पितुरुपदेश: => पितु:+उपदेश: कुलायाभिमुखमुड्डीयन्‍ते => कुलाय+अभिमुखम्+उड्डीयन्‍ते सन्‍ध्‍यामुपासितुम्, => सन्‍ध्‍याम्+उपासितुम्, समीरमासेवितुम् => समीरम्+आसेवितुम् प्‍लवमानामिव => प्‍लवमानाम्+इव प्रतिमामालोकितुम्, => प्रतिमाम्+आलोकितुम्, शान्तिमाप्तुम्, => शान्तिम्+आप्तुम्, दर्शनेनात्‍मानं => दर्शनेन+आत्‍मानम् यूथशश्‍छात्राश्च => यूथशः+छात्राः+च श्रवणलालसाश्च => श्रवणलालसाः+च उपमारूपकयोर्भेदमपरे => उपमारूपकयोः+भेदम्+अपरे ब्रह्मापि => ब्रह्मा+अपि विद्वांसश्च => विद्वांसः+च सस्मितमुत्‍साहयन्तिच्‍छात्रान्। => सस्मितम्+उत्‍साहयन्ति+छात्रान्। वातावरणमिह => वातावरणम्+इह एकश्‍छात्रस्‍तत्र => एकः+छात्रः+तत्र न्‍यायविचारेऽपि => न्‍यायविचारे+अपि साहित्‍येऽप्‍यद्भुतोऽस्‍य => साहित्‍ये+अपि+अद्भुतः+अस्‍य मीमांसायामपि => मीमांसायाम्+अपि सर्वेऽपि => सर्वे+अपि विद्वांसश्च => विद्वांसः+च पुनस्‍तमेव => पुनः+तम्+एव सबहुमानमाद्रियन्‍ते। => सबहुमानम्+आद्रियन्‍ते। परितश्चमत्‍कुर्वन् => परितः+चमत्‍कुर्वन् स एव => सः+ एव एवंविधमस्‍य => एवम्+विधम्+अस्‍य प्रभावमसहमाना => प्रभावम्+असहमानाः बहवो धूर्ता: => बहवः+ धूर्ता: कोपज्वलितामपि => कोपज्वलिताम्+अपि दृष्टिं तत्र => दृष्टिम्+ तत्र स्मितपूर्वमेव => स्मितपूर्वम्+एव सर्वानभिभाषते। => सर्वान्+अभिभाषते। दृष्टस्‍तस्‍य => दृष्टः+तस्‍य अन्‍नक्षेत्रेऽन्‍नं => अन्‍नक्षेत्रे+अन्‍नम् भुञ्जानोऽयं => भुञ्जानः+अयम् सर्वानप्‍यतिशयितुं => सर्वान्+अपि+अतिशयितुम् ‘कोऽयं => ‘कः+अयम् वराकोस्‍माकमग्रे’ => वराकः+अस्‍माकम्+अग्रे’ तस्‍यैव => तस्‍य+एव अथैवं => अथ+एवम् पराभवमपश्‍यतां => पराभवम्+अपश्‍यताम् कुत्रत्‍योऽयम्’ => कुत्रत्‍यः+अयम्’ अस्‍याभिजनम्’, => अस्‍य+अभिजनम्’, पिताप्‍यस्‍य => पिता+अपि+अस्‍य अयमेव => अयम्+एव पितरमस्‍य => पितरम्+अस्‍य इत्‍येवं => इति+एवम् अन्‍येऽपि => अन्‍ये+अपि परिसरदवलोक्‍य => परिसरत्+अवलोक्‍य प्रवृत्तिम्-इत्‍युत्‍सुकं => प्रवृत्तिम्-इति+उत्‍सुकम् धन्‍योऽस्मि, => धन्‍यः+अस्मि, बलवत्‍यपि => बलवति+अपि कदाचिदपि => कदाचित्+अपि प्रागपि => प्राक्+अपि स्‍वभावेनैव => स्‍वभावेन+एव निर्मलमासीत्तदन्‍तरङ्गम्। => निर्मलम्+आसीत्+तदन्‍तरङ्गम्। बाल्‍येऽपि => बाल्‍ये+अपि प्रतिवेशिनोऽपि => प्रतिवेशिनः+अपि तदीयामेवमनुत्तमां => तदीयाम्+एवम्+अनुत्तमाम् ’इत्‍येवं विचिन्‍तयति => ’इति+एवम्+ विचिन्‍तयति कश्चित्‍पण्डित:। => कश्चित्+पण्डित:। तदैवागत्‍य => तदा+एव+आगत्‍य पत्रवाहकेनोक्तम् => पत्रवाहकेन+उक्तम् पत्रमुद्रामपनीय => पत्रमुद्राम्+अपनीय विवर्णमभूद्वदनम्। => विवर्णम्+अभूत्+वदनम्। पुत्रोऽत्र => पुत्रः+अत्र परं पातित्‍यमापन्‍न:। => परम्+ पातित्‍यम्+आपन्‍न:। पातित्‍यमापन्‍न:। => पातित्‍यम्+आपन्‍न:। कुलस्त्रियोऽपि => कुलस्त्रियः+अपि दूषयितुं सन्‍नह्यति। => दूषयितुम्+ सन्‍नह्यति। सर्वैरपि => सर्वैः+अपि शिष्टैर्वैरायते। => शिष्टैः+वैरायते। तस्‍याध्‍ययनोत्‍साह:। => तस्‍य+अध्‍ययनोत्‍साह:। नेदृशो => न+ईदृशः काश्‍यामवलोकित:। => काश्‍याम्+अवलोकित:। किमर्थमयं भवतात्र => किमर्थम्+अयम्+ भवता+अत्र भवतात्र => भवता+अत्र यदीष्‍यते => यदि+इष्‍यते किमिदं शृणोमि? => किम्+इदम्+ शृणोमि? सत्‍यमिदम्? => सत्‍यम्+इदम्? कश्चित्‍परिचितस्‍तु => कश्चित्+परिचितः+तु नैवास्ति। => नैव+अस्ति। तेनाहं प्रबोधित:? => तेन+अहम्+ प्रबोधित:? उतास्ति => उत+अस्ति कि‍ञ्चित्षड्यन्‍त्रम् => कि‍ञ्चित्+षड्यन्‍त्रम् परामृष्टं मनसि => परामृष्टम्+ मनसि पुत्रमेव => पुत्रम्+एव सत्‍यासत्‍यनिर्णयोऽपि => सत्‍यासत्‍यनिर्णयः+अपि निश्चित्‍यैवं => निश्चित्‍य+एवम् लेखनीमादाय => लेखनीम्+आदाय अविश्‍वासाद्वा => अविश्‍वासात्+वा प्रष्टुमाक्षेप्‍तुं => प्रष्टुम्+आक्षेप्‍तुम् नाशकत् => न+अशकत् कुशलवृत्तादिकं सर्वं => कुशलवृत्तादिकम्+ सर्वम्+ सर्वं शिष्टमर्यादया => सर्वम्+ शिष्टमर्यादया तत्‍कुशलं च => तत्‍कुशलम्+ च जलान्‍योक्तिस्‍तेन => जलान्‍योक्तिः+तेन यां छायावाद => याम्+ छायावादः इत्‍याधुनिका => इति+आधुनिकाः “शैत्‍यं नाम => “शैत्‍यम्+ नाम गुणस्‍तवैव => गुणः+तव+एव शुचितां भवन्ति => शुचिताम्+ भवन्ति यस्‍यापरे। => यस्‍य+अपरे। चात: => च+अत: चेन्‍नीचपथेन => चेत्+नीचपथेन कस्‍त्‍वां => कः+त्वाम् यदहमप्रत्‍यूहं => यत्+अहम्+अप्रत्‍यूहम् विद्यासम्‍पदमर्जयामि। => विद्यासम्‍पदम्+अर्जयामि। पुत्रनिर्विशेषमेते => पुत्रनिर्विशेषम्+एते दुरूहानप्‍यर्थान् => दुरूहान्+अपि+अर्थान् निखनन्‍तीव। => निखनन्‍ति+इव। सर्वविधामप्‍यसुविधां => सर्वविधाम्+अपि+असुविधाम् निवारयितुमिमे => निवारयितुम्+इमे चात्र => च+अत्र वान्‍यत्र => वा+अन्‍यत्र लभ्‍यतामीदृश: => लभ्‍यताम्+ईदृश: सर्वेऽपि => सर्वे+अपि यद्विदधति, => यत्+विदधति, सर्वेशामेव => सर्वेषाम्+एव नहीदृश: => नहि+ईदृश: कुत्राप्‍यन्‍यत्र => कुत्रापि+अन्‍यत्र युक्‍तमेव => युक्‍तम्+एव मयानुष्ठितमिहागमने => मया+अनुष्ठितम्+इह+आगमने पितृचरणैरपि => पितृचरणैः+अपि कथंचिद्वात्‍सल्‍यं निरुद्ध्‍य => कथञ्चित्+वात्‍सल्‍यम्+ निरुद्ध्‍य हितप्रेप्‍सयैव => हितप्रेप्‍सया+एव इहागन्‍तुमाज्ञप्तोऽस्मि। => इह+आगन्‍तुम्+आज्ञप्तः+अस्मि। शास्‍त्रमात्रैकरतेर्मम => शास्‍त्रमात्रैकरतेः+मम भोजनादिकष्टमपि => भोजनादिकष्टम्+अपि नानुत्‍साहजनकम्। => न+अनुत्‍साहजनकम्। सम्‍पदस्ति => सम्‍पत्+अस्ति दूरस्‍थमपि => दूरस्‍थम्+अपि निपुणं पोषयेयु:। => निपुणम्+ पोषयेयु:। पुण्‍यशालिनोऽत्र => पुण्‍यशालिनः+अत्र येषां स्‍थानकृतेन => येषाम्+ स्‍थानकृतेन शतशश्‍छात्रा => शतशः+छात्राः विद्यामर्जयन्ति। => विद्याम्+अर्जयन्ति। पाचकास्‍तु => पाचकाः+तु अन्‍नकदर्थनां विदधति। => अन्‍नकदर्थनाम्+ विदधति। नास्‍वादने => न+आस्‍वादने प्रवृत्त्‍यर्थमावश्‍यकम्, => प्रवृत्त्‍यर्थम्+आवश्‍यकम्, तत्तु => तत्+तु धूर्तानामपीयमावासभूमि:। => धूर्तानाम्+अपि+इयम्+आवासभूमि:। सर्वेषामहितमेवेहन्‍ते। => सर्वेषाम्+अहितम्+एव+इहन्‍ते। तं दूषयितुमनवरतं => तम्+ दूषयितुम्+अनवरतम् दूषयितुमनवरतं => दूषयितुम्+अनवरतम् अहमप्‍यस्मि => अहम्+अपि+अस्मि कतिभ्‍यश्चिद्दिवसेभ्‍य => कतिभ्‍यश्चित्+दिवसेभ्‍यः ममापि => मम+अपि नाहं => न+अहम् परं मा => परम्+ मा कर्णयोरियं => कर्णयोः+इयम् किंवदन्‍तीत्‍येव => किंवदन्‍ति+इत्‍येव अत्‍यर्थं सरला: => अत्‍यर्थम्+ सरला: समुपविष्टश्चिन्‍तयत्‍येवं छात्र:। => समुपविष्टः+चिन्‍तयति+एवम्+ छात्र:। तावदेव => तावत्+एव अर्पितं च => अर्पितम्+ च वात्‍सल्‍यस्निग्‍धेनोपदेशेन => वात्‍सल्‍यस्निग्‍धेन+उपदेशेन पूर्वोक्‍तं पद्यं => पूर्वोक्‍तम्+ पद्यम्+ पद्यं पठंश्‍चकित: => पद्यम्+ पठन्+चकित: पठंश्‍चकित: => पठन्+चकित: स्तिमितोऽभूत्। => स्तिमितः+अभूत्। तदेवेदम्, => तदेव+इदम्, यन्‍मया => यत्+मया धूर्तैर्ममानाचारवार्ताप्रबोधिता: => धूर्तैः+मम+अनाचारवार्ताप्रबोधिता: मामुपदिशन्ति। => माम्+उपदिशन्ति। मनागपि => मनाक्+अपि कोपस्‍यासंस्‍पर्श:, => कोपस्‍य+असंस्‍पर्श:, कुतो वा => कुतः+ वा स्‍यात्तथाविधानां => स्‍यात्+तथाविधानाम् गगनेऽपि => गगने+अपि कुसुममारोपयन्ति। => कुसुमम्+आरोपयन्ति। अहं तु => अहम्+ तु यदुद्दिश्‍य => यत्+उद्दिश्‍य नास्‍त्‍यद्यापि => न+अस्ति+अद्यापि शास्‍त्रपिपासानुक्षणं मां => शास्‍त्रपिपासा+अनुक्षणम्+ माम्+ मां व्‍याकुलयति। => माम्+ व्‍याकुलयति। सततं बाधते। => सततम्+ बाधते। भोजनादिकमपि => भोजनादिकम्+अपि अहमपि => अहम्+अपि लिखाम्‍युत्तरम्। => लिखामि+उत्तरम्। तदैव => तदा+एव लेखनीं लिखति। => लेखनीम्+ लिखति। कुलादिकं सविनयमावेद्य => कुलादिकम्+ सविनयम्+आवेद्य सविनयमावेद्य => सविनयम्+आवेद्य सोप्‍यन्ते => सः+अपि+अन्ते गजान्‍योक्तिं निक्षिपति। => गजान्‍योक्तिम्+ निक्षिपति। नापगतस्‍तृषा => न+अपगतः+तृषा स्‍वच्‍छन्‍दमकारि => स्‍वच्‍छन्‍दम्+अकारि कन्‍दकवलं का => कन्‍दकवलम्+ का मधुपैरकारणमहो => मधुपैः+अकारणम्+अहः यथासमयमुपलभ्‍य => यथासमयम्+उपलभ्‍य पितापि => पिता+अपि वैदग्‍ध्यं सुतस्‍य। => वैदग्‍ध्यम्+ सुतस्‍य। मधुपशब्‍दश्च => मधुपशब्‍दः+च काञ्चिदलौकिकीं सुषमां => काञ्चित्+अलौकिकीम्+ सुषमाम्+ सुषमां पुष्‍णीत:। => सुषमाम्+ पुष्‍णीत:। कलङ्किभिर्मिथ्‍यैव => कलङ्किभिः+मिथ्‍या+एव कलङ्कस्‍यारोप => कलङ्कस्‍य+आरोपः परं मिथ्‍याभूत:। => परम्+ मिथ्‍या+अभूत:। मिथ्‍याभूत:। => मिथ्‍या+अभूत:। कलङ्कोऽपि => कलङ्कः+अपि महिमानमुत्‍सारयति। => महिमानम्+उत्‍सारयति। सर्वेप्‍यन्विष्‍यन्ति। => सर्वेपि+अन्विष्‍यन्ति। तस्‍मात्तथा => तस्‍मात्+तथा मिथ्‍याकलङ्कोद्भावनापि => मिथ्‍याकलङ्कोद्भावना+अपि पुनरप्‍युपदिशामि। => पुनरपि+उपदिशामि। सामान्‍येनैव => सामान्‍येन+एव परोवादस्‍तथ्‍यो => परोवादः+तथ्‍यः वापि => वा+अपि महतामतथ्‍यस्‍तथ्‍यो वा => महताम्+अतथ्‍यः+तथ्‍यः+ वा महिमानं जनरव:। => महिमानम्+ जनरव:। तुलोत्तीर्णस्‍यापि => तुलोत्तीर्णस्‍य+अपि रवेस्‍तादृक्तेजो => रवेः+तादृक्+तेजः कन्‍यां गतवत:॥ => कन्‍याम्+ गतवत:॥ प्राप्तं पत्रं => प्राप्तम्+ पत्रम्+ पत्रं पुत्रेण। => पत्रम्+ पुत्रेण। अद्भुतोऽयं दृष्टान्‍त:। => अद्भुतः+अयम्+ दृष्टान्‍त:। कन्‍यां गच्‍छति => कन्‍याम्+ गच्‍छति मिथ्‍यैव => मिथ्‍या+एव कन्‍यायां गमनं => कन्‍यायाम्+ गमनम्+ गमनं तदभीप्सितम्। => गमनम्+ तत्+अभीप्सितम्। तदभीप्सितम्। => तत्+अभीप्सितम्। कन्‍यागमनप्रवादानन्‍तरं सूर्यस्‍य => कन्‍यागमनप्रवादानन्‍तरम्+ सूर्यस्‍य दिव्‍यपरीक्षां कारयितुमिवैष => दिव्‍यपरीक्षाम्+ कारयितुम्+इव+एषः कारयितुमिवैष => कारयितुम्+इव+एषः तुलामारूढ:, => तुलाम्+आरूढ:, तमश्च => तमः+च पूर्ववत्तेज: => पूर्ववत्+तेज: किं करोमि, => किम्+ करोमि, असत्‍यमपि => असत्‍यम्+अपि परीवादं य => परीवादम्+ ये अस्‍मदादेस्‍तु => अस्‍मदादेः+तु इदानीन्‍तु => इदानीम्+तु सर्वेऽपि => सर्वे+अपि अपकर्षन्‍त्‍येव। => अपकर्षन्‍ति+एव। मयापि => मया+अपि तादृशो दृष्टान्‍त => तादृशः+ दृष्टान्‍तः+ दृष्टान्‍त उद्भाव्‍य:- => दृष्टान्‍तः+ उद्भाव्‍य:- कापि => का+अपि सत्‍यपि => सति+अपि तथाविधमहमुदाहरामि।’ => तथाविधम्+अहम्+उदाहरामि।’ एवं विचार्य => ’एवम्+ विचार्य लिखितं पुत्रेण => लिखितम्+ पुत्रेण सुधांशोर्जातेयं कथमपि => सुधांशोः+जाता+इयम्+ कथम्+अपि कथमपि => कथम्+अपि विधातुर्दोषोयं न => विधातुः+दोषः+अयम्+ न गुणनिधेस्‍तस्‍य => गुणनिधेः+तस्‍य किं नात्रे: => किम्+ न+अत्रे: नात्रे: => न+अत्रे: ध्‍वान्‍तं जगदुपरि => ध्‍वान्‍तम्+ जगदुपरि किं वा => किम्+ वा अत्रापि => अत्र+अपि नात्रे: => न+अत्रे: सहृदयहृदयमावर्जयत:। => सहृदयहृदयम्+आवर्जयत:। कथमपि- => कथम्+अपि- स्‍वदोषादिति => स्‍वदोषात्+इति चूडामणिमिश्रो विलक्षणप्रकृतेर्विद्वान् => चूडामणिमिश्रः+ विलक्षणप्रकृतेः+विद्वान् विलक्षणप्रकृतेर्विद्वान् => विलक्षणप्रकृतेः+विद्वान् दुरुहाणामप्रचलितानां च => दुरूहाणाम्+अप्रचलितानाम्+ च शब्‍दानां विचित्‍य => शब्‍दानाम्+ विचित्‍य महानभिनिवेश:। => महान्+अभिनिवेश:। कोषास्‍तेषामद्भूताद्भुतशब्‍देषु => कोषाः+तेषाम्+अद्भूताद्भुतशब्‍देषु रक्तचिह्नमेव => रक्तचिह्नम्+एव कृतमासीद् => कृतम्+आसीद् यदिमे => यत्+इमे तत्तदवसरेषु => तत्+तत्+अवसरेषु सहचर एव => सहचरः+ एव नानाविधटिप्‍पणीभिश्चित्रितस्‍तस्‍य => नानाविधटिप्‍पणीभिः+चित्रितः+तस्‍य चेतस्‍तरङ्गं बहुधा => चेतः+तरङ्गम्+ बहुधा किं बहुना, => किम्+ बहुना, कोषास्‍तेषामपि => कोषाः+तेषाम्+अपि प्रयोगानुग्रहोऽभूत्। => प्रयोगानुग्रहः+अभूत्। व्‍याकरणस्‍याद्भुताद्भुतेषु => व्‍याकरणस्‍य+अद्भुताद्भुतेषु लोकविलक्षणानां वाक्‍यानां => लोकविलक्षणानाम्+ वाक्‍यानाम्+ वाक्‍यानां स => वाक्‍यानाम्+ सः सृष्टिमकार्षीत्। => सृष्टिम्+अकार्षीत्। पण्डितास्‍तत्‍प्रयुक्तवाक्‍यानां किञ्चिद्विचिन्‍त्‍यैवाऽर्थं => पण्डिताः+तत्+प्रयुक्तवाक्‍यानाम्+ किञ्चित्+विचिन्‍त्‍य+एव+अर्थम्+ किञ्चिद्विचिन्‍त्‍यैवाऽर्थं बुबुधिरे। => किञ्चित्+विचिन्‍त्‍य+एव+अर्थम्+ बुबुधिरे। वैयाकरणोऽपि => वैयाकरणः+अपि शब्‍दानां सन्‍धौ => शब्‍दानाम्+ सन्‍धौ सुप्रसिद्धोऽयं राजकीय: => सुप्रसिद्धः+अयम्+ राजकीय: महाविद्यालयेऽस्मिन् => महाविद्यालये+अस्मिन् दूरदूरतस्‍ते => दूरदूरतः+ते समाजग्‍गुर्येषां => समाजग्‍गुः+येषाम् सुदृढपाण्डित्‍यमभीष्टं => सुदृढपाण्डित्‍यम्+अभीष्टम् केवलमुपाधिपत्रप्राप्तिमात्रम्। => केवलम्+उपाधिपत्रप्राप्तिमात्रम्। कदाचिद्दुरुहप्रयोगेण => कदाचित्+दुरूहप्रयोगेण दुरवसरेऽयं दु:खयेदिति। => दुरवसरे+अयम्+ दु:खयेत्+इति। दु:खयेदिति। => दु:खयेत्+इति। प्रावोचन्मिश्रमहाशय:- => प्रावोचत्+मिश्रमहाशय:- ‘निर्भरमचकादाहो।’ => ‘निर्भरम्+अचकाद्+आहो।’ ’विशारदवराकोऽर्थे => ’विशारत्+अवराकः+अर्थे व्‍यामुह्यन्नपि => व्‍यामुह्यन्+अपि गोलार्थं गदन् => गोलार्थम्+ गदन् स्थितैर्विद्यार्थिभिस्‍तु => स्थितैः+विद्यार्थिभिः+तु पृष्टमेव => पृष्टम्+एव वाक्‍यस्‍यास्‍य => वाक्‍यस्‍य+अस्‍य तात्‍पर्यं न => तात्‍पर्यम्+ न कोऽर्थ:? => कः+अर्थ:? आसीत्‍पण्डितानां => आसीत्+पण्डितानाम् प्रावदन्मिश्रमहोदय: => प्रावदत्+मिश्रमहोदय: ‘बृबूकमानीयताम्।’ => ‘बृबूकम्+आनीयताम्। विस्‍मयमिश्रहास्‍यमनुभवत्‍सु => विस्‍मयमिश्रहास्‍यम्+अनुभवत्‍सु सकौतुकमप्राक्षीत्‍पाण्‍डेय:- => सकौतुकम्+अप्राक्षीत्+पाण्‍डेय:- किमिदं बृबूकम्?, => किम्+इदम्+ बृबूकम्?, स्‍वर्गतानां श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानां => स्‍वर्गतानाम्+ श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानाम्+ श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानां ‘वैदिककोषशोधक: => श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानाम्+ ‘वैदिककोषशोधक: शाण्डिल्‍यो मध्‍य => शाण्डिल्‍यः+ मध्‍ये+ मध्‍य एव => मध्‍ये+ एव ‘जलवाचकोऽयं शब्‍द:, => ‘जलवाचकः+अयम्+ शब्‍द:, सोऽयं वैदिक:, => सः+अयम्+ वैदिक:, इरा-उदकमित्‍यादय: => इरा-उदकम्+इत्‍यादय: बहिष्क्रियन्‍तामिमेऽपि => बहिष्क्रियन्‍ताम्+इमे+अपि जनार्दनो जनान्तिकमुवाच => जनार्दनः+ जनान्तिकम्+उवाच जनान्तिकमुवाच => जनान्तिकम्+उवाच ‘किमिति => ‘किम्+इति नायमाग्रहिलो जातु => न+अयम्+आग्रहिलः+ जातु बालानां सरलसंस्‍कृतशिक्षणाय => बालानाम्+ सरलसंस्‍कृतशिक्षणाय संस्‍कृतानुवादमाह => संस्‍कृतानुवादम्+आह ‘क्षुब्‍धमिति।’ => ‘क्षुब्‍धम्+इति।’ पृष्टमपि-भाव! => पृष्टम्+अपि-भाव! बालानां कृते => बालानाम्+ कृते नायं शब्‍द: => न+अयम्+ शब्‍द: चायं तथा => च+अयम्+ तथा प्रसिद्धोऽपि। => प्रसिद्धः+अपि। अमरोऽपि => अमरः+अपि वैशाखमन्‍थमन्‍थानमन्‍थानो मन्‍थदण्‍डके’ => वैशाखमन्‍थमन्‍थानमन्‍थानः+ मन्थदण्‍डके’ इत्‍येव => इति+एव तन्‍नामान्‍याह, => तन्‍नामानि+आह, नेदम्। => न+इदम्। सहुंकारं प्रत्‍यूचे => सहुंकारम्+ प्रत्‍यूचे क्षुब्‍धमिति => क्षुब्‍धम्+इति किमिति => किम्+इति स हि => सः+ हि सविस्‍तरं समर्थयते => सविस्‍तरम्+ समर्थयते स्‍माऽपि => स्‍म+अपि सरलानां प्रचलितानां => सरलानाम्+ प्रचलितानाम्+ प्रचलितानां च => प्रचलितानाम्+ च शब्‍दानां प्रयोगोपि => शब्‍दानाम्+ प्रयोगः+अपि प्रयोगोपि => प्रयोगः+अपि किं पाण्डित्‍यं => किम्+ पाण्डित्‍यम्+ पाण्डित्‍यं नाम? => पाण्डित्‍यम्+ नाम? प्रौढिस्त्वियमेव => प्रौढिः+तु+इयम्+एव यद्वयं वदामो => यत्+वयम्+ वदामः लोकास्‍तु => लोकाः+तु अस्‍मन्‍मुखप्रतीक्षिणो भवेयुरिति। => अस्‍मन्‍मुखप्रतीक्षिणः+ भवेयुः+इति। भवेयुरिति। => भवेयुः+इति। क्वचिन्‍नवीनं => क्वचित्+नवीनम् शब्‍दमश्रौषीत्त्‍वरितमिमं => शब्‍दम्+अश्रौषीत्+त्वरितम्+इमम् टिप्‍पणपुस्‍तकेऽलेखीत्। => टिप्‍पणपुस्‍तके+अलेखीत्। यावच्‍च => यावत्+च शब्‍दस्‍यास्‍य => शब्‍दस्‍य+अस्‍य नाऽकरोत्तावन्‍नायं निर्वृतिमलभत। => न+अकरोत्+तावत्+न+अयम्+ निर्वृतिम्+अलभत। निर्वृतिमलभत। => निर्वृतिम्+अलभत। अध्‍यापनसमयेऽपि => अध्‍यापनसमये+अपि एवंविधानामेकद्विशब्‍दानां प्रयोगो => एवंविधानाम्+एकद्विशब्‍दानाम्+ प्रयोगः+ प्रयोगो मिश्रमहाभागस्‍याऽनिवार्य => प्रयोगः+ मिश्रमहाभागस्‍य+अनिवार्यः+ मिश्रमहाभागस्‍याऽनिवार्य आसीत; => मिश्रमहाभागस्‍य+अनिवार्यः+ आसीत्; वराका विद्यार्थिन: => वराकाः+ विद्यार्थिन: केवलं परस्‍परं => केवलम्+ परस्‍परम्+ परस्‍परं मुखनिरीक्षणमेवाकार्षु:। => परस्‍परम्+ मुखनिरीक्षणम्+एव+अकार्षु:। मुखनिरीक्षणमेवाकार्षु:। => मुखनिरीक्षणम्+एव+अकार्षु:। मिश्रमहोदयस्‍तान् => मिश्रमहोदयः+तान् सोत्‍प्रासं भर्त्‍सयामास => सोत्‍प्रासम्+ भर्त्‍सयामास ईदृशा अपि => ईदृशाः+ अपि विद्यार्थिन: संस्‍कृतपण्डितानां => विद्यार्थिन:+ संस्‍कृतपण्डितानाम्+ संस्‍कृतपण्डितानां संप्रति => संस्‍कृतपण्डितानाम्+ संप्रति सर्वेऽपि => सर्वे+अपि विद्यार्थिनो वराका => विद्यार्थिनः+ वराकाः+ वराका दु:खमतिष्ठन्। => वराकाः+ दु:खम्+अतिष्ठन्। दु:खमतिष्ठन्। => दु:खम्+अतिष्ठन्। कैलाशनाथश्चण्‍डीप्रसादश्चेत्यिमे => कैलाशनाथः+चण्‍डीप्रसादः+च+इति+इमे मन्‍त्रणामाकार्षुर्यन्मिश्रमहोदयायाऽस्मिन् => मन्‍त्रणाम्+अकार्षुः+यत्+मिश्रमहोदयाय+अस्मिन् शिक्षाऽवश्‍यं => शिक्षा+अवश्‍यम् स्‍यादन्‍यथा => स्‍यात्+अन्‍यथा विद्यालयेऽस्मिन् => विद्यालये+अस्मिन् वासो दुर्घट:। => वासः+ दुर्घट:। कैलाशनाथेनोक्तम्- => कैलाशनाथेन+उक्तम्- ‘अहमस्‍मै => ‘अहम्+अस्‍मै शिक्षां त्‍वेवंविधां => शिक्षाम्+ तु+एवंविधाम्+ त्‍वेवंविधां दद्यां => तु+एवंविधाम्+ दद्याम् यदयमाजन्‍मापि => यत्+अयम्+आजन्‍म+अपि भवदादीनां सहयोगोऽपेक्ष्‍यते। => भवदादीनाम्+ सहयोगः+अपेक्ष्‍यते। सहयोगोऽपेक्ष्‍यते। => सहयोगः+अपेक्ष्‍यते। यदयमभियोग: => यत्+अयम्+अभियोग: सदानन्‍दाभ्‍यां साग्रहं => सदानन्‍दाभ्‍याम्+ साग्रहम्+ साग्रहं प्रतिज्ञातम्- => साग्रहम्+ प्रतिज्ञातम्- ‘आवां ते => ‘आवाम्+ ते सहकारिणाविति।’ => सहकारिणौ+इति। इत्‍थमहं शिक्षयेयं => इत्‍थम्+अहम्+ शिक्षया+इयम्+ शिक्षयेयं येन => शिक्षया+इयम्+ येन शपथमेव => शपथम्+एव आमरणं च => आमरणम्+ च दुरूहं शब्‍दं => दुरूहम्+ शब्‍दम्+ शब्‍दं न => शब्‍दम्+ न प्रयुञ्जीतैव => प्रयुञ्जीत+एव हस्‍तगतोऽभूदवसर:। => हस्‍तगतः+अभूत्+अवसर:। तृतीयमन्‍तरमसृच्‍यत => तृतीयम्+अन्‍तरम्+असृच्‍यत मिश्रमहाशयस्‍याऽध्‍यापनकाल:। => मिश्रमहाशयस्‍य+अध्‍यापनकाल:। श्रेण्‍यां स्थितो => श्रेण्‍याम्+ स्थितः मिश्रमहाशयोऽध्‍यानमकरोत्। => मिश्रमहाशयः+अध्‍यापनम्+अकरोत्। कैलाशस्‍त्‍वाकाशं पश्‍यति => कैलाशः+तु+आकाशम्+ पश्‍यति नाऽस्‍य => न+अस्‍य स्‍यादध्‍यापनेन। => स्‍यात्+अध्‍यापनेन। सोत्तेजनमाह्वयत् => सोत्तेजनम्+आह्वयत् त्‍वं गगने => त्‍वम्+ गगने किं पश्‍यन्‍नभू:? => किम्+ पश्‍यन्+अभू:? पश्‍यन्‍नभू:? => पश्‍यन्+अभू:? भवदध्‍यापनं शृण्‍वन्‍नभूवम्। => भवदध्‍यापनम्+ शृण्‍वन+अभूवम्। शृण्‍वन्‍नभूवम्। => शृण्‍वन+अभूवम्। त्‍वं भाषसे। => त्‍वम्+ भाषसे। सत्‍यमहं निवेदयामि। => सत्‍यम्+अहम्+ निवेदयामि। मयोक्तम्? => मया+उक्तम्? प्रतिपादितमभिधामूला => प्रतिपादितम्+अभिधामूला क्षणमात्रमन्‍यत्र => क्षणमात्रम्+अन्‍यत्र सत्‍यं वद---------------------- => सत्‍यम्+ वद---------------------- अहं क्षमां => अहम्+ क्षमाम्+ क्षमां याचे। => क्षमाम्+ याचे। त्‍वमद्यावधि => त्‍वम्+अद्यावधि एडमूक एव => एडमूकः+ एव भविष्यत्‍यहं => भविष्यति+अहम् शब्‍दमाकर्ण्‍य => शब्‍दम्+आकर्ण्‍य चकितोऽभूत्। => चकितः+अभूत्। प्रत्‍यवादीत्- => प्रति+अवादीत्- ‘किमुक्तं भवता => ‘किम्+उक्तम्+ भवता कोऽस्‍य => कः+अस्‍य शब्‍दस्‍याऽर्थ:? => शब्‍दस्‍य+अर्थ:? चातुर्यपुरस्‍सरं स्‍वकर्मणि => चातुर्यपुरस्‍सरम्+ स्‍वकर्मणि समीपस्‍थाश्च => समीपस्‍थाः+च पुस्‍तकं व्‍यवधानीकृत्‍य => पुस्‍तकम्+ व्‍यवधानीकृत्‍य हास्‍यवेगं गोपयांचक्रु:। => हास्‍यवेगम्+ गोपयांचक्रु:। हस्‍तस्थितं पाठ्यपुस्‍तकं => हस्‍तस्थितम्+ पाठ्यपुस्‍तकम्+ पाठ्यपुस्‍तकं संमुखस्‍थे => पाठ्यपुस्‍तकम्+ संमुखस्‍थे उच्‍चैरवदच्‍च- => उच्‍चैः+अवदत्+च- नास्ति।’ => न+अस्ति। श्रीमतामविदितश्चेत्किमन्‍यो => श्रीमताम्+अविदितः+चेत्+किम्+अन्‍यः ह्यं => हि+अयम् दृष्टोऽस्ति। => दृष्टः+अस्ति। महताऽवधानेन => महता+अवधानेन मेधां परिचालयामास => मेधाम्+ परिचालयामासः प्रोक्तवानन्‍ते- => प्रोक्तवान्+अन्‍ते- ‘नाद्यावधि => ‘न+अद्यावधि सोयं शब्‍द: => सः+अयम्+ शब्‍द: पुनरधिकं साहसमभूत्। => पुनः+अधिकम्+ साहसम्+अभूत्। साहसमभूत्। => साहसम्+अभूत्। प्रोक्तवानयम्- => प्रोक्तवान्+अयम्- ‘काशीतो महापण्‍डतैर्नवप्रचारितं => ‘काशीतः+ महापण्‍डतैः+नवप्रचारितम्+ महापण्‍डतैर्नवप्रचारितं ‘दिव्‍यज्‍योति:‘ => महापण्‍डतैः+नवप्रचारितम्+ ‘दिव्‍यज्‍योति:‘ पत्रं ह्य: => पत्रम्+ ह्य: पठन्‍नासम्, => पठन्+आसम्, तत्रैवायं शब्‍दो => तत्रैव+अयम्+ शब्‍दः+ शब्‍दो मया => शब्‍दः+ मया लक्ष्‍यक्रुधं शब्‍दमिमं => लक्ष्‍यक्रुधम्+ शब्दम्+इमम्+ शब्‍दमिमं निजटिप्‍पणपुस्‍तके => शब्दम्+इमम्+ निजटिप्‍पणपुस्‍तके अपृच्‍छच्‍च => अपृच्छत्+च किं नाम?’ => किम्+ नाम?’ बृहदभिधानम्! => बृहद्+अभिधानम्! त्रयोऽपि => त्रयः+अपि भवताऽयं चपण्‍डुक: => भवता+अयम्+ चपण्‍डुक: सम्‍यगन्‍विष्ट:। => सम्‍यग्+अन्‍विष्ट:। (हस्‍तस्थितं पुस्‍तकमास्‍फाल्‍य) => (हस्‍तस्थितम्+ पुस्‍तकम्+आस्‍फाल्‍य) पुस्‍तकमास्‍फाल्‍य) => पुस्‍तकम्+आस्‍फाल्‍य) शब्‍दानहमेव => शब्‍दान्+अहम्+एव इदानीं कीदृशमुत्तरं => इदानीम्+ कीदृशम्+उत्तरम्+ कीदृशमुत्तरं प्राप्तम्? => कीदृशम्+उत्तरम्+ प्राप्तम्? गृहं नीतोऽस्ति। => गृहम्+ नीतः+अस्ति। नीतोऽस्ति। => नीतः+अस्ति। कोषेष्‍वन्‍वेषणं भवेत्। => कोषेषु+अन्‍वेषणम्+ भवेत्। क्रियतां गवेषणम्। => क्रियताम्+ गवेषणम्। वयमपि => वयम्+अपि यदैक: => यदा+एक: शब्‍दोऽस्‍माभिरपि => शब्‍दः+अस्‍माभिः+अपि आजीवनकालं कोषपृष्ठानि => आजीवनकालम्+ कोषपृष्ठानि कामं परिवर्तयन्‍तु => कामम्+ परिवर्तयन्तु अहमपि => अहम्+अपि कुतोऽयमन्विष्‍यते? => कुतः+अयम्+अन्विष्यते? अयं तु => अयम्+ तु ममैव => मम+एव तावदाविष्‍कार:। => तावद्+आविष्कार:। निर्दिष्टो यो => निर्दिष्टः+ यः+ यो नास्‍त्‍येव => यः+ न+अस्ति+एव नास्‍त्‍येव => न+अस्ति+एव त्‍ववश्‍यं निग्रहो => तु+अवश्यम्+ निग्रहः+ निग्रहो भावी। => निग्रहः+ भावी। किं तदा => किम्+ तदा उत्तरं प्रतिपत्‍स्‍यसे? => उत्तरम्+ प्रतिपत्‍स्‍यसे? अलं चिन्‍तया। => अलम्+ चिन्‍तया। तूष्‍णीं स्थिता: => तूष्णीम्+ स्थिता: कौतुकं पश्‍यत। => कौतुकम्+ पश्‍यत। कदाचित्‍पाशपतितो => कदाचित्+पाशपतितः अतीवाऽऽग्रहिलोऽसौ। => अतीव+आग्रहिलः+असौ। भवतां सर्वविधं => भवताम्+ सर्वविधम्+ सर्वविधं साहाय्यं => सर्वविधम्+ साहाय्यम् स्‍यात्तर्हि => स्यात्+तर्हि बहिर्मुच्‍येय। => बहिः+मुच्‍येय। अपरस्मिन्दिने => अपरस्मिन्+दिने श्रेण्‍यामागत्‍यैव => श्रेण्‍याम्+आगत्‍य+एव कैलाशं सम्‍बोध्‍य => कैलाशम्+ सम्‍बोध्‍य प्रोक्तं मिश्रमहाभागेन- => प्रोक्तम्+ मिश्रमहाभागेन- ‘वाचस्‍पत्‍यं बृहदभिधानं => ‘वाचस्‍पत्‍यम्+ बृहत्+अभिधानम्+ बृहदभिधानं तु => बृहत्+अभिधानम्+ तु नास्ति, => न+अस्ति, किन्‍त्‍वन्‍येषु => किन्तु+अन्‍येषु सर्वेष्‍वपि => सर्वषु+अपि भूयोऽन्विष्टम्, => भूयः+अन्विष्टम्, स हि => सः+ हि नास्‍त्‍येव। => न+अस्ति+एव। वाचस्‍पत्‍यमभिधानं => वाचस्‍पत्‍यम्+अभिधानम् द्रष्टुमिच्‍छामि।’ => द्रष्टुम्+इच्छामि। तत्‍पुरस्तकमासीत्तत्‍पण्डितस्‍य => तत्+पुस्तकम्+आसीत्+तत्+पण्डितस्‍य संस्‍कृतं विहाय => संस्‍कृतम्+ विहाय वैदेशिकभैषज्‍यं प्रयागेऽधीते। => वैदेशिकभैषज्‍यम्+ प्रयागे+अधीते। प्रयागेऽधीते। => प्रयागे+अधीते। तत्‍पुरसतकमानेतुं शक्‍येत। => तत्+पुस्तकम्+आनेतुम्+ शक्‍येत। जीर्णं तत्‍पुस्‍तकं => जीर्णम्+ तत्+पुस्‍तकम्+ तत्‍पुस्‍तकं तेन => तत्+पुस्‍तकम्+ तेन सहैव => सह+एव नीतं स्‍यात्। => नीतम्+ स्‍यात्। तन्‍न => तत्+न द्रष्टुं शक्येत? => द्रष्टुम्+ शक्येत? साम्‍प्रतमप्‍येकमासोऽवशिष्‍यते। => साम्‍प्रतम्+अपि+एकमासः+अवशिष्यते। अहं सर्वं => अहम्+ सर्वम्+ सर्वं ते => सर्वम्+ ते भाषितं सम्‍यगवगच्‍छामि। => भाषितम्+ सम्‍यग्+अवगच्‍छामि। सम्‍यगवगच्‍छामि। => सम्‍यग्+अवगच्‍छामि। नास्ति। => न+अस्ति। एकवारं मिथ्‍या => एकवारम्+ मिथ्‍या मिथ्‍याशतमिदं => मिथ्‍याशतम्+इदम् मैवं श्रीमन्। => मा+एवम्+ श्रीमन्। दशहराऽवकाशोऽप्‍यागमिष्‍यत्‍येव। => दशहरावकाशः+अपि+आगमिष्‍यति+एव। तत्‍पुस्‍तकं => तत्+पुस्‍तकम् तस्‍मात्‍संग्राह्यम्। => तस्‍मात्+संग्राह्यम्। द्वितीयस्मिन्‍नेव => द्वितीयस्मिन्+एव दिनेऽप्राक्षीत्‍स:- => दिने+अप्राक्षीत्+सः- ‘अप्‍यागत: => ‘अपि+आगत: स ते => सः+ ते मयाऽवश्‍यमानीतानि, => मया+अवश्‍यम्+आनीतानि, विद्यालयाद्योजनान्‍तरित:। => विद्यालयात्+योजनान्‍तरित:। त्‍वरितमेवानीयताम्। => त्‍वरितम्+एव+आनीयताम्। किञ्चिद्विलम्‍ब्‍यैव => किञ्चित्+विलम्‍ब्‍या+एव तन्निबद्धतालकम्। => तत्+निबद्धतालकम्। कृतेपि => कृते+अपि विषदिग्‍धोऽभवत्। => विषदिग्‍धः+अभवत्। एकश्‍छात्र: => एकः+छात्र: श्रेणीस्‍थानां सर्वेषां => श्रेणीस्‍थानाम्+ सर्वेषाम्+ सर्वेषां संमुखे => सर्वेषाम्+ संमुखे मामयं प्रतारयति। => माम्+अयम्+ प्रतारयति। क्रोधेनाऽवादीत्- => क्रोधेन+अवादीत्- तालकमिदम्।’ => तालकम्+इदम्। ततोऽगच्‍छत्। => ततः+अगच्‍छत्। नाऽऽसने => न+आसने स्‍थातुमशकत्। => स्‍थातुम्+अशकत्। इतस्‍ततश्‍चङ्क्रमणमकार्षीत्। => इतस्‍ततः+चङ्क्रमणम्+अकार्षीत्। सहसैव => सहसा+एव तान्‍यादाय => तानि+आदाय तत्राऽऽगच्‍छत्। => तत्र+आगच्‍छत्। तत्तालकं => तत्+तालकम् बृहदभिधानस्‍य => बृहद्+अभिधानस्‍य इतश्छात्रास्‍तु => इतः+छात्राः+तु मिश्रमहाभागमभ्‍यलोकयन्। => मिश्रमहाभागम्+अभ्‍यलोकयन्। अर्थोपि => अर्थः+अपि दत्तोऽस्ति। => दत्तः+अस्ति। श्रीमद्भिरुक्तम्-अहं => श्रीमद्भिः+उक्तम्-अहम् मिथ्‍याभाषीति। => मिथ्‍याभाषी+इति। किन्‍त्‍वाश्‍चर्यम्। => किन्तु+आश्‍चर्यम्। नाद्याप्‍ययं शब्‍द: => न+अद्यापि+अयम्+ शब्‍द: मूल्‍यं सार्धं => मूल्‍यम्+ सार्धम्+ सार्धं रूप्‍यकं => सार्धम्+ रूप्‍यकम्+ रूप्‍यकं तदैव => रूप्‍यकम्+ तदा+एव तदैव => तदा+एव विद्यालयस्‍याऽवकाशे => विद्यालयस्‍य+अवकाशे सर्वेऽपि => सर्वे+अपि अकथयंश्च- => अकथयम्+च- ‘त्‍वयाऽद्य => ‘त्‍वया+अद्य विचित्रश्चमत्‍कार:।’ => विचित्रः+चमत्‍कार:। नायं => न+अयम् अयमप्‍येको => अयम्+अपि+एकः ममाविष्‍कार:, => मम+आविष्‍कार:, सर्वेषामपि => सर्वेषाम्+अपि साहाय्यस्‍याऽऽवश्‍यकता। => साहाय्यस्‍य+आवश्‍यकता। सर्वेऽपि => सर्वे+अपि सोत्‍साहमवदन्- => सोत्‍साहम्+अवदन्- सर्वेऽपि => सर्वे+अपि भवन्‍तमनुसरेम।’ => भवन्‍तम्+अनुसरेम। अलमन्‍येन। => अलम्+अन्‍येन। कश्चिद्भवत: => कश्चित्+भवत: पृच्‍छेत्तर्हि => पृच्‍छेत्+तर्हि जातैव => जाता+एव सर्वमपि => सर्वम्+अपि सर्वैरुक्तम् => सर्वैः+उक्तम् ‘वयं सर्वेऽप्‍यस्‍यां => ‘वयम्+ सर्वे+अपि+अस्‍याम्+ सर्वेऽप्‍यस्‍यां प्रतिज्ञायां => सर्वे+अपि+अस्‍याम्+ प्रतिज्ञायाम्+ प्रतिज्ञायां सुदृढा:।’ => प्रतिज्ञायाम्+ सुदृढा:।’ नवीनस्‍यास्‍य => नवीनस्‍य+अस्‍य प्रयोगार्थमत्‍युत्‍कण्ठितोऽभवत्। => प्रयोगार्थम्+अति+उत्‍कण्ठितः+अभवत्। दैवयोगात्तेषु => दैवयोगात्+तेषु महाविद्यालयस्‍यास्‍य => महाविद्यालयस्‍य+अस्‍य नाटकाभिनयस्‍याप्‍यायोजनमक्रियत। => नाटकाभिनयस्‍य+अपि+आयोजनम्+अक्रियत। मिश्रमहोदयस्‍यायत्तोऽभूत्। => मिश्रमहोदयस्‍य+आयत्तः+अभूत्। एवैकदा => एव+एकदा कालेजाध्‍यक्षमहाभागश्‍चूडामणिमिश्रमपृच्‍छत्- => कालेजाध्‍यक्षमहाभागः+चूडामणिमिश्रम्+अपृच्‍छत्- श्रीमतामुपालम्भस्‍याऽवसरो => श्रीमताम्+उपालम्भस्‍य+अवसरः स्‍यादिति। => स्‍यात्+इति। स्‍वीयोऽभिनय: => स्‍वीयः+अभिनय: सर्वोपि => सर्वः+अपि शि‍थिलश्चाऽवलोकित:। => शि‍थिलः+च+अवलोकित:। नाधुना => न+अधुना रक्षितुमपार्यत। => रक्षितुम्+अपार्यत। सः हि => सः+ हि त्‍वरितं प्रत्‍यूचे => त्‍वरितम्+ प्रत्‍यूचे साम्‍प्रतं स => साम्‍प्रतम्+ सः+ स एव => सः+ एव अध्‍यक्षश्‍चकित: => अध्‍यक्षः+चकित: सन्नपृच्‍छत् => सन्+अपृच्‍छत् ‘किमुक्तं => ‘किम्+उक्तम् स कीदृश: => सः+ कीदृश: मिश्रेणाऽऽम्रेडितम् => मिश्रेण+आम्रेडितम् कोऽस्‍यार्थ:? => कः+अस्‍य+अर्थ:? कश्मिंश्चित्‍पुस्‍तकेऽयं => कश्मिंश्चित्+पुस्‍तके+अयम् बृहदभिधाने => बृहद्+अभिधाने तदभिधानमहमपि => तदभिधानम्+अहम्+अपि द्रष्टुमिच्‍छामि। => द्रष्टुम्+इच्छामि। श्‍वस्‍तदानयेयम्। => श्‍वः+तदा+आनयेयम्। स्‍वस्‍थानं समुपेत्‍यैव => स्‍वस्‍थानम्+ समुपेत्‍य+एव समुपेत्‍यैव => समुपेत्‍य+एव कैलाशमाह्वयत्, => कैलाशम्+आह्वयत्, प्रावदच्‍च => प्रावदत्+च श्वोऽत्राऽऽनेयानि।’ => श्वः+अत्र+आनेयानि।’ एतत्तु => एतत्+तु विषममुपस्थितम्। => विषमम्+उपस्थितम्। यस्मिन्‍स => यस्मिन्+सः पठितस्‍तदेवाऽऽनय। => पठितः+तदेव+आनय। कलहोऽप्‍यभूत्। => कलहः+अपि+अभूत्। तद्धि => तत्+हि भवेत्तथा => भवेत्+तथा पुस्‍तकमन्‍यत: => पुस्‍तकम्+अन्‍यत: कुतोऽपि => कुतः+अपि अध्‍यक्षस्‍तद् => अध्‍यक्षः+तद् यदाज्ञापयन्ति => यदा+आज्ञापयन्ति यावच्‍छक्‍यमहं => यावत्+शक्‍यम्+अहम् श्रीमद्भिरपि => श्रीमद्भिः+अपि सर्वतोऽप्‍यन्विष्‍यंश्‍चूडामणिमिश्रो => सर्वतः+अपि+अन्विष्‍यम्+चूडामणिमिश्रः वङ्गीयपण्डितस्‍यैकस्‍य => वङ्गीयपण्डितस्‍य+एकस्‍य वाचस्पत्‍यमभिधानमलभत। => वाचस्पत्‍यम्+अभिधानम्+अलभत। तत्स्‍थलं => तत्+स्थलम् नाऽऽसीत्‍परिसीमा। => न+आसीत्+परिसीमा। सर्वोपि => सर्वः+अपि विषयस्‍तत्रेवासीत् => विषयः+तत्रैव+आसीत् नासीत्। => न+आसीत्। न्‍यपतद्वराक:। => न्‍यपतत्+वराक:। प्रसङ्गस्‍याऽसंभवेऽपि => प्रसङ्गस्‍य+असंभवे+अपि समागत्‍यैव => समागत्‍य+एव कैलाशमन्‍यान्‍यांश्‍च => कैलाशम्+अन्‍यान्‍यान्+च विद्यार्थिनस्‍तदेतस्‍य => विद्यार्थिनः+तत्+एतस्‍य बहुतरमपृच्‍छत्, => बहुतरम्+अपृच्‍छत्, सर्वेऽप्‍यभूतपूर्वं विस्मयं => सर्वे+अपि+अभूतपूर्वम्+ विस्मयम्+ विस्मयं प्रकाशयन्‍त: => विस्मयम्+ प्रकाशयन्‍त: ‘नैवंविध: => ‘न+एवंविध: शब्‍दोऽस्‍माभिर्ज्ञात:, => शब्दः+अस्‍माभिः+ज्ञात:, क्रोधेऽग्निशर्माऽभवत्, => क्रोधे+अग्निशर्मा+अभवत्, किन्‍त्‍वासीत्‍परवश:। => किन्तु+आसीत्+परवश:। संपूर्णेऽपि => संपूर्णे+अपि सांमुख्‍यं यत्‍नेन => सांमुख्‍यम्+ यत्नेन सभयमचिन्‍तयत्- => सभयम्+अचिन्तयत्- ‘चेदध्‍यक्षमहोदयो => ‘चेत्+अध्‍यक्षमहोदयः वृहदभिधानं तद्याचेत्तर्हि => वृहद्+अभिधानम्+ तदा+याचेत्+तर्हि तद्याचेत्तर्हि => तदा+याचेत्+तर्हि किमहं => किम्+अहम् पुण्‍डरीकपाण्‍डेयोऽपृच्‍छत् => पुण्‍डरीकपाण्‍डेयः+अपृच्‍छत् ‘अयं चपण्‍डुक: => ‘अयम्+ चपण्‍डुक: अस्‍मदादिभिस्‍तु => अस्‍मदादिभिः+तु नायं शब्‍द: => न+अयम्+ शब्‍द: कदाचिदा‍कर्णित:।’ => कदाचिद्+आ‍कर्णित:।’ मिश्रमहोदयोऽतीव => मिश्रमहोदयः+अतीव सन्‍नपृच्‍छत्। => सन्+अपृच्‍छत्। ‘केनाऽयं शब्‍दो => ‘केन+अयम्+ शब्दः+ शब्‍दो भवते => शब्दः+ भवते समागत्‍याऽपृच्‍छन् => समागत्‍य+अपृच्‍छन् प्रावदंश्‍च => प्रावदन्+च यदयं => यत्+अयम् भवत्‍सकाशाच्‍छ्रुत => भवत्‍सकाशात्+श्रुतः नायं => न+अयम् कुहचित्‍प्राप्‍येत। => कुहचित्+प्राप्‍येत। मिश्रस्‍तूष्‍णीमासीत्। => मिश्रस्‍तूष्‍णीम्+आसीत्। एतावतैव, => एतावत+एव, अध्‍यापकश्चिन्‍तामणिचतुर्वेदस्‍तत्राऽऽगमत्। => अध्यापकः+चिन्तामणिचतुर्वेदः+तत्र+आगमत्। सोप्‍यपृच्‍छत्- => सः+अपि+अपृच्‍छत्- केयं => का+इयम् नवीनाऽऽपत्?’ => नवीना+आपत्?’ रूक्षतयाऽवदत्- => रूक्षतया+अवदत्- ‘नाहं => ‘न+अहम् विस्‍मयकरमिदम्। => विस्‍मयकरम्+इदम्। भवान्‍नवीनमेकं => भवान्+नवीनम्+एकम् पश्चाच्‍च => पश्चात्+च निषिध्‍यति-नाहं => निषिध्‍यति-न+अहम् जानामीति। => जानामि+इति। यदयं => यत्+अयम् सोऽवदत् => सः+अवदत् मुधाऽपवदन्ति => मुधा+अपवदन्ति संकटादस्‍माद्यथाकथंचिदात्‍मानमवमोच्‍याऽवकाशसमये => संकटाद्+अस्‍मात्+यथाकथंचिद्+आत्‍मानम्+अवमोच्‍या+अवकाशसमये गच्‍छन्‍नासीत्। => गच्‍छन्+आसीत्। एतावतैवाऽध्‍यक्षमहोदय: => एतावता+एव+अध्‍यक्षमहोदय: संमुखेऽमिलत्, => संमुखे+अमिलत्, अनुकूलदैववशान्‍न => अनुकूलदैववशात्+न किञ्चिदप्राक्षीदसौ। => किञ्चित्+अप्राक्षीद्+असौ। कश्चिद्विद्यार्थी => कश्चित्+विद्यार्थी समागत्‍याऽपृच्‍छत् => समागत्‍य+अपृच्छत् कोऽर्थ:? => कः+अर्थ:? सिंहगर्जनयाऽवादीत् => सिंहगर्जनया+अवादीत् विद्यार्थ्‍यसौ => विद्यार्थी+असौ ह्रीत-भीतोऽभवत्। => ह्रीत-भीतः+अभवत्। गृहमुपागच्‍छत्तथैव => गृहम्+अपागच्‍छत्+तथैव पत्रमेकं => पत्रम्+एकम् तद्धस्‍तेऽदात्। => तद्धस्‍ते+अदात्। आसीत्तत्र => आसीत्+तत्र इतोऽग्रे => इतः+अग्रे नाऽशक्‍नोत्‍पठितुमयम्। => न+अशक्‍नोत्+पठितुम्+अयम्। खण्‍डखण्‍डान्‍यकरोत्। => खण्‍डखण्‍डानि+अकरोत्। महाविद्यालयस्‍याऽस्‍य => महाविद्यालयस्‍य+अस्‍य विद्यार्थिभिर्नवीनमिदं => विद्यार्थिभिः+नवीनम्+इदम् हस्‍तगतमक्रियत। => हस्‍तगतम्+अक्रियत। मिश्रमहाभागोऽव्रजत्तत्र => मिश्रमहाभागः+अव्रजत्+तत्र परस्‍परमि‍ङ्गितेनाऽसूचयन्- => परस्‍परम्+इङ्गितेन+असूचयन्- चपण्‍डुकमहोदया गच्‍छन्ति।’ => चपण्‍डुकमहोदयाः+ गच्‍छन्ति। भित्तिरेवंविधा => भित्तिः+एवंविधा नासीद्यत्र => नासीत्+अत्र चपण्‍डुकशब्‍दो नाङ्कित: => चपण्‍डुकशब्दः+ न+अङ्कित: नाङ्कित: => न+अङ्कित: शनैरन्‍येषां => शनैः+अन्‍येषाम् वृत्तमिदमविदन्। => वृत्तम्+इदम्+अविदन्। कस्‍यचिद्विद्यार्थिन: => कस्‍यचित्+विद्यार्थिन: पत्रमध्‍यक्षस्‍य => पत्रम्+अध्‍यक्षस्‍य सेवायां पुस्‍तकमिदमुपहर्तुमिच्‍छामि’ => सेवायाम्+ पुस्‍तकम्+इदम्+उपहर्तुम्+इच्‍छामि’ पुस्‍तकमिदमुपहर्तुमिच्‍छामि’ => पुस्‍तकम्+इदम्+उपहर्तुम्+इच्‍छामि’ मध्‍येभवनमेव => मध्‍येभवनम्+एव सर्वैरेव => सर्वैः+एव विद्यार्थिभिर्हर्षनादोऽक्रियत => विद्यार्थिभिः+हर्षनादः+अक्रियत गृहाद्हिर्नि:सरणमपि => गृहाद्+बहिः+नि:सरणम्+अपि दुष्‍करमभूत्। => दुष्‍करम्+अभूत्। मिश्रमहोदयेनैकदा => मिश्रमहोदयेन+एकदा कैलाशमाहूय => कैलाशम्+आहूय त्‍वं मे => त्‍वम्+ मे अहं च => अहम्+ च एवं सत्‍यपि => एवम्+ सत्‍यपि साम्‍प्रतं मित्रभावेन => साम्‍प्रतम्+ मित्रभावेन त्‍वां पृच्‍छामि => त्वाम्+ पृच्‍छामि किमिदं रहस्‍यम्। => किम्+इदम्+ रहस्‍यम्। बृहदभिधानस्‍य => बृहद्+अभिधानस्‍य विलोकितोऽभूत्। => विलोकितः+अभूत्। परमिदानीं => परम्+इदानीम् कस्मिन्‍नपि => कस्मिन्+अपि नाऽऽलोक्‍यते। => न+आलोक्‍यते। किमिदमिन्‍द्रजालम्?’ => किम्+इदम्+इन्‍द्रजालम्?’ दैन्‍यभावेनानेन => दैन्‍यभावेन+अनेन बलाद्दयापरवशमक्रियत। => बलात्+दयापरवशम्+अक्रियत। निर्व्‍याजभावेनाऽवादीत्- => निर्व्‍याजभावेन+अवादीत्- त्विदमस्ति => तु+इदम्+अस्ति बृहदभिधाने => बृहद्+अभिधाने चपण्‍डुकशब्‍दोऽस्ति। => चपण्‍डुकशब्दः+अस्ति। ह्येकस्मिन् => हि+एकस्मिन् प्रबन्‍धं कृत्‍वा => प्रबन्‍धम्+ कृत्‍वा स कोषो => सः+ कोषः+ कोषो नवीनतया => कोषः+ नवीनतया मुद्रापितो येन => मुद्रापितः+ येन स शब्‍द: => सः+ शब्‍द: अक्षरं ‘संचिकादिकं => अक्षरम्+ ‘संचिकादिकम्+ ‘संचिकादिकं सर्वमपि => ‘संचिकादिकम्+ सर्वम्+अपि सर्वमपि => सर्वम्+अपि प्राचीनपुस्‍तकवन्‍न्‍यवेश्‍यत => प्राचीनपुस्‍तकवत्+न्यवेश्‍यत संदेहो न => संदेहः+ न एकमन्‍यदपि => एकम्+अन्‍यद्+अपि ज्ञातुमिच्‍छामि--------------------- => ज्ञातुम्+इच्‍छामि सर्वमेतदर्थमायोज्‍यत => सर्वम्+एतदर्थम्+आयोज्‍यत सर्वेऽपि => सर्वे+अपि भवतामतीवाकुला => भवताम्+अतीव+आकुला किमिति => किम्+इति यदहं => यद्+अहम् व्‍यसनमिदं => व्‍यसनम्+इदम् नाग्रे => न+अग्रे कदाचिदेवमविनय: => कदाचिद्+एवम्+अविनय: प्रतिपदवकाशदिने => प्रतिपद्+अवकाशदिने प्रबन्‍धोऽस्ति। => प्रबन्‍धः+अस्ति। भवानपि => भवान्+अपि अहमेकाकी => अहम्+एकाकी नागन्‍तुं => न+आगन्तुम् चण्‍डीप्रसादसदानन्‍दावपि => चण्‍डीप्रसादसदानन्‍दौ+अपि अस्मिन्‍कर्मणि => अस्मिन्+कर्मणि तावपि => तौ+अपि मुद्रणव्‍ययोऽपि => मुद्रणव्‍ययः+अपि विद्यार्थिनोऽपि => विद्यार्थिनः+अपि लघूकृतचित्तश्‍चूडामणिमिश्र: => लघूकृतचित्तः+चूडामणिमिश्र: सस्मितमवोचत्- => सस्मितम्+अवोचत्- ‘भवत्‍वेवमपि। => ‘भवतु+एवम्+अपि। किन्‍त्‍वपूर्वमिदं => किन्तुपूर्वम्+इदम् स्‍वयमहमामन्‍त्रयामि। => स्‍वयम्+अहम्+आमन्‍त्रयामि। किं बहुना, => किम्+ बहुना, सौम्‍याकृतिदर्शनमात्रेणैव => सौम्‍याकृतिदर्शनमात्रेण+एव प्रातरारभ्‍य => प्रातः+आरभ्य विक्रीणान उपविष्ट => विक्रीणानः+ उपविष्टः+ उपविष्ट आस्‍ते। => उपविष्टः+ आस्‍ते। पथिकास्‍तं दृष्टवा => पथिकाः+तम्+ दृष्टवा परस्‍परं कथयन्ति => परस्‍परम्+ कथयन्ति पूर्वजा लक्षाधीशा => पूर्वजाः+ लक्षाधीशाः+ लक्षाधीशा आसन्, => लक्षाधीशाः+ आसन्, तेषामेवायं बाल: => तेषाम्+एव+अयम्+ बाल: कीदृशीं परिस्थितिमनुभवति => कीदृशीम्+ परिस्थितिम्+अनुभवति परिस्थितिमनुभवति => परिस्थितिम्+अनुभवति सत्‍यमेवैतत् => सत्‍यम्+एव+एतत् आसीदेक: => आसीत्+एक: कुर्वन्‍नास्‍त। => कुर्वन्+आस्त। श्रेष्ठिमहोदयस्‍यास्‍यासन् => श्रेष्ठिमहोदयस्‍य+अस्‍य+आसन् निषद्याश्च। => निषद्याः+च। भूमेरपि => भूमेः+अपि सप्‍ततिग्रामाणामधीशत्‍वं => सप्‍ततिग्रामाणाम्+अधीशत्‍वम् पुराण-पुरुष-पत्‍नीयं => पुराणपुरुषपत्‍नी+इयम् भर्तारमपि => भर्तारम्+अपि भजेतेति => भजेत्+इति अस्‍याश्‍चाञ्चल्‍यं => अस्‍याः+चाञ्चल्‍यम् विज्ञायैव => विज्ञाय+एव कटाक्षक्षेपणमात्रेणोन्‍मादं भजमाना => कटाक्षक्षेपणमात्रेण+उन्‍मादम्+ भजमाना मानवा अनर्थपरम्‍परां => मानवाः+ अनर्थपरम्‍पराम्+ अनर्थपरम्‍परां भजन्‍ते। => अनर्थपरम्‍पराम्+ भजन्‍ते। मूलभूतापीयं न => मूलभूता+अपि+इयम्+ न येषां जीवनं => येषाम्+ जीवनम्+ जीवनं कुदशायामपरिवर्तितं => जीवनम्+ कुदशायाम्+अपरिवर्तितम्+ कुदशायामपरिवर्तितं ते => कुदशायाम्+अपरिवर्तितम्+ ते कालकरालत्‍वं केन => कालकरालत्‍वम्+ केन ‘नीचैर्गच्‍छत्‍युपरि => ‘नीचैः+गच्‍छति+उपरि सुचरितस्‍यापि => सुचरितस्‍य+अपि भवन्‍तीति => भवन्‍ति+इति नीतिविदो जानन्‍त्‍येव। => नीतिविदः+ जानन्ति+एव। जानन्‍त्‍येव। => जानन्ति+एव। विलयं गता। => विलयम्+ गता। विपत्तिमसहमानो => विपत्तिम्+असहमानः रुदन्‍तं मोहनदेवमेकाकिनं => रुदन्‍तम्+ मोहनदेवम्+एकाकिनम् मोहनदेवमेकाकिनं => मोहनदेवम्+एकाकिनम् चासीत्। => च+आसीत्। अभिधानमासीत्तस्‍या: => अभिधानम्+आसीत्+तस्‍या: भारतीय-रमणीनामादर्श: => भारतीयरमणीनाम्+आदर्श: कीदृशश्चेति => कीदृशः+च+इति पर्याप्तमधीतमासीत्। => पर्याप्तम्+अधीतम्+आसीत्। मोहनस्‍यावशिष्टं द्रविणमपि => मोहनस्‍य+अवशिष्टम्+ द्रविणम्+अपि द्रविणमपि => द्रविणम्+अपि पितुरौर्ध्‍यदैहिक-क्रियायामवसन्‍नम्। => पितुः+और्ध्‍यदैहिकक्रियायाम्+अवसन्‍नम्। ब्राह्मणानां दश-साहस्री => ब्राह्मणानाम्+ दशसाहस्री भोजनार्थमाहूता। => भोजनार्थम्+आहूता। स्‍वजातिबान्‍धवास्‍तु => स्‍वजातिबान्‍धवाः+तु पृथगेव। => पृथग्+एव। नासीदिच्‍छा => न+आसीत्+इच्‍छा किं कुर्यात् => किम्+ कुर्यात् निवसन्‍नेव => निवसन्+एव समाजेऽस्मिन् => समाजे+अस्मिन् निवसतो मानवस्‍य => निवसतः+ मानवस्‍य स्‍वसिद्धान्‍तरक्षणं कीदृक् => स्‍वसिद्धान्‍तरक्षणम्+ कीदृक् सम्‍बन्धिभिर्ग्रामस्‍य => सम्‍बन्धिभिः+ग्रामस्‍य प्रतिष्ठितैश्च => प्रतिष्ठितैः+च पुरुषैरभिहितम् => पुरुषैः+अभिहितम् “नैतावदन्‍तरेण => “न+एतावत्+अन्‍तरेण पूर्वजानां स्‍वरूपयोग्‍यं => पूर्वजानाम्+ स्‍वरूपयोग्‍यम्+ स्‍वरूपयोग्‍यं भवेत् => स्‍वरूपयोग्‍यम्+ भवेत् द्रव्‍यमर्जयति। => द्रव्‍यम्+अर्जयति। प्रतिष्ठां रक्षता => प्रतिष्ठाम्+ रक्षता किमनेन => किम्+अनेन न्‍यूनातिन्‍यूनमेतावत्तु => न्‍यूनातिन्‍यूनम्+तावत्+तु भवेदेव।” => भवेत्+एव।” पण्डितप्रकाण्‍डैरप्‍युक्तम् => पण्डितप्रकाण्‍डैः+अपि+उक्तम् भूरिभोजनादेव => भूरिभोजनाद्+एव ऋणैर्मुच्‍यसे।’ => ऋणैः+मुच्‍यसे। तात्‍पर्यमिदमेव => तात्‍पर्यम्+इदम्+एव किञ्चिदपि => किञ्चिद्+अपि भूषणाद्यवर्तिष्ठ => भूषणादि+अवर्तिष्ठ सर्वं विक्रीय => सर्वम्+ विक्रीय कृतं पितु: => कृतम्+ पितु: श्राद्धीयं भोजनं => श्राद्धीयम्+ भोजनम्+ भोजनं तेन। => भोजनम्+ तेन। इदानीं निर्वाहप्रबन्‍ध: => इदानीम्+ निर्वाहप्रबन्‍ध: कथं कर्तव्‍यः => कथम्+ कर्तव्‍यः व्‍यापारार्थं भवति => व्‍यापारार्थम्+ भवति द्रविणराशेरावश्‍यकता। => द्रविणराशेः+आवश्‍यकता। तदर्थमपि => तदर्थम्+अपि कथं प्रबन्ध: => कथम्+ प्रबन्ध: केवलमायव्‍यय-लेखनमन्‍तरा => केवलम्+आयव्‍ययलेखनम्+अन्‍तरा कस्मिन्‍नपि => कस्मिन्+अपि एवं विचारपरम्‍परायां => एवम्+ विचारपरम्‍परायाम्+ विचारपरम्‍परायां तस्‍य => विचारपरम्‍परायाम्+ तस्‍य दैवादेक: => दैवाद्+एक: शीघ्रमेव => शीघ्रम्+एव आय-व्‍ययलेखकस्‍यैकस्‍य => आयव्‍ययलेखकस्‍य+एकस्‍य संजातावश्‍यकता। => संजात+आवश्‍यकता। विंशतिर्मासिकवेतनं प्रथमतस्‍तत्र => विंशतिः+मासिकवेतनम्+ प्रथमतः+तत्र प्रथमतस्‍तत्र => प्रथमतः+तत्र कथमपि => कथम्+अपि किं भवितेति => किम्+ भविता+इति भवितेति => भविता+इति ज्ञातुं केनापि => ज्ञातुम्+ केनापि हरिदाससदृशो धनिकस्‍यैकाकिनी => हरिदाससदृशः+ धनिकस्‍य+एकाकिनी धनिकस्‍यैकाकिनी => धनिकस्‍य+एकाकिनी संजातमिति => संजातम्+इति मृत्तरयानान्‍युपवनञ्चासन्। => मृत्तरयानानि+उपवनम्+च+आसन्। दासीदासादयश्च => दासीदासादयः+च धनिकगृहस्‍थस्‍यावश्‍यकानि => धनिकगृहस्‍थस्‍य+आवश्‍यकानि जीवन-कालेपि => जीवनकाले+अपि दु:खलेशोपीति => दु:खलेशः+अपि+इति सुसम्‍पन्‍नायैव => सुसम्‍पन्‍ना+एव कस्‍मैचिद्दास्‍यामीति => कस्‍मैचित्+दास्‍यामि+इति तस्‍यासीत् => तस्‍य+आसीत् निर्वोढोऽपि => निर्वोढः+अपि ‘लिखितमपि => ‘लिखितम्+अपि वारद्वयमुदरपूर्तिमात्रभोजनस्‍य => वारद्वयम्+उदरपूर्तिमात्रभोजनस्‍य कथापि => कथा+अपि चैकं => च+एकम् नास्ति => न+अस्ति किं ब्रूम:! => किम्+ ब्रूम:! दीपप्रज्‍वलनमपि => दीपप्रज्‍वलनम्+अपि दृश्‍यत इति => दृश्‍यते+ इति दौरात्म्‍यं भागधेयस्‍य! => दौरात्म्‍यम्+ भागधेयस्‍य! स प्रातरुत्‍थायं => सः+ प्रातः+उत्‍थाय प्रातरुत्‍थायं => प्रातः+उत्‍थाय भोजनादिकार्यैर्निवृत्‍य => भोजनादिकार्यैः+निवृत्‍य गृहमायाति, => गृहम्+आयाति, शरणमुपयाति। => शरणम्+उपयाति। चौदासीन्‍येन => च+औदासीन्‍येन एवाशरणशरणदाया: => एव+आशरणशरणदाया: तदागमनकामुक आस्‍ते => तदागमनकामुकः+ आस्‍ते चिन्‍तामग्‍नमानसं तं => चिन्‍तामग्‍नमानसम्+ तम्+ तं न => तम्+ न समुपागमच्चिराय। => समुपागमत्+चिराय। श्रौतसिद्धान्‍तमनादृत्‍य => श्रौतसिद्धान्‍तम्+अनादृत्‍य जीवनक्षेत्रेऽस्मिन्निवसतो मानवस्‍य => जीवनक्षेत्रे+अस्मिन्+निवसतः+ मानवस्‍य भवत्‍यावश्‍यकतेति => भवति+अत्‍यावश्यकता+इति स एव => सः+ एव येनाध्‍युषितमेकाकिना => येन+अध्‍युषितम्+एकाकिना भवत्‍यावश्‍यकतेति => भवति+आवश्‍यकता+इति स एव => सः+ एव येनाध्‍युषितमेकाकिना => येन+अध्‍युषितम्+एकाकिना तस्‍यासन् => तस्‍य+आसन् तैरधुनापि => तैः+अधुना+अपि सख्‍यमिति => सख्‍यम्+इति “यस्‍यार्थास्‍तस्‍य => “यस्‍य+अर्थाः+तस्‍य यस्‍यार्थास्‍तस्‍य => यस्‍य+अर्थाः+तस्‍य अद्यास्ति => अद्य+अस्ति सोऽकिञ्चन:। => सः+अकिञ्चन:। मिलितेष्‍वस्‍मासु => मिलितेषु+अस्‍मासु कदाचिद्याचेत => कदाचित्+याचेत सोस्‍मत्‍त:। => सः+अस्‍मत्त:। कार्यालयगमनमन्‍तरा। => कार्यालयगमनम्+अन्‍तरा। केवलं प्रतिवेशिन: => केवलम्+ प्रतिवेशिन: स कदाचिदयते। => सः+ कदाचिद्+अयते। कदाचिदयते। => कदाचिद्+अयते। एतादृश्‍यां परिस्थितौ => एतादृश्‍याम्+ परिस्थितौ कथं नाम => कथम्+ नाम समययापनं भवेत्तस्‍य => समययापनम्+ भवेत्+तस्‍य भवेत्तस्‍य => भवेत्+तस्‍य चिन्तितं तेन => चिन्तितम्+ तेन कालो व्‍यतीतो => कालः+ व्‍यतीतः+ व्‍यतीतो जातो => व्‍यतीतः+ जातः+ जातो ममोद्वाहे। => जातः+ मम+उद्वाहे। ममोद्वाहे। => मम+उद्वाहे। पञ्चदशहायनमुपभुङ्क्ते। => पञ्चदशहायनम्+उपभुङ्क्ते। शक्‍यतेऽधुना => शक्‍यते+अधुना गृहकार्यं निर्वोढ़ुम्। => गृहकार्यम्+ निर्वोढ़ुम्। कार्यभारोपि => कार्यभारः+अपि लघुतामियात्। => लघुताम्+इयात्। समययापनेपि => समययापने+अपि त्‍वव्‍याजमित्रं => तु+अव्‍याजमित्रम् भूवन्‍नन्‍यानि => भूवन्+अन्‍यानि चिन्‍तयितुमारेभे => चिन्‍तयितुम्+आरेभे मामकिञ्चनं => माम्+अकिञ्चनम् मातापितरावेव => मातापितरौ+एव तामागमनका‍ङ्क्षिणीमपि। => ताम्+आगमनका‍ङ्क्षिणीम्+अपि। गन्‍तव्‍यं त्‍ववश्‍यमेवैकवारम्। => गन्‍तव्‍यम्+ तु+अवश्‍यम्+एव+एकवारम्। त्‍ववश्‍यमेवैकवारम्। => तु+अवश्‍यम्+एव+एकवारम्। सकाशादवकाशं => सकाशात्+अवकाशम् ग्रहीष्‍यामीति => ग्रहीष्‍यामि+इति कथमपि => कथम्+अपि तादृशमुदासीनं => तादृशम्+उदासीनम् मोहमुपगत:। => मोहम्+उपगत:। पितुर्गृहे => पितुः+गृहे विलास-भावमनुभवन्‍ती => विलासभावम्+अनुभवन्‍ती मनसापि => मनसा+अपि गृहकार्य-व्‍यापृतयैव => गृहकार्यव्‍यापृता+एव तयाऽभूयत। => तया+अभूयत। नियतमुपचचार। => नियतम्+उपचचार। किञ्चिदपि => किञ्चिद्+अपि तेनैव => तेन+एव नीत्‍वापि => नीत्‍वा+अपि जृम्‍भामपि => जृम्‍भाम्+अपि भृशमकुप्‍यत्। => भृशम्+अकुप्‍यत्। निस्‍सार्यसेऽनेन => निस्‍सार्यसे+अनेन नायं => न+अयम् व्‍यवहारस्‍तस्‍य => व्‍यवहारः+तस्‍य उच्‍चाधिकारिष्‍वपि => उच्‍चाधिकारिषु+अपि कस्‍यापि => कस्‍य+अपि कर्मकरस्‍यैतादृशं दिनं => कर्मकरस्‍य+एतादृशम्+ दिनम्+ दिनं व्‍यतीयात्, => दिनम्+ व्‍यतीयात्, स तं => सः+ तम्+ तं न => तम्+ न कृत्‍वापि => कृत्वा+अपि कदाचिद‍भर्त्सितो => कदाचिद्+अभर्त्सितः गेहमुपयाति। => गेहम्+उपयाति। विकलतेति। => विकलता+इति। नासुखस्‍य => न+असुखस्‍य रेखापि => रेखा+अपि समुदियादिति => समुदियाद्+इति यावच्‍छक्‍यं => यावत्+शक्‍यम् भुक्‍त्‍वोत्तिष्‍ठति। => भुक्‍त्‍वा+उत्तिष्‍ठति। मधुर-स्‍वरेणावोचत् => मधुरस्‍वरेण+अवोचत् नाधुना => न+अधुना पुनर्भवान् => पुनः+भवान् रूक्षमपि => रूक्षम्+अपि भवतीति => भवति+इति प्रत्‍यहं => प्रति+अहम् भजमानमवलोक्‍य => भजमान्+अवलोक्‍य चिन्‍तेति।” => चिन्‍ता+इति।” स मन्‍दस्मितमवादीत् => सः+ मन्‍दस्मितम्+अवादीत् मन्‍दस्मितमवादीत् => मन्‍दस्मितम्+अवादीत् दृष्टायां चेतसि => दृष्टायाम्+ चेतसि पदं निदधाति, => पदम्+ निदधाति, यादृशं दीयते => यादृशम्+ दीयते तत्तथैवोपभुञ्जीत। => तत्+तथैव+उपभुञ्जीत। राजतं भोजनपात्रं => राजतम्+ भोजनपात्रम्+ भोजनपात्रं स्‍वादग्रहणपुरस्‍सरं => भोजनपात्रम्+ स्‍वादग्रहणपुरस्‍सरम्+ स्‍वादग्रहणपुरस्‍सरं भोजनं => स्‍वादग्रहणपुरस्‍सरम्+ भोजनम्+ भोजनं धनिकेषु => भोजनम्+ धनिकेषु केवलमुदरभरिष्‍वमस्‍मासु => केवलम्+उदरभरिषु+अस्‍मासु करुणोत्‍पादकमिदं => करुणोत्‍पादकम्+इदम् वाक्‍यमाकर्ण्‍य => वाक्‍यम्+आकर्ण्‍य बाल्‍यकालिकास्‍मृतिरजागरीत्। => बाल्‍यकालिकास्‍मृतिः+अजागरीत्। तत्‍क्षणमेव => तत्‍क्षणम्+एव कष्टमनुध्‍यायन्‍ती => कष्टम्+अनुध्‍यायन्‍ती शनैरञ्चलेन => शनैः+अञ्चलेन प्रमृज्‍याश्रूणि, => प्रमृज्‍य+अश्रूणि, सधैर्यमिदमवादीत् => सधैर्यम्+इदम्+अवादीत् केयं चिन्‍ता! => का+इयम्+ चिन्‍ता! जीवन्‍नरो भद्रशतानि => जीवन्नरः+ भद्रशतानि अस्‍माकं सुदिवसा => अस्माकम्+ सुदिवसा आगच्‍छेयुरेव। => आगच्‍छेयुः+एव। विधुरेऽपि => विधुरे+अपि स्थितिमाप्‍नुयात् => स्थितिम्+आप्‍नुयात् नीतिवचनं च => नीतिवचनम्+ च इत्त्‍थं समाशिश्‍वसत् => इत्त्‍थम्+ समाशिश्‍वसत् गतिर्जगदीश्‍वरस्‍य। => गति:+जगदीश्‍वरस्‍य। यदेव => यद्+एव तत्तदेव => तत्+तद्+एव कारणमासीत्। => कारणम्+आसीत्। कुर्वन्‍तमेवैकं => कुर्वन्‍तम्+एव+एकम् कशाघातमहन्। => कशाघातम्+अहन्। कर्मकरैस्‍तद् => कर्मकरैः+तद् किमियं => किम्+इयम् कृत्‍वापि => कृत्वा+अपि वयमपि => वयम्+अपि हृदयमपि => हृदयम्+अपि वर्ततेऽस्‍मासु! => वर्तते+अस्‍मासु! तमताडयत्, => तम्+अताडयत्, श्वोऽस्‍माकमवसर:। => श्वः+अस्‍माकम्+अवसर:। श्वोसिघातं => श्वः+असिघातम् नैतत् => न+एतत् भवतेति।’ => भवता+इति। करुणार्द्रहृदयं न => करुणार्द्रहृदयम्+ न कर्तुमशकत्। => कर्तुम्+अशकत्। द्विगुणितजातरोषोध्‍यक्षस्‍तस्‍यावमानं => द्विगुणितजातरोषः+अध्‍यक्षः+तस्य+अवमानम् निक्षिपेदात्‍मानम्। => निक्षिपेत्+आत्‍मानम्। कठिनमपि => कठिनम्+अपि नात्‍मावमाननां => न+आत्‍मावमाननाम् शान्‍तगम्‍भीरेपि => शान्‍तगम्‍भीरे+अपि “नाहंऽविंशत्‍या => “न+अहम्+अविंशत्‍या रूप्‍यकैरात्‍मानमक्रीणाम्। => रूप्‍यकैः+आत्‍मानम्+अक्रीणाम्। किमनेनोदरभरणमात्रमपि => किम्+अनेन+उदरभरणमात्रम्+अपि कर्तुमशक्‍तेन => कर्तुम्+अशक्‍तेन यशोपि => यशः+अपि कालुष्‍यमुपेयात्। => कालुष्‍यम्+उपेयात्। गृहाणेदं => गृहाण+इदम् यदस्‍माकमद्यावधि => यत्+अस्‍माकम्+अद्यावधि तत्त्‍यागपत्रं => तत्+त्यागपत्रम् तेनाध्‍यक्षकरे। => तेन+अध्‍यक्षकरे। यदासौ => यदा+असौ गृहमागत:, => गृहम्+आगत:, मुखेऽद्भुतमेकं => मुखे+अद्भुतम्+एकम् ज्‍योतिर्दरीदृष्टं => ज्‍योतिः+दरीदृष्टम् भवतोऽभूतपूर्वमुखमण्‍डलाकृतिदर्शनेन => भवतः+अभूतपूर्वमुखमण्‍डलाकृतिदर्शनेन योषिद्भावादुपपन्‍नचापलाहं => योषित्+भावात्+उपपन्‍नचापला+अहम् किञ्चिदनुचितमपि => किञ्चित्+अनुचितम्+अपि क्षन्‍तव्‍यो मेऽपराध-इत्‍युक्‍त्‍वा => क्षन्‍तव्‍यः+ मे+अपराध-इत्‍युक्‍त्‍वा मेऽपराध-इत्‍युक्‍त्‍वा => मे+अपराध-इत्‍युक्‍त्‍वा प्रश्‍नपरम्‍परामुद्गिरन्‍तीव => प्रश्‍नपरम्‍पराम्+उद्गिरन्‍ती+इव किमद्य => किम्+अद्य किमुन्‍नतं => किम्+उन्‍नतम् कार्यभारो वा => कार्यभारः+ वा लघुतामियात्? => लघुताम्+इयात्? प्रफुल्‍लमाननमवलोक्‍य => प्रफुल्‍लम्+आननम्+अवलोक्‍य एकतममनुमिनोमि। => एकतमम्+अनुमिनोमि। कथमहमकस्‍मादौदासीन्‍येनाकलितं => कथम्+अहम्+अकस्‍मात्+औदासीन्‍येन+आकलितम् किमद्य => किम्+अद्य काचिद्धानि: => काचित्+हानि: न्‍यूनतामभजत? => न्‍यूनताम्+अभजत? केयं => का+इयम् तूर्णं मे => तूर्णम्+ मे संदेहो निराकरणीयः => संदेहः+ निराकरणीयः इत्‍युवाच। => इति+उवाच। विचारयन्‍नेवावतिष्ठत। => विचारयन्+एव+अवतिष्ठत। किमयं => किम्+अयम् भविष्‍यदस्‍य => भविष्‍यत्+अस्‍य यद्यहं => यदि+अहम् भवेयमेकाकी => भवेयम्+एकाकी सत्‍यमेव => सत्‍यम्+एव ‘नास्ति => ‘न+अस्ति आन्‍ध्‍यमुपयाति => आन्‍ध्‍यम्+उपयाति स्‍वकीयां स्थितिमपि => स्‍वकीयाम्+ स्थितिम्+अपि स्थितिमपि => स्थितिम्+अपि एवं बहुचिन्‍तयन्‍तं => एवम्+ बहुचिन्‍तयन्‍तम्+ बहुचिन्‍तयन्‍तं तमवलोक्‍य => बहुचिन्‍तयन्‍तम्+ तम्+अवलोक्‍य तमवलोक्‍य => तम्+अवलोक्‍य ज्ञातमद्य => ज्ञातम्+अद्य कापि => का+अपि पूर्वतोऽपि => पूर्वतः+अपि समजनीति => समजनि+इति मयेदमनुचित्तं => मया+इदम्+अनुचितम् प्रागेव => प्राक्+एव प्रपञ्चोयं => प्रपञ्चः+अयम् एवमनुशोचन्‍ती => एवम्+अनुशोचन्‍ती कारणमस्‍य => कारणम्+अस्‍य एतावत्‍कालमनुक्‍त्‍वा => एतावत्+कालम्+अनुक्‍त्‍वा मयेत्‍येवं => मया+इति+एवम् वदतीति => वदति+इति मुग्‍धासि। => मुग्‍धा+असि। यत्‍पुरो => यत्+पुरः मेऽभिन्‍नं => मे+अभिन्‍नम् केवलमियती => केवलम्+इयती यत्‍कार्यालयाध्‍यक्षदुर्व्‍यवहारेण => यत्+कार्यालयात्+अध्यक्षदुर्व्‍यवहारेण संजात-क्रोधोऽहमद्य => संजात-क्रोधः+अहम्+अद्य दत्त्‍वाभ्‍यागाम्। => दत्त्‍वा+अभ्‍यागाम्। कथं भविताऽवयोर्निर्वाहः => कथम्+ भविता+आवयोः+निर्वाहः भविताऽवयोर्निर्वाहः => भविता+आवयोः+निर्वाहः मामाह्लादयति => माम्+आह्लादयति किमहं करवाणि? => किम्+अहम्+ करवाणि? किं मया => किम्+ मया कृतमिति। => कृतम्+इति। केयं => का+इयम् शुकाश्च => शुकाः+च मयूराश्चित्रिता => मयूराः+चित्रिता विधास्‍यतीति।’ => विधास्‍यति+इति। चिरपरिचितं पद्यम्। => चिरपरिचितम्+ पद्यम्। आवयोश्चिन्‍तां => आवयोः+चिन्‍ताम् व्‍यापकोऽस्ति => व्‍यापकः+अस्ति मामनेकवारमेवं => माम+न्+एकवारम्+एवम् भवतीति => भवति+इति तत्रापि => तत्र+अपि कदावलोकिता => कदा+अवलोकिता स्‍वान्तं मोहनहृदयादपि => स्‍वान्तम्+ मोहनहृदयाद्+अपि मोहनहृदयादपि => मोहनहृदयाद्+अपि मोहाक्रान्तमधिकमासीत् => मोहाक्रान्तम्+अधिकम्+आसीत् तदुदन्‍तं श्रुत्‍वा, => तदुदन्‍तम्+ श्रुत्‍वा, इदमपि => इदम्+अपि स्‍वामिनो धैर्य्यप्रदानमपि => स्‍वामिनः+ धैर्य्यप्रदानम्+अपि धैर्य्यप्रदानमपि => धैर्य्यप्रदानम्+अपि प्रधानं कर्तव्‍यम्। => प्रधानम्+ कर्तव्‍यम्। पुनस्‍तयोक्तं => पुनः+तया+उक्तम् कस्‍याज्ञायां => कस्‍य+आज्ञायाम् पुनर्मनो => पुनः+मनः स्‍वतन्‍त्रोद्योगेनैव => स्‍वतन्‍त्रोद्योगेन+एव समृद्धिमन्‍तश्चासन्। => समृद्धिमन्‍तः+च+आसन्। वयमपि => वयम्+अपि तेनैव => तेन+एव द्रव्‍यमपेक्षते => द्रव्‍यम्+अपेक्षते भूषणमेकम्। => भूषणम्+एकम्। तन्निधाय => तत्+निधाय यत्‍समागच्‍छेत् => यत्+समागच्‍छेत् कार्यं कुरु => कार्यम्+ कुरु मोहनेनापि => मोहनेन्+अपि प्रभृत्‍येव => प्रभृति+एव प्रागेवोत्त्‍थाय => प्राक्+एव+उत्त्‍थाय गृहानागत्‍य => गृहान्+आगत्‍य पुनर्गत: => पुनः+गत: सप्तवादनपर्यन्‍तमुपविष्ट: => सप्तवादनपर्यन्‍तम्+उपविष्ट: कश्चिदागच्छति => कश्चिद्+आगच्छति एवमासायं => एवम्+आसायम् सेतुमुल्‍लंघ्‍य => सेतुम्+उल्‍लंघ्‍य किञ्चित्‍कालं => किञ्चित्+कालम् भगवन्‍तमाशुतोषं => भगवन्‍तम्+आशुतोषम् भोजनादिभिर्निवृत्‍य => भोजनादिभिः+निवृत्‍य एकेनापरिचेतेन => एकेन+अपरिचेतेन पुरुषेणोक्तं => पुरुषेण+उक्तम् किमस्मिन्नेव => किम्+अस्मिन्+एव तेनोत्तरितम्-महाशय, => तेन+उत्तरितम्-महाशय, अयमहमस्मि => अयम्+अहम्+अस्मि आगन्‍तुनोक्तं => आगन्‍तुना+उक्तम् महाराजस्‍त्‍वामाकारयति। => महाराजः+त्वाम्+आकारयति। त्‍वरितमायाहि। => त्‍वरितम्+आयाहि। मोहनमानेतुमागत:। => मोहनम्+आनेतुम्+आगत:। अभूतपूर्वामिमां => अभूतपूर्वाम्+इमाम् साध्‍वसमिव => साध्‍वसम्+इव किमप्‍यपराद्धं => किमपि+अपराद्धम् कस्‍याप्‍यहं => कस्‍यापि+अहम् मदीयमावाहनमिति? => मदीयम्+आवाहनम्+इति? गन्‍तव्‍यन्‍त्‍ववश्‍यमेवेति => गन्‍तव्‍यम्+तु+अवश्‍यम्+एव+इति मामाकारयितुं => माम्+आकारयितुम् तूर्णमेवागच्‍छामि’- => तूर्णम्+एव+आगच्‍छामि’- किशोरीम‍भिधाय => किशोरीम्+अभिधाय गृहान्निसृत:। => गृहान्+निसृत:। कतिपयकलाभिरेवानेकद्वाराणि => कतिपयकलाभिः+एव+अनेकद्वाराणि राजानमपश्‍यत्। => राजानम्+अपश्‍यत्। सोऽपि => सः+अपि किञ्चित्‍कालानन्‍तरं => किञ्चित्+कालानन्‍तरम् सार्द्धमागत:, => सार्द्धम्+आगत:, किमयमेव => किम्+अयम्+एव समुपस्थितोऽयं => समुपस्थितः+अयम् महाराजाज्ञयेत्‍युक्‍त्‍वा => महाराजाज्ञया+इति+उक्त्वा विक्रीणीसीति => विक्रीणीसि+इति श्रवणगोचरीभूतेति => श्रवणगोचरीभूता+इति त्‍वमाहूत:। => त्‍वम्+आहूत:। एतादृशमनुचितं => एतादृशम्+अनुचितम् करोषीति => करोषि+इति दण्‍ड्यस्‍त्‍वमसि।” => दण्‍ड्यः+त्वम्+असि। विचित्रमिदं => विचित्रम्+इदम् प्रापितेति => प्रापिता+इति यत्किञ्चिदपि => यत्+किञ्चिद्+अपि तेनैव => तेन+एव कुर्वाणोऽहं => कुर्वाणः+अहम् स्‍वप्‍नेऽपि => स्‍वप्‍ने+अपि अधार्मिकमाचरितं => अधार्मिकम्+आचरितम् तदेतन्‍मोहनीयं => तद्+एतन्‍मोहनीयम् क्षौरकर्मिणोक्तं => क्षौरकर्मिणा+उक्तम् त्‍वमसि => त्‍वम्+असि सम्‍भवतीति => सम्‍भवति+इति जानासि-इदमपि => जानासि-इदम्+अपि चारैरत्र => चारैः+अत्र किमविदितं => किम्+अविदितम् नात: => न+अत: करणीयमीदृशं => करणीयम्+ईदृशम् विधेयं कार्यमेकं => विधेयम्+ कार्यम्+एकम्+ कार्यमेकं श्रीमताम् => कार्यम्+एकम्+ श्रीमताम्+ श्रीमताम् इत्‍युक्‍त्‍वा => श्रीमताम्+ इत्युक्‍त्‍वा प्रजल्पितं तेन => प्रजल्पितम्+ तेन श्रीमत्सेवायामुपतिष्ठेत् => श्रीमत्सेवायाम्+उपतिष्ठेत् नेदं => न+इदम् नापितस्‍यारुन्‍तुदानि => नापितस्‍य+आरुन्‍तुदानि वचनान्‍याकर्ण्‍य => वचनानि+आकर्ण्‍य तमवलोक्‍य => तम्+अवलोक्‍य भूयोप्‍यभाणि => भूयोपि+अभाणि संजातोऽसि! => संजातः+असि! प्रेरितोऽसीति => प्रेरितः+असीति किञ्चित्करणीयमत्र। => किञ्चित्+करणीयम्+अत्र। पारितोषिकञ्चापि => पारितोषिकम्+च+अपि श्रीमतामौदार्येणापरिचितोऽसि। => श्रीमताम्+औदार्येण+अपरिचितः+असि। वाणिक्पुत्रो भवेदवश्‍यं => वाणिक्पुत्रः+ भवेद्+अवश्‍यम् भवेदवश्‍यं => भवेद्+अवश्‍यम् वक्‍तुमारेभे => वक्‍तुम्+आरेभे कठिनमपि => कठिनम्+अपि सर्वथाहं => सर्वथा+अहम् इत्‍यर्द्धोक्त => इति+अर्द्धोक्त मन्‍यमानोऽयं => मन्‍यमानः+अयम् दिवाकीर्तिस्‍तस्‍मै => दिवाकीर्तिः+तस्‍मै इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा पुनर्वक्तुमारेभे => पुनः+वक्तुम्+आरेभे सत्‍यमहं => सत्‍यम्+अहम् स्‍वसृतुल्यास्ति। => स्‍वसृतुल्या+अस्ति। पुनरुक्तम् => पुनः+उक्तम् अस्‍माभिस्‍तु => अस्‍माभिः+तु त्‍वामकिञ्चनं => त्‍वाम्+अकिञ्चनम् मत्‍वोक्तम् => मत्‍वा+उक्तम् राजकृपयास्‍य => राजकृपया+अस्‍य पुनरागच्‍छेयुरिति, => पुनः+आगच्‍छेयुः+इति, क्वैतादृशम्। => क्व+एतादृशम्। भर्त्‍सयन्निव => भर्त्‍सयन्+इव -“स्‍वयमन्‍यायकरणे => -“स्‍वयम्+अन्‍यायकरणे राज्ञामपि => राज्ञाम्+अपि प्रवृत्तिस्‍तदा => प्रवृत्तिः+तदा कथैव => कथा+एव सत्‍यमेवोक्तम् => सत्‍यम्+एव+उक्तम् प्रकृतिकृपणाश्चेतनाचेतनेषु।’ => प्रकृतिकृपणाः+चेतनाचेतनेषु। कथमिदं => कथम्+इदम् सापि => सा+अपि जातसंकोपो राजा => जातसंकोपः+ राजा नैते => न+एते किमरे! => किम्+अरे! स्‍वं कीदृग् => स्‍वम्+ कीदृग् धार्मिकोऽसीति => धार्मिकः+असि+इति वयमपि => वयम्+अपि परिस्थितिरासीत् => परिस्थितिः+आसीत् सैव। => सा+एव। करिष्‍यतीति-अज्ञातभिया => करिष्‍यति+इति-अज्ञातभिया तस्‍याकम्‍पत। => तस्‍य+अकम्‍पत। कदाचिदाकस्मिकेनानेन => कदाचिद्+आकस्मिकेन+अनेन अतस्‍तस्‍य => अतः+तस्‍य किञ्चिदावश्‍यकम्। => किञ्चिद्+आवश्‍यकम्। पूर्वकथाप्रसंगेनोक्तमस्‍माभिर्यदयं => पूर्वकथाप्रसंगेन+उक्तम्+अस्‍माभिः+यद्+अयम् गृहमन्‍तरा => गृहम्+अन्‍तरा तस्‍यैव => तस्‍या+एव पञ्चदशवर्षीयासीत्। => पञ्चदशवर्षीया+आसीत्। तदर्थमेतत्‍सर्वं => तदर्थम्+एतत्+सर्वम् नापितेन => न+अपितेन महाराजश्च => महाराजः+च क्षुद्रस्‍यैकस्‍य => क्षुद्रस्‍य+एकस्‍य राज्‍यस्‍याधिपति:? => राज्‍यस्‍य+अधिपति:? नामासीत् => नाम+आसीत् प्रभुत्‍वमविवेकितेत्‍यस्‍य => प्रभुत्‍वम्+अविवेकिता+इत्‍यस्‍य राजानो धनिकाश्च => राजानः+ धनिकाः+च धनिकाश्च => धनिकाः+च खलैर्विटैश्च => खलैः+विटैः+च अनिर्वचनीयामवनतिं => अनिर्वचनीयाम्+अवनतिम् इत्‍यहरह: => इति+अहरह: सैव => सा+एव नापितोप्‍यासीदेक:, => न+अपितः+अपि+आसीत्+एक:, नृशंसश्चासीत्। => नृशंसः+च+आसीत्। तेनैव => तेन+एव प्रापणीयेति। => प्रापणीया+इति। स्‍वप्‍नेऽपि => स्‍वप्‍ने+अपि चिन्तितमासीत्, => चिन्तितम्+आसीत्, मयीयं => मया+इयम् विपत्तिरपि => विपत्तिः+अपि समापतितेति। => समापतिता+इति। ‘छिद्रेष्वनर्था => ‘छिद्रेषु+अनर्था तयोक्तं => तया+उक्तम् केयं => का+इयम् भगवन्तमन्‍तरा। => भगवन्तम्+अन्‍तरा। सोऽस्‍माकं => सः+अस्‍माकम् धार्मिकस्‍यास्ति => धार्मिकस्‍य+अस्ति यद्यस्‍माकमनिष्टमपि => यदि+अस्‍माकम्+अनिष्टम्+अपि स्‍यात्तदपि => स्‍यात्+तदपि धर्मार्थमिति। => धर्मार्थम्+इति। तयोरुभयोश्चेतसि => तयोः+उभयोः+चेतसि पदमकरोत्। => पदम्+अकरोत्। किशोर्याश्चित्तमज्ञातभयेन => किशोर्याः+चित्तम्+अज्ञातभयेन चिन्तितमभवत् => चिन्तितम्+अभवत् सरितोऽपरभागे => सरितः+अपरभागे गतासीत्। => गता+आसीत्। कार्यवशात्तत्र => कार्यवशात्+तत्र पुनरागमनसमये => पुनः+आगमनसमये सर्वत्राविद्यत। => सर्वत्र+अविद्यत। सेतुमुल्‍लंघ्‍य => सेतुम्+उल्‍लंघ्‍य तथैवाकस्‍मात् => तथैव+अकस्‍मात् केनाप्‍यागत्‍य => केनापि+आगत्‍य प्रसार्योक्तम् => प्रसार्य+उक्तम् चाकस्मिकीं => च+आकस्मिकीम् दुर्घटनामेनां => दुर्घटनाम्+एनाम् दृष्ट्वाऽभैष्टाम्, => दृष्ट्वा+अभैष्टाम्, क्षणादेव => क्षणात्+एव “कोऽयं => “कः+अयम् दूरमपसर => दूरम्+अपसर येनापरस्‍त्रीषु => येन+अपरस्‍त्रीषु क्रोधयुक्तमपि => क्रोधयुक्तम्+अपि वचनममृतमिव => वचनम्+अमृतम्+इव सुन्‍दरमाननमवलोक्‍य => सुन्‍दरम्+आननम्+अवलोक्‍य चाञ्चल्‍यमुदभूत्। => चाञ्चल्‍यम्+उदभूत्। दासोऽयं => दासः+अयम् कृतकृत्‍यमिवात्‍मानं => कृतकृत्‍यम्+एव+आत्‍मानम् मन्‍यमानस्‍येयं => मन्‍यमानस्‍य+इयम् राजलक्ष्‍मीस्‍तव => राजलक्ष्‍मीः+तव एवेति => एव+इति वक्तुमावश्‍यकता। => वक्तुम्+आवश्‍यकता। पथ्‍येव => पथि+एव किशोरीमवलोकयतोऽस्‍य => किशोरीम्+अवलोकयतः+अस्‍य रश्मिष्विवादाय => रश्मिषु+इव+आदाय रामाननासक्तदृष्टि: => रामान्+अनासक्तदृष्टि: शरच्‍चन्‍द्रप्रतिमवदने => शरच्‍चन्‍द्रप्रतिम्+अवदने एतच्‍छ्रुत्‍वा => एतत्+श्रुत्‍वा प्रवर्द्धमानोग्निरिव => प्रवर्द्धमानः+अग्निः+इव कोपस्‍तस्‍या => कोपः+तस्‍याः भयंकररूपमदधात्। => भयंकररूपम्+अदधात्। बालतरणिरिवारुण्‍यं => बालतरणिः+इव+आरुण्‍यम् कम्‍पमधाताम्। => कम्‍पम्+अधाताम्। अपूर्वेयं => अपूर्वा+इयम् ‘परिचितोऽसि => ‘परिचितः+असि त्‍वयेदममानुषिकं => त्‍वया+इदम्+अमानुषिकम् को नाम => कः+ नाम भवितव्‍यमिति। => भवितव्‍यम्+इति। महेन्‍द्रस्‍यापि => महेन्‍द्रस्‍य+अपि सैव => सा+एव पुनस्‍तथैव => पुनः+तथैव वक्तुमारेभे। => वक्तुम्+आरेभे। एवमसाध्‍यव्‍याधिं => एवम्+असाध्‍यव्‍याधिम् पुनरप्‍युवाच: => पुनः+अपि+उवाच: एकतोऽपसर, => एकतः+अपसर, ईश्‍वरादपि => ईश्‍वराद्+अपि भयममन्‍वानस्‍त्‍वं => भयम्+अमन्‍वानः+त्वम् अलमनयात्र => अलम्+अनया+अत्र इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा बलान्निरुद्धय => बलात्+निरुद्धय प्रत्याह => प्रति+आह उत्‍थायैनां => उत्‍थाय+एनाम् मृत्तरयाने => मृत्तः+अयाने करिष्‍यतीत्‍युक्तवत्‍येव => करिष्‍यति+इति+उक्तवती+एव मामनाथाम्। => माम्+अनाथाम्। तस्मिन्‍नेव => तस्मिन्+एव त्‍वमेको => त्‍वम्+एकः इत्‍येवं प्रकारेण => इति+एवम्+ प्रकारेण भगवन्‍तमाराधयन्‍नतिष्ठत्। => भगवन्‍तम्+आराधयन्+अतिष्ठत्। लेशोऽपि => लेशः+अपि क्रन्‍दनमेतच्‍छ्रुत्‍वा => क्रन्‍दनम्+एतत्+श्रुत्‍वा समीपवर्तिवर्त्‍मगामिभ्‍यामागम्‍य => समीपवर्तिवर्त्‍मगामिभ्‍याम्+आगम्‍य पुरुषाभ्‍यामाक्रोशन्‍तीं => पुरुषाभ्‍याम्+आक्रोशन्‍तीम् स्त्रियमाकर्षति => स्त्रियम्+आकर्षति यावत्‍स => यावत्+सः भवेत्तावद् => भवेत्+तावद् तमवलोक्‍य => तम्+अवलोक्‍य मृतोऽसौ। => मृतः+असौ। विपदस्‍माकं => विपद्+अस्‍माकम् समेयादिति => समेयाद्+इति शीघ्रमलक्षितौ => शीघ्रम्+अलक्षितौ व्‍यतीतासीत्। => व्‍यतीता+आसीत्। इतस्‍ततो जना: => इतस्‍ततः+ जना: कोऽयं => कः+अयम् कोऽस्ति => कः+अस्ति अबलास्‍वक्रमणकारीति => अबलास्‍वक्रमणकारी+इति सम्‍भूतास्‍तत्र => सम्‍भूताः+तत्र पुरुषमेकं => पुरुषम्+एकम् नान्‍यत् => न+अन्‍यत् इतो धावमानानवलोक्‍य => इतः+ धावमानान्+अवलोक्‍य धावमानानवलोक्‍य => धावमानान्+अवलोक्‍य स्‍वमात्‍मानं => स्‍वम्+आत्‍मानम् जनरवमाकर्ण्‍य => जनरवम्+आकर्ण्‍य बहिरागतो => बहिः+आगतः पतितमवलोक्‍य => पतितम्+अवलोक्‍य नायमनुकम्‍पार्ह => न+अयम्+अनुकम्‍पार्ह जनताकोलाहलमशृण्वन्निव => जनताकोलाहलम्+अशृण्वन्+इव नादेयं => न+आदेयम् सलिलमानीय => सलिलम्+आनीय मुखेऽपातयत्। => मुखे+अपातयत्। जातः-चेतनो हरदेव: => जातचेतनः+ हरदेव: मोहनमवलोक्‍य => मोहनम्+अवलोक्‍य अनेनैव => अनेन+एव पातितो दण्‍ड:। => पातितः+ दण्‍ड:। यावदस्‍य => यावद्+अस्‍य समुदियादिति => समुदियाद्+इति यथाकथंचिदुत्त्‍थाय => यथाकथंचिद्+उत्त्‍थाय मोहनदेवाऽपि => मोहनदेवः+अपि गृहमागत:। => गृहम्+आगत:। वृत्तान्‍तस्‍तस्‍मै => वृत्तान्‍तः+तस्‍मै तदाकर्ण्‍य => तदा+आकर्ण्‍य हरिरेवं => हरिः+एवम् पालयतीति => पालयति+इति निद्रापरवशोऽभूत्। => निद्रापरवशः+अभूत्। मोहनदेवेनोक्तम्। => मोहनदेवेन+उक्तम्। त्‍वमसि => त्‍वम्+असि त्‍वत्समोऽन्‍य: => त्‍वत्समः+अन्‍य: बलात्‍प्रविश्‍य => बलात्+प्रविश्‍य केनावमर्दिता => केन+अवमर्दिता तस्‍यानुजा? => तस्‍य+अनुजा? तत्तु => तत्+तु ‘नाहं => ‘न+अहम् द्वारदेशमप्‍यध्‍यतिष्ठम्। => द्वारदेशम्+अपि+अध्‍यतिष्ठम्। चास्‍यानुजायां => च+अस्‍य+अनुजायाम् दृष्टिपातोऽपि => दृष्टिपातः+अपि तेनैव => तेन+एव दुष्‍कर्मणैतादृशमाचरितमस्‍मासु, => दुष्‍कर्मणा+एतादृशम्+आचरितम्+अस्‍मासु, भगवतैवास्‍माकं => भगवता+एव+अस्‍माकम् पूर्वजन्‍मपुण्‍यैस्‍तस्‍मान्‍मोचिता => पूर्वजन्‍मपुण्‍यैः+तस्मात्+मोचिता वयमिति => वयम्+इति कोऽयं => कः+अयम् दुर्जनोस्‍तु, => दुर्जनः+तु, विशेषप्रजल्‍पनेनालम्। => विशेषप्रजल्‍पनेन+अलम्। चायाहि। => च+आयाहि। इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा अदृष्टपूर्वदृश्‍यमिदमवलोक्‍य => अदृष्टपूर्वदृश्‍यम्+इदम्+अवलोक्‍य हृदयमकम्‍पत। => हृदयम्+अकम्‍पत। भामापि => भामा+अपि आसीत्तत्र => आसीत्+तत्र साक्षिणश्चानेके => साक्षिणः+च+अनेके पृष्टो हरदेव: => पृष्टः+ हरदेव: त्‍वरितमेवादीत् => त्‍वरितम्+एव+अवादीत् परह्यो दिनेऽस्‍तंगते => परह्यः+ दिने+अस्‍तंगते दिनेऽस्‍तंगते => दिने+अस्‍तंगते गृहीत्‍वायं => गृहीत्‍वा+अयम् मोहनो गेहे => मोहनः+ गेहे ममेयमनुजा => मम+इय्+अनुजा बलादाक्रान्‍तमनेन। => बलाद्+आक्रान्‍तम्+अनेन। अहमासमन्‍तर्वेश्‍म। => अहम्+आसमन्‍तर्वेश्‍म। आकस्मिकमाक्रोशं => आकस्मिकम्+आक्रोशम् बहिरागते => बहिः+आगते अनेनास्‍य => अनेन+अस्‍य यावच्‍चैतन्‍यं => यावत्+चैतन्‍यम् तावद्राजकीयांग्‍लौषधालये => तावत्+राजकीयांग्‍लौषधालये स्‍वमदर्शम्। => स्‍वम्+अदर्शम्। यल्लिखितं => यत्+लिखितम् वाचितमेव => वाचितम्+एव नात: => न+अत: किमप्‍यहं => किमपि+अहम् दीनबन्‍धो! => दीनबन्‍धः+! तत्रागच्‍छेयु:, => तत्र+आगच्‍छेयु:, कल्‍पनापि => कल्‍पना+अपि भयमुत्पादयति => भयम्+उत्पादयति भगवतैव => भगवता+एव साक्षिभिरपि => साक्षिभिः+अपि सर्वैरस्‍यैव => सर्वैः+अस्‍य+एव मोहनेनोक्तम् => मोहनेन+उक्तम् सर्वव्‍यापकोऽसौ => सर्वव्‍यापकः+असौ पश्‍यतीति => पश्‍यति+इति किञ्चित्‍सत्‍यं => किञ्चित्+सत्‍यम् तवेयमनुजा, => तव+इयम्+अनुजा, ममापि => मम+अपि कृतस्‍योपकारस्‍य => कृतस्‍य+उपकारस्‍य किमीदृशी => किम्+इदृशी न्‍यायाधीशेनोक्तम्-अलमनेन => न्‍यायाधीशेन+उक्तम्-अलम्+अनेन किमस्ति => किम्+अस्ति हरदेवोक्तमसत्‍यं => हरदेवोक्तम्+असत्‍यम् बहिरागते => बहिः+आगते पुनरेवं => पुनः+एवम् सम्‍यगवबुद्धं => सम्‍यग्+अवबुद्धम् मोहनेनाभिहितम् => मोहनेन+अभिहितम् वासुदेवमन्‍तरा => वासुदेवम्+अन्‍तरा धैर्यमनवलोपयन्‍त्‍या => धैर्यम्+अनवलोपयन्‍त्‍या धर्ममनुगच्‍छन्‍त्‍या => धर्मम्+अनुगच्‍छन्‍त्‍या त्‍वयात्र => त्‍वया+अत्र सौभाग्‍याज्‍जीवितोऽहं => सौभाग्‍याज्‍जीवितः+अहम् तस्‍यानन => तस्‍य+आनन पितुर्गृहं => पितुः+गृहम् सुखमनुभूयताम्? => सुखम्+अनुभूयताम्? पत्रमेकं => पत्रम्+एकम् चैकां => च+एकाम् प्रेषयेति। => प्रेषय+इति। कथमपि => कथम्+अपि सोऽवधि:। => सः+अवधि:। स्‍यादिति’ => स्‍याद्+इति’ बीजारोपणमिव => बीजारोपणम्+इव नैष्‍फल्‍यमभजत। => नैष्‍फल्‍यम्+अभजत। केवलमेकमेव => केवलम्+एकम्+एव दिनमवशिष्टम्। => दिनम्+अवशिष्टम्। दिवसो व्‍यतीत: => दिवसः+ व्‍यतीत: स्‍वस्‍थानमगमत्। => स्‍वस्‍थानम्+अगमत्। खट्वामारूढा => खट्वाम्+आरूढा जन्‍मनो वैरं => जन्‍मनः+ वैरम् मनसाप्‍यशुभं => मनसा+अपि+अशुभम् नाभूत्‍वा => न+अभूत्‍वा शरीरयष्टिर्न => शरीरयष्टिः+न दशामनुभवति? => दशाम्+अनुभवति? दुष्टैस्‍तत्रत्‍यकर्मचारिभिर्न => दुष्टैः+तत्रत्‍यकर्मचारिभिः+न दत्तमार्यपुत्राय! => दत्तम्+आर्यपुत्राय! भर्तेति-सुबहुविचिन्‍तयन्‍त्‍यास्‍तस्‍या: => भर्ता+इति-सुबहुविचिन्‍तयन्‍त्‍याः+तस्‍या: समीपवर्तिगृहादाक्रोश-ध्‍वनिरुदभूत्। => समीपवर्तिगृहाद्+आक्रोशध्‍वनिः+उदभूत्। तयोत्त्‍थाय => तया+उत्त्‍थाय गवाक्षमार्गेणावलोकितं => गवाक्षमार्गेण+अवलोकितम् हरदेवगृहादयं => हरदेवगृहाद्+अयम् नीचैरागता। => नीचैः+आगता। कवाटमुद्घाटय => कवाटम्+उद्घाटय सहचरद्वितीयस्‍तत्र => सहचरद्वितीयः+तत्र स्थितो भामां => स्थितः+ भामाम् प्रत्यवोचन् => प्रति+अवोचन् पृष्ठतो गत्‍वाऽकस्‍मात्तस्‍य => पृष्ठतः+ गत्‍वा+अकस्‍मात्+तस्‍य गत्‍वाऽकस्‍मात्तस्‍य => गत्‍वा+अकस्‍मात्+तस्‍य करात्तामाक्षिपत्, => करात्+ताम्+अक्षिपत्, पशुवदाचरणेनानेन। => पशुवदाचरणेन+अनेन। बहिर्गच्‍छ। => बहिः+गच्‍छ। नोचेत्त्‍वामधुनैव => नोचेत्+त्वाम्+अधुना+एव दूरमपसृत्‍य => दूरम्+अपसृत्‍य मातापि, => माता+अपि, पूर्वमेव => पूर्वम्+एव नात: => न+अत: महेन्‍द्रसिंहमवलोक्‍य => महेन्‍द्रसिंहम्+अवलोक्‍य हरदेवस्‍तव => हरदेवः+तव अभिन्‍नमित्रञ्च। => अभिन्‍नमित्रम्+च। तस्‍यैवानुजायां => तस्‍य+एव+अनुजायाम् पश्‍यन्‍न => पश्‍यन्+न तूर्णमेवोत्तरितम्-नहि => तूर्णम्+एव+उत्तरितम्-नहि सर्वोऽयमनर्थ: => सर्वः+अयम्+अनर्थ: पुरुषेणानेन => पुरुषेण+अनेन गेहमिदं => गेहम्+इदम् मयानुसृता। => मया+अनुसृता। अधुनैतां => अधुना+एताम् भवितेयमिति => भविता+इयम्+इति नेया, => न+इया, पुरुषश्‍चेत्‍युक्‍त्‍वा => पुरुषः+च+इति+उक्‍त्‍वा मृत्तरमुपविश्‍य => मृत्तरम्+उपविश्‍य जनतापि => जनता+अपि परावृत्तस्‍तदा => परावृत्तः+तदा कथमपि => कथम्+अपि साहसमावां => साहसम्+आवाम् स्‍वस्राप्‍यभाणि => स्‍वस्रापि+अभाणि शतध्‍नीधेनुकामाक्षिप्‍य => शतध्‍नीधेनुकाम्+आक्षिप्‍य नाग्रहीष्‍यत्, => न+अग्रहीष्‍यत्, मातुर्मम => मातुः+मम परिस्थितिरभविष्‍यत्। => परिस्थितिः+अभविष्‍यत्। ताभ्‍यामेवमुक्ते => ताभ्‍याम्+एवम्+उक्ते क्रोधस्‍तस्‍य => क्रोधः+तस्‍य सोऽवादीत् => सः+अवादीत् जानतापि => जानता+अपि मृत्‍युस्‍त्‍वामाकारयति। => मृत्‍युः+त्वाम्+आकारयति। नाहं त्वां => न+अहम्+ त्वाम्+ त्वां नामशेषमकृत्वा => त्वाम्+ नामशेषम्+अकृत्वा नामशेषमकृत्वा => नामशेषम्+अकृत्वा शान्तिं भजिष्ये? => शान्तिम्+ भजिष्ये? कामपिपासापूर्त्‍यर्थं मया => कामपिपासापूर्त्यर्थम्+ मया किं किं => किम्+ किम्+ किं न => किम्+ न मोहनेऽपि => मोहने+अपि त्‍वं मदीये => त्‍वम्+ मदीये गृहमेकं => गृहम्+एकम् डाकिन्‍यपि => डाकिनि+अपि परित्‍यजतीति’ => परित्‍यजति+इति’ लोकोक्तिरपि => लोकोक्तिः+अपि नाधुना => न+अधुना पुरस्‍तात्तयो: => पुरस्‍तात्+तयो: प्रत्‍याह => प्रति+आह नोत्तिष्ठति। => न+उत्तिष्ठति। निरर्थकं दु:खमहमददामस्‍यै, => निरर्थकम्+ दु:खम्+अहम्+अददाम्+अस्‍यै, दु:खमहमददामस्‍यै, => दु:खम्+अहम्+अददाम्+अस्‍यै, सैव => सा+एव सौहार्दं कुरुणां => सौहार्दम्+ कुरुणाम्+ कुरुणां च => कुरुणाम्+ च तमेव => तम्+एव महेन्‍द्रसिंहस्‍याभिन्‍नमासीद् => महेन्‍द्रसिंहस्‍य+अभिन्‍नम्+आसीद् तादृशमत्‍याचारं => तादृशम्+अत्‍याचारम् गुरुनपि’ => गुरुन्+अपि’ स्‍वल्‍पेनैव => स्‍वल्‍पेन+एव क्रुद्ध्‍यन्‍तीति => क्रुद्ध्‍यन्‍ति+इति प्रतिदिनं पश्‍यामो => प्रतिदिनम्+ पश्‍यामः हेतुरत्रापि => हेतुः+अत्रापि एकश्च => एकः+च मदीयोक्तिं => मदीय+उक्तिम् स्‍मरसि?”किमुत्तरं ददासि => स्‍मरसि?”किम्+उत्तरम्+ ददासि हरदेवस्‍तत्र => हरदेवः+तत्र हरदेवहस्‍तादात्‍मानं => हरदेवहस्‍तात्+आत्‍मानम् इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा अनर्थोऽयं => अनर्थः+अयम् भविष्‍यतीति => भविष्‍यति+इति मोचयेदिति => मोचयेत्+इति तदोवाच => तदा+उवाच नैतदुचितं ते => न+एतत्+उचितम्+ ते रिपुरयम्, => रिपुः+अयम्, किं स्‍वामिघातं => किम्+ स्‍वामिघातम्+ स्‍वामिघातं करोषि => स्‍वामिघातम्+ करोषि व्‍यवहारमवलोक्‍य => व्‍यवहारम्+अवलोक्‍य पुनरुक्तम् => पुनः+उक्तम् किमेतादृशमनुचितं कार्यं => किम्+एतादृशम्+अनुचितम्+ कार्यम्+ कार्यं विधेयम् => कार्यम्+ विधेयम् यदनेन => यत्+अनेन सोवाच => सः+उवाच नाहं => न+अहम् तवैव => तव+एव प्रज्ञापराधोऽयम्। => प्रज्ञापराधः+अयम्। त्‍वयैवास्मिन् => त्‍वया+एव+अस्मिन् पातितोऽयम्। => पातितः+अयम्। यद्येवं => यदि+एवम् किमत्र => किम्+अत्र धर्म‍हानिरिति => धर्म‍हानिः+इति हरदेवश्च => हरदेवः+च ग्लानिमन्‍वभूताम्। => ग्लानिम्+अन्‍वभूताम्। चावलोक्‍य => च+अवलोक्‍य त्‍वमसि => त्‍वम्+असि किमिच्‍छसि => किम्+इच्‍छसि त्‍वमसि => त्‍वम्+असि विचारितमासीत् => विचारितम्+आसीत् यदियं => यत्+इयम् सोऽद्यावधि => सः+अद्यावधि कीदृशमुदारभावं => कीदृशम्+उदारभावम् साऽसीदादर्शरमणी। => सा+आसीत्+आदर्शरमणी। तयोक्तम् => तया+उक्तम् प्रसन्नस्‍तदा, => प्रसन्नः+तदा, भगिनीत्‍वमुररीकृतम्, => भगिनीत्‍वम्+उररीकृतम्, कदाचिदपि => कदाचित्+अपि दुर्दृष्टिर्विधेया। => दुर्दृष्टिः+विधेया। दृष्टिरवनताऽभूल्‍लज्‍जया। => दृष्टिः+अवनता+अभूत्+लज्‍जया। कथमपि => कथम्+अपि हरदेवं ‘प्रत्‍युक्तवती => हरदेवम्+ ‘प्रत्‍युक्तवती हिंसाभावं हृदयान्नि:सारय। => हिंसाभावम्+ हृदयात्+निःसारय। हृदयान्नि:सारय। => हृदयात्+निःसारय। नात: => न+अत: पूर्ववन्‍मैत्री => पूर्ववत्+मैत्री त्‍वयाऽपि => त्‍वया+अपि उभाभ्‍यामुतं => ’उभाभ्‍याम्+उक्तम् तस्मिन्‍नेव => तस्मिन्+एव कारान्‍मुक्तिर्भविता। => कारान्‍मुक्तिः+भविता। भविष्‍यत्‍येवं कार्षी:।” => भविष्‍यति+एवम्+ कार्षी:।" तच्‍छ्रुतम्। => तत्+श्रुतम्। गृहमागत:। => गृहम्+आगत:। अपूर्वं साहसं => अपूर्वम्+ साहसम्+ साहसं दयाभावं => साहसम्+ दयाभावम्+ दयाभावं च => दयाभावम्+ च संतुष्टो मोहन: => संतुष्टः+ मोहन: तां प्रशसंस। => ताम्+ प्रशसंस। तस्‍यौदार्यं => तस्‍य+औदार्यम् मन्‍वानो हरदेव: => मन्‍वानः+ हरदेव: तत्‍समीपमागत:। => तत्‍समीपम्+आगत:। जात-संतोषश्चिरं => जातसंतोषः+चिचिरम् रामापि => रामा+अपि तावदेव => तावत्+एव मोहनदेवसमीपमानीतवती। => मोहनदेवसमीपम्+आनीतवती। इयं रामा => इयम्+ रामा भवद्दर्शनार्थमागतेत्‍युक्ता => भवद्दर्शनार्थम्+आगता+इत्‍युक्ता चायं => च+अयम् त्‍वयावलोकित:, => त्‍वया+अवलोकित:, आवयोर्भ्राता => आवयोः+भ्राता हरदेवेनापि => हरदेवेन+अपि आवयोर्भ्राता => आवयोः+भ्राता चिराद्दु:खमुपयुज्य => चिरात्+दुःखम्+उपयुज्य समागतस्‍तेन => समागतः+तेन इत्‍युक्तम्। => इति+उक्तम्। संजातेति => संजाता+इति स्‍वसमीपमाहूत: => स्‍वसमीपम्+आहूत: राज्‍यस्‍यास्‍य => राज्‍यस्‍य+अस्‍य कोशाध्‍यक्षपदमलङ्कृत्‍वा => कोशाध्‍यक्षपदम्+अलङ्कृत्‍वा संतोषयिष्‍यसीति।’ => संतोषयिष्‍यसि+इति।’ सधन्‍यवादमङ्गीकृतं => सधन्‍यवादम्+अङ्गीकृतम् व्‍यापारादिभिश्च => व्‍यापारादिभिः+च अथैकदा => अथ+एकदा वनपवनमुपसेव्‍य => वनपवनम्+उपसेव्‍य प्रत्‍यावर्तमानोऽहं => प्रत्‍यावर्तमानः+अहम् क्‍वचित्तरङ्गिणीतीरभ्‍यासे => क्‍वचित्+तरङ्गिणीतीरभ्‍यासे कदलिकामिव, => कदलिकाम्+इव, कलहंसिकामिव, => कलहंसिकाम्+इव, तुहिनाविलामिन्‍दुलेखामिव, => तुहिनाविलाम्+इन्‍दुलेखाम्+इव, मलिनीमिव, => मलिनीम्+इव, वनवल्‍लरीमिव, => वनवल्‍लरीम्+इव, मरालीमिव, => मरालीम्+इव, कुङ्गीमिव, => कुङ्गीम्+इव, सारिकादारिकामिव, => सारिकादारिकाम्+इव, रतिमिव, => रतिम्+इव, दिवश्‍च्‍युतां => दिवः+च्युताम् सुरसुन्‍दरीसहोदरीमिव => सुरसुन्दरीसहोदरीम्+इव निश्चेतुमपारयम्। => निश्चेतुम्+अपारयम्। परमसौ => परम्+असौ त्‍वरुन्‍तुदाधिनिपीडिताऽपि => त्‍वरुन्‍तुदाधिनिपीडिता+अपि कथ‍ञ्चिलेनाश्रूणि => कथ‍ञ्चित्+चेलाञ्चलेन+अश्रूणि ससम्‍मानमभ्‍युत्‍थाय => ससम्‍मानम्+अभ्‍युत्‍थाय अहन्‍तु => अहम्+तु प्रष्टुकमोऽपि => प्रष्टुकमः+अपि चेतस्‍यचिन्‍त्‍यं => चेतसि+अचिन्‍त्‍यम् यत्‍कथमिवं => यत्+कथम्+इव सर्वथाऽपरिजातपरिचयलेशां => सर्वथा+अपरिजातपरिचयलेशाम् सुवेषामेनां => सुवेषाम्+एनाम् इत्‍यश्‍लीलत्‍वम्, => इति+अश्‍लीलत्‍वम्, श्रीमतीति => श्रीमती+इति रमणीति => रमणी+इति भामिनीति => भामिनी+इति देवीत्‍यशोभनम्, => देवी+इति+अशोभनम्, भगिनीति => भगिनी+इति मातरिति => मातरि+इति वयोऽननुकूलत्‍वम्, => वयः+अननुकूलत्‍वम्, पुत्रीति => पुत्री+इति कुटुम्बिनीति => कुटुम्बिनी+इति किमभिधानं => किम्+अभिधानम् इत्‍यप्रच्‍छनीयं परकलत्रम्, => इति+अप्रच्‍छनीयम्+ परकलत्रम्, समायातासीत्‍यनधिकारचेष्टत्‍वम्, => समायाता+असि+इति+अनधिकारचेष्टत्‍वम्, समाश्वसिहीत्‍यधिकारपूर्णं => समाश्वसिही+इति+अधिकारपूर्णम् परिक्यक्तासीत्‍यसत्‍कल्‍पनाकथनम् => परित्यक्ता+असि+इति+असत्कल्‍पनाकथनम् इत्‍येवं => इति+एवम् चिन्‍तयत्‍येव => चिन्‍तयति+एव भर्तुकामाभिरामाऽपि => भर्तुकामाभिरामा+अपि भूमिमभिवीक्षमाणाऽभाणीत् => भूमिम्+अभिवीक्षमाणा+अभाणीत् समुत्‍पादितो विस्रम्‍भो => समुत्‍पादितः+ विस्रम्‍भः+ विस्रम्‍भो मां => विस्रम्‍भः+ माम् एवात्‍मनश्चेतोरुजं निवेदयितुं => एव+आत्‍मनः+चेतोरुजम्+ निवेदयितुम् कथमहं => कथम्+अहम् कथयित्‍वाप्‍यायासयित्र्यैव => कथयित्‍वा+अपि+आयासयित्र्या+एव परमकथितमपि => परम्+अकथितम्+अपि कथितञ्च => कथितम्+च अहमस्‍म्‍येकस्मिन् => अहम्+अस्मि+एकस्मिन् समुत्‍पन्‍नाऽधन्‍या => समुत्‍पन्‍ना+अधन्‍या नाहं => न+अहम् स्‍वल्‍पमपि => स्‍वल्‍पम्+अपि पुनरागतदारभारे => पुनः+आगतदारभारे विमातुराधिपत्‍ये => विमातुः+आधिपत्‍ये कथमपि => कथम्+अपि युगसाहस्रीमिव => युगसाहस्रीम्+इव वर्षाणामेकविंशतिमुल्‍लङ्घय => वर्षाणाम्+एकविंशतिम्+उल्‍लङ्घय साम्‍प्रतञ्च => साम्‍प्रतम्+च निक्षिप्‍यमाणाऽप्‍यद्यत्‍वे => निक्षिप्‍यमाणा+अपि+अद्यत्‍वे कौमारमापन्‍ना => कौमारम्+आपन्‍ना इदानीमिह => इदानीम्+इह गङ्गास्‍नानापदेशेनागतौ => गङ्गास्‍नानापदेशेन+आगतौ गीताभवनमधिवसन्‍तावपि => गीताभवनम्+अधिवसन्‍तौ+अपि मद्धेतोर्नित्‍यं => मद्धेतोः+नित्‍यम् भारतेऽस्‍मत्‍सदृशीनां => भारते+अस्‍मत्‍सदृशीनाम् जन्‍मैव => जन्‍म+एव कन्‍याजनिमाकर्ण्‍यैव => कन्‍याजनिम्+आकर्ण्‍य+एव शून्‍यमिव => शून्‍यम्+इव चरणतलाच्‍च => चरणतलात्+च स्‍खलितेव => स्‍खलिता+एव कन्‍यामरणन्‍तु => कन्‍यामरणम्+तु कृतेऽनल्‍पस्‍य => कृते+अनल्‍पस्‍य कुरङ्ग्याश्‍छाग्‍या: => कुरङ्ग्याः+छाग्‍या: हृदयमुद्विजते, => हृदयम्+उद्विजते, नेषदपि => न+इषत्+अपि वैशद्यमनुभवतीति => वैशद्यम्+अनुभवति+इति पशुपक्षिभ्‍योऽपि => पशुपक्षिभ्‍यः+अपि भवन्‍तस्‍तु => भवन्‍तः+तु इदन्‍तु => इदम्+तु जानन्‍त्‍येव => जानन्ति+एव यदस्‍माकं => यत्+अस्‍माकम् द्रुहान्‍तस्‍तं => द्रुहान्‍तः+तम् हृदयविदारकञ्च => हृदयविदारकम्+च मनीषिणोऽपि => मनीषिणः+अपि ‘क्‍वेयं => ‘क्‍व+इयम् इत्‍येवमुपहस्‍यास्‍य => इति+एवम्+उपहस्‍य+अस्‍य दुहितृशब्‍दस्‍यापि => दुहितृशब्‍दस्‍य+अपि दोग्धेर्वा” => दोग्धेः+वा” कन्‍याजनं परकीयं => कन्‍याजनम्+ परकीयम्+ परकीयं धनं => परकीयम्+ धनम्+ धनं प्रदर्शयन्ति। => धनम्+ प्रदर्शयन्ति। महतामपि => महताम्+अपि कन्‍या-पितृत्‍वञ्च => कन्‍यापितृत्‍वम्+च गृहमेधिनामधिकतरं => गृहमेधिनाम्+अधिकतरम् पितरावेव => पितरौ+एव स्‍थाणोरपराधो => स्‍थाणोः+अपराधः यदेनमन्‍धो => यत्+एनम्+अन्‍धः पश्‍यतीत्‍यभियुक्ता => पश्‍यति+इति+अभियुक्ता सर्वस्‍यास्‍य => सर्वस्‍य+अस्‍य पाणिपीडनमेव। => पाणिपीडनम्+एव। पारस्‍परिकप्रतिस्‍पर्धाऽऽवर्त्तशतपरिपतिता: => पारस्‍परिकप्रतिस्‍पर्धा+आवर्त्तशतपरिपतिता: मिथ्‍यायशोलिप्‍सयाऽऽत्‍मस्थितेरधिकं धनव्‍ययं => मिथ्‍यायशोलिप्‍सया+आत्‍मस्थितेः+अधिकम्+ धनव्‍ययम्+ धनव्‍ययं चिकीर्षन्‍त: => धनव्‍ययम्+ चिकीर्षन्‍त: कुप्‍यन्‍त्‍यसूयन्ति => कुप्‍यन्ति+असूयन्ति किं कदापि => किम्+ कदापि यन्‍ममोद्वाहे => यत्+मम+उद्वाहे इयद्धनं => इयत्+धनम् इयद्देयम्। => इयत्+देयम्। कस्‍मैचिदपि => कस्‍मैचित्+अपि तमेव => तम्+एव काकणीमात्रमपि => काकणीमात्रम्+अपि यद्ददाति => यत्+ददाति यञ्च => यम्+च तत्‍सर्वं समाजे => तत्‍सर्वम्+ समाजे आत्‍मानं सर्वोच्‍चं => आत्‍मानम्+ सर्वोच्‍चम्+ सर्वोच्‍चं प्रतिष्ठापयितुमेव => सर्वोच्‍चम्+ प्रतिष्ठापयितुम्+एव प्रतिष्ठापयितुमेव => प्रतिष्ठापयितुम्+एव अस्‍यां स्थितौ => अस्‍याम्+ स्थितौ कुतस्‍तावद् => कुतः+तावद् वर्धिताऽहमप्‍यस्मिन्‍नैव => वर्धिता+अहम्+अपि+अस्मिन्+एव विमातुर्नितरामात्‍मनोमरणमेव => विमातुः+नितराम्+आत्‍मनोमरणम्+एव कलयन्‍तीह => कलयन्‍ति+इह समागतास्‍मीति => समागतास्‍मि+इति गोलगौरकपोलयुगलमलङ्कृतवती। => गोलगौरकपोलयुगलम्+अलङ्कृतवती। विलोक्‍यैतत् => विलोक्‍य+एतत् मद्दयितयाऽभिहितम्-सत्‍यं => मद्दयितया+अभिहितम्-सत्‍यम् सैवेयं वराकी => सा+एव+इयम्+ वराकी ह्यस्‍तत्र => ह्यः+तत्र दम्‍पत्‍योर्विपुल: => दम्‍पत्‍योः+विपुल: कलहकोलाहलोऽजञ्जनिष्ट। => कलहकोलाहलः+अजञ्जनिष्ट। कथमपि => कथम्+अपि प्राणरक्षादपरं परं => प्राणरक्षात्+अपरम्+ परम्+ परं पुण्‍यं => परम्+ पुण्‍यम्+ पुण्‍यं गदन्ति => पुण्‍यम्+ गदन्ति प्रकृत्‍यैव => प्रकृत्‍या+एव नितरां, => नितराम्+, किं पुन: => किम्+ पुन: एवमनवसित => एवम्+अनवसितः तत्रागतवन्‍तौ? => तत्र+आगतवन्‍तौ? यावलोक्‍य => या+अवलोक्‍य परमान्‍तर्वेदनातुन्‍नाऽपि => परमान्‍तर्वेदनातुम्+न+अपि सहसैव => सहसा+एव संवृतात्‍मवदनभावभङ्गतर => संवृतात्‍म्+अवदनभावभङ्गतर “प्रातर्भ्रमन्‍तीत: => “प्रातः+भ्रमन्‍ति+इत: समायातास्‍मीति” => समायातास्‍मि+इति” ततोऽहमपि => ततः+अहम्+अपि स्‍वाश्रममुपेत्‍य => स्‍वाश्रमम्+उपेत्‍य व्‍यापृतोऽभवम्। => व्‍यापृतः+अभवम्। प्रत्‍यावर्तितेति। => प्रत्‍यावर्तिता+इति। बहिर्गच्‍छति। => बहिः+गच्‍छति। सलिलमानयति। => सलिलम्+आनयति। विधेर्विधानं => विधेः+विधानम् यथाकथमपि => यथाकथम्+अपि असाधुचरितमपि => असाधुचरितम्+अपि कुटुम्बिजनानपि, => कुटुम्बिजनान्+अपि, आत्‍मीयत्‍वमुपनयन्‍ती => आत्‍मीयत्‍वम्+उपनयन्‍ती सर्वेषामपि => सर्वेषाम्+अपि वित्तव्‍यापारमपि => वित्तव्‍यापारम्+अपि सैव => सा+एव गोदाहनादिकार्येऽपि => गोदाहनादिकार्ये+अपि व्‍यापारेऽपि => व्‍यापारे+अपि नात्‍मन: => न+आत्‍मन: गीताप्रसंगेष्वपि => गीतप्रसंगेषु+अपि हृदयमाहरति। => हृदयम्+आहरति। आधिव्‍याधिनिवारकोपचारेष्‍वपि => आधिव्‍याधिनिवारकोपचारेषु+अपि बालानपि => बालान्+अपि रम्‍भापि => रम्‍भा+अपि इमामेव => इमाम्+एव सम्‍पादनीयमस्ति => सम्‍पादनीयम्+अस्ति उषस्‍येव => उषस्‍य+एव जलमानेतुं => जलम्+आनेतुम् कासारकूलमुपेता। => कासारकूलम्+उपेता। सहसैव => सहसा+एव स्‍यूतमुपधानीकृत्‍य => स्‍यूतम्+उपधानीकृत्‍य भीतभीतेव => भीतभीता+एव कुतोऽत्र => कुतः+अत्र द्रुतमेव => द्रुतम्+एव जनमनवलोक्‍य => जनम्+अनवलोक्‍य तमुपाययौ। => तम्+उपाययौ। श्रीकण्‍ठोऽपि => श्रीकण्‍ठः+अपि प्रभातसुषमामिव => प्रभातसुषमाम्+इव सविस्‍मयमुवाच => सविस्‍मयम्+उवाच कथमुषसि => कथम्+उषसि प्राप्तासि? => प्राप्ता+असि? किन्निमित्तकं => किम्+निमित्तकम् अत्रागमनम्। => अत्र+आगमनम्। प्रियजनदर्शनोत्‍कण्‍ठैव => प्रियजनदर्शनोत्‍कण्‍ठा+एव कृतावगुण्‍ठना => कृतौ+अगुण्‍ठना नाधिकं => न+अधिकम् श्रीकण्‍ठोऽपि => श्रीकण्‍ठः+अपि मौनमवलम्‍ब्‍य => मौनम्+अवलम्‍ब्‍य पूर्वामेव => पूर्वाम्+एव द्रुतमेव => द्रुतम्+एव मन्‍दतामुपेतानि => मन्‍दताम्+उपेतानि श्रीकण्‍ठोऽपि => श्रीकण्‍ठः+अपि सहसैव => सहसा+एव अदृष्टैव => अदृष्टा+एव सहसेव => सहसा+एव विदधुस्‍तं => विदधुः+तम् मुखरितं च => मुखरितम्+ च निष्ठुरोऽयं विधाता। => निष्ठुरः+अयम्+ विधाता। अकरुणोऽयं => अकरुणः+अयम् अकस्‍मादेव => अकस्‍मात्+एव प्रतिकूलताञ्च => प्रतिकूलताम्+च पुरस्‍कुर्वतोऽपि => पुरस्‍कुर्वतः+अपि नास्‍य => न+अस्‍य पुनरुद्दीप्‍तमिव => पुनः+उद्दीप्‍तम्+इव कथंकथमपि => कथंकथम्+अपि प्रातरेव => प्रातः+एव समागतां भामतीं => समागताम्+ भामतीम्+ भामतीं वीक्ष्‍य => भामतीम्+ वीक्ष्‍य कथं रात्रौ => कथम्+ रात्रौ निद्रां न => निद्राम्+ न श्रावयितुमागता। => श्रावयितुम्+आगता। किमस्ति => किम्+अस्ति प्रियं श्रावय => प्रियम्+ श्रावय द्रष्टुमागत:। => द्रष्टुम्+आगत:। स्‍याद्दर्शनीय:। => स्‍यात्+दर्शनीय:। पितृव्‍यपुत्रं द्रष्टुमागत: => पितृव्‍यपुत्रम्+ द्रष्टुम्+आगत: द्रष्टुमागत: => द्रष्टुम्+आगत: स उक्तवान्। => सः+ उक्तवान्। त्‍वमपि => त्‍वम्+अपि तवापि => तौ+अपि सभाजनीयोऽयं भद्रजन:। => सभाजनीयः+अयम्+ भद्रजन:। तवापि => तौ+अपि द्रुतमेव => द्रुतम्+एव ततो निर्गता। => ततः+ निर्गता। अनपत्‍यतामुद्दिश्‍य => अनपत्‍यताम्+उद्दिश्‍य साश्रुकण्‍ठेव => साश्रुकण्‍ठा+एव भवादृशो विद्वान्, => भवादृशः+ विद्वान्, अस्‍माकं कुले => अस्माकम्+ कुले पूर्वजास्तु => पूर्वजाः+तु त्‍वय्येव => त्‍वय्या+एव इत्‍येव => इति+एव एतावतैव => एतावता+एव जलपात्रमादाय => जलपात्रम्+आदाय गृहाद्बहिः => गृहाद्+बहिः श्रीण्‍ठं प्रतीक्षमाणेव => श्रीकण्‍ठम्+ प्रतीक्षमाणा+इव प्रतीक्षमाणेव => प्रतीक्षमाणा+इव कथमेकान्‍तत: => कथम्+एकान्‍तत: क्रीडितमस्मिन् => क्रीडितम्+अस्मिन् शालावेदिकायामुविष्ट:। => शालावेदिकायाम्+उपविष्ट:। सविनोदमभिनन्‍दनं कुर्वन्‍नुवाच => सविनोदम्+अभिनन्‍दनम्+ कुर्वन्+उवाच कुर्वन्‍नुवाच => कुर्वन्+उवाच कथं विस्‍मरामि => कथम्+ विस्‍मरामि विधेर्विधानमेव => विधेः+विधानम्+एव केवलं बाह्यं => केवलम्+ बाह्यम्+ बाह्यं चाकचिक्‍यमेव => बाह्यम्+ चाकचिक्‍यम्+एव चाकचिक्‍यमेव => चाकचिक्‍यम्+एव हार्दं माधुर्यम्, => हार्दम्+ माधुर्यम्, यदत्र => यत्+अत्र सहकारित्‍वञ्च => सहकारित्‍वम्+च क्रीडतामस्‍माकं => क्रीडताम्+अस्‍माकम् सौहार्दमासीत्, => सौहार्दम्+आसीत्, दृष्टिपथमायाति। => दृष्टिपथम्+आयाति। नो दिवसा: => नः+ दिवसा: सत्यं वदसि। => सत्यम्+ वदसि। परं पुरा => परम्+ पुरा यदासीत् => यत्+आसीत् नास्ति => न+अस्ति प्राप्तास्ति => प्राप्ता+अस्ति सप्ताहं यावत्। => सप्ताहम्+ यावत्। पुनर्मिलामि। => पुनः+मिलामि। बहिर्गत: => बहिः+गत: मयूरीव => मयूरी+इव शीघ्रमेव => शीघ्रम्+एव प्राप्तासीत्। => प्राप्ता+आसीत्। श्रीकण्‍ठोऽपि => श्रीकण्‍ठः+अपि गृहान्निर्गते => गृहात्+निर्गते प्रसुप्तायाञ्च => प्रसुप्तायाम्+च शान्‍ततामुपेते => शान्‍तताम्+उपेते पूर्वमेव => पूर्वम्+एव साधितमासीत्। => साधितम्+आसीत्। बालवैधव्‍यमुपगतापि => बालवैधव्‍यम्+उपगता+अपि पितृच्‍छायामवाप्य => पितृच्‍छायाम्+अवाप्य एकमेव => एकम्+एव अपत्‍यमासीत्। => अपत्‍यम्+आसीत्। स्त्रियोऽपि => स्त्रियः+अपि ग्रामजनोऽपि => ग्रामजनः+अपि दास्‍यश्च => दास्‍यः+च ग्राममर्यादां परिपालनपरायणा => ग्राममर्यादाम्+ परिपालनपरायणा रम्‍भायां समुपविष्टायां => रम्‍भायाम्+ समुपविष्टायाम्+ समुपविष्टायां पीठे, => समुपविष्टायाम्+ पीठे, आग्रहं विदधाना => आग्रहम्+ विदधाना सोपहासमुवाच => सोपहासम्+उवाच इदं ते => इदम्+ ते साम्‍प्रन्‍तु => साम्‍प्रतम्+तु किमिदं => किम्+इदम् श्रीकण्‍ठस्‍तु => श्रीकण्‍ठः+तु अवगुण्‍ठनवारणापरायणां रम्‍भां => अवगुण्‍ठनवारणापरायणाम्+ रम्‍भाम्+ रम्‍भां मध्‍ये => रम्‍भाम्+ मध्‍ये कथं वारयसि => कथम्+ वारयसि अवलोकितमस्‍या: => अवलोकितम्+अस्‍या: पल्‍लविकास्‍वपि => पल्‍लविकासु+अपि संकेतमिव => संकेतम्+इव प्रणय-प्रतिज्ञा-भङ्गेनैव => प्रणयप्रतिज्ञाभङ्गेन+एव साम्‍प्रतिकानामिव => साम्‍प्रतिकानाम्+इव साहसिक्‍यमभविष्‍यच्‍चेत् => साहसिक्‍यम्+अभविष्‍यत्+चेत् किमतीतस्‍य => किम्+अतीतस्‍य एतदेव => एतत्+एव लिखितमासीत्। => लिखितम्+आसीत्। भाग्‍यमेव => भाग्‍यम्+एव पतिरेव => पतिः+एव वल्‍लभः+तु => वल्‍लभः+तु इमाम्+ देवकन्‍याम्+ => इमाम्+ देवकन्‍याम्+ देवकन्‍याम्+ ग्रामशूकरीः => देवकन्‍याम्+ ग्रामशूकरीः किम्+अस्याः => किम्+अस्याः वार्धक्‍यमिव => वार्धक्‍यम्+इव बलादपावृते => बलाद्+अपावृते मौनमेव => मौनम्+एव किं भणामि => किम्+ भणामि व‍ञ्चितोऽभवम्। => व‍ञ्चितः+अभवम्। कथमपि => कथम्+अपि सर्वमपि => सर्वम्+अपि श्रुतमेव। => श्रुतम्+एव। मामभिनन्‍दन्ति, => माम्+अभिनन्‍दन्ति, भवत्‍यपि => भवति+अपि भगिनीद्वयमासीत्। => भगिनीद्वयम्+आसीत्। उभेऽपि => उभे+अपि एकश्च => एकः+च रोगोपचारं रुग्‍णावस्‍थायामेव => रोगोपचारम्+ रुग्‍णावस्‍थायाम्+एव रुग्‍णावस्‍थायामेव => रुग्‍णावस्‍थायाम्+एव सुविदितमेव => सुविदितम्+एव अनयैव => अनया+एव समुपलब्‍धमिदं => समुपलब्‍धम्+इदम् सापि => सा+अपि एतावदेव => एतावत्+एव पावकज्‍वालेव => पावकज्‍वाला+इव प्रणयं प्रतिज्ञा => प्रणयम्+ प्रतिज्ञा पौरुषं भजमानेन => पौरुषम्+ भजमानेन कथं न => कथम्+ न भवत्‍याश्च => भवत्‍याः+च उभेऽपि => उभे+अपि क आसीत् => कः+ आसीत् विषयेऽपि => विषये+अपि भणितमासीत्। => भणितम्+आसीत्। गीतान्‍यपि। => गीतानि+अपि। अहमपि => अहम्+अपि दर्शयिष्‍यत्‍येव => दर्शयिष्‍यति+एव इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा मनस्‍येव => मनसि+एव वञ्चितोऽहं नूनं => वञ्चितः+अहम्+ नूनम्+ नूनं विधिना। => नूनम्+ विधिना। नापि => न+अपि अवसरोऽप्‍यधिगत:। => अवसरः+अपि+अधिगत:। मयापि => मया+अपि मनस्‍येव => मनसि+एव वेदनापावकं सहमानेन => वेदनापावकम्+ सहमानेन हस्‍तोपगतामपि => हस्‍तोपगताम्+अपि हापितं हतविधिना => हापितम्+ हतविधिना अमूल्‍यं रत्‍नम्। => अमूल्‍यम्+ रत्‍नम्। श्रीकण्‍ठस्‍यापि => श्रीकण्‍ठस्‍य+अपि हृदयमतीव => हृदयम्+अतीव अनुतापतप्‍तमभूत्। => अनुतापतप्‍तम्+अभूत्। उभयोरपि => उभयोः+अपि शीतलपेयमानेतुं => शीतलपेयम्+आनेतुम् भामतीं सान्‍त्‍वयन् => भामतीम्+ सान्‍त्‍वयन् वस्‍तुतस्‍तु => वस्‍तुतः+तु अहमपि => अहम्+अपि श्रीकण्‍ठाभिमुखं भूत्‍वा => श्रीकण्‍ठाभिमुखम्+ भूत्‍वा मासात्‍पुर्वमेव => मासात्पूर्वम्+एव मामुपेत्‍य => माम्+उपेत्‍य पाणिग्रहणकालात्‍पूर्वमेव => पाणिग्रहणकालात्पूर्वम्+एव मंगलव्‍यवस्‍थां कृत्‍वा => मंगलव्‍यवस्‍थाम्+ कृत्‍वा त्‍वां हृत्‍वा => त्वाम्+ हृत्‍वा अहमपि => अहम्+अपि रुक्मिणीव => रुक्मिणी+इव अनुतापं कुर्वन्‍नस्मि => अनुतापम्+ कुर्वन्+अस्मि कुर्वन्‍नस्मि => कुर्वन्+अस्मि किं कुर्याम्, => किम्+ कुर्याम्, आत्‍महत्‍यां पापं => आत्‍महत्‍याम्+ पापम्+ पापं मन्‍यमान: => पापम्+ मन्‍यमान: ततो विरते। => ततः+ विरते। किमस्ति => किम्+अस्ति ममापि => मम+अपि भार्यापि => भार्या+अपि सापि => सा+अपि वन्‍ध्‍येति => वन्‍ध्‍या+इति आग्रहेणैव => आग्रहेण+एव स्थितिमेव => स्थितिम्+एव अहमेव => अहम्+एव स्‍वप्नदर्शनमपि => स्‍वप्नदर्शनम्+अपि त्‍वदनुस्‍मृतिरेव => त्‍वदनुस्‍मृतिः+एव त्‍वद्दर्शनव्‍याजेनैवात्रागतोऽस्मि। => त्‍वद्दर्शनव्‍याजेन+एव+अत्र+आगतः+अस्मि। प्रसादादेव => प्रसादात्+एव अ‍तर्कितोऽयं => अ‍तर्कितः+अयम् इत्‍यपि => इति+अपि किमस्ति => किम्+अस्ति एतावतैव => एतावता+एव शीतपेयमादाय => शीतपेयम्+आदाय भामतीमुवाच => भामतीम्+उवाच बहिस्‍तव => बहिः+तव किमागत:? => किम्+आगत:? ततस्‍त्‍वरितमेव => ततः+त्वरितम्+एव विप्रलम्‍भशृङ्गारमुद्दीपयन् => विप्रलम्‍भशृङ्गारम्+उद्दीपयन् सर्वेषामपि => सर्वेषाम्+अपि नात्‍मन: => न+आत्‍मन: नापि => न+अपि श्रीकण्‍ठमेव => श्रीकण्‍ठम्+एव किमिति => किम्+इति मयैव => मया+एव स्‍त्रीहठमाश्रित्‍य => स्‍त्रीहठम्+आश्रित्‍य कथं न => कथम्+ न आत्‍महत्‍याभयं दर्शयित्‍वा => आत्‍महत्‍याभयम्+ दर्शयित्‍वा कथं न => कथम्+ न निष्‍फलीकृतो मातुलस्‍य => निष्‍फलीकृतः+ मातुलस्‍य पाणिग्रहणकालात्‍पूर्वमेव => पाणिग्रहणकालात्+पूर्वम्+एव नास्ति => न+अस्ति नापि => न+अपि गमिष्‍यतीति => गमिष्‍यति+इति नाहं => न+अहम् श्रीकण्‍ठस्‍यापि => श्रीकण्‍ठस्‍य+अपि इयच्चिरं => इयत्+चिरम् मधुरञ्च => मधुरम्+च पयश्च => पयः+च परमद्य => परम्+अद्य विरहमनुभवन्‍त्‍यो => विरहम्+अनुभवन्‍त्‍यः ग्रामटिकावासिन्‍योऽपि। => ग्रामटिकावासिन्‍यः+अपि। आश्वेव => आश्वा+इव श्रीकण्‍ठोऽपि। => श्रीकण्‍ठः+अपि। प्रथमदिवसात्‍परं => प्रथमदिवसात्+परम् प्रव्‍यथितमासीत् => प्रव्‍यथितम्+आसीत् प्रयाणमिव => प्रयाणम्+इव गृहमपि => गृहम्+अपि उषस्‍येव => उषस्‍य+एव पूर्वमेव => पूर्वम्+एव जलकुम्‍भमादाय => जलकुम्‍भम्+आदाय प्रस्‍थानात्‍पूर्वमेव => प्रस्‍थानात्+पूर्वम्+एव श्रीकण्‍ठमनुधावद्भि: => श्रीकण्‍ठम्+अनुधावद्भि: एषोऽपि => एषः+अपि रथमारोपित: => रथम्+आरोपित: स्‍वमनोरथमिव => स्‍वमनोरथम्+इव बलादाकृष्‍य => बलात्+आकृष्‍य सापि => सा+अपि संज्ञामवाप। => संज्ञाम्+अवाप। एकतस्‍तस्‍य => एकतः+तस्‍य अपरतश्च => अपरतः+च तत्राभाव => तत्र+अभावः दृष्टिपथमायाति। => दृष्टिपथम्+आयाति। संस्‍कृतिमेवं => संस्‍कृतिम्+एवम् क्षत्रियाणामूर्जस्‍वल: => क्षत्रियाणाम्+ऊर्जस्‍वल: निखिलेऽपि => निखिले+अपि चन्‍द्रचन्द्रिकेव => चन्‍द्रचन्द्रिका+एव प्रसरन्‍नवर्तत। => प्रसरन्+अवर्तत। स्‍वातन्‍त्र्यभावनयाऽऽप्‍यायिता:। => स्‍वातन्‍त्र्यभावनया+अपि+आयिता:। पुरुषाणामपितु => पुरुषाणाम्+अपितु कृतेऽपि => कृते+अपि स्त्रियश्चोभेऽपि => स्त्रियः+च+उभे+अपि सकलेऽपि => सकले+अपि साभिमानमगीयन्‍त। => साभिमानम्+अगीयन्‍त। चन्‍दनपुरराज्यन्‍तेष्‍वन्‍यतमम्। => चन्‍दनपुरराज्यन्‍तेषु+अन्‍यतमम्। राजभिस्‍तस्‍य => राजभिः+तस्‍य प्रतापमङ्गीकृत्‍य => प्रतापम्+अङ्गीकृत्‍य अधीनत्‍वञ्च => अधीनत्‍वम्+च युद्धकौशलञ्च => युद्धकौशलम्+च सर्वस्‍वममन्‍यन्‍त। => सर्वस्‍वम्+अमन्‍यन्‍त। जनसंहारश्च => जनसंहारम्+च स्‍वराजन्‍मभूमेर्गौरवस्‍य => स्‍वराजन्‍मभूमेः+गौरवस्‍य प्राणानपि => प्राणान्+अपि सहर्षमुत्‍सृष्टवन्‍त:। => सहर्षम्+उत्‍सृष्टवन्‍त:। राज्‍यशासनमकार्षीत्। => राज्‍यशासनम्+अकार्षीत्। तस्‍यैकाकिनी => तस्‍य+एकाकिनी महासेनाधिपस्‍तत: => महासेनाधिपः+तत: इत्‍युपाधिरपि => इति+उपाधिः+अपि तमलञ्चकार। => तम्+अलञ्चकार। प्रजास्‍तस्‍य => प्रजाः+तस्‍य राजानमभिलक्ष्‍य => राजानम्+अभिलक्ष्‍य गहानादरोऽवर्तिष्ट। => गहानादरः+अवर्तिष्ट। परलोकमगात्। => परलोकम्+अगात्। अल्‍पोऽपि => अल्‍पः+अपि यौवनमापेदे। => यौवनम्+आपेदे। परिपूर्णकलावतश्चन्‍द्रमस: => परिपूर्णकलावतः+चन्‍द्रमस: शास्‍त्राणाञ्च => शास्‍त्राणाम्+च सहैव => सह+एव शस्‍त्रेष्‍वपि => शस्‍त्रेषु+अपि कौशलमक्षिक्ष्‍यत। => कौशलम्+अक्षिक्ष्‍यत। अप्रतिहताऽप्रतिरूपा => अप्रतिहता+अप्रतिरूपा केवलन्‍तया => केवलम्+तया एवाधिगता => एव+अधिगता परन्‍तस्‍या: => परम्+तस्‍या: राज्‍यप्रशासनेऽपि => राज्‍यप्रशासने+अपि गतिरासीत्। => गतिः+आसीत्। प्रीतास्‍तस्‍या: => प्रीताः+तस्‍या: पताकापि => पताका+अपि स्‍वीयाभिरन्‍तरङ्गसखीभि: => स्‍वीयाभिः+अन्‍तरङ्गसखीभि: गिरिजामन्दिरमगमत्। => गिरिजामन्दिरम्+अगमत्। आमोदप्रमोदश्च => आमोदप्रमोदः+च प्रजानामवर्तत। => प्रजानाम्+अवर्तत। तत्रत्‍यानाञ्जना-मामियमवधारणा => तत्रत्‍यानाम्+जनानाम्+इयम्+अवधारणा प्रसादयितुमतिकठोरा => प्रसादयितुम्+अतिकठोरा तस्मिन्‍नेव => तस्मिन्+एव शङ्करोऽपि => शङ्करः+अपि तां परमप्रीत: => ताम्+ परमप्रीत: प्रभृत्‍यवनताङ्गि => प्रभृति+अवनताङ्गि तवास्मि => तव+अस्मि क्रीतदासस्‍तवैवाहमिति। => क्रीतदासः+तव+एव+अहम्+इति। कथैषा => कथा+एषा जनास्‍तन्‍मन्दिरमागता:। => जनाः+तन्‍मन्दिरम्+आगता:। रसभरनिर्भरानकार्षीत्। => रसभरनिर्भरान्+अकार्षीत्। ऋतुसेनोऽपि => ऋतुसेनः+अपि तमुत्‍सवमवलोकयितुं => तम्+उत्‍सवम्+अवलोकयितुम् तद्गीतरसरसायनञ्चास्‍वादयितुं => तद्गीतरसरसायनम्+च+आस्‍वादयितुम् तत्राजगाम। => तत्र+अजगाम। स्‍वीयप्रभावानुभावादिभिरतितरामाकर्षक: => स्‍वीयप्रभावानुभावादिभिः+अतितराम्+आकर्षक: कामिनीजनमनोमोहकश्चावर्तत। => कामिनीजनमनोमोहकः+च+अवर्तत। प्रथमदृष्टिरेव => प्रथमदृष्टिः+एव प्रेमपाशेऽबध्‍नात्। => प्रेमपाशे+अबध्‍नात्। साशीर्वचोभिरभिनन्‍द्य => साशीर्वचोभिः+अभिनन्‍द्य तयोर्विवाहं => तयोः+विवाहम् समेऽपि => समे+अपि समस्‍तमपि => समस्‍तम्+अपि नगरमुल्‍लास-पारावारे => नगरम्+उल्‍लासपारावारे निमग्‍नमासीत्। => निमग्‍नम्+आसीत्। उभावपि => उभौ+अपि धन्‍यतरमकुरुताम्। => धन्‍यतरम्+अकुरुताम्। हर्षोऽयं => हर्षः+अयम् सप्तदिनावधिरभूत्। => सप्तदिनावधिः+अभूत्। करकावृष्टिरिव => करकावृष्टिः+इव तयोर्जीवनं => तयोः+जीवनम् समाकीर्णमभवत्। => समाकीर्णम्+अभवत्। अन्‍येऽपि => अन्‍ये+अपि प्रत्‍यावर्तनस्‍याशां => प्रत्‍यावर्तनस्‍य+आशाम् यदयं => यत्+अयम् भीकरतामपि => भीकरताम्+अपि ऋतुसेनस्‍याभ्‍यर्थनां => ऋतुसेनस्‍य+अभ्‍यर्थनाम् प्रवृत्तिमजांनन्‍ती => प्रवृत्तिम्+आजांनन्‍ती मौनमसह्यं => मौनम्+असह्यम् कष्टकरञ्चाजायत। => कष्टकरम्+च+अजायत। निश्चेतुमसमर्था => निश्चेतुम्+असमर्था केवलमन्‍धकार => केवलम्+अन्‍धकारः जीवनमात्‍मनोऽधन्‍यं => जीवनम्+आत्‍मनः+अधन्‍यम् सहानुभूतिपूर्णस्‍तथापि => सहानुभूतिपूर्णः+तथापि दु:खायैव => दु:खाय+एव किं संवृत्तम्? => किम्+ संवृत्तम्? किं तेन => किम्+ तेन विस्‍मृतिं प्रापिता? => विस्‍मृतिम्+ प्रापिता? किन्‍तस्‍य => किम्+तस्‍य एवं काले => एवम्+ काले सकलन्‍तस्‍योदन्‍तं => सकलम्+तस्योदन्‍तम् चेष्टितुमियेष => चेष्टितुम्+इयेष सकलमपि => सकलम्+अपि समारोहोऽयं => समारोहः+अयम् महोत्‍सवस्‍यास्‍य => महोत्‍सवस्‍य+अस्‍य सुमहन्महत्‍वम्। => सुमहत्+महत्‍वम्। दिवसेऽस्मिन् => दिवसे+अस्मिन् शङ्करमप्रीणात्। => शङ्करम्+अप्रीणात्। प्रेमाणमलभत => प्रेमाणम्+अलभत तस्‍यार्द्धाङ्गे => तस्‍य+अर्द्धाङ्गे पराकाष्ठां प्राप्नोत्, => पराकाष्ठाम्+ प्राप्नोत्, समा अपि => समाः+ अपि पूजामिमां विदधति। => पूजाम्+इमाम्+ विदधति। दिनेऽस्मिन् => दिने+अस्मिन् नानाविधोपहारांश्च => नानाविधोपहारान्+च दिवसोऽसावपि => दिवसः+असौ+अपि प्रवृत्तिरपि => प्रवृत्तिः+अपि नासादिता => न+आसादिता भृशमजीर्यत। => भृशम्+अजीर्यत। रोदितुमारेभे। => रोदितुम्+आरेभे। पितुरग्रे => पितुः+अग्रे पितरमवादीत्। => पितरम्+अवादीत्। निर्ममश्च => निर्ममः+च पत्‍नीमपि => पत्‍नीम्+अपि किन्‍तस्‍य => किम्+तस्‍य किमपराद्धम्? => किम्+अपराद्धम्? कामप्‍यन्‍यामुद्ववाहयत् => कामपि+अन्‍याम्+उद्ववाहयत् महोत्‍सवेऽपि => महोत्‍सवे+अपि एवाहं => एव+अहम् स्‍थानेभ्‍योऽपि => स्‍थानेभ्‍यः+अपि नानाविधोपहारैरभिनन्‍दयन्ति। => नानाविधोपहारैः+अभिनन्‍दयन्ति। अहमस्मि => अहम्+अस्मि यन्‍नाहमधिगच्‍छामि => यत्+न+अहम्+अधिगच्‍छामि तमधिकृत्‍य => तम्+अधिकृत्‍य समुपजातामाशङ्कां => समुपजाताम्+आशङ्काम् निखिलमपि => निखिलम्+अपि सोऽचिन्‍तयद् => सः+अचिन्‍तयद् चारित्रिक-दूषणान्‍याशङ्क्यमाना => चारित्रिकदूषणानि+आशङ्क्यमाना स्‍वजीवनमपि => स्‍वजीवनम्+अपि स्थितिरियं => स्थितिः+इयम् स आह => सः+ आह पतिस्‍त्‍वां प्रति => पतिः+त्वाम्+ प्रति पूर्णं प्रेमाणं => पूर्णम्+ प्रेमाणम्+ प्रेमाणं समादरञ्च => प्रेमाणम्+ समादरम्+च समादरञ्च => समादरम्+च रक्षितुमेव => रक्षितुम्+एव एवमवादीत्। => एवम्+अवादीत्। पितुर्मुखादाद्यन्‍तं => पितुः+मुखात्+आद्यन्‍तम् वृत्तान्‍तमश्रौषीत्। => वृत्तान्‍तम्+अश्रौषीत्। उत्‍सुकतायाश्च => उत्‍सुकतायाः+च हृदयमाक्रान्‍तम्। => हृदयम्+आक्रान्‍तम्। यत्तया => यत्+तया किमिदमाशक्ङितम्। => किम्+इदम्+आशङ्कितम्। सुखान्‍यनुभवतीति => सुखानि+अनुभवति+इति स्‍वामपराधिनीं => स्‍वाम्+अपराधिनीम् तामपाठयत्। => ताम्+अपाठयत्। लिखितमासीत् => लिखितम्+आसीत् यद्युद्धे => यत्+युद्धे वीरगतिमलभत। => वीरगतिम्+अलभत। प्राणाश्च => प्राणान्+च यदस्‍य => यत्+अस्‍य स्थितिरवगता। => स्थितिः+अवगता। संकटमय्यामस्‍यां => संकटमय्याम्+अस्‍याम् भवितुमैच्‍छत्। => भवितुम्+ऐच्‍छत्। जनकोऽपि => जनकः+अपि किञ्चिदपि => किञ्चित्+अपि ब्रुवाणस्‍तूष्‍णीमास्‍त। => ब्रुवाणः+तूष्‍णीम्+आस्‍त। यदियं => यत्+इयम् क्षणेऽस्मिन्‍नात्‍मान-मवरोद्धुं => क्षणे+अस्मिन्+आत्‍मानम्+अवरोद्धुम् कथमपि => कथम्+अपि जनकोऽभ्‍यर्थित:। => जनकः+अभ्‍यर्थित:। आशीर्वचोभिर्मामनुगृह्णातु। => आशीर्वचोभिः+माम्+अनुगृह्णातु। अस्मेव => अहम्+एव निर्वोढ़ुमभिलषामि। => निर्वोढ़ुम्+अभिलषामि। स्‍वात्‍मानमात्‍मन: => स्‍वात्‍मानम्+आत्‍मन: ऋतुसेनञ्च => ऋतुसेनम्+च चरणकमलयोरभ्‍यासे => चरणकमलयोः+अभ्‍यासे क्षणमपि => क्षणम्+अपि सम्‍प्रेषितुमर्हति => सम्‍प्रेषितुम्+अर्हति पितुराज्ञां => पितुः+आज्ञाम् बलानादिदेश। => बलान्+आदिदेश। कर्तुमारेभे। => कर्तुम्+आरेभे। कुत्रचिच्च => कुत्रचित्+च निखिलमपि => निखिलम्+अपि शत्रुरपि => शत्रुः+अपि विश्रमयितुमादिदेश। => विश्रमयितुम्+आदिदेश। स्‍वयञ्च => स्‍वयम्+च पराजयोऽङ्गीकृत:। => पराजयः+अङ्गीकृत:। सोल्‍लासञ्च => सोल्‍लासम्+च सर्वैरपि => सर्वैः+अपि प्रजाजनैरभिनन्दित:। => प्रजाजनैः+अभिनन्दित:। राज्ञो ऋतुसेनस्‍य => राज्ञः+ ऋतुसेनस्‍य गृहगमनमयाचत। => गृहगमनम्+अयाचत। ऋतुसेनस्‍यानुजा => ऋतुसेनस्‍य+अनुजा तं प्रति => तम्+ प्रति प्रार्थितोऽपि => प्रार्थितः+अपि स्‍थातुमनुयुक्त:। => स्‍थातुम्+अनुयुक्त:। प्रणयनिवेदनमुपश्रुत्‍य => प्रणयनिवेदनम्+उपश्रुत्‍य गन्‍तुमियेष। => गन्‍तुम्+इयेष। गन्‍तुमनुमतिमयच्‍छत्। => गन्‍तुम्+अनुमतिम्+अयच्‍छत्। गृहमागतां => गृहम्+आगताम् मन्‍यमानोऽतितरां => मन्‍यमानः+अतितराम् बहुभिराशिभिस्‍तां => बहुभिः+आशिर्भिः+ताम् वृत्तान्‍तञ्च => वृत्तान्‍तम्+च हृदयान्नि:सृतं => हृदयात्+नि:सृतम् धन्‍यभावाञ्च => धन्‍यभावम्+च प्रेषितो युवासेनानी => प्रेषितः+ युवासेनानी हार्दिकानाभारान् => हार्दिकान्+आभारान् मोमुद्यमानश्चेतसि => मोमुद्यमानः+चेतसि ताञ्च => ताम्+च श्वशुरराज्यमाजगाम। => श्वशुरराज्यम्+आजगाम। सकलमपि => सकलम्+अपि वृत्तान्‍तमपि => वृत्तान्‍तम्+अपि वृत्तान्‍तमवेदयत् => वृत्तान्‍तम्+अवेदयत् ममैवाज्ञया => मम+एव+आज्ञया अपरञ्च => अपरम्+च प्राणानपि => प्राणान्+अपि तामवरोद्धुं => ताम्+अवरोद्धुम् नाहं => न+अहम् श्‍वशुरमुखात्‍सर्वमुदन्‍तजातमुपश्रुत्‍य => श्‍वशुरमुखात्+सर्वम्+उदन्‍तजातम्+उपश्रुत्‍य निर्भरोऽवर्तत। => निर्भरः+अवर्तत। कर्तव्‍यमेव => कर्तव्‍यम्+एव वीराग्रगण्‍यताञ्च => वीराग्रगण्‍यतम्+च धन्‍योऽहं, => धन्‍यः+अहम्, धन्‍यभाग्‍योऽहं => धन्‍यभाग्‍यः+अहम् यस्‍यैवंविधा => यस्‍य+एवंविधा क्षत्रियाणामस्‍माकं => क्षत्रियाणाम्+अस्‍माकम् सकलमपि => सकलम्+अपि यस्‍यामेतादृश्‍यो => यस्‍याम्+एतादृश्‍यः भ्रमणयष्टिमादायाहं => भ्रमणयष्टिम्+आदाय+अहम् पिकाडलीनामधेयाज्जनावासान्निर्गत => पिकाडलीनामधेयाज्जनावासात्+निर्गतः एवासम्। => एव+आसम्। विहारानन्‍दमनुभवितुमासीन्‍मे => विहारानन्‍दम्+अनुभवितुम्+आसीत्+मे षण्‍मासपूर्वमेव => षण्‍मासपूर्वम्+एव रहो नितरामसह्यमासीत्। => रहः+ नितराम्+असह्यम्+आसीत्। नितरामसह्यमासीत्। => नितराम्+असह्यम्+आसीत्। सम्‍पन्‍नाश्चासन्। => सम्‍पन्‍नाः+च+आसन्। दिल्‍ल्‍याश्चण्‍डो => दिल्‍ल्‍याः+चण्‍डः गन्‍तुमेकपदे => गन्‍तुम्+एकपदे निश्चयमकार्षम्। => निश्चयम्+अकार्षम्। निष्‍प्रत्‍यूहासीद् => निष्‍प्रत्‍यूह+आसीद् भव्‍यमागारमप्‍येक => भव्‍यम्+आगारम्+अपि+एकः राममन्दिरान्निर्गच्‍छता => राममन्दिरात्+निर्गच्‍छता रुचिर्नास्ति। => रुचिः+न+अस्ति। सहभागिनमकरोत्। => सहभागिनम्+अकरोत्। कमलापि => कमला+अपि धर्मपरायणतापि => धर्मपरायणता+अपि मुक्तो जात:। => मुक्तः+ जात:। संकेतमकरवम्। => संकेतम्+अकरवम्। मामसकृद् => माम्+असकृद् युवत्‍यैकया => युवति+एकया पार्श्‍वतो निस्‍सृतौ। => पार्श्‍वतः+ निस्‍सृतौ। कर्णयोरपतत्। => कर्णयोः+अपतत्। यावदहं => यावत्+अहम् स्थितस्‍तावदेकया => स्थितः+तावत्+एकया यावत्‍पश्‍यामि => यावत्+पश्‍यामि तावदेकापरा => तावत्+एका+अपरा श्वेतवर्णोऽभिरामो बालो => श्वेतवर्णः+अभिरामः+ बालः+ बालो कर्करा => बालः+ कर्करा नाहं => न+अहम् किमर्थमेकतानं => किमर्थम्+एकतानम् आइसक्रीमयानमस्‍थात्, => आइसक्रीमयानम्+अस्‍थात्, स्‍पृहयास्‍वादयन्‍त्‍यावतिष्ठताम्। => स्‍पृहयास्‍वादयन्‍त्‍या+अवतिष्ठताम्। अहमांग्‍ल्‍या => अहम्+आंग्‍ल्‍याः मन्‍दमपृच्‍छं => मन्‍दम्+अपृच्‍छम् युवामत्रैव => युवाम्+अत्रैव अस्मिन्‍नेवाश्रमे। => अस्मिन्+एव+आश्रमे। ‘कस्‍येदमाश्रमम्?‘ => ‘कस्‍य+इदम्+आश्रमम्?‘ द्रष्टुमीहे।’ => द्रष्टुम्+ईहे। ’मुहूर्तं प्रतिपालयतु => ’मुहूर्तम्+ प्रतिपालयतु अहं स्‍वामिवर्य्यं => अहम्+ स्‍वामिवर्य्यम्+ स्‍वामिवर्य्यं पृष्ट्वा => स्‍वामिवर्य्यम्+ पृष्ट्वा शरवदगच्‍छत्तथैव => शरवत्+अगच्‍छत्+तथैव सावादीत्, => स+अवादीत्, गुरोर्वच:। => गुरोः+वच:। कृताञ्जलिर्मम => कृताञ्जलिः+मम अहमीक्षणसहायं => अहम्+ईक्षणसहायम् भवनोपरिभागं गतवान्। => भवनोपरिभागम्+ गतवान्। इदानीमपि => इदानीम्+अपि बालो वितर्दिकां => बालः+ वितर्दिकां अहं तमभ्‍येत्‍यापृच्‍छम् => अहम्+ तम्+अभ्‍येत्‍य+अपृच्‍छम् तमभ्‍येत्‍यापृच्‍छम् => तम्+अभ्‍येत्‍य+अपृच्‍छम् किं तेऽभिधानम्? => किम्+ ते+अभिधानम्? तेऽभिधानम्? => ते+अभिधानम्? मामदृष्ट्वैव => माम्+अदृष्ट्वा+एव स न्‍यगादीत् => सः+ न्‍यगादीत् किमत्र => किम्+अत्र मयेति => मया+इति प्रश्‍नात्‍प्रागेव => प्रश्‍नात्+प्राक्+एव स त्‍वरितमभाषत => सः+ त्वरितम्+अभाषत त्‍वरितमभाषत => त्वरितम्+अभाषत मातुर्नाम => मातुः+नाम नियमेनावाभ्‍यां => नियमेन+आवाभ्‍याम् स पुनरेकां => सः+ पुनः+एकाम्+ पुनरेकां कर्करां => पुनः+एकाम्+ कर्कराम्+ कर्करां राजपथेऽक्षिपत्। => कर्कराम्+ राजपथे+अक्षिपत्। राजपथेऽक्षिपत्। => राजपथे+अक्षिपत्। अनिच्‍छन्‍नप्‍यहमवोचम् => अनिच्‍छन्+अपि+अहम्+अवोचम् कोऽप्‍याहतो भवेत्।’ => कोऽपि+आहतः+ भवेत्। ’तदैव => ’तदा+एव मामकथयत् => माम्+अकथयत् भवन्‍तं प्रतीक्षन्‍ते। => भवन्‍तम्+ प्रतीक्षन्‍ते। बालो मद्वच: => बालः+ मद्वच: शृण्‍वन्‍नपि => शृण्‍वन्+अपि नाशृणोत्। => न+अशृणोत्। शान्तिदेवीमनुसृत्‍य => शान्तिदेवीम्+अनुसृत्‍य कक्षामेकां => कक्षाम्+एकाम् धूपगन्धश्च => धूपगन्धः+च यावदहं, => यावत्+अहम्, प्रकोष्ठकं प्राविशम्, => प्रकोष्ठकम्+ प्राविशम्, धूम्रो मे => धूम्रः+ मे प्रविष्टो यथाहं => प्रविष्टः+ यथा+अहम्+ यथाहं क्षुद्बाहुल्‍येन => यथा+अहम्+ क्षुद्बाहुल्‍येन संकुलमासीत्। => संकुलम्+आसीत्। प्रणन्‍तुं कृतत्‍वरा => प्रणन्‍तुम्+ कृतत्‍वरा केशवानन्‍दोऽब्रवीत् => केशवानन्‍दः+अब्रवीत् शर्करां देहि। => शर्कराम्+ देहि। अयं क्षुद्धिर्विक्‍लवीकृत:। => अयम्+ क्षुद्धिर्विक्‍लवीकृत:। शान्तिश्च => शान्तिः+च कान्चिच्‍छर्कराकणान् => कान्चित्+शर्कराकणान् केचिन्‍मुखे => केचित्+मुखे क्षुधश्च => क्षुधः+च मामनतिचिरं विलोक्‍य => माम्+अनतिचिरम्+ विलोक्‍य पुनरवादीत् => पुनः+अवादीत् अतिथय आसनं => अतिथयः+ आसनम्+ आसनं देहि। => आसनम्+ देहि। तूलभरितमासनम् => तूलभरितम्+आसनम् (कुशनं) => (कुशनम्+) गुरोरासनस्‍य => गुरोः+आसनस्‍य अहमासनमध्‍यतिष्ठम्। => अहम्+आसनम्+अध्‍यतिष्ठम्। नासीन्‍मे => न्+आसीत्+मे निश्चयोऽभिलाषो => निश्चयः+अभिलाषः परमिदानीं => परम्+इदानीम् दुष्‍करमजनि। => दुष्‍करम्+अजनि। भजनकीर्तनप्रसादादूर्ध्‍वमपि => भजनकीर्तनप्रसादादूर्ध्‍वम्+अपि ‘कञ्चित्‍कालं => ‘कञ्चित्+कालम् भवानत्रेति।’ => भवान्+अत्र+इति। स्‍ववृत्तं श्रावयामास, => स्‍ववृत्तम्+ श्रावयामास, अहं चावधानेन => अहम्+ च+अवधानेन चावधानेन => च+अवधानेन मैत्त्यमजायत। => मैत्र्यम्+अजायत। सोऽपि => सः+अपि भूतपूर्वो राजकीयोऽधीकारी => भूतपूर्वः+ राजकीयः+अधीकारी राजकीयोऽधीकारी => राजकीयः+अधीकारी साम्‍प्रतमाश्रमसंनिकृष्टे => साम्‍प्रतम्+आश्रमसंनिकृष्टे पतितोऽपि => पतितः+अपि नाहं => न+अहम् कस्‍यचित्‍प्रेरणया => कस्‍यचित्+प्रेरणया कथमहमाकृष्ट => कथम्+अहम्+आकृष्टः मेऽभूत्। => मे+अभूत्। परमहं => परम्+अहम् तस्‍याश्रममगच्‍छम्। => तस्‍य+आश्रमम्+अगच्‍छम्। केनचिन्‍ममागारस्‍य => केनचित्+ममागारस्‍य द्वारमपावृतवान्। => द्वारम्+अपावृतवान्। सम्‍मुखमद्राक्षम्। => सम्‍मुखम्+अद्राक्षम्। सोऽवादीत् => सः+अवादीत् मां दृष्ट्वाश्‍चर्यमापन्‍नो => माम्+ दृष्ट्वा+आश्‍चर्यम्+आपन्‍नः+ दृष्ट्वाश्‍चर्यमापन्‍नो भवान्? => दृष्ट्वा+आश्‍चर्यम्+आपन्‍नः+ भवान्? इदमप्‍यस्ति => इदम्+अपि+अस्ति ममैकं रूपम्। => मम+एकम्+ रूपम्। हस्‍तमेलनमकरोत्। => हस्‍तमेलनम्+अकरोत्। केशवानन्‍दस्‍तं => केशवानन्‍दः+तम् नाहं => न+अहम् पीडनविधेरभिप्रायं => पीडनविधेः+अभिप्रायम् परमिदं => परम्+इदम् रूपमवगाढुं => रूपम्+अवगाढुम् नाहमपारयम्। => न+अहम्+अपारयम्। तेनोक्तम् => तेन+उक्तम् परं कृष्‍णायामस्‍यार्द्धरात्र्यां => परम्+ कृष्‍णायाम्+अस्‍यार्द्धरात्र्याम्+ कृष्‍णायामस्‍यार्द्धरात्र्यां कथं => कृष्‍णायाम्+अस्‍यार्द्धरात्र्याम्+ कथम्+ कथं त्‍वमागत:? => कथम्+ त्‍वम्+आगत:? त्‍वमागत:? => त्‍वम्+आगत:? कुशलं ते? => कुशलम्+ ते? ‘इत्‍थमेवेदम्। => ‘इत्‍थम्+एव+इदम्। युवतीनामनुपपद्यमानान् => युवतीनाम्+अनुपपद्यमानान् कादिचत्तेषां => कदाचित्+तेषाम् ‘किं वक्तुमीहसे’ => ‘किम्+ वक्तुम्+ईहसे’ वक्तुमीहसे’ => वक्तुम्+ईहसे’ पतितोऽस्मि। => पतितः+अस्मि। गृहस्‍थोऽहम्। => गृहस्‍थः+अहम्। तत्रैका => तत्र+एका ‘किमहं => ‘किम्+अहम् करिष्‍यामीति => करिष्‍यामि+इति मयोक्तम्।’ => मया+उक्तम्। इदानीं तां => इदानीम्+ ताम्+ तां स्‍त्रीं => ताम्+ स्‍त्रीम्+ स्‍त्रीं गृहाण। => स्‍त्रीम्+ गृहाण। महत्‍याशयागतोऽस्मि। => महत्याशया+आगतः+अस्मि। तद्वचोऽभ्‍युपेतम्। => तद्वचः+अभ्‍युपेतम्। किंकर्त्तव्‍यविमूढोऽभवम्। => किंकर्त्तव्‍यविमूढः+अभवम्। तदनन्‍तरं यथार्थमात्‍मानं => तदनन्‍तरम्+ यथार्थम्+आत्‍मानम् यथार्थमात्‍मानं => यथार्थम्+आत्‍मानम् सन्‍नद्धमकरवम्। => सन्‍नद्धम्+अकरवम्। तदैव => तदा+एव द्वारमाहतम्। => द्वारम्+आहतम्। स्थितासीत्। => स्थिता+आसीत्। मामंगुल्‍या => माम्+अंगुल्‍या केशवानन्‍दोऽब्रवीत् => केशवानन्‍दः+अब्रवीत् ‘अयं मम => ‘अयम्+ मम इयं च => इयम्+ च हरिष्‍यतीत्‍युक्‍त्‍वा => हरिष्‍यति+इति+उक्‍त्‍वा वात्‍यावन्निरगमत्। => वात्‍यावन्+निरगमत्। ममागारं => मम+आगारम् भरितमभून्‍मम => भरितम्+अभून्+मम हस्‍तेऽगृह्णात्। => हस्‍ते+अगृह्णात्। विधेहीत्‍युदीर्य => विधेह+इति+उदीर्य गुरुचरणैर्मे => गुरुचरणैः+मे शान्तिर्दत्ता। => शान्तिः+दत्ता। मनुष्‍यस्‍यान्‍तरा => मनुष्‍यस्‍य+अन्‍तरा काममहं => कामम्+अहम् विचित्रेयं => विचित्रा+इयम् हातुमलम्? => हातुम्+अलम्? किमहं => किम्+अहम् ‘नाहं => ‘न+अहम् सावादीत् => स+अवादीत् “गुरुचरणानप्‍यहमिमं प्रश्‍नमपृच्‍छम्। => “गुरुचरणान्+अपि+अहम्+इमम्+ प्रश्‍नम्+अपृच्‍छम्। प्रश्‍नमपृच्‍छम्। => प्रश्‍नम्+अपृच्‍छम्। तैरुक्‍तम् => तैः+उक्‍तम् अभ्‍यासेनैव => अभ्‍यासेन+एव कामक्षुधापाकर्तुं शक्‍या। => कामक्षुधा+अपाकर्तुम्+ शक्‍या। ततस्‍तेऽपरं => ततः+ते+अपरम् किञ्चित्‍कथयिष्‍यामि। => किञ्चित्+कथयिष्‍यामि। कृष्‍णप्रावारकमासन्‍द्यां => कृष्‍णप्रावारकम्+आसन्‍द्याम् चान्‍यत्रास्‍यत्। => च+अन्‍यत्र+आस्‍यत्। गमनीयोऽभवम्। => गमनीयः+अभवम्। अनुगृहीतास्‍मीति => अनुगृहीतास्‍मि+इति ससन्‍तोषमभणत्। => ससन्‍तोषम्+अभणत्। ललाटेऽचुम्‍बद् => ललाटे+अचुम्‍बद् उदतिष्ठच्‍च। => उदतिष्ठत्+च। प्रावारकेणावतवती, => प्रावारकेण+आवृतवती, चापावृत्‍य => च+अपावृत्‍य आगारान्निष्‍क्रान्‍ता। => आगारात्+निष्‍क्रान्‍ता। वञ्चितमिवात्‍मानमन्‍वभवम्। => वञ्चितम्+इव+आत्‍मानम्+अन्‍वभवम्। वात्‍याचक्रमुत्थितं => वात्‍याचक्रम्+उत्थितम् भृशमाचूलं => भृशम्+आचूलम् चाकम्‍पयत। => च+अकम्‍पयत। चात्‍मग्‍लानिसागरे => च+आत्‍मग्‍लानिसागरे नाहं => न+अहम् प्रभविष्‍णुरासम्। => प्रभविष्‍णुः+आसम्। ममापि => मम+अपि द्रष्टुमल्पिष्ठापि => द्रष्टुम्+अल्पिष्ठा+अपि नावशिष्टा। => न+अवशिष्टा। परेद्युर्दिल्‍लीं => परेद्युः+दिल्‍लीम् निश्‍चयमकुर्वि। => निश्‍चयम्+अकुर्वि। निश्चितकार्यक्रमात्‍सप्ताह => निश्चितकार्यक्रमात्+सप्ताह पूर्वमेवाहं => पूर्वम्+एव+अहम् सुखमन्‍वभवम्। => सुखम्+अन्‍वभवम्। भोजनमकरवम्, => भोजनम्+अकरवम्, सार्धमक्रीडम्, => सार्धम्+अक्रीडम्, शमनमाचरम्, => शमनम्+आचरम्, पुस्‍तकान्‍यपठम्। => पुस्‍तकानि+अपठम्। किमप्‍युत्‍थानमासीन्‍न => किमपि+उत्‍थानम्+आसीत्+न नैदाघेऽवकाशे => नैदाघे+अवकाशे शिशुभिश्च => शिशुभिः+च कनिष्ठस्‍तनयस्‍तस्‍य => कनिष्ठः+तनयः+तस्‍य तत्रैवातिष्ठताम्। => तत्रैव+अतिष्ठताम्। शिशवोऽपि => शिशवः+अपि जीवनमतिमात्रं => जीवनम्+अतिमात्रम् संस्‍कारायायाति => संस्‍काराय+आयाति प्रतिपालयन्‍नहं => प्रतिपालयन्+अहम् तदैव => तदा+एव मुख्‍यद्वारमपावृतं यस्‍य => मुख्‍यद्वारम्+अपावृतम्+ यस्‍य शब्‍दं सहसा => शब्‍दम्+ सहसा श्रुत्‍वाहं विचलित:। => श्रुत्‍वा+अहम्+ विचलित:। शिशुशिविकां प्रणुद्य => शिशुशिविकाम्+ प्रणुद्य सहैको => सह+एकः बालकोऽप्‍यासीत्। => बालकः+अपि+आसीत्। समीपमागता। => समीपम्+आगता। इत्‍युक्‍त्‍वा => इति+उक्‍त्‍वा मामुपेता, => माम्+उपेता, हस्‍तमेलनमकरोत्। => हस्‍तमेलनम्+अकरोत्। शिबिकामुत्‍थाप्‍य => शिबिकाम्+उत्‍थाप्‍य ज्‍यायांसं बालमहमपृच्‍छम् => ज्‍यायांसम्+ बालम्+अहम्+अपृच्‍छम् बालमहमपृच्‍छम् => बालम्+अहम्+अपृच्‍छम् कथमसि, => कथम्+असि, स च => सः+ च कुशलीत्‍युदीर्य => कुशली+इति+उदीर्य तूष्‍णीकोऽभूत्। => तूष्‍णीकः+अभूत्। रेणुकामाकारयामास, => रेणुकाम्+आकारयामास, सहाहं => सह+अहम् परिचयमकारयम्। => परिचयम्+अकारयम्। पेयमानेतुं => पेयम्+आनेतुम् आशीषानन्‍दश्च => आशीषानन्‍दः+च स्‍वामासन्‍दीं => स्‍वाम्+आसन्‍दीम् रक्तिमासीत्तस्‍या => रक्तिमा+आसीत्+तस्‍याः पूर्वमप्‍येकदा => पूर्वम्+अपि+एकदा साहाय्यमाचरितम्। => साहाय्यम्+आचरितम्। तदर्थं साधुवादानर्हति => तदर्थम्+ साधुवादान्+अर्हति साधुवादानर्हति => साधुवादान्+अर्हति अहं तदैव => अहम्+ तदा+एव तदैव => तदा+एव अयं शिशुर्भवतो => अयम्+ शिशुः+भवतः शिशुर्भवतो => शिशुः+भवतः शिशुरयं => शिशुः+अयम् “नाहमेनं रक्षितुमलम्”, => “न+अहम्+एनम्+ रक्षितुम्+अलम्”, रक्षितुमलम्”, => रक्षितुम्+अलम्”, तूर्णमुदतिष्ठत् => तूर्णम्+उदतिष्ठत् शिबिकां च => शिबिकाम्+ च मां समया => माम्+ समया ततश्चाशीषनन्‍दं => ततः+च+आशीषनन्‍दम् करेणादाय => करेण+आदाय तां च => ताम्+ च द्रुतपदं निरगच्‍छत्। => द्रुतपदम्+ निरगच्‍छत्। रवमहं => रवम्+अहम् स्‍पष्टमशृणवम्। => स्‍पष्टम्+अशृणवम्। हतबुद्धिश्चाभवम् => हतबुद्धिः+च+अभवम् पूर्वमेव => पूर्वम्+एव अहं प्रवञ्चित => अहम्+ प्रवञ्चित मालाकारो नालिकां => मालाकारः+ नालिकाम्+ नालिकां विमुच्‍य => नालिकाम्+ विमुच्‍य मामभ्‍युपैत्, => माम्+अभ्‍युपैत्, अपृच्‍छच्‍च => अपृच्छत्+च शिशुमत्र => शिशुम्+अत्र किमर्थमियं सहसा => किमर्थम्+इयम्+ सहसा अहमुत्तरमदत्त्‍वैव => अहम्+उत्तरम्+अदत्त्‍वा+एव कक्षामायात:। => कक्षाम्+आयात:। निहितान्‍यासन्, => निहितानि+आसन्, शिशुश्च => शिशुः+च शिशुस्‍तारस्‍वरेण => शिशुः+तारस्‍वरेण इवाजाये। => इव+अजाये। ‘केयमासीत्, => ‘का+इयम्+आसीत्, दीर्घमुच्‍छ्वसन्‍नहमाह => दीर्घम्+उच्‍छ्वसन्+अहम्+आह ‘किं वदानि, => ‘किम्+ वदानि, धृतिं निधृत्‍याहं => धृतिम्+ निधृत्‍य+अहम्+ निधृत्‍याहं न्‍यगदम् => निधृत्‍य+अहम्+ न्‍यगदम् त्‍वां किमपि => त्वाम्+ किमपि नासीन्‍मे => न+आसीत्+मे साहसस्‍तां => साहसः+ताम् विवृतानीति => विवृतानी+इति नाहं => न+अहम् बालोऽहमधोदृष्टिरतिष्ठम्। => बालः+अहम्+अधोदृष्टिः+अतिष्ठम्। सैकपदेऽवादीत् => सा+एकपदे+अवादीत् नाधुना => न+अधुना भवतोऽयं क्‍लेश:, => भवतः+अयम्+ क्‍लेश:, आस्‍माकीनोऽयम्। => आस्‍माकीनः+अयम्। स्‍फूतिर्जाता। => स्‍फूतिः+जाता। चेदं => च+इदम् त्‍वदर्थमेवास्ति। => त्‍वदर्थम्+एव+अस्ति। संन्‍यासमादाय => संन्‍यासम्+आदाय कंचिदाश्रमं => कञ्चित्+आश्रमम् रेणुकयाभाणि => रेणुकया+अभाणि नामापि => नाम+अपि ग्रहीतव्‍यम् तात! => ग्रहीतव्‍यम्+ तात! अहं भवतो => अहम्+ भवतः+ भवतो न्‍यासं => भवतः+ न्‍यासम्+ न्‍यासं रक्षितुमलम्। => न्‍यासम्+ रक्षितुम्+अलम्। रक्षितुमलम्। => रक्षितुम्+अलम्। भवच्‍छत्रछायायामेवायं => भवच्‍छत्रछायायाम्+एव+अयम् शिशुर्वर्धिष्‍यते। => शिशुः+वर्धिष्‍यते। अहमन्‍वभवम् => अहम्+अन्‍वभवम् चपेटैका => चपेटा+एका शिशुरिदानीं निद्रित => शिशुः+इदानीम्+ निद्रितः+ निद्रित आसीत्। => निद्रितः+ आसीत्। तं तदीयं => तम्+ तदीयम्+ तदीयं वस्‍तुजातं => तदीयम्+ वस्‍तुजातम्+ वस्‍तुजातं च => वस्‍तुजातम्+ च रेणुकान्‍तर्गृहं प्राविशत्। => रेणुकान्‍तः+गृहम्+ प्राविशत्। अहं वितर्दिकायां => अहम्+ वितर्दिकायाम्+ वितर्दिकायां विहर्तुं => वितर्दिकायाम्+ विहर्तुम्+ विहर्तुं प्रारेभे। => विहर्तुम्+ प्रारेभे। तदैव => तदा+एव रेणुकाया पतिर्मम => रेणुकायाः+ पतिः+मम पतिर्मम => पतिः+मम सुतोऽविनाशनामधेयोऽप्‍यागत:। => सुतः+अविनाशनामधेयः+अपि+आगत:। ममोत्तरं => मम+उत्तरम् चाशृण्‍वन् => च+अशृण्‍वन् सोऽप्‍यन्‍तर्गृहं => सः+अपि+अन्‍तः+गृहम् समक्षमहं => समक्षम्+अहम् व्रीडितोऽभवं => व्रीडितः+अभवम् तामकथयम्। => ताम्+अकथयम्। परं सुतसन्निधौ => परम्+ सुतसन्निधौ किं करिष्‍यामि => किम्+ करिष्‍यामि किं विधास्‍यामि? => किम्+ विधास्‍यामि? स्थित एवावदम् => स्थितः+ एव+अवदम् एवावदम् => एव+अवदम् पुनर्गृहमायासिषम्। => पुनः+गृहम्+अयासिषम्। सज्‍जमासीत्। => सज्‍जम्+आसीत्। आसन्‍द्यामुपविष्टा:। => आसन्‍द्याम्+उपविष्टा:। भाराक्रान्‍तमिवासीत्। => भाराक्रान्‍तम्+इव+आसीत्। मौनमपाकरोत् => मौनम्+अपाकरोत् कथमयं => कथम्+अयम् निश्चियान्‍न => निश्चियात्+न रेणुकयोक्तम् => रेणुकया+उक्तम् तूष्‍णीं तिष्ठ, => तूष्णीम्+ तिष्ठ, शिशुरयं मम => शिशुः+अयम्+ मम अहमेवं => अहम्+एवम् अहमस्‍य => अहम्+अस्‍य चास्‍थ => च+अस्य गतं न => गतम्+ न परमित:परं => परम्+इत:परम् नाचरणीयम्। => न+आचरणीयम्। सम्‍भ्रान्‍त इवाविनाशोऽक्रन्‍दत् => सम्‍भ्रान्‍तः+ इव+अविनाशः+अक्रन्‍दत् इवाविनाशोऽक्रन्‍दत् => इव+अविनाशः+अक्रन्‍दत् किं करोषि? => किम्+ करोषि? यत्+न्निरवद्यं => यत्+निरवद्यम् मत्तोऽवरा => मत्तः+अवरा ममासीदिति => मम+आसीत्+इति नाहं => न+अहम् पादयोर्न्‍यपतम्। => पादयोः+न्यपतम्। नामधेयोऽहं तस्‍या: => नामधेयः+अहम्+ तस्‍या: कर्करयैकया => कर्करया+एकया स्‍वयं, => स्‍वयम्+, शिशुपं प्रसूतवती। => शिशुम्+ प्रसूतवती। इदानीं इदं => इदानीम्+ इदम्+ इदं सर्वं => इदम्+ सर्वम्+ सर्वं जानती => सर्वम्+ जानती वृद्धावस्‍थां प्राप्ता => वृद्धावस्‍थाम्+ प्राप्ता स्‍वकीयां पितामहीं => स्‍वकीयाम्+ पितामहीम्+ पितामहीं गृहे => पितामहीम्+ गृहे किञ्चित्‍समयाय => किञ्चित्+समयाय ताभ्‍यां सह => ताभ्‍याम्+ सह स्‍वकीयां पितामहीं => स्‍वकीयाम्+ पितामहीम्+ पितामहीं दृष्ट्वा => पितामहीम्+ दृष्ट्वा तां सोपालम्‍भं => ताम्+ सोपालम्‍भम्+ सोपालम्‍भं पर्यपृच्‍छत् => सोपालम्‍भम्+ पर्यपृच्‍छत् त्‍वं मां => त्‍वम्+ माम्+ मां त्‍यक्‍त्‍वा => माम्+ त्‍यक्‍त्‍वा अहं त्‍वां => अहम्+ त्वाम्+ त्‍वां विना => त्वाम्+ विना वहाम्‍यहम्” => वहामि+अहम्” इत्‍युक्तिं => इति+उक्तिम् सत्‍यमेव => सत्‍यम्+एव परिणतिरिति => परिणतिः+इति संवत्‍सराश्च => संवत्‍सराः+च परं तस्‍यार्जितस्‍य => परम्+ तस्‍य+अर्जितस्‍य तस्‍यार्जितस्‍य => तस्‍य+अर्जितस्‍य एकस्मिन्‍नेव => एकस्मिन्+एव विधातुं शक्‍यते। => विधातुम्+ शक्‍यते। क्षेमस्‍यापि => क्षेमस्‍य+अपि अस्मिन्‍नेव => अस्मिन्+एव एकामपि => एकाम्+अपि कपर्दिकामनायासमेव => कपर्दिकाम्+अनायासम्+एव रक्षणीयमासीत्। => रक्षणीयम्+आसीत्। इत्‍यस्‍य => इति+अस्‍य मितव्‍ययमपि => मितव्‍ययम्+अपि अपव्‍ययमेव => अपव्‍ययम्+एव सन्‍ततिर्भोजनादिकं => सन्‍ततिः+भोजनादिकम् नित्‍यामेव => नित्‍यम्+एव विवाहमेव => विवाहम्+एव प्रथमपञ्चवर्षीययोजनायामेव => प्रथमपञ्चवर्षीययोजनायाम्+एव “राष्ट्रजननीति” => “राष्ट्रजननी+इति” पुरस्‍कारमवाप्तुमिव => पुरस्‍कारम्+अवाप्तुम्+इव श्रेष्ठिगेहेऽन्‍नं => श्रेष्ठिगेहे+अन्‍नम् कृषकैरेवाऽनीयते => कृषकैः+एव+आनीयते चैकस्मिन् => च+एकस्मिन् पितृगृहदानीतैरेव => पितृगृहात्+आनीतैः+एव वासोभिर्जीवनं => वासोभिः+जीवनम् इत्‍युनसारं => इति+अनुसारम् विलुप्तमेवासीत्। => विलुप्तम्+एव+आसीत्। नासीत्। => न+आसीत्। पर्वोत्‍सवाश्च => पर्वोत्‍सवाः+च सिद्धान्‍नमेव => सिद्धान्‍नम्+एव पाकक्रियापेक्षितमिन्‍धनमपि => पाकक्रियापेक्षितम्+इन्‍धनम्+अपि शिक्षापि => शिक्षा+अपि लक्ष्‍मणरेखयेवं => लक्ष्‍मणरेखया+इव संकीलिताऽऽसीत्। => संकीलिता+आसीत्। अक्षरज्ञानादारब्‍धस्‍तेषामध्‍ययनयज्ञ: => अक्षरज्ञानात्+आरब्‍धः+तेषाम्+अध्‍ययनयज्ञ: शतलक्षादिगणनामेत्‍य => शतलक्षादिगणनाम्+इति गन्‍तव्‍यमासीत्। => गन्‍तव्‍यम्+आसीत्। समधिकेनाऽध्‍ययनेन? => समधिकेन+अध्‍ययनेन? बालिकास्‍तु => बालिकाः+तु नासन्। => न+आसन्। तास्‍तु => ताः+तु धनमिति’ => धनम्+इति’ ततश्च => ततः+च कस्‍यचिदपि => कस्‍यचित्+अपि व्‍ययोऽनिवार्यतां => व्‍ययः+अनिवार्यताम् सकलैरप्‍येभिरुपायै: => सकलैः+अपि+एभिः+उपायै: कामपि => काम्+अपि न्‍यूनतामाप। => न्‍यूनताम्+आप। विंशतिसंख्‍याकानां गृहसदस्यानां => विंशतिसंख्‍याकानाम्+ गृहसदस्यानाम्+ गृहसदस्यानां क्षुद्रयाचनाकृतेऽपि => गृहसदस्यानाम्+ क्षुद्रयाचनाकृते+अपि क्षुद्रयाचनाकृतेऽपि => क्षुद्रयाचनाकृते+अपि व्‍ययोऽपेक्ष्‍यत => व्‍ययः+अपेक्ष्‍यत नैमित्तिकैरनैमित्तिकैर्वा => नैमित्तिकैः+अनैमित्तिकैः+वा वेति => वा+इति निश्चेतुमशक्‍यं, => निश्चेतुम्+अशक्‍यम्, प्रणोदिताश्च => प्रणोदिताः+च प्रतिदिनमेव => प्रतिदिनम्+एव एकाशनमनशनं => एकाशनम्+अनशनम् वाऽऽचरन्‍तोऽपि => वा+आचरन्‍तः+अपि नाऽवरोधयामासु:। => न+अवरोधयामासु:। व्‍यापारेऽकस्‍मादेव => व्‍यापारे+अकस्‍मात्+एव शैथिल्‍यमाजगाम। => शैथिल्‍यम्+आजगाम। हानिरेव => हानिः+एव स्‍वर्णमपि => स्‍वर्णम्+अपि मृत्तिकात्‍वमेव => मृत्तिकात्‍वम्+एव सम्‍मुखमानीता => सम्‍मुखम्+आनीता इवानुभूयते। => इव+अनुभूयते। संमुद्रित-मुष्टिकाऽभ्‍यन्‍तरे => संमुद्रितमुष्टिका+अभ्‍यन्‍तरे धारिताऽपि => धारिता+अपि सामग्री-परिपूर्णस्‍तदीया => सामग्रीपरिपूर्णः+तदीया जग्‍मुरिति => जग्‍मुः+इति ज्ञातं केनापि => ज्ञातम्+ केनापि पेटिकाभिरपि => पेटिकाभिः+अपि विजृम्‍भणमिवाऽभ्‍यस्‍यते => विजृम्‍भणम+इव+अभ्‍यस्‍यते एकस्मिन्‍नेव => एकस्मिन्+एव दु:स्थितिस्‍तद् => दु:स्थितिः+तद् समस्‍तेऽप्‍यापणे => समस्‍ते+अपि+आपणे रसातलमेव => रसातलम्+एव नात्र => न+अत्र ततश्च => ततः+च बुद्धिमल्‍लमाहूय => बुद्धिमल्‍लम्+आहूय मन्‍त्रणामारेभे। => मन्‍त्रणाम्+आरेभे। सोऽपि => सः+अपि दैवज्ञोऽस्मिन् => दैवज्ञः+अस्मिन् विषयेऽवश्‍यं => विषये+अवश्‍यम् शुभाशुभत्‍वमाकलय्य => शुभाशुभत्‍वम्+आकलय्य कमप्‍युपायं => कमपि+उपायम् स्‍वीकृतिमवाप्‍य => स्‍वीकृतिम्+अवाप्‍य श्रेष्ठिसम्‍मुखमानीतवान्। => श्रेष्ठिसम्‍मुखम्+आनीतवान्। तज्‍जन्‍मपत्रिकां विमृशन् => तज्‍जन्‍मपत्रिकाम्+ विमृशन् दैवज्ञो भणितवान् => दैवज्ञः+ भणितवान् धनेशो गुरुर्लाभस्‍थाने => धनेशः+ गुरुः+लाभस्‍थाने गुरुर्लाभस्‍थाने => गुरुः+लाभस्‍थाने मकरराशिस्‍थो नीचत्‍वमावहति। => मकरराशिस्‍थः+ नीचत्‍वम्+आवहति। नीचत्‍वमावहति। => नीचत्‍वम्+आवहति। व्‍ययेशश्च => व्‍ययेशः+च व्‍ययातिरेकं => व्‍ययातिः+एकम् संकेतयतीति। => संकेतयति+इति। “कोऽप्‍युपाय => “कोऽपि+उपायः एतयोर्ग्रहयो: => एतयोः+ग्रहयो: श्रुत्‍वैतत् => श्रुत्‍वा+एतत् देहान्निसर्तुमिव => देहान्+निसर्तुम्+इव वार्तामपि => वार्ताम्+अपि श्रोतुमियेष। => श्रोतुम्+इयेष। यन्‍नान्‍य: => यत्+अन्‍य: ब्राह्मणभोजनमन्‍तरा => ब्राह्मणभोजनम्+अन्‍तरा एवं संचिन्‍त्‍य => एवम्+ संचिन्‍त्‍य स नैजं => सः+ नैजम्+ नैजं व्‍यवस्‍थापकमादिदेश- => नैजम्+ व्‍यवस्‍थापकम्+आदिदेश- व्‍यवस्‍थापकमादिदेश- => व्‍यवस्‍थापकम्+आदिदेश- कृशतनुरर्द्धबुभुक्षितो => कृशतनुः+अर्द्धबुभुक्षितः केवलमेकाकी => केवलम्+एकाकी तदङ्गुलिधरस्‍तेन => तदङ्गुलिधरः+तेन साकमागच्‍छेदिति => साकम्+आगच्‍छेत्+इति भूसुरमन्‍वेष्टुं => भूसुरम्+अन्‍वेष्टुम् नैतत् => न+एतत् सुगममासीत्, => सुगमम्+आसीत्, सर्वेऽपि => सर्वे+अपि महाप्राणास्‍तुन्दिला: => महाप्राणाः+तुन्दिला: पीवराश्च => पीवराः+च दृष्टिपथमायाता:। => दृष्टिपथम्+आयाता:। इवाऽदृश्‍यन्‍त। => इव+अदृश्‍यन्‍त। एको विप्रवरस्‍तु => एकः+ विप्रवरः+तु विप्रवरस्‍तु => विप्रवरः+तु स्‍पष्टं पृष्टवान् => स्पष्टम्+ पृष्टवान् “किं श्‍वः => “किम्+ श्‍वः भूयसीति => भूयसि+इति नात्र => न+अत्र किन्‍नु => किम्+नु सत्‍यमेतत्?” => सत्‍यम्+एतत्?” श्रुत्‍वैतद् => श्रुत्‍वा+एतत् व्‍यवस्‍थपक-महोदयेनानुमितं => व्‍यवस्‍थपकमहोदयेन+अनुमितम् यत्तदीया: => यत्+तदीया: केवलमब्राह्मण्‍यं => केवलम्+अब्राह्मण्‍यम् निर्वसनत्‍वमिवानयति। => निर्वसनत्‍वम्+इव+आनयति। विप्रस्‍तु => विप्रः+तु निश्चित्‍यैतत् => निश्चित्‍य+एतत् यावदितस्‍तत: => यावत्+इतस्‍तत: साक्षात्‍कृत:। => साक्षात्+कृत:। कथमपि => कथम्+अपि दीर्घमुच्‍छ्वसता => दीर्घम्+उच्‍छ्वसता “विप्रोऽसि?” => “विप्रः+असि?” समायातोऽसि?” => समायातः+असि?” अत्रत्‍योऽहम्। => अत्रत्‍यः+अहम्। साम्‍प्रतमेकाकी => साम्‍प्रतम्+एकाकी साम्‍प्रतमेव => साम्‍प्रतम्+एव मातुर्निधनं => मातुः+निधनम् पवनसेवनेनापि => पवनसेवनेन+अपि तृप्तिमनुभवामि। => तृप्तिम्+अनुभवामि। कदाचिच्‍च => कदाचित्+च श्रेष्ठिजनानुकम्‍पया => श्रेष्ठिजनान्+अकम्‍पया प्राप्तेनाहारेण => प्राप्तेन+आहारेण तदसंभाव्‍यमिति => तदसंभाव्‍यम्+इति सर्वथैवोपयुक्त => सर्वथा+एव+उपयुक्तः प्रतिगुरुवासरमेकं => प्रतिगुरुवासरम्+एकम् भोजयितुमिच्‍छति। => भोजयितुम्+इच्‍छति। भवन्‍तमङ्गीकरिष्‍यति, => भवन्‍तम्+अङ्गीकरिष्‍यति, क्षन्‍तव्‍योऽयं => क्षन्‍तव्‍यः+अयम् विचारितं - => विचारितम्+ - गमनं न => गमनम्+ न अंगीकरणं भविष्‍यति => अंगीकरणम्+ भविष्‍यति शोभनमेव => शोभनम्+एव एवं स => एवम्+ सः+ स व्‍यवस्‍थापकेन => सः+ व्‍यवस्‍थापकेन साकं श्रेष्ठिगृहं => साकम्+ श्रेष्ठिगृहम्+ श्रेष्ठिगृहं प्रति => श्रेष्ठिगृहम्+ प्रति सर्वमपि => सर्वम्+अपि वृत्तजातं संश्रावितं => वृत्तजातम्+ संश्रावितम्+ संश्रावितं निगदितञ्च => संश्रावितम्+ निगदितम्+च निगदितञ्च => निगदितम्+च “स्‍वयमेव => “स्‍वयम्+एव विप्रवरं प्रत्‍यक्षं => विप्रवरम्+ प्रत्‍यक्षम्+ प्रत्‍यक्षं कृत्‍वा => प्रत्‍यक्षम्+ कृत्‍वा निमन्‍त्र्यतां श्‍वो => निमन्‍त्र्यताम्+ श्‍वः आकर्ण्‍यैतत् => आकर्ण्‍य+एतत् सर्वमाभाणकं सुचिरं => सर्वम्+आभाणकम्+ सुचिरम्+ सुचिरं निर्वर्ण्य => सुचिरम्+ निर्वर्ण्य स विप्रवर:। => सः+ विप्रवर:। ओमित्‍युक्‍तवति => ओम्+इति+उक्‍तवति परमसन्‍तोषमिवान्‍वबभूवु: => परम्+असन्‍तोषम्+इव+अन्‍वबभूवु: कपर्दिमल्‍लश्च। => कपर्दिमल्‍लः+च। ततश्च => ततः+च स श्रेष्ठी => सः+ श्रेष्ठी स्‍वीयां भार्यां => स्‍वीयाम्+ भार्याम्+ भार्यां समाहूय => भार्याम्+ समाहूय गुरुवासरोऽस्ति। => गुरुवासरः+अस्ति। भाण्‍डारगृहादावश्‍यकानि => भाण्‍डारगृहात्+आवश्‍यकानि “कियन्‍मात्रायां => “कियत्+मात्रायाम् “किमेष: => “किम्+एष: प्रथमोऽवसरस्‍तव => प्रथमः+अवसरः+तव किमद्यैव => किम्+अद्यैव कृशकायोऽसौ => कृशकायः+असौ नाधिकमत्‍स्‍यति। => न+अधिकम्+अत्‍स्‍यति। कोऽप्‍यन्‍यो => कोऽपि+अन्‍यः “परदृष्टिस्‍पर्शनेनोच्छिष्टमिव => “परदृष्टिस्‍पर्शनेन+उच्छिष्टम्+इव सर्वमेव => सर्वम्+एव कथमेते => कथम्+एते भोजनान्निवारणीया:?” => भोजनात्+निवारणीया:?” अलं विवदितेन। => अलम्+ विवदितेन। श्रोतुमिच्‍छामि => श्रोतुम्+इच्‍छामि विप्रविसर्जनानन्‍तरमेव => विप्रविसर्जनानन्‍तरम्+एव गृहसदस्‍यैर्भोक्‍तव्‍यम्। => गृहसदस्‍यैः+भोक्‍तव्‍यम्। परलोकं गन्‍तेति => परलोकम्+ गन्‍ता+इति गन्‍तेति => गन्‍ता+इति ततस्‍तु => ततः+तु मौनधारणमेवोचितं => मौनधारणम्+एवोचितम् अन्‍याश्च => अन्‍याः+च पुत्रवध्‍वोऽपि => पुत्रवध्‍वः+अपि सर्वेऽपि => सर्वे+अपि शिशवश्‍चकित-चकिता => शिशवः+चकितचकिता सुमधुरान्‍नस्‍य => सुमधुरात्+अस्‍य दर्शनमपि => दर्शनम्+अपि कृतमिति => कृतम्+इति रसक्षरणमप्‍यासरब्‍धम्। => रसक्षरणम्+अपि+आरब्‍धम्। व्‍यापृताऽजायत। => व्‍यापृता+अजायत। त्‍वरातिरेकं => त्‍वरातिः+एकम् तत्राऽऽगत: => तत्र+आगत: तदाऽऽवृत्तां => तदा+आवृत्ताम् निरीक्ष्‍यैव => निरीक्ष्‍य+एव भृकुटिर्वक्रतामापेदे। => भृकुटिः+वक्रताम्+आपेदे। दूरस्‍थानपि => दूरस्‍थान्+अपि पलायनमेव => पलायनम्+एव तदैव => तदा+एव ज्ञातं यत् => ज्ञातम्+ यत् निमन्त्रितो विप्रवर: => निमन्त्रितः+ विप्रवर: ततस्‍तु => ततः+तु स विप्रवरो => सः+ विप्रवरः+ विप्रवरो गृहान्‍त: => विप्रवरः+ गृहान्‍त: आसनं च => आसनम्+ च गृहीतुमभ्‍यर्थित:। => गृहीतुम्+अभ्‍यर्थित:। सत्‍यमेव => सत्‍यम्+एव विस्‍मयमाजगाम, => विस्‍मयम्+अजगाम, सर्वं निरीक्ष्‍य => सर्वम्+ निरीक्ष्‍य कथं तावत् => कथम्+ तावत् निखिलैव => निखिला+एव युगपदेव => युगपत्+एव समानेतव्‍यमासीत्। => समानेतव्‍यम्+आसीत्। तथैवोपस्‍थापनीयम्। => तथैव+उपस्‍थापनीयम्। अहमेव => अहम्+एव विप्रवरस्‍तु => विप्रवरः+तु ततश्च => ततः+च घृतप्‍लुतानपूपान्, => घृतप्‍लुतान्+अपूपान्, परतश्च => परतः+च इवालक्षित:। => इव+अलक्षित:। वारं वारं => वारम्+ वारम्+ वारं प्रपूरितापि => वारम्+ प्रपूरिता+अपि प्रपूरितापि => प्रपूरिता+अपि भूसुरस्‍तु => भूसुरः+तु स्‍पर्शनमेव => स्‍पर्शनम्+एव नाचरितम्। => न+आचरितम्। लावण्‍यमयान्नभक्षणे => लावण्‍यमयात्+अभक्षणे यत्किमपि => यत्+किमपि तत्तु => तत्+तु केवलमनेन => केवलम्+अनेन साम्‍प्रतमपि => साम्‍प्रतम्+अपि पुनरेष => पुनः+एषः इवाऽऽभाति। => इव+आभाति। व्‍यवस्‍थापकेनेति => व्‍यवस्‍थापकेन+इति तमपि => तम्+अपि नायमवसरो भर्त्‍सनस्‍य। => न+अयम्+अवसरः+ भर्त्‍सनस्‍य। उपायश्चिन्‍त्‍यतां, => उपायः+चिन्‍त्‍यताम्, नालम्‍बयेत्। => न+आलम्‍बयेत्। सोऽयं => सः+अयम् शेखावाटी-जनपदस्‍याऽऽभाति। => शेखावाटीजनपदस्‍य+आभाति। अतश्चेत् => अतः+चेत् श्रेष्ठिनीमाह => श्रेष्ठिनीम्+आह त्वं वस्‍तुत: => त्वम्+ वस्‍तुत: अन्‍वर्थनामासि। => अन्‍वर्थनाम्+असि। साम्‍प्रतमपि => साम्‍प्रतम्+अपि शीघ्रमेव => शीघ्रम्+एव पर्पटद्वयमानीतवती, => पर्पटद्वयम्+आनीतवती, तयोर्पर्यवेषणं => तयोः+पर्यवेषणम् चावलोकितौ => च+अवलोकितौ ततश्च => ततः+च श्रेष्ठिवर्यस्‍तु => श्रेष्ठिवर्यः+तु अकस्‍मादुच्छिष्ट => अकस्‍मात्+उच्छिष्ट हस्‍ताभ्‍यामेव => हस्‍ताभ्‍याम्+एव किमेतत् => किम्+एतत् भवन्‍तस्‍तु => भवन्‍तः+तु कथमाचर्यते => कथम्+आचर्यते “त्रिकालज्ञोऽसि => “त्रिकालज्ञः+असि नात्र => न+अत्र कथमिति => कथम्+इति सर्वेषामपि => सर्वेषाम्+अपि वारं वारं => वारम्+ वारम्+ वारं सानुनयं => वारम्+ सानुनयम्+ सानुनयं सप्रश्रयं => सानुनयम्+ सप्रश्रयम्+ सप्रश्रयं पृष्ट: => सप्रश्रयम्+ पृष्ट: स विप्रवर: => सः+ विप्रवर: एतत्तु => एतत्+तु रहस्‍यमेव। => रहस्‍यम्+एव। समस्‍तेऽपि => समस्‍ते+अपि रहस्‍यज्ञानेनाहं => रहस्‍यज्ञानेन+अहम् नात्र => न+अत्र मनागपि => मनाग्+अपि लेशमात्रमप्‍यलीकम्। => लेशमात्रम्+अपि+अलीकम्। यन्‍मह्यं => यत्+मह्यम् तत्‍सर्वमपि => तत्‍सर्वम्+अपि अतश्च => अतः+च पर्पटद्वयं गृह्णामीति’ => पर्पटद्वयम्+ गृह्णामि+इति’ गृह्णामीति’ => गृह्णामि+इति’ मदुक्तिं विनैव => मदुक्तिम्+ विना+एव विनैव => विना+एव पर्यवेषणं कृतमिति => पर्यवेषणम्+ कृतम्+इति कृतमिति => कृतम्+इति मयाऽनुभूतं- => मया+अनुभूतम्+- “त्‍वं तु => “त्‍वम्+ तु साक्षान्‍महेश्वरोऽसि।” => साक्षान्‍महेश्वरः+असि।” पदोपसंग्रहणकारणं विबुध्‍य => पादोपसंग्रहणकारणम्+ विबुध्‍य क्षणमपि => क्षणम्+अपि स्‍थातुं प्रभु:। => स्‍थातुम्+ प्रभु:। शयनमालभ्‍य => शयनम्+आलभ्‍य विप्रवरस्‍तु => विप्रवरः+तु तत्रैवार्द्धभोजनं => तत्रैव+अर्द्धभोजनम् आसनमध्‍यास्‍ते। => आसनम्+अध्‍यास्‍ते। नास्ति => न+अस्ति आगतास्मि। => आगता+अस्मि। श्वसुर-महाभागस्‍याग्रे => श्वसुरमहाभागस्‍य+अग्रे जलमानयनमेव => जलम्+आनयनम्+एव श्रेष्ठं स्‍यात्।” => श्रेष्ठम्+ स्‍यात्।" जलग्रहणानन्‍तरमपि => जलग्रहणानन्‍तरम्+अपि जलमानयने => जलम्+आनयने इतस्‍तावत् => इतः+तावत् कठिनतरास्ति” => कठिनतरा+अस्ति” रघुनाथोऽब्रवीत्। => रघुनाथः+अब्रवीत्। मृत्तिकाकूपस्‍तु => मृत्तिकाकूपः+तु भवितुमर्हति। => भवितुम्+अर्हति। निकटमेव => निकटम्+एव स्‍वतन्‍त्रतायाश्‍चतुर्दशाब्‍द्यानन्‍तरमपि => स्‍वतन्‍त्रतायाः+चतुर्दशाब्‍द्यानन्‍तरम्+अपि ग्रामेऽस्मिन् => ग्रामे+अस्मिन् दक्षिणायाञ्च => दक्षिणायाम्+च अखिलेऽस्मिन् => अखिले+अस्मिन् नासीत्, => न+आसीत्, अवश्‍यमेवासीत् => अवश्‍यम्+एव+आसीत् जानेऽस्मिन् => जाने+अस्मिन् वृद्धभुजयोरपि => वृद्धभुजयोः+अपि प्रातररुणोदयकाल => प्रातः+अरुणोदयकालः तत्रागत्‍य => तत्र+आगत्‍य इदं किं => इदम्+ किम् अभिहतमेतादृशं => अभिहतम्+एतादृशम् भणितमिदं => भणितम्+इदम् जनैर्यदा => जनैः+यदा वृद्धरामनाथस्‍योत्‍साह: => वृद्धरामनाथस्‍य+उत्‍साह: दृष्टस्‍तदा => दृष्टः+तदा तेऽपि => ते+अपि परिणामोऽयं => परिणामः+अयम् समागतो यत् => समागतः+ यत् परिणामोऽमिलत्। => परिणामः+अमिलत्। नाभवत्। => न+अभवत्। प्रतीक्षापि => प्रतीक्षा+अपि नापेक्षिता। => न+अपेक्षिता। यावत्तु => यावत्+तु जलमपि => जलम्+अपि मधुरतरमासीत्। => मधुरतरम्+आसीत्। कूपेऽस्मिन् => कूपे+अस्मिन् जलमुपरि => जलम्+उपरि शवस्‍तरति। => शवः+तरति। तस्‍मादेव => तस्‍मात्+एव कोलाहलोऽभवत् => कोलाहलः+अभवत् किञ्चित्कालपर्यन्‍तं => किञ्चित्+कालपर्यन्‍तम् कूपादेव => कूपात्+एव ग्राह्यमस्ति, => ग्राह्यम्+अस्ति, धर्मस्‍तदा। => धर्मः+तदा। भेदोऽयं => भेदः+अयम् स्‍वच्‍छीकरणमपि => स्‍वच्‍छीकरणम्+अपि हरिजनैर्विहितम्। => हरिजनैः+विहितम्। दिवसेऽकस्‍मात् => दिवसे+अकस्‍मात् प्रस्‍तरपतनप्रारब्‍धमभूत्। => प्रस्‍तरपतनप्रारब्‍धम्+अभूत्। तस्मिन्‍नेव => तस्मिन्+एव शिवरामोऽपि => शिवरामः+अपि विकृतिस्‍स्‍यात् => विकृतिः+स्यात् तस्‍मादेव => तस्‍मात्+एव अपक्‍वोऽयं => अपक्‍वः+अयम् प्रसन्‍नोऽभूत्। => प्रसन्‍नः+अभूत्। कल्‍याणोऽवदत् => कल्‍याणः+अवदत् कूपोऽपि => कूपः+अपि कृतमिदं स्‍पष्टं => कृतम्+इदम्+ स्पष्टम्+ स्‍पष्टं रघुवीरेण। => स्पष्टम्+ रघुवीरेण। तर्जनीं समुत्‍थाय => तर्जनीम्+ समुत्‍थाय तदैव => तदा+एव तेषां कूपस्‍य => तेषाम्+ कूपस्‍य रामनाथेऽनुभवस्‍याधारे => रामनाथे+अनुभवस्‍याधारे गान्धिमहोदयोऽपि => गान्धिमहोदयः+अपि नाभवत्, => न+अभवत्, अस्‍माभिर्निर्वाचनाधिकारेण => अस्‍माभिः+निर्वाचनाधिकारेण नूनमेव => नूनम्+एव नावगच्‍छन्ति => न+अवगच्‍छन्ति सत्‍यमासीत्। => सत्‍यम्+आसीत्। सोऽपि => सः+अपि सर्वास्‍पृश्‍यवर्गस्‍तत्रैव => सर्वास्‍पृश्‍यवर्गः+तत्रैव रामनाथस्‍तदा => रामनाथः+तदा “निर्धनानामपि => “निर्धनानाम्+अपि क्रीयतामेव।” => क्रीयताम्+एव। इदमेव => इदम्+एव सरलं साधनम्।” => सरलम्+ साधनम्। साकारतां समागच्‍छत्। => साकारताम्+ समागच्‍छत्। अनुगामिभिरपि => अनुगामिभिः+अपि कृतमेव। => कृतम्+एव। सवर्णैर्यदा => सवर्णैः+यदा प्रधानत एकाधिकशतं => प्रधानतः+ एकाधिकशतम्+ एकाधिकशतं रूप्‍यकाणि => एकाधिकशतम्+ रूप्‍यकाणि नास्ति।” => न+अस्ति।” निर्वाचनकालोऽपि => निर्वाचनकालः+अपि आपत्तिकाल एव => आपत्तिकालः+ एव अतस्‍तदा => अतः+तदा मर्यादानाशोऽपि => मर्यादानाशः+अपि धर्म एव => धर्मः+ एव परमं दैवतं => परमम्+ दैवतम्+ दैवतं पति: => दैवतम्+ पति: पूर्वं यदाऽहं => पूर्वम्+ यदा+अहम्+ यदाऽहं प्रात:काले => यदा+अहम्+ प्रात:काले द्वारं प्रति => द्वारम्+ प्रति धूम्रवर्तुलानुद्वमन्‍ती => धूम्रवर्तुलान्+उद्वमन्‍ती पुरुषाकृतिरेका => पुरुषाकृतिः+एका तामाकृतिं दृष्ट्वा => ताम्+आकृतिम्+ दृष्ट्वा समग्रमपि => समग्रम्+अपि पातोत्‍पातात्‍मकं असामान्‍यं => पातोत्पातात्‍मकम्+ असामान्‍यम्+ असामान्‍यं जीवनवृत्तं => असामान्‍यम्+ जीवनवृत्तम्+ जीवनवृत्तं चलचित्रमिव => जीवनवृत्तम्+ चलचित्रम्+इव चलचित्रमिव => चलचित्रम्+इव साकारं जातम्। => साकारम्+ जातम्। आसीदसौ => आसीत्+असौ वृक्षसेचनकं परित्‍यज्‍य => वृक्षसेचनकम्+ परित्‍यज्‍य शल्‍यमिव => शल्‍यम्+इव व्‍यक्तित्‍वं कर्तृत्‍वं => व्‍यक्तित्‍वम्+ कर्तृत्‍वम्+ कर्तृत्‍वं च => कर्तृत्‍वम्+ च अभिव्‍यञ्जयितुं मन: => अभिव्‍यञ्जयितुम्+ मन: विवशं जातम्। => विवशम्+ जातम्। पादपच्‍छायायां लेखिन्‍या => पादपच्‍छायायाम्+ लेखिन्‍या आरोपितं तत् => आरोपितम्+ तत् पितुर्गृहस्‍य => पितुः+गृहस्‍य नूतनमेकं => नूतनम्+एकम् यत्तस्‍य => यत्+तस्‍य एकमेव => एकम्+एव कुतूहलमासीत् => कुतूहलम्+आसीत् अस्‍माकमियमाशा => अस्‍माकम्+इयम्+आशा नाऽतिदूरवर्तिनी => न+अतिदूरवर्तिनी यदाऽहं => यदा+अहम् चन्‍द्रबिम्‍बमवतरितमिव => चन्‍द्रबिम्‍बम्+अवतरितम्+इव कञ्चित्कालं => कञ्चित्+कालम् तामपश्‍यम्। => ताम्+अपश्‍यम्। एतत्‍पूर्वं => एतत्+पूर्वम् कदाऽपि => कदा+अपि दृष्टमात्रायास्‍तस्‍या => दृष्टमात्रायाः+तस्‍या परिचयमवगन्‍तुं => परिचयम्+अवगन्‍तुम् केयम्? => का+इयम्? इयमागता? => इयम्+आगता? कथञ्चिद्दिनं => कथञ्चित्+दिनम् यदाऽहं समवयस्‍कै: => यदा+अहम्+ समवयस्‍कै: तदैव => तदा+एव नूपुररणनध्‍वनिरुदतिष्ठत्। => नूपुररणनध्‍वनिः+उदतिष्ठत्। मनोरथानां भूमि: => मनोरथानाम्+ भूमि: स्थितायास्‍तस्‍या => स्थितायाः+तस्‍या मृगीव => मृगी+इव किम्‍बहुना => किम्+बहुना शीघ्रमेव => शीघ्रम्+एव स्‍थानान्‍तरणमेव => स्‍थानान्‍तरणम्+एव जयपुरागमनकारणमभवत्। => जयपुरागमनकारणम्+अभवत्। साक्षालक्ष्‍मीव => साक्षात्+लक्ष्‍मी+इव समेऽपि => समे+अपि रूपशील-गुणैराकृष्टा => रूपशीलगुणैः+आकृष्टा आपूरितमासीत्। => आपूरितम्+आसीत्। तयोर्गृहं => तयोः+गृहम् स्‍वर्गमिव => स्‍वर्गम्+इव समेऽपि => समे+अपि सत्‍स्‍वपि => सत्सु+अपि शून्‍यमपश्‍यम्। => शून्‍यम्+अपश्‍यम्। गमनानन्‍तरपि => गमनानन्‍तरम्+अपि किञ्चित्कालं => किञ्चित्+कालम् दूरादेव => दूरात्+एव भीतेव => भीता+एव दर्शनमासीत्। => दर्शनम्+आसीत्। भयहेतुश्चासीत्। => भयहेतुः+च+आसीत्। रूपहीनामकरोत्। => रूपहीनाम्+अकरोत्। कस्मिन्‍नपि => कस्मिन्+अपि पदमेकमचलत् => पदम्+एकम्+अचलत् अनिच्‍छन्‍त्‍यपि => अनिच्‍छन्ति+अपि प्राप्‍यापि => प्राप्‍य+अपि सिसाधयितुभिर्जनै: => सिसाधयितुभिः+जनै: गृहाद्वहि: => गृहात्+बहि: गृहमागत्‍य => गृहम्+आगत्‍य द्रष्टुमैच्‍छत्। => द्रष्टुम्+ऐच्‍छत्। निर्यातुमियेष। => निर्यातुम्+इयेष। मौनमेव => मौनम्+एव सर्वमपि => सर्वम्+अपि मौनमवलम्‍ब्‍य => मौनम्+अवलम्‍ब्‍य अथैवं => अथ+एवम् पुत्रमेकं => पुत्रम्+एकम् गृहं छद्मवेशेन => गृहम्+ छद्मवेशेन तैश्च => तैः+च समग्रमपि => समग्रम्+अपि सकलाऽपि => सकला+अपि दृष्ट्वापि => दृष्ट्वा+अपि नाचेष्टत। => न+अचेष्टत। गृहमपि => गृहम्+अपि सत्‍यमिदं => सत्‍यम्+इदम् शोकसागरादुन्‍ममज्‍ज। => शोकसागरात्+उन्‍ममज्‍ज। कर्तुमुद्यता => कर्तुम्+उद्यता यत्किञ्चिद् => यत्+किञ्चिद् धनमप्राप्नोत्, => धनम्+अप्राप्नोत्, पोषणमकरोत्। => पोषणम्+अकरोत्। प्रखरमातपं => प्रखरम्+आतपम् गृहाद्गृहं => गृहात्+गृहम् बहिरासम्, => बहिः+आसम्, म्‍लानकुसुमवल्‍लरीव => म्‍लानकुसुमवल्‍लरी+इव सैव => सा+एव बहिरागत्‍य => बहिः+आगत्‍य रुदित्‍वैव => रुदित्‍वा+एव शान्तिर्लब्‍धा। => शान्तिः+लब्‍धा। अधुनाऽपि => अधुना+अपि किञ्चिदपि => किञ्चित्+अपि गहावस्थित: => गृहौ+अस्थित: धनैर्वा => धनैः+वा स्‍त्रीणामार्यस्‍वभावानां => स्‍त्रीणाम्+आर्यस्‍वभावानाम् भजन्‍तीव => भजन्‍ती+इव बालवैधव्‍यपीडिताऽऽसीत्? => बालवैधव्‍यपीडिता+आसीत्? पुत्रद्वयातिरिक्तमेका => पुत्रद्वयातिरिक्तम्+एका कन्‍याऽपि => कन्‍या+अपि तद्गृहेऽवसन्। => तद्गृहे+अवसन्। वस्‍तुतस्‍तस्‍या: => वस्‍तुतः+तस्‍या: गौणत्‍वमेव => गौणत्‍वम्+एव इत्‍येव => इति+एव कार्यवशात्तामेवाऽऽकारयामासु:। => कार्यवशात्+ताम्+एव+आकारयामासु:। कर्मसाधनसमक्षमत्‍वमेव => कर्मसाधनसमक्षमत्‍वम्+एव कर्मणेऽपि => कर्मणे+अपि नापेक्षते => न+अपेक्षते नैतच्चिन्‍तनीयं => न+एतत्+चिन्‍तनीयम् सर्वथैवाऽकर्मण्‍यभूत => सर्वथा+एव+अकर्मणि+अभूत त्‍वेतद् => तु+एतद् सर्वदैव => सर्वदा+एव तामाकारयन्‍तोऽभ्‍यस्‍ता => ताम्+आकारयन्‍तः+अभ्‍यस्‍ता आह्वानाऽऽमन्‍त्रणनिमन्‍त्रणमस्‍वीकुर्वन्‍ती, => आह्वानाऽऽमन्‍त्रणनिमन्‍त्रणम्+अस्‍वीकुर्वन्‍ती, कस्मिन्‍नपि => कस्मिन्+अपि प्रहृष्टाकृतिमाभालयन्‍ती => प्रहृष्टाकृतिम्+आभालयन्‍ती किमप्‍यभिधानं => किमपि+अभिधानम् इत्‍यनेन => इति+अनेन नाम्‍नैव => नाम्‍ना+एव इत्‍यभिधानगतमनादरं => इति+अभिधानगतम्+अनादरम् चाऽऽभालयितुमक्षमैवासीत्। => च+आभालयितुम्+अक्षमा+एव+आसीत्। कस्‍तावन्नाम्‍नैव => कः+तावत्+नाम्‍ना+एव व्‍यक्तेस्‍तु => व्‍यक्तेः+तु कर्मकौशलमेव => कर्मकौशलम्+एव दृष्टिपथमवतरति। => दृष्टिपथम्+अवतरति। वर्णनामेवातिशेते। => वर्णनाम्+एव+अतिशेते। स्‍याच्‍चेत्‍कस्‍यापि => स्‍यात्+चेत्+कस्यापि प्रसू‍तिकार्यं, => प्रसू‍तिकार्यम्+, सर्वमेव => सर्वम्+एव कार्यमधिगृह्णाति => कार्यम्+अधिगृह्णाति काऽपि => का+अपि तदुपस्थितावाजगाम। => तदुपस्थितौ+अजगाम। तयैव => तया+एव नान्‍येन => न+अन्‍येन प्रसूतिगृहेऽन्यप्रवेशोऽपि => प्रसूतिगृहे+अन्यप्रवेशः+अपि रोटिकाद्वयमेव => रोटिकाद्वयम्+एव चान्‍यस्‍य => च+अन्‍यस्‍य सर्वैरेव => सर्वैः+एव चामन्‍त्रणनिमन्‍त्रणं => च+आमन्‍त्रणनिमन्‍त्रणम् कदाप्‍याजगाम। => कदापि+आजगाम। यदाऽऽयाति, => यदा+आयाति, चक्षूंष्‍येव => चक्षूंषि+एव तच्चरणयोरवपातमिव => तच्चरणयोः+अवपातम्+इव क्षणायाऽपि => क्षणाया+अपि साम्‍प्रतमेतत् => साम्‍प्रतम्+एतत् ततश्चाऽन्‍यत् => ततः+च+अन्‍यत् निर्मितस्‍तदीयो => निर्मितः+तदीयः पञ्चाशदुत्तरं => पञ्चाशत्+उत्तरम् तदीयमायु:, => तदीयम्+आयु:, वार्तैव => वार्ता+एव कृतेऽपि => कृते+अपि सर्वथैवाऽपराजेयाऽऽसीत्। => सर्वथा+एव+अपराजेया+आसीत्। यत्‍कार्यं => यत्+कार्यम् तस्‍यास्‍त्‍वागमनमेव => तस्‍याः+त्व+आगमनम्+एव स्‍वेच्‍छाधृतमासीत्। => स्‍वेच्‍छाधृतम्+आसीत्। दायित्‍वमासीत्। => दायित्‍वम्+आसीत्। कस्मिंश्चिदप्‍यायोजने => कस्मिंश्चित्+अपि+आयोजने नासीत्। => न+आसीत्। कार्यसंपादनार्थमाह्वयते => कार्यसंपादनार्थम्+आह्वयते स्‍वगृहेऽपि => स्‍वगृहे+अपि क्षुद्रमपि => क्षुद्रम्+अपि कर्तव्‍यबोधेनैव => कर्तव्‍यबोधेन+एव वेत्‍यपि => वेति+अपि सर्वथैवाऽज्ञातमासीत्। => सर्वथा+एव+अज्ञातम्+आसीत्। तत्तु => तत्+तु स्‍वेच्‍छाधृतमिति => स्‍वेच्‍छाधृतम्+इति पुनरागमनस्‍य => पुनः+आगमनस्‍य संपुष्टिरिव => संपुष्टिः+इव केनाप्‍येकेन => केनापि+एकेन कार्यसम्‍पादनमेव => कार्यसम्‍पादनम्+एव रोटिकाद्वयमेव => रोटिकाद्वयम्+एव यत्किंचिदपि => यत्+किञ्चित्+अपि अपरितोषस्‍योपालंभस्‍य => अपरितोषस्‍य+उपालंभस्य नागच्‍छन्ति => न+आगच्‍छन्ति सुखमिति => सुखम्+इति प्रतिबिम्बितमासीत्। => प्रतिबिम्बितम्+आसीत्। कदाप्‍यारोपिता, => कदापि+आरोपिता, चाशंकिता। => च+आशंकिता। आरक्षिजनैरपि => आरक्षिजनैः+अपि जनास्‍तस्‍या => जनाः+तस्‍या निष्‍कलङ्कमिति => निष्‍कलङ्कम्+इति निष्‍क्रमन्‍त्‍यास्‍तस्‍या => निष्‍क्रमन्‍त्‍याः+तस्‍या दृष्टिपातमावश्‍यकमासीत्। => दृष्टिपातम्+आवश्‍यकम्+आसीत्। प्रातरेव => प्रातः+एव जनास्‍तद्गृहं => जनाः+तद्गृहम् वाऽयतन्‍त, => वा+अयतन्‍त, अनाहूतास्‍तेऽतिक्रमणकर्तार => अनाहूताः+ते+अतिक्रमणकर्तारः यास्‍यन्‍तीति => यास्‍यन्‍ति+इति निश्चितमासीत्। => निश्चितम्+आसीत्। शनैर्बालकबालिकाभिरानीतो => शनैः+बालकबालिकाभिः+आरानीतः संरक्षितमासीत् => संरक्षितम्+आसीत् एकस्‍योपधानस्‍याधस्‍तात्। => एकस्‍य+उपधानस्‍य+अधस्‍तात्। तच्‍च => तत्+च नोपलभ्‍यते। => न+उपलभ्‍यते। यदेतत् => यत्+एतत् केनाप्‍यन्‍येन => केनापि+अन्‍येन जनेनाऽपितु => जनेन+अपितु विहितमिति। => विहितम्+इति। क्रन्‍दनपुर:सरमेनमारोपं => क्रन्‍दनपुर:सरम्+एनम्+आरोपम् सर्वथैव => सर्वथा+एव पुत्रश्च => पुत्रः+च मातरमेवाऽपराधिनीति => मातरम्+एव+अपराधिनी+इति श्रुत्‍वैतद् => श्रुत्‍वा+एतद् कथमेतत् => कथम्+एतत् संप्रवृत्तेति => संप्रवृत्ता+इति सन्‍नद्धास्‍ते। => सन्‍नद्धाः+ते। पुत्रवधूश्च => पुत्रवधूः+च तामपराधिनीति => ताम्+अपराधिनी+इति सन्‍देहस्‍तु => सन्‍देहः+तु जनास्‍तत्रासन्, => जनाः+तत्र+आसन्, तेऽप्‍यतिक्रमणदोषभयाद् => ते+अपि+अतिक्रमणदोषभयाद् मौनमेव => मौनम्+एव नाऽऽयात:। => न+आयात:। स्‍वरेणाऽऽरोपप्रत्‍यारोपादिभि: => स्‍वरेण+आरोपप्रत्‍यारोपादिभि: क्रन्‍दनाऽऽक्रन्‍दनध्‍वनिर्वृद्धिमेव => क्रन्‍दनाऽऽक्रन्‍दनध्‍वनिः+वृद्धिम्+एव पराजितेव => पराजिता+एव बहिरागता। => बहिः+आगता। गृहद्वारान्निष्‍क्रम्‍य => गृहद्वारात्+निष्‍क्रम्‍य नैकमपि => नैकम्+अपि भृशमिच्‍छन्‍नपि => भृशम्+इच्‍छन्+अपि समग्रमेव => समग्रम्+एव सर्वथैवाऽसंपृक्तो => सर्वथा+एव+असंपृक्तः नैतत्तयाऽनुमितमासीत्। => न+एतत्+तया+अनुमितम्+आसीत्। सत्‍यमेव => सत्‍यम्+एव तामपराधिनीति => ताम्+अपराधिनी+इति यद्येवं, => यत्+एवम्, सेवाभावनयाऽपि => सेवाभावनया+अपि करणीयमिति => करणीयम्+इति छायाऽपि => छाया+अपि नाऽदृश्‍यत। => न+अदृश्‍यत। पानीयमपि => पानीयम्+अपि क्षमेति => क्षमा+इति पिप्‍पलस्‍याध: => पिप्‍पलस्‍य+अध: शनैरपराह्णे => शनैः+अपराह्णे सांत्‍वयितुमपि => सांत्‍वयितुम्+अपि कोऽप्‍याजगाम। => कोऽपि+आजगाम। शमयितुमियेष। => शमयितुम्+इयेष। खिन्‍नत्‍वमनुबभूवेति => खिन्‍नत्‍वम्+अनुबभूवा+इति सर्वथैव => सर्वथा+एव ओष्ठयोरपि => ओष्ठयोः+अपि शुष्‍कताऽऽजगाम। => शुष्‍कता+आजगाम। आर्द्रताऽपि => आर्द्रता+अपि तदैव => तदा+एव दृष्टं पक्षिपिपासाशमनाय => दृष्टम्+ पक्षिपिपासाशमनाय संरक्षितमेकमर्धघटकाकारं मृत्तिकापात्रम्, => संरक्षितम्+एकम्+अर्धघटकाकारम्+ मृत्तिकापात्रम्, प्रतिदिनं दयाभावनया => प्रतिदिनम्+ दयाभावनया संप्रेरिता जना: => संप्रेरिताः+ जना: जलनिवेशं विदधति => जलनिवेशम्+ विदधति पात्राच्‍च => पात्रात्+च त्‍वकल्‍पनीयैवासीत्। => त्‍वकल्‍पनीया+एव+आसीत्। कथमवशिष्टमि‍ति => कथम्+अवशिष्टम्+इति तत्राऽविद्यत। => तत्र+अविद्यत। त्वितस्‍ततो => तु+इतस्‍ततः ततश्च => ततः+च पुनश्च => पुनः+च करतलयोर्जलं => करतलयोः+जलम् पातुमारेभे। => पातुम्+आरेभे। ततश्च => ततः+च विहितमवरोधं => विहितम्+अवरोधम् बुक्‍कनमारब्‍धं, => बुक्‍कनम्+आरब्‍धम्, शनैश्च => शनैः+च भक्षयितुमनुरुरोध। => भक्षयितु+अनुरुरोध। जलमप्‍यादातुं => जलम्+अपि+आदातुम् बुभुक्षिताऽपि => बुभुक्षिता+अपि खादितुमारेभे, => खादितुम्+आरेभे, जलमानीय => जलम्+आनीय शनैर्बधिराया: => शनैः+बधिराया: तच्‍च => तत्+च गोपायितमस्ति। => गोपायितम्+अस्ति। निगद्यैतत् => निगद्य+एतत् रात्रिर्व्‍यतीता। => रात्रिः+व्यतीता। जनानां गमनागमनं => जनानाम्+ गमनागमनम्+ गमनागमनं प्रारब्‍धं, => गमनागमनम्+ प्रारब्‍धम्, तुमुलस्‍वरेणाऽऽक्रन्‍दनमारब्‍धम्। => तुमुलस्‍वरेण+आक्रन्‍दनम्+आरब्‍धम्। श्रुत्‍वैतत् => श्रुत्‍वा+एतत् जनास्‍तत्रैकत्रिता: => जनाः+तत्र+एकत्रिता: पुत्रं पुत्रवधूं => पुत्रम्+ पुत्रवधूम्+ पुत्रवधूं चाकारयामास => पुत्रवधूम्+ च+आकारयामास चाकारयामास => च+आकारयामास कथयित्‍वैतत् => कथयित्‍वा+एतत् पौत्रीं कथयामास => पौत्रीम्+ कथयामास लवणभाण्‍डमानय।” => लवणभाण्‍डम्+आनय।” तदादेशपालनं सत्‍वरमेव => तदादेशपालनम्+ सत्‍वरम्+एव सत्‍वरमेव => सत्‍वरम्+एव ततस्‍तु => ततः+तु सुगुप्तं मुद्रापत्रं => सुगुप्तम्+ मुद्रापत्रम्+ मुद्रापत्रं बहिराकृष्टम्। => मुद्रापत्रम्+ बहिः+आकृष्टम्। बहिराकृष्टम्। => बहिः+आकृष्टम्। वाऽत्र => वा+अत्र श्रुत्‍वैतत् => श्रुत्‍वा+एतत् कस्‍यचनाऽनुरोध: => कस्‍यचन+अनुरोध: सत्‍वरमेव => सत्‍वरम्+एव गृहान्निष्‍क्रम्‍य => गृहात्+निष्‍क्रम्‍य बहिराजगाम। => बहिः+आजगाम। नाऽजानात् => न+अजानात् अविचिन्‍त्‍यैव => अविचिन्‍त्‍य+एव सर्वमेतत् => सर्वम्+एतत् मिथ्‍याकलङ्कश्च => मिथ्‍याकलङ्कः+च आसीत्‍सा => आसीत्+सा निजपित्रोश्चतुर्थसन्‍ततिर्विभाविनी => निजपित्रोः+चतुर्थसन्‍ततिः+विभाविनी परमपरिपूतायास्‍सरयूतर‍ङ्गिण्‍या: => परमपरिपूतायाः+सरयूतर‍ङ्गिण्‍या: नातिदूरे => न+अतिदूरे कस्मिंश्चिन्‍यायगे => कस्मिंश्चित्+यायगे लब्‍धजनिर्विभाविनी => लब्‍धजनिः+विभाविनी निखिलैर्कुलजनै:। => निखिलैः+कुलजनै:। शिक्षितस्‍यापि => शिक्षितस्‍य+अपि पितुराजीविकाया: => पितुः+आजीविकाया: दृढाधाराभावत्‍कृछ्रेनायापयत्‍सा => दृढाधाराभावत्‍कृछ्रेन+अयापयत्+सा नासीत्तस्‍यास्‍तीक्ष्‍णमतिरतः => न+आसीत्+तस्‍याः+तीक्ष्‍णम्+अतिरतः कथङ्कथमपि => कथङ्कथम्+अपि हाईस्‍कूलपरीक्षां समुत्तीर्य => हाईस्‍कूलपरीक्षाम्+ समुत्तीर्य गृहचर्यां विदधती => गृहचर्याम्+ विदधती कदाचित्‍स्‍यूतकर्मणि => कदाचित्+स्यूतकर्मणि कदाचिच्‍च => कदाचित्+च श्रेष्ठिवर्यस्‍यैकस्‍य => श्रेष्ठिवर्यस्‍य+एकस्‍य नियुक्तस्‍सन् => नियुक्तः+सन् कीर्तिश्च। => कीर्तिः+च। व्‍यवहारपटुश्च => व्‍यवहारपटुः+च विश्वासभाजनञ्च => विश्वासभाजनम्+च दैववशादेकदा => दैववशात्+एकदा परावर्त्तितोऽभूत्‍स्‍वावास-गृहे, => परावर्त्तितः+अभूत्+स्वावासगृहे, विनिवेदितोऽपि => विनिवेदितः+अपि नाङ्गीचकार => न+अङ्गीचकार संवत्‍सरेऽस्मिन्‍नेव => संवत्‍सरे+अस्मिन्+एव मञ्जुभाषिण्‍यास्‍सुदूरे => मञ्जुभाषिण्‍याः+सुदूरे परिणयमपि => परिणयम्+अपि धीरेशश्च => धीरेशः+च त्रयस्‍सुता:, => त्रयः+सुता:, चेति => च+इति कृत्‍वाऽऽजीविकाग्रहणपरायणो => कृत्‍वा+आजीविकाग्रहणपरायणः व्‍यग्रश्चासीत् => व्‍यग्रः+च+आसीत् भ्रातॄणामध्‍ययनव्‍ययमन्‍यतो => भ्रातॄणाम्+अध्‍ययनव्‍ययमन्‍यतः दैनन्दिनगार्हस्‍थ्‍यव्‍ययभारस्‍ततोऽपि => दैनन्दिनगार्हस्‍थ्‍यव्‍ययभारः+ततः+अपि परिणयचिन्‍तनमेतस्मिन्‍नेव => परिणयचिन्‍तनम्+एतस्मिन्+एव माभूत् => मा+अभूत् गार्हिकचिन्‍तेति => गार्हिकचिन्‍ता+इति यद्यदा => यत्+यदा देवेशस्‍योच्‍चपदे => देवेशस्‍य+उच्‍चपदे नियुक्तिर्भविता => नियुक्तिः+भविता नूनमचिरेणैव => नूनम्+अचिरेण+एव क्रमेऽस्मिन् => क्रमे+अस्मिन् अध्‍ययनमवरुद्धं => अध्‍ययनम्+अवरुद्धम् शनैश्च => शनैः+च सौभाग्‍यवशाद्देवेशस्‍य => सौभाग्‍यवशात्+देवेशस्‍य वहन्नपि => वहन्+अपि गृहेऽनवरतं => गृहे+अनवरतम् पूर्वविभवञ्चैकदा => पूर्वविभवम्+च+एकदा बढाई-माध्‍यमेनाल्‍पमेव => बढाईमाध्‍यमेन+अल्‍पम्+एव देवेशस्‍तु => देवेशः+तु नाशक्‍नोत् => न+अशक्‍नोत् आवासव्‍यवस्‍थापि => आवासव्‍यवस्‍था+अपि तत्तद् => तत्+तद् शान्तिमयञ्च => शान्तिमयम्+च व्‍ययाधिक्‍यात्‍सततं => व्‍ययाधिक्‍यात्+सततम् काठिन्‍यमन्‍वभवत् => काठिन्‍यम्+अन्‍वभवत् सर्वदेवोऽपि => सर्वदेवः+अपि तत्रागत्‍य => तत्र+आगत्‍य मोदान्वितोऽपि => मोदान्वितः+अपि चाप्‍ययतत्‍कदापि => च+अपि+अयतत्+कदापि विषयेऽस्मिन्निजव्‍यवहारशून्‍यतटस्‍थ-साधुवृत्‍या। => विषये+अस्मिन्+निजव्‍यवहारशून्‍यतटस्‍थसाधुवृत्‍या। एवाभवच्‍चर्चा => एव+अभवत्+चर्चा जनकञ्चापि => जनकम्+च+अपि वरान्‍वेषणेऽसकृच्‍चेष्टमानोऽपि => वरान्‍वेषणे+असकृत्+चेष्टमानः+अपि नावाप => न+अवाप प्रथमवर्षेऽधीयानां सङ्गीतानाम्नी => प्रथमवर्षे+अधीयानाम्+ सङ्गीतानाम्नी कृशकायां गृहकर्मणि => कृशकायाम्+ गृहकर्मणि निष्‍णातां वाक्‍कुशलां => निष्‍णाताम्+ वाक्‍कुशलाम्+ वाक्‍कुशलां बालां => वाक्‍कुशलाम्+ बालाम्+ बालां वार्त्तोपक्रमे => बालाम्+ वार्त्तोपक्रमे साकं परिणयाय => साकम्+ परिणयाय स्‍वीकृतिञ्चालभदन्‍यूनेनायासेन। => स्‍वीकृतिम्+च+अलभत्+अन्‍यूनेन+अयासेन। स्‍वरूपमन्‍यदेव => स्‍वरूपम्+अन्‍यदेव दम्‍पत्‍योर्मध्‍ये => दम्‍पत्‍योः+मध्‍ये गृहमकरोत्। => गृहम्+अकरोत्। सारिकेव => सारिका+एव समुत्तीर्यातीव => समुत्तीर्य+अतीव द्विजेशधीरेशावपि => द्विजेशधीरेशौ+अपि सुकल्पितयोजनानुसारं बहिष्कृतौ, => सुकल्पितयोजनानुसारम्+ बहिष्कृतौ, जननीममतावशात्तावपि => जननीममतावशात्+तौ+अपि वार्त्तालापमकुरुताम्। => वार्त्तालापम्+अकुरुताम्। जनन्‍यापि => जननी+अपि प्रतिदिनमल्‍पाहारादिकं निर्माय => प्रतिदिनम्+अल्‍पाहारादिकम्+ निर्माय ताभ्‍यां प्रादात्। => ताभ्‍याम्+ प्रादात्। विज्ञायैतन्निखिलं वृत्तान्‍तं => विज्ञाय+एतत्+निखिलम्+ वृत्तान्‍तम्+ वृत्तान्‍तं देवेशो => वृत्तान्‍तम्+ देवेशः विभाविनी-सहितां जननीमपि => विभाविनीसहिताम्+ जननीम्+अपि जननीमपि => जननीम्+अपि सरोषं प्रेषितवान्। => सरोषम्+ प्रेषितवान्। गतापि => गता+अपि तयोरवस्‍थां => तयोः+अवस्‍थाम् विपन्‍नताञ्चाकलय्य => विपन्‍नताम्+च+आकलय्य नावाप => न+अवाप प्रातरेव => प्रातः+एव तदैव => तदा+एव देवेशस्‍तत्रागत्‍य => देवेशः+तत्र+आगत्‍य तां समानयत्‍स्‍वगृहे => ताम्+ समानयत्+स्वगृहे समानयत्‍स्‍वगृहे => समानयत्+स्वगृहे सङ्गीतायास्‍तु => सङ्गीतायाः+तु पूर्णमेवाधिपत्यं => पूर्णम्+एव+आधिपत्यम् विभाविनीम्‍प्रति => विभाविनीम्+प्रति प्रकाममासीत्तथापि => प्रकामम्+आसीत्+तथापि मूकदर्शकत्‍वमेवाङ्गीकृतं => मूकदर्शकत्‍वम्+एव+अङ्गीकृतम् अपठत्तदा => अपठत्+तदा तूर्णमेवागत्‍य => तूर्णम्+एव+आगत्‍य सङ्गीतायाश्च => सङ्गीतायाः+च नित्‍यचर्यैव => नित्‍यचर्या+एव चर्चापि => चर्चा+अपि नाशक्‍नोत्। => न+अशक्‍नोत्। विभाविनीममिलत् => विभाविनीम्+अमिलत् तस्‍याश्च => तस्‍याः+च दैन्‍यदशामाकर्ण्‍य => दैन्‍यदशाम्+आकर्ण्‍य परितप्तोऽपि => परितप्तः+अपि नाशकत् => न+अशकत् किञ्चित्‍कर्त्तुम्। => किञ्चित्+कर्त्तुम्। सङ्गीतात्‍वनुदिनमेव => सङ्गीतात्‍वनुदिनम्+एव बहिरेवाव्रजत्, => बहिः+एव+अव्रजत्, शोधच्‍छात्रेणैकेन => शोधच्‍छात्रेण+एकेन वेदनातिशयमनुभूय => वेदनातिशयम्+अनुभूय पञ्चत्‍वमधिगता। => पञ्चत्‍वम्+अधिगता। पितरञ्च => पितरम्+च पूर्ववदेव => पूर्ववत्+एव पृथगभूवन् => पृथग्+अभूवन् सर्वदेवोऽपि => सर्वदेवः+अपि विभाविनी-परिणयमपि => विभाविनीपरिणयम्+अपि हरिद्राभकरावकारि => हरिद्राभकरौ+अकारि अवमाननाञ्चातितरां => अवमाननाम्+च+अतितराम् समेषाञ्च => समेषाम्+च स्‍नेहादरातिशयां => स्‍नेहात्+अरातिशयाम् नाल्‍पं => न+अल्‍पम् कमलाकरस्‍यानुराग-पात्रतां => कमलाकरस्य+अनुरागपात्रताम् कार्त्स्न्येनाप्राप्योपेक्षावह्नौ => कार्त्स्न्येन+अप्राप्य+उपेक्षावह्नौ सातितरामतप्‍यत्। => सातितराम्+अतप्‍यत्। स्‍वल्‍पेनैव => स्वल्‍पेन+एव पत्‍युर्नियुक्तिरपि => पत्‍युः+नियुक्तिः+अपि नवसम्‍बन्‍धतरुर्नावर्द्धत => नवसम्‍बन्‍धतरुः+न+अवर्द्धत पितुस्‍सर्वदेवस्‍य => पितुः+सर्वदेवस्‍य यथाकथञ्चिदाकर्ण्‍य => यथाकथञ्चित्+आकर्ण्‍य दुहितृमिलनाकांक्षाञ्च => दुहितृमिलनाकांक्षाम्+च पितुरवगत्‍य => पितुः+अवगत्‍य चाभवत्। => च+अभवत्। सर्वदेवोऽपि => सर्वदेवः+अपि निमग्‍नोऽभूत्। => निमग्‍नः+अभूत्। दुर्योगात्‍कमलाकरेण => दुर्योगात्+कमलाकरेण तस्मिन्नेव => तस्मिन्+एव परेद्युरेव => परेद्युः+एव भ्रातृजायावाक्सायकैस्‍सम्‍पीडिता => भ्रातृजायावाक्सायकैः+सम्पीडिता परावर्तिताऽभूत्। => परावर्तिता+अभूत्। गुरुतरावज्ञापाथेयं => गुरुतरौ+अज्ञापाथेयम् नालभत्। => न+अलभत्। पञ्चविंशतिर्वर्षाणि => पञ्चविंशतिः+वर्षाणि सद्भावेऽपि, => सद्भावे+अपि, विचिन्‍तयन्‍त्‍येव => विचिन्‍तयन्‍त्‍य+एव समग्रं गृहकार्यं => समग्रम्+ गृहकार्यम्+ गृहकार्यं दत्तावधानेन => गृहकार्यम्+ दत्तावधानेन विहितेऽपि => विहिते+अपि कोपभाजनं प्रायश: => कोपभाजनम्+ प्रायश: भवत्‍येव => भवति+एव त्रुटिरपि => त्रुटिः+अपि पत्युरवमाननां => पत्युः+अवमाननाम् पुत्रादीनाञ्च => पुत्रादीनाम्+च भ्रातृवधूनामवज्ञां, => भ्रातृवधूनाम्+अवज्ञाम्, भ्रातृजायायाश्चाऽवाच्‍यवचनं, => भ्रातृजायायाः+च+अवाच्‍यवचनम्, सम्भावित-वधूनामपि => सम्भावितवधूनाम्+अपि एवमेव => एवम्+एव विभाविन्‍याश्चित्तम्। => विभाविन्‍याः+चित्तम्। कृतेऽपि => कृते+अपि नाधिगतवती => न+अधिगतवती स्‍व-पितुर्वृत्तान्‍तमवगत्‍य => स्‍वपितुः+वृत्तान्‍तम्+अवगत्‍य एतावतापि => एतावता+अपि शममेति => शमम्+इति कस्मिन्‍नपि => कस्मिन्+अपि शिक्षिकापि => शिक्षिका+अपि भवितुमीहते => भवितुम्+ईहते नाग्रे => न+अग्रे दीर्घञ्च => दीर्घम्+च ममाभिशप्तजीवनेनेति => मम+अभिशप्तजीवनेन+इति शिवश्च => शिवः+च तस्मिन्‍नेव => तस्मिन्+एव दुष्टिरेकस्‍य => दृष्टिः+एकस्‍य जनस्‍योपरि => जनस्‍य+उपरि दर्शनेऽतीवकुरूप: => दर्शने+अतीवकुरूप: शिवोऽपि => शिवः+अपि किं, => किम्+, अवगत्‍यापि => अवगत्‍य+अपि सोऽपृच्‍छत् => सः+अपृच्‍छत् कथमवरुद्धा? => कथम्+अवरुद्धा? जीवनदशामवलोक्‍य => जीवनदशाम्+अवलोक्‍य मनो मे => मनः+ मे श्रुत्‍वैतत् => श्रुत्‍वा+एतत् महादेवोऽवदत्, => महादेवः+अवदत्, असारेऽस्मिन् => असारे+अस्मिन् नैवाग्रे => नैव+अग्रे जनोऽयमीदृश: => जनः+अयम्+ईदृश: कथमभवत्। => कथम्+अभवत्। कारणमत्र => कारणम्+अत्र स्थितिं दृष्ट्वा => स्थितिम्+ दृष्ट्वा महादेवो गम्‍भीरतया => महादेवः+ गम्‍भीरतया षड्यन्त्रमेकं विरचय्य => षड्यन्त्रम्+एकम्+ विरचय्य धर्मनामकमेकं => धर्मनामकम्+एकम् ब्राह्मणविद्वांसं प्रति => ब्राह्मणविद्वांसम्+ प्रति असत्‍यारोपेणारोपितमपमानितं तिरस्कृतं => असत्‍यारोपेण+आरोपितम्+अपमानितम्+ तिरस्कृतम्+ तिरस्कृतं च => तिरस्कृतम्+ च कृतमासीत्। => कृतम्+आसीत्। बहिर्निगमनाय => बहिः+निगमनाय विवशोऽपि => विवशः+अपि जनोऽनेन। => जनः+अनेन। तस्‍यैव => तस्‍य+एव भुज्‍यतेऽनेन। => भुज्‍यते+अनेन। कौटिल्‍यमेतदयं => कौटिल्‍यम्+एतत्+अयम् प्रारब्‍धकारणेनैवास्मिन् => प्रारब्‍धकारणेन+एव+अस्मिन् अयमतीव => अयम्+अतीव येनाग्रिमे => येन+अग्रिमे ईदृशमेव => ईदृशम्+एव एतत्‍सर्वं श्रुत्‍वा => एतत्+सर्वम्+ श्रुत्‍वा किमेषा => किम्+एषा महादेवोऽवदत् => महादेवः+अवदत् जनं शारीरिकमानसिकं => जनम्+ शारीरिकमानसिकम्+ शारीरिकमानसिकं च => शारीरिकमानसिकम्+ च क्‍लेशं न => क्‍लेशम्+ न प्रतिदिनं च => प्रतिदिनम्+ च घृणारहितो भूत्‍वा => घृणारहितः+ भूत्‍वा कस्‍यापि => कस्‍य+अपि अनिष्टं न => अनिष्टम्+ न जनस्‍यास्‍य => जनस्‍य+अस्‍य तेनाग्रिमे => तेन+अग्रिमे सुन्‍दरं बलिष्ठं => सुन्दरम्+ बलिष्ठम्+ बलिष्ठं शरीरं => बलिष्ठम्+ शरीरम्+ शरीरं च => शरीरम्+ च द्वयोरेनां => द्वयोः+एनाम् शीघ्रमेव => शीघ्रम्+एव त्‍वं दुष्टोऽसि, => त्‍वम्+ दुष्टः+असि, दुष्टोऽसि, => दुष्टः+असि, ईर्ष्‍यालुरसि, => ईर्ष्‍यालुः+असि, अनेनैव => अनेन+एव ईदृशोऽसि। => ईदृशः+असि। कस्‍याप्‍यनिष्टं => कस्‍यापि+अनिष्टम् वचनं श्रुत्‍वा => वचनम्+ श्रुत्‍वा कुद्धोऽभवत्, => कुद्धः+अभवत्, सारिकां मारयितुं => सारिकाम्+ मारयितुम्+ मारयितुं चाधावत्, => मारयितुम्+ च+अधावत्, चाधावत्, => च+अधावत्, एवमवदत् => एवम्+अवदत् “त्‍वं यादृशोऽसि => “त्‍वम्+ यादृशः+असि यादृशोऽसि => यादृशः+असि प्रतिदिनमिव => प्रतिदिनम्+इव सितारवादकस्‍याभ्‍यासे => सितारवादकस्‍य+अभ्‍यासे सम्‍मानसमारोहश्च” => सम्‍मानसमारोहः+च” प्रशस्‍यतरमासीदपितु => प्रशस्‍यतरम्+आसीत्+अपितु तथाप्‍यद्यावधि => तथापि+अद्यावधि सुधाकरस्‍तु => सुधाकरः+तु आयोजकानां दृष्टि: => आयोजकानाम्+ दृष्टि: हृदयेऽन्‍तर्व्‍यथां => हृदये+अन्‍तर्व्‍यथाम् तदैव => तदा+एव व्‍यथामनुबभूव। => व्‍यथाम्+अनुबभूव। भर्तृकरं स्पृष्ट्वा => भर्तृकरम्+ स्पृष्ट्वा किमनुध्‍यायन् => किम्+अनुध्‍यायन् त्‍वं मौनमाश्रितोऽसि। => त्‍वम्+ मौनम्+आश्रितः+असि। मौनमाश्रितोऽसि। => मौनम्+आश्रितः+असि। किञ्चिदपि => किञ्चित्+अपि प्रवीणमपि => प्रवीणम्+अपि त्‍वामायोजका => त्‍वाम्+आयोजका स्‍वयमेव => स्‍वयम्+एव एकलोऽपि => एकलः+अपि साफल्‍यसोपानमार्गमुद्घाटयिष्‍यति। => साफल्‍यसोपानमार्गम्+उद्घाटयिष्‍यति। सरणिमनुसरन् => सरणिम्+अनुसरन् उत्‍कर्षमवाप्‍स्‍यसि, => उत्‍कर्षम्+अवाप्‍स्‍यसि, नासन्। => न+आसन्। सर्वदैव => सर्वदा+एव नासीत्। => न+आसीत्। स मनसि => सः+ मनसि सत्‍यमेव => सत्‍यम्+एव गतोऽवसरो => गतः+अवसरः यावदन्‍ये => यावत्+अन्‍ये साक्षात्‍कर्तुं => साक्षात्+कर्तुम् निखिलं दृष्ट्वा => निखिलम्+ दृष्ट्वा दूरत एव => दूरतः+ एव स्निगधमधुरं सम्‍बोधयामास => स्निग्धमधुरम्+ सम्‍बोधयामास दर्शनमेव => दर्शनम्+एव सोऽपि => सः+अपि तदभिमुखो भूत्‍वा => तदभिमुखः+ भूत्‍वा कन्‍धराम् ईषदुन्‍नमय => कन्‍धराम्+ ईषत्+उन्‍नमय ईषदुन्‍नमय => ईषत्+उन्‍नमय कथमनिष्टमापतेत्। => कथम्+अनिष्टम्+आपतेत्। वयं तु => वयम्+ तु स्‍थानं तु => स्‍थानम्+ तु निश्चयमेव => निश्चयम्+एव केवलं स्‍वान्‍त: => केवलम्+ स्‍वान्‍त: अन्‍यकलाकाराणामेव => अन्‍यकलाकाराणाम्+एव सेवकोऽहम्, => सेवकः+अहम्, अस्‍माकं कार्यं => अस्माकम्+ कार्यम्+ कार्यं तु => कार्यम्+ तु कलाकारकार्यक्रमायोजनमेव => कलाकारकार्यक्रमायोजनम्+एव अस्‍माकं संस्‍था => अस्माकम्+ संस्‍था चेति => च+इति भवत्‍कार्यक्रमायोजनं कलासौरभसंस्‍थया, => भवत्‍कार्यक्रमायोजनम्+ कलासौरभसंस्‍थया, सत्‍यमेव => सत्‍यम्+एव प्रचारकार्यमेव => प्रचारकार्यम्+एव साश्चर्यमपृच्‍छत्। => साश्चर्यम्+अपृच्‍छत्। “अल्‍पज्ञो नास्ति => “अल्‍पज्ञः+ न+अस्ति नास्ति => न+अस्ति प्रचारकार्यमहत्त्‍वं विशदीकृतम् => प्रचारकार्यमहत्त्‍वम्+ विशदीकृतम् जानेऽहं यदस्मिन् => जाने+अहम्+ यत्+अस्मिन् यदस्मिन् => यत्+अस्मिन् प्रामुख्‍यं भजते, => प्रामुख्‍यम्+ भजते, परं यदा => परम्+ यदा कार्यक्रमं सम्‍मानं => कार्यक्रमम्+ सम्‍मानम्+ सम्‍मानं च => सम्‍मानम्+ च नितरां साफल्‍यं => नितराम्+ साफल्‍यम्+ साफल्‍यं प्राप्‍स्‍यति, => साफल्‍यम्+ प्राप्‍स्‍यति, आहतो भूत्‍वाव => आहतः+ भूत्‍वा मदीयं कलापण्डित्‍यं => मदीयम्+ कलापण्डित्‍यम्+ कलापण्डित्‍यं सर्वथैवोरीक्रियते, => कलापण्डित्‍यम्+ सर्वथा+एव+उरीक्रियते, सर्वथैवोरीक्रियते, => सर्वथा+एव+उरीक्रियते, कथं समायोजनीय:? => कथम्+ समायोजनीय:? खिन्‍नमुद्रामवलोक्‍य => खिन्‍नमुद्राम्+अवलोक्‍य “किमस्‍मान् => “किम्+अस्‍मान् सम्‍भृतदोषैरधिक्षिपसि? => सम्‍भृतदोषैः+अधिक्षिपसि? पक्षपातिनो वयमिति => पक्षपातिनः+ वयम्+इति वयमिति => वयम्+इति प्रारम्भिकं कार्यक्रमं => प्रारम्भिकम्+ कार्यक्रमम् स्‍वयमेवायोजयन्ति, => स्‍वयम्+एव+आयोजयन्ति, श्रुतमेव => श्रुतम्+एव भवेदिति => भवेत्+इति चीत्‍कारं कृतवान्। => चीत्‍कारम्+ कृतवान्। अस्‍माकं संस्‍थया => अस्माकम्+ संस्‍थया कलाकाराणां कृते => कलाकाराणाम्+ कृते दर्शकानां मध्‍ये => दर्शकानाम्+ मध्‍ये कलाप्रदर्शनं विदधाति, => कलाप्रदर्शनम्+ विदधाति, तदीयं नाम => तदीयम्+ नाम प्रथितं जायते। => प्रथितम्+ जायते। ततस्‍तु => ततः+तु संस्‍थाभिरपि => संस्‍थाभिः+अपि सवाक्चित्रपटनिर्माणमपि => सवाक्चित्रपटनिर्माणम्+अपि एवं स: => एवम्+ स: शिखरमधिगच्‍छति। => शिखरम्+अधिगच्‍छति। परं स्‍मरणीयमेतद् => परम्+ स्‍मरणीयम्+एतद् स्‍मरणीयमेतद् => स्‍मरणीयम्+एतद् संस्‍थास्‍तु => संस्‍थाः+तु और्णपट्टं मुद्राद्युपहारान् => और्णपट्टम्+ मुद्राद्युपहारान् कार्यकृर्तॄणां पारिश्रमिकं => कार्यकृर्तॄणाम्+ पारिश्रमिकम्+ पारिश्रमिकं च => पारिश्रमिकम्+ च प्रदातुं दायित्‍वं => प्रदातुम्+ दायित्‍वम्+ दायित्‍वं निर्वहन्ति। => दायित्‍वम्+ निर्वहन्ति। परं एतत् => परम्+ एतत् सर्वं कलाकारस्‍य => सर्वम्+ कलाकारस्‍य सुविज्ञातमेतत् => सुविज्ञातम्+एतत् तात्‍पर्यमिदम् => तात्‍पर्यम्+इदम् आयोजनं क्रियेत्, => आयोजनम्+ क्रियेत्, मयैव => मया+एव पदं कृतम्। => पदम्+ कृतम्। कथं तावदध्‍यक्षेण => कथम्+ तावत्+अध्‍यक्षेण तावदध्‍यक्षेण => तावत्+अध्‍यक्षेण हितायेति।” => हिताय+इति।" वचनैर्निखिलस्‍य => वचनैः+निखिलस्‍य शल्‍यं जातम्। => शल्‍यम्+ जातम्। स्‍वप्नेऽपि => स्‍वप्ने+अपि कल्‍पनां कृतवान्। => कल्‍पनाम्+ कृतवान्। साम्‍प्रतं तु => साम्‍प्रतम्+ तु एकक्षणमपि => एकक्षणम्+अपि गमनायोद्यत: => गमनाय+उद्यत: कथ्‍यतां कार्यक्रमाय => कथ्‍यताम्+ कार्यक्रमाय “इदं तु => “इदम्+ तु अयुतव्‍ययो भवति => अयुतव्‍ययः+ भवति साश्चर्यं पृष्टवान् => साश्चर्यम्+ पृष्टवान् श्रुत्‍वैतदध्‍यक्षो झटिति => श्रुत्‍वा+एतत्+अध्‍यक्षः+ झटिति व्‍ययादस्‍मात् => व्‍ययात्+अस्‍मात् काचिद्राशि: => काचित्+राशि: तत्‍कालमेव => तत्‍कालम्+एव अध्‍यक्षोऽब्रवीत् => अध्‍यक्षः+अब्रवीत् एतदतिरिक्तं मम => एतत्+अतिरिक्तम्+ मम समर्पयितुं घोषयिष्‍यन्ति। => समर्पयितुम्+ घोषयिष्‍यन्ति। यत्किंचित् => यत्+किञ्चित् विमोचनमपि => विमोचनम्+अपि आयांशमपि => आयांशम्+अपि क्षणमपि => क्षणम्+अपि स चेत् => सः+ चेत् निश्चयमेव => निश्चयम्+एव भूम्‍यां पतिष्‍यति। => भूम्‍याम्+ पतिष्‍यति। स तत्र => सः+ तत्र मां गमनाय।” => माम्+ गमनाय। गृहं प्रत्‍यागमत् => गृहम्+ प्रत्‍यागमत् रमाम् च => रमाम्+ च सर्वं वृतान्‍तमवर्णयत्। => सर्वम्+ वृतान्‍तम्+अवर्णयत्। वृतान्‍तमवर्णयत्। => वृतान्‍तम्+अवर्णयत्। क्रुद्धो दु:खी => क्रुद्धः+ दु:खी किं विधास्‍यति” => किम्+ विधास्‍यति” तूष्णीं बभूव। => तूष्णीम्+ बभूव। अवसरमुपलभ्‍य => अवसरम्+उपलभ्‍य निखिलं प्राह => निखिलम्+ प्राह सरणिं तावत् => सरणिम्+ तावत् कार्यक्रमस्‍यायोजनं आवश्‍यकम्। => कार्यक्रमस्‍य+आयोजनम्+ आवश्‍यकम्। एनां पद्धतिमनुसरन्ति, => एनाम्+ पद्धतिम्+अनुसरन्ति, पद्धतिमनुसरन्ति, => पद्धतिम्+अनुसरन्ति, त्‍वमपि => त्‍वम्+अपि तामेव => ताम्+एव कियन्‍तं कालं => कियन्‍तम्+ कालम्+ कालं यावदावां => कालम्+ यावत्+आवाम्+ यावदावां कार्यक्रमायोजनं => यावत्+आवाम्+ कार्यक्रमायोजनम्+ कार्यक्रमायोजनं प्रतीक्षावहे। => कार्यक्रमायोजनम्+ प्रतीक्षावहे। नाऽत्र => न+अत्र वचोऽभिनन्‍दामि’ => वचः+अभिनन्‍दामि’ आग्नेयदृष्टिं रमोपरि => आग्नेयदृष्टिम्+ रमोपरि एतदर्थं प्रस्‍तुतं => एतदर्थम्+ प्रस्‍तुतम्+ प्रस्‍तुतं ना‍सीत्। => प्रस्‍तुतम्+ न+आसीत्। ना‍सीत्। => न+आसीत्। परं रमाया: => परम्+ रमाया: प्रकाशितासीत् => प्रकाशिता+आसीत् सम्‍मानसमारोहश्च। => सम्‍मानसमारोहः+च। ततस्‍तु => ततः+तु वर्णितान्‍यासन् => वर्णितानि+आसन् येषां विषये => येषाम्+ विषये स्‍वयं निखिलोऽपि => स्‍वयम्+ निखिलः+अपि निखिलोऽपि => निखिलः+अपि हर्षमनुबभूव, => हर्षम्+अनुबभूव, साकरोऽजायत। => साकरः+अजायत। यशोदानिकेतनं श्रोतृभि: => यशोदानिकेतनम्+ श्रोतृभि: पूर्णमासीत्। => पूर्णम्+आसीत्। उपस्थिताश्चासन्। => उपस्थिताः+च+आसन्। सर्वेषां दृष्टि: => सर्वेषाम्+ दृष्टि: तमेव => तम्+एव सरस्‍वतीं प्रणम्‍य => सरस्‍वतीम्+ प्रणम्‍य वादनमारेभे। => वादनम्+आरेभे। रागकल्‍याणं प्रस्‍तुतीकृतम्, => रागकल्‍याणम्+ प्रस्‍तुतीकृतम्, रागजैजैवन्‍तीं वादयामास। => रागजैजैवन्‍तीम्+ वादयामास। समापनं च => समापनम्+ च सितारवादनस्‍योत्‍कृष्टं प्रदर्शनं => सितारवादनस्‍य+उत्‍कृष्टम्+ प्रदर्शनम्+ प्रदर्शनं कृतम्। => प्रदर्शनम्+ कृतम्। निश्चयमेव => निश्चयम्+एव साकरोऽजायत। => साकरः+अजायत। तदैव => तदा+एव क्षुब्‍धमजायत। => क्षुब्‍धम्+अजायत। तदैव => तदा+एव कोऽप्‍येक: => कोऽपि+एक: “अहं निखिलमहोदयस्‍य => “अहम्+ निखिलमहोदयस्‍य सितारवादनमाधृत्‍य => सितारवादनम्+आधृत्‍य घोषणापि => घोषणा+अपि किञ्चिदपि => किञ्चित्+अपि नायापातम् => न+अयापातम् नानुबभूव। => न+अनुबभूव। तदैव => तदा+एव कालसौरभसंस्‍थाया अध्‍यक्षस्‍तं => कालसौरभसंस्‍थायाः+ अध्‍यक्षः+तम्+ अध्‍यक्षस्‍तं किञ्चिद् => अध्‍यक्षः+तम्+ किञ्चिद् वक्तुं प्रार्थयामास। => वक्तुम्+ प्रार्थयामास। यदेतदायोजनं => यत्+एतदायोजनम् अन्‍यसंस्‍थाभिश्च => अन्‍यसंस्‍थाभिः+च कृतज्ञोस्मि => कृतज्ञः+अस्मि यत्तैरहं => यत्+तैः+अहम् कित्‍वहं => किन्तु+अहम् वस्‍तुतोऽद्यैतत् => वस्‍तुतः+अद्य+एतत् समस्‍तमभिनन्‍दनं => समस्‍तम्+अभिनन्‍दनम् ममाग्रहवशादेव => मम+आग्रहवशात्+एव समायोजितमिति => समायोजितम्+इति तत्‍खलु => तत्+खलु मयैव => मया+एव प्रदत्तमस्ति। => प्रदत्तम्+अस्ति। सर्वस्‍यैव => सर्वस्‍य+एव कृतेऽहमेव => कृते+अहम्+एव त्‍ववश्‍यमेव => तु+अवश्‍यम्+एव मदिच्‍छामनुसरता => मदिच्‍छाम्+अनुसरता समक्षमुपस्‍थातुं => समक्षम्+उपस्‍थातुम् नासीत्, => न+आसीत्, सर्वथैवोरीक्रियते, => सर्वथा+एव+उरीक्रियते, सर्वदैव => सर्वदा+एव कियन्‍तं कालम् => कियन्‍तम्+ कालम् अहं कार्यक्रमायोजनं => अहम्+ कार्यक्रमायोजनम्+ कार्यक्रमायोजनं प्रतीक्षामहे => कार्यक्रमायोजनम्+ प्रतीक्षामहे चेदद्य => चेत्+अद्य अहमपराद्धोऽस्मि => अहम्+अपराद्धः+अस्मि सन्‍नद्धोऽस्मि। => सन्‍नद्धः+अस्मि। साम्‍प्रतमहं => साम्‍प्रतम्+अहम् सन्‍नद्धोऽस्मि। => सन्‍नद्धः+अस्मि। समस्‍तेऽपि => समस्‍ते+अपि हस्‍तयोर्मध्‍ये => हस्‍तयोः+मध्‍ये दर्शकदीर्घायामुच्‍चै: => दर्शकदीर्घायाम्+उच्‍चै: वर्धमानासीत्। => वर्धमाना+आसीत्। रमापि => रमा+अपि सत्‍यमेव => सत्‍यम्+एव धनिकानां रमण्‍य: => धनिकानाम्+ रमण्‍य: अहम् निराभरणा => अहम्+ निराभरणा उपहास्‍यतां गमिष्‍यामि => उपहास्‍यताम्+ गमिष्‍यामि विषण्‍ण सा => विषण्‍णा+ सा विस्मितो जात: => विस्मितः+ जात: प्राप्तमिदं निमन्‍त्रणम्। => प्राप्तम्+इदम्+ निमन्‍त्रणम्। किमस्ति => किम्+अस्ति नास्ति => न+अस्ति एकापि => एका+अपि कथं चिन्तितासि। => कथम्+ चिन्तिता+असि। चिन्तितासि। => चिन्तिता+असि। एतत्तु => एतत्+तु अभिनवाम् शाटिकाम् => अभिनवाम्+ शाटिकाम्+ शाटिकाम् धारयित्वा। => शाटिकाम्+ धारयित्वा। अपश्यच्च => अपश्यत्+च रमणीयां तनुं => रमणीयाम्+ तनुम्+ तनुं दर्पणे। => तनुम्+ दर्पणे। ‘न+अहं चलिष्यामि। => ‘न+अहम्+ चलिष्यामि। साम्प्रतं किं => साम्प्रतम्+ किम्+ किं जातम् => किम्+ जातम् चिन्तितासि => चिन्तिता+असि पुष्पाभरणैरेव => पुष्पाभरणैः+एव मनोरथं पूरयामि। => मनोरथम्+ पूरयामि। अचिरादेव => अचिरात्+एव उपेष्‍यमाणानां कुसुमानाम् => उपेष्‍यमाणानाम्+ कुसुमानाम् अहं धनिकदाराणां => अहम्+ धनिकदाराणाम्+ धनिकदाराणां मध्‍ये => धनिकदाराणाम्+ मध्‍ये उपहास्‍यतां गमिष्‍यामि। => उपहास्‍यताम्+ गमिष्‍यामि। किं करणीयम्? => किम्+ करणीयम्? परं क्षणानन्‍तरमेव => परम्+ क्षणानन्‍तरम्+एव क्षणानन्‍तरमेव => क्षणानन्‍तरम्+एव प्रसन्‍नो भूत्‍वा => प्रसन्‍नः+ भूत्‍वा काचिदपि => काचित्+अपि शीघ्रमेव => शीघ्रम्+एव कण्‍ठहारमेव => कण्‍ठहारम्+एव रत्नखचितमासीत् => रत्नखचितम्+आसीत् सर्वेषामपि => सर्वेषाम्+अपि पूर्वमेषा => पूर्वम्+एषा आनन्‍दमनुभूतवती। => आनन्‍दम्+अनुभूतवती। गृहमागत्‍य => गृहम्+आगत्‍य नास्ति। => न+अस्ति। तन्‍न => तत्+न शीघ्रमेव => शीघ्रम्+एव सहस्रमितमासीत्। => सहस्रमितम्+आसीत्। कथमपि => कथम्+अपि भृत्‍यमपि => भृत्‍यम्+अपि स्‍वयमेव => स्‍वयम्+एव सौन्‍दर्यमपि => सौन्‍दर्यम्+अपि लावण्‍यगर्वोऽपि => लावण्‍यगर्वः+अपि तामुपेत्‍य => ताम्+उपेत्‍य त्‍वमेवासि => त्‍वम्+एव+असि सैवास्मि। => सा+एव+अस्मि। पूर्वमहं => पूर्वम्+अहम् सहस्रमितमासीत्। => सहस्रमितम्+आसीत्। तच्‍च => तत्+च सर्वमपि => सर्वम्+अपि कण्‍ठाभरणं तु => कण्‍ठाभरणम्+ तु सामान्‍यमासीत्। => सामान्‍यम्+आसीत्। पुरतश्चायं कदम्‍बवृक्ष: => पुरतः+च+अयम्+ कदम्‍बवृक्ष: श्वेतांशुकावगुण्‍ठनेनाच्‍छादितवदनाम्‍बुजा => श्वेतांशुकावगुण्‍ठनेन+आच्‍छादितवदनाम्‍बुजा नववधूरिवानतमूर्धा => नववधूः+इव+अनतमूर्धा प्रसारितसुरभितसमीरस्तिष्ठति। => प्रसारितसुरभितसमीरः+तिष्ठति। अधस्‍ताद्दूर्वादलजालश्च => अधस्‍तात्+दूर्वादलजालः+च वायुश्चायं => वायुः+च+अयम् मातेव => माता+एव क्‍वचिच्‍च => क्‍वचित्+च अधुनैव => अधुना+एव त्‍वमचालय: => त्‍वम्+अचालय: साधुनापि => साधुना+अपि पुष्पाण्‍यपि => पुष्पाणि+अपि पादमामृशन् => पादम्+आमृशन् पुष्पावलोकनसंलग्‍नदृष्टिरस्मि। => पुष्पावलोकनसंलग्‍नदृष्टिः+अस्मि। इदानीमषि => इदानीम्+अषि स्‍मृतिश्चलचित्रवत् => स्‍मृतिः+चलचित्रवत् स्‍वकार्यव्‍यापृताऽसि। => स्‍वकार्यव्‍यापृता+असि। त्‍‍वरितमिव => त्‍‍वरितम्+इव क्षिप्रतायाममी => क्षिप्रतायाम्+अमी साटिकान्‍तमपि => साटिकान्‍तम्+अपि यथावदंसस्‍याधो => यथावदंसस्‍य+अधः नागच्‍छति। => न+आगच्‍छति। शृंगारोऽपि => शृंगारः+अपि निश्चितसमयात्‍पूर्वमेवागतोऽहं विद्यालयात्। => निश्चितसमयात्+पूर्वम्+एव+आगतः+अहम्+ विद्यालयात्। स्‍वागतमिव => स्‍वागतम्+इव बहिर्गच्‍छन्‍ती => बहिः+गच्‍छन्‍ती तवास्‍येऽरुचेरीषद्रुषश्च => तव+आस्‍ये+अरुचेः+ईषत्+द्रुषः+च किन्‍नु => किम्+नु प्रणयकोपोऽयं? => प्रणयकोपः+अयम्? परं नेत्रयोर्भावस्‍त्‍वयमेवासीत् => परम्+ नेत्रयोः+भावः+तु+अयम्+एव+आसीत् नेत्रयोर्भावस्‍त्‍वयमेवासीत् => नेत्रयोः+भावः+तु+अयम्+एव+आसीत् ‘कथमहं प्रतीये?’ => ‘कथम्+अहम्+ प्रतीये?’ त्‍वमधुनैव => त्‍वम्+अधुना+एव कदम्‍बशाखेदानीमपि => कदम्‍बशाखेदानीम्+अपि मनश्चानेकैभावैर्मधुरस्‍मृतिभिश्च => मनः+च+अनेकैभावैः+मधुरस्‍मृतिभिः+च सर्वमिदं => सर्वम्+इदम् कथञ्जातं => कथम्+जातम् तदवाच्‍यमस्ति। => तदवाच्‍यम्+अस्ति। सत्‍यमिदं => सत्‍यम्+इदम् यत्‍कापि => यत्+कापि मनुष्यमाकुलीकरोति। => मनुष्यम्+आकुलीकरोति। क्षणञ्च => क्षणम्+च किंचिद्वक्तुकाम: => किञ्चित्+वक्तुकाम: किंचिदपि => किञ्चित्+अपि नभस्‍युदितं => नभस्‍य+उदितम् नोद्यता:। => न+उद्यता:। वार्त्ताश्चाहं => वार्त्ताः+च+अहम् शब्‍दैरभिव्‍यक्तुं => शब्‍दैः+अभिव्‍यक्तुम् यच्‍च => यत्+च वक्तव्‍यमासीन्न => वक्तव्‍यम्+आसीत्+न शक्तोऽहं => शक्तः+अहम् अतस्‍त्‍वयि => अतः+त्वयि अनुपस्थितायामपि => अनुपस्थितायाम्+अपि किंचिन्नश्वरमिह => किञ्चित्+नश्वरम्+इह सत्‍यमिदं => सत्‍यम्+इदम् चेन्‍मयोक्तमपि => चेत्+मया+उक्तम्+अपि स्‍थास्‍यत्‍येव। => स्‍थास्‍यति+एव। कदाचित्तु => कदाचित्+तु कश्च => कः+च पूर्वमेवावगच्‍छसि => पूर्वम्+एव+अवगच्‍छसि यावदेव => यावत्+एव कथयितुमारभे => कथयितुम्+आरभे तावदेव => तावत्+एव मन्‍त्रमुग्धोऽभिचारप्रयोगस्‍तम्भितवागवृत्तिर्भवामि। => मन्‍त्रमुग्धः+अभिचारप्रयोगस्‍तम्भितवागवृत्तिः+भवामि। प्रतिहतमनोगतिर्जडीभूतोऽहं => प्रतिहतमनोगतिः+जडीभूतः+अहम् परितोऽवलोकयामि => परितः+अवलोकयामि चित्रमेवैतद् => चित्रम्+एव+एतद् तदाप्‍यमूर्तो => तदापि+अमूर्तो मूर्तयितुमातुर: => मूर्तयितुम्+आतुर: उत्‍सुकश्चापि। => उत्‍सुकः+च+अपि। वेणीमपसारयन्‍तीं => वेणीम्+अपसारयन्‍तीम् विद्यालयप्रांगणेऽहमपश्‍यम्। => विद्यालयप्रांगणे+अहम्+अपश्‍यम्। मादकमिवासीत्। => मादकम्+इव+आसीत्। नेत्रयोश्च => नेत्रयोः+च सगांभीर्यगगनमिवानन्‍तमासीत्। => सगांभीर्यगगनम्+इव+आनन्‍तम्+आसीत्। सानुशरीराच्‍च => सानुशरीरात्+च सुरभिरिव => सुरभिः+इव स्‍वच्‍छन्‍दताऽऽसीत्। => स्‍वच्‍छन्‍दता+आसीत्। दृष्ट्वैव => दृष्ट्वा+एव परदोषदर्शनप्रकतिर्न => परदोषदर्शनप्रकतिः+न व्‍यग्रोऽहं => व्‍यग्रः+अहम् त्‍वमूर्ध्‍वं => त्‍वम्+ऊर्ध्‍वम् मनश्चाधिकतरं => मनः+च+अधिकतरम् वैकल्‍यमन्‍वभवत्। => वैकल्‍यम्+अन्‍वभवत्। मामवलोकय:। => माम्+अवलोकय:। स्‍वमनोभावानेव => स्‍वमनोभावान्+एव नाशक्नुवम्। => न+अशक्नुवम्। त्‍वमेवाभीप्सितासि। => त्‍वम्+एव+अभीप्सिता+असि। दृष्टिपथादपगतायां => दृष्टिपथात्+अपगतायाम् व्‍यग्रतरोऽहं => व्‍यग्रतरः+अहम् तस्मिन्‍मे => तस्मिन्+मे केनानुभूतमिदम्? => केन+अनुभूतम्+इदम्? अहमुपनेत्रेण => अहम्+उपनेत्रेण दृष्टुमारभे => दृष्टुम्+आरभे ऋद्धोपनेत्रमपि => ऋद्धोपनेत्रम्+अपि नाशन्‍कवम्। => न+अशक्नुवम्। सौन्‍दर्यदृष्टेरेव => सौन्‍दर्यदृष्टेः+एव किमिदम्? => किम्+इदम्? अहन्‍तु => अहम्+तु दृष्टुमारब्‍धवान्। => दृष्टुम्+आरब्‍धवान्। मयैवमभिलाषिता, => मया+एवम्+अभिलाषिता, ज्ञातुमिदं => ज्ञातुम्+इदम् सतर्कोऽहमभवम्। => सतर्कः+अहम्+अभवम्। मादक्‍यमासीत्। => मादक्‍यम्+आसीत्। कथमागता => कथम्+आगता नाहं => न+अहम् दृष्ट्वापि => दृष्ट्वा+अपि चेदं => च+इदम् यच्‍चांचल्‍यं => यत्+चाञ्चल्‍यम् तत्त्‍वय्यासीत्। => तत्+त्वय्या+आसीत्। अमन्‍दीभूतमाकर्षणमासीत्ते => अमन्‍दीभूतम्+आकर्षणम्+आसीत्+ते अकुप्‍यमपि => अकुप्‍यम्+अपि तेनैव => तेन+एव सौन्‍दर्येणाकृष्टोऽस्मि। => सौन्‍दर्येणाकृष्टः+अस्मि। कश्चिदभाव => कश्चित्+अभावः इवानुभूत:। => इव+अनुभूत:। असत्‍यामपि => असत्‍याम्+अपि तवास्तित्‍वं => तव+अस्तित्‍वम् सहचरोऽभूत्। => सहचरः+अभूत्। मयाभीप्सिता => मया+अभीप्सिता कथमयं => कथम्+अयम् पारस्‍परिकोऽनुरागो => पारस्‍परिकः+अनुरागः अनुभवगम्‍यमिदं => अनुभवगम्‍यम्+इदम् तवाकर्षणेन => तव+आकर्षणेन मेऽहङ्कार:। => मे+अहङ्कार:। अतस्‍त्‍वं => अतः+त्वम् मयाऽभिलषितासि => मया+अभिलषिता+असि नेदं => न+इदम् स्‍वीकर्त्तुमुद्यतोऽहमभवम्। => स्‍वीकर्त्तुम्+उद्यतः+अहम्+अभवम्। युष्‍मादपसर्पितुमारब्‍धवान्। => युष्‍मात्+अपसर्पितुम्+आरब्‍धवान्। त्‍वमपि => त्‍वम्+अपि मय्यनुरक्तासी:। => मयि+अनुरक्ता+आसी:। कथमेतज्‍जातम्? => कथम्+एतत्+जातम्? नाद्यावधि => न+अद्यावधि ज्ञातमिदम्। => ज्ञातम्+इदम्। यत्त्वमपि => यत्+त्वम्+अपि सहैवागच्‍छाव। => सह+एव+आगच्‍छाव। अहमकथयम् => अहम्+अकथयम् ‘वर्णोऽयं मह्यं => ‘वर्णः+अयम्+ मह्यम्+ मह्यं रोचते।’ => मह्यम्+ रोचते।’ अपरेद्युश्च => अपरेद्युः+च तद्वर्णामेव => तद्वर्णाम्+एव त्‍वामपश्‍यम्। => त्‍वाम्+अपश्‍यम्। प्रियपुस्‍तकानामध्‍ययने => प्रियपुस्‍तकानाम्+अध्‍ययने त्‍वमन्‍यै: => त्‍वम्+अन्‍यै: विवादमपि => विवादम्+अपि सर्वमेवंविधेन => सर्वम्+एवंविधेन कृतं यदावयो: => कृतम्+ यत्+आवयो: यदावयो: => यत्+आवयो: केनाप्‍यवगतमिदम्। => केनापि+अवगतम्+इदम्। अनायासमेव => अनायासम्+एव कथमिदं => कथम्+इदम् अहसमहम्। => अहसम्+अहम्। शिशिरोऽयधुना => शिशिरः+अयम्+अधुना कथमवगम्‍यते? => कथम्+अवगम्‍यते? शैत्‍यमनुभूय => शैत्‍यम्+अनुभूय सरलतयाऽकृत्रिमव्‍यवहारेणैव => सरलतया+अकृत्रिमव्‍यवहारेण+एव मन्‍युमपाकर्त्तुं => मन्‍युम्+अपाकर्त्तुम् कृत्रिममप्‍यहं => कृत्रिमम्+अपि+अहम् परमेवङ्कृते => परम्+एवङ्कृते स्‍नेहश्चाधिकतरङ्गाभीर्यं => स्‍नेहः+च+अधिकतरङ्गाभीर्यम् मनोऽनुकूलमेव => मनः+अनुकूलम्+एव प्रेम्‍णोऽर्थ: => प्रेम्‍णः+अर्थ: किञ्चिद्दानं, => किञ्चित्+दानम्, यदानन्‍दमजस्रं, => यदा+आनन्‍दम्+अजस्रम्, तदुपभुंजस्‍व => तत्+उपभुंजस्‍व सर्वमिदं => सर्वम्+इदम् अन्‍येषामपि => अन्‍येषाम्+अपि सहानुभूतिमहमपश्‍यम, => सहानुभूतिम्+अहम्+अपश्‍यम, मनस्तु => मनः+तु निर्व्याजसहानुभूतिनाऽऽपूपूरितमासीत। => निर्व्याजसहानुभूतिना+आपूपूरितम्+आसीत्। प्रथममहं => प्रथमम्+अहम् वक्तुमिष्टवान् => वक्तुम्+इष्टवान् नाशक्नुवम्। => न+अशक्नुवम्। यदापि => यदा+अपि स्‍वपार्श्‍वोपविष्टां त्‍वामलोकयम्, => स्‍वपार्श्‍वोपविष्टाम्+ त्‍वाम्+अलोकयम्, त्‍वामलोकयम्, => त्‍वाम्+अलोकयम्, तदैव => तदा+एव किञ्चिद्वक्‍तव्‍यतेच्‍छेयमुत्थिता => किञ्चित्+वक्‍तव्‍यता+इच्‍छा+इयम्+उत्थिता त्‍वय्यपि => त्‍वयि+अपि कौतूहलं भावविशेषं => कौतूहलम्+ भावविशेषम्+ भावविशेषं वाहमपश्‍यम्। => भावविशेषम्+ वा+अहम्+अपश्‍यम्। वाहमपश्‍यम्। => वा+अहम्+अपश्‍यम्। मयैवेदमनुमतं => मया+एव+इदम्+अनुमतम् सत्‍यमेव => सत्‍यम्+एव आरुढसंशयोऽहं => आरुढसंशयः+अहम् त्‍वयापि => त्‍वया+अपि किंचिदुक्तम्। => किञ्चित्+उक्तम्। आसीत्तत्र => आसीत्+तत्र तस्मिन्‍नहनि => तस्मिन्+अहनि किंचिद्भणति => किञ्चित्+भणति चालिखाम। => च+अलिखाम। किमिदं => किम्+इदम् यत्‍प्रतिवाक्योपरान्‍तं => यत्+प्रतिवाक्योपरान्‍तम् अहमपि => अहम्+अपि चोपजातकौतूहल: => च+उपजातकौतूहल: दृष्टुमारब्‍धवान्। => दृष्टुम्+आरब्‍धवान्। तदैव => तदा+एव आवयोर्नेत्रव्‍यापारमिदमपश्‍यत् => आवयोः+नेत्रव्‍यापारम्+इदम्+अपश्‍यत् तस्मिंश्‍चैव => तस्मिन्+च+एव दृष्टेऽपराधिनमिवात्‍मानं मन्‍यमानो => दृष्टे+अपराधिनम्+इव+आत्‍मानम्+ मन्‍यमानः लज्‍जारक्तमुखोऽहमभवम्। => लज्‍जारक्तमुखः+अहम्+अभवम्। मस्‍तकपीडामहमनाटयम्। => मस्‍तकपीडाम्+अहम्+अनाटयम्। अपरेद्युस्‍त्‍वमपृच्‍छ: => अपरेद्युः+त्वम्+अपृच्‍छ: “तवाध्‍ययनं => “तव+अध्‍ययनम् सम्‍यग्‍वर्तते?” => सम्‍यक्+वर्तते?” एकमप्‍यक्षरं => एकम्+अपि+अक्षरम् नाधिगतम्। => न+अधिगतम्।" त्‍वं पुन: => त्‍वम्+ पुन: एकात्‍मीयभावेनोक्तवती => एकात्‍मीयभावेन+उक्तवती आवर्त्तनीयश्चाधुना। => आवर्त्तनीयः+च+अधुना। अस्‍वस्‍थोऽहं, => अस्‍वस्‍थः+अहम्, नैव => न+एव मनश्च। => मनः+च। परीक्षापि => परीक्षा+अपि मासान्‍तरमेव। => मासान्‍तरम्+एव। “अलमनया => “अलम्+अनया प्रथमन्‍तु => प्रथमम्+तु ”उक्त्‍वेदं निवर्तितवती => ”उक्त्‍वा+इदम्+ निवर्तितवती त्‍वं, => त्‍वम्+, परमहमिदमेवाचिन्‍तयम् => परम्+अहम्+इदम्+एव+अचिन्‍तयम् ‘यत्‍कीदृशी => ‘यत्+कीदृशी सहानुभूतिरियम्। => सहानुभूतिः+इयम्। विमलमासीत्, => विमलम्+आसीत्, व्‍यवहारश्चार्जवपूर्ण:। => व्‍यवहारः+च+आर्जवपूर्ण:। इदमेव => इदम्+एव कारणमासीत् => कारणम्+आसीत् यन्‍मया => यत्+मया आत्‍मनोऽहङ्कार: => आत्‍मनः+अहङ्कार: त्‍वयैवावनतीभवितव्‍या => त्‍वया+एव+अवनतीभवितव्‍या कृतनिश्चयोऽहं => कृतनिश्चयः+अहम् त्‍वमतिचिरं => त्‍वम्+अतिचिरम् प्रतीक्षामकरोरहञ्चैकमानन्‍दमुपभुक्‍तवान् => प्रतीक्षाम्+अकरोः+अहम्+च+एकम्+आनन्‍दम्+उपभुक्‍तवान् सशंकोऽहमभवम्। => सशंकः+अहम्+अभवम्। नैवं => न+एवम् यत्त्‍वयि => यत्+त्वयि ममानुरागोऽल्‍पतामभजत्। => मम+अनुरागः+अल्‍पताम्+अभजत्। सर्वदानुभूतदु:खैकवृत्तिर्जनोऽयं => सर्वदा+अनुभूतदु:खैकवृत्तिः+जनः+अयम् नेदं => न+इदम् यन्‍मय्यनुरक्तासि => यत्+मय्यनुरक्ता+असि त्‍वयापि => त्‍वया+अपि परमनुरागस्‍तथैव => परम्+अनुरागः+तथैव ध्रुवोऽवर्तत। => ध्रुवः+अवर्तत। ममागमनोत्‍सुका => मम+आगमनोत्‍सुका मार्गमवलोकय:। => मार्गम्+अवलोकय:। वदनमौदास्‍यमभजत् => वदनम्+औदास्‍यम्+अभजत् कोपोऽपि => कोपः+अपि त्‍वामधिचकार। => त्‍वाम्+अधिचकार। मय्यागते => मय्यि+आगते सत्‍वरमेव => सत्‍वरम्+एव वक्तुमारब्‍धम्। => वक्तुम्+आरब्‍धम्। स्‍वयमेवादर्शय:। => स्‍वयम्+एव+आदर्शय:। अन्‍येश्‍छात्रै: => अन्‍येः+छात्रै: सूचितमिदमपि => सूचितम्+इदम्+अपि किमिदमासीत्? => किम्+इदम्+आसीत्? कदापि => कदा+अपि चावयोर्मध्‍ये => च+आवयोः+मध्‍ये विवादोऽभूत्, => विवादः+अभूत्, विच्छिन्‍नं प्रणयसूत्रं => विच्छिन्‍नम्+ प्रणयसूत्रम्+ प्रणयसूत्रं परमनन्‍तरन्तु.........। => प्रणयसूत्रम्+ परम्+अनन्‍तरम्+तु.........। परमनन्‍तरन्तु.........। => परम्+अनन्‍तरम्+तु.........। अनन्‍तरन्‍तु => अनन्‍तरम्+तु तयोर्ग्रन्थिरेका => तयोः+ग्रन्थिः+एका परस्‍परसंघर्षणसमुद्भूतस्‍वननमपि => परस्‍परसंघर्षणसमुद्भूतस्‍वननम्+अपि महानसेऽसि => महानसे+असि स्‍मृतिश्च => स्‍मृतिः+च कदम्‍बशाखाऽधुनापि => कदम्‍बशाखा+अधुना+अपि पुष्‍पाण्‍यपि => पुष्‍पाणि+अपि नाधिकं => न+अधिकम् दशवादनमात्रमेव। => दशवादनमात्रम्+एव। दारुणोऽयं => दारुणः+अयम् गृहञ्चागत्‍य => गृहम्+च+आगत्‍य यतोऽत्र => यतः+अत्र एवाधिका => एव+अधिका मनस्‍यनेकानि => मनसि+अनेकानि इवागच्‍छन्ति। => इव+आगच्‍छन्ति। चाहमात्‍मानं => च+अहम्+आत्‍मानम् परोक्षनिर्देशकस्‍येंगितै: => परोक्षनिर्देशकस्‍य+इङ्गितै: एवमेव => एवम्+एव सहसैव => सहसा+एव तस्‍याञ्च => तस्‍याम्+च क्षणमेकम्। => क्षणम्+एकम्। अभिव्‍यक्तेर्मानवसुलभतृष्‍णा => अभिव्‍यक्तेः+मानवसुलभतृष्‍णा नापयाति। => न+अपयाति। कुण्‍ठामपाकर्तुं => कुण्‍ठाम्+अपाकर्तुम् किञ्चिल्‍लेखितुमेवारभे। => किञ्चित्+लेखितुम्+एव+आरभे। आसायन्‍तु => आसायम्+तु क्‍वचिद्रक्तपरीक्षा, => क्‍वचित्+रक्तपरीक्षा, क्‍वचिच्‍च => क्‍वचित्+च कुत्राहमासम्। => कुत्र+अहम्+आसम्। कथयन्‍त्‍यपि => कथयन्ति+अपि कुत्रचिदन्‍यत्रैव => कुत्रचित्+अन्‍यत्र+एव गृहमागच्‍छामि => गृहम्+आगच्‍छामि अस्तित्‍वमेव => अस्तित्‍वम्+एव कोऽस्मि? => कः+अस्मि? कांश्चिच्‍छात्रान् => कांश्चित्+छात्रान् करोम्‍येतत्‍सर्वम्। => करोमि+एतत्+सर्वम्। येभ्‍यश्च => येभ्‍यः+च सर्वेयं तपश्चर्या => सर्वा+इयम्+ तपश्चर्या किं चिन्‍तयन्ति? => किम्+ चिन्‍तयन्ति? भार्यापि => भार्या+अपि कामं न => कामम्+ न परं निमीलिताक्षा => परम्+ निमीलिताक्षा निद्रामभिनयत्‍येव। => निद्राम्+अभिनयति+एव। ममास्तित्‍वमेव => मम+अस्तित्‍वम्+एव कदाचिद्यदि => कदाचित्+यदि “त्‍वान्‍तु => “त्‍वाम्+तु सर्वदैवमेव => सर्वदा+एवमेव रुग्‍णमेव => रुग्‍णम्+एव नैकदिन-रोगोऽयम्। => नैकदिनरोगः+अयम्। अहन्‍तु => अहम्+तु गण्‍डूषं कुरु। => गण्‍डूषम्+ कुरु। कदाचिद्दीयतेऽपि- => कदाचित्+दीयते+अपि यामहं => याम्+अहम् इदानीन्‍तु => इदानीम्+तु “औषधं तु => “औषधम्+ तु भक्षयितुं शक्‍नोमि => भक्षयितुम्+ शक्‍नोमि परमेतद्बाष्‍पक्रियाकलापं तु => परम्+एतत्+वाष्‍पक्रियाकलापम्+ तु कर्त्तुं न => कर्त्तुम्+ न पितामहमेकं => पितामहम्+एकम् सर्वस्‍यैव => सर्वस्‍य+एव आसीत्‍स:। => आसीत्+सः। जातस्‍तदा => जातः+तदा गृहाद्वहि: => गृहात्+बहि: एकस्‍तस्‍मै => एकः+तस्‍मै चेज्जलमानयेत् => चेत्+जलम्+आनयेत् भोजनञ्च। => भोजनम्+च। पितामहीमहं कथयन्‍तीं => पितामहीम्+अहम्+ कथयन्‍तीम्+ कथयन्‍तीं श्रुतवान् => कथयन्‍तीम्+ श्रुतवान् “मरणकालस्‍तु => “मरणकालः+तु परिपाको वर्त्तते।” => परिपाकः+ वर्त्तते।” चेदमवाक् => च+इदम्+अवाक् भार्यापि => भार्या+अपि प्रतिवेशिनो ननु => प्रतिवेशिनः+ ननु सहानुभूतिं प्रादर्शयन् => सहानुभूतिम्+ प्रादर्शयन् परं पितामह्या: => परम्+ पितामह्या: परोक्षमेव। => परोक्षम्+एव। चेच्‍छृणुयात् => चेत्+शृणुयात् “प्रतिवेशिनो यद्येवं => “प्रतिवेशिनः+ यदि+एवम्+ यद्येवं सहानुभूतिवन्‍त: => यदि+एवम्+ सहानुभूतिवन्‍त: संवेदनशीलाश्च => संवेदनशीलाः+च कुर्वन्‍त्‍वस्‍य => कुर्वन्ति+अस्‍य एवास्‍य => एव+अस्‍य दग्‍धमुखश्चारयेत्-”............ => दग्‍धमुखः+चारयेत्” स्‍वरस्‍तस्‍या: => स्‍वरः+तस्‍या: अहमेवास्मि => अहम्+एव+अस्मि यैवं => या+एवम् सेवापरास्मि। => सेवापरा+अस्मि। मुखमपि => मुखम्+अपि किमयमकरोत्। => किम्+अयम्+अकरोत्। मेऽद्यावधि।” => मे+अद्यावधि।” किं जीवनस्‍य => किम्+ जीवनस्‍य सिद्धान्‍तो नियोज्‍यते। => सिद्धान्‍तः+ नियोज्‍यते। स्‍वयमेव => स्‍वयम्+एव दृष्टवानसि? => दृष्टवान्+असि? इतिहासोऽन्‍यस्मिन्‍नेव => इतिहासः+अन्‍यस्मिन्+एव पुनरावर्त्तते => पुनः+आवर्त्तते श्रुतमेव, => श्रुतम्+एव, परमधुना => परम्+अधुना प्रत्‍यक्षमनुभवामि। => प्रत्‍यक्षम्+अनुभवामि। सोऽस्मिन्‍नेव => सः+अस्मिन्+एव सम्‍मुखमायाति। => सम्‍मुखम्+आयाति। निकृष्टतममेव => निकृष्टतमम्+एव अस्‍मादधिकं => अस्‍मात्+अधिकम् यौवनमपि => यौवनम्+अपि नातिक्रान्‍तम्। => न+अतिक्रान्‍तम्। सेवानियुक्तोऽस्मि, => सेवानियुक्तः+अस्मि, चावकाशकाल:। => च+अवकाशकाल:। एवोपेक्षा। => एव+उपेक्षा। मनोऽपि => मनः+अपि जरानिक्षेपितोऽस्मि- => जरानिक्षेपितः+अस्मि पश्‍येदानीम्--------” => पश्‍य+इदानीम्” मामाकारयति => माम्+आकारयति इदानीन्‍तु => इदानीम्+तु तन्‍नामापि => तन्‍नाम्+अपि तेनैव => तेन+एव अन्‍येऽपि => अन्‍ये+अपि नाम्‍नाऽऽकारयति। => नाम्‍ना+आकारयति। एवासम्। => एव+आसम्। जीवनमपश्‍यम्, => जीवनम्+अपश्‍यम्, जीवनन्‍तु => जीवनम्+तु तस्‍मादपि => तस्‍मात्+अपि पितामहस्‍तु => पितामहः+तु वर्षमेव => वर्षम्+एव तस्‍यामुपेक्षायामजीवत्। => तस्‍याम्+उपेक्षायाम्+अजीवत्। पूर्वार्द्धमेव => पूर्वार्द्धम्+एव पश्‍यन्‍तोऽतिष्ठाम। => पश्‍यन्‍तः+अतिष्ठाम। वारमस्ति => वारम्+अस्ति पुनरावर्तते। => पुनः+आवर्तते। जायतेऽथवा => जायते+अथवा तस्‍यामत्‍याचारो => तस्‍याम्+अत्‍याचारः पुरुषश्चेत् => पुरुषः+चेत् सर्वेषामुपहासपात्रं => सर्वेषाम्+उपहासपात्रम् चेष्टे। => च+इष्टे। धूमिलमेव => धूमिलम्+एव जीर्णशीर्णामतिप्राचीनां => जीर्णशीर्णाम्+अतिप्राचीनाम् जीवनमपि => जीवनम्+अपि पाण्‍डुलिपिरिवैव => पाण्‍डुलिपिः+इव+एव कीटावलीढाश्च। => कीटावलीढाः+च। मसिरपि। => मसिः+अपि। अक्षराण्‍येव => अक्षराणि+एव दृश्‍यन्‍तेऽवगम्‍यन्‍ते => दृश्‍यन्‍ते+अवगम्‍यन्‍ते नैकमपि => न+एकम्+अपि पूर्णवाक्‍यमधिगम्‍यते। => पूर्णवाक्‍यम्+अधिगम्‍यते। तान्‍येवाक्षराण्‍याश्रित्‍य => तानि+एव+अक्षराणि+आश्रित्‍य चेष्टे। => च+इष्टे। तैर्वाक्‍यैश्च => तैः+वाक्‍यैः+च परं हस्‍तागतास्‍ते => परम्+ हस्‍तागताः+ते हस्‍तागतास्‍ते => हस्‍तागताः+ते ध्‍वनिं कुर्वाणा: => ध्‍वनिम्+ कुर्वाणा: चूर्णचूर्णिताऽध: => चूर्णचूर्णिता+अध: यथाश्रुतं स्‍वप्रयाणकाले => यथाश्रुतम्+ स्‍वप्रयाणकाले दीर्घं दीर्घं => दीर्घम्+ दीर्घम्+ दीर्घं श्वासं => दीर्घम्+ श्वासम्+ श्वासं मुमोच। => श्वासम्+ मुमोच। कालकरालप्रहारैस्‍तु => कालकरालप्रहारैः+तु उत्‍कट-जिजीविषाऽपि => उत्‍कटजिजीविषा+अपि छिन्‍नमूलविटपीव => छिन्‍नमूलविटपी+इव यदाऽपश्‍यम् => यदा+अपश्‍यम् जीवनस्‍तु => जीवनः+तु सन्दिग्‍धमेवासीत्। => सन्दिग्‍धम्+एव+आसीत्। एकाधिकपंचाशद्वर्षवयस्‍येव => एकाधिकपंचाशद्वर्षवयसि+एव दुर्दशा...........शरीरं ककंलमात्रम्.............. => दुर्दशा...........शरीरम्+ ककंलमात्रम्.............. निर्मांसं ........नीरुधिरञ्च। => निर्मांसम्+ ........नीरुधिरम्+च। ........नीरुधिरञ्च। => ........नीरुधिरम्+च। गहराविव। => गहरौ+इव। केशाश्च => केशाः+च हिमधवलचीनसूत्रमिव। => हिमधवलचीनसूत्रम्+इव। तस्‍यायु: => तस्‍य+आयु: विश्वासमेव => विश्वासम्+एव नासीत्। => न+आसीत्। यदेवमल्‍पवयसि => यत्+एवम्+अल्‍पवयसि इतीमामेव => इति+इमाम्+एव सुखदप्रकरीव => सुखदप्रकरी+इव इवागता => इव+आगता तदन्‍यत्। => तत्+अन्‍यत्। तावदेवापश्‍यम्। => तावत्+एव+अपश्‍यम्। निकटमेवासीत्। => निकटम्+एव+आसीत्। बीजबिन्‍द्वादयस्‍त्‍वन्‍ये => बीजबिन्‍द्वादयः+त्वम्+ये रहस्‍यमेव => रहस्‍यम्+एव चायपानन्‍तु => चायपानम्+तु अतिरुचिकरमासीत्। => अतिरुचिकरम्+आसीत्। यत्राप्‍येकदा => यत्रापि+एकदा तत्‍स्‍थानमेव => तत्+स्थानम्+एव स्‍वादस्‍तु => स्‍वादः+तु भावाश्रितोऽधिकतरम्। => भावाश्रितः+अधिकतरम्। गृहमेव => गृहम्+एव नासीत्, => न+आसीत्, गृहन्‍तु => गृहम्+तु चालम्‍बते। => च+आलम्‍बते। परमत्र => परम्+अत्र किमबोधाम। => किम्+अबोधाम। व्‍यवहर्त्तुमवाञ्छत्, => व्‍यवहर्त्तुम्+अवाञ्छत्, तत्‍कर्त्तुमशक्‍नोत्। => तत्‍कर्त्तुम्+अशक्‍नोत्। चानुभूय => च+अनुभूय यदाध्ययनम् => यदा+अध्ययनम् सर्वमुत्तरदायित्‍वं => सर्वम्+उत्तरदायित्‍वम् तातस्‍तु => तातः+तु सर्वदैवमेव => सर्वदा+एवमेव परमद्यापि => परम्+अद्यापि गौरवगुणगानस्‍तु” => गौरवगुणगानः+तु” मातामहस्‍यैव => मातामहस्‍य+एव प्रचलितमत्र => प्रचलितम्+अत्र कस्‍यचिदपि => कस्‍यचित्+अपि नासहत। => न+असहत। तस्‍यैव => तस्‍य+एव स्‍वप्रतिष्ठायाश्च => स्‍वप्रतिष्ठायाः+च संघर्षरतोऽभवत्। => संघर्षरतः+अभवत्। तस्मिन्‍नेव => तस्मिन्+एव दीनामसहायां => दीनाम्+असहायाम् चावस्‍थामवलोक्‍य => च+अवस्‍थाम्+अवलोक्‍य प्रश्रयमयच्‍छत्। => प्रश्रयम्+अयच्‍छत्। चासहायदर्शकमात्रो => च+असहायदर्शकमात्रः आत्‍मयन्‍त्रणामेव => आत्‍मयन्‍त्रणाम्+एव अशक्‍यैव => अशक्‍य+एव स्‍वशिरस्‍ताडयति => स्‍वशिरः+ताडयति कदाचिच्‍च => कदाचित्+च स्‍वशरीरमेव => स्‍वशरीरम्+एव औषधमपि => औषधम्+अपि मात्रामवर्धयत्। => मात्राम्+अवर्धयत्। उन्‍मादस्‍तु => उन्‍मादः+तु तस्मिन्नेव => तस्मिन्+एव चोन्‍मादे => च+उन्‍मादे जीवनमेव => जीवनम्+एव विराममगात्। => विरामम्+अगात्। स्‍वभ्रातृजमरोदीत्, => स्‍वभ्रातृजम्+अरोदीत्, स्‍वभ्रातरञ्च, => स्‍वभ्रातरम्+च, स्‍वजामातरञ्च। => स्‍वजामातरम्+च। कोऽपि => यः+अपि सर्वेषामेतेषां => सर्वेषाम्+एतेषाम् नासीत्। => न+आसीत्। लीलामपश्‍यम्। => लीलाम्+अपश्‍यम्। चलचित्रमिवाधुनापि => चलचित्रम्+इव+अधुना+अपि नीडश्च => नीडः+च मेऽधुनाऽऽमेऽधुना........’ => मे+अधुना+मे+अधुना" हृदयमेवास्‍पृशत्। => हृदयम्+एव+अस्‍पृशत्। तदाहं => तदा+अहम् यदेवं => यत्+एवम् आत्‍मानमेव => आत्‍मानम्+एव सोऽपि => सः+अपि स्‍वमनोभावमेवाभिव्‍यक्‍तवान्। => स्‍वमनोभावम्+एव+अभिव्‍यक्‍तवान्। अद्याहं => अद्य+अहम् नीडश्च? => नीडः+च? आत्‍मानमेव => आत्‍मानम्+एव तृणमिव => तृणम्+इव पितृचरणास्‍तु => पितृचरणाः+तु तदोपेक्षिता => तदा+उपेक्षिता नासीत्! => न+आसीत्! परमहम्....... => परम्+अहम् परमहन्‍तु => परम्+अहम्+तु अधुनैव => अधुना+एव तृणीकृतोऽस्मि => तृणीकृतः+अस्मि पुनरावर्तते। => पुनः+आवर्तते। यत्‍नशीलोऽस्मि। => यत्‍नशीलः+अस्मि। जनोऽयं => जनः+अयम् चोद्गुद्धवान्। => च+उद्बुद्धवान्। कदाचिदसह्यं => कदाचित्+असह्यम् तापमपि => तापम्+अपि नेदमवाबोधम्। => न+इदम्+अवाबोधम्। तेजश्च => तेजः+च तापश्च => तापः+च समवायोऽयं => समवायः+अयम् जीवनमिव => जीवनम्+इव तापमेव => तापम्+एव तापत्रयमिदम्। => तापत्रयम्+इदम्। त्‍वमेव => त्‍वम्+एव कुतोऽहमागत => कुतः+अहम्+आगतः नैर्जन्‍यमेव => नैर्जन्‍यम्+एव सत्‍स्‍वपि => सत्सु+अपि धूलिमयमुटजाङ्गनम्, => धूलिम्+अयम्+उटजाङ्गनम्, रेणुमयो वातस्‍तापोद्वहोऽयं => रेणुमयः+ वातः+तापोद्वहः+अयम्+ वातस्‍तापोद्वहोऽयं सर्वमिदं => वातः+तापोद्वहः+अयम्+ सर्वम्+इदम् सर्वमिदं => सर्वम्+इदम् स्‍पन्‍दरहितमिव। => स्‍पन्‍दरहितम्+इव। जिगमिषुरन्‍यत्र => जिगमिषुः+अन्‍यत्र यथात्र => यथा+अत्र सर्वतस्‍तथैव => सर्वतः+तथैव तानन्‍वधावम्। => तान्+अन्‍वधावम्। उड्डीयेतस्‍ततो => उड्डीयेतः+ततः भृशमाचकर्षु:। => भृशम्+आचकर्षु:। चपलबालेव => चपलबाला+इव हरिताऽम्‍बरा => हरिता+अम्‍बरा स्‍वच्‍छन्‍दञ्च => स्‍वच्‍छन्‍दम्+च कीदृक्‍सुखमन्‍वभवम्। => कीदृक्+सुखम्+अन्‍वभवम्। गायनमपि => गायनम्+अपि मनोविनोदमपि। => मनोविनोदम्+अपि। तत्रासम् => तत्र+आसम् क्‍वात्र => क्‍व+अत्र चास्मि => च+अस्मि लघुकालश्च => लघुकालः+च क्षणिकवायुरिवागत्‍य => क्षणिकवायुः+इव+आगत्‍य तापमिवोररीकृत्‍य। => तापम्+इव+उररीकृत्‍य। परमवचेतनं => परम्+अवचेतनम् तत्‍सौन्‍दर्यमेव => तत्‍सौन्‍दर्यम्+एव यन्‍त्रचलितमिव => यन्‍त्रचलितम्+इव कलमिव => कलम्+इव त्‍वामपश्‍यम्। => त्‍वाम्+अपश्‍यम्। मृगनयनयोस्‍ते => मृगनयनयोः+ते यदार्जवं, => यदा+आर्जवम्, य‍त्‍कल्पितमासीत् => यत्+कल्पितम्+आसीत् नाद्य => न+अद्य दृष्टिपथमायाति। => दृष्टिपथम्+आयाति। पुनस्‍तदेवाग्नि: => पुनः+तदेव+अग्नि: जुगुप्सामात्रमेव => जुगुप्सामात्रम्+एव इवाग्‍ने: => इव+अग्‍ने: मनस्‍तापमेव => मनः+तापम्+एव “धूम्रपानोऽयं => “धूम्रपानः+अयम् पुनस्‍तदेव, => पुनः+तदेव, जनोऽयं => जनः+अयम् पतिर्मे => पतिः+मे कोऽचिन्‍तयत्?” => कः+अचिन्‍तयत्?” परमिदमेव => परम्+इदम्+एव सौन्‍दर्यमिदं => सौन्‍दर्यम्+इदम् देहाश्रितमेव => देहाश्रितम्+एव सौन्‍दर्यपिपासेयं => सौन्‍दर्यपिपासा+इयम् नाद्यापि => न+अद्यापि अघृतमेव => अघृतम्+एव भागस्‍यैव => भागस्‍य+एव विडम्‍बनेयम्। => विडम्‍बना+इयम्। नाद्यापि => न+अद्यापि मृगतृष्‍णेव => मृगतृष्‍णा+इव सर्वमेव => सर्वम्+एव कर्णावपि => कर्णौ+अपि संगीतमिव => संगीतम्+इव अन्‍धत्‍वमेव => अन्‍धत्‍वम्+एव इच्‍छत्‍यद्य। => इच्‍छति+अद्य। इदमेव => इदम्+एव हृदयमिदम्। => हृदयम्+इदम्। जीवनमनेनैव। => जीवनम्+अनेन+एव। ‘द्वावेव => ‘द्वौ+एव सुखमेधेते => सुखम्+एधेते यश्च => यः+च नाहं => न+अहम् चेव => च+इव त्रिशङ्कुरिव => त्रिशङ्कुः+इव निलम्‍बमानोऽनालम्‍बो => निलम्‍बमानः+अनालम्‍बः व्‍यथामावहामि। => व्‍यथाम्+आवहामि। कर्णप्रहारोऽयं => कर्णप्रहारः+अयम् शिरोवेदनामेव => शिरोवेदनाम्+एव ध्‍वनिमेव। => ध्‍वनिम्+एव। इवावरुद्ध:। => इव+अवरुद्ध:। गृहान्निर्गत्‍य => गृहात्+निर्गत्‍य हास्‍यञ्च => हास्‍यम्+च अधरयोरुपस्‍थाप्‍य => अधरयोः+उपस्‍थाप्‍य कञ्चिदन्‍यदिव => कञ्चित्+अन्‍यत्+इव कथमिमे => कथम्+इमे मूर्खोऽहम्। => मूर्खः+अहम्। मूर्खोऽहम्। => मूर्खः+अहम्। व्‍यवहारपटुरयं => व्‍यवहारपटुः+अयम् श्रुत्‍वाऽऽह्वानं तव => श्रुत्‍वा+आह्वानम्+ तव चलैकाकी => चल+एकाकी चलैकाकी => चल+एकाकी चलैकाकी => चल+एकाकी अग्निमेव => अग्निम्+एव परिणयपाशबद्धोऽहं => परिणयपाशबद्धः+अहम् अपरोऽयमासीत् => अपरः+अयम्+आसीत् शिखेयं => शिखा+इयम् अपरमिव => अपरम्+इव जीवनमुद्भावयिष्‍यति। => जीवनम्+उद्भावयिष्‍यति। किमभूत्। => किम्+अभूत्। धूमश्च => धूमः+च नार्य्युपब्रूते => नारी+उपब्रूते आयुष्‍मानस्‍तु => आयुष्‍मान्+अस्‍तु पतिरेधन्‍तां => पतिः+एधन्‍ताम् सप्तपदी-संस्‍कारोऽयमासीत्। => सप्तपदीसंस्‍कारः+अयम्+आसीत्। पत्‍युरायुष्‍यकामनेयं => पत्‍युः+आयुष्‍यकामना+इयम् आत्‍मनोऽपि => आत्‍मनः+अपि जिजीविषामभिव्‍यनक्ति। => जिजीविषाम्+अभिव्‍यनक्ति। तत्ते। => तत्+ते। पीडितोऽहम् => पीडितः+अहम् पर्यङ्कमेवाधिशयानोऽस्मि। => पर्यङ्कम्+एव+अधिशयानः+अस्मि। कमाह्वयामि, => कम्+आह्वयामि, कमाह्वयामि? => कम्+आह्वयामि? पीडानिवारकलेपमवलेपयामि => पीडानिवारकलेपम्+अवलेपयामि नाहं => न+अहम् द्रष्टुक्षमोऽधुना, => द्रष्टुक्षमः+अधुना, ध्‍वनिस्‍तु => ध्‍वनिः+तु पूर्ववदेव => पूर्ववत्+एव वक्तुमारभते, => वक्तुम्+आरभते, मृतोऽयम्, => मृतः+अयम्, अधुनापि => अधुना+अपि यदवकाशोऽद्य => यत्+अवकाशः+अद्य करणीयं वर्तते => करणीयम्+ वर्तते स्‍वर्गादवतीर्य => स्‍वर्गात्+अवतीर्य चेन्‍मृतस्‍त्‍वं => चेत्+मृतः+त्वम् सन्‍तोषस्‍तु => सन्‍तोषः+तु सौख्‍यमासीत्। => सौख्‍यम्+आसीत्। अधुनापि => अधुना+अपि किमत्रास्ति => किम्+अत्र+अस्ति दैन्‍यमेव। => दैन्‍यम्+एव। कङ्कालवद्वपुस्‍ते।” => कङ्कालवत्+वपुः+ते। नास्ति => न+अस्ति स्‍वमधुरशब्‍दैस्‍तु => स्‍वमधुरशब्‍दैः+तु वेदनान्‍तु => वेदनाम्+तु सपटपटा-शब्‍दं किमपि => सपटपटाशब्‍दम्+ किमपि अशिष्टं जल्‍पन्‍ती => अशिष्टम्+ जल्‍पन्‍ती “आयुष्‍मानस्‍तु => “आयुष्‍मानः+तु इयमेव => इयम्+एव किमभूत् => किम्+अभूत् एवमवगम्‍यते => एवम्+अवगम्‍यते संध्‍येयं => संध्‍या+इयम् जलतैलयोरिव => जलतैलयोः+इव मेलनमावयो:। => मेलनम्+आवयो:। तदधुना => तत्+अधुना दुर्गन्‍धमिव => दुर्गन्‍धम्+इव मामात्‍मीयमकरोत्। => माम्+आत्‍मीयम्+अकरोत्। कण्‍टकमिव => कण्‍टकम्+इव किमभीप्सितम्। => किम्+अभीप्सितम्। नष्टप्रायमिव => नष्टप्रायम्+इव कर्णयोरापतति- => कर्णयोः+आपतति- “इमॉंल्‍लाजानावपाम्‍यग्नौ => “इमान्+लाजान्+आवपामि+अग्नौ तदग्निरनुमन्‍यतामिय => तदग्निः+अनुमन्‍यताम्+इय इत्‍येवावशिष्टम्। => इति+एव+अवशिष्टम्। सर्वमग्निनेव => सर्वम्+अग्निना+इव मुहुर्मुहुरेतदेव => मुहुः+मुहुः+एतत्+एव मनोऽरुज्‍यते => मनः+अरुज्‍यते प्राणेभ्‍योऽपि => प्राणेभ्‍यः+अपि किमिदमेव => किम्+इदम्+एव शब्‍दैर्व्‍यक्‍तं => शब्‍दैः+व्यक्‍तम् नाधुनापि => न+अधुना+अपि जनयित्‍वापि => जनयित्‍वा+अपि नावागच्‍छत् => न+अवागच्‍छत् अस्‍मज्‍जीवनवल्‍लरीमभिषिच्‍य => अस्‍मज्‍जीवनवल्‍लरीम्+अभिषिंच्‍य कीदृशोऽन्‍तर:। => कीदृशः+अन्‍तर:। परस्‍पराकर्षणवर्धनेप्‍सा => परस्‍पराकर्षणवर्धना+ईप्‍सा जीवनमपेक्ष्‍यते। => जीवनम्+अपेक्ष्‍यते। सन्देहोऽयमज्ञानस्‍यैव => सन्देहः+अयम्+अज्ञानस्‍य+एव सन्‍देहोऽयम् => सन्‍देहः+अयम् पुनस्‍तदेवाग्नि:। => पुनः+तदेव+अग्नि:। संस्‍मरणमात्रमेव => संस्‍मरणमात्रम्+एव जीवनमेव => जीवनम्+एव सत्‍यजीवनमस्ति। => सत्‍यजीवनम्+अस्ति। सस्मितमिवोद्दीप्तचक्रवाकोर: => सस्मितम्+इव+उद्दीप्तचक्रवाकोर: मोहकमेकं => मोहकम्+एकम् वायुरपि => वायुः+अपि विटकङ्कविटपिनश्च => विटकङ्कविटपिनः+च रसालाद्याश्चाटुकारविटा => रसालाद्याः+चाटुकारविटा तत्‍सेवा‍ञ्चिकीर्षव: => तत्‍सेवाम्+चिकीर्षव: सर्वतोऽवनतशिरोभि: => सर्वतः+अवनतशिरोभि: प्रचलितपल्लवैश्च => प्रचलितपल्लवैः+च एवासीत् => एव+आसीत् इन्‍दुकलेव => इन्‍दुकला+इव मन्‍मथारिरिव => मन्‍मथारिः+इव स्‍वर्णावरणवेष्टितास्‍तत्र => स्वर्णावरणवेष्टिताः+तत्र श्लोकाश्चाप्‍युत्‍कीर्णा:। => श्लोकाः+च+अपि+उत्‍कीर्णा:। चासीत् => च+आसीत् नातिदूरमेव => न+अतिदूरम्+एव प्रतिमैका। => प्रतिमा+एका। प्राङ्गणमपि => प्राङ्गणम्+अपि दृष्टिरवलोक्‍यते => दृष्टिः+अवलोक्‍यते राज्‍यञ्चैश्वर्यस्‍य। => राज्‍यम्+च+ऐश्वर्यस्‍य। इदानीन्‍तु => इदानीम्+तु पट्टशिष्‍यमतिरिच्‍य => पट्टशिष्‍यम्+अतिरिच्‍य सर्वेऽन्‍ये => सर्वे+अन्‍ये कुशसंस्‍तराण्‍यधिशयाना => कुशसंस्‍तराणि+अधिशयाना नित्‍यमेव => नित्‍यम्+एव कदाचित्‍संकीर्तनं => कदाचित्+संकीर्तनम् कदाचिच्च => कदाचित्+च श्रद्धान्विताश्च => श्रद्धान्विताः+च प्रसादञ्च => प्रसादम्+च गृहीत्‍वाऽऽत्‍मन: => गृहीत्‍वा+आत्‍मन: धन्‍याश्च => धन्‍याः+च परमधुनापि => परम्+अधुना+अपि शेखरस्‍तत्र। => शेखरः+तत्र। प्रियेव => प्रिया+एव क्‍वचिदन्‍यत्र => क्‍वचित्+अन्‍यत्र स्‍मृतयस्‍तन्‍मनो => स्‍मृतयः+तन्‍मनः चातीतस्‍मृतयश्चलचित्रवत् => च+अतीतस्‍मृतयः+चलचित्रवत् कथमयं => कथम्+अयम् कालोऽहर्निशं => कालः+अहर्निशम् लोकेऽष्टापदे => लोके+अष्टापदे शारैरिव => शारैः+इव नित्‍यनियतिर्द्यूतात्‍मकं => नित्‍यनियतिः+द्यूतात्‍मकम् सितैश्च => सितैः+च प्रतिक्षणमहो => प्रतिक्षणम्+अहो किमप्‍याग्रह: => किमपि+आग्रह: शून्‍यञ्च => शून्‍यम्+च आसीदयं => आसीत्+अयम् वद्धोष्‍णीशाश्‍च => वद्धोष्‍णीशाः+च कदाचिच्‍च => कदाचित्+च उच्‍चैर्वदति => उच्‍चैः+वदति “गृहाणेदं => “गृहाण+इदम् गृहाणेदं => गृहाण+इदम् द्विपणकमात्रञ्च => द्विपणकमात्रम्+च अत्‍यल्‍पार्घमेतत् => अत्‍यल्‍पार्घम्+एतत् क्‍वान्‍यत्र => क्‍व+अन्‍यत्र क्‍वचिच्‍च => क्‍वचित्+च क्‍वचिच्‍च => क्‍वचित्+च इवासन्। => इव+आसन्। तदैव => तदा+एव कौतुहलमभूदेकम्। => कौतुहलम्+अभूत्+एकम्। पुरुषास्‍तत्र => पुरुषाः+तत्र “कोऽयं, => “कः+अयम्, कोऽयं, => कः+अयम्, कस्‍यायं => कस्‍य+अयम् ध्‍वनिरयं => ध्‍वनिः+अयम् एतस्मिन्‍नेवासरे => एतस्मिन्+एव+अवसरे साधुस्‍तत्र => साधुः+तत्र जनसम्‍मर्देनावृतो => जनसम्‍मर्देन+आवृतः धेनुविसृष्टवत्‍स => धेनुविसृष्टवत्+सः तद्विषयेऽऽवादीत् => तद्विषये+अवादीत् कोप्‍ययं विस्‍मृतगृहपथो => कोऽपि+अयम्+ विस्‍मृतगृहपथः+ विस्‍मृतगृहपथो दारकोऽस्ति। => विस्‍मृतगृहपथः+ दारकः+अस्ति। दारकोऽस्ति। => दारकः+अस्ति। पृष्टश्च => पृष्टः+च किञ्चिदपि => किञ्चित्+अपि रोदित्‍येव, => रोदिति+एव, मुखमप्‍यस्‍य => मुखम्+अपि+अस्‍य नेदमपि => न+इदम्+अपि कोऽस्‍य => कः+अस्‍य साधुश्च => साधुः+च यावत्तं => यावत्+तम् स्‍वाङकमारोपयति => स्‍वाङकम्+आरोपयति तावदेव => तावत्+एव पत्रमेकं => पत्रम्+एकम् साधुश्चोपजातविस्‍मय: => साधुः+च+उपजातविस्‍मय: तत्‍पत्रमुत्‍थाप्‍यापठत् => तत्‍पत्रम्+उत्‍थाप्‍य+अपठत् त्‍यक्तोऽसि। => त्‍यक्तः+असि। अनिच्‍छन्‍नपि => अनिच्‍छन्+अपि कालैकनियन्त्रितगतिर्गच्‍छामि => कालैकनियन्त्रितगतिः+गच्‍छामि त्‍वां परित्‍यज्‍य => त्वाम्+ परित्‍यज्‍य निर्गच्‍छन्‍त्‍यमी => निर्गच्‍छन्ति+अमी खल्विमे। => खलु+इमे। माताऽपि => माता+अपि रक्षकस्‍ते => रक्षकः+ते दैवदुर्विपाकहतस्‍ते => दैवदुर्विपाकहतः+ते पत्रमिदं => पत्रम्+इदम् द्रवीभूतहृदयोऽश्रूपूर्णाकुलितेक्षणो => द्रवीभूतहृदयः+अश्रूपूर्णाकुलितेक्षणः “बालकमेनं => “बालकम्+एनम् बालकञ्च => बालकम्+च तस्‍यैव => तस्‍य+एव इत्‍यभिधानं कृतम्। => इति+अभिधानम्+ कृतम्। तं तत्रैव => तम्+ तत्रैव पित्रोर्वात्‍सल्‍येन => पित्रोः+वात्‍सल्‍येन सोऽपि => सः+अपि नातिचिरमेव => न+अतिचिरम्+एव वेदांश्चाधिचकार। => वेदान्+च+अधिचकार। कृष्‍णानन्‍द एव => कृष्‍णानन्‍दः+ एव सर्वस्‍वञ्चासीत्। => सर्वस्‍वम्+च+आसीत्। मातृवात्‍सल्‍यं पितृसंरक्षणं => मातृवात्‍सल्‍यम्+ पितृसंरक्षणम्+ पितृसंरक्षणं सर्वं => पितृसंरक्षणम्+ सर्वम्+ सर्वं स => सर्वम्+ सः+ स तत्र => सः+ तत्र रविस्‍यन्‍दनं संचक्राम। => रविस्‍यन्‍दनम्+ संचक्राम। नोऽभूत् => न+अभूत् परमेकस्मिन्‍नहनि => परम्+एकस्मिन्+अहनि स पूजोपरान्‍तं => सः+ पूजोपरान्‍तम्+ पूजोपरान्‍तं प्रसादवितरणं => पूजोपरान्‍तम्+ प्रसादवितरणम्+ प्रसादवितरणं कृतवान् => प्रसादवितरणम्+ कृतवान् चत्‍वरस्‍याध: => चत्‍वरस्‍य+अध: बहवोऽस्‍पृश्‍या: => बहवः+अस्‍पृश्‍या: जना स्थिता => जनाः+ स्थिताः+ स्थिता आसन्। => स्थिताः+ आसन्। मूर्तिरिव => मूर्तिः+इव धूर्जटेराराधने => धूर्जटेः+आराधने तपोलीनापर्णेव => तपोलीना+आपर्णा+इव बालाऽऽसीत्। => बाला+आसीत्। चाञ्जलिं बद्ध्वा => च+अञ्जलिम्+ बद्ध्वा यावदेव => यावत्+एव शेखरं दृष्‍टवती => शेखरम्+ दृष्‍टवती तदैव => तदा+एव नयनमेलनमभूत्। => नयनमेलनम्+अभूत्। विद्युदिव => विद्युत्+इव शेखरस्‍यापि => शेखरस्‍य+अपि काचिद्विशिष्टा => काचित्+विशिष्टा दशाऽभूत्। => दशा+अभूत्। एक उद्वेगो => एकः+ उद्वेगः सरोमांचं वेपथुश्च। => सरोमांचम्+ वेपथुः+च। वेपथुश्च। => वेपथुः+च। स्‍वशाटिकाग्रं प्रसारितवती। => स्‍वशाटिकाग्रम्+ प्रसारितवती। शेखरोऽपि => शेखरः+अपि पवित्रपुष्‍पमेकं तस्‍या: => पवित्रपुष्‍पम्+एकम्+ तस्‍या: शाटिकायामपतयत् => शाटिकायाम्+अपातयत् तावदेव => तावत्+एव दीर्घरवोऽभूदेक: => दीर्घरवः+अभूत्+एक: “भ्रष्टोऽयं शेखर:, => “भ्रष्टः+अयम्+ शेखर:, भ्रष्टोऽयं देवालयो => भ्रष्टः+अयम्+ देवालयः+ देवालयो देवालयस्‍य => देवालयः+ देवालयस्‍य पवित्रपुष्‍पमस्‍या: => पवित्रपुष्‍पम्+अस्‍या: पातितमनेन। => पातितम्+अनेन। किं नैतच्चित्रं => किम्+ न+एतत्+चित्रम्+ नैतच्चित्रं महत्?” => न+एतत्+चित्रम्+ महत्?” “कलेशगमनमिदम्” => “क्लेशगमनम्+इदम्” “परं देवालयेषु => “परम्+ देवालयेषु नैतद् => न+एतद् देवालयस्‍तु => देवालयः+तु देवालयो हि” => देवालयः+ हि” “किमिदमेतादृगत्र => “किम्+इदम्+एतादृक्+अत्र जनसमूहो वक्तुमारब्‍धवान् => जनसमूहः+ वक्तुम्+आरब्‍धवान् वक्तुमारब्‍धवान् => वक्तुम्+आरब्‍धवान् गुंजितं त्स्‍थलम्। => गुंजितम्+ तत्स्‍थलम्। कोलाहलमिममाकर्ण्‍य => कोलाहलम्+इमम्+आकर्ण्‍य बहिरागच्‍छत् => बहिः+आगच्‍छत् अपृच्‍छच्‍च => अपृच्छत्+च सर्वं वृत्तान्‍तम्। => सर्वम्+ वृत्तान्‍तम्। कृष्‍णानन्‍दो जगाद => कृष्‍णानन्‍दः+ जगाद विचारणीयमिदं यत्किंचिदपि => विचारणीयम्+इदम्+ यत्+किञ्चित्+अपि यत्किंचिदपि => यत्+किञ्चित्+अपि घटितमद्य => घटितम्+अद्य विषयेऽस्मिन् => विषये+अस्मिन् श्वोऽहं न्‍यायं => श्वः+अहम्+ न्‍यायम्+ न्‍यायं करिष्यामि। => न्‍यायम्+ करिष्यामि। तूष्‍णीं बभूव => तूष्णीम्+ बभूव स्‍वकोष्ठं च => स्‍वकोष्ठम्+ च समस्तजनसमूहश्च => समस्तजनसमूहः+च कोऽप्‍यभणत् => कोऽपि+अभणत् शेखरोऽयं, => शेखरः+अयम्, जालेऽस्मिन् => जाले+अस्मिन् किं कुर्यात्। => किम्+ कुर्यात्। सैव => सा+एव विप्रमेनं भ्रष्‍टं => विप्रमेनम्+ भ्रष्‍टम्+ भ्रष्‍टं चिकीर्षति => भ्रष्‍टम्+ चिकीर्षति एवं स्‍वचक्रं => एवम्+ स्‍वचक्रम्+ स्‍वचक्रं च => स्‍वचक्रम्+ च दोषोऽयं, => दोषः+अयम्+, कलियुगोऽयम्। => कलियुगः+अयम्। अस्‍माभिस्‍तु => अस्‍माभिः+तु नैतद्दृष्टम्।” => न+एतत्+दृष्टम्। अथैवं वदत्‍सु => अथ+एवम्+ वदत्‍सु शेखरोऽपि => शेखरः+अपि स्‍वकोष्ठं गतवान्। => स्‍वकोष्ठम्+ गतवान्। सोऽचिन्‍तयत् => सः+अचिन्‍तयत् विषयेऽस्मिन् => विषये+अस्मिन् गुरुर्मे => गुरुः+मे किं वदिष्‍यति => किम्+ वदिष्‍यति येनाहं पालित: => येन+अहम्+ पालित: संवर्धितश्च। => संवर्धितः+च। तदैव => तदा+एव मुखं तस्‍य => मुखम्+ तस्‍य कल्‍पनायां समागतम्। => कल्‍पनायाम्+ समागतम्। अन्‍तर्द्वन्‍द्वमासीत्तत्र। => अन्‍तर्द्वन्‍द्वम्+आसीत्+तत्र। तदैव => तदा+एव अ‍तर्कित एव => अ‍तर्कितः+ एव समीपेऽगच्‍छत्। => समीपे+अगच्‍छत्। स्‍वगुरुञ्चागतं वीक्ष्‍य => स्‍वगुरुम्+च+आगतम्+ वीक्ष्‍य शेखरस्‍तं प्रणम्‍य => शेखरः+तम्+ प्रणम्‍य पादयोश्चापतत्। => पादयोः+च+अपतत्। कृष्‍णानन्‍दस्‍तमुत्‍थाप्‍य => कृष्‍णानन्‍दः+तम्+उत्‍थाप्‍य त्‍वमेव => त्‍वम्+एव पुत्रश्चासि। => पुत्रः+च+असि। त्‍वय्येव => त्‍वयि+एव निहिता सन्ति। => निहिताः+ सन्ति। त्‍वं मया => त्‍वम्+ मया संवर्धितश्च => संवर्धितः+च तदहमेव => तत्+अहम्+एव त्‍वं वा। => त्‍वम्+ वा। मां निराशं => माम्+ निराशम्+ निराशं मा => निराशम्+ मा क्षणिकमिदं यौवनं => क्षणिकम्+इदम्+ यौवनम्+ यौवनं क्षणिका => यौवनम्+ क्षणिका परमीश्वरस्‍य => परम्+ईश्वरस्‍य सेवायां यत्‍सौख्‍यमस्ति => सेवायाम्+ यत्+सौख्‍यम्+अस्ति यत्‍सौख्‍यमस्ति => यत्+सौख्‍यम्+अस्ति शाश्‍वतं तत्। => शाश्‍वतम्+ तत्। त्‍यैजनां बालां => त्‍यज+एनाम्+ बालाम्+ बालां मांसपिण्‍डजाम्। => बालाम्+ मांसपिण्‍डजाम्। कृष्‍णं शरणं => कृष्‍णम्+ शरणम्+ शरणं व्रज। => शरणम्+ व्रज। अथैवमुक्तवति => अथ+एवम्+उक्तवति तूष्‍णीं बभूव। => तूष्णीम्+ बभूव। गुरुश्चावदत् => गुरुः+च+अवदत् श्वोऽहं त्‍वां => श्वः+अहम्+ त्वाम्+ त्‍वां तद्बालासम्‍पर्कापवित्रीभूतं => त्वाम्+ तद्बालासम्‍पर्कापवित्रीभूतम्+ तद्बालासम्‍पर्कापवित्रीभूतं सप्रायश्चित्तविधानं => तद्बालासम्‍पर्कापवित्रीभूतम्+ सप्रायश्चित्तविधानम्+ सप्रायश्चित्तविधानं पवित्रीकरिष्‍यामि। => सप्रायश्चित्तविधानम्+ पवित्रीकरिष्‍यामि। उत्तरञ्चाप्रतीक्ष्‍यैव => उत्तरम्+च+अप्रतीक्ष्‍य+एव एवमुक्‍त्‍वा => एवम्+उक्‍त्‍वा स बहिरगच्‍छत्। => सः+ बहिः+अगच्‍छत्। बहिरगच्‍छत्। => बहिः+अगच्‍छत्। हृदय‍मतिखिन्‍नमासीत्। => हृदय‍म्+अतिखिन्‍नम्+आसीत्। स शान्तिं => सः+ शान्तिम्+ शान्तिं लब्‍धुकामो => शान्तिम्+ लब्‍धुकामः देवालयाद्बहिरगच्‍छत्। => देवालयात्+बहिः+अगच्‍छत्। अमावस्‍यासीत्। => अमावस्‍या+आसीत्। घनान्‍धकारो व्‍यापृत:। => घनान्‍धकारः+ व्‍यापृत:। तद्दूरीकत्तुं वृथैव => तत्+दूरीकर्त्तुम्+ वृथा+एव वृथैव => वृथा+एव शेखरस्‍तु => शेखरः+तु तत्रोद्विग्नो व्‍यचरत्। => तत्र+उद्विग्नः+ व्‍यचरत्। तदैव => तदा+एव काचिच्‍छाया => काचित्+छाया आगतायां तस्‍यां => आगतायाम्+ तस्‍याम्+ तस्‍यां का => तस्‍याम्+ का साऽवदत् => सा+अवदत् “अहं पुष्‍पा => “अहम्+ पुष्‍पा नाम्‍न्‍यस्‍पृश्‍यकन्‍यास्मि, => नाम्नि+अस्‍पृश्‍यकन्‍या+अस्मि, नन्‍वगाध: => ननु+अगाध: स्‍नेहोऽस्ति => स्‍नेहः+अस्ति परमहं नीचज्ञातिसंभवा => परम्+अहम्+ नीचज्ञातिसंभवा त्‍वां न => त्वाम्+ न शेखरोऽवदद् => शेखरः+अवदत् अहन्‍तु => अहम्+तु त्‍वां स्‍वीकरिष्‍यामि। => त्वाम्+ स्‍वीकरिष्‍यामि। “नन्‍वहं महत्‍पुण्‍यवती => “ननु+अहम्+ महत्‍पुण्‍यवती यत्त्‍वयैवं स्‍वीकृताहं, => यत्+त्वया+एवम्+ स्‍वीकृता+अहम्+, स्‍वीकृताहं, => स्‍वीकृता+अहम्+, परमेवं तव => परम्+एवम्+ तव पतनं न => पतनम्+ न भवितुमर्हति। => भवितुम्+अर्हति। अहन्‍तु => अहम्+तु भवतोऽन्तिमदर्शनलालसया => भवतः+अन्तिमदर्शनलालसया समागताऽत्र। => समागता+अत्र। एवमुक्‍त्‍वा => एवम्+उक्‍त्‍वा पादावस्‍पृशत्। => पादौ+अस्‍पृशत्। शेखरस्‍तामुत्‍थाप्‍य => शेखरः+ताम्+उत्‍थाप्‍य तां परिरब्‍धुं => ताम्+ परिरब्‍धुम्+ परिरब्‍धुं भुजौ => परिरब्‍धुम्+ भुजौ परं तदैव => परम्+ तदा+एव तदैव => तदा+एव तद्वंधनादात्‍मानं विमोच्‍याधावत्। => तद्बंधनात्+आत्‍मानम्+ विमोच्‍य+अधावत्। विमोच्‍याधावत्। => विमोच्‍य+अधावत्। शेखरस्‍तां दीर्घस्‍वरेणाकारयत् => शेखरः+ताम्+ दीर्घस्‍वरेण+आकारयत् दीर्घस्‍वरेणाकारयत् => दीर्घस्‍वरेण+आकारयत् जीवितेनैवात्‍मन: => जीवितेन+एव+आत्‍मन: क्षणमेकन्‍तु => क्षणम्+एकम्+तु चानुधाव्‍य => च+अनुधाव्‍य वेपमानां तामनतिदूरमेव => वेपमानाम्+ ताम्+अतिदूरम्+एव तामनतिदूरमेव => ताम्+अतिदूरम्+एव अश्रुबिन्‍दुचर्चितवदनां अरुणपयोजकपोलां => अश्रुबिन्‍दुचर्चितवदनाम्+ अरुणपयोजकपोलाम्+ अरुणपयोजकपोलां परिष्‍वज्‍य => अरुणपयोजकपोलाम्+ परिष्‍वज्‍य किं पतनं => किम्+ पतनम्+ पतनं किञ्चोत्‍थानं, => पतनम्+ किम्+च+उत्‍थानम्+, किञ्चोत्‍थानं, => किम्+च+उत्‍थानम्+, किं कर्त्तव्‍यमकर्त्तव्‍यं => किम्+ कर्त्तव्‍यम्+अकर्त्तव्‍यम्+ कर्त्तव्‍यमकर्त्तव्‍यं वा => कर्त्तव्‍यम्+अकर्त्तव्‍यम्+ वा मयाप्‍यधीतमत्र => मया+अपि+अधीतम्+अत्र विसृष्टो मद्विवेक:। => विसृष्टः+ मद्विवेक:। कोऽस्‍पृश्‍य: => कः+अस्‍पृश्‍य: पॉंचभौतिकोऽयं देह:, => पञ्चभौतिकः+अयम्+ देह:, सच्चिद्रूपी => सच्चित्+रुपी केनेयं कृता => केन+इयम्+ कृता किं जानासि => किम्+ जानासि त्‍वं यै: => त्‍वम्+ यै: जनैरभियुक्तोऽहं ये => जनैः+अभियुक्तः+अहम्+ ये नित्‍यमत्र => नित्‍यम्+अत्र भगवन्‍तं श्रीकृष्‍णमुपासते => भगवन्‍तम्+ श्रीकृष्‍णम्+उपासते श्रीकृष्‍णमुपासते => श्रीकृष्‍णम्+उपासते गीतापाठं कुर्वन्ति- => गीतापाठम्+ कुर्वन्ति- चैव => च+एव क्‍वाद्य => क्‍व+अद्य माऽविचार्यैव => मा+अविचार्य+एव साहसमिमं कुरु। => साहसम्+इमम्+ कुरु। वसुधेयं क्‍वचित्तु => वसुधा+इयम्+ क्‍वचित्+तु क्‍वचित्तु => क्‍वचित्+तु आश्रयं दास्‍यत्‍येव। => आश्रयम्+ दास्‍यति+एव। दास्‍यत्‍येव। => दास्‍यति+एव। मरुतो जवेन => मरुतः+ जवेन प्रसारितो गंध: => प्रसारितः+ गंध: अहं किमपि => अहम्+ किमपि परं अहं => परम्+ अहम्+ अहं लक्ष्‍म्‍या: => अहम्+ लक्ष्‍म्‍या: गृहं न => गृहम्+ न अहं तु => अहम्+ तु जड़ाऽभवम् => जड़ा+अभवम् इदं किं => इदम्+ किम्+ किं भणति => किम्+ भणति रहस्‍योद्घाटनं इव => रहस्‍योद्घाटनम्+ इव साऽवदत् => सा+अवदत् नास्ति => न+अस्ति अतीवाश्चर्येण => अतीव+आश्चर्येण अहं आसंदिकाया => अहम्+ आसंदिकायाः+ आसंदिकाया उत्थितुमुद्यता। => आसंदिकायाः+ उत्थितुम्+उद्यता। उत्थितुमुद्यता। => उत्थितुम्+उद्यता। अपृच्‍छं च => अपृच्‍छम्+ च को विवादस्‍तयो: => कः+ विवादः+तयो: विवादस्‍तयो: => विवादः+तयो: परं अदितिस्‍तु => परम्+ अदितिः+तु अदितिस्‍तु => अदितिः+तु व्‍यथितेव => व्‍यथिता+इव ततस्‍तु => ततः+तु पुरोद्यानं प्रति => पुरोद्यानम्+ प्रति स्‍वक्रीडापरिष्‍करं गृहीत्‍वा => स्‍वक्रीडापरिष्‍करम्+ गृहीत्‍वा अदितिमिदमेव => अदितिम्+इदम्+एव गृहं गत्‍वा => गृहम्+ गत्‍वा अभ्‍यासं कथं => अभ्‍यासम्+ कथम्+ कथं न => कथम्+ न गृहं गन्‍तुं => गृहम्+ गन्‍तुम्+ गन्‍तुं कथमपि => गन्‍तुम्+ कथम्+अपि कथमपि => कथम्+अपि नासीत्। => न+आसीत्। मां विस्मितां => माम्+ विस्मिताम्+ विस्मितां विधाय => विस्मिताम्+ विधाय गृहान्निष्‍क्रान्‍ता। => गृहात्+निष्‍क्रान्‍ता। अदितेर्मैत्री => अदितेः+मैत्री अस्‍माकं सर्वेषां => अस्माकम्+ सर्वेषाम्+ सर्वेषां कृते => सर्वेषाम्+ कृते विश्रुताऽऽसीत्। => विश्रुता+आसीत्। सुरलक्ष्‍मीं वयं => सुरलक्ष्‍मीम्+ वयम्+ वयं वात्‍सल्‍येन => वयम्+ वात्‍सल्‍येन लक्ष्‍मीति => लक्ष्‍मी+इति एकवर्षपूर्वमेव => एकवर्षपूर्वम्+एव अस्‍माकं लघुनगर्यामागच्‍छत्। => अस्माकम्+ लघुनगर्याम्+अगच्‍छत्। लघुनगर्यामागच्‍छत्। => लघुनगर्याम्+अगच्‍छत्। विविधजातिप्रदेशानां बालकबालिकाभि: => विविधजातिप्रदेशानाम्+ बालकबालिकाभि: अल्‍यल्‍पं समयव्‍ययं => अत्यल्‍पम्+ समयव्‍ययम्+ समयव्‍ययं चकार। => समयव्‍ययम्+ चकार। मलयालमभाषामेव => मलयालमभाषाम्+एव अस्‍माकं गृहात् => अस्माकम्+ गृहात् एकाद्विगृहसमूहान्‍तरालमेव => एकाद्विगृहसमूहान्‍तरालम्+एव गृहमासीत्। => गृहम्+आसीत्। अहं अद्यापि => अहम्+ अद्यापि कथं अदितिर्लक्ष्‍म्‍या: => कथम्+ अदितिः+लक्ष्‍म्‍या: अदितिर्लक्ष्‍म्‍या: => अदितिः+लक्ष्‍म्‍या: हस्‍तं गृहीत्‍वा => हस्‍तम्+ गृहीत्‍वा तां हिन्‍दीवाक्‍यानि => ताम्+ हिन्‍दीवाक्‍यानि लिखितुं प्रेरयति => लिखितुम्+ प्रेरयति महत्‍यावश्‍यकता => महती+आवश्‍यकता नाऽसीत्, => न+आसीत्, अस्‍माकं स्‍वभावतो => अस्माकम्+ स्‍वभावतः+ स्‍वभावतो नेतृत्‍वशालिनी => स्‍वभावतः+ नेतृत्‍वशालिनी कामप्‍येकां कनिष्ठां => कामपि+एकाम्+ कनिष्ठाम्+ कनिष्ठां शिष्‍यामिव => कनिष्ठाम्+ शिष्‍याम्+इव शिष्‍यामिव => शिष्‍याम्+इव सदैव => सदा+एव नेतृत्‍वमेव => नेतृत्‍वम्+एव सखीनां नेतृत्‍वमेव => सखीनाम्+ नेतृत्‍वम्+एव नेतृत्‍वमेव => नेतृत्‍वम्+एव कतिवारं अहं => कतिवारम्+ अहम्+ अहं तां => अहम्+ ताम् साऽतीव => सा+अतीव सहैव => सह+एव किं वोत्‍थाने, => किम्+ वा+उत्‍थाने, वोत्‍थाने, => वा+उत्‍थाने, किं वा => किम्+ वा अवश्‍यमेव => अवश्‍यम्+एव साहचर्यं ददौ। => साहचर्यम्+ ददौ। दिनद्वयपूर्वस्‍यैव => दिनद्वयपूर्वस्‍य+एव विशालनेत्राभ्‍यामश्रूणि => विशालनेत्राभ्याम्+अश्रूणि अदितिस्‍तु => अदितिः+तु स्‍वगुरुसुलभां गरिमामपि => स्‍वगुरुसुलभाम्+ गरिमाम्+अपि गरिमामपि => गरिमाम्+अपि हर्षध्‍वनिमपि => हर्षध्‍वनिम्+अपि उभयोरेव => उभयोः+एव जल्‍पनामेव => जल्‍पनाम्+एव नास्ति? => न+अस्ति? इत्‍येषा => इति+एषा भग्‍नेव => भग्‍ना+इव अहं द्वित्रिदिवसेषु => अहम्+ द्वित्रिदिवसेषु व्‍यतीतेष्‍वपि => व्‍यतीतेषु+अपि अस्‍यामेव => अस्याम्+एव असामञ्जस्‍यस्थित्‍यां आसम्। => असामञ्जस्‍यस्थित्‍याम्+ आसम्। अदितिमनेकवारं => अदितिम्+अनेकवारम् अहं अपृच्‍छम् => अहम्+ अपृच्‍छम् किं निमित्तं => किम्+ निमित्तम्+ निमित्तं लक्ष्‍म्‍या => निमित्तम्+ लक्ष्‍म्‍या मौनमेव => मौनम्+एव अहं तु => अहम्+ तु विश्वसितुं न => विश्वसितुम्+ न अदितिर्लक्ष्‍मीं विना => अदितिः+लक्ष्‍मीम्+ विना आपणं अपि => आपणम्+ अपि नाऽगच्‍छत्। => न+अगच्‍छत्। कमपराधं विहितवती => कमपराधम्+ विहितवती यदधुना => यत्+अधुना नामाऽपि => नाम+अपि इत्‍थं कुप्यति। => इत्‍थम्+ कुप्यति। एतादृश्‍यां परिस्थित्‍यां => एतादृश्‍याम्+ परिस्थित्‍याम्+ परिस्थित्‍यां न => परिस्थित्‍याम्+ न निश्चयमधिगच्‍छति। => निश्चयम्+अधिगच्‍छति। साम्‍प्रतं लक्ष्‍मीं => साम्‍प्रतम्+ लक्ष्मीम्+ लक्ष्‍मीं न => लक्ष्मीम्+ न त्‍वहं न => तु+अहम्+ न अस्‍माकं गृहे => अस्माकम्+ गृहे अवदच्‍च => अवदत्+च भवत्‍या दर्शनं => भवत्‍याः+ दर्शनम्+ दर्शनं नैव => दर्शनम्+ नैव अस्‍माकं गृहे => अस्माकम्+ गृहे नागच्‍छति? => न+आगच्‍छति? हृदयं तु => हृदयम्+ तु भृशं सीदति.........।” => भृशम्+ सीदति.........। किञ्चित्‍कालं विरम्‍य => किञ्चित्‍कालम्+ विरम्‍य सस्मितं अवदत् => सस्मितम्+ अवदत् विद्यालयस्‍तरीय-बैडमिन्‍टनप्रतियोगितायां अदितिं => विद्यालयस्‍तरीयबैडमिन्‍टनप्रतियोगितायाम्+ अदितिम्+ अदितिं पराजितवती। => अदितिम्+ पराजितवती। गुरुपदगरिमोल्‍लङ्घनमसह्यमेव => गुरुपदगरिमोल्‍लङ्घनम्+असह्यम्+एव पराजयमीहते। => पराजयम्+ईहते। अपरं च => अपरम्+ च क्रीड़ाभावनाऽपि => क्रीड़ाभावना+अपि पराजयवेदनां सह्यामिव => पराजयवेदनाम्+ सह्याम्+इव सह्यामिव => सह्याम्+इव इत्‍यापि => इति+अपि साऽहंकारिणी => सा+अहंकारिणी गौ-संरक्षणं करोति => गौसंरक्षणम्+ करोति कार्यं करोति => कार्यम्+ करोति त्‍वं कां => त्‍वम्+ काम्+ कां चिन्‍तां => काम्+ चिन्‍ताम्+ चिन्‍तां करोषि? => चिन्‍ताम्+ करोषि? रजतवलयं त्‍वां => रजतवलयम्+ त्वाम्+ त्‍वां शीघ्रमेव => त्वाम्+ शीघ्रम्+एव शीघ्रमेव => शीघ्रम्+एव श्रेष्ठं गां => श्रेष्ठम्+ गाम्+ गां नयामि। => गाम्+ नयामि। बालकानां कष्टमवलोक्‍य => बालकानाम्+ कष्टम्+अवलोक्‍य कष्टमवलोक्‍य => कष्टम्+अवलोक्‍य कथनमात्रेणैव => कथनमात्रेण+एव सत्‍वरमेव => सत्‍वरम्+एव अतिश्रेष्ठां गामानय। => अतिश्रेष्ठाम्+ गाम्+आनय। गामानय। => गाम्+आनय। गौरासीत्। => गौः+आसीत्। शतद्वयं रूप्‍यकं => शतद्वयम्+ रूप्‍यकम्+ रूप्‍यकं गोमूल्‍यं => रूप्‍यकम्+ गोमूल्‍यम्+ गोमूल्‍यं निर्धारितम्। => गोमूल्‍यम्+ निर्धारितम्। विचारितं यदि => विचारितम्+ यदि कथमहं अधिकमूल्‍यं => कथम्+अहम्+ अधिकमूल्‍यम्+ अधिकमूल्‍यं दत्‍वाऽपि => अधिकमूल्‍यम्+ दत्‍वा+अपि दत्‍वाऽपि => दत्‍वा+अपि कष्टं निवारयानीति। => कष्टम्+ निवारयानि+इति। निवारयानीति। => निवारयानि+इति। इत्‍थं विमर्श्य => इत्‍थम्+ विमर्श्य कथितं भो => कथितम्+ भो पूर्वं तु => पूर्वम्+ तु सार्धैकशतमेव => सार्धैकशतम्+एव बहुमूल्‍यं वाञ्छसि। => बहुमूल्‍यम्+ वाञ्छसि। इनं नोचितम्। => इदम्+ न+उचितम्। नोचितम्। => न+उचितम्। विचारितं यद्यहं => विचारितम्+ यदि+अहम्+ यद्यहं साम्‍प्रतं => यदि+अहम्+ साम्‍प्रतम्+ साम्‍प्रतं गां => साम्‍प्रतम्+ गाम्+ गां न => गाम्+ न अवश्‍यमेव => अवश्‍यम्+एव इमां नेष्‍यति। => इमाम्+ नेष्‍यति। अधिकमपि => अधिकम्+अपि प्रदानं श्रेष्ठं => प्रदानम्+ श्रेष्ठम्+ श्रेष्ठं भविष्‍यति। => श्रेष्ठम्+ भविष्‍यति। नेष्‍याम्‍येव। => नेष्‍यामि+एव। ग्रामवासिभिः+पृष्ट:। => ग्रामवासिभिः+पृष्ट:। गां => गाम्+आनीतवान्+असि? आनीतवानसि? किं => किम्+ च+अस्‍या: किं => च+अस्‍या: यद्यपि नेदं => न+इदम्+ रोचतेस्‍म किन्‍तु मन्‍द-स्मितं => मन्‍दस्मितम्+ कृत्‍वा कृत्‍वा उत्तरं => उत्तरम्+ दत्‍वा गदितं गौ => गदितम्+ गौ शतमपि => शतम्+अपि आनीतवानसि => आनीतवान्+असि इमां नन्दिनीं? => इमाम्+ नन्दिनीम्+? नन्दिनीं? => नन्दिनीम्+? इयं तु => इयम्+ तु त्‍वां कृतकृत्‍यं => त्वाम्+ कृतकृत्‍यम्+ कृतकृत्‍यं करिष्‍यति। => कृतकृत्‍यम्+ करिष्‍यति। स विचारितवान् => सः+ विचारितवान् इमां अवलोकयिष्‍यति => इमाम्+ अवलोकयिष्‍यति स्‍वयमेव => स्‍वयम्+एव खटखट-ध्‍वनिं श्रुत्‍वा => खटखटध्‍वनिम्+ श्रुत्‍वा गामवलोक्‍य => गाम्+अवलोक्‍य स्‍पर्शञ्च => स्‍पर्शम्+च परमं प्रमोदमाप्तवती। => परमम्+ प्रमोदम्+आप्तवती। प्रमोदमाप्तवती। => प्रमोदम्+आप्तवती। शृङ्गप्रहारमपि => शृङ्गप्रहारम्+अपि गौरियम्। => गौः+इयम्। नास्‍त्‍यत्र => न+अस्ति+अत्र प्रात:कालादेव => प्रात:कालात्+एव गौसेवायां संलग्ना => गौसेवायाम्+ संलग्ना सौख्‍यपूर्णं वातावरणं => सौख्‍यपूर्णम्+ वातावरणम्+ वातावरणं जातम्। => वातावरणम्+ जातम्। गोदुग्‍धं वृद्धिगतं => गोदुग्‍धम्+ वृद्धिगतम्+ वृद्धिगतं भौरी => वृद्धिगतम्+ भौरी किलोदुग्‍धं विक्रीय => किलोदुग्‍धम्+ विक्रीय अवशिष्टं गृहे => अवशिष्टम्+ गृहे कतिपयैर्मासैरेव => कतिपयैः+मासैः+एव गोमूल्‍यमधिगतम्। => गोमूल्‍यम्+अधिगतम्। द्वावेव => द्वौ+एव नागता। => न+आगता। किं नन्दिनी => किम्+ नन्दिनी नागता। => न+आगता। किं साम्‍प्रतमपि => किम्+ साम्‍प्रतम्+अपि साम्‍प्रतमपि => साम्‍प्रतम्+अपि नागता। => न+आगता। लालटेनं करे => लालटेनम्+ करे निशायामितस्‍तत: => निशायाम्+इतस्‍तत: तत्‍परो भूत्‍वा => तत्‍परः+ भूत्‍वा कुत्रचिदपि => कुत्रचित्+अपि नोपलब्‍धा। => न+उपलब्‍धा। अस्‍माकं लंदिनी => अस्माकम्+ लंदिनी रामलालोऽपि => रामलालः+अपि तूष्‍णीं स्थित:। => तूष्णीम्+ स्थित:। अस्मिन्‍नेव => अस्मिन्+एव कुसीदं मूल्‍यञ्च => कुसीदम्+ मूल्‍यम्+च मूल्‍यञ्च => मूल्‍यम्+च प्राप्त्‍यर्थं समागत: => प्राप्त्यर्थम्+ समागत: शोकमयं वातावरणं => शोकमयम्+ वातावरणम्+ वातावरणं दृष्ट्वा => वातावरणम्+ दृष्ट्वा स्‍मृतिचिह्नस्‍वरूपं चत्‍वरं => स्‍मृतिचिह्नस्‍वरूपम्+ चत्‍वरम्+ चत्‍वरं साम्‍प्रतमपि => चत्‍वरम्+ साम्‍प्रतम्+अपि साम्‍प्रतमपि => साम्‍प्रतम्+अपि अद्यापि => अद्य+अपि काश्‍मीरप्रदेशो भारतभिन्‍नाङ्गत्‍वेन => काश्‍मीरप्रदेशः+ भारतभिन्‍नाङ्गत्‍वेन परं पाकिस्‍तानदेश: => परम्+ पाकिस्‍तानदेश: संघर्षरतो दृश्‍यते। => संघर्षरतः+ दृश्‍यते। सैनिका युद्धाय => सैनिकाः+ युद्धाय प्रवेष्टुं धनजनहानिं => प्रवेष्टुम्+ धनजनहानिम्+ धनजनहानिं च => धनजनहानिम्+ च कर्तुं सततं => कर्तुम्+ सततम्+ सततं प्रयतन्‍ते, => सततम्+ प्रयतन्‍ते, परं भारतीयजागरुकसैनिका: => परम्+ भारतीयजागरुकसैनिका: तेषां प्रयासं => तेषाम्+ प्रयासम्+ प्रयासं विफलीकुर्वन्ति। => प्रयासम्+ विफलीकुर्वन्ति। वारत्रयं युद्धमपि => वारत्रयम्+ युद्धम्+अपि युद्धमपि => युद्धम्+अपि नितरां पराजिता:, => नितराम्+ पराजिता:, परं युद्धविभीषिकया => परम्+ युद्धविभीषिकया नूनं जनता => नूनम्+ जनता भवतीत्‍यत्रेतिहासस्‍य => भवति+इत्‍यत्र+इतिहासस्‍य पृष्ठमेकं समुद्घाटयते-) => पृष्ठम्+एकम्+ समुद्घाटयते-) केनाप्‍यनागत-भयेनाक्रान्‍ता => केनापि+अनागतभयेनाक्रान्‍ता शान्‍तश्च => शान्‍तः+च मार्तण्‍डोऽस्‍ताचलं => मार्तण्‍डः+अस्‍ताचलम् कर्तुमिव => कर्तुम्+इव युवत्‍यश्च => युवत्‍यः+च किंवा => किम्+वा नद्यास्‍तीरे => नद्याः+तीरे एवागच्‍छन् => एव+आगच्‍छन् ध्‍वनिश्च => ध्‍वनिः+च ग्रामीणास्‍तु => ग्रामीणाः+तु शरणमन्विष्‍यमाणा: => शरणम्+अन्विष्‍यमाणा: स्‍वमिष्‍टदेवं => स्‍वम्+इष्‍टदेवम् नापि => न+अपि व्‍यवहारमाचरन्‍तस्‍ते => व्‍यवहारम्+आचरन्‍तः+ते अस्त्रशस्त्रधारिभिस्‍तै: => अस्त्रशस्त्रधारिभिः+तैः: क्‍वचिच्छिशव: => क्‍वचित्+शिशव: क्‍वचिन्‍नार्य: => क्‍वचित्+नार्य: अमानुषिकतायाश्च => अमानुषिकतायाः+च तदैव => तदा+एव श्रुतिपथमायात एक: => श्रुतिपथम्+आयातः+ एक: साट्टहासमुदघोषयत्। => साट्टहासम्+उदघोषयत्। बलादाक्रमणं => बलात्+आक्रमणम् प्रतिगृहमाक्रान्‍तम्। => प्रतिगृहम्+आक्रान्‍तम्। गृहाद्गृहं => गृहात्+गृहम् सहर्षमाक्रन्‍दन्। => सहर्षम्+आक्रन्‍दन्। सोऽवदत्। => सः+अवदत्। कोऽप्‍यस्‍मद्देशे => कोऽपि+अस्‍मद्देशे याश्चावलोक्‍य => याः+च+अवलोक्‍य सूर्यरश्‍मयोऽपि => सूर्यरश्‍मयः+अपि सामग्रीमेतां => सामग्रीम्+एताम् प्रतियत्नाश्च => प्रतियत्नाः+च सर्वास्‍ता: => सर्वाः+ताः ‘पश्‍यास्‍माकं => ‘पश्‍य+अस्‍माकम् ललनास्‍ता => ललनाः+ताः संगोप्‍याकथयत्- => संगोपि+अकथयत् दशसं => वयम्+अत्र अतोऽस्‍मभ्‍यं => अतः+अस्‍मभ्‍यम् दातव्‍याश्च। => दातव्‍याः+च। अवशिष्टास्‍तु => अवशिष्टाः+तु नेतुं शक्‍या => नेतुम्+ शक्‍या अनुग्रहभावञ्च => अनुग्रहभावम्+च चाग्रे => च+अग्रे कृतस्‍तेन => कृतः+तेन इतस्‍तु => इतः+तु अस्‍मभ्‍यमत्र => अस्‍मभ्‍यम्+अत्र इत्‍यवदद् => इति+अवदत् अस्‍पृशच्‍च => अस्‍पृशत्+च ओष्ठञ्च। => ओष्ठम्+च। गोपयन्‍त्‍यश्चकितचकिता => गोपयन्‍त्‍यः+चकितचकिता कोऽप्‍यासीत् => कोऽपि+आसीत् स्‍वमिष्टदेवं => स्‍वम्+इष्टदेवम् प्रार्थयन्‍त्‍यस्‍ता: => प्रार्थयन्‍त्‍यः+ताः निमील्‍यावस्थिता:। => निमील्‍य+अवस्थिता:। भक्षकास्‍ते => भक्षकाः+ते इत्‍यर्धोक्ते => इति+अर्धोक्ते क्रन्‍दन्‍तस्‍ते => क्रन्‍दन्‍तः+ते शत्रुगवेषणायामुड्डीयमानं => शत्रुगवेषणायाम्+उड्डीयमानम् धूर्तास्‍ते => धूर्ताः+ते सहर्षमुच्‍छलिता। => सहर्षम्+उच्‍छलिता। अयमेवोपयुक्तोऽवसर: => अयम्+एव+उपयुक्तः+अवसर: पलायितुमारेभे। => पलायितुम्+आरेभे। अन्‍याअपि => अन्‍या+अपि नरकादस्‍मात् => नरकात्+अस्‍मात् त्राणस्‍यायमेवावसर:’ => त्राणस्‍य+अयम्+एव+अवसर:’ तामनुधावितुमारेभिरे। => ताम्+अनुधावितुम्+आरेभिरे। आक्रन्‍दच्‍च- => आक्रन्‍दम्+च ललनास्‍तु => ललनाः+तु अस्मिन्‍नेव => अस्मिन्+एव रक्षितुं वाञ्छन्ति। => रक्षितुम्+ वाञ्छन्ति। मुहूर्तेनैव => मुहूर्तेन+एव सर्वमवगतम्। => सर्वम्+अवगतम्। दुष्टैरपहृता: => दुष्टैः+अपहृता: वयमेता => वयम्+एता बलादनुधाव्‍य => बलात्+अनुधाव्‍य आरोहणमारब्‍धम्। => आरोहणम्+आरब्‍धम्। परमहो! => परम्+अहो! एवैकमद्भुतं => एव्+एकम्+अद्भुतम् भारतीयविमानयुगलमत्‍यधिकं => भारतीयविमानयुगलम्+अत्‍यधिकम् दृष्टिरासीद => दृष्टिः+आसीद् भीतोऽशक्त: => भीतः+अशक्त: बहिर्नागच्‍छत् => बहिः+न+आगच्‍छत् नापि => न+अपि उड्डीयमानावास्‍ताम्। => उड्डीयमानौ+आस्‍ताम्। श्रान्‍तास्‍ता => श्रान्‍ताः+ता परं सम्‍प्रति => परम्+ सम्‍प्रति पलायनमेव => पलायनम्+एव तासां बलम्। => तासाम्+ बलम्। मनोभावमुत्‍साहञ्च => मनोभावम्+उत्‍साहम्+च केचितत्र => केचित्+अत्र अर्द्धं निमज्‍जन्‍ती:.............अर्द्धं => अर्द्धम्+ निमज्‍जन्‍ती:.............अर्द्धम्+ निमज्‍जन्‍ती:.............अर्द्धं तरन्‍ती.............अदर्धं => निमज्‍जन्‍ती:.............अर्द्धम्+ तरन्‍ती.............अर्द्धम्+ तरन्‍ती.............अदर्धं प्रस्‍खलन्‍ती: => तरन्‍ती.............अर्द्धम्+ प्रस्‍खलन्‍ती: मन्‍यमानास्‍ता: => मन्‍यमानाः+ता: यत्‍सुखमन्‍वभवन्, => यत्+सुखम्+अन्‍वभवन्, मुखाकृतिभिरनुमानगम्‍यमेव। => मुखाकृतिभिः+अनुमानगम्‍यम्+एव। दुष्टैरपहृतानामन्‍यासां => दुष्टैः+अपहृतानाम्+अन्‍यासाम् चिन्तितासीत्। => चिन्तिता+आसीत्। अन्‍याश्च। => अन्‍याः+च। पूर्वमेव => पूर्वम्+एव साऽपि => सा+अपि भूत्‍वाऽऽश्‍वेव => भूत्‍वा+आश्‍वा+इव सञ्चारसाधनान्‍याश्रित्‍य => सञ्चारसाधनानि+आश्रित्‍य तद्विश्रमस्‍थलस्‍यान्‍वेषणा => तद्विश्रमस्‍थलस्‍य+अन्‍वेषणा अपहृतबालानामपि => अपहृतबालानाम्+अपि सञ्चोर्येव => सञ्चोर्य+एव सैन्‍यनीत्‍याऽवसरं => सैन्‍यनीत्‍या+अवसरम् सहसाऽऽक्रम्‍य => सहसा+आक्रम्‍य तल्ललनालोप्‍त्रं => तत्+ललनालोप्‍त्रम् तेषामेव => तेषाम्+एव