रोक्तम्+ नाभिः+तु नाभिस्तु => नाभिः+तु अष्टाभिर्द्वारकान् => अष्टाभिः+द्वारकान् कुर्य्यान्नेमिन्तु => कुर्य्यात्+नेमिम्+तु क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत्। => क्षेत्रम्+अन्तः+द्वाभ्याम्+अथ+अङ्कयेत्। पञ्चान्तस्वरसिद्ध्यर्थं तेष्वास्फाल्य => पञ्चान्तस्वरसिद्ध्यर्थम्+ तेषु+आस्फाल्य तेष्वास्फाल्य => तेषु+आस्फाल्य लिखेदरान्॥23॥ => लिखेत्+अरान्॥23॥ इन्दीवरदलाकारानथवा => इन्दीवरदलाकारान्+अथवा पद्मपत्रायतान्वापि => पद्मपत्रायतान्+वा+अपि लिखेदिच्छानुरूपतः॥24॥ => लिखेत्+इच्छानुरूपतः॥24॥ बहिर्न्नेमावरसन्ध्यन्तरे => बहिः+नेमौ+अरसन्ध्यन्तरे भ्रामयेदरमूलन्तु => भ्रामयेत्+अरमूलम्+तु स्थितो मध्यमरणिं => स्थितः+ मध्यम्+अरणिम्+ मध्यमरणिं भ्रामयेत् => मध्यम्+अरणिम्+ भ्रामयेत् एवं सिद्ध्यन्त्यराः => एवम्+ सिद्ध्यन्ति+अराः सिद्ध्यन्त्यराः => सिद्ध्यन्ति+अराः क्षेत्रं चतुर्द्दशकरं => क्षेत्रम्+ चतुर्द्दशकरम्+ चतुर्द्दशकरं समम्। => चतुर्द्दशकरम्+ समम्। शतं ह्यत्र => शतम्+ हि+अत्र ह्यत्र => हि+अत्र चतुर्भिस्तैर्म्मध्ये => चतुर्भिः+तैः+मध्ये भद्रं समालिखेत्। => भद्रम्+ समालिखेत्। परितो विसृजेद्वीथ्यै => परितः+ विसृजेत्+वीथ्यै विसृजेद्वीथ्यै => विसृजेत्+वीथ्यै पुनर्वीथ्यै => पुनः+वीथ्यै ग्रीवार्थं दिक्षु => ग्रीवार्थम्+ दिक्षु पश्चात्‍्रीणि => पश्चात्+त्रीणि बहिस्त्वेका => बहिः+तु+एका सप्तान्तस्त्रीणि => सप्तान्तः+त्रीणि मण्डलं नवभागं => मण्डलम्+ नवभागम्+ नवभागं स्यान्नवव्यूहं => नवभागम्+ स्यात्+नवव्यूहम्+ स्यान्नवव्यूहं हरिं => स्यात्+नवव्यूहम्+ हरिम्+ हरिं यजेत्॥31॥ => हरिम्+ यजेत्॥31॥ पञ्चविंशतिकव्यूहं मण्डलं => पञ्चविंशतिकव्यूहम्+ मण्डलम्+ मण्डलं विश्वरूपगम्। => मण्डलम्+ विश्वरूपगम्। द्वात्रिंशद्धस्तकं क्षेत्रं => द्वात्रिंशद्धस्तकम्+ क्षेत्रम्+ क्षेत्रं भक्तं => क्षेत्रम्+ भक्तम्+ भक्तं द्वात्रिंशता => भक्तम्+ द्वात्रिंशता एवं कृते => एवम्+ कृते चतुर्विंशत्यधिकन्तु => चतुर्विंशत्यधिकम्+तु कोष्ठकानां समुद्दिष्टं => कोष्ठकानाम्+ समुद्दिष्टम्+ समुद्दिष्टं मध्ये => समुद्दिष्टम्+ मध्ये भद्रकं परिलिख्याथ => भद्रकम्+ परिलिख्य+अथ परिलिख्याथ => परिलिख्य+अथ पङ्क्तिं विमृज्य => पङ्क्तिम्+ विमृज्य कोष्ठैर्द्दिक्षु => कोष्ठैः+दिक्षु भद्राष्टकं लिखेत्॥34॥ => भद्राष्टकम्+ लिखेत्॥34॥ ततोपि => ततः+अपि पङ्क्तिं सम्मृज्य => पङ्क्तिम्+ सम्मृज्य पङ्क्तिं विमृज्याथ => पङ्क्तिम्+ विमृज्य+अथ विमृज्याथ => विमृज्य+अथ द्वारद्वादशकं दिक्षु => द्वारद्वादशकम्+ दिक्षु परिलुप्यान्तर्मध्ये => परिलुप्य+अन्तः+मध्ये चत्वार्यन्तर्बहिर्द्वे => चत्वारि+अन्तः+बहिः+द्वे शोभार्थं परिमृज्य => शोभार्थम्+ परिमृज्य उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः => उपद्वारप्रसिद्ध्यर्थम्+ त्रीणि+अन्तः त्रीण्यन्तः => त्रीणि+अन्तः शोभां पूर्ववत् => शोभाम्+ पूर्ववत् सप्तान्तस्त्रीणि => सप्त+अन्तः+त्रीणि परं ब्रह्म => परम्+ ब्रह्म वराहं पूजयित्वा => वराहम्+ पूजयित्वा सम्पूजयेत्तावत् => सम्पूजयेत्+तावत् षड्विंशमो भवेत्॥40॥ => षड्विंशमः+ भवेत्॥40॥ यथोक्तं व्यूहमखिलमेकस्मिन् => यथा+उक्तम्+ व्यूहम्+अखिलम्+एकस्मिन् व्यूहमखिलमेकस्मिन् => व्यूहम्+अखिलम्+एकस्मिन् यष्टव्यमिति => यष्टव्यम्+इति प्रचेता मन्यतेऽध्वरम्॥41॥ => प्रचेताः+ मन्यते+अध्वरम्॥41॥ मन्यतेऽध्वरम्॥41॥ => मन्यते+अध्वरम्॥41॥ सत्यस्तु => सत्यः+तु विभक्तं मन्यतेऽच्युतम्। => विभक्तम्+ मन्यते+अच्युतम्। मन्यतेऽच्युतम्। => मन्यते+अच्युतम्। करं क्षेत्रं => करम्+ क्षेत्रम्+ क्षेत्रं ह्युत्तरं => क्षेत्रम्+ हि+उत्तरम्+ ह्युत्तरं विभजेत् => हि+उत्तरम्+ विभजेत् एकैकं सप्तधा => एकैकम्+ सप्तधा भूयस्तथैवैकं द्विधा => भूयः+तथा+एव+एकम्+ द्विधा चतुःषष्ट्युत्तरं सप्तशतान्येकं => चतुःषष्ट्युत्तरम्+ सप्तशतानि+एकम्+ सप्तशतान्येकं सहस्रकम्॥43॥ => सप्तशतानि+एकम्+ सहस्रकम्॥43॥ कोष्ठकानां भद्रकञ्च => कोष्ठकानाम्+ भद्रकम्+च भद्रकञ्च => भद्रकम्+च वीथीं ततश्चाष्टभद्राण्यथ => वीथीम्+ ततः+च+अष्टभद्राणि+अथ ततश्चाष्टभद्राण्यथ => ततः+च+अष्टभद्राणि+अथ षोडशाब्जान्यथो => षोडशाब्जानि+अथो पङ्क्तिवीथिकजान्यथ॥45॥ => पङ्क्तिवीथिकजानि+अथ॥45॥ चत्वारिंशत्ततो वीथी => चत्वारिंशत्+ततः+ वीथी स्युर्द्दिक्षु => स्युः+दिक्षु त्रीण्येककं बाह्ये => त्रीणि+एककम्+ बाह्ये शोभोपद्वारसिद्धये॥47॥ => शोभा+उपद्वारसिद्धये॥47॥ द्वाराणां पार्श्वयोरन्तः => द्वाराणाम्+ पार्श्वयोः+अन्तः पार्श्वयोरन्तः => पार्श्वयोः+अन्तः षड् वा => षट्+ वा लुम्पेदेवमेव => लुम्पेत्+एवम्+एव षड् भवन्त्युपशोभिकाः॥48॥ => षट्+ भवन्ति+उपशोभिकाः॥48॥ भवन्त्युपशोभिकाः॥48॥ => भवन्ति+उपशोभिकाः॥48॥ एकस्यां दिशि => एकस्याम्+ दिशि एकैकस्यां दिशि => एकैकस्याम्+ दिशि द्वाराण्यपि => द्वाराणि+अपि भवन्त्युत। => भवन्ति+उत। भवेदेवं मर्त्येष्ट्यं => भवेत्+एवम्+ मर्त्येष्ट्यम्+ मर्त्येष्ट्यं मण्डलं => मर्त्येष्ट्यम्+ मण्डलम्+ मण्डलं शुभम्॥50॥ => मण्डलम्+ शुभम्॥50॥ मण्डलादिलक्षणं नाम => मण्डलादिलक्षणम्+ नाम ऊनत्रिंशोऽध्यायः॥29॥ => ऊनत्रिंशः+अध्यायः॥29॥ त्रिंशोऽध्यायः => त्रिंशः+अध्यायः नारद उवाच => नारदः+ उवाच यजेद्ब्रह्म => यजेत्+ब्रह्म साङ्गं पूर्वेब्जनाभकम्। => साङ्गम्+ पूर्वे+अब्जनाभकम्। पूर्वेब्जनाभकम्। => पूर्वे+अब्जनाभकम्। आग्नेयेब्जे => आग्नेये+अब्जे प्रकृतिं याम्येब्जे => प्रकृतिम्+ याम्ये+अब्जे याम्येब्जे => याम्ये+अब्जे पुरुषं यजेत्॥1॥ => पुरुषम्+ यजेत्॥1॥ पुरुषाद्दशिणे => पुरुषात्+दक्षिणे वह्निं नैर्ऋते => वह्निम्+ नैर्ऋते वारुणेनिलम्। => वारुणे+अनिलम्। आदित्यमैन्दवे => आदित्यम्+ऐन्दवे ऋग्यजुश्चैशपद्मके॥2॥ => ऋग्यजुः+च+ऐशपद्मके॥2॥ इन्द्रादींश्च => इन्द्रादीन्+च द्वितीयायां पद्मे => द्वितीयायाम्+ पद्मे सामाथर्वाणमाकाशं वायुं => सामाथर्वाणम्+आकाशम्+ वायुम्+ वायुं तेजस्तथा => वायुम्+ तेजः+तथा तेजस्तथा => तेजः+तथा पृथिवीञ्च => पृथिवीम्+च मनश्चैव => मनः+च+एव श्रोत्रं त्वक् => श्रोत्रम्+ त्वक् चक्षुरर्च्चयेत्। => चक्षुः+अर्च्चयेत्। रसनाञ्च => रसनाम्+च घ्राणं भूर्भुवश्चैव => घ्राणम्+ भूः+भुवः+च+एव भूर्भुवश्चैव => भूः+भुवः+च+एव महर्जनस्तपः => महः+जनः+तपः सत्यं तथाग्निष्टोममेव => सत्यम्+ तथा+अग्निष्टोमम्+एव तथाग्निष्टोममेव => तथा+अग्निष्टोमम्+एव अत्यग्निष्टोमकं चोक्थं => अत्यग्निष्टोमकम्+ च+उक्थम्+ चोक्थं षोडशीं => च+उक्थम्+ षोडशीम्+ षोडशीं वाजपेयकम्॥5॥ => षोडशीम्+ वाजपेयकम्॥5॥ अतिरात्रञ्च => अतिरात्रम्+च तथाप्तोर्याममर्च्चयेत्। => तथा+आप्तोर्यामम्+अर्च्चयेत्। मनो बुद्धिमहङ्कारं => मनः+ बुद्धिम्+अहङ्कारम्+ बुद्धिमहङ्कारं शब्दं => बुद्धिम्+अहङ्कारम्+ शब्दम्+ शब्दं स्पर्शञ्च => शब्दम्+ स्पर्शम्+च स्पर्शञ्च => स्पर्शम्+च रसं गन्धञ्च => रसम्+ गन्धम्+च गन्धञ्च => गन्धम्+च जीवं मनोधिपञ्चाहं => जीवम्+ मनोधिपम्+च+अहम्+ मनोधिपञ्चाहं प्रकृतिं => मनोधिपम्+च+अहम्+ प्रकृतिम्+ प्रकृतिं शब्दमात्रकम्॥7॥ => प्रकृतिम्+ शब्दमात्रकम्॥7॥ वासुदेवादिमूर्त्तीश्च => वासुदेवादिमूर्त्तीः+च चैव => च+एव श्रोत्रं त्वचं => श्रोत्रम्+ त्वचम्+ त्वचं प्रार्च्च्य => त्वचम्+ प्रार्च्च्य चक्षुश्च => चक्षुः+च रसनं तथा॥8॥ => रसनम्+ तथा॥8॥ घ्राणं वाक्पाणिपादञ्च => घ्राणम्+ वाक्पाणिपादम्+च वाक्पाणिपादञ्च => वाक्पाणिपादम्+च द्वात्रिंशद्वारिजेष्विमान्। => द्वात्रिंशद्वारिजेषु+इमान्। मासानां द्वादशाधिपान्। => मासानाम्+ द्वादशाधिपान्। सम्पूज्या मासानां => सम्पूज्याः+ मासानाम्+ मासानां पतयः => मासानाम्+ पतयः षड् वा => षट्+ वा पञ्चाथ => पञ्च+अथ चतुरोऽपरे॥11॥ => चतुरः+अपरे॥11॥ पातं ततः => पातम्+ ततः कुर्य्याल्लिखिते => कुर्य्यात्+लिखिते स्याद्रेखाः => स्यात्+रेखाः द्विहस्तेऽङ्गुष्ठमात्राः => द्विहस्ते+अङ्गुष्ठमात्राः स्युर्हस्ते => स्युः+हस्ते चार्द्धसमाः => च+अर्द्धसमाः पद्मं शुक्लेन => पद्मम्+ शुक्लेन सन्धींस्तु => सन्धीन्+तु श्यामतोथवा॥13॥ => श्यामतः+अथवा॥13॥ केशरा रक्तपीताः => केशराः+ रक्तपीताः भूषयेद्योगपीठन्तु => भूषयेत्+योगपीठम्+तु यथेष्टं सार्ववर्णिकैः॥14॥ => यथा+इष्टम्+ सार्ववर्णिकैः॥14॥ लतावितानपत्राद्यैर्वीथिकामुपशोभयेत्। => लतावितानपत्राद्यैः+वीथिकाम्+उपशोभयेत्। उपशोभाञ्च => उपशोभाम्+च कोणशङ्खांश्च => कोणशङ्खान्+च पूरणं प्रोक्तमेवमन्येषु => पूरणम्+ प्रोक्तम्+एवम्+अन्येषु प्रोक्तमेवमन्येषु => प्रोक्तम्+एवम्+अन्येषु त्रिकोणं सितरक्तेन => त्रिकोणम्+ सितरक्तेन द्विकोणं रक्तपीताभ्यां => द्विकोणम्+ रक्तपीताभ्याम्+ रक्तपीताभ्यां नाभिं => रक्तपीताभ्याम्+ नाभिम्+ नाभिं कृष्णेन => नाभिम्+ कृष्णेन नेमिन्तु => नेमिम्+तु रेखास्तु => रेखाः+तु शुक्लं स्याद्रक्तं => शुक्लम्+ स्यात्+रक्तम्+ स्याद्रक्तं कौसुम्भकादिकम्। => स्यात्+रक्तम्+ कौसुम्भकादिकम्। हारिद्रं कृष्णं => हारिद्रम्+ कृष्णम्+ कृष्णं स्याद्दग्धधान्यतः॥19॥ => कृष्णम्+ स्यात्+दग्धधान्यतः॥19॥ स्याद्दग्धधान्यतः॥19॥ => स्यात्+दग्धधान्यतः॥19॥ श्यामं बीजानां => श्यामम्+ बीजानाम्+ बीजानां लक्षजाप्यतः। => बीजानाम्+ लक्षजाप्यतः। चतुर्लक्षैस्तु => चतुर्लक्षैः+तु मन्त्राणां विद्यानां => मन्त्राणाम्+ विद्यानाम्+ विद्यानां लक्षसाधनम्॥20॥ => विद्यानाम्+ लक्षसाधनम्॥20॥ अयुतं बुद्धविद्यानां => अयुतम्+ बुद्धविद्यानाम्+ बुद्धविद्यानां स्तोत्राणाञ्च => बुद्धविद्यानाम्+ स्तोत्राणाम्+च स्तोत्राणाञ्च => स्तोत्राणाम्+च पूर्वमेवाथ => पूर्वम्+एव+अथ मन्त्रशुद्धिस्तथात्मनः॥21॥ => मन्त्रशुद्धिः+तथा+आत्मनः॥21॥ तथापरेण => तथा+अपरेण क्षेत्रीकृतो भवेत्। => क्षेत्रीकृतः+ भवेत्। पूर्वमेवासमो होमो => पूर्वम्+एव+असमः+ होमः+ होमो बीजानां => होमः+ बीजानाम्+ बीजानां सम्प्रकीर्तितः॥22॥ => बीजानाम्+ सम्प्रकीर्तितः॥22॥ मन्त्रादीनां प्रकीर्त्तिता। => मन्त्रादीनाम्+ प्रकीर्त्तिता। मासिकं व्रतमाचरेत्॥23॥ => मासिकम्+ व्रतम्+आचरेत्॥23॥ व्रतमाचरेत्॥23॥ => व्रतम्+आचरेत्॥23॥ न्यसेद्वामपादं न => न्यसेत्+वामपादम्+ न एवं द्वित्रिगुणेनैव => एवम्+ द्वित्रिगुणेन+एव द्वित्रिगुणेनैव => द्वित्रिगुणेन+एव मन्त्रध्यानं प्रवक्ष्यामि => मन्त्रध्यानम्+ प्रवक्ष्यामि स्यान्मन्त्रजं फलम्। => स्यात्+मन्त्रजम्+ फलम्। स्थूलं शब्दमयं => स्थूलम्+ शब्दमयम्+ शब्दमयं रूपं => शब्दमयम्+ रूपम्+ रूपं विग्रहं => रूपम्+ विग्रहम्+ विग्रहं बाह्यमिष्यते॥25॥ => विग्रहम्+ बाह्यम्+इष्यते॥25॥ बाह्यमिष्यते॥25॥ => बाह्यम्+इष्यते॥25॥ सूक्ष्मं ज्योतिर्म्मयं => सूक्ष्मम्+ ज्योतिर्म्मयम्+ ज्योतिर्म्मयं रूपं => ज्योतिर्म्मयम्+ रूपम्+ रूपं हार्द्दं => रूपम्+ हार्द्दम्+ हार्द्दं चिन्तामयं => हार्द्दम्+ चिन्तामयम्+ चिन्तामयं भवेत्। => चिन्तामयम्+ भवेत्। रहितं यत्तु => रहितम्+ यत्+तु यत्तु => यत्+तु परं परिकीर्त्तितम्॥27॥ => परम्+ परिकीर्त्तितम्॥27॥ वराहसिंहशक्तीनां स्थूलरूपं => वराहसिंहशक्तीनाम्+ स्थूलरूपम्+ स्थूलरूपं प्रधानतः। => स्थूलरूपम्+ प्रधानतः। रहितं रूपं => रहितम्+ रूपम्+ रूपं वासुदेवस्य => रूपम्+ वासुदेवस्य इतरेषां स्मृतं => इतरेषाम्+ स्मृतम्+ स्मृतं रूपं => स्मृतम्+ रूपम्+ रूपं हार्द्दं => रूपम्+ हार्द्दम्+ हार्द्दं चिन्तामयं => हार्द्दम्+ चिन्तामयम्+ चिन्तामयं सदा। => चिन्तामयम्+ सदा। स्थूलं वैराजमाख्यातं => स्थूलम्+ वैराजम्+आख्यातम्+ वैराजमाख्यातं सूक्ष्मं => वैराजम्+आख्यातम्+ सूक्ष्मम्+ सूक्ष्मं वै => सूक्ष्मम्+ वै लिङ्गितं भवेत्॥28॥ => लिङ्गितम्+ भवेत्॥28॥ रहितं रूपमैश्वरं => रहितम्+ रूपम्+ऐश्वरम्+ रूपमैश्वरं परिकीर्त्तितम्। => रूपम्+ऐश्वरम्+ परिकीर्त्तितम्। हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्॥29॥ => हृत्पुण्डरीकनिलयम्+चैतन्यम्+ ज्योतिः+अव्ययम्॥29॥ ज्योतिरव्ययम्॥29॥ => ज्योतिः+अव्ययम्॥29॥ बीजं बीजात्कमं => बीजम्+ बीजात्मकम्+ बीजात्कमं ध्यायेत् => बीजात्मकम्+ ध्यायेत् कुम्भान्तरगतो दीपो => कुम्भान्तरगतः+ दीपः+ दीपो निरुद्धप्रसवो => दीपः+ निरुद्धप्रसवः+ निरुद्धप्रसवो यथा॥30॥ => निरुद्धप्रसवः+ यथा॥30॥ केवलस्तिष्ठेदेवं मन्त्रेश्वरो => केवलः+तिष्ठेत्+एवम्+ मन्त्रेश्वरः+ मन्त्रेश्वरो हृदि। => मन्त्रेश्वरः+ हृदि। तावन्मात्रा गभस्तयः॥31॥ => तावन्मात्राः+ गभस्तयः॥31॥ बहिस्तद्वन्नाडीभिर्बीजरश्मयः। => बहिः+तद्वत्+नाडीभिः+बीजरश्मयः। अथावभासतो दैवीमात्मीकृत्य => अथ+अवभासतः+ दैवीम्+आत्मीकृत्य दैवीमात्मीकृत्य => दैवीम्+आत्मीकृत्य तनुं स्थिताः॥32॥ => तनुम्+ स्थिताः॥32॥ प्रस्थिता नाड्यो => प्रस्थिताः+ नाड्यः+ नाड्यो दर्शनेन्द्रियगोचराः। => नाड्यः+ दर्शनेन्द्रियगोचराः। तासां नाड्यौ => तासाम्+ नाड्यौ सम्यग्गुह्येन => सम्यक्+गुह्येन जपध्यानरतो मन्त्री => जपध्यानरतः+ मन्त्री मन्त्रलक्षणमश्नुते॥34॥ => मन्त्रलक्षणम्+अश्नुते॥34॥ सकामो योगमभ्यसन्। => सकामः+ योगम्+अभ्यसन्। योगमभ्यसन्। => योगम्+अभ्यसन्। अणिमादिमवाप्नोति => अणिमादिम्+अवाप्नोति भूतमात्रान्मुच्यते चेन्द्रियग्रहात्॥35॥ => भूतमात्रान्+मुच्यते+ च+इन्द्रियग्रहात्॥35॥ चेन्द्रियग्रहात्॥35॥ => च+इन्द्रियग्रहात्॥35॥ मण्डलादिवर्णनं नाम => मण्डलादिवर्णनम्+ नाम त्रिंशोऽध्यायः॥30॥ => त्रिंशः+अध्यायः॥30॥ एकत्रिंशोऽध्यायः => एकत्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच रक्षां स्वस्य => रक्षाम्+ स्वस्य परेषाञ्च => परेषाम्+च तां मार्जनाह्वयाम्। => ताम्+ मार्जनाह्वयाम्। सुखञ्च => सुखम्+च प्राप्नुयान्नरः॥1॥ => प्राप्नुयात्+नरः॥1॥ ओं नमः => ओम्+ नमः तत्सिध्यतु => तत्+सिध्यतु यत्तत्सिध्यतु => यत्+तत्+सिध्यतु यत्तत् => यत्+तत् हराशुभम्॥6॥ => हर+अशुभम्॥6॥ अपराजितचक्राद्यैश्चतुर्भिः => अपराजितचक्राद्यैः+चतुर्भिः अखण्डितानुभावैस्त्वं सर्वदुष्टहरो => अखण्डितानुभावैः+त्वम्+ सर्वदुष्टहरः+ सर्वदुष्टहरो भव॥7॥ => सर्वदुष्टहरः+ भव॥7॥ हरामुकस्य => हर+अमुकस्य दुरितं सर्वञ्च => दुरितम्+ सर्वम्+च सर्वञ्च => सर्वम्+च कुशलं कुरु। => कुशलम्+ कुरु। मृत्युबन्धार्त्तिभयदं दुरितस्य => मृत्युबन्धार्त्तिभयदम्+ दुरितस्य प्रयुक्तञ्चाभिचारकम्। => प्रयुक्तम्+च+आभिचारकम्। गदस्पर्शमहारोगप्रयोगं जरया => गदस्पर्शमहारोगप्रयोगम्+ जरया ओं नमो => ओम्+ नमः+ नमो वासुदेवाय => नमः+ वासुदेवाय केशवायादिचक्रिणे॥10॥ => केशवाय+आदिचक्रिणे॥10॥ नमोस्तु => नमः+अस्तु काश्यपायातिह्रस्वाय => काश्यपाय+अतिह्रस्वाय तुभ्यं वामनरूपायाक्रमते => तुभ्यम्+ वामनरूपाय+आक्रमते वामनरूपायाक्रमते => वामनरूपाय+आक्रमते गां नमो => गाम्+ नमः+ नमो नमः॥14॥ => नमः+ नमः॥14॥ वराहाशेषदुष्टानि => वराह+अशेषदुष्टानि यत्फलम्॥15॥ => यत्+फलम्॥15॥ दुष्टान्यस्यार्तिनाशन॥16॥ => दुष्टानि+अस्य+आर्तिनाशन॥16॥ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्। => ऋग्यजुःसामगर्भाभिः+वाग्भिः+वामनरूपधृक्। प्रशमं सर्वदुःखानि => प्रशमम्+ सर्वदुःखानि नयत्त्वस्य => नयतु+अस्य ऐकाहिकं द्व्याहिकञ्च => ऐकाहिकम्+ द्व्याहिकम्+च द्व्याहिकञ्च => द्व्याहिकम्+च त्रिदिवसं ज्वरम्। => त्रिदिवसम्+ ज्वरम्। चातुर्थकन्तथात्युग्रन्तथैव => चातुर्थकम्+तथा+अत्युग्रम्+तथा+एव दोषोत्थं सन्निपातोत्थं => दोषोत्थम्+ सन्निपातोत्थम्+ सन्निपातोत्थं तथैवागन्तुकं => सन्निपातोत्थम्+ तथा+एव+आगन्तुकम्+ तथैवागन्तुकं ज्वरम्। => तथा+एव+आगन्तुकम्+ ज्वरम्। शमं नयाशु => शमम्+ नय+आशु नयाशु => नय+आशु च्छिन्ध्यस्य => छिन्धि+अस्य नेत्रदुःखं शिरोदुःखं => नेत्रदुःखम्+ शिरोदुःखम्+ शिरोदुःखं दुःखञ्चोदरसम्भवम्। => शिरोदुःखम्+ दुःखम्+च+उदरसम्भवम्। दुःखञ्चोदरसम्भवम्। => दुःखम्+च+उदरसम्भवम्। अन्तःश्वासमतिश्वासं परितापं => अन्तःश्वासम्+अतिश्वासम्+ परितापम्+ परितापं सवेपथुम्॥20॥ => परितापम्+ सवेपथुम्॥20॥ गुदघ्राणाङ्घ्रिरोगांश्च => गुदघ्राणाङ्घ्रिरोगान्+च कुष्ठरोगांस्तथा => कुष्ठरोगान्+तथा कामलादींस्तथा => कामलादीन्+तथा प्रमेहांश्चातिदारुणान्॥21॥ => प्रमेहान्+च+अतिदारुणान्॥21॥ भगन्दरातिसारांश्च => भगन्दरातिसारान्+च मुखरोगाँश्च => मुखरोगान्+च अश्मरीं मूत्रकृच्छ्रांश्च => अश्मरीम्+ मूत्रकृच्छ्रान्+च मूत्रकृच्छ्रांश्च => मूत्रकृच्छ्रान्+च रोगानन्यांश्च => रोगान्+अन्यान्+च वातप्रभवा रोगा => वातप्रभवाः+ रोगाः+ रोगा ये => रोगाः+ ये कफोद्भवाश्च => कफोद्भवाः+च चान्ये => च+अन्ये आगन्तुकाश्च => आगन्तुकाः+च रोगा लूता => रोगाः+ लूताः+ लूता विस्फोटकादयः। => लूताः+ विस्फोटकादयः। प्रशमं यान्तु => प्रशमम्+ यान्तु विलयं यान्तु => विलयम्+ यान्तु विष्णोरुच्चारणेन => विष्णोः+उच्चारणेन क्षयं गच्छन्तु => क्षयम्+ गच्छन्तु चाशेषास्ते => च+अशेषाः+ते सकला रोगाः => सकलाः+ रोगाः सत्यं सत्यं => सत्यम्+ सत्यम्+ सत्यं वदाम्यहम्॥26॥ => सत्यम्+ वदामि+अहम्॥26॥ वदाम्यहम्॥26॥ => वदामि+अहम्॥26॥ स्थावरं जङ्गमं => स्थावरम्+ जङ्गमम्+ जङ्गमं वापि => जङ्गमम्+ वा+अपि वापि => वा+अपि कृत्रिमं चापि => कृत्रिमम्+ च+अपि चापि => च+अपि यद्विषम्। => यत्+विषम्। दन्तोद्भवं नखभवमाकाशप्रभवं => दन्तोद्भवम्+ नखभवम्+आकाशप्रभवम्+ नखभवमाकाशप्रभवं विषम्॥27॥ => नखभवम्+आकाशप्रभवम्+ विषम्॥27॥ लूतादिप्रभवं यच्च => लूतादिप्रभवम्+ यत्+च यच्च => यत्+च विषमन्यत्तु => विषम्+अन्यत्+तु शमं नयतु => शमम्+ नयतु सर्वं कीर्त्तितोस्य => सर्वम्+ कीर्त्तितः+अस्य कीर्त्तितोस्य => कीर्त्तितः+अस्य प्रेतग्रहांश्चापि => प्रेतग्रहान्+च+अपि वेतालांश्च => वेतालान्+च पिशाचांश्च => पिशाचान्+च शकुनीपूतनाद्याश्च => शकुनीपूतनाद्याः+च मुखमण्डीं तथा => मुखमण्डीम्+ तथा क्रूरां रेवतीं => क्रूराम्+ रेवतीम्+ रेवतीं वृद्धरेवतीम्॥30॥ => रेवतीम्+ वृद्धरेवतीम्॥30॥ ग्रहांश्चोग्रांस्तथा => ग्रहान्+च+उग्रान्+तथा मातृग्रहानपि। => मातृग्रहान्+अपि। विष्णोश्चरितं हन्तु => विष्णोः+चरितम्+ हन्तु बालग्रहानिमान्॥31॥ => बालग्रहान्‌+इमान्॥31॥ वृद्धाश्च => वृद्धाः+च केचिद्ये => केचित्+ये चापि => च+अपि करालवदनो नरसिंहो => करालवदनः+ नरसिंहः+ नरसिंहो महाबलः। => नरसिंहः+ महाबलः। ग्रहानशेषान्निःशेषान् => ग्रहान्+अशेषान्+निःशेषान् जगतो हितः॥33॥ => जगतः+ हितः॥33॥ ग्रहानशेषान् => ग्रहान्+अशेषान् खादाग्निलोचन॥34॥ => खाद+अग्निलोचन॥34॥ रोगा ये => रोगाः+ ये महोत्पाता यद्विषं => महोत्पाताः+ यत्+विषम्+ यद्विषं ये => यत्+विषम्+ ये ग्रहपीडाश्च => ग्रहपीडाः+च दोषा ज्वालागर्द्दभकादयः। => दोषाः+ ज्वालागर्द्दभकादयः। किञ्चिद्रूपं समास्थाय => किञ्चित्+रूपम्+ समास्थाय वासुदेवास्य => वासुदेव+अस्य सुदर्शनञ्चक्रं ज्वालामालातिभीषणम्। => सुदर्शनम्+चक्रम्+ ज्वालामालातिभीषणम्। सर्वदुष्टोपशमनं कुरु => सर्वदुष्टोपशमनम्+ कुरु देववराच्युत॥38॥ => देववर+अच्युत॥38॥ क्षयं यान्तु => क्षयम्+ यान्तु प्राच्यां प्रतीच्यां => प्राच्याम्+ प्रतीच्याम्+ प्रतीच्यां च => प्रतीच्याम्+ च दक्षिणोत्तरतस्तथा। => दक्षिणोत्तरतः+तथा। रक्षाङ्करोत् => रक्षाम्+करोत् भुव्यन्तरीक्षे => भुवि+अन्तरीक्षे पार्श्वतोग्रतः। => पार्श्वतः+अग्रतः। रक्षाङ्करोतु => रक्षाम्+करोतु विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम्। => विष्णुः+जगत्+सर्वम्+ सदेवासुरमानुषम्। सममस्य => समम्+अस्य सङ्क्षयं यान्ति => सङ्क्षयम्+ यान्ति सकलं दुष्टमस्य => सकलम्+ दुष्टम्+अस्य दुष्टमस्य => दुष्टम्+अस्य विष्णुर्वेदान्तेषु => विष्णुः+वेदान्तेषु सकलं दुष्टमस्य => सकलम्+ दुष्टम्+अस्य दुष्टमस्य => दुष्टम्+अस्य यज्ञेश्वरो विष्णुर्द्देवेष्वपि => यज्ञेश्वरः+ विष्णुः+देवेषु+अपि विष्णुर्द्देवेष्वपि => विष्णुः+देवेषु+अपि सकलं यन्मयोक्तं => सकलम्+ यत्+मया+उक्तम्+ यन्मयोक्तं तथास्तु => यत्+मया+उक्तम्+ तथा+अस्तु तथास्तु => तथा+अस्तु शान्तिरस्तु => शान्तिः+अस्तु शिवञ्चास्तु => शिवम्+च+अस्तु दुष्टमस्य => दुष्टम्+अस्य कुशैर्न्निर्म्मथितं मया॥46॥ => कुशैः+निर्म्मथितम्+ मया॥46॥ गोविन्दो नरो => गोविन्दः+ नरः+ नरो नारायणस्तथा। => नरः+ नारायणः+तथा। नारायणस्तथा। => नारायणः+तथा। तथास्तु => तथा+अस्तु सर्वदुःखानां प्रशमो => सर्वदुःखानाम्+ प्रशमः+ प्रशमो जपनाद्धरेः॥47। => प्रशमः+ जपनात्+हरेः॥47। जपनाद्धरेः॥47। => जपनात्+हरेः॥47। अपमार्जनकं शस्त्रं => अपमार्जनकम्+ शस्त्रम्+ शस्त्रं सर्वरोगादिवारणम्। => शस्त्रम्+ सर्वरोगादिवारणम्। अहं हरिः => अहम्+ हरिः कुशो विष्णुर्हता => कुशः+ विष्णुः+हताः+ विष्णुर्हता रोगा => विष्णुः+हताः+ रोगाः+ रोगा मया => रोगाः+ मया कुशापमार्जनं नाम => कुशापमार्जनम्+ नाम एकत्रिंशोऽध्यायः॥31॥ => एकत्रिंशः+अध्यायः॥31॥ द्वात्रिंशोऽध्यायः => द्वात्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच चत्त्वारिंशत्तथाष्ट => चत्त्वारिंशत्+तथा+अष्ट कारयेद्धीमान् => कारयेत्+धीमान् सुरो भवेत्॥1॥ => सुरः+ भवेत्॥1॥ गर्भाधानन्तु => गर्भाधानम्+तु योन्यां वै => योन्याम्+ वै पुंसवनञ्चरेत्। => पुंसवनम्+चरेत्। सीमन्तोन्नयनञ्चैव => सीमन्तोन्नयनम्+च+एव अन्नाशनं ततश्चूडा => अन्नाशनम्+ ततः+चूडा ततश्चूडा => ततः+चूडा गोदानं स्नातकत्वञ्च => गोदानम्+ स्नातकत्वम्+च स्नातकत्वञ्च => स्नातकत्वम्+च पाकयज्ञाश्च => पाकयज्ञाः+च पार्वणश्राद्धं श्रावण्याग्रायणीति => पार्वणश्राद्धम्+ श्रावणी+आग्रायणी+इति श्रावण्याग्रायणीति => श्रावणी+आग्रायणी+इति चाश्वयुजी => च+अश्वयुजी हविर्यज्ञांश्च => हविः+यज्ञान्+च आधानञ्चाग्निहोत्रञ्च => आधानम्+च+अग्निहोत्रम्+च दर्शो वै => दर्शः+ वै चातुर्मास्यं पशुबन्धः => चातुर्मास्यम्+ पशुबन्धः सौत्रामणिरथापरः। => सौत्रामणिः+अथ+अपरः। अत्यग्निष्टोम उक्थश्च => अत्यग्निष्टोमः+ उक्थः+च उक्थश्च => उक्थः+च अतिरात्रोऽऽप्तोर्य्यामश्च => अतिरात्रः+आप्तोर्य्यामः+च सवा इमे॥7॥ => सवाः+ इमे॥7॥ हिरण्याङ्घ्रिर्हिरण्याक्षी => हिरण्याङ्घ्रिः+हिरण्याक्षी हिरण्यमित्र इत्यतः। => हिरण्यमित्रः+ इति+अतः। इत्यतः। => इति+अतः। हिरण्यपाणिर्हेमाक्षो हेमाङ्गो => हिरण्यपाणिः+हेमाक्षः+ हेमाङ्गः+ हेमाङ्गो हेमसूत्रकः॥8॥ => हेमाङ्गः+ हेमसूत्रकः॥8॥ हिरण्यास्यो हिरण्याङ्गो => हिरण्यास्यः+ हिरण्याङ्गः+ हिरण्याङ्गो हेमजिह्वो => हिरण्याङ्गः+ हेमजिह्वः+ हेमजिह्वो हिरण्यवान्। => हेमजिह्वः+ हिरण्यवान्। अश्वमेधो हि => अश्वमेधः+ हि सर्वेशो गुणाश्चाष्टाथ => सर्वेशः+ गुणाः+च+अष्ट+अथ गुणाश्चाष्टाथ => गुणाः+च+अष्ट+अथ क्षान्तिश्चैव => क्षान्तिः+च+एव तथार्ज्जवम्। => तथा+आर्ज्जवम्। शौचं चैवमनायासो => शौचम्+ च+एवम्+अनायासः+ चैवमनायासो मङ्गलं => च+एवम्+अनायासः+ मङ्गलम्+ मङ्गलं चापरो => मङ्गलम्+ च+अपरः+ चापरो गुणः॥10॥ => च+अपरः+ गुणः॥10॥ अकार्पण्यञ्चास्पृहा => अकार्पण्यम्+च+अस्पृहा जुहुयाच्छतम्। => जुहुयात्+शतम्। सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते => सौरशाक्तेयविष्ण्वीशदीक्षाः+तु+एते संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात्। => संस्कृतः+च+एतैः+भुक्तिमुक्तिम्+अवाप्नुयात्। सर्वरोगाद् विनिर्मुक्तो => सर्वरोगात्+ विनिर्मुक्तः+ विनिर्मुक्तो देववद्वर्त्तते => विनिर्मुक्तः+ देववत्+वर्त्तते देववद्वर्त्तते => देववत्+वर्त्तते जप्याद्धोमात् => जप्यात्+होमात् पूजनाच्च => पूजनात्+च ध्यानाद्देवस्य => ध्यानात्+देवस्य चेष्टभाक्॥12॥ => च+इष्टभाक्॥12॥ अष्टचत्वारिशत्संस्कारकथनं नाम => अष्टचत्वारिशत्संस्कारकथनम्+ नाम द्वात्रिंशोऽध्यायः॥32॥ => द्वात्रिंशः+अध्यायः॥32॥ त्रयस्त्रिंशोऽध्यायः => त्रयस्त्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच पवित्रारोहणं वक्ष्ये => पवित्रारोहणम्+ वक्ष्ये वर्षपूजाकलं हरेः। => वर्षपूजाकलम्+ हरेः। श्रिया गौर्या => श्रियाः+ गौर्याः+ गौर्या गणेशस्य => गौर्याः+ गणेशस्य सरस्वत्या गुहस्य => सरस्वत्याः+ गुहस्य मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः॥2॥ => मार्त्तण्डमातृदुर्गाणाम्+ नागर्षिहरिमन्मथैः॥2॥ ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात्। => ब्रह्मणः+तद्वत्+द्वितीयादितिथेः+ क्रमात्। यो भक्तः => यः+ भक्तः मन्त्रादिकं यदि। => मन्त्रादिकम्+ यदि। सौवर्णं राजतं => सौवर्णम्+ राजतम्+ राजतं ताम्रं => राजतम्+ ताम्रम्+ ताम्रं नेत्रकार्प्पासिकादिकम्॥4॥ => ताम्रम्+ नेत्रकार्प्पासिकादिकम्॥4॥ कर्त्तितं सूत्रं => कर्त्तितम्+ सूत्रम्+ सूत्रं तदलाभे => सूत्रम्+ तदलाभे त्रिगुणं त्रिगुणीकृत्य => त्रिगुणम्+ त्रिगुणीकृत्य अष्टोत्तरशतादूर्द्ध्वं चोत्तमादिकम्। => अष्टोत्तरशतात्+ऊर्द्ध्वम्+ च+उत्तमादिकम्। चोत्तमादिकम्। => च+उत्तमादिकम्। क्रियालोपविधानार्थं यत्त्वयाभिहितं => क्रियालोपविधानार्थम्+ यत्+त्वया+अभिहितम्+ यत्त्वयाभिहितं प्रभो॥6॥ => यत्+त्वया+अभिहितम्+ प्रभो॥6॥ अविघ्नं तु => अविघ्नम्+ तु भवेदत्र => भवेत्+अत्र जयाव्यय॥7॥ => जय+अव्यय॥7॥ तन्मण्डलायादौ => तत्+मण्डलाय+आदौ बन्धयेन्नरः। => बन्धयेत्+नरः। ओं नारायणाय => ओम्+ नारायणाय तन्नो विष्णुः => तत्‌+नः+ विष्णुः जानूरुनाभिनामान्तं प्रतिमासु => जानूरुनाभिनामान्तम्+ प्रतिमासु स्यादष्टोत्तरसहस्रतः। => स्यात्+अष्टोत्तरसहस्रतः। कल्पसाध्यं वा => कल्पसाध्यम्+ वा द्विगुणं षोडशाङ्गुलात्॥10॥ => द्विगुणम्+ षोडशाङ्गुलात्॥10॥ केशरं पत्रं => केशरम्+ पत्रम्+ पत्रं मन्त्राद्यं => पत्रम्+ मन्त्राद्यम्+ मन्त्राद्यं मण्डलान्तकम्। => मन्त्राद्यम्+ मण्डलान्तकम्। स्थण्डिलेऽङ्गुलमानेन => स्थण्डिले+अङ्गुलमानेन आचार्य्याणां च => आचार्य्याणाम्+ च नाभ्यन्तं द्वादशग्रन्थिं => नाभ्यन्तम्+ द्वादशग्रन्थिम्+ द्वादशग्रन्थिं तथा => द्वादशग्रन्थिम्+ तथा द्विर्माला => द्विः+माला चाष्टोत्तरं शतम्॥13॥ => च+अष्टोत्तरम्+ शतम्॥13॥ अथवार्कचतुर्विंशषट्त्रिंशन्मालिका => अथवा+अर्कचतुर्विंशषट्त्रिंशन्मालिका अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः => अनामामध्यमाङ्गुष्ठैः+मन्दाद्यैः विष्णुवन्मतम्॥15॥ => विष्णुवत्+मतम्॥15॥ पीठमानं स्यान्मेखलान्ते => पीठमानम्+ स्यात्+मेखलान्ते स्यान्मेखलान्ते => स्यात्+मेखलान्ते सूत्रग्रन्थिपरिचारेथ => सूत्रग्रन्थिपरिचारे+अथ रञ्जयेच्चन्दनाद्यैर्वा => रञ्जयेत्+चन्दनाद्यैः+वा स्नानसन्ध्यादिकृन्नरः। => स्नानसन्ध्यादिकृत्+नरः। एकादश्यां यागगृहे => एकादश्याम्+ यागगृहे भगवन्तं हरिं => भगवन्तम्+ हरिम्+ हरिं यजेत्॥18॥ => हरिम्+ यजेत्॥18॥ बलिं पीठे => बलिम्+ पीठे क्षौं क्षेत्रपालाय => क्षौम्+ क्षेत्रपालाय गङ्गाञ्च => गङ्गाम्+च यमुनां तथा। => यमुनाम्+ तथा। वास्त्वपसारण्म्॥20॥ => वा+अस्तु+अपसारणम्॥20॥ सारङ्गायेति => सारङ्गाय+इति भूतानां भूतशुद्धिं => भूतानाम्+ भूतशुद्धिम्+ भूतशुद्धिं स्थितश्चरेत्॥20॥ => भूतशुद्धिम्+ स्थितः+चरेत्॥20॥ स्थितश्चरेत्॥20॥ => स्थितः+चरेत्॥20॥ ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं गन्धतन्मात्रं => ह्रूम्+ गन्धतन्मात्रम्+ गन्धतन्मात्रं संहरामि => गन्धतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं रसतन्मात्रं => ह्रूम्+ रसतन्मात्रम्+ रसतन्मात्रं संहरामि => रसतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं रूपतन्मात्रं => ह्रूम्+ रूपतन्मात्रम्+ रूपतन्मात्रं संहरामि => रूपतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं स्पर्शतन्मात्रं => ह्रूम्+ स्पर्शतन्मात्रम्+ स्पर्शतन्मात्रं संहरामि => स्पर्शतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं शब्दतन्मात्रं => ह्रूम्+ शब्दतन्मात्रम्+ शब्दतन्मात्रं संहरामि => शब्दतन्मात्रम्+ संहरामि पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलम्। => पञ्चोद्घातैः+गन्धतन्मात्ररूपम्+ भूमिमण्डलम्। चतुरस्रञ्च => चतुरस्रम्+च पीतञ्च => पीतम्+च कठिनं वज्रलाञ्छितम्॥21॥ => कठिनम्+ वज्रलाञ्छितम्॥21॥ इन्द्रादिदैवतं पादयुग्ममध्यगतं => इन्द्रादिदैवतम्+ पादयुग्ममध्यगतम्+ पादयुग्ममध्यगतं स्मरेत्। => पादयुग्ममध्यगतम्+ स्मरेत्। शुद्धञ्च => शुद्धम्+च रसतन्मात्रं प्रविलिप्याथ => रसतन्मात्रम्+ प्रविलिप्य+अथ प्रविलिप्याथ => प्रविलिप्य+अथ क्रमेणानेन => क्रमेण+अनेन ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं हः => ह्रीम्+ हः ह्रूं रसतन्मात्रं => ह्रूम्+ रसतन्मात्रम्+ रसतन्मात्रं संहरामि => रसतन्मात्रम्+ संहरामि ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं हः => ह्रीम्+ हः ह्रूं रूपतन्मात्रं => ह्रूम्+ रूपतन्मात्रम्+ रूपतन्मात्रं संहरामि => रूपतन्मात्रम्+ संहरामि ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं हः => ह्रीम्+ हः ह्रूं स्पर्शतन्मात्रं => ह्रूम्+ स्पर्शतन्मात्रम्+ स्पर्शतन्मात्रं संहरामि => स्पर्शतन्मात्रम्+ संहरामि ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं हः => ह्रीम्+ हः ह्रूं शब्दतन्मात्रं => ह्रूम्+ शब्दतन्मात्रम्+ शब्दतन्मात्रं संहरामि => शब्दतन्मात्रम्+ संहरामि जानुनाभिमध्यगतं श्वेतं => जानुनाभिमध्यगतम्+ श्वेतम्+ श्वेतं वै => श्वेतम्+ वै शुक्लवर्णं चार्द्धचन्द्रं => शुक्लवर्णम्+ च+अर्द्धचन्द्रम्+ चार्द्धचन्द्रं ध्यायेद्वरुणदैवतम्॥23॥ => च+अर्द्धचन्द्रम्+ ध्यायेत्+वरुणदैवतम्॥23॥ ध्यायेद्वरुणदैवतम्॥23॥ => ध्यायेत्+वरुणदैवतम्॥23॥ चतुर्भिश्च => चतुर्भिः+च तदुद्घातैः => तत्+उद्घातैः शुद्धं तद्रसमात्रकम्। => शुद्धम्+ तत्+रसमात्रकम्। तद्रसमात्रकम्। => तत्+रसमात्रकम्। संहरेद्रूपतन्मात्रं => संहरेत्+रूपतन्मात्रम् ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं रूपतन्मात्रं => ह्रूम्+ रूपतन्मात्रम्+ रूपतन्मात्रं संहरामि => रूपतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं स्पर्शतन्मात्रं => ह्रूम्+ स्पर्शतन्मात्रम्+ स्पर्शतन्मात्रं संहरामि => स्पर्शतन्मात्रम्+ संहरामि ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हः => ह्रूम्+ हः ह्रूं शब्दतन्मात्रं => ह्रूम्+ शब्दतन्मात्रम्+ शब्दतन्मात्रं संहरामि => शब्दतन्मात्रम्+ संहरामि त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम्। => त्रिभिः+तत्+उद्घातैः+त्रिकोणम्+ वह्निमण्डलम्। नाभिकण्ठमध्यगतं रक्तं => नाभिकण्ठमध्यगतम्+ रक्तम्+ रक्तं स्वस्तिकलाञ्छितम्॥25॥ => रक्तम्+ स्वस्तिकलाञ्छितम्॥25॥ ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे => ध्यात्वा+अनलाधिदैवम्+तत्+शुद्धम्+ स्पर्शे लयं नयेत्। => लयम्+ नयेत्। ओं ह्रौं => ओम्+ ह्रौम्+ ह्रौं हः => ह्रौम्+ हः ह्रूं स्पर्शतन्मात्रं => ह्रूम्+ स्पर्शतन्मात्रम्+ स्पर्शतन्मात्रं संहरामि => स्पर्शतन्मात्रम्+ संहरामि ओं ह्रौं => ओम्+ ह्रौम्+ ह्रौं हः => ह्रौम्+ हः ह्रूं शब्दतन्मात्रं => ह्रूम्+ शब्दतन्मात्रम्+ शब्दतन्मात्रं संहरामि => शब्दतन्मात्रम्+ संहरामि कण्ठनासामध्यगतं वृत्तं => कण्ठनासामध्यगतम्+ वृत्तम्+ वृत्तं वै => वृत्तम्+ वै द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम्। => द्विः+उद्घातैः+धूम्रवर्णम्+ ध्यायेत्+शुद्धेन्दुलाञ्छितम्। ध्यायेच्छुद्धेन्दुलाञ्छितम्। => ध्यायेत्+शुद्धेन्दुलाञ्छितम्। स्पर्शमात्रं शब्दमात्रैः => स्पर्शमात्रम्+ शब्दमात्रैः संहरेद्ध्यानयोगतः॥27॥ => संहरेत्+ध्यानयोगतः॥27॥ ओं ह्रौं => ओम्+ ह्रौम्+ ह्रौं हः => ह्रौम्+ हः ह्रूं शब्दतन्मात्रं => ह्रूम्+ शब्दतन्मात्रम्+ शब्दतन्मात्रं संहरामि => शब्दतन्मात्रम्+ संहरामि चाकाशं शुद्धस्फटिकसन्निभम्। => च+आकाशम्+ शुद्धस्फटिकसन्निभम्। नासापुटशिखान्तस्थमाकाशमुपसंहरेत्॥28॥ => नासापुटशिखान्तस्थम्+आकाशम्+उपसंहरेत्॥28॥ शोषणाद्यैर्द्देहशुद्धिं कुर्यादेवं => शोषणाद्यैः+देहशुद्धिम्+ कुर्यात्+एवम्+ कुर्यादेवं क्रमात्ततः। => कुर्यात्+एवम्+ क्रमात्+ततः। क्रमात्ततः। => क्रमात्+ततः। शुष्कं कलेवरं => शुष्कम्+ कलेवरम्+ कलेवरं ध्यायेत् => कलेवरम्+ ध्यायेत् पादाद्यञ्च => पादाद्यम्+च यं बीजेन => यम्+ बीजेन वं बीजेन => वम्+ बीजेन देहं रमित्यनेनैव => देहम्+ रम्+इति+अनेन+एव रमित्यनेनैव => रम्+इति+अनेन+एव ब्रह्मरन्ध्राद्विनिर्गतम्॥30॥ => ब्रह्मरन्ध्रात्+विनिर्गतम्॥30॥ बिन्दुन्ध्यात्वा => बिन्दुम्+ध्यात्वा चामृतस्य => च+अमृतस्य सम्प्लावयेल्लमित्यस्मात् => सम्प्लावयेत्+लम्+इति+अस्मात् देहं सम्पाद्य => देहम्+ सम्पाद्य न्यासं कृत्वा => न्यासम्+ कृत्वा मानसं यागमाचरेत्। => मानसम्+ यागम्+आचरेत्। यागमाचरेत्। => यागम्+आचरेत्। विष्णुं साङ्गं => विष्णुम्+ साङ्गम्+ साङ्गं हृदि => साङ्गम्+ हृदि देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम्। => देवेशम्+प्रार्च्चयेत्+भुक्तिमुक्तिदम्। स्वागतं देवदेवेश => स्वागतम्+ देवदेवेश मानसीं पूजां => मानसीम्+ पूजाम्+ पूजां यथार्थं => पूजाम्+ यथार्थम्+ यथार्थं परिभाविताम्। => यथार्थम्+ परिभाविताम्। कूर्मोथ => कूर्मः+अथ पूज्योनन्तो मही => पूज्यः+अनन्तः+ मही मध्येग्न्यादौ => मध्ये+अग्न्यादौ धर्माद्या अधर्माद्याश्च => धर्माद्याः+ अधर्माद्याः+च अधर्माद्याश्च => अधर्माद्याः+च पद्मञ्च => पद्मम्+च कालतत्त्वञ्च => कालतत्त्वम्+च सूर्यादिमण्डलं पक्षिराजकः। => सूर्यादिमण्डलम्+ पक्षिराजकः। ततश्च => ततः+च वायव्यादीशान्ता गुरुपङ्क्तिकाः॥36॥ => वायव्यात्‌+ईशान्ताः+ गुरुपङ्क्तिकाः॥36॥ नारदो नलकूबरः। => नारदः+ नलकूबरः। गुरुर्गुरुपादुका => गुरुः+गुरुपादुका परो गुरुश्च => परः+ गुरुः+च गुरुश्च => गुरुः+च शान्तिश्च => शान्तिः+च पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये => पुष्टिः+तुष्टिः++महेन्द्राद्याः+ मध्ये चावाहितो हरिः। => च+अवाहितः+ हरिः। श्रीरतिकान्त्याद्या मूलेन => श्रीरतिकान्त्याद्याः+ मूलेन स्थापितोऽच्युतः॥39॥ => स्थापितः+अच्युतः॥39॥ अभिमुखो भवेति => अभिमुखः+ भव+इति भवेति => भव+इति सन्निहितो भव। => सन्निहितः+ भव। विन्यस्यार्घ्यादिकं दत्त्वा => विन्यस्य+अर्घ्यादिकम्+ दत्त्वा गन्धाद्यैर्मूलतो यजेत्॥40॥ => गन्धाद्यैः+मूलतः+ यजेत्॥40॥ ओं भीषय => ओम्+ भीषय शिरस्त्रासय => शिरः+त्रासय शस्त्रतोस्त्रकम्॥41॥ => शस्त्रतः+अस्त्रकम्‌॥41॥ नमस्ततः। => नमः+ततः। ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं फट् => ह्रूम्+ फट् नमो मूलबीजेन => नमः+ मूलबीजेन चाङ्गकम्॥42॥ => च+अङ्गकम्॥42॥ मूर्त्त्यावरणमर्च्चयेत्। => मूर्त्त्यावरणम्+अर्च्चयेत्। प्रद्युम्नश्चानिरुद्धकः॥43॥ => प्रद्युम्नः+च+अनिरुद्धकः॥43॥ श्रीधृतिरतिकान्तयो मूर्त्तयो => श्रीधृतिरतिकान्तयः+ मूर्त्तयः+ मूर्त्तयो हरेः। => मूर्त्तयः+ हरेः। शङ्खचक्रगदापद्ममग्न्यादौ => शङ्खचक्रगदापद्मम्+अग्न्यादौ शार्ङ्गञ्च => शार्ङ्गम्+च मुसलं खड्गं => मुसलम्+ खड्गम्+ खड्गं वनमालाञ्च => खड्गम्+ वनमालाम्+च वनमालाञ्च => वनमालाम्+च इन्द्राद्याश्च => इन्द्राद्याः+च तथानन्तो नैर्ऋत्यां => तथा+अनन्तः+ नैर्ऋत्याम्+ नैर्ऋत्यां वरुणस्ततः॥45॥ => नैर्ऋत्याम्+ वरुणः+ततः॥45॥ वरुणस्ततः॥45॥ => वरुणः+ततः॥45॥ ब्रह्मेन्द्रेशानयोर्मध्ये => ब्रह्मा+ईन्द्रेशानयोः+मध्ये अस्त्रावरणकं बहिः। => अस्त्रावरणकम्+ बहिः। ऐरावतस्ततश्छागो महिषो => ऐरावतः+ततः+छागः+ महिषः+ महिषो वानरो => महिषः+ वानरः+ वानरो झषः॥46॥ => वानरः+ झषः॥46॥ शशोऽथ => शशः+अथ कूर्म्मो हंसस्ततो => कूर्म्मः+ हंसः+ततः+ हंसस्ततो बहिः। => हंसः+ततः+ बहिः। कुमुदाद्या द्वारपाला => कुमुदाद्याः+ द्वारपालाः+ द्वारपाला द्वयं => द्वारपालाः+ द्वयम्+ द्वयं द्वयम्॥47॥ => द्वयम्+ द्वयम्॥47॥ पूर्व्वाद्युत्तरद्वारान्तं हरिं => पूर्व्वात्+उत्तरद्वारान्तम्+ हरिम्+ हरिं नत्वा => हरिम्+ नत्वा बलिं बहिः। => बलिम्+ बहिः। विष्णुपार्षदेभ्यो नमो => विष्णुपार्षदेभ्यः+ नमः+ नमो बलिपीठे => नमः+ बलिपीठे बलिं ददेत्॥48॥ => बलिम्+ ददेत्॥48॥ रक्षासूत्रञ्च => रक्षासूत्रम्+च पवित्रारोहणायेदं कौतुकं => पवित्रारोहणाय+इदम्+ कौतुकम्+ कौतुकं धारय => कौतुकम्+ धारय ओं नमः॥50॥ => ओम्+ नमः॥50॥ उपवासादिनियमं कुर्याद्वै => उपवासादिनियमम्+ कुर्यात्+वै कुर्याद्वै => कुर्यात्+वै उपवासादिनियतो देवं => उपवासादिनियतः+ देवम्+ देवं सन्तोषयाम्यहम्॥51॥ => देवम्+ सन्तोषयामि+अहम्॥51॥ सन्तोषयाम्यहम्॥51॥ => सन्तोषयामि+अहम्॥51॥ यावद्वैशेषिकं दिनम्॥52॥ => यावत्+वैशेषिकम्+ दिनम्॥52॥ यजमानो ह्यशक्तश्चेत् => यजमानः+ हि+अशक्तः+चेत् ह्यशक्तश्चेत् => हि+अशक्तः+चेत् कुर्य्यान्नक्तादिकं व्रती। => कुर्य्यात्+नक्तादिकम्+ व्रती। श्रीकरन्नित्यपूजनम्॥ => श्रीकरम्‌+नित्यपूजनम्॥ ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं श्रीं => ह्रीम्+ श्रीम्+ श्रीं श्रीधराय => श्रीम्+ श्रीधराय श्रीधरनित्यपूजाकथनं नाम => श्रीधरनित्यपूजाकथनम्+ नाम त्रयर्स्त्रिंशोऽध्यायः॥33॥ => त्रयर्स्त्रिंशः+अध्यायः॥33॥ चतुस्त्रिंशोऽध्यायः => चतुस्त्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच विशेदनेन => विशेत्+अनेन यागस्थानञ्च => यागस्थानम्+च नमो ब्रह्मण्यदेवाय => नमः+ ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने॥1॥ => श्रीधराय+अव्ययात्मने॥1॥ मण्डलं सायं => मण्डलम्+ सायम्+ सायं यागद्रव्यादि => सायम्+ यागद्रव्यादि चाहरेत्॥2॥ => च+आहरेत्॥2॥ विन्यस्यार्घ्यकरो नरः। => विन्यस्य+अर्घ्यकरः+ नरः। अर्घ्याद्भिस्तु => अर्घ्याद्भिः+तु द्वारदेशादिकं तथा॥3॥ => द्वारदेशादिकम्+ तथा॥3॥ आरभेद् द्वारयागञ्च => आरभेत्+ द्वारयागम्+च द्वारयागञ्च => द्वारयागम्+च पूर्वादिगा नगाः॥4॥ => पूर्वादिगाः+ नगाः॥4॥ ऋगिन्द्रशोभनं प्राच्यां => ऋक्+इन्द्रशोभनम्+ प्राच्याम्+ प्राच्यां यजुर्यमसुभद्रकम्। => प्राच्याम्+ यजुः+यमसुभद्रकम्। यजुर्यमसुभद्रकम्। => यजुः+यमसुभद्रकम्। सामापश्च => सामापः+च सुधन्वाख्यं सोमाथर्वसुहोत्रकम्॥5॥ => सुधन्वाख्यम्+ सोमाथर्वसुहोत्रकम्॥5॥ पताकाश्च => पताकाः+च कुमुदाद्या घटद्वयम्। => कुमुदाद्याः+ घटद्वयम्। स्वनाम्नार्च्याः => स्वनाम्ना+अर्च्याः पूर्णश्च => पूर्णः+च दक्षो वीरसेनः => दक्षः+ वीरसेनः द्वारपांश्चैव => द्वारपान्+च+एव अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य => अस्त्रजप्तपुष्पक्षेपात्+विघ्नान्+उत्सार्य भूतशुद्धिं विधायाथ => भूतशुद्धिम्+ विधाय+अथ विधायाथ => विधाय+अथ फट्कारान्तां शिखां => फट्कारान्ताम्+ शिखाम्+ शिखां जप्त्वा => शिखाम्+ जप्त्वा गोमूत्रं सङ्कर्षणेन => गोमूत्रम्+ सङ्कर्षणेन पयस्तज्जाद् दधि => पयः+तज्जात्+ दधि नारायणाद् घृतम्। => नारायणात्+ घृतम्। घृताद्वै => घृतात्+वै भागतोधिकम्॥10॥ => भागतः+अधिकम्॥10॥ तदेकत्र => तत्+एकत्र पञ्चगव्यमुदाहृतम्। => पञ्चगव्यम्+उदाहृतम्। मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय => मण्डपप्रोक्षणाय+एकम्+च+अपरम्+प्राशनाय पूज्याज्ञां श्रावयेत्तांश्च => पूज्य+आज्ञाम्+ श्रावयेत्+तान्+च श्रावयेत्तांश्च => श्रावयेत्+तान्+च स्थातव्यं चाज्ञया => स्थातव्यम्+ च+आज्ञया चाज्ञया => च+आज्ञया विकिरेत्ततः। => विकिरेत्+ततः। हरेच्च => हरेत्+च ऐशान्यां दिशि => ऐशान्याम्+ दिशि तत्रस्थं स्थाप्य => तत्रस्थम्+ स्थाप्य कुम्भञ्च => कुम्भम्+च साङ्गं हरिं => साङ्गम्+ हरिम्+ हरिं प्रार्च्य => हरिम्+ प्रार्च्य वर्द्धन्यामस्त्रमर्चयेत्॥14॥ => वर्द्धन्याम्+अस्त्रम्+अर्चयेत्॥14॥ प्रदक्षिणं यागगृहं => प्रदक्षिणम्+ यागगृहम्+ यागगृहं वर्द्धन्याच्छिन्नदारया। => यागगृहम्+ वर्द्धन्या+अछिन्नदारया। वर्द्धन्याच्छिन्नदारया। => वर्द्धन्या+अछिन्नदारया। सिञ्चन्नयेत्ततः => सिञ्चन्+नयेत्+ततः कुम्भं पूजयेच्च => कुम्भम्+ पूजयेत्+च पूजयेच्च => पूजयेत्+च गन्धादिभिर्हरिम्। => गन्धादिभिः+हरिम्। वर्द्धन्यां हेमगर्भायां => वर्द्धन्याम्+ हेमगर्भायाम्+ हेमगर्भायां यजेदस्त्रञ्च => हेमगर्भायाम्+ यजेत्+अस्त्रम्+च यजेदस्त्रञ्च => यजेत्+अस्त्रम्+च वास्तुलक्ष्मीं भूविनायकमर्च्चयेत्। => वास्तुलक्ष्मीम्+ भूविनायकम्+अर्च्चयेत्। भूविनायकमर्च्चयेत्। => भूविनायकम्+अर्च्चयेत्। स्नपनं कल्पयेद्विष्णोः => स्नपनम्+ कल्पयेत्+विष्णोः कल्पयेद्विष्णोः => कल्पयेत्+विष्णोः तथैव => तथा+एव पाद्यमर्घ्यमाचमनीयं पञ्चगव्यञ्च => पाद्यम्‌+अर्घ्यम्+आचमनीयम्+ पञ्चगव्यम्+च पञ्चगव्यञ्च => पञ्चगव्यम्+च पूर्वादिकलशेग्न्यादौ => पूर्वादिकलशे+अग्न्यादौ क्षीरं मधूष्णोदं => क्षीरम्+ मधु+उष्णोदम्+ मधूष्णोदं पाद्यं => मधु+उष्णोदम्+ पाद्यम्+ पाद्यं स्याच्चतुरङ्गकम्॥19॥ => पाद्यम्+ स्यात्+चतुरङ्गकम्॥19॥ स्याच्चतुरङ्गकम्॥19॥ => स्यात्+चतुरङ्गकम्॥19॥ पद्मश्यामाकदूर्वाश्च => पद्मश्यामाकदूर्वाः+च तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम्॥20॥ => तथा+अष्टाङ्गार्घ्यम्+आख्यातम्+ यवगन्धफलाक्षतम्॥20॥ तिला द्रव्याणि => तिलाः+ द्रव्याणि चार्हणम्। => च+अर्हणम्। लवङ्गकक्कोलयुतं दद्यादाचमनीयकम्॥21॥ => लवङ्गकक्कोलयुतम्+ दद्यात्+आचमनीयकम्॥21॥ दद्यादाचमनीयकम्॥21॥ => दद्यात्+आचमनीयकम्॥21॥ स्नापयेन्मूलमन्त्रेण => स्नापयेत्+मूलमन्त्रेण देवं पञ्चामृतैरपि। => देवम्+ पञ्चामृतैः+अपि। पञ्चामृतैरपि। => पञ्चामृतैः+अपि। शुद्धोदं मध्यकुम्भेन => शुद्धोदम्+ मध्यकुम्भेन कलशान्निःसृतं तोयं => कलशात्+निःसृतम्+ तोयम्+ तोयं कूर्चाग्रं => तोयम्+ कूर्चाग्रम्+ कूर्चाग्रं संस्पृशेन्नरः। => कूर्चाग्रम्+ संस्पृशेत्+नरः। संस्पृशेन्नरः। => संस्पृशेत्+नरः। पाद्यञ्च => पाद्यम्+च अर्घ्यमाचमनन्ददेत्॥23॥ => अर्घ्यम्+आचमनम्+ददेत्॥23॥ पटेनाङ्गं सवस्त्रं => पटेन+अङ्गम्+ सवस्त्रम्+ सवस्त्रं मण्डलं => सवस्त्रम्+ मण्डलम्+ मण्डलं नयेत्। => मण्डलम्+ नयेत्। तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ => तत्र+अभ्यर्च्य+आचरेत्+होमम्+ कुण्डादौ रेखाश्च => रेखाः+च दक्षिणादुत्तरान्ताश्च => दक्षिणात्+उत्तरान्ताः+च तिस्रश्चैवोत्तराग्रगाः॥25॥ => तिस्रः+च+एव+उत्तराग्रगाः॥25॥ योनिमुद्राम्प्रदर्शयेत्। => योनिमुद्राम्+प्रदर्शयेत्। ध्यात्वाग्निरूपञ्चाग्निन्तु => ध्यात्वा+अग्निरूपम्+च+अग्निम्+तु योन्यां कुण्डे => योन्याम्+ कुण्डे क्षिपेन्नरः॥26॥ => क्षिपेत्+नरः॥26॥ पात्राण्यासादयेत् => पात्राणि+आसादयेत् पश्चाद्दर्भस्रुक्स्रुवकादिभिः। => पश्चात्+दर्भस्रुक्स्रुवकादिभिः। परिधय इध्मव्रश्चनमेव => परिधयः+ इध्मव्रश्चनम्+एव इध्मव्रश्चनमेव => इध्मव्रश्चनम्+एव प्रोक्षणीपात्रमाज्यस्थाली => प्रोक्षणीपात्रम्+आज्यस्थाली प्रस्थद्वयं तण्डुलानां => प्रस्थद्वयम्+ तण्डुलानाम्+ तण्डुलानां युग्मं => तण्डुलानाम्+ युग्मम्+ युग्मं युग्ममधोमुखम्॥28॥ => युग्मम्+ युग्मम्+अधोमुखम्॥28॥ युग्ममधोमुखम्॥28॥ => युग्मम्+अधोमुखम्॥28॥ प्रागग्रगं कुशम्। => प्रागग्रगम्+ कुशम्। प्रणीतान्तु => प्रणीताम्+तु देवं प्रपूज्य => देवम्+ प्रपूज्य प्रणीतां स्थापयेदग्रे => प्रणीताम्+ स्थापयेत्+अग्रे स्थापयेदग्रे => स्थापयेत्+अग्रे द्रव्याणाञ्चैव => द्रव्याणाम्+च+एव प्रोक्षणीमद्भिः => प्रोक्षणीम्+अद्भिः चरुञ्च => चरुम्+च श्रपयेदग्नौ => श्रपयेत्+अग्नौ ब्रह्माणं दक्षिणे => ब्रह्माणम्+ दक्षिणे कुशानास्तीर्य्य => कुशान्‌+आस्तीर्य्य स्थापयेत्ततः॥31॥ => स्थापयेत्+ततः॥31॥ वैष्णवीकरणं कुर्य्याद् => वैष्णवीकरणम्+ कुर्य्यात्+ कुर्य्याद् गर्भाधानादिना => कुर्य्यात्+ गर्भाधानादिना गर्भाधानं पुंसवनं => गर्भाधानम्+ पुंसवनम्+ पुंसवनं सीमन्तोन्नयनञ्जनिः॥32॥ => पुंसवनम्+ सीमन्तोन्नयनम्+जनिः॥32॥ सीमन्तोन्नयनञ्जनिः॥32॥ => सीमन्तोन्नयनम्+जनिः॥32॥ नामादिसमावर्त्तनान्तं जुहुयादष्ट => नामादिसमावर्त्तनान्तम्+ जुहुयात्+अष्ट जुहुयादष्ट => जुहुयात्+अष्ट चाहुतीः। => च+आहुतीः। ऋतुमतीं लक्ष्मीं => ऋतुमतीम्+ लक्ष्मीम्+ लक्ष्मीं सञ्चिन्त्य => लक्ष्मीम्+ सञ्चिन्त्य प्रकृतिस्त्रिगुणात्मिका॥34॥ => प्रकृतिः+त्रिगुणात्मिका॥34॥ सर्वभूतानां विद्यामन्त्रगणस्य => सर्वभूतानाम्+ विद्यामन्त्रगणस्य कारणं वह्निः => कारणम्+ वह्निः प्राच्यां शिरः => प्राच्याम्+ शिरः समाख्यातं बाहू => समाख्यातम्+ बाहू उदरं कुण्डमित्युक्तं => उदरम्+ कुण्डम्+इति+उक्तम्+ कुण्डमित्युक्तं योनिर्योनिर्विधीयते। => कुण्डम्+इति+उक्तम्+ योनिः+योनिः+विधीयते। योनिर्योनिर्विधीयते। => योनिः+योनिः+विधीयते। गुणत्रयं मेखलाः => गुणत्रयम्+ मेखलाः स्युर्ध्यात्वैवं समिधो => स्युः+ध्यात्वा+एवम्+ समिधः+ समिधो दश॥37॥ => समिधः+ दश॥37॥ पञ्चाधिकांस्तु => पञ्चाधिकान्+तु प्रणवान्मुष्टिमुद्रया। => प्रणवान्+मुष्टिमुद्रया। पुनराधारौ => पुनः+आधारौ जुहुयाद्वाय्वग्न्यन्तं ततः => जुहुयात्+वाय्वग्न्यन्तम्+ ततः ईशान्तं मूलमन्त्रेण => ईशान्तम्+ मूलमन्त्रेण पद्ममध्यस्थं ध्यायेद्वह्निन्तु => पद्ममध्यस्थम्+ ध्यायेत्+वह्निम्+तु ध्यायेद्वह्निन्तु => ध्यायेत्+वह्निम्+तु वैष्णवं सप्तजिह्वं => वैष्णवम्+ सप्तजिह्वम्+ सप्तजिह्वं च => सप्तजिह्वम्+ च चन्द्रवक्त्रञ्च => चन्द्रवक्त्रम्+च सूर्याक्षं जुहुयाच्छतमष्ट => सूर्याक्षम्+ जुहुयात्+शतम्+अष्ट जुहुयाच्छतमष्ट => जुहुयात्+शतम्+अष्ट तदर्द्धञ्चाष्ट => तदर्द्धम्+च+अष्ट अङ्गानाञ्च => अङ्गानाम्+च अग्निकार्यकथनं नाम => अग्निकार्यकथनम्+ नाम चतुस्त्रिंशोऽध्यायः॥34॥ => चतुस्त्रिंशः+अध्यायः॥34॥ पञ्चत्रिंशोऽध्यायः => पञ्चत्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच सम्पाताहुतिनासिच्य => सम्पाताहुतिना+आसिच्य पवित्राण्यधिवासयेत्। => पवित्राणि+अधिवासयेत्। गुप्तान्यस्त्रेण => गुप्तानि+अस्त्रेण वस्त्रसंवेष्टितान्येव => वस्त्रसंवेष्टितानि+एव पात्रस्थान्यभिमन्त्रयेत्। => पात्रस्थानि+अभिमन्त्रयेत्। चैकधा => च+एकधा रक्षां विज्ञाप्य => रक्षाम्+ विज्ञाप्य दन्तकाष्ठञ्चामलकं पूर्वे => दन्तकाष्ठम्+च+आमलकम्+ पूर्वे चानिरुद्धेन => च+अनिरुद्धेन दर्भोदकञ्चाथ => दर्भोदकम्+च+अथ ऐशान्यां शिरसा => ऐशान्याम्+ शिरसा धूपं शिखया => धूपम्+ शिखया नैर्ऋतेप्यथ॥5॥ => नैर्ऋते+अपि+अथ॥5॥ कवचेनाथ => कवचेन+अथ चन्दनाम्ब्वक्षतदधिदूर्वाश्च => चन्दनाम्ब्वक्षतदधिदूर्वाः+च गृहं त्रिसूत्रेणावेष्ट्य => गृहम्+ त्रिसूत्रेण+आवेष्ट्य त्रिसूत्रेणावेष्ट्य => त्रिसूत्रेण+आवेष्ट्य पूजाक्रमेणाथ => पूजाक्रमेण+अथ स्वैर्गन्धपवित्रकम्॥7॥ => स्वैः+गन्धपवित्रकम्॥7॥ मन्त्रैर्वै => मन्त्रैः+वै द्वारपादिभ्यो विष्णुकुम्भे => द्वारपादिभ्यः+ विष्णुकुम्भे त्वनेन => तु+अनेन विष्णुतेजोभवं रम्यं => विष्णुतेजोभवम्+ रम्यम्+ रम्यं सर्वपातकनाशनम्॥8॥ => रम्यम्+ सर्वपातकनाशनम्॥8॥ सर्वकामप्रदं देवं => सर्वकामप्रदम्+ देवम्+ देवं तवाङ्गे => देवम्+ तव+अङ्गे तवाङ्गे => तव+अङ्गे धारयाम्यहम्। => धारयामि+अहम्। धूपदीपद्यैर्व्रजेद् द्वारसमीपतः॥9॥ => धूपदीपद्यैः+व्रजेत्+ द्वारसमीपतः॥9॥ गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्प्पयेत्। => गन्धपुष्पाक्षतोपेतम्+ पवित्रम्+च+अखिले+अर्प्पयेत्। पवित्रञ्चाखिलेर्प्पयेत्। => पवित्रम्+च+अखिले+अर्प्पयेत्। पवित्रं वैष्णवं => पवित्रम्+ वैष्णवम्+ वैष्णवं तेजो => वैष्णवम्+ तेजः+ तेजो महापातकनाशनम्॥10॥ => तेजः+ महापातकनाशनम्॥10॥ धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे => धर्म्मकामार्थसिद्ध्यर्थम्+ स्वके+अङ्गे स्वकेङ्गे => स्वके+अङ्गे धारयाम्यहम्। => धारयामि+अहम्। विष्णुतेजोभवेत्यादिमूलेन => विष्णुतेजोभव+इत्यादिमूलेन हरयेऽर्पयेत्॥12॥ => हरये+अर्पयेत्॥12॥ ततो दत्त्वा => ततः+ दत्त्वा देवं सम्प्रार्थयेत्ततः। => देवम्+ सम्प्रार्थयेत्+ततः। सम्प्रार्थयेत्ततः। => सम्प्रार्थयेत्+ततः। प्रातस्त्वां पूजयिष्यामि => प्रातः+त्वाम्+ पूजयिष्यामि इन्द्रादिभ्यस्ततो दत्त्वा => इन्द्रादिभ्यः+ततः+ दत्त्वा ततो देवाग्रतः => ततः+ देवाग्रतः कुम्भं वासोयुगसमन्वितम्। => कुम्भम्+ वासोयुगसमन्वितम्। गन्धपुष्पादिनाभूष्य => गन्धपुष्पादिना+आभूष्य मण्डपाद्बहिरागत्य => मण्डपात्+बहिः+आगत्य पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव => पञ्चगव्यम्+चरुम्+दन्तकाष्ठम्+च+एव क्रमाद्भवेत्। => क्रमात्+भवेत्। पुराणश्रवणं स्तोत्रं => पुराणश्रवणम्+ स्तोत्रम्+ स्तोत्रं पठन् => स्तोत्रम्+ पठन् जागरणं निशि॥17॥ => जागरणम्+ निशि॥17॥ परप्रेषकबालानां स्त्रीणां => परप्रेषकबालानाम्+ स्त्रीणाम्+ स्त्रीणां भोगभुजां => स्त्रीणाम्+ भोगभुजाम्+ भोगभुजां तथा। => भोगभुजाम्+ तथा। सद्योधिवासनं कुर्य्याद्विना => सद्योधिवासनम्+ कुर्य्यात्+विना कुर्य्याद्विना => कुर्य्यात्+विना पवित्राधिवासनं नाम => पवित्राधिवासनम्+ नाम पञ्चत्रिंशोऽध्यायः॥35॥ => पञ्चत्रिंशः+अध्यायः॥35॥ षट्त्रिंशोऽध्यायः => षट्त्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच स्नानादिकं कृत्वा => स्नानादिकम्+ कृत्वा समाकृष्याथ => समाकृष्य+अथ पूर्वाधिवासितं द्रव्यं => पूर्वाधिवासितम्+ द्रव्यम्+ द्रव्यं वस्त्राभरणगन्धकम्। => द्रव्यम्+ वस्त्राभरणगन्धकम्। सर्वनिर्म्माल्यं देवं => सर्वनिर्म्माल्यम्+ देवम्+ देवं संस्थाप्य => देवम्+ संस्थाप्य कषायैश्च => कषायैः+च शुद्धगन्धोदकैस्ततः। => शुद्धगन्धोदकैः+ततः। पूर्वाधिवासितं दद्याद्वस्त्रं => पूर्वाधिवासितम्+ दद्यात्+वस्त्रम्+ दद्याद्वस्त्रं गन्धं => दद्यात्+वस्त्रम्+ गन्धम्+ गन्धं च => गन्धम्+ च नित्यवच्च => नित्यवत्+च देवं सम्प्रार्थयेन्नमेत्। => देवम्+ सम्प्रार्थयेत्+नमेत्। सम्प्रार्थयेन्नमेत्। => सम्प्रार्थयेत्+नमेत्। पूजां नैमित्तिकीं => पूजाम्+ नैमित्तिकीम्+ नैमित्तिकीं चरेत्॥4॥ => नैमित्तिकीम्+ चरेत्॥4॥ प्रार्थयेद्धरिम्। => प्रार्थयेत्+हरिम्। अतो देवेति => अतः+ देव+इति देवेति => देव+इति नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्। => गृह्णीष्व+इदम्+ पवित्रकम्। कुरुष्वाद्य => कुरुष्व+अद्य यन्मया => यत्+मया दुष्कृतं कृतम्। => दुष्कृतम्+ कृतम्। शुद्धो भवाम्यहं => शुद्धः+ भवामि+अहम्+ भवाम्यहं देव => भवामि+अहम्+ देव पवित्रञ्च => पवित्रम्+च हृदाद्यैस्तु => हृदाद्यैः+तु आत्मानमभिषिच्य => आत्मानम्+अभिषिच्य विष्णुकुम्भञ्च => विष्णुकुम्भम्+च व्रजेद्देवसमीपतः॥8॥ => व्रजेत्+देवसमीपतः॥8॥ पवित्रमात्मने => पवित्रम्+आत्मने दद्याद्रक्षाबन्धं विसृज्य => दद्यात्+रक्षाबन्धम्+ विसृज्य ब्रह्मसूत्रञ्च => ब्रह्मसूत्रम्+च यन्मया => यत्+मया कल्पितं प्रभो॥9॥ => कल्पितम्+ प्रभो॥9॥ कर्म्मणां पूरणार्थाय => कर्म्मणाम्+ पूरणार्थाय दोषो न => दोषः+ न द्वारपालासनगुरुमुख्यानाञ्च => द्वारपालासनगुरुमुख्यानाम्+च वनमालाञ्च => वनमालाम्+च हुत्वाग्निवर्त्तिभ्यो विष्ण्वादिभ्यः => हुत्वा+अग्निवर्त्तिभ्यः+ विष्ण्वादिभ्यः पूर्णाहुतिं दद्यात् => पूर्णाहुतिम्+ दद्यात् अष्टोत्तरशतं वापि => अष्टोत्तरशतम्+ वा+अपि वापि => वा+अपि पञ्चोपनिषदैस्ततः। => पञ्चोपनिषदैः+ततः। मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः॥13॥ => मणिविद्रुममालाभिः+मन्दारकुसुमादिभिः॥13॥ इयं सांवत्सरी => इयम्+ सांवत्सरी तवास्तु => तव+अस्तु कौस्तुभं सततं => कौस्तुभम्+ सततम्+ सततं हृदि॥14॥ => सततम्+ हृदि॥14॥ पवित्रतन्तूंश्च => पवित्रतन्तून्+च पूजां च => पूजाम्+ च कामतोऽकामतो वापि => कामतः+अकामतः+ वा+अपि वापि => वा+अपि यत्कृतं नियमार्च्चने॥15॥ => यत्+कृतम्+ नियमार्च्चने॥15॥ तदस्तु => तत्‌+अस्तु क्षमाप्याथ => क्षमा+अपि+अथ पवित्रं मस्तकेऽर्प्पयेत्॥16॥ => पवित्रम्+ मस्तके+अर्प्पयेत्॥16॥ मस्तकेऽर्प्पयेत्॥16॥ => मस्तके+अर्प्पयेत्॥16॥ बलिं दक्षिणाभिर्वैष्णवन्तोषयेद् => बलिम्+ दक्षिणाभिः+वैष्णवम्+तोषयेत्+ दक्षिणाभिर्वैष्णवन्तोषयेद् गुरुम्। => दक्षिणाभिः+वैष्णवम्+तोषयेत्+ गुरुम्। भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव => भोजनवस्त्राद्यैः+दिवसम्+ पक्षम्+एव पक्षमेव => पक्षम्+एव पवित्रं स्नानकाले => पवित्रम्+ स्नानकाले अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ => अनिवारितम्+अन्नाद्यम्+ दद्यात्+भुङ्क्ते+अथ दद्याद्भुङ्क्तेथ => दद्यात्+भुङ्क्ते+अथ विसर्जनेह्नि => विसर्जने+अह्नि सांवत्सरीमिमां पूजां => सांवत्सरीम्+इमाम्+ पूजाम्+ पूजां सम्पाद्य => पूजाम्+ सम्पाद्य विधिवन्मम॥19॥ => विधिवत्+मम॥19॥ पवित्रकेदानीं विष्णुलोकं => पवित्रक+इदानीम्+ विष्णुलोकम्+ विष्णुलोकं विसर्ज्जितः। => विष्णुलोकम्+ विसर्ज्जितः। विष्वक्सेनं हि => विष्वक्सेनम्+ हि यावन्तस्तन्तवस्तस्मिन् => यावन्तः+तन्तवः+तस्मिन् तावद्युगसहस्राणि => तावत्+युगसहस्राणि कुलानां शतमुद्धृत्य => कुलानाम्+ शतम्+उद्धृत्य शतमुद्धृत्य => शतम्+उद्धृत्य दशापरान्। => दश+अपरान्। स्वयं मुक्तिमवाप्नुयात्॥22॥ => स्वयम्+ मुक्तिम्+अवाप्नुयात्॥22॥ मुक्तिमवाप्नुयात्॥22॥ => मुक्तिम्+अवाप्नुयात्॥22॥ विष्णुपवित्रारोहणं नाम => विष्णुपवित्रारोहणम्+ नाम षट्त्रिंशोऽध्यायः॥36॥ => षट्त्रिंशः+अध्यायः॥36॥ सप्तत्रिंशोऽध्यायः => सप्तत्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच सर्वदेवानां पवित्रारोहणं => सर्वदेवानाम्+ पवित्रारोहणम्+ पवित्रारोहणं शृणु। => पवित्रारोहणम्+ शृणु। पवित्रं सर्वलक्ष्म => पवित्रम्+ सर्वलक्ष्म स्वरसानलगं त्वपि॥1॥ => स्वरसानलगम्+ तु+अपि॥1॥ त्वपि॥1॥ => तु+अपि॥1॥ निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं => निमन्त्रयामि+अहम्+ प्रातः+दद्याम्+तुभ्यम्+ प्रातर्द्दद्यान्तुभ्यं पवित्रकम्॥2॥ => प्रातः+दद्याम्+तुभ्यम्+ पवित्रकम्॥2॥ नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्। => गृह्णीष्व+इदम्+ पवित्रकम्। नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्। => गृह्णीष्व+इदम्+ पवित्रकम्। मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः॥4॥ => मणिविद्रुममालाभिः+मन्दारकुसुमादिभिः॥4॥ इयं सांवत्सरी => इयम्+ सांवत्सरी तवास्तु => तव+अस्तु सांवत्सरीमिमां पूजां => सांवत्सरीम्+इमाम्+ पूजाम्+ पूजां सम्पाद्य => पूजाम्+ सम्पाद्य विधिवन्मम॥5॥ => विधिवत्+मम॥5॥ पवित्रकेदानीं स्वर्गलोकं => पवित्रक+इदानीम्+ स्वर्गलोकम्+ स्वर्गलोकं विसर्ज्जितः। => स्वर्गलोकम्+ विसर्ज्जितः। नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्॥6॥ => गृह्णीष्व+इदम्+ पवित्रकम्॥6॥ नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्॥7॥ => गृह्णीष्व+इदम्+ पवित्रकम्॥7॥ नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्॥8॥ => गृह्णीष्व+इदम्+ पवित्रकम्॥8॥ नमस्तुभ्यं गृह्णीष्वेदं => नमः+तुभ्यम्+ गृह्णीष्व+इदम्+ गृह्णीष्वेदं पवित्रकम्॥9॥ => गृह्णीष्व+इदम्+ पवित्रकम्॥9॥ सूत्रमनिरुद्धमयं वरम्॥10॥ => सूत्रम्+अनिरुद्धमयम्+ वरम्॥10॥ धनधान्यायुरारोग्यप्रदं सम्प्रददामि => धनधान्यायुरारोग्यप्रदम्+ सम्प्रददामि सूत्रं सङ्कर्षणमयं => सूत्रम्+ सङ्कर्षणमयम्+ सङ्कर्षणमयं वरम्॥11॥ => सङ्कर्षणमयम्+ वरम्॥11॥ विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि => विद्यासन्ततिसौभाग्यप्रदम्+ सम्प्रददामि सूत्रं धर्म्मकामार्थमोक्षदम्॥12॥ => सूत्रम्+ धर्म्मकामार्थमोक्षदम्॥12॥ संसारसागरोत्तारकारणं प्रददामि => संसारसागरोत्तारकारणम्+ प्रददामि सूत्रं सर्व्वदं => सूत्रम्+ सर्व्वदम्+ सर्व्वदं पापनाशनम्॥13॥ => सर्व्वदम्+ पापनाशनम्॥13॥ अतीतानागतकुलसमुद्धारं ददामि => अतीतानागतकुलसमुद्धारम्+ ददामि मनुभिस्तु => मनुभिः+तु क्रमाद्ददे॥14॥ => क्रमात्+ददे॥14॥ सङ्क्षेपपवित्रारोहणं नाम => सङ्क्षेपपवित्रारोहणम्+ नाम सप्तत्रिंशोऽध्यायः॥37॥ => सप्तत्रिंशः+अध्यायः॥37॥ अष्टत्रिंशोऽध्यायः => अष्टत्रिंशः+अध्यायः अग्निरुवाच => अग्निः+उवाच चिकीर्षोर्द्देवधामादि => चिकीर्षोः+देवधामादि सद्मकर्तॄणां शतजन्माघनाशनम्। => सद्मकर्तॄणाम्+ शतजन्माघनाशनम्। येनुमोदन्ति => ये+अनुमोदन्ति क्रियमाणं नरा => क्रियमाणम्+ नराः+ नरा गृहम्॥2॥ => नराः+ गृहम्॥2॥ तेऽपि => ते+अपि पापैर्व्विनिर्मुक्ताः => पापैः+विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम्। => प्रयान्ति+अच्युतलोकताम्। समतीतं भविष्यञ्च => समतीतम्+ भविष्यम्+च भविष्यञ्च => भविष्यम्+च कुलानामयुतं नरः॥3॥ => कुलानाम्+अयुतम्+ नरः॥3॥ विष्णुलोकं नयत्याशु => विष्णुलोकम्+ नयति+आशु नयत्याशु => नयति+आशु हरेर्गृहम्। => हरेः+गृहम्। पितरो दृष्ट्वा => पितरः+ दृष्ट्वा ह्यलङ्कृताः॥4॥ => हि+अलङ्कृताः॥4॥ विमुक्ता नारकैर्दुःखैः => विमुक्ताः+ नारकैः+दुःखैः नारकैर्दुःखैः => नारकैः+दुःखैः ब्रह्महत्यादिपापौघघातकं देवतालयम्॥5॥ => ब्रह्महत्यादिपापौघघातकम्+ देवतालयम्॥5॥ फलं यन्नाप्यते => फलम्+ यत्+न+आप्यते यन्नाप्यते => यत्+न+आप्यते यज्ञैर्द्धाम => यज्ञैः+धाम तदाप्यते। => तत्+आप्यते। सर्व्वतीर्थस्नानफलं लभेत्॥6॥ => सर्व्वतीर्थस्नानफलम्+ लभेत्॥6॥ हतानाञ्च => हतानाम्+च यत्तत्फलादिकम्। => यत्+तत्+फलादिकम्। वापि => वा+अपि कृतं धाम => कृतम्+ धाम शम्भुलोकमष्टागाराद्धरौ => शम्भुलोकम्+अष्टागारात्+हरौ भुक्तिमुक्तिमवाप्नुयात्। => भुक्तिमुक्तिम्+अवाप्नुयात्। कनिष्ठं मध्यमं => कनिष्ठम्+ मध्यमम्+ मध्यमं श्रेष्ठं => मध्यमम्+ श्रेष्ठम्+ श्रेष्ठं कारयित्वा => श्रेष्ठम्+ कारयित्वा हरेर्गृहम्॥9॥ => हरेः+गृहम्॥9॥ स्वर्गं च => स्वर्गम्+ च वैष्णवं लोकं => वैष्णवम्+ लोकम्+ लोकं मोक्षमाप्नोति => लोकम्+ मोक्षम्+आप्नोति मोक्षमाप्नोति => मोक्षम्+आप्नोति श्रेष्ठमायतनं विष्णोः => श्रेष्ठम्+आयतनम्+ विष्णोः यद्धनवान् => यत्+धनवान् कनिष्ठेनैव => कनिष्ठेन+एव पुण्यं प्राप्नोत्यधनवान्नरः। => पुण्यम्+ प्राप्नोति+अधनवान्+नरः। प्राप्नोत्यधनवान्नरः। => प्राप्नोति+अधनवान्+नरः। धनं कृत्वा => धनम्+ कृत्वा स्वल्पेनापि => स्वल्पेन+अपि पुण्यं सम्प्राप्नोत्यधिकं => पुण्यम्+ सम्प्राप्नोति+अधिकम्+ सम्प्राप्नोत्यधिकं वरम्। => सम्प्राप्नोति+अधिकम्+ वरम्। लक्षेणाथ => लक्षेण+अथ शतेनार्द्धेन => शतेन+अर्द्धेन भवनं याति => भवनम्+ याति यत्रास्ते => यत्र+आस्ते क्रीडमाना ये => क्रीडमानाः+ ये पांसुभिर्भवनं हरेः॥13॥ => पांसुभिः+भवनम्+ हरेः॥13॥ तेपि => ते+अपि चायतने => च+आयतने तथाष्टमे॥14॥ => तथा+अष्टमे॥14॥ कर्त्तुरायतनं विष्णोर्यथोक्तात् => कर्त्तुः+आयतनम्+ विष्णोः+यथा+उक्तात् विष्णोर्यथोक्तात् => विष्णोः+यथा+उक्तात् त्रिगुणं फलम्। => त्रिगुणम्+ फलम्। भवनं ते => भवनम्+ ते पतितं पतमानन्तु => पतितम्+ पतमानम्+तु पतमानन्तु => पतमानम्+तु तथार्द्धपतितं नरः॥16॥ => तथा+अर्द्धपतितम्+ नरः॥16॥ हरेर्द्धाम => हरेः+धाम द्विगुणं फलम्। => द्विगुणम्+ फलम्। विष्णोरायतनस्येह => विष्णोः+आयतनस्य+इह स नरो => सः+ नरः+ नरो विष्णुलोकभाक्। => नरः+ विष्णुलोकभाक्। इष्टकानिचयस्तिष्ठेद् यावदायतने => इष्टकानिचयः+तिष्ठेत्+ यावत्+आयतने यावदायतने => यावत्+आयतने सकुलस्तस्य => सकुलः+तस्य स एव => सः+ एव स एव => सः+ एव कुलन्तेनैव => कुलम्+तेन+एव विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता => विष्णुरुद्रार्कदेव्यादेः+गृहकर्त्ता स कीर्त्तिभाक्। => सः+ कीर्त्तिभाक्। किं तस्य => किम्+ तस्य वित्तनिचयैर्मूढस्य => वित्तनिचयैः+मूढस्य दुःखार्ज्जितैर्यः => दुःखार्ज्जितैः+यः नोपभोग्यं धनं => न+उपभोग्यम्+ धनम्+ धनं यस्य => धनम्+ यस्य नोपभोगाय => न+उपभोगाय बन्धूनां व्यर्थस्तस्य => बन्धूनाम्+ व्यर्थः+तस्य व्यर्थस्तस्य => व्यर्थः+तस्य ध्रुवो नृणां => ध्रुवः+ नृणाम्+ नृणां मृत्युर्वित्तनाशस्तथा => नृणाम्+ मृत्युः+वित्तनाशः+तथा मृत्युर्वित्तनाशस्तथा => मृत्युः+वित्तनाशः+तथा मूढस्तत्राऽनुबध्नाति => मूढः+तत्र+अनुबध्नाति जीवितेथ => जीविते+अथ वित्तं न => वित्तम्+ न नोपभोगाय => न+उपभोगाय धर्मार्थं तस्य => धर्मार्थम्+ तस्य स्वाम्येथ => स्वाम्ये+अथ को गुणः। => कः+ गुणः। तस्माद्वित्तं समासाद्य => तस्मात्+वित्तम्+ समासाद्य दैवाद्वा => दैवात्+वा पौरुषादथ॥25॥ => पौरुषात्+अथ॥25॥ दानेभ्यश्चाधिकं यस्मात् => दानेभ्यः+च+अधिकम्+ यस्मात् कीर्त्तनेभ्यो वरं => कीर्त्तनेभ्यः+ वरम्+ वरं यतः॥26॥ => वरम्+ यतः॥26॥ अतस्तत्कारयेद्धीमान् => अतः+तत्+कारयेत्+धीमान् विष्ण्वादेर्म्मन्दिरादिकम्। => विष्ण्वादेः+मन्दिरादिकम्। हरेर्द्धाम => हरेः+धाम भक्तिमद्भिर्न्नरोत्तमैः॥27॥ => भक्तिमद्भिः+नरोत्तमैः॥27॥ निवेशितं भवेत् => निवेशितम्+ भवेत् कृत्स्नं त्रैलोक्यं => कृत्स्नम्+ त्रैलोक्यम्+ त्रैलोक्यं सचराचरम्। => त्रैलोक्यम्+ सचराचरम्। भूतं भव्यं => भूतम्+ भव्यम्+ भव्यं भविष्यञ्च => भव्यम्+ भविष्यम्+च भविष्यञ्च => भविष्यम्+च स्थूलं सूक्ष्मं => स्थूलम्+ सूक्ष्मम्+ सूक्ष्मं तथेतरत्॥28॥ => सूक्ष्मम्+ तथा+इतरत्॥28॥ तथेतरत्॥28॥ => तथा+इतरत्॥28॥ आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं => आब्रह्मस्तम्बपर्य्यन्तम्+ सर्व्वम्+ सर्व्वं विष्णोः => सर्व्वम्+ विष्णोः भवनं विष्णोर्न्न => भवनम्+ विष्णोः+न विष्णोर्न्न => विष्णोः+न भूयो भुवि => भूयः+ भुवि विष्णोर्द्धामकृतौ => विष्णोः+धामकृतौ फलं तद्वद्दिवौकसाम्॥30॥ => फलम्+ तद्वत्+दिवौकसाम्॥30॥ तद्वद्दिवौकसाम्॥30॥ => तद्वत्+दिवौकसाम्॥30॥ पुण्यं प्रतिमाकरणेधिकम्॥31॥ => पुण्यम्+ प्रतिमाकरणे+अधिकम्॥31॥ प्रतिमाकरणेधिकम्॥31॥ => प्रतिमाकरणे+अधिकम्॥31॥ फलस्यान्तो न => फलस्य+अन्तः+ न मृण्मयाद्दारुजे => मृण्मयात्+दारुजे पुण्यं दारुजादिष्टकाभवे॥32॥ => पुण्यम्+ दारुजात्‌+इष्टकाभवे॥32॥ दारुजादिष्टकाभवे॥32॥ => दारुजात्‌+इष्टकाभवे॥32॥ इष्टकोत्थाच्छैलजे => इष्टकोत्थात्+शैलजे स्याद्धेमादेरधिकं फलम्। => स्यात्+हेमादेः+अधिकम्+ फलम्। सप्तजन्मकृतं पापं => सप्तजन्मकृतम्+ पापम्+ पापं प्रारम्भादेव => पापम्+ प्रारम्भात्+एव प्रारम्भादेव => प्रारम्भात्+एव स्यान्नरकं न => स्यात्+नरकम्+ न स गच्छति। => सः+ गच्छति। कुलानां शतमुद्धृत्य => कुलानाम्+ शतम्+उद्धृत्य शतमुद्धृत्य => शतम्+उद्धृत्य विष्णुलोकं नयेन्नरः॥34॥ => विष्णुलोकम्+ नयेत्+नरः॥34॥ नयेन्नरः॥34॥ => नयेत्+नरः॥34॥ यमो यमभटानाह => यमः+ यमभटान्+आह यमभटानाह => यमभटान्+आह यम उवाच => यमः+ उवाच प्रतिमापूजादिकृतो नानेया => प्रतिमापूजादिकृतः+ न+आनेयाः+ नानेया नरकं => न+आनेयाः+ नरकम्+ नरकं नराः॥35॥ => नरकम्+ नराः॥35॥ देवालयाद्यकर्त्तार आनेयास्ते => देवालयाद्यकर्त्तारः+ आनेयाः+ते आनेयास्ते => आनेयाः+ते विचरध्वं यथान्यायन्नियोगो => विचरध्वम्+ यथान्यायम्+नियोगः+ यथान्यायन्नियोगो मम => यथान्यायम्+नियोगः+ मम नाज्ञाभङ्गं करिष्यन्ति => न+आज्ञाभङ्गम्+ करिष्यन्ति भवतां जन्तवः => भवताम्+ जन्तवः केवलं ये => केवलम्+ ये जगत्तातमनन्तं समुपाश्रिताः॥37॥ => जगत्तातम्+अनन्तम्+ समुपाश्रिताः॥37॥ परिहर्त्तव्यास्तेषां नात्रास्ति => परिहर्त्तव्याः+तेषाम्+ न+अत्र+अस्ति नात्रास्ति => न+अत्र+अस्ति भागवता लोके => भागवताः+ लोके तच्चित्तास्तत्परायणाः॥38॥ => तच्चित्ताः+तत्परायणाः॥38॥ विष्णुं ते => विष्णुम्+ ते वस्त्याज्याः => वः+त्याज्याः यस्तिष्ठन् => यः+तिष्ठन् गच्छन्नुत्तिष्ठन् => गच्छन्+उत्तिष्ठन् गोविन्दं ते => गोविन्दम्+ ते वस्त्याज्याः => वः+त्याज्याः नित्यनैमित्तिकैर्द्देवं ये => नित्यनैमित्तिकैः+देवम्+ ये नावलोक्या भवद्भिस्ते => न+अवलोक्याः+ भवद्भिः+ते भवद्भिस्ते => भवद्भिः+ते तद्गता यान्ति => तद्गताः+ यान्ति पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः॥41॥ => पुष्पधूपवासोभिः+भूषणैः+च+अतिवल्लभैः॥41॥ ग्राह्या नराः => ग्राह्याः+ नराः सम्मार्जनपराश्च => सम्मार्जनपराः+च परित्याज्यास्तेषां पुत्रास्तथा => परित्याज्याः+तेषाम्+ पुत्राः+तथा पुत्रास्तथा => पुत्राः+तथा चायतनं विष्णोः => च+आयतनम्+ विष्णोः कारितं तत्कुलोद्भवम्॥43॥ => कारितम्+ तत्कुलोद्भवम्॥43॥ पुंसां शतं => पुंसाम्+ शतम्+ शतं नावलोक्यं => शतम्+ न+अवलोक्यम्+ नावलोक्यं भवद्भिर्दुष्टचेतसा। => न+अवलोक्यम्+ भवद्भिः+दुष्टचेतसा। भवद्भिर्दुष्टचेतसा। => भवद्भिः+दुष्टचेतसा। यस्तु => यः+तु देवालयं विष्णोर्द्दारुशैलमयं => देवालयम्+ विष्णोः+दारुशैलमयम्+ विष्णोर्द्दारुशैलमयं तथा॥44॥ => विष्णोः+दारुशैलमयम्+ तथा॥44॥ कारयेन्मृण्मयं वापि => कारयेत्+मृण्मयम्+ वा+अपि वापि => वा+अपि अहन्यहनि => अहनि+अहनि यजतो यन्महाफलम्॥45॥ => यजतः+ यत्+महाफलम्॥45॥ यन्महाफलम्॥45॥ => यत्+महाफलम्॥45॥ फलं विष्णोर्यः => फलम्+ विष्णोः+यः विष्णोर्यः => विष्णोः+यः कुलानां शतमागामि => कुलानाम्+ शतम्+आगामि शतमागामि => शतम्+आगामि समतीतं तथा => समतीतम्+ तथा नयत्यच्युतलोकताम्। => नयति+अच्युतलोकताम्। सप्तलोकमयो विष्णुस्तस्य => सप्तलोकमयः+ विष्णुः+तस्य विष्णुस्तस्य => विष्णुः+तस्य तारयत्यक्षयांल्लोकानक्षयान् => तारयति+अक्षयान्+लोकान्+अक्षयान् इष्टकाचयविन्यासो यावन्त्यब्दानि => इष्टकाचयविन्यासः+ यावन्ति+अब्दानि यावन्त्यब्दानि => यावन्ति+अब्दानि तत्कर्त्तुर्द्दिवि => तत्कर्त्तुः+दिवि प्रतिमाकृद्विष्णुलोकं स्थापको => प्रतिमाकृत्+विष्णुलोकम्+ स्थापकः+ स्थापको लीयते => स्थापकः+ लीयते देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु => देवसद्मप्रतिकृतिप्रतिष्ठाकृत्+तु अग्निरुवाच => अग्निः+उवाच यमोक्ता नानयंस्तेथ => यमोक्ताः+ न+आनयन्+ते+अथ नानयंस्तेथ => न+आनयन्+ते+अथ प्रतिष्ठादिकृतं हरेः। => प्रतिष्ठादिकृतम्+ हरेः। प्रतिष्ठार्थं देवानां => प्रतिष्ठार्थम्+ देवानाम्+ देवानां ब्रह्मणेऽब्रवीत्॥50॥ => देवानाम्+ ब्रह्मणे+अब्रवीत्॥50॥ ब्रह्मणेऽब्रवीत्॥50॥ => ब्रह्मणे+अब्रवीत्॥50॥ देवालयादिमाहात्म्यवर्णनं नाम => देवालयादिमाहात्म्यवर्णनम्+ नाम अष्टत्रिंशोऽध्यायः॥38॥ => अष्टत्रिंशः+अध्यायः॥38॥ ऊनचत्वारिंशोऽध्यायः => ऊनचत्वारिंशः+अध्यायः हयग्रीव उवाच => हयग्रीवः+ उवाच विष्ण्वादीनां प्रतिष्ठादि => विष्ण्वादीनाम्+ प्रतिष्ठादि मुनिभिर्लोके => मुनिभिः+लोके हयशीर्षं तन्त्रमाद्यं => हयशीर्षम्+ तन्त्रम्+आद्यम्+ तन्त्रमाद्यं तन्त्रं => तन्त्रम्+आद्यम्+ तन्त्रम्+ तन्त्रं त्रैलोक्यमोहनम्॥2॥ => तन्त्रम्+ त्रैलोक्यमोहनम्॥2॥ वैभवं पौष्करं => वैभवम्+ पौष्करम्+ पौष्करं तन्त्रं => पौष्करम्+ तन्त्रम्+ तन्त्रं प्रह्रादङ्गार्ग्यगालवम्। => तन्त्रम्+ प्रह्रादम्+गार्ग्यगालवम्। प्रह्रादङ्गार्ग्यगालवम्। => प्रह्रादम्+गार्ग्यगालवम्। नारदीयञ्च => नारदीयम्+च सम्प्रश्नं शाण्डिल्यं => सम्प्रश्नम्+ शाण्डिल्यम्+ शाण्डिल्यं वैश्वकं => शाण्डिल्यम्+ वैश्वकं सत्योक्तं शौनकं => सत्योक्तम्+ शौनकम्+ शौनकं तन्त्रं => शौनकम्+ तन्त्रम्+ तन्त्रं वासिष्ठं => तन्त्रम्+ वासिष्ठम्+ वासिष्ठं ज्ञानसागरम्। => वासिष्ठम्+ ज्ञानसागरम्। स्वायम्भुवं कापिलञ्च => स्वायम्भुवम्+ कापिलम्+च कापिलञ्च => कापिलम्+च तार्क्षं नारायणीयकम्॥4॥ => तार्क्षम्+ नारायणीयकम्॥4॥ आत्रेयं नारसिंहाख्यमानन्दाख्यं => आत्रेयम्+ नारसिंहाख्यम्+आनन्दाख्यम्+ नारसिंहाख्यमानन्दाख्यं तथारुणम्। => नारसिंहाख्यम्+आनन्दाख्यम्+ तथा+अरुणम्। तथारुणम्। => तथा+अरुणम्। बौधायनं तथार्षं => बौधायनम्+ तथा+आर्षम्+ तथार्षं तु => तथा+आर्षम्+ तु विश्वोक्तं तस्य => विश्वोक्तम्+ तस्य प्रतिष्ठां हि => प्रतिष्ठाम्+ हि कुर्य्यान्मध्यदेशादिसम्भवः। => कुर्य्यात्+मध्यदेशादिसम्भवः। आकाशवायुतेजोम्बुभूरेताः => आकाशवायुतेजोम्बुभूः+एताः अचैतन्यास्तमोद्रिक्ताः => अचैतन्याः+तमोद्रिक्ताः ब्रह्माहं विष्णुरमल => ब्रह्म+अहम्+ विष्णुः+अमलः+ विष्णुरमल इति => विष्णुः+अमलः+ इति विद्यात्स => विद्यात्+सः सर्वलक्षणहीनोपि => सर्वलक्षणहीनः+अपि स गुरुस्तन्त्रपारगः। => सः+ गुरुः+तन्त्रपारगः। गुरुस्तन्त्रपारगः। => गुरुः+तन्त्रपारगः। स्थाप्या देवा => स्थाप्याः+ देवाः+ देवा न => देवाः+ न नदीनान्तु => नदीनाम्+तु अग्नावग्नेश्च => अग्नौ+अग्नेः+च मातॄणां भूतानाञ्च => मातॄणाम्+ भूतानाम्+च भूतानाञ्च => भूतानाम्+च चण्डिकायाश्च => चण्डिकायाः+च मन्दिरं कुर्यात् => मन्दिरम्+ कुर्यात् वरुणादेश्च => वरुणादेः+च वायोर्न्नागस्य => वायोः+नागस्य विष्णोश्च => विष्णोः+च पूर्वदेवकुलं पीड्य => पूर्वदेवकुलम्+ पीड्य प्रासादं स्वल्पकं => प्रासादम्+ स्वल्पकम्+ स्वल्पकं त्वथ॥13॥ => स्वल्पकम्+ तु+अथ॥13॥ त्वथ॥13॥ => तु+अथ॥13॥ समं वाप्यधिकं => समम्+ वा+अपि+अधिकम्+ वाप्यधिकं वापि => वा+अपि+अधिकम्+ वा+अपि वापि => वा+अपि कर्त्तव्यं विजानता। => कर्त्तव्यम्+ विजानता। उभयोर्द्विगुणां सीमां => उभयोः+द्विगुणाम्+ सीमाम्+ सीमां त्यक्त्वा => सीमाम्+ त्यक्त्वा चोच्छ्रयसम्मिताम्॥14॥ => च+उच्छ्रयसम्मिताम्॥14॥ प्रासादं कारयेदन्यं => प्रासादम्+ कारयेत्+अन्यम्+ कारयेदन्यं नोभयं => कारयेत्+अन्यम्+ न+उभयम्+ नोभयं पीडयेद् => न+उभयम्+ पीडयेत्+ पीडयेद् बुधः। => पीडयेत्+ बुधः। शोधितायां तु => शोधितायाम्+ तु कुर्याद्भूमिपरिग्रहम्॥15॥ => कुर्यात्+भूमिपरिग्रहम्॥15॥ प्राकारसीमापर्य्यन्तं ततो => प्राकारसीमापर्य्यन्तम्+ ततः+ ततो भूतबलिं => ततः+ भूतबलिम्+ भूतबलिं हरेत्। => भूतबलिम्+ हरेत्। माषं हरिद्राचूर्णन्तु => माषम्+ हरिद्राचूर्णम्+तु हरिद्राचूर्णन्तु => हरिद्राचूर्णम्+तु सलाजं दधिसक्तुभिः॥16॥ => सलाजम्+ दधिसक्तुभिः॥16॥ सक्तूँश्च => सक्तून्+च पातयित्वाष्टदिक्षु => पातयित्वा+अष्टदिक्षु राक्षसाश्च => राक्षसाः+च पिशाचाश्च => पिशाचाः+च यस्मिंस्तिष्ठन्ति => यस्मिन्+तिष्ठन्ति स्थानं कुर्य्यामहं => स्थानम्+ कुर्य्याम्+अहम्+ कुर्य्यामहं हरेः। => कुर्य्याम्+अहम्+ हरेः। गां गोभिश्चैवावदारयेत्॥18॥ => गाम्+ गोभिः+च+एव+अवदारयेत्॥18॥ गोभिश्चैवावदारयेत्॥18॥ => गोभिः+च+एव+अवदारयेत्॥18॥ परमाण्वष्टकेनैव => परमाण्वष्टकेन+एव रथरेण्वष्टकेनैव => रथरेण्वष्टकेन+एव तैरष्टभिस्तु => तैः+अष्टभिः+तु बालाग्रं लिक्षा => बालाग्रम्+ लिक्षा तैरष्टभिर्मता। => तैः+अष्टभिः+मता। ताभिर्यूकाष्टभिः => ताभिः+यूकाष्टभिः ताश्चाष्टौ => ताः+च+अष्टौ यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः => यवाष्टकैः+अङ्गुलम्+ स्यात्+चतुर्विंशाङ्गुलः स्याच्चतुर्विंशाङ्गुलः => स्यात्+चतुर्विंशाङ्गुलः स हस्तः => सः+ हस्तः भूपरिग्रहो नाम => भूपरिग्रहः+ नाम ऊनचत्वारिंशोऽध्यायः॥39॥ => ऊनचत्वारिंशः+अध्यायः॥39॥ चत्वारिंशोऽध्यायः => चत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच पूर्व्वमासीत् => पूर्व्वम्+आसीत् महद्भूतं सर्व्वभूतभयङ्करम्। => महद्भूतम्+ सर्व्वभूतभयङ्करम्। तद्देवैर्न्निहितं भूमौ => तत्+देवैः+निहितम्+ भूमौ स वास्तुपुरुषः => सः+ वास्तुपुरुषः ईशं कोणार्द्धसंस्थितम्। => ईशम्+ कोणार्द्धसंस्थितम्। घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं => घृताक्षतैः+तर्प्पयेत्+तम्+ पर्ज्जन्यम्+ पर्ज्जन्यं पदगं => पर्ज्जन्यम्+ पदगम्+ पदगं ततः॥2॥ => पदगम्+ ततः॥2॥ उत्पलाद्भिर्जयन्तञ्च => उत्पलाद्भिः+जयन्तम्+च द्विपदस्थं पताकया। => द्विपदस्थम्+ पताकया। महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः => महेन्द्रम्+च+एककोष्ठस्थम्+ सर्व्वरक्तैः वितानेनार्द्धपदगं सत्यं => वितानेन+अर्द्धपदगम्+ सत्यम्+ सत्यं पदे => सत्यम्+ पदे भृशं घृतैः। => भृशम्+ घृतैः। चार्द्धपदे => च+अर्द्धपदे वह्निं पूषाणं => वह्निम्+ पूषाणम्+ पूषाणं लाजयैकतः। => पूषाणम्+ लाजया+एकतः। लाजयैकतः। => लाजया+एकतः। वितथं द्विष्ठं => वितथम्+ द्विष्ठम्+ द्विष्ठं मथनेन => द्विष्ठम्+ मथनेन धर्म्मेशमेकैकस्मिन् => धर्म्मेशम्+एकैकस्मिन् स्थितं द्वयम्। => स्थितम्+ द्वयम्। गन्धर्वं द्विपदं => गन्धर्वम्+ द्विपदम्+ द्विपदं गन्धैर्भृशं => द्विपदम्+ गन्धैः+भृशम्+ गन्धैर्भृशं शाकुनजिह्वया॥6॥ => गन्धैः+भृशम्+ शाकुनजिह्वया॥6॥ एकस्थमूर्ध्वसंस्थञ्च => एकस्थम्+ऊर्ध्वसंस्थम्+च मृगं नीलपटैस्तथा। => मृगम्+ नीलपटैः+तथा। नीलपटैस्तथा। => नीलपटैः+तथा। कृशरयार्द्धस्थं दन्तकाष्ठैः => कृशरया+अर्द्धस्थम्+ दन्तकाष्ठैः दौवारिकं द्विसंस्थञ्च => दौवारिकम्+ द्विसंस्थम्+च द्विसंस्थञ्च => द्विसंस्थम्+च सुग्रीवं यावकेन => सुग्रीवम्+ यावकेन पुष्पदन्तं कुशस्तम्बैः => पुष्पदन्तम्+ कुशस्तम्बैः पद्मैर्व्वरुणमेकतः॥8॥ => पद्मैः+वरुणम्+एकतः॥8॥ असुरं सुरया => असुरम्+ सुरया द्विष्ठं पदे => द्विष्ठम्+ पदे शेषं घृताम्भसा। => शेषम्+ घृताम्भसा। पापं पदार्द्धस्थं => पापम्+ पदार्द्धस्थम्+ पदार्द्धस्थं रोगमर्द्धे => पदार्द्धस्थम्+ रोगम्+अर्द्धे रोगमर्द्धे => रोगम्+अर्द्धे नागं मुख्यं => नागम्+ मुख्यम्+ मुख्यं भक्ष्यैर्द्विसंस्थितम्। => मुख्यम्+ भक्ष्यैः+द्विसंस्थितम्। भक्ष्यैर्द्विसंस्थितम्। => भक्ष्यैः+द्विसंस्थितम्। भल्लाटं पदे => भल्लाटम्+ पदे सोमं पदे => सोमम्+ पदे पायसेनाथ => पायसेन+अथ ऋषिं द्वये। => ऋषिम्+ द्वये। दितिं लोपिकाभिरर्द्धे => दितिम्+ लोपिकाभिः+अर्द्धे लोपिकाभिरर्द्धे => लोपिकाभिः+अर्द्धे दितिमथापरम्॥11॥ => दितिम्+अथ+अपरम्॥11॥ पूरिकाभिस्ततञ्चापमीशाधः => पूरिकाभिः+ततः+चापम्+ईशाधः ततोधश्चापवत्सन्तु => ततः+अधः+चापवत्सम्+तु चैकपदे => च+एकपदे लड्डुकैश्च => लड्डुकैः+च मरीचिन्तु => मरीचिम्+तु विवस्वतेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु॥14॥ => विवस्वते+अरुणम्+ दद्यात्+चन्दनम्+चतुरङ्घ्रिषु॥14॥ दद्याच्चन्दनञ्चतुरङ्घ्रिषु॥14॥ => दद्यात्+चन्दनम्+चतुरङ्घ्रिषु॥14॥ इन्द्रायान्नं निशान्वितम्। => इन्द्राय+अन्नम्+ निशान्वितम्। तस्याधो घृतान्नं => तस्य+अधः+ घृतान्नम्+ घृतान्नं कोणकोष्ठके॥15॥ => घृतान्नम्+ कोणकोष्ठके॥15॥ दातव्यमिन्द्राय => दातव्यम्+इन्द्राय यक्षायार्धं फलन्तथा। => यक्षाय+अर्धम्+ फलम्+तथा। फलन्तथा। => फलम्+तथा। मांसान्नं माषञ्च => मांसान्नम्+ माषम्+च माषञ्च => माषम्+च स्थाप्या ब्रह्मणे => स्थाप्याः+ ब्रह्मणे चरकीं माषसर्प्पिर्भ्यां => चरकीम्+ माषसर्प्पिर्भ्याम्+ माषसर्प्पिर्भ्यां स्कन्दं => माषसर्प्पिर्भ्याम्+ स्कन्दम्+ स्कन्दं कृशरया => स्कन्दम्+ कृशरया रक्तपद्मैर्विदारीञ्च => रक्तपद्मैः+विदारीम्+च कन्दर्पञ्च => कन्दर्पम्+च पूतनां पलपित्ताभ्यां => पूतनाम्+ पलपित्ताभ्याम्+ पलपित्ताभ्यां मांसासृग्भ्याञ्च => पलपित्ताभ्याम्+ मांसासृग्भ्याम्+च मांसासृग्भ्याञ्च => मांसासृग्भ्याम्+च पापां पिलिपिञ्जं => पापाम्+ पिलिपिञ्जम् अभावादक्षतैर्यजेत्॥20॥ => अभावात्+अक्षतैः+यजेत्॥20॥ रक्षोमातृगणेभ्यश्च => रक्षोमातृगणेभ्यः+च क्षेत्रपालेभ्यो बलीन् => क्षेत्रपालेभ्यः+ बलीन् अहुत्वैतानसन्तर्प्य => अहुत्वा+एतान्+असन्तर्प्य प्रासादादीन्न => प्रासादादीन्+न हरिं लक्ष्मीं => हरिम्+ लक्ष्मीम्+ लक्ष्मीं गणं => लक्ष्मीम्+ गणम्+ गणं पश्चात् => गणम्+ पश्चात् महीश्वरं वास्तुमयं => महीश्वरम्+ वास्तुमयम्+ वास्तुमयं वर्द्धन्या => वास्तुमयम्+ वर्द्धन्या सहितं घटम्। => सहितम्+ घटम्। ब्रह्माणं मध्यतः => ब्रह्माणम्+ मध्यतः ब्रह्मादींश्च => ब्रह्मादीन्+च पूर्णाहुतिं पश्चात् => पूर्णाहुतिम्+ पश्चात् कर्करीं सम्यक् => कर्करीम्+ सम्यक् मण्डलन्तु => मण्डलम्+तु ब्रह्मंस्तोयधाराञ्च => ब्रह्मन्+तोयधारान्+च पूर्व्ववत्तेन => पूर्व्ववत्+तेन प्रारम्भं तेन => प्रारम्भम्+ तेन ततो गर्त्तं => ततः+ गर्त्तम्+ गर्त्तं खनेन्मध्ये => गर्त्तम्+ खनेत्+मध्ये खनेन्मध्ये => खनेत्+मध्ये हस्तमात्रं प्रमाणतः॥26॥ => हस्तमात्रम्+ प्रमाणतः॥26॥ चतुरङ्गुलकं चाधश्चोपलिप्यार्च्चयेत्ततः। => चतुरङ्गुलकम्+ च+अधः+च+उपलिप्य+अर्च्चयेत्+ततः। चाधश्चोपलिप्यार्च्चयेत्ततः। => च+अधः+च+उपलिप्य+अर्च्चयेत्+ततः। चतुर्भुजं विष्णुमर्घ्यं => चतुर्भुजम्+ विष्णुम्+अर्घ्यम्+ विष्णुमर्घ्यं दद्यात्तु => विष्णुम्+अर्घ्यम्+ दद्यात्+तु दद्यात्तु => दद्यात्+तु श्वभ्रं शुक्लपुष्पाणि => श्वभ्रम्+ शुक्लपुष्पाणि दक्षिणावर्त्तकं श्रेष्ठं => दक्षिणावर्त्तकम्+ श्रेष्ठम्+ श्रेष्ठं बीजैर्म्मृद्भिश्च => श्रेष्ठम्+ बीजैः+मृद्भिः+च बीजैर्म्मृद्भिश्च => बीजैः+मृद्भिः+च अर्घ्यदानं विनिष्पाद्य => अर्घ्यदानम्+ विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ। => गोवस्त्रादीन्+ददेत्+गुरौ। वैष्णवादिभ्य अर्च्चयेत्॥29॥ => वैष्णवादिभ्यः+ अर्च्चयेत्॥29॥ ततस्तु => ततः+तु खानयेद्यत्नाज्जलान्तं यावदेव => खानयेत्+यत्नात्+जलान्तम्+ यावत्+एव यावदेव => यावत्+एव स्थितं शल्यं => स्थितम्+ शल्यम्+ शल्यं न => शल्यम्+ न दोषदं भवेत्॥30॥ => दोषदम्+ भवेत्॥30॥ भित्तिर्वै => भित्तिः+वै गृहिणोऽसुखम्। => गृहिणः+असुखम्। यन्नामशब्दं शृणुयात्तत्तु => यत्+नामशब्दम्+ शृणुयात्+तत्+तु शृणुयात्तत्तु => शृणुयात्+तत्+तु शल्यं तदुद्भवम्॥31॥ => शल्यम्+ तदुद्भवम्॥31॥ अर्घ्यदानकथनं नाम => अर्घ्यदानकथनम्+ नाम चत्वारिंशोऽध्यायः॥40॥ => चत्वारिंशः+अध्यायः॥40॥ एकचत्वारिंशोऽध्यायः => एकचत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच पादप्रतिष्ठां वक्ष्यामि => पादप्रतिष्ठाम्+ वक्ष्यामि अग्रतो मण्डपः => अग्रतः+ मण्डपः कुण्डानान्तु => कुण्डानाम्+तु द्वारस्तम्भोच्छ्रयं शुभम्। => द्वारस्तम्भोच्छ्रयम्+ शुभम्। पादोनं पूरयेत् => पादोनम्+ पूरयेत् खातं तत्र => खातम्+ तत्र वास्तुं यजेत् => वास्तुम्+ यजेत् इष्टकाश्च => इष्टकाः+च स्युर्द्वादशाङ्गुलसम्मिताः। => स्युः+द्वादशाङ्गुलसम्मिताः। स्याच्छिलाप्यथ => स्यात्+शिला+अपि+अथ कुम्भांस्ताम्रमयान् => कुम्भान्+ताम्रमयान् स्थापयेदिष्टकाघटान्॥4॥ => स्थापयेत्+इष्टकाघटान्॥4॥ कुम्भैस्तोयसुपूरितैः॥5॥ => कुम्भैः+तोयसुपूरितैः॥5॥ हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः। => हिरण्यव्रीहिसंयुक्तैः+गन्धचन्दनचर्च्चितैः। हिष्ठेति => हिष्ठा+इति देवीति => देवी+इति चाप्यथ॥6॥ => च+अपि+अथ॥6॥ तरत्समन्दीरिति => तरत्समन्दीः+इति पावमानीभिरेव => पावमानीभिः+एव वरुणमिति => वरुणम्+इति तथैव => तथा+एव वरुणस्येति => वरुणस्य+इति शुचिषदित्यपि। => शुचिषत्+इति+अपि। शय्यायां मण्डपे => शय्यायाम्+ मण्डपे प्राच्यां मण्डले => प्राच्याम्+ मण्डले हरिमर्च्चयेत्। => हरिम्+अर्च्चयेत्। जुहुयाज्जनयित्वाग्निं समिधो => जुहुयात्+जनयित्वा+अग्निम्+ समिधः+ समिधो द्वादशीस्ततः॥9॥ => समिधः+ द्वादशीः+ततः॥9॥ द्वादशीस्ततः॥9॥ => द्वादशीः+ततः॥9॥ आघारावाज्यभागौ => आघारौ+आज्यभागौ प्रणवेनैव => प्रणवेन+एव अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः => अष्टाहुतीः+तथा+अष्टान्तैः+आज्यम्+ व्याहृतिभिः लोकेशानामग्नये => लोकेशानाम्+अग्नये पुरुषोत्तमायेति => पुरुषोत्तमाय+इति व्याहृतीर्जुहुयात्ततः॥11॥ => व्याहृतीः+जुहुयात्+ततः॥11॥ प्रायश्चित्तं ततः => प्रायश्चित्तम्+ ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान्। => पूर्णाम्+ मूर्त्तिमांसघृतान्‌+तिलान्। मूर्त्तिमांसघृतांस्तिलान्। => मूर्त्तिमांसघृतान्‌+तिलान्। वेदाद्यैर्द्वादशान्तेन => वेदाद्यैः+द्वादशान्तेन प्राङ्मुखस्तु => प्राङ्मुखः+तु कुर्य्यादष्टदिक्षु => कुर्य्यात्+अष्टदिक्षु चैकां शिलां => च+एकाम्+ शिलाम्+ शिलां कुम्भं => शिलाम्+ कुम्भम्+ कुम्भं न्यसेदेतान् => कुम्भम्+ न्यसेत्+एतान् न्यसेदेतान् => न्यसेत्+एतान् पद्मं चैव => पद्मम्+ च+एव चैव => च+एव महापद्मं मकरं => महापद्मम्+ मकरम्+ मकरं कच्छपं => मकरम्+ कच्छपम्+ कच्छपं तथा। => कच्छपम्+ तथा। कुमुदञ्च => कुमुदम्+च नन्दं पद्मं => नन्दम्+ पद्मम्+ पद्मं शङ्खञ्च => पद्मम्+ शङ्खम्+च शङ्खञ्च => शङ्खम्+च कुम्भान्न => कुम्भात्+न चालयेत्तेषु => चालयेत्+तेषु न्यसेदष्टेष्टकाः => न्यसेत्+अष्ट+इष्टकाः ईशानान्ताश्च => ईशानान्ताः+च पूर्व्वादाविष्टकां प्रथमं => पूर्व्वादौ+इष्टिकाम्+ प्रथमम्+ प्रथमं न्यसेत्॥15॥ => प्रथमम्+ न्यसेत्॥15॥ शक्तयो विमलाद्यास्तु => शक्तयः+ विमलाद्याः+तु विमलाद्यास्तु => विमलाद्याः+तु इष्टकानान्तु => इष्टकानाम्+तु यथायोगं मध्ये => यथायोगम्+ मध्ये त्वनुग्रहा॥16॥ => तु+अनुग्रहा॥16॥ चाक्षते => च+अक्षते मुनेरङ्गिरसः => मुनेः+अङ्गिरसः त्वं प्रयच्छेष्टं => त्वम्+ प्रयच्छ+इष्टम्+ प्रयच्छेष्टं प्रतिष्ठां => प्रयच्छ+इष्टम्+ प्रतिष्ठाम्+ प्रतिष्ठां कारयाम्यहम्॥17॥ => प्रतिष्ठाम्+ कारयामि+अहम्॥17॥ कारयाम्यहम्॥17॥ => कारयामि+अहम्॥17॥ मन्त्रेणानेन => मन्त्रेण+अनेन इष्टका देशिकोत्तमः। => इष्टकाः+ देशिकोत्तमः। गर्भाधानं ततः => गर्भाधानम्+ ततः कुर्य्यान्मध्यस्थाने => कुर्य्यात्+मध्यस्थाने कुम्भोपरिष्टाद्देवेशं पद्मिनीं => कुम्भोपरिष्टात्+देवेशम्+ पद्मिनीम्+ पद्मिनीं न्यस्य => पद्मिनीम्+ न्यस्य मृत्तिकाश्चैव => मृत्तिकाः+च+एव धातवो रत्नमेव => धातवः+ रत्नम्+एव रत्नमेव => रत्नम्+एव दिक्पतेरस्त्रं यजेद्वै => दिक्पतेः+अस्त्रम्+ यजेत्+वै यजेद्वै => यजेत्+वै पृथिवीं यजेत्। => पृथिवीम्+ यजेत्। त्वं देवि => त्वम्+ देवि गर्भं समाश्रय। => गर्भम्+ समाश्रय। प्रजानां विजयावहे। => प्रजानाम्+ विजयावहे। पूर्णेङ्गिरसदायादे => पूर्णे+अङ्गिरसदायादे पूर्णकामं कुरुष्व => पूर्णकामम्+ कुरुष्व भद्रां मतिं => भद्राम्+ मतिम्+ मतिं मम। => मतिम्+ मम। रम्यतामिह। => रम्यताम्+इह। गन्धमाल्यैरलङ्कृते॥26॥ => गन्धमाल्यैः+अलङ्कृते॥26॥ मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी => मनुष्यादिकतुष्ट्यर्थम्+ पशुवृद्धिकरी एवमुक्त्वा => एवम्+उक्त्वा खातं गोमूत्रेण => खातम्+ गोमूत्रेण निधापयेद्गर्भं गर्भाधानं => निधापयेत्+गर्भम्+ गर्भाधानम्+ गर्भाधानं भवेन्निशि। => गर्भाधानम्+ भवेत्+निशि। भवेन्निशि। => भवेत्+निशि। प्रदद्याच्च => प्रदद्यात्+च गुरवेन्येषु => गुरवे+अन्येषु गर्भं न्यस्येष्टका => गर्भम्+ न्यस्य+इष्टकाः+ न्यस्येष्टका न्यस्य => न्यस्य+इष्टकाः+ न्यस्य ततो गर्भं => ततः+ गर्भम्+ गर्भं प्रपूरयेत्। => गर्भम्+ प्रपूरयेत्। पीठबन्धमतः => पीठबन्धम्+अतः कुर्य्यान्मितप्रासादमानतः॥30॥ => कुर्य्यात्+मितप्रासादमानतः॥30॥ पीठोत्तमञ्चोच्छ्रयेण => पीठोत्तमम्+च+उच्छ्रयेण प्रासादस्यार्द्धविस्तरात्। => प्रासादस्य+अर्द्धविस्तरात्। चोत्तमार्द्धतः॥31॥ => च+उत्तमार्द्धतः॥31॥ पीठबन्धोपरिष्टात्तु => पीठबन्धोपरिष्टात्+तु वास्तुयागं पुनर्यजेत्। => वास्तुयागम्+ पुनः+यजेत्। पुनर्यजेत्। => पुनः+यजेत्। निष्पापो दिवि => निष्पापः+ दिवि देवागारं करोमीति => देवागारम्+ करोमि+इति करोमीति => करोमि+इति यस्तु => यः+तु कायगतं पापं => कायगतम्+ पापम्+ पापं तदह्ना => पापम्+ तदह्ना किं पुनस्तस्य => किम्+ पुनः+तस्य पुनस्तस्य => पुनः+तस्य विधिनैव => विधिना+एव अष्टेष्टकसमायुक्तं यः => अष्टेष्टकसमायुक्तम्+ यः कुर्य्याद्देवतालयम्॥34॥ => कुर्य्यात्+देवतालयम्॥34॥ फलसम्पत्तिर्वक्तुं शक्येत => फलसम्पत्तिः+वक्तुम्+ शक्येत अनेनैवानुमेयं हि => अनेन+एव+अनुमेयम्+ हि फलं प्रासादविस्तरात्॥35॥ => फलम्+ प्रासादविस्तरात्॥35॥ प्रत्यग्द्वारं प्रकल्पयेत्। => प्रत्यग्द्वारम्+ प्रकल्पयेत्। प्रत्यङ्मुखो भवेत्॥ => प्रत्यङ्मुखः+ भवेत्॥ चोत्तरे => च+उत्तरे चैव => च+एव प्राङ्मुखो भवेत्॥36॥ => प्राङ्मुखः+ भवेत्॥36॥ पातालयोगकथनं नाम => पातालयोगकथनम्+ नाम एकचत्वारिंशोऽध्यायः॥41॥ => एकचत्वारिंशः+अध्यायः॥41॥ द्वाचत्वारिंशोऽध्यायः => द्वाचत्वारिंशः+अध्यायः हयग्रीव उवाच => हयग्रीवः+ उवाच प्रासादं सम्प्रवक्ष्यामि => प्रासादम्+ सम्प्रवक्ष्यामि सर्वसाधारणं शृणु। => सर्वसाधारणम्+ शृणु। चतुरस्रीकृतं क्षेत्रं => चतुरस्रीकृतम्+ क्षेत्रम्+ क्षेत्रं भजेत् => क्षेत्रम्+ भजेत् चतुर्भिस्तु => चतुर्भिः+तु कुर्य्यादायसमन्वितम्। => कुर्य्यात्+आयसमन्वितम्। द्वादशैव => द्वादश+एव भित्त्यर्थं परिकल्पयेत्॥2॥ => भित्त्यर्थम्+ परिकल्पयेत्॥2॥ जङ्घोच्छ्रायन्तु => जङ्घोच्छ्रायम्+तु कर्त्तव्यं चतुर्भागेण => कर्त्तव्यम्+ चतुर्भागेण चायतम्। => च+आयतम्। जङ्घायां द्विगुणोच्छ्रायं => जङ्घायाम्+ द्विगुणोच्छ्रायम्+ द्विगुणोच्छ्रायं मञ्जर्य्याः => द्विगुणोच्छ्रायम्+ मञ्जर्य्याः कल्पयेद् बुधः॥3॥ => कल्पयेत्+ बुधः॥3॥ तन्माननिर्गमं कार्य्यमुभयोः => तन्माननिर्गमम्+ कार्य्यम्+उभयोः कार्य्यमुभयोः => कार्य्यम्+उभयोः समं कार्य्यमग्रे => समम्+ कार्य्यम्+अग्रे कार्य्यमग्रे => कार्य्यम्+अग्रे द्विगुणेनापि => द्विगुणेन+अपि कर्त्तव्यं यथाशोभानुरूपतः॥5॥ => कर्त्तव्यम्+ यथाशोभानुरूपतः॥5॥ विस्तारान्मण्डपस्याग्रे => विस्तारात्+मण्डपस्य+अग्रे दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम्॥6॥ => दैर्घ्यात्+पादाधिकम्+ कुर्य्यात्+मध्यस्तम्भैः+विभूषितम्॥6॥ कुर्य्यान्मध्यस्तम्भैर्विभूषितम्॥6॥ => कुर्य्यात्+मध्यस्तम्भैः+विभूषितम्॥6॥ प्रासादगर्भमानं वा => प्रासादगर्भमानम्+ वा एकाशीतिपदैर्व्वास्तुं पश्चात् => एकाशीतिपदैः+वास्तुम्+ पश्चात् मण्डपमारभेत्॥7॥ => मण्डपम्+आरभेत्॥7॥ यजेद् द्वात्रिंशदन्तगान्॥8॥ => यजेत्+ द्वात्रिंशत्+अन्तगान्॥8॥ द्वात्रिंशदन्तगान्॥8॥ => द्वात्रिंशत्+अन्तगान्॥8॥ सर्वसाधारणं चैतत् => सर्वसाधारणम्+ च+एतत् चैतत् => च+एतत् प्रतिमाया वा => प्रतिमायाः+ वा प्रासादमपरं शृणु॥9॥ => प्रासादम्+अपरम्+ शृणु॥9॥ गर्भस्तु => गर्भः+तु गर्भमानास्तु => गर्भमानाः+तु भित्तेरायाममानेन => भित्तेः+आयाममानेन उत्सेधन्तु => उत्सेधम्+तु भित्त्युच्छायात्तु => भित्त्युच्छायात्+तु द्विगुणं शिखरं => द्विगुणम्+ शिखरम्+ शिखरं कल्पयेद् => शिखरम्+ कल्पयेत्+ कल्पयेद् बुधः॥11॥ => कल्पयेत्+ बुधः॥11॥ भ्रमणं परिकल्पयेत्। => भ्रमणम्+ परिकल्पयेत्। अग्रतो मुखमण्डपम्॥12॥ => अग्रतः+ मुखमण्डपम्॥12॥ रथकानान्तु => रथकानाम्+तु परिधेर्गुणभागेन => परिधेः+गुणभागेन रथकांस्तत्र => रथकान्+तत्र कुर्य्याद्रथकानान्तु => कुर्य्यात्+रथकानाम्+तु वामत्रयं स्थापनीयं => वामत्रयम्+ स्थापनीयम्+ स्थापनीयं रथकत्रितये => स्थापनीयम्+ रथकत्रितये शिखरार्थं हि => शिखरार्थम्+ हि सूत्रं तिर्य्यग्भूतं => सूत्रम्+ तिर्य्यग्भूतम्+ तिर्य्यग्भूतं निपातयेत्॥15॥ => तिर्य्यग्भूतम्+ निपातयेत्॥15॥ शिखरस्यार्द्धभागस्थं सिंहं => शिखरस्य+अर्द्धभागस्थम्+ सिंहम्+ सिंहं तत्र => सिंहम्+ तत्र शुकनासां स्थिरीकृत्य => शुकनासाम्+ स्थिरीकृत्य सूत्रं निधापयेत्। => सूत्रम्+ निधापयेत्। तदूर्ध्वन्तु => तदूर्द्ध्वम्‌+तु भवेद्वेदी => भवेत्+वेदी स्कन्धभग्नं न => स्कन्धभग्नम्+ न कर्त्तव्यं विकरालं => कर्त्तव्यम्+ विकरालम्+ विकरालं तथैव => विकरालम्+ तथा+एव तथैव => तथा+एव ऊर्ध्वं च => ऊर्ध्वम्+ च कलशं परिकल्पयेत्॥18॥ => कलशम्+ परिकल्पयेत्॥18॥ विस्ताराद् द्विगुणं => विस्तारात्+ द्विगुणम्+ द्विगुणं द्वारं => द्विगुणम्+ द्वारम्+ द्वारं कर्त्तव्यं => द्वारम्+ कर्त्तव्यम्+ कर्त्तव्यं तु => कर्त्तव्यम्+ तु तदूर्ध्वञ्च => तदूर्ध्वम्+च न्यसेच्छाखां सुमङ्गलैः॥19॥ => न्यसेत्+शाखाम्+ सुमङ्गलैः॥19॥ विष्वक्सेनवत्सदण्डौ => विष्वक्सेनवत्+सदण्डौ स्नाप्यमानान्तां घटैः => स्नाप्यमानाम्‌+ताम्+ घटैः साब्जां सुरूपिकाम्। => साब्जाम्+ सुरूपिकाम्। प्राकारस्योच्छ्रयो भवेत्॥21॥ => प्राकारस्य+उच्छ्रयः+ भवेत्॥21॥ पादहीनस्तु => पादहीनः+तु गोपुरस्योच्छ्रयो भवेत्। => गोपुरस्य+उच्छ्रयः+ भवेत्। गारुडं मण्डपञ्चाग्रे => गारुडम्+ मण्डपम्+च+अग्रे मण्डपञ्चाग्रे => मण्डपम्+च+अग्रे एकं भौमादिधाम => एकम्+ भौमादिधाम कुर्य्याद्धि => कुर्य्यात्+हि प्रतिमायान्तु => प्रतिमायाम्+तु चाष्टासु => च+अष्टासु चोपरि॥23॥ => च+उपरि॥23॥ पूर्वं वराहं => पूर्वम्+ वराहम्+ वराहं दक्षे => वराहम्+ दक्षे नृसिंहं श्रीधरं => नृसिंहम्+ श्रीधरम्+ श्रीधरं जले। => श्रीधरम्+ जले। हयग्रीवमाग्नेय्यां जामदग्न्यकम्॥24॥ => हयग्रीवम्+आग्नेय्याम्+ जामदग्न्यकम्॥24॥ नैर्ऋत्यां रामकं => नैर्ऋत्याम्+ रामकम्+ रामकं वायौ => रामकम्+ वायौ वामनं वासुदेवकम्। => वामनम्+ वासुदेवकम्। चाष्टमाद्यंशं त्यक्त्वा => च+अष्टमाद्यंशम्+ त्यक्त्वा वेधो न => वेधः+ न प्रासादलक्षणं नाम => प्रासादलक्षणम्+ नाम द्वाचत्वारिंशोऽध्यायः॥42॥ => द्वाचत्वारिंशः+अध्यायः॥42॥ त्रिचत्वारिंशोऽध्यायः => त्रिचत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच स्थाप्या वक्ष्ये => स्थाप्याः+ वक्ष्ये वासुदेवं निवेशयेत्॥1॥ => वासुदेवम्+ निवेशयेत्॥1॥ वामनं नृहरिञ्चाश्वशीर्षं => वामनम्+ नृहरिम्+च+अश्वशीर्षम्+ नृहरिञ्चाश्वशीर्षं तद्वच्च => नृहरिम्+च+अश्वशीर्षम्+ तद्वत् चैव => च+एव चेशगोचरे॥2॥ => च+ईशगोचरे॥2॥ आग्नेय्यामम्बिकां => आग्नेय्याम्+अम्बिकाम् ब्रह्माणं लिङ्गमीशके॥3॥ => ब्रह्माणम्+ लिङ्गम्+ईशके॥3॥ लिङ्गमीशके॥3॥ => लिङ्गम्+ईशके॥3॥ रुद्ररूपन्तु => रुद्ररूपम्+तु वासुदेवं न्यसेन्मध्ये => वासुदेवम्+ न्यसेत्+मध्ये न्यसेन्मध्ये => न्यसेत्+मध्ये लोकपालांश्च => लोकपालान्+च पञ्चायतनकं कुर्य्यात् => पञ्चायतनकम्+ कुर्य्यात् पूर्वं दक्षे => पूर्वम्+ दक्षे मातृगणं न्यसेत्। => मातृगणम्+ न्यसेत्। स्कन्दं गणेशमीशानं => स्कन्दम्+ गणेशम्+ईशानम्+ गणेशमीशानं सूर्य्यादीन् => गणेशम्+ईशानम्+ सूर्य्यादीन् दशमत्स्यादीनाग्नेय्यां चण्डिकां => दशमत्स्यादीन्+आग्नेय्याम्+ चण्डिकाम्+ चण्डिकां तथा। => चण्डिकाम्+ तथा। नैर्ऋत्यामम्बिकां स्थाप्य => नैर्ऋत्याम्+अम्बिकाम्+ स्थाप्य पद्मामैशे => पद्माम्+ऐशे वासुदेवं मध्ये => वासुदेवम्+ मध्ये नारायणञ्च => नारायणम्+च विश्वरूपं न्यसेद्धरिम्॥8॥ => विश्वरूपम्+ न्यसेत्+हरिम्॥8॥ न्यसेद्धरिम्॥8॥ => न्यसेत्+हरिम्॥8॥ अन्यधामस्वयं हरिम्। => अन्यधामस्वयम्+ हरिम्। चैव => च+एव चैव => च+एव तत्कालपूजिताश्चैताः => तत्कालपूजिताः+च+एताः पर्वतानामभावे => पर्वतानाम्+अभावे गृह्णीयाद् भूगतां => गृह्णीयात्+ भूगताम्+ भूगतां शिलाम्। => भूगताम्+ शिलाम्। ह्यरुणा => हि+अरुणा वर्णिनां वर्णतः => वर्णिनाम्+ वर्णतः वर्णाद्यापादनं तत्र => वर्णाद्यापादनम्+ तत्र शिलायां शुक्लरेखाग्र्या => शिलायाम्+ शुक्लरेखाग्र्या स्याद्रूपाभावान्नपुंसका। => स्यात्+रूपाभावात्+नपुंसका। मण्डलं यस्यां => मण्डलम्+ यस्याम्+ यस्यां सगर्भां => यस्याम्+ सगर्भाम्+ सगर्भां तां => सगर्भाम्+ ताम्+ तां विवर्जयेत्॥15॥ => ताम्+ विवर्जयेत्॥15॥ प्रतिमार्थं वनं => प्रतिमार्थम्+ वनम्+ वनं गत्वा => वनम्+ गत्वा वनयागं समाचरेत्। => वनयागम्+ समाचरेत्। खात्वोपलिप्याथ => खात्वा+उपलिप्य+अथ हरिं यजेत्॥16॥ => हरिम्+ यजेत्॥16॥ बलिं दत्त्वा => बलिम्+ दत्त्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत्। => कर्म्मशस्त्रम्+ टङ्कादिकम्+अथ+अर्च्चयेत्। टङ्कादिकमथार्च्चयेत्। => टङ्कादिकम्+अथ+अर्च्चयेत्। हुत्वाथ => हुत्वा+अथ प्रोक्षयेच्छिलाम्॥17॥ => प्रोक्षयेत्+शिलाम्॥17॥ रक्षां कृत्वा => रक्षाम्+ कृत्वा पूर्णाहुतिं दद्यात्ततो => पूर्णाहुतिम्+ दद्यात्+ततः+ दद्यात्ततो भूतबलिं => दद्यात्+ततः+ भूतबलिम्+ भूतबलिं गुरुः॥18॥ => भूतबलिम्+ गुरुः॥18॥ सत्त्वा यातुधानाश्च => सत्त्वाः+ यातुधानाः+च यातुधानाश्च => यातुधानाः+च सिद्धादयो वा => सिद्धादयः+ वा चान्ये => च+अन्ये विष्णुबिम्बार्थमस्माकं यात्रैषा => विष्णुबिम्बार्थम्+अस्माकम्+ यात्रा+एषा यात्रैषा => यात्रा+एषा विष्ण्वर्थं यद्भवेत् => विष्ण्वर्थम्+ यत्+भवेत् यद्भवेत् => यत्+भवेत् कार्य्यं युष्माकमपि => कार्य्यम्+ युष्माकम्+अपि युष्माकमपि => युष्माकम्+अपि तद्भवेत्॥20॥ => तत्‌+भवेत्॥20॥ प्रीता भवत => प्रीताः+ भवत गच्छतान्यत्र => गच्छत+अन्यत्र स्थानमिदं त्वरात्॥21॥ => स्थानम्+इदम्+ त्वरात्॥21॥ एवं प्रबोधिताः => एवम्+ प्रबोधिताः सत्त्वा यान्ति => सत्त्वाः+ यान्ति तृप्ता यथासुखम्। => तृप्ताः+ यथासुखम्। शिल्पिभिश्च => शिल्पिभिः+च चरुं प्राश्य => चरुम्+ प्राश्य स्वप्नमन्त्रं जपेन्निशि॥22॥ => स्वप्नमन्त्रम्+ जपेत्+निशि॥22॥ जपेन्निशि॥22॥ => जपेत्+निशि॥22॥ ओं नमः => ओम्+ नमः प्रसुप्तोस्मि => प्रसुप्तः+अस्मि तवान्तिकम्। => तव+अन्तिकम्। ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं फट् => ह्रूम्+ फट् शुभं सर्वं => शुभम्+ सर्वम्+ सर्वं ह्यशुभे => सर्वम्+ हि+अशुभे ह्यशुभे => हि+अशुभे प्रातरर्घ्यं शिलायां => प्रातरर्घ्यम्+ शिलायाम्+ शिलायां तु => शिलायाम्+ तु दत्त्वास्त्रेणास्त्रकं यजेत्॥25॥ => दत्त्वा+अस्त्रेण+अस्त्रकम्+ यजेत्॥25॥ कुद्दालटङ्कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत्। => कुद्दालटङ्कशस्त्राद्यम्+ मध्वाज्याक्तमुखम्+चरेत्। मध्वाज्याक्तमुखञ्चरेत्। => मध्वाज्याक्तमुखम्+चरेत्। आत्मानं चिन्तयेद्विष्णुं => आत्मानम्+ चिन्तयेत्+विष्णुम्+ चिन्तयेद्विष्णुं शिल्पिनं => चिन्तयेत्+विष्णुम्+ शिल्पिनम्+ शिल्पिनं विश्वकर्म्मकम्॥26॥ => शिल्पिनम्+ विश्वकर्म्मकम्॥26॥ शस्त्रं विष्ण्वात्मकं => शस्त्रम्+ विष्ण्वात्मकम्+ विष्ण्वात्मकं दद्यात्मुखपृष्ठादि => विष्ण्वात्मकम्+ दद्यात्+मुखपृष्ठादि दद्यात्मुखपृष्ठादि => दद्यात्+मुखपृष्ठादि शिलां कृत्वा => शिलाम्+ कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु => पिण्डिकार्थम्+ किञ्चित्+न्यूनाम्+तु किञ्चिन्न्यूनान्तु => किञ्चित्+न्यूनाम्+तु सवस्त्रां कारुवेश्मनि। => सवस्त्राम्+ कारुवेश्मनि। पूजयित्वाथ => पूजयित्वा+अथ प्रतिमां स => प्रतिमाम्+ सः+ स तु => सः+ तु शान्त्यादिवर्णनं नाम => शान्त्यादिवर्णनम्+ नाम त्रिचत्वारिंशोऽध्यायः॥43॥ => त्रिचत्वारिंशः+अध्यायः॥43॥ चतुश्चत्वारिंशोऽध्यायः => चतुश्चत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि => वासुदेवादिप्रतिमालक्षणम्+ प्रवदामि प्रासादस्योत्तरे => प्रासादस्य+उत्तरे पूर्वमुखीं वा => पूर्वमुखीम्+ वा चोत्तराननाम्॥1॥ => च+उत्तराननाम्॥1॥ बलिं दत्त्वाथो => बलिम्+ दत्त्वा+अथो+ दत्त्वाथो मध्यसूत्रकम्। => दत्त्वा+अथो+ मध्यसूत्रकम्। नवमेंऽशके॥2॥ => नवमे+अंशके॥2॥ शिलायां तु => शिलायाम्+ तु भागं स्वाङ्गुलमुच्यते। => भागम्+ स्वाङ्गुलम्+उच्यते। स्वाङ्गुलमुच्यते। => स्वाङ्गुलम्+उच्यते। द्व्यङ्गुलं गोलकं => द्व्यङ्गुलम्+ गोलकम्+ गोलकं नाम्ना => गोलकम्+ नाम्ना कालनेत्रं तदुच्यते॥3॥ => कालनेत्रम्+ तत्+उच्यते॥3॥ तदुच्यते॥3॥ => तत्+उच्यते॥3॥ भागमेकं त्रिधा => भागम्+एकम्+ त्रिधा पार्ष्णिभागं प्रकल्पयेत्। => पार्ष्णिभागम्+ प्रकल्पयेत्। भागमेकं तथा => भागम्+एकम्+ तथा ग्रीवायां भागमेव => ग्रीवायाम्+ भागम्+एव भागमेव => भागम्+एव मुकुटं तालमात्रं => मुकुटम्+ तालमात्रम्+ तालमात्रं स्यात्तालमात्रं => तालमात्रम्+ स्यात्+तालमात्रम्+ स्यात्तालमात्रं तथा => स्यात्+तालमात्रम्+ तथा तालेनैकेन => तालेन+एकेन कण्ठन्तु => कण्ठम्+तु हृदयं तथा॥5॥ => हृदयम्+ तथा॥5॥ नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ => नाभिमेढ्रान्तरम्+तालम्+ द्वितालौ+ऊरुकौ द्वितालावूरुकौ => द्वितालौ+ऊरुकौ कार्य्यं सूत्रद्वयं => कार्य्यम्+ सूत्रद्वयम्+ सूत्रद्वयं पादे => सूत्रद्वयम्+ पादे तथापरम्। => तथा+अपरम्। सूत्रद्वयं कार्य्यमूरुमध्ये => सूत्रद्वयम्+ कार्य्यम्+ऊरुमध्ये कार्य्यमूरुमध्ये => कार्य्यम्+ऊरुमध्ये तथापरम्॥7॥ => तथा+अपरम्॥7॥ तथापरं कार्य्यं => तथा+अपरम्+ कार्य्यम्+ कार्य्यं कट्यां => कार्य्यम्+ कट्याम्+ कट्यां सूत्रन्तथापरम्। => कट्याम्+ सूत्रम्+तथा+अपरम्। सूत्रन्तथापरम्। => सूत्रम्+तथा+अपरम्। चैवापरन्तथा॥8॥ => च+एव+अपरम्+तथा॥8॥ कार्य्यं कण्ठे => कार्य्यम्+ कण्ठे सूत्रद्वयं तथा। => सूत्रद्वयम्+ तथा। चापरं कार्यं => च+अपरम्+ कार्यम्+ कार्यं मस्तके => कार्यम्+ मस्तके तथापरम्॥9॥ => तथा+अपरम्॥9॥ कर्त्तव्यं सूत्रमेकं => कर्त्तव्यम्+ सूत्रम्+एकम्+ सूत्रमेकं विचक्षणैः। => सूत्रम्+एकम्+ विचक्षणैः। सूत्राण्यूर्ध्वं प्रदेयानि => सूत्राणि+ऊर्ध्वम्+ प्रदेयानि सप्तैव => सप्त+एव कक्षात्रिकान्तरेणैव => कक्षात्रिकान्तरेण+एव सूत्राण्येव => सूत्राणि+एव नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलम्। => नासिकावक्त्रम्+ कर्त्तव्यम्+चतुरङ्गुलम्। कर्त्तव्यञ्चतुरङ्गुलम्। => कर्त्तव्यम्+चतुरङ्गुलम्। आयामाच्चतुरङ्गुलौ॥12॥ => आयामात्+चतुरङ्गुलौ॥12॥ विस्ताराच्चिबुकन्तथा। => विस्तारात्+चिबुकम्+तथा। अष्टाङ्गुलं ललाटन्तु => अष्टाङ्गुलम्+ ललाटम्+तु ललाटन्तु => ललाटम्+तु कर्त्तव्यावलकान्वितौ। => कर्त्तव्यौ+अलकान्वितौ। चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः॥14॥ => चतुरङ्गुलम्+आख्यातम्+अन्तरम्+ कर्णनेत्रयोः॥14॥ कर्णश्रोत्रं प्रकीर्त्तितम्॥15॥ => कर्णश्रोत्रम्+ प्रकीर्त्तितम्॥15॥ विद्धं षडङ्गुलं => विद्धम्+ षडङ्गुलम्+ षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम्। => षडङ्गुलम्+ कर्णम्+अविद्धम्+चतुरङ्गुलम्। कर्णमविद्धञ्चतुरङ्गुलम्। => कर्णम्+अविद्धम्+चतुरङ्गुलम्। समं विद्धमविद्धं => समम्+ विद्धमविद्धम्+ विद्धमविद्धं वा => विद्धमविद्धम्+ वा गन्धपात्रं तथावर्त्तं => गन्धपात्रम्+ तथा+आवर्त्तम्+ तथावर्त्तं शष्कुलीं => तथा+आवर्त्तम्+ शष्कुलीम्+ शष्कुलीं कल्पयेत्तथा। => शष्कुलीम्+ कल्पयेत्+तथा। कल्पयेत्तथा। => कल्पयेत्+तथा। द्व्यङ्गुलेनाधरः => द्व्यङ्गुलेन+अधरः कार्यस्तस्यार्द्धेनोत्तराधरः॥17॥ => कार्यः+तस्य+अर्द्धेन+उत्तराधरः॥17॥ अर्द्धाङ्गुलं तथा => अर्द्धाङ्गुलम्+ तथा नेत्रं वक्त्रन्तु => नेत्रम्+ वक्त्रम्+तु वक्त्रन्तु => वक्त्रम्+तु सार्द्धमङ्गुलमुच्यते॥18॥ => सार्द्धम्+अङ्गुलम्+उच्यते॥18॥ अव्यात्तमेवं स्याद्वक्त्रं => अव्यात्तमेवम्+ स्यात्+वक्त्रम्+ स्याद्वक्त्रं व्यात्तं => स्यात्+वक्त्रम्+ व्यात्तम्+ व्यात्तं द्व्यङ्गुलमिष्यते। => व्यात्तम्+ द्व्यङ्गुलम्+इष्यते। द्व्यङ्गुलमिष्यते। => द्व्यङ्गुलम्+इष्यते। नासावंशसमुच्छ्रायं मूले => नासावंशसमुच्छ्रायम्+ मूले त्वेकाङ्गुलं मतम्॥19॥ => तु+एकाङ्गुलम्+ मतम्॥19॥ द्व्यङ्गुलं चाग्रे => द्व्यङ्गुलम्+ च+अग्रे चाग्रे => च+अग्रे अन्तरं चक्षुषोः => अन्तरम्+ चक्षुषोः कार्यं चतुरङ्गुलमानतः॥20॥ => कार्यम्+ चतुरङ्गुलमानतः॥20॥ द्व्यङ्गुलं चाक्षिकोणं => द्व्यङ्गुलम्+ च+अक्षिकोणम्+ चाक्षिकोणं च => च+अक्षिकोणम्+ च द्व्यङ्गुलं चान्तरं => द्व्यङ्गुलम्+ च+अन्तरम्+ चान्तरं तयोः। => च+अन्तरम्+ तयोः। त्र्यङ्गुलं नेत्रविस्तारं => त्र्यङ्गुलम्+ नेत्रविस्तारम्+ नेत्रविस्तारं द्रोणी => नेत्रविस्तारम्+ द्रोणी चार्द्धाङ्गुला => च+अर्द्धाङ्गुला भ्रुवोर्लेखा => भ्रुवोः+लेखा चैव => च+एव भ्रूमध्यं द्व्यङ्गुलं => भ्रूमध्यम्+ द्व्यङ्गुलम्+ द्व्यङ्गुलं कार्यं => द्व्यङ्गुलम्+ कार्यम्+ कार्यं भ्रूदैर्घ्यं => कार्यम्+ भ्रूदैर्घ्यम्+ भ्रूदैर्घ्यं चतुरङ्गुलम्। => भ्रूदैर्घ्यम्+ चतुरङ्गुलम्। षट्त्रिंशदङ्गुलायामम्मस्तकस्य => षट्त्रिंशदङ्गुलायामम्+मस्तकस्य मूर्त्तीनां केशवादीनां => मूर्त्तीनाम्+ केशवादीनाम्+ केशवादीनां द्वात्रिंशद्वेष्टनं => केशवादीनाम्+ द्वात्रिंशद्वेष्टनम्+ द्वात्रिंशद्वेष्टनं भवेत्। => द्वात्रिंशद्वेष्टनम्+ भवेत्। त्वधोग्रीवा => तु+अधोग्रीवा विस्ताराद्वेष्टनं पुनः॥24॥ => विस्तारात्+वेष्टनम्+ पुनः॥24॥ त्रिगुणं तु => त्रिगुणम्+ तु भवेदूर्द्ध्वं विस्तृताष्टाङ्गुलं => भवेत्+ऊर्द्ध्वम्+ विस्तृताष्टाङ्गुलम्+ विस्तृताष्टाङ्गुलं पुनः। => विस्तृताष्टाङ्गुलम्+ पुनः। ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं => ग्रीवात्रिगुणम्+आयामम्+ ग्रीवावक्षोन्तरम्+ ग्रीवावक्षोन्तरं भवेत्॥25॥ => ग्रीवावक्षोन्तरम्+ भवेत्॥25॥ स्कन्धावष्टाङ्गुलौ => स्कन्धौ+अष्टाङ्गुलौ त्रिकलावंशकौ => त्रिकलौ+अंशकौ चापि => च+अपि बाहुदण्डोर्द्ध्वतो ज्ञेयः => बाहुदण्डोर्द्ध्वतः+ ज्ञेयः कला नव॥27॥ => कलाः+ नव॥27॥ सप्तदशाङ्गुलो मध्ये => सप्तदशाङ्गुलः+ मध्ये कूर्प्परोर्द्धे => कूर्प्परः+अर्द्धे भवेन्नाहः => भवेत्+नाहः षोडशाङ्गुल उच्यते। => षोडशाङ्गुलः+ उच्यते। परीणाहो द्वादशाङ्गुल => परीणाहः+ द्वादशाङ्गुलः+ द्वादशाङ्गुल उच्यते॥29॥ => द्वादशाङ्गुलः+ उच्यते॥29॥ करतलं कीर्त्तितं => करतलम्+ कीर्त्तितम्+ कीर्त्तितं तु => कीर्त्तितम्+ तु दैर्घ्यं सप्ताङ्गुलं => दैर्घ्यम्+ सप्ताङ्गुलम्+ सप्ताङ्गुलं कार्यं => सप्ताङ्गुलम्+ कार्यम्+ कार्यं मध्या => कार्यम्+ मध्या तर्ज्जन्यनामिका => तर्ज्जनी+अनामिका चैव => च+एव तस्मादर्द्धाङ्गुलं विना। => तस्मात्+अर्द्धाङ्गुलम्+ विना। शेषाङ्गुल्यस्त्रिपर्विकाः। => शेषाङ्गुल्यः+त्रिपर्विकाः। सर्वासां पर्वणोर्द्धेन => सर्वासाम्+ पर्वणः+अर्द्धेन पर्वणोर्द्धेन => पर्वणः+अर्द्धेन नखमानं विधीयते॥32॥ => नखमानम्+ विधीयते॥32॥ वक्षसो यत् => वक्षसः+ यत् प्रमाणन्तु => प्रमाणम्+तु जठरं तत्प्रमाणतः। => जठरम्+ तत्प्रमाणतः। अङ्गुलैका भवेन्नाभी => अङ्गुलैका+ भवेत्+नाभी भवेन्नाभी => भवेत्+नाभी ततो मेढ्रान्तरं => ततः+ मेढ्रान्तरम्+ मेढ्रान्तरं कार्यं => मेढ्रान्तरम्+ कार्यम्+ कार्यं तालमात्रं => कार्यम्+ तालमात्रम्+ तालमात्रं प्रमाणतः। => तालमात्रम्+ प्रमाणतः। परीणाहो द्विचत्वारिंशदङ्गुलैः॥34॥ => परीणाहः+ द्विचत्वारिंशदङ्गुलैः॥34॥ अन्तरं स्तनयोः => अन्तरम्+ स्तनयोः कार्य्यं तालमात्रं => कार्य्यम्+ तालमात्रम्+ तालमात्रं प्रमाणतः। => तालमात्रम्+ प्रमाणतः। मण्डलं द्विपदं => मण्डलम्+ द्विपदम्+ द्विपदं भवेत्॥35॥ => द्विपदम्+ भवेत्॥35॥ चतुःषष्ट्यङ्गुलं कार्यं => चतुःषष्ट्यङ्गुलम्+ कार्यम्+ कार्यं वेष्टनं => कार्यम्+ वेष्टनम्+ वेष्टनं वक्षसः => वेष्टनम्+ वक्षसः चतुर्मुखञ्च => चतुर्मुखम्+च तदधो वेष्टनं => तदधः+ वेष्टनम्+ वेष्टनं परिकीर्त्तितम्॥36॥ => वेष्टनम्+ परिकीर्त्तितम्॥36॥ परिणाहस्तथा => परिणाहः+तथा कट्यां चतुःपञ्चाशदङ्गुलैः। => कट्याम्+ चतुःपञ्चाशदङ्गुलैः। विस्तारश्चोरुमूले => विस्तारः+च+ऊरुमूले तस्मादभ्यधिकं मध्ये => तस्मात्+अभ्यधिकम्+ मध्ये ततो निम्नतरं => ततः+ निम्नतरम्+ निम्नतरं क्रमात्। => निम्नतरम्+ क्रमात्। विस्तृताष्टाङ्गुलं जानु => विस्तृताष्टाङ्गुलम्+ जानु सप्ताङ्गुल उदाहृतः। => सप्ताङ्गुलः+ उदाहृतः। परिधिश्चास्य => परिधिः+च+अस्य जङ्घाग्रं पञ्चविस्तरात्॥39॥ => जङ्घाग्रम्+ पञ्चविस्तरात्॥39॥ परिधिश्चास्य => परिधिः+च+अस्य आयामादुत्थितौ => आयामात्+उत्थितौ चतुरङ्गुलमेव => चतुरङ्गुलम्+एव पूर्वं तु => पूर्वम्+ तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम्। => कर्त्तव्यम्+ प्रमाणात्+चतुरङ्गुलम्। प्रमाणाच्चतुरङ्गुलम्। => प्रमाणात्+चतुरङ्गुलम्। त्रिकलं विस्तृतौ => त्रिकलम्+ विस्तृतौ त्र्यङ्गुलो गुह्यकः => त्र्यङ्गुलः+ गुह्यकः पञ्चाङ्गुलन्तु => पञ्चाङ्गुलम्+तु नाहोस्य => नाहः+अस्य अष्टमाष्टांशतो न्यूनाः => अष्टमाष्टांशतः+ न्यूनाः सपादाङ्गुलमुत्सेधमङ्गुष्ठस्य => सपादाङ्गुलम्+उत्सेधम्+अङ्गुष्ठस्य यवोनमङ्गुलं कार्यमङ्गुष्ठस्य => यवोनम्+अङ्गुलम्+ कार्यम्+अङ्गुष्ठस्य कार्यमङ्गुष्ठस्य => कार्यम्+अङ्गुष्ठस्य नखं तथा॥43॥ => नखम्+ तथा॥43॥ अर्द्धाङ्गुलं तथान्यासां => अर्द्धाङ्गुलम्+ तथा+अन्यासाम्+ तथान्यासां क्रमान् => तथा+अन्यासाम्+ क्रमात्+ क्रमान् न्यूनं => क्रमात्+ न्यूनम्+ न्यूनं तु => न्यूनम्+ तु मेढ्रं तु => मेढ्रम्+ तु परिणाहोत्र => परिणाहः+अत्र कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम्। => कोषाग्रम्+ कर्त्तव्यम्+चतुरङ्गुलम्। कर्त्तव्यञ्चतुरङ्गुलम्। => कर्त्तव्यम्+चतुरङ्गुलम्। स्यादेतदुद्देशलक्षणम्। => स्यात्+एतत्+उद्देशलक्षणम्। अनयैव => अनया+एव कार्यं लोके => कार्यम्+ लोके चक्रमधस्तात् => चक्रम्+अधस्तात् पद्ममेव => पद्मम्+एव शङ्खं गदाधस्ताद्वासुदेवस्य => शङ्खम्+ गदाधस्तात्+वासुदेवस्य गदाधस्ताद्वासुदेवस्य => गदाधस्तात्+वासुदेवस्य चापि => च+अपि पद्माभं पादपीठन्तु => पद्माभम्+ पादपीठम्+तु पादपीठन्तु => पादपीठम्+तु प्रतिमास्वेवमाचरेत्॥49॥ => प्रतिमासु+एवम्+आचरेत्॥49॥ प्रतिमालक्षणं नाम => प्रतिमालक्षणम्+ नाम चतुश्चत्वारिंशोऽध्यायः॥44॥ => चतुश्चत्वारिंशः+अध्यायः॥44॥ पञ्चचत्वारिंशोऽध्यायः => पञ्चचत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच पिण्डिकालक्षणं वक्ष्ये => पिण्डिकालक्षणम्+ वक्ष्ये उच्छ्रायं प्रतिमार्द्धन्तु => उच्छ्रायम्+ प्रतिमार्द्धम्+तु प्रतिमार्द्धन्तु => प्रतिमार्द्धम्+तु चतुःषष्टिपुटां च => चतुःषष्टिपुटाम्+ च पङ्क्तिद्वयं चाधस्तदूर्ध्वं => पङ्क्तिद्वयम्+ च+अधः+तदूर्ध्वम्+ चाधस्तदूर्ध्वं यत्तु => च+अधः+तदूर्ध्वम्+ यत्+तु यत्तु => यत्+तु समन्तादुभयोः => समन्तात्+उभयोः अन्तस्थं परिमार्जयेत्॥2॥ => अन्तस्थम्+ परिमार्जयेत्॥2॥ ऊर्ध्वं पङ्क्तिद्वयं => ऊर्ध्वम्+ पङ्क्तिद्वयम्+ पङ्क्तिद्वयं त्यक्त्वा => पङ्क्तिद्वयम्+ त्यक्त्वा अधस्ताद् यत्तु => अधस्तात्+ यत्+तु यत्तु => यत्+तु पार्श्वयोरुभयोः => पार्श्वयोः+उभयोः तयोर्मध्यगतौ => तयोः+मध्यगतौ मार्जयेत्ततः। => मार्जयेत्+ततः। ऊर्ध्वपङ्क्तिद्वयं बुधः॥4॥ => ऊर्ध्वपङ्क्तिद्वयम्+ बुधः॥4॥ खातं तस्यार्द्धमानतः। => खातम्+ तस्य+अर्द्धमानतः। तस्यार्द्धमानतः। => तस्य+अर्द्धमानतः। भागं भागं => भागम्+ भागम्+ भागं परित्यज्य => भागम्+ परित्यज्य पार्श्वयोरुभयोः => पार्श्वयोः+उभयोः चैकं पदं => च+एकम्+ पदम्+ पदं बाह्ये => पदम्+ बाह्ये प्रमाणं कारयेद् => प्रमाणम्+ कारयेत्+ कारयेद् बुधः। => कारयेत्+ बुधः। भागस्याग्रे => भागस्य+अग्रे स्यात्तोयविनिर्गमः॥6॥ => स्यात्+तोयविनिर्गमः॥6॥ भद्रेयं पिण्डिका => भद्रा+इयम्+ पिण्डिका लक्ष्मीस्तथा => लक्ष्मीः+तथा गोलकेनाधिकं वक्त्रमूर्ध्वं => गोलकेन+अधिकम्+ वक्त्रम्+ऊर्ध्वम्+ वक्त्रमूर्ध्वं तिर्य्यग्विवर्जितम्॥8॥ => वक्त्रम्+ऊर्ध्वम्+ तिर्य्यक्+विवर्जितम्॥8॥ तिर्य्यग्विवर्जितम्॥8॥ => तिर्य्यक्+विवर्जितम्॥8॥ कार्य्यं त्रिभागोनैर्यवैस्त्रिभिः। => कार्य्यम्+ त्रिभागोनैः+यवैः+त्रिभिः। त्रिभागोनैर्यवैस्त्रिभिः। => त्रिभागोनैः+यवैः+त्रिभिः। वैपुल्यं नेत्रयोः => वैपुल्यम्+ नेत्रयोः कर्णपाशोऽधिकः => कर्णपाशः+अधिकः नम्रं कलाविहीनन्तु => नम्रम्+ कलाविहीनम्+तु कलाविहीनन्तु => कलाविहीनम्+तु कुर्य्यादंशद्वयं तथा॥10॥ => कुर्य्यात्+अंशद्वयम्+ तथा॥10॥ तद्विस्तारोपशोभिता। => तत्+विस्तारोपशोभिता। नेत्रं विना => नेत्रम्+ विना कट्यां यथायोगं => कट्याम्+ यथायोगम्+ यथायोगं प्रकल्पयेत्। => यथायोगम्+ प्रकल्पयेत्। सप्तांशोनास्तथाङ्गुल्यो दीर्घं => सप्तांशोनाः+तथा+अङ्गुल्यः+ दीर्घम्+ दीर्घं विष्कम्भनाहतम्॥12॥ => दीर्घम्+ विष्कम्भनाहतम्॥12॥ मध्यपार्श्वं च => मध्यपार्श्वम्+ च तद्वृत्तं घनं => तद्वृत्तम्+ घनम्+ घनं पीनं => घनम्+ पीनम्+ पीनं कुचद्वयम्॥13॥ => पीनम्+ कुचद्वयम्॥13॥ शेषं पुरावत्स्यात् => शेषम्+ पुरावत्+स्यात् पुरावत्स्यात् => पुरावत्+स्यात् चाम्बुजं करे॥14॥ => च+अम्बुजम्+ करे॥14॥ बिल्वं स्वियौ => बिल्वम्+ स्वियौ चामरहस्तके। => च+अमरहस्तके। दीर्घघोणस्तु => दीर्घघोणः+तु गरुडश्चक्राङ्गाद्यानथो => गरुडः+चक्राङ्गाद्यान्+अथो पिण्डिकालक्ष्मादिलक्षणं नाम => पिण्डिकालक्ष्मादिलक्षणम्+ नाम पञ्चचत्वारिंशोऽध्यायः॥45॥ => पञ्चचत्वारिंशः+अध्यायः॥45॥ षट्चत्वारिंशोऽध्यायः => षट्चत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच शालग्रामादिमूर्त्तिश्च => शालग्रामादिमूर्त्तिः+च वक्ष्येहं भुक्तिमुक्तिदाः। => वक्ष्ये+अहम्+ भुक्तिमुक्तिदाः। वासुदेवोऽसितो द्वारे => वासुदेवः+असितः+ द्वारे सङ्कर्षणो लग्नद्विचक्रो => सङ्कर्षणः+ लग्नद्विचक्रः+ लग्नद्विचक्रो रक्त => लग्नद्विचक्रः+ रक्तः+ रक्त उत्तमः। => रक्तः+ उत्तमः। सूक्ष्मचक्रो बहुच्छिद्रः => सूक्ष्मचक्रः+ बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः॥2॥ => प्रद्युम्नः+ नीलदीर्घकः॥2॥ पीतोनिरुद्धः => पीतः+अनिरुद्धः पद्माङ्को वर्त्तुलो => पद्माङ्कः+ वर्त्तुलः+ वर्त्तुलो द्वित्रिरेखवान्। => वर्त्तुलः+ द्वित्रिरेखवान्। कृष्णो नारायणो => कृष्णः+ नारायणः+ नारायणो नाभ्युन्नतः => नारायणः+ नाभ्युन्नतः पृष्ठच्छिद्रश्च => पृष्ठच्छिद्रः+च स्थूलचक्रोऽसितो विष्णुर्मध्ये => स्थूलचक्रः+असितः+ विष्णुः+मध्ये विष्णुर्मध्ये => विष्णुः+मध्ये स्थूलस्त्रिरेखालाञ्छितः => स्थूलः+त्रिरेखालाञ्छितः कूर्मस्तथोन्नतः => कूर्मः+तथा+उन्नतः वर्त्तुलावर्त्तकोऽसितः॥6॥ => वर्त्तुलावर्त्तकः+असितः॥6॥ हयग्रीवोङ्कुशाकाररेखो नीलः => हयग्रीवः+अङ्कुशाकाररेखः+ नीलः एकचक्रोऽब्जी => एकचक्रः+अब्जी मत्स्यो दीर्घस्त्रिबिन्दुः => मत्स्यः+ दीर्घः+त्रिबिन्दुः दीर्घस्त्रिबिन्दुः => दीर्घः+त्रिबिन्दुः काचवर्णस्तु => काचवर्णः+तु श्रीधरो वनमालाङ्कः => श्रीधरः+ वनमालाङ्कः पञ्चरेखस्तु => पञ्चरेखः+तु वामनो वर्त्तुलश्चातिह्रस्वो => वामनः+ वर्त्तुलः+च+अतिह्रस्वः+ वर्त्तुलश्चातिह्रस्वो नीलः => वर्त्तुलः+च+अतिह्रस्वः+ नीलः श्यामस्त्रिविक्रमो दक्षरेखो => श्यामः+त्रिविक्रमः+ दक्षरेखः+ दक्षरेखो वामेन => दक्षरेखः+ वामेन अनन्तो नागभोगाङ्गो => अनन्तः+ नागभोगाङ्गः+ नागभोगाङ्गो नैकाभो => नागभोगाङ्गः+ न+एकाभः+ नैकाभो नैकमूर्त्तिमान्। => न+एकाभः+ न+एकमूर्त्तिमान्। नैकमूर्त्तिमान्। => न+एकमूर्त्तिमान्। स्थूलो दामोदरो => स्थूलः+ दामोदरः+ दामोदरो मध्यचक्रोऽधःसूक्ष्मबिन्दुकः॥10॥ => दामोदरः+ मध्यचक्रः+अधः+सूक्ष्मबिन्दुकः॥10॥ मध्यचक्रोऽधःसूक्ष्मबिन्दुकः॥10॥ => मध्यचक्रः+अधः+सूक्ष्मबिन्दुकः॥10॥ सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो => सुदर्शनः+तु+एकचक्रः+ लक्ष्मीनारायणः+ लक्ष्मीनारायणो द्वयात्। => लक्ष्मीनारायणः+ द्वयात्। त्रिचक्रश्चाच्युतो देवस्त्रिचक्रो => त्रिचक्रः+च+अच्युतः+ देवः+त्रिचक्रः+ देवस्त्रिचक्रो वा => देवः+त्रिचक्रः+ वा जनार्द्दनश्चतुश्चक्रो वासुदेवश्च => जनार्द्दनः+चतुश्चक्रः+ वासुदेवः+च वासुदेवश्च => वासुदेवः+च षट्चक्रश्चैव => षट्चक्रः+च+एव सङ्कर्षणश्च => सङ्कर्षणः+च पुरुषोत्तमोष्टचक्रो नवव्यूहो => पुरुषोत्तमोष्टचक्रः+ नवव्यूहः+ नवव्यूहो नवाङ्कितः। => नवव्यूहः+ नवाङ्कितः। दशावतारो दशभिर्द्दशैकेनानिरुद्धकः॥13॥ => दशावतारः+ दशभिः+दशैकेन+अनिरुद्धकः॥13॥ दशभिर्द्दशैकेनानिरुद्धकः॥13॥ => दशभिः+दशैकेन+अनिरुद्धकः॥13॥ द्वादशभिरत ऊर्ध्वमनन्तकः॥14॥ => द्वादशभिः+अतः+ ऊर्ध्वम्+अनन्तकः॥14॥ ऊर्ध्वमनन्तकः॥14॥ => ऊर्ध्वम्+अनन्तकः॥14॥ शालग्रामादिमूर्त्तिलक्षणं नाम => शालग्रामादिमूर्त्तिलक्षणम्+ नाम षट्चत्वारिंशोऽध्यायः॥46॥ => षट्चत्वारिंशः+अध्यायः॥46॥ सप्तचत्वारिंशोऽध्यायः => सप्तचत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच स्याद्धरेः => स्यात्+हरेः मीनादीनान्तु => मीनादीनाम्+तु पञ्चानां काम्याथो => पञ्चानाम्+ काम्या+अथो काम्याथो => काम्या+अथो वोभयात्मिका। => वा+उभयात्मिका। चक्रादीनां त्रयाणान्तु => चक्रादीनाम्+ त्रयाणाम्+तु त्रयाणान्तु => त्रयाणाम्+तु शालग्रामार्च्चनं शृणु। => शालग्रामार्च्चनम्+ शृणु। स्याच्चक्राब्जे => स्यात्+चक्राब्जे प्रणवं हृदि => प्रणवम्+ हृदि षडङ्गङ्करदेहयोः॥4॥ => षडङ्गम्+करदेहयोः॥4॥ कृतमुद्रात्रयश्चक्राद् बहिः => कृतमुद्रात्रयः+चक्रात्+ बहिः गुरुं यजेत्। => गुरुम्+ यजेत्। गणं वायवे => गणम्+ वायवे धातारं नैर्ऋते => धातारम्+ नैर्ऋते विधातारञ्च => विधातारम्+च कर्त्तारं हर्त्तारं => कर्त्तारम्+ हर्त्तारम्+ हर्त्तारं दक्षसौम्ययोः। => हर्त्तारम्+ दक्षसौम्ययोः। विष्वक्सेनं यजेदीशे => विष्वक्सेनम्+ यजेत्+ईशे यजेदीशे => यजेत्+ईशे आधारानन्तकं भुवम्। => आधारानन्तकम्+ भुवम्। पीठं पद्मं => पीठम्+ पद्मम्+ पद्मं चार्कचन्द्रवह्न्याख्यं => पद्मम्+ च+अर्कचन्द्रवह्न्याख्यम्+ चार्कचन्द्रवह्न्याख्यं मण्डलत्रयम्॥7॥ => च+अर्कचन्द्रवह्न्याख्यम्+ मण्डलत्रयम्॥7॥ आसनं द्वादशार्णेन => आसनम्+ द्वादशार्णेन शिलां यजेत्। => शिलाम्+ यजेत्। पूर्वादावथ => पूर्वादौ+अथ वेदाद्यैर्गायत्रीभ्यां जितादिना। => वेदाद्यैः+गायत्रीभ्याम्+ जितादिना। प्रणवेनार्च्चयेत् => प्रणवेन+अर्च्चयेत् पश्चान्मुद्रास्तिस्रः => पश्चात्+मुद्राः+तिस्रः पूजाथो => पूजा+अथो निष्कलोच्यते॥10॥ => निष्कला+उच्यते॥10॥ षोडशारञ्च => षोडशारम्+च सपद्मं मण्डलं => सपद्मम्+ मण्डलम्+ मण्डलं लिखेत्। => मण्डलम्+ लिखेत्। शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत्॥11॥ => शङ्खचक्रगदाखड्गैः+गुर्वाद्यम्+ पूर्ववत्+यजेत्॥11॥ पूर्ववद्यजेत्॥11॥ => पूर्ववत्+यजेत्॥11॥ वेदाद्यैरासनं ददेत्। => वेदाद्यैः+आसनम्+ ददेत्। शिलां न्यसेद् => शिलाम्+ न्यसेत्+ न्यसेद् द्वादशार्णैस्तृतीयं => न्यसेत्+ द्वादशार्णैः+तृतीयम्+ द्वादशार्णैस्तृतीयं पूजनं => द्वादशार्णैः+तृतीयम्+ पूजनम्+ पूजनं शृणु॥12॥ => पूजनम्+ शृणु॥12॥ अष्टारमब्जं विलिखेत् => अष्टारम्+अब्जम्+ विलिखेत् गुर्वाद्यं पूर्ववद्यजेत्। => गुर्वाद्यम्+ पूर्ववत्+यजेत्। पूर्ववद्यजेत्। => पूर्ववत्+यजेत्। अष्टार्णेनासनं दत्त्वा => अष्टार्णेन+आसनम्+ दत्त्वा तेनैव => तेन+एव शिलां न्यसेत्॥13॥ => शिलाम्+ न्यसेत्॥13॥ पूजयेद्दशधा => पूजयेत्+दशधा गायत्रीभ्यां जितं => गायत्रीभ्याम्+ जितम्+ जितं तथा॥14॥ => जितम्+ तथा॥14॥ शालग्रामादिपूजाकथनं नाम => शालग्रामादिपूजाकथनम्+ नाम सप्तचत्वारिंशोऽध्यायः॥47॥ => सप्तचत्वारिंशः+अध्यायः॥47॥ अष्टचत्वारिंशोऽध्यायः => अष्टचत्वारिंशः+अध्यायः भगवानुवाच => भगवान्+उवाच ओं रूपः => ओम्+ रूपः ततो गदी => ततः+ गदी माधवोरिशङ्खपद्मी => माधवः+अरिशङ्खपद्मी गोविन्द ऊर्जितः॥2॥ => गोविन्दः+ ऊर्जितः॥2॥ विष्णुश्च => विष्णुः+च शङ्खचक्राब्जगदिनं मधुसूदनमानमे॥3॥ => शङ्खचक्राब्जगदिनम्+ मधुसूदनम्+आनमे॥3॥ मधुसूदनमानमे॥3॥ => मधुसूदनम्+आनमे॥3॥ शङ्ख्यपि। => शङ्खी+अपि। मां सदा॥4॥ => माम्+ सदा॥4॥ शङ्ख्यपि। => शङ्खी+अपि। हृषीकेशो गदी => हृषीकेशः+ गदी पद्मनाभस्तु => पद्मनाभः+तु वासुदेवोब्जभृज्जगत्। => वासुदेवोब्जभृत्‌+जगत्। सङ्कर्षणो गदी => सङ्कर्षणः+ गदी अनिरुद्धश्चक्रगदी => अनिरुद्धः+चक्रगदी सुरेशोर्यब्जशङ्खाढ्यः => सुरेशः+अर्यब्जशङ्खाढ्यः देवो नृसिंहश्चक्राब्जगदाशङ्खी => देवः+ नृसिंहः+चक्राब्जगदाशङ्खी नृसिंहश्चक्राब्जगदाशङ्खी => नृसिंहः+चक्राब्जगदाशङ्खी उपेन्द्रश्चक्रपद्म्यपि। => उपेन्द्रः+चक्रपद्मी+अपि। आदिमूर्त्तिर्वासुदेवस्तस्मात् => आदिमूर्त्तिः+वासुदेवः+तस्मात् सङ्कर्षणोभवत्। => सङ्कर्षणः+अभवत्। सङ्कर्षणाच्च => सङ्कर्षणात्+च प्रद्युम्नादनिरुद्धकः॥13॥ => प्रद्युम्नात्+अनिरुद्धकः॥13॥ द्वादशाक्षरकं स्तोत्रं => द्वादशाक्षरकम्+ स्तोत्रम्+ स्तोत्रं चतुर्विंशतिमूर्त्तिमत्॥14॥ => स्तोत्रम्+ चतुर्विंशतिमूर्त्तिमत्॥14॥ पठेच्छृणुयाद्वापि => पठेत्+शृणुयात्+वा+अपि सर्वमाप्नुयात्॥15॥ => सर्वम्+आप्नुयात्॥15॥ चतुर्विंशतिमूर्त्तिस्तोत्रं नाम => चतुर्विंशतिमूर्त्तिस्तोत्रम्+ नाम अष्टाचत्वारिंशोऽध्यायः॥48॥ => अष्टाचत्वारिंशः+अध्यायः॥48॥ ऊनपञ्चाशोऽध्यायः => ऊनपञ्चाशः+अध्यायः भगवानुवाच => भगवान्+उवाच दशावतारं मत्स्यादिलक्षणं => दशावतारम्+ मत्स्यादिलक्षणम्+ मत्स्यादिलक्षणं प्रवदामि => मत्स्यादिलक्षणम्+ प्रवदामि मत्स्याकारस्तु => मत्स्याकारः+तु कूर्म्माकृतिर्भवेत्॥1॥ => कूर्म्माकृतिः+भवेत्॥1॥ नराङ्गो वाथ => नराङ्गः+ वा+अथ वाथ => वा+अथ शङ्खं लक्ष्मीर्वा => शङ्खम्+ लक्ष्मीः+वा लक्ष्मीर्वा => लक्ष्मीः+वा पद्ममेव => पद्मम्+एव श्रीर्वामकूर्प्परस्था => श्रीः+वामकूर्प्परस्था वराहस्थापनाद्राज्यं भवाब्धितरणं => वराहस्थापनात्+राज्यम्+ भवाब्धितरणम्+ भवाब्धितरणं भवेत्॥3॥ => भवाब्धितरणम्+ भवेत्॥3॥ नरसिंहो विवृत्तास्यो => नरसिंहः+ विवृत्तास्यः+ विवृत्तास्यो वामोरुक्षतदानवः। => विवृत्तास्यः+ वामोरुक्षतदानवः। तद्वक्षो दारयन्माली => तद्वक्षः+ दारयन्+माली दारयन्माली => दारयन्+माली स्यादथवा => स्यात्+अथवा स्याच्चतुर्भुजः। => स्यात्+चतुर्भुजः। रामश्चापेषुहस्तः => रामः+चापेषुहस्तः परशुनान्वितः॥5॥ => परशुना+अन्वितः॥5॥ रामश्चापी => रामः+चापी रामो वाथ => रामः+ वा+अथ वाथ => वा+अथ लाङ्गलं दद्यादधः => लाङ्गलम्+ दद्यात्+अधः दद्यादधः => दद्यात्+अधः शङ्खं सुशोभनम्। => शङ्खम्+ सुशोभनम्। मुषलं दक्षिणोर्ध्वे => मुषलम्+ दक्षिणोर्ध्वे चक्रञ्चाधः => चक्रम्+च+अधः लम्बकर्णश्च => लम्बकर्णः+च गौराङ्गश्चाम्बरावृतः। => गौराङ्गः+च+अम्बरावृतः। ऊर्ध्वपद्मस्थितो बुद्धो => ऊर्ध्वपद्मस्थितः+ बुद्धः+ बुद्धो वरदाभयदायकः॥8॥ => बुद्धः+ वरदाभयदायकः॥8॥ धनुस्तृणान्वितः => धनुः+तृणान्वितः म्लेच्छोत्सादकरो द्विजः। => म्लेच्छोत्सादकरः+ द्विजः। अथवाश्वस्थितः => अथवा+अश्वस्थितः लक्षणं वासुदेवादिनवकस्य => लक्षणम्+ वासुदेवादिनवकस्य चक्रमुत्तमम्॥10॥ => चक्रम्+उत्तमम्॥10॥ नित्यं वासुदेवोस्ति => नित्यम्+ वासुदेवः+अस्ति वासुदेवोस्ति => वासुदेवः+अस्ति स वरदो => सः+ वरदः+ वरदो वाथ => वरदः+ वा+अथ वाथ => वा+अथ द्विभुजो वा => द्विभुजः+ वा रामो गदापद्मधरः => रामः+ गदापद्मधरः प्रद्युम्नो दक्षिणे => प्रद्युम्नः+ दक्षिणे वज्रं शङ्खं => वज्रम्+ शङ्खम्+ शङ्खं वामे => शङ्खम्+ वामे प्रद्युम्नो वा => प्रद्युम्नः+ वा चतुर्भुजोनिरुद्धः => चतुर्भुजः+अनिरुद्धः स्यात्तथा => स्यात्+तथा नारायणो विभुः॥13॥ => नारायणः+ विभुः॥13॥ चतुर्मुखश्चतुर्बाहुर्ब्बृहज्जठरमण्डलः। => चतुर्मुखः+चतुर्बाहुः+बृहज्जठरमण्डलः। लम्बकूर्च्चो जटायुक्तो => लम्बकूर्च्चः+ जटायुक्तः+ जटायुक्तो ब्रह्मा => जटायुक्तः+ ब्रह्मा चाक्षसूत्रञ्च => च+अक्षसूत्रम्+च स्रुवो वामे => स्रुवः+ वामे विष्णुरष्टभुजस्तार्क्षे => विष्णुः+अष्टभुजः+तार्क्षे खड्गस्तु => खड्गः+तु शरश्च => शरः+च वरदो वामे => वरदः+ वामे चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः। => चतुर्बाहुः+नरसिंहः+चतुर्भुजः। शङ्खचक्रधरो वापि => शङ्खचक्रधरः+ वा+अपि वापि => वा+अपि चतुर्बाहुर्वराहस्तु => चतुर्बाहुः+वराहः+तु पृथ्वीं वामेन => पृथ्वीम्+ वामेन लक्ष्मीर्व्यवस्थिता। => लक्ष्मीः+व्यवस्थिता। त्रैलोक्यमोहनस्तार्क्ष्ये => त्रैलोक्यमोहनः+तार्क्ष्ये अष्टबाहुस्तु => अष्टबाहुः+तु चक्रं खड्गं => चक्रम्+ खड्गम्+ खड्गं च => खड्गम्+ च अङ्कुशं वामके => अङ्कुशम्+ वामके विश्वरूपोऽथ => विश्वरूपः+अथ मुद्गरं च => मुद्गरम्+ च पाशं शक्तिशूलं => पाशम्+ शक्तिशूलम्+ शक्तिशूलं शरं => शक्तिशूलम्+ शरम्+ शरं करे॥21॥ => शरम्+ करे॥21॥ शङ्खञ्च => शङ्खम्+च शार्ङ्गञ्च => शार्ङ्गम्+च गदां पाशं => गदाम्+ पाशम्+ पाशं च => पाशम्+ च लाङ्गलं परशुं => लाङ्गलम्+ परशुम्+ परशुं दण्डं => परशुम्+ दण्डम्+ दण्डं छुरिकां => दण्डम्+ छुरिकाम्+ छुरिकां चर्म्मक्षेपणम्॥22॥ => छुरिकाम्+ चर्म्मक्षेपणम्॥22॥ विंशद्बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ => विंशद्बाहुः+चतुर्व्वक्त्रः+ दक्षिणस्थः+अथ दक्षिणस्थोथ => दक्षिणस्थः+अथ त्रिनेत्रो वामपार्श्वेन => त्रिनेत्रः+ वामपार्श्वेन शयितो जलशाय्यपि॥23॥ => शयितः+ जलशायी+अपि॥23॥ जलशाय्यपि॥23॥ => जलशायी+अपि॥23॥ धृतैकचरणो विमलाद्याभिरीडितः। => धृतैकचरणः+ विमलाद्याभिः+ईडितः। विमलाद्याभिरीडितः। => विमलाद्याभिः+ईडितः। नाभिपद्मचतुर्वक्त्रो हरिशङ्करको => नाभिपद्मचतुर्वक्त्रः+ हरिशङ्करकः+ हरिशङ्करको हरिः॥24॥ => हरिशङ्करकः+ हरिः॥24॥ गदाचक्रधरो पदे। => गदाचक्रधरः+ पदे। रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः॥25॥ => रुद्रकेशवलक्ष्माङ्गः+ गौरीलक्ष्मीसमन्वितः॥25॥ शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः। => शङ्खचक्रगदावेदपाणिः+च+अश्वशिराः+ हरिः। वामपादो धृतः => वामपादः+ धृतः दत्तात्रेयो द्विबाहुः => दत्तात्रेयः+ द्विबाहुः स्याद्वामोत्सङ्गे => स्यात्+वामोत्सङ्गे विष्वक्सेनश्चक्रगदी => विष्वक्सेनः+चक्रगदी हरेर्गणः॥27॥ => हरेः+गणः॥27॥ प्रतिमालक्षणं नाम => प्रतिमालक्षणम्+ नाम ऊनपञ्चाशोऽध्यायः॥49॥ => ऊनपञ्चाशः+अध्यायः॥49॥ पञ्चाशोऽध्यायः => पञ्चाशः+अध्यायः भगवानुवाच => भगवान्+उवाच स्याद्बिभ्रती => स्यात्+बिभ्रती पाशं खेटायुधाभयम्॥1॥ => पाशम्+ खेटायुधाभयम्॥1॥ डमरुं शक्तिकां => डमरुम्+ शक्तिकाम्+ शक्तिकां वामैर्न्नागपाशञ्च => शक्तिकाम्+ वामैः+नागपाशम्+च वामैर्न्नागपाशञ्च => वामैः+नागपाशम्+च कुठाराङ्कुशचापांश्च => कुठाराङ्कुशचापान्+च घण्टाध्वजगदांस्तथा॥2॥ => घण्टाध्वजगदान्+तथा॥2॥ हस्तैश्चण्डी => हस्तैः+चण्डी तदधो महिषश्छिन्नमूर्द्धा => तदधः+ महिषः+छिन्नमूर्द्धा महिषश्छिन्नमूर्द्धा => महिषः+छिन्नमूर्द्धा क्रुद्धस्तद्ग्रीवासम्भवः => क्रुद्धः+तद्ग्रीवासम्भवः शूलहस्तो वमद्रक्तो => शूलहस्तः+ वमद्रक्तः+ वमद्रक्तो रक्तस्रङ्मूर्द्धजेक्षणः॥4॥ => वमद्रक्तः+ रक्तस्रङ्मूर्द्धजेक्षणः॥4॥ सिंहेनास्वाद्यमानस्तु => सिंहेन+आस्वाद्यमानः+तु पाशबद्धो गले => पाशबद्धः+ गले सव्याङ्घ्रीर्नीचगासुरे॥5॥ => सव्याङ्घ्रीः+नीचगासुरे॥5॥ चण्डिकेयं त्रिनेत्रा => चण्डिका+इयम्+ त्रिनेत्रा तथेन्द्रादौ => तथा+इन्द्रादौ अष्टादशभुजैका => अष्टादशभुजा+एका मुण्डं च => मुण्डम्+ च आदर्शतर्जनीचापं ध्वजं => आदर्शतर्जनीचापम्+ ध्वजम्+ ध्वजं डमरुकं => ध्वजम्+ डमरुकम्+ डमरुकं तथा। => डमरुकम्+ तथा। पाशं वामे => पाशम्+ वामे चक्रन्देवी => चक्रम्+देवी एतैरेवायुधैर्युक्ताः => एतैः+एव+आयुधैः+युक्ताः डमरुं तर्जनीं => डमरुम्+ तर्जनीम्+ तर्जनीं त्यक्त्वा => तर्जनीम्+ त्यक्त्वा रुद्रचण्डादयो नव। => रुद्रचण्डादयः+ नव। चैव => च+एव आलीढा नव => आलीढाः+ नव सैव => सा+एव सिद्धाऽग्निहीना => सिद्धा+अग्निहीना चोर्ध्विका। => च+ऊर्ध्विका। लक्ष्मीर्याम्यकराम्भोजा => लक्ष्मीः+याम्यकराम्भोजा सवीणस्तुम्बुरुः => सवीणः+तुम्बुरुः मात्रग्रतो वृषे॥17॥ => मात्रग्रतः+ वृषे॥17॥ दक्षिणेऽस्या वामे => दक्षिणे+अस्याः+ वामे चक्रं धनुर्वृषे। => चक्रम्+ धनुर्वृषे। लक्ष्मीर्गदाब्जधृक्। => लक्ष्मीः+गदाब्जधृक्। स्यान्निर्म्मांसा => स्यात्+निर्म्मांसा कपालं पट्टिशङ्करे॥22॥ => कपालम्+ पट्टिशम्+करे॥22॥ पट्टिशङ्करे॥22॥ => पट्टिशम्+करे॥22॥ शूलं कर्त्री => शूलम्+ कर्त्री दक्षिणेऽस्याः => दक्षिणे+अस्याः शवारूढास्थिभूषणा। => शवारूढा+अस्थिभूषणा। विनायको नराकारो => विनायकः+ नराकारः+ नराकारो बृहत्कुक्षिर्गजाननः॥23॥ => नराकारः+ बृहत्कुक्षिः+गजाननः॥23॥ बृहत्कुक्षिर्गजाननः॥23॥ => बृहत्कुक्षिः+गजाननः॥23॥ बृहच्छुण्डो ह्युपवीती => बृहच्छुण्डः+ हि+उपवीती ह्युपवीती => हि+उपवीती मुखं सप्तकलं => मुखम्+ सप्तकलम्+ सप्तकलं भवेत्। => सप्तकलम्+ भवेत्। विस्ताराद्दैर्घ्यतश्चैव => विस्तारात्‌+दैर्घ्यतः+च+एव शुण्डं षट्त्रिंशदङ्गुलम्॥24॥ => शुण्डम्+ षट्त्रिंशत्+अङ्गुलम्॥24॥ षट्त्रिंशदङ्गुलम्॥24॥ => षट्त्रिंशत्+अङ्गुलम्॥24॥ षट्त्रिंशदङ्गुलं कण्ठं => षट्त्रिंशत्‌+अङ्गुलम्+ कण्ठम्+ कण्ठं गुह्यमध्यर्द्धमङ्गुलम्॥25॥ => कण्ठम्+ गुह्यम्‌+अध्यर्द्धम्+अङ्गुलम्॥25॥ गुह्यमध्यर्द्धमङ्गुलम्॥25॥ => गुह्यम्‌+अध्यर्द्धम्+अङ्गुलम्॥25॥ नाभिरूरू => नाभिः+ऊरू द्वादशञ्च => द्वादशम्+च स्वदन्तं परशुं => स्वदन्तम्+ परशुम्+ परशुं वामे => परशुम्+ वामे लड्डुकञ्चोत्पलं शये॥26॥ => लड्डुकम्+च+उत्पलम्+ शये॥26॥ स्कन्दो मयूरगः। => स्कन्दः+ मयूरगः। शाखो विशाखश्च => शाखः+ विशाखः+च विशाखश्च => विशाखः+च द्विभुजो बालरूपधृक्॥27॥ => द्विभुजः+ बालरूपधृक्॥27॥ कुक्कुटोथ => कुक्कुटः+अथ एकवक्त्रोथ => एकवक्त्रः+अथ षड्भुजो वा => षड्भुजः+ वा द्वादशभिर्ग्रामेऽरण्ये => द्वादशभिः+ग्रामे+अरण्ये शिखिपिच्छन्धनुः => शिखिपिच्छम्+धनुः खेटं पताकाभयकुक्कुटे। => खेटम्+ पताकाभयकुक्कुटे। कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः॥30॥ => कपालकर्तरीशूलपाशभृत्+याम्यसौम्ययोः॥30॥ स्याद् रुद्रचर्चिका। => स्यात्+ रुद्रचर्चिका। सैव => सा+एव चाष्टभुजा => च+अष्टभुजा नाटेश्वर्य्यथ => नाटेश्वरी+अथ इयमेव => इयम्+एव महालक्ष्मीरुपविष्टा => महालक्ष्मीः+उपविष्टा नृवाजिमहिषेभांश्च => नृवाजिमहिषेभान्+च दशबाहुस्त्रिनेत्रा => दशबाहुः+त्रिनेत्रा घण्टां च => घण्टाम्+ च खट्वाङ्गं च => खट्वाङ्गम्+ च त्रिशूलञ्च => त्रिशूलम्+च भवेदन्या => भवेत्+अन्या पाशाङ्कुशयुतारुणा॥35॥ => पाशाङ्कुशयुता+अरुणा॥35॥ भुजैर्द्वादशभिर्युता। => भुजैः+द्वादशभिः+युता। अम्बाष्टकमिदं स्मृतम्॥36॥ => अम्बाष्टकम्+इदम्+ स्मृतम्॥36॥ स्याद्भूमौ => स्यात्+भूमौ शाकिन्यो वक्रदृष्टयः। => शाकिन्यः+ वक्रदृष्टयः। स्युर्म्महारम्या => स्युः+महारम्या रूपिण्योप्सरसः => रूपिण्यः+अप्सरसः नन्दीशो द्वारपालकः। => नन्दीशः+ द्वारपालकः। महाकालोसिमुण्डी => महाकालः+असिमुण्डी स्याच्छूलखेटकवांस्तथा॥39॥ => स्यात्+शूलखेटकवान्+तथा॥39॥ कृशो भृङ्गी => कृशः+ भृङ्गी गजगोकर्णवक्त्राद्या वीरभद्रादयो => गजगोकर्णवक्त्राद्याः+ वीरभद्रादयः+ वीरभद्रादयो गणाः॥40॥ => वीरभद्रादयः+ गणाः॥40॥ घण्टाकर्णोष्टादशदोः => घण्टाकर्णः+अष्टादशदोः पापरोगं विदारयन्। => पापरोगम्+ विदारयन्। तर्जनीं खेटं => तर्जनीम्+ खेटम्+ खेटं शक्तिं => खेटम्+ शक्तिम्+ शक्तिं मुण्डञ्च => शक्तिम्+ मुण्डम्+च मुण्डञ्च => मुण्डम्+च चापं घण्टां => चापम्+ घण्टाम्+ घण्टां कुठारञ्च => घण्टाम्+ कुठारम्+च कुठारञ्च => कुठारम्+च द्वाभ्याञ्चैव => द्वाभ्याम्+च+एव घण्टामालाकुलो देवो => घण्टामालाकुलः+ देवः+ देवो विस्फोटकविमर्दनः॥43॥ => देवः+ विस्फोटकविमर्दनः॥43॥ देवीप्रतिमालक्षणं नाम => देवीप्रतिमालक्षणम्+ नाम पञ्चाशोऽध्यायः॥50॥ => पञ्चाशः+अध्यायः॥50॥ एकपञ्चाशोऽध्यायः => एकपञ्चाशः+अध्यायः भगवानुवाच => भगवान्+उवाच सूर्य्यो द्विपद्मधृक्। => सूर्य्यः+ द्विपद्मधृक्। पिङ्गलो द्वारि => पिङ्गलः+ द्वारि स रवेर्गणः। => सः+ रवेः+गणः। रवेर्गणः। => रवेः+गणः। अथवाश्वसमारूढः => अथवा+अश्वसमारूढः कार्य्य एकस्तु => कार्य्यः+ एकः+तु एकस्तु => एकः+तु वरदा द्व्यब्जिनः => वरदाः+ द्व्यब्जिनः मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः। => मुद्गरशूलचक्राब्जभृतः+अग्न्यादिविदिक्स्थिताः। सूर्य्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले॥4॥ => सूर्य्यार्यमादिरक्षोन्ताः+चतुर्हस्ताः+ द्विषड्दले॥4॥ सहस्रांशुस्तथापरः। => सहस्रांशुः+तथा+अपरः। तपनसञ्ज्ञश्च => तपनसञ्ज्ञः+च सविताथ => सविता+अथ रविश्चैवाथ => रविः+च+एव+अथ पर्ज्जन्यस्त्वष्टा => पर्ज्जन्यः+त्वष्टा मित्रोथ => मित्रः+अथ मेषादिराशिसंस्थाश्च => मेषादिराशिसंस्थाः+च कृष्णो रक्तो => कृष्णः+ रक्तः+ रक्तो मनाग्रक्तः => रक्तः+ मनाक्+रक्तः मनाग्रक्तः => मनाक्+रक्तः पीतवर्णश्च => पीतवर्णः+च शुकाभो धवलस्तथा॥7॥ => शुकाभः+ धवलः+तथा॥7॥ धवलस्तथा॥7॥ => धवलः+तथा॥7॥ धूम्रो नीलः => धूम्रः+ नीलः क्रमाद्वर्णाः => क्रमात्+वर्णाः विश्वार्च्चिरिन्दुसञ्ज्ञा => विश्वार्च्चिः+इन्दुसञ्ज्ञा वरुणादेश्च => वरुणादेः+च तेजश्चण्डो महावक्रो => तेजः+चण्डः+ महावक्रः+ महावक्रो द्विभुजः => महावक्रः+ द्विभुजः बुधश्चापाक्षपाणिः => बुधः+चापाक्षपाणिः स्याज्जीवः => स्यात्+जीवः कुण्ड्यक्षमालिकः॥11॥ => कुण्डी+अक्षमालिकः॥11॥ कुण्ड्यक्षमाली => कुण्डी+अक्षमाली किङ्किणीसूत्रवाञ्छनिः। => किङ्किणीसूत्रवान्+शनिः। अर्द्धचन्द्रधरो राहुः => अर्द्धचन्द्रधरः+ राहुः अनन्तस्तक्षकः => अनन्तः+तक्षकः पद्मो महाब्जः => पद्मः+ महाब्जः फणवक्त्रा महाप्रभाः॥13॥ => फणवक्त्राः+ महाप्रभाः॥13॥ इन्द्रो वज्री => इन्द्रः+ वज्री गजारूढश्छागगोग्निश्च => गजारूढः+छागगः+अग्निः+च यमो दण्डी => यमः+ दण्डी वायुर्ध्वजधरो मृगे। => वायुः+ध्वजधरः+ मृगे। कुबेरो मेषस्थ => कुबेरः+ मेषस्थः+ मेषस्थ ईशानश्च => मेषस्थः+ ईशानः+च ईशानश्च => ईशानः+च द्विबाहवो लोकपाला => द्विबाहवः+ लोकपालाः+ लोकपाला विश्वकर्म्माक्षसूत्रभृत्। => लोकपालाः+ विश्वकर्म्मा+अक्षसूत्रभृत्। विश्वकर्म्माक्षसूत्रभृत्। => विश्वकर्म्मा+अक्षसूत्रभृत्। पद्भ्यां सम्पीडितासुरः॥16॥ => पद्भ्याम्+ सम्पीडितासुरः॥16॥ स्युर्मालाविद्याधराश्च => स्युः+मालाविद्याधराः+च स्युर्वेताला विकृताननाः॥17॥ => स्युः+वेतालाः+ विकृताननाः॥17॥ प्रेता महोदराः => प्रेताः+ महोदराः प्रतिमालक्षणं नाम => प्रतिमालक्षणम्+ नाम एकपञ्चाशोऽध्यायः॥51॥ => एकपञ्चाशः+अध्यायः॥51॥ द्विपञ्चाशोऽध्यायः => द्विपञ्चाशः+अध्यायः भगवानुवाच => भगवान्+उवाच योगिन्यष्टाष्टकं वक्ष्ये => योगिन्यष्टाष्टकम्+ वक्ष्ये ऐन्द्रादीशान्ततः => ऐन्द्रात्+ईशान्ततः कृपणाक्षया॥1॥ => कृपणा+अक्षया॥1॥ चैव => च+एव चैव => च+एव बृहत्कुक्षिर्विकृता => बृहत्कुक्षिः+विकृता चैव => च+एव अष्टहस्ताश्चतुर्हस्ता => अष्टहस्ताः+चतुर्हस्ताः भैरवश्चार्कहस्तः => भैरवः+च+अर्कहस्तः कूर्परास्यो जटेन्दुभृत्॥9॥ => कूर्परास्यः+ जटेन्दुभृत्॥9॥ खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः। => खड्गाङ्कुशकुठारेषुविश्वाभयभृत्+एकतः। गजचर्मधरो द्वाभ्यां => गजचर्मधरः+ द्वाभ्याम्+ द्वाभ्यां कृत्तिवासोहिभूषितः। => द्वाभ्याम्+ कृत्तिवासः+अहिभूषितः। कृत्तिवासोहिभूषितः। => कृत्तिवासः+अहिभूषितः। प्रेताशनो मातृमध्ये => प्रेताशनः+ मातृमध्ये पञ्चाननोथवा॥11॥ => पञ्चाननः+अथवा॥11॥ अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्। => अविलोमाग्निपर्यन्तम्+ दीर्घाष्टकैकभेदितम्। जात्यन्तैरन्वितं च => जात्यन्तैः+अन्वितम्+ च क्रमाद् यजेत्॥12॥ => क्रमात्+ यजेत्॥12॥ मन्दिराग्निदलारूढं सुवर्णरसकान्वितम्। => मन्दिराग्निदलारूढम्+ सुवर्णरसकान्वितम्। नादबिन्द्विन्दुसंयुक्तं मातृनाथाङ्गदीपितम्॥13॥ => नादबिन्द्विन्दुसंयुक्तम्+ मातृनाथाङ्गदीपितम्॥13॥ वीरभद्रो वृषारूढो => वीरभद्रः+ वृषारूढः+ वृषारूढो मात्रग्रे => वृषारूढः+ मात्रग्रे स चतुर्मुखः। => सः+ चतुर्मुखः। शूलं गलन्तिका => शूलम्+ गलन्तिका देवीप्रतिमालक्षणं नाम => देवीप्रतिमालक्षणम्+ नाम द्विपञ्चाशत्तमोऽध्यायः॥52॥ => द्विपञ्चाशत्तमः+अध्यायः॥52॥ त्रिपञ्चाशत्तमोऽध्यायः => त्रिपञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच लिङ्गादिलक्षणं वक्ष्ये => लिङ्गादिलक्षणम्+ वक्ष्ये तच्छृणु। => तत्+शृणु। दैर्घ्यार्द्धं वसुभिर्भक्त्वा => दैर्घ्यार्द्धम्+ वसुभिः+भक्त्वा वसुभिर्भक्त्वा => वसुभिः+भक्त्वा भागत्रयं ततः॥1॥ => भागत्रयम्+ ततः॥1॥ विष्कम्भं भूतभागैस्तु => विष्कम्भम्+ भूतभागैः+तु भूतभागैस्तु => भूतभागैः+तु चतुरस्रन्तु => चतुरस्रम्+तु आयामं मूर्तिभिर्भक्त्वा => आयामम्+ मूर्तिभिः+भक्त्वा मूर्तिभिर्भक्त्वा => मूर्तिभिः+भक्त्वा वर्द्धमानोयमुच्यते। => वर्द्धमानः+अयम्+उच्यते। चतुरस्रेस्य => चतुरस्रे+अस्य कर्णार्द्धं गुह्यकोणेषु => कर्णार्द्धम्+ गुह्यकोणेषु अष्टाग्रं वैष्णवं => अष्टाग्रम्+ वैष्णवम्+ वैष्णवं भागं => वैष्णवम्+ भागम्+ भागं सिध्यत्येव => भागम्+ सिध्यति+एव सिध्यत्येव => सिध्यति+एव षोडशास्रं ततः => षोडशास्रम्+ ततः कुर्य्याद् द्वात्रिंशास्रं => कुर्य्यात्+ द्वात्रिंशास्रम्+ द्वात्रिंशास्रं ततः => द्वात्रिंशास्रम्+ ततः चतुःषष्ट्यस्रकं कृत्वा => चतुःषष्ट्यस्रकम्+ कृत्वा वर्त्तुलं साधयेत्ततः। => वर्त्तुलम्+ साधयेत्+ततः। साधयेत्ततः। => साधयेत्+ततः। कर्तयेदथ => कर्तयेत्+अथ शिरो वै => शिरः+ वै विस्तारमथ => विस्तारम्+अथ भागार्द्धार्द्धन्तु => भागार्द्धार्द्धम्+तु छत्राकारं शिरो => छत्राकारम्+ शिरः+ शिरो भवेत्॥6॥ => शिरः+ भवेत्॥6॥ सदृशमायामं यस्य => सदृशम्+आयामम्+ यस्य तद्विभागसमं लिङ्गं => तत्+विभागसमम्+ लिङ्गम्+ लिङ्गं सर्वकामफलप्रदम्॥7॥ => लिङ्गम्+ सर्वकामफलप्रदम्॥7॥ विष्कम्भं देवपूजिते। => विष्कम्भम्+ देवपूजिते। सर्वेषामेव => सर्वेषाम्+एव लिङ्गानां लक्षणं => लिङ्गानाम्+ लक्षणम्+ लक्षणं शृणु => लक्षणम्+ शृणु मध्यसूत्रं समासाद्य => मध्यसूत्रम्+ समासाद्य ब्रह्मरुद्रान्तिकं बुधः। => ब्रह्मरुद्रान्तिकम्+ बुधः। षड्भागैर्भाजितो यथा॥9॥ => षड्भागैः+भाजितः+ यथा॥9॥ यमनसूत्राभ्यां मानमन्तरमुच्यते। => यमनसूत्राभ्याम्+ मानम्+अन्तरम्+उच्यते। मानमन्तरमुच्यते। => मानम्+अन्तरम्+उच्यते। यवाष्टमुत्तरे => यवाष्टम्+उत्तरे कार्यं शेषाणां => कार्यम्+ शेषाणाम्+ शेषाणां यवहानितः॥10॥ => शेषाणाम्+ यवहानितः॥10॥ अधोभागं त्रिधा => अधोभागम्+ त्रिधा त्वर्द्धमेकं परित्यजेत्। => तु+अर्द्धम्+एकम्+ परित्यजेत्। तद्द्वयं कृत्वा => तद्द्वयम्+ कृत्वा ऊर्ध्वभागत्रयं त्यजेत्॥11॥ => ऊर्ध्वभागत्रयम्+ त्यजेत्॥11॥ ऊर्ध्वञ्च => ऊर्ध्वम्+च पञ्चमाद्भागाद् भ्राम्य => पञ्चमात्+भागात्+ भ्राम्य रेखां प्रलम्बयेत्। => रेखाम्+ प्रलम्बयेत्। भागमेकं परित्यज्य => भागम्+एकम्+ परित्यज्य सङ्गमं कारयेत्तयोः॥12॥ => सङ्गमम्+ कारयेत्+तयोः॥12॥ कारयेत्तयोः॥12॥ => कारयेत्+तयोः॥12॥ साधारणं प्रोक्तं => साधारणम्+ प्रोक्तम्+ प्रोक्तं लिङ्गानां => प्रोक्तम्+ लिङ्गानाम्+ लिङ्गानां लक्षणं => लिङ्गानाम्+ लक्षणम्+ लक्षणं मया। => लक्षणम्+ मया। सर्वसाधारणं वक्ष्ये => सर्वसाधारणम्+ वक्ष्ये पिण्डिकान्तान्निबोध => पिण्डिकाम्+ताम्+निबोध ब्रह्मभागप्रवेशञ्च => ब्रह्मभागप्रवेशम्+च चोच्छ्रयम्। => च+उच्छ्रयम्। न्यसेद् ब्रह्मशिलां => न्यसेत्+ ब्रह्मशिलाम्+ ब्रह्मशिलां विद्वान् => ब्रह्मशिलाम्+ विद्वान् सम्यक्कर्मशिलोपरि॥14॥ => सम्यक्+कर्मशिलोपरि॥14॥ समुच्छ्रयं ज्ञात्वा => समुच्छ्रयम्+ ज्ञात्वा पिण्डिकां प्रविभाजयेत्। => पिण्डिकाम्+ प्रविभाजयेत्। द्विभागमुच्छ्रितं पीठं => द्विभागम्+उच्छ्रितम्+ पीठम्+ पीठं विस्तारं => पीठम्+ विस्तारम्+ विस्तारं लिङ्गसम्मितम्॥15॥ => विस्तारम्+ लिङ्गसम्मितम्॥15॥ त्रिभागं मध्यतः => त्रिभागम्+ मध्यतः खातं कृत्वा => खातम्+ कृत्वा पीठं विभाजयेत्। => पीठम्+ विभाजयेत्। बाहुल्यं परिकल्पयेत्॥16॥ => बाहुल्यम्+ परिकल्पयेत्॥16॥ मेखलामथ => मेखलाम्+अथ खातं स्यान्मेखलातुल्यं => खातम्+ स्यात्+मेखलातुल्यम्+ स्यान्मेखलातुल्यं क्रमान्निम्नन्तु => स्यात्+मेखलातुल्यम्+ क्रमात्+निम्नम्+तु क्रमान्निम्नन्तु => क्रमात्+निम्नम्+तु खातं वा => खातम्+ वा उच्छ्रायं तस्य => उच्छ्रायम्+ तस्य विकाराङ्गं तु => विकाराङ्गम्+ तु प्रविष्टमेकं तु => प्रविष्टम्+एकम्+ तु भागेनैकेन => भागेन+एकेन कण्ठं भागैस्त्रिभिः => कण्ठम्+ भागैः+त्रिभिः भागैस्त्रिभिः => भागैः+त्रिभिः कार्यं भागेनैकेन => कार्यम्+ भागेन+एकेन भागेनैकेन => भागेन+एकेन चोर्ध्वपट्टन्तु => च+ऊर्ध्वपट्टम्+तु भागं भागं => भागम्+ भागम्+ भागं प्रविष्टन्तु => भागम्+ प्रविष्टम्+तु प्रविष्टन्तु => प्रविष्टम्+तु कण्ठं ततः => कण्ठम्+ ततः निर्गमं भागमेकं => निर्गमम्+ भागम्+एकम्+ भागमेकं तु => भागम्+एकम्+ तु यावद्वै => यावत्+वै निर्गमस्तु => निर्गमः+तु मूलेङ्गुल्यग्रविस्तारमग्रे => मूले+अङ्गुल्यग्रविस्तारम्+अग्रे चार्द्धतः। => च+अर्द्धतः। ईषन्निम्नन्तु => ईषत्+निम्नम्+तु खातं तच्चोत्तरेण => खातम्+ तत्+च+उत्तरेण तच्चोत्तरेण => तत्+च+उत्तरेण पिण्डिकासहितं लिङ्गमेतत् => पिण्डिकासहितम्+ लिङ्गम्+एतत् लिङ्गमेतत् => लिङ्गम्+एतत् साधारणं स्मृतम्॥23॥ => साधारणम्+ स्मृतम्॥23॥ लिङ्गलक्षणं नाम => लिङ्गलक्षणम्+ नाम त्रिपञ्चाशत्तमोऽध्यायः॥53॥ => त्रिपञ्चाशत्तमः+अध्यायः॥53॥ चतुःपञ्चाशत्तमोऽध्यायः => चतुःपञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच वक्ष्याम्यन्यप्रकारेण => वक्ष्यामि+अन्यप्रकारेण लिङ्गमानादिकं शृणु। => लिङ्गमानादिकम्+ शृणु। लवणजं लिङ्गं => लवणजम्+ लिङ्गम्+ लिङ्गं घृतजं => लिङ्गम्+ घृतजम्+ घृतजं बुद्धिवर्द्धनम्॥1॥ => घृतजम्+ बुद्धिवर्द्धनम्॥1॥ वस्त्रलिङ्गन्तु => वस्त्रलिङ्गम्+तु लिङ्गन्तात्कालिकं विदुः। => लिङगम्+तात्कालिकम्+ विदुः। पक्वापक्वं मृण्मयं => पक्वापक्वम्+ मृण्मयम्+ मृण्मयं स्यादपक्वात् => मृण्मयम्+ स्यात्+अपक्वात् स्यादपक्वात् => स्यात्+अपक्वात् पक्वजं वरम्॥2॥ => पक्वजम्+ वरम्॥2॥ ततो दारुमयं => ततः+ दारुमयम्+ दारुमयं पुण्यं => दारुमयम्+ पुण्यम्+ पुण्यं दारुजात् => पुण्यम्+ दारुजात् शैलजं वरम्। => शैलजम्+ वरम्। शैलाद्वरं तु => शैलात्+वरम्+ तु मुक्ताजं ततो => मुक्ताजम्+ ततः+ ततो लौहं => ततः+ लौहम्+ लौहं सुवर्णजम्॥3॥ => लौहम्+ सुवर्णजम्॥3॥ राजतं कीर्त्तितं => राजतम्+ कीर्त्तितम्+ कीर्त्तितं ताम्रं => कीर्त्तितम्+ ताम्रम्+ ताम्रं पैत्तलं => ताम्रम्+ पैत्तलम्+ पैत्तलं भुक्तिमुक्तिदम्। => पैत्तलम्+ भुक्तिमुक्तिदम्। रङ्गजं रसलिङ्गञ्च => रङ्गजम्+ रसलिङ्गम्+च रसलिङ्गञ्च => रसलिङ्गम्+च भुक्तिमुक्तिप्रदं वरम्॥4॥ => भुक्तिमुक्तिप्रदम्+ वरम्॥4॥ रसजं रसलोहादिरत्नगर्भन्तु => रसजम्+ रसलोहादिरत्नगर्भम्+तु रसलोहादिरत्नगर्भन्तु => रसलोहादिरत्नगर्भम्+तु नेष्टं सिद्धादि => न+इष्टम्+ सिद्धादि स्थापितेथ => स्थापिते+अथ स्वयम्भुवि॥5॥ => स्वयम्+भुवि॥5॥ तेषां पीठप्रासादकल्पना। => तेषाम्+ पीठप्रासादकल्पना। सूर्य्यबिम्बस्थं दर्पणे => सूर्य्यबिम्बस्थम्+ दर्पणे पूज्यो हरस्तु => पूज्यः+ हरः+तु हरस्तु => हरः+तु पूर्णार्च्चनं भवेत्। => पूर्णार्च्चनम्+ भवेत्। हस्तोत्तरविधं शैलं => हस्तोत्तरविधम्+ शैलम्+ शैलं दारुजं => शैलम्+ दारुजम्+ दारुजं तद्वदेव => दारुजम्+ तद्वत्+एव तद्वदेव => तद्वत्+एव चलमङ्गुलमानेन => चलम्+अङ्गुलमानेन अङ्गुलाद् गृहलिङ्गं => अङ्गुलात्+ गृहलिङ्गम्+ गृहलिङ्गं स्याद्यावत् => गृहलिङ्गम्+ स्यात्+यावत् स्याद्यावत् => स्यात्+यावत् त्रिसङ्ख्याकं नवधा => त्रिसङ्ख्याकम्+ नवधा लिङ्गन्धाम्नि => लिङ्गम्+धाम्नि एवं लिङ्गानि => एवम्+ लिङ्गानि षट्त्रिंशदधमेन => षट्त्रिंशत्+अधमेन इत्थमैक्येन => इत्थम्+ऐक्येन लिङ्गानां शतमष्टोत्तरं => लिङ्गानाम्+ शतम्+अष्टोत्तरम्+ शतमष्टोत्तरं भवेत्। => शतम्+अष्टोत्तरम्+ भवेत्। एकाङ्गुलादिपञ्चान्तं कनिष्ठं => एकाङ्गुलादिपञ्चान्तम्+ कनिष्ठम्+ कनिष्ठं चलमुच्यते॥11॥ => कनिष्ठम्+ चलम्+उच्यते॥11॥ चलमुच्यते॥11॥ => चलम्+उच्यते॥11॥ षडादिदशपर्यन्तञ्चलं लिङ्गञ्च => षडादिदशपर्यन्तम्+चलम्+ लिङ्गम्+च लिङ्गञ्च => लिङ्गम्+च ज्येष्ठं पञ्चदशान्तकम्॥12॥ => ज्येष्ठम्+ पञ्चदशान्तकम्॥12॥ षडङ्गुलं महारत्नै => षडङ्गुलम्+ महारत्नैः रत्नैरन्यैर्न्नवाङ्गुलम्। => रत्नैः+अन्यैः+नवाङ्गुलम्। रविभिर्हेमभारोत्थं लिङ्गं => रविभिः+हेमभारोत्थम्+ लिङ्गम्+ लिङ्गं शेषैस्त्रिपञ्चभिः॥13॥ => लिङ्गम्+ शेषैः+त्रिपञ्चभिः॥13॥ शेषैस्त्रिपञ्चभिः॥13॥ => शेषैः+त्रिपञ्चभिः॥13॥ युगं लुप्त्वोर्ध्वदेशतः। => युगम्+ लुप्त्वा+ऊर्ध्वदेशतः। लुप्त्वोर्ध्वदेशतः। => लुप्त्वा+ऊर्ध्वदेशतः। द्वात्रिंशत्षोडशांशांश्च => द्वात्रिंशत्षोडशांशाः+च कोणयोस्तु => कोणयोः+तु कण्ठो विंशतिस्त्रियुगैस्तथा। => कण्ठः+ विंशतिः+त्रियुगैः+तथा। विंशतिस्त्रियुगैस्तथा। => विंशतिः+त्रियुगैः+तथा। पार्श्वाभ्यां तु => पार्श्वाभ्याम्+ तु विलुप्ताभ्यां चललिङ्गं => विलुप्ताभ्याम्+ चललिङ्गम्+ चललिङ्गं भवेद्वरम्॥15॥ => चललिङ्गम्+ भवेत्+वरम्॥15॥ भवेद्वरम्॥15॥ => भवेत्+वरम्॥15॥ धाम्नो युगर्त्तुनागांशैर्द्वारं => धाम्नः+ युगर्त्तुनागांशैः+द्वारम्+ युगर्त्तुनागांशैर्द्वारं हीनादितः => युगर्त्तुनागांशैः+द्वारम्+ हीनादितः लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् => लिङ्गद्वारोच्छ्रयात्+अर्वात्+ भवेत् गर्भार्द्धेनाधमं लिङ्गं => गर्भार्द्धेनाधमम्+ लिङ्गम्+ लिङ्गं भूतांशैः => लिङ्गम्+ भूतांशैः त्रिभिर्वरम्। => त्रिभिः+वरम्। तयोर्मध्ये => तयोः+मध्ये एवं स्युर्नव => एवम्+ स्युः+नव स्युर्नव => स्युः+नव भूतसूत्रैश्च => भूतसूत्रैः+च द्व्यन्तरो वामवामश्च => द्व्यन्तरः+ वामवामः+च वामवामश्च => वामवामः+च लिङ्गानां दीर्घता => लिङ्गानाम्+ दीर्घता हस्ताद्विवर्द्धते => हस्तात्+विवर्द्धते हस्तो यावत्स्युर्न्नव => हस्तः+ यावत्+स्युः+नव यावत्स्युर्न्नव => यावत्+स्युः+नव हीनमध्योत्तमं लिङ्गं => हीनमध्योत्तमम्+ लिङ्गम्+ लिङ्गं त्रिविधं => लिङ्गम्+ त्रिविधम्+ त्रिविधं त्रिविधात्मकम्॥19॥ => त्रिविधम्+ त्रिविधात्मकम्॥19॥ घटयेद्धीमान् => घटयेत्+धीमान् चाश्टोत्तरेषु => च+अष्टोत्तरेषु स्थिरदीर्घप्रमेयात्तु => स्थिरदीर्घप्रमेयात्+तु भागेशञ्चाप्यमीशञ्च => भागेशम्+च+आप्यम्+ईशम्+च देवेज्यन्तुल्यसंज्ञितम्॥21॥ => देवेज्यम्+तुल्यसंज्ञितम्॥21॥ दीर्घमायान्वितं कृत्वा => दीर्घमायान्वितम्+ कृत्वा लिङ्गं कुर्य्यात् => लिङ्गम्+ कुर्य्यात् चतुरष्टाष्टवृत्तञ्च => चतुरष्टाष्टवृत्तम्+च लिङ्गानामीप्सितं दैर्ध्यं => लिङ्गानाम्+ईप्सितम्+ दैर्ध्यम्+ दैर्ध्यं तेन => दैर्ध्यम्+ तेन कृत्वाङ्गुलानि => कृत्वा+अङ्गुलानि सुरैर्भूतैः => सुरैः+भूतैः शिखिभिर्व्वा => शिखिभिः+वा तान्यङ्गुलानि => तानि+अङ्गुलानि यच्छेषं लक्षयेच्च => यत्+शेषम्+ लक्षयेत्+च लक्षयेच्च => लक्षयेत्+च ध्वजाद्या ध्वजसिंहेभवृषा => ध्वजाद्याः+ ध्वजसिंहेभवृषाः+ ध्वजसिंहेभवृषा श्रेष्ठाः => ध्वजसिंहेभवृषाः+ श्रेष्ठाः स्यादग्निष्वाहवनीयकः। => स्यात्+अग्निषु+आहवनीयकः। उक्तायामस्य => उक्तायाम्+अस्य चार्द्धांशे => च+अर्द्धांशे नागांशैर्भाजिते => नागांशैः+भाजिते रसभूतांशषष्ठांशत्र्यंशाधिकशरैर्भवेत्। => रसभूतांशषष्ठांशत्र्यंशाधिकशरैः+भवेत्। आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता॥27॥ => आढ्यानाढ्यसुरेज्यार्कतुल्यानाम्+चतुरस्रता॥27॥ पञ्चमं वर्द्धमानाख्यं => पञ्चमम्+ वर्द्धमानाख्यम्+ वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः। => वर्द्धमानाख्यम्+ व्यासात्+नाहप्रवृद्धितः। व्यासान्नाहप्रवृद्धितः। => व्यासात्+नाहप्रवृद्धितः। भेदा बहून्यत्र => भेदाः+ बहूनि+अत्र बहून्यत्र => बहूनि+अत्र आढ्यादीनां त्रिधा => आढ्यादीनाम्+ त्रिधा स्थौल्याद्यवधूतं तदष्टधा। => स्थौल्यात्+यवधूतम्+ तत्+अष्टधा। तदष्टधा। => तत्+अष्टधा। हस्ताज्जिनाख्यञ्च => हस्तात्+जिनाख्यम्+च युक्तं सर्वसमेन => युक्तम्+ सर्वसमेन नाद्ये => न+आद्ये पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति => पञ्चसप्तभिः+एकत्वात्+जिनैः+भक्तैः+भवन्ति एवमष्टाङ्गुलविस्तारो नवैककरगर्भतः॥31॥ => एवम्+अष्टाङ्गुलविस्तारः+ नवैककरगर्भतः॥31॥ तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् => तेषाम्+ कोणार्द्धकोणस्थैः+चिन्त्यात् कोणार्द्धकोणस्थैश्चिन्त्यात् => कोणार्द्धकोणस्थैः+चिन्त्यात् विस्तारं मध्यतः => विस्तारम्+ मध्यतः स्थाप्यं वा => स्थाप्यम्+ वा मध्यतस्त्रयम्॥32॥ => मध्यतः+त्रयम्॥32॥ विभागादूर्ध्वमष्टास्रो द्व्यष्टास्रः => विभागात्+ऊर्ध्वम्+अष्टास्रः+ द्व्यष्टास्रः स्याच्छिवांशकः। => स्यात्+शिवांशकः। पादाज्जान्वन्तको ब्रह्मा => पादात्+जान्वन्तकः+ ब्रह्मा नाभ्यन्तो विष्णुरित्यतः॥33॥ => नाभ्यन्तः+ विष्णुः+इत्यतः॥33॥ विष्णुरित्यतः॥33॥ => विष्णुः+इत्यतः॥33॥ मूर्धान्तो भूतभागेशो => मूर्धान्तः+ भूतभागेशः+ भूतभागेशो व्यक्तेऽव्यक्ते => भूतभागेशः+ व्यक्ते+अव्यक्ते व्यक्तेऽव्यक्ते => व्यक्ते+अव्यक्ते पञ्चलिङ्गव्यवस्थायां शिरो => पञ्चलिङ्गव्यवस्थायाम्+ शिरः+ शिरो वर्त्तुलमुच्यते॥34॥ => शिरः+ वर्त्तुलम्+उच्यते॥34॥ वर्त्तुलमुच्यते॥34॥ => वर्त्तुलम्+उच्यते॥34॥ छत्राभं कुक्कुटाभं => छत्राभम्+ कुक्कुटाभम्+ कुक्कुटाभं वा => कुक्कुटाभम्+ वा फलं वदे॥35॥ => फलम्+ वदे॥35॥ लिङ्गमस्तकविस्तारं वसुभक्तन्तु => लिङ्गमस्तकविस्तारम्+ वसुभक्तम्+तु वसुभक्तन्तु => वसुभक्तम्+तु आद्यभागं चतुर्द्धा => आद्यभागम्+ चतुर्द्धा विस्तारोच्छ्रायतो भजेत्॥36॥ => विस्तारोच्छ्रायतः+ भजेत्॥36॥ पुण्डरीकन्तु => पुण्डरीकम्+तु विशालाख्यं विलोपनात्॥37॥ => विशालाख्यम्+ विलोपनात्॥37॥ त्रिशातनात्तु => त्रिशातनात्+तु श्रीवत्सं शत्रुकृद्वेदलोपनात्। => श्रीवत्सम्+ शत्रुकृत्+वेदलोपनात्। शत्रुकृद्वेदलोपनात्। => शत्रुकृत्+वेदलोपनात्। श्रेष्ठं कुक्कुटाभं => श्रेष्ठम्+ कुक्कुटाभम्+ कुक्कुटाभं सुराह्वये॥38॥ => कुक्कुटाभम्+ सुराह्वये॥38॥ त्रपुषं द्वयलोपनात्। => त्रपुषम्+ द्वयलोपनात्। प्रोक्तमर्द्धचन्द्रं शिरः => प्रोक्तम्+अर्द्धचन्द्रम्+ शिरः युगांशैश्च => युगांशैः+च त्वेकहान्यामृताक्षकम्। => तु+एकहान्या+अमृताक्षकम्। पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् => पूर्णबालेन्दुकुमुदम्+ द्वित्रिवेदक्षयात् चतुस्त्रिरेकवदनं सुखलिङ्गमतः => चतुस्त्रिरेकवदनम्+ सुखलिङ्गम्+अतः सुखलिङ्गमतः => सुखलिङ्गम्+अतः पूजाभागं प्रकर्त्तव्यं => पूजाभागम्+ प्रकर्त्तव्यम्+ प्रकर्त्तव्यं मूर्त्त्यग्निपदकल्पितम्॥41। => प्रकर्त्तव्यम्+ मूर्त्त्यग्निपदकल्पितम्॥41। अर्क्कांशं पूर्ववत् => अर्क्कांशम्+ पूर्ववत् ललाटं नासिका => ललाटम्+ नासिका वदनं चिबुकं => वदनम्+ चिबुकम्+ चिबुकं ग्रीवा => चिबुकम्+ ग्रीवा युगभागैर्भुजाक्षिभिः। => युगभागैः+भुजाक्षिभिः। कराभ्यां मुकुलीकृत्य => कराभ्याम्+ मुकुलीकृत्य मुखं प्रति => मुखम्+ प्रति विस्तारादष्टमांशतः। => विस्तारात्+अष्टमांशतः। चतुर्मुखं मया => चतुर्मुखम्+ मया प्रोक्तं त्रिमुखञ्चोच्यते => प्रोक्तम्+ त्रिमुखम्+च+उच्यते त्रिमुखञ्चोच्यते => त्रिमुखम्+च+उच्यते कर्णपादाधिकास्तस्य => कर्णपादाधिकाः+तस्य चतुर्भिर्भागैस्तु => चतुर्भिः+र्भागैः+तु विस्तरादष्टमांशेन => विस्तरात्+अष्टमांशेन मुखानां प्रतिनिर्गमः। => मुखानाम्+ प्रतिनिर्गमः। एकवक्त्रं तथा => एकवक्त्रम्+ तथा कार्य्यं पूर्वस्यां => कार्य्यम्+ पूर्वस्याम्+ पूर्वस्यां सौम्यलोचनम्॥46॥ => पूर्वस्याम्+ सौम्यलोचनम्॥46॥ ललाटनासिकावक्त्रग्रीवायाञ्च => ललाटनासिकावक्त्रग्रीवायाम्+च भुजाच्च => भुजात्+च भुजहीनं विवर्तयेत्॥47॥ => भुजहीनम्+ विवर्तयेत्॥47॥ मुखैर्निर्गमनं हितम्। => मुखैः+निर्गमनम्+ हितम्। सर्वेषां मुखलिङ्गानां => सर्वेषाम्+ मुखलिङ्गानाम्+ मुखलिङ्गानां त्रपुषं => मुखलिङ्गानाम्+ त्रपुषम्+ त्रपुषं वाथ => त्रपुषम्+ वा+अथ वाथ => वा+अथ व्यक्ताव्यक्तलक्षणं नाम => व्यक्ताव्यक्तलक्षणम्+ नाम चतुःपञ्चाशत्तमोऽध्यायः॥54॥ => चतुःपञ्चाशत्तमः+अध्यायः॥54॥ पञ्चपञ्चाशत्तमोऽध्यायः => पञ्चपञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच परं प्रवक्ष्यामि => परम्+ प्रवक्ष्यामि प्रतिमानान्तु => प्रतिमानाम्+तु उच्छ्रितायामतोर्द्धेन => उच्छ्रितायामतः+अर्द्धेन तुल्यं त‍्‍त्रभागेण => तुल्यम्+ तत्‍त्रभागेण खातं च => खातम्+ च तत्प्रमाणं तु => तत्प्रमाणम्+ तु किञ्चिदुत्तरतो नतम्। => किञ्चित्+उत्तरतः+ नतम्। विस्तारमग्रे => विस्तारम्+अग्रे कुर्य्यात्तदर्द्धतः। => कुर्य्यात्+तदर्द्धतः। तोयमार्गन्तु => तोयमार्गम्+तु तुल्यं दैर्घ्यमीशस्य => तुल्यम्+ दैर्घ्यम्+ईशस्य दैर्घ्यमीशस्य => दैर्घ्यम्+ईशस्य ईशं वा => ईशम्+ वा तुल्यदीर्घञ्च => तुल्यदीर्घम्+च सूत्रं प्रकल्पयेत्॥5॥ => सूत्रम्+ प्रकल्पयेत्॥5॥ उच्छ्रायं पूर्ववत् => उच्छ्रायम्+ पूर्ववत् कुर्य्याद्भागषोडशसङ्ख्यया। => कुर्य्यात्+भागषोडशसङ्ख्यया। षट्कं द्विभागन्तु => षट्कम्+ द्विभागम्+तु द्विभागन्तु => द्विभागम्+तु कण्ठं कुर्यात्‍त्रभागकम्॥6॥ => कण्ठम्+ कुर्यात्+त्रिभागकम्॥6॥ कुर्यात्‍त्रभागकम्॥6॥ => कुर्यात्+त्रिभागकम्॥6॥ शेषास्त्वेकैकशः => शेषाः+तु+एकैकशः प्रतिष्ठानिर्गमास्तथा। => प्रतिष्ठानिर्गमाः+तथा। चेयं सामान्यप्रतिमासु => च+इयम्+ सामान्यप्रतिमासु प्रतिमाद्वारमुच्यते। => प्रतिमाद्वारम्+उच्यते। पिण्डिकापि => पिण्डिका+अपि यथाशोभं कर्त्तव्या => यथाशोभम्+ कर्त्तव्या सततं हरेः। => सततम्+ हरेः। सर्वेषामेव => सर्वेषाम्+एव देवानां विष्णूक्तं => देवानाम्+ विष्णूक्तम्+ विष्णूक्तं मानमुच्यते। => विष्णूक्तम्+ मानम्+उच्यते। मानमुच्यते। => मानम्+उच्यते। देवीनामपि => देवीनाम्+अपि सर्वासां लक्ष्म्युक्तं => सर्वासाम्+ लक्ष्म्युक्तम्+ लक्ष्म्युक्तं मानमुच्यते॥9॥ => लक्ष्म्युक्तम्+ मानम्+उच्यते॥9॥ मानमुच्यते॥9॥ => मानम्+उच्यते॥9॥ पिण्डिकालक्षणं नाम => पिण्डिकालक्षणम्+ नाम पञ्चपञ्चाशत्तमोऽध्यायः॥55॥ => पञ्चपञ्चाशत्तमः+अध्यायः॥55॥ षट्पञ्चाशत्तमोऽध्यायः => षट्पञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच प्रतिष्ठापञ्चकं वक्ष्ये => प्रतिष्ठापञ्चकम्+ वक्ष्ये योगकस्तयोः॥1॥ => योगकः+तयोः॥1॥ इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा => इच्छाफलार्थिभिः+तस्मात्+प्रतिष्ठा गर्भसूत्रं तु => गर्भसूत्रम्+ तु प्रासादस्याग्रतो गुरुः॥2॥ => प्रासादस्य+अग्रतः+ गुरुः॥2॥ अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम्। => अष्टषोडशविंशान्तम्+ मण्डपम्+च+अधमादिकम्। मण्डपञ्चाधमादिकम्। => मण्डपम्+च+अधमादिकम्। स्नानार्थं कलशार्थञ्च => स्नानार्थम्+ कलशार्थम्+च कलशार्थञ्च => कलशार्थम्+च यागद्रव्यार्थमर्द्धतः॥3॥ => यागद्रव्यार्थम्+अर्द्धतः॥3॥ त्रिभागेणार्द्धभागेन => त्रिभागेण+अर्द्धभागेन वेदिं कुर्यात्तु => वेदिम्+ कुर्यात्+तु कुर्यात्तु => कुर्यात्+तु कलशैर्घटिकाभिश्च => कलशैः+घटिकाभिः+च वितानाद्यैश्च => वितानाद्यैः+च अलङ्कृतो गुरुर्विष्णुं => अलङ्कृतः+ गुरुः+विष्णुम्+ गुरुर्विष्णुं ध्यात्वात्मानं => गुरुः+विष्णुम्+ ध्यात्वा+आत्मानम्+ ध्यात्वात्मानं प्रपूजयेत्॥5॥ => ध्यात्वा+आत्मानम्+ प्रपूजयेत्॥5॥ अङ्गुलीयप्रभृतिभिर्मूर्त्तिपान् => अङ्गुलीयप्रभृतिभिः+मूर्त्तिपान् स्थापयेच्च => स्थापयेत्+च मूर्त्तिपांस्तत्र => मूर्त्तिपान्+तत्र चार्द्धकोणे => च+अर्द्धकोणे तोरणार्थन्तु => तोरणार्थम्+तु प्लक्षं सुशोभनं => प्लक्षम्+ सुशोभनम्+ सुशोभनं पूर्वं => सुशोभनम्+ पूर्वम्+ पूर्वं सुभद्रन्दक्षतोरणम्। => पूर्वम्+ सुभद्रम्+दक्षतोरणम्। सुभद्रन्दक्षतोरणम्। => सुभद्रम्+दक्षतोरणम्। सुहोत्रञ्च => सुहोत्रम्+च पञ्चहस्तं तु => पञ्चहस्तम्+ तु स्योनापृथ्वीति => स्योनापृथ्वी+इति कलशान्मङ्गलाङ्कुरान्॥9॥ => कलशान्+मङ्गलाङ्कुरान्॥9॥ प्रदद्यादुपरिष्टाच्च => प्रदद्यात्+उपरिष्टात्+च कुर्य्याच्चक्रं सुदर्शनम्। => कुर्य्यात्+चक्रम्+ सुदर्शनम्। पञ्चहस्तप्रमाणन्तु => पञ्चहस्तप्रमाणम्+तु ध्वजं कुर्य्याद्विचक्षणः॥10॥ => ध्वजम्+ कुर्य्यात्+विचक्षणः॥10॥ कुर्य्याद्विचक्षणः॥10॥ => कुर्य्यात्+विचक्षणः॥10॥ वैपुल्यं चास्य => वैपुल्यम्+ च+अस्य चास्य => च+अस्य सप्तहस्तोच्छितं वास्य => सप्तहस्तोच्छितम्+ वा+अस्य वास्य => वा+अस्य कुण्डं सुरोत्तम॥11॥ => कुण्डम्+ सुरोत्तम॥11॥ अरुणोग्निनिभश्चैव => अरुणः+अग्निनिभः+च+एव शुक्लोथ => शुक्लः+अथ रक्तवर्णस्तथा => रक्तवर्णः+तथा कुमुदाक्षश्च => कुमुदाक्षः+च पुण्डरीकोथ => पुण्डरीकः+अथ पूज्या कोटिगुणैर्युक्ताः => पूज्याः+ कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः। => पूर्व्वाद्याः+ ध्वजदेवताः। जलाढकसुपूरास्तु => जलाढकसुपूराः+तु पक्वबिम्बोपमा घटाः॥14॥ => पक्वबिम्बोपमाः+ घटाः॥14॥ अष्टविंशाधिकशतं कालमण्डनवर्जिताः। => अष्टविंशाधिकशतम्+ कालमण्डनवर्जिताः। सहिरण्या वस्त्रकण्ठाः => सहिरण्याः+ वस्त्रकण्ठाः सोदकास्तोरणाद् बहिः॥15॥ => सोदकाः+तोरणात्+ बहिः॥15॥ स्थाप्याश्च => स्थाप्याः+च वेदिकायाश्च => वेदिकायाः+च कुम्भानाजिघ्रेति => कुम्भान्+आजिघ्र+इति कुम्भेष्वावाह्य => कुम्भेषु+आवाह्य इन्द्रागच्छ => इन्द्र+आगच्छ पूर्वद्वारञ्च => पूर्वद्वारम्+च नमोस्तु => नमः+अस्तु यजेद् बुधः॥18॥ => यजेत्+ बुधः॥18॥ आगच्छाग्ने => आगच्छ+अग्ने रक्षाग्नेयीं दिशं => रक्ष+आग्नेयीम्+ दिशम्+ दिशं देवैः => दिशम्+ देवैः पूजां गृह्ण => पूजाम्+ गृह्ण नमोस्तु => नमः+अस्तु अग्निर्मूर्द्धेति => अग्निर्मूर्द्धा+इति यजेद्वा => यजेत्+वा यमागच्छ => यम+आगच्छ त्वं दक्षिणद्वारं => त्वम्+ दक्षिणद्वारम्+ दक्षिणद्वारं वैवस्वत => दक्षिणद्वारम्+ वैवस्वत नमोस्तु => नमः+अस्तु वैवस्वतं सङ्गमनमित्यनेन => वैवस्वतम्+ सङ्गमनम्+इति+अनेन सङ्गमनमित्यनेन => सङ्गमनम्+इति+अनेन यजेद्यमम्॥21॥ => यजेत्+यमम्॥21॥ नैर्ऋतागच्छ => नैर्ऋत+आगच्छ इदमर्घ्यमिदं पाद्यं => इदम्+अर्घ्यम्+इदम्+ पाद्यम्+ पाद्यं रक्ष => पाद्यम्+ रक्ष त्वं नैर्ऋतीं => त्वम्+ नैर्ऋतीम्+ नैर्ऋतीं दिशम्॥22॥ => नैर्ऋतीम्+ दिशम्॥22॥ यजेदर्घ्यादिभिर्नरः। => यजेत्+अर्घ्यादिभिः+नरः। पश्चिमं द्वारं => पश्चिमम्+ द्वारम्+ द्वारं रक्ष => द्वारम्+ रक्ष नमोस्तु => नमः+अस्तु उरुं हि => उरुम्+ हि वरुणं यजेदर्घ्यादिभिर्गुरुः॥24॥ => वरुणम्+ यजेत्+अर्घ्यादिभिः+गुरुः॥24॥ यजेदर्घ्यादिभिर्गुरुः॥24॥ => यजेत्+अर्घ्यादिभिः+गुरुः॥24॥ वायो सबल => वायो+ सबल वायव्यं रक्ष => वायव्यम्+ रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु => देवैः+त्वम्+ समरुद्भिः+नमः+अस्तु समरुद्भिर्नमोस्तु => समरुद्भिः+नमः+अस्तु इत्यादिभिश्चार्चेदोन्नमो => इति+आदिभिः+च+अर्चेत्+ओन्नमो वायवेपि => वायवे+अपि त्वमुत्तरद्वारं सकुबेर => त्वम्+उत्तरद्वारम्+ सकुबेर नमोस्तु => नमः+अस्तु सोमं राजानमिति => सोमम्+ राजानम्+इति राजानमिति => राजानम्+इति यजेत्सोमाय => यजेत्+सोमाय आगच्छेशान => आगच्छ+ईशान यज्ञमण्डपस्यैशानीं दिशं => यज्ञमण्डपस्य+ईशानीम्+ दिशम्+ दिशं रक्ष => दिशम्+ रक्ष नमोस्तु => नमः+अस्तु ईशानमस्येति => ईशानमस्य+इति यजेदीशानाय => यजेत्+ईशानाय नमोऽपि => नमः+अपि ब्रह्मन्नागच्छ => ब्रह्मन्+आगच्छ सलोकोर्ध्वां दिशं => सलोकोर्ध्वाम्+ दिशम्+ दिशं रक्ष => दिशम्+ रक्ष यज्ञस्याज => यज्ञस्य+अज नमोस्तु => नमः+अस्तु हिरण्यगर्भेति => हिरण्यगर्भ+इति यजेन्नमस्ते => यजेत्+नमः+ते ब्रह्मणेपि => ब्रह्मणे+अपि अनन्तागच्छ => अनन्त+आगच्छ कूर्म्मस्थाहिगणेश्वर। => कूर्म्मस्थ+अहिगणेश्वर। अधोदिशं रक्ष => अधोदिशम्+ रक्ष अनन्तेश => अनन्त+ईश नमोस्तु => नमः+अस्तु नमोस्तु => नमः+अस्तु सर्पेति => सर्प+इति यजेदनन्ताय => यजेत्+अनन्ताय नमोपि => नमः+अपि दिक्पतियागो नाम => दिक्पतियागः+ नाम षट्पञ्चाशत्तमोऽध्यायः॥56॥ => षट्पञ्चाशत्तमः+अध्यायः॥56॥ सप्तपञ्चाशत्तमोऽध्यायः => सप्तपञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच परिग्रहं कुर्य्यात् => परिग्रहम्+ कुर्य्यात् क्षिपेद् व्रीहींश्च => क्षिपेत्+ व्रीहीन्+च व्रीहींश्च => व्रीहीन्+च भूमिं घटे => भूमिम्+ घटे साङ्गकं हरिम्। => साङ्गकम्+ हरिम्। करकं तत्र => करकम्+ तत्र चाष्टशतं यजेत्॥2॥ => च+अष्टशतम्+ यजेत्॥2॥ प्रदक्षिणं परिभ्राम्य => प्रदक्षिणम्+ परिभ्राम्य कलशं विकिरोपरि॥3॥ => कलशम्+ विकिरोपरि॥3॥ पूजयेदच्युतं श्रियम्। => पूजयेत्+अच्युतम्+ श्रियम्। न्यसेच्छय्यान्तु => न्यसेत्+शय्याम्+तु तूलिकाञ्च => तूलिकाम्+च शय्यायां दिग्विदिक्षु => शय्यायाम्+ दिग्विदिक्षु यजेद्विष्णुं मधुघातं => यजेत्+विष्णुम्+ मधुघातम्+ मधुघातं त्रिविक्रमम्॥5॥ => मधुघातम्+ त्रिविक्रमम्॥5॥ वामनं दिक्षु => वामनम्+ दिक्षु श्रीधरञ्च => श्रीधरम्+च पद्मनाभं दामोदरमैशान्यां => पद्मनाभम्+ दामोदरम्+ऐशान्याम्+ दामोदरमैशान्यां स्नानमण्डपे॥6॥ => दामोदरम्+ऐशान्याम्+ स्नानमण्डपे॥6॥ पश्चादैशान्यां चतुष्कुम्भे => पश्चात्+ऐशान्याम्+ चतुष्कुम्भे सर्वद्रव्याण्यानीय => सर्वद्रव्याणि+आनीय कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत्। => कुम्भान्+तान्+चतुर्दिक्षु+अधिवासयेत्। स्थापनीयास्तु => स्थापनीयाः+तु अभिषेकार्थमादरात्॥8॥ => अभिषेकार्थम्+आदरात्॥8॥ वटोदुम्बरकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान्। => वटोदुम्बरकाश्वत्थान्+चम्पकाशोकश्रीद्रुमान्। पलाशार्जुनप्लक्षांस्तु => पलाशार्जुनप्लक्षान्+तु पल्लवांस्तु => पल्लवान्+तु पद्मकं रोचनां => पद्मकम्+ रोचनाम्+ रोचनां दूर्व्वां => रोचनाम्+ दूर्व्वाम् दर्भपिञ्जूलमेव => दर्भपिञ्जूलम्+एव जातीपुष्पं कुन्दपुष्पञ्चन्दनं => जातीपुष्पम्+ कुन्दपुष्पम्+चन्दनम्+ कुन्दपुष्पञ्चन्दनं रक्तचन्दनम्। => कुन्दपुष्पम्+चन्दनम्+ रक्तचन्दनम्। सिद्धार्थं तगरञ्चैव => सिद्धार्थम्+ तगरम्+च+एव तगरञ्चैव => तगरम्+च+एव तण्डुलं दक्षिणे => तण्डुलम्+ दक्षिणे सुवर्णं रजतञ्चैव => सुवर्णम्+ रजतम्+च+एव रजतञ्चैव => रजतम्+च+एव कूलद्वयमृदन्तथा। => कूलद्वयमृदम्+तथा। समुद्रगामिन्या विशेषात् => समुद्रगामिन्याः+ विशेषात् गोमयञ्च => गोमयम्+च शालींस्तिलांश्चैवापरे => शालीन्+तिलान्+च+एव+अपरे विष्णुपर्णीं श्यामलतां => विष्णुपर्णीम्+ श्यामलताम्+ श्यामलतां भृङ्गराजं => श्यामलताम्+ भृङ्गराजम्+ भृङ्गराजं शतावरीम्॥13॥ => भृङ्गराजम्+ शतावरीम्॥13॥ सहदेवां महादेवीं => सहदेवाम्+ महादेवीम्+ महादेवीं बलां => महादेवीम्+ बलाम्+ बलां व्याघ्रीं => बलाम्+ व्याघ्रीम्+ व्याघ्रीं सलक्ष्मणाम्। => व्याघ्रीम्+ सलक्ष्मणाम्। ऐशान्यामपरे => ऐशान्याम्+अपरे मङ्गल्यान्विनिवेशयेत्॥14॥ => मङ्गल्यान्+विनिवेशयेत्॥14॥ वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे => वल्मीकमृत्तिकाम्+ सप्तस्थानोत्थाम्+अपरे सप्तस्थानोत्थामपरे => सप्तस्थानोत्थाम्+अपरे जाह्नवीवालुकातोयं विन्यसेदपरे => जाह्नवीवालुकातोयम्+ विन्यसेत्+अपरे विन्यसेदपरे => विन्यसेत्+अपरे मृत्तिकां पद्ममूलस्य => मृत्तिकाम्+ पद्ममूलस्य त्वपरे => तु+अपरे तीर्थपर्वतमृद्भिश्च => तीर्थपर्वतमृद्भिः+च युक्तमप्यपरे => युक्तम्+अपि+अपरे नागकेशरपुष्पञ्च => नागकेशरपुष्पम्+च काश्मीरमपरे => काश्मीरम्+अपरे पुष्पं चैवापरे => पुष्पम्+ च+एव+अपरे चैवापरे => च+एव+अपरे वैदूर्यं विद्रुमं => वैदूर्यम्+ विद्रुमम्+ विद्रुमं मुक्तां => विद्रुमम्+ मुक्ताम्+ मुक्तां स्फटिकं => मुक्ताम्+ स्फटिकम्+ स्फटिकं वज्रमेव => स्फटिकम्+ वज्रम्+एव वज्रमेव => वज्रम्+एव एतान्येकत्र => एतानि+एकत्र स्थापयेद्देवसत्तम। => स्थापयेत्+देवसत्तम। नदीनदतडागानां सलिलैरपरं => नदीनदतडागानाम्+ सलिलैः+अपरम्+ सलिलैरपरं न्यसेत्॥19॥ => सलिलैः+अपरम्+ न्यसेत्॥19॥ धान्यान्मण्डपे => धान्यान्+मण्डपे श्रीसूक्तेनाभिमन्त्रयेत्॥20॥ => श्रीसूक्तेन+अभिमन्त्रयेत्॥20॥ यवं सिद्धार्थकं => यवम्+ सिद्धार्थकम्+ सिद्धार्थकं गन्धं => सिद्धार्थकम्+ गन्धम्+ गन्धं कुशाग्रं => गन्धम्+ कुशाग्रम्+ कुशाग्रं चाक्षतं => कुशाग्रम्+ च+अक्षतम्+ चाक्षतं तथा। => च+अक्षतम्+ तथा। फलं तथा => फलम्+ तथा पुष्पमर्घ्यार्थं पूर्वतो => पुष्पम्+अर्घ्यार्थम्+ पूर्वतः+ पूर्वतो न्यसेत्॥21॥ => पूर्वतः+ न्यसेत्॥21॥ पद्मं श्यामलतां => पद्मम्+ श्यामलताम्+ श्यामलतां दूर्वां => श्यामलताम्+ दूर्वाम्+ दूर्वां विष्णुपर्णीं => दूर्वाम्+ विष्णुपर्णीम्+ विष्णुपर्णीं कुशांस्तथा। => विष्णुपर्णीम्+ कुशान्+तथा। कुशांस्तथा। => कुशान्+तथा। पाद्यार्थं दक्षिणे => पाद्यार्थम्+ दक्षिणे मधुपर्क्कं तु => मधुपर्क्कम्+ तु कक्कोलकं लवङ्गञ्च => कक्कोलकम्+ लवङ्गम्+च लवङ्गञ्च => लवङ्गम्+च जातीफलं शुभम्। => जातीफलम्+ शुभम्। ह्याचमनाय => हि+आचमनाय पात्रं नीराजनार्थं => पात्रम्+ नीराजनार्थम्+ नीराजनार्थं च => नीराजनार्थम्+ च तथोद्वर्त्तनमानिले। => तथा+उद्वर्त्तनम्+आनिले। गन्धपुष्पान्वितं पात्रमैशान्यां => गन्धपुष्पान्वितम्+ पात्रम्+ऐशान्याम्+ पात्रमैशान्यां पात्रके => पात्रम्+ऐशान्याम्+ पात्रके चामलकं सहदेवां => च+आमलकम्+ सहदेवाम्+ सहदेवां निशादिकम्। => सहदेवाम्+ निशादिकम्। षष्टिदीपान्न्यसेदष्टौ => षष्टिदीपान्+न्यसेत्+अष्टौ न्यसेन्नीराजनाय => न्यसेत्+नीराजनाय शङ्खं चक्रञ्च => शङ्खम्+ चक्रम्+च चक्रञ्च => चक्रम्+च श्रीवत्सं कुलिशं => श्रीवत्सम्+ कुलिशम्+ कुलिशं पङ्कजादिकम्। => कुलिशम्+ पङ्कजादिकम्। कलशाधिवासो नाम => कलशाधिवासः+ नाम सप्तपञ्चाशत्तमोऽध्यायः॥57॥ => सप्तपञ्चाशत्तमः+अध्यायः॥57॥ अष्टपञ्चाशत्तमोऽध्यायः => अष्टपञ्चाशत्तमः+अध्यायः भगवानुवाच => भगवान्+उवाच ऐशान्यां जनयेत् => ऐशान्याम्+ जनयेत् कुण्डं गुरुर्व्वह्निञ्च => कुण्डम्+ गुरुः+वह्निम्+च गुरुर्व्वह्निञ्च => गुरुः+वह्निम्+च गायत्र्याष्टशतं हुत्वा => गायत्र्या+अष्टशतम्+ हुत्वा कारुशालायां शिल्पिभिर्मूर्त्तिपैर्व्रजेत्। => कारुशालायाम्+ शिल्पिभिः+मूर्त्तिपैः+व्रजेत्। शिल्पिभिर्मूर्त्तिपैर्व्रजेत्। => शिल्पिभिः+मूर्त्तिपैः+व्रजेत्। कौतुकञ्च => कौतुकम्+च बन्धयेद्दक्षिणे => बन्धयेत्+दक्षिणे शिपिविष्टेति => शिपिविष्ट+इति कर्त्तव्यं देशिकस्यापि => कर्त्तव्यम्+ देशिकस्य+अपि देशिकस्यापि => देशिकस्य+अपि प्रतिमां स्थाप्य => प्रतिमाम्+ स्थाप्य सवस्त्रां पूजितां => सवस्त्राम्+ पूजिताम्+ पूजितां स्तुवन्। => पूजिताम्+ स्तुवन्। नमस्तेर्च्ये => नमस्ते+अर्च्ये तुभ्यं नमो => तुभ्यम्+ नमः+ नमो नमः। => नमः+ नमः। सम्पूजयामीशे => सम्पूजयामि+ईशे नारायणमनामयम्॥5॥ => नारायणम्+अनामयम्॥5॥ शिल्पिदोषैस्त्वमृद्धियुक्ता => शिल्पिदोषैः+त्वम्‌+ऋद्धियुक्ता एवं विज्ञाप्य => एवम्+ विज्ञाप्य प्रतिमां नयेत्तां => प्रतिमाम्+ नयेत्+ताम्+ नयेत्तां स्नानमण्डपम्॥6॥ => नयेत्+ताम्+ स्नानमण्डपम्॥6॥ शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे => शिल्पिनम्+तोषयेत्+द्रव्यैः+गुरवे गां प्रदापयेत्। => गाम्+ प्रदापयेत्। चित्रं देवेति => चित्रम्+ देव+इति देवेति => देव+इति चोन्मीलयेत्ततः॥7॥ => च+उन्मीलयेत्+ततः॥7॥ अग्निर्ज्योतीति => अग्निर्ज्योति+इति दृष्टिञ्च => दृष्टिम्+च दद्याद्वै => दद्यात्+वै घृतं सिद्धार्थकं => घृतम्+ सिद्धार्थकम्+ सिद्धार्थकं तथा॥8॥ => सिद्धार्थकम्+ तथा॥8॥ दूर्व्वां कुशाग्रं => दूर्व्वाम्+ कुशाग्रम्+ कुशाग्रं देवस्य => कुशाग्रम्+ देवस्य दद्याच्छिरसि => दद्यात्+शिरसि मधुवातेति => मधुवाता+इति चाभ्यञ्जयेद् गुरुः॥9॥ => च+अभ्यञ्जयेत्+ गुरुः॥9॥ मेति => मे+इति घृतेनाभ्यञ्जयेत् => घृतेन+अभ्यञ्जयेत् घृतवतीं पुनः॥10॥ => घृतवतीम्+ पुनः॥10॥ मसूरपिष्टेनोद्वर्त्य => मसूरपिष्टेन+उद्वर्त्य देवेति => देवा+इति क्षालयेदुष्णतोयेन => क्षालयेत्+उष्णतोयेन तेऽग्नेति => तेऽग्ने+इति द्रुपदादिवेत्यनुलिम्पेदापो => द्रुपदादिव+इति+अनुलिम्पेत्‌+आपो हिष्ठेति => हिष्ठा+इति नदीजैस्तीर्थजैः => नदीजैः+तीर्थजैः स्नानं पावमानीति => स्नानम्+ पावमानी+इति पावमानीति => पावमानी+इति समुद्रं गच्छ => समुद्रम्+ गच्छ चन्दनैस्तीर्थमृत्कलशेन => चन्दनैः+तीर्थमृत्कलशेन स्नापयेच्च => स्नापयेत्+च गायत्र्याप्युष्णवारिणा॥13॥ => गायत्र्या+अपि+उष्णवारिणा॥13॥ पञ्चमृद्भिर्हिरण्येति => पञ्चमृद्भिः+हिरण्य+इति स्नापयेत्परमेश्वरम्। => स्नापयेत्+परमेश्वरम्। सिकताद्भिरिमं => सिकताद्भिः+इमं मेति => मे+इति तद्विष्णोरिति => तद्विष्णोः+इति ओषध्यद्भिर्या => ओषध्यद्भिः+या ओषधीति => ओषधी+इति यज्ञायज्ञेति => यज्ञायज्ञ+इति पञ्चभिर्गव्यकैस्ततः॥15॥ => पञ्चभिः+गव्यकैः+ततः॥15॥ पृथिव्यां मन्त्रेण => पृथिव्याम्+ मन्त्रेण राजानमित्येवं विष्णो => राजानम्+इत्येवम्+ विष्णोः रराटं दक्षतः। => रराटम्+ दक्षतः। कुर्य्यादुद्वर्त्तनं हरेः॥17॥ => कुर्य्यात्+उद्वर्त्तनम्+ हरेः॥17॥ धात्रीं मांसीं => धात्रीम्+ मांसीम्+ मांसीं च => मांसीम्+ च मानस्तोकेति => मानस्तोके+इति गन्धद्वारेति => गन्धद्वारा+इति इदमापेति => इदमाप+इति घटैरेकाशीतिपदस्थितैः। => घटैः+एकाशीतिपदस्थितैः। एह्येहि => एहि+एहि विष्णो लोकानुग्रहकारक॥19॥ => विष्णो+ लोकानुग्रहकारक॥19॥ यज्ञभागं गृहाणेमं => यज्ञभागम्+ गृहाण+इमम्+ गृहाणेमं वासुदेव => गृहाण+इमम्+ वासुदेव नमोस्तु => नमः+अस्तु अनेनावाह्य => अनेन+आवाह्य देवेशं कुर्यात् => देवेशम्+ कुर्यात् त्वेति => त्वा+इति देशिकस्यापि => देशिकस्य+अपि पाद्यं दद्यादतो => पाद्यम्+ दद्यात्+अतो दद्यादतो => दद्यात्+अतो देवेति => देवा+इति चार्घ्यकम्॥21॥ => च+अर्घ्यकम्॥21॥ मधुपर्क्कं मयि => मधुपर्क्कम्+ मयि चाचमेत्। => च+आचमेत्। अक्षन्नमीमदन्तेति => अक्षन्नमीमदन्त+इति किरेद्दूर्वाक्षतं बुधः॥22॥ => किरेत्+दूर्वाक्षतम्+ बुधः॥22॥ काण्डान्निर्म्मञ्छनं कुर्य्याद्गन्धं => काण्डान्+निर्म्मञ्छनम्+ कुर्य्यात्+गन्धम्+ कुर्य्याद्गन्धं गन्धवतीति => कुर्य्यात्+गन्धम्+ गन्धवती+इति गन्धवतीति => गन्धवती+इति उन्नयामीति => उन्नयामि+इति माल्यञ्च => माल्यम्+च इदं विष्णुं => इदम्+ विष्णुम्+ विष्णुं पवित्रकम्॥23॥ => विष्णुम्+ पवित्रकम्॥23॥ वस्त्रयुग्मं वेदाहमित्युत्तरीयकम्। => वस्त्रयुग्मम्+ वेदाहम्+इति+उत्तरीयकम्। वेदाहमित्युत्तरीयकम्। => वेदाहम्+इति+उत्तरीयकम्। सकलीपुष्पं चौषधयः => सकलीपुष्पम्+ च+औषधयः चौषधयः => च+औषधयः धूपं दद्याद्धूरसीति => धूपम्+ दद्यात्+धूरसि+इति दद्याद्धूरसीति => दद्यात्+धूरसि+इति चाञ्चनम्। => च+अञ्चनम्। युञ्जन्तीति => युञ्जन्ति+इति तिलकं दीर्घायुष्ट्वेति => तिलकम्+ दीर्घायुष्ट्वा+इति दीर्घायुष्ट्वेति => दीर्घायुष्ट्वा+इति इन्द्रच्छत्रेति => इन्द्रच्छत्र+इति छत्रन्तु => छत्रम्‌+तु आदर्शन्तु => आदर्शम्+तु चामरन्तु => चामरम्+तु भूषां रथन्तरेण => भूषाम्+ रथन्तरेण व्यजनं वायुदैवत्यैर्मुञ्चामि => व्यजनम्+ वायुदैवत्यैः+मुञ्चामि वायुदैवत्यैर्मुञ्चामि => वायुदैवत्यैः+मुञ्चामि त्वेति => त्वा+इति संस्तुतिं कुर्य्याद्धरेः => संस्तुतिम्+ कुर्य्यात्‌+हरेः कुर्य्याद्धरेः => कुर्य्यात्‌+हरेः सर्वमेतत्समं कुर्य्यात् => सर्वम्+एतत्+समम्+ कुर्य्यात् देवस्योत्थानसमये => देवस्य+उत्थानसमये सौपर्णं सूक्तमुच्चरेत्॥28॥ => सौपर्णम्+ सूक्तम्+उच्चरेत्॥28॥ सूक्तमुच्चरेत्॥28॥ => सूक्तम्+उच्चरेत्॥28॥ उत्तिष्ठेति => उत्तिष्ठ+इति शाकुनेनैव => शाकुनेन+एव देवं ब्रह्मरथादिना॥29॥ => देवम्+ ब्रह्मरथादिना॥29॥ अतो देवेति => अतः+ देवा+इति देवेति => देवा+इति प्रतिमां पिण्डिकां => प्रतिमाम्+ पिण्डिकाम्+ पिण्डिकां तथा। => पिण्डिकाम्+ तथा। शय्यायां विष्णोस्तु => शय्यायाम्+ विष्णोः+तु विष्णोस्तु => विष्णोः+तु मृगराजं वृषं => मृगराजम्+ वृषम्+ वृषं नागं => वृषम्+ नागम्+ नागं व्यजनं => नागम्+ व्यजनम्+ व्यजनं कलशं => व्यजनम्+ कलशम्+ कलशं तथा। => कलशम्+ तथा। वैजयन्तीं तथा => वैजयन्तीम्+ तथा भेरीं दीपमित्यष्टमङ्गलम्॥31॥ => भेरीम्+ दीपम्+इति+अष्टमङ्गलम्॥31॥ दीपमित्यष्टमङ्गलम्॥31॥ => दीपम्+इति+अष्टमङ्गलम्॥31॥ दर्शयेदश्वसूक्तेन => दर्शयेत्+अश्वसूक्तेन त्रिपादिति। => त्रिपात्+इति। उखां पिधानकं => उखाम्+ पिधानकम्+ पिधानकं पात्रमम्बिकां => पिधानकम्+ पात्रम्‌+अम्बिकाम्+ पात्रमम्बिकां दर्व्विकां => पात्रम्‌+अम्बिकाम्+ दर्व्विकाम्+ दर्व्विकां ददेत्॥32॥ => दर्व्विकाम्+ ददेत्॥32॥ मुषलोलूखलं दद्याच्छिलां => मुषलोलूखलम्+ दद्यात्+शिलाम्+ दद्याच्छिलां सम्मार्जनीं => दद्यात्+शिलाम्+ सम्मार्जनीम्+ सम्मार्जनीं तथा। => सम्मार्जनीम्+ तथा। निद्राख्यं वस्त्ररत्नयुतं => निद्राख्यम्+ वस्त्ररत्नयुतम्+ वस्त्ररत्नयुतं घटम्। => वस्त्ररत्नयुतम्+ घटम्। स्नपनादिविधानं नाम => स्नपनादिविधानम्+ नाम अष्टपञ्चाशत्तमोऽध्यायः॥58॥ => अष्टपञ्चाशत्तमः+अध्यायः॥58॥ ऊनषष्टितमोऽध्यायः => ऊनषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच सान्निध्यकरणमधिवासनमुच्यते। => सान्निध्यकरणम्+अधिवासनम्+उच्यते। सर्व्वज्ञं सर्वगं => सर्व्वज्ञम्+ सर्वगम्+ सर्वगं ध्यात्वा => सर्वगम्+ ध्यात्वा आत्मानं पुरुषोत्तमम्॥1॥ => आत्मानम्+ पुरुषोत्तमम्॥1॥ चिच्छक्तिमभिमानिनीम्। => चिच्छक्तिम्+अभिमानिनीम्। निःसार्य्यात्मैकतां कृत्वा => निःसार्य्य+आत्मैकताम्+ कृत्वा योजयेन्मरुता => योजयेत्+मरुता पृथ्वीं वह्निबीजेन => पृथ्वीम्+ वह्निबीजेन संहरेद्वायुना => संहरेत्+वायुना चाग्निं वायुमाकाशतो => च+अग्निम्+ वायुम्+आकाशतः+ वायुमाकाशतो नयेत्॥3॥ => वायुम्+आकाशतः+ नयेत्॥3॥ अधिभूताधिदेवैस्तु => अधिभूताधिदेवैः+तु साध्याख्यैर्विभवैः => साध्याख्यैः+विभवैः संहरेत्तत् => संहरेत्+तत् क्रमाद् बुधः॥4॥ => क्रमात्+ बुधः॥4॥ आकाशं मनसाहत्य => आकाशम्+ मनसा+आहत्य मनसाहत्य => मनसा+आहत्य मनोहङ्करणे => मनः+अहङ्करणे अहङ्कारञ्च => अहङ्कारम्+च तञ्चाप्यव्याकृते => तम्+च+अपि+अव्याकृते अव्याकृतं ज्ञानरूपे => अव्याकृतम्+ ज्ञानरूपे स ईरितः। => सः+ ईरितः। स तामव्याकृतिं => सः+ ताम्+अव्याकृतिम्+ तामव्याकृतिं मायामवष्टभ्य => ताम्+अव्याकृतिम्+ मायाम्+अवष्टभ्य मायामवष्टभ्य => मायाम्+अवष्टभ्य सङ्कर्षणं स => सङ्कर्षणम्+ सः+ स शब्दात्मा => सः+ शब्दात्मा स्पर्शाख्यमसृजत् => स्पर्शाख्यम्+असृजत् मायां स => मायाम्+ सः+ स प्रद्युम्नं => सः+ प्रद्युम्नम्+ प्रद्युम्नं तेजोरूपं => प्रद्युम्नम्+ तेजोरूपम्+ तेजोरूपं स => तेजोरूपम्+ सः+ स चासृजत्॥7॥ => सः+ च+असृजत्॥7॥ चासृजत्॥7॥ => च+असृजत्॥7॥ अनिरुद्धं रसमात्रं => अनिरुद्धम्+ रसमात्रम्+ रसमात्रं ब्रह्माणं => रसमात्रम्+ ब्रह्माणम्+ ब्रह्माणं गन्धरूपकम्। => ब्रह्माणम्+ गन्धरूपकम्। स च => सः+ च हिरण्मयञ्चाण्डं सोऽसृजत् => हिरण्मयम्‌+च+अण्डम्+ सः+असृजत् सोऽसृजत् => सः+असृजत् शक्तिरात्मोपसंहृता॥9॥ => शक्तिः+आत्मोपसंहृता॥9॥ संयुक्तो वृत्तिमानिति => संयुक्तः+ वृत्तिमान्+इति वृत्तिमानिति => वृत्तिमान्+इति जीवो व्याहृतिसञ्ज्ञस्तु => जीवः+ व्याहृतिसञ्ज्ञः+तु व्याहृतिसञ्ज्ञस्तु => व्याहृतिसञ्ज्ञः+तु प्राणेष्वाध्यात्मिकः => प्राणेषु+आध्यात्मिकः प्राणैर्युक्ता => प्राणैः+युक्ता ततो बुद्धिः => ततः+ बुद्धिः चाष्टमूर्त्तिकी। => च+अष्टमूर्त्तिकी। अहङ्कारस्ततो जज्ञे => अहङ्कारः+ततः+ जज्ञे मनस्तस्मादजायत॥11॥ => मनः+तस्मात्+अजायत॥11॥ सङ्कल्पादियुतास्ततः। => सङ्कल्पादियुताः+ततः। स्पर्शश्च => स्पर्शः+च रूपञ्च => रूपम्+च रसो गन्ध => रसः+ गन्धः+ गन्ध इति => गन्धः+ इति ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि => ज्ञानशक्तियुतानि+एतैः+आरब्धानि+इन्द्रियाणि पायुस्तथा => पायुः+तथा वागुपस्थश्च => वाक्+उपस्थः+च चैतानि => च+एतानि पञ्चभूतान्यतः => पञ्चभूतानि+अतः सलिलं पृथिवी => सलिलम्+ पृथिवी स्थूलमेभिः => स्थूलम्+एभिः शरीरन्तु => शरीरम्+तु सर्वाधारं प्रजायते॥15॥ => सर्वाधारम्+ प्रजायते॥15॥ प्राणतत्त्वं भकारन्तु => प्राणतत्त्वम्+ भकारम्+तु भकारन्तु => भकारम्+तु जीवोपाधिगतं न्यसेत्। => जीवोपाधिगतम्+ न्यसेत्। हृदयस्थं बकारन्तु => हृदयस्थम्+ बकारम्+तु बकारन्तु => बकारम्+तु बुद्धितत्त्वं न्यसेद् => बुद्धितत्त्वम्+ न्यसेत्+ न्यसेद् बुधः॥16॥ => न्यसेत्+ बुधः॥16॥ फकारमपि => फकारम्+अपि तत्रैव => तत्र+एव अहङ्कारमयं न्यसेत्। => अहङ्कारमयम्+ न्यसेत्। मनस्तत्त्वं पकारन्तु => मनः+तत्त्वम्+ पकारम्+तु पकारन्तु => पकारम्+तु न्यसेत्सङ्कल्पसम्भवम्॥18॥ => न्यसेत्+सङ्कल्पसम्भवम्॥18॥ शब्दतन्मात्रतत्त्वन्तु => शब्दतन्मात्रतत्त्वम्+तु नकारं मस्तके => नकारम्+ मस्तके स्पर्शात्मकं धकारन्तु => स्पर्शात्मकम्+ धकारम्+तु धकारन्तु => धकारम्+तु दकारं रूपतत्त्वन्तु => दकारम्+ रूपतत्त्वम्+तु रूपतत्त्वन्तु => रूपतत्त्वम्+तु थकारं वस्तिदेशे => थकारम्+ वस्तिदेशे रसतन्मात्रकं न्यसेत्॥20॥ => रसतन्मात्रकम्+ न्यसेत्॥20॥ तकारं गन्धतन्मात्रं => तकारम्+ गन्धतन्मात्रम्+ गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्। => गन्धतन्मात्रम्+ जङ्घयोः+विनिवेशयेत्। जङ्घयोर्व्विनिवेशयेत्। => जङ्घयोः+विनिवेशयेत्। णकारं श्रोत्रयोर्न्न्यस्य => णकारम्+ श्रोत्रयोः+न्यस्य श्रोत्रयोर्न्न्यस्य => श्रोत्रयोः+न्यस्य ढकारं विन्यसेत्त्वचि॥21॥ => ढकारम्+ विन्यसेत्+त्वचि॥21॥ विन्यसेत्त्वचि॥21॥ => विन्यसेत्+त्वचि॥21॥ डकारं नेत्रयुग्मे => डकारम्+ नेत्रयुग्मे रसनायां ठकारकम्। => रसनायाम्+ ठकारकम्। टकारं नासिकायान्तु => टकारम्+ नासिकायाम्+तु नासिकायान्तु => नासिकायाम्+तु ञकारं वाचि => ञकारम्+ वाचि झकारं करयोर्न्न्यस्य => झकारम्+ करयोः+न्यस्य करयोर्न्न्यस्य => करयोः+न्यस्य पाणितत्त्वं विचक्षणः। => पाणितत्त्वम्+ विचक्षणः। जकारं पदयोर्न्न्यस्य => जकारम्+ पदयोः+न्यस्य पदयोर्न्न्यस्य => पदयोः+न्यस्य छं पायौ => छम्+ पायौ चमुपस्थके॥23॥ => चम्+उपस्थके॥23॥ पृथिवीतत्त्वं ङकारं => पृथिवीतत्त्वम्+ ङकारम्+ ङकारं पादयुग्मके। => ङकारम्+ पादयुग्मके। घकारं गं => घकारम्+ गम्+ गं तत्त्वं => गम्+ तत्त्वम्+ तत्त्वं तैजसं => तत्त्वम्+ तैजसम्+ तैजसं हृदि => तैजसम्+ हृदि खकारं वायुतत्त्वञ्च => खकारम्+ वायुतत्त्वम्+च वायुतत्त्वञ्च => वायुतत्त्वम्+च नासिकायां निवेशयेत्। => नासिकायाम्+ निवेशयेत्। ककारं विन्यसेन्नित्यं => ककारम्+ विन्यसेत्+नित्यम्+ विन्यसेन्नित्यं खतत्त्वं => विन्यसेत्+नित्यम्+ खतत्त्वम्+ खतत्त्वं मस्तके => खतत्त्वम्+ मस्तके यकारं सूर्य्यदैवतम्। => यकारम्+ सूर्य्यदैवतम्। कलाषोडशसंयुक्तं सकारं => कलाषोडशसंयुक्तम्+ सकारम्+ सकारं तत्र => सकारम्+ तत्र चिन्तयेन्मन्त्री => चिन्तयेत्+मन्त्री बिन्दुं वह्नेस्तु => बिन्दुम्+ वह्नेः+तु वह्नेस्तु => वह्नेः+तु हकारं विन्यसेत्तत्र => हकारम्+ विन्यसेत्+तत्र विन्यसेत्तत्र => विन्यसेत्+तत्र आं परमेष्ठ्यात्मने => आम्+ परमेष्ठ्यात्मने आं नमः => आम्+ नमः ओं वां => ओम्+ वाम्+ वां नमो => वाम्+ नमः+ नमो नित्यात्मने => नमः+ नित्यात्मने नाञ्च => नाम्+च ओं वं => ओम्+ वम्+ वं नमः => वम्+ नमः तद्वच्चतुर्थी => तद्वत्+चतुर्थी अभ्यर्च्चायां पञ्चमी => अभ्यर्च्चायाम्+ पञ्चमी स्यात्पञ्चोपनिषदः => स्यात्+पञ्चोपनिषदः हुङ्कारं विन्यसेन्मध्ये => हुङ्कारम्+ विन्यसेत्+मध्ये विन्यसेन्मध्ये => विन्यसेत्+मध्ये मन्त्रमयं हरिम्॥31॥ => मन्त्रमयम्+ हरिम्॥31॥ यां मूर्तिं => याम्+ मूर्तिम्+ मूर्तिं स्थापयेत्तस्मात् => मूर्तिम्+ स्थापयेत्+तस्मात् स्थापयेत्तस्मात् => स्थापयेत्+तस्मात् मूलमन्त्रं न्यसेत्ततः। => मूलमन्त्रम्+ न्यसेत्+ततः। न्यसेत्ततः। => न्यसेत्+ततः। ओं नमो => ओम्+ नमः+ नमो भगवते => नमः+ भगवते भुजयोर्जङ्घयोरङ्घ्र्योः => भुजयोः+जङ्घयोः+अङ्घ्र्योः केशवं शिरसि => केशवम्+ शिरसि नारायणं न्यसेद्वक्त्रे => नारायणम्+ न्यसेत्+वक्त्रे न्यसेद्वक्त्रे => न्यसेत्+वक्त्रे ग्रीवायां माधवं => ग्रीवायाम्+ माधवम्+ माधवं न्यसेत्। => माधवम्+ न्यसेत्। गोविन्दं भुजयोर्न्यस्य => गोविन्दम्+ भुजयोः+न्यस्य भुजयोर्न्यस्य => भुजयोः+न्यस्य विष्णुं च => विष्णुम्+ च मधुसूदनकं पृष्ठे => मधुसूदनकम्+ पृष्ठे वामनं जठरे => वामनम्+ जठरे कट्यान्त्रिविक्रमं न्यस्य => कट्याम्+त्रिविक्रमम्+ न्यस्य जङ्घायां श्रीधरं => जङ्घायाम्+ श्रीधरम्+ श्रीधरं न्यसेत्॥35॥ => श्रीधरम्+ न्यसेत्॥35॥ हृषीकेशं दक्षिणायां => हृषीकेशम्+ दक्षिणायाम्+ दक्षिणायां पद्मनाभं => दक्षिणायाम्+ पद्मनाभम्+ पद्मनाभं तु => पद्मनाभम्+ तु दामोदरं पादयोश्च => दामोदरम्+ पादयोः+च पादयोश्च => पादयोः+च साधारणं प्रोक्तमादिमूर्त्तेस्तु => साधारणम्+ प्रोक्तम्+आदिमूर्त्तेः+तु प्रोक्तमादिमूर्त्तेस्तु => प्रोक्तम्+आदिमूर्त्तेः+तु प्रारब्धं स्थापनं => प्रारब्धम्+ स्थापनम्+ स्थापनं भवेत्॥37॥ => स्थापनम्+ भवेत्॥37॥ तस्यैव => तस्य+एव सजीवकरणं भवेत्। => सजीवकरणम्+ भवेत्। यस्या मूर्त्तेस्तु => यस्याः+ मूर्त्तेः+तु मूर्त्तेस्तु => मूर्त्तेः+तु यन्नाम => यत्+नाम तस्याद्यं चाक्षरं => तस्य+आद्यम्+ च+अक्षरम्+ चाक्षरं च => च+अक्षरम्+ च स्वरैर्द्वादशैर्भेद्यं ह्यङ्गानि => स्वरैः+द्वादशैः+भेद्यम्+ हि+अङ्गानि ह्यङ्गानि => हि+अङ्गानि मूलञ्च => मूलम्+च विष्णुं यजेद्गन्धादिना => विष्णुम्+ यजेत्+गन्धादिना यजेद्गन्धादिना => यजेत्+गन्धादिना पूर्व्ववच्चासनं ध्यायेत्सगात्रं => पूर्व्ववत्+च+आसनम्+ ध्यायेत्+सगात्रम्+ ध्यायेत्सगात्रं सपरिच्छदम्। => ध्यायेत्+सगात्रम्+ सपरिच्छदम्। शुभञ्चक्रं द्वादशारं => शुभम्+चक्रम्+ द्वादशारम्+ द्वादशारं ह्युपरिष्टाद्विचिन्तयेत्॥41॥ => द्वादशारम्+ हि+उपरिष्टात्+विचिन्तयेत्॥41॥ ह्युपरिष्टाद्विचिन्तयेत्॥41॥ => हि+उपरिष्टात्+विचिन्तयेत्॥41॥ त्रिनाभिचक्रं द्विनेमि => त्रिनाभिचक्रम्+ द्विनेमि स्वरैस्तच्च => स्वरैः+तत्+च प्रकृत्यादीन्निवेशयेत्॥42॥ => प्रकृत्यादीन्+निवेशयेत्॥42॥ पूजयेदारकाग्रेषु => पूजयेत्+आरकाग्रेषु सूर्य्यं द्वादशधा => सूर्य्यम्+ द्वादशधा कलाषोडशसंयुक्तं सोमन्तत्र => कलाषोडशसंयुक्तम्+ सोमम्+तत्र सोमन्तत्र => सोमम्+तत्र सबलं त्रितयं => सबलम्+ त्रितयम्+ त्रितयं नाभौ => त्रितयम्+ नाभौ चिन्तयेद्देशिकोत्तमः। => चिन्तयेत्+देशिकोत्तमः। पद्मञ्च => पद्मम्+च द्वादशदलं पद्ममध्ये => द्वादशदलम्+ पद्ममध्ये पौरुषीं शक्तिं => पौरुषीम्+ शक्तिम्+ शक्तिं ध्यात्वाभ्यर्च्य => शक्तिम्+ ध्यात्वा+अभ्यर्च्य ध्यात्वाभ्यर्च्य => ध्यात्वा+अभ्यर्च्य प्रतिमायां हरिं => प्रतिमायाम्+ हरिम्+ हरिं न्यस्य => हरिम्+ न्यस्य तं पूजयेत् => तम्+ पूजयेत् साङ्गं सावरणं => साङ्गम्+ सावरणम्+ सावरणं क्रमात्। => सावरणम्+ क्रमात्। द्वादशाक्षरबीजैस्तु => द्वादशाक्षरबीजैः+तु लोकपालादिकं क्रमात्। => लोकपालादिकम्+ क्रमात्। प्रतिमामर्च्चयेत् => प्रतिमाम्+अर्च्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः॥47॥ => पश्चात्+गन्धपुष्पादिभिः+द्विजः॥47॥ पश्चाज्जनयेद्वैष्णवानलम्॥48॥ => पश्चात्+जनयेत्+वैष्णवानलम्॥48॥ हुत्वाग्निं वैष्णवैर्म्मन्त्रैः => हुत्वा+अग्निम्+ वैष्णवैः+मन्त्रैः वैष्णवैर्म्मन्त्रैः => वैष्णवैः+मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः। => कुर्य्यात्+शान्त्युदकम्+ बुधः। वह्निप्रणयनं चरेत्॥49॥ => वह्निप्रणयनम्+ चरेत्॥49॥ दक्षिणेग्निं हुतमिति => दक्षिणे+अग्निम्+ हुतम्+इति हुतमिति => हुतम्+इति कुण्डेग्निं प्रणयेद् => कुण्डे+अग्निम्+ प्रणयेत्+ प्रणयेद् बुधः। => प्रणयेत्+ बुधः। अग्निमग्नीति => अग्निमग्नी+इति कुण्डेग्निं प्रणयेद्बुधः॥50॥ => कुण्डे+अग्निम्+ प्रणयेत्+बुधः॥50॥ प्रणयेद्बुधः॥50॥ => प्रणयेत्+बुधः॥50॥ प्रणयेदग्निमग्निमग्नी => प्रणयेत्+अग्निम्+अग्निमग्नी मन्त्रस्त्वमग्ने => मन्त्रः+त्वमग्ने द्युभिरुच्यते॥51॥ => द्युभिः+उच्यते॥51॥ पलाशसमिधानान्तु => पलाशसमिधानाम्+तु होमयेच्च => होमयेत्+च वेदादिकैस्तथा॥52॥ => वेदादिकैः+तथा॥52॥ साज्यांस्तिलान् => साज्यान्+तिलान् व्याहृतिभिर्मूलमन्त्रेण => व्याहृतिभिः+मूलमन्त्रेण कुर्य्यात्ततः => कुर्य्यात्+ततः शान्तिहोमं मधुरत्रितयेन => शान्तिहोमम्+ मधुरत्रितयेन नाभिं हृन्मस्तकं => नाभिम्+ हृन्मस्तकम्+ हृन्मस्तकं ततः। => हृन्मस्तकम्+ ततः। घृतं दधि => घृतम्+ दधि पयो हुत्वा => पयः+ हुत्वा स्पृशेन्मूर्द्धन्यथो ततः॥54॥ => स्पृशेत्+मूर्द्धनि+अथो+ ततः॥54॥ शिरोनाभिपादांश्चतस्रः => शिरोनाभिपादान्+चतस्रः स्थापयेन्नदीः। => स्थापयेत्+नदीः। क्रमान्नाम्ना => क्रमात्+नाम्ना श्रपयेच्चरुम्। => श्रपयेत्+चरुम्। होमयेच्च => होमयेत्+च बलिं दद्यादुत्तरे => बलिम्+ दद्यात्+उत्तरे दद्यादुत्तरे => दद्यात्+उत्तरे भोजयेद् द्विजान्॥56॥ => भोजयेत्+ द्विजान्॥56॥ मासाधिपानां तुष्ट्यर्थं => मासाधिपानाम्+ तुष्ट्यर्थम्+ तुष्ट्यर्थं हेमगां => तुष्ट्यर्थम्+ हेमगाम्+ हेमगां गुरवे => हेमगाम्+ गुरवे दिक्पतिभ्यो बलिं => दिक्पतिभ्यः+ बलिम्+ बलिं दत्त्वा => बलिम्+ दत्त्वा कुर्य्याच्च => कुर्य्यात्+च अधिवासनं नाम => अधिवासनम्+ नाम ऊनषष्टितमोऽध्यायः॥59॥ => ऊनषष्टितमः+अध्यायः॥59॥ षष्टितमोऽध्यायः => षष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच पिण्डिकास्थापनार्थन्तु => पिण्डिकास्थापनार्थम्+तु गर्भागारं तु => गर्भागारम्+ तु विभजेद् ब्रह्मभागे => विभजेत्+ ब्रह्मभागे प्रतिमां स्थापयेद् => प्रतिमाम्+ स्थापयेत्+ स्थापयेद् बुधः॥1॥ => स्थापयेत्+ बुधः॥1॥ ब्रह्मभागं परित्यज्य => ब्रह्मभागम्+ परित्यज्य चाण्डज॥2॥ => च+अण्डज॥2॥ देवमानुषभागाभ्यां स्थाप्या => देवमानुषभागाभ्याम्+ स्थाप्या यत्नात्तु => यत्नात्+तु नपुंसकशिलायान्तु => नपुंसकशिलायाम्+तु रत्नन्यासं समाचरेत्॥3॥ => रत्नन्यासम्+ समाचरेत्॥3॥ हुत्वाथ => हुत्वा+अथ रत्नन्यासं च => रत्नन्यासम्+ च धातूँश्च => धातून्+च लोहादींश्चन्दनादिकान्॥4॥ => लोहादीन्+चन्दनादिकान्॥4॥ चेन्द्रादिमन्त्रैश्च => च+इन्द्रादिमन्त्रैः+च गर्त्तं गुग्गुलुनावृतम्॥5॥ => गर्त्तम्+ गुग्गुलुना+आवृतम्॥5॥ गुग्गुलुनावृतम्॥5॥ => गुग्गुलुना+आवृतम्॥5॥ रत्नन्यासविधिं कृत्वा => रत्नन्यासविधिम्+ कृत्वा प्रतिमामालभेद्गुरुः। => प्रतिमाम्+आलभेत्+गुरुः। सशलाकैर्द्दर्भपुञ्जैः => सशलाकैः+दर्भपुञ्जैः सबाह्यन्तैश्च => सबाह्यन्तैः+च प्रोक्षयेद्दर्भतोयेन => प्रोक्षयेत्‌+दर्भतोयेन स्थण्डिलं कुर्य्यात् => स्थण्डिलम्+ कुर्य्यात् सार्द्धहस्तप्रमाणं तु => सार्द्धहस्तप्रमाणम्+ तु चतुरस्रं सुशोभनम्॥8॥ => चतुरस्रम्+ सुशोभनम्॥8॥ यथान्यासं कलशानपि => यथान्यासम्+ कलशान्+अपि कलशानपि => कलशान्+अपि पूर्वाद्यानष्टवर्णेन => पूर्वाद्यान्+अष्टवर्णेन अग्निमानीय => अग्निम्+आनीय द्युभिरिति => द्युभिः+इति समिधो हुनेत्। => समिधः+ हुनेत्। अष्टान्तेनाष्टशतकं आज्यं => अष्टान्तेन+अष्टशतकम्+ आज्यम्+ आज्यं पूर्णां => आज्यम्+ पूर्णाम्+ पूर्णां प्रदापयेत्॥10॥ => पूर्णाम्+ प्रदापयेत्॥10॥ सिञ्चेद्देवस्य => सिञ्चेत्+देवस्य तन्मूर्द्ध्नि => तत्+मूर्द्ध्नि श्रीश्च => श्रीः+च ह्यनया => हि+अनया चोद्धृत्य => च+उद्धृत्य तद्विष्णोरिति => तद्विष्णोः+इति प्रासादाभिमुखं नयेत्॥12॥ => प्रासादाभिमुखम्+ नयेत्॥12॥ शिबिकायां हरिं => शिबिकायाम्+ हरिम्+ हरिं स्थाप्य => हरिम्+ स्थाप्य गीतवेदादिशब्दैश्च => गीतवेदादिशब्दैः+च स्त्रीभिर्विप्रैर्मङ्गलाष्टघटैः => स्त्रीभिः+विप्रैः+मङ्गलाष्टघटैः संस्नापयेद्धरिम्। => संस्नापयेत्+हरिम्। ततो गन्धादिनाभ्यर्च्य => ततः+ गन्धादिना+अभ्यर्च्य गन्धादिनाभ्यर्च्य => गन्धादिना+अभ्यर्च्य देवेति => देवा+इति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य => वस्त्राद्यम्+अष्टाङ्गार्घ्यम्+ निवेद्य पिण्डिकायां देवस्य => पिण्डिकायाम्+ देवस्य त्वेति => त्वा+इति ओं त्रेलोक्यविक्रान्ताय => ओम्+ त्रेलोक्यविक्रान्ताय नमस्तेस्तु => नमः+ते+अस्तु पिण्डिकायान्तु => पिण्डिकायाम्+तु स्थिरं कुर्य्याद्विचक्षणः॥16॥ => स्थिरम्+ कुर्य्यात्+विचक्षणः॥16॥ कुर्य्याद्विचक्षणः॥16॥ => कुर्य्यात्+विचक्षणः॥16॥ द्यौरिति => द्यौः+इति विश्वतश्चक्षुरित्यपि। => विश्वतश्चक्षुः+इति+अपि। साङ्गं सावरणं => साङ्गम्+ सावरणम्+ सावरणं हरिम्। => सावरणम्+ हरिम्। खं तस्य => खम्+ तस्य मूर्त्तिन्तु => मूर्त्तिम्+तु कल्पयेद्विग्रहं तस्य => कल्पयेत्+विग्रहम्+ तस्य जीवमावाहयिष्यामि => जीवम्‌+आवाहयिष्यामि चैतन्यं परमानन्दं => चैतन्यम्+ परमानन्दम्+ परमानन्दं जाग्रत्स्वप्नविवर्जितम्। => परमानन्दम्+ जाग्रत्स्वप्नविवर्जितम्। ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु => ब्रह्मादिस्तम्बपर्य्यन्तम्+ हृदयेषु स्थिरो भव => स्थिरः+ भव सजीवं कुरु => सजीवम्+ कुरु बिम्बं त्वं => बिम्बम्+ त्वम्+ त्वं सबाह्याभ्यन्तरस्थितः। => त्वम्+ सबाह्याभ्यन्तरस्थितः। पुरुषो देहोपाधिषु => पुरुषः+ देहोपाधिषु ज्योतिर्ज्ञानं परं => ज्योतिः+ज्ञानम्+ परम्+ परं ब्रह्म => परम्+ ब्रह्म एकमेवाद्वितीयकम्। => एकम्+एव+अद्वितीयकम्। सजीवीकरणं कृत्वा => सजीवीकरणम्+ कृत्वा सान्निध्यकरणन्नाम => सान्निध्यकरणम्+नाम हृदयं स्पृश्य => हृदयम्+ स्पृस्य सूक्तन्तु => सूक्तम्+तु पौरुषं ध्यायन् => पौरुषम्+ ध्यायन् इदं गुह्यमनु => इदम्+ गुह्यम्‌+अनु गुह्यमनु => गुह्यम्‌+अनु नमस्तेस्तु => नमः+ते+अस्तु विष्णो सन्निहितो => विष्णो+ सन्निहितः+ सन्निहितो भव॥26॥ => सन्निहितः+ भव॥26॥ यच्च => यत्+च परमं तत्त्वं => परमम्+ तत्त्वम्+ तत्त्वं यच्च => तत्त्वम्+ यत्+च यच्च => यत्+च ज्ञानमयं वपुः। => ज्ञानमयम्+ वपुः। सर्वमेकतो लीनमस्मिन्देहे => सर्वम्+एकतः+ लीनम्+अस्मिन्+देहे लीनमस्मिन्देहे => लीनम्+अस्मिन्+देहे आत्मानं सन्निधीकृत्य => आत्मानम्+ सन्निधीकृत्य स्थापयेदन्यानायुधादीन् => स्थापयेत्+अन्यान्+आयुधादीन् यात्रावर्षादिकं दृष्ट्वा => यात्रावर्षादिकम्+ दृष्ट्वा सन्निहितो हरिः। => सन्निहितः+ हरिः। स्तवाद्यैश्च => स्तवाद्यैः+च चाष्टाक्षरादिकम्॥29॥ => च+अष्टाक्षरादिकम्॥29॥ निर्गत्याभ्यर्चयेद्गुरुः। => निर्गत्य+अभ्यर्चयेत्+गुरुः। अग्निमण्डपमासाद्य => अग्निमण्डपम्+आसाद्य गरुडं स्थाप्य => गरुडम्+ स्थाप्य देवांश्च स्थाप्य => देवान्+च+ स्थाप्य विश्वक्सेनं तु => विश्वक्सेनम्+ तु सर्वपार्षदकेभ्यश्च => सर्वपार्षदकेभ्यः+च बलिं भूतेभ्य => बलिम्+ भूतेभ्यः+ भूतेभ्य अर्पयेत्। => भूतेभ्यः+ अर्पयेत्। दक्षिणां ददेत्॥32॥ => दक्षिणाम्+ ददेत्॥32॥ यागोपयोगिद्रव्याद्यमाचार्य्याय => यागोपयोगिद्रव्याद्यम्+आचार्य्याय नरोर्पयेत्। => नरः+अर्पयेत्। आचार्य्यदक्षिणार्द्धन्तु => आचार्य्यदक्षिणार्द्धम्‌+तु ऋत्विग्भ्यो दक्षिणां => ऋत्विग्भ्यः+ दक्षिणाम्+ दक्षिणां ददेत्॥33॥ => दक्षिणाम्+ ददेत्॥33॥ अन्येभ्यो दक्षिणां => अन्येभ्यः+ दक्षिणाम्+ दक्षिणां दद्याद्भोजयेद् => दक्षिणाम्+ दद्यात्+भोजयेत्+ दद्याद्भोजयेद् ब्राह्मणांस्ततः। => दद्यात्+भोजयेत्+ ब्राह्मणान्+ततः। ब्राह्मणांस्ततः। => ब्राह्मणान्+ततः। दद्याद्यजमानाय => दद्यात्+यजमानाय विष्णुं नयेत् => विष्णुम्+ नयेत् चात्मना => च+आत्मना सकलं कुलम्। => सकलम्+ कुलम्। सर्वेषामेव => सर्वेषाम्+एव देवानामेष साधारणो => देवानाम्‌+एषः+ साधारणः+ साधारणो विधिः। => साधारणः+ विधिः। तेषां शेषं => तेषाम्+ शेषम्+ शेषं कार्य्यं => शेषम्+ कार्य्यम्+ कार्य्यं समानकम्॥35॥ => कार्य्यम्+ समानकम्॥35॥ वासुदेवप्रतिष्ठादिकथनं नाम => वासुदेवप्रतिष्ठादिकथनम्+ नाम षष्टितमोऽध्यायः॥60॥ => षष्टितमः+अध्यायः॥60॥ एकषष्टितमोऽध्यायः => एकषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच चावभृथस्नानं विष्णोर्न्न => च+अवभृथस्नानम्+ विष्णोर्न्न त्वेति => त्वा+इति संस्थापयेद्धरिम्॥1॥ => संस्थापयेत्+हरिम्॥1॥ पूजयेद् गन्धपुष्पाद्यैर्बलिं => पूजयेत्+ गन्धपुष्पाद्यैः+बलिम्+ गन्धपुष्पाद्यैर्बलिं दत्त्वा => गन्धपुष्पाद्यैः+बलिम्+ दत्त्वा गुरुं यजेत्। => गुरुम्+ यजेत्। द्वारप्रतिष्ठां वक्ष्यामि => द्वारप्रतिष्ठाम्+ वक्ष्यामि द्वाराधो हेम => द्वाराधः+ हेम मन्त्रैर्वेदादिभिर्गुरुः॥3॥ => मन्त्रैः+वेदादिभिः+गुरुः॥3॥ होमयेद्वह्निं समिल्लाजतिलादिभिः। => होमयेत्+वह्निम्+ समिल्लाजतिलादिभिः। शय्यादिकञ्चाधो दद्यादाधारशक्तिकाम्॥4॥ => शय्यादिकम्+च+अधः+ दद्यात्+आधारशक्तिकाम्॥4॥ दद्यादाधारशक्तिकाम्॥4॥ => दद्यात्+आधारशक्तिकाम्॥4॥ शाखयोर्विन्यसेन्मूले => शाखयोः+विन्यसेत्+मूले देवीं लक्ष्मीं => देवीम्+ लक्ष्मीम्+ लक्ष्मीं सुरगणार्चिताम्॥5॥ => लक्ष्मीम्+ सुरगणार्चिताम्॥5॥ न्यस्याभ्यर्च्य => न्यस्य+अभ्यर्च्य यथान्यायं श्रीसूक्तेन => यथान्यायम्+ श्रीसूक्तेन आचार्यादेस्तु => आचार्यादेः+तु त्वाचार्य्यः => तु+आचार्य्यः स्थापयेद्धरिम्। => स्थापयेत्+हरिम्। प्रतिष्ठान्तु => प्रतिष्ठाम्+तु हृत्प्रतिष्ठेति => हृत्प्रतिष्ठा+इति तां शृणु॥7॥ => ताम्+ शृणु॥7॥ शुकनासाया वेद्याः => शुकनासायाः+ वेद्याः सौवर्णं राजतं => सौवर्णम्+ राजतम्+ राजतं कुम्भमथवा => राजतम्+ कुम्भम्+अथवा कुम्भमथवा => कुम्भम्+अथवा अष्टरत्नौषधीधातुबीजलौहान्वितं शुभम्। => अष्टरत्नौषधीधातुबीजलौहान्वितम्+ शुभम्। सवस्त्रं पूरितं => सवस्त्रम्+ पूरितम्+ पूरितं चाद्भिर्म्मण्डले => पूरितम्+ च+अद्भिः+मण्डले चाद्भिर्म्मण्डले => च+अद्भिः+मण्डले चाधिवासयेत्॥9॥ => च+अधिवासयेत्॥9॥ सपल्लवं नृसिंहेन => सपल्लवम्+ नृसिंहेन प्राणभूतं न्यसेत्ततः॥10॥ => प्राणभूतम्+ न्यसेत्+ततः॥10॥ न्यसेत्ततः॥10॥ => न्यसेत्+ततः॥10॥ वैराजभूतन्तं ध्यायेत् => वैराजभूतम्‌+तम्+ ध्यायेत् पुरुषवत्सर्व्वं प्रासादं => पुरुषवत्+सर्व्वम्+ प्रासादम्+ प्रासादं चिन्तयेद् => प्रासादम्+ चिन्तयेत् अधो दत्त्वा => अधः+ दत्त्वा सुवर्णं तु => सुवर्णम्+ तु तद्वद् भूतं => तद्वत्+ भूतम्+ भूतं घटं => भूतम्+ घटम्+ घटं न्यसेत्। => घटम्+ न्यसेत्। दक्षिणां दद्याद् => दक्षिणाम्+ दद्यात्+ दद्याद् ब्राह्मणादेश्च => दद्यात्+ ब्राह्मणादेः+च ब्राह्मणादेश्च => ब्राह्मणादेः+च पश्चाद्वेदिबन्धं तदूर्ध्वं => पश्चात्+वेदिबन्धम्+ तदूर्ध्वम्+ तदूर्ध्वं कण्ठबन्धनम्। => तदूर्ध्वम्+ कण्ठबन्धनम्। कर्त्तव्यं विमलामलसारकम्॥13॥ => कर्त्तव्यम्+ विमलामलसारकम्॥13॥ तदूर्ध्वं वृकलं => तदूर्ध्वम्+ वृकलम्+ वृकलं कुर्य्याच्चक्रञ्चाद्यं => वृकलम्+ कुर्य्यात्+चक्रम्+च+आद्यम्+ कुर्य्याच्चक्रञ्चाद्यं सुदर्शनम्। => कुर्य्यात्+चक्रम्+च+आद्यम्+ सुदर्शनम्। मूर्त्तिं श्रीवासुदेवस्य => मूर्त्तिम्+ श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत्॥14॥ => ग्रहगुप्ताम्+ निवेदयेत्॥14॥ कलशं वाथ => कलशम्+ वा+अथ वाथ => वा+अथ तदूर्ध्वं चक्रमुत्तमम्। => तदूर्ध्वम्+ चक्रम्+उत्तमम्। चक्रमुत्तमम्। => चक्रम्+उत्तमम्। वेद्याश्च => वेद्याः+च स्थाप्या अष्टौ => स्थाप्याः+ अष्टौ विघ्नेश्वरास्त्वज॥15॥ => विघ्नेश्वराः+तु+अज॥15॥ चत्वारो वा => चत्वारः+ वा स्थापनीया गरुत्मतः। => स्थापनीयाः+ गरुत्मतः। ध्वजारोहं च => ध्वजारोहम्+ च प्रासादबिम्बद्रव्याणां यावन्तः => प्रासादबिम्बद्रव्याणाम्+ यावन्तः कुम्भाण्डवेदिबिम्बानां भ्रमणाद्वायुनानघ। => कुम्भाण्डवेदिबिम्बानाम्+ भ्रमणात्+वायुना+अनघ। भ्रमणाद्वायुनानघ। => भ्रमणात्+वायुना+अनघ। कण्ठस्यावेष्टनात् => कण्ठस्य+आवेष्टनात् ज्ञेयं फलं => ज्ञेयम्+ फलम्+ फलं कोटिगुणं => फलम्+ कोटिगुणम्+ कोटिगुणं ध्वजात्॥18॥ => कोटिगुणम्+ ध्वजात्॥18॥ पताकां प्रकृतिं => पताकाम्+ प्रकृतिम्+ प्रकृतिं विद्धि => प्रकृतिम्+ विद्धि दण्डं पुरुषरूपिणम्। => दण्डम्+ पुरुषरूपिणम्। प्रासादं वासुदेवस्य => प्रासादम्+ वासुदेवस्य मूर्त्तिभेदं निबोध => मूर्त्तिभेदम्+ निबोध धारणाद्धरणीं विद्धि => धारणात्‌+धरणीम्+ विद्धि आकाशं शुषिरात्मकम्। => आकाशम्+ शुषिरात्मकम्। तेजस्तत् => तेजः+तत् पावकं विद्धि => पावकम्+ विद्धि वायुं स्पर्शगतं => वायुम्+ स्पर्शगतम्+ स्पर्शगतं तथा॥20॥ => स्पर्शगतम्+ तथा॥20॥ पाषाणादिष्वेव => पाषाणादिषु+एव जलं पार्थिवं => जलम्+ पार्थिवम्+ पार्थिवं पृथिवीगुणम्। => पार्थिवम्+ पृथिवीगुणम्। प्रतिशब्दोद्भवं शब्दं => प्रतिशब्दोद्भवम्+ शब्दम्+ शब्दं स्पर्शं => शब्दम्+ स्पर्शम्+ स्पर्शं स्यात् => स्पर्शम्+ स्यात् शुक्लादिकं भवेद्रूपं => शुक्लादिकम्+ भवेत्+रूपम्+ भवेद्रूपं रसमन्नादिदर्शनम्। => भवेत्+रूपम्+ रसम्+अन्नादिदर्शनम्। रसमन्नादिदर्शनम्। => रसम्+अन्नादिदर्शनम्। धूपादिगन्धं गन्धन्तु => धूपादिगन्धम्+ गन्धम्+तु गन्धन्तु => गन्धम्+तु शिरस्त्वण्डं निगदितं => शिरः+तु+अण्डम्+ निगदितम्+ निगदितं कलशं => निगदितम्+ कलशम्+ कलशं मूर्द्धजं => कलशम्+ मूर्द्धजम्+ मूर्द्धजं स्मृतम्॥23॥ => मूर्द्धजम्+ स्मृतम्॥23॥ कण्ठं कण्ठमिति => कण्ठम्+ कण्ठम्+इति कण्ठमिति => कण्ठम्+इति ज्ञेयं स्कन्धं => ज्ञेयम्+ स्कन्धम्+ स्कन्धं वेदी => स्कन्धम्+ वेदी मुखं द्वारं => मुखम्+ द्वारम्+ द्वारं भवेदस्य => द्वारम्+ भवेत्+अस्य भवेदस्य => भवेत्+अस्य जीव उच्यते। => जीवः+ उच्यते। तच्छक्तिं पिण्डिकां => तच्छक्तिम्+ पिण्डिकाम्+ पिण्डिकां विद्धि => पिण्डिकाम्+ विद्धि प्रकृतिं च => प्रकृतिम्+ च निश्चलत्वञ्च => निश्चलत्वम्+च गर्भोस्या अधिष्ठाता => गर्भः+अस्याः+ अधिष्ठाता एवमेष हरिः => एवम्+एषः+ हरिः साक्षात्प्रासादत्वेन => साक्षात्+प्रासादत्वेन त्वस्य => तु+अस्य शिवो ज्ञेयः => शिवः+ ज्ञेयः ऊर्ध्वभागो स्थितो => ऊर्ध्वभागे+ स्थितः+ स्थितो विष्णुरेवं => स्थितः+ विष्णुः+एवम्+ विष्णुरेवं तस्य => विष्णुः+एवम्+ तस्य प्रतिष्ठान्तु => प्रतिष्ठाम्+तु ध्वजं कृत्वा => ध्वजम्+ कृत्वा सुरैर्दैत्या जिताः => सुरैः+दैत्याः+ जिताः अण्डोर्ध्वं कलशं => अण्डोर्ध्वम्+ कलशम्+ कलशं न्यस्य => कलशम्+ न्यस्य तदूर्ध्वं विन्यसेद् => तदूर्ध्वम्+ विन्यसेत्+ विन्यसेद् ध्वजम्। => विन्यसेत्+ ध्वजम्। बिम्बार्द्धमानं दण्डस्य => बिम्बार्द्धमानम्+ दण्डस्य त्रिभागेनाथ => त्रिभागेन+अथ अष्टारं द्वादशारं => अष्टारम्+ द्वादशारम्+ द्वादशारं वा => द्वादशारम्+ वा मूर्त्तिमतान्वितम्। => मूर्त्तिमता+अन्वितम्। ध्वजदण्डस्तु => ध्वजदण्डः+तु विस्तारो मानं => विस्तारः+ मानम्+ मानं दण्डस्य => मानम्+ दण्डस्य दैर्ध्याद् द्विगुणं => दैर्ध्यात्+ द्विगुणम्+ द्विगुणं दण्डं => द्विगुणम्+ दण्डम्+ दण्डं वा => दण्डम्+ वा ध्वजयष्टिर्द्देवगृहे => ध्वजयष्टिः+देवगृहे ऐशान्यां वायवेथवा॥32॥ => ऐशान्याम्+ वायवे+अथवा॥32॥ वायवेथवा॥32॥ => वायवे+अथवा॥32॥ क्षौमाद्यैश्च => क्षौमाद्यैः+च ध्वजं कुर्याद्विचित्रं => ध्वजम्+ कुर्यात्+विचित्रम्+ कुर्याद्विचित्रं वैकवर्णकम्। => कुर्यात्+विचित्रम्+ वा+एकवर्णकम्। वैकवर्णकम्। => वा+एकवर्णकम्। भूषितं पापनाशनम्॥33॥ => भूषितम्+ पापनाशनम्॥33॥ दण्डाग्राद्धरणीं यावद्धस्तैकं => दण्डाग्रात्+धरणीम्+ यावत्‌+हस्तैकम्+ यावद्धस्तैकं विस्तरेण => यावत्‌+हस्तैकम्+ विस्तरेण स्यात्तुर्य्यांशाद्धीनतोर्चितः॥34॥ => स्यात्+तुर्य्यांशात्‌+हीनतः+अर्चितः॥34॥ चार्द्धेन => च+अर्द्धेन कार्य्यो विंशदङ्गुलसन्निभः॥35॥ => कार्य्यः+ विंशदङ्गुलसन्निभः॥35॥ चक्रं दण्डं => चक्रम्+ दण्डम्+ दण्डं ध्वजं => दण्डम्+ ध्वजम्+ ध्वजं तथा। => ध्वजम्+ तथा। सकलं कृत्वा => सकलम्+ कृत्वा नेत्रोन्मीलनकं त्यक्त्वा => नेत्रोन्मीलनकम्+ त्यक्त्वा पूर्वोक्तं सर्वमाचरेत्। => पूर्वोक्तम्+ सर्वम्+आचरेत्। सर्वमाचरेत्। => सर्वम्+आचरेत्। अधिवासयेच्च => अधिवासयेत्+च शय्यायां स्थाप्य => शय्यायाम्+ स्थाप्य सहस्रशीर्षेति => सहस्रशीर्ष+इति सूक्तं चक्रे => सूक्तम्+ चक्रे न्यसेद् बुधः। => न्यसेत्+ बुधः। सुदर्शनं मन्त्रं => सुदर्शनम्+ मन्त्रम्+ मन्त्रं मनस्तत्त्वं => मन्त्रम्+ मनः+तत्त्वम्+ मनस्तत्त्वं निवेशयेत्॥38॥ => मनः+तत्त्वम्+ निवेशयेत्॥38॥ तस्यैव => तस्य+एव सजीवकरणं स्मृतम्। => सजीवकरणम्+ स्मृतम्। मूर्त्तयो न्यस्याः => मूर्त्तयः+ न्यस्याः न्यसेत्तत्त्वानि => न्यसेत्+तत्त्वानि नृसिंहं विश्वरूपं => नृसिंहम्+ विश्वरूपम्+ विश्वरूपं वा => विश्वरूपम्+ वा सकलं विन्यसेद्दण्डे => सकलम्+ विन्यसेत्+दण्डे विन्यसेद्दण्डे => विन्यसेत्+दण्डे सूत्रात्मानं सजीवकम्। => सूत्रात्मानम्+ सजीवकम्। निष्कलं परमात्मानं => निष्कलम्+ परमात्मानम्+ परमात्मानं ध्वजे => परमात्मानम्+ ध्वजे न्यसेद्धरिम्॥41॥ => न्यसेत्+हरिम्॥41॥ तच्छक्तिं व्यापिनीं => तच्छक्तिम्+ व्यापिनीम्+ व्यापिनीं ध्यायेद् => व्यापिनीम्+ ध्यायेत्+ ध्यायेद् ध्वजरूपां => ध्यायेत्+ ध्वजरूपाम्+ ध्वजरूपां बलाबलाम्। => ध्वजरूपाम्+ बलाबलाम्। चाभ्यर्च्य => च+अभ्यर्च्य होमं कुण्डेषु => होमम्+ कुण्डेषु स्वर्णकलशं न्यस्य => स्वर्णकलशम्+ न्यस्य स्थापयेच्चक्रमन्त्रेण => स्थापयेत्+चक्रमन्त्रेण स्वर्णचक्रमधस्ततः॥43॥ => स्वर्णचक्रम्+अधः+ततः॥43॥ ततो निवेशयेच्चक्रं => ततः+ निवेशयेत्+चक्रम्+ निवेशयेच्चक्रं तन्मध्ये => निवेशयेत्+चक्रम्+ तन्मध्ये नृहरिं स्मरेत्॥44॥ => नृहरिम्+ स्मरेत्॥44॥ ओं क्षों => ओम्+ क्षोम्+ क्षों नृसिंहाय => क्षोम्+ नृसिंहाय स्थापयेद्धरिम्। => स्थापयेत्+हरिम्। ततो ध्वजं => ततः+ ध्वजम्+ ध्वजं गृहीत्वा => ध्वजम्+ गृहीत्वा ध्वजस्याग्रं निवेशयेत्। => ध्वजस्य+अग्रम्+ निवेशयेत्। ध्वजं मन्त्रेण => ध्वजम्+ मन्त्रेण शिरस्याधाय => शिरसि+आधाय पात्रं नारायणमनुस्मरन्। => पात्रम्+ नारायणम्+अनुस्मरन्। नारायणमनुस्मरन्। => नारायणम्+अनुस्मरन्। प्रदक्षिणं तु => प्रदक्षिणम्+ तु ततो निवेशयेत् => ततः+ निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण => दण्डम्+ मन्त्रेण+अष्टाक्षरेण मन्त्रेणाष्टाक्षरेण => मन्त्रेण+अष्टाक्षरेण त्वेति => त्वा+इति ध्वजं मुञ्चेद्विचक्षणः॥48॥ => ध्वजम्+ मुञ्चेत्+विचक्षणः॥48॥ मुञ्चेद्विचक्षणः॥48॥ => मुञ्चेत्+विचक्षणः॥48॥ पात्रं ध्वजं => पात्रम्+ ध्वजम्+ ध्वजं कुञ्जरादि => ध्वजम्+ कुञ्जरादि दद्यादाचार्य्यके => दद्यात्+आचार्य्यके एष साधारणः => एषः+ साधारणः प्रोक्तो ध्वजस्यारोहणे => प्रोक्तः+ ध्वजस्य+आरोहणे ध्वजस्यारोहणे => ध्वजस्य+आरोहणे यच्चिह्नं तन्मन्त्रेण => यत्+चिह्नम्+ तन्मन्त्रेण स्थिरं चरेत्। => स्थिरम्+ चरेत्। ध्वजदानात्तु => ध्वजदानात्+तु ध्वजारोहणं नाम => ध्वजारोहणम्+ नाम एकषष्टितमोऽध्यायः॥61॥ => एकषष्टितमः+अध्यायः॥61॥ द्विषष्टितमोऽध्यायः => द्विषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच प्रतिष्ठां प्रवदामि => प्रतिष्ठाम्+ प्रवदामि प्रतिष्ठां प्रथमं => प्रतिष्ठाम्+ प्रथमम्+ प्रथमं तथा => प्रथमम्+ तथा सकलं कुर्य्यान्मण्डपस्नपनादिकम्। => सकलम्+ कुर्य्यात्+मण्डपस्नपनादिकम्। कुर्य्यान्मण्डपस्नपनादिकम्। => कुर्य्यात्+मण्डपस्नपनादिकम्। श्रियं न्यस्य => श्रियम्+ न्यस्य स्थापयेदष्ट => स्थापयेत्+अष्ट घृतेनाभ्यज्य => घृतेन+अभ्यज्य हिरण्यवर्णां हरिणीं => हिरण्यवर्णाम्+ हरिणीम्+ हरिणीं नेत्रे => हरिणीम्+ नेत्रे चोन्मीलयेच्छ्रियाः॥3॥ => च+उन्मीलयेत्+श्रियाः॥3॥ इत्येवं प्रदद्यान्मधुरत्रयम्। => इति+एवम्+ प्रदद्यात्+मधुरत्रयम्। प्रदद्यान्मधुरत्रयम्। => प्रदद्यात्+मधुरत्रयम्। अश्वपूर्वेति => अश्वपूर्वा+इति तां कुम्भेनाभिषेचयेत्॥4॥ => ताम्+ कुम्भेन+अभिषेचयेत्॥4॥ कुम्भेनाभिषेचयेत्॥4॥ => कुम्भेन+अभिषेचयेत्॥4॥ कांसोऽस्मितेति => कांसोऽस्मिता+इति पश्चिमेनाभिषेचयेत्। => पश्चिमेन+अभिषेचयेत्। प्रभासामुच्चार्य्यादित्यवर्णेति => प्रभासाम्+उच्चार्य्य+आदित्यवर्णे+इति चोत्तरात्॥5॥ => च+उत्तरात्॥5॥ मेति => मा+इति चाग्नेयात् => च+आग्नेयात् क्षुत्पिपासेति => क्षुत्पिपासा+इति गन्धद्वारेति => गन्धद्वारा+इति वायव्यान्मनसः => वायव्यात्+मनसः ईशानकलशेनैव => ईशानकलशेन+एव स्नानं मन्त्रेणापः => स्नानम्+ मन्त्रेण+आपः मन्त्रेणापः => मन्त्रेण+आपः पुष्करिणीं गन्धैरार्द्रामित्यादिपुष्पकैः। => पुष्करिणीम्+ गन्धैः+आर्द्राम्+इत्यादिपुष्पकैः। गन्धैरार्द्रामित्यादिपुष्पकैः। => गन्धैः+आर्द्राम्+इत्यादिपुष्पकैः। चाखिलम्॥8॥ => च+अखिलम्॥8॥ शय्यायां श्रीसूक्तेन => शय्यायाम्+ श्रीसूक्तेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् => चिच्छक्तिम्+ विन्यस्य+अभ्यर्चयेत् विन्यस्याभ्यर्चयेत् => विन्यस्य+अभ्यर्चयेत् मण्डपेथ => मण्डपे+अथ कुण्डेष्वब्जानि => कुण्डेषु+अब्जानि सहस्रं शतमेव => सहस्रम्+ शतम्+एव शतमेव => शतम्+एव श्रीसूक्तेनैव => श्रीसूक्तेन+एव चार्पयेत्। => च+अर्पयेत्। प्रासादसंस्कारं सर्वं => प्रासादसंस्कारम्+ सर्वम्+ सर्वं कृत्वा => सर्वम्+ कृत्वा पिण्डिकां कृत्वा => पिण्डिकाम्+ कृत्वा प्रतिष्ठानं ततः => प्रतिष्ठानम्+ ततः सान्निध्यं पूर्ववत् => सान्निध्यम्+ पूर्ववत् प्रत्यृचं जपेत्॥12॥ => प्रत्यृचम्+ जपेत्॥12॥ चिच्छक्तिं बोधयित्वा => चिच्छक्तिम्+ बोधयित्वा सान्निध्यकं चरेत्। => सान्निध्यकम्+ चरेत्। ब्रह्मणेर्पयेत्। => ब्रह्मणे+अर्पयेत्। एवं देव्योऽखिलाः => एवम्+ देव्यः+अखिलाः देव्योऽखिलाः => देव्यः+अखिलाः स्थाप्यावाह्य => स्थाप्य+आवाह्य लक्ष्मीस्थापनं नाम => लक्ष्मीस्थापनम्+ नाम द्विषष्टितमोऽध्यायः॥62॥ => द्विषष्टितमः+अध्यायः॥62॥ त्रिषष्टितमोऽध्यायः => त्रिषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच एवं तार्क्ष्यस्य => एवम्+ तार्क्ष्यस्य ब्रह्मणो नृहरेस्तथा। => ब्रह्मणः+ नृहरेः+तथा। नृहरेस्तथा। => नृहरेः+तथा। तां शृणु॥1॥ => ताम्+ शृणु॥1॥ हूं फट => हूम्+ फट चक्रं चानेन => चक्रम्+ च+अनेन चानेन => च+अनेन ओं क्षौं => ओम्+ क्षौम्+ क्षौं नरसिंह => क्षौम्+ नरसिंह मन्त्रोयं पातालाख्यस्य => मन्त्रः+अयम्+ पातालाख्यस्य ओं क्षौं => ओम्+ क्षौम्+ क्षौं नमो => क्षौम्+ नमः+ नमो भगवते => नमः+ भगवते एह्येहि => एहि+एहि भगवन्नरसिंह => भगवन्+नरसिंह सर्व्वमन्त्रजातयश्च => सर्व्वमन्त्रजातयः+च सर्वतोऽनन्तज्वालावज्राशनिचक्रेण => सर्वतः+अनन्तज्वालावज्राशनिचक्रेण सर्वतोऽनन्तज्वालावज्रशरपञ्जरेण => सर्वतः+अनन्तज्वालावज्रशरपञ्जरेण सर्वपातालासुरवासिनां हृदयान्याकर्षय => सर्वपातालासुरवासिनाम्+ हृदयानि+आकर्षय हृदयान्याकर्षय => हृदयानि+आकर्षय शीघ्रं दह => शीघ्रम्+ दह तावद्यावन्मे => तावत्+यावत्+मे संशयान्मां भगवन्नरसिंहरूप => संशयात्+माम्+ भगवन्+नरसिंहरूप भगवन्नरसिंहरूप => भगवन्+नरसिंहरूप सर्वमन्त्ररूपेभ्यो रक्ष => सर्वमन्त्ररूपेभ्यः+ रक्ष हुं फट् => हुम्+ फट् नमोऽस्तु => नमः+अस्तु विद्येयं हरिरूपार्थसिद्धिदा॥3॥ => विद्या+इयम्+ हरिरूपार्थसिद्धिदा॥3॥ त्रैलोक्यमोहनैर्म्मन्त्रैः => त्रैलोक्यमोहनैः+मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः। => स्थाप्यः+त्रैलोक्यमोहनः। शान्तिकरो द्विभुजो => शान्तिकरः+ द्विभुजः+ द्विभुजो वा => द्विभुजः+ वा कारयेच्चक्रं पाञ्चजन्यमथो => कारयेत्+चक्रम्+ पाञ्चजन्यम्+अथो+ पाञ्चजन्यमथो ह्यधः। => पाञ्चजन्यम्+अथो+ हि+अधः। ह्यधः। => हि+अधः। श्रीपुष्टिसंयुतं कुर्य्याद् => श्रीपुष्टिसंयुतम्+ कुर्य्यात्+ कुर्य्याद् बलेन => कुर्य्यात्+ बलेन स्थापयेद्विष्णुं गृहे => स्थापयेत्+विष्णुम्+ गृहे मण्डपेऽपि => मण्डपे+अपि वामनं चैव => वामनम्+ च+एव चैव => च+एव वैकुण्ठं हयास्यमनिरुद्धकम्॥6॥ => वैकुण्ठम्+ हयास्यम्+अनिरुद्धकम्॥6॥ हयास्यमनिरुद्धकम्॥6॥ => हयास्यम्+अनिरुद्धकम्॥6॥ स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान्। => स्थापयेत्+जलशय्यास्थम्+ मत्स्यादीन्+च+अवतारकान्। मत्स्यादींश्चावतारकान्। => मत्स्यादीन्+च+अवतारकान्। सङ्कर्षणं विश्वरूपं => सङ्कर्षणम्+ विश्वरूपम्+ विश्वरूपं लिङ्गं => विश्वरूपम्+ लिङ्गम्+ लिङ्गं वै => लिङ्गम्+ वै अर्द्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः। => अर्द्धनारीश्वरम्+ तद्वत्+हरिशङ्करमातृकाः। तद्वद्धरिशङ्करमातृकाः। => तद्वत्+हरिशङ्करमातृकाः। भैरवं च => भैरवम्+ च सूर्य्यं ग्रहांस्तद्वद्विनायकम्॥8॥ => सूर्य्यम्+ ग्रहान्+तद्वत्+विनायकम्॥8॥ ग्रहांस्तद्वद्विनायकम्॥8॥ => ग्रहान्+तद्वत्+विनायकम्॥8॥ गौरीमिन्द्रादिभिस्सेव्यां चित्रजां => गौरीमिन्द्रादिभिः+सेव्याम्+ चित्रजाम्+ चित्रजां च => चित्रजाम्+ च पुस्तकानां प्रतिष्ठां => पुस्तकानाम्+ प्रतिष्ठाम्+ प्रतिष्ठां च => प्रतिष्ठाम्+ च मण्डलेऽभ्यर्च्य => मण्डले+अभ्यर्च्य लेख्यञ्च => लेख्यम्+च लिखितं पुस्तं => लिखितम्+ पुस्तम्+ पुस्तं गुरुं => पुस्तम्+ गुरुम्+ गुरुं विद्यां => गुरुम्+ विद्याम्+ विद्यां हरिं => विद्याम्+ हरिम्+ हरिं यजेत्॥10॥ => हरिम्+ यजेत्॥10॥ यजमानो गुरुं => यजमानः+ गुरुम्+ गुरुं विद्यां => गुरुम्+ विद्याम्+ विद्यां हरिं => विद्याम्+ हरिम्+ हरिं लिपिकृतं => हरिम्+ लिपिकृतम्+ लिपिकृतं नरम्। => लिपिकृतम्+ नरम्। पद्मिनीं ध्यायेत् => पद्मिनीम्+ ध्यायेत् रौप्यस्थमस्या => रौप्यस्थम्+अस्याः भोजयेच्छक्त्या => भोजयेत्+शक्त्या दद्याच्च => दद्यात्+च गुरुं विद्यां => गुरुम्+ विद्याम्+ विद्यां हरिं => विद्याम्+ हरिम्+ हरिं प्रार्च्य => हरिम्+ प्रार्च्य लिखेन्नरः। => लिखेत्+नरः। पूर्ववन्मण्डलाद्ये => पूर्ववत्+मण्डलाद्ये ऐशान्यां भद्रपीठके॥13॥ => ऐशान्याम्+ भद्रपीठके॥13॥ पुस्तकं दृष्ट्वा => पुस्तकम्+ दृष्ट्वा पूर्व्ववद् घटैः। => पूर्व्ववत्+ घटैः। नेत्रोन्मीलनकं कृत्वा => नेत्रोन्मीलनकम्+ कृत्वा शय्यायां तु => शय्यायाम्+ तु न्यसेन्नरः॥14॥ => न्यसेत्+नरः॥14॥ न्यसेत्तु => न्यसेत्+तु पौरुषं सूक्तं => पौरुषम्+ सूक्तम्+ सूक्तं वेदाद्यं => सूक्तम्+ वेदाद्यम्+ वेदाद्यं तत्र => वेदाद्यम्+ तत्र सजीवीकरणं प्रार्च्य => सजीवीकरणम्+ प्रार्च्य चरुं ततः॥15॥ => चरुम्+ ततः॥15॥ दक्षिणाभिस्तु => दक्षिणाभिः+तु भोजयेद् द्विजान्। => भोजयेत्+ द्विजान्। वापि => वा+अपि पुस्तकं नरैः॥16॥ => पुस्तकम्+ नरैः॥16॥ पुस्तकं स्थाप्य => पुस्तकम्+ स्थाप्य वस्त्रादिवेष्टितं पाठादादावन्ते => वस्त्रादिवेष्टितम्+ पाठात्+आदौ+अन्ते पाठादादावन्ते => पाठात्+आदौ+अन्ते जगच्छान्तिञ्चावधार्य्य => जगच्छान्तिम्+च+अवधार्य्य पुस्तकं वाचयेन्नरः। => पुस्तकम्+ वाचयेत्+नरः। वाचयेन्नरः। => वाचयेत्+नरः। अध्यायमेकं कुम्भाद्भिर्यजमानादि => अध्यायम्+एकम्+ कुम्भाद्भिः+यजमानादि कुम्भाद्भिर्यजमानादि => कुम्भाद्भिः+यजमानादि पुस्तकं दत्त्वा => पुस्तकम्+ दत्त्वा फलस्यान्तो न => फलस्य+अन्तः+ न त्रीण्याहुरतिदानानि => त्रीणि+आहुः+अतिदानानि विद्यादानफलं दत्त्वा => विद्यादानफलम्+ दत्त्वा मष्याक्तं पत्रसञ्चयम्। => मष्याक्तम्+ पत्रसञ्चयम्। यावत्तु => यावत्+तु पत्रसङ्ख्यानमक्षराणां तथाऽनघ॥20॥ => पत्रसङ्ख्यानम्+अक्षराणाम्+ तथा+अनघ॥20॥ तथाऽनघ॥20॥ => तथा+अनघ॥20॥ तावद्वर्षसहस्राणि => तावत्+वर्षसहस्राणि पञ्चरात्रं पुराणानि => पञ्चरात्रम्+ पुराणानि ददन्नरः। => ददत्+नरः। कुलैकविंशमुद्धृत्य => कुलैकविंशम्+उद्धृत्य देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम => देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनम्+ नाम त्रिषष्टितमोऽध्यायः॥63॥ => त्रिषष्टितमः+अध्यायः॥63॥ चतुःषष्टितमोऽध्यायः => चतुःषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच कूपवापीतडागानां प्रतिष्ठां => कूपवापीतडागानाम्+ प्रतिष्ठाम्+ प्रतिष्ठां वच्मि => प्रतिष्ठाम्+ वच्मि तां शृणु। => ताम्+ शृणु। सोमो वरुण => सोमः+ वरुणः+ वरुण उत्तमः॥1॥ => वरुणः+ उत्तमः॥1॥ अग्नीषोममयं विश्वं => अग्नीषोममयम्+ विश्वम्+ विश्वं विष्णुरापस्तु => विश्वम्+ विष्णुः+आपः+तु विष्णुरापस्तु => विष्णुः+आपः+तु हैमं रौम्यं => हैमम्+ रौम्यम्+ रौम्यं रत्नजं => रौम्यम्+ रत्नजम्+ रत्नजं वा => रत्नजम्+ वा वरुणं कारयेन्नरः॥2॥ => वरुणम्+ कारयेत्+नरः॥2॥ कारयेन्नरः॥2॥ => कारयेत्+नरः॥2॥ द्विभुजं हंसपृष्ठस्थं => द्विभुजम्+ हंसपृष्ठस्थम्+ हंसपृष्ठस्थं दक्षिणेनाभयप्रदम्। => हंसपृष्ठस्थम्+ दक्षिणेन+अभयप्रदम्। दक्षिणेनाभयप्रदम्। => दक्षिणेन+अभयप्रदम्। नागपाशं तं => नागपाशम्+ तम्+ तं नदीनागादिसंयुतम्॥3॥ => तम्+ नदीनागादिसंयुतम्॥3॥ स्याद्वेदिका => स्यात्+वेदिका तोरणं वारुणं => तोरणम्+ वारुणम्+ वारुणं कुम्भं => वारुणम्+ कुम्भम्+ कुम्भं न्यसेच्च => कुम्भम्+ न्यसेत्+च न्यसेच्च => न्यसेत्+च चार्द्धचन्द्रे => च+अर्द्धचन्द्रे अग्न्याधानं चाप्यकुण्डे => अग्न्याधानम्+ च+आप्यकुण्डे चाप्यकुण्डे => च+आप्यकुण्डे पूर्णां प्रदापयेत्॥5॥ => पूर्णाम्+ प्रदापयेत्॥5॥ वरुणं स्नानपिठे => वरुणम्+ स्नानपिठे शतेति => शत+इति घृतेनाभ्यञ्जयेत् => घृतेन+अभ्यञ्जयेत् पश्चान्मूलमन्त्रेण => पश्चात्+मूलमन्त्रेण देवीति => देवी+इति अधिवासयेदष्टकुम्भान् => अधिवासयेत्+अष्टकुम्भान् सामुद्रं पूर्वकुम्भके॥7॥ => सामुद्रम्+ पूर्वकुम्भके॥7॥ गाङ्गमग्नौ => गाङ्गम्+अग्नौ वर्षतोयं दक्षे => वर्षतोयम्+ दक्षे रक्षस्तु => रक्षः+तु नदीतोयं पश्चिमे => नदीतोयम्+ पश्चिमे औद्भिज्जं चोत्तरे => औद्भिज्जम्+ च+उत्तरे चोत्तरे => च+उत्तरे ऐशान्यां तीर्थसम्भवम्। => ऐशान्याम्+ तीर्थसम्भवम्। नदीतोयं यासां => नदीतोयम्+ यासां राजेति => राजा+इति देवं निर्म्मार्ज्य => देवम्+ निर्म्मार्ज्य दुर्मित्रियेति => दुर्मित्रिया+इति चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः॥10॥ => च+उन्मीलयेत्+चित्रम्+ तच्चक्षुः+मधुरत्रयैः॥10॥ तच्चक्षुर्मधुरत्रयैः॥10॥ => तच्चक्षुः+मधुरत्रयैः॥10॥ सम्पूरयेद्धैम्यां गुरवे => सम्पूरयेत्+हैम्याम्+ गुरवे गामथार्प्पयेत्। => गाम्+अथ+अर्प्पयेत्। समुद्रज्येष्ठेत्यभिषिञ्चेद्वरुणं पूर्वकुम्भतः॥11॥ => समुद्रज्येष्ठा+इति+अभिषिञ्चेत्+वरुणम्+ पूर्वकुम्भतः॥11॥ समुद्रं गच्छ => समुद्रम्+ गच्छ सोमो धेन्विति => सोमः+ धेनु+इति धेन्विति => धेनु+इति देवीरापो निर्झराद्भिर्न्नदाद्भिः => देवीरापः+ निर्झराद्भिः+नदाद्भिः निर्झराद्भिर्न्नदाद्भिः => निर्झराद्भिः+नदाद्भिः उद्भिदद्भ्यश्चोद्भिदेन => उद्भिदद्भ्यः+च+उद्भिदेन पावमान्याऽथ => पावमान्या+अथ पञ्चगव्याद्धिरण्यवर्णेति => पञ्चगव्यात्+हिरण्यवर्णा+इति अस्मेति => अस्मा+इति वर्षोत्थैर्व्याहृत्या => वर्षोत्थैः+व्याहृत्या वरुणञ्च => वरुणम्+च तडागोत्थैर्वरुणाद्भिस्तु => तडागोत्थैः+वरुणाद्भिः+तु देवीति => देवी+इति गिरिजैरेकाशीतिघटैस्ततः। => गिरिजैः+एकाशीतिघटैः+ततः। स्नापयेद्वरुणस्येति => स्नापयेत्+वरुणस्य+इति चार्घ्यकम्॥15॥ => च+अर्घ्यकम्॥15॥ मधुपर्कन्तु => मधुपर्कम्+तु बृहस्पतेति => बृहस्पते+इति वरुणेति => वरुण+इति पवित्रन्तु => पवित्रम्+तु प्रणवेनोत्तरीयकम्॥16॥ => प्रणवेन+उत्तरीयकम्॥16॥ प्रदद्याद्वरुणाय => प्रदद्यात्+वरुणाय चामरं दर्पणं => च+अमरम्+ दर्पणम्+ दर्पणं छत्रं => दर्पणम्+ छत्रम्+ छत्रं व्यजनं => छत्रम्+ व्यजनम्+ व्यजनं वैजयन्तिकाम्॥17॥ => व्यजनम्+ वैजयन्तिकाम्॥17॥ मूलेनोत्तिष्ठेत्युत्थाप्य => मूलेन+उत्तिष्ठ+इति+उत्थाप्य तां रात्रिमधिवासयेत्। => ताम्+ रात्रिम्+अधिवासयेत्। रात्रिमधिवासयेत्। => रात्रिम्+अधिवासयेत्। वरुणञ्चेति => वरुणम्+च+इति सान्निध्यं यद्वारण्येन => सान्निध्यम्+ यद्वारण्येन सजीवीकरणं मुलात् => सजीवीकरणम्+ मुलात् पुनर्गन्धादिना => पुनः+गन्धादिना वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो => वेदादिमन्त्रैः+गन्धाद्याः+चतस्रः+ धेनवः+ धेनवो दुहेत्। => धेनवः+ दुहेत्। दिक्ष्वथो => दिक्षु+अथो यवचरुं ततः => यवचरुम्+ ततः वाथ => वा+अथ मूलेनामन्त्रयेत्तथा। => मूलेन+आमन्त्रयेत्+तथा। चान्तरिक्षकः॥21॥ => च+अन्तरिक्षकः॥21॥ चेह => च+इह उग्रो भीमश्च => उग्रः+ भीमः+च भीमश्च => भीमः+च विष्णुश्च => विष्णुः+च वरुणो धाता => वरुणः+ धाता रायस्पोषो महेन्द्रकः। => रायस्पोषः+ महेन्द्रकः। अग्निर्यमो नैर्ऋतोऽथ => अग्निः+यमः+ नैर्ऋतः+अथ नैर्ऋतोऽथ => नैर्ऋतः+अथ वरुणो वायुरेव => वरुणः+ वायुः+एव वायुरेव => वायुः+एव कुबेर ईशोऽनन्तोऽथ => कुबेरः+ ईशः+अनन्तः+अथ ईशोऽनन्तोऽथ => ईशः+अनन्तः+अथ स्वाहेदं => स्वाहा+इदं विष्णुश्च => विष्णुः+च तद्विप्रासेति => तद्विप्रास+इति सोमो धेन्विति => सोमः+ धेनु+इति धेन्विति => धेनु+इति षड् हुत्वा => षट्+ हुत्वा मेति => मे+इति ष्ठेति => ष्ठा+इति तिसृभिरिमा => तिसृभिः+इमा रुद्रेति => रुद्र+इति बलिं दद्यात् => बलिम्+ दद्यात् गन्धपुष्पादिनाऽर्चयेत्। => गन्धपुष्पादिना+अर्चयेत्। प्रतिमां तु => प्रतिमाम्+ तु विन्यसेद् बुधः॥26॥ => विन्यसेत्+ बुधः॥26॥ पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः => पूजयेत्+गन्धपुष्पाद्यैः+हेमपुष्पादिभिः जलाशयांस्तु => जलाशयान्+तु कृत्वाऽष्टौ => कृत्वा+अष्टौ वरुणस्येति => वरुणस्य+इति साज्यमष्टशतं ततः॥28॥ => साज्यम्+अष्टशतम्+ ततः॥28॥ चरुं यवमयं => चरुम्+ यवमयम्+ यवमयं हुत्वा => यवमयम्+ हुत्वा शान्तितोयं समाचरेत्। => शान्तितोयम्+ समाचरेत्। सेचयेन्मूर्द्ध्नि => सेचयेत्+मूर्द्ध्नि देवं तु => देवम्+ तु सजीवकरणं चरेत्॥29॥ => सजीवकरणम्+ चरेत्॥29॥ ध्यायेत्तु => ध्यायेत्+तु वरुणं युक्तं => वरुणम्+ युक्तम्+ युक्तं गौर्या => युक्तम्+ गौर्या ओं वरुणाय => ओम्+ वरुणाय नमोऽभ्यर्च्य => नमः+अभ्यर्च्य सान्निध्यमाचरेत्॥30॥ => सान्निध्यम्+आचरेत्॥30॥ नागपृष्ठाद्यैर्भ्रामयेत्तैः => नागपृष्ठाद्यैः+भ्रामयेत्+तैः ष्ठेति => ष्ठा+इति मध्यगतं सुगुप्तं => मध्यगतम्+ सुगुप्तम्+ सुगुप्तं विनिवेशयेत्। => सुगुप्तम्+ विनिवेशयेत्। ध्यायेच्च => ध्यायेत्+च वरुणं सृष्टिं => वरुणम्+ सृष्टिम्+ सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम्॥32॥ => सृष्टिम्+ ब्रह्माण्डसञ्ज्ञिकाम्॥32॥ प्लावयेद्धराम्। => प्लावयेत्+धराम्। सर्वमापोमयं लोकं => सर्वम्+आपोमयम्+ लोकम्+ लोकं ध्यायेत् => लोकम्+ ध्यायेत् तोयमध्यस्थितं देवं => तोयमध्यस्थितम्+ देवम्+ देवं ततो => देवम्+ ततः+ ततो यूपं => ततः+ यूपम्+ यूपं निवेशयेत्। => यूपम्+ निवेशयेत्। चतुरस्रमथाष्टास्रं वर्त्तुलं => चतुरस्रम्+अथ+अष्टास्रम्+ वर्त्तुलम्+ वर्त्तुलं वा => वर्त्तुलम्+ वा देवतालिङ्गं दशहस्तं => देवतालिङ्गम्+ दशहस्तम्+ दशहस्तं तु => दशहस्तम्+ तु यूपं यज्ञीयवृक्षोत्थं => यूपम्+ यज्ञीयवृक्षोत्थं हैमं फलं => हैमम्+ फलम्+ फलं न्यसेत्॥35॥ => फलम्+ न्यसेत्॥35॥ वाप्यां पञ्चदशकरं => वाप्याम्+ पञ्चदशकरम्+ पञ्चदशकरं पुष्करिण्यां => पञ्चदशकरम्+ पुष्करिण्याम्+ पुष्करिण्यां तु => पुष्करिण्याम्+ तु पञ्चविंशाख्यं जलमध्ये => पञ्चविंशाख्यम्+ जलमध्ये यूपब्रह्मेति => यूपब्रह्म+इति तद्वेष्टयेद्वस्त्रैर्यूपोपरि => तत्+वेष्टयेत्+वस्त्रैः+यूपोपरि तदभ्यर्च्य => तत्+अभ्यर्च्य गन्धाद्यैर्जगच्छान्तिं समाचरेत्। => गन्धाद्यैः+जगच्छान्तिम्+ समाचरेत्। दक्षिणां गुरवे => दक्षिणाम्+ गुरवे दद्याद्भूगोहेमाम्बुपात्रकम्॥38॥ => दद्यात्+भूगोहेमाम्बुपात्रकम्॥38॥ द्विजेभ्यो दक्षिणा => द्विजेभ्यः+ दक्षिणा भोजयेत्तथा। => भोजयेत्+तथा। आब्रह्मस्तम्बपर्य्यन्ता ये => आब्रह्मस्तम्बपर्य्यन्ताः+ ये केचित्सलिलार्थिनः॥39॥ => केचित्+सलिलार्थिनः॥39॥ तृप्तिमुपगच्छन्तु => तृप्तिम्+उपगच्छन्तु तोयमुत्सर्जयेदेवं पञ्चगव्यं => तोयम्+उत्सर्जयेत्+एवम्+ पञ्चगव्यम्+ पञ्चगव्यं विनिक्षिपेत्॥40॥ => पञ्चगव्यम्+ विनिक्षिपेत्॥40॥ ष्ठेति => ष्ठा+इति शान्तितोयं द्विजैः => शान्तितोयम्+ द्विजैः तीर्थतोयं क्षिपेत् => तीर्थतोयम्+ क्षिपेत् पुण्यं गोकुलञ्चार्प्पयेद् => पुण्यम्+ गोकुलम्+च+अर्प्पयेत्+ गोकुलञ्चार्प्पयेद् द्विजान्॥41॥ => गोकुलम्+च+अर्प्पयेत्+ द्विजान्॥41॥ अनिवारितमन्नाद्यं सर्व्वजन्यञ्च => अनिवारितम्+अन्नाद्यम्+ सर्व्वजन्यम्+च सर्व्वजन्यञ्च => सर्व्वजन्यम्+च अश्वमेधसहस्राणां सहस्रं => अश्वमेधसहस्राणाम्+ सहस्रम्+ सहस्रं यः => सहस्रम्+ यः एकाहं स्थापयेत्तोयं => एकाहम्+ स्थापयेत्+तोयम्+ स्थापयेत्तोयं तत्पुण्यमयुतायुतम्। => स्थापयेत्+तोयम्+ तत्पुण्यम्+अयुतायुतम्। तत्पुण्यमयुतायुतम्। => तत्पुण्यम्+अयुतायुतम्। नरकं न => नरकम्+ न स गच्छति॥43॥ => सः+ गच्छति॥43॥ यस्मात्तस्मात् => यस्मात्+तस्मात् कर्त्तुर्न्न => कर्त्तुः+न तोयदानात्सर्वदानफलं प्राप्य => तोयदानात्+सर्वदानफलम्+ प्राप्य दिवं व्रजेत्॥44॥ => दिवम्+ व्रजेत्॥44॥ कूपवापीतडागादिकथनं नाम => कूपवापीतडागादिकथनम्+ नाम चतुःषष्टितमोऽध्यायः॥64॥ => चतुःषष्टितमः+अध्यायः॥64॥ पञ्चषष्टितमोऽध्यायः => पञ्चषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच सभादिस्थापनं वक्ष्ये => सभादिस्थापनम्+ वक्ष्ये तथैतेषां प्रवर्तनम्। => तथा+एतेषाम्+ प्रवर्तनम्। परीक्षितायाञ्च => परीक्षितायाम्+च वास्तुयागं समाचरेत्॥1॥ => वास्तुयागम्+ समाचरेत्॥1॥ सभां कृत्वा => सभाम्+ कृत्वा कुलमुद्धत्य => कुलम्+उद्धत्य सप्तभौमं हरेर्गृहम्॥3॥ => सप्तभौमम्+ हरेः+गृहम्॥3॥ हरेर्गृहम्॥3॥ => हरेः+गृहम्॥3॥ राज्ञां तथान्येषां => राज्ञाम्+ तथा+अन्येषाम्+ तथान्येषां पूर्वाद्याश्वध्वजादयः। => तथा+अन्येषाम्+ पूर्वाद्याश्वध्वजादयः। चतुःशालं तु => चतुःशालम्+ तु त्रिशालं वा => त्रिशालम्+ वा द्विशालं वा => द्विशालम्+ वा एकशालमथापि => एकशालम्+अथ+अपि व्ययाधिकं न => व्ययाधिकम्+ न व्ययदोषकरं हि => व्ययदोषकरम्+ हि समं द्वयम्। => समम्+ द्वयम्। करराशिं समस्तन्तु => करराशिम्+ समस्तम्+तु समस्तन्तु => समस्तम्+तु कुर्य्याद्वसुगुणं गुरुः॥6॥ => कुर्य्यात्+वसुगुणम्+ गुरुः॥6॥ यच्छेषं स => यत्+शेषम्+ सः+ स व्ययो => सः+ व्ययः+ व्ययो गतः॥7॥ => व्ययः+ गतः॥7॥ करराशिं तु => करराशिम्+ तु ध्वजो धूम्रस्तथा => ध्वजः+ धूम्रः+तथा धूम्रस्तथा => धूम्रः+तथा वृषस्तु => वृषः+तु खरो गजः। => खरः+ गजः। ध्वाङ्क्षस्तु => ध्वाङ्क्षः+तु पूर्व्वादावुद्भवन्ति => पूर्व्वादौ+उद्भवन्ति त्रिशालकत्रयं शस्तं => त्रिशालकत्रयम्+ शस्तम्+ शस्तं उदक्पूर्व्वविवर्जितम्। => शस्तम्+ उदक्पूर्व्वविवर्जितम्। याम्यां परगृहोपेतं => याम्याम्+ परगृहोपेतम्+ परगृहोपेतं द्विशालं => परगृहोपेतम्+ द्विशालम्+ द्विशालं लभ्यते => द्विशालम्+ लभ्यते शालैकशालं तु => शालैकशालम्+ तु प्रत्यक्शालमथापि => प्रत्यक्शालम्+अथ+अपि एकशालद्वयं शस्तं => एकशालद्वयम्+ शस्तम्+ शस्तं शेषास्त्वन्ये => शस्तम्+ शेषाः+तु+अन्ये शेषास्त्वन्ये => शेषाः+तु+अन्ये चतुःशालं सदा => चतुःशालम्+ सदा शस्तं सर्व्वदोषविवर्जितम्। => शस्तम्+ सर्व्वदोषविवर्जितम्। भवनं सप्तभौमकम्॥12॥ => भवनम्+ सप्तभौमकम्॥12॥ द्वारवेद्यादिरहितं पूरणेन => द्वारवेद्यादिरहितम्+ पूरणेन देवगृहं देवतायाः => देवगृहम्+ देवतायाः मनुजानाञ्च => मनुजानाम्+च सर्वौषधीस्नानं कृत्वा => सर्वौषधीस्नानम्+ कृत्वा शुचिरतन्द्रितः॥14॥ => शुचिः+अतन्द्रितः॥14॥ मधुरैस्तु => मधुरैः+तु सतोरणं स्वस्ति => सतोरणम्+ स्वस्ति गृहं प्रविशेच्च => गृहम्+ प्रविशेत्+च प्रविशेच्च => प्रविशेत्+च पुष्टिकरं मन्त्रं => पुष्टिकरम्+ मन्त्रम्+ मन्त्रं पठेच्चेमं => मन्त्रम्+ पठेत्+च+इमम्+ पठेच्चेमं समाहितः॥16॥ => पठेत्+च+इमम्+ समाहितः॥16॥ ओं नन्दे => ओम्+ नन्दे प्रजानां विजयावहे॥17॥ => प्रजानाम्+ विजयावहे॥17॥ पूर्णेऽङ्गिरसदायादे => पूर्णे+अङ्गिरसदायादे पूर्णकामं कुरुष्व => पूर्णकामम्+ कुरुष्व भद्रां मतिं => भद्राम्+ मतिम्+ मतिं मम॥18॥ => मतिम्+ मम॥18॥ रम्यतामिह॥19॥ => रम्यताम्+इह॥19॥ परमाचार्य्यैर्गन्धमाल्यैरलङ्कृते। => परमाचार्य्यैः+गन्धमाल्यैः+अलङ्कृते। मुनेरङ्गिरसः => मुनेः+अङ्गिरसः त्वं प्रयच्छेष्टं => त्वम्+ प्रयच्छ+इष्टम्+ प्रयच्छेष्टं प्रतिष्ठां => प्रयच्छ+इष्टम्+ प्रतिष्ठाम्+ प्रतिष्ठां कारयाम्यहम्॥22॥ => प्रतिष्ठाम्+ कारयामि+अहम्॥22॥ कारयाम्यहम्॥22॥ => कारयामि+अहम्॥22॥ सभागृहस्थापनं नाम => सभागृहस्थापनम्+ नाम पञ्चषष्टितमोऽध्यायः॥65॥ => पञ्चषष्टितमः+अध्यायः॥65॥ षट्षष्टितमोऽध्यायः => षट्षष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच समुदायप्रतिष्ठाञ्च => समुदायप्रतिष्ठाम्+च आदित्या वसवो => आदित्याः+ वसवः+ वसवो रुद्राः => वसवः+ रुद्राः साध्या विश्वेऽश्विनौ => साध्याः+ विश्वे+अश्विनौ विश्वेऽश्विनौ => विश्वे+अश्विनौ ऋषयश्च => ऋषयः+च तेषां विशेषकम्। => तेषाम्+ विशेषकम्। यन्नाम => यत्+नाम तस्याद्यं गृह्य => तस्य+आद्यम्+ गृह्य चाक्षरम्॥2॥ => च+अक्षरम्॥2॥ मात्राभिर्भेदयित्वा => मात्राभिः+भेदयित्वा दीर्घाण्यङ्गानि => दीर्घाणि+अङ्गानि प्रथमं कल्पयेद्बीजं => प्रथमम्+ कल्पयेत्+बीजम्+ कल्पयेद्बीजं सबिन्दुं => कल्पयेत्+बीजम्+ सबिन्दुम्+ सबिन्दुं प्रणवं => सबिन्दुम्+ प्रणवम्+ प्रणवं नतिम्॥3॥ => प्रणवम्+ नतिम्॥3॥ सर्वेषां मूलमन्त्रेण => सर्वेषाम्+ मूलमन्त्रेण पूजनं स्थापनं => पूजनम्+ स्थापनम्+ स्थापनं तथा। => स्थापनम्+ तथा। नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनाम्॥4॥ => नियमव्रतकृच्छ्राणाम्+ मठसङ्क्रमवेश्मनाम्॥4॥ मासोपवासं द्वादश्यां => मासोपवासम्+ द्वादश्याम्+ द्वादश्यां इत्यादिस्थापनं => द्वादश्याम्+ इत्यादिस्थापनम्+ इत्यादिस्थापनं वदे। => इत्यादिस्थापनम्+ वदे। शिलां पूर्णघटं => शिलाम्+ पूर्णघटम्+ पूर्णघटं कांस्यं => पूर्णघटम्+ कांस्यम्+ कांस्यं सम्भारं => कांस्यम्+ सम्भारम्+ सम्भारं स्थापयेत्ततः॥5॥ => सम्भारम्+ स्थापयेत्+ततः॥5॥ स्थापयेत्ततः॥5॥ => स्थापयेत्+ततः॥5॥ ब्रह्मकूर्चं समाहृत्य => ब्रह्मकूर्चम्+ समाहृत्य श्रपेद् यवमयं => श्रपेत्+ यवमयम्+ यवमयं चरुम्। => यवमयम्+ चरुम्। कपिलायास्तु => कपिलायाः+तु तद्विष्णोरिति => तद्विष्णोः+इति प्रणवेनाभिघार्य्यैव => प्रणवेन+अभिघार्य्यैव सङ्घट्टयेत्ततः। => सङ्घट्टयेत्+ततः। साधयित्वाऽवतार्य्याथ => साधयित्वा+अवतार्य्य+अथ विष्णुमभ्यर्च्य => विष्णुम्+अभ्यर्च्य चैव => च+एव तद्विप्रासेति => तद्विप्रास+इति विश्वतश्चक्षुर्व्वेदाद्यैर्भूरग्नये => विश्वतश्चक्षुः+वेदाद्यैः+भूः+अग्नये तथैव => तथा+एव सोमञ्च => सोमम्+च राजानं इन्द्राद्यैर्होममाचरेत्। => राजानम्+ इन्द्राद्यैः+होमम्+आचरेत्। इन्द्राद्यैर्होममाचरेत्। => इन्द्राद्यैः+होमम्+आचरेत्। एवं हुत्वा => एवम्+ हुत्वा चरोर्भागान् => चरोः+भागान् दद्याद्दिग्बलिमादरात्॥10॥ => दद्यात्+दिग्बलिम्+आदरात्॥10॥ समिधोऽष्टशतं हुत्वा => समिधः+अष्टशतम्+ हुत्वा पालाशांश्चाज्यहोमकम्। => पालाशान्+च+आज्यहोमकम्। ब्रह्मविष्ण्वीशदेवानामनुयायिनाम्। => ब्रह्मविष्ण्वीशदेवानाम्+अनुयायिनाम्। ग्रहाणामाहुतीर्हुत्वा => ग्रहाणाम्+आहुतीः+हुत्वा लोकेशानामथो => लोकेशानाम्+अथो पर्वतानां नदीनाञ्च => पर्वतानाम्+ नदीनाम्+च नदीनाञ्च => नदीनाम्+च समुद्राणां तथाऽऽहुतीः। => समुद्राणाम्+ तथा+आहुतीः। तथाऽऽहुतीः। => तथा+आहुतीः। व्याहृतीर्द्दद्यात् => व्याहृतीः+दद्यात् पञ्चगव्यं चरुं => पञ्चगव्यम्+ चरुम्+ चरुं प्राश्य => चरुम्+ प्राश्य दत्त्वाचार्य्याय => दत्त्वा+आचार्य्याय तिलपात्रं हेमयुक्तं => तिलपात्रम्+ हेमयुक्तम्+ हेमयुक्तं सवस्त्रं => हेमयुक्तम्+ सवस्त्रम्+ सवस्त्रं गामलङ्कृताम्। => सवस्त्रम्+ गाम्+अलङ्कृताम्। गामलङ्कृताम्। => गाम्+अलङ्कृताम्। प्रीयतां भगवान् => प्रीयताम्+ भगवान् विष्णुरित्युत्सृजेद् व्रतं => विष्णुः+इति+उत्सृजेत्+ व्रतम्+ व्रतं बुधः॥15॥ => व्रतम्+ बुधः॥15॥ मासोपवासादेरन्यां प्रतिष्ठां => मासोपवासादेः+अन्याम्+ प्रतिष्ठाम्+ प्रतिष्ठां वच्मि => प्रतिष्ठाम्+ वच्मि यज्ञेनातोष्य => यज्ञेन+आतोष्य देवेशं श्रपयेद्वैष्णवं => देवेशम्+ श्रपयेत्+वैष्णवम्+ श्रपयेद्वैष्णवं चरुम्॥16॥ => श्रपयेत्+वैष्णवम्+ चरुम्॥16॥ श्यामाकैरथवा => श्यामाकैः+अथवा आज्येनाघार्य => आज्येन+आघार्य चोत्तार्य्य => च+उत्तार्य्य होमयेन्मूर्त्तिमन्त्रकैः॥17॥ => होमयेत्+मूर्त्तिमन्त्रकैः॥17॥ विष्ण्वादीनां मासपानां => विष्ण्वादीनाम्+ मासपानाम्+ मासपानां तदन्ते => मासपानाम्+ तदन्ते ओं विष्णवे => ओम्+ विष्णवे ओं विष्णवे => ओम्+ विष्णवे ओं विष्णवे => ओम्+ विष्णवे ओं नरसिंहाय => ओम्+ नरसिंहाय ओं पुरुषोत्तमाय => ओम्+ पुरुषोत्तमाय द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः॥18॥ => द्वादशाश्वत्थसमिधः+ होमयेत्+घृतसम्प्लुताः॥18॥ होमयेद्घृतसम्प्लुताः॥18॥ => होमयेत्+घृतसम्प्लुताः॥18॥ ततो द्वादश => ततः+ द्वादश चाहुतीः। => च+आहुतीः। विष्णुरिरावती => विष्णुः+इरावती चरोर्द्वादश => चरोः+द्वादश चाज्याहुतीस्तद्वत्तद्विप्रासेति => च+आज्याहुतीः+तद्वत्+तद्विप्रास+इति शेषहोमं ततः => शेषहोमम्+ ततः युञ्जतेत्यनुवाकन्तु => युञ्जते+इति+अनुवाकम्+तु ततो मासाधिपानान्तु => ततः+ मासाधिपानाम्+तु मासाधिपानान्तु => मासाधिपानाम्+तु त्रयोदशो गुरुस्तत्र => त्रयोदशः+ गुरुः+तत्र गुरुस्तत्र => गुरुः+तत्र तेभ्यो दद्यात् => तेभ्यः+ दद्यात् प्रीतिं समायान्तु => प्रीतिम्+ समायान्तु गोपथमुत्सृज्य => गोपथम्+उत्सृज्य यूपं तत्र => यूपम्+ तत्र दशहस्तं प्रपाऽऽराममठसङ्क्रमणादिषु। => दशहस्तम्+ प्रपाऽऽराममठसङ्क्रमणादिषु। होममेवन्तु => होमम्+एवम्+तु सर्वं यथाविधि॥25॥ => सर्वम्+ यथाविधि॥25॥ प्रविशेच्च => प्रविशेत्+च गृहं गृही। => गृहम्+ गृही। अनिवारितमन्नाद्यं सर्वेष्वेतेषु => अनिवारितम्+अन्नाद्यम्+ सर्वेषु+एतेषु सर्वेष्वेतेषु => सर्वेषु+एतेषु द्विजेभ्यो दक्षिणा => द्विजेभ्यः+ दक्षिणा आरामं कारयेद्यस्तु => आरामम्+ कारयेत्+यः+तु कारयेद्यस्तु => कारयेत्+यः+तु स चिरं => सः+ चिरम्+ चिरं वसेत्॥27॥ => चिरम्+ वसेत्॥27॥ वसेत्ततः। => वसेत्+ततः। प्रपादानाद्वारुणेन => प्रपादानात्+वारुणेन वसेद्दिवि॥28॥ => वसेत्+दिवि॥28॥ मार्गकृद्गवाम्। => मार्गकृत्+गवाम्। नियमव्रतकृद्विष्णुः => नियमव्रतकृत्+विष्णुः कृच्छ्रकृत्सर्वपापहा॥29॥ => कृच्छ्रकृत्+सर्वपापहा॥29॥ गृहं दत्त्वा => गृहम्+ दत्त्वा वसेत्स्वर्गे => वसेत्+स्वर्गे यावदाभूतसम्प्लवम्। => यावत्+आभूतसम्प्लवम्। समुदायप्रतिष्ठेष्टा => समुदायप्रतिष्ठा+इष्टा शिवादीनां गृहात्मनाम्॥30॥ => शिवादीनाम्+ गृहात्मनाम्॥30॥ समुदायप्रतिष्ठाकथनं नाम => समुदायप्रतिष्ठाकथनम्+ नाम षट्षष्टितमोऽध्यायः॥66॥ => षट्षष्टितमः+अध्यायः॥66॥ सप्तषष्टितमोऽध्यायः => सप्तषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच जीर्णोद्धारविधिं वक्ष्ये => जीर्णोद्धारविधिम्+ वक्ष्ये भूषितां स्नपयेद् => भूषिताम्+ स्नपयेत्+ स्नपयेद् गुरुः। => स्नपयेत्+ गुरुः। अचलां विन्यसेद् => अचलाम्+ विन्यसेत्+ विन्यसेद् गेहे => विन्यसेत्+ गेहे अतिजीर्णां परित्यजेत्॥1॥ => अतिजीर्णाम्+ परित्यजेत्॥1॥ व्यङ्गां भग्नां => व्यङ्गाम्+ भग्नाम्+ भग्नां च => भग्नाम्+ च शैलाढ्यां न्यसेदन्यां => शैलाढ्याम्+ न्यसेत्+अन्याम्+ न्यसेदन्यां च => न्यसेत्+अन्याम्+ च सहस्रं नारसिंहेन => सहस्रम्+ नारसिंहेन तामुद्धरेद् गुरुः। => ताम्+उद्धरेत्+ गुरुः। दारवीं दारयेद्वह्नौ => दारवीम्+ दारयेत्+वह्नौ दारयेद्वह्नौ => दारयेत्+वह्नौ शैलजां प्रक्षिपेज्जले॥3॥ => शैलजाम्+ प्रक्षिपेत्+जले॥3॥ प्रक्षिपेज्जले॥3॥ => प्रक्षिपेत्+जले॥3॥ धातुजां रत्नजां => धातुजाम्+ रत्नजाम्+ रत्नजां वापि => रत्नजाम्+ वा+अपि वापि => वा+अपि जलेऽम्बुधौ। => जले+अम्बुधौ। यानमारोप्य => यानम्+आरोप्य जीर्णाङ्गं छाद्य => जीर्णाङ्गम्+ छाद्य प्रक्षिपेत्तोये => प्रक्षिपेत्+तोये दक्षिणां ददेत्। => दक्षिणाम्+ ददेत्। तन्मानां स्थापयेद्दिने। => तन्मानाम्+ स्थापयेत्+दिने। स्थापयेद्दिने। => स्थापयेत्+दिने। कूपवापीतडागादेर्जीर्णोद्धारे => कूपवापीतडागादेः+जीर्णोद्धारे जीर्णोद्धारकथनं नाम => जीर्णोद्धारकथनम्+ नाम सप्तषष्टितमोऽध्यायः॥67॥ => सप्तषष्टितमः+अध्यायः॥67॥ अष्टषष्टितमोऽध्यायः => अष्टषष्टितमः+अध्यायः भगवानुवाच => भगवान्+उवाच विधिं चोत्सवस्य => विधिम्+ च+उत्सवस्य चोत्सवस्य => च+उत्सवस्य तस्मिन्नब्दे => तस्मिन्+अब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकम्॥1॥ => च+एकरात्रम्+ त्रिरात्रम्+च+अष्टरात्रकम्॥1॥ त्रिरात्रञ्चाष्टरात्रकम्॥1॥ => त्रिरात्रम्+च+अष्टरात्रकम्॥1॥ स्थापनं निष्फलं => स्थापनम्+ निष्फलम्+ निष्फलं भवेत्। => निष्फलम्+ भवेत्। चापि => च+अपि कारकस्यानुकूले => कारकस्य+अनुकूले यात्रान्देवस्य => यात्राम्+देवस्य मङ्गलाङ्कुररोपैस्तु => मङ्गलाङ्कुररोपैः+तु शरावघटिकापालीस्त्वङ्कुरारोहणे => शरावघटिकापालीः+तु+अङ्कुरारोहणे यवाञ्छालींस्तिलान् => यवान्+शालीन्+तिलान् बलिं दद्यात् => बलिम्+ दद्यात् पुरं निशि॥5॥ => पुरम्+ निशि॥5॥ कुमुदादेश्च => कुमुदादेः+च सर्वभूतेभ्य एव => सर्वभूतेभ्यः+ एव पदेऽश्वमेधस्य => पदे+अश्वमेधस्य फलं तेषां => फलम्+ तेषाम्+ तेषां न => तेषाम्+ न देवतागारं देवं => देवतागारम्+ देवम्+ देवं विज्ञापयेद् => देवम्+ विज्ञापयेत्+ विज्ञापयेद् गुरुः॥7॥ => विज्ञापयेत्+ गुरुः॥7॥ तस्यारम्भमनुज्ञातुमर्हसे => तस्य+आरम्भम्+अनुज्ञातुम्+अर्हसे देवमेवन्तु => देवम्+एवम्+तु प्ररोहघटिकाभ्यान्तु => प्ररोहघटिकाभ्याम्+तु वेदिकां भूषितां => वेदिकाम्+ भूषिताम्+ भूषितां व्रजेत्॥9॥ => भूषिताम्+ व्रजेत्॥9॥ चतुःस्तम्भान्तु => चतुःस्तम्भाम्+तु प्रतिमां न्यसेत्। => प्रतिमाम्+ न्यसेत्। काम्यार्थं लेख्यचित्रेषु => काम्यार्थम्+ लेख्यचित्रेषु तत्राधिवासयेत्॥10॥ => तत्र+अधिवासयेत्॥10॥ घृताभ्यङ्गन्तु => घृताभ्यङ्गम्+तु घृतधाराभिषेकं वा => घृतधाराभिषेकम्+ वा सकलां शर्वरीं => सकलाम्+ शर्वरीम्+ शर्वरीं बुधः॥11॥ => शर्वरीम्+ बुधः॥11॥ दर्पणं दर्श्य => दर्पणम्+ दर्श्य नीराजं गीतवाद्यैश्च => नीराजम्+ गीतवाद्यैः+च गीतवाद्यैश्च => गीतवाद्यैः+च व्यजनं पूजनं => व्यजनम्+ पूजनम्+ पूजनं दीपं => पूजनम्+ दीपम्+ दीपं गन्धपुष्पादिभिर्यजेत्॥12॥ => दीपम्+ गन्धपुष्पादिभिः+यजेत्॥12॥ गन्धपुष्पादिभिर्यजेत्॥12॥ => गन्धपुष्पादिभिः+यजेत्॥12॥ प्रतिमायाश्च => प्रतिमायाः+च भक्तानां सर्वतीर्थफलं => भक्तानाम्+ सर्वतीर्थफलम्+ सर्वतीर्थफलं धृते॥13॥ => सर्वतीर्थफलम्+ धृते॥13॥ यात्राबिम्बं रथे => यात्राबिम्बम्+ रथे नयेद् गुरुर्न्नदीं => नयेत्+ गुरुः+नदीम्+ गुरुर्न्नदीं नादैश्छत्राद्यै => गुरुः+नदीम्+ नादैः+छत्राद्यैः+ नादैश्छत्राद्यै राष्ट्रपालिकाः॥14॥ => नादैः+छत्राद्यैः+ राष्ट्रपालिकाः॥14॥ योजनादर्व्वाक् => योजनात्+अर्व्वाक् वेदीन्तु => वेदीम्+तु वाहनादवतार्य्यैनां तस्यां => वाहनात्+अवतार्य्य+एनाम्+ तस्याम्+ तस्यां वेद्यान्निवेशयेत्॥15॥ => तस्याम्+ वेद्याम्+निवेशयेत्॥15॥ वेद्यान्निवेशयेत्॥15॥ => वेद्याम्+निवेशयेत्॥15॥ चरुं वै => चरुम्+ वै पायसं होमयेत्ततः। => पायसम्+ होमयेत्+ततः। होमयेत्ततः। => होमयेत्+ततः। वैदिकैर्मन्त्रैस्तीर्थान्यावाहयेत्ततः॥16॥ => वैदिकैः+मन्त्रैः+तीर्थानि+आवाहयेत्+ततः॥16॥ पूजयेदर्घ्यमुख्यकैः। => पूजयेत्+अर्घ्यमुख्यकैः। पुनर्देवं समादाय => पुनः+देवम्+ समादाय कृत्वाऽघमर्षणम्॥17॥ => कृत्वा+अघमर्षणम्॥17॥ स्नायान्महाजनैर्व्विप्रैर्वेद्यामुत्तार्य्य => स्नायात्+महाजनैः+विप्रैः+वेद्याम्+उत्तार्य्य तं न्यसेत्। => तम्+ न्यसेत्। प्रासादं तु => प्रासादम्+ तु नयेत्ततः। => नयेत्+ततः। पावकस्थन्तु => पावकस्थम्+तु स्याद्भुक्तिमुक्तिकृत्॥18॥ => स्यात्+भुक्तिमुक्तिकृत्॥18॥ देवयात्रोत्सवकथनं नाम => देवयात्रोत्सवकथनम्+ नाम अष्टषष्टितमोऽध्यायः॥68॥ => अष्टषष्टितमः+अध्यायः॥68॥ ऊनसप्ततितमोऽध्यायः => ऊनसप्ततितमः+अध्यायः अग्निरुवाच => अग्निः+उवाच प्रासादस्याग्रतः => प्रासादस्य+अग्रतः कुम्भान्मण्डपे => कुम्भान्+मण्डपे कुर्य्याद् ध्यानार्च्चनं => कुर्य्यात्+ ध्यानार्च्चनम्+ ध्यानार्च्चनं होमं => ध्यानार्च्चनम्+ होमम्+ होमं हरेरादौ => होमम्+ हरेः+आदौ हरेरादौ => हरेः+आदौ सहस्रं वा => सहस्रम्+ वा शतं वापि => शतम्+ वा+अपि वापि => वा+अपि स्नानद्रव्याण्यथाहृत्य => स्नानद्रव्याणि+अथ+आहृत्य कलशांश्चापि => कलशान्+च+अपि धारयेन्मण्डले => धारयेत्+मण्डले चतुरस्रं पुरं => चतुरस्रम्+ पुरम्+ पुरं कृत्वा => पुरम्+ कृत्वा रुद्रैस्तं प्रविभाजयेत्। => रुद्रैः+तम्+ प्रविभाजयेत्। चरुं स्थाप्य => चरुम्+ स्थाप्य पङ्क्तिं प्रमार्जयेत्॥4॥ => पङ्क्तिम्+ प्रमार्जयेत्॥4॥ शालिचूर्णादिनापूर्य्य => शालिचूर्णादिना+आपूर्य्य कुम्भमुद्रां ततो => कुम्भमुद्राम्+ ततः+ ततो बद्ध्वा => ततः+ बद्ध्वा घटं तत्रानयेद् => घटम्+ तत्र+आनयेत्+ तत्रानयेद् बुधः॥5॥ => तत्र+आनयेत्+ बुधः॥5॥ दर्भांस्तांस्तु => दर्भान्+तान्+तु पूर्णं सर्वरत्नयुतं => पूर्णम्+ सर्वरत्नयुतम्+ सर्वरत्नयुतं मध्ये => सर्वरत्नयुतम्+ मध्ये न्यसेद् घटम्॥6॥ => न्यसेत्+ घटम्॥6॥ यवव्रीहितिलांश्चैव => यवव्रीहितिलान्+च+एव कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु => कुलत्थमुद्गसिद्धार्थान्+तच्छुक्तान्+अष्टदिक्षु घृतपूर्णं घटं => घृतपूर्णम्+ घटम्+ घटं न्यसेत्। => घटम्+ न्यसेत्। जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकम्। => जम्बूशमीकपित्थानाम्+ त्वक्कषायैः+घटाष्टकम्। त्वक्कषायैर्घटाष्टकम्। => त्वक्कषायैः+घटाष्टकम्। मधुपूर्णं घटं => मधुपूर्णम्+ घटम्+ घटं न्यसेत्॥9॥ => घटम्+ न्यसेत्॥9॥ तीर्थक्षेत्रखलेष्वष्टौ => तीर्थक्षेत्रखलेषु+अष्टौ स्युर्घटाष्टके॥10॥ => स्युः+घटाष्टके॥10॥ तिलतैलघटं न्यसेत्। => तिलतैलघटम्+ न्यसेत्। नारङ्गमथ => नारङ्गम्+अथ जम्बीरं खर्जूरं => जम्बीरम्+ खर्जूरम्+ खर्जूरं मृद्विकां => खर्जूरम्+ मृद्विकाम्+ मृद्विकां क्रमात्॥11॥ => मृद्विकाम्+ क्रमात्॥11॥ नारिकेलं न्यसेत् => नारिकेलम्+ न्यसेत् पूगं दाडिमं => पूगम्+ दाडिमम्+ दाडिमं पनसं => दाडिमम्+ पनसम्+ पनसं फलम्। => पनसम्+ फलम्। क्षीरपूर्णं घटं => क्षीरपूर्णम्+ घटम्+ घटं न्यसेत्॥12॥ => घटम्+ न्यसेत्॥12॥ कुङ्कुमं नागपुष्पञ्च => कुङ्कुमम्+ नागपुष्पम्+च नागपुष्पञ्च => नागपुष्पम्+च चम्पकं मालतीं => चम्पकम्+ मालतीम्+ मालतीं क्रमात्। => मालतीम्+ क्रमात्। मल्लिकामथ => मल्लिकाम्+अथ पुन्नागं करवीरं => पुन्नागम्+ करवीरम्+ करवीरं महोत्पलम्॥13॥ => करवीरम्+ महोत्पलम्॥13॥ चाप्ये => च+आप्ये नादेयमथ => नादेयम्+अथ सामुद्रं सारसं => सामुद्रम्+ सारसम्+ सारसं कौपमेव => सारसम्+ कौपम्+एव कौपमेव => कौपम्+एव वर्षजं हिमतोयञ्च => वर्षजम्+ हिमतोयम्+च हिमतोयञ्च => हिमतोयम्+च नैर्झरङ्गाङ्गमेव => नैर्झरम्+गाङ्गम्+एव उदकान्यथ => उदकानि+अथ सहदेवीं कुमारीं => सहदेवीम्+ कुमारीम्+ कुमारीं च => कुमारीम्+ च सिंहीं व्याघ्रीं => सिंहीम्+ व्याघ्रीम्+ व्याघ्रीं तथाऽमृताम्। => व्याघ्रीम्+ तथा+अमृताम्। तथाऽमृताम्। => तथा+अमृताम्। विष्णुपर्णीं शतशिवां => विष्णुपर्णीम्+ शतशिवाम्+ शतशिवां वचां => शतशिवाम्+ वचाम्+ वचां दिव्यौषधीर्न्यसेत्॥16॥ => वचाम्+ दिव्यौषधीः+न्यसेत्॥16॥ दिव्यौषधीर्न्यसेत्॥16॥ => दिव्यौषधीः+न्यसेत्॥16॥ दधिघटं न्यसेत्। => दधिघटम्+ न्यसेत्। पत्रमेलां त्वचं => पत्रमेलाम्+ त्वचम्+ त्वचं कुष्ठं => त्वचम्+ कुष्ठम्+ कुष्ठं बालकं => कुष्ठम्+ बालकम्+ बालकं चन्दनद्वयम्॥17॥ => बालकम्+ चन्दनद्वयम्॥17॥ लतां कस्तूरिकां => लताम्+ कस्तूरिकाम्+ कस्तूरिकां चैव => कस्तूरिकाम्+ च+एव चैव => च+एव कृष्णागुरुमनुक्रमात्। => कृष्णागुरुम्+अनुक्रमात्। शान्तितोयमथैकतः॥18॥ => शान्तितोयम्+अथ+एकतः॥18॥ चन्द्रतारं क्रमाच्छुक्लं => चन्द्रतारम्+ क्रमात्+शुक्लम्+ क्रमाच्छुक्लं गिरिसारं => क्रमात्+शुक्लम्+ गिरिसारम्+ गिरिसारं त्रपु => गिरिसारम्+ त्रपु घनसारं तथा => घनसारम्+ तथा शीर्षं पूर्वादौ => शीर्षम्+ पूर्वादौ रत्नमेव => रत्नम्+एव घृतेनाभ्यज्य => घृतेन+अभ्यज्य चोद्वर्त्य => च+उद्वर्त्य स्नपयेन्मूलमन्त्रतः। => स्नपयेत्+मूलमन्त्रतः। पूजयेद्वह्नौ => पूजयेत्+वह्नौ पूर्णाहुतिं चरेत्॥20॥ => पूर्णाहुतिम्+ चरेत्॥20॥ बलिञ्च => बलिम्+च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः। => सर्वभूतेभ्यः+ भोजयेत्+दत्तदक्षिणः। भोजयेद्दत्तदक्षिणः। => भोजयेत्+दत्तदक्षिणः। देवैश्च => देवैः+च मुनिभिर्भूपैर्द्देवं संस्नाप्य => मुनिभिः+भूपैः+देवम्+ संस्नाप्य चेश्वराः॥21॥ => च+ईश्वराः॥21॥ स्नापयित्वेत्थं स्नपनोत्सवकं => स्नापयित्वा+इत्थम्+ स्नपनोत्सवकम्+ स्नपनोत्सवकं चरेत्। => स्नपनोत्सवकम्+ चरेत्। घटानां सर्वभाग् => घटानाम्+ सर्वभाक्+ सर्वभाग् भवेत्॥22॥ => सर्वभाक्+ भवेत्॥22॥ पूर्णसंस्नापनं कृतम्। => पूर्णसंस्नापनम्+ कृतम्। चोत्सवं स्नानपूर्वकम्॥23॥ => च+उत्सवम्+ स्नानपूर्वकम्॥23॥ यज्ञावभृथस्नानं नाम => यज्ञावभृथस्नानम्+ नाम ऊनसप्ततितमोऽध्यायः॥69॥ => ऊनसप्ततितमः+अध्यायः॥69॥ सप्ततितमोऽध्यायः => सप्ततितमः+अध्यायः भगवानुवाच => भगवान्+उवाच प्रतिष्ठां पादपानाञ्च => प्रतिष्ठाम्+ पादपानाम्+च पादपानाञ्च => पादपानाम्+च वक्ष्येऽहं भुक्तिमुक्तिदाम्। => वक्ष्ये+अहम्+ भुक्तिमुक्तिदाम्। सर्वौषध्युदकैर्ल्लिप्तान् => सर्वौषध्युदकैः+लिप्तान् वृक्षान्माल्यैरलङ्कृत्य => वृक्षान्+माल्यैः+अलङ्कृत्य वासोभिरभिवेष्टयेत्। => वासोभिः+अभिवेष्टयेत्। कार्य्यं सर्वेषां => कार्य्यम्+ सर्वेषाम्+ सर्वेषां कर्णवेधनम्॥2॥ => सर्वेषाम्+ कर्णवेधनम्॥2॥ हेमशलाकयाऽञ्जनञ्च => हेमशलाकया+अञ्जनम्+च वेद्यान्तु => वेद्याम्+तु अधिवासयेच्च => अधिवासयेत्+च प्रत्येकं घटान् => प्रत्येकम्+ घटान् इन्द्रादेरधिवासोऽथ => इन्द्रादेः+अधिवासः+अथ कार्यो वनस्पतेः। => कार्यः+ वनस्पतेः। वृक्षमध्यादुत्सृजेद् गां => वृक्षमध्यात्+उत्सृजेत्+ गाम्+ गां ततोऽभिषेकमन्त्रतः॥4॥ => गाम्+ ततः+अभिषेकमन्त्रतः॥4॥ ततोऽभिषेकमन्त्रतः॥4॥ => ततः+अभिषेकमन्त्रतः॥4॥ ऋग्यजुःसाममन्त्रैश्च => ऋग्यजुःसाममन्त्रैः+च वारुणैर्मङ्गलै रवैः। => वारुणैः+मङ्गलैः+ रवैः। वृक्षवेदिककुम्भैश्च => वृक्षवेदिककुम्भैः+च स्नपनं द्विजपुङ्गवाः॥5॥ => स्नपनम्+ द्विजपुङ्गवाः॥5॥ तरूणां यजमानस्य => तरूणाम्+ यजमानस्य कुर्य्युश्च => कुर्य्युः+च भूषितो दक्षिणां => भूषितः+ दक्षिणाम्+ दक्षिणां दद्याद् => दक्षिणाम्+ दद्यात्+ दद्याद् गोभूभूषणवस्त्रकम्॥6॥ => दद्यात्+ गोभूभूषणवस्त्रकम्॥6॥ भोजनं दद्याद्यावद्दिनचतुष्टयम्। => भोजनम्+ दद्यात्+यावत्+दिनचतुष्टयम्। दद्याद्यावद्दिनचतुष्टयम्। => दद्यात्+यावत्+दिनचतुष्टयम्। होमस्तिलाद्यैः => होमः+तिलाद्यैः कार्यस्तु => कार्यः+तु पलाशसमिधैस्तथा॥7॥ => पलाशसमिधैः+तथा॥7॥ द्विगुणं दद्यात् => द्विगुणम्+ दद्यात् पूर्ववन्मण्डपादिकम्। => पूर्ववत्+मण्डपादिकम्। सिद्धिर्वृक्षारामप्रतिष्ठया॥8॥ => सिद्धिः+वृक्षारामप्रतिष्ठया॥8॥ स्कन्दायेशो यथा => स्कन्दाय+ईशः+ यथा प्रतिष्ठाद्यं तथा => प्रतिष्ठाद्यम्+ तथा पादपारामप्रतिष्ठाकथनं नाम => पादपारामप्रतिष्ठाकथनम्+ नाम सप्ततितमोऽध्यायः॥70॥ => सप्ततितमः+अध्यायः॥70॥ एकसप्ततितमोऽध्यायः => एकसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच गणपूजां प्रवक्ष्यामि => गणपूजाम्+ प्रवक्ष्यामि निर्विघ्नामखिलार्थदाम्। => निर्विघ्नाम्+अखिलार्थदाम्। हृदयमेकदंष्ट्राय => हृदयम्+एकदंष्ट्राय सुदण्डहस्तायाक्षि => सुदण्डहस्ताय+अक्षि तथाऽस्त्रकम्॥2॥ => तथा+अस्त्रकम्॥2॥ गणो गुरुः => गणः+ गुरुः मुख्यास्थिमण्डलं चाधश्चोर्ध्वच्छदनमर्चयेत्॥3॥ => मुख्यास्थिमण्डलम्+ च+अधः+च+ऊर्ध्वच्छदनम्+अर्चयेत्॥3॥ चाधश्चोर्ध्वच्छदनमर्चयेत्॥3॥ => च+अधः+च+ऊर्ध्वच्छदनम्+अर्चयेत्॥3॥ पद्मकर्णिकबीजांश्च => पद्मकर्णिकबीजान्+च ज्वालिनीं नन्दयाऽर्च्चयेत्। => ज्वालिनीम्+ नन्दया+अर्च्चयेत्। नन्दयाऽर्च्चयेत्। => नन्दया+अर्च्चयेत्। आसनं गन्धमृत्तिका। => आसनम्+ गन्धमृत्तिका। यं शोषो => यम्+ शोषः+ शोषो रं => शोषः+ रम्+ रं च => रम्+ च दहनं प्लवो => दहनम्+ प्लवः+ प्लवो लं => प्लवः+ लम्+ लं वं => लम्+ वम्+ वं तथाऽमृतम्॥5॥ => वम्+ तथा+अमृतम्॥5॥ तथाऽमृतम्॥5॥ => तथा+अमृतम्॥5॥ तन्नो दन्ती => तन्नः+ दन्ती गणपतिर्गणाधिपो गणेशो => गणपतिः+गणाधिपः+ गणेशः+ गणेशो गणनायकः। => गणेशः+ गणनायकः। गणक्रीडो वक्रतुण्ड => गणक्रीडः+ वक्रतुण्डः+ वक्रतुण्ड एकदंष्ट्रो => वक्रतुण्डः+ एकदंष्ट्रः+ एकदंष्ट्रो महोदरः॥6॥ => एकदंष्ट्रः+ महोदरः॥6॥ गजवक्त्रो लम्बकुक्षिर्विकटो => गजवक्त्रः+ लम्बकुक्षिः+विकटः+ लम्बकुक्षिर्विकटो विघ्ननाशनः। => लम्बकुक्षिः+विकटः+ विघ्ननाशनः। धूम्रवर्णो महेन्द्राद्याः => धूम्रवर्णः+ महेन्द्राद्याः पूज्या गणपतेः => पूज्याः+ गणपतेः विनायकपूजाकथनं नाम => विनायकपूजाकथनम्+ नाम एकसप्ततितमोऽध्यायः॥71॥ => एकसप्ततितमः+अध्यायः॥71॥ द्विसप्ततितमोऽध्यायः => द्विसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच नित्याद्यं स्नानं => नित्याद्यम्+ स्नानम्+ स्नानं पूजां => स्नानम्+ पूजाम्+ पूजां प्रतिष्ठया। => पूजाम्+ प्रतिष्ठया। खात्वाऽसिना => खात्वा+असिना मृदमष्टाङ्गुलां ततः॥1॥ => मृदम्+अष्टाङ्गुलाम्+ ततः॥1॥ पुनस्तेनैव => पुनः+तेन+एव पयसस्तीरे => पयसः+तीरे निधायास्त्रेण => निधाय+अस्त्रेण शिखयोद्धृत्य => शिखया+उद्धृत्य विभजेत्त्रिधा। => विभजेत्+त्रिधा। नाभिपादान्तं प्रक्षाल्य => नाभिपादान्तम्+ प्रक्षाल्य पुनरन्यया॥3॥ => पुनः+अन्यया॥3॥ अस्त्राभिलब्धयालभ्य => अस्त्राभिलब्धया+आलभ्य निरुद्ध्याक्षाणि => निरुद्ध्य+अक्षाणि पाणिभ्यां प्राणान् => पाणिभ्याम्+ प्राणान् निमज्यासीत => निमज्य+आसीत हृद्यस्त्रं स्मरन् => हृदि+अस्त्रम्+ स्मरन् मलस्नानं विधायेत्थं => मलस्नानम्+ विधाय+इत्थम्+ विधायेत्थं समुत्थाय => विधाय+इत्थम्+ समुत्थाय अस्त्रसन्ध्यामुपास्याथ => अस्त्रसन्ध्याम्+उपास्य+अथ विधिस्नानं सदाचरेत्। => विधिस्नानम्+ सदा+आचरेत्। सदाचरेत्। => सदा+आचरेत्। सारस्वतादितीर्थानां एकमङ्कुशमुद्रया॥6॥ => सारस्वतादितीर्थानाम्+ एकम्+अङ्कुशमुद्रया॥6॥ एकमङ्कुशमुद्रया॥6॥ => एकम्+अङ्कुशमुद्रया॥6॥ हृदाकृष्य => हृदा+आकृष्य तथास्थाप्य => तथा+आस्थाप्य शेषं मृद्भागमादाय => शेषम्+ मृद्भागम्+आदाय मृद्भागमादाय => मृद्भागम्+आदाय कुर्याद्भागत्रयमुदङ्मुखः। => कुर्यात्+भागत्रयम्+उदङ्मुखः। अङ्गैर्द्दक्षिणमेकाद्यं पूर्वमस्त्रेण => अङ्गैः+दक्षिणम्+एकाद्यम्+ पूर्वम्+अस्त्रेण पूर्वमस्त्रेण => पूर्वम्+अस्त्रेण सौम्यं जपेद्भागत्रयं => सौम्यम्+ जपेत्+भागत्रयम्+ जपेद्भागत्रयं क्रमात्। => जपेत्+भागत्रयम्+ क्रमात्। पूर्वं हूं => पूर्वम्+ हूम्+ हूं फडन्तशरात्मना॥9॥ => हूम्+ फडन्तशरात्मना॥9॥ कुर्याच्छिवेन => कुर्यात्+शिवेन शिवतीर्थं भुजक्रमात्। => शिवतीर्थम्+ भुजक्रमात्। सर्वाङ्गमङ्गजप्तेन => सर्वाङ्गम्+अङ्गजप्तेन पठन्नङ्गचतुष्टयम्। => पठन्+अङ्गचतुष्टयम्। शिवं स्मरन्निमज्जेत => शिवम्+ स्मरन्+निमज्जेत स्मरन्निमज्जेत => स्मरन्+निमज्जेत हरिं गङ्गेति => हरिम्+ गङ्गा+इति गङ्गेति => गङ्गा+इति कुर्यादभिषेचनम्॥12॥ => कुर्यात्+अभिषेचनम्॥12॥ रक्षार्थं पूर्वादौ => रक्षार्थम्+ पूर्वादौ निक्षिपेज्जलम्। => निक्षिपेत्+जलम्। चोत्तीर्य => च+उत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत्। => तत्तीर्थम्+ संहारिण्या+उपसंहरेत्। संहारिण्योपसंहरेत्। => संहारिण्या+उपसंहरेत्। अथातो विधिशुद्धेन => अथ+अतः+ विधिशुद्धेन स्नानमाचरेत्। => स्नानम्+आचरेत्। पादपर्यन्तं ह्रूं => पादपर्यन्तम्+ ह्रूम्+ ह्रूं फडन्तशरात्मना॥15॥ => ह्रूम्+ फडन्तशरात्मना॥15॥ मलस्नानं विधिस्नानं => मलस्नानम्+ विधिस्नानम्+ विधिस्नानं समाचरेत्। => विधिस्नानम्+ समाचरेत्। क्रमेणोद्धूनयेन्मूर्द्ध्नि => क्रमेण+उद्धूनयेत्+मूर्द्ध्नि चावश्यकादिकम्। => च+आवश्यकादिकम्। स्त्रीपुन्नपुंसकं शूद्रं => स्त्रीपुन्नपुंसकम्+ शूद्रम्+ शूद्रं बिडालशशमूषिकम्॥18॥ => शूद्रम्+ बिडालशशमूषिकम्॥18॥ स्नानमाग्नेयकं स्पृष्ट्वा => स्नानम्+आग्नेयकम्+ स्पृष्ट्वा शुचावुद्वलकं चरेत्। => शुचौ+उद्वलकम्+ चरेत्। प्राङ्मुखेनोर्ध्वबाहुना॥19॥ => प्राङ्मुखेन+ऊर्ध्वबाहुना॥19॥ माहेन्द्रं स्नानमैशेन => माहेन्द्रम्+ स्नानम्+ऐशेन स्नानमैशेन => स्नानम्+ऐशेन कार्यं सप्तपदावधि। => कार्यम्+ सप्तपदावधि। पावनं नवमन्त्रेण => पावनम्+ नवमन्त्रेण स्नानन्तद्वर्मणाऽथवा। => स्नानम्+तद्वर्मणा+अथवा। सद्योजातादिभिर्म्मन्त्रैरम्भोभिरभिषेचनम्॥21॥ => सद्योजातादिभिः+मन्त्रैः+अम्भोभिः+अभिषेचनम्॥21॥ मन्त्रस्नानं भवेदेवं => मन्त्रस्नानम्+ भवेत्+एवम्+ भवेदेवं वारुणाग्नेययोरपि। => भवेत्+एवम्+ वारुणाग्नेययोः+अपि। वारुणाग्नेययोरपि। => वारुणाग्नेययोः+अपि। मानसं स्नानं => मानसम्+ स्नानम्+ स्नानं सर्वत्र => स्नानम्+ सर्वत्र विहितं च => विहितम्+ च तन्मन्त्रैरेवं स्नानादि => तन्मन्त्रैः+एवम्+ स्नानादि सन्ध्याविधिं प्रवक्ष्यामि => सन्ध्याविधिम्+ प्रवक्ष्यामि मन्त्रैर्भिन्नैः => मन्त्रैः+भिन्नैः समं गुह। => समम्+ गुह। पिबेदम्बु => पिबेत्+अम्बु स्वधान्तैरात्मतत्वाद्यैस्ततः => स्वधान्तैः+आत्मतत्वाद्यैः+ततः स्पृशेद्धृदा। => स्पृशेत्+हृदा। शकलीकरणं कृत्वा => शकलीकरणम्+ कृत्वा समावर्तयेन्मन्त्री => समावर्तयेत्+मन्त्री सन्ध्याञ्च => सन्ध्याम्+च ब्राह्मीं प्रातः => ब्राह्मीम्+ प्रातः स्मरेन्नरः॥26॥ => स्मरेत्+नरः॥26॥ हंसपद्मासनां रक्तां => हंसपद्मासनाम्+ रक्ताम्+ रक्तां चतुर्वक्त्रां => रक्ताम्+ चतुर्वक्त्राम्+ चतुर्वक्त्रां चतुर्भुजाम्। => चतुर्वक्त्राम्+ चतुर्भुजाम्। प्रस्कन्दमालिनीं दक्षे => प्रस्कन्दमालिनीम्+ दक्षे तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने => तार्क्ष्यपद्मासनाम्+ ध्यायेत्+मध्याह्ने ध्यायेन्मध्याह्ने => ध्यायेत्+मध्याह्ने वैष्णवीं सिताम्। => वैष्णवीम्+ सिताम्। शङ्खचक्रधरां वामे => शङ्खचक्रधराम्+ वामे रौद्रीं ध्यायेद् => रौद्रीम्+ ध्यायेत्+ ध्यायेद् वृषाब्जस्थां => ध्यायेत्+ वृषाब्जस्थाम्+ वृषाब्जस्थां त्रिनेत्रां => वृषाब्जस्थाम्+ त्रिनेत्राम्+ त्रिनेत्रां शशिभूषिताम्। => त्रिनेत्राम्+ शशिभूषिताम्। त्रिशूलाक्षधरां दक्षे => त्रिशूलाक्षधराम्+ दक्षे साक्षिणीं कर्मणां => साक्षिणीम्+ कर्मणाम्+ कर्मणां सन्ध्याम् => कर्मणाम्+ सन्ध्याम् आत्मानं तत्प्रभानुगम्। => आत्मानम्+ तत्प्रभानुगम्। परमोच्यते॥31॥ => परमा+उच्यते॥31॥ पैत्र्यं मूले => पैत्र्यम्+ मूले ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं => ब्राह्म्यम्+अङ्गुष्ठमूलस्थम्+ तीर्थम्+ तीर्थं दैवं => तीर्थम्+ दैवम्+ दैवं कराग्रतः॥32॥ => दैवम्+ कराग्रतः॥32॥ वह्नेस्तीर्थं सोमस्य => वह्नेः+तीर्थम्+ सोमस्य ऋषीणां तु => ऋषीणाम्+ तु शिवात्मकैर्म्मन्त्रैः => शिवात्मकैः+मन्त्रैः तीर्थं शिवात्मकम्। => तीर्थम्+ शिवात्मकम्। मार्ज्जनं संहितामन्त्रैस्तत्तोयेन => मार्ज्जनम्+ संहितामन्त्रैः+तत्तोयेन संहितामन्त्रैस्तत्तोयेन => संहितामन्त्रैः+तत्तोयेन वामपाणिपतत्तोययोजनं सव्यपाणिना। => वामपाणिपतत्तोययोजनम्+ सव्यपाणिना। क्रमान्मन्त्रैर्मार्जनं समुदाहृतम्॥35॥ => क्रमात्+मन्त्रैः+मार्जनम्+ समुदाहृतम्॥35॥ तदुपनासाग्रं दक्षपाणिपुटस्थितम्। => तदुपनासाग्रम्+ दक्षपाणिपुटस्थितम्। बोधरूपं सितं => बोधरूपम्+ सितम्+ सितं तोयं => सितम्+ तोयम्+ तोयं वाममाकृष्य => तोयम्+ वामम्+आकृष्य वाममाकृष्य => वामम्+आकृष्य पापं कज्जलाभासम्पिङ्गयारिच्य => पापम्+ कज्जलाभासम्+पिङ्गया+आरिच्य कज्जलाभासम्पिङ्गयारिच्य => कज्जलाभासम्+पिङ्गया+आरिच्य क्षिपेद्वज्रशिलायान्तु => क्षिपेत्+वज्रशिलायाम्+तु तद्भवेदघमर्षणम्॥37॥ => तत्+भवेत्+अघमर्षणम्॥37॥ शिवायार्घ्याञ्जलिन्दत्वा => शिवाय+अर्घ्याञ्जलिम्+दत्वा गायत्रीं शक्तितो => गायत्रीम्+ शक्तितः+ शक्तितो जपेत्॥38॥ => शक्तितः+ जपेत्॥38॥ तर्पणं सम्प्रवक्ष्यामि => तर्पणम्+ सम्प्रवक्ष्यामि तर्पयेद्वौ => तर्पयेत्+वौ शिवायेति => शिवाय+इति स्वाहान्यान् => स्वाहा+अन्यान् ह्रां हृदयाय => ह्राम्+ हृदयाय ह्रीं शिरसे => ह्रीम्+ शिरसे ह्रूं शिखायै => ह्रूम्+ शिखायै ह्रैं कवचाय। => ह्रैम्+ कवचाय। अस्त्रायाष्टौ => अस्त्राय+अष्टौ हृदादित्येभ्य एव => हृदा+आदित्येभ्यः+ एव हां वसुभ्योऽथ => हाम्+ वसुभ्यः+अथ वसुभ्योऽथ => वसुभ्यः+अथ रुद्रेभ्यो विश्वेभ्यश्चैव => रुद्रेभ्यः+ विश्वेभ्यः+च+एव विश्वेभ्यश्चैव => विश्वेभ्यः+च+एव भृगुभ्यो हामङ्गिरोभ्य => भृगुभ्यः+ हाम्+अङ्गिरोभ्यः+ हामङ्गिरोभ्य ऋषीन् => हाम्+अङ्गिरोभ्यः+ ऋषीन् कण्ठोपवीत्यथ॥41॥ => कण्ठोपवीती+अथ॥41॥ अत्रयेऽथ => अत्रये+अथ नमश्चाथ => नमः+च+अथ मनुष्यांश्च => मनुष्यान्+च हां सनन्दाय => हाम्+ सनन्दाय सर्व्वेभ्यो भूतेभ्यो => सर्व्वेभ्यः+ भूतेभ्यः+ भूतेभ्यो वौषट् => भूतेभ्यः+ वौषट् देवपितॄनथ। => देवपितॄन्+अथ। कुशमूलाग्रतस्तिलैः॥45॥ => कुशमूलाग्रतः+तिलैः॥45॥ कव्यवाहानलायाथ => कव्यवाहानलाय+अथ चाग्निसोमाय => च+अग्निसोमाय ओं हाम् => ओम्+ हाम् प्रेतपितॄंस्तथा। => प्रेतपितॄन्+तथा। स्वधाऽथ => स्वधा+अथ वृद्धप्रपितामहेभ्यो मातृभ्यश्च => वृद्धप्रपितामहेभ्यः+ मातृभ्यः+च मातृभ्यश्च => मातृभ्यः+च हां मातामहेभ्यः => हाम्+ मातामहेभ्यः हां प्रमातामहेभ्यश्च॥49॥ => हाम्+ प्रमातामहेभ्यः+च॥49॥ प्रमातामहेभ्यश्च॥49॥ => प्रमातामहेभ्यः+च॥49॥ पितृभ्यस्तथा। => पितृभ्यः+तथा। सर्वाचार्य्येभ्य एव => सर्वाचार्य्येभ्यः+ एव दिशां दिक्पतिसिद्धानां => दिशाम्+ दिक्पतिसिद्धानाम्+ दिक्पतिसिद्धानां मातॄणां => दिक्पतिसिद्धानाम्+ मातॄणाम्+ मातॄणां ग्रहरक्षसाम्॥51॥ => मातॄणाम्+ ग्रहरक्षसाम्॥51॥ द्विसप्ततितमोऽध्यायः॥72॥ => द्विसप्ततितमः+अध्यायः॥72॥ त्रिसप्ततितमोऽध्यायः => त्रिसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच सूर्य्यार्चनं स्कन्द => सूर्य्यार्चनम्+ स्कन्द अहं तेजोमयः => अहम्+ तेजोमयः सूर्य्य इति => सूर्य्यः+ इति ध्यात्वार्घ्यमर्चयेत्॥1॥ => ध्यात्वा+अर्घ्यम्+अर्चयेत्॥1॥ पूरयेद्रक्तवर्णेन => पूरयेत्+रक्तवर्णेन तं सम्पूज्य => तम्+ सम्पूज्य रवेरङ्गैः => रवेः+अङ्गैः तज्जलैर्द्रव्यं पूर्वास्यो => तज्जलैः+द्रव्यम्+ पूर्वास्यः+ पूर्वास्यो भानुमर्चयेत्। => पूर्वास्यः+ भानुम्+अर्चयेत्। भानुमर्चयेत्। => भानुम्+अर्चयेत्। अं हृद्बीजादि => अम्+ हृद्बीजादि पूजनं दण्डिपिङ्गलौ॥3॥ => पूजनम्+ दण्डिपिङ्गलौ॥3॥ अं गणाय => अम्+ गणाय गुरुं पीठमध्ये => गुरुम्+ पीठमध्ये प्रभूतं चासनं => प्रभूतम्+ च+आसनम्+ चासनं यजेत्॥4॥ => च+आसनम्+ यजेत्॥4॥ विमलं सारमाराध्यं => विमलम्+ सारम्+आराध्यम्+ सारमाराध्यं परमं => सारम्+आराध्यम्+ परमम्+ परमं सुखम्। => परमम्+ सुखम्। रां च => राम्+ च दीप्तां रीं => दीप्ताम्+ रीम्+ रीं सूक्ष्मां => रीम्+ सूक्ष्माम्+ सूक्ष्मां रुं => सूक्ष्माम्+ रुम्+ रुं जयां => रुम्+ जयाम्+ जयां क्रमात्। => जयाम्+ क्रमात्। रूं भद्रां => रूम्+ भद्राम्+ भद्रां रें => भद्राम्+ रेम्+ रें विभूतीश्च => रेम्+ विभूतीः+च विभूतीश्च => विभूतीः+च विमलां रैममोघया॥6॥ => विमलाम्+ रैम्+अमोघया॥6॥ रैममोघया॥6॥ => रैम्+अमोघया॥6॥ रों रौं => रोम्+ रौम्+ रौं विद्युता => रौम्+ विद्युता शक्तिं पूर्वाद्याः => शक्तिम्+ पूर्वाद्याः रं मध्ये => रम्+ मध्ये अर्कासनं स्यात् => अर्कासनम्+ स्यात् सूर्य्यमूर्त्तिं षडक्षरम्॥7॥ => सूर्य्यमूर्त्तिम्+ षडक्षरम्॥7॥ ओं हं => ओम्+ हम्+ हं खं => हम्+ खम्+ खं खोलकायेति => खम्+ खोलकाय+इति खोलकायेति => खोलकाय+इति यजेदावाह्य => यजेत्+आवाह्य ललाटाकृष्टमञ्जल्यां ध्यात्वा => ललाटाकृष्टम्+अञ्जल्याम्+ ध्यात्वा रक्तं न्यसेद्रविम्॥8॥ => रक्तम्+ न्यसेत्+रविम्॥8॥ न्यसेद्रविम्॥8॥ => न्यसेत्+रविम्॥8॥ ह्रां ह्रीं => ह्राम्+ ह्रीम्+ ह्रीं सः => ह्रीम्+ सः नमो मुद्रयावाहनादिकम्। => नमः+ मुद्रया+आवाहनादिकम्। मुद्रयावाहनादिकम्। => मुद्रया+आवाहनादिकम्। बिम्बमुद्रां गन्धादिकं => बिम्बमुद्राम्+ गन्धादिकम्+ गन्धादिकं ददेत्॥9॥ => गन्धादिकम्+ ददेत्॥9॥ पद्ममुद्रां बिल्वमुद्रां => पद्ममुद्राम्+ बिल्वमुद्राम्+ बिल्वमुद्रां प्रदर्श्याग्नौ => बिल्वमुद्राम्+ प्रदर्श्य+अग्नौ प्रदर्श्याग्नौ => प्रदर्श्य+अग्नौ आं हृदयाय => आम्+ हृदयाय हुं कवचाय => हुम्+ कवचाय हां नेत्रायेति => हाम्+ नेत्राय+इति नेत्रायेति => नेत्राय+इति अस्त्रायेति => अस्त्राय+इति ततो मुद्राः => ततः+ मुद्राः हृदादीनां गोविषाणा => हृदादीनाम्+ गोविषाणा ग्रहाणां च => ग्रहाणाम्+ च सों सोमं => सोम्+ सोमम्+ सोमं बुं => सोमम्+ बुम्+ बुं बुधं => बुम्+ बुधम्+ बुधं बृञ्च => बुधम्+ बृम्+च बृञ्च => बृम्+च जीवं भं => जीवम्+ भम्+ भं भार्गवं => भम्+ भार्गवम्+ भार्गवं यजेत्॥13॥ => भार्गवम्+ यजेत्॥13॥ पूर्वादिकेऽग्न्यादौ => पूर्वादिके+अग्न्यादौ अं भौमं => अम्+ भौमम्+ भौमं शं => भौमम्+ शम्+ शं शनैश्चरम्। => शम्+ शनैश्चरम्। रं राहुं => रम्+ राहुम्+ राहुं कें => राहुम्+ केम्+ कें केतवे => केम्+ केतवे गन्धाद्यैश्च => गन्धाद्यैः+च मूलं जप्त्वार्घ्यपात्राम्बु => मूलम्+ जप्त्वा+अर्घ्यपात्राम्बु जप्त्वार्घ्यपात्राम्बु => जप्त्वा+अर्घ्यपात्राम्बु पराङ्मुखञ्चार्कं क्षमस्वेति => पराङ्मुखम्+च+अर्कम्+ क्षमस्व+इति क्षमस्वेति => क्षमस्व+इति ततो वदेत्॥15॥ => ततः+ वदेत्॥15॥ समाहृत्याणुसंहृतिम्। => समाहृत्य+अणुसंहृतिम्। शिवसूर्येति => शिवसूर्य+इति संहारिण्योपसंस्कृतिम्॥16॥ => संहारिणि+उपसंस्कृतिम्॥16॥ योजयेत्तेजश्चण्डाय => योजयेत्+तेजः+चण्डाय रविनिर्म्माल्यमर्प्पयेत्। => रविनिर्म्माल्यम्+अर्प्पयेत्। अभ्यर्च्यैशजपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत्॥17॥ => अभ्यर्च्य+ऐशजपात्+ध्यानात्+होमात्+सर्वम्+ रवेः+भवेत्॥17॥ रवेर्भवेत्॥17॥ => रवेः+भवेत्॥17॥ त्रिसप्ततितमोऽध्यायः॥73॥ => त्रिसप्ततितमः+अध्यायः॥73॥ चतुःसप्ततितमोऽध्यायः => चतुःसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच शिवपूजां प्रवक्ष्यामि => शिवपूजाम्+ प्रवक्ष्यामि द्वारमस्त्राम्बुना => द्वारम्+अस्त्राम्बुना होमादिद्वारपान्यजेत्॥1॥ => होमादिद्वारपान्+यजेत्॥1॥ गणं सरस्वतीं => गणम्+ सरस्वतीम्+ सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके => सरस्वतीम्+ लक्ष्मीम्+ऊर्ध्वोदुम्बरके लक्ष्मीमूर्ध्वोदुम्बरके => लक्ष्मीम्+ऊर्ध्वोदुम्बरके दक्षिणेऽथ => दक्षिणे+अथ महाकालं च => महाकालम्+ च यमुनां दिव्यदृष्टिनिपातितः। => यमुनाम्+ दिव्यदृष्टिनिपातितः। विघ्नांश्च => विघ्नान्+च दक्षपार्ष्णित्रिभिर्घातैर्भूमिष्ठान्यागमन्दिरम्। => दक्षपार्ष्णित्रिभिः+घातैः+भूमिष्ठान्+यागमन्दिरम्। देहलीं लङ्घयेद्वामशाखामाश्रित्य => देहलीम्+ लङ्घयेत्+वामशाखाम्+आश्रित्य लङ्घयेद्वामशाखामाश्रित्य => लङ्घयेत्+वामशाखाम्+आश्रित्य विन्यस्यास्त्रमुदुम्बुरे। => विन्यस्य+अस्त्रम्+उदुम्बुरे। ओं हां => ओम्+ हाम्+ हां वास्त्वधिपतये => हाम्+ वास्त्वधिपतये मध्यतो यजेत्॥5॥ => मध्यतः+ यजेत्॥5॥ शुद्धानादाय => शुद्धान्+आदाय शिवान्मौनी => शिवात्+मौनी गङ्गादिकमनुव्रजेत्॥6॥ => गङ्गादिकम्+अनुव्रजेत्॥6॥ पूरयेदम्बुधौ => पूरयेत्+अम्बुधौ तांस्तान् => तान्+तान् पूजार्थं भूतशुद्ध्यादि => पूजार्थम्+ भूतशुद्ध्यादि ततो न्यस्य => ततः+ न्यस्य सौम्यास्यश्च => सौम्यास्यः+च संहारमुद्रयादाय => संहारमुद्रया+आदाय भोग्यकर्म्मोपभोगार्थं पाणिकच्छपिकाख्यया। => भोग्यकर्म्मोपभोगार्थम्+ पाणिकच्छपिकाख्यया। निजात्मानं द्वादशान्तपदेऽथवा॥10॥ => निजात्मानम्+ द्वादशान्तपदे+अथवा॥10॥ द्वादशान्तपदेऽथवा॥10॥ => द्वादशान्तपदे+अथवा॥10॥ सुषिरन्तनौ। => सुषिरम्+तनौ। चरणाङ्गुष्ठयोर्युग्मान् => चरणाङ्गुष्ठयोः+युग्मान् शक्तिं हृद्व्यापिनीं => शक्तिम्+ हृद्व्यापिनीम्+ हृद्व्यापिनीं पश्चाद्धूङ्कारे => हृद्व्यापिनीम्+ पश्चात्+हूङ्कारे पश्चाद्धूङ्कारे => पश्चात्+हूङ्कारे प्राणरोधं हि => प्राणरोधम्+ हि निवेशयेद्रेचकान्ते => निवेशयेत्+रेचकान्ते फडन्तेनाथ => फडन्तेन+अथ ग्रन्थीन्निर्भिद्य => ग्रन्थीन्+निर्भिद्य हूङ्कारं मूर्द्ध्नि => हूङ्कारम्+ मूर्द्ध्नि सम्पुटं हृदयेनाथ => सम्पुटम्+ हृदयेन+अथ हृदयेनाथ => हृदयेन+अथ हूं शिखोपरि => हूम्+ शिखोपरि शुद्धं बिन्द्वात्मकं => शुद्धम्+ बिन्द्वात्मकम्+ बिन्द्वात्मकं स्मरेत्। => बिन्द्वात्मकम्+ स्मरेत्। कृत्वाथ => कृत्वा+अथ कुम्भकं शम्भौ => कुम्भकम्+ शम्भौ लीनोऽथ => लीनः+अथ प्रतिलोमं स्वदेहे => प्रतिलोमम्+ स्वदेहे बिन्द्वन्तं तत्र => बिन्द्वन्तम्+ तत्र लयन्नीत्वा => लयम्+नीत्वा तथाकाशमविरोधेन => तथा+आकाशम्+अविरोधेन तच्छृणु॥17॥ => तत्+शृणु॥17॥ पार्थिवं मण्डलं => पार्थिवम्+ मण्डलम्+ मण्डलं पीतं => मण्डलम्+ पीतम्+ पीतं कठिनं => पीतम्+ कठिनम्+ कठिनं वज्रलाञ्लितम्। => कठिनम्+ वज्रलाञ्लितम्। हौमित्यात्मीयबीजेन => हौम्+इति+आत्मीयबीजेन पादादारभ्य => पादात्+आरभ्य मूर्द्धानं विचिन्त्य => मूर्द्धानम्+ विचिन्त्य उद्घातपञ्चकेनैव => उद्घातपञ्चकेन+एव वायुभूतं विचिन्तयेत्॥19॥ => वायुभूतम्+ विचिन्तयेत्॥19॥ अर्द्धचन्द्रं द्रवं => अर्द्धचन्द्रम्+ द्रवम्+ द्रवं सौम्यं => द्रवम्+ सौम्यम्+ सौम्यं शुभ्रमम्भोजलाञ्छितम्। => सौम्यम्+ शुभ्रम्+अम्भोजलाञ्छितम्। शुभ्रमम्भोजलाञ्छितम्। => शुभ्रम्+अम्भोजलाञ्छितम्। ह्रीमित्यनेन => ह्रीम्+इति+अनेन प्रतिष्ठारूपतां गतम्॥20॥ => प्रतिष्ठारूपताम्+ गतम्॥20॥ संयुक्तं राममन्त्रेण => संयुक्तम्+ राममन्त्रेण पुरुषान्तमकारणम्। => पुरुषान्तम्+अकारणम्। अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत्॥21॥ => अर्घ्यम्+चतुर्भिः+उद्घातैः+वह्निभूतम्+ विशोधयेत्॥21॥ आग्नेयं मण्डलं => आग्नेयम्+ मण्डलम्+ मण्डलं त्र्यस्त्रं => मण्डलम्+ त्र्यस्त्रम्+ त्र्यस्त्रं रक्तं => त्र्यस्त्रम्+ रक्तम्+ रक्तं स्वस्तिकलाञ्छितम्। => रक्तम्+ स्वस्तिकलाञ्छितम्। हूमित्यनेन => हूम्+इति+अनेन विद्यारूपं विभावयेत्॥22॥ => विद्यारूपम्+ विभावयेत्॥22॥ घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत्। => घोराणुत्रिभिः+उद्घातैः+जलभूतम्+ विशोधयेत्। षडस्रं मण्डलं => षडस्रम्+ मण्डलम्+ मण्डलं वायोर्बिन्दुभिः => मण्डलम्+ वायोः+बिन्दुभिः वायोर्बिन्दुभिः => वायोः+बिन्दुभिः षद्भिरङ्कितम्॥23॥ => षद्भिः+अङ्कितम्॥23॥ कृष्णं ह्रेमिति => कृष्णम्+ ह्रेम्+इति ह्रेमिति => ह्रेम्+इति जातं शान्तिकलामयम्। => जातम्+ शान्तिकलामयम्। सञ्चित्योद्घातयुग्मेन => सञ्चित्य+उद्घातयुग्मेन पृथ्वीभूतं विशोधयेत्॥24॥ => पृथ्वीभूतम्+ विशोधयेत्॥24॥ नभोबिन्दुमयं वृत्तं => नभोबिन्दुमयम्+ वृत्तम्+ वृत्तं बिन्दुशक्तिविभूषितम्। => वृत्तम्+ बिन्दुशक्तिविभूषितम्। व्योमाकारं सुवृत्तञ्च => व्योमाकारम्+ सुवृत्तम्+च सुवृत्तञ्च => सुवृत्तम्+च ध्यात्वैकोद्घातयोगेन => ध्यात्वा+एकोद्घातयोगेन सुविशुद्धं विभावयेत्॥26॥ => सुविशुद्धम्+ विभावयेत्॥26॥ आप्याययेत्ततः => आप्याययेत्+ततः सर्वं मूलेनामृतवर्षिणा। => सर्वम्+ मूलेन+अमृतवर्षिणा। मूलेनामृतवर्षिणा। => मूलेन+अमृतवर्षिणा। आधाराख्यमनन्तञ्च => आधाराख्यम्+अनन्तम्+च हृदासनमिदं ध्यात्वा => हृदासनम्+इदम्+ ध्यात्वा मूर्त्तिमावाहयेत्ततः। => मूर्त्तिम्+आवाहयेत्+ततः। शिवमयं तस्यामात्मानं => शिवमयम्+ तस्याम्+आत्मानम्+ तस्यामात्मानं द्वादशान्ततः॥28॥ => तस्याम्+आत्मानम्+ द्वादशान्ततः॥28॥ तां शक्तिमन्त्रेण => ताम्+ शक्तिमन्त्रेण सकलीकरणं मतम्॥30॥ => सकलीकरणम्+ मतम्॥30॥ प्राकारं तन्मन्त्रेणाथ => प्राकारम्+ तन्मन्त्रेण+अथ तन्मन्त्रेणाथ => तन्मन्त्रेण+अथ शक्तिजालमधश्चोर्ध्वं महामुद्रां => शक्तिजालम्+अधः+च+ऊर्ध्वम्+ महामुद्राम्+ महामुद्रां प्रदर्शयेत्॥31॥ => महामुद्राम्+ प्रदर्शयेत्॥31॥ आपादमस्तकं यावद् => आपादमस्तकम्+ यावत्+ यावद् भावपुष्पैः => यावत्+ भावपुष्पैः शिवं हृदि। => शिवम्+ हृदि। शिवमन्त्रैर्न्नाभिकुण्डे => शिवमन्त्रैः+नाभिकुण्डे बिन्दुरूपञ्च => बिन्दुरूपम्+च चिन्तयेच्छुभविग्रहम्॥33॥ => चिन्तयेत्+शुभविग्रहम्॥33॥ एकं स्वर्णादिपात्राणां => एकम्+ स्वर्णादिपात्राणाम्+ स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितम्। => स्वर्णादिपात्राणाम्+ पात्रम्+अस्त्राम्बुशोधितम्। पात्रमस्त्राम्बुशोधितम्। => पात्रम्+अस्त्राम्बुशोधितम्। हृदापूर्य्य => हृदा+आपूर्य्य पूजयित्वाऽभिमन्त्रयेत्। => पूजयित्वा+अभिमन्त्रयेत्। हेति => ह+इति रचयित्वाऽर्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया। => रचयित्वा+अर्घ्यम्+अष्टाङ्गम्+ सेचयेत्+धेनुमुद्रया। सेचयेद्धेनुमुद्रया। => सेचयेत्+धेनुमुद्रया। अभिषिञ्चेदथात्मानं मूर्द्ध्नि => अभिषिञ्चेत्+अथ+आत्मानम्+ मूर्द्ध्नि तत्तोयबिन्दुना॥36॥ => तत्+तोयबिन्दुना॥36॥ तत्रस्थं यागसम्भारं => तत्रस्थम्+ यागसम्भारम्+ यागसम्भारं प्रोक्षयेदस्त्रवारिणा। => यागसम्भारम्+ प्रोक्षयेत्+अस्त्रवारिणा। प्रोक्षयेदस्त्रवारिणा। => प्रोक्षयेत्+अस्त्रवारिणा। पिण्डैस्तनुत्राणेन => पिण्डैः+तनुत्राणेन दर्शयित्वाऽमृतां मुद्रां => दर्शयित्वा+अमृताम्+ मुद्राम्+ मुद्रां पुष्पं => मुद्राम्+ पुष्पम्+ पुष्पं दत्त्वा => पुष्पम्+ दत्त्वा तिलकं मूर्द्ध्नि => तिलकम्+ मूर्द्ध्नि पुष्पं मूलेन => पुष्पम्+ मूलेन वाचंयमो भवेत्॥39॥ => वाचंयमः+ भवेत्॥39॥ नादान्तोच्चारणान्मन्त्रं शोधयित्वा => नादान्तोच्चारणात्+मन्त्रम्+ शोधयित्वा पूजनेऽभ्यर्च्य => पूजने+अभ्यर्च्य सामान्यार्घ्यमुपाहरेत्॥40॥ => सामान्यार्घ्यम्+उपाहरेत्॥40॥ ब्रह्मपञ्चकमावर्त्त्य => ब्रह्मपञ्चकम्+आवर्त्त्य माल्यमादाय => माल्यम्+आदाय ऐशान्यान्दिशि => ऐशान्याम्+दिशि ततो हृदा। => ततः+ हृदा। सिञ्चेदिति => सिञ्चेत्+इति सुरान्यजेत्। => सुरान्+यजेत्। हां गुरुभ्योऽर्च्चयेच्छिवे॥43॥ => हाम्+ गुरुभ्यः+अर्च्चयेत्+शिवे॥43॥ गुरुभ्योऽर्च्चयेच्छिवे॥43॥ => गुरुभ्यः+अर्च्चयेत्+शिवे॥43॥ आधारशक्तिमङ्कुरनिभां कूर्म्मशिलास्थिताम्। => आधारशक्तिम्+अङ्कुरनिभाम्+ कूर्म्मशिलास्थिताम्। यजेद् ब्रह्मशिलारूढं => यजेत्+ ब्रह्मशिलारूढम्+ ब्रह्मशिलारूढं शिवस्यानन्तमासनम्॥44॥ => ब्रह्मशिलारूढम्+ शिवस्य+अनन्तम्+आसनम्॥44॥ शिवस्यानन्तमासनम्॥44॥ => शिवस्य+अनन्तम्+आसनम्॥44॥ विचित्रकेशप्रख्यानमन्योन्यं पृष्ठदर्शिनः। => विचित्रकेशप्रख्यानम्+अन्योन्यम्+ पृष्ठदर्शिनः। शिवस्यासनपादुकाम्॥45॥ => शिवस्य+आसनपादुकाम्॥45॥ धर्म्मं ज्ञानञ्च => धर्म्मम्+ ज्ञानम्+च ज्ञानञ्च => ज्ञानम्+च वैराग्यमैश्वर्य्यञ्चाग्निदिङ्मुखान्। => वैराग्यम्+ऐश्वर्य्यम्+च+अग्निदिङ्मुखान्। पद्मञ्च => पद्मम्+च मध्यतो नव। => मध्यतः+ नव। वरदाभयहस्ताश्च => वरदाभयहस्ताः+च शक्तयो धृतचामराः॥47॥ => शक्तयः+ धृतचामराः॥47॥ हां सर्व्वभूतदमनी => हाम्+ सर्व्वभूतदमनी क्षित्यादिशुद्धविद्यान्तु => क्षित्यादिशुद्धविद्याम्+तु तत्त्वव्यापकमासनम्॥49॥ => तत्त्वव्यापकम्+आसनम्॥49॥ देवं शुक्लं => देवम्+ शुक्लम्+ शुक्लं पञ्चमुखं => शुक्लम्+ पञ्चमुखम्+ पञ्चमुखं विभुम्। => पञ्चमुखम्+ विभुम्। दशबाहुं च => दशबाहुम्+ च खण्डेन्दुं दधानन्दक्षिणैः => खण्डेन्दुम्+ दधानम्+दक्षिणैः दधानन्दक्षिणैः => दधानम्+दक्षिणैः शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः => शक्त्यृष्टिशूलखट्वाङ्गवरदम्+ वामकैः डमरुं बीजपूरञ्च => डमरुम्+ बीजपूरम्+च बीजपूरञ्च => बीजपूरम्+च नीलाब्जं सूत्रकोत्पलम्॥51॥ => नीलाब्जम्+ सूत्रकोत्पलम्॥51॥ द्वात्रिंशल्लक्षणोपेतां शैवीं => द्वात्रिंशल्लक्षणोपेताम्+ शैवीम्+ शैवीं मूर्त्तिन्तु => शैवीम्+ मूर्त्तिम्+तु मूर्त्तिन्तु => मूर्त्तिम्+तु हां हं => हाम्+ हम्+ हं हां => हम्+ हाम्+ हां शिवमूर्त्तये => हाम्+ शिवमूर्त्तये स्वप्रकाशं शिवं => स्वप्रकाशम्+ शिवम्+ शिवं स्मरन्॥52॥ => शिवम्+ स्मरन्॥52॥ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा => ब्रह्मादिकारणत्यागात्+मन्त्रम्+ नीत्वा ततो ललाटमध्यस्थं => ततः+ ललाटमध्यस्थम्+ ललाटमध्यस्थं स्फुरत्तारापतिप्रभम्॥53॥ => ललाटमध्यस्थम्+ स्फुरत्तारापतिप्रभम्॥53॥ समाकीर्णं बिन्दुरूपं => समाकीर्णम्+ बिन्दुरूपम्+ बिन्दुरूपं परं => बिन्दुरूपम्+ परम्+ परं शिवम्। => परम्+ शिवम्। पुष्पाञ्जलिगतं ध्यात्वा => पुष्पाञ्जलिगतम्+ ध्यात्वा ओं हां => ओम्+ हाम्+ हां हौं => हाम्+ हौम्+ हौं शिवाय => हौम्+ शिवाय सन्निधायान्तिकं शिवम्॥55॥ => सन्निधाय+अन्तिकम्+ शिवम्॥55॥ निरोधयेन्निष्ठुरया => निरोधयेत्+निष्ठुरया विघ्नानुत्सार्य्य => विघ्नान्+उत्सार्य्य मुष्ट्याथ => मुष्ट्या+अथ लिङ्गमुद्रां नमस्कृतिम्॥56॥ => लिङ्गमुद्राम्+ नमस्कृतिम्॥56॥ हृदावगुण्ठयेत् => हृदा+अवगुण्ठयेत् पश्चादावाहः => पश्चात्+आवाहः निवेशनं स्थापनं => निवेशनम्+ स्थापनम्+ स्थापनं स्यात्सन्निधानं => स्थापनम्+ स्यात्+सन्निधानम्+ स्यात्सन्निधानं तवास्मि => स्यात्+सन्निधानम्+ तव+अस्मि तवास्मि => तव+अस्मि आकर्म्मकाण्डपर्य्यन्तं सन्निधेर्योपरिक्षयः। => आकर्म्मकाण्डपर्य्यन्तम्+ सन्निधेः+यः+अपरिक्षयः। सन्निधेर्योपरिक्षयः। => सन्निधेः+यः+अपरिक्षयः। स्वभक्तेश्च => स्वभक्तेः+च प्रकाशो यस्तद्भवेदवगुण्ठनम्॥58॥ => प्रकाशः+ यः+तत्+भवेत्+अवगुण्ठनम्॥58॥ यस्तद्भवेदवगुण्ठनम्॥58॥ => यः+तत्+भवेत्+अवगुण्ठनम्॥58॥ सकलीकरणं कृत्वा => सकलीकरणम्+ कृत्वा षड्भिरथैकताम्। => षड्भिः+अथ+एकताम्। अङ्गानामङ्गिना => अङ्गानाम्+अङ्गिना सार्द्धं विदध्यादमृतीकृतम्॥59॥ => सार्द्धम्+ विदध्यात्+अमृतीकृतम्॥59॥ विदध्यादमृतीकृतम्॥59॥ => विदध्यात्+अमृतीकृतम्॥59॥ चिच्छक्तिहृदयं शम्भोः => चिच्छक्तिहृदयम्+ शम्भोः शिर ऐश्वर्य्यमष्टधा। => शिरः+ ऐश्वर्य्यम्+अष्टधा। ऐश्वर्य्यमष्टधा। => ऐश्वर्य्यम्+अष्टधा। शिखावशित्वं चाभेद्यं => शिखावशित्वम्+ च+अभेद्यम्+ चाभेद्यं तेजः => च+अभेद्यम्+ तेजः कवचमैश्वरम्॥60॥ => कवचम्+ऐश्वरम्॥60॥ प्रतापो दुःसहश्चास्त्रमन्तरायापहारकम्। => प्रतापः+ दुःसहः+च+अस्त्रम्+अन्तरायापहारकम्। दुःसहश्चास्त्रमन्तरायापहारकम्। => दुःसहः+च+अस्त्रम्+अन्तरायापहारकम्। चेति => च+इति हृत्पुरःसरमुच्चार्य्य => हृत्पुरःसरम्+उच्चार्य्य पाद्यं पादाम्बुजद्वन्द्वे => पाद्यम्+ पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकम्॥62॥ => वक्त्रेषु+आचमनीयकम्॥62॥ अर्घ्यं शिरसि => अर्घ्यम्+ शिरसि एवं संस्कृत्य => एवम्+ संस्कृत्य संस्कारैर्द्दशभिः => संस्कारैः+दशभिः अभ्युक्ष्योद्वर्त्य => अभ्युक्ष्य+उद्वर्त्य अर्घ्योदबिन्दुपुष्पाद्यैर्गड्डूकैः => अर्घ्योदबिन्दुपुष्पाद्यैः+गड्डूकैः स्नापयेच्छनैः। => स्नापयेत्+शनैः। पयोदधिघृतक्षौद्रशर्क्कराद्यैरनुक्रमात्॥65॥ => पयोदधिघृतक्षौद्रशर्क्कराद्यैः+अनुक्रमात्॥65॥ ईशादिमन्त्रितैर्द्रव्यैरर्च्य => ईशादिमन्त्रितैः+द्रव्यैः+अर्च्य तेषां विपर्य्ययः। => तेषाम्+ विपर्य्ययः। सर्वैर्मूलेन => सर्वैः+मूलेन स्नपयेच्छिवम्॥66॥ => स्नपयेत्+शिवम्॥66॥ यथेष्टं शीतलैर्जलैः। => यथा+इष्टम्+ शीतलैः+जलैः। शीतलैर्जलैः। => शीतलैः+जलैः। निर्म्मार्ज्यार्घ्यं प्रदद्याच्च => निर्म्मार्ज्य+अर्घ्यम्+ प्रदद्यात्+च प्रदद्याच्च => प्रदद्यात्+च नोपरि => न+उपरि शून्यमस्तकं लिङ्गं => शून्यमस्तकम्+ लिङ्गम्+ लिङ्गं पुष्पैः => लिङ्गम्+ पुष्पैः कुर्य्यात्ततो ददेत्॥68॥ => कुर्य्यात्+ततः+ ददेत्॥68॥ धूपभाजनमस्त्रेण => धूपभाजनम्+अस्त्रेण प्रोक्ष्याभ्यर्च्य => प्रोक्ष्य+अभ्यर्च्य पूजितां घण्टां => पूजिताम्+ घण्टाम्+ घण्टां चादाय => घण्टाम्+ च+आदाय चादाय => च+आदाय गुग्गुलं ददेत्। => गुग्गुलम्+ ददेत्। दद्यादाचमनं पश्चात् => दद्यात्+आचमनम्+ पश्चात् स्वधान्तं हृदयाणुना॥70॥ => स्वधान्तम्+ हृदयाणुना॥70॥ आरात्रिकं समुत्तार्य्य => आरात्रिकम्+ समुत्तार्य्य तथैवाचामयेत् => तथा+एव+आचामयेत् प्रणम्यादाय => प्रणम्य+आदाय देवाज्ञां भोगाङ्गानि => देवाज्ञाम्+ भोगाङ्गानि चन्द्रभं चैशे => चन्द्रभम्+ च+ऐशे चैशे => च+ऐशे शिवं चामीकरप्रभम्। => शिवम्+ चामीकरप्रभम्। शिखां रक्ताञ्च => शिखाम्+ रक्ताम्+च रक्ताञ्च => रक्ताम्+च कृष्णं वर्म्म => कृष्णम्+ वर्म्म चतुर्वक्त्रं चतुर्बाहुं => चतुर्वक्त्रम्+ चतुर्बाहुम्+ चतुर्बाहुं दलस्थान् => चतुर्बाहुम्+ दलस्थान् पूजयेदिमान्। => पूजयेत्+इमान्। दंष्ट्राकरालमप्यस्त्रं पूर्वादौ => दंष्ट्राकरालम्+अपि+अस्त्रम्+ पूर्वादौ हौं शिवाय => हौम्+ शिवाय ओं हां => ओम्+ हाम्+ हां हूं => हाम्+ हूम्+ हूं हीं => हूम्+ हीम्+ हीं हों => हीम्+ होम्+ हों शिरश्च। => होम्+ शिरः+च। शिरश्च। => शिरः+च। हृं शिखायै => हृम्+ शिखायै हैं वर्म्म => हैम्+ वर्म्म हश्चास्त्रं परिवारयुताय => हः+च+अस्त्रम्+ परिवारयुताय पाद्यञ्च => पाद्यम्+च आचामञ्चार्घ्यमेव => आचामम्+च+अर्घ्यम्+एव गन्धं पुष्पं => गन्धम्+ पुष्पम्+ पुष्पं धूपदीपं => पुष्पम्+ धूपदीपम्+ धूपदीपं नैवेद्याचमनीयकम्॥75॥ => धूपदीपम्+ नैवेद्याचमनीयकम्॥75॥ करोद्वर्त्तनताम्बूलं मुखवासञ्च => करोद्वर्त्तनताम्बूलम्+ मुखवासम्+च मुखवासञ्च => मुखवासम्+च शिरस्यारोप्य => शिरसि+आरोप्य मूलमष्टशतं जप्त्वा => मूलम्+अष्टशतम्+ जप्त्वा हृदयेनाभिमन्त्रितम्। => हृदयेन+अभिमन्त्रितम्। वेष्टितं खड्गं => वेष्टितम्+ खड्गम्+ खड्गं रक्षितं => खड्गम्+ रक्षितम्+ रक्षितं कुशपुष्पकैः॥77॥ => रक्षितम्+ कुशपुष्पकैः॥77॥ अक्षतैर्मुद्रया => अक्षतैः+मुद्रया युक्तं शिवमुद्भवसञ्ज्ञया। => युक्तम्+ शिवम्+उद्भवसञ्ज्ञया। शिवमुद्भवसञ्ज्ञया। => शिवम्+उद्भवसञ्ज्ञया। गुह्यातिगुह्यगुप्त्यर्थं गृहाणास्मत्कृतं => गुह्यातिगुह्यगुप्त्यर्थम्+ गृहाणास्मत्कृतम्+ गृहाणास्मत्कृतं जपम्॥78॥ => गृहाणास्मत्कृतम्+ जपम्॥78॥ सिद्धिर्भवतु => सिद्धिः+भवतु त्वत्प्रसादात्त्वयि => त्वत्प्रसादात्+त्वयि श्लोकं पठित्वाद्यं => श्लोकम्+ पठित्वा+आद्यम्+ पठित्वाद्यं दक्षहस्तेन => पठित्वा+आद्यम्+ दक्षहस्तेन मूलाणुनार्घ्यतोयेन => मूलाणुना+अर्घ्यतोयेन यत्किञ्चित् => यत्+किञ्चित् तन्मे => तत्+मे हूं क्षः => हूम्+ क्षः शिवो दाता => शिवः+ दाता शिवो भोक्ता => शिवः+ भोक्ता सर्वमिदं जगत्॥81॥ => सर्वम्+इदम्+ जगत्॥81॥ शिवो जयति => शिवः+ जयति शिवः सोहमेव => शिवः+ सः+अहम्+एव सोहमेव => सः+अहम्+एव श्लोकद्वयमधीत्यैवं जपं => श्लोकद्वयम्+अधीत्य+एवम्+ जपम्+ जपं देवाय => जपम्+ देवाय चार्प्पयेत्॥82॥ => च+अर्प्पयेत्॥82॥ शिवाङ्गानां दशांशञ्च => शिवाङ्गानाम्+ दशांशम्+च दशांशञ्च => दशांशम्+च दत्त्वार्घ्यं स्तुतिमाचरेत्। => दत्त्वा+अर्घ्यम्+ स्तुतिम्+आचरेत्। स्तुतिमाचरेत्। => स्तुतिम्+आचरेत्। नमेच्चाष्टाङ्गञ्चाष्टमूर्त्तये। => नमेत्+च+अष्टाङ्गम्+च+अष्टमूर्त्तये। ध्यानादिभिश्चैव => ध्यानादिभिः+च+एव यजेच्चित्रेऽनलादिषु॥83॥ => यजेत्+चित्रे+अनलादिषु॥83॥ चतुःसप्ततितमोऽध्यायः॥74॥ => चतुःसप्ततितमः+अध्यायः॥74॥ पञ्चसप्ततितमोऽध्यायः => पञ्चसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच अर्घपात्रकरो यायादग्न्यागारं => अर्घपात्रकरः+ यायात्+अग्न्यागारम्+ यायादग्न्यागारं सुसंवृतः। => यायात्+अग्न्यागारम्+ सुसंवृतः। यागोपकरणं सर्वं => यागोपकरणम्+ सर्वम्+ सर्वं दिव्यदृष्ट्या => सर्वम्+ दिव्यदृष्ट्या कुण्डमीक्षेत् => कुण्डम्+ईक्षेत् प्रोक्षणं ताडनं => प्रोक्षणम्+ ताडनम्+ ताडनं कुशैः। => ताडनम्+ कुशैः। विदध्यादस्त्रमन्त्रेण => विदध्यात्+अस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतम्॥2॥ => वर्म्मणा+अभ्युक्षणम्+ मतम्॥2॥ खातमुद्धारं पूरणं => खातम्+उद्धारम्+ पूरणम्+ पूरणं समतामपि। => पूरणम्+ समताम्+अपि। समतामपि। => समताम्+अपि। सेकं कुट्टनन्तु => सेकम्+ कुट्टनम्+तु कुट्टनन्तु => कुट्टनम्+तु सम्मार्ज्जनं समालेपं => सम्मार्ज्जनम्+ समालेपम्+ समालेपं कलारूपप्रकल्पनम्। => समालेपम्+ कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानं च => त्रिसूत्रीपरिधानम्+ च वर्म्मणाभ्यर्च्चनं सदा॥4॥ => वर्म्मणाभ्यर्च्चनम्+ सदा॥4॥ रेखात्रयमुदक् => रेखात्रयम्+उदक् कुर्य्यादेकां पूर्वाननामधः। => कुर्य्यात्+एकाम्+ पूर्वाननाम्+अधः। पूर्वाननामधः। => पूर्वाननाम्+अधः। यद्वा => यत्+वा तासां विपर्य्ययः॥5॥ => तासाम्+ विपर्य्ययः॥5॥ दर्भैश्चतुष्पथम्। => दर्भैः+चतुष्पथम्। अक्षपात्रन्तनुत्रेण => अक्षपात्रम्+तनुत्रेण विन्यसेद्विष्टरं हृदा॥6॥ => विन्यसेत्+विष्टरम्+ हृदा॥6॥ वागीश्वरीं तत्र => वागीश्वरीम्+ तत्र ईशमावाह्य => ईशम्+आवाह्य वह्निं सदाश्रयानीतं => वह्निम्+ सदाश्रयानीतम्+ सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्॥7॥ => सदाश्रयानीतम्+ शुद्धपात्रोपरिस्थितम्॥7॥ क्रव्यादांशं परित्यज्य => क्रव्यादांशम्+ परित्यज्य औदर्य्यं चैन्दवं => औदर्य्यम्+ च+ऐन्दवम्+ चैन्दवं भौतं => च+ऐन्दवम्+ भौतम्+ भौतं एकीकृत्यानलत्रयम्॥8॥ => भौतम्+ एकीकृत्य+अनलत्रयम्॥8॥ एकीकृत्यानलत्रयम्॥8॥ => एकीकृत्य+अनलत्रयम्॥8॥ ओं हूं => ओम्+ हूम्+ हूं वह्निचैतन्याय => हूम्+ वह्निचैतन्याय संहितामन्त्रितं वह्निं => संहितामन्त्रितम्+ वह्निम्+ वह्निं धेनुमुद्रामृतीकृतम्॥9॥ => वह्निम्+ धेनुमुद्रामृतीकृतम्॥9॥ रक्षितं हेतिमन्त्रेण => रक्षितम्+ हेतिमन्त्रेण कवचेनावगुण्ठितम्। => कवचेन+अवगुण्ठितम्। पूजितन्त्रिः => पूजितम्+त्रिः कुण्डस्योर्ध्वं प्रदक्षिणम्॥10॥ => कुण्डस्य+ऊर्ध्वम्+ प्रदक्षिणम्॥10॥ शिवबीजमिति => शिवबीजम्+इति क्षिप्यमानं विभावयेत्॥11॥ => क्षिप्यमानम्+ विभावयेत्॥11॥ भूमिष्ठजानुको मन्त्री => भूमिष्ठजानुकः+ मन्त्री हृदात्मसम्मुखं क्षिपेत्। => हृदात्मसम्मुखम्+ क्षिपेत्। ततोऽन्तस्थितबीजस्य => ततः+अन्तस्थितबीजस्य सम्भृतिं परिधानस्य => सम्भृतिम्+ परिधानस्य शौचमाचमनं हृदा। => शौचम्+आचमनम्+ हृदा। पूजनं कृत्वा => पूजनम्+ कृत्वा तद्रक्षार्थं शराणुना॥13॥ => तद्रक्षार्थम्+ शराणुना॥13॥ बध्नीयाद्गर्भजं देव्याः => बध्नीयात्+गर्भजम्+ देव्याः कङ्कणं पाणिपल्लवे। => कङ्कणम्+ पाणिपल्लवे। ततो हृदयमन्त्रेण => ततः+ हृदयमन्त्रेण जुहुयादाहुतित्रयम्। => जुहुयात्+आहुतित्रयम्। आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितम्। => आहुतित्रितयम्+ दद्यात्+शिरसा+अम्बुकणान्वितम्। दद्याच्छिरसाम्बुकणान्वितम्। => दद्यात्+शिरसा+अम्बुकणान्वितम्। सीमन्तोन्नयनं षष्ठे => सीमन्तोन्नयनम्+ षष्ठे जुहुयादाहुतीस्तिस्त्रः => जुहुयात्+आहुतीः+तिस्त्रः शिखयैव => शिखया+एव वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्घाटननिष्कृती॥17॥ => वक्त्राङ्गकल्पनाम्+ कुर्य्यात्+वक्त्रोद्घाटननिष्कृती॥17॥ कुर्य्याद्वक्त्रोद्घाटननिष्कृती॥17॥ => कुर्य्यात्+वक्त्रोद्घाटननिष्कृती॥17॥ जातकर्म्मनृकर्म्मभ्यां दशमे => जातकर्म्मनृकर्म्मभ्याम्+ दशमे वह्निं सन्धुक्ष्य => वह्निम्+ सन्धुक्ष्य स्नानं गर्भमलापहम्॥18॥ => स्नानम्+ गर्भमलापहम्॥18॥ सुवर्णबन्धनं देव्या => सुवर्णबन्धनम्+ देव्या कृतं ध्यात्वा => कृतम्+ ध्यात्वा हृदार्च्चयेत्। => हृदा+अर्च्चयेत्। प्रोक्षयेदस्त्रवारिणा॥19॥ => प्रोक्षयेत्+अस्त्रवारिणा॥19॥ कुम्भन्तु => कुम्भम्+तु बहिरस्त्रेण => बहिः+अस्त्रेण ताडयेद्वर्म्मणोत्क्षयेत्। => ताडयेत्+वर्म्मणाउत्क्षयेत्। अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु => अस्त्रेण+उत्तरपूर्व्वाग्रान्+मेखलासु स्थापयेत्तेषु => स्थापयेत्+तेषु वक्त्राणामस्त्रमन्त्रेण => वक्त्राणाम्+अस्त्रमन्त्रेण ततो नालापनुत्तये॥21॥ => ततः+ नालापनुत्तये॥21॥ ब्रह्माणं शङ्करं => ब्रह्माणम्+ शङ्करम्+ शङ्करं विष्णुमनन्तञ्च => शङ्करम्+ विष्णुम्+अनन्तम्+च विष्णुमनन्तञ्च => विष्णुम्+अनन्तम्+च हृदार्च्चयेत्॥22॥ => हृदा+अर्च्चयेत्॥22॥ दूर्वाक्षतैश्च => दूर्वाक्षतैः+च पर्य्यन्तं परिधिस्थाननुक्रमात्। => पर्य्यन्तम्+ परिधिस्थान्+अनुक्रमात्। परिधिस्थाननुक्रमात्। => परिधिस्थान्+अनुक्रमात्। इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात्॥23॥ => इन्द्रात्+ईशानपर्य्यन्तान्+विष्टरस्थान्+अनुक्रमात्॥23॥ अग्नेरभिमुखीभूतान् => अग्नेः+अभिमुखीभूतान् हृदार्च्चयेत्। => हृदा+अर्च्चयेत्। विघ्नसङ्घातं बालकं => विघ्नसङ्घातम्+ बालकम्+ बालकं पालयिष्यथ॥24॥ => बालकम्+ पालयिष्यथ॥24॥ शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तम्। => शैवीम्+आज्ञाम्+इमाम्+तेषाम्+ श्रावयेत्+तदनन्तम्। श्रावयेत्तदनन्तम्। => श्रावयेत्+तदनन्तम्। स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः => स्रुक्स्रुवौ+ऊर्ध्ववदनाधोमुखैः प्रताप्याग्नौ => प्रताप्य+अग्नौ क्रमात्तत्त्वत्रयं न्यस्य => क्रमात्+तत्त्वत्रयम्+ न्यस्य हां हीं => हाम्+ हीम्+ हीं हूं => हीम्+ हूम्+ हूं सं => हूम्+ सम्+ सं रवैः => सम्+ रवैः शक्तिं स्तुवे => शक्तिम्+ स्रुवे शम्भुं विन्यस्य => शम्भुम्+ विन्यस्य कुशानामुपरिष्टात्तौ => कुशानाम्+उपरिष्टात्+तौ गव्यमाज्यं समादाय => गव्यम्+आज्यम्+ समादाय स्वकां ब्रह्ममयीं => स्वकाम्+ ब्रह्ममयीम्+ ब्रह्ममयीं मूर्त्तिं => ब्रह्ममयीम्+ मूर्त्तिम्+ मूर्त्तिं सञ्चिन्त्यादाय => मूर्त्तिम्+ सञ्चिन्त्य+आदाय सञ्चिन्त्यादाय => सञ्चिन्त्य+आदाय कुण्डस्योर्ध्वं हृदावर्त्यं => कुण्डस्य+ऊर्ध्वम्+ हृदा+आवर्त्य+ हृदावर्त्यं भ्रामयित्वाग्निगोचरे। => हृदा+आवर्त्य+ भ्रामयित्वा+अग्निगोचरे। भ्रामयित्वाग्निगोचरे। => भ्रामयित्वा+अग्निगोचरे। पुनर्व्विष्णुमयीं ध्यात्वा => पुनः+विष्णुमयीम्+ ध्यात्वा घृतमीशानगोचरे॥30॥ => घृतम्+ईशानगोचरे॥30॥ धृत्वादाय => धृत्वा+आदाय स्वाहान्तं शिरसाणुना। => स्वाहान्तम्+ शिरसा+अणुना। शिरसाणुना। => शिरसा+अणुना। जुहुयाद्विष्णवे => जुहुयात्+विष्णवे बिन्दुं रुद्ररूपमनन्तरम्॥31॥ => बिन्दुम्+ रुद्ररूपम+अनन्तरम्॥31॥ रुद्ररूपमनन्तरम्॥31॥ => रुद्ररूपम+अनन्तरम्॥31॥ भावयन्निजमात्मानं नाभौ => भावयन्+निजम्+आत्मानम्+ नाभौ प्लवेत्ततः। => प्लवेत्+ततः। प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः॥32॥ => प्रादेशमात्रदर्भाभ्याम्+अङ्गुष्ठानामिकाग्रकैः॥32॥ धृताभ्यां सम्मुखं => धृताभ्याम्+ सम्मुखम्+ सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्। => सम्मुखम्+ वह्नेः+अस्त्रेण+आप्लवम्+आचरेत्। वह्नेरस्त्रेणाप्लवमाचरेत्। => वह्नेः+अस्त्रेण+आप्लवम्+आचरेत्। हृदात्मसम्मुखं तद्वत् => हृदा+आत्मसम्मुखम्+ तद्वत् सम्प्लवनन्ततः॥33॥ => सम्प्लवनम्+ततः॥33॥ हृदालब्धदग्धदर्भं शस्त्रक्षेपात् => हृदा+आलब्धदग्धदर्भम्+ शस्त्रक्षेपात् दीप्तेनापरदर्भेण => दीप्तेन+अपरदर्भेण निवाह्यानेन => निवाह्य+अनेन निर्द्दग्धं वह्नौ => निर्द्दग्धम्+ वह्नौ दर्भं पुनः => दर्भम्+ पुनः कृतग्रन्थिकुशं प्रादेशसम्मितम्॥35॥ => कृतग्रन्थिकुशम्+ प्रादेशसम्मितम्॥35॥ पक्षद्वयमिडादीनां त्रयं => पक्षद्वयम्+इडादीनाम्+ त्रयम्+ त्रयं चाज्ये => त्रयम्+ च+आज्ये चाज्ये => च+आज्ये क्रमाद्भागत्रयादाज्यं स्रुवेणादाय => क्रमात्+भागत्रयात्+आज्यम्+ स्रुवेण+आदाय स्रुवेणादाय => स्रुवेण+आदाय स्वेत्यग्नौ => स्व+इति+अग्नौ भागं शेषमाज्यं => भागम्+ शेषम्+आज्यम्+ शेषमाज्यं क्षिपेत् => शेषम्+आज्यम्+ क्षिपेत् ओं हाम् => ओम्+ हाम् ओं हां => ओम्+ हाम्+ हां सोमाय => हाम्+ सोमाय ओं हाम् => ओम्+ हाम् अग्नीषोमाभ्यां स्वाहा। => अग्नीषोमाभ्याम्+ स्वाहा। नेत्राणां अग्नेर्नेत्रत्रये => नेत्राणाम्+ अग्नेः+नेत्रत्रये अग्नेर्नेत्रत्रये => अग्नेः+नेत्रत्रये चतुर्थीमाहुतिं यजेत्। => चतुर्थीम्+आहुतिम्+ यजेत्। ओं हाम् => ओम्+ हाम् बोधयेद्धेनुमुद्रया॥38॥ => बोधयेत्+धेनुमुद्रया॥38॥ रक्षेदाज्यं शराणुना। => रक्षेत्+आज्यम्+ शराणुना। कुर्य्यादभ्युक्ष्य => कुर्य्यात्+अभ्युक्ष्य वक्त्राभिघारसन्धानं वक्त्रैकीकरणं => वक्त्राभिघारसन्धानम्+ वक्त्रैकीकरणम्+ वक्त्रैकीकरणं तथा। => वक्त्रैकीकरणम्+ तथा। ओं हां => ओम्+ हाम्+ हां सद्योजाताय => हाम्+ सद्योजाताय ओं हां => ओम्+ हाम्+ हां वामदेवाय => हाम्+ वामदेवाय ओं हाम् => ओम्+ हाम् ओं तत्पुरुषाय => ओम्+ तत्पुरुषाय ओं हाम् => ओम्+ हाम् इत्येकैकघृताहुत्या => इति+एकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम्॥40॥ => कुर्य्यात्+वक्त्राभिघारकम्॥40॥ ओं हां => ओम्+ हाम्+ हां सद्योजातवामदेवाभ्यां => हाम्+ सद्योजातवामदेवाभ्याम्+ सद्योजातवामदेवाभ्यां स्वाहा। => सद्योजातवामदेवाभ्याम्+ स्वाहा। ओं हां => ओम्+ हाम्+ हां वामदेवाघोराभ्यां => हाम्+ वामदेवाघोराभ्याम्+ वामदेवाघोराभ्यां स्वाहा। => वामदेवाघोराभ्याम्+ स्वाहा। ओं हां => ओम्+ हाम्+ हां अघोरतत्पुरुषाभ्यां => हाम्+ अघोरतत्पुरुषाभ्याम्+ अघोरतत्पुरुषाभ्यां स्वाहा। => अघोरतत्पुरुषाभ्याम्+ स्वाहा। ओं हां => ओम्+ हाम्+ हां तत्पुरुषेशानाभ्यां => हाम्+ तत्पुरुषेशानाभ्याम्+ तत्पुरुषेशानाभ्यां स्वाहा। => तत्पुरुषेशानाभ्याम्+ स्वाहा। वक्त्रानुसन्धानं मन्त्रैरेभिः => वक्त्रानुसन्धानम्+ मन्त्रैः+एभिः मन्त्रैरेभिः => मन्त्रैः+एभिः क्रमाच्चरेत्। => क्रमात्+चरेत्। अग्नितो गतया => अग्नितः+ गतया वायुं निर्ऋतादिशिवान्तया॥41॥ => वायुम्+ निर्ऋतादिशिवान्तया॥41॥ वक्त्राणामेकतां कुर्य्यात् => वक्त्राणाम्+एकताम्+ कुर्य्यात् ओं हां => ओम्+ हाम्+ हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः => हाम्+ सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः वक्त्राणामन्तर्भावस्तदाकृतिः॥42॥ => वक्त्राणाम्+अन्तर्भावः+तदाकृतिः॥42॥ वह्निमभ्यर्च्य => वह्निम्+अभ्यर्च्य दत्त्वास्त्रेणाहुतित्रयम्। => दत्त्वा+अस्त्रेण+आहुतित्रयम्। शिवाग्निस्त्वं हुताशन॥43॥ => शिवाग्निः+त्वम्+ हुताशन॥43॥ पूर्णां यथाविधि॥44॥ => पूर्णाम्+ यथाविधि॥44॥ ततो हृदम्बुजे => ततः+ हृदम्बुजे साङ्गं ससेनं => साङ्गम्+ ससेनम्+ ससेनं भासुरं => ससेनम्+ भासुरम्+ भासुरं परम्। => भासुरम्+ परम्। पूर्व्ववदावाह्य => पूर्व्ववत्+आवाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम्॥45॥ => प्रार्थ्य+आज्ञाम्+तर्प्पयेत्+शिवम्॥45॥ नाडीसन्धानमात्मना। => नाडीसन्धानम्+आत्मना। होमं कुर्य्यादङ्गैर्द्दशांशतः॥46॥ => होमम्+ कुर्य्यात्+अङ्गैः+दशांशतः॥46॥ कुर्य्यादङ्गैर्द्दशांशतः॥46॥ => कुर्य्यात्+अङ्गैः+दशांशतः॥46॥ कार्षिको होमः => कार्षिकः+ होमः मधुनस्तथा। => मधुनः+तथा। शुक्तिमात्राहुतिर्द्दध्नः => शुक्तिमात्राहुतिः+दध्नः सर्व्वभक्षाणां लाजानां => सर्व्वभक्षाणाम्+ लाजानाम्+ लाजानां मुष्टिसम्मितम्। => लाजानाम्+ मुष्टिसम्मितम्। खण्डत्रयन्तु => खण्डत्रयम्+तु मूलानां फलानां => मूलानाम्+ फलानाम्+ फलानां स्वप्रमाणतः॥48॥ => फलानाम्+ स्वप्रमाणतः॥48॥ ग्रासार्द्धमात्रमन्नानां सूक्ष्माणि => ग्रासार्द्धमात्रम्+अन्नानाम्+ सूक्ष्माणि इक्षोरापर्व्विकं मानं => इक्षोः+आपर्व्विकम्+ मानम्+ मानं लतानामङ्गुलद्वयम्॥49॥ => मानम्+ लतानाम्+अङ्गुलद्वयम्॥49॥ लतानामङ्गुलद्वयम्॥49॥ => लतानाम्+अङ्गुलद्वयम्॥49॥ पुष्पं पत्रं => पुष्पम्+ पत्रम्+ पत्रं स्वमानेन => पत्रम्+ स्वमानेन समिधां तु => समिधाम्+ तु कलायसम्मितानेतान् => कलायसम्मितान्+एतान् गुग्गुलुं वदरास्थिवत्। => गुग्गुलुम्+ वदरास्थिवत्। कन्दानामष्टमं भागं => कन्दानाम्+अष्टमम्+ भागम्+ भागं जुहुयाद्विधिवत् => भागम्+ जुहुयात्+विधिवत् जुहुयाद्विधिवत् => जुहुयात्+विधिवत् होमं निर्वर्त्तयेदेवं => होमम्+ निर्वर्त्तयेत्+एवम्+ निर्वर्त्तयेदेवं ब्रह्मबीजपदैस्ततः। => निर्वर्त्तयेत्+एवम्+ ब्रह्मबीजपदैः+ततः। ब्रह्मबीजपदैस्ततः। => ब्रह्मबीजपदैः+ततः। पूर्णायां निधायाधोमुखं => पूर्णायाम्+ निधाय+अधोमुखम्+ निधायाधोमुखं स्रुवम्॥52॥ => निधाय+अधोमुखम्+ स्रुवम्॥52॥ पुष्पमारोप्य => पुष्पम्+आरोप्य पश्चाद्वामेन => पश्चात्+वामेन समुद्गतोऽर्द्धकायश्च => समुद्गतः+अर्द्धकायः+च तन्मृलमाधाय => तन्मृलम्+आधाय ब्रह्मादिकारणात्यागाद्विनिःसृत्य => ब्रह्मादिकारणात्यागात्+विनिःसृत्य तयोर्मूलमतन्द्रितः॥55॥ => तयोः+मूलम्+अतन्द्रितः॥55॥ मूलमन्त्रमविस्पष्टं वौषडन्तं => मूलमन्त्रम्+अविस्पष्टम्+ वौषडन्तम्+ वौषडन्तं समुच्चरेत्। => वौषडन्तम्+ समुच्चरेत्। जुहुयादाज्यं यवसम्मितधारया॥56॥ => जुहुयात्+आज्यम्+ यवसम्मितधारया॥56॥ आचामं चन्दनं => आचामम्+ चन्दनम्+ चन्दनं दत्त्वा => चन्दनम्+ दत्त्वा ताम्बूलप्रभृतीनपि। => ताम्बूलप्रभृतीन्+अपि। तद्भूतिमावन्द्य => तद्भूतिम्+आवन्द्य विदध्यात्प्रणतिं परम्॥57॥ => विदध्यात्+प्रणतिम्+ परम्॥57॥ ततो वह्निं => ततः+ वह्निम्+ वह्निं समभ्यर्च्य => वह्निम्+ समभ्यर्च्य संहारमुद्रयाहृत्य => संहारमुद्रय+आहृत्य क्षमस्वेत्यभिधाय => क्षमस्व+इति+अभिधाय परिधीस्तांश्च => परिधीन्+तान्+च हृदाऽणुना। => हृदा+अणुना। परयात्मीये => परया+आत्मीये सर्वपाकाग्रमादाय => सर्वपाकाग्रम्+आदाय अन्तर्बहिर्बलिं दद्यादाग्नेय्यां => अन्तः+बहिः+बलिम्+ दद्यात्+आग्नेय्याम्+ दद्यादाग्नेय्यां कुण्डसन्निधौ॥60॥ => दद्यात्+आग्नेय्याम्+ कुण्डसन्निधौ॥60॥ ओं हां => ओम्+ हाम्+ हां रुद्रेभ्यः => हाम्+ रुद्रेभ्यः मातृभ्यो दक्षिणे => मातृभ्यः+ दक्षिणे हां गणेभ्यश्च => हाम्+ गणेभ्यः+च गणेभ्यश्च => गणेभ्यः+च तेभ्यस्त्वयं बलिः॥61॥ => तेभ्यः+तु+अयम्+ बलिः॥61॥ हाञ्च => हाम्+च यक्षेभ्य ईशाने => यक्षेभ्यः+ ईशाने हां ग्रहेभ्य => हाम्+ ग्रहेभ्यः+ ग्रहेभ्य उ। => ग्रहेभ्यः+ उ। हामसुरेभ्यश्च => हाम्+असुरेभ्यः+च रक्षोभ्यो नैर्ऋते => रक्षोभ्यः+ नैर्ऋते हाञ्च => हाम्+च नागेभ्यो नक्षत्रेभ्यश्च => नागेभ्यः+ नक्षत्रेभ्यः+च नक्षत्रेभ्यश्च => नक्षत्रेभ्यः+च हां राशिभ्यः => हाम्+ राशिभ्यः विश्वेभ्यो नैर्ऋते => विश्वेभ्यः+ नैर्ऋते वारुण्यां क्षेत्रपालाय => वारुण्याम्+ क्षेत्रपालाय अन्तर्बलिरुदाहृतः। => अन्तर्बलिः+उदाहृतः। इन्द्रायाग्नियमाय => इन्द्राय+अग्नियमाय हीशाने => हि+ईशाने वायसादेर्बहिर्बलिः। => वायसादेः+बहिः+बलिः। बलिद्वयगतान्मन्त्रान् => बलिद्वयगतान्+मन्त्रान् संहारमुद्रयाऽऽत्मनि॥66॥ => संहारमुद्रया+आत्मनि॥66॥ अग्निकार्य्यं नाम => अग्निकार्य्यम्+ नाम पञ्चसप्ततितमोऽध्यायः॥ => पञ्चसप्ततितमः+अध्यायः॥ षट्सप्ततितमोऽध्यायः => षट्सप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच शिवान्तिकङ्गत्वा => शिवान्तिकम्+गत्वा पूजाहोमादिकं मम। => पूजाहोमादिकम्+ मम। पुण्यफलमित्यभिधाय => पुण्यफलम्+इति+अभिधाय मुद्रयोद्भवसञ्ज्ञया। => मुद्रया+उद्भवसञ्ज्ञया। स्थिरचित्तो निवेदयेत्॥2॥ => स्थिरचित्तः+ निवेदयेत्॥2॥ पूर्ववदभ्यर्च्य => पूर्ववत्+अभ्यर्च्य अर्घ्यं पराङ्मुखं => अर्घ्यम्+ पराङ्मुखम्+ पराङ्मुखं दत्त्वा => पराङ्मुखम्+ दत्त्वा क्षमस्वेत्यभिधाय => क्षमस्व+इति+अभिधाय नाराचमुद्रयाऽस्त्रेण => नाराचमुद्रया+अस्त्रेण फडन्तेनात्मसञ्चयम्। => फडन्तेन+आत्मसञ्चयम्। लिङ्गं मूर्त्तिमन्त्रेण => लिङ्गम्+ मूर्त्तिमन्त्रेण त्वर्च्चिते => तु+अर्च्चिते मन्त्रसङ्घातमात्मनि। => मन्त्रसङ्घातम्+आत्मनि। विधिनोक्तेन => विधिना+उक्तेन विदध्याच्चण्डपूजनम्॥5॥ => विदध्यात्+चण्डपूजनम्॥5॥ ओं चण्डेशानाय => ओम्+ चण्डेशानाय नमो मध्यतश्चण्डमूर्त्तये। => नमः+ मध्यतः+चण्डमूर्त्तये। मध्यतश्चण्डमूर्त्तये। => मध्यतः+चण्डमूर्त्तये। ओं धूलिचण्डेश्वराय => ओम्+ धूलिचण्डेश्वराय हूं फट् => हूम्+ फट् तमाह्वयेत्॥6॥ => तम्+आह्वयेत्॥6॥ हूं फट् => हूम्+ फट् ओं चण्डशिरसे => ओम्+ चण्डशिरसे ओं चण्डशिखायै => ओम्+ चण्डशिखायै हूं फट् => हूम्+ फट् हूं फट् => हूम्+ फट् चण्डं रुद्राग्निजं => चण्डम्+ रुद्राग्निजम्+ रुद्राग्निजं स्मरेत्। => रुद्राग्निजम्+ स्मरेत्। शूलटङ्कधरं कृष्णं => शूलटङ्कधरम्+ कृष्णम्+ कृष्णं साक्षसूत्रकमण्डलुम्॥8॥ => कृष्णम्+ साक्षसूत्रकमण्डलुम्॥8॥ टङ्काकारेऽर्द्धचन्द्रे => टङ्काकारे+अर्द्धचन्द्रे चतुर्व्वक्त्रं प्रपूजयेत्। => चतुर्व्वक्त्रम्+ प्रपूजयेत्। जपं कुर्य्यादङ्गानान्तु => जपम्+ कुर्य्यात्+अङ्गानाम्+तु कुर्य्यादङ्गानान्तु => कुर्य्यात्+अङ्गानाम्+तु शेषनिर्माल्यं चण्डेशाय => शेषनिर्माल्यम्+ चण्डेशाय लेह्यचोष्याद्यनुवरं ताम्बूलं => लेह्यचोष्याद्यनुवरम्+ ताम्बूलम्+ ताम्बूलं स्रग्विलेपनम्। => ताम्बूलम्+ स्रग्विलेपनम्। निर्म्माल्यं भोजनं => निर्म्माल्यम्+ भोजनम्+ भोजनं तुभ्यं => भोजनम्+ तुभ्यम्+ तुभ्यं प्रदत्तन्तु => तुभ्यम्+ प्रदत्तम्+तु प्रदत्तन्तु => प्रदत्तम्+तु सर्वमेतत् => सर्वम्+एतत् क्रियाकाण्डं मया => क्रियाकाण्डम्+ मया तवाज्ञाया। => तव+आज्ञाया। न्यूनाधिकं कृतं => न्यूनाधिकम्+ कृतम्+ कृतं मोहात् => कृतम्+ मोहात् परिपूर्णं सदाऽस्तु => परिपूर्णम्+ सदा+अस्तु सदाऽस्तु => सदा+अस्तु देवेशं दत्त्वाऽर्घ्यं => देवेशम्+ दत्त्वा+अर्घ्यम्+ दत्त्वाऽर्घ्यं तस्य => दत्त्वा+अर्घ्यम्+ तस्य मन्त्रानात्मनि => मन्त्रान्+आत्मनि निर्म्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा॥14॥ => निर्म्माल्यापनयस्थानम्+ लिम्पेत्+गोमयवारिणा॥14॥ लिम्पेद्गोमयवारिणा॥14॥ => लिम्पेत्+गोमयवारिणा॥14॥ प्रोक्ष्यार्घ्यादि => प्रोक्ष्य+अर्घ्यादि विसृज्याथ => विसृज्य+अथ आचान्तोऽन्यत्समाचरेत्॥15॥ => आचान्तोऽन्यत्+समाचरेत्॥15॥ चण्डपूजाकथनं नाम => चण्डपूजाकथनम्+ नाम षट्सप्ततितमोऽध्यायः॥76॥ => षट्सप्ततितमः+अध्यायः॥76॥ सप्तसप्ततितमोऽध्यायः => सप्तसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच कपिलापूजनं वक्ष्ये => कपिलापूजनम्+ वक्ष्ये एभिर्म्मन्त्रैर्यजेच्च => एभिः+मन्त्रैः+यजेत्+च ओं कपिले => ओम्+ कपिले ओं कपिले => ओम्+ कपिले ओं कपिले => ओम्+ कपिले ओं कपिले => ओम्+ कपिले ओं भुक्तिमुक्तिप्रदे => ओम्+ भुक्तिमुक्तिप्रदे जगन्मातर्देवानाममृतप्रदे। => जगन्मातः+देवानाम्+अमृतप्रदे। ग्रासमीप्सितार्थञ्च => ग्रासम्+ईप्सितार्थम्+च वन्दिताऽसि => वन्दिता+असि पापं यन्मया => पापम्+ यत्+मया यन्मया => यत्+मया दुष्कृतं कृतम्॥4॥ => दुष्कृतम्+ कृतम्॥4॥ गावो ममाग्रतो => गावः+ मम+अग्रतः+ ममाग्रतो नित्यं => मम+अग्रतः+ नित्यम्+ नित्यं गावः => नित्यम्+ गावः पृष्ठत एव => पृष्ठतः+ एव गावो मे => गावः+ मे चापि => च+अपि गवां मध्ये => गवाम्+ मध्ये वसाम्यहम्॥5॥ => वसामि+अहम्॥5॥ दत्तं गृह्णन्तु => दत्तम्+ गृह्णन्तु ग्रासं जप्त्वा => ग्रासम्+ जप्त्वा स्यां निर्म्मलः => स्याम्+ निर्म्मलः नमेन्नरः॥6॥ => नमेत्+नरः॥6॥ पीठमूर्त्तिशिवाङ्गानां पूजा => पीठमूर्त्तिशिवाङ्गानाम्+ पूजा स्यादष्टपुष्पिका॥7॥ => स्यात्+अष्टपुष्पिका॥7॥ पाकमानयेत्। => पाकम्+आनयेत्। ततो मृत्युञ्जयेनैव => ततः+ मृत्युञ्जयेन+एव मृत्युञ्जयेनैव => मृत्युञ्जयेन+एव सिञ्चेत्तं वारिबिन्दुभिः। => सिञ्चेत्+तम्+ वारिबिन्दुभिः। सर्वपाकाग्रमुद्धत्य => सर्वपाकाग्रम्+उद्धृत्य अथार्द्धं चुल्लिकाहोमे => अथ+अर्द्धम्+ चुल्लिकाहोमे विधानायोपकल्पयेत्। => विधानाय+उपकल्पयेत्। चुल्लीं तद्वह्निं => चुल्लीम्+ तद्वह्निम्+ तद्वह्निं पूरकाहुतिम्॥10॥ => तद्वह्निम्+ पूरकाहुतिम्॥10॥ चैकं ततो => च+एकम्+ ततः+ ततो रेचकवायुना। => ततः+ रेचकवायुना। वह्निबीजं समादाय => वह्निबीजम्+ समादाय कादिस्थानगतिक्रमात्॥11॥ => कादिस्थान्+अगतिक्रमात्॥11॥ शिवाग्निस्त्वमिति => शिवाग्निः+त्वम्+इति ओं हाम् => ओम्+ हाम् नमो वै => नमः+ वै हां सोमाय => हाम्+ सोमाय प्रजानां पतये => प्रजानाम्+ पतये सर्वेभ्यश्चैव => सर्वेभ्यः+च+एव सर्वविश्वेभ्य एव => सर्वविश्वेभ्यः+ एव पूर्वादावर्च्चयेदिमान्। => पूर्वादौ+अर्च्चयेत्+इमान्। स्वाहान्तामाहुतिं दत्त्वा => स्वाहान्ताम्+आहुतिम्+ दत्त्वा यजेद्धर्माय => यजेत्+धर्माय वामबाहावधर्म्माय => वामबाहौ+अधर्म्माय विघ्नराजो गृहद्वारे => विघ्नराजः+ गृहद्वारे पेषण्यां सुभगे => पेषण्याम्+ सुभगे ओं रौद्रिके => ओम्+ रौद्रिके नमो गिरिके => नमः+ गिरिके नमश्चोलूखले => नमः+च+उलूखले बलप्रियायायुधाय => बलप्रियाय+आयुधाय नमस्ते => नमः+ते सम्मार्ज्जन्यां देवतोक्ते => सम्मार्ज्जन्याम्+ देवतोक्ते वास्तुबलिं ततः॥18॥ => वास्तुबलिम्+ ततः॥18॥ मौनमास्थितः॥19॥ => मौनम्+आस्थितः॥19॥ वटाश्वत्थार्क्कवाताविसर्ज्जभल्लातकांस्त्यजेत्। => वटाश्वत्थार्क्कवाताविसर्ज्जभल्लातकान्+त्यजेत्। आपोशानं पुरादाय => आपोशानम्+ पुरादाय स्वाहान्तेनाहुतीः => स्वाहान्तेन+आहुतीः दत्त्वादीप्योदरानलम्। => दत्त्वा+दीप्य+उदरानलम्। कूर्म्मोऽथ => कूर्म्मः+अथ कृकरो देवदत्तो => कृकरः+ देवदत्तः+ देवदत्तो धनञ्जयः॥21॥ => देवदत्तः+ धनञ्जयः॥21॥ एतेभ्य उपवायुभ्यः => एतेभ्यः+ उपवायुभ्यः स्वाहापोशानवारिणा। => स्वाहा+उपोशानवारिणा। भक्तादिकं निवेद्याय => भक्तादिकम्+ निवेद्याय पिबेच्छेषोदकं नरः॥22॥ => पिबेत्+शेषोदकम्+ नरः॥22॥ अमृतोपस्तरणमसि => अमृतोपस्तरणम्+असि प्राणाहुतीस्ततो ददेत्। => प्राणाहुतीः+ततः+ ददेत्। स्वाहाऽपानाय => स्वाहा+अपानाय ततस्तथा॥23॥ => ततः+तथा॥23॥ चुल्लकमाचरेत्। => चुल्लकम्+आचरेत्। अमृतापिधानमसीति => अमृतापिधानम्+असि+इति शरीरेऽन्नादिवायवः॥24॥ => शरीरे+अन्नादिवायवः॥24॥ वास्तुपूजाकथनं नाम => वास्तुपूजाकथनम्+ नाम सप्तसप्ततितमोऽध्यायः॥77॥ => सप्तसप्ततितमः+अध्यायः॥77॥ अष्टसप्ततितमोऽध्यायः => अष्टसप्ततितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच पवित्रारोहणं वक्ष्ये => पवित्रारोहणम्+ वक्ष्ये नित्यं तन्नित्यमुद्दिष्टं => नित्यम्+ तत्+नित्यम्+उद्दिष्टम्+ तन्नित्यमुद्दिष्टं नैमित्तिकमथापरम्॥1॥ => तत्+नित्यम्+उद्दिष्टम्+ नैमित्तिकम्+अथ+अपरम्॥1॥ नैमित्तिकमथापरम्॥1॥ => नैमित्तिकम्+अथ+अपरम्॥1॥ आषाढादिचतुर्द्दश्यामथ => आषाढादिचतुर्द्दश्याम्+अथ कर्त्तव्यं चतुर्द्दश्यष्टमीषु => कर्त्तव्यम्+ चतुर्द्दश्यष्टमीषु कुर्य्याद्वा => कुर्य्यात्+वा कार्तिकीं यावत्तिथौ => कार्तिकीम्+ यावत्+तिथौ यावत्तिथौ => यावत्+तिथौ सौवर्णं राजतं => सौवर्णम्+ राजतम्+ राजतं ताम्रं => राजतम्+ ताम्रम्+ ताम्रं कृतादिषु => ताम्रम्+ कृतादिषु कार्प्पासजं वापि => कार्प्पासजम्+ वा+अपि वापि => वा+अपि प्रणवश्चन्द्रमा वह्निर्ब्रह्मा => प्रणवः+चन्द्रमाः+ वह्निः+ब्रह्मा वह्निर्ब्रह्मा => वह्निः+ब्रह्मा नागो गुहो => नागः+ गुहः+ गुहो हरिः॥5॥ => गुहः+ हरिः॥5॥ अष्टोत्तरशतान्यर्द्धं तदर्धं => अष्टोत्तरशतानि+अर्द्धम्+ तदर्धम्+ तदर्धं चोत्तमादिकम्॥6॥ => तदर्धम्+ च+उत्तमादिकम्॥6॥ चोत्तमादिकम्॥6॥ => च+उत्तमादिकम्॥6॥ एकाशीत्याऽथवा => एकाशीत्या+अथवा सूत्रैस्त्रिंशताऽप्यऽप्यष्टयुक्तया। => सूत्रैः+त्रिंशता+अपि+अष्टयुक्तया। कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकम्॥7॥ => कर्त्तव्यम्+ तुल्यग्रन्थ्यन्तरालकम्॥7॥ व्यासादष्टाङ्गुलानि => व्यासात्+अष्टाङ्गुलानि तथैव => तथा+एव पिण्डिकास्पर्शं चतुर्थं => पिण्डिकास्पर्शम्+ चतुर्थम्+ चतुर्थं सर्वदैवतम्। => चतुर्थम्+ सर्वदैवतम्। गङ्गावतारकं कार्य्यं => गङ्गावतारकम्+ कार्य्यम्+ कार्य्यं सुजातेन => कार्य्यम्+ सुजातेन ग्रन्थिं कुर्य्याच्च => ग्रन्थिम्+ कुर्य्यात्+च कुर्य्याच्च => कुर्य्यात्+च अघोरेणाथ => अघोरेण+अथ पुरुषेणैव => पुरुषेण+एव कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः। => कस्तूरीरोचनाचन्द्रैः+हरिद्रागैरिकादिभिः। ग्रन्थयो दश => ग्रन्थयः+ दश कर्त्तव्या अथवा => कर्त्तव्याः+ अथवा अन्तरं वा => अन्तरम्+ वा यथाशोभमेकद्विचतुरङ्गुलम्। => यथाशोभम्+एकद्विचतुरङ्गुलम्। त्वपराजिता॥12॥ => तु+अपराजिता॥12॥ जयाऽन्या => जया+अन्या ग्रन्थयोऽभ्यधिकाः => ग्रन्थयः+अभ्यधिकाः चन्द्रवह्न्यर्कपवित्रं शिववद्धृदि। => चन्द्रवह्न्यर्कपवित्रम्+ शिववत्+हृदि। शिववद्धृदि। => शिववत्+हृदि। एकैकं निजमूर्त्तौ => एकैकम्+ निजमूर्त्तौ स्यादेकैकं तथा => स्यात्+एकैकम्+ तथा हस्तादिनवहस्तान्तं लिङ्गानां => हस्तादिनवहस्तान्तम्+ लिङ्गानाम्+ लिङ्गानां स्यात्पवित्रकम्॥15॥ => लिङ्गानाम्+ स्यात्+पवित्रकम्॥15॥ स्यात्पवित्रकम्॥15॥ => स्यात्+पवित्रकम्॥15॥ अष्टाविंशतितो वृद्धं => अष्टाविंशतितः+ वृद्धम्+ वृद्धं दशभिर्द्दशभिः => वृद्धम्+ दशभिः+दशभिः दशभिर्द्दशभिः => दशभिः+दशभिः द्व्यङ्गुलाभ्यन्तरास्तत्र => द्व्यङ्गुलाभ्यन्तराः+तत्र क्रमादेकाङ्गुलान्तराः॥16॥ => क्रमात्+एकाङ्गुलान्तराः॥16॥ ग्रन्थयो मानमप्येषां => ग्रन्थयः+ मानम्+अपि+एषाम्+ मानमप्येषां लिङ्गविस्तारसस्मितम्। => मानम्+अपि+एषाम्+ लिङ्गविस्तारसस्मितम्। सप्तम्यां वा => सप्तम्याम्+ वा त्रयोदश्यां कृतनित्यक्रियः => त्रयोदश्याम्+ कृतनित्यक्रियः नैमित्तिकीं सन्ध्यां => नैमित्तिकीम्+ सन्ध्याम्+ सन्ध्यां विशेषेण => सन्ध्याम्+ विशेषेण सूर्य्यमर्च्चयेत्। => सूर्य्यम्+अर्च्चयेत्। प्रणवार्घ्यकरो गुरुः॥19॥ => प्रणवार्घ्यकरः+ गुरुः॥19॥ द्वाराण्यस्त्रेण => द्वाराणि+अस्त्रेण पूर्वादिक्रमतोऽर्च्चयेत्। => पूर्वादिक्रमतः+अर्च्चयेत्। हां शान्तिकलाद्वाराय => हाम्+ शन्तिकलाद्वाराय प्रतिद्वारं द्वौ => प्रतिद्वारम्+ द्वौ भृङ्गिणेऽथ => भृङ्गिणे+अथ नित्यं च => नित्यम्+ च वास्तुं भूतशुद्धिं => वास्तुम्+ भूतशुद्धिम्+ भूतशुद्धिं विशेषार्घ्यकरः => भूतशुद्धिम्+ विशेषार्घ्यकरः प्रोक्षणाद्यं विधायाथ => प्रोक्षणाद्यम्+ विधाय+अथ विधायाथ => विधाय+अथ यज्ञसम्भारकृन्नरः। => यज्ञसम्भारकृत्+नरः। मन्त्रयेद्दर्भदूर्वाद्यैः => मन्त्रयेत्+दर्भदूर्वाद्यैः पुष्पाद्यैश्च => पुष्पाद्यैः+च शिवहस्तं विधायेत्थं => शिवहस्तम्+ विधाय+इत्थम्+ विधायेत्थं स्वशिरस्यधिरोपयेत्। => विधाय+इत्थम्+ स्वशिरसि+अधिरोपयेत्। स्वशिरस्यधिरोपयेत्। => स्वशिरसि+अधिरोपयेत्। शिवोऽहमादिः => शिवः+अहम्+आदिः सर्वज्ञो मम => सर्वज्ञः+ मम अत्यर्थं भावयेद्देवं => अत्यर्थम्+ भावयेत्+देवम्+ भावयेद्देवं ज्ञानखड्गकरो => भावयेत्+देवम्+ ज्ञानखड्गकरः+ ज्ञानखड्गकरो गुरुः। => ज्ञानखड्गकरः+ गुरुः। नेर्ऋतीं दिशमासाद्य => नेर्ऋतीम्+ दिशम्+आसाद्य दिशमासाद्य => दिशम्+आसाद्य प्रक्षिपेदुदगाननः॥26॥ => प्रक्षिपेत्+उदगाननः॥26॥ पञ्चगव्यञ्च => पञ्चगव्यम्+च चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः => चतुष्पथान्तसंस्कारैः+वीक्षणाद्यैः विकिरांस्तत्र => विकिरान्+तत्र कुशकूर्च्योपसंहरेत्। => कुशकूर्च्या+उपसंहरेत्। तानीशदिशि => तान्+ईशदिशि वर्द्धन्यामासनायोपकल्पयेत्॥28॥ => वर्द्धन्याम्+आसनाय+उपकल्पयेत्॥28॥ लक्ष्मीं प्रपूजयेत्। => लक्ष्मीम्+ प्रपूजयेत्। पश्चिमाभिमुखं कुम्भं => पश्चिमाभिमुखम्+ कुम्भम्+ कुम्भं सर्वधान्योपरि => कुम्भम्+ सर्वधान्योपरि वृषारूढं सिंहस्थां => वृषारूढम्+ सिंहस्थाम्+ सिंहस्थां वर्द्धनीन्ततः। => सिंहस्थाम्+ वर्द्धनीम्+ततः। वर्द्धनीन्ततः। => वर्द्धनीम्+ततः। साङ्गं शिवन्देवं => साङ्गम्+ शिवम्+देवम्+ शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत्॥30॥ => शिवम्+देवम्+ वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥30॥ वर्द्धन्यामस्त्रमर्च्चयेत्॥30॥ => वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥30॥ वर्द्धनीं सम्यगादाय => वर्द्धनीम्+ सम्यक्+आदाय सम्यगादाय => सम्यक्+आदाय शिवाज्ञां श्रावयेन्मन्त्री => शिवाज्ञाम्+ श्रावयेत्+मन्त्री श्रावयेन्मन्त्री => श्रावयेत्+मन्त्री पूर्वादीशानगोचरम्। => पूर्वात्+ईशानगोचरम्। अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत्॥32॥ => अविच्छिन्नपयोधाराम्+ मूलमन्त्रम्+उदीरयेत्॥32॥ मूलमन्त्रमुदीरयेत्॥32॥ => मूलमन्त्रम्+उदीरयेत्॥32॥ समन्ताद् भ्रामयेदेनां => समन्तात्+ भ्रामयेत्+एनाम्+ भ्रामयेदेनां रक्षार्थं => भ्रामयेत्+एनाम्+ रक्षार्थम्+ रक्षार्थं शस्त्ररूपिणीम्। => रक्षार्थम्+ शस्त्ररूपिणीम्। पूर्वं कलशमारोप्य => पूर्वम्+ कलशम्+आरोप्य कलशमारोप्य => कलशम्+आरोप्य शस्त्रार्थन्तस्य => शस्त्रार्थम्+तस्य यजेद्देवं स्थिरासने। => यजेत्+देवम्+ स्थिरासने। वर्द्धन्यां प्रणवस्थायामायुधन्तदनु => वर्द्धन्याम्+ प्रणवस्थायाम्+आयुधम्+तदनु प्रणवस्थायामायुधन्तदनु => प्रणवस्थायाम्+आयुधम्+तदनु भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। => भगलिङ्गसमायोगम्+ विदध्यात्+लिङ्गमुद्रया। विदध्याल्लिङ्गमुद्रया। => विदध्यात्+लिङ्गमुद्रया। बोधासिं मूलमन्त्रजपन्तथा॥35॥ => बोधासिम्+ मूलमन्त्रजपम्+तथा॥35॥ मूलमन्त्रजपन्तथा॥35॥ => मूलमन्त्रजपम्+तथा॥35॥ वर्द्धन्यां रक्षां => वर्द्धन्याम्+ रक्षाम्+ रक्षां विज्ञापयेदपि। => रक्षाम्+ विज्ञापयेत्+अपि। विज्ञापयेदपि। => विज्ञापयेत्+अपि। गणेशं वायवेऽभ्यर्च्य => गणेशम्+ वायवे+अभ्यर्च्य वायवेऽभ्यर्च्य => वायवे+अभ्यर्च्य हरं पञ्चामृतादिभिः॥36॥ => हरम्+ पञ्चामृतादिभिः॥36॥ विधिवच्च => विधिवत्+च चरुं कृत्वा => चरुम्+ कृत्वा तं विभजेत्‍त्रधा। => तम्+ विभजेत्+त्रिधा। विभजेत्‍त्रधा। => विभजेत्+त्रिधा। शिवाग्निभ्यां संरक्षेद्भागमात्मनि॥38॥ => शिवाग्निभ्याम्+ संरक्षेत्+भागम्+आत्मनि॥38॥ संरक्षेद्भागमात्मनि॥38॥ => संरक्षेत्+भागम्+आत्मनि॥38॥ देयं पूर्वतो => देयम्+ पूर्वतः+ पूर्वतो दन्तधावनम्। => पूर्वतः+ दन्तधावनम्। तस्माद्घोरशिखाभ्यां वा => तस्मात्+घोरशिखाभ्याम्+ वा चोत्तरे => च+उत्तरे जलं वामेन => जलम्+ वामेन गन्धान्वितं जलम्॥40॥ => गन्धान्वितम्+ जलम्॥40॥ पञ्चगव्यं पलाशादिपुटकं => पञ्चगव्यम्+ पलाशादिपुटकम्+ पलाशादिपुटकं वै => पलाशादिपुटकम्+ वै ऐशान्यां कुसुमं => ऐशान्याम्+ कुसुमम्+ कुसुमं दद्यादाग्नेय्यां => कुसुमम्+ दद्यात्+आग्नेय्याम्+ दद्यादाग्नेय्यां दिशि => दद्यात्+आग्नेय्याम्+ दिशि अगुरुं निर्ऋताशायां => अगुरुम्+ निर्ऋताशायाम्+ निर्ऋताशायां वायव्यां => निर्ऋताशायाम्+ वायव्याम्+ वायव्यां च => वायव्याम्+ च कज्जलं कुङ्कुमन्तैलं => कज्जलम्+ कुङ्कुमम्+तैलम्+ कुङ्कुमन्तैलं शलाकां => कुङ्कुमम्+तैलम्+ शलाकाम्+ शलाकां केशशोधनीम्॥43॥ => शलाकाम्+ केशशोधनीम्॥43॥ ताम्बूलं दर्पणं => ताम्बूलम्+ दर्पणम्+ दर्पणं दद्यादुत्तरे => दर्पणम्+ दद्यात्+उत्तरे दद्यादुत्तरे => दद्यात्+उत्तरे रोचनामपि। => रोचनाम्+अपि। आसनं पादुके => आसनम्+ पादुके पात्रं योगपट्टातपत्रकम्॥44॥ => पात्रम्+ योगपट्टातपत्रकम्॥44॥ ऐशान्यामीशमन्त्रेण => ऐशान्याम्+ईशमन्त्रेण दद्यादीशानतुष्टये। => दद्यात्+ईशानतुष्टये। पूर्वस्याञ्चरुकं साज्यं => पूर्वस्याम्+चरुकम्+ साज्यम्+ साज्यं दद्याद् => साज्यम्+ दद्यात्+ दद्याद् गन्धादिकं => दद्यात्+ गन्धादिकम्+ गन्धादिकं नवे॥45॥ => गन्धादिकम्+ नवे॥45॥ प्रोक्षितान्यर्घ्यवारिणा। => प्रोक्षितानि+अर्घ्यवारिणा। कृष्णाजिनादिनाऽऽच्छाद्य => कृष्णाजिनादिना+आच्छाद्य साक्षिणं सर्वकृत्यानां => साक्षिणम्+ सर्वकृत्यानाम्+ सर्वकृत्यानां गोप्तारं => सर्वकृत्यानाम्+ गोप्तारम्+ गोप्तारं शिवमव्ययम्॥47॥ => गोप्तारम्+ शिवम्+अव्ययम्॥47॥ शिवमव्ययम्॥47॥ => शिवम्+अव्ययम्॥47॥ शोधयेच्च => शोधयेत्+च वाराणामेकविंशतिम्॥48॥ => वाराणाम्+एकविंशतिम्॥48॥ वेष्टयेत्सूत्रैर्गन्धाद्यं रवये => वेष्टयेत्+सूत्रैः+गन्धाद्यम्+ रवये नन्द्यादिभ्योऽथ => नन्द्यादिभ्यः+अथ गन्धाख्यं वास्तोश्चाथ => गन्धाख्यम्+ वास्तोः+च+अथ वास्तोश्चाथ => वास्तोः+च+अथ शस्त्रेभ्यो लोकपालेभ्यः => शस्त्रेभ्यः+ लोकपालेभ्यः ह्यात्मने => हि+आत्मने सर्वौषधीलिप्तं धूपितं => सर्वौषधीलिप्तम्+ धूपितम्+ धूपितं पुष्पदूर्वया॥51॥ => धूपितम्+ पुष्पदूर्वया॥51॥ पवित्रं तत् => पवित्रम्+ तत् विधायाञ्जलिमध्यगम्। => विधाय+अञ्जलिमध्यगम्। विधिं प्रति॥52॥ => विधिम्+ प्रति॥52॥ प्रभवामन्त्रयामि => प्रभो+आमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकाम्। => त्वाम्+ त्वदिच्छावाप्तिकारिकाम्। तत्सिद्धिमनुजानीहि => तत्सिद्धिम्+अनुजानीहि यजतश्चिदचित्पते॥53॥ => यजतः+चिदचित्पते॥53॥ नमस्तेऽस्तु => नमः+ते+अस्तु आमन्त्रितोऽसि => आमन्त्रितः+असि मन्त्रेशैर्ल्लोकपालैश्च => मन्त्रेशैः+लोकपालैः+च निमन्त्रयाम्यहन्तुभ्यं प्रभाते => निमन्त्रयामि+अहम्+तुभ्यम्+ प्रभाते नियमञ्च => नियमम्+च तवाज्ञया। => तव+आज्ञया। इत्येवन्देवमामन्त्र्य => इति+एवम्+देवम्+आमन्त्र्य रेचकेनामृतीकृतम्॥56॥ => रेचकेन+अमृतीकृतम्॥56॥ शिवान्तं मूलमुच्चार्य्य => शिवान्तम्+ मूलम्+उच्चार्य्य मूलमुच्चार्य्य => मूलम्+उच्चार्य्य तच्छिवाय => तत्+शिवाय जपं स्तोत्रं => जपम्+ स्तोत्रम्+ स्तोत्रं प्रणामञ्च => स्तोत्रम्+ प्रणामम्+च प्रणामञ्च => प्रणामम्+च शम्भुं क्षमापयेत्॥57॥ => शम्भुम्+ क्षमापयेत्॥57॥ चरोस्तृतीयांशं तद्ददीत => चरोः+तृतीयांशम्+ तत्+ददीत तद्ददीत => तत्+ददीत दिग्वासिभ्यो दिगीशेभ्यो => दिग्वासिभ्यः+ दिगीशेभ्यः+ दिगीशेभ्यो भूतमातृगणेभ्य => दिगीशेभ्यः+ भूतमातृगणेभ्यः+ भूतमातृगणेभ्य उ॥58॥ => भूतमातृगणेभ्यः+ उ॥58॥ क्षेत्रपादिभ्यो नमः => क्षेत्रपादिभ्यः+ नमः बलिस्त्वयम्। => बलिः+तु+अयम्। दिङ्नागाद्यैश्च => दिङ्नागाद्यैः+च चाग्नये => च+अग्नये विधिच्छिद्रपूरकं होममाचरेत्। => विधिच्छिद्रपूरकम्+ होमम्+आचरेत्। होममाचरेत्। => होमम्+आचरेत्। पूर्णां व्याहृतिहोमञ्च => पूर्णाम्+ व्याहृतिहोमम्+च व्याहृतिहोमञ्च => व्याहृतिहोमम्+च तत ओमग्नये => ततः+ ओम्+अग्नये ओमग्नये => ओम्+अग्नये चैव => च+एव ओमग्नीषोमाभ्यां स्वाहाऽग्नये => ओम्+अग्नीषोमाभ्याम्+ स्वाहा+अग्नये स्वाहाऽग्नये => स्वाहा+अग्नये इत्याहुतिचतुष्कन्तु => इति+आहुतिचतुष्कम्+तु कुर्य्यात्तु => कुर्य्यात्+तु वह्निकुण्डार्च्चितं देवं => वह्निकुण्डार्च्चितम्+ देवम्+ देवं मण्डलाभ्यर्च्चिते => देवम्+ मण्डलाभ्यर्च्चिते योजयेत्तत्तः। => योजयेत्+तत्तः। अस्त्रञ्च => अस्त्रम्+च हृदयन्ततः॥63॥ => हृदयम्+ततः॥63॥ कलाभिर्वाऽथ => कलाभिः+वा+अथ षडङ्गं ब्रह्ममूलैर्व्वा => षडङ्गम्+ ब्रह्ममूलैः+वा ब्रह्ममूलैर्व्वा => ब्रह्ममूलैः+वा हृद्वर्म्मास्त्रञ्च => हृद्वर्म्मास्त्रम्+च पूजयित्वाऽङ्गसम्भवैः। => पूजयित्वा+अङ्गसम्भवैः। रक्षार्थं जगदीशाय => रक्षार्थम्+ जगदीशाय पुष्पधूपाद्यैर्द्दत्त्वा => पुष्पधूपाद्यैः+दत्त्वा पादान्तिकं गत्वा => पादान्तिकम्+ गत्वा बहिराचम्य => बहिः+आचम्य पञ्चगव्यञ्चरुन्दन्तधावनञ्च => पञ्चगव्यम्+चरुम्+दन्तधावनम्+च क्रमाद् यजेत्॥67॥ => क्रमात्+ यजेत्॥67॥ आचान्तो मन्त्रसम्बद्धः => आचान्तः+ मन्त्रसम्बद्धः स्वपेदन्तः => स्वपेत्+अन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे॥68॥ => स्मरन्+ईशम्+ बुभुक्षुः+दर्भसंस्तरे॥68॥ बुभुक्षुर्दर्भसंस्तरे॥68॥ => बुभुक्षुः+दर्भसंस्तरे॥68॥ अनेनैव => अनेन+एव मुमुक्षुरपि => मुमुक्षुः+अपि केवलम्भस्मशय्यायां सोपवासः => केवलम्+भस्मशय्यायाम्+ सोपवासः पवित्राधिवासनविधिर्नाम => पवित्राधिवासनविधिः+नाम अष्टसप्ततितमोऽध्यायः॥78॥ => अष्टसप्ततितमः+अध्यायः॥78॥ एकोनाशीतितमोऽध्यायः => एकोनाशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच कृतसन्ध्यार्चनो मन्त्री => कृतसन्ध्यार्चनः+ मन्त्री ऐशान्यां भाजने => ऐशान्याम्+ भाजने ततो विसर्ज्य => ततः+ विसर्ज्य देवेशं निर्म्माल्यमपनीय => देवेशम्+ निर्म्माल्यम्+अपनीय निर्म्माल्यमपनीय => निर्म्माल्यम्+अपनीय पूर्ववद् भूतले => पूर्ववत्+ भूतले कृत्वाह्निकमथ => कृत्वाह्निकम्+अथ शिवेऽनले। => शिवे+अनले। नैमित्तिकीं सविस्तारां => नैमित्तिकीम्+ सविस्ताराम्+ सविस्तारां कुर्य्यात् => सविस्ताराम्+ कुर्य्यात् पूजां विशेषतः॥4॥ => पूजाम्+ विशेषतः॥4॥ मन्त्राणां तर्पणं => मन्त्राणाम्+ तर्पणम्+ तर्पणं प्रायश्चित्तहोमं => तर्पणम्+ प्रायश्चित्तहोमम्+ प्रायश्चित्तहोमं शरात्मना। => प्रायश्चित्तहोमम्+ शरात्मना। अष्टोत्तरशतं कृत्वा => अष्टोत्तरशतम्+ कृत्वा पूर्णाहुतिं शनैः॥5॥ => पूर्णाहुतिम्+ शनैः॥5॥ पवित्रं भानवे => पवित्रम्+ भानवे शम्भोरुपविश्य => शम्भोः+उपविश्य पवित्रमात्मने => पवित्रम्+आत्मने दद्याद् गणाय => दद्यात्+ गणाय ओं कालात्मना => ओम्+ कालात्मना यद्दिष्टं मामके => यत्+इष्टम्+ मामके कृतं क्लिष्टं => कृतम्+ क्लिष्टम्+ क्लिष्टं समुत्सृष्टं => क्लिष्टम्+ समुत्सृष्टम्+ समुत्सृष्टं कृतं => समुत्सृष्टम्+ कृतम्+ कृतं गुप्तञ्च => कृतम्+ गुप्तम्+च गुप्तञ्च => गुप्तम्+च तदस्तु => तत्+अस्तु क्लिष्टमक्लिष्टं कृतं => क्लिष्टम्+अक्लिष्टम्+ कृतम्+ कृतं क्लिष्टमसंस्कृतम्। => कृतम्+ क्लिष्टम्+असंस्कृतम्। क्लिष्टमसंस्कृतम्। => क्लिष्टम्+असंस्कृतम्। सर्वात्मनाऽमुना => सर्वात्मना+अमुना ओं पूरय => ओम्+ पूरय मखव्रतं नियमेश्वराय => मखव्रतम्+ नियमेश्वराय मूलं लयान्तमुच्चार्य्य => मूलम्+ लयान्तम्+उच्चार्य्य लयान्तमुच्चार्य्य => लयान्तम्+उच्चार्य्य पवित्रेणार्च्चयेच्छिवम्। => पवित्रेण+अर्च्चयेत्+शिवम्। ईश्वरान्तं समुच्चार्य्य => ईश्वरान्तम्+ समुच्चार्य्य पवित्रमधिरोपयेत्। => पवित्रम्+अधिरोपयेत्। शिवान्तं मन्त्रमुच्चार्य्य => शिवान्तम्+ मन्त्रम्+उच्चार्य्य मन्त्रमुच्चार्य्य => मन्त्रम्+उच्चार्य्य देवं पवित्रकम्। => देवम्+ पवित्रकम्। शिवमुच्चार्य => शिवम्+उच्चार्य मूलं लयान्तमुच्चार्य => मूलम्+ लयान्तम्+उच्चार्य लयान्तमुच्चार्य => लयान्तम्+उच्चार्य दद्याद् गङ्गावतारकम्। => दद्यात्+ गङ्गावतारकम्। प्रोक्तं मुमुक्षूणां => प्रोक्तम्+ मुमुक्षूणाम्+ मुमुक्षूणां पवित्रकम्॥14॥ => मुमुक्षूणाम्+ पवित्रकम्॥14॥ विनिर्दिष्टं बुभुक्षूणां => विनिर्दिष्टम्+ बुभुक्षूणाम्+ बुभुक्षूणां शिवतत्त्वात्मभिः => बुभुक्षूणाम्+ शिवतत्त्वात्मभिः स्वाहान्तं वा => स्वाहान्तम्+ वा नमोऽन्तं वा => नमोऽन्तम्+ वा मन्त्रमेषामुदीरयेत्॥15॥ => मन्त्रम्+एषाम्+उदीरयेत्॥15॥ ओं हाम् => ओम्+ हाम् ओं हां => ओम्+ हाम्+ हां विद्यातत्त्वाधिपतये => हाम्+ विद्यातत्त्वाधिपतये ओं हौं => ओम्+ हौम्+ हौं शिवतत्त्वाधिपतये => हौम्+ शिवतत्त्वाधिपतये गङ्गावतारन्तु => गङ्गावतारम्+तु प्रार्थयेत्तं कृताञ्जलिः। => प्रार्थयेत्+तम्+ कृताञ्जलिः। त्वङ्गतिः => त्वम्+गतिः सर्व्वभूतानां संस्थितस्त्वञ्चराचरे॥16॥ => सर्व्वभूतानाम्+ संस्थितः+त्वम्+चराचरे॥16॥ संस्थितस्त्वञ्चराचरे॥16॥ => संस्थितः+त्वम्+चराचरे॥16॥ भूतानां द्रष्टा => भूतानाम्+ द्रष्टा त्वं परमेश्वर। => त्वम्+ परमेश्वर। त्वत्तो नान्या => त्वत्तः+ न+अन्या नान्या => न+अन्या गतिर्म्मम॥ => गतिः+मम॥ मन्त्रहीनं क्रियाहीनं => मन्त्रहीनम्+ क्रियाहीनम्+ क्रियाहीनं द्रव्यहीनञ्च => क्रियाहीनम्+ द्रव्यहीनम्+च द्रव्यहीनञ्च => द्रव्यहीनम्+च जपहोमार्च्चनैर्हीनं कृतं => जपहोमार्च्चनैः+हीनम्+ कृतम्+ कृतं नित्यं => कृतम्+ नित्यम्+ नित्यं मया => नित्यम्+ मया अकृतं वाक्यहीनं => अकृतम्+ वाक्यहीनम्+ वाक्यहीनं च => वाक्यहीनम्+ च सपूतत्वं परेशान => सपूतत्वम्+ परेशान पवित्रं पापनाशनम्॥19॥ => पवित्रम्+ पापनाशनम्॥19॥ पवित्रितं सर्वं => पवित्रितम्+ सर्वम्+ सर्वं जगत् => सर्वम्+ जगत् खण्डितं यन्मया => खण्डितम्+ यत्+मया यन्मया => यत्+मया व्रतं वैकल्पयोगतः॥20॥ => व्रतम्+ वैकल्पयोगतः॥20॥ सर्वं तवाज्ञासूत्रगुम्फितम्। => सर्वम्+ तव+आज्ञासूत्रगुम्फितम्। तवाज्ञासूत्रगुम्फितम्। => तव+आज्ञासूत्रगुम्फितम्। जपं निवेद्य => जपम्+ निवेद्य स्तोत्रं विधाय => स्तोत्रम्+ विधाय गुरुणादिष्टं गृह्णीयान्नियमन्नरः। => गुरुणा+आदिष्टम्+ गृह्णीयात्+नियमम्+नरः। गृह्णीयान्नियमन्नरः। => गृह्णीयात्+नियमम्+नरः। चतुर्म्मासं त्रिमासं => चतुर्म्मासम्+ त्रिमासम्+ त्रिमासं वा => त्रिमासम्+ वा त्र्यहमेकाहमेव => त्र्यहम्+एकाहम्+एव क्षमयित्वेशं गत्वा => क्षमयित्वा+ईशम्+ गत्वा कुण्डान्तिकं व्रती। => कुण्डान्तिकम्+ व्रती। शिवेऽप्येवं पवित्राणां => शिवे+अपि+एवम्+ पवित्राणाम्+ पवित्राणां चतुष्टयम्॥23॥ => पवित्राणाम्+ चतुष्टयम्॥23॥ अन्तर्बलिं पवित्रञ्च => अन्तः+बलिम्+ पवित्रम्+च पवित्रञ्च => पवित्रम्+च रुद्रादिभ्यो निवेदयेत्॥24॥ => रुद्रादिभ्यः+ निवेदयेत्॥24॥ शिवं स्तुत्वा => शिवम्+ स्तुत्वा सप्रणामं क्षमापयेत्। => सप्रणामम्+ क्षमापयेत्। प्रायश्चित्तकृतं होमं => प्रायश्चित्तकृतम्+ होमम्+ होमं कृत्वा => होमम्+ कृत्वा पूर्णाहुतिं दत्त्वा => पूर्णाहुतिम्+ दत्त्वा वह्निस्थं विसृजेच्छिवम्। => वह्निस्थम्+ विसृजेत्+शिवम्। विसृजेच्छिवम्। => विसृजेत्+शिवम्। होमं व्याहृतिमिः => होमम्+ व्याहृतिमिः रुन्ध्यान्निष्ठुरयाऽनलम्॥26। => रुन्ध्यात्+निष्ठुरया+अनलम्॥26। अग्न्यादिभ्यस्ततो दद्यादाहुतीनां => अग्न्यादिभ्यः+ततः+ दद्यात्+आहुतीनाम्+ दद्यादाहुतीनां चतुष्टयम्। => दद्यात्+आहुतीनाम्+ चतुष्टयम्। दिक्पतिभ्यस्ततो दद्यात् => दिक्पतिभ्यः+ततः+ दद्यात् सपवित्रं बहिर्बलिम्॥27॥ => सपवित्रम्+ बहिः+बलिम्॥27॥ बहिर्बलिम्॥27॥ => बहिः+बलिम्॥27॥ सप्रमाणं पवित्रकम्॥ => सप्रमाणम्+ पवित्रकम्॥ ओं हां => ओम्+ हाम्+ हां भूः => हाम्+ भूः ओं हां => ओम्+ हाम्+ हां भुवः => हाम्+ भुवः ओं हां => ओम्+ हाम्+ हां स्वः => हाम्+ स्वः ओं हां => ओम्+ हाम्+ हां भुर्भुवः => हाम्+ भुर्भुवः होमं व्याहृतिभिः => होमम्+ व्याहृतिभिः दत्त्वाऽऽहुतिचतुष्टयम्॥28॥ => दत्त्वा+आहुतिचतुष्टयम्॥28॥ ओं हाम् => ओम्+ हाम् ओं हां => ओम्+ हाम्+ हां सोमाय => हाम्+ सोमाय ओं हाम् => ओम्+ हाम् अग्नीषोमाभ्यां स्वाहा। => अग्नीषोमाभ्याम्+ स्वाहा। ओं हाम् => ओम्+ हाम् गुरुं शिवमिवाभ्यर्च्य => गुरुम्+ शिवम्+इव+अभ्यर्च्य शिवमिवाभ्यर्च्य => शिवम्+इव+अभ्यर्च्य समग्रं सफलं => समग्रम्+ सफलम्+ सफलं तस्य => सफलम्+ तस्य तुष्टो गुरुः => तुष्टः+ गुरुः सम्यगित्याह => सम्यग्+इति+आह इत्थं गुरोः => इत्थम्+ गुरोः वस्त्रादिकं ददेत्। => वस्त्रादिकम्+ ददेत्। दानेनानेन => दानेन+अनेन प्रीयतां मे => प्रीयताम्+ मे स्नानादिकं प्रातः => स्नानादिकम्+ प्रातः पवित्राण्यष्टपुष्पैस्तं पूजयित्वा => पवित्राणि+अष्टपुष्पैः+तम्+ पूजयित्वा नित्यं नैमित्तिकं => नित्यम्+ नैमित्तिकम्+ नैमित्तिकं कृत्वा => नैमित्तिकम्+ कृत्वा प्रणम्याग्नौ => प्रणम्य+अग्नौ शिवं यजेत्॥33॥ => शिवम्+ यजेत्॥33॥ प्रायश्चित्तं ततोऽस्त्रेण => प्रायश्चित्तम्+ ततः+अस्त्रेण ततोऽस्त्रेण => ततः+अस्त्रेण पूर्णाहुतिं यजेत्। => पूर्णाहुतिम्+ यजेत्। शिवायाथ => शिवाय+अथ कर्म्मेदं ममास्तु => कर्म्म+इदम्+ मम+अस्तु ममास्तु => मम+अस्तु मुक्तिकामस्तु => मुक्तिकामः+तु कर्म्मेदं माऽस्तु => कर्म्म+इदम्+ मा+अस्तु माऽस्तु => मा+अस्तु वह्निस्थं नाडीयोगेन => वह्निस्थम्+ नाडीयोगेन शिवं संयोजयेच्छिवे। => शिवम्+ संयोजयेत्+शिवे। संयोजयेच्छिवे। => संयोजयेत्+शिवे। न्यस्याग्निसङ्घातं पावकं => न्यस्य+अग्निसङ्घातम्+ पावकम्+ पावकं च => पावकम्+ च प्रविश्यान्तः => प्रविश्य+अन्तः साक्षेपं क्षमस्वेति => साक्षेपम्+ क्षमस्व+इति क्षमस्वेति => क्षमस्व+इति लोकपालादीनादायेशात् => लोकपालादीन्+आदाय+ईशात् पूजां कृत्वा => पूजाम्+ कृत्वा तन्निर्माल्यादिकं तस्मै => तन्निर्माल्यादिकम्+ तस्मै सपवित्रं समर्पयेत्। => सपवित्रम्+ समर्पयेत्। चण्डं विधिना => चण्डम्+ विधिना पूर्ववद्यजेत्॥39॥ => पूर्ववत्+यजेत्॥39॥ किञ्चिद्वार्षिकं कर्म्म => किञ्चित्+वार्षिकम्+ कर्म्म कृतं न्यूनाधिकं => कृतम्+ न्यूनाधिकम्+ न्यूनाधिकं मया। => न्यूनाधिकम्+ मया। तदस्तु => तत्+अस्तु परिपूर्णं मे => परिपूर्णम्+ मे तवाज्ञया॥40। => तव+आज्ञया॥40। देवेशं नत्वा => देवेशम्+ नत्वा शिवं यजेत्॥ => शिवम्+ यजेत्॥ पञ्चयोजनसंस्थोऽपि => पञ्चयोजनसंस्थः+अपि पवित्रं गुरुसन्निधौ॥41॥ => पवित्रम्+ गुरुसन्निधौ॥41॥ पवित्रारोहणं नाम => पवित्रारोहणम्+ नाम एकोनाशीतितमोऽध्यायः॥79॥ => एकोनाशीतितमः+अध्यायः॥79॥ अशीतितमोऽध्यायः => अशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच दमनकारोहविधिं पूर्ववदाचरेत्। => दमनकारोहविधिम्+ पूर्ववत्+आचरेत्। पूर्ववदाचरेत्। => पूर्ववत्+आचरेत्। जातो भैरवो => जातः+ भैरवः+ भैरवो दमिताः => भैरवः+ दमिताः तेनाथ => तेन+अथ शप्तो विटपो => शप्तः+ विटपः+ विटपो भवेति => विटपः+ भव+इति भवेति => भव+इति प्रसन्नेनेरितं चेदं => प्रसन्नेन+ईरितम्+ च+इदम्+ चेदं पूजयिष्यन्ति => च+इदम्+ पूजयिष्यन्ति परिपूर्णफलं तेषां => परिपूर्णफलम्+ तेषाम्+ तेषां नान्यथा => तेषाम्+ न+अन्यथा नान्यथा => न+अन्यथा सप्तम्यां वा => सप्तम्याम्+ वा त्रयोदश्यां दमनं => त्रयोदश्याम्+ दमनम्+ दमनं संहितात्मभिः॥3॥ => दमनम्+ संहितात्मभिः॥3॥ बोधयेद् वृक्षं => बोधयेत्+ वृक्षम्+ वृक्षं भववाक्येन => वृक्षम्+ भववाक्येन त्वमत्र => त्वम्+अत्र शिवकार्यं समुद्दिश्य => शिवकार्यम्+ समुद्दिश्य नेतव्योऽसि => नेतव्यः+असि गृहेऽप्यामन्त्रणं कुर्य्यात् => गृहे+अपि+आमन्त्रणम्+ कुर्य्यात् चाधिवासनम्॥5॥ => च+अधिवासनम्॥5॥ मूलं दद्यात्तस्य => मूलम्+ दद्यात्+तस्य दद्यात्तस्य => दद्यात्+तस्य वाऽथ => वा+अथ नालं धात्रीं => नालम्+ धात्रीम्+ धात्रीं तथोत्तरे। => धात्रीम्+ तथा+उत्तरे। तथोत्तरे। => तथा+उत्तरे। भग्नपत्रञ्च => भग्नपत्रम्+च प्राच्यां पुष्पञ्च => प्राच्याम्+ पुष्पम्+च पुष्पञ्च => पुष्पम्+च पुटिकास्थं फलं => पुटिकास्थम्+ फलम्+ फलं मूलमथैशान्यां => फलम्+ मूलम्+अथ+ऐशान्याम्+ मूलमथैशान्यां यजेच्छिवम्। => मूलम्+अथ+ऐशान्याम्+ यजेत्+शिवम्। यजेच्छिवम्। => यजेत्+शिवम्। पञ्चाङ्गमञ्जलौ => पञ्चाङ्गम्+अञ्जलौ आमन्त्रितोऽसि => आमन्त्रितः+असि कर्त्तव्यस्तपसो लाभः => कर्त्तव्यः+तपसः+ लाभः पूर्णं सर्वं => पूर्णम्+ सर्वम्+ सर्वं तवाज्ञया॥9॥ => सर्वम्+ तव+आज्ञया॥9॥ तवाज्ञया॥9॥ => तव+आज्ञया॥9॥ शेषं पात्रस्थं => शेषम्+ पात्रस्थम्+ पात्रस्थं पिधायाथ => पात्रस्थम्+ पिधाय+अथ पिधायाथ => पिधाय+अथ जगन्नाथं गन्धपुष्पादिभिर्यजेत्॥10॥ => जगन्नाथम्+ गन्धपुष्पादिभिः+यजेत्॥10॥ गन्धपुष्पादिभिर्यजेत्॥10॥ => गन्धपुष्पादिभिः+यजेत्॥10॥ नित्यं नैमित्तिकं => नित्यम्+ नैमित्तिकम्+ नैमित्तिकं कृत्वा => नैमित्तिकम्+ कृत्वा पूजयेत्ततः। => पूजयेत्+ततः। शेषमञ्जलिमादाय => शेषम्+अञ्जलिम्+आदाय मूलाद्यैरीश्वरान्तैश्च => मूलाद्यैः+ईश्वरान्तैः+च ओं हौं => ओम्+ हौम्+ हौं मखेश्वराय => हौम्+ मखेश्वराय मखं पूरय => मखम्+ पूरय शिवं वह्निं => शिवम्+ वह्निम्+ वह्निं च => वह्निम्+ च गुरुं प्रार्च्याथ => गुरुम्+ प्रार्च्य+अथ प्रार्च्याथ => प्रार्च्य+अथ भगवन्नतिरिक्तं वा => भगवन्+अतिरिक्तम्+ वा हीनं वा => हीनम्+ वा यन्मया => यत्+मया सर्वं तदस्तु => सर्वम्+ तत्+अस्तु तदस्तु => तत्+अस्तु सम्पूर्णं यच्च => सम्पूर्णम्+ यत्+च यच्च => यत्+च दामनकं मम॥ => दामनकम्+ मम॥ सकलं चैत्रमासोत्थं => सकलम्+ चैत्रमासोत्थम्+ चैत्रमासोत्थं फलं => चैत्रमासोत्थम्+ फलम्+ फलं प्राप्य => फलम्+ प्राप्य दिवं व्रजेत्॥13॥ => दिवम्+ व्रजेत्॥13॥ दमनकारोहणविधिर्नाम => दमनकारोहणविधिः+नाम अशीतितमोऽध्यायः॥80॥ => अशीतितमः+अध्यायः॥80॥ एकाशीतितमोऽध्यायः => एकाशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच भोगमोक्षार्थं दीक्षां => भोगमोक्षार्थम्+ दीक्षाम्+ दीक्षां पापक्षयङ्करीम्। => दीक्षाम्+ पापक्षयङ्करीम्। मलमायादिपाशानां विश्लेषः => मलमायादिपाशानाम्+ विश्लेषः ज्ञानञ्च => ज्ञानम्+च विज्ञातकलनामैको द्वितीयः => विज्ञातकलनामा+एकः+ द्वितीयः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः। => शास्त्रे+अनुग्राह्यः+त्रिविधः+ मतः। तत्राद्यो मलमात्रेण => तत्र+आद्यः+ मलमात्रेण मुक्तोऽन्यो मलकर्मभिः॥3॥ => मुक्तः+अन्यः+ मलकर्मभिः॥3॥ कलादिभूमिपर्य्यन्तं स्तवैस्तु => कलादिभूमिपर्य्यन्तम्+ स्तवैः+तु स्तवैस्तु => स्तवैः+तु सकलो युतः। => सकलः+ युतः। निराधाराऽथ => निराधारा+अथ दीक्षाऽपि => दीक्षा+अपि द्वयोस्तेषां साधारा => द्वयोः+तेषाम्+ साधारा निराधारेति => निराधारा+इति आचार्य्यमूर्तिमास्थाय => आचार्य्यमूर्तिम्+आस्थाय यां कुरुते => याम्+ कुरुते साधिकरणोच्यते। => साधिकरणा+उच्यते। इयं चतुर्विधा => इयम्+ चतुर्विधा साधिकारानधिकारा => साधिकारा+अनधिकारा तदभिधीयते। => तत्+अभिधीयते। त्वसमर्थानां समयाचारवर्ज्जिता। => तु+असमर्थानाम्+ समयाचारवर्ज्जिता। स्यादधिकारिता॥9॥ => स्यात्+अधिकारिता॥9॥ भवेद्दीक्षा => भवेत्+दीक्षा साधकाचार्य्ययोरतः। => साधकाचार्य्ययोः+अतः। दीक्षितानान्तु => दीक्षितानाम्+तु यदास => यदा+आस नित्यमात्राधिकारत्वाद्दीक्षा => नित्यमात्राधिकारत्वात्+दीक्षा द्विविधेयं द्विरूपा => द्विविधा+इयम्+ द्विरूपा प्रत्येकमुपजायते॥11॥ => प्रत्येकम्+उपजायते॥11॥ इत्थं लब्धाधिकारेण => इत्थम्+ लब्धाधिकारेण दीक्षाऽऽचार्य्येण => दीक्षा+आचार्य्येण स्कन्ददीक्षां गुरुः => स्कन्ददीक्षाम्+ गुरुः नित्यक्रियां ततः॥13॥ => नित्यक्रियाम्+ ततः॥13॥ विघ्नानुत्सार्य्य => विघ्नान्+उत्सार्य्य देहल्यां न्यस्यास्त्रं => देहल्याम्+ न्यस्य+अस्त्रम्+ न्यस्यास्त्रं स्वासने => न्यस्य+अस्त्रम्+ स्वासने भूतसंशुद्धिं मन्त्रयोगं => भूतसंशुद्धिम्+ मन्त्रयोगम्+ मन्त्रयोगं यथोदितम्। => मन्त्रयोगम्+ यथोदितम्। सयवक्षीरनीरञ्च => सयवक्षीरनीरम्+च विशेषार्घ्यमिदन्ततः। => विशेषार्घ्यम्+इदम्+ततः। द्रव्यशुद्धिं तिलकं => द्रव्यशुद्धिम्+ तिलकम्+ तिलकं स्वासनात्मनोः॥16॥ => तिलकम्+ स्वासनात्मनोः॥16॥ पूजनं मन्त्रशुद्धिञ्च => पूजनम्+ मन्त्रशुद्धिम्+च मन्त्रशुद्धिञ्च => मन्त्रशुद्धिम्+च पञ्चगव्यञ्च => पञ्चगव्यम्+च लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं कुशान्॥17॥ => लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतम्+ कुशान्॥17॥ शुद्धलाजांस्तान् => शुद्धलाजान्+तान् सधूपानस्त्रमन्त्रितान्। => सधूपान्+अस्त्रमन्त्रितान्। प्रोक्षितानेतान् => प्रोक्षितान्+एतान् कवचेनावगुण्ठितान्॥18॥ => कवचेन+अवगुण्ठितान्॥18॥ दर्भाणान्तालमानेन => दर्भाणाम्+तालमानेन सप्तजप्तं शिवास्त्रेण => सप्तजप्तम्+ शिवास्त्रेण वेणीं बोधासिमुत्तमम्। => वेणीम्+ बोधासिम्+उत्तमम्। बोधासिमुत्तमम्। => बोधासिम्+उत्तमम्। शिवमात्मनि => शिवम्+आत्मनि सृष्ट्याधारमभीप्सितम्॥20॥ => सृष्ट्याधारम्+अभीप्सितम्॥20॥ निष्कलं च => निष्कलम्+ च शिवं न्यस्य => शिवम्+ न्यस्य शिवोऽहमिति => शिवः+अहम्+इति उष्णीषं शिरसि => उष्णीषम्+ शिरसि अलङ्कुर्यात्स्वदेहकम्॥21॥ => अलङ्कुर्यात्+स्वदेहकम्॥21॥ गन्धमण्डनकं स्वीये => गन्धमण्डनकम्+ स्वीये दिदध्याद्दक्षिणे => दिदध्यात्+दक्षिणे विधिनाऽत्रार्च्चयेदीशमित्थं स्याच्छिवमस्तकम्॥22॥ => विधिना+अत्र+अर्च्चयेत्+ईशम्+इत्थम्+ स्यात्+शिवमस्तकम्॥22॥ स्याच्छिवमस्तकम्॥22॥ => स्यात्+शिवमस्तकम्॥22॥ भास्वरं निजमस्तके। => भास्वरम्+ निजमस्तके। शिवादभिन्नमात्मानं कर्त्तारं => शिवात्+अभिन्नमात्मानम्+ कर्त्तारम्+ कर्त्तारं भावयेद्यथा॥23॥ => कर्त्तारम्+ भावयेत्+यथा॥23॥ भावयेद्यथा॥23॥ => भावयेत्+यथा॥23॥ कर्म्मणां साक्षी => कर्म्मणाम्+ साक्षी होमाधिकरणं वह्नौ => होमाधिकरणम्+ वह्नौ स्वात्मन्यनुगृहीतेति => स्वात्मनि+अनुगृहीता+इति षडाधारो य => षडाधारः+ यः+ य ईश्वरः। => यः+ ईश्वरः। सोऽहमेवेति => सः+अहम्+एव+इति भावं स्थिरतरं => भावम्+ स्थिरतरम्+ स्थिरतरं पुनः॥25॥ => स्थिरतरम्+ पुनः॥25॥ नैर्ऋत्याभिमुखो नरः। => नैर्ऋत्यभिमुखः+ नरः। सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपम्॥26॥ => सार्घ्याम्बुपञ्चगव्याभ्याम्+ प्रोक्षयेत्+यागमण्डपम्॥26॥ प्रोक्षयेद्यागमण्डपम्॥26॥ => प्रोक्षयेत्+यागमण्डपम्॥26॥ संस्कुर्य्यादीक्षणादिभिः। => संस्कुर्य्यात्+ईक्षणादिभिः। विकिरांस्तत्र => विकिरान्+तत्र तानीशदिशि => तान्+ईशदिशि वर्द्धन्यामासनायोपकल्पयेत्। => वर्द्धन्याम्+आसनाय+उपकल्पयेत्। लक्ष्मीं प्रपूजयेत्॥28॥ => लक्ष्मीम्+ प्रपूजयेत्॥28॥ पूरयन्तीं हृदा => पूरयन्तीम्+ हृदा यजेच्छम्भुं शक्तिं => यजेत्+शम्भुम्+ शक्तिम्+ शक्तिं कुम्भस्य => शक्तिम्+ कुम्भस्य पश्चिमस्यान्तु => पश्चिमस्याम्+तु सिंहस्थां वर्द्धनीं => सिंहस्थाम्+ वर्द्धनीम्+ वर्द्धनीं खड्गरूपिणीम्॥30॥ => वर्द्धनीम्+ खड्गरूपिणीम्॥30॥ शक्रादिदिक्पालान्विष्ण्वन्तान् => शक्रादिदिक्पालान्+विष्ण्वन्तान् हृदाऽभ्यर्च्य => हृदा+अभ्यर्च्य प्रथमन्तां समादाय => प्रथमन्ताम्+ समादाय कुम्भस्याग्राभिगामिनीम्। => कुम्भस्य+अग्राभिगामिनीम्। अविच्छिन्नपयोधारं भ्रामयित्वा => अविच्छिन्नपयोधारम्+ भ्रामयित्वा शिवाज्ञां लोकपालानां => शिवाज्ञाम्+ लोकपालानाम्+ लोकपालानां श्रावयेन्मूलमुच्चरन्। => लोकपालानाम्+ श्रावयेत्+मूलम्+उच्चरन्। श्रावयेन्मूलमुच्चरन्। => श्रावयेत्+मूलम्+उच्चरन्। यथायोगं कुम्भं => यथायोगम्+ कुम्भम्+ कुम्भं धृत्वाऽथ => कुम्भम्+ धृत्वा+अथ धृत्वाऽथ => धृत्वा+अथ तां धरेत्॥33॥ => ताम्+ धरेत्॥33॥ साङ्गं सम्पूज्य => साङ्गम्+ सम्पूज्य शोध्यमध्वानं वर्द्धन्यामस्त्रमर्च्चयेत्॥34॥ => शोध्यम्+अध्वानम्+ वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥34॥ वर्द्धन्यामस्त्रमर्च्चयेत्॥34॥ => वर्द्धन्याम्+अस्त्रम्+अर्च्चयेत्॥34॥ ओं हः => ओम्+ हः हूं फट्। => हूम्+ फट्। ओं हूं => ओम्+ हूम्+ हूं फट् => हूम्+ फट् ओं हृदयाय => ओम्+ हृदयाय हूं फट् => हूम्+ फट् ओं श्रीं => ओम्+ श्रीम्+ श्रीं शिरसे => श्रीम्+ शिरसे हूं फट् => हूम्+ फट् ओं यं => ओम्+ यम्+ यं शिखायै => यम्+ शिखायै हूं फट् => हूम्+ फट् ओं गूं => ओम्+ गूम्+ गूं कवचाय => गूम्+ कवचाय हूं फट् => हूम्+ फट् ओं फट् => ओम्+ फट् हूं फट् => हूम्+ फट् चतुर्वक्त्रं सदंष्ट्रञ्च => चतुर्वक्त्रम्+ सदंष्ट्रम्+च सदंष्ट्रञ्च => सदंष्ट्रम्+च स्मरेदस्त्रं सशक्तिकम्। => स्मरेत्+अस्त्रम्+ सशक्तिकम्। समुद्गरत्रिशूलासिं सूर्य्यकोटिसमप्रभम्॥35॥ => समुद्गरत्रिशूलासिम्+ सूर्य्यकोटिसमप्रभम्॥35॥ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। => भगलिङ्गसमायोगम्+ विदध्यात्+लिङ्गमुद्रया। विदध्याल्लिङ्गमुद्रया। => विदध्यात्+लिङ्गमुद्रया। कुम्भं हृदा => कुम्भम्+ हृदा मुष्ट्यास्त्रवर्द्धनीम्॥36॥ => मुष्ट्या+अस्त्रवर्द्धनीम्॥36॥ त्वादौ => तु+आदौ वर्द्धनीं स्पृशेत्। => वर्द्धनीम्+ स्पृशेत्। मुखरक्षार्थं ज्ञानखड्गं => मुखरक्षार्थम्+ ज्ञानखड्गम्+ ज्ञानखड्गं समर्पयेत्॥37॥ => ज्ञानखड्गम्+ समर्पयेत्॥37॥ शस्त्रञ्च => शस्त्रम्+च शतं कुम्भे => शतम्+ कुम्भे वर्द्धन्यां रक्षां => वर्द्धन्याम्+ रक्षाम्+ रक्षां विज्ञापयेत्ततः॥38॥ => रक्षाम्+ विज्ञापयेत्+ततः॥38॥ विज्ञापयेत्ततः॥38॥ => विज्ञापयेत्+ततः॥38॥ यथेदं कृतयत्नेन => यथा+इदम्+ कृतयत्नेन रक्षणीयं जगन्नाथ => रक्षणीयम्+ जगन्नाथ प्रणवस्थं चतुर्बाहुं => प्रणवस्थम्+ चतुर्बाहुम्+ चतुर्बाहुं वायव्ये => चतुर्बाहुम्+ वायव्ये गणमर्च्चयेत्। => गणम्+अर्च्चयेत्। शिवमभ्यर्च्य => शिवम्+अभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः॥40॥ => सार्घ्यकुण्डम्+ व्रजेत्+नरः॥40॥ व्रजेन्नरः॥40॥ => व्रजेत्+नरः॥40॥ निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकम्। => निविष्टः+ मन्त्रतृप्त्यर्थम्+अर्घ्यगन्धघृतादिकम्। मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकम्। => मन्त्रतृप्त्यर्थम्+अर्घ्यगन्धघृतादिकम्। वामेऽसव्ये => वामे+असव्ये मुख्यतामूर्ध्ववक्त्रस्य => मुख्यताम्+ऊर्ध्ववक्त्रस्य शिवं यजेत्॥42॥ => शिवम्+ यजेत्॥42॥ त्वग्निशिष्ययोः। => तु+अग्निशिष्ययोः। शोध्याध्वानं यथाविधि॥43॥ => शोध्य+अध्वानम्+ यथाविधि॥43॥ कुण्डमानं मुखं => कुण्डमानम्+ मुखम्+ मुखं ध्यात्वा => मुखम्+ ध्यात्वा हृदाहुतिभिरीप्सितम्। => हृदाहुतिभिः+ईप्सितम्। सप्तजिह्वानामग्नेर्होमाय => सप्तजिह्वानाम्+अग्नेः+होमाय विरेफावन्तिमौ => विरेफौ+अन्तिमौ जिह्वाबीजानुपक्रमात्॥45॥ => जिह्वाबीजान्+उपक्रमात्॥45॥ क्षीरादिमधुरैर्होमं कुर्य्याच्छान्तिकपौष्टिके। => क्षीरादिमधुरैः+होमम्+ कुर्य्यात्+शान्तिकपौष्टिके। कुर्य्याच्छान्तिकपौष्टिके। => कुर्य्यात्+शान्तिकपौष्टिके। लवणै राजिकातक्रकटुतैलैश्च => लवणैः+ राजिकातक्रकटुतैलैः+च राजिकातक्रकटुतैलैश्च => राजिकातक्रकटुतैलैः+च समिद्भिरपि => समिद्भिः+अपि क्रुद्धो भाष्याणुना => क्रुद्धः+ भाष्याणुना कदम्बकलिकाहोमाद्यक्षिणी => कदम्बकलिकाहोमात्+यक्षिणी बिल्वं राज्याय => बिल्वम्+ राज्याय लक्ष्म्यर्थं पाटलांश्चम्पकानपि। => लक्ष्म्यर्थम्+ पाटलान्+चम्पकान्+अपि। पाटलांश्चम्पकानपि। => पाटलान्+चम्पकान्+अपि। प्रियङ्गुपाटलीपुष्पं चूतपत्रं => प्रियङ्गुपाटलीपुष्पम्+ चूतपत्रम्+ चूतपत्रं ज्वरान्तकम्॥51॥ => चूतपत्रम्+ ज्वरान्तकम्॥51॥ मृत्युञ्जयो मृत्युजित् => मृत्युञ्जयः+ मृत्युजित् स्याद् वृद्धिः => स्यात्+ वृद्धिः स्यात्तिलहोमतः। => स्यात्+तिलहोमतः। प्रस्तुतमुच्यते॥52॥ => प्रस्तुतम्+उच्यते॥52॥ आहुत्यष्टशतैर्मूलमङ्गानि => आहुत्यष्टशतैः+मूलमङ्गानि पूर्णां यथा => पूर्णाम्+ यथा प्रतिशिष्यं शतं => प्रतिशिष्यम्+ शतम्+ शतं जपेत्। => शतम्+ जपेत्। शतद्वयञ्च => शतद्वयम्+च होतव्यं मूलमन्त्रेण => होतव्यम्+ मूलमन्त्रेण मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं => मूलाद्यष्टास्त्रमन्त्राणाम्+ स्वाहान्तैः+तर्पणम्+ स्वाहान्तैस्तर्पणं सकृत्॥55॥ => स्वाहान्तैः+तर्पणम्+ सकृत्॥55॥ शिखासम्पुटितैर्बीजैर्ह्रूं फडन्तैश्च => शिखासम्पुटितैः+बीजैः+ह्रूम्+ फडन्तैः+च फडन्तैश्च => फडन्तैः+च ओं हौं => ओम्+ हौम्+ हौं शिवाय => हौम्+ शिवाय स्वाहेत्यादिमन्त्रैश्च => स्वाहा+इति+आदिमन्त्रैः+च ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं ह्रौं => ह्रूम्+ ह्रौम्+ ह्रौं ह्रीं => ह्रौम्+ ह्रीम्+ ह्रीं शिवाय => ह्रीम्+ शिवाय ह्रूं फडित्यादिदीपनम्। => ह्रूम्+ फट्+इति+आदिदीपनम्। फडित्यादिदीपनम्। => फट्+इति+आदिदीपनम्। स्थालीं क्षालितां => स्थालीम्+ क्षालिताम्+ क्षालितां वर्म्मगुण्ठिताम्॥57॥ => क्षालिताम्+ वर्म्मगुण्ठिताम्॥57॥ चन्दनादिसमालब्धां बध्नीयात् => चन्दनादिसमालब्धाम्+ बध्नीयात् कटकं गले। => कटकम्+ गले। वर्म्मास्त्रजप्तसद्दर्भपत्रभ्यां चरुसिद्धये॥58॥ => वर्म्मास्त्रजप्तसद्दर्भपत्रभ्याम्+ चरुसिद्धये॥58॥ वर्म्माद्यैरासने => वर्म्माद्यैः+आसने न्यस्तायां मूर्त्तिभूतायां => न्यस्तायाम्+ मूर्त्तिभूतायाम्+ मूर्त्तिभूतायां भावपुष्पैः => मूर्त्तिभूतायाम्+ भावपुष्पैः शिवं यजेत्॥59॥ => शिवम्+ यजेत्॥59॥ वस्त्रबद्धमुखायां वा => वस्त्रबद्धमुखायाम्+ वा स्थाल्यां पुष्पैर्बहिर्भवैः। => स्थाल्याम्+ पुष्पैः+बहिः+भवैः। पुष्पैर्बहिर्भवैः। => पुष्पैः+बहिः+भवैः। चुल्ल्यां पश्चिमवक्त्रायां => चुल्ल्याम्+ पश्चिमवक्त्रायाम्+ पश्चिमवक्त्रायां शुद्धायां => पश्चिमवक्त्रायाम्+ शुद्धायाम्+ शुद्धायां वीक्षणादिभिः॥60॥ => शुद्धायाम्+ वीक्षणादिभिः॥60॥ न्यस्ताहङ्कारबीजायां न्यस्तायां => न्यस्ताहङ्कारबीजायाम्+ न्यस्तायाम्+ न्यस्तायां कुण्डदक्षिणे। => न्यस्तायाम्+ कुण्डदक्षिणे। धर्म्माधर्म्मशरीरायां जप्तायां => धर्म्माधर्म्मशरीरायाम्+ जप्तायाम्+ जप्तायां मानुषात्मना॥61॥ => जप्तायाम्+ मानुषात्मना॥61॥ स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जिताम्। => स्थालीम्+आरोपयेत्+अस्त्रजप्ताम्+ गव्याम्बुमार्जिताम्। गव्यं पयोऽस्त्रसंशुद्धं => गव्यम्+ पयोऽस्त्रसंशुद्धम्+ पयोऽस्त्रसंशुद्धं प्रसादशतमन्त्रितम्॥62॥ => पयोऽस्त्रसंशुद्धम्+ प्रसादशतमन्त्रितम्॥62॥ श्यामकादीनां निक्षिपेत्तत्र => श्यामकादीनाम्+ निक्षिपेत्+तत्र निक्षिपेत्तत्र => निक्षिपेत्+तत्र तद्यथा। => तत्+यथा। तेषां प्रसृतिपञ्चकम्॥63॥ => तेषाम्+ प्रसृतिपञ्चकम्॥63॥ प्रसृतिं प्रसृतिं => प्रसृतिम्+ प्रसृतिम्+ प्रसृतिं पश्चाद्वर्द्धयेद् => प्रसृतिम्+ पश्चात्+वर्द्धयेत्+ पश्चाद्वर्द्धयेद् द्व्यादिषु => पश्चात्+वर्द्धयेत्+ द्व्यादिषु कुर्य्याच्चानलमन्त्रेण => कुर्य्यात्+च+अनलमन्त्रेण पिधानं कवचाणुना॥64॥ => पिधानम्+ कवचाणुना॥64॥ पूर्वास्यश्चरुकं पचेत्। => पूर्वास्यः+चरुकम्+ पचेत्। तच्चुल्ल्यां श्रुवमापूर्य्य => तच्चुल्ल्याम्+ श्रुवम्+आपूर्य्य श्रुवमापूर्य्य => श्रुवम्+आपूर्य्य संहितामन्त्रैर्द्दत्त्वा => संहितामन्त्रैः+दत्त्वा स्थालीं सद्दर्भेऽस्त्राणुना => स्थालीम्+ सद्दर्भे+अस्त्राणुना सद्दर्भेऽस्त्राणुना => सद्दर्भे+अस्त्राणुना पिधायास्यां तद्देहलेपनं => पिधाय+अस्याम्+ तद्देहलेपनम्+ तद्देहलेपनं हृदा। => तद्देहलेपनम्+ हृदा। सुशीतलो भवत्येवं => सुशीतलः+ भवति+एवम्+ भवत्येवं प्राप्य => भवति+एवम्+ प्राप्य विदध्यात्संहितामन्त्रैः => विदध्यात्+संहितामन्त्रैः शिष्यं प्रति => शिष्यम्+ प्रति सम्पातश्च => सम्पातः+च शुद्धिं संहितया => शुद्धिम्+ संहितया चरुकं सकृदालभ्य => चरुकम्+ सकृत्+अलभ्य सकृदालभ्य => सकृत्+अलभ्य तयैव => तया+एव धेनुमुद्रामृतीभूतं स्थण्डिले => धेनुमुद्रामृतीभूतम्+ स्थण्डिले शान्तिकं नयेत्। => शान्तिकम्+ नयेत्। साज्यभागं स्वशिष्याणां => साज्यभागम्+ स्वशिष्याणाम्+ स्वशिष्याणां भागो => स्वशिष्याणाम्+ भागः+ भागो देवाय => भागः+ देवाय कुर्य्यात्तु => कुर्य्यात्+तु समध्वाज्यमिदं त्रयम्। => समध्वाज्यम्+इदम्+ त्रयम्। दद्यात्तेनैवाचमनीयकम्॥71॥ => दद्यात्+तेन+एव+आचमनीयकम्॥71॥ साज्यं मन्त्रशतं => साज्यम्+ मन्त्रशतम्+ मन्त्रशतं हुत्वा => मन्त्रशतम्+ हुत्वा पूर्णां यथाविधि। => पूर्णाम्+ यथाविधि। मण्डलं कुण्डतः => मण्डलम्+ कुण्डतः रुद्रमातृगणादीनां निर्वृत्यान्तर्बलिं => रुद्रमातृगणादीनाम्+ निर्वृत्यान्तर्बलिम्+ निर्वृत्यान्तर्बलिं हृदा। => निर्वृत्यान्तर्बलिम्+ हृदा। शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनम्॥73॥ => शिवमध्ये+अपि+अलब्धाज्ञः+ विधाय+ऐकत्वभावनम्॥73॥ विधायैकत्वभावनम्॥73॥ => विधाय+ऐकत्वभावनम्॥73॥ सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि => सर्वज्ञतादियुक्तः+अहम्+ समन्तात्+च+उपरि समन्ताच्चोपरि => समन्तात्+च+उपरि ममांशो योजनास्थानमधिष्ठाताऽहमध्वरे॥74॥ => मम+अंशः+ योजनास्थानम्+अधिष्ठाता+अहम्+अध्वरे॥74॥ योजनास्थानमधिष्ठाताऽहमध्वरे॥74॥ => योजनास्थानम्+अधिष्ठाता+अहम्+अध्वरे॥74॥ शिवोऽहमित्यहङ्कारी => शिवः+अहम्+इति+अहङ्कारी निष्क्रमेद् यागमण्डपाद्। => निष्क्रमेत्+ यागमण्डपात्। शिष्यं शुक्लवस्त्रौत्तरीयकम्। => शिष्यम्+ शुक्लवस्त्रौत्तरीयकम्। स्नातञ्चोदङ्मुखं मुक्त्यै => स्नातम्+च+उदङ्मुखम्+ मुक्त्यै पूर्ववक्त्रन्तु => पूर्ववक्त्रम्+तु ऊर्ध्वं कायं => ऊर्ध्वम्+ कायम्+ कायं समारोप्य => कायम्+ समारोप्य पूर्वास्यं प्रविलोकयेत्। => पूर्वास्यम्+ प्रविलोकयेत्। चरणादिशिखां यावन्मुक्तौ => चरणादिशिखाम्+ यावत्+मुक्तौ यावन्मुक्तौ => यावत्+मुक्तौ शैवं धाम => शैवम्+ धाम विघ्नानां शान्तये => विघ्नानाम्+ शान्तये ताडयेदस्त्रभस्मना॥79॥ => ताडयेत्+अस्त्रभस्मना॥79॥ पुनरस्त्राम्बुना => पुनः+अस्त्राम्बुना नाभेरूर्ध्वं कुशाग्रेण => नाभेः+ऊर्ध्वम्+ कुशाग्रेण मार्जनीयास्त्रमुच्चरन्॥80॥ => मार्जनीयास्त्रम्+उच्चरन्॥80॥ त्रिधाऽऽलभेत => त्रिधा+आलभेत तन्मूलैरघमर्षाय => तत्+मूलैः+अघमर्षाय शिवं साङ्गं => शिवम्+ साङ्गम्+ साङ्गं सासनं => साङ्गम्+ सासनम्+ सासनं विन्यसेत्ततः। => सासनम्+ विन्यसेत्+ततः। विन्यसेत्ततः। => विन्यसेत्+ततः। पुष्पादिपूजितस्यास्य => पुष्पादिपूजितस्य+अस्य प्रदक्षिणक्रमादेनं प्रवेश्य => प्रदक्षिणक्रमात्+एनम्+ प्रवेश्य सवस्त्रमासनं दद्यात् => सवस्त्रम्+आसनम्+ दद्यात् यथावर्णं निवेदयेत्। => यथावर्णम्+ निवेदयेत्। संहारमुद्रयात्मानं मूर्त्या => संहारमुद्रया+आत्मानम्+ मूर्त्या न्यासं कृत्वा => न्यासम्+ कृत्वा तमर्चयेत्। => तम्+अर्चयेत्। शिवहस्तं प्रदातव्यं => शिवहस्तम्+ प्रदातव्यम्+ प्रदातव्यं रुद्रेशपददायकम्। => प्रदातव्यम्+ रुद्रेशपददायकम्। शिवसेवाग्रहोपायं दत्तहस्तं => शिवसेवाग्रहोपायम्+ दत्तहस्तम्+ दत्तहस्तं शिवाणुना॥86॥ => दत्तहस्तम्+ शिवाणुना॥86॥ पुष्पमपनीयार्च्चकान्तरम्। => पुष्पम्+अपनीय+अर्च्चकान्तरम्। तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगम्॥87॥ => तत्पात्रस्थानमन्त्राढ्यम्+ शिवदेवगणानुगम्॥87॥ विप्रादीनां क्रमान्नाम => विप्रादीनाम्+ क्रमात्+नाम क्रमान्नाम => क्रमात्+नाम कुर्य्याद्वा => कुर्य्यात्+वा प्रणतिं कुम्भवर्द्धन्योः => प्रणतिम्+ कुम्भवर्द्धन्योः कारयित्वाऽनलान्तिकम्॥88॥ => कारयित्वा+अनलान्तिकम्॥88॥ सौम्यास्यमुपवेशयेत्। => सौम्यास्यम्+उपवेशयेत्। शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव => शिष्यदेहविनिष्क्रान्ताम्+ सुषुम्णाम्+इव सुषुम्णामिव => सुषुम्णाम्+इव निजविग्रहलीनाञ्च => निजविग्रहलीनाम्+च दर्भाग्रं दक्षिणे => दर्भाग्रम्+ दक्षिणे तन्मूलमात्मजङ्घायामग्रञ्चेति => तन्मूलम्+आत्मजङ्घायाम्+अग्रम्+च+इति हृदयं गत्वा => हृदयम्+ गत्वा स्वकीयं हृदयान्तरम्। => स्वकीयम्+ हृदयान्तरम्। नाडीसन्धानमीदृशम्॥92॥ => नाडीसन्धानम्+ईदृशम्॥92॥ तत्सन्निधानार्थञ्जुहुयादाहुतित्रयम्। => तत्सन्निधानार्थम्+जुहुयात्+आहुतित्रयम्। शिवहस्तस्थिरत्वार्थं शतं => शिवहस्तस्थिरत्वार्थम्+ शतम्+ शतं मूलेन => शतम्+ मूलेन इत्थं समयदीक्षायां => इत्थम्+ समयदीक्षायाम्+ समयदीक्षायां भवेद्योग्यो => समयदीक्षायाम्+ भवेत्+योग्यः+ भवेद्योग्यो भवार्च्चने॥94॥ => भवेत्+योग्यः+ भवार्च्चने॥94॥ समयदीक्षाकथनं नाम => समयदीक्षाकथनम्+ नाम एकाशीतितमोऽध्यायः॥81॥ => एकाशीतितमः+अध्यायः॥81॥ द्व्यशीतितमोऽध्यायः => द्व्यशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच संस्कारदीक्षाया विधानं => संस्कारदीक्षायाः+ विधानम्+ विधानं शृणु => विधानम्+ शृणु आवाहयेन्महेशस्य => आवाहयेत्+महेशस्य शिरो हृदि॥1॥ => शिरः+ हृदि॥1॥ दद्यात्तेनैवाहुतिपञ्चकम्॥2॥ => दद्यात्+तेन+एव+आहुतिपञ्चकम्॥2॥ कुसुमेनास्त्रलिप्तेन => कुसुमेन+अस्त्रलिप्तेन ताडयेत्तं हृदा => ताडयेत्+तम्+ हृदा प्रस्फुरत्तारकाकारं चैतन्यं => प्रस्फुरत्तारकाकारम्+ चैतन्यम्+ चैतन्यं तत्र => चैतन्यम्+ तत्र हुङ्कारमुक्तं रेचकयोगतः। => हुङ्कारम्+उक्तम्+ रेचकयोगतः। तदाकृष्य => तत्+आकृष्य ततो वागीश्वरीयौनौ => ततः+ वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया। => मुद्रया+उद्भवसञ्ज्ञया। ओं हां => ओम्+ हाम्+ हां हां => हाम्+ हाम्+ हां हाम् => हाम्+ हाम् जुहुयादिष्टसिद्धये। => जुहुयात्+इष्टसिद्धये। होमो वह्नौ => होमः+ वह्नौ शस्यतेऽनलः। => शस्यते+अनलः। इत्येवमादिभिश्चिह्नैर्हुत्वा => इति+एवम्+आदिभिः+चिह्नैः+हुत्वा दहेद्वा => दहेत्+वा तं भवात्मना॥8॥ => तम्+ भवात्मना॥8॥ जन्मतो नामकरणाच => जन्मतः+ नामकरणात् शक्तावुत्कर्षणं च => शक्तौ+उत्कर्षणम्+ च गर्भाधानं तदुच्यते॥11॥ => गर्भाधानम्+ तत्+उच्यते॥11॥ तदुच्यते॥11॥ => तत्+उच्यते॥11॥ स्वान्तत्र्यात्मगुणव्यक्तिरिह => स्वान्तत्र्यात्मगुणव्यक्तिः+इह पुंसवनं मतम्। => पुंसवनम्+ मतम्। मायात्मनोर्विवेकेन => मायात्मनोः+विवेकेन ज्ञानं सीमन्तवर्द्धनम्॥12॥ => ज्ञानम्+ सीमन्तवर्द्धनम्॥12॥ शिवादितत्त्वशुद्धेस्तु => शिवादितत्त्वशुद्धेः+तु स्वीकारो जननं => स्वीकारः+ जननम्+ जननं मतम्। => जननम्+ मतम्। यच्छिवत्वेन => यत्+शिवत्वेन नो मतम्॥13॥ => नः+ मतम्॥13॥ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमम्। => संहारमुद्रया+आत्मानम्+ स्फुरद्वह्निकणोपमम्। मूलमन्त्रमुदीरयेत्। => मूलमन्त्रम्+उदीरयेत्। समवशीभावं तदा => समवशीभावम्+ तदा शिवयोर्हृदि॥15॥ => शिवयोः+हृदि॥15॥ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः। => ब्रह्मादिकारणात्यागक्रमात्+रेचकयोगतः। शिवान्तमात्मानमादायोद्भवमुद्रया॥16॥ => शिवान्तम्+आत्मानम्+आदाय+उद्भवमुद्रया॥16॥ हृदयाम्भोजकर्णिकायां विनिक्षिपेत्॥17॥ => हृदयाम्भोजकर्णिकायाम्+ विनिक्षिपेत्॥17॥ पूजां शिवस्य => पूजाम्+ शिवस्य वह्नेश्च => वह्नेः+च कुर्य्यात्तदोचिताम्। => कुर्य्यात्+तदा+उचिताम्। प्रणतिञ्चात्मने => प्रणतिम्+च+आत्मने शिष्यं समयान् => शिष्यम्+ समयान् श्रावयेत्तथा॥18॥ => श्रावयेत्+तथा॥18॥ देवं न => देवम्+ न निन्देच्छास्त्राणि => निन्देत्+शास्त्राणि ददीतार्थं समर्थस्य => ददीत+अर्थम्+ समर्थस्य ईशानाद्यैर्हृदाद्यैर्वा => ईशानाद्यैः+हृदाद्यैः+वा पात्रेष्वारोप्य => पात्रेषु+आरोप्य सम्पादितद्रुतं हुत्वा => सम्पादितद्रुतम्+ हुत्वा घटाधस्तादारोप्य => घटाधस्तात्+आरोप्य शिवादाज्ञां समादाय => शिवात्+आज्ञाम्+ समादाय एवं समयदीक्षायां => एवम्+ समयदीक्षायाम्+ समयदीक्षायां विशिष्टायां => समयदीक्षायाम्+ विशिष्टायाम्+ विशिष्टायां विशेषतः। => विशिष्टायाम्+ विशेषतः। समयदीक्षाकथनं नाम => समयदीक्षाकथनम्+ नाम द्व्यशीतितमोऽध्यायः॥82॥ => द्व्यशीतितमः+अध्यायः॥82॥ त्र्यशीतितमोऽध्यायः => त्र्यशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच निर्वाणदीक्षायां कुर्य्यान्मूलादिदीपनम्। => निर्वाणदीक्षायाम्+ कुर्य्यात्+मूलादिदीपनम्। कुर्य्यान्मूलादिदीपनम्। => कुर्य्यात्+मूलादिदीपनम्। पाशबन्धनशक्त्यर्थं ताडनादिकृतेन => पाशबन्धनशक्त्यर्थम्+ ताडनादिकृतेन प्रत्येकं तत्‍्रयेण => प्रत्येकम्+ तत्+त्रयेण तत्‍्रयेण => तत्+त्रयेण बीजगर्भशिखार्द्धन्तु => बीजगर्भशिखार्द्धम्+तु ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं ह्रौं => ह्रूम्+ ह्रौम्+ ह्रौं हौं => ह्रौम्+ हौम्+ हौं ह्रूं => हौम्+ ह्रूम्+ ह्रूं फडिति => ह्रूम्+ फट्+इति फडिति => फट्+इति ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं हौं => ह्रूम्+ हौम्+ हौं हौं => हौम्+ हौम्+ हौं ह्रूं => हौम्+ ह्रूम्+ ह्रूं फडति => ह्रूम्+ फट्+इति फडति => फट्+इति हृदय एवं => हृदये+ एवम्+ एवं शिरोमुखे॥3॥ => एवम्+ शिरोमुखे॥3॥ प्रत्येकं दीपनं => प्रत्येकम्+ दीपनम्+ दीपनं कुर्य्यात् => दीपनम्+ कुर्य्यात् चास्य => च+अस्य वषडन्तादिनाणुना॥4॥ => वषडन्तादिना+अणुना॥4॥ हवनं संवरैः => हवनम्+ संवरैः सर्वत्राप्यायनादिषु॥5॥ => सर्वत्र+अपि+अयनादिषु॥5॥ स्वसव्यभागस्थं मण्डले => स्वसव्यभागस्थम्+ मण्डले शिष्यं सम्पूज्य => शिष्यम्+ सम्पूज्य सूत्रं सुषुम्णेति => सूत्रम्+ सुषुम्णा+इति सुषुम्णेति => सुषुम्णा+इति तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत्। => तत्+शिखाबन्धम्+ पादाङ्गुष्ठान्तम्+आनयेत्। पादाङ्गुष्ठान्तमानयेत्। => पादाङ्गुष्ठान्तम्+आनयेत्। मुमुक्षोस्तु => मुमुक्षोः+तु बध्नीयाच्छिष्यकायके॥7॥ => बध्नीयात्+शिष्यकायके॥7॥ पुंसस्तु => पुंसः+तु नार्य्या नियोजयेत्। => नार्य्याः+ नियोजयेत्। शक्तिं च => शक्तिम्+ च पूजितान्तस्य => पूजिताम्+तस्य संहारमुद्रयाऽऽदाय => संहारमुद्रया+आदाय सूत्रं तेनैव => सूत्रम्+ तेन+एव तेनैव => तेन+एव नाडीन्त्वादाय => नाडीम्+तु+आदाय हृदार्च्चयेत्॥9॥ => हृदा+अर्च्चयेत्॥9॥ हृदयेनाहुतित्रयम्। => हृदयेन+आहुतित्रयम्। प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव => प्रदद्यात्+सन्निधानार्थम्+ शक्तौ+अपि+एवम्+एव शक्तावप्येवमेव => शक्तौ+अपि+एवम्+एव ओं हां => ओम्+ हाम्+ हां वर्णाध्वने => हाम्+ वर्णाध्वने नमो हं => नमः+ हम्+ हं भवनाध्वने => हम्+ भवनाध्वने ओं हां => ओम्+ हाम्+ हां कलाध्वने => हाम्+ कलाध्वने शोध्याध्वानं हि => शोध्य+अध्वानम्+ हि न्यस्यास्त्रवारिणा => न्यस्य+अस्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन => शिष्यम्+ प्रोक्ष्य+अस्त्रमन्त्रितेन प्रोक्ष्यास्त्रमन्त्रितेन => प्रोक्ष्य+अस्त्रमन्त्रितेन गुरुश्च => गुरुः+च हूङ्कारयुक्तं रेचकयोगतः। => हूङ्कारयुक्तम्+ रेचकयोगतः। चैतन्यं हंसबीजस्थं => चैतन्यम्+ हंसबीजस्थम्+ हंसबीजस्थं विश्लिष्येदायुधात्मना॥13॥ => हंसबीजस्थम्+ विश्लिष्येत्+आयुधात्मना॥13॥ विश्लिष्येदायुधात्मना॥13॥ => विश्लिष्येत्+आयुधात्मना॥13॥ ओं हौं => ओम्+ हौम्+ हौं हूं => हौम्+ हूम्+ हूं फट्। => हूम्+ फट्। हां हं => हाम्+ हम्+ हं स्वाहेति => हम्+ स्वाहा+इति स्वाहेति => स्वाहा+इति चाणुना। => च+अणुना। ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हाम् => हम्+ हाम् व्यापकं भावयेदेनं => व्यापकम्+ भावयेत्+एनम्+ भावयेदेनं तनुत्रेणावगुण्ठयेत्। => भावयेत्+एनम्+ तनुत्रेण+अवगुण्ठयेत्। तनुत्रेणावगुण्ठयेत्। => तनुत्रेण+अवगुण्ठयेत्। आहुतित्रितयं दद्यात् => आहुतित्रितयम्+ दद्यात् विद्यादेहञ्च => विद्यादेहम्+च तस्यामितरतत्त्वाद्यं मन्त्रभूतं => तस्याम्+इतरतत्त्वाद्यम्+ मन्त्रभूतम्+ मन्त्रभूतं विचिन्तयेत्॥16॥ => मन्त्रभूतम्+ विचिन्तयेत्॥16॥ ओं हां => ओम्+ हाम्+ हां हौं => हाम्+ हौम्+ हौं शान्त्यतीतकलापाशाय => हौम्+ शान्त्यतीतकलापाशाय नम इत्यनेनावलोकयेत्। => नमः+ इति+अनेन+अवलोकयेत्। इत्यनेनावलोकयेत्। => इति+अनेन+अवलोकयेत्। मन्त्रमप्येकं पदं => मन्त्रम्+अपि+एकम्+ पदम्+ पदं वर्णाश्च => पदम्+ वर्णाः+च वर्णाश्च => वर्णाः+च तथाऽष्टौ => तथा+अष्टौ भुवनान्यस्यां बीजनाडीकथद्वयम्॥17॥ => भुवनानि+अस्याम्+ बीजनाडीकथद्वयम्॥17॥ विषयञ्च => विषयम्+च गुणञ्चैकं कारणं => गुणम्+च+एकम्+ कारणम्+ कारणं च => कारणम्+ च सितायां शान्त्यतीतायामन्तर्भाव्य => सितायाम्+ शान्त्यतीतायाम्+अन्तर्भाव्य शान्त्यतीतायामन्तर्भाव्य => शान्त्यतीतायाम्+अन्तर्भाव्य संहारमुद्रयाऽऽदाय => संहारमुद्रया+आदाय पूजयेदाहुतीस्तिस्रो दद्यात् => पूजयेत्+आहुतीः+तिस्रः+ दद्यात् तथाऽब्जस्थमेकं कारणमीश्वरम्॥20॥ => तथा+अब्जस्थम्+एकम्+ कारणम्+ईश्वरम्॥20॥ कारणमीश्वरम्॥20॥ => कारणम्+ईश्वरम्॥20॥ एकञ्च => एकम्+च विषयं शान्तौ => विषयम्+ शान्तौ कृष्णायामच्युतं स्मरेत्॥21॥ => कृष्णायाम्+अच्युतम्+ स्मरेत्॥21॥ जुहुयान्निजबीजेन => जुहुयात्+निजबीजेन सान्निध्यायाहुतित्रयम्॥22॥ => सान्निध्याय+आहुतित्रयम्॥22॥ विद्यायां सप्त => विद्यायाम्+ सप्त पादानामेकविंशतिम्। => पादानाम्+एकविंशतिम्। सञ्चरं चैकं => सञ्चरम्+ च+एकम्+ चैकं लोकानां => च+एकम्+ लोकानाम्+ लोकानां पञ्चविंशतिम्॥23॥ => लोकानाम्+ पञ्चविंशतिम्॥23॥ गुणानान्त्रयमेकञ्च => गुणानाम्+त्रयम्+एकम्+च विषयं रुद्रकारणम्। => विषयम्+ रुद्रकारणम्। अन्तर्भाव्यातिरिक्तायां बीजनाडीकथद्वयम्॥24॥ => अन्तर्भाव्यातिरिक्तायाम्+ बीजनाडीकथद्वयम्॥24॥ अस्त्रमादाय => अस्त्रम्+आदाय दध्याच्च => दध्यात्+च परं द्व्यधिकविंशतिम्। => परम्+ द्व्यधिकविंशतिम्। लोकानाञ्च => लोकानाम्+च कलानाञ्च => कलानाम्+च षष्टिं गुणचतुष्टयम्॥25॥ => षष्टिम्+ गुणचतुष्टयम्॥25॥ मन्त्राणं त्रयमेकञ्च => मन्त्राणम्+ त्रयम्+एकम्+च त्रयमेकञ्च => त्रयम्+एकम्+च विषयं कारणं => विषयम्+ कारणम्+ कारणं हरिम्। => कारणम्+ हरिम्। प्रतिष्ठायां शुक्लायान्ताडनादिकम्॥26॥ => प्रतिष्ठायाम्+ शुक्लायाम्+ताडनादिकम्॥26॥ शुक्लायान्ताडनादिकम्॥26॥ => शुक्लायाम्+ताडनादिकम्॥26॥ नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत्। => नाभिसूत्रस्थाम्+ सन्निधाय+आहुतीः+यजेत्। सन्निधायाहुतीर्यजेत्। => सन्निधाय+आहुतीः+यजेत्। ह्रीं भुवनानां => ह्रीम्+ भुवनानाम्+ भुवनानां शतं => भुवनानाम्+ शतम्+ शतं साग्रं => शतम्+ साग्रम्+ साग्रं पदानामष्टविंशतिम्॥27॥ => साग्रम्+ पदानाम्+अष्टविंशतिम्॥27॥ पदानामष्टविंशतिम्॥27॥ => पदानाम्+अष्टविंशतिम्॥27॥ बीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि। => बीजनाडीसमीराणाम्+ द्वयोः+इन्द्रिययोः+अपि। द्वयोरिन्द्रिययोरपि। => द्वयोः+इन्द्रिययोः+अपि। वर्णन्तत्त्वञ्च => वर्णम्+तत्त्वम्+च विषयमेकैकं गुणपञ्चकम्॥28॥ => विषयम्+एकैकम्+ गुणपञ्चकम्॥28॥ हेतुं ब्रह्माण्डमन्त्रस्थं => हेतुम्+ ब्रह्माण्डमन्त्रस्थम्+ ब्रह्माण्डमन्त्रस्थं शम्बराणं => ब्रह्माण्डमन्त्रस्थम्+ शम्बराणम्+ शम्बराणं चतुष्टयम्। => शम्बराणम्+ चतुष्टयम्। पीतवर्णायामन्तर्भाव्य => पीतवर्णायाम्+अन्तर्भाव्य यत्तत्त्वभागान्ते => यत्+तत्त्वभागान्ते जुहुयादाहुतीस्तिस्रः => जुहुयात्+आहुतीः+तिस्रः इत्यादाय => इति+आदाय योजयेच्छिष्यविग्रहात्। => योजयेत्+शिष्यविग्रहात्। सबीजायान्तु => सबीजायाम्+तु दीक्षायां समयाचारयागतः॥31॥ => दीक्षायाम्+ समयाचारयागतः॥31॥ देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि। => देहारम्भकरक्षार्थम्+ मन्त्रसिद्धिफलात्+अपि। मन्त्रसिद्धिफलादपि। => मन्त्रसिद्धिफलात्+अपि। इष्टापूर्त्तादिधर्म्मार्थं व्यतिरिक्तं => इष्टापूर्त्तादिधर्म्मार्थम्+ व्यतिरिक्तम्+ व्यतिरिक्तं प्रबन्धकम्॥32॥ => व्यतिरिक्तम्+ प्रबन्धकम्॥32॥ चैतन्यबोधकं सूक्ष्मं => चैतन्यबोधकम्+ सूक्ष्मम्+ सूक्ष्मं कलानामन्तरे => सूक्ष्मम्+ कलानाम्+अन्तरे कलानामन्तरे => कलानाम्+अन्तरे अमुनैव => अमुना+एव क्रमेणाथ => क्रमेण+अथ कुर्य्यात्तर्पणदीपने॥33॥ => कुर्य्यात्+तर्पणदीपने॥33॥ तिसृभिस्तिसृभिस्तथा। => तिसृभि+तिसृभिः+तथा। ओं हौं => ओम्+ हौम्+ हौं शान्त्यतीतकलापाशाय => हौम्+ शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणम्। => स्वाहा+इत्यादितर्पणम्। ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हां => हम्+ हाम्+ हां शान्त्यतीतकलापाशाय => हाम्+ शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनम्। => हूम्+फट्+इत्यादिदीपनम्। सूत्रं व्याप्तिबोधाय => सूत्रम्+ व्याप्तिबोधाय साङ्गं शिवं => साङ्गम्+ शिवम्+ शिवं यजेत्। => शिवम्+ यजेत्। कलामन्त्रैर्भित्त्वा => कलामन्त्रैः+भित्त्वा पाशाननुक्रमात्॥35॥ => पाशान्+अनुक्रमात्॥35॥ नमोऽन्तैश्च => नमः+अन्तैः+च कुर्य्याद् ग्रहणबन्धने। => कुर्य्यात्+ ग्रहणबन्धने। ओं हूं => ओम्+ हूम्+ हूं हां => हूम्+ हाम्+ हां हौं => हाम्+ हौम्+ हौं हां => हौम्+ हाम्+ हां हूं => हाम्+ हूम्+ हूं फट् => हूम्+ फट् शान्त्यतीतकलां गृह्णामि। => शान्त्यतीतकलाम्+ गृह्णामि। चेत्यादिमन्त्रैः => च+इत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः। => कलानाम्+ ग्रहणबन्धनादिप्रयोगः। पाशादीनाञ्च => पाशादीनाम्+च स्वीकारो ग्रहणं => स्वीकारः+ ग्रहणम्+ ग्रहणं बन्धनं => ग्रहणम्+ बन्धनम्+ बन्धनं पुनः॥36॥ => बन्धनम्+ पुनः॥36॥ पुरुषं प्रति => पुरुषम्+ प्रति उपवेश्याथ => उपवेश्य+अथ सूत्रं शिष्यस्कन्धे => सूत्रम्+ शिष्यस्कन्धे शतं मूलेन => शतम्+ मूलेन स्त्रियाश्च => स्त्रियाः+च हृदस्त्रसम्पुटं सूत्रं => हृदस्त्रसम्पुटम्+ सूत्रम्+ सूत्रं विधायाभ्यर्च्चयेद्धृदा। => सूत्रम्+ विधाय+अभ्यर्च्चयेत्+हृदा। विधायाभ्यर्च्चयेद्धृदा। => विधाय+अभ्यर्च्चयेत्+हृदा। सूत्रं शिवेन => सूत्रम्+ शिवेन कलशस्याधो रक्षां => कलशस्य+अधः+ रक्षाम्+ रक्षां विज्ञापयेदिति। => रक्षाम्+ विज्ञापयेत्+इति। विज्ञापयेदिति। => विज्ञापयेत्+इति। शिष्यं पुष्पं => शिष्यम्+ पुष्पम्+ पुष्पं करे => पुष्पम्+ करे बहिर्यायाद् यागमन्दिरमध्यतः। => बहिः+यायात्+ यागमन्दिरमध्यतः। मण्डलत्रितयं कृत्वा => मण्डलत्रितयम्+ कृत्वा मुमुक्षूनुत्तराननान्॥41॥ => मुमुक्षून्+उत्तराननान्॥41॥ पूर्व्ववक्त्रांश्च => पूर्व्ववक्त्रान्+च शिष्यांस्तत्र => शिष्यान्+तत्र प्राशयेच्चुल्लकत्रयम्॥42॥ => प्राशयेत्+चुल्लकत्रयम्॥42॥ चरुन्ततस्तृतीये => चरुम्+ततः+तृतीये अष्टग्रासप्रमाणं वा => अष्टग्रासप्रमाणम्+ वा सम्भोजनं दत्त्वा => सम्भोजनम्+ दत्त्वा पूतैराचामयेज्जलैः। => पूतैः+आचामयेत्+जलैः। दन्तकाष्ठं हृदा => दन्तकाष्ठम्+ हृदा प्रक्षिपेच्छोभने => प्रक्षिपेत्+शोभने मूलेनाष्टोत्तरं शतम्। => मूलेन+अष्टोत्तरम्+ शतम्। पूजाविसर्जनञ्चास्य => पूजाविसर्जनम्+च+अस्य निर्म्माल्यमपनीयाथ => निर्म्माल्यम्+अपनीय+अथ शेषमग्नौ => शेषम्+अग्नौ यजेच्चरोः॥47॥ => यजेत्+चरोः॥47॥ कलशं लोकपालांश्च => कलशम्+ लोकपालान्+च लोकपालांश्च => लोकपालान्+च विसृजेद्गणमग्निञ्च => विसृजेत्+गणम्+अग्निम्+च रक्षितं यदि => रक्षितम्+ यदि बाह्यतो लोकपालानां => बाह्यतः+ लोकपालानाम्+ लोकपालानां दत्त्वा => लोकपालानाम्+ दत्त्वा सङ्क्षेपतो बलिम्। => सङ्क्षेपतः+ बलिम्। शुद्धतोयैर्वा => शुद्धतोयैः+वा यागालयं विशेत्॥49॥ => यागालयम्+ विशेत्॥49॥ दर्भशय्यायां पूर्वशीर्षान् => दर्भशय्यायाम्+ पूर्वशीर्षान् सद्भस्मशय्यायां यतीन् => सद्भस्मशय्यायाम्+ यतीन् शिखाबद्धशिखानस्त्रसप्तमाणवकान्वितान्। => शिखाबद्धशिखान्+अस्त्रसप्तमाणवकान्वितान्। स्नापयेच्छिष्यांस्ततो यायात् => स्नापयेत्+शिष्यान्+ततः+ यायात् पुनर्बहिः॥51॥ => पुनः+बहिः॥51॥ ओं हिलि => ओम्+ हिलि पञ्चगव्यञ्चरुं प्राश्य => पञ्चगव्यम्+चरुम्+ प्राश्य शिवं ध्यात्वा => शिवम्+ ध्यात्वा शय्यामास्थाय => शय्याम्+आस्थाय दीक्षागतङ्क्रियाकाण्डं संस्मरन् => दीक्षागतम्+क्रियाकाण्डम्+ संस्मरन् संविशेद् गुरुः। => संविशेत्+ गुरुः। प्रोक्तो विधिर्दीक्षाधिवासने॥53॥ => प्रोक्तः+ विधिः+दीक्षाधिवासने॥53॥ विधिर्दीक्षाधिवासने॥53॥ => विधिः+दीक्षाधिवासने॥53॥ निर्वाणदीक्षायामधिवासनं नाम => निर्वाणदीक्षायाम्+अधिवासनम्+ नाम त्र्यशीतितमोऽध्यायः॥83॥ => त्र्यशीतितमः+अध्यायः॥83॥ चतुरशीतितमोऽध्यायः => चतुरशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच कृतस्नानादिको गुरुः। => कृतस्नानादिकः+ गुरुः। प्रशस्ताऽभ्यवहारिता॥1॥ => प्रशस्ता+अभ्यवहारिता॥1॥ गजाश्वारोहणं स्वप्ने => गजाश्वारोहणम्+ स्वप्ने शुभं शुक्लांशुकादिकम्। => शुभम्+ शुक्लांशुकादिकम्। तैलाभ्यङ्गादिकं हीनं => तैलाभ्यङ्गादिकम्+ हीनम्+ हीनं होमो => हीनम्+ होमः+ होमो घोरेण => होमः+ घोरेण नित्यकर्म्मद्वयं कृत्वा => नित्यकर्म्मद्वयम्+ कृत्वा स्वाचान्तो नित्यवत् => स्वाचान्तः+ नित्यवत् कुर्यान्नैमित्तिके => कुर्यात्+नैमित्तिके चात्मानं शिवहस्तं => च+आत्मानम्+ शिवहस्तम्+ शिवहस्तं तथात्मनि। => शिवहस्तम्+ तथा+आत्मनि। तथात्मनि। => तथा+आत्मनि। कुम्भगं प्रार्च्च्य => कुम्भगम्+ प्रार्च्च्य इन्द्रादीनामनुक्रमात्॥4॥ => इन्द्रादीनाम्+अनुक्रमात्॥4॥ वाऽपि => वा+अपि तर्पणं पूजनं => तर्पणम्+ पूजनम्+ पूजनं वह्नेः => पूजनम्+ वह्नेः पूर्णान्तं मन्त्रतर्पणम्॥5॥ => पूर्णान्तम्+ मन्त्रतर्पणम्॥5॥ शस्त्रेणाष्टाधिकं शतम्। => शस्त्रेण+अष्टाधिकम्+ शतम्। हूं सम्पुटेनैव => हूम्+ सम्पुटेन+एव सम्पुटेनैव => सम्पुटेन+एव अन्तर्बलिविधानञ्च => अन्तः+बलिविधानम्+च लब्धानुज्ञो बहिर्व्रजेत्॥7॥ => लब्धानुज्ञः+ बहिः+व्रजेत्॥7॥ बहिर्व्रजेत्॥7॥ => बहिः+व्रजेत्॥7॥ कुर्य्यात्समयवत्तत्र => कुर्य्यात्+समयवत्+तत्र सम्पातहोमं तन्नाडीरूपदर्भकरानुगम्॥8॥ => सम्पातहोमम्+ तत्+नाडीरूपदर्भकरानुगम्॥8॥ तन्नाडीरूपदर्भकरानुगम्॥8॥ => तत्+नाडीरूपदर्भकरानुगम्॥8॥ तिस्रो हुत्वा => तिस्रः+ हुत्वा मूलाणुनाऽऽहुतीः। => मूलाणुना+आहुतीः। कुम्भस्थं शिवमभ्यर्च्च्य => कुम्भस्थम्+ शिवम्+अभ्यर्च्च्य शिवमभ्यर्च्च्य => शिवम्+अभ्यर्च्च्य पाशसूत्रमुपाहरेत्॥9॥ => पाशसूत्रम्+उपाहरेत्॥9॥ शिष्यस्याभ्यर्च्चितस्य => शिष्यस्य+अभ्यर्च्चितस्य तच्छिखायां निबध्नीयात् => तच्छिखायाम्+ निबध्नीयात् तं निवेश्य => तम्+ निवेश्य निवृत्तेस्तु => निवृत्तेः+तु व्याप्तिमालोक्य => व्याप्तिम्+आलोक्य भुवनान्यस्यां शतमष्टाधिकं => भुवनानि+अस्याम्+ शतम्+अष्टाधिकम्+ शतमष्टाधिकं ततः॥11॥ => शतम्+अष्टाधिकम्+ ततः॥11॥ कपालोऽजश्च => कपालः+अजः+च बुद्धश्च => बुद्धः+च विभूतिरव्ययः => विभूतिः+अव्ययः अग्नी रुद्रो => अग्निः+ रुद्रः+ रुद्रो हुताशी => रुद्रः+ हुताशी पिङ्गलं खादको => पिङ्गलम्+ खादकः+ खादको हरः। => खादकः+ हरः। ज्वलनो दहनो => ज्वलनः+ दहनः+ दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ॥13॥ => दहनः+ बभ्रुः+भस्मान्तकक्षपान्तकौ॥13॥ बभ्रुर्भस्मान्तकक्षपान्तकौ॥13॥ => बभ्रुः+भस्मान्तकक्षपान्तकौ॥13॥ याम्यमृत्युहरो धाता => याम्यमृत्युहरः+ धाता कालो धर्म्मोऽप्यधर्मश्च => कालः+ धर्म्मः+अपि+अधर्मः+च धर्म्मोऽप्यधर्मश्च => धर्म्मः+अपि+अधर्मः+च नैर्ऋतो मारणो => नैर्ऋतः+ मारणः+ मारणो हन्ता => मारणः+ हन्ता क्रूरदृष्टिर्भयानकः। => क्रूरदृष्टिः+भयानकः। उर्ध्वांशको विरूपाक्षो => उर्ध्वांशकः+ विरूपाक्षः+ विरूपाक्षो धूम्रलोहितदंष्ट्रवान्॥15॥ => विरूपाक्षः+ धूम्रलोहितदंष्ट्रवान्॥15॥ बलश्चातिबलश्चैव => बलः+च+अतिबलः+च+एव पाशहस्तो महाबलः। => पाशहस्तः+ महाबलः। श्वेतश्च => श्वेतः+च जयभद्रश्च => जयभद्रः+च दीर्घबाहुर्जलान्तक॥16॥ => दीर्घबाहुः+जलान्तक॥16॥ वडवास्यश्च => वडवास्यः+च भीमश्च => भीमः+च दशैते => दश+एते शीघ्रो लघुर्व्वायुवेगः => शीघ्रः+ लघुः+वायुवेगः लघुर्व्वायुवेगः => लघुः+वायुवेगः सूक्ष्मस्तीक्ष्णः => सूक्ष्मः+तीक्ष्णः नानारत्नधरस्तथा॥18॥ => नानारत्नधरः+तथा॥18॥ निधीशो रूपवान् => निधीशः+ रूपवान् धन्यो सौम्यदेहः => धन्यः+ सौम्यदेहः प्रकाशोऽप्यथ => प्रकाशः+अपि+अथ कामरूपो दशोत्तरे॥19॥ => कामरूपः+ दशोत्तरे॥19॥ विद्याधरो ज्ञानधरः => विद्याधरः+ ज्ञानधरः सर्वज्ञो वेदपारगः। => सर्वज्ञः+ वेदपारगः। मातृवृत्तश्च => मातृवृत्तः+च पिङ्गाक्षो भूतपालो => पिङ्गाक्षः+ भूतपालः+ भूतपालो बलिप्रियः॥20॥ => भूतपालः+ बलिप्रियः॥20॥ सूखदुःखहरा दश। => सूखदुःखहराः+ दश। पालको धीरः => पालकः+ धीरः पातालाधिपतिस्तथा॥21॥ => पातालाधिपतिः+तथा॥21॥ वृषो वृषधरो => वृषः+ वृषधरः+ वृषधरो वीर्य्यो => वृषधरः+ वीर्य्यः+ वीर्य्यो ग्रसनः => वीर्य्यः+ ग्रसनः लोहितश्चैव => लोहितः+च+एव विज्ञेया दश => विज्ञेयाः+ दश शम्भुर्विभुर्गणाध्यक्षस्त्रयक्षस्त्रिदशवन्दितः। => शम्भुः+विभुः+गणाध्यक्षः+त्रयक्षः+त्रिदशवन्दितः। संहारश्च => संहारः+च विहारश्च => विहारः+च लाभो लिप्सुर्विचक्षणः॥23॥ => लाभः+ लिप्सुः+विचक्षणः॥23॥ लिप्सुर्विचक्षणः॥23॥ => लिप्सुः+विचक्षणः॥23॥ कुहककालाग्निरुद्रो हाटक => कुहककालाग्निरुद्रः+ हाटकः+ हाटक एव => हाटकः+ एव कुष्माण्डश्चैव => कुष्माण्डः+च+एव सत्यश्च => सत्यः+च विष्णुश्च => विष्णुः+च रुद्रश्चाष्टाविमे => रुद्रः+च+अष्टौ+इमे एतेषामेव => एतेषाम्+एव भुवनानामपि => भुवनानाम्+अपि सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्च्चितः॥26॥ => सर्वसान्निध्यकृत्+ ब्रह्मविष्णुरुद्रशरार्च्चितः॥26॥ ओं साक्षिन् => ओम्+ साक्षिन् ओं रुद्रान्तक => ओम्+ रुद्रान्तक ओं पतङ्ग => ओम्+ पतङ्ग ओं शब्द => ओम्+ शब्द ओं सूक्ष्म => ओम्+ सूक्ष्म ओं शिव => ओम्+ शिव ओं नमः => ओम्+ नमः ओं नमो => ओम्+ नमः+ नमो नमः। => नमः+ नमः। मन्त्रवर्णाष्टको मतः॥27॥ => मन्त्रवर्णाष्टकः+ मतः॥27॥ बीजाकारो मकारश्च => बीजाकारः+ मकारः+च मकारश्च => मकारः+च नाड्याविडापिङ्गलाह्वये। => नाड्यौ+इडापिङ्गलाह्वये। प्राणापानावुभौ => प्राणापानौ+उभौ तथेन्द्रिये॥28॥ => तथा+इन्द्रिये॥28॥ गन्धस्तु => गन्धः+तु प्रोक्तो गन्धादिगुणपञ्चके। => प्रोक्तः+ गन्धादिगुणपञ्चके। पार्थिवं मण्डलं => पार्थिवम्+ मण्डलम्+ मण्डलं पीतं => मण्डलम्+ पीतम्+ पीतं वज्राङ्कं => पीतम्+ वज्राङ्कम्+ वज्राङ्कं चतुरस्रकम्॥29॥ => वज्राङ्कम्+ चतुरस्रकम्॥29॥ विस्तारो योजनानान्तु => विस्तारः+ योजनानाम्+तु योजनानान्तु => योजनानाम्+तु अत्रैवान्तर्गता => अत्र+एव+अन्तर्गता योनयोऽपि => योनयः+अपि प्रथमा सर्वदेवानां => प्रथमाः+ सर्वदेवानाम्+ सर्वदेवानां मन्वाद्या => सर्वदेवानाम्+ मन्वाद्याः+ मन्वाद्या देवयोनयः। => मन्वाद्याः+ देवयोनयः। पशवश्चतुर्द्धा => पशवः+चतुर्द्धा स्थावरं पञ्चमं => स्थावरम्+ पञ्चमम्+ पञ्चमं सर्वं => पञ्चमम्+ सर्वम्+ सर्वं योनिः => सर्वम्+ योनिः पैशाचं राक्षसं => पैशाचम्+ राक्षसम्+ राक्षसं याक्षं => राक्षसम्+ याक्षम्+ याक्षं गान्धर्व्वं => याक्षम्+ गान्धर्व्वम्+ गान्धर्व्वं चैन्द्रमेव => गान्धर्व्वम्+ च+ऐन्द्रम्+एव चैन्द्रमेव => च+ऐन्द्रम्+एव सौम्यं प्राणेश्वरं => सौम्यम्+ प्राणेश्वरम्+ प्राणेश्वरं ब्राह्ममष्टमं => प्राणेश्वरम्+ ब्राह्मम्+अष्टमम्+ ब्राह्ममष्टमं परिकीर्त्तितम्। => ब्राह्मम्+अष्टमम्+ परिकीर्त्तितम्। अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं => अष्टानाम्+ पार्थिवम्+तत्त्वम्+अधिकारास्पदम्+ पार्थिवन्तत्त्वमधिकारास्पदं मतम्॥33॥ => पार्थिवम्+तत्त्वम्+अधिकारास्पदम्+ मतम्॥33॥ लयस्तु => लयः+तु भोगो ब्रह्मा => भोगः+ ब्रह्मा ततो जाग्रदवस्थानैः => ततः+ जाग्रदवस्थानैः समस्तैर्भुवनादिभिः॥34॥ => समस्तैः+भुवनादिभिः॥34॥ निवृत्तिं गमितां => निवृत्तिम्+ गमिताम्+ गमितां ध्यात्वा => गमिताम्+ ध्यात्वा ओं हां => ओम्+ हाम्+ हां ह्रूं => हाम्+ ह्रूम्+ ह्रूं हां => ह्रूम्+ हाम्+ हां निवृत्तिकलापाशाय => हाम्+ निवृत्तिकलापाशाय हूं फट् => हूम्+ फट् ओं हां => ओम्+ हाम्+ हां हां => हाम्+ हाम्+ हां निवृत्तिकलापाशाय => हाम्+ निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया => स्वाहा+इति+अनेन+अङ्कुशमुद्रया पूरकेणाकृष्य => पूरकेण+आकृष्य ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं ह्रां => ह्रूम्+ ह्राम्+ ह्रां ह्रूं => ह्राम्+ ह्रूम्+ ह्रूं निवृत्तिकलापाशाय => ह्रूम्+ निवृत्तिकलापाशाय हूं फडित्यनेन => हूम्+ फट्+इति+अनेन फडित्यनेन => फट्+इति+अनेन कुम्भकेनाधःस्थानादादाय => कुम्भकेन+अधःस्थानात्+आदाय ओं ह्रं => ओम्+ ह्रम्+ ह्रं हां => ह्रम्+ हाम्+ हां निवृत्तिकलापाशाय => हाम्+ निवृत्तिकलापाशाय नम इत्यनेनोद्भवमुद्रया => नमः+ इति+अनेन+उद्भवमुद्रया इत्यनेनोद्भवमुद्रया => इति+अनेन+उद्भवमुद्रया ओं हां => ओम्+ हाम्+ हां निवृत्तिकलापाशाय => हाम्+ निवृत्तिकलापाशाय नम इत्यनेनार्घ्यं => नमः+ इति+अनेन+अर्घ्यम्+ इत्यनेनार्घ्यं दत्त्वा => इति+अनेन+अर्घ्यम्+ दत्त्वा विमुखेनैव => विमुखेन+एव स्वाहान्तेनैव => स्वाहान्तेन+एव सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं => सन्निधानाय+आहुतित्रयम्+ सन्तर्पणाहुतित्रयम्+ सन्तर्पणाहुतित्रयं च => सन्तर्पणाहुतित्रयम्+ च ओं हां => ओम्+ हाम्+ हां ब्रह्मणो => हाम्+ ब्रह्मणः+ ब्रह्मणो नम => ब्रह्मणः+ नमः+ नम इति => नमः+ इति ब्रह्माणमावाह्य => ब्रह्माणम्+आवाह्य तवाधिकारेऽस्मिन् => तव+अधिकारे+अस्मिन् मुमुक्षुं दीक्षयाम्यहम्॥35॥ => मुमुक्षुम्+ दीक्षयामि+अहम्॥35॥ दीक्षयाम्यहम्॥35॥ => दीक्षयामि+अहम्॥35॥ भाव्यं त्वयाऽनुकूलेन => भाव्यम्+ त्वया+अनुकूलेन त्वयाऽनुकूलेन => त्वया+अनुकूलेन विधिं विज्ञापयेदिति। => विधिम्+ विज्ञापयेत्+इति। विज्ञापयेदिति। => विज्ञापयेत्+इति। आवाहयेत्ततो देवीं => आवाहयेत्+ततः+ देवीम्+ देवीं रक्षां => देवीम्+ रक्षाम्+ रक्षां वागीश्वरीं => रक्षाम्+ वागीश्वरीम्+ वागीश्वरीं हृदा॥36॥ => वागीश्वरीम्+ हृदा॥36॥ इच्छाज्ञानक्रियारूपां षड्विधां => इच्छाज्ञानक्रियारूपाम्+ षड्विधाम्+ षड्विधां ह्येककारणम्। => षड्विधाम्+ हि+एककारणम्। ह्येककारणम्। => हि+एककारणम्। पूजयेत्तर्पयेद्देवीं प्रकारेणामुना => पूजयेत्+तर्पयेत्+देवीम्+ प्रकारेण+अमुना प्रकारेणामुना => प्रकारेण+अमुना वागीश्वरीं विनिःशेषयोनिविक्षोभकारणम्। => वागीश्वरीम्+ विनिःशेषयोनिविक्षोभकारणम्। हूं फडन्तशराणुना॥38॥ => हूम्+ फडन्तशराणुना॥38॥ ताडयेद्धृदये => ताडयेत्+हृदये प्रविशेत्स विधानवित्। => प्रविशेत्+सः+ विधानवित्। चैतन्यं हृदि => चैतन्यम्+ हृदि निवृत्तिस्थं युतं => निवृत्तिस्थम्+ युतम्+ युतं पाशैर्ज्येष्ठया => युतम्+ पाशैः+ज्येष्ठया पाशैर्ज्येष्ठया => पाशैः+ज्येष्ठया विभजेद्यथा। => विभजेत्+यथा। ओं हां => ओम्+ हाम्+ हां हूं => हाम्+ हूम्+ हूं हः => हूम्+ हः हूं फट्। => हूम्+ फट्। ओं हं => ओम्+ हम्+ हं स्वाहेत्यनेनाथ => हम्+ स्वाहा+इति+अनेन+अथ स्वाहेत्यनेनाथ => स्वाहा+इति+अनेन+अथ पूरकेणाङ्कुशमुद्रया॥40॥ => पूरकेण+अङ्कुशमुद्रया॥40॥ तदाकृष्य => तत्+आकृष्य गृहीत्वाऽऽत्मनि => गृहीत्वा+आत्मनि ओं हां => ओम्+ हाम्+ हां ह्रूं => हाम्+ ह्रूम्+ ह्रूं हाम् => ह्रूम्+ हाम् पित्रोर्विभाव्य => पित्रोः+विभाव्य संयोगं चैतन्यं => संयोगम्+ चैतन्यम्+ चैतन्यं रेचकेन => चैतन्यम्+ रेचकेन ब्रह्मादिकारणत्यागक्रमान्नीत्वा => ब्रह्मादिकारणत्यागक्रमात्+नीत्वा गर्भाधानार्थमादाय => गर्भाधानार्थम्+आदाय क्षिपेद्वागीश्वरीयोनौ => क्षिपेत्+वागीश्वरीयोनौ वामयोद्भवमुद्रया। => वामया+उद्भवमुद्रया। ओं हां => ओम्+ हाम्+ हां हां => हाम्+ हाम्+ हां हां => हाम्+ हाम्+ हां आत्मने => हाम्+ आत्मने पूजयेदप्यनेनैव => पूजयेत्+अपि+अनेन+एव तर्पयेदपि => तर्पयेत्+अपि देहशुद्धिं हृदा => देहशुद्धिम्+ हृदा नात्र => न+अत्र पुंसवनं स्त्र्यादिशरीरस्यापि => पुंसवनम्+ स्त्र्यादिशरीरस्य+अपि स्त्र्यादिशरीरस्यापि => स्त्र्यादिशरीरस्य+अपि सीमन्तोन्नयनं वापि => सीमन्तोन्नयनम्+ वा+अपि वापि => वा+अपि तथैव => तथा+एव भावयेदेषामधिकारं शिवाणुना। => भावयेत्+एषाम्+अधिकारम्+ शिवाणुना। भोगं कवचमन्त्रेण => भोगम्+ कवचमन्त्रेण मोहरूपमभेदञ्च => मोहरूपम्+अभेदम्+च लयसञ्ज्ञं विभावयेत्। => लयसञ्ज्ञम्+ विभावयेत्। स्रोतसां शुद्धिं => स्रोतसाम्+ शुद्धिम्+ शुद्धिं हृदा => शुद्धिम्+ हृदा निष्कृत्यैव => निष्कृत्य+एव पश्चाद् यजेत => पश्चात्+ यजेत शतमाहुतीः। => शतम्+आहुतीः। पाशानाञ्च => पाशानाम्+च पञ्चपञ्चाहुतीर्यजेत्। => पञ्चपञ्चाहुतीः+यजेत्। छेदनं कुर्य्यात् => छेदनम्+ कुर्य्यात् तद्यथा। => तत्+यथा। ओं हूं => ओम्+ हूम्+ हूं निवृत्तिकलापाशाय => हूम्+ निवृत्तिकलापाशाय हूं फट्। => हूम्+ फट्। बन्धकत्वञ्च => बन्धकत्वम्+च हस्ताभ्याञ्च => हस्ताभ्याम्+च दहेदनुकलास्त्रेण => दहेत्+अनुकलास्त्रेण पञ्चाहुतीर्दत्त्वा => पञ्चाहुतीः+दत्त्वा ओं हः => ओम्+ हः हूं फट्। => हूम्+ फट्। प्रायश्चित्तं ततः => प्रायश्चित्तम्+ ततः कुर्यादस्त्राहुतिभिरष्टभिः॥53॥ => कुर्यात्+अस्त्राहुतिभिः+अष्टभिः॥53॥ अथावाह्य => अथ+आवाह्य विधातारं पूजयेत्तर्पयेत्तथा। => विधातारम्+ पूजयेत्+तर्पयेत्+तथा। पूजयेत्तर्पयेत्तथा। => पूजयेत्+तर्पयेत्+तथा। तत ओं => ततः+ ओम्+ ओं हां => ओम्+ हाम्+ हां शब्दस्पर्शशुद्धब्रह्मन् => हाम्+ शब्दस्पर्शशुद्धब्रह्मन् स्वाहेत्याहुतित्रयेणाधिकारमस्य => स्वाहा+इति+आहुतित्रयेण+अधिकारम्+अस्य बह्मन्नस्य => बह्मन्+अस्य पशोस्त्वया॥54॥ => पशोः+त्वया॥54॥ स्थेयं शिवाज्ञां => स्थेयम्+ शिवाज्ञाम्+ शिवाज्ञां श्रावयेदिति। => शिवाज्ञाम्+ श्रावयेत्+इति। श्रावयेदिति। => श्रावयेत्+इति। ततो विसृज्य => ततः+ विसृज्य धातारं नाड्या => धातारम्+ नाड्या संहारमुद्रयात्मानं कुम्भकेन => संहारमुद्रया+आत्मानम्+ कुम्भकेन राहुयुक्तैकदेशेन => राहुयुक्त+एकदेशेन रेचकेनोद्भवाख्यया। => रेचकेन+उद्भवाख्यया। पूजयित्वार्घ्यपात्रस्थतोयबिन्दुसुधोपमम्॥57॥ => पूजयित्वा+अर्घ्यपात्रस्थतोयबिन्दुसुधोपमम्॥57॥ दद्याद्वौषडन्तशिवाणुना। => दद्यात्+वौषडन्तशिवाणुना। पूर्णो निवृत्तिरिति => पूर्णः+ निवृत्तिः+इति निवृत्तिरिति => निवृत्तिः+इति निर्वाणदीक्षायां निवृत्तिकलाशोधनं => निर्वाणदीक्षायाम्+ निवृत्तिकलाशोधनम्+ निवृत्तिकलाशोधनं नाम => निवृत्तिकलाशोधनम्+ नाम चतुरशीतितमोऽध्यायः॥84॥ => चतुरशीतितमः+अध्यायः॥84॥ पञ्चाशीतितमोऽध्यायः => पञ्चाशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच तत्त्वयोरथ => तत्त्वयोः+अथ सन्धानं कुर्य्याच्छुद्धविशुद्धयोः। => सन्धानम्+ कुर्य्यात्+शुद्धविशुद्धयोः। कुर्य्याच्छुद्धविशुद्धयोः। => कुर्य्यात्+शुद्धविशुद्धयोः। ओं हां => ओम्+ हाम्+ हां ह्रूं => हाम्+ ह्रूम्+ ह्रूं हां => ह्रूम्+ हाम्+ हां अप्तेजोवायुराकाशं => हाम्+ अप्तेजोवायुराकाशम्+ अप्तेजोवायुराकाशं तन्मात्रेन्द्रियबुद्धयः। => अप्तेजोवायुराकाशम्+ तन्मात्रेन्द्रियबुद्धयः। गुणत्रयमहङ्कारश्चतुर्विंशः => गुणत्रयम्+अहङ्कारः+चतुर्विंशः पुमानिति॥2॥ => पुमान्+इति॥2॥ प्रतिष्ठायां निविष्टानि => प्रतिष्ठायाम्+ निविष्टानि तत्त्वान्येतानि => तत्त्वानि+एतानि षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः। => षष्टिः+भुवनैः+तुल्यसञ्ज्ञिताः। तावन्त एव => तावन्तः+ एव रुद्राश्च => रुद्राः+च विज्ञेयास्तत्र => विज्ञेयाः+तत्र तद्यथा॥4॥ => तत्+यथा॥4॥ प्रभावश्च => प्रभावः+च पुष्करोऽपि => पुष्करः+अपि पादिश्च => पादिः+च दण्डिश्च => दण्डिः+च भावभूतिरथाष्टमः॥5॥ => भावभूतिः+अथ+अष्टमः॥5॥ नकुलीशो हरिश्चन्द्रः => नकुलीशः+ हरिश्चन्द्रः श्रीशैलो दशमः => श्रीशैलः+ दशमः अन्वीशोऽस्नातिकेशश्च => अन्वीशः+अस्नातिकेशः+च महाकालोऽथ => महाकालः+अथ केदारो भैरवश्चैव => केदारः+ भैरवः+च+एव भैरवश्चैव => भैरवः+च+एव द्वितीयाष्टकमीरितम्। => द्वितीयाष्टकम्+ईरितम्। ततो गयाकुरुक्षेत्रखलानादिकनादिके॥7॥ => ततः+ गयाकुरुक्षेत्रखलानादिकनादिके॥7॥ विमलश्चाट्टहासश्च => विमलः+च+अट्टहासः+च महेन्द्रो भीम => महेन्द्रः+ भीमः+ भीम एव => भीमः+ एव वस्वापदं रुद्रकोटिरवियुक्तो => वस्वापदम्+ रुद्रकोटिः+अवियुक्तः+ रुद्रकोटिरवियुक्तो महाबलः॥8॥ => रुद्रकोटिः+अवियुक्तः+ महाबलः॥8॥ गोकर्णो भद्रकर्णश्च => गोकर्णः+ भद्रकर्णः+च भद्रकर्णश्च => भद्रकर्णः+च स्थाणुरेव => स्थाणुः+एव अजेशश्चैव => अजेशः+च+एव सर्वज्ञो भास्वरः => सर्वज्ञः+ भास्वरः सुबाहुर्म्मत्तरूपी => सुबाहुः+मत्तरूपी विशालो जटिलस्तथा। => विशालः+ जटिलः+तथा। जटिलस्तथा। => जटिलः+तथा। रौद्रोऽथ => रौद्रः+अथ पिङ्गलाक्षश्च => पिङ्गलाक्षः+च भवेत्ततः॥10॥ => भवेत्+ततः॥10॥ विदुरश्चैव => विदुरः+च+एव घोरश्च => घोरः+च प्राजापत्यो हुताशनः। => प्राजापत्यः+ हुताशनः। कर्णोऽप्यथ => कर्णः+अपि+अथ पिङ्गलश्चैव => पिङ्गलः+च+एव हरो वै => हरः+ वै शङ्कुकर्णो विधानश्च => शङ्कुकर्णः+ विधानः+च विधानश्च => विधानः+च श्रीकण्ठश्चन्द्रशेखरः॥12॥ => श्रीकण्ठः+चन्द्रशेखरः॥12॥ सहैतेन => सह+एतेन कथ्यन्तेऽथ => कथ्यन्ते+अथ पदान्यपि। => पदानि+अपि। ओं प्रमथ => ओम्+ प्रमथ ओं तेजः => ओम्+ तेजः ओं ज्योतिः => ओम्+ ज्योतिः ओं पुरुष => ओम्+ पुरुष ओं नाना => ओम्+ नाना ओं धूधू => ओम्+ धूधू ओं भूः => ओम्+ भूः ओं भुवः => ओम्+ भुवः ओं स्वः => ओम्+ स्वः सर्वसर्वेति => सर्वसर्व+इति त्रयो मन्त्रा => त्रयः+ मन्त्राः+ मन्त्रा वामदेवः => मन्त्राः+ वामदेवः रसनापायुरिन्द्रिये॥14॥ => रसनापायुः+इन्द्रिये॥14॥ रसस्तु => रसः+तु विषयो रूपशब्दस्पर्शरसा => विषयः+ रूपशब्दस्पर्शरसाः+ रूपशब्दस्पर्शरसा गुणाः। => रूपशब्दस्पर्शरसाः+ गुणाः। मण्डलं वर्त्तुलं => मण्डलम्+ वर्त्तुलम्+ वर्त्तुलं तच्च => वर्त्तुलम्+ तत्+च तच्च => तत्+च पुण्डरीकाङ्कितं सितम्॥15॥ => पुण्डरीकाङ्कितम्+ सितम्॥15॥ स्वप्नावस्थाप्रतिष्ठायां कारणं => स्वप्नावस्थाप्रतिष्ठायाम्+ कारणम्+ कारणं गरुडध्वजम्। => कारणम्+ गरुडध्वजम्। प्रतिष्ठान्तकृतं सर्वं => प्रतिष्ठान्तकृतम्+ सर्वम्+ सर्वं सञ्चिन्त्य => सर्वम्+ सञ्चिन्त्य सूत्रं देहे => सूत्रम्+ देहे प्रविश्यैनां वियोजयेत्। => प्रविश्य+एनाम्+ वियोजयेत्। ओं हां => ओम्+ हाम्+ हां खीं => हाम्+ खीम्+ खीं हां => खीम्+ हाम्+ हां प्रतिष्ठाकलापाशाय => हाम्+ प्रतिष्ठाकलापाशाय ओं फट् => ओम्+ फट् स्वाहान्तेनानेनैव => स्वाहान्तेन+अनेन+एव पूरकेणाङ्कुशमुद्रया => पूरकेण+अङ्कुशमुद्रया ओं हां => ओम्+ हाम्+ हां ह्रूं => हाम्+ ह्रूम्+ ह्रूं ह्रां => ह्रूम्+ ह्राम्+ ह्रां ह्रूं => ह्राम्+ ह्रूम्+ ह्रूं प्रतिष्ठा => ह्रूम्+ प्रतिष्ठा ह्रूं फडित्यनेन => ह्रूम्+ फट्+इति+अनेन फडित्यनेन => फट्+इति+अनेन हृदयादधो नाडीसूत्रादादाय => हृदयात्+अधः+ नाडीसूत्रात्+आदाय नाडीसूत्रादादाय => नाडीसूत्रात्+आदाय ओं हां => ओम्+ हाम्+ हां ह्रूं => हाम्+ ह्रूम्+ ह्रूं ह्रां => ह्रूम्+ ह्राम्+ ह्रां हां => ह्राम्+ हाम्+ हां प्रतिष्ठाकलापाशाय => हाम्+ प्रतिष्ठाकलापाशाय नम इत्यनेनोद्भवमुद्रया => नमः+ इति+अनेन+उद्भवमुद्रया इत्यनेनोद्भवमुद्रया => इति+अनेन+उद्भवमुद्रया ओं हां => ओम्+ हाम्+ हां ह्रीं => हाम्+ ह्रीम्+ ह्रीं प्रतिष्ठाकलापाशाय => ह्रीम्+ प्रतिष्ठाकलापाशाय नम इत्यनेनार्च्चयित्वा => नमः+ इति+अनेन+अर्च्चयित्वा इत्यनेनार्च्चयित्वा => इति+अनेन+अर्च्चयित्वा स्वाहान्तेनाहुतीनां त्रयेण => स्वाहान्तेन+आहुतीनाम्+ त्रयेण ओं हां => ओम्+ हाम्+ हां विष्णवे => हाम्+ विष्णवे नम इति => नमः+ इति विष्णुमावाह्य => विष्णुम्+आवाह्य तवाधिकारेऽस्मिन् => तव+अधिकारे+अस्मिन् मुमुक्षुं दीक्षयाम्यहम्॥17॥ => मुमुक्षुम्+ दीक्षयामि+अहम्॥17॥ दीक्षयाम्यहम्॥17॥ => दीक्षयामि+अहम्॥17॥ भाव्यं त्वयानुकूलेन => भाव्यम्+ त्वया+अनुकूलेन त्वयानुकूलेन => त्वया+अनुकूलेन विष्णुं विज्ञापयेदिति। => विष्णुम्+ विज्ञापयेत्+इति। विज्ञापयेदिति। => विज्ञापयेत्+इति। ततो वागीश्वरीं => ततः+ वागीश्वरीम्+ वागीश्वरीं देवीं => वागीश्वरीम्+ देवीम्+ देवीं वागीशमपि => देवीम्+ वागीशम्+अपि वागीशमपि => वागीशम्+अपि आवाह्याभ्यर्च्य => आवाह्य+अभ्यर्च्य शिष्यं वक्षसि => शिष्यम्+ वक्षसि ओं हां => ओम्+ हाम्+ हां हां => हाम्+ हाम्+ हां हं => हाम्+ हम्+ हं फट्। => हम्+ फट्। प्रविशेदप्यनेनैव => प्रविशेत्+अपि+अनेन+एव चैतन्यं विभजेत्ततः॥19॥ => चैतन्यम्+ विभजेत्+ततः॥19॥ विभजेत्ततः॥19॥ => विभजेत्+ततः॥19॥ पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया। => पाशसंयुक्तम्+ ज्येष्ठया+अङ्कुशमुद्रया। ज्येष्ठयाऽङ्कुशमुद्रया। => ज्येष्ठया+अङ्कुशमुद्रया। ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हों => हम्+ होम्+ हों ह्रूं => होम्+ ह्रूम्+ ह्रूं फट्। => ह्रूम्+ फट्। हृदाकृष्य => हृत्+आकृष्य तेनैव => तेन+एव तं नमोन्तेन => तम्+ नमोन्तेन ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हों => हम्+ होम्+ हों आत्मने => होम्+ आत्मने पितृसंयोगं भावयित्वोद्भवाख्यया॥21॥ => पितृसंयोगम्+ भावयित्वा+उद्भवाख्यया॥21॥ भावयित्वोद्भवाख्यया॥21॥ => भावयित्वा+उद्भवाख्यया॥21॥ तदनेनैव => तत्+अनेन+एव ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हाम् => हम्+ हाम् ह्येवं शिरसा => हि+एवम्+ शिरसा वाधिकाराय => वा+अधिकाराय ह्येवं गर्भाधानाय => हि+एवम्+ गर्भाधानाय निष्कृत्यैवं शतं => निष्कृत्य+एवम्+ शतम्+ शतं जपेत्। => शतम्+ जपेत्। एवं पाशवियोगेऽपि => एवम्+ पाशवियोगे+अपि पाशवियोगेऽपि => पाशवियोगे+अपि छिन्द्यादस्त्रेण => छिन्द्यात्+अस्त्रेण ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं प्रतिष्ठाकलापाशाय => ह्रीम्+ प्रतिष्ठाकलापाशाय पाशमस्त्रेण => पाशम्+अस्त्रेण कलास्त्रेणैव => कलास्त्रेण+एव प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः। => प्रायश्चित्तनिषेधार्थम्+ दद्यात्+अष्टाहुतीः+ततः। दद्यादष्टाहुतीस्ततः। => दद्यात्+अष्टाहुतीः+ततः। ओं हः => ओम्+ हः ह्रूं फट्। => ह्रूम्+ फट्। हृदावाह्य => हृदा+अवाह्य हृषीकेशं कृत्वा => हृषीकेशम्+ कृत्वा कुर्य्यादधिकारसमर्पणम्। => कुर्य्यात्+अधिकारसमर्पणम्। ओं हां => ओम्+ हाम्+ हां रसशुल्कं => हाम्+ रसशुल्कम्+ रसशुल्कं गृहाण => रसशुल्कम्+ गृहाण पशोरस्य => पशोः+अस्य स्थेयं बन्धकत्वेन => स्थेयम्+ बन्धकत्वेन शिवाज्ञां श्रावयेदिति। => शिवाज्ञाम्+ श्रावयेत्+इति। श्रावयेदिति। => श्रावयेत्+इति। ततो विसृज्य => ततः+ विसृज्य गोविन्दं विद्यात्मानं => गोविन्दम्+ विद्यात्मानम्+ विद्यात्मानं नियोज्य => विद्यात्मानम्+ नियोज्य स्वस्थं विधायोद्भवमुद्रया॥30॥ => स्वस्थम्+ विधाय+उद्भवमुद्रया॥30॥ विधायोद्भवमुद्रया॥30॥ => विधाय+उद्भवमुद्रया॥30॥ तोयबिन्दुं यथा => तोयबिन्दुम्+ यथा पूर्णां विधानेन => पूर्णाम्+ विधानेन प्रतिष्ठाऽपि => प्रतिष्ठा+अपि निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं => निर्वाणदीक्षायाम्+ प्रतिष्ठाकलाशोधनम्+ प्रतिष्ठाकलाशोधनं नाम => प्रतिष्ठाकलाशोधनम्+ नाम पञ्चाशीतितमोऽध्यायः॥85॥ => पञ्चाशीतितमः+अध्यायः॥85॥ षडशीतितमोऽध्यायः => षडशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच सन्धानमथ => सन्धानम्+अथ तत्त्वं वर्णय => तत्त्वम्+ वर्णय तद्यथा॥1॥ => तत्+यथा॥1॥ ओं हों => ओम्+ होम्+ हों क्षीमिति => होम्+ क्षीम्+इति क्षीमिति => क्षीम्+इति रागश्च => रागः+च कालो माया => कालः+ माया तथाऽविद्या => तथा+अविद्या तत्त्वानामिति => तत्त्वानाम्+इति विद्यायां प्रकीर्त्तिताः। => विद्यायाम्+ प्रकीर्त्तिताः। ओं नमः => ओम्+ नमः हं शिवाय => हम्+ शिवाय ओं नमो => ओम्+ नमः+ नमो नमो => नमः+ नमः+ नमो गुह्यातिगुह्याय => नमः+ गुह्यातिगुह्याय ओं व्योम। => ओम्+ व्योम। ओं रूद्राणां => ओम्+ रूद्राणाम्+ रूद्राणां भुवनानाञ्च => रूद्राणाम्+ भुवनानाम्+च भुवनानाञ्च => भुवनानाम्+च स्वरूपमथ => स्वरूपम्+अथ प्रथमो वामदेवः => प्रथमः+ वामदेवः स्यात्ततः => स्यात्+ततः वटुः प्रशान्तनामा => वटुः+ प्रशान्तनामा शिवश्च => शिवः+च सशिवो बभ्रुरक्षयः => सशिवः+ बभ्रुः+अक्षयः बभ्रुरक्षयः => बभ्रुः+अक्षयः शम्भुरेव => शम्भुः+एव तथाऽन्यो रूपवर्द्धनः॥6॥ => तथा+अन्यः+ रूपवर्द्धनः॥6॥ मनोन्मनो महावीर्य्यश्चित्राड्गस्तदनन्तरम्। => मनोन्मनः+ महावीर्य्यः+चित्राड्गः+तदनन्तरम्। महावीर्य्यश्चित्राड्गस्तदनन्तरम्। => महावीर्य्यः+चित्राड्गः+तदनन्तरम्। कल्याण इति => कल्याणः+ इति मन्त्रो घोरामरौ => मन्त्रः+ घोरामरौ विषयो रूपमेवैकमिन्द्रिये => विषयः+ रूपम्+एव+एकम्+इन्द्रिये रूपमेवैकमिन्द्रिये => रूपम्+एव+एकम्+इन्द्रिये स्पर्शश्च => स्पर्शः+च रूपञ्च => रूपम्+च त्रय एते => त्रयः+ एते अवस्थाऽत्र => अवस्था+अत्र सुषुप्तिश्च => सुषुप्तिः+च रुद्रो देवस्तु => रुद्रः+ देवः+तु देवस्तु => देवः+तु विद्यामध्यगतं सर्वं => विद्यामध्यगतम्+ सर्वम्+ सर्वं भावयेद्भवनादिकम्॥10॥ => सर्वम्+ भावयेत्+भवनादिकम्॥10॥ भावयेद्भवनादिकम्॥10॥ => भावयेत्+भवनादिकम्॥10॥ ताडनं छेदनं => ताडनम्+ छेदनम्+ छेदनं तत्र => छेदनम्+ तत्र प्रवेशञ्चापि => प्रवेशम्+च+अपि ग्रहणं कुर्याद्विद्यया => ग्रहणम्+ कुर्यात्+विद्यया कुर्याद्विद्यया => कुर्यात्+विद्यया आत्मन्यारोप्य => आत्मनि+आरोप्य कलां कुण्डे => कलाम्+ कुण्डे रुद्रं कारणमावाह्य => रुद्रम्+ कारणम्+आवाह्य कारणमावाह्य => कारणम्+आवाह्य शिशुं प्रति॥12॥ => शिशुम्+ प्रति॥12॥ पित्रोरावाहनं कृत्वा => पित्रोः+आवाहनम्+ कृत्वा ताडयेच्छिशुम्। => ताडयेत्+शिशुम्। तदात्मनि => तदा+आत्मनि आकृष्यादाय => आकृष्य+आदाय पूर्वोक्तविधिनाऽऽत्मनि => पूर्वोक्तविधिना+अत्मनि योजयेद् योनौ => योजयेत्+ योनौ देहसम्पत्तिं जन्माधिकारमेव => देहसम्पत्तिम्+ जन्माधिकारम्+एव जन्माधिकारमेव => जन्माधिकारम्+एव भोगं लयन्तथा => भोगम्+ लयम्+तथा लयन्तथा => लयम्+तथा निष्कृत्यैव => निष्कृत्य+एव शतमाहुतीः॥16॥ => शतम्+आहुतीः॥16॥ पाशशैथिल्यं मलशक्तितिरोहिताम्। => पाशशैथिल्यम्+ मलशक्तितिरोहिताम्। छेदनं मर्द्दनं => छेदनम्+ मर्द्दनम्+ मर्द्दनं तेषां => मर्द्दनम्+ तेषाम्+ तेषां वर्त्तुलीकरणं => तेषाम्+ वर्त्तुलीकरणम्+ वर्त्तुलीकरणं तथा॥17॥ => वर्त्तुलीकरणम्+ तथा॥17॥ दाहं तदक्षराभावं => दाहम्+ तत्+अक्षराभावम्+ तदक्षराभावं प्रायश्चित्तमथोदितम्। => तत्+अक्षराभावम्+ प्रायश्चित्तम्+अथ+उदितम्। प्रायश्चित्तमथोदितम्। => प्रायश्चित्तम्+अथ+उदितम्। रुद्राण्यावाहनं पूजा => रुद्राणि+आवाहनम्+ पूजा ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं रूपगन्धौ => ह्रीम्+ रूपगन्धौ शुल्कं रुद्र => शुल्कम्+ रुद्र शाम्भवीमाज्ञां रुद्रं => शाम्भवीम्+आज्ञाम्+ रुद्रम्+ रुद्रं विसृज्य => रुद्रम्+ विसृज्य चैतन्यं पाशसूत्रे => चैतन्यम्+ पाशसूत्रे बिन्दुं शिरसि => बिन्दुम्+ शिरसि पूर्णां विधानेन => पूर्णाम्+ विधानेन कार्य्यं विद्यायां => कार्य्यम्+ विद्यायाम्+ विद्यायां ताडनादिकम्। => विद्यायाम्+ ताडनादिकम्। स्वबीजन्तु => स्वबीजम्+तु स्यादिति => स्यात्+इति निर्व्वाणदिक्षायां विद्याशोधनं => निर्व्वाणदिक्षायाम्+ विद्याशोधनम्+ विद्याशोधनं नाम => विद्याशोधनम्+ नाम षडशीतितमोऽध्यायः॥86॥ => षडशीतितमः+अध्यायः॥86॥ सप्ताशीतितमोऽध्यायः => सप्ताशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच सन्दध्यादधुना => सन्दध्यात्+अधुना विद्यां शान्त्या => विद्याम्+ शान्त्या सार्द्धं यथाविधि। => सार्द्धम्+ यथाविधि। तत्त्वद्वयं लीनं => तत्त्वद्वयम्+ लीनम्+ लीनं भावेश्वरसदाशिवौ॥1॥ => लीनम्+ भावेश्वरसदाशिवौ॥1॥ हकारश्च => हकारः+च क्षकारश्च => क्षकारः+च समाननामानो भुवनैः => समाननामानः+ भुवनैः तद्यथा॥2॥ => तत्+यथा॥2॥ क्षुद्रो विमलः => क्षुद्रः+ विमलः शिव इत्यपि। => शिवः+ इति+अपि। इत्यपि। => इति+अपि। सूक्ष्माम्बुजेश्वरश्चेति => सूक्ष्माम्बुजेश्वरः+च+इति ध्यानाहारायेति => ध्यानाहाराय+इति त्वक्कारावस्या स्पर्शस्तु => त्वक्कारौ+अस्याः+ स्पर्शः+तु स्पर्शस्तु => स्पर्शः+तु विषयो मतः। => विषयः+ मतः। द्वावेकः => द्वौ+एकः कारणमीश्वरः॥6॥ => कारणम्+ईश्वरः॥6॥ तुर्य्यावस्थेति => तुर्य्यावस्था+इति शान्तिस्थं सम्भाव्य => शान्तिस्थम्+ सम्भाव्य विदध्यात्ताडनं भेदं => विदध्यात्+ताडनम्+ भेदम्+ भेदं प्रवेशञ्च => भेदम्+ प्रवेशम्+च प्रवेशञ्च => प्रवेशम्+च ग्रहणं कुर्य्याच्छान्ते => ग्रहणम्+ कुर्य्यात्+शान्ते कुर्य्याच्छान्ते => कुर्य्यात्+शान्ते आत्मन्यारोप्य => आत्मनि+आरोप्य कलां कुण्डे => कलाम्+ कुण्डे तवाधिकारेऽस्मिन् => तव+अधिकारे+अस्मिन् मुमुक्षुं दीक्षयाम्यहम्। => मुमुक्षुम्+ दीक्षयामि+अहम्। दीक्षयाम्यहम्। => दीक्षयामि+अहम्। भाव्यं त्वयाऽनुकूलेन => भाव्यम्+ त्वया+अनुकूलेन त्वयाऽनुकूलेन => त्वया+अनुकूलेन विज्ञापनामिति॥9॥ => विज्ञापनाम्+इति॥9॥ आवाहनादिकं पित्रोः => आवाहनादिकम्+ पित्रोः विधायादाय => विधाय+आदाय चैतन्यं विधिनाऽऽत्मनि => चैतन्यम्+ विधिना+अत्मनि विधिनाऽऽत्मनि => विधिना+अत्मनि पितृसंयोगं भावयित्वोद्भवाख्या। => पितृसंयोगम्+ भावयित्वा+उद्भवाख्या। भावयित्वोद्भवाख्या। => भावयित्वा+उद्भवाख्या। वाऽधिकाराय => वा+अधिकाराय ह्येव => हि+एव पाशशैथिल्यं निष्कृत्यैवं => पाशशैथिल्यम्+ निष्कृत्य+एवम्+ निष्कृत्यैवं शतं => निष्कृत्य+एवम्+ शतम्+ शतं जपेत्। => शतम्+ जपेत्। शस्त्रेणाहुतिपञ्चकम्॥14॥ => शस्त्रेण+आहुतिपञ्चकम्॥14॥ एवं पाशवियोगेऽपि => एवम्+ पाशवियोगे+अपि पाशवियोगेऽपि => पाशवियोगे+अपि छिन्द्यादस्त्रेण => छिन्द्यात्+अस्त्रेण पाशान्बीजवता => पाशान्+बीजवता ओं हौं => ओम्+ हौम्+ हौं शान्तिकलापाशाय => हौम्+ शान्तिकलापाशाय हूं फट्। => हूम्+ फट्। पाशमस्रेण => पाशम्+अस्रेण कलास्त्रेणैव => कलास्त्रेण+एव दद्यादष्टाहुतीरथ॥17॥ => दद्यात्+अष्टाहुतीः+अथ॥17॥ ओं हः => ओम्+ हः हूं फट्। => हूम्+ फट्। हृदेश्वरं समावाह्य => हृदा+ईश्वरम्+ समावाह्य ओं हां => ओम्+ हाम्+ हां ईश्वर => हाम्+ ईश्वर शुल्कं गृहाण => शुल्कम्+ गृहाण पशोरस्येश्वर => पशोः+अस्य+ईश्वर स्थेयं बन्धकत्वेन => स्थेयम्+ बन्धकत्वेन शिवाज्ञां श्रावयेदिति॥19॥ => शिवाज्ञाम्+ श्रावयेत्+इति॥19॥ श्रावयेदिति॥19॥ => श्रावयेत्+इति॥19॥ विसृजेदीश्वरन्देवं रौद्रात्मानं => विसृजेत्+ईश्वरम्+देवम्+ रौद्रात्मानम्+ रौद्रात्मानं नियोजयेत्। => रौद्रात्मानम्+ नियोजयेत्। ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि => ईषत्+चन्द्रम्+इव+आत्मानम्+ विधिना+आत्मनि विधिनाऽऽत्मनि => विधिना+आत्मनि संयोजयेदेनं शुद्धयोद्भवमुद्रया। => संयोजयेत्+एनम्+ शुद्धया+उद्भवमुद्रया। शुद्धयोद्भवमुद्रया। => शुद्धया+उद्भवमुद्रया। शिरस्यमृतबिन्दुकम्॥21॥ => शिरसि+अमृतबिन्दुकम्॥21॥ पूर्णां विधानज्ञो => पूर्णाम्+ विधानज्ञः+ विधानज्ञो निःशेषविधिपूरणीम्॥22॥ => विधानज्ञः+ निःशेषविधिपूरणीम्॥22॥ अस्यामपि => अस्याम्+अपि विधातव्यं पूर्ववत्ताडनादिकम्। => विधातव्यम्+ पूर्ववत्+ताडनादिकम्। पूर्ववत्ताडनादिकम्। => पूर्ववत्+ताडनादिकम्। स्वबीजन्तु => स्वबीजम्+तु स्याच्छुद्धिः => स्यात्+शुद्धिः शान्तेरपीडिता॥23॥ => शान्तेः+अपि+ईडिता॥23॥ निर्वाणदीक्षायां शान्तिशोधनं => निर्वाणदीक्षायाम्+ शान्तिशोधनम्+ शान्तिशोधनं नाम => शान्तिशोधनम्+ नाम सप्ताशीतितमोऽध्यायः॥87॥ => सप्ताशीतितमः+अध्यायः॥87॥ अष्टाशीतितमोऽध्यायः => अष्टाशीतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच सन्धानं शान्त्यतीतायाः => सन्धानम्+ शान्त्यतीतायाः सार्द्धं विशुद्धया। => सार्द्धम्+ विशुद्धया। पूर्ववत्तत्र => पूर्ववत्+तत्र तद् यथा॥1॥ => तत्+ यथा॥1॥ ओं हीं => ओम्+ हीम्+ हीं क्षौं => हीम्+ क्षौम्+ क्षौं हौं => क्षौम्+ हौम्+ हौं हाम् => हौम्+ हाम् दीपकं रोचिकञ्चैव => दीपकम्+ रोचिकम्+च+एव रोचिकञ्चैव => रोचिकम्+च+एव मोचकं चोर्ध्वगामि => मोचकम्+ च+ऊर्ध्वगामि चोर्ध्वगामि => च+ऊर्ध्वगामि व्योमरूपमनाथञ्च => व्योमरूपम्+अनाथम्+च स्यादनाश्रितमष्टमम्। => स्यात्+अनाश्रितम्+अष्टमम्। ओङ्कारपदमीशाने => ओङ्कारपदम्+ईशाने मन्त्रो वर्णाश्च => मन्त्रः+ वर्णाः+च वर्णाश्च => वर्णाः+च अकारादिविसर्गान्ता बीजेन => अकारादिविसर्गान्ताः+ बीजेन कुहूश्च => कुहूः+च स्पर्शनं श्रोत्रम् => स्पर्शनम्+ श्रोत्रम् विषयो नमः। => विषयः+ नमः। शब्दो गुणोऽस्यावस्था => शब्दः+ गुणः+अस्य+अवस्था गुणोऽस्यावस्था => गुणः+अस्य+अवस्था सदाशिवो देव => सदाशिवः+ देवः+ देव इति => देवः+ इति शान्त्यतीताख्यं विदध्यात्ताडनादिकम्॥6॥ => शान्त्यतीताख्यम्+ विदध्यात्+ताडनादिकम्॥6॥ विदध्यात्ताडनादिकम्॥6॥ => विदध्यात्+ताडनादिकम्॥6॥ कलापाशं समाताड्य => कलापाशम्+ समाताड्य प्रविश्यान्तर्न्नमोऽन्तेन => प्रविश्य+अन्तः+नमोऽन्तेन शिखाहृत्सम्पुटीभूतं स्वाहान्तं => शिखाहृत्सम्पुटीभूतम्+ स्वाहान्तम्+ स्वाहान्तं सृणिमुद्रया। => स्वाहान्तम्+ सृणिमुद्रया। पाशं मस्तकसूत्रतः॥8॥ => पाशम्+ मस्तकसूत्रतः॥8॥ रेचकेनोद्भवाख्यया। => रेचकेन+उद्भवाख्यया। वह्निं कुण्डे => वह्निम्+ कुण्डे पूजादिकं सर्वं => पूजादिकम्+ सर्वम्+ सर्वं निवृत्तेरिव => सर्वम्+ निवृत्तेः+इव निवृत्तेरिव => निवृत्तेः+इव सदाशिवं समावाह्य => सदाशिवम्+ समावाह्य ख्यातेऽधिकारेऽस्मिन् => ख्याते+अधिकारे+अस्मिन् मुमुक्षुं दीक्षयाम्यहम्। => मुमुक्षुम्+ दीक्षयामि+अहम्। दीक्षयाम्यहम्। => दीक्षयामि+अहम्। भाव्यं त्वयाऽनुकूलेन => भाव्यम्+ त्वया+अनुकूलेन त्वयाऽनुकूलेन => त्वया+अनुकूलेन विज्ञापयेदिति॥11॥ => विज्ञापयेत्+इति॥11॥ पित्रोरावाहनं पूजां => पित्रोः+आवाहनम्+ पूजाम्+ पूजां कृत्वा => पूजाम्+ कृत्वा शिष्यं वक्षसि => शिष्यम्+ वक्षसि ओं हां => ओम्+ हाम्+ हां हूं => हाम्+ हूम्+ हूं हं => हूम्+ हम्+ हं फट्। => हम्+ फट्। चाप्यनेनैव => च+अपि+अनेन+एव चैतन्यं विभजेत्ततः। => चैतन्यम्+ विभजेत्+ततः। विभजेत्ततः। => विभजेत्+ततः। पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया॥13॥ => पाशसंयुक्तम्+ ज्येष्ठया+अङ्कुशमुद्रया॥13॥ ज्येष्ठयाऽङ्कुशमुद्रया॥13॥ => ज्येष्ठया+अङ्कुशमुद्रया॥13॥ ओं हां => ओम्+ हाम्+ हां हः => हाम्+ हः ह्रूं फट्। => ह्रूम्+ फट्। तदाकृष्य => तत्+आकृष्य तेनैव => तेन+एव तन्नमोऽन्तेन => तत्+नमोऽन्तेन ओं हां => ओम्+ हाम्+ हां हं => हाम्+ हम्+ हं हीम् => हम्+ हीम् पितृसंयोगं भावयित्वोद्भवाख्यया। => पितृसंयोगम्+ भावयित्वा+उद्भवाख्यया। भावयित्वोद्भवाख्यया। => भावयित्वा+उद्भवाख्यया। तदनेनैव => तत्+अनेन+एव गर्ब्भाधानादिकं सर्वं => गर्ब्भाधानादिकम्+ सर्वम्+ सर्वं पूर्वोक्तविधिना => सर्वम्+ पूर्वोक्तविधिना निष्कृत्यैव => निष्कृत्य+एव शतं जपेत्॥16॥ => शतम्+ जपेत्॥16॥ पाशानाञ्च => पाशानाम्+च पञ्चाहुतीर्द्दद्यादायुधेन => पञ्च+आहुतीः+दद्यात्+आयुधेन पाशानायुधमन्त्रेण => पाशान्+आयुधमन्त्रेण छिन्द्यादस्त्रेण => छिन्द्यात्+अस्त्रेण ओं हां => ओम्+ हाम्+ हां शान्त्यतीतकलापाशाय => हाम्+ शान्त्यतीतकलापाशाय ह्रूं फट्। => ह्रूम्+ फट्। पाशानस्त्रेण => पाशान्+अस्त्रेण कलास्त्रेणैव => कलास्त्रेण+एव प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः॥20॥ => प्रायश्चित्तनिषेधार्थम्+ दद्यात्+अष्टाहुतीः+ततः॥20॥ दद्यादष्टाहुतीस्ततः॥20॥ => दद्यात्+अष्टाहुतीः+ततः॥20॥ सदाशिवं हृदावाह्य => सदाशिवम्+ हृदा+आवाह्य हृदावाह्य => हृदा+आवाह्य कुर्य्यादधिकारसमर्पणम्॥21॥ => कुर्य्यात्+अधिकारसमर्पणम्॥21॥ ओं हां => ओम्+ हाम्+ हां सदाशिव => हाम्+ सदाशिव मनोबिन्दुं शुल्कं => मनोबिन्दुम्+ शुल्कम्+ शुल्कं गृहाण => शुल्कम्+ गृहाण पशोरस्य => पशोः+अस्य स्थेयं शिवाज्ञां => स्थेयम्+ शिवाज्ञाम्+ शिवाज्ञां श्रावयेदिति॥22॥ => शिवाज्ञाम्+ श्रावयेत्+इति॥22॥ श्रावयेदिति॥22॥ => श्रावयेत्+इति॥22॥ पूर्णां विसृजेत्तु => पूर्णाम्+ विसृजेत्+तु विसृजेत्तु => विसृजेत्+तु ततो विशुद्धमात्मानं => ततः+ विशुद्धम्+आत्मानम्+ विशुद्धमात्मानं शरच्चन्द्रमिवोदितम्॥23॥ => विशुद्धम्+आत्मानम्+ शरच्चन्द्रम्+इव+उदितम्॥23॥ शरच्चन्द्रमिवोदितम्॥23॥ => शरच्चन्द्रम्+इव+उदितम्॥23॥ गुरुरात्मनि। => गुरुः+आत्मनि। शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया॥24॥ => शिष्यदेहस्थम्+उद्धृत्य+उद्भवमुद्रया॥24॥ दद्यादाप्यायनायास्य => दद्यात्+आप्यायनाय+अस्य मस्तकेऽर्घ्याम्बुबिन्दुकम्। => मस्तके+अर्घ्याम्बुबिन्दुकम्। विसृजेत्तथा॥25॥ => विसृजेत्+तथा॥25॥ यन्मया => यत्+मया कारुण्यान्मोक्षयित्वा => कारुण्यात्+मोक्षयित्वा तद्व्रजत्वं स्थानमात्मनः॥26॥ => तत्+व्रजत्वम्+ स्थानम्+आत्मनः॥26॥ स्थानमात्मनः॥26॥ => स्थानम्+आत्मनः॥26॥ शिखां छिन्द्याच्छिवास्त्रेण => शिखाम्+ छिन्द्यात्+शिवास्त्रेण छिन्द्याच्छिवास्त्रेण => छिन्द्यात्+शिवास्त्रेण ओं क्लीं => ओम्+ क्लीम्+ क्लीं शिखायै => क्लीम्+ शिखायै हूं फट् => हूम्+ फट् ओं हः => ओम्+ हः हूं फट्। => हूम्+ फट्। तां घृतपूर्णायां => ताम्+ घृतपूर्णायाम्+ घृतपूर्णायां गोविड्गोलकमध्यागाम्। => घृतपूर्णायाम्+ गोविड्गोलकमध्यागाम्। संविधायास्त्रमन्त्रेण => संविधाय+अस्त्रमन्त्रेण हूं फडन्तेन => हूम्+ फडन्तेन ओं हौं => ओम्+ हौम्+ हौं हः => हौम्+ हः हूं फट्। => हूम्+ फट्। शिष्यं संस्नाप्याचम्य => शिष्यम्+ संस्नाप्य+आचम्य संस्नाप्याचम्य => संस्नाप्य+आचम्य योजनिकास्थमात्मानं शस्त्रमन्त्रेण => योजनिकास्थम्+आत्मानम्+ शस्त्रमन्त्रेण वियोज्याकृष्य => वियोज्य+आकृष्य पूर्व्ववद् द्वादशान्ततः। => पूर्व्ववत्+ द्वादशाम्+ततः। द्वादशान्ततः। => द्वादशाम्+ततः। आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत्॥30॥ => आत्मीयहृदयाम्भोजकर्णिकायाम्+ निवेशयेत्॥30॥ पूरितं स्रुवमाज्येन => पूरितम्+ स्रुवम्+आज्येन स्रुवमाज्येन => स्रुवम्+आज्येन नित्योक्तविधिनाऽऽदाय => नित्योक्तविधिना+आदाय प्रसारितशिरोग्रीवो नादोच्चारानुसारतः। => प्रसारितशिरोग्रीवः+ नादोच्चारानुसारतः। शिष्यादपि => शिष्यात्+अपि षड्विधाध्वानं स्रुगग्रे => षड्विधाध्वानम्+ स्रुगग्रे बिन्दुवद् ध्यात्वा => बिन्दुवत्+ ध्यात्वा प्रथमं प्राणसंयोगस्वरूपमपरन्ततः॥34॥ => प्रथमम्+ प्राणसंयोगस्वरूपम्+अपरम्+ततः॥34॥ प्राणसंयोगस्वरूपमपरन्ततः॥34॥ => प्राणसंयोगस्वरूपम्+अपरम्+ततः॥34॥ हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकम्। => हृदयादिक्रमोच्चारविसृष्टम्+ मन्त्रसञ्ज्ञकम्। पूरकं कुम्भकं => पूरकम्+ कुम्भकम्+ कुम्भकं कृत्वा => कुम्भकम्+ कृत्वा वदनं मनाक्॥35॥ => वदनम्+ मनाक्॥35॥ सुषुम्णानुगतं नादस्वरूपन्तु => सुषुम्णानुगतम्+ नादस्वरूपम्+तु नादस्वरूपन्तु => नादस्वरूपम्+तु त्यागात्प्रशान्तविस्वरं लयः॥36॥ => त्यागात्+प्रशान्तविस्वरम्+ लयः॥36॥ शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविस्वरं मतम्। => शक्तिनादोर्ध्वसञ्चारः+तच्छक्तिविस्वरम्+ मतम्। निखिलस्यापि => निखिलस्य+अपि तत्कालविस्वरं षष्ठं => तत्कालविस्वरम्+ षष्ठम्+ षष्ठं शक्त्यतीतञ्च => षष्ठम्+ शक्त्यतीतम्+च शक्त्यतीतञ्च => शक्त्यतीतम्+च तदेतद् योजनास्थानं => तत्+एतत्+ योजनास्थानम्+ योजनास्थानं विस्वरन्तत्त्वसञ्ज्ञकम्॥38॥ => योजनास्थानम्+ विस्वरम्+तत्त्वसञ्ज्ञकम्॥38॥ विस्वरन्तत्त्वसञ्ज्ञकम्॥38॥ => विस्वरम्+तत्त्वसञ्ज्ञकम्॥38॥ पूरकं कुम्भकं => पूरकम्+ कुम्भकम्+ कुम्भकं कृत्वा => कुम्भकम्+ कृत्वा वदनं मनाक्। => वदनम्+ मनाक्। शनैरुदीरयन् => शनैः+उदीरयन् मूलं कृत्वा => मूलम्+ कृत्वा शिष्यात्मनो लयम्॥39॥ => शिष्यात्मनः+ लयम्॥39॥ उकारं परतो => उकारम्+ परतः+ परतो नाभेर्वितस्तिं => परतः+ नाभेः+वितस्तिम्+ नाभेर्वितस्तिं व्याप्य => नाभेः+वितस्तिम्+ व्याप्य परं मकारन्तु => परम्+ मकारम्+तु मकारन्तु => मकारम्+तु हृदयाच्चतुरङ्गुलम्। => हृदयात्+चतुरङ्गुलम्। ओङ्कारं वाचकं => ओङ्कारम्+ वाचकम्+ वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्टकम्॥41॥ => वाचकम्+ विष्णोः+ततः+अष्टाङ्गुलकण्टकम्॥41॥ विष्णोस्ततोऽष्टाङ्गुलकण्टकम्॥41॥ => विष्णोः+ततः+अष्टाङ्गुलकण्टकम्॥41॥ चतुरङ्गुलतालुस्थं मकारं => चतुरङ्गुलतालुस्थम्+ मकारम्+ मकारं रुद्रवाचकम्। => मकारम्+ रुद्रवाचकम्। तद्वल्ललाटमध्यस्थं बिन्दुमीश्वरवाचकम्॥42॥ => तद्वल्ललाटमध्यस्थम्+ बिन्दुम्+ईश्वरवाचकम्॥42॥ बिन्दुमीश्वरवाचकम्॥42॥ => बिन्दुम्+ईश्वरवाचकम्॥42॥ नादं सदाशिवं => नादम्+ सदाशिवम्+ सदाशिवं देवं => सदाशिवम्+ देवम्+ देवं ब्रह्मरन्ध्रावसानकम्। => देवम्+ ब्रह्मरन्ध्रावसानकम्। शक्तिं च => शक्तिम्+ च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात्॥43॥ => ब्रह्मरन्ध्रस्थाम्+ त्यजत्+नित्यम्+अनुक्रमात्॥43॥ त्यजन्नित्यमनुक्रमात्॥43॥ => त्यजत्+नित्यम्+अनुक्रमात्॥43॥ दिव्यं पिपीलिकास्पर्शं => दिव्यम्+ पिपीलिकास्पर्शम्+ पिपीलिकास्पर्शं तस्मिन्नेवानुभूय => पिपीलिकास्पर्शम्+ तस्मिन्+एव+अनुभूय तस्मिन्नेवानुभूय => तस्मिन्+एव+अनुभूय मनोऽतीते => मनः+अतीते शिष्यात्मानं विभावयेत्॥45॥ => शिष्यात्मानम्+ विभावयेत्॥45॥ सर्पिषो धारां => सर्पिषः+ धाराम्+ धारां ज्वालान्तेऽपि => धाराम्+ ज्वालान्ते+अपि ज्वालान्तेऽपि => ज्वालान्ते+अपि पूर्णां विधानेन => पूर्णाम्+ विधानेन गुणापादनमाचरेत्। => गुणापादनम्+आचरेत्। ओं हाम् => ओम्+ हाम् सर्वज्ञो भव => सर्वज्ञः+ भव ओं हाम् => ओम्+ हाम् परितृप्तो भव => परितृप्तः+ भव ओं ह्रूम् => ओम्+ ह्रूम् अनादिबोधो भव => अनादिबोधः+ भव ओं हौम् => ओम्+ हौम् स्वतन्त्रो भव => स्वतन्त्रः+ भव ओं हौं => ओम्+ हौम्+ हौं आत्मन् => हौम्+ आत्मन् अलुप्तशक्तिर्भव => अलुप्तशक्तिः+भव ओं हः => ओम्+ हः अनन्तशक्तिर्भव => अनन्तशक्तिः+भव इत्थं षड्गुणमात्मानं => इत्थम्+ षड्गुणम्+आत्मानम्+ षड्गुणमात्मानं गृहीत्वा => षड्गुणम्+आत्मानम्+ गृहीत्वा विन्यस्येदर्घ्यादमृतबिन्दुकम्। => विन्यस्येत्+अर्घ्यात्+अमृतबिन्दुकम्। शिवाद्दक्षिणमण्डले॥49॥ => शिवात्+दक्षिणमण्डले॥49॥ सौम्यवक्त्रं व्यवस्थाप्य => सौम्यवक्त्रम्+ व्यवस्थाप्य शिष्यं दक्षिणमात्मनः। => शिष्यम्+ दक्षिणम्+आत्मनः। दक्षिणमात्मनः। => दक्षिणम्+आत्मनः। त्वयैवानुगृहीतोऽयं मूर्त्तिमास्थाय => त्वया+एव+अनुगृहीतः+अयम्+ मूर्त्तिम्+आस्थाय मूर्त्तिमास्थाय => मूर्त्तिम्+आस्थाय तस्माद्भक्तिं चाप्यस्य => तस्मात्‌+भक्तिम्+ च+अपि+अस्य चाप्यस्य => च+अपि+अस्य देवेशं प्रणम्य => देवेशम्+ प्रणम्य श्रेयस्तवास्त्विति => श्रेयः+तव+अस्तु+इति ब्रूयादाशिषं शिष्यमादरात्। => ब्रूयात्+आशिषम्+ शिष्यम्+आदरात्। शिष्यमादरात्। => शिष्यम्+आदरात्। देवेऽष्टपुष्पिकाम्॥ => देवे+अष्टपुष्पिकाम्॥ पुत्रकं शिवकुम्भेन => पुत्रकम्+ शिवकुम्भेन विसृजेन्मखम्॥52॥ => विसृजेत्+मखम्॥52॥ निर्वाणदीक्षासमापनं नाम => निर्वाणदीक्षासमापनम्+ नाम अष्टाशीतितमोऽध्यायः॥88॥ => अष्टाशीतितमः+अध्यायः॥88॥ ऊननवतितमोऽध्यायः => ऊननवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच लघुत्वादुपदिश्यते। => लघुत्वात्+उपदिश्यते। यथायोगं निजात्मना॥1॥ => यथायोगम्+ निजात्मना॥1॥ मणिगणानिव॥2॥ => मणिगणान्+इव॥2॥ पूर्णां तत्त्वव्रातोपगर्भिताम्। => पूर्णाम्+ तत्त्वव्रातोपगर्भिताम्। एकयैव => एकया+एव शिष्यो निर्व्वाणमधिगच्छति॥4॥ => शिष्यः+ निर्व्वाणम्+अधिगच्छति॥4॥ निर्व्वाणमधिगच्छति॥4॥ => निर्व्वाणम्+अधिगच्छति॥4॥ चान्यां स्थिरत्वापादनाय => च+अन्याम्+ स्थिरत्वापादनाय पूर्णां प्रकुर्वीत => पूर्णाम्+ प्रकुर्वीत एकतत्त्वदीक्षाकथनं नाम => एकतत्त्वदीक्षाकथनम्+ नाम ऊननवतितमोऽध्यायः। => ऊननवतितमः+अध्यायः॥89॥ नवतितमोऽध्यायः => नवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके => शिवम्+अभ्यर्च्य+अभिषेकम्+ कुर्य्यात्+शिष्यादिके कुर्य्याच्छिष्यादिके => कुर्य्यात्+शिष्यादिके कुम्भानीशादिकाष्ठासु => कुम्भान्+ईशादिकाष्ठासु क्रमशो नव => क्रमशः+ नव क्षारोदं क्षीरोदं => क्षारोदम्+ क्षीरोदम्+ क्षीरोदं दध्युदं => क्षीरोदम्+ दध्युदम्+ दध्युदं घृतसागरम्। => दध्युदम्+ घृतसागरम्। इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्॥2॥ => इक्षुकादम्बरीस्वादुमस्तूदान्+अष्टसागरान्॥2॥ निवेशयेद् यथासङ्ख्यमष्टौ => निवेशयेत्+ यथासङ्ख्यम्+अष्टौ यथासङ्ख्यमष्टौ => यथासङ्ख्यम्+अष्टौ विद्येश्वरानथ। => विद्येश्वरान्+अथ। एकं शिखण्डिनं => एकम्+ शिखण्डिनम्+ शिखण्डिनं रुद्रं => शिखण्डिनम्+ रुद्रम्+ रुद्रं श्रीकण्ठन्तु => रुद्रम्+ श्रीकण्ठम्+तु श्रीकण्ठन्तु => श्रीकण्ठम्+तु त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमम्। => त्रिमूर्त्तम्+एकरुद्राक्षम्+एकनेत्रम्+ शिवोत्तमम्। सप्तमं सूक्ष्मनामानमनन्तं => सप्तमम्+ सूक्ष्मनामानम्+अनन्तम्+ सूक्ष्मनामानमनन्तं रुद्रमष्टमम्॥4॥ => सूक्ष्मनामानम्+अनन्तम्+ रुद्रम्+अष्टमम्॥4॥ रुद्रमष्टमम्॥4॥ => रुद्रम्+अष्टमम्॥4॥ शिवं समुद्रञ्च => शिवम्+ समुद्रम्+च समुद्रञ्च => समुद्रम्+च शिवमन्त्रं च => शिवमन्त्रम्+ च करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रिताम्। => करद्वयायामाम्+ वेदीम्+अष्टाङ्गुलोच्छ्रिताम्। वेदीमष्टाङ्गुलोच्छ्रिताम्। => वेदीम्+अष्टाङ्गुलोच्छ्रिताम्। विन्यस्यानन्तमानसम्॥6॥ => विन्यस्य+अनन्तमानसम्॥6॥ शिष्यं निवेश्य => शिष्यम्+ निवेश्य पूर्वास्यं सकलीकृत्य => पूर्वास्यम्+ सकलीकृत्य सिद्धार्थदधितोयैश्च => सिद्धार्थदधितोयैः+च कुर्य्यान्निर्म्मन्थनं ततः। => कुर्य्यात्+निर्म्मन्थनम्+ ततः। क्षारोदानुक्रमेणाथ => क्षारोदानुक्रमेण+अथ स्नापयेच्छिष्यं स्वधाधारणयान्वितम्। => स्नापयेत्+शिष्यम्+ स्वधाधारणयान्वितम्। शिष्यं पुनः => शिष्यम्+ पुनः पूर्ववदर्च्चयेत्। => पूर्ववत्+अर्च्चयेत्। उष्णीषं योगपट्टञ्च => उष्णीषम्+ योगपट्टम्+च योगपट्टञ्च => योगपट्टम्+च मुकुटं कर्त्तरीं => मुकुटम्+ कर्त्तरीम्+ कर्त्तरीं घटीम्॥10॥ => कर्त्तरीम्+ घटीम्॥10॥ अक्षमालां पुस्तकादि => अक्षमालाम्+ पुस्तकादि दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति => दीक्षाव्याख्याप्रतिष्ठाद्यम्+ ज्ञात्वा+अद्यप्रभृति ज्ञात्वाऽद्यप्रभृति => ज्ञात्वा+अद्यप्रभृति विधातव्यमाज्ञां संश्रावयेदिति। => विधातव्यम्+आज्ञाम्+ संश्रावयेत्+इति। संश्रावयेदिति। => संश्रावयेत्+इति। शिष्यं प्रणिपत्य => शिष्यम्+ प्रणिपत्य विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां => विघ्नज्वालापनोदार्थम्+ कुर्य्यात्+विज्ञापनाम्+ कुर्य्याद्विज्ञापनां यथा। => कुर्य्यात्+विज्ञापनाम्+ यथा। अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमूर्त्तिना॥13॥ => अभिषेकार्थम्+आदिष्टः+त्वया+अहम्+ गुरुमूर्त्तिना॥13॥ सोऽयमभिषिक्तो मया => सः+अयम्+अभिषिक्तः+ मया पञ्चपञ्चाहुतीर्यजेत्॥14॥ => पञ्च+पञ्च+आहुतीः+यजेत्॥14॥ पूर्णां ततः => पूर्णाम्+ ततः शिष्यं स्थापयेन्निजदक्षिणे। => शिष्यम्+ स्थापयेत्+निजदक्षिणे। स्थापयेन्निजदक्षिणे। => स्थापयेत्+निजदक्षिणे। शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः => शिष्यदक्षिणपाणिस्थाः+ अङ्गुष्ठाद्यङ्गुलीः लाञ्छयेदुपबद्धाय => लाञ्छयेत्+उपबद्धाय प्रणामं कारयेदमुम्॥16॥ => प्रणामम्+ कारयेत्+अमुम्॥16॥ कारयेदमुम्॥16॥ => कारयेत्+अमुम्॥16॥ कुम्भेऽनले => कुम्भे+अनले स्वस्मिंस्ततस्तत्कृत्यमाविशेत्। => स्वस्मिन्+ततः+तत्कृत्यम्+आविशेत्। अनुग्राह्यास्त्वया => अनुग्राह्याः+त्वया भूपवन्मानवादीनामभिषेकादभीप्सितम्। => भूपवत्+मानवादीनाम्+अभिषेकात्+अभीप्सितम्। आं श्रां => आम्+ श्राम्+ श्रां श्रौं => श्राम्+ श्रौम्+ श्रौं पशुं => श्रौम्+ पशुम्+ पशुं हूं => पशुम्+ हूम्+ हूं फडिति => हूम्+ फट्+इति फडिति => फट्+इति अभिषेकादिकथनं नाम => अभिषेकादिकथनम्+ नाम नवतितमोऽध्यायः॥90॥ => नवतितमः+अध्यायः॥90॥ एकनवतितमोऽध्यायः => एकनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच शिवं विष्णुं => शिवम्+ विष्णुम्+ विष्णुं पूजयेद्भास्करादिकान्। => विष्णुम्+ पूजयेत्+भास्करादिकान्। पूजयेद्भास्करादिकान्। => पूजयेत्+भास्करादिकान्। यो देवान्देवलोकं => यः+ देवान्+देवलोकम्+ देवान्देवलोकं स => देवान्+देवलोकम्+ सः+ स याति => सः+ याति स्वकुलमुद्धरन्। => स्वकुलम्+उद्धरन्। पापं समुपार्ज्जितम्॥2॥ => पापम्+ समुपार्ज्जितम्॥2॥ देवानां भस्मीभवति => देवानाम्+ भस्मीभवति घृताद्यैश्च => घृताद्यैः+च सुरो भवेत्॥3॥ => सुरः+ भवेत्॥3॥ चन्दनेनानुलिप्याथ => चन्दनेन+अनुलिप्य+अथ पूजयेत्तथा। => पूजयेत्+तथा। देवास्तु => देवाः+तु द्वाभ्यां शुभाशुभम्॥5॥ => द्वाभ्याम्+ शुभाशुभम्॥5॥ त्रिभिर्जीवो मूलधातुश्चतुर्भिर्ब्राह्मणादिधीः। => त्रिभिः+जीवः+ मूलधातुः+चतुर्भिः+ब्राह्मणादिधीः। मूलधातुश्चतुर्भिर्ब्राह्मणादिधीः। => मूलधातुः+चतुर्भिः+ब्राह्मणादिधीः। चैवं जपादिकम्॥6॥ => च+एवम्+ जपादिकम्॥6॥ द्विपमकान्तके। => द्विपम्+अकान्तके। अशुभं मध्यमं => अशुभम्+ मध्यमम्+ मध्यमं मध्येष्विन्द्रस्त्रिषु => मध्यमम्+ मध्येषु+इन्द्रः+त्रिषु मध्येष्विन्द्रस्त्रिषु => मध्येषु+इन्द्रः+त्रिषु जीविताब्दं यमोऽब्ददशहा => जीविताब्दम्+ यमः+अब्ददशहा यमोऽब्ददशहा => यमः+अब्ददशहा सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् => सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैः+लिखेत् आरभ्यैकं त्रिकं => आरभ्य+एकम्+ त्रिकम्+ त्रिकं यावत्‍त्रचतुष्कावसानकम्॥9॥ => त्रिकम्+ यावत्+‍त्रचतुष्कावसानकम्॥9॥ यावत्‍त्रचतुष्कावसानकम्॥9॥ => यावत्+‍त्रचतुष्कावसानकम्॥9॥ मरुद् व्योम => मरुत्+ व्योम मरुद्बीजैश्चतुःषष्टिपदे => मरुद्बीजैः+चतुःषष्टिपदे अक्षाणां पतनात् => अक्षाणाम्+ पतनात् स्पर्शाद्विषमादौ => स्पर्शात्+विषम्+आदौ एकत्रिकादिमारभ्य => एकत्रिकादिम्+आरभ्य चाष्टत्रिकं तथा। => च+अष्टत्रिकम्+ तथा। समा हीना => समाः+ हीनाः+ हीना विषमाः => हीनाः+ विषमाः आद्यैस्तैः => आद्यैः+तैः काद्यैस्त्रिपुरानाममन्त्रकाः॥12॥ => काद्यैः+त्रिपुरानाममन्त्रकाः॥12॥ ह्रीं बीजाः => ह्रीम्+ बीजाः स्युर्न्नमोऽन्ता यत्र => स्युः+नमोऽन्ताः+ यत्र शतं षष्ठ्यदिकं => शतम्+ षष्ठ्यदिकम्+ षष्ठ्यदिकं ततः॥13॥ => षष्ठ्यदिकम्+ ततः॥13॥ आं ह्रीं => आम्+ ह्रीम्+ ह्रीं मन्त्राः => ह्रीम्+ मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव => सरस्वत्याः+चण्डिकायाः+तथा+एव गौर्य्याश्च => गौर्य्याः+च दुर्गाया आं => दुर्गायाः+ आम्+ आं श्रीं => आम्+ श्रीम्+ श्रीं मन्त्राः => श्रीम्+ मन्त्राः श्रियस्तथा॥14॥ => श्रियः+तथा॥14॥ क्षौं कौं => क्षौम्+ कौम्+ कौं मन्त्राः => कौम्+ मन्त्राः आं हौं => आम्+ हौम्+ हौं मन्त्राः => हौम्+ मन्त्राः आं गं => आम्+ गम्+ गं मन्त्रा => गम्+ मन्त्राः+ मन्त्रा गणेशस्य => मन्त्राः+ गणेशस्य आं मन्त्राश्च => आम्+ मन्त्राः+च मन्त्राश्च => मन्त्राः+च काद्यैस्तथा => काद्यैः+तथा काद्यैस्तैः => काद्यैः+तैः सस्वरैराद्यैः => सस्वरैः+आद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः॥16॥ => कान्तैः+मन्त्राः+तथा+अखिलाः॥16॥ रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात्। => रवीशदेवीविष्णूनाम्+ खब्धिदेवेन्द्रवर्त्तनात्। शतत्रयं षष्ट्यधिकं => शतत्रयम्+ षष्ट्यधिकम्+ षष्ट्यधिकं प्रत्येकं => षष्ट्यधिकम्+ प्रत्येकम्+ प्रत्येकं मण्डलं => प्रत्येकम्+ मण्डलम्+ मण्डलं क्रमात्। => मण्डलम्+ क्रमात्। अभिषिक्तो जपेद् => अभिषिक्तः+ जपेत्+ जपेद् ध्यायेच्छिष्यादीन् => जपेत्+ ध्यायेत्+शिष्यादीन् ध्यायेच्छिष्यादीन् => ध्यायेत्+शिष्यादीन् दीक्षयेद्गुरुः॥17॥ => दीक्षयेत्+गुरुः॥17॥ नानामन्त्रादिकथनं नाम => नानामन्त्रादिकथनम्+ नाम एकनवतितमोऽध्यायः॥91॥ => एकनवतितमः+अध्यायः॥91॥ द्विनवतितमोऽध्यायः => द्विनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच प्रतिष्ठां सम्प्रवक्ष्यामि => प्रतिष्ठाम्+ सम्प्रवक्ष्यामि सङ्क्षेपतो गुह। => सङ्क्षेपतः+ गुह। पीठं शक्तिं => पीठम्+ शक्तिम्+ शक्तिं शिवो => शक्तिम्+ शिवः+ शिवो लिङ्गं => शिवः+ लिङ्गम्+ लिङ्गं तद्योगः => लिङ्गम्+ तद्योगः स शिवाणुभिः॥1॥ => सः+ शिवाणुभिः॥1॥ भेदास्तेषां रूपं => भेदाः+तेषाम्+ रूपम्+ रूपं वदामि => रूपम्+ वदामि स्थापनन्तु => स्थापनम्+तु यथायोगं पीठ => यथायोगम्+ पीठे स्थितस्थापनमुच्यते॥3॥ => स्थितस्थापनम्+उच्यते॥3॥ उत्थापनञ्च => उत्थापनम्+च यस्यां तु => यस्याम्+ तु लिङ्गमारोप्य => लिङ्गम्+आरोप्य आस्थापनं तदुद्दिष्टं => आस्थापनम्+ तत्+उद्दिष्टम्+ तदुद्दिष्टं द्विधा => तत्+उद्दिष्टम्+ द्विधा चैतन्यं नियुञ्जीत => चैतन्यम्+ नियुञ्जीत परं शिवम्॥5॥ => परम्+ शिवम्॥5॥ यदाधारादिभेदेन => यत्+आधारादिभेदेन प्रासादेष्वपि => प्रासादेषु+अपि परीक्षामथ => परीक्षाम्+अथ कुर्य्यात्प्रासादकाम्यया॥6॥ => कुर्य्यात्+प्रासादकाम्यया॥6॥ विप्रादीनां मही => विप्रादीनाम्+ मही चैषां विशिष्यते। => च+एषाम्+ विशिष्यते। उत्तमान्तां महीं => उत्तमाम्+ताम्+ महीम्+ महीं विद्यात्तोयाद्यैर्वा => महीम्+ विद्यात्+तोयाद्यैः+वा विद्यात्तोयाद्यैर्वा => विद्यात्+तोयाद्यैः+वा अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् => अस्थ्यङ्गारादिभिः+दुष्टाम्+अत्यन्तम्+ शोधयेत्+ शोधयेद् गुरुः॥9॥ => शोधयेत्+ गुरुः॥9॥ नगरग्रामदुर्गार्थं गृहप्रासादकारणम्। => नगरग्रामदुर्गार्थम्+ गृहप्रासादकारणम्। खननैर्गोकुलावासैः => खननैः+गोकुलावासैः कर्षणैर्वा => कर्षणैः+वा मुहुर्मुहुः॥10॥ => मुहुः+मुहुः॥10॥ निर्वर्त्याघोरास्त्रं सहस्रं => निर्वर्त्य+अघोरास्त्रम्+ सहस्रम्+ सहस्रं विधिना => सहस्रम्+ विधिना समीकृत्योपलिप्तायां भूमौ => समीकृत्य+उपलिप्तायाम्+ भूमौ संशोधयेद्दिशः। => संशोधयेत्+दिशः। स्वर्णदध्यक्षतै रेखाः => स्वर्णदध्यक्षतैः+ रेखाः मध्यादीशानकोष्ठस्थे => मध्यात्+ईशानकोष्ठस्थे शिवं यजेत्। => शिवम्+ यजेत्। वास्तुमभ्यर्च्य => वास्तुम्+अभ्यर्च्य रक्षोगणानिष्ट्वा => रक्षोगणान्+इष्ट्वा दिग्बलिं क्षिपेत्। => दिग्बलिम्+ क्षिपेत्। भूमिं संसिच्य => भूमिम्+ संसिच्य कुद्दालाद्यं प्रपूजयेत्॥14॥ => कुद्दालाद्यम्+ प्रपूजयेत्॥14॥ अन्यं वस्त्रयुगच्छन्नं => अन्यम्+ वस्त्रयुगच्छन्नम्+ वस्त्रयुगच्छन्नं कुम्भं => वस्त्रयुगच्छन्नम्+ कुम्भम्+ कुम्भं स्कन्धे => कुम्भम्+ स्कन्धे पूजां कुम्भे => पूजाम्+ कुम्भे लग्नेऽग्निकोष्ठके। => लग्ने+अग्निकोष्ठके। कुद्दालेनाभिषिक्तेन => कुद्दालेन+अभिषिक्तेन नैर्ऋत्यां क्षेपयेन्मृत्स्नां => नैर्ऋत्याम्+ क्षेपयेत्+मृत्स्नाम्+ क्षेपयेन्मृत्स्नां खाते => क्षेपयेत्+मृत्स्नाम्+ खाते कुम्भजलं क्षिपेत्। => कुम्भजलम्+ क्षिपेत्। पूर्व्वसीमान्तं नयेद् => पूर्व्वसीमान्तम्+ नयेत्+ नयेद् यावदभीप्सितम्॥17॥ => नयेत्+ यावत्+अभीप्सितम्॥17॥ यावदभीप्सितम्॥17॥ => यावत्+अभीप्सितम्॥17॥ क्षणं स्थित्वा => क्षणम्+ स्थित्वा यावदीशानगोचरम्॥18॥ => यावत्+ईशानगोचरम्॥18॥ अर्घ्यदानमिदं प्रोक्तं => अर्घ्यदानम्+इदम्+ प्रोक्तम्+ प्रोक्तं तत्र => प्रोक्तम्+ तत्र इत्थं परिग्रहं => इत्थम्+ परिग्रहम्+ परिग्रहं भूमेः => परिग्रहम्+ भूमेः कर्करान्तं जलान्तं => कर्करान्तम्+ जलान्तम्+ जलान्तं वा => जलान्तम्+ वा खानयेद् भूः => खानयेत्+ भूः कुमारीं चेद् => कुमारीम्+ चेत्+ चेद् विधिना => चेत्+ विधिना शल्यमुद्धरेत्॥20॥ => शल्यम्+उद्धरेत्॥20॥ मानवश्चेत् => मानवः+चेत् अग्नेर्ध्वजादिपतिताः => अग्नेः+ध्वजादिपतिताः शल्यमाख्यान्ति॥21॥ => शल्यम्+आख्यान्ति॥21॥ कर्त्तुश्चाङ्गविकारेण => कर्त्तुः+च+अङ्गविकारेण जानीयात्तत्प्रमाणतः। => जानीयात्+तत्प्रमाणतः। पश्वादीनां प्रवेशेन => पश्वादीनाम्+ प्रवेशेन कीर्त्तनैर्विरुतैर्द्दिशः॥22॥ => कीर्त्तनैः+विरुतैः+दिशः॥22॥ मातृकामष्टवर्गाढ्यां फलके => मातृकाम्+अष्टवर्गाढ्याम्+ फलके शल्यज्ञानं वर्गवशात् => शल्यज्ञानम्+ वर्गवशात् पूर्वादीशान्ततः => पूर्वात्+ईशान्ततः चैव => च+एव लोहन्तु => लोहम्+तु कवर्गेऽङ्गारमग्नितः। => कवर्गे+अङ्गारम्+अग्नितः। टवर्गेऽस्थि => टवर्गे+अस्थि चेष्टका => च+इष्टका चाप्ये => च+आप्ये कपालञ्च => कपालम्+च लोहमादिशेत्॥25॥ => लोहम्+आदिशेत्॥25॥ रजतं तद्वदवर्गाच्चानर्थकरानपि। => रजतम्+ तद्वत्+अवर्गात्+च+अनर्थकरान्+अपि। तद्वदवर्गाच्चानर्थकरानपि। => तद्वत्+अवर्गात्+च+अनर्थकरान्+अपि। प्रोक्ष्यात्मभिः => प्रोक्ष्य+आत्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः॥26॥ => करापूरैः+अष्टाङ्गुलमृदन्तरैः॥26॥ पादोनं खातमापूर्य्य => पादोनम्+ खातम्+आपूर्य्य खातमापूर्य्य => खातम्+आपूर्य्य सजलैर्मुद्गराहतैः। => सजलैः+मुद्गराहतैः। लिप्तां समप्लवां => लिप्ताम्+ समप्लवाम्+ समप्लवां तत्र => समप्लवाम्+ तत्र भुवं गुरुः॥27॥ => भुवम्+ गुरुः॥27॥ सामान्यार्घ्यकरो यायान्मण्डपं => सामान्यार्घ्यकरः+ यायात्+मण्डपम्+ यायान्मण्डपं वक्ष्यमाणकम्। => यायात्+मण्डपम्+ वक्ष्यमाणकम्। तोरणद्वाःपतीनिष्ट्वा => तोरणद्वाःपतीन्+इष्ट्वा कुर्य्यात्तत्रात्मशुद्ध्यादि => कुर्य्यात्+तत्र+आत्मशुद्ध्यादि कलशं वर्द्धनीसक्तं => कलशम्+ वर्द्धनीसक्तम्+ वर्द्धनीसक्तं लोकपालशिवार्च्चनम्॥29॥ => वर्द्धनीसक्तम्+ लोकपालशिवार्च्चनम्॥29॥ अग्नेर्जननपूजादि => अग्नेः+जननपूजादि सर्व्वं पूर्ववदाचरेत्। => सर्व्वम्+ पूर्ववत्+आचरेत्। पूर्ववदाचरेत्। => पूर्ववत्+आचरेत्। यजमानान्वितो यायाच्छिलानां => यजमानान्वितः+ यायात्+शिलानाम्+ यायाच्छिलानां स्नानमण्डपम्॥30॥ => यायात्+शिलानाम्+ स्नानमण्डपम्॥30॥ शस्ताश्चतुरस्राः => शस्ताः+चतुरस्राः पाषाणानां शिलाः => पाषाणानाम्+ शिलाः इष्टकानां तदर्द्धतः। => इष्टकानाम्+ तदर्द्धतः। प्रासादेऽश्मशिलाः => प्रासादे+अश्मशिलाः इष्टका इष्टकामये॥32॥ => इष्टकाः+ इष्टकामये॥32॥ अङ्किता नववक्त्राद्यैः => अङ्किताः+ नववक्त्राद्यैः आसां पद्मो => आसाम्+ पद्मः+ पद्मो महापद्मः => पद्मः+ महापद्मः शङ्खोऽथ => शङ्खः+अथ मकरस्तथा। => मकरः+तथा। समुद्रश्चेति => समुद्रः+च+इति पञ्चामी => पञ्च+अमी क्रमादधः॥34॥ => क्रमात्+अधः॥34॥ चापराजिता। => च+अपराजिता। सुभद्रश्च => सुभद्रः+च विभद्रश्च => विभद्रः+च जयोऽथ => जयः+अथ विजयश्चैव => विजयः+च+एव पूर्णस्तथोत्तरः॥36॥ => पूर्णः+तथा+उत्तरः॥36॥ नवानान्तु => नवानाम्+तु यथासङ्ख्यं निधिकुम्भा => यथासङ्ख्यम्+ निधिकुम्भाः+ निधिकुम्भा अमी => निधिकुम्भाः+ अमी आसनं प्रथमं => आसनम्+ प्रथमम्+ प्रथमं दत्त्वा => प्रथमम्+ दत्त्वा ताड्योल्लिख्य => ताड्य+उल्लिख्य सर्वासामविशेषेण => सर्वासाम्+अविशेषेण तनुत्रेणावगुण्ठनम्। => तनुत्रेण+अवगुण्ठनम्। मृद्भिर्गोमयगोमूत्रकषायैर्गन्धवारिणा॥38॥ => मृद्भिः+गोमयगोमूत्रकषायैः+गन्धवारिणा॥38॥ हूं फडन्तेन => हूम्+ फडन्तेन मलस्नानं समाचरेत्। => मलस्नानम्+ समाचरेत्। स्नानं पञ्चामृतेन => स्नानम्+ पञ्चामृतेन गन्धतोयान्तरं कुर्य्यान्निजनामाङ्किताणुना। => गन्धतोयान्तरम्+ कुर्य्यात्+निजनामाङ्किताणुना। कुर्य्यान्निजनामाङ्किताणुना। => कुर्य्यात्+निजनामाङ्किताणुना। फलरत्नसुवर्णानां गोशृड्गसलिलैस्ततः॥40॥ => फलरत्नसुवर्णानाम्+ गोशृड्गसलिलैः+ततः॥40॥ गोशृड्गसलिलैस्ततः॥40॥ => गोशृड्गसलिलैः+ततः॥40॥ वस्त्रैराच्छादयेच्छिलाम्। => वस्त्रैः+आच्छादयेत्+शिलाम्। स्वर्णोत्थमासनं दत्त्वा => स्वर्णोत्थम्+आसनम्+ दत्त्वा यागं प्रदक्षिणम्॥41॥ => यागम्+ प्रदक्षिणम्॥41॥ शय्यायां कुशतल्पे => शय्यायाम्+ कुशतल्पे धरान्तं तत्त्वसञ्चयम्॥42॥ => धरान्तम्+ तत्त्वसञ्चयम्॥42॥ त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् => त्रिखण्डव्यापकम्+ तत्त्वत्रयम्+च+अनुक्रमान् तत्त्वत्रयञ्चानुक्रमान् => तत्त्वत्रयम्+च+अनुक्रमान् तन्मात्रकावधौ॥43॥ => तन्मात्रकौ+अवधौ॥43॥ शिवविद्यात्मनां स्थितिः। => शिवविद्यात्मनाम्+ स्थितिः। तत्त्वेशांश्च => तत्त्वेशान्+च हृदाऽर्च्चयेत्॥44॥ => हृदा+अर्च्चयेत्॥44॥ ओं हूं => ओम्+ हूम्+ हूं शिवतत्त्वाय => हूम्+ शिवतत्त्वाय ओं हूं => ओम्+ हूम्+ हूं शिवतत्त्वाधिपतये => हूम्+ शिवतत्त्वाधिपतये ओं हां => ओम्+ हाम्+ हां विद्यातत्त्वाय => हाम्+ विद्यातत्त्वाय ओं हां => ओम्+ हाम्+ हां विद्यातत्त्वाधिपाय => हाम्+ विद्यातत्त्वाधिपाय ओं हाम् => ओम्+ हाम् ओं हाम् => ओम्+ हाम् प्रतितत्त्वं न्यसेदष्टौ => प्रतितत्त्वम्+ न्यसेत्+अष्टौ न्यसेदष्टौ => न्यसेत्+अष्टौ प्रतिशिलां शिलाम्। => प्रतिशिलाम्+ शिलाम्। सर्वं पशुपतिं => सर्वम्+ पशुपतिम्+ पशुपतिं चोग्रं => पशुपतिम्+ च+उग्रम्+ चोग्रं रुद्रं => च+उग्रम्+ रुद्रम्+ रुद्रं भवमथेश्वरम्॥46॥ => रुद्रम्+ भवम्+अथ+ईश्वरम्॥46॥ भवमथेश्वरम्॥46॥ => भवम्+अथ+ईश्वरम्॥46॥ महादेवं च => महादेवम्+ च भीमं च => भीमम्+ च मूर्त्तीशांश्च => मूर्त्तीशान्+च ओं धरामूर्त्तये => ओम्+ धरामूर्त्तये ओं धराधिपतये => ओम्+ धराधिपतये यथासङ्ख्यं निजाणुभिः॥47॥ => यथासङ्ख्यम्+ निजाणुभिः॥47॥ कुम्भांस्तन्मन्त्रैर्वा => कुम्भान्+तन्मन्त्रैः+वा इन्द्रादीनां तु => इन्द्रादीनाम्+ तु लूं रूं => लूम्+ रूम्+ रूं शूं => रूम्+ शूम्+ शूं पूं => शूम्+ पूम्+ पूं वूं => पूम्+ वूम्+ वूं यूं => वूम्+ यूम्+ यूं मूं => यूम्+ मूम्+ मूं हूं => मूम्+ हूम्+ हूं क्षूमिति। => हूम्+ क्षूम्+इति। क्षूमिति। => क्षूम्+इति। उक्तो नवशिलापक्षः => उक्तः+ नवशिलापक्षः प्रतितत्त्वं न्यसेन्मूर्त्तीः => प्रतितत्त्वम्+ न्यसेत्+मूर्त्तीः न्यसेन्मूर्त्तीः => न्यसेत्+मूर्त्तीः विष्णुस्तथा => विष्णुः+तथा रुद्र ईश्वरश्च => रुद्रः+ ईश्वरः+च ईश्वरश्च => ईश्वरः+च मूर्त्तीशा यष्टव्यास्तासु => मूर्त्तीशाः+ यष्टव्याः+तासु यष्टव्यास्तासु => यष्टव्याः+तासु ओं पृथ्वीमूर्त्तये => ओम्+ पृथ्वीमूर्त्तये ओं पृथ्वीमूर्त्त्यधिपतये => ओम्+ पृथ्वीमूर्त्त्यधिपतये न्यासो मध्यशिलाक्रमात्॥51॥ => न्यासः+ मध्यशिलाक्रमात्॥51॥ भूतिदर्भैस्तिलैस्ततः। => भूतिदर्भैः+तिलैः+ततः। धारिकां शक्तिं => धारिकाम्+ शक्तिम्+ शक्तिं विन्यस्याभ्यर्च्य => शक्तिम्+ विन्यस्य+अभ्यर्च्य विन्यस्याभ्यर्च्य => विन्यस्य+अभ्यर्च्य मूर्त्तीर्मूर्त्तीशांश्च => मूर्त्तीः+मूर्त्तीशान्+च ततो ब्रह्मांशशुद्ध्यर्थं => ततः+ ब्रह्मांशशुद्ध्यर्थम्+ ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं => ब्रह्मांशशुद्ध्यर्थम्+ मूलाङ्गम्+ मूलाङ्गं ब्रह्मभिः => मूलाङ्गम्+ ब्रह्मभिः शतादिपूर्णान्तं प्रोक्ष्याः => शतादिपूर्णान्तम्+ प्रोक्ष्याः पूजयेच्च => पूजयेत्+च प्रतितत्त्वमनुक्रमात्॥54॥ => प्रतितत्त्वम्+अनुक्रमात्॥54॥ सान्निध्यमथ => सान्निध्यम्+अथ सन्धानं कृत्वा => सन्धानम्+ कृत्वा शुद्धं पुनर्न्यसेत्। => शुद्धम्+ पुनः+न्यसेत्। पुनर्न्यसेत्। => पुनः+न्यसेत्। एवं भागत्रये => एवम्+ भागत्रये आत्मतत्त्वविद्यातत्त्वाभ्यां नमः => आत्मतत्त्वविद्यातत्त्वाभ्याम्+ नमः संस्पृशेद् दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं => संस्पृशेत्+ दर्भमूलाद्यैः+ब्रह्माङ्गादित्रयम्+ दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात्। => दर्भमूलाद्यैः+ब्रह्माङ्गादित्रयम्+ क्रमात्। कुर्य्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः॥56॥ => कुर्य्यात्+तत्त्वानुसन्धानम्+ ह्रस्वदीर्घप्रयोगतः॥56॥ ओं हाम् => ओम्+ हाम् उं विद्यातत्त्वशिवतत्त्वाभ्यां => उम्+ विद्यातत्त्वशिवतत्त्वाभ्याम्+ विद्यातत्त्वशिवतत्त्वाभ्यां नमः। => विद्यातत्त्वशिवतत्त्वाभ्याम्+ नमः। पूर्णांस्ताम्रकुम्भान् => पूर्णान्+ताम्रकुम्भान् निजैर्म्मन्त्रैः => निजैः+मन्त्रैः होममाचरेत्। => होमम्+आचरेत्। शिलानामथ => शिलानाम्+अथ सर्वासां संस्मरेदधिदेवताः॥ => सर्वासाम्+ संस्मरेत्+अधिदेवताः॥ संस्मरेदधिदेवताः॥ => संस्मरेत्+अधिदेवताः॥ कृतस्नाना हेमवर्णाः => कृतस्नानाः+ हेमवर्णाः न्यूनादिदोषमोषार्थं वास्तुभूमेश्च => न्यूनादिदोषमोषार्थम्+ वास्तुभूमेः+च वास्तुभूमेश्च => वास्तुभूमेः+च यजेदस्त्रेण => यजेत्+अस्त्रेण मूर्द्धान्तमाहुतीनां शतं => मूर्द्धान्तम्+आहुतीनाम्+ शतम्+ शतं शतम्॥59॥ => शतम्+ शतम्॥59॥ शिलान्यासकथनं नाम => शिलान्यासकथनम्+ नाम द्विनवतितमोऽध्यायः॥92॥ => द्विनवतितमः+अध्यायः॥92॥ त्रिनवतितमोऽध्यायः => त्रिनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच प्रासादमासूत्र्य => प्रासादम्+आसूत्र्य वर्त्तयेद्वास्तुमण्डपम्। => वर्त्तयेत्+वास्तुमण्डपम्। कोष्ठचतुःषष्टिं क्षेत्रे => कोष्ठचतुःषष्टिम्+ क्षेत्रे विन्यसेद् वंशौ => विन्यसेत्+ वंशौ रज्जवोऽष्टौ => रज्जवः+अष्टौ षट्पदास्तास्तु => षट्पदाः+ताः+तु वास्तुन्तत्रार्च्चयेद् यथा॥2॥ => वास्तुम्+तत्र+अर्च्चयेत्+ यथा॥2॥ आकुञ्चितकचं वास्तुमुत्तानमसुराकृतिम्। => आकुञ्चितकचम्+ वास्तुम्+उत्तानम्+असुराकृतिम्। वास्तुमुत्तानमसुराकृतिम्। => वास्तुम्+उत्तानम्+असुराकृतिम्। पैत्र्यां पादपुटे => पैत्र्याम्+ पादपुटे रौद्र्यां शिरोऽस्य => रौद्र्याम्+ शिरः+अस्य शिरोऽस्य => शिरः+अस्य हृदयेऽञ्जलिः॥4॥ => हृदये+अञ्जलिः॥4॥ समारूढा देवताः => समारूढाः+ देवताः कोणाधिपास्तत्र => कोणाधिपाः+तत्र कोणार्द्धेष्वष्टसु => कोणार्द्धेषु+अष्टसु षट्पदास्तु => षट्पदाः+तु मरीच्याद्या दिक्षु => मरीच्याद्याः+ दिक्षु चतुष्पदो ब्रह्मा => चतुष्पदः+ ब्रह्मा शेषास्तु => शेषाः+तु महामर्म्मानुजं फलम्। => महामर्म्मानुजम्+ फलम्। त्रिशूलं स्वस्तिकं => त्रिशूलम्+ स्वस्तिकम्+ स्वस्तिकं वज्रं => स्वस्तिकम्+ वज्रम्+ वज्रं महास्वस्तिकसम्पुटौ॥7॥ => वज्रम्+ महास्वस्तिकसम्पुटौ॥7॥ त्रिकटुं मणिबन्धं => त्रिकटुम्+ मणिबन्धम्+ मणिबन्धं च => मणिबन्धम्+ च सुविशुद्धं पदं => सुविशुद्धम्+ पदम्+ पदं तथा। => पदम्+ तथा। वास्तोर्भित्त्यादिषु => वास्तोः+भित्त्यादिषु साज्यमक्षतमीशाय => साज्यम्+अक्षतम्+ईशाय पर्जन्यायाम्बुजोदकम्। => पर्जन्याय+अम्बुजोदकम्। ददीताथ => ददीत+अथ पताकां कुङ्कुमोज्ज्वलाम्॥9॥ => पताकाम्+ कुङ्कुमोज्जवलाम्॥9॥ धूम्रं वितानकम्। => धूम्रम्+ वितानकम्। घृतगोधूममाज्यभक्तं भृशाय => घृतगोधूमम्+आज्यभक्तम्+ भृशाय विमांसमन्तरिक्षाय => विमांसम्+अन्तरिक्षाय शकुन्तेभ्यस्तु => शकुन्तेभ्यः+तु मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये => मधुक्षीराज्यसम्पूर्णाम्+ प्रदद्यात्+वह्नये प्रदद्याद्वह्नये => प्रदद्यात्+वह्नये पूर्णं सुवर्णाम्बु => पूर्णम्+ सुवर्णाम्बु दद्याद् गृहक्षते => दद्यात्+ गृहक्षते क्षौद्रं यमराजे => क्षौद्रम्+ यमराजे गन्धं गन्धर्वनाथाय => गन्धम्+ गन्धर्वनाथाय जिह्वां भृङ्गाय => जिह्वाम्+ भृङ्गाय याम्यामित्यष्टदेवताः॥13॥ => याम्याम्+इति+अष्टदेवताः॥13॥ तिलोदकं क्षीरं => तिलोदकम्+ क्षीरम्+ क्षीरं वृक्षजं => क्षीरम्+ वृक्षजम्+ वृक्षजं दन्तधावनम्। => वृक्षजम्+ दन्तधावनम्। प्रदद्याद् धेनुमुद्रया॥14॥ => प्रदद्यात्+ धेनुमुद्रया॥14॥ रक्तं प्रचेतसे => रक्तम्+ प्रचेतसे पद्ममसुराय => पद्मम्+असुराय घृतं गुडौदनं => घृतम्+ गुडौदनम्+ गुडौदनं शेषे => गुडौदनम्+ शेषे पश्चिमाशायां देवाष्टकमितीरितम्॥16॥ => पश्चिमाशायाम्+ देवाष्टकम्+इति+ईरितम्॥16॥ देवाष्टकमितीरितम्॥16॥ => देवाष्टकम्+इति+ईरितम्॥16॥ ध्वजं पीतं => ध्वजम्+ पीतम्+ पीतं नागाय => पीतम्+ नागाय मुद्गसूपं सुसंस्कृतम्॥17॥ => मुद्गसूपम्+ सुसंस्कृतम्॥17॥ पायसं साज्यं => पायसम्+ साज्यम्+ साज्यं शालूकमूषये => साज्यम्+ शालूकम्+ऊषये शालूकमूषये => शालूकम्+ऊषये लोपीमदितये => लोपीम्+अदितये पुरीमित्युत्तराष्टकम्॥18॥ => पुरीम्+इति+उत्तराष्टकम्॥18॥ प्राच्यां षट्पदाय => प्राच्याम्+ षट्पदाय चन्दनं रक्तं => चन्दनम्+ रक्तम्+ रक्तं षट्पदाय => रक्तम्+ षट्पदाय हरिद्रौदनमिन्द्राय => हरिद्रौदनम्+इन्द्राय मिश्रान्नमिन्द्राधस्तान्निवेदयेत्॥21॥ => मिश्रान्नम्+इन्द्राधस्तात्+निवेदयेत्॥21॥ वारुण्यां षट्पदासीने => वारुण्याम्+ षट्पदासीने सगुडमोदनम्। => सगुडम्+ओदनम्। घृतसिद्धान्नं वायुकोणाधरे => घृतसिद्धान्नम्+ वायुकोणाधरे तदधो रुद्रदासाय => तदधः+ रुद्रदासाय मासं मार्गमथोत्तरे। => मासम्+ मार्गम्+अथ+उत्तरे। मार्गमथोत्तरे। => मार्गम्+अथ+उत्तरे। माषनैवेद्यं षट्पदस्थे => माषनैवेद्यम्+ षट्पदस्थे क्रमाद्दद्याद्दधि => क्रमात्+दद्यात्+दधि क्षीरं पूजयित्वा => क्षीरम्+ पूजयित्वा पञ्चगव्याक्षतोपेतञ्चरुं साज्यं => पञ्चगव्याक्षतोपेतम्+चरुम्+ साज्यम्+ साज्यं निवेदयेत्॥25॥ => साज्यम्+ निवेदयेत्॥25॥ ईशादिवायुपर्य्यन्तकोणेष्वथ => ईशादिवायुपर्य्यन्तकोणेषु+अथ चरक्याद्याश्चतस्रः => चरक्याद्याः+चतस्रः पूजयेद् यथा॥26॥ => पूजयेत्+ यथा॥26॥ सघृतं मांसं => सघृतम्+ मांसम्+ मांसं विदार्य्यै => मांसम्+ विदार्य्यै पलं पित्तं => पलम्+ पित्तम्+ पित्तं रुधिरं => पित्तम्+ रुधिरम्+ रुधिरं च => रुधिरम्+ च ततो माषौदनं => ततः+ माषौदनम्+ माषौदनं प्राच्यां => माषौदनम्+ प्राच्याम्+ प्राच्यां स्कन्दाय => प्राच्याम्+ स्कन्दाय दक्षिणाशायां पूपान् => दक्षिणाशायाम्+ पूपान् वारुण्यामामिषं रुधिरान्वितम्॥29॥ => वारुण्याम्+आमिषम्+ रुधिरान्वितम्॥29॥ उदीच्यां पिलिपिञ्जाय => उदीच्याम्+ पिलिपिञ्जाय रक्तान्नं कुसुमानि => रक्तान्नम्+ कुसुमानि यजेद्वा => यजेत्+वा सकलं वास्तुं => सकलम्+ वास्तुम्+ वास्तुं कुशदध्यक्षतैर्जलैः॥30॥ => वास्तुम्+ कुशदध्यक्षतैः+जलैः॥30॥ कुशदध्यक्षतैर्जलैः॥30॥ => कुशदध्यक्षतैः+जलैः॥30॥ एकाशीतिपदैर्यजेत्। => एकाशीतिपदैः+यजेत्। षट्पदाश्च => षट्पदाः+च पादिकास्तस्मिन्नागाद्याश्च => पादिकाः+तस्मिन्+नागाद्याः+च षट्पदस्था मरीच्याद्या => षट्पदस्थाः+ मरीच्याद्याः+ मरीच्याद्या ब्रह्मा => मरीच्याद्याः+ ब्रह्मा शतपदोऽपि => शतपदः+अपि वंशद्वयं कोणगतं => वंशद्वयम्+ कोणगतम्+ कोणगतं दुर्जयं => कोणगतम्+ दुर्जयम्+ दुर्जयं दुर्द्धरं => दुर्जयम्+ दुर्द्धरम्+ दुर्द्धरं सदा॥33॥ => दुर्द्धरम्+ सदा॥33॥ न्यासस्तथा => न्यासः+तथा स्कन्दादयस्तत्र => स्कन्दादयः+तत्र विज्ञेयाश्चैव => विज्ञेयाः+च+एव चरक्याद्या भूतपदा => चरक्याद्याः+ भूतपदाः+ भूतपदा रज्जुवंशादि => भूतपदाः+ रज्जुवंशादि चतुस्त्रिंशच्छतं भवेत्॥35॥ => चतुस्त्रिंशच्छतम्+ भवेत्॥35॥ चतुःषष्टिपदो ब्रह्मा => चतुःषष्टिपदः+ ब्रह्मा मरीच्याद्याश्च => मरीच्याद्याः+च चतुःपञ्चाशत्पदिका आपाद्यष्टौ => चतुःपञ्चाशत्पदिकाः+ आपाद्यष्टौ ईशानाद्या नवपदाः => ईशानाद्याः+ नवपदाः चरक्याद्यास्तद्वदेव => चरक्याद्याः+तद्वत्+एव ज्ञेयो वंशसहस्रैस्तु => ज्ञेयः+ वंशसहस्रैः+तु वंशसहस्रैस्तु => वंशसहस्रैः+तु न्यासो नवगुणस्तत्र => न्यासः+ नवगुणः+तत्र नवगुणस्तत्र => नवगुणः+तत्र कर्त्तव्यो देशवास्तुवत्॥38॥ => कर्त्तव्यः+ देशवास्तुवत्॥38॥ पञ्चविंशत्पदो वास्तुर्वैतालाख्यश्चितौ => पञ्चविंशत्पदः+ वास्तुः+वैतालाख्यः+चितौ वास्तुर्वैतालाख्यश्चितौ => वास्तुः+वैतालाख्यः+चितौ अन्यो नवपदो => अन्यः+ नवपदः+ नवपदो वास्तुः => नवपदः+ वास्तुः षोडशाङ्घ्रिस्तथापरः॥39॥ => षोडशाङ्घ्रिः+तथा+अपरः॥39॥ षडस्रत्र्यस्रवृत्तादेर्म्मध्ये => षडस्रत्र्यस्रवृत्तादेः+मध्ये स्याच्चतुरस्रकम्। => स्यात्+चतुरस्रकम्। समं पृष्ठे => समम्+ पृष्ठे नैवेद्यं सर्वेषां => नैवेद्यम्+ सर्वेषाम्+ सर्वेषां वा => सर्वेषाम्+ वा श्रेष्ठस्तु => श्रेष्ठः+तु वास्तुपूजाकथनं नाम => वास्तुपूजाकथनम्+ नाम त्रिनवतितमोऽध्यायः॥93॥ => त्रिनवतितमः+अध्यायः॥93॥ चतुर्नवतितमोऽध्यायः => चतुर्नवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच पूजयेद्वहिः। => पूजयेत्+बहिः। आहुतित्रितयं दद्यात् => आहुतित्रितयम्+ दद्यात् प्रतिदेवमनुक्रमात्॥1॥ => प्रतिदेवम्+अनुक्रमात्॥1॥ भूतबलिं लग्ने => भूतबलिम्+ लग्ने शिलान्यासमनुक्रमात्। => शिलान्यासम्+अनुक्रमात्। न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमम्॥2॥ => न्यसेत्+शक्तिम्+ कुम्भम्+च+अनन्तम्+उत्तमम्॥2॥ कुम्भञ्चानन्तमुत्तमम्॥2॥ => कुम्भम्+च+अनन्तम्+उत्तमम्॥2॥ कुम्भेऽस्मिन् => कुम्भे+अस्मिन् धारयेच्छिलाम्। => धारयेत्+शिलाम्। कुम्भानष्टौ => कुम्भान्+अष्टौ लोकपालाणुभिर्न्यस्य => लोकपालाणुभिः+न्यस्य शिलास्तेष्वथ => शिलाः+तेषु+अथ शम्बरैर्मूर्त्तिनाथानां यथा => शम्बरैः+मूर्त्तिनाथानाम्+ यथा स्युर्भित्तिमध्यतः। => स्युः+भित्तिमध्यतः। धर्म्मादिकानष्टौ => धर्म्मादिकान्+अष्टौ कोणं विभागशः॥5॥ => कोणम्+ विभागशः॥5॥ नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः। => नन्दाद्याः+चतस्रः+अग्न्यादिकोणगाः। अजिताद्याश्च => अजिताद्याः+च पूर्वादिजयादिष्वथ => पूर्वादिजयादिषु+अथ ब्रह्माणं चोपरि => ब्रह्माणम्+ च+उपरि चोपरि => च+उपरि व्यापकं च => व्यापकम्+ च चिन्तयेदेषु => चिन्तयेत्+एषु चाधानं व्योमप्रासादमध्यगम्॥7॥ => च+आधानम्+ व्योमप्रासादमध्यगम्॥7॥ बलिन्दत्त्वा => बलिम्+दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणम्। => जपेत्+अस्त्रम्+ विघ्नदोषनिवारणम्। शिलापञ्चकपक्षेऽपि => शिलापञ्चकपक्षे+अपि मनागुद्दिश्यते => मनाक्+उद्दिश्यते सुभद्रकलशेऽर्द्धतः। => सुभद्रकलशे+अर्द्धतः। कोणेष्वग्न्यादिषु => कोणेषु+अग्न्यादिषु चतस्रोऽपि => चतस्रः+अपि मातृवद्भावसम्मताः। => मातृवत्+भावसम्मताः। ओं पूर्णे => ओम्+ पूर्णे त्वं महाविद्ये => त्वम्+ महाविद्ये सर्वसम्पूर्णमेवात्र => सर्वसम्पूर्णम्+एव+अत्र कुरुष्वाङ्गिरसः => कुरुष्व+अङ्गिरसः ओं नन्दे => ओम्+ नन्दे त्वं नन्दिनी => त्वम्+ नन्दिनी पुंसां त्वामत्र => पुंसाम्+ त्वाम्+अत्र त्वामत्र => त्वाम्+अत्र स्थापयाम्यहम्॥11॥ => स्थापयामि+अहम्॥11॥ यावच्चन्द्रार्कतारकम्। => यावत्+चन्द्रार्कतारकम्। कामं श्रियन्नन्दे => कामम्+ श्रियम्+नन्दे श्रियन्नन्दे => श्रियम्+नन्दे यत्नतस्त्वया। => यत्नतः+त्वया। ओं भद्रे => ओम्+ भद्रे त्वं सर्वदा => त्वम्+ सर्वदा भद्रं लोकानां => भद्रम्+ लोकानाम्+ लोकानां कुरु => लोकानाम्+ कुरु ओं जयेऽत्र => ओम्+ जये+अत्र जयेऽत्र => जये+अत्र श्रीदाऽऽयुर्दा => श्रीदा+आयुर्दा ओं जयेऽत्र => ओम्+ जये+अत्र जयेऽत्र => जये+अत्र त्वं स्थापिता => त्वम्+ स्थापिता नित्यञ्जयाय => नित्यम्+जयाय ओं रिक्तेऽतिरिक्तदोषघ्ने => ओम्+ रिक्ते+अतिरिक्तदोषघ्ने रिक्तेऽतिरिक्तदोषघ्ने => रिक्ते+अतिरिक्तदोषघ्ने तिष्ठास्मिन् => तिष्ठ+अस्मिन् गगनायतनन्ध्यात्वा => गगनायतनम्+ध्यात्वा तत्त्वत्रयं न्यसेत्। => तत्त्वत्रयम्+ न्यसेत्। प्रायश्चित्तन्ततो हुत्वा => प्रायश्चित्तम्+ततः+ हुत्वा विसृजेन्मखम्॥17॥ => विसृजेत्+मखम्॥17॥ शिलान्यासकथनं नाम => शिलान्यासकथनम्+ नाम चतुर्नवतितमोऽध्यायः॥94॥ => चतुर्नवतितमः+अध्यायः॥94॥ पञ्चनवतितमोऽध्यायः => पञ्चनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच लिङ्गप्रतिष्ठां च => लिङ्गप्रतिष्ठाम्+ च ताञ्चरेत् => ताम्+चरेत् पञ्चमन्दिनम्। => पञ्चमम्+दिनम्। नवमीं षष्ठीं => नवमीम्+ षष्ठीम्+ षष्ठीं वर्जयित्वा => षष्ठीम्+ वर्जयित्वा शोभनास्तिथयः => शोभनाः+तिथयः श्रवणश्चेति => श्रवणः+च+इति लग्नञ्च => लग्नम्+च शस्तो जीवो => शस्तः+ जीवः+ जीवो नवर्क्षेषु => जीवः+ नवर्क्षेषु विनर्तुं शितः॥6॥ => विनर्तुम्+ शितः॥6॥ शशाङ्को बलदः => शशाङ्कः+ बलदः रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः॥7॥ => रविः+दशत्रिषट्संस्थः+ राहुः+त्रिदशषड्गतः॥7॥ राहुस्त्रिदशषड्गतः॥7॥ => राहुः+त्रिदशषड्गतः॥7॥ शस्ता मन्दाङ्गारार्ककेतवः। => शस्ताः+ मन्दाङ्गारार्ककेतवः। क्रूराश्च => क्रूराः+च पापाश्च => पापाः+च सर्व एकादशस्थिताः॥8॥ => सर्वे+ एकादशस्थिताः॥8॥ एषां दृष्टिर्मुनौ => एषाम्+ दृष्टिः+मुनौ दृष्टिर्मुनौ => दृष्टिः+मुनौ त्वार्द्धिकी => तु+आर्द्धिकी स्यान्मीनमेषयोः। => स्यात्+मीनमेषयोः। मकरो मिथुनं => मकरः+ मिथुनम्+ मिथुनं पञ्च => मिथुनम्+ पञ्च चरा धनुस्तुलामेषा => चराः+ धनुस्तुलामेषाः+ धनुस्तुलामेषा द्विः => धनुस्तुलामेषाः+ द्विः स्वभावास्तृतीयकाः॥12॥ => स्वभावाः+तृतीयकाः॥12॥ शुभग्रहैर्दृष्टः => शुभग्रहैः+दृष्टः शस्तो लग्नः => शस्तः+ लग्नः गुरुशुक्रबुधैर्युक्तो लग्नो => गुरुशुक्रबुधैः+युक्तः+ लग्नः+ लग्नो दद्याद्बलायुषी॥13॥ => लग्नः+ दद्यात्+बलायुषी॥13॥ दद्याद्बलायुषी॥13॥ => दद्यात्+बलायुषी॥13॥ राज्यं शौर्य्यं => राज्यम्+ शौर्य्यम्+ शौर्य्यं बलं => शौर्य्यम्+ बलम्+ बलं पुत्रान् => बलम्+ पुत्रान् यशोधर्म्मादिकं बहु। => यशोधर्म्मादिकम्+ बहु। सप्तमस्तुर्य्यो दशमः => सप्तमः+तुर्य्यः+ दशमः केन्द्र उच्यते॥14॥ => केन्द्रः+ उच्यते॥14॥ गुरुशुक्रबुधास्तत्र => गुरुशुक्रबुधाः+तत्र त्र्येकादशचतुर्थस्था लग्नात् => त्र्येकादशचतुर्थस्थाः+ लग्नात् अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो => अतः+अपि+अनीचकर्मार्थम्+ योज्याः+तिथ्यादयः+ योज्यास्तिथ्यादयो बुधैः। => योज्याः+तिथ्यादयः+ बुधैः। पञ्चगुणां भूमिं => पञ्चगुणाम्+ भूमिम्+ भूमिं त्यक्त्वा => भूमिम्+ त्यक्त्वा हस्ताद् द्वादशसोपानात् => हस्तात्+ द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः। => कुर्य्यात्+मण्डपम्+अग्रतः। चतुरस्रं चतुर्द्वारं => चतुरस्रम्+ चतुर्द्वारम्+ चतुर्द्वारं स्नानार्थन्तु => चतुर्द्वारम्+ स्नानार्थम्+तु स्नानार्थन्तु => स्नानार्थम्+तु एकास्यं चतुरास्यं => एकास्यम्+ चतुरास्यम्+ चतुरास्यं वा => चतुरास्यम्+ वा रौद्र्यां प्राच्युत्तरेथवा। => रौद्र्याम्+ प्राच्युत्तरे+अथवा। प्राच्युत्तरेथवा। => प्राच्युत्तरे+अथवा। हास्तिको दशहस्तो => हास्तिकः+ दशहस्तः+ दशहस्तो वै => दशहस्तः+ वै मण्डपोर्ककरोऽथवा॥18॥ => मण्डपः+अर्ककरः+अथवा॥18॥ शेषं स्यान्मण्डपाष्टकम्। => शेषम्+ स्यात्+मण्डपाष्टकम्। स्यान्मण्डपाष्टकम्। => स्यात्+मण्डपाष्टकम्। वेदीपादान्तरं त्यक्त्वा => वेदीपादान्तरम्+ त्यक्त्वा एकं वा => एकम्+ वा शिवकाष्ठायां प्राच्यां => शिवकाष्ठायाम्+ प्राच्याम्+ प्राच्यां वा => प्राच्याम्+ वा मुष्टिमात्रं शतार्द्धे => मुष्टिमात्रम्+ शतार्द्धे स्याच्छते => स्यात्+शते चारत्निमात्रकम्। => च+अरत्निमात्रकम्। हस्तं सहस्रहोमे => हस्तम्+ सहस्रहोमे स्यान्नियुते => स्यात्+नियुते चतुष्करं कुण्डं => चतुष्करम्+ कुण्डम्+ कुण्डं कोटिहोमेऽष्टहस्तकम्। => कुण्डम्+ कोटिहोमे+अष्टहस्तकम्। कोटिहोमेऽष्टहस्तकम्। => कोटिहोमे+अष्टहस्तकम्। भगाभमग्नौ => भगाभम्+अग्नौ त्र्यस्रञ्च => त्र्यस्रम्+च षडस्रं वायवे => षडस्रम्+ वायवे पद्मं सौम्ये => पद्मम्+ सौम्ये चाष्टास्रकं शिवे। => च+अष्टास्रकम्+ शिवे। तिर्य्यक्पातशिवं खातमूर्ध्वं => तिर्य्यक्पातशिवम्+ खातम्+ऊर्ध्वम्+ खातमूर्ध्वं मेखलया => खातम्+ऊर्ध्वम्+ मेखलया तद्बहिर्म्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः। => तद्बहिः+मेखलाः+तिस्रः+ वेदवह्नियमाङ्गुलैः। षड्भिरेका => षड्भिः+एका कुण्डाकारास्तु => कुण्डाकाराः+तु तासामुपरि => तासाम्+उपरि स्यान्मध्येऽश्वत्थदलाकृतिः। => स्यात्+मध्ये+अश्वत्थदलाकृतिः। उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकम्॥25॥ => उच्छ्रायेण+अङ्गुलम्+ तस्मात्+विस्तारेण+अङ्गुलाष्टकम्॥25॥ तस्माद्विस्तारेणाङ्गुलाष्टकम्॥25॥ => तस्मात्+विस्तारेण+अङ्गुलाष्टकम्॥25॥ दैर्घ्यं कुण्डार्द्धमानेन => दैर्घ्यम्+ कुण्डार्द्धमानेन कुण्डकण्ठसमोऽधरः। => कुण्डकण्ठसमः+अधरः। पूर्वाग्नियाम्यकुण्डानां योनिः => पूर्वाग्नियाम्यकुण्डानाम्+ योनिः स्यादुत्तरानना॥26॥ => स्यात्+उत्तरानना॥26॥ शेषाणामैशान्येऽन्यतरा => शेषाणाम्+ऐशान्ये+अन्यतरा कुण्डानां यश्चतुर्विंशो => कुण्डानाम्+ यः+चतुर्विंशः+ यश्चतुर्विंशो भागः => यः+चतुर्विंशः+ भागः सोङ्गुल इत्यतः॥27॥ => सोङ्गुलः+ इति+अतः॥27॥ इत्यतः॥27॥ => इति+अतः॥27॥ प्लक्षोदुम्बरकाश्वत्थवटजास्तोरणाः => प्लक्षोदुम्बरकाश्वत्थवटजाः+तोरणाः शान्तिभूतिबलारोग्यपूर्वाद्या नामतः => शान्तिभूतिबलारोग्यपूर्वाद्याः+ नामतः स्युर्युतान्याम्रदलादिभिः॥29॥ => स्युः+युतानि+आम्रदलादिभिः॥29॥ पूर्वादितोब्जजे => पूर्वादितः+अब्जजे नीलाऽनन्तस्य => नीला+अनन्तस्य पञ्चहस्तास्तदर्द्धाञ्च => पञ्चहस्ताः+तदर्द्धाम्+च दीर्घाश्च => दीर्घाः+च हस्तप्रदेशिता दण्डा => हस्तप्रदेशिताः+ दण्डा ध्वजानां पञ्चहस्तकाः। => ध्वजानाम्+ पञ्चहस्तकाः। वल्मीकाद्दन्तिदन्ताग्रात्तथा => वल्मीकात्+दन्तिदन्ताग्रात्+तथा पद्मषण्डाद्वराहाच्च => पद्मषण्डात्+वराहात्+च गोष्ठादपि => गोष्ठात्+अपि वैकुण्ठेष्टौ => वैकुण्ठे+अष्टौ कषायपञ्चकं ग्राह्यमार्त्तवञ्च => कषायपञ्चकम्+ ग्राह्यम्+आर्त्तवम्+च ग्राह्यमार्त्तवञ्च => ग्राह्यम्+आर्त्तवम्+च शस्तं पुष्पफलं => शस्तम्+ पुष्पफलम्+ पुष्पफलं वक्ष्ये => पुष्पफलम्+ वक्ष्ये स्नानायापाहरेत् => स्नानाय+अपाहरेत् पञ्चगव्यामृतं तथा। => पञ्चगव्यामृतम्+ तथा। पिष्टनिर्मितवस्त्रादिद्रव्यं निर्म्मज्जनाय => पिष्टनिर्मितवस्त्रादिद्रव्यम्+ निर्म्मज्जनाय सहस्रशुषिरं कुम्भं => सहस्रशुषिरम्+ कुम्भम्+ कुम्भं मण्डलाय => कुम्भम्+ मण्डलाय शतमोषधिमूलानां विजया => शतमोषधिमूलानाम्+ विजया ऋद्धिं सुवर्चसा => ऋद्धिम्+ सुवर्चसा तिलदर्भौघो भस्मस्नानन्तु => तिलदर्भौघः+ भस्मस्नानम्+तु भस्मस्नानन्तु => भस्मस्नानम्+तु यवगोधूमबिल्वानां चुर्णानि => यवगोधूमबिल्वानाम्+ चुर्णानि विलेपनं सकर्प्पूरं => विलेपनम्+ सकर्प्पूरम्+ सकर्प्पूरं स्नानार्थं => सकर्प्पूरम्+ स्नानार्थम्+ स्नानार्थं कुम्भगण्डकान्। => स्नानार्थम्+ कुम्भगण्डकान्। खट्वाञ्च => खट्वाम्+च तूलिकायुग्मं सोपधानं => तूलिकायुग्मम्+ सोपधानम्+ सोपधानं सवस्त्रकाम्॥40॥ => सोपधानम्+ सवस्त्रकाम्॥40॥ कुर्य्याद्वित्तानुसारेण => कुर्य्यात्+वित्तानुसारेण घृतक्षौद्रयुतं पात्रं => घृतक्षौद्रयुतम्+ पात्रम्+ पात्रं कुर्य्यात् => पात्रम्+ कुर्य्यात् वर्द्धनीं शिवकुम्भञ्च => वर्द्धनीम्+ शिवकुम्भम्+च शिवकुम्भञ्च => शिवकुम्भम्+च लोकपालघटानपि। => लोकपालघटान्+अपि। एकं निद्राकृते => एकम्+ निद्राकृते कुम्भं शान्त्यर्थं => कुम्भम्+ शान्त्यर्थम्+ शान्त्यर्थं कुण्डसङ्ख्यया॥42॥ => शान्त्यर्थम्+ कुण्डसङ्ख्यया॥42॥ द्वारपालादिधर्म्मादिप्रशान्तादिघटानपि। => द्वारपालादिधर्म्मादिप्रशान्तादिघटान्+अपि। वास्तुलक्ष्मीगणेशानां कलशानपरानपि॥43॥ => वास्तुलक्ष्मीगणेशानाम्+ कलशान्+अपरान्+अपि॥43॥ कलशानपरानपि॥43॥ => कलशान्+अपरान्+अपि॥43॥ वस्त्रैराच्छादयेत् => वस्त्रैः+आच्छादयेत् कुम्भानाहरेद्गौरसर्षपान्॥45॥ => कुम्भान्+आहरेत्+गौरसर्षपान्॥45॥ विकिरार्थन्तथा => विकिरार्थम्+तथा ज्ञानखड्गञ्च => ज्ञानखड्गम्+च सापिधानां चरुस्थालीं => सापिधानाम्+ चरुस्थालीम्+ चरुस्थालीं दर्व्वीं => चरुस्थालीम्+ दर्व्वीम्+ दर्व्वीं च => दर्व्वीम्+ च घृतक्षौद्रान्वितं पात्रं => घृतक्षौद्रान्वितम्+ पात्रम्+ पात्रं पादाभ्यङ्गकृते => पात्रम्+ पादाभ्यङ्गकृते विष्टरांस्त्रिशता => विष्टरान्+त्रिशता दर्भदलैर्बाहुप्रमाणकान्॥47॥ => दर्भदलैः+बाहुप्रमाणकान्॥47॥ चतुरश्चतुरस्तद्वत् => चतुरः+चतुरः+तद्वत् परिधीनपि। => परिधीन्+अपि। तिलपात्रं हविः => तिलपात्रम्+ हविः पात्रमर्धपात्रं पवित्रकम्॥48॥ => पात्रम्+अर्धपात्रम्+ पवित्रकम्॥48॥ घटो धूपप्रदानकम्। => घटः+ धूपप्रदानकम्। पिटकं पीठं => पिटकम्+ पीठम्+ पीठं व्यजनं => पीठम्+ व्यजनम्+ व्यजनं शुष्कमिन्धनम्॥49॥ => व्यजनम्+ शुष्कम्+इन्धनम्॥49॥ शुष्कमिन्धनम्॥49॥ => शुष्कम्+इन्धनम्॥49॥ पुष्पं पत्रं => पुष्पम्+ पत्रम्+ पत्रं गुग्गुलञ्च => पत्रम्+ गुग्गुलम्+च गुग्गुलञ्च => गुग्गुलम्+च घृतैर्द्दीपांश्च => घृतैः+दीपान्+च त्रिसूत्रीञ्च => त्रिसूत्रीम्+च गव्यमाज्यं यवांस्तिलान्॥50॥ => गव्यमाज्यम्+ यवान्+तिलान्॥50॥ यवांस्तिलान्॥50॥ => यवान्+तिलान्॥50॥ त्रिमधुरं समिधो => त्रिमधुरम्+ समिधः+ समिधो दशपर्विकाः। => समिधः+ दशपर्विकाः। बाहुमात्रं स्रुवं => बाहुमात्रम्+ स्रुवम्+ स्रुवं हस्तम् => स्रुवम्+ हस्तम् समिधोऽर्कपलाशोत्थाः => समिधः+अर्कपलाशोत्थाः शतमष्ट => शतम्+अष्ट यवतिला गृहोपकरणं => यवतिलाः+ गृहोपकरणम्+ गृहोपकरणं तथा। => गृहोपकरणम्+ तथा। देवादिभ्योम्ऽशुकद्वयम्॥53॥ => देवादिभ्यो+अंशुकद्वयम्॥53॥ कुर्य्यादाचार्यपूजार्थं वित्तशाठ्यं => कुर्य्यात्+आचार्यपूजार्थम्+ वित्तशाठ्यम्+ वित्तशाठ्यं विवर्जयेत्॥54॥ => वित्तशाठ्यम्+ विवर्जयेत्॥54॥ स्याज्जापिभिस्तुल्या => स्यात्+जापिभिः+तुल्या पुष्पपद्मादिरागञ्च => पुष्पपद्मादिरागम्+च वैदूर्य्यं रत्नमष्टमम्॥56॥ => वैदूर्य्यम्+ रत्नम्+अष्टमम्॥56॥ रत्नमष्टमम्॥56॥ => रत्नम्+अष्टमम्॥56॥ श्रीखण्डं सारिकङ्कुष्ठं => श्रीखण्डम्+ सारिकम्+कुष्ठम्+ सारिकङ्कुष्ठं शङ्खिनी => सारिकम्+कुष्ठम्+ शङ्खिनी ह्योषधीगणः॥57॥ => हि+ओषधीगणः॥57॥ हेमताम्रमयं रक्तं => हेमताम्रमयम्+ रक्तम्+ रक्तं राजतञ्च => रक्तम्+ राजतम्+च राजतञ्च => राजतम्+च शीसकञ्चेति => शीसकम्+च+इति हरितालं मनःशिला॥58॥ => हरितालम्+ मनःशिला॥58॥ गैरिकं हेममाक्षीकं => गैरिकम्+ हेममाक्षीकम्+ हेममाक्षीकं पारदो => हेममाक्षीकम्+ पारदः+ पारदो वह्निगैरिकम्। => पारदः+ वह्निगैरिकम्। गन्धकाभ्रकमित्यष्टौ => गन्धकाभ्रकम्+इति+अष्टौ धातवो व्रीहयस्तथा॥59॥ => धातवः+ व्रीहयः+तथा॥59॥ व्रीहयस्तथा॥59॥ => व्रीहयः+तथा॥59॥ सतिलान्माषान्मुद्गानप्याहरेद्यवान्। => सतिलान्+माषान्+मुद्गान्+अपि+आहरेत्+यवान्। श्यामकानेवं व्रीहयोऽप्यष्ट => श्यामकान्+एवम्+ व्रीहयः+अपि+अष्ट व्रीहयोऽप्यष्ट => व्रीहयः+अपि+अष्ट पञ्चनवतितमोऽध्यायः॥95॥ => पञ्चनवतितमः+अध्यायः॥95॥ षण्णवतितमोऽध्यायः => षण्णवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच नित्यद्वयं कृत्वा => नित्यद्वयम्+ कृत्वा प्रणवार्थकरो गुरुः। => प्रणवार्थकरः+ गुरुः। सहायैर्मूर्त्तिपैर्विप्रैः => सहायैः+मूर्त्तिपैः+विप्रैः गच्छेन्मखालयम्॥1॥ => गच्छेत्+मखालयम्॥1॥ शान्त्यादितोरणांस्तत्र => शान्त्यादितोरणान्+तत्र प्रदक्षिणक्रमादेषां शाखायां => प्रदक्षिणक्रमात्+एषाम्+ शाखायाम्+ शाखायां द्वारपालकान्॥2॥ => शाखायाम्+ द्वारपालकान्॥2॥ तथोत्तरे॥3॥ => तथा+उत्तरे॥3॥ भूतं सञ्जीवनामृतौ॥4॥ => भूतम्+ सञ्जीवनामृतौ॥4॥ पूजयेदनुपूर्वशः। => पूजयेत्+अनुपूर्वशः। स्वनामभिश्चतुर्थ्यन्तैः => स्वनामभिः+चतुर्थ्यन्तैः लोकग्रहवसुद्वाःस्थस्रवन्तीनां द्वयं => लोकग्रहवसुद्वाःस्थस्रवन्तीनाम्+ द्वयम्+ द्वयं द्वयम्। => द्वयम्+ द्वयम्। भानुत्रयं युगं => भानुत्रयम्+ युगम्+ युगं वेदो => युगम्+ वेदः+ वेदो लक्ष्मीर्गणपतिस्तथा॥6॥ => वेदः+ लक्ष्मीः+गणपतिः+तथा॥6॥ लक्ष्मीर्गणपतिस्तथा॥6॥ => लक्ष्मीः+गणपतिः+तथा॥6॥ देवा मखागारे => देवाः+ मखागारे वज्रं शक्तिं => वज्रम्+ शक्तिम्+ शक्तिं तथा => शक्तिम्+ तथा दण्डं खड्गं => दण्डम्+ खड्गम्+ खड्गं पाशं => खड्गम्+ पाशम्+ पाशं ध्वजं => पाशम्+ ध्वजम्+ ध्वजं गदाम्। => ध्वजम्+ गदाम्। त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् => त्रिशूलम्+ चक्रम्+अम्भोजम्+पताकासु+अर्च्चयेत् चक्रमम्भोजम्पताकास्वर्च्चयेत् => चक्रम्+अम्भोजम्+पताकासु+अर्च्चयेत् ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं फट् => ह्रूम्+ फट् ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं फट् => ह्रूम्+ फट् ह्रूं फट् => ह्रूम्+ फट् कुमुदाक्षश्च => कुमुदाक्षः+च पुण्डरीकोथ => पुण्डरीकः+अथ ओं कौं => ओम्+ कौम्+ कौं कुमुदाय => कौम्+ कुमुदाय नम इत्यादिमन्त्रैः॥10॥ => नमः+ इत्यादिमन्त्रैः॥10॥ हेतुकं त्रिपुरघ्नञ्च => हेतुकम्+ त्रिपुरघ्नम्+च त्रिपुरघ्नञ्च => त्रिपुरघ्नम्+च शक्त्याख्यं यमजिह्वकम्। => शक्त्याख्यम्+ यमजिह्वकम्। कालं करालिनं => कालम्+ करालिनम्+ करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकम्॥11॥ => करालिनम्+ षष्ठम्+एकाङ्घ्रिम्+भीमम्+अष्टकम्॥11॥ षष्ठमेकाङ्घ्रिम्भीममष्टकम्॥11॥ => षष्ठम्+एकाङ्घ्रिम्+भीमम्+अष्टकम्॥11॥ तथैव => तथा+एव पूजयेद् दिक्षु => पूजयेत्+ दिक्षु क्षेत्रपालाननुक्रमात्। => क्षेत्रपालान्+अनुक्रमात्। कुसुमैर्धूपैः => कुसुमैः+धूपैः वंशस्थूणास्वनुक्रमात्। => वंशस्थूणासु+अनुक्रमात्। सद्योजातादिभिर्यजेत्॥13॥ => सद्योजातादिभिः+यजेत्॥13॥ मण्डपं धाम => मण्डपम्+ धाम पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत्॥14॥ => पताकाशक्तिसंयुक्तम्+ तत्त्वदृष्ट्या+अवलोकयेत्॥14॥ तत्त्वदृष्ट्यावलोकयेत्॥14॥ => तत्त्वदृष्ट्या+अवलोकयेत्॥14॥ दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य => दिव्यान्तरिक्षभूमिष्ठविघ्नान्+उत्सार्य्य प्रदक्षिणक्रमाद्गत्वा => प्रदक्षिणक्रमात्+गत्वा निविष्टो वेदिदक्षिणे। => निविष्टः+ वेदिदक्षिणे। कुर्य्याद् भूतशुद्धिं => कुर्य्यात्+ भूतशुद्धिम्+ भूतशुद्धिं यथा => भूतशुद्धिम्+ यथा अन्तर्य्यागं विशेषार्घ्यं => अन्तर्य्यागम्+ विशेषार्घ्यम्+ विशेषार्घ्यं मन्त्रद्रव्यादिशोधनम्। => विशेषार्घ्यम्+ मन्त्रद्रव्यादिशोधनम्। पूजां पञ्चगव्यादि => पूजाम्+ पञ्चगव्यादि साधारङ्कलशन्तस्मिन् => साधारम्+कलशम्+तस्मिन् विन्यसेत्तदनन्तरम्। => विन्यसेत्+तदनन्तरम्। विशेषाच्छिवतत्त्वाय => विशेषात्+शिवतत्त्वाय तत्त्वत्रयमनुक्रमात्॥18॥ => तत्त्वत्रयम्+अनुक्रमात्॥18॥ ललाटस्कन्धपादान्तं शिवविद्यात्मकं => ललाटस्कन्धपादान्तम्+ शिवविद्यात्मकम्+ शिवविद्यात्मकं परम्। => शिवविद्यात्मकम्+ परम्। रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः॥19॥ => रुद्रनारायणब्रह्मदैवतम्+ निजसञ्चरैः॥19॥ ओं हं => ओम्+ हम्+ हं हाम्। => हम्+ हाम्। मूर्त्तीस्तदीश्वरांस्तत्र => मूर्त्तीः+तदीश्वरान्+तत्र पूर्ववद्विनिवेशयेत्। => पूर्ववत्+विनिवेशयेत्। तद्व्यापकं शिवं => तत्+व्यापकम्+ शिवम्+ शिवं साङ्गं => शिवम्+ साङ्गम्+ साङ्गं शिवहस्तञ्च => साङ्गम्+ शिवहस्तम्+च शिवहस्तञ्च => शिवहस्तम्+च पटलमाधूय => पटलम्+आधूय आत्मानं मूर्त्तिपैः => आत्मानम्+ मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः। => सार्द्वम्+ स्रग्वस्त्रकुसुमादिभिः। शिवोस्मीति => शिवः+अस्मि+इति बोधासिमुद्धरेत्॥22॥ => बोधासिम्+उद्धरेत्॥22॥ संस्कुर्य्यान्मखमण्डपम्। => संस्कुर्य्यात्+मखमण्डपम्। कुशकूर्चोपसंहरेत्॥23॥ => कुशकूर्च्या+उपसंहरेत्॥23॥ वर्द्धन्यां वास्त्वादीन् => वर्द्धन्याम्+ वास्त्वादीन् पूर्ववद्यजेत्। => पूर्ववत्+यजेत्। पूजयेच्च => पूजयेत्+च कलशारूढांल्लोकपालाननुक्रमात्। => कलशारूढान्+लोकपालान्+अनुक्रमात्। पूजयेद्विधिना => पूजयेत्+विधिना ऐरावतगजारूढं स्वर्णवर्णं => ऐरावतगजारूढम्+ स्वर्णवर्णम्+ स्वर्णवर्णं किरीटिनम्। => स्वर्णवर्णम्+ किरीटिनम्। सहस्रनयनं शक्रं => सहस्रनयनम्+ शक्रम्+ शक्रं वज्रपाणिं => शक्रम्+ वज्रपाणिम्+ वज्रपाणिं विभावयेत्॥26॥ => वज्रपाणिम्+ विभावयेत्॥26॥ सप्तार्च्चिषं च => सप्तार्च्चिषम्+ च विभ्राणमक्षमालां कमण्डलुम्। => विभ्राणम्+अक्षमालाम्+ कमण्डलुम्। ज्वालामालाकुलं रक्तं => ज्वालामालाकुलम्+ रक्तम्+ रक्तं शक्तिहस्तमजासनम्॥27॥ => रक्तम्+ शक्तिहस्तम्+अजासनम्॥27॥ शक्तिहस्तमजासनम्॥27॥ => शक्तिहस्तम्+अजासनम्॥27॥ महिषस्थं दण्डहस्तं => महिषस्थम्+ दण्डहस्तम्+ दण्डहस्तं यमं => दण्डहस्तम्+ यमम्+ यमं कालानलं => यमम्+ कालानलम्+ कालानलं स्मरेत्। => कालानलम्+ स्मरेत्। रक्तनेत्रं खरारूढं => रक्तनेत्रम्+ खरारूढम्+ खरारूढं खड्गहस्तञ्च => खरारूढम्+ खड्गहस्तम्+च खड्गहस्तञ्च => खड्गहस्तम्+च वरुणं मकरे => वरुणम्+ मकरे श्वेतं नागपाशधरं => श्वेतम्+ नागपाशधरम्+ नागपाशधरं स्मरेत्। => नागपाशधरम्+ स्मरेत्। वायुं च => वायुम्+ च नीलं कुबेरं => नीलम्+ कुबेरम्+ कुबेरं मेघसंस्थितम्॥29॥ => कुबेरम्+ मेघसंस्थितम्॥29॥ त्रिशूलिनं वृषे => त्रिशूलिनम्+ वृषे चेशं कूर्म्मेनन्तन्तु => च+ईशम्+ कूर्म्मे+अनन्तम्+तु कूर्म्मेनन्तन्तु => कूर्म्मे+अनन्तम्+तु ब्रह्माणं हंसगं => ब्रह्माणम्+ हंसगम्+ हंसगं ध्यायेच्चतुर्वक्त्रं => हंसगम्+ ध्यायेत्+चतुर्वक्त्रम्+ ध्यायेच्चतुर्वक्त्रं चतुर्भुजम्॥30॥ => ध्यायेत्+चतुर्वक्त्रम्+ चतुर्भुजम्॥30॥ वेद्यां धर्मादिकान् => वेद्याम्+ धर्मादिकान् कुम्भेष्वनन्तादीन् => कुम्भेषु+अनन्तादीन् पूजयन्त्यपि => पूजयन्ति+अपि शिवाज्ञां श्रावयेत् => शिवाज्ञाम्+ श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगम्। => कुम्भम्+ भ्रामयेत्+आत्मपृष्ठगम्। भ्रामयेदात्मपृष्ठगम्। => भ्रामयेत्+आत्मपृष्ठगम्। स्थापयेदादौ => स्थापयेत्+आदौ कुम्भं तदनु => कुम्भम्+ तदनु शिवं स्थिरासनं => शिवम्+ स्थिरासनम्+ स्थिरासनं कुम्भे => स्थिरासनम्+ कुम्भे शस्त्रार्थञ्च => शस्त्रार्थम्+च यथापूर्वं स्पृशेदुद्भवमुद्रया॥33॥ => यथापूर्वम्+ स्पृशेत्+उद्भवमुद्रया॥33॥ स्पृशेदुद्भवमुद्रया॥33॥ => स्पृशेत्+उद्भवमुद्रया॥33॥ निजयागं जगन्नाथ => निजयागम्+ जगन्नाथ रक्षार्थं कुम्भे => रक्षार्थम्+ कुम्भे खड्गं निवेशयेत्॥34॥ => खड्गम्+ निवेशयेत्॥34॥ मण्डलेऽथवा। => मण्डले+अथवा। मण्डलेभ्यर्च्य => मण्डले+अभ्यर्च्य देवेशं व्रजेद्वै => देवेशम्+ व्रजेत्+वै व्रजेद्वै => व्रजेत्+वै कुण्डनाभिं पुरस्कृत्य => कुण्डनाभिम्+ पुरस्कृत्य निविष्टा मूर्त्तिधारिणः। => निविष्टाः+ मूर्त्तिधारिणः। गुरोरादेशतः => गुरोः+आदेशतः कुर्युर्न्निजकुण्डेषु => कुर्युः+निजकुण्डेषु जपेयुर्जापिनः => जपेयुः+जापिनः सङ्ख्यं मन्त्रमन्ये => सङ्ख्यम्+ मन्त्रम्+अन्ये मन्त्रमन्ये => मन्त्रम्+अन्ये पठेयुर्ब्राह्मणाः => पठेयुः+ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः॥37॥ => शान्तिम्+ स्वशाखावेदपारगाः॥37॥ श्रीसूक्तं पावमानीश्च => श्रीसूक्तम्+ पावमानीः+च पावमानीश्च => पावमानीः+च मैत्रकञ्च => मैत्रकम्+च सर्वमेतत् => सर्वम्+एतत् देवव्रतन्तु => देवव्रतम्+तु भारुण्डं ज्येष्ठसाम => भारुण्डम्+ ज्येष्ठसाम पुरुषं गीतिमेतानि => पुरुषम्+ गीतिम्+एतानि गीतिमेतानि => गीतिम्+एतानि रुद्रं पुरुषसूक्तञ्च => रुद्रम्+ पुरुषसूक्तम्+च पुरुषसूक्तञ्च => पुरुषसूक्तम्+च श्लोकाध्यायं विशेषतः। => श्लोकाध्यायम्+ विशेषतः। ब्राह्मणञ्च => ब्राह्मणम्+च पश्चिमायां समुच्चरेत्॥40॥ => पश्चिमायाम्+ समुच्चरेत्॥40॥ नीलरुद्रं तथाथर्वीं => नीलरुद्रम्+ तथाथर्वीम्+ तथाथर्वीं सूक्ष्मासूक्ष्मन्तथैव => तथाथर्वीम्+ सूक्ष्मासूक्ष्मम्+तथा+एव सूक्ष्मासूक्ष्मन्तथैव => सूक्ष्मासूक्ष्मम्+तथा+एव उत्तरेऽथर्वशीर्षञ्च => उत्तरे+अथर्वशीर्षम्+च तत्परस्तु => तत्परः+तु आचार्य्यश्चाग्निमुत्पाद्य => आचार्य्यः+च+अग्निम्+उत्पाद्य प्रतिकुण्‍डं प्रदापयेत्। => प्रतिकुण्‍डम्+ प्रदापयेत्। धूपदीपचरूणाञ्च => धूपदीपचरूणाम्+च ददीताग्निं समुद्धरेत्। => ददीत+अग्निम्+ समुद्धरेत्। पूववच्छिवमभ्यर्च्य => पूववत्+शिवम्+अभ्यर्च्य होमङ्कृत्वा => होमम्+कृत्वा पूर्णां दत्त्वा => पूर्णाम्+ दत्त्वा पूर्ववच्चरुकं कृत्वा => पूर्ववत्+चरुकम्+ कृत्वा प्रतिकुण्डं निवेदयेत्। => प्रतिकुण्डम्+ निवेदयेत्। यजमानालङ्कृतास्तु => यजमानालङ्कृताः+तु निधायेशं ताडयित्वावगुण्ठयेत्। => निधाय+ईशम्+ ताडयित्वा+अवगुण्ठयेत्। ताडयित्वावगुण्ठयेत्। => ताडयित्वा+अवगुण्ठयेत्। गोमूत्रैर्गोमयेनापि => गोमूत्रैः+गोमयेन+अपि चान्तरान्तरा। => च+अन्तरा+अन्तरा। देशिको मूर्त्तिपैः => देशिकः+ मूर्त्तिपैः सार्द्धं कृत्वा => सार्द्धम्+ कृत्वा सितपुष्पैश्च => सितपुष्पैः+च नयेदुत्तरवेदिकाम्। => नयेत्+उत्तरवेदिकाम्। दत्तासनायाञ्च => दत्तासनायाम्+च शय्यायां सन्निवेश्य => शय्यायाम्+ सन्निवेश्य गुरुरालिखेत्। => गुरुः+आलिखेत्। अञ्जयेल्लक्ष्मकृत् => अञ्जयेत्+लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन => पश्चात्+शास्त्रदृष्टेन लक्ष्मीं शिल्पी => लक्ष्मीम्+ शिल्पी त्र्यंशादर्द्धोथ => त्र्यंशादर्द्धः+अथ पादार्द्धादर्द्धाया अर्द्धतोथवा। => पादार्द्धात्+अर्द्धायाः+ अर्द्धतः+अथवा। अर्द्धतोथवा। => अर्द्धतः+अथवा। सर्वकामप्रसिद्ध्यर्थं शुभं => सर्वकामप्रसिद्ध्यर्थम्+ शुभम्+ शुभं लक्ष्मावतारणम्॥52॥ => शुभम्+ लक्ष्मावतारणम्॥52॥ विस्तारो लक्ष्म => विस्तारः+ लक्ष्म भवेल्लिङ्गस्य => भवेत्+लिङ्गस्य भागैरष्टाभिरावृता। => भागैः+अष्टाभिः+आवृता। गाम्भीर्य्याद् विस्तरादपि॥54॥ => गाम्भीर्य्यात्+ विस्तरात्+अपि॥54॥ विस्तरादपि॥54॥ => विस्तरात्+अपि॥54॥ एवमष्टांशवृद्ध्या => एवम्+अष्टांशवृद्ध्या भवेदष्टयवा => भवेत्+अष्टयवा गम्भीरात्र => गम्भीरा+अत्र एवमष्टांशवृद्ध्या => एवम्+अष्टांशवृद्ध्या भवेदष्टयवा => भवेत्+अष्टयवा गम्भीरान्नवहास्तिके॥56॥ => गम्भीरात्+नवहास्तिके॥56॥ विष्कम्भो भवेद्वै => विष्कम्भः+ भवेत्+वै भवेद्वै => भवेत्+वै गम्भीरत्वपृथुत्वाभ्यां रेखापि => गम्भीरत्वपृथुत्वाभ्याम्+ रेखा+अपि रेखापि => रेखा+अपि सूक्ष्मं लिङ्गमस्तकमस्तकम्॥58॥ => सूक्ष्मम्+ लिङ्गमस्तकमस्तकम्॥58॥ लक्ष्मक्षेत्रेष्टधाभक्ते => लक्ष्मक्षेत्रे+अष्टधाभक्ते भागद्वयन्त्वधः॥59॥ => भागद्वयम्+तु+अधः॥59॥ सम्बद्धं कारयेत् => सम्बद्धम्+ कारयेत् लक्षणोद्धारो यवौ => लक्षणोद्धारः+ यवौ स्वरूपं लक्षणन्तेषां => स्वरूपम्+ लक्षणम्+तेषाम्+ लक्षणन्तेषां प्रभा => लक्षणम्+तेषाम्+ प्रभा नयनोन्मीलनं वक्त्रे => नयनोन्मीलनम्+ वक्त्रे लक्ष्मणोद्धाररेखाञ्च => लक्ष्मणोद्धाररेखाम्+च अर्च्चयेच्च => अर्च्चयेत्+च ततो लिङ्गं => ततः+ लिङ्गम्+ लिङ्गं स्नापयित्वा => लिङ्गम्+ स्नापयित्वा शिल्पिनन्तोषयित्वा => शिल्पिनम्+तोषयित्वा दद्याद् गां => दद्यात्+ गाम्+ गां गुरवे => गाम्+ गुरवे लिङ्गं धूपादिभिः => लिङ्गम्+ धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्स्त्रियः। => प्राच्यम्+ गायेयुः+भर्तृगाः+स्त्रियः। गायेयुर्भर्तृगास्स्त्रियः। => गायेयुः+भर्तृगाः+स्त्रियः। चापसव्येन => च+अपसव्येन सूत्रेणाथ => सूत्रेण+अथ रोचनं दत्त्वा => रोचनम्+ दत्त्वा कुर्यान्निर्मञ्जनादिकम्। => कुर्यात्+निर्मञ्जनादिकम्। विसृजेच्च => विसृजेत्+च सार्द्धं हृदा => सार्द्धम्+ हृदा विरूक्षणं कषायैश्च => विरूक्षणम्+ कषायैः+च कषायैश्च => कषायैः+च विरूक्षणं विलेपञ्च => विरूक्षणम्+ विलेपम्+च विलेपञ्च => विलेपम्+च सुगन्धैश्चन्दनादिभिः। => सुगन्धैः+चन्दनादिभिः। पुष्पैर्वर्मणा => पुष्पैः+वर्मणा घृतौघैर्जलदुग्धैश्च => घृतौघैः+जलदुग्धैः+च कुशाद्यैरर्घ्यसूचितैः॥71॥ => कुशाद्यैः+अर्घ्यसूचितैः॥71॥ स्तुत्यादिभिस्तुष्टमर्चयेत्पुरुषाणुना। => स्तुत्यादिभिः+तुष्टम्+अर्चयेत्+पुरुषाणुना। देवं ब्रूयादुत्थीयतां => देवम्+ ब्रूयात्+उत्थीयताम्+ ब्रूयादुत्थीयतां प्रभो॥72॥ => ब्रूयात्+उत्थीयताम्+ प्रभो॥72॥ देवं ब्रह्मरथेनैव => देवम्+ ब्रह्मरथेन+एव ब्रह्मरथेनैव => ब्रह्मरथेन+एव क्षिप्रं द्रव्याणि => क्षिप्रम्+ द्रव्याणि तन्नयेत्। => तत्+नयेत्। शय्यायां विनिवेशयेत्॥73॥ => शय्यायाम्+ विनिवेशयेत्॥73॥ विन्यसेदासने => विन्यसेत्+आसने पिण्डिकान्तस्य => पिण्डिकाम्+तस्य न्यसेद्ब्रह्मशिलान्तदा॥74॥ => न्यसेत्+ब्रह्मशिलाम्+तदा॥74॥ शस्त्रमस्त्रशतालब्धनिद्राकुम्भध्रुवासनम्। => शस्त्रम्+अस्त्रशतालब्धनिद्राकुम्भध्रुवासनम्। दत्त्वार्घ्यं हृदयेन => दत्त्वा+अर्घ्यम्+ हृदयेन उत्थाप्योक्तासने => उत्थाप्य+उक्तासने लिङ्गं शिरसा => लिङ्गम्+ शिरसा न्यसेत्तस्मिन् => न्यसेत्+तस्मिन् दद्याद्धूपञ्च => दद्यात्+धूपम्+च गृहोपकृतिनैवेद्यं हृदा => गृहोपकृतिनैवेद्यम्+ हृदा घृतक्षौद्रयुतं पात्रमभ्यङ्गाय => घृतक्षौद्रयुतम्+ पात्रम्+अभ्यङ्गाय पात्रमभ्यङ्गाय => पात्रम्+अभ्यङ्गाय देशिकश्च => देशिकः+च स्थितस्तत्र => स्थितः+तत्र शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतम्। => शक्त्यादिभूमिपर्य्यन्तम्+ स्वतत्त्वाधिपसंयुतम्। पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत्॥79॥ => पुष्पमालाभिः+त्रिशण्डम्+ परिकल्पयेत्॥79॥ मायापदेशशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलम्। => मायापदेशशक्त्यन्तम्+तुर्य्याशाष्टांशवर्त्तुलम्। तत्रात्मतत्त्वविद्याख्यं शिवं => तत्र+आत्मतत्त्वविद्याख्यम्+ शिवम्+ शिवं सृष्टिक्रमेण => शिवम्+ सृष्टिक्रमेण पूर्वादिक्रमतो यथा॥81॥ => पूर्वादिक्रमतः+ यथा॥81॥ क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान्। => क्ष्मावह्निः+यजमानार्क्कजलवायुनिशाकरान्। आकाशमूर्त्तिरूपांस्तान् => आकाशमूर्त्तिरूपान्+तान् न्यसेत्तदधिनायकान्॥82॥ => न्यसेत्+तदधिनायकान्॥82॥ सर्वं पशुपतिं => सर्वम्+ पशुपतिम्+ पशुपतिं चोग्रं => पशुपतिम्+ च+उग्रम्+ चोग्रं रुद्रं => च+उग्रम्+ रुद्रम्+ रुद्रं भवमखेश्वरम्। => रुद्रम्+ भवमखेश्वरम्। महादेवञ्च => महादेवम्+च भीमञ्च => भीमम्+च मन्त्रास्तद्वाचका => मन्त्राः+तद्वाचका लवशषचयसाश्च => लवशषचयसाः+च हकारश्च => हकारः+च प्रणवो हृदयाणुर्वा => प्रणवः+ हृदयाणुः+वा हृदयाणुर्वा => हृदयाणुः+वा मूलमन्त्रोऽथवा => मूलमन्त्रः+अथवा पञ्चाथवा => पञ्च+अथवा वायुमाकाशमेव => वायुम्+आकाशम्+एव क्रमात्तदधिपान् => क्रमात्+तदधिपान् ब्रह्माणं धरणीधरम्। => ब्रह्माणम्+ धरणीधरम्। रुद्रमीशं सदाख्यञ्च => रुद्रम्+ईशम्+ सदाख्यम्+च सदाख्यञ्च => सदाख्यम्+च मुमुक्षोर्वा => मुमुक्षोः+वा अजाताद्यास्तदीश्वराः। => अजाताद्याः+तदीश्वराः। त्रितत्त्वं वाथ => त्रितत्त्वम्+ वा+अथ वाथ => वा+अथ न्यसेद्व्याप्त्यात्मकारणम्॥87॥ => न्यसेत्+व्याप्त्यात्मकारणम्॥87॥ चात्मनि => च+आत्मनि विद्येशा अशुद्धे => विद्येशाः+ अशुद्धे द्रष्टव्या मूर्त्तिपाश्चैव => द्रष्टव्याः+ मूर्त्तिपाः+च+एव मूर्त्तिपाश्चैव => मूर्त्तिपाः+च+एव भोगिनो मन्त्रनायकाः॥88॥ => भोगिनः+ मन्त्रनायकाः॥88॥ पञ्चविंशत्तथैवाष्टपञ्चत्रीणि => पञ्चविंशत्+तथा+एव+अष्टपञ्चत्रीणि एषान्तत्त्वं तदीशानामिन्द्रादीनां => एषाम्+तत्त्वम्+ तदीशानाम्+इन्द्रादीनाम्+ तदीशानामिन्द्रादीनां ततो => तदीशानाम्+इन्द्रादीनाम्+ ततः+ ततो यथा॥89॥ => ततः+ यथा॥89॥ ओं हां => ओम्+ हाम्+ हां शक्तितत्त्वाय => हाम्+ शक्तितत्त्वाय नम इत्यादि। => नमः+ इत्यादि। ओं हां => ओम्+ हाम्+ हां शक्तितत्त्वाधिपाय => हाम्+ शक्तितत्त्वाधिपाय नम इत्यादि। => नमः+ इत्यादि। ओं हां => ओम्+ हाम्+ हां क्ष्मामूर्त्तये => हाम्+ क्ष्मामूर्त्तये ओं हां => ओम्+ हाम्+ हां क्ष्मामूर्त्त्यधीशाय => हाम्+ क्ष्मामूर्त्त्यधीशाय नम इत्यादि। => नमः+ इत्यादि। ओं हां => ओम्+ हाम्+ हां पृथिवीमूर्त्तये => हाम्+ पृथिवीमूर्त्तये ओं हां => ओम्+ हाम्+ हां मूर्त्त्यधिपाय => हाम्+ मूर्त्त्यधिपाय नम इत्यादि। => नमः+ इत्यादि। ओं हां => ओम्+ हाम्+ हां शिवतत्त्वाधिपाय => हाम्+ शिवतत्त्वाधिपाय नम इत्यादि। => नमः+ इत्यादि। नाभिकन्दात्समुच्चार्य्य => नाभिकन्दात्+समुच्चार्य्य ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितम्॥90॥ => ब्रह्मादिकारणत्यागात्+ द्वादशान्तसमाश्रितम्॥90॥ मन्त्रञ्च => मन्त्रम्+च भिन्नं प्राप्तानन्दरसोपमम्। => भिन्नम्+ प्राप्तानन्दरसोपमम्। द्वादशान्तात्समानीय => द्वादशान्तात्+समानीय निष्कलं व्यापकं => निष्कलम्+ व्यापकम्+ व्यापकं शिवम्॥91॥ => व्यापकम्+ शिवम्॥91॥ अष्टात्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलम्। => अष्टात्रिंशत्कलोपेतम्+ सहस्रकिरणोज्ज्वलम्। सर्वशक्तिमयं साङ्गं => सर्वशक्तिमयम्+ साङ्गम्+ साङ्गं ध्यात्वा => साङ्गम्+ ध्यात्वा जीवन्यासो भवेदेवं => जीवन्यासः+ भवेत्+एवम्+ भवेदेवं लिङ्गे => भवेत्+एवम्+ लिङ्गे साम्प्रतं यथा॥93॥ => साम्प्रतम्+ यथा॥93॥ पिण्डिकाञ्च => पिण्डिकाम्+च कृतस्नानां विलिप्ताञ्चन्दनादिभिः। => कृतस्नानाम्+ विलिप्ताम्+चन्दनादिभिः। विलिप्ताञ्चन्दनादिभिः। => विलिप्ताम्+चन्दनादिभिः। सद्वस्त्रैश्च => सद्वस्त्रैः+च पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः => पञ्चरत्नादिसंयुक्ताम्+ लिङ्गस्य+उत्तरतः लिङ्गस्योत्तरतः => लिङ्गस्य+उत्तरतः लिङ्गवत्कृतविन्यासां विधिवत्सम्प्रपूजयेत्॥95॥ => लिङ्गवत्कृतविन्यासाम्+ विधिवत्+सम्प्रपूजयेत्॥95॥ विधिवत्सम्प्रपूजयेत्॥95॥ => विधिवत्+सम्प्रपूजयेत्॥95॥ कृतस्नानादिकान्तत्र => कृतस्नानादिकाम्+तत्र शिलां न्यसेत्। => शिलाम्+ न्यसेत्। कृतस्नानादिसंस्कारं शक्त्यन्तं => कृतस्नानादिसंस्कारम्+ शक्त्यन्तम्+ शक्त्यन्तं वृषभं => शक्त्यन्तम्+ वृषभम्+ वृषभं तथा॥96॥ => वृषभम्+ तथा॥96॥ प्रणवपूर्वं हुं => प्रणवपूर्वम्+ हुम्+ हुं पूं => हुम्+ पूम्+ पूं ह्रीं => पूम्+ ह्रीम्+ ह्रीं मध्यादन्यतमेन => ह्रीम्+ मध्यात्+अन्यतमेन मध्यादन्यतमेन => मध्यात्+अन्यतमेन क्रियाशक्तियुतां पिण्डीं => क्रियाशक्तियुताम्+ पिण्डीम्+ पिण्डीं शिलामाधाररूपिणीम्॥97॥ => पिण्डीम्+ शिलाम्+आधाररूपिणीम्॥97॥ शिलामाधाररूपिणीम्॥97॥ => शिलाम्+आधाररूपिणीम्॥97॥ प्राकारत्रितयन्ततः। => प्राकारत्रितयम्+ततः। लोकपालांश्च => लोकपालान्+च सायुधान्याजयेद्बहिः॥98॥ => सायुधान्+याजयेत्+बहिः॥98॥ ओं हूं => ओम्+ हूम्+ हूं ह्रं => हूम्+ ह्रम्+ ह्रं क्रियाशक्तये => ह्रम्+ क्रियाशक्तये ओं हूं => ओम्+ हूम्+ हूं ह्रां => हूम्+ ह्राम्+ ह्रां हः => ह्राम्+ हः स्वाहेति => स्वाहा+इति ओं हाम् => ओम्+ हाम् ओं हां => ओम्+ हाम्+ हां वृषभाय => हाम्+ वृषभाय दीप्तिमत्युग्रा => दीप्तिम्+अत्युग्रा चैता => च+एता न्यसेद्वा => न्यसेत्+वा तिस्रोथवा => तिस्रः+अथवा तथेच्छा => तथा+इच्छा पूर्ववच्छान्तिमूर्त्तिषु॥100॥ => पूर्ववत्+शान्तिमूर्त्तिषु॥100॥ मृत्युर्मायाभवज्वराः। => मृत्युः+मायाभवज्वराः। चाथ => च+अथ तिस्रोथवा => तिस्रः+अथवा अत्रापि => अत्र+अपि गोर्य्यादिसंवरैरैव => गोर्य्यादिसंवरैः+एव सर्वमाचरेत्॥103॥ => सर्वम्+आचरेत्॥103॥ एवं विधाय => एवम्+ विधाय विन्यासं गत्वा => विन्यासम्+ गत्वा कुण्डान्तिकं ततः। => कुण्डान्तिकम्+ ततः। महेशानं मेखलासु => महेशानम्+ मेखलासु क्रियाशक्तिं तथान्यासु => क्रियाशक्तिम्+ तथा+अन्यासु तथान्यासु => तथा+अन्यासु नादमोष्ठे => नादम्+ओष्ठे घटं स्थण्डिलवह्नीशैः => घटम्+ स्थण्डिलवह्नीशैः नाडीसन्धानकन्ततः॥105॥ => नाडीसन्धानकम्+ततः॥105॥ पद्मतन्तुसमां शक्तिमुद्घातेन => पद्मतन्तुसमाम्+ शक्तिम्+उद्घातेन+ शक्तिमुद्घातेन समुद्यताम्। => शक्तिम्+उद्घातेन+ समुद्यताम्। निःसरन्तीं समुद्गताम्॥106॥ => निःसरन्तीम्+ समुद्गताम्॥106॥ पुनश्च => पुनः+च विशतीं स्वस्य => विशतीम्+ स्वस्य एवं सर्वत्र => एवम्+ सर्वत्र सन्धेयं मूर्त्तिपैश्च => सन्धेयम्+ मूर्त्तिपैः+च मूर्त्तिपैश्च => मूर्त्तिपैः+च धारिकां शक्तिं => धारिकाम्+ शक्तिम्+ शक्तिं कुण्डे => शक्तिम्+ कुण्डे तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च => तत्त्वतत्त्वेश्वराः+ मूर्त्तीः+मूर्त्तीशान्+च मूर्त्तीर्मूर्त्तीशांश्च => मूर्त्तीः+मूर्त्तीशान्+च शतं सहस्रमर्द्धं => शतम्+ सहस्रम्+अर्द्धम्+ सहस्रमर्द्धं वा => सहस्रम्+अर्द्धम्+ वा तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च => तत्त्वतत्त्वेश्वराः+ मूर्त्तिः+मूर्त्तीशान्+च मूर्त्तिर्मूर्त्तीशांश्च => मूर्त्तिः+मूर्त्तीशान्+च जुहुयुर्मूर्त्तिपा अपि॥110॥ => जुहुयुः+मूर्त्तिपाः+ अपि॥110॥ ततो ब्रह्मभिरङ्गैश्च => ततः+ ब्रह्मभिः+अङ्गैः+च ब्रह्मभिरङ्गैश्च => ब्रह्मभिः+अङ्गैः+च शक्तिं कुम्भाम्भः => शक्तिम्+ कुम्भाम्भः लिङ्गमूलं च => लिङ्गमूलम्+ च जपेयुर्होमसङ्ख्यया। => जपेयुः+होमसङ्ख्यया। सन्निधानं हृदा => सन्निधानम्+ हृदा कुर्युर्वर्मणा => कुर्युः+वर्मणा चावगुण्ठनम्॥112॥ => च+अवगुण्ठनम्॥112॥ एवं संशोध्य => एवम्+ संशोध्य पूर्ववत्सर्वं होमसङ्ख्याजपादिकम्॥113॥ => पूर्ववत्+सर्वम्+ होमसङ्ख्याजपादिकम्॥113॥ लिङ्गमध्याग्रकं स्पृशेत्। => लिङ्गमध्याग्रकम्+ स्पृशेत्। सन्धानं तदिदानीमिहोच्यते॥114॥ => सन्धानम्+ तत्+इदानीम्+इह+उच्यते॥114॥ तदिदानीमिहोच्यते॥114॥ => तत्+इदानीम्+इह+उच्यते॥114॥ ओँ हाँ => ओम्+ हाँ ओं आँ => ओम्+ आँ एवञ्च => एवम्+च यजमानादिमूर्त्तिभिरभिसन्धेयम्। => यजमानादिमूर्त्तिभिः+अभिसन्धेयम्। पञ्चमूर्त्यात्मकेप्येवं सन्धानं => पञ्चमूर्त्यात्मके+अपि+एवम्+ सन्धानम्+ सन्धानं हृदयादिभिः॥115॥ => सन्धानम्+ हृदयादिभिः॥115॥ स्वीयबीजैर्वा => स्वीयबीजैः+वा ज्ञेयन्तत्त्वत्रयात्मके। => ज्ञेयम्+तत्त्वत्रयात्मके। वृषेष्वेवं पूर्णाछिन्नं => वृषेषु+एवम्+ पूर्णाछिन्नम्+ पूर्णाछिन्नं सुसंवरैः॥116॥ => पूर्णाछिन्नम्+ सुसंवरैः॥116॥ भागाभागविशुद्ध्यर्थं होमं => भागाभागविशुद्ध्यर्थम्+ होमम्+ होमं कुर्य्याच्छतादिकम्। => होमम्+ कुर्य्यात्+शतादिकम्। कुर्य्याच्छतादिकम्। => कुर्य्यात्+शतादिकम्। शिवेनाष्टाधिकं शतम्॥117॥ => शिवेन+अष्टाधिकम्+ शतम्॥117॥ हुत्वाथ => हुत्वा+अथ कृतं कर्म्म => कृतम्+ कर्म्म एतत्समन्वितं कर्म => एतत्+समन्वितम्+ कर्म ओं नमो => ओम्+ नमः+ नमो भगवते => नमः+ भगवते नमोस्तु => नमः+अस्तु विधिपूर्णमपूर्णं वा => विधिपूर्णम्+अपूर्णम्+ वा स्वशक्त्यापूर्य्य => स्वशक्त्या+आपूर्य्य ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं शाङ्करि => ह्रीम्+ शाङ्करि न्यसेज्ज्ञानी => न्यसेत्+ज्ञानी क्रियाख्यं पीठविग्रहे॥120॥ => क्रियाख्यम्+ पीठविग्रहे॥120॥ आधाररूपिणीं शक्तिं => आधाररूपिणीम्+ शक्तिम्+ शक्तिं न्यसेद् => शक्तिम्+ न्यसेत्+ न्यसेद् ब्रह्मशिलोपरि। => न्यसेत्+ ब्रह्मशिलोपरि। सप्तरात्रं वा => सप्तरात्रम्+ वा पञ्चरात्रं त्रिरात्रकम्॥121॥ => पञ्चरात्रम्+ त्रिरात्रकम्॥121॥ एकरात्रमथो => एकरात्रम्+अथो वापि => वा+अपि यद्वा => यत्+वा विनाधिवासनं यागः => विनाधिवासनम्+ यागः कृतोऽपि => कृतः+अपि प्रत्यहं देयमाहुतीनां => प्रत्यहम्+ देयम्+आहुतीनाम्+ देयमाहुतीनां शतं => देयम्+आहुतीनाम्+ शतम्+ शतं शतम्। => शतम्+ शतम्। शिवकुम्भादिपूजाञ्च => शिवकुम्भादिपूजाम्+च दिग्बलिञ्च => दिग्बलिम्+च गुर्वादिसहितो वासो => गुर्वादिसहितः+ वासः+ वासो रात्रौ => वासः+ रात्रौ स वसतेरधेर्भावे => सः+ वसतेः+अधेः+भावे वसतेरधेर्भावे => वसतेः+अधेः+भावे घ ईरितः॥124॥ => घः+ ईरितः॥124॥ अधिवासनविधिर्नाम => अधिवासनविधिः+नाम षण्णवतितमोऽध्यायः॥96॥ => षण्णवतितमः+अध्यायः॥96॥ सप्तनवतितमोऽध्यायः => सप्तनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच प्रातर्न्नित्यविधिं कृत्वा => प्रातः+नित्यविधिम्+ कृत्वा देहशुद्ध्यादिमाचरेत्॥1॥ => देहशुद्ध्यादिम्+आचरेत्॥1॥ दिक्पतींश्च => दिक्पतीन्+च शिवकुम्भञ्च => शिवकुम्भम्+च लिङ्गं वह्निं => लिङ्गम्+ वह्निम्+ वह्निं सन्तर्प्प => वह्निम्+ सन्तर्प्प शिवाज्ञातस्ततो गच्छेत् => शिवाज्ञातः+ततः+ गच्छेत् प्रासादं शस्त्रमुच्चरन्। => प्रासादम्+ शस्त्रम्+उच्चरन्। शस्त्रमुच्चरन्। => शस्त्रम्+उच्चरन्। प्रक्षिपेद्विघ्नान् => प्रक्षिपेत्+विघ्नान् स्थापयेल्लिङ्गं वेधदोषविशङ्कया। => स्थापयेत्+लिङ्गम्+ वेधदोषविशङ्कया। तस्मान्मध्यं परित्यज्य => तस्मात्+मध्यम्+ परित्यज्य किञ्चिदीशानमाश्रित्य => किञ्चित्+ईशानम्+आश्रित्य शिलां मध्ये => शिलाम्+ मध्ये तामनन्ताख्यां सर्वाधारस्वरूपिणीम्॥5॥ => ताम्+अनन्ताख्याम्+ सर्वाधारस्वरूपिणीम्॥5॥ सर्वगां सृष्टियोगेन => सर्वगाम्+ सृष्टियोगेन विन्यसेदचलां शिलाम्। => विन्यसेत्+अचलाम्+ शिलाम्। अथवानेन => अथवा+अनेन शिवस्यासनरूपिणीम्॥6॥ => शिवस्य+आसनरूपिणीम्॥6॥ ओं नमो => ओम्+ नमः+ नमो व्यापिनि => नमः+ व्यापिनि स्थिरेऽचले => स्थिरे+अचले ह्रं लं => ह्रम्+ लम्+ लं ह्रीं => लम्+ ह्रीम्+ ह्रीं स्वाहा => ह्रीम्+ स्वाहा स्थातव्यमिह => स्थातव्यम्+इह इत्युक्त्वा => इति+उक्त्वा निरुध्याद्रौद्रमुद्रया। => निरुध्यात्+रौद्रमुद्रया। तथोशीरादिकौषधीः॥8॥ => तथा+उशीरादिकौषधीः॥8॥ हरितालादिकांस्तथा। => हरितालादिकान्+तथा। धान्यप्रभृतिशस्यांश्च => धान्यप्रभृतिशस्यान्+च पूर्वमुक्ताननुक्रमात्॥9॥ => पूर्वम्+उक्तान्+अनुक्रमात्॥9॥ प्रभारागत्वदेहत्ववीर्य्यशक्तिमयानिमान्। => प्रभारागत्वदेहत्ववीर्य्यशक्तिमयान्+इमान्। भावयन्नेकचित्तस्तु => भावयन्+एकचित्तः+तु न्यसेदेकैकशः => न्यसेत्+एकैकशः प्रक्षिपेन्मध्यगर्त्तादौ => प्रक्षिपेत्+मध्यगर्त्तादौ यद्वा => यत्+वा मेरुं सुवर्णजम्॥12॥ => मेरुम्+ सुवर्णजम्॥12॥ मधूकाक्षतसंयुक्तमञ्जनेन => मधूकाक्षतसंयुक्तम्+अञ्जनेन पृथिवीं राजतीं => पृथिवीम्+ राजतीम्+ राजतीं यद्वा => राजतीम्+ यत्+वा यद्वा => यत्+वा यद्वा => यत्+वा सर्वबीजसुवर्णाभ्यां समायुक्तां => सर्वबीजसुवर्णाभ्याम्+ समायुक्ताम्+ समायुक्तां विनिक्षिपेत्। => समायुक्ताम्+ विनिक्षिपेत्। स्वर्णजं राजतं => स्वर्णजम्+ राजतम्+ राजतं वापि => राजतम्+ वा+अपि वापि => वा+अपि सुवर्णं कृशरायुक्तं => सुवर्णम्+ कृशरायुक्तम्+ कृशरायुक्तं पद्मनालं => कृशरायुक्तम्+ पद्मनालम्+ पद्मनालं ततो => पद्मनालम्+ ततः+ ततो न्यसेत्। => ततः+ न्यसेत्। शक्त्यादिमूर्त्तिपर्य्यन्तमासनम्॥15॥ => शक्त्यादिमूर्त्तिपर्य्यन्तम्+आसनम्॥15॥ पायसेनाथ => पायसेन+अथ गुग्गुलुनाथवा। => गुग्गुलुना+अथवा। श्वभ्रमाच्छाद्य => श्वभ्रम्+आच्छाद्य तनुत्रेणास्त्ररक्षितम्॥16॥ => तनुत्रेण+अस्त्ररक्षितम्॥16॥ दिक्पतिभ्यो बलिं => दिक्पतिभ्यः+ बलिम्+ बलिं दत्त्वा => बलिम्+ दत्त्वा समाचान्तोऽथ => समाचान्तः+अथ शतं सम्यग् => शतम्+ सम्यग् देवमासनं मङ्गलादिभिः। => देवम्+आसनम्+ मङ्गलादिभिः। गुरुर्द्देवाग्रतो गछेन्मूर्त्तिपैश्च => गुरुः+देवाग्रतः+ गछेत्+मूर्त्तिपैः+च गछेन्मूर्त्तिपैश्च => गछेत्+मूर्त्तिपैः+च लिङ्गं संस्थाप्य => लिङ्गम्+ संस्थाप्य दत्त्वार्घ्यं प्रासादं => दत्त्वा+अर्घ्यम्+ प्रासादम्+ प्रासादं सन्निवेशयेत्। => प्रासादम्+ सन्निवेशयेत्। तदर्द्धेनाथ => तदर्द्धेन+अथ द्वारसंस्पर्शं द्वारेणैव => द्वारसंस्पर्शम्+ द्वारेण+एव द्वारेणैव => द्वारेण+एव कोणेनापि => कोणेन+अपि अयमेव => अयम्+एव विधिर्ज्ञेयो व्यक्तलिङ्गेऽपि => विधिः+ज्ञेयः+ व्यक्तलिङ्गे+अपि व्यक्तलिङ्गेऽपि => व्यक्तलिङ्गे+अपि प्रवेशनं द्वारे => प्रवेशनम्+ द्वारे लोकैरपि => लोकैः+अपि विदुर्गोत्रक्षयं गृहम्॥24॥ => विदुः+गोत्रक्षयम्+ गृहम्॥24॥ लिङ्गं द्वारस्य => लिङ्गम्+ द्वारस्य तूर्य्यमङ्गलनिर्घोषैर्दूर्व्वाक्षतसमन्वितम्॥25॥ => तूर्य्यमङ्गलनिर्घोषैः+दूर्व्वाक्षतसमन्वितम्॥25॥ हृदेत्युक्त्वा => हृदा+इति+उक्त्वा महापाशुपतं पठेत्। => महापाशुपतम्+ पठेत्। घटं श्वभ्राद् => घटम्+ श्वभ्रात्+ श्वभ्राद् देशिको => श्वभ्रात्+ देशिकः+ देशिको मूर्त्तिपैः => देशिकः+ मूर्त्तिपैः मन्त्रं सन्धारयित्वा => मन्त्रम्+ सन्धारयित्वा विलिप्तं कुङ्कुमादिभिः। => विलिप्तम्+ कुङ्कुमादिभिः। शक्तिशक्तिमतोरैक्यं ध्यात्वा => शक्तिशक्तिमतोः+ऐक्यम्+ ध्यात्वा चैव => च+एव लयान्तं मूलमुच्चार्य्य => लयान्तम्+ मूलम्+उच्चार्य्य मूलमुच्चार्य्य => मूलम्+उच्चार्य्य यद्वा => यत्+वा वाष्टमांशेन => वा+अष्टमांशेन सर्वस्याथ => सर्वस्य+अथ सीसकं नाभिदीर्घाभिः => सीसकम्+ नाभिदीर्घाभिः श्वभ्रं वालुकयापूर्य्य => श्वभ्रम्+ वालुकया+आपूर्य्य वालुकयापूर्य्य => वालुकया+आपूर्य्य स्थिरीभवेति => स्थिरीभव+इति ततो लिङ्गे => ततः+ लिङ्गे मूलमुच्चार्य्य => मूलम्+उच्चार्य्य शक्त्यन्तं सृष्ट्या => शक्त्यन्तम्+ सृष्ट्या निष्कलं न्यसेत्। => निष्कलम्+ न्यसेत्। स्थाप्यमानं यदा => स्थाप्यमानम्+ यदा लिङ्गं याम्यां => लिङ्गम्+ याम्याम्+ याम्यां दिशमथाश्रयेत्॥31॥ => याम्याम्+ दिशम्+अथ+आश्रयेत्॥31॥ दिशमथाश्रयेत्॥31॥ => दिशम्+अथ+आश्रयेत्॥31॥ पूर्णान्तं दक्षिणान्वितम्। => पूर्णान्तम्+ दक्षिणान्वितम्। स्फुटितेपि => स्फुटिते+अपि जुहुयान्मूलमन्त्रेण => जुहुयात्+मूलमन्त्रेण किञ्चान्येष्वपि => किञ्च+अन्येषु+अपि शिवशान्तिं समाश्रयेत्॥33॥ => शिवशान्तिम्+ समाश्रयेत्॥33॥ युक्तं न्यासादिभिर्लिङ्गं => युक्तम्+ न्यासादिभिः+लिङ्गम्+ न्यासादिभिर्लिङ्गं कुर्वन्नेवं => न्यासादिभिः+लिङ्गम्+ कुर्वन्+एवम्+ कुर्वन्नेवं न => कुर्वन्+एवम्+ न पीठबन्धमतः => पीठबन्धम्+अतः लक्षणस्यांशलक्षणम्॥34॥ => लक्षणस्य+अंशलक्षणम्॥34॥ गौरीमन्त्रं लयं => गौरीमन्त्रम्+ लयम्+ लयं नीत्वा => लयम्+ नीत्वा पिण्डीञ्च => पिण्डीम्+च पार्श्वसंसिद्धिं वालुकावज्रलेपनम्॥35॥ => पार्श्वसंसिद्धिम्+ वालुकावज्रलेपनम्॥35॥ ततो मूर्त्तिधरैः => ततः+ मूर्त्तिधरैः सार्द्धं गुरुः => सार्द्धम्+ गुरुः शान्तिं घटोर्ध्वतः। => शान्तिम्+ घटोर्ध्वतः। कलशैरन्यैस्तद्वत् => कलशैः+अन्यैः+तद्वत् चन्दनाद्यैश्च => चन्दनाद्यैः+च उमामहेशमन्त्राभ्यां तौ => उमामहेशमन्त्राभ्याम्+ तौ स्पृशेल्लिङ्गमुद्रया॥37॥ => स्पृशेत्+लिङ्गमुद्रया॥37॥ ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरम्। => ततः+त्रितत्त्वविन्यासम्+ षडर्चादिपुरःसरम्। मूर्त्तिं तदीशानामङ्गानां => मूर्त्तिम्+ तदीशानाम्+अङ्गानाम्+ तदीशानामङ्गानां ब्रह्मणामथ॥38॥ => तदीशानाम्+अङ्गानाम्+ ब्रह्मणाम्+अथ॥38॥ ब्रह्मणामथ॥38॥ => ब्रह्मणाम्+अथ॥38॥ स्नापयेत्ततः। => स्नापयेत्+ततः। गन्धैर्व्विलिप्य => गन्धैः+विलिप्य स्रग्धूपदीपनैवेद्यैर्हृदयेन => स्रग्धूपदीपनैवेद्यैः+हृदयेन दत्त्वार्घ्यं च => दत्त्वा+अर्घ्यम्+ च जपं कृत्वा => जपम्+ कृत्वा चन्द्रार्क्कतारकं यावन्मन्त्रेण => चन्द्रार्क्कतारकम्+ यावत्+मन्त्रेण यावन्मन्त्रेण => यावत्+मन्त्रेण स्वेच्छयैव => स्वेच्छया+एव स्थातव्यमिह => स्थातव्यम्+इह प्रणम्यैवं बहिर्गत्वा => प्रणम्य+एवम्+ बहिः+गत्वा बहिर्गत्वा => बहिः+गत्वा वृषभं पश्चात् => वृषभम्+ पश्चात् पूर्व्ववद्बलिमाचरेत्। => पूर्व्ववत्+बलिम्+आचरेत्। ततो मृत्युजिता => ततः+ मृत्युजिता सशिवो हुत्वा => सशिवः+ हुत्वा शान्त्यर्थं पायसेन => शन्त्यर्थम्+ पायसेन ज्ञानाज्ञानकृतं यच्च => ज्ञानाज्ञानकृतम्+ यत्+च यच्च => यत्+च तद् भक्त्या => तत्+ भक्त्या सर्वं निवेदयेत्॥45॥ => सर्वम्+ निवेदयेत्॥45॥ दानं महोत्सवं => दानम्+ महोत्सवम्+ महोत्सवं पश्चात् => महोत्सवम्+ पश्चात् कुर्य्याद्दिनचतुष्टयम्। => कुर्य्यात्+दिनचतुष्टयम्। त्रिसन्ध्यं त्रिदिनं => त्रिसन्ध्यम्+ त्रिदिनम्+ त्रिदिनं मन्त्री => त्रिदिनम्+ मन्त्री चतुर्थेहनि => चतुर्थे+अहनि पूर्णाञ्च => पूर्णाम्+च चरुकं बहुरूपिणा। => चरुकम्+ बहुरूपिणा। दिनचतुष्टयं यावत्तन्निर्म्माल्यन्तदूर्ध्वतः। => दिनचतुष्टयम्+ यावत्+तत्+निर्म्माल्यन्तदूर्ध्वतः। यावत्तन्निर्म्माल्यन्तदूर्ध्वतः। => यावत्+तत्+निर्म्माल्यन्तदूर्ध्वतः। निर्म्माल्यापनयं कृत्वा => निर्म्माल्यापनयम्+ कृत्वा लिङ्गचैतन्यं कुर्य्यात् => लिङ्गचैतन्यम्+ कुर्य्यात् क्षमस्वेति => क्षमस्व+इति आवाहनमभिव्यक्तिर्व्विसर्गः => आवाहनम्+अभिव्यक्तिः+विसर्गः प्रोक्तं स्थिराद्याहुतिसप्तकम्। => प्रोक्तम्+ स्थिराद्याहुतिसप्तकम्। स्थिरस्तथाप्रमेयश्चानादिबोधस्तथैव => स्थिरः+तथा+अप्रमेयः+च+अनादिबोधः+तथा+एव नित्योथ => नित्यः+अथ सर्व्वगश्चैवाविनाशी => सर्व्वगः+च+एव+अविनाशी दृष्ट एव => दृष्टः+ एव गुणा महेशस्य => गुणाः+ महेशस्य ओं नमः => ओम्+ नमः स्थिरो भवेत्याहुतीनां => स्थिरः+ भव+इति+आहुतीनाम्+ भवेत्याहुतीनां क्रमः। => भव+इति+आहुतीनाम्+ क्रमः। एवमेतच्च => एवम्+एतत्+च कुम्भद्वयञ्च => कुम्भद्वयम्+च तन्मध्यादेककुम्भाम्भसा => तन्मध्यात्+एककुम्भाम्भसा तद् द्वितीयन्तु => तत्+ द्वितीयम्+तु द्वितीयन्तु => द्वितीयम्+तु बलिं समाचाम्य => बलिम्+ समाचाम्य बहिर्गच्छेत् => बहिः+गच्छेत् जगतीबाह्यतश्चण्डमैशान्यान्दिशि => जगतीबाह्यतः+चण्डम्+ऐशान्याम्+दिशि पूर्ववन्न्यासहोमादि => पूर्ववत्+न्यासहोमादि विधिवत्तत्र => विधिवत्+तत्र पूजयेत्ततः। => पूजयेत्+ततः। त्वर्चना => तु+अर्चना एवं सद्योजाताय => एवम्+ सद्योजाताय ओं ह्रूं => ओम्+ ह्रूम्+ ह्रूं फट् => ह्रूम्+ फट् ओं विं => ओम्+ विम्+ विं वामदेवाय => विम्+ वामदेवाय ह्रूं फट् => ह्रूम्+ फट् ओं वुँ => ओम्+ वुँ ओं तत्पुरुषाय => ओम्+ तत्पुरुषाय वौमीशानाय => वौम्+ईशानाय ह्रूं फट्॥ => ह्रूम्+ फट्॥ जपं निवेद्य => जपम्+ निवेद्य सन्निहितो यावत्तावत्त्वं => सन्निहितः+ यावत्+तावत्+त्वम्+ यावत्तावत्त्वं सन्निधो => यावत्+तावत्+त्वम्+ सन्निधः+ सन्निधो भव॥58॥ => सन्निधः+ भव॥58॥ न्यूनाधिकञ्च => न्यूनाधिकम्+च यत्किञ्चित् => यत्+किञ्चित् कृतमज्ञानतो मया। => कृतम्+अज्ञानतः+ मया। सर्वं परिपूरय॥59॥ => सर्वम्+ परिपूरय॥59॥ चण्डोऽधिकृतो भवेत्॥60॥ => चण्डः+अधिकृतः+ भवेत्॥60॥ स्थण्डिलेशविधावपि। => स्थण्डिलेशविधौ+अपि। चण्डं ससुतं => चण्डम्+ ससुतम्+ ससुतं यजमानं => ससुतम्+ यजमानम्+ यजमानं हि => यजमानम्+ हि स्थापकं यजमानोपि => स्थापकम्+ यजमानः+अपि यजमानोपि => यजमानः+अपि वित्तशाठ्यं विना => वित्तशाठ्यम्+ विना दद्याद् भूहिरण्यादि => दद्यात्+ भूहिरण्यादि ब्राह्माणांस्तथा॥63॥ => ब्राह्माणान्+तथा॥63॥ दैवज्ञं शिल्पिनं => दैवज्ञम्+ शिल्पिनम्+ शिल्पिनं प्रार्च्य => शिल्पिनम्+ प्रार्च्य यदत्र => यत्+अत्र खेदितो भगवन्मया॥64॥ => खेदितः+ भगवन्+मया॥64॥ भगवन्मया॥64॥ => भगवन्+मया॥64॥ सर्वं कारुण्याम्बुनिधे => सर्वम्+ कारुण्याम्बुनिधे प्रतिष्ठापुण्यसद्भावं स्फुरत्तारकसप्रभम्। => प्रतिष्ठापुण्यसद्भावम्+ स्फुरत्तारकसप्रभम्। कुशपुष्पाक्षतोपेतं स्वकरेण => कुशपुष्पाक्षतोपेतम्+ स्वकरेण पाशुपतोपेतं प्रणम्य => पाशुपतोपेतम्+ प्रणम्य ततोऽपि => ततः+अपि बलिभिर्भूतान् => बलिभिः+भूतान् स्थातव्यं भवता => स्थातव्यम्+ भवता तावद् यावत् => तावत्+ यावत् सन्निहितो हरः। => सन्निहितः+ हरः। गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपम्॥68॥ => गुरुः+वस्त्रादिसंयुक्तम्+ गृह्णीयात्+यागमण्डपम्॥68॥ गृह्णीयाद्यागमण्डपम्॥68॥ => गृह्णीयात्+यागमण्डपम्॥68॥ सर्वोपकरणं शिल्पी => सर्वोपकरणम्+ शिल्पी स्थाप्या मन्त्रैरागमसम्भवैः॥69॥ => स्थाप्याः+ मन्त्रैः+आगमसम्भवैः॥69॥ मन्त्रैरागमसम्भवैः॥69॥ => मन्त्रैः+आगमसम्भवैः॥69॥ भेदाद्वा => भेदात्+वा साध्यप्रमुखदेवाश्च => साध्यप्रमुखदेवाः+च सरिदोषधयस्तथा॥70॥ => सरिदोषधयः+तथा॥70॥ किन्नराद्याश्च => किन्नराद्याः+च पृथिवीतत्त्वमाश्रिताः। => पृथिवीतत्त्वम्+आश्रिताः। स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि => स्नानम्+ सरस्वतीलक्ष्मीनदीनाम्+अम्भसि सरस्वतीलक्ष्मीनदीनामम्भसि => सरस्वतीलक्ष्मीनदीनाम्+अम्भसि भुवनाधिपतीनाञ्च => भुवनाधिपतीनाम्+च स्थानं यत्र => स्थानम्+ यत्र अण्डवृद्धिप्रधानान्तं त्रितत्त्वं => अण्डवृद्धिप्रधानान्तम्+ त्रितत्त्वम्+ त्रितत्त्वं ब्रह्मणः => त्रितत्त्वम्+ ब्रह्मणः तन्मात्रादिप्रधानान्तं पदमेतत् => तन्मात्रादिप्रधानान्तम्+ पदम्+एतत् पदमेतत् => पदम्+एतत् त्रिकं हरेः। => त्रिकम्+ हरेः। नाट्येशगणमातॄणां यक्षेशशरजन्मनाम्॥73॥ => नाट्येशगणमातॄणाम्+ यक्षेशशरजन्मनाम्॥73॥ शुद्धविद्यान्तं पदं => शुद्धविद्यान्तम्+ पदम्+ पदं गणपतेस्तथा। => पदम्+ गणपतेः+तथा। गणपतेस्तथा। => गणपतेः+तथा। मायांशदेशशक्त्यन्तं शिवाशिवोप्तरोचिषाम्॥74॥ => मायांशदेशशक्त्यन्तम्+ शिवाशिवोप्तरोचिषाम्॥74॥ पदमीश्वरपर्य्यन्तं व्यक्तार्च्चासु => पदम्+ईश्वरपर्य्यन्तम्+ व्यक्तार्च्चासु कूर्म्माद्यं कीर्त्तितं => कूर्म्माद्यम्+ कीर्त्तितम्+ कीर्त्तितं यच्च => कीर्त्तितम्+ यत्+च यच्च => यत्+च यच्च => यत्+च पञ्चब्रह्मशिलां विना। => पञ्चब्रह्मशिलाम्+ विना। षड्भिर्विभाजिते => षड्भिः+विभाजिते भागञ्च => भागम्+च स्थापनं पञ्चमांशे => स्थापनम्+ पञ्चमांशे स्थापनं सप्तमे => स्थापनम्+ सप्तमे धारणाभिर्विशुद्धिः => धारणाभिः+विशुद्धिः मानसन्तत्र => मानसम्+तत्र नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनम्। => नेत्रोद्घाटनमन्त्रेष्टम्+आसनादिप्रकल्पनम्। पुष्पैर्यथा => पुष्पैः+यथा चित्रं न => चित्रम्+ न विधिस्तु => विधिः+तु सम्प्रत्येव => सम्प्रति+एव पञ्चभिर्वा => पञ्चभिः+वा त्रिभिर्वापि => त्रिभिः+वा+अपि कुर्य्याद् विभाजिते॥80॥ => कुर्य्यात्+ विभाजिते॥80॥ भागांशो भवेद्भागद्वयेन => भागांशः+ भवेत्+भागद्वयेन भवेद्भागद्वयेन => भवेत्+भागद्वयेन स्वपीठेष्वपि => स्वपीठेषु+अपि स्याल्लिङ्गेषु => स्यात्+लिङ्गेषु संस्कारो विधिवत् => संस्कारः+ विधिवत् ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनम्॥82॥ => ब्रह्मशिलारत्नप्रभूतेः+च+अनिवेदनम्॥82॥ योजनं पिण्डिकायाश्च => योजनम्+ पिण्डिकायाः+च पिण्डिकायाश्च => पिण्डिकायाः+च नियमो न => नियमः+ न स्नापनं संहितामन्त्रैर्न्यासं => स्नापनम्+ संहितामन्त्रैः+न्यासम्+ संहितामन्त्रैर्न्यासं होमञ्च => संहितामन्त्रैः+न्यासम्+ होमम्+च होमञ्च => होमम्+च नदीसमुद्ररोहाणां स्थापनं => नदीसमुद्ररोहाणाम्+ स्थापनम्+ स्थापनं पूर्ववन् => स्थापनम्+ पूर्ववत् ऐहिकं मृण्मयं => ऐहिकम्+ मृण्मयम्+ मृण्मयं लिङ्गं => मृण्मयम्+ लिङ्गम्+ लिङ्गं पिष्टकादि => लिङ्गम्+ पिष्टकादि सम्पूजयेच्छुद्धं दीक्षणादिविधानतः॥85॥ => सम्पूजयेत्+शुद्धम्+ दीक्षणादिविधानतः॥85॥ ततो मन्त्रानात्मानं => ततः+ मन्त्रान्+आत्मानम्+ मन्त्रानात्मानं सन्निधाय => मन्त्रान्+आत्मानम्+ सन्निधाय प्रक्षिपेल्लिङ्गं वत्सरात् => प्रक्षिपेत्+लिङ्गम्+ वत्सरात् कामदं भवेत्॥86॥ => कामदम्+ भवेत्॥86॥ विष्ण्वादिस्थापनं चैव => विष्ण्वादिस्थापनम्+ च+एव चैव => च+एव सप्तनवतितमोऽध्यायः॥97॥ => सप्तनवतितमः+अध्यायः॥97॥ अष्टनवतितमोऽध्यायः => अष्टनवतितमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच गौरीप्रतिष्ठाञ्च => गौरीप्रतिष्ठाम्+च सहितां शृणु। => सहिताम्+ शृणु। मण्डपाद्यं पुरो => मण्डपाद्यम्+ पुरः+ पुरो यच्च => पुरः+ यत्+च यच्च => यत्+च चाधिरोपयेत्॥1॥। => च+अधिरोपयेत्॥1॥। शय्यायान्तांश्च => शय्यायाम्+तान्+च मन्त्रान्मूर्त्त्यादिकान् => मन्त्रान्+मूर्त्त्यादिकान् आत्मविद्याशिवान्तञ्च => आत्मविद्याशिवान्तम्+च कुर्यादीशनिवेशनम्॥2॥ => कुर्यात्+ईशनिवेशनम्॥2॥ शक्तिं परां => शक्तिम्+ पराम्+ परां ततो => पराम्+ ततः+ ततो न्यस्य => ततः+ न्यस्य पिण्डीं क्रियाशक्तिस्वरूपिणीम्॥3॥ => पिण्डीम्+ क्रियाशक्तिस्वरूपिणीम्॥3॥ सदेशव्यापिकां ध्यात्वा => सदेशव्यापिकाम्+ ध्यात्वा न्यस्तरत्नादिकां तथा। => न्यस्तरत्नादिकाम्+ तथा। एवं संस्थाप्य => एवम्+ संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत्॥4॥ => ताम्+ पश्चात्+देवीम्+तस्याम्+नियोजयेत्॥4॥ पश्चाद्देवीन्तस्यान्नियोजयेत्॥4॥ => पश्चात्+देवीम्+तस्याम्+नियोजयेत्॥4॥ परशक्तिस्वरूपान्तां स्वाणुना => परशक्तिस्वरूपाम्+ताम्+ स्वाणुना ततो न्यसेत् => ततः+ न्यसेत् क्रियाशक्तिं पीठे => क्रियाशक्तिम्+ पीठे ज्ञानञ्च => ज्ञानम्+च ततोपि => ततः+अपि व्यापिनीं शक्तिं => व्यापिनीम्+ शक्तिम्+ शक्तिं समावाह्य => शक्तिम्+ समावाह्य अम्बिकां शिवनाम्नीञ्च => अम्बिकाम्+ शिवनाम्नीम्+च शिवनाम्नीञ्च => शिवनाम्नीम्+च ओं कूर्माय => ओम्+ कूर्माय ओं स्कन्दाय => ओम्+ स्कन्दाय ओं ह्रीँ => ओम्+ ह्रीँ ओं पद्मासनाय => ओम्+ पद्मासनाय केशवास्तथा। => केशवाः+तथा। ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं कर्णिकायै => ह्रीम्+ कर्णिकायै ओं क्षं => ओम्+ क्षम्+ क्षं पुष्कराक्षेभ्य => क्षम्+ पुष्कराक्षेभ्यः+ पुष्कराक्षेभ्य इहार्चयेत्। => पुष्कराक्षेभ्यः+ इह+अर्चयेत्। इहार्चयेत्। => इह+अर्चयेत्। ओं हाँ => ओम्+ हाँ ह्रीं च => ह्रीम्+ च ह्रूं क्रियायै => ह्रूम्+ क्रियायै ततो नमः। => ततः+ नमः। रुं धर्माय => रुम्+ धर्माय रुं ज्ञानाय => रुम्+ ज्ञानाय ओं वैराग्याय => ओम्+ वैराग्याय ओं वै => ओम्+ वै ओं रुम् => ओम्+ रुम् हुं वाचे => हुम्+ वाचे हुं च => हुम्+ च क्रैं ज्वालिन्यै => क्रैम्+ ज्वालिन्यै ततो नमः। => ततः+ नमः। ओं ह्रौं => ओम्+ ह्रौम्+ ह्रौं शमायै => ह्रौम्+ शमायै ततो नमः। => ततः+ नमः। ह्रौं रौं => ह्रौम्+ रौम्+ रौं क्रौं => रौम्+ क्रौम्+ क्रौं नवशक्त्यै => क्रौम्+ नवशक्त्यै गौं च => गौम्+ च गौं गौरीमूर्त्तये => गौम्+ गौरीमूर्त्तये गौर्य्या मूलमथोच्यते। => गौर्य्याः+ मूलम्+अथ+उच्यते। मूलमथोच्यते। => मूलम्+अथ+उच्यते। ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं सः => ह्रीम्+ सः गां ह्रूं => गाम्+ ह्रूम्+ ह्रूं ह्रीं => ह्रूम्+ ह्रीम्+ ह्रीं शिवो => ह्रीम्+ शिवः+ शिवो गूं => शिवः+ गूम्+ गूं स्यात् => गूम्+ स्यात् गों नेत्राय => गोम्+ नेत्राय ओं गौं => ओम्+ गौम्+ गौं विज्ञानशक्तये, => गौम्+ विज्ञानशक्तये, गूं क्रियाशक्तये => गूम्+ क्रियाशक्तये ओं सुं => ओम्+ सुम्+ सुं सुभगायै => सुम्+ सुभगायै ह्रीं बीजललिता => ह्रीम्+ बीजललिता ओं ह्रीं => ओम्+ ह्रीम्+ ह्रीं कामिन्यै => ह्रीम्+ कामिन्यै कामशालिनीमन्त्रैर्गौरीं प्रतिष्ठाप्य => कामशालिनीमन्त्रैः+गौरीम्+ प्रतिष्ठाप्य जप्त्वाथ => जप्त्वा+अथ नामाष्टनवतितमोऽध्यायः॥98॥ => नाम+अष्टनवतितमः+अध्यायः॥98॥ एकोनशततमोऽध्यायः => एकोनशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच सूर्य्यप्रतिष्ठाञ्च => सूर्य्यप्रतिष्ठाम्+च पूर्ववन्मण्डपादिकम्। => पूर्ववत्+मण्डपादिकम्। स्नानादिकञ्च => स्नानादिकम्+च विद्यामासनशय्यायां साङ्गं => विद्याम्+आसनशय्यायाम्+ साङ्गम्+ साङ्गं विन्यस्य => साङ्गम्+ विन्यस्य त्रितत्त्वं विन्यसेत्तत्र => त्रितत्त्वम्+ विन्यसेत्+तत्र विन्यसेत्तत्र => विन्यसेत्+तत्र सस्वरं खादिपञ्चकम्॥2॥ => सस्वरम्+ खादिपञ्चकम्॥2॥ पिण्डीं संशोध्य => पिण्डीम्+ संशोध्य सदेशपदपर्य्यन्तं विन्यस्य => सदेशपदपर्य्यन्तम्+ विन्यस्य सर्वतो मुख्या => सर्वतः+ मुख्या विधिवत्ततः। => विधिवत्+ततः। सूर्य्यं शक्त्यन्तं => सूर्य्यम्+ शक्त्यन्तम्+ शक्त्यन्तं स्थापयेद्गुरुः॥4॥ => शक्त्यन्तम्+ स्थापयेत्+गुरुः॥4॥ स्थापयेद्गुरुः॥4॥ => स्थापयेत्+गुरुः॥4॥ स्वाम्यन्तमथवादित्यं पादान्तन्नाम => स्वाम्यन्तम्+अथवा+आदित्यम्+ पादान्तम्+नाम पादान्तन्नाम => पादान्तम्+नाम सूर्य्यमन्त्रास्तु => सूर्य्यमन्त्राः+तु पूर्वेक्ता द्रष्टव्याः => पूर्वेक्ताः+ द्रष्टव्याः स्थापनेपि => स्थापने+अपि नामैकोनशततमोऽध्यायः॥99॥ => नाम+एकोनशततमः+अध्यायः॥99॥ शततमोऽध्यायः => शततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच द्वाराश्रितप्रतिष्ठाया वक्ष्यामि => द्वाराश्रितप्रतिष्ठायाः+ वक्ष्यामि विधिमप्यथ। => विधिम्+अपि+अथ। त्रयमात्मादिसेश्वरम्। => त्रयम्+आत्मादिसेश्वरम्। सन्निवेश्याथ => सन्निवेश्य+अथ जप्त्वात्र => जप्त्वा+अत्र द्वारादथो => द्वारात्+अथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रतः। => यजेत्+वास्तुम्+तत्र+एव+अनन्तमन्त्रतः। रत्नादिपञ्चकं न्यस्य => रत्नादिपञ्चकम्+ न्यस्य शन्तिहोमं विधाय => शन्तिहोमम्+ विधाय रुग् वचो => रुक्+ वचः+ वचो दूर्वा => वचः+ दूर्वा प्रासादाधश्च => प्रासादाधः+च रक्षार्थं प्रणवेन => रक्षार्थम्+ प्रणवेन द्वारमुत्तरतः => द्वारम्+उत्तरतः किञ्चिदाश्रितं सन्निवेशयेत्। => किञ्चित्+आश्रितम्+ सन्निवेशयेत्। आत्मतत्त्वमधो न्यस्य => आत्मतत्त्वम्+अधः+ न्यस्य विद्यातत्त्वञ्च => विद्यातत्त्वम्+च शिवमाकाशदेशे => शिवम्+आकाशदेशे व्यापकं सर्वमङ्गले। => व्यापकम्+ सर्वमङ्गले। ततो महेशनाथं => ततः+ महेशनाथम्+ महेशनाथं च => महेशनाथम्+ च विन्यसेन्मूलमन्त्रतः॥7॥ => विन्यसेत्+मूलमन्त्रतः॥7॥ द्वाराश्रितांश्च => द्वाराश्रितान्+च जुहुयाच्छतमर्द्धं वा => जुहुयात्+शतम्+अर्द्धम्+ वा द्विगुणं शक्तितोथवा॥8॥ => द्विगुणम्+ शक्तितः+अथवा॥8॥ शक्तितोथवा॥8॥ => शक्तितः+अथवा॥8॥ न्यूनादिदोषमोषार्थं हेतितो => न्यूनादिदोषमोषार्थम्+ हेतितः+ हेतितो जुहुयाच्छतम्। => हेतितः+ जुहुयात्+शतम्। जुहुयाच्छतम्। => जुहुयात्+शतम्। दिग्बलिम्पूर्ववद्धुत्त्वा => दिग्बलिम्+पूर्ववत्+हुत्त्वा प्रदद्याद्दक्षिणादिकम्॥9॥ => प्रदद्यात्+दक्षिणादिकम्॥9॥ शततमोऽध्यायः॥100॥ => शततमः+अध्यायः॥100॥ एकाधिकशततमोऽध्यायः => एकाधिकशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच प्रासादस्थापनं वक्ष्ये => प्रासादस्थापनम्+ वक्ष्ये तच्चैतन्यं स्वयोगतः। => तत्+चैतन्यम्+ स्वयोगतः। पूर्ववेद्याश्च => पूर्ववेद्याः+च स्वर्णाद्येकतमोद्भूतं पञ्चगव्येन => स्वर्णाद्येकतमोद्भूतम्+ पञ्चगव्येन मधुक्षीरयुतं कुम्भं => मधुक्षीरयुतम्+ कुम्भम्+ कुम्भं न्यस्तरत्नादिपञ्चकम्। => कुम्भम्+ न्यस्तरत्नादिपञ्चकम्। स्रग्वस्रं गन्धलिप्तञ्च => स्रग्वस्रम्+ गन्धलिप्तम्+च गन्धलिप्तञ्च => गन्धलिप्तम्+च चूतादिपल्लवानाञ्च => चूतादिपल्लवानाम्+च कृत्यञ्च => कृत्यम्+च सर्वात्मभिन्नमात्मानं स्वाणुना => सर्वात्मभिन्नम्+आत्मानम्+ स्वाणुना बोधयेच्छम्भौ => बोधयेत्+शम्भौ ततो गुरुः॥5॥ => ततः+ गुरुः॥5॥ विग्रहन्तद्गुणानाञ्च => विग्रहम्+तद्गुणानाम्+च बोधकञ्च => बोधकम्+च क्षान्तं वागीश्वरं => क्षान्तम्+ वागीश्वरम्+ वागीश्वरं तत्तु => वागीश्वरम्+ तत्+तु तत्तु => तत्+तु व्रातं तत्र => व्रातम्+ तत्र नाडीर्दश => नाडीः+दश प्राणानिन्द्रियाणि => प्राणान्+इन्द्रियाणि तदधिपाश्च => तदधिपाः+च शम्भुं व्यापिनञ्च => शम्भुम्+ व्यापिनम्+च व्यापिनञ्च => व्यापिनम्+च निरुन्ध्याद्रोधमुद्रया। => निरुन्ध्यात्+रोधमुद्रया। सुवर्णाद्युद्भवं यद्वा => सुवर्णाद्युद्भवम्+ यत्+वा यद्वा => यत्+वा पुरुषं पुरुषानुगम्॥10॥ => पुरुषम्+ पुरुषानुगम्॥10॥ संस्कृतन्ततः। => संस्कृतम्+ततः। शय्यायां कुम्भमारोप्य => शय्यायाम्+ कुम्भम्+आरोप्य कुम्भमारोप्य => कुम्भम्+आरोप्य रुद्रमुमापतिम्॥11॥ => रुद्रम्+उमापतिम्॥11॥ तस्मिंश्च => तस्मिन्+च होमञ्च => होमम्+च प्रोक्षणं स्पर्शनं => प्रोक्षणम्+ स्पर्शनम्+ स्पर्शनं जपम्॥12॥ => स्पर्शनम्+ जपम्॥12॥ सान्निध्याबोधनं सर्वं => सान्निध्याबोधनम्+ सर्वम्+ सर्वं भागत्रयविभागतः। => सर्वम्+ भागत्रयविभागतः। विधायैवं प्रकृत्यन्ते => विधाय+एवम्+ प्रकृत्यन्ते तं विनिवेशयेत्॥13॥ => तम्+ विनिवेशयेत्॥13॥ नामैकाधिकशततमोऽध्यायः॥101॥ => नाम+एकाधिकशततमः+अध्यायः॥101॥ द्व्यधिकशततमोऽध्यायः => द्व्यधिकशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच यथोद्दिष्टा => यथा+उद्दिष्टा तडागार्द्धप्रवेशाद्वा => तडागार्द्धप्रवेशात्+वा यद्वा => यत्+वा स्यान्मूर्त्तिमानतः। => स्यात्+मूर्त्तिमानतः। स च => सः+ च त्रिशूलयुक्तस्तु => त्रिशूलयुक्तः+तु अग्रचूलाभिधो मतः॥3॥ => अग्रचूलाभिधः+ मतः॥3॥ समाख्यातो मूर्ध्नि => समाख्यातः+ मूर्ध्नि बीजपूरकयुक्तो वा => बीजपूरकयुक्तः+ वा चित्रो ध्वजश्च => चित्रः+ ध्वजः+च ध्वजश्च => ध्वजः+च जङ्घातो यथा => जङ्घातः+ यथा जङ्घार्द्धतो भवेत्। => जङ्घार्द्धतः+ भवेत्। भवेद्वा => भवेत्+वा दण्डमानस्तु => दण्डमानः+तु तद्यदृच्छया॥5॥ => तत्+यदृच्छया॥5॥ समाख्यातो यस्तु => समाख्यातः+ यः+तु यस्तु => यः+तु शक्रैर्ग्रहै => शक्रैः+ग्रहैः रसैर्वापि => रसैः+वा+अपि हस्तैर्दण्डस्तु => हस्तैः+दण्डः+तु उत्तमादिक्रमेणैव => उत्तमादिक्रमेण+एव सूरिभिस्ततः। => सूरिभिः+ततः। शालजादिर्वा => शालजादिः+वा स दण्डः => सः+ दण्डः अयमारोप्यमाणस्तु => अयम्+आरोप्यमाणः+तु भङ्गमायाति => भङ्गम्+आयाति राज्ञोनिष्टं विजानीयाद्याजमानस्य => राज्ञः+अनिष्टम्+ विजानीयात्+याजमानस्य विजानीयाद्याजमानस्य => विजानीयात्+याजमानस्य पूर्ववच्छान्तिमाचरेत्। => पूर्ववत्+शान्तिम्+आचरेत्। द्वारपालादिपूजाञ्च => द्वारपालादिपूजाम्+च मन्त्राणान्तर्पणन्तथा॥9॥ => मन्त्राणाम्+तर्पणम्+तथा॥9॥ चूलकं दण्डं => चूलकम्+ दण्डम्+ दण्डं स्नापयेदस्त्रमन्त्रतः। => दण्डम्+ स्नापयेत्+अस्त्रमन्त्रतः। स्नापयेदस्त्रमन्त्रतः। => स्नापयेत्+अस्त्रमन्त्रतः। अनेनैव => अनेन+एव ध्वजं सम्प्रोक्ष्य => ध्वजम्+ सम्प्रोक्ष्य स्नानं प्रासादङ्कारयेत्ततः। => स्नानम्+ प्रासादम्+कारयेत्+ततः। प्रासादङ्कारयेत्ततः। => प्रासादम्+कारयेत्+ततः। रसमाच्छाद्य => रसम्+आच्छाद्य शय्यायां न्यस्य => शय्यायाम्+ न्यस्य लिङ्गवन्न्यासो न => लिङ्गवत्+न्यासः+ न ज्ञानं न => ज्ञानम्+ न तयार्थतत्त्वञ्च => तया+अर्थतत्त्वम्+च विद्यातत्त्वं द्वितीयकम्। => विद्यातत्त्वम्+ द्वितीयकम्। शिवतत्त्वं पुनर्ध्वजे॥13॥ => शिवतत्त्वम्+ पुनः+ध्वजे॥13॥ पुनर्ध्वजे॥13॥ => पुनः+ध्वजे॥13॥ निष्कलञ्च => निष्कलम्+च शिवन्तत्र => शिवम्+तत्र न्यस्याङ्गानि => न्यस्य+अङ्गानि ततो मन्त्री => ततः+ मन्त्री प्रतिभागञ्च => प्रतिभागम्+च तैस्तु => तैः+तु अन्यथापि => अन्यथा+अपि कृतं यच्च => कृतम्+ यत्+च यच्च => यत्+च ध्वजसंस्कारणं क्वचित्॥15॥ => ध्वजसंस्कारणम्+ क्वचित्॥15॥ अस्त्रयागविधावेवं तत्सर्वमुपदर्शितम्। => अस्त्रयागविधौ+एवम्+ तत्+सर्वम्+उपदर्शितम्। तत्सर्वमुपदर्शितम्। => तत्+सर्वम्+उपदर्शितम्। होमादिकं विधायाथ => होमादिकम्+ विधाय+अथ विधायाथ => विधाय+अथ शिवं सम्पूज्य => शिवम्+ सम्पूज्य सर्वतत्त्वमयं ध्यात्वा => सर्वतत्त्वमयम्+ ध्यात्वा शिवञ्च => शिवम्+च व्यापकं न्यसेत्। => व्यापकम्+ न्यसेत्। अनन्तं कालरुद्रञ्च => अनन्तम्+ कालरुद्रम्+च कालरुद्रञ्च => कालरुद्रम्+च भुवनैर्लोकपालैश्च => भुवनैः+लोकपालैः+च शतरुद्रादिभिर्वृतम्॥19॥ => शतरुद्रादिभिः+वृतम्॥19॥ ब्रह्माण्डकमिदं ध्यात्वा => ब्रह्माण्डकम्+इदम्+ ध्यात्वा जङ्घायाञ्च => जङ्घायाम्+च सर्वावरणसञ्ज्ञञ्च => सर्वावरणसञ्ज्ञम्+च योगाष्टकसमायुक्तं नाशावधिगुणत्रयम्॥21॥ => योगाष्टकसमायुक्तम्+ नाशावधिगुणत्रयम्॥21॥ पटस्थं पुरुषं => पटस्थम्+ पुरुषम्+ पुरुषं सिंहं => पुरुषम्+ सिंहम्+ सिंहं वामञ्च => सिंहम्+ वामम्+च वामञ्च => वामम्+च मञ्जरीवेदिकायाञ्च => मञ्जरीवेदिकायाम्+च मायां सरुद्राञ्च => मायाम्+ सरुद्राम्+च सरुद्राञ्च => सरुद्राम्+च विद्याश्चामलसारके। => विद्याः+च+अमलसारके। चेश्वरं बिन्दुं => च+ईश्वरम्+ बिन्दुम्+ बिन्दुं विद्येश्वरसमन्वितम्॥23॥ => बिन्दुम्+ विद्येश्वरसमन्वितम्॥23॥ जटाजूटञ्च => जटाजूटम्+च तं विद्याच्छूलं => तम्+ विद्यात्+शूलम्+ विद्याच्छूलं चन्द्रार्द्धरूपकम्। => विद्यात्+शूलम्+ चन्द्रार्द्धरूपकम्। शक्तित्रयं च => शक्तित्रयम्+ च तत्रैव => तत्र+एव नादं विभाव्य => नादम्+ विभाव्य कुण्डलीं शक्तिमिति => कुण्डलीम्+ शक्तिम्+इति शक्तिमिति => शक्तिम्+इति वाथ => वा+अथ लिङ्गं पिण्डिकयाथवा॥25॥ => लिङ्गम्+ पिण्डिकया+अथवा॥25॥ पिण्डिकयाथवा॥25॥ => पिण्डिकया+अथवा॥25॥ सुमन्त्रैश्च => सुमन्त्रैः+च यजमानो ध्वजे => यजमानः+ ध्वजे फलमीहितम्॥27॥ => फलम्+ईहितम्॥27॥ पाशुपतं ध्यायन् => पाशुपतम्+ ध्यायन् स्थिरमन्त्राधिपैर्युतम्। => स्थिरमन्त्राधिपैः+युतम्। शस्त्रयुक्तांश्च => शस्त्रयुक्तान्+च न्यूनादिदोषशान्त्यर्थं हुत्वा => न्यूनादिदोषशान्त्यर्थम्+ हुत्वा दक्षिणां दद्याद् => दक्षिणाम्+ दद्यात्+ दद्याद् यजमानो => दद्यात्+ यजमानः+ यजमानो दिवं => यजमानः+ दिवम्+ दिवं व्रजेत्॥29॥ => दिवम्+ व्रजेत्॥29॥ प्रतिमालिङ्गवेदीनां यावन्तः => प्रतिमालिङ्गवेदीनाम्+ यावन्तः तावद्युगसहस्राणि => तावत्+युगसहस्राणि कर्त्तुर्भोगभुजः => कर्त्तुः+भोगभुजः ध्वजारोहणादिविधिर्नाम => ध्वजारोहणादिविधिः+नाम द्व्यधिकशततमोऽध्यायः॥102॥ => द्व्यधिकशततमः+अध्यायः॥102॥ त्र्यधिकशततमोऽध्यायः => त्र्यधिकशततमः+अध्यायः जीर्णोद्धारः। => जीर्णो+उद्धारः। ईश्वर उवाच => ईश्वरः+ उवाच जीर्णादीनाञ्च => जीर्णादीनाम्+च लिङ्गानामुद्धारं विधिना => लिङ्गानाम्+उद्धारम्+ विधिना लक्ष्मोज्झितञ्च => लक्ष्मोज्झितम्+च भग्नञ्च => भग्नम्+च स्थूलं वज्रहतं => स्थूलम्+ वज्रहतम्+ वज्रहतं तथा॥1॥ => वज्रहतम्+ तथा॥1॥ सम्पुटं स्फुटितं => सम्पुटम्+ स्फुटितम्+ स्फुटितं व्यङ्गं => स्फुटितम्+ व्यङ्गम्+ व्यङ्गं लिङ्गमित्येवमादिकम्। => व्यङ्गम्+ लिङ्गम्+इति+एवम्+आदिकम्। लिङ्गमित्येवमादिकम्। => लिङ्गम्+इति+एवम्+आदिकम्। इत्यादिदुष्टलिङ्गानां योज्या => इत्यादिदुष्टलिङ्गानाम्+ योज्या चालितञ्चलितं लिङ्गमत्यर्थं => चालितम्+चलितम्+ लिङ्गम्+अत्यर्थम्+ लिङ्गमत्यर्थं विषमस्थितम्। => लिङ्गम्+अत्यर्थम्+ विषमस्थितम्। दिङ्मूढं पातितं => दिङ्मूढम्+ पातितम्+ पातितं लिङ्गं => पातितम्+ लिङ्गम्+ लिङ्गं मध्यस्थं => लिङ्गम्+ मध्यस्थम्+ मध्यस्थं पतितं => मध्यस्थम्+ पतितम्+ पतितं तथा॥3॥ => पतितम्+ तथा॥3॥ एवं विधञ्च => एवम्+ विधम्+च विधञ्च => विधम्+च निर्व्रणञ्च => निर्व्रणम्+च भवेद्यदि। => भवेत्+यदि। तदपाक्रियते => तत्+अपाक्रियते ततोऽन्यत्रापि => ततः+अन्यत्र+अपि सुस्थितं दुस्थितं => सुस्थितम्+ दुस्थितम्+ दुस्थितं वापि => दुस्थितम्+ वा+अपि वापि => वा+अपि शिवलिङ्गं न => शिवलिङ्गम्+ न स्थापनं कुर्य्यात् => स्थापनम्+ कुर्य्यात् पूजादिभिश्च => पूजादिभिः+च संयुक्तं जीर्णाद्यमपि => संयुक्तम्+ जीर्णाद्यम्+अपि जीर्णाद्यमपि => जीर्णाद्यम्+अपि मण्डपमीशे => मण्डपम्+ईशे वास्तुदेवांस्तु => वास्तुदेवान्+तु दिग्बलिं च => दिग्बलिम्+ च बहिर्दत्त्वा => बहिः+दत्त्वा स्वयं गुरुः॥8॥ => स्वयम्+ गुरुः॥8॥ शम्भुं विज्ञापयेत्ततः। => शम्भुम्+ विज्ञापयेत्+ततः। विज्ञापयेत्ततः। => विज्ञापयेत्+ततः। दुष्टलिङ्गमिदं शम्भोः => दुष्टलिङ्गम्+इदम्+ शम्भोः शान्तिरुद्धरणस्य => शान्तिः+उद्धरणस्य रुचिस्तवादिविधिना => रुचिः+तव+अदिविधिना मां शिव। => माम्+ शिव। एवं विज्ञाप्य => एवम्+ विज्ञाप्य देवेशं शान्तिहोमं => देवेशम्+ शान्तिहोमम्+ शान्तिहोमं समाचरेत्॥10॥ => शान्तिहोमम्+ समाचरेत्॥10॥ मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतम्। => मध्वाज्यक्षीरदूर्वाभिः+मूलेन+अष्टाधिकम्+ शतम्। ततो लिङ्गं => ततः+ लिङ्गम्+ लिङ्गं च => लिङ्गम्+ च ओं व्यापकेश्वरायेति => ओम्+ व्यापकेश्वराय+इति व्यापकेश्वरायेति => व्यापकेश्वराय+इति नात्यन्तं शिववादिना। => न+अत्यन्तम्+ शिववादिना। ओं व्यापकं => ओम्+ व्यापकम्+ व्यापकं हृदयेश्वराय => व्यापकम्+ हृदयेश्वराय ओं व्यापकेश्वराय => ओम्+ व्यापकेश्वराय ततस्तत्राश्रितं तत्त्वं => ततः+तत्र+आश्रितम्+ तत्त्वम्+ तत्त्वं श्रावयेदस्त्रमन्त्रतः॥12॥ => तत्त्वम्+ श्रावयेत्+अस्त्रमन्त्रतः॥12॥ श्रावयेदस्त्रमन्त्रतः॥12॥ => श्रावयेत्+अस्त्रमन्त्रतः॥12॥ कोपीह => कः+अपि+इह कोपि => कः+अपि लिङ्गमाश्रित्य => लिङ्गम्+आश्रित्य लिङ्गन्त्यक्त्वा => लिङ्गम्+त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र => शिवाज्ञाभिः+यत्र+इष्टम्+ तत्र विद्याविद्येश्वरैर्युक्तः => विद्याविद्येश्वरैः+युक्तः स भवोत्र => सः+ भवः+अत्र भवोत्र => भवः+अत्र सहस्रं प्रतिभागे => सहस्रम्+ प्रतिभागे कुशैर्जपेत्ततः। => कुशैः+जपेत्+ततः। दत्त्वार्घ्यं च => दत्त्वा+अर्घ्यम्+ च तत्त्वतत्त्वाधिपांस्तथा॥15॥ => तत्त्वतत्त्वाधिपान्+तथा॥15॥ शिवमन्तं गृणन् => शिवम्+अन्तम्+ गृणन् निक्षिपेन्मन्त्री => निक्षिपेत्+मन्त्री पुष्ठ्यर्थं जुहुयाच्छतम्॥17॥ => पुष्ठ्यर्थम्+ जुहुयात्+शतम्॥17॥ जुहुयाच्छतम्॥17॥ => जुहुयात्+शतम्॥17॥ दिक्पतीनाञ्च => दिक्पतीनाम्+च शतं शतम्। => शतम्+ शतम्। रक्षां विधाय => रक्षाम्+ विधाय लिङ्गमन्यत्ततस्तत्र => लिङ्गम्+अन्यत्+ततः+तत्र स्थापयेद् गुरुः। => स्थापयेत्+ गुरुः। असुरैर्मुनिभिर्गोत्रैस्तन्त्रविद्भिः => असुरैः+मुनिभिः+गोत्रैः+तन्त्रविद्भिः जीर्णं वाप्यथवा => जीर्णम्+ वा+अपि+अथवा वाप्यथवा => वा+अपि+अथवा भग्नं विधिनापि => भग्नम्+ विधिना+अपि विधिनापि => विधिना+अपि एष एव => एषः+ एव कार्यो जीर्णधामसमुद्धृतौ॥20॥ => कार्यः+ जीर्णधामसमुद्धृतौ॥20॥ मन्त्रगणं न्यस्य => मन्त्रगणम्+ न्यस्य मरणं प्रोक्तं => मरणम्+ प्रोक्तम्+ प्रोक्तं विस्तारे => प्रोक्तम्+ विस्तारे तद्रव्यं श्रेष्ठद्रव्यं => तद्रव्यम्+ श्रेष्ठद्रव्यम्+ श्रेष्ठद्रव्यं वा => श्रेष्ठद्रव्यम्+ वा सकार्यं तत्प्रमाणकम्। => सकार्यम्+ तत्प्रमाणकम्। जीर्णोद्धारो नाम => जीर्णोद्धारः+ नाम त्र्यधिकशततमोऽध्यायः॥103॥ => त्र्यधिकशततमः+अध्यायः॥103॥ चतुरधिकशततमोऽध्यायः => चतुरधिकशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच प्रासादसामान्यलक्षणं ते => प्रासादसामान्यलक्षणम्+ ते भित्तेर्भागेन => भित्तेः+भागेन क्षेत्रेन्तर्भागे => क्षेत्रे+अन्तर्भागे सुषिरं भागविस्तीर्णं => सुषिरम्+ भागविस्तीर्णम्+ भागविस्तीर्णं भित्तयो => भागविस्तीर्णम्+ भित्तयः+ भित्तयो भागविस्तरात्। => भित्तयः+ भागविस्तरात्। त्रिभिस्तु => त्रिभिः+तु शेषो भित्तिरिति => शेषः+ भित्तिः+इति भित्तिरिति => भित्तिः+इति भक्तेथवा => भक्ते+अथवा भित्तिर्भागैकविस्तरात्॥4॥ => भित्तिः+भागैकविस्तरात्॥4॥ गर्भो भागेन => गर्भः+ भागेन विस्तीर्णो भागद्वयेन => विस्तीर्णः+ भागद्वयेन विस्ताराद् द्विगुणो => विस्तारात्+ द्विगुणः+ द्विगुणो वापि => द्विगुणः+ वा+अपि वापि => वा+अपि सपादद्विगुणोऽपि => सपादद्विगुणः+अपि अर्द्धार्द्धद्विगुणो वापि => अर्द्धार्द्धद्विगुणः+ वा+अपि वापि => वा+अपि क्वचिदुच्छ्रयः। => क्वचित्+उच्छ्रयः। क्वचिद्भवेत्॥6॥ => क्वचित्+भवेत्॥6॥ परिधिस्त्र्यंशको मध्ये => परिधिः+त्र्यंशकः+ मध्ये रथकांस्तत्र => रथकान्+तत्र चामुण्डं भैरवं => चामुण्डम्+ भैरवम्+ भैरवं तेषु => भैरवम्+ तेषु नाट्येशं च => नाट्येशम्+ च देवानामष्टौ => देवानाम्+अष्टौ चतुरोऽपि => चतुरः+अपि प्रदक्षिणं बहिः => प्रदक्षिणम्+ बहिः स्थाप्या स्कन्दोग्निर्वायुगोचरे॥9॥ => स्थाप्याः+ स्कन्दः+अग्निः+वायुगोचरे॥9॥ स्कन्दोग्निर्वायुगोचरे॥9॥ => स्कन्दः+अग्निः+वायुगोचरे॥9॥ एवं यमादयो => एवम्+ यमादयः+ यमादयो न्यस्याः => यमादयः+ न्यस्याः स्वस्यां स्वस्यां => स्वस्याम्+ स्वस्याम्+ स्वस्यां दिशि => स्वस्याम्+ दिशि शिखरं कृत्वा => शिखरम्+ कृत्वा त्वग्नेः => तु+अग्नेः सकण्ठो मलसारकः। => सकण्ठः+ मलसारकः। पुष्पकश्चान्यः => पुष्पकः+च+अन्यः कैलासो मणिकस्तथा॥11॥ => कैलासः+ मणिकः+तथा॥11॥ मणिकस्तथा॥11॥ => मणिकः+तथा॥11॥ त्रिविष्टपञ्च => त्रिविष्टपम्+च पञ्चैव => पञ्च+एव चतुरस्रस्तु => चतुरस्रः+तु तत्राद्यो द्वितीयोपि => तत्र+आद्यः+ द्वितीयः+अपि द्वितीयोपि => द्वितीयः+अपि वृत्तो वृत्तायतश्चान्यो => वृत्तः+ वृत्तायतः+च+अन्यः+ वृत्तायतश्चान्यो ह्यष्टास्रश्चापि => वृत्तायतः+च+अन्यः+ हि+अष्टास्रः+च+अपि ह्यष्टास्रश्चापि => हि+अष्टास्रः+च+अपि एकैको नवधाभेदैश्चत्वारिंशच्च => एकैकः+ नवधाभेदैः+चत्वारिंशत्+च नवधाभेदैश्चत्वारिंशच्च => नवधाभेदैः+चत्वारिंशत्+च प्रथमो मेरुर्द्वितीयो => प्रथमः+ मेरुः+द्वितीयः+ मेरुर्द्वितीयो मन्दरस्तथा। => मेरुः+द्वितीयः+ मन्दरः+तथा। मन्दरस्तथा। => मन्दरः+तथा। विमानञ्च => विमानम्+च सर्वतोभद्र एव => सर्वतोभद्रः+ एव चरुको नन्दिको => चरुकः+ नन्दिकः+ नन्दिको नन्दिर्वर्द्धमानस्तथापरः। => नन्दिकः+ नन्दिः+वर्द्धमानः+तथा+अपरः। नन्दिर्वर्द्धमानस्तथापरः। => नन्दिः+वर्द्धमानः+तथा+अपरः। श्रीवत्सश्चेति => श्रीवत्सः+च+इति गृहराजश्च => गृहराजः+च शालागृहञ्च => शालागृहम्+च विशालश्च => विशालः+च समो ब्रह्म => समः+ ब्रह्म मन्दिरं भुवनन्तथा॥16॥ => मन्दिरम्+ भुवनम्+तथा॥16॥ भुवनन्तथा॥16॥ => भुवनम्+तथा॥16॥ नवैते => नव+एते बलयो दुन्दुभिः => बलयः+ दुन्दुभिः पद्मो महापद्मक => पद्मः+ महापद्मकः+ महापद्मक एव => महापद्मकः+ एव वान्य उष्णीषः => वा+अन्यः+ उष्णीषः शङ्खश्च => शङ्खः+च कलशस्तथा। => कलशः+तथा। खवृक्षश्च => खवृक्षः+च तथाप्येते => तथा+अपि+एते गजोथ => गजः+अथ वृषभो हंसो => वृषभः+ हंसः+ हंसो गरुत्मान्नृक्षनायकः। => हंसः+ गरुत्मान्+ऋक्षनायकः। गरुत्मान्नृक्षनायकः। => गरुत्मान्+ऋक्षनायकः। भूषणो भूधरश्चान्न्ये => भूषणः+ भूधरः+च+अन्न्ये भूधरश्चान्न्ये => भूधरः+च+अन्न्ये समुद्भूता नवैते => समुद्भूताः+ नव+एते नवैते => नव+एते वज्रं चक्रन्तथा => वज्रम्+ चक्रम्+तथा चक्रन्तथा => चक्रम्+तथा चान्यत् => च+अन्यत् स्वस्तिकं वज्रस्वस्तिकम्॥20॥ => स्वस्तिकम्+ वज्रस्वस्तिकम्॥20॥ चित्रं स्वस्तिकखड्गञ्च => चित्रम्+ स्वस्तिकखड्गम्+च स्वस्तिकखड्गञ्च => स्वस्तिकखड्गम्+च श्रीकण्ठ एव => श्रीकण्ठः+ एव विजयो नामतश्चैते => विजयः+ नामतः+च+एते नामतश्चैते => नामतः+च+एते नगराणामिमाः => नगराणाम्+इमाः सञ्ज्ञा लाटादीनामिमास्तथा। => सञ्ज्ञाः+ लाटादीनाम्+इमाः+तथा। लाटादीनामिमास्तथा। => लाटादीनाम्+इमाः+तथा। ग्रीवार्द्धेनोन्नतञ्चूलम्पृथुलञ्च => ग्रीवार्द्धेन+उन्नतम्+चूलम्+पृथुलम्+च वेदिकाङ्कृत्वा => वेदिकाम्+कृत्वा कण्ठं तु => कण्ठम्+ तु कर्त्तव्यं चतुर्भिस्तु => कर्त्तव्यम्+ चतुर्भिः+तु चतुर्भिस्तु => चतुर्भिः+तु ह्युदाहृता॥24॥ => हि+उदाहृता॥24॥ महताङ्गर्भपादतः। => महताम्+गर्भपादतः। उछ्राया द्विगुणास्तेषामन्यथा => उछ्रायाः+ द्विगुणाः+तेषाम्+अन्यथा द्विगुणास्तेषामन्यथा => द्विगुणाः+तेषाम्+अन्यथा अङ्गुलानां शतादिह। => अङ्गुलानाम्+ शतात्+इह। शतादिह। => शतात्+इह। उत्तमान्यपि => उत्तमानि+अपि त्रीण्येव => त्रीणि+एव स्युस्त्रीण्येव => स्युः+त्रीणि+एव विस्तारो ह्युछ्रायोऽभ्यधिकस्त्रिधा॥27॥ => विस्तारः+ हि+उछ्रायः+अभ्यधिकः+त्रिधा॥27॥ ह्युछ्रायोऽभ्यधिकस्त्रिधा॥27॥ => हि+उछ्रायः+अभ्यधिकः+त्रिधा॥27॥ चतुर्भिरष्टभिर्वापि => चतुर्भिः+अष्टभिः+वा+अपि दशभिरङ्गुलैस्ततः। => दशभिः+अङ्गुलैः+ततः। विशाखास्तदुदुम्बरे॥28॥ => विशाखाः+तत्+उदुम्बरे॥28॥ बाहुल्यं सर्वेषामेव => बाहुल्यम्+ सर्वेषाम्+एव सर्वेषामेव => सर्वेषाम्+एव शाखाभिर्द्वारमिष्टदम्॥29॥ => शाखाभिः+द्वारम्+इष्टदम्॥29॥ शाखाशेषं विभूषयेत्॥30॥ => शाखाशेषम्+ विभूषयेत्॥30॥ त्वभूतिता। => तु+अभूतिता। भयं द्वारे => भयम्+ द्वारे दारिद्र्यं वर्णविद्धे => दारिद्र्यम्+ वर्णविद्धे दारिद्र्यं शिलाविद्धेन => दारिद्र्यम्+ शिलाविद्धेन दारिद्र्यं वेधदोषो => दारिद्र्यम्+ वेधदोषः+ वेधदोषो न => वेधदोषः+ न छेदादुत्पाटनाद्वापि => छेदात्+उत्पाटनात्+वा+अपि सीमाया द्विगुणत्यागाद् => सीमायाः+ द्विगुणत्यागात्+ द्विगुणत्यागाद् वेधदोषो => द्विगुणत्यागात्+ वेधदोषः+ वेधदोषो न => वेधदोषः+ न सामान्यप्रासादलक्षणं नाम => सामान्यप्रासादलक्षणम्+ नाम चतुरधिकशततमोऽध्यायः॥104॥ => चतुरधिकशततमः+अध्यायः॥104॥ पञ्चाधिकशततमोऽध्यायः => पञ्चाधिकशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच नगरग्रामदुर्गाद्या गृहप्रासादवृद्धये। => नगरग्रामदुर्गाद्याः+ गृहप्रासादवृद्धये। एकाशीतिपदैर्वस्तुं पूजयेत् => एकाशीतिपदैः+वस्तुम्+ पूजयेत् प्रागास्या दशधा => प्रागास्याः+ दशधा नाड्यस्तासां नामानि => नाड्यः+तासाम्+ नामानि सुभद्राथ => सुभद्रा+अथ द्वादशान्याश्च => द्वादश+अन्याः+च लक्ष्मीर्विभूतिर्विमला => लक्ष्मीः+विभूतिः+विमला स्मृतास्तत्र => स्मृताः+तत्र ईशाद्यष्टाष्टकं दिक्षु => ईशाद्यष्ट+अष्टकम्+ दिक्षु यजेदीशं धनञ्जयम्। => यजेत्+ईशम्+ धनञ्जयम्। शक्रमर्कं तथा => शक्रम्+अर्कम्+ तथा सत्यं भृशं => सत्यम्+ भृशम्+ भृशं व्योम => भृशम्+ व्योम हव्यवाहञ्च => हव्यवाहम्+च पूषाणं वितथं => पूषाणम्+ वितथम्+ वितथं भौममेव => वितथम्+ भौमम्+एव भौममेव => भौमम्+एव कृतान्तमथ => कृतान्तम्+अथ गन्धर्वं भृङ्गं => गन्धर्वम्+ भृङ्गम्+ भृङ्गं मृगञ्च => भृङ्गम्+ मृगम्+च मृगञ्च => मृगम्+च पितरं द्वारपालञ्च => पितरम्+ द्वारपालम्+च द्वारपालञ्च => द्वारपालम्+च सुग्रीवं पुष्पदन्तकम्। => सुग्रीवम्+ पुष्पदन्तकम्। वरुणं दैत्यशेषौ => वरुणम्+ दैत्यशेषौ यक्ष्माणं पश्चिमे => यक्ष्माणम्+ पश्चिमे रोगाहिमुख्यो भल्लाटः => रोगाहिमुख्यः+ भल्लाटः सौभाग्यमदितिर्दितिः। => सौभाग्यम्+अदितिः+दितिः। पदगो ब्रह्मा => पदगः+ ब्रह्मा पूज्योर्द्धे => पूज्यः+अर्द्धे ब्रह्मेशान्तरकोष्ठस्थमायाख्यान्तु => ब्रह्मेशान्तरकोष्ठस्थमायाख्याम्+तु तदधश्चापवत्साख्यं केन्द्रान्तरेषु => तदधः+च+आपवत्साख्यम्+ केन्द्रान्तरेषु तदधो द्व्यंशे => तदधः+ द्व्यंशे त्वधः॥10॥ => तु+अधः॥10॥ विष्णुमिन्दुमिन्द्रं त्वधो => विष्णुम्+इन्दुम्+इन्द्रम्+ तु+अधः+ त्वधो जयम्। => तु+अधः+ जयम्। वरुणब्रह्मणोर्म्मध्ये => वरुणब्रह्मणोः+मध्ये मित्राख्यं षट्पदे => मित्राख्यम्+ षट्पदे नित्यं द्विपञ्च => नित्यम्+ द्विपम्+च द्विपञ्च => द्विपम्+च तदधो द्व्यङ्घ्रिगं => तदधः+ द्व्यङ्घ्रिगम्+ द्व्यङ्घ्रिगं यक्ष्म => द्व्यङ्घ्रिगम्+ यक्ष्म चरकीं स्कन्दविकटं => चरकीम्+ स्कन्दविकटम्+ स्कन्दविकटं विदारीं => स्कन्दविकटम्+ विदारीम्+ विदारीं पूतनां => विदारीम्+ पूतनाम्+ पूतनां क्रमात्। => पूतनाम्+ क्रमात्। जम्भं पापं => जम्भम्+ पापम्+ पापं पिलिपिच्छं => पापम्+ पिलिपिच्छम्+ पिलिपिच्छं यजेदीशादिबाह्यतः॥13॥ => पिलिपिच्छम्+ यजेत्+ईशादिबाह्यतः॥13॥ यजेदीशादिबाह्यतः॥13॥ => यजेत्+ईशादिबाह्यतः॥13॥ एकाशीतिपदं वेश्म => एकाशीतिपदम्+ वेश्म मण्डपश्च => मण्डपः+च पूर्ववद्देवताः => पूर्ववत्+देवताः पूज्या ब्रह्म => पूज्याः+ ब्रह्म मरीचिश्च => मरीचिः+च विवस्वांश्च => विवस्वान्+च मित्रं पृथ्वीधरस्तथा। => मित्रम्+ पृथ्वीधरः+तथा। पृथ्वीधरस्तथा। => पृथ्वीधरः+तथा। दशकोष्ठस्थिता दिक्षु => दशकोष्ठस्थिताः+ दिक्षु त्वन्ये => तु+अन्ये तथेशाग्नी => तथा+ईशाग्नी यज्ञाद्योकः => यज्ञात्+योकः क्रमाद् गुह। => क्रमात्+ गुह। सदिग्विंशत्करैर्दैर्घ्यादष्टाविंशति => सदिग्विंशत्करैः+दैर्घ्यात्+अष्टाविंशति शिवाख्यश्च => शिवाख्यः+च सदोभयोः। => सदा+उभयोः। रुद्रद्विगुणिता नाहाः => रुद्रद्विगुणिताः+ नाहाः पृथुष्णोभिर्विना => पृथुष्णोभिः+विना स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश्चैव => स्यात्+ग्रहद्विगुणम्+ दैर्घ्यात्+तिथिभिः+च+एव दैर्घ्यात्तिथिभिश्चैव => दैर्घ्यात्+तिथिभिः+च+एव अन्येषां पृथक् => अन्येषाम्+ पृथक् कुड्यन्तु => कुड्यम्+तु भेदादनेकधा॥20॥ => भेदात्+अनेकधा॥20॥ तुल्यञ्च => तुल्यम्+च वीथीभिर्द्वारवीथी => वीथीभिः+द्वारवीथी विनाग्रतः। => विना+अग्रतः। श्रीजयं पृष्ठतो => श्रीजयम्+ पृष्ठतः+ पृष्ठतो हीनं => पृष्ठतः+ हीनम्+ हीनं भद्रोयं => हीनम्+ भद्रः+अयम्+ भद्रोयं पार्श्वयोर्व्विना॥21॥ => भद्रः+अयम्+ पार्श्वयोः+विना॥21॥ पार्श्वयोर्व्विना॥21॥ => पार्श्वयोः+विना॥21॥ वीथ्यर्द्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम्॥22॥ => वीथ्यर्द्धेन+उपवीथ्याद्यम्+एकद्वित्रिपुरान्वितम्॥22॥ सामान्यानथ => सामान्यान्+अथ गृहं वक्ष्ये => गृहम्+ वक्ष्ये सर्वेषां सर्वकामदम्। => सर्वेषाम्+ सर्वकामदम्। एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात्॥23॥ => एकद्वित्रिचतुःशालम्+अष्टशालम्+ यथाक्रमात्॥23॥ एकं याम्ये => एकम्+ याम्ये सौमास्यं द्वे => सौमास्यम्+ द्वे चतुःशालन्तु => चतुःशालम्+तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः॥24॥ => साम्मुख्यात्+तयोः+इन्द्रेन्द्रमुक्तयोः॥24॥ शिवास्यमम्बुपास्यैष इन्द्रास्ये => शिवास्यम्+अम्बुपास्य+एषः+ इन्द्रास्ये द्ण्डाख्यं प्राग्याम्येवातसञ्ज्ञकम्॥25॥ => द्ण्डाख्यम्+ प्राग्याम्येवातसञ्ज्ञकम्॥25॥ गृहवल्याख्यं त्रिशूलं => गृहवल्याख्यम्+ त्रिशूलम्+ त्रिशूलं तद्विनर्द्धिकृत्। => त्रिशूलम्+ तद्विनर्द्धिकृत्। पूर्वशालाविहीनं स्यात् => पूर्वशालाविहीनम्+ स्यात् सुक्षेत्रं वृद्धिदायकम्॥26॥ => सुक्षेत्रम्+ वृद्धिदायकम्॥26॥ भवेच्छूली => भवेत्+शूली त्रिशालं वृद्धिकृत् => त्रिशालम्+ वृद्धिकृत् यक्षघ्नं जलहीनौकः => यक्षघ्नम्+ जलहीनौकः सुतघ्नं बहुशत्रुकृत्॥27॥ => सुतघ्नम्+ बहुशत्रुकृत्॥27॥ इन्द्रादिक्रमतो वच्मि => इन्द्रादिक्रमतः+ वच्मि गृहाण्यहम्। => गृहाणि+अहम्। प्रक्षालानुस्रगावासमग्नौ => प्रक्षालानुस्रगावासम्+अग्नौ कुर्यादीशे => कुर्यात्+ईशे स्वामिहस्तमितं वेश्म => स्वामिहस्तमितम्+ वेश्म विस्तारायामपिण्डिकम्॥30॥ => विस्तारायाम्+अपिण्डिकम्॥30॥ त्रिगुणं हस्तसंयुक्तं => त्रिगुणम्+ हस्तसंयुक्तम्+ हस्तसंयुक्तं कृत्वाष्टांशैर्हृतं => हस्तसंयुक्तम्+ कृत्वा+अष्टांशैः+हृतम्+ कृत्वाष्टांशैर्हृतं तथा। => कृत्वा+अष्टांशैः+हृतम्+ तथा। तच्छेषोयं स्थितस्तेन => तच्छेषः+अयम्+ स्थितः+तेन स्थितस्तेन => स्थितः+तेन वायसान्तं ध्वजादिकम्॥31॥ => वायसान्तम्+ ध्वजादिकम्॥31॥ रसर्षिवसुतो भवेत्। => रसर्षिवसुतः+ भवेत्। सर्वनाशकरं वेश्म => सर्वनाशकरम्+ वेश्म चान्ते => च+अन्ते तस्माच्च => तस्मात्+च शुभकृन्निलयो मतः। => शुभकृत्+निलयः+ मतः। समो वा => समः+ वा हट्ट एव => हट्टे+ एव दिक्ष्वष्टाष्टकसङ्ख्यया॥34॥ => दिक्षु+अष्टाष्टकसङ्ख्यया॥34॥ फलान्येषां यथाक्रमम्। => फलानि+एषाम्+ यथाक्रमम्। भयं नारी => भयम्+ नारी चलत्वं च => चलत्वम्+ च जयो वृद्धिः => जयः+ वृद्धिः कलिश्च => कलिः+च नैस्व्यञ्च => नैस्व्यम्+च प्राग्द्वारेष्वष्टसु => प्राग्द्वारेषु+अष्टसु दाहोऽसुखं सुहृन्नाशो => दाहः+असुखम्+ सुहृन्नाशः+ सुहृन्नाशो धननाशो => सुहृन्नाशः+ धननाशः+ धननाशो मृतिर्द्धनम्॥36॥ => धननाशः+ मृतिः+धनम्॥36॥ मृतिर्द्धनम्॥36॥ => मृतिः+धनम्॥36॥ शिल्पित्वं तनयः => शिल्पित्वम्+ तनयः स्याच्च => स्यात्+च शेषं भोगं => शेषम्+ भोगम्+ भोगं चापत्यञ्च => भोगम्+ च+अपत्यम्+च चापत्यञ्च => च+अपत्यम्+च रोगो मदार्त्तिमुख्यत्वं => रोगः+ मदार्त्तिमुख्यत्वम्+ मदार्त्तिमुख्यत्वं चार्थायुः => मदार्त्तिमुख्यत्वम्+ च+अर्थायुः चार्थायुः => च+अर्थायुः मानश्च => मानः+च उत्तरस्यान्दिशि => उत्तरस्याम्+दिशि गृहादिवास्तुर्नाम => गृहादिवास्तुः+नाम पञ्चाधिकशततमोऽध्यायः॥105॥ => पञ्चाधिकशततमः+अध्यायः॥105॥ षडधिकशततमोऽध्यायः => षडधिकशततमः+अध्यायः ईश्वर उवाच => ईश्वरः+ उवाच नगरादिकवास्तुञ्च => नगरादिकवास्तुम्+च योजनं योजनार्द्धं => योजनम्+ योजनार्द्धम्+ योजनार्द्धं वा => योजनार्द्धम्+ वा तदर्थं स्थानमाश्रयेत्॥1॥ => तदर्थम्+ स्थानम्+आश्रयेत्॥1॥ स्थानमाश्रयेत्॥1॥ => स्थानम्+आश्रयेत्॥1॥ वास्तुनगरं प्राकाराद्यन्तु => वास्तुनगरम्+ प्राकाराद्यम्+तु प्राकाराद्यन्तु => प्राकाराद्यम्+तु पूर्वद्वारं च => पूर्वद्वारम्+ च गन्धर्वाभ्यां दक्षिणे => गन्धर्वाभ्याम्+ दक्षिणे स्याद्वारुण्ये => स्यात्+वारुण्ये सौम्यद्वारं सौम्यपदे => सौम्यद्वारम्+ सौम्यपदे कार्या हट्टास्तु => कार्याः+ हट्टाः+तु हट्टास्तु => हट्टाः+तु येनेभादि => येन+इभादि सुखं गच्छेत् => सुखम्+ गच्छेत् कुर्याद् द्वारं => कुर्यात्+ द्वारम्+ द्वारं तु => द्वारम्+ तु छिन्नकर्णं विभिन्नञ्च => छिन्नकर्णम्+ विभिन्नम्+च विभिन्नञ्च => विभिन्नम्+च चन्द्रार्द्धाभं पुरं => चन्द्रार्द्धाभम्+ पुरम्+ पुरं न => पुरम्+ न वज्रसूचीमुखं नेष्टं => वज्रसूचीमुखम्+ न+इष्टम्+ नेष्टं सकृद् => न+इष्टम्+ सकृत्+ सकृद् द्वित्रिसमागमम्। => सकृत्+ द्वित्रिसमागमम्। चापाभं वज्रनागाभं => चापाभम्+ वज्रनागाभम्+ वज्रनागाभं पुरारम्भे => वज्रनागाभम्+ पुरारम्भे विष्णुहरार्कादीन्नत्वा => विष्णुहरार्कादीन्+नत्वा दद्याद् बलिं => दद्यात्+ बलिम्+ बलिं बली। => बलिम्+ बली। नृत्यवृत्तीनां वेश्यास्त्रीणां => नृत्यवृत्तीनाम्+ वेश्यास्त्रीणाम्+ वेश्यास्त्रीणां गृहाणि => वेश्यास्त्रीणाम्+ गृहाणि नटानाञ्चक्रिकादीनां कैवर्त्तादेश्च => नटानाम्+चक्रिकादीनाम्+ कैवर्त्तादेः+च कैवर्त्तादेश्च => कैवर्त्तादेः+च रथानामायुधानाञ्च => रथानाम्+आयुधानाम्+च कृपाणानाञ्च => कृपाणानाम्+च कर्माधिकृता वायव्ये => कर्माधिकृताः+ वायव्ये ब्राह्माणा यतयः => ब्राह्माणाः+ यतयः पुण्यवन्तश्च => पुण्यवन्तः+च चोत्तरे। => च+उत्तरे। फलाद्यादिविक्रयिण ईशाने => फलाद्यादिविक्रयिणः+ ईशाने पूर्वतश्च => पूर्वतः+च बलाध्यक्षा आग्येये => बलाध्यक्षाः+ आग्येये विविधं बलम्। => विविधम्+ बलम्। स्त्रीणामादेशिनो दक्षे => स्त्रीणाम्+आदेशिनः+ दक्षे काण्डारान्नैर्ऋते => काण्डारान्+नैर्ऋते कोषपालांश्च => कोषपालान्+च दण्डनाथांश्च => दण्डनाथान्+च वैश्याञ्च्छूद्रांश्च => वैश्यान्+शूद्रान्+च वाजिनश्च => वाजिनः+च चरलिङ्ग्यादीञ्छ्मशानादीनि => चरलिङ्ग्यादीन्+श्मशानादीनि गोधनाद्यञ्च => गोधनाद्यम्+च कृषिकर्तॄस्तथोत्तरे॥13॥ => कृषिकर्तॄः+तथा+उत्तरे॥13॥ न्यसेन्म्लेच्छांश्च => न्यसेत्+म्लेच्छान्+च श्रियं वैश्रवणं => श्रियम्+ वैश्रवणम्+ वैश्रवणं द्वारि => वैश्रवणम्+ द्वारि पश्यतां श्रियम्॥14॥ => पश्यताम्+ श्रियम्॥14॥ देवादीनां पश्चिमतः => देवादीनाम्+ पश्चिमतः चोत्तराननान्॥15॥ => च+उत्तराननान्॥15॥ रक्षार्थं नगरस्य => रक्षार्थम्+ नगरस्य निर्द्देवतन्तु => निर्द्देवतम्+तु पिशाचाद्यै रोगाद्यैः => पिशाचाद्यैः+ रोगाद्यैः सदैवं हि => सदा+एवम्+ हि जयदं भुक्तिमुक्तिदम्॥17॥ => जयदम्+ भुक्तिमुक्तिदम्॥17॥ पूर्व्वायां श्रीगृहं => पूर्व्वायाम्+ श्रीगृहम्+ श्रीगृहं प्रोक्तमाग्नेय्यां => श्रीगृहम्+ प्रोक्तम्+आग्नेय्याम्+ प्रोक्तमाग्नेय्यां वै => प्रोक्तम्+आग्नेय्याम्+ वै शयनं दक्षिणस्यान्तु => शयनम्+ दक्षिणस्याम्+तु दक्षिणस्यान्तु => दक्षिणस्याम्+तु नेर्ऋत्यामायुधाश्रयम्॥18॥ => नेर्ऋत्याम्+आयुधाश्रयम्॥18॥ भोजनं पश्चिमायान्तु => भोजनम्+ पश्चिमायाम्+तु पश्चिमायान्तु => पश्चिमायाम्+तु वायव्यां धान्यसङ्ग्रहः। => वायव्याम्+ धान्यसङ्ग्रहः। द्रव्यसंस्थानमैशान्यां देवतागृहम्॥19॥ => द्रव्यसंस्थानम्+ऐशान्याम्+ देवतागृहम्॥19॥ चतुःशालं त्रिशालं => चतुःशालम्+ त्रिशालम्+ त्रिशालं वा => त्रिशालम्+ वा द्विशालं चैकशालकम्। => द्विशालम्+ च+ऐकशालकम्। चैकशालकम्। => च+ऐकशालकम्। चतुःशालगृहाणान्तु => चतुःशालगृहाणाम्+तु शतद्वयन्तु => शतद्वयम्+तु तेष्वपि। => तेषु+अपि। सप्तभिश्चैव => सप्तभिः+च+एव पञ्चपञ्चाशदेव => पञ्चपञ्चाशत्+एव विंशैव => विंश+एव अष्टाभिर्विंश एव => अष्टाभिः+र्विंशः+ एव अष्टालिन्दं भवेदेवं => अष्टालिन्दम्+ भवेत्+एवम्+ भवेदेवं नगरादौ => भवेत्+एवम्+ नगरादौ नगरादिवास्तुर्नाम => नगरादिवास्तुः+नाम षडधिकशतमोऽध्यायः॥106॥ => षडधिकशतमः+अध्यायः॥106॥ सप्ताधिकशततमोऽध्यायः। => सप्ताधिकशततमः+अध्यायः। अग्निरुवाच => अग्निः+उवाच भवनकोषञ्च => भवनकोषम्+च अग्नीध्रश्चाग्निबाहुश्च => अग्नीध्रः+च+अग्निबाहुः+च वपुष्मान्द्युतिमांस्तथा॥1॥ => वपुष्मान्+द्युतिमान्+तथा॥1॥ मेधातिथिर्भव्यः => मेधातिथिः+भव्यः पुत्र एव => पुत्रः+ एव दशमस्तेषां सत्यनामा => दशमः+तेषाम्+ सत्यनामा सुतोऽभवत्॥2॥ => सुतः+अभवत्॥2॥ सप्तद्वीपान्ददौ => सप्तद्वीपान्+ददौ जम्बूद्वीपमथाग्नीध्रे => जम्बूद्वीपम्+अथ+अग्नीध्रे प्लक्षं मेधातिथेर्ददौ॥3॥ => प्लक्षम्+ मेधातिथेः+ददौ॥3॥ मेधातिथेर्ददौ॥3॥ => मेधातिथेः+ददौ॥3॥ शाल्मलञ्च => शाल्मलम्+च क्रौञ्चद्वीपं द्युतिमते => क्रौञ्चद्वीपम्+ द्युतिमते शाकं भव्याय => शाकम्+ भव्याय पुष्करं सवनायादादग्नीध्रेऽदात् => पुष्करम्+ सवनाय+अदात्+अग्नीध्रे+अदात् सवनायादादग्नीध्रेऽदात् => सवनाय+अदात्+अग्नीध्रे+अदात् जम्बूद्वीपं पिता => जम्बूद्वीपम्+ पिता लक्षं नाभेर्दत्तं => लक्षम्+ नाभेः+दत्तम्+ नाभेर्दत्तं हिमाह्वयम्॥5॥ => नाभेः+दत्तम्+ हिमाह्वयम्॥5॥ हेमकूटं किम्पुरुषे => हेमकूटम्+ किम्पुरुषे मेरुमध्यं रम्ये => मेरुमध्यम्+ रम्ये श्वेतवर्षं कुरूंस्तु => श्वेतवर्षम्+ कुरून्+तु कुरूंस्तु => कुरून्+तु भद्राश्वं केतुमालाय => भद्राश्वम्+ केतुमालाय पुत्रानभिषिच्य => पुत्रान्+अभिषिच्य तपस्तप्त्वा => तपः+तप्त्वा विष्णोर्लयं नृपः॥8॥ => विष्णोः+लयम्+ नृपः॥8॥ ह्यष्टवर्षाणि => हि+अष्टवर्षाणि तेषां स्वाभाविकी => तेषाम्+ स्वाभाविकी ह्ययत्नतः॥9॥ => हि+अयत्नतः॥9॥ जरामृत्युभयं नास्ति => जरामृत्युभयम्+ नास्ति नाधमं मध्यमन्तुल्या => न+अधमम्+ मध्यमम्+तुल्या मध्यमन्तुल्या => मध्यमम्+तुल्या हिमाद्देशात्तु => हिमात्+देशात्+तु ऋषभो मेरुदेव्याञ्च => ऋषभः+ मेरुदेव्याम्+च मेरुदेव्याञ्च => मेरुदेव्याम्+च ऋषभाद् भरतोऽभवत्। => ऋषभात्+ भरतः+अभवत्। भरतोऽभवत्। => भरतः+अभवत्। ऋषभो दत्तश्रीः => ऋषभः+ दत्तश्रीः हरिङ्गतः॥11॥ => हरिम्+गतः॥11॥ भरताद् भारतं => भरतात्+ भारतम्+ भारतं वर्षं => भारतम्+ वर्षम्+ वर्षं भरतात् => वर्षम्+ भरतात् सुमतिस्त्वभूत्। => सुमतिः+तु+अभूत्। भरतो दत्तलक्ष्मीकः => भरतः+ दत्तलक्ष्मीकः हरिङ्गतः॥12॥ => हरिम्+गतः॥12॥ स योगी => सः+ योगी तच्चरितं पुनः। => तच्चरितम्+ पुनः। सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत॥13॥ => सुमतेः+तेजसः+तस्मात्+इन्द्रद्युम्नः+ व्यजायत॥13॥ ततस्तस्मात् => ततः+तस्मात् प्रतीहारस्तदन्वयः। => प्रतीहारः+तदन्वयः। प्रतीहर्त्तुर्भुवस्ततः॥14॥ => प्रतीहर्त्तुः+भुवः+ततः॥14॥ उद्गीतोथ => उद्गीतः+अथ प्रस्तारो विभुः => प्रस्तारः+ विभुः पृथुश्चैव => पृथुः+च+एव ततो नक्तो => ततः+ नक्तः+ नक्तो नक्तस्यापि => नक्तः+ नक्तस्य+अपि नक्तस्यापि => नक्तस्य+अपि नरो गयस्य => नरः+ गयस्य तत्पुत्रोऽभूद्विराट् => तत्पुत्रः+अभूत्+विराट् पुत्रो महावीर्यो => पुत्रः+ महावीर्यः+ महावीर्यो धीमांस्तस्मादजायत॥16॥ => महावीर्यः+ धीमान्+तस्मात्+अजायत॥16॥ धीमांस्तस्मादजायत॥16॥ => धीमान्+तस्मात्+अजायत॥16॥ महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य => महान्तः+तत्सुतः+च+अभूत्+मनस्यः+तस्य चात्मजः। => च+आत्मजः। त्वष्टुश्च => त्वष्टुः+च विरजा रजस्तस्याप्यभूत्सुतः॥17॥ => विरजाः+ रजः+तस्य+अपि+अभूत्+सुतः॥17॥ रजस्तस्याप्यभूत्सुतः॥17॥ => रजः+तस्य+अपि+अभूत्+सुतः॥17॥ सत्यजिद्रजसस्तस्य => सत्यजित्+रजसः+तस्य पुत्रशतं मुने। => पुत्रशतम्+ मुने। प्रधानास्ते => प्रधानाः+ते भारतन्तैर्विवर्द्धितम्॥18॥ => भारतम्+तैः+विवर्द्धितम्॥18॥ सर्गो नाम => सर्गः+ नाम सप्ताधिकशततमोऽध्यायः॥107॥ => सप्ताधिकशततमः+अध्यायः॥107॥ अष्टाधिकशततमोऽध्यायः => अष्टाधिकशततमः+अध्यायः अग्निरुवाच => अग्निः+उवाच शाल्मलिश्चापरो महान्। => शाल्मलिः+च+अपरः+ महान्। क्रौञ्चस्तथा => क्रौञ्चः+तथा पुष्करश्चेति => पुष्करः+च+इति समुद्रैस्तु => समुद्रैः+तु सप्तभिरावृताः। => सप्तभिः+आवृताः। जम्बूद्वीपो द्वीपमध्ये => जम्बूद्वीपः+ द्वीपमध्ये मेरुरुछ्रितः। => मेरुः+उछ्रितः। चतुरशीतिसाहस्रो भूयिष्ठः => चतुरशीतिसाहस्रः+ भूयिष्ठः द्वात्रिंशन्मूर्ध्नि => द्वात्रिंशत्+मूर्ध्नि षोडशाधः => षोडश+अधः भूयस्तस्यास्य => भूयः+तस्य+अस्य शैलोऽसौ => शैलः+असौ हेमकूटश्च => हेमकूटः+च निषधश्चास्य => निषधः+च+अस्य श्वेतश्च => श्वेतः+च दशहीनास्तथापरे। => दशहीनाः+तथा+अपरे। सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश्च => सहस्रद्वितयोछ्रायाः+तावत्+विस्तारिणः+च भारतं प्रथमं => भारतम्+ प्रथमम्+ प्रथमं वर्षन्ततः => प्रथमम्+ वर्षम्+ततः वर्षन्ततः => वर्षम्+ततः किम्पुरुषं स्मृतम्। => किम्पुरुषम्+ स्मृतम्। हरिवर्षन्तथैवान्यन्मेरोर्द्दक्षिणतो द्विज॥7॥ => हरिवर्षम्+तथा+एव+अन्यत्+मेरोः+दक्षिणतः+ द्विज॥7॥ रम्यकं चोत्तरे => रम्यकम्+ च+उत्तरे चोत्तरे => च+उत्तरे तथैवान्यद्धिरण्मयम्। => तथा+एव+अन्यत्+हिरण्मयम्। कुरवश्वैव => कुरवः+च+एव भारतं तथा॥8॥ => भारतम्+ तथा॥8॥ नवसाहस्रमेकैकमेतेषां मुनिसत्तम। => नवसाहस्रम्+एकैकम्+एतेषाम्+ मुनिसत्तम। इलावृतञ्च => इलावृतम्+च सौवर्णो मेरुरुछ्रितः॥9॥ => सौवर्णः+ मेरुः+उछ्रितः॥9॥ मेरुरुछ्रितः॥9॥ => मेरुः+उछ्रितः॥9॥ मेरोश्चतुर्द्दिशन्तत्र => मेरोः+चतुर्द्दिशम्+तत्र इलावृतं महाभाग => इलावृतम्+ महाभाग चत्वारश्चात्र => चत्वारः+च+अत्र मेरोर्य्योजनायुतविस्तृताः। => मेरोः+योजनायुतविस्तृताः। मन्दरो नाम => मन्दरः+ नाम सुपार्श्वश्चोत्तरे => सुपार्श्वः+च+उत्तरे कदम्बस्तेषु => कदम्बः+तेषु जम्बुश्च => जम्बुः+च पिप्पलो वट => पिप्पलः+ वटः+ वट एव => वटः+ एव पादपा गिरिकेतवः। => पादपाः+ गिरिकेतवः। जम्बूद्वीपेति => जम्बूद्वीप+इति फलं जम्ब्वा => फलम्+ जम्ब्वाः+ जम्ब्वा गजोपमम्॥13॥ => जम्ब्वाः+ गजोपमम्॥13॥ जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं => जम्बूनदीरसेन+अस्य+अस्तु+इदम्+ जाम्बूनदम्+ जाम्बूनदं परम्। => जाम्बूनदम्+ परम्। पूर्वतो मेरोः => पूर्वतः+ मेरोः केतुमालस्तु => केतुमालः+तु वनं चैत्ररथं => वनम्+ चैत्ररथम्+ चैत्ररथं पूर्व्वे => चैत्ररथम्+ पूर्व्वे वैभ्राजं पश्चिमे => वैभ्राजम्+ पश्चिमे नन्दनञ्च => नन्दनम्+च सरांस्यथ॥15॥ => सरांसि+अथ॥15॥ अरुणोदं महाभद्रं => अरुणोदम्+ महाभद्रम्+ महाभद्रं संशितोदं => महाभद्रम्+ संशितोदम्+ संशितोदं समानसम्। => संशितोदम्+ समानसम्। शिताभश्चक्रमुञ्जाद्याः => शिताभः+चक्रमुञ्जाद्याः दक्षिणेद्रेस्त्रिकूटाद्याः => दक्षिणे+अद्रेः+त्रिकूटाद्याः शिशिवासमुखा जले। => शिशिवासमुखाः+ जले। योजनानाञ्च => योजनानाम्+च इन्द्रादिलोकपालानां समन्तात् => इन्द्रादिलोकपालानाम्+ समन्तात् चन्द्रं स्वर्गात् => चन्द्रम्+ स्वर्गात् पतन्त्यपि। => पतन्ति+अपि। भद्राश्वाच्छैलाच्छैलाद्गतार्णवम्॥19॥ => भद्राश्वात्+शैलात्+शैलात्+गता+अर्णवम्॥19॥ तथैवालकनन्दापि => तथा+एव+अलकनन्दा+अपि दक्षिणेनैव => दक्षिणेन+एव सागरं कृत्वा => सागरम्+ कृत्वा सप्तभेदाथ => सप्तभेदा+अथ अब्धिञ्च => अब्धिम्+च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि। => चक्षुःसौम्याब्धिम्+ भद्रोत्तरकुरून्+अपि। भद्रोत्तरकुरूनपि। => भद्रोत्तरकुरून्+अपि। तयोर्म्मध्यगता => तयोः+मध्यगता केतुमालाश्च => केतुमालाः+च कुरवस्तथा॥22॥ => कुरवः+तथा॥22॥ जठरो देवकूटश्च => जठरः+ देवकूटः+च देवकूटश्च => देवकूटः+च मर्य्यादापर्वतावुभौ॥23॥ => मर्य्यादापर्वतौ+उभौ॥23॥ दक्षिणोत्तरायामावावानीलनिषधायतौ। => दक्षिणोत्तरायामौ+आनीलनिषधायतौ। पूर्ववच्चायतावुभौ॥24॥ => पूर्ववत्+च+आयतौ+उभौ॥24॥ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ। => अशीतियोजनायामौ+आवर्णौ+अन्तर्व्यवस्थितौ। पारिपात्रश्च => पारिपात्रः+च मर्य्यादापर्वतावुभौ॥25॥ => मर्य्यादापर्वतौ+उभौ॥25॥ त्रिशृङ्गो रुधिरश्चैव => त्रिशृङ्गः+ रुधिरः+च+एव रुधिरश्चैव => रुधिरः+च+एव पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ। => पूर्वपश्चायतौ+एतौ+अर्णवौ+अन्तर्व्यवस्थितौ। जाठराद्याश्च => जाठराद्याः+च मर्य्यादाशैला मेरोश्चतुर्द्दिशम्॥27॥ => मर्य्यादाशैलाः+ मेरोः+चतुर्द्दिशम्॥27॥ मेरोश्चतुर्द्दिशम्॥27॥ => मेरोः+चतुर्द्दिशम्॥27॥ या द्रोण्यस्तासु => याः+ द्रोण्यः+तासु द्रोण्यस्तासु => द्रोण्यः+तासु लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानां मुनिसत्तम॥28॥ => लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानाम्+ मुनिसत्तम॥28॥ भौमानां स्वर्गधर्म्माणां => भौमानाम्+ स्वर्गधर्म्माणाम्+ स्वर्गधर्म्माणां न => स्वर्गधर्म्माणाम्+ न पापास्तत्र => पापाः+तत्र भद्राश्वेऽस्ति => भद्राश्वे+अस्ति हयग्रीवो वराहः => हयग्रीवः+ वराहः कुरुष्वपि। => कुरुषु+अपि। क्षुद्भीतिशोकादिकं न => क्षुद्भीतिशोकादिकम्+ न चतुर्विंशतिसाहस्रं प्रजा => चतुर्विंशतिसाहस्रम्+ प्रजाः+ प्रजा जीवन्त्यनामयाः॥31॥ => प्रजाः+ जीवन्ति+अनामयाः॥31॥ जीवन्त्यनामयाः॥31॥ => जीवन्ति+अनामयाः॥31॥ भौमान्यम्भांसि => भौमानि+अम्भांसि नाम्बुदाः। => न+अम्बुदाः। सर्वेष्वेतेषु => सर्वेषु+एतेषु नद्यश्च => नद्यः+च शतशस्तेभ्यस्तीर्थभूताः => शतशः+तेभ्यः+तीर्थभूताः भुवनकोषो नामाष्टाधिकशततमोऽध्यायः॥108॥ => भुवनकोषः+ नाम+अष्टाधिकशततमः+अध्यायः॥108॥ नामाष्टाधिकशततमोऽध्यायः॥108॥ => नाम+अष्टाधिकशततमः+अध्यायः॥108॥ नवाधिकशततमोऽध्यायः => नवाधिकशततमः+अध्यायः अग्निरुवाच => अग्निः+उवाच माहात्म्यं सर्वतीर्थानां => माहात्म्यम्+ सर्वतीर्थानाम्+ सर्वतीर्थानां वक्ष्ये => सर्वतीर्थानाम्+ वक्ष्ये यद्भुक्तिमुक्तिदम्। => यत्+भुक्तिमुक्तिदम्। मनश्चैव => मनः+च+एव तपश्च => तपः+च कीर्त्तिश्च => कीर्त्तिः+च स तीर्थफलमश्नुते। => सः+ तीर्थफलम्+अश्नुते। तीर्थफलमश्नुते। => तीर्थफलम्+अश्नुते। प्रतिग्रहादुपावृत्तो लघ्वाहारो => प्रतिग्रहात्+उपावृत्तः+ लघ्वाहारः+ लघ्वाहारो जितेन्द्रियः॥2॥ => लघ्वाहारः+ जितेन्द्रियः॥2॥ निष्पापस्तीर्थयात्री => निष्पापः+तीर्थयात्री सर्वयज्ञफलं लभेत्। => सर्वयज्ञफलम्+ लभेत्। तीर्थान्यनभिगम्य => तीर्थानि+अनभिगम्य काञ्चनं गाश्च => काञ्चनम्+ गाः+च गाश्च => गाः+च दरिद्रो नाम => दरिद्रः+ नाम स्याद्यद्यज्ञेनाप्यते => स्यात्+यदि+यज्ञेन+आप्यते पुष्करं परमं => पुष्करम्+ परमम्+ परमं तीर्थं => परमम्+ तीर्थम्+ तीर्थं सान्निध्यं => तीर्थम्+ सान्निध्यम्+ सान्निध्यं हि => सान्निध्यम्+ हि तीर्थानां विप्र => तीर्थानाम्+ विप्र सुरैरास्ते => सुरैः+आस्ते सर्वमिच्छवः। => सर्वम्+इच्छवः। सिद्धिमत्र => सिद्धिम्+अत्र अश्वमेधफलं प्राप्य => अश्वमेधफलम्+ प्राप्य ब्रह्मलोकं प्रयान्ति => ब्रह्मलोकम्+ प्रयान्ति कार्त्तिक्यामन्नदानाच्च => कार्त्तिक्याम्+अन्नदानात्+च निर्म्मलो ब्रह्मलोकभाक्॥7॥ => निर्म्मलः+ ब्रह्मलोकभाक्॥7॥ दुष्करं गन्तुं => दुष्करम्+ गन्तुम्+ गन्तुं पुष्करे => गन्तुम्+ पुष्करे दुष्करं तपः। => दुष्करम्+ तपः। दुष्करं पुष्करे => दुष्करम्+ पुष्करे दानं वस्तुं => दानम्+ वस्तुम्+ वस्तुं चैव => वस्तुम्+ च+एव चैव => च+एव वासाज्जपाच्छ्राद्धात् => वासात्+जपात्+श्राद्धात् कुलानां शतमुद्धरेत्। => कुलानाम्+ शतम्+उद्धरेत्। शतमुद्धरेत्। => शतम्+उद्धरेत्। जम्बुमार्गं च => जम्बुमार्गम्+ च तत्रैव => तत्र+एव तीर्थन्तण्डुलिकाश्रमम्॥9॥ => तीर्थम्+तण्डुलिकाश्रमम्॥9॥ कर्णाश्रमं कोटितीर्थं => कर्णाश्रमम्+ कोटितीर्थम्+ कोटितीर्थं नर्म्मदा => कोटितीर्थम्+ नर्म्मदा चार्बुदं परम्। => च+अर्बुदम्+ परम्। तीर्थञ्चर्म्मण्वती => तीर्थम्+चर्म्मण्वती सरस्वत्यब्धिसङ्गञ्च => सरस्वत्यब्धिसङ्गम्+च सागरन्तीर्थमुत्तमम्। => सागरम्+तीर्थम्+उत्तमम्। पिण्डारकं द्वारका => पिण्डारकम्+ द्वारका भूमितीर्थं ब्रह्मतुङ्गं => भूमितीर्थम्+ ब्रह्मतुङ्गम्+ ब्रह्मतुङ्गं तीर्थं => ब्रह्मतुङ्गम्+ तीर्थम्+ तीर्थं पञ्चनदं => तीर्थम्+ पञ्चनदम्+ पञ्चनदं परम्। => पञ्चनदम्+ परम्। भीमतीर्थं गिरीन्द्रञ्च => भीमतीर्थम्+ गिरीन्द्रम्+च गिरीन्द्रञ्च => गिरीन्द्रम्+च तीर्थं विनशनं => तीर्थम्+ विनशनम्+ विनशनं पुण्यं => विनशनम्+ पुण्यम्+ पुण्यं नागोद्भेदमघार्द्दनम्। => पुण्यम्+ नागोद्भेदम्+अघार्द्दनम्। नागोद्भेदमघार्द्दनम्। => नागोद्भेदम्+अघार्द्दनम्। तीर्थं कुमारकोटिश्च => तीर्थम्+ कुमारकोटिः+च कुमारकोटिश्च => कुमारकोटिः+च सर्वदानीरितानि => सर्वदानि+ईरितानि कुरुक्षेत्रं गमिष्यामि => कुरुक्षेत्रम्+ गमिष्यामि वसाम्यहम्। => वसामि+अहम्। य एवं => यः+ एवम्+ एवं सततं => एवम्+ सततम्+ सततं ब्रूयात्सोऽमलः => सततम्+ ब्रूयात्+सः+अमलः ब्रूयात्सोऽमलः => ब्रूयात्+सः+अमलः प्राप्नुयाद्दिवम्॥14॥ => प्राप्नुयात्+दिवम्॥14॥ विष्ण्वादयो देवास्तत्र => विष्ण्वादयः+ देवाः+तत्र देवास्तत्र => देवाः+तत्र वासाद्धरिं व्रजेत्। => वासात्+हरिम्+ व्रजेत्। सरस्वत्यां सन्निहित्यां => सरस्वत्याम्+ सन्निहित्याम्+ सन्निहित्यां स्नानकृद् => सन्निहित्याम्+ स्नानकृत्+ स्नानकृद् ब्रह्मलोकभाक्॥15॥ => स्नानकृत्+ ब्रह्मलोकभाक्॥15॥ परमां गतिम्। => परमाम्+ गतिम्। धर्म्मतीर्थं सुवर्णाख्यं => धर्म्मतीर्थम्+ सुवर्णाख्यम्+ सुवर्णाख्यं गङ्गाद्वारमनुत्तमम्॥16॥ => सुवर्णाख्यम्+ गङ्गाद्वारम्+अनुत्तमम्॥16॥ गङ्गाद्वारमनुत्तमम्॥16॥ => गङ्गाद्वारम्+अनुत्तमम्॥16॥ तीर्थं कणखलं => तीर्थम्+ कणखलम्+ कणखलं पुण्यं => कणखलम्+ पुण्यम्+ पुण्यं भद्रकर्णह्रदन्तथा। => पुण्यम्+ भद्रकर्णह्रदम्+तथा। भद्रकर्णह्रदन्तथा। => भद्रकर्णह्रदम्+तथा। गङ्गासरस्वतीसड्गं ब्रह्मावर्त्तमघार्द्दनम्॥17॥ => गङ्गासरस्वतीसड्गम्+ ब्रह्मावर्त्तम्+अघार्द्दनम्॥17॥ ब्रह्मावर्त्तमघार्द्दनम्॥17॥ => ब्रह्मावर्त्तम्+अघार्द्दनम्॥17॥ भृगुतुङ्गञ्च => भृगुतुङ्गम्+च कुब्जाम्रं गङ्गोद्भेदमघान्तकम्। => कुब्जाम्रम्+ गङ्गोद्भेदम्+अघान्तकम्। गङ्गोद्भेदमघान्तकम्। => गङ्गोद्भेदम्+अघान्तकम्। वरन्तीर्थमविमुक्तमनुत्तमम्॥18॥ => वरम्+तीर्थम्+अविमुक्तम्+अनुत्तमम्॥18॥ कपालमोचनं तीर्थन्तीर्थराजं => कपालमोचनम्+ तीर्थम्+तीर्थराजम्+ तीर्थन्तीर्थराजं प्रयागकम्। => तीर्थम्+तीर्थराजम्+ प्रयागकम्। सङ्गं गङ्गा => सङ्गम्+ गङ्गा तीर्थं राजगृहं => तीर्थम्+ राजगृहम्+ राजगृहं पुण्यं => राजगृहम्+ पुण्यम्+ पुण्यं शालग्राममघान्तकम्। => पुण्यम्+ शालग्रामम्+अघान्तकम्। शालग्राममघान्तकम्। => शालग्रामम्+अघान्तकम्। वटेशं वामनन्तीर्थं => वटेशम्+ वामनम्+तीर्थम्+ वामनन्तीर्थं कालिकासङ्गमुत्तमम्॥20॥ => वामनम्+तीर्थम्+ कालिकासङ्गम्+उत्तमम्॥20॥ कालिकासङ्गमुत्तमम्॥20॥ => कालिकासङ्गम्+उत्तमम्॥20॥ लौहित्यं करतोयाख्यं => लौहित्यम्+ करतोयाख्यम्+ करतोयाख्यं शोणञ्चाथर्षभं => करतोयाख्यम्+ शोणम्+च+अथ+ऋषभम्+ शोणञ्चाथर्षभं परम्। => शोणम्+च+अथ+ऋषभम्+ परम्। श्रीपर्वतं कोल्वगिरिं => श्रीपर्वतम्+ कोल्वगिरिम्+ कोल्वगिरिं सह्याद्रिर्म्मलयो => कोल्वगिरिम्+ सह्याद्रिः+मलयः+ सह्याद्रिर्म्मलयो गिरिः॥21॥ => सह्याद्रिः+मलयः+ गिरिः॥21॥ दण्डकारण्यमुत्तमम्॥22॥ => दण्डकारण्यम्+उत्तमम्॥22॥ कालञ्जरं मुञ्जवटन्तीर्थं => कालञ्जरम्+ मुञ्जवटम्+तीर्थम्+ मुञ्जवटन्तीर्थं सूर्पारकं => मुञ्जवटम्+तीर्थम्+ सूर्पारकम्+ सूर्पारकं परम्। => सूर्पारकम्+ परम्। चित्रकूटं शृङ्गवेरपुरं => चित्रकूटम्+ शृङ्गवेरपुरम्+ शृङ्गवेरपुरं परम्॥23॥ => शृङ्गवेरपुरम्+ परम्॥23॥ परमं तीर्थमयोध्या => परमम्+ तीर्थम्+अयोध्या तीर्थमयोध्या => तीर्थम्+अयोध्या नैमिषं परमं => नैमिषम्+ परमम्+ परमं तीर्थं => परमम्+ तीर्थम्+ तीर्थं भुक्तिमुक्तिप्रदायकम्॥24॥ => तीर्थम्+ भुक्तिमुक्तिप्रदायकम्॥24॥ तीर्थयात्रामाहात्म्यं नाम => तीर्थयात्रामाहात्म्यम्+ नाम नवाधिकशततमोऽध्यायः॥109॥ => नवाधिकशततमः+अध्यायः॥109॥ दशाधिकशततमोऽध्यायः => दशाधिकशततमः+अध्यायः अग्निरुवाच => अग्निः+उवाच गङ्गामाहात्म्यमाख्यास्ये => गङ्गामाहात्म्यम्+आख्यास्ये येषां मध्ये => येषाम्+ मध्ये पावना वराः॥1॥ => पावनाः+ वराः॥1॥ गतिर्गङ्गा => गतिः+गङ्गा भूतानां गतिमन्वेषतां => भूतानाम्+ गतिम्+अन्वेषताम्+ गतिमन्वेषतां सदा। => गतिम्+अन्वेषताम्+ सदा। चोभौ => च+उभौ नित्यं हि => नित्यम्+ हि चान्द्रायणसहस्राच्च => चान्द्रायणसहस्रात्+च पानमुत्तमम्। => पानम्+उत्तमम्। गङ्गां मासन्तु => गङ्गाम्+ मासम्+तु मासन्तु => मासम्+तु सर्वयज्ञफलं लभेत्॥3॥ => सर्वयज्ञफलम्+ लभेत्॥3॥ यावदस्थि => यावत्+अस्थि गङ्गायां तावत् => गङ्गायाम्+ तावत् स तिष्ठति॥4॥ => सः+ तिष्ठति॥4॥ अन्धादयस्तु => अन्धादयः+तु तां सेव्य => ताम्+ सेव्य देवैर्गच्छन्ति => देवैः+गच्छन्ति सोऽघहार्कवत्॥5॥ => सः+अघहार्कवत्॥5॥ पानात्तथा => पानात्+तथा गङ्गेति => गङ्गा+इति शतशोथ => शतशः+अथ गङ्गामाहात्म्यं नाम => गङ्गामाहात्म्यम्+ नाम दशाधिकशततमोऽध्यायः॥110॥ => दशाधिकशततमः+अध्यायः॥110॥ एकादशाधिकशततमोऽध्यायः => एकादशाधिकशततमः+अध्यायः अग्निरुवाच => अग्निः+उवाच प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं => प्रयागमाहात्म्यम्+ भुक्तिमुक्तिप्रदम्+ भुक्तिमुक्तिप्रदं परम्। => भुक्तिमुक्तिप्रदम्+ परम्। ब्रह्मविष्ण्वाद्या देवा => ब्रह्मविष्ण्वाद्याः+ देवाः+ देवा मुनिवराः => देवाः+ मुनिवराः सिद्धा गन्धर्वाप्सरसस्तथा। => सिद्धाः+ गन्धर्वाप्सरसः+तथा। गन्धर्वाप्सरसस्तथा। => गन्धर्वाप्सरसः+तथा। त्रीण्यग्निकुण्डानि => त्रीणि+अग्निकुण्डानि तेषां मध्ये => तेषाम्+ मध्ये गङ्गायमुनयोर्म्मध्यं पृथिव्या => गङ्गायमुनयोः+मध्यम्+ पृथिव्या जघनं स्मृतम्। => जघनम्+ स्मृतम्। प्रयागं जघनस्यान्तरुपस्थमृषयो => प्रयागम्+ जघनस्य+अन्तरुपस्थम्+ऋषयः+ जघनस्यान्तरुपस्थमृषयो विदुः॥4॥ => जघनस्य+अन्तरुपस्थम्+ऋषयः+ विदुः॥4॥ प्रयागं सप्रतिष्ठानं => प्रयागम्+ सप्रतिष्ठानम्+ सप्रतिष्ठानं कम्बलाश्वतरावुभौ। => सप्रतिष्ठानम्+ कम्बलाश्वतरौ+उभौ। कम्बलाश्वतरावुभौ। => कम्बलाश्वतरौ+उभौ। तीर्थं भोगवती => तीर्थम्+ भोगवती चैव => च+एव वेदाश्च => वेदाः+च यज्ञाश्च => यज्ञाः+च स्तवनादस्य => स्तवनात्+अस्य नामसङ्कीर्त्तनादपि॥6॥ => नामसङ्कीर्त्तनात्+अपि॥6॥ मृत्तिकालम्भनाद्वापि => मृत्तिकालम्भनात्+वा+अपि दानं श्राद्धं => दानम्+ श्राद्धम्+ श्राद्धं जप्यादि => श्राद्धम्+ जप्यादि चाक्षयम्॥7॥ => च+अक्षयम्॥7॥ वेदवचनाद्विप्र => वेदवचनात्+विप्र लोकवचनादपि। => लोकवचनात्+अपि। मतिरुत्क्रमणीयान्ते => मतिः+उत्क्रमणीया+अन्ते मरणं प्रति॥8॥ => मरणम्+ प्रति॥8॥ षष्टिकोट्यस्तथापराः। => षष्टिकोट्यः+तथा+अपराः। तेषां सान्निध्यमत्रैव => तेषाम्+ सान्निध्यम्+अत्र+एव सान्निध्यमत्रैव => सान्निध्यम्+अत्र+एव प्रयागं परमन्ततः॥9॥ => प्रयागम्+ परमम्+ततः॥9॥ परमन्ततः॥9॥ => परमम्+ततः॥9॥ वासुकेर्भोगवत्यत्र => वासुकेः+भोगवति+अत्र हंसप्रपतनं परम्। => हंसप्रपतनम्+ परम्। गवां कोटिप्रदानाद्यत् => गवाम्+ कोटिप्रदानात्+यत् कोटिप्रदानाद्यत् => कोटिप्रदानात्+यत् त्र्यहं स्नानस्य => त्र्यहम्+ स्नानस्य एवमाहुर्म्मनीषिणः। => एवम्+आहुः+मनीषिणः। दानाद्दिवं याति => दानात्+दिवम्+ याति राजेन्द्रो जायतेऽत्र => राजेन्द्रः+ जायते+अत्र जायतेऽत्र => जायते+अत्र मृतो विष्णुपुरीं => मृतः+ विष्णुपुरीम्+ विष्णुपुरीं व्रजेत्। => विष्णुपुरीम्+ व्रजेत्। उर्वशीपुलिनं रम्यं => उर्वशीपुलिनम्+ रम्यम्+ रम्यं तीर्थं => रम्यम्+ तीर्थम्+ तीर्थं सन्ध्यावटंस्तथा॥13॥ => तीर्थम्+ सन्ध्यावटम्+तथा॥13॥ सन्ध्यावटंस्तथा॥13॥ => सन्ध्यावटम्+तथा॥13॥ कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमम्। => कोटीतीर्थम्+च+अश्वमेधम्+ गङ्गायमुनम्+उत्तमम्। गङ्गायमुनमुत्तमम्। => गङ्गायमुनम्+उत्तमम्। मानसं रजसा => मानसम्+ रजसा हीनं तीर्थं => हीनम्+ तीर्थम्+ तीर्थं वासरकं => तीर्थम्+ वासरकम्+ वासरकं परम्॥14॥ => वासरकम्+ परम्॥14॥ प्रयागमाहात्म्यं नाम => प्रयागमाहात्म्यम्+ नाम एकादशाधिकशततमोऽध्यायः॥111॥ => एकादशाधिकशततमः+अध्यायः॥111॥