अग्निपुराणम् प्रथमः अध्यायः <ग्रन्थ-प्रस्तावना>T6। श्रियम् सरस्वतीम् गौरीम् गणेशम् स्कन्दम् ईश्वरम्। ब्रह्माणम् वह्निम् इन्द्रादीन् वासुदेवम् नमामि अहम्।।1।। नैमिषे हरिम् ईजानाः ऋषयः <शौनक-आदयः>Bs6। <तीर्थयात्रा-प्रसङ्गेन>T6 स्वागतम् सूतम् अब्रुवन्।।2।। ऋषयः ऊचुः सूत त्वम् पूजितः अस्माभिः सारात् सारम् वदस्व नः। येन <विज्ञान-मात्रेण>S <सर्व्व-ज्ञ>U^त्वम् प्रजायते।।3।। सूतः उवाच सारात् सारः हि भगवान् विष्णुः <<सर्ग-आदि>T6-कृत्>U विभुः। ब्रह्म अहम् अस्मि तम् ज्ञात्वा <सर्व्व-ज्ञ>U^त्वम् प्रजायते।।4।। द्वे ब्रह्मणी वेदितव्ये <शब्द-ब्रह्म>K6 परम् च यत्। द्वे विद्ये वेदितव्ये हि इति च आथर्वणी श्रुतिः।।5।। अहम् शुकः च <पैल-आद्याः>Bs6 गत्वा <बदरिका-आश्रमम्>K7। व्यासम् नत्वा पृष्टवन्तः सः अस्मान् सारम् अथ अब्रवीत्।।6।। व्यासः उवाच <शुक-आद्यैः>Bs6 शृणु सूत त्वम् वशिष्ठः माम् यथा अब्रवीत्। <ब्रह्म-सारम्>T6 हि पृच्छन्तम् मुनिभिः च परात् परम्।।7।। वसिष्ठः उवाच द्वैविध्यम् ब्रह्म वक्ष्यामि शृणु व्यास <अखिल-अनुगम्>U। यथा अग्निः माम् पुरा प्राह मुनिभिः दैवतैः सह।।8।। पुराणम् परम् आग्नेयम् <ब्रह्म-विद्या>T6 अक्षरम् परम्। <<ऋक्-वेद>T6-आदि>Bs6 अपरम् ब्रह्म <<<सर्व{3}-देव>K1-सुख>T6-आवहम्>U।।9।। अग्निना उक्तम् पुराणम् यत् आग्नेयम् <ब्रह्म-सम्मितम्>T3। <<भुक्ति-मुक्ति>Di-प्रदम्>U दिव्यम् पठताम् शृण्वताम् नृणाम्।।10।। <<काल-अग्नि>Di-रूप>T6-^इन् विष्णुम् ज्योतिः ब्रह्म परात् परम्। मुनिभिः पृष्टवान् देवम् पूजितम् <ज्ञान-कर्म्मभिः>Di।।11।। वसिष्ठः उवाच <<<संसार-सागर>K6-उत्तार>T6-नावम्>T6 ब्रह्म ईश्वरम् वद। <विद्या-सारम्>T6 यत् विदित्वा <सर्व-ज्ञः>U जायते नरः।।12।। अग्निः उवाच विष्णुः <काल-अग्नि-रुद्रः>Ds अहम् <विद्या-सारम्>T6 वदामि ते। <विद्या-सारम्>T6 पुराणम् यत् सर्वम् सर्वस्य कारणम्।।13।। सर्गस्य प्रतिसर्गस्य <वंश-मन्वन्तरस्य>Ds च। <वंशानुचरित-आदेः>Bs6 च <<<<मत्स्य-कूर्म्म>Di-आदि>Bs6-रूप>T6-धृक्>U।।14।। द्वे विद्ये भगवान् विष्णुः परा च एव अपरा च ह। <<ऋक्-यजुः-साम-अथर्व>Di-आख्याः>Bs6 <वेद-अङ्गानि>T6 च षट् द्विज।।15।। शिक्षा कल्पः व्याकरणम् निरुक्तम् ज्योतिषाम् गतिः। <छन्दः-अभिधानम्>Bs6 मीमांसा <धर्म्म-शास्त्रम्>T6 पुराणकम्।।16।। <न्याय-वैद्यक-गान्धर्वम्>Ds <धनुष्-वेदः>T6 <अर्थ-शास्त्र>T6^कम्। अपरा इयम् परा विद्या यया ब्रह्म अभिगम्यते।।17।। यत् तत् <न-दृश्यम्>Tn <न-ग्राह्यम्>Tn <अ-<गोत्र-चरणम्>Di>Bsmn ध्रुवम्। विष्णुना उक्तम् यथा मह्यम् देवेभ्यः ब्रह्मणा पुरा।।18।। तथा ते कथयिष्यामि हेतुम् <<मत्स्य-आदि>Bs6-रूप>T6^इन्।।19।। इत्यादि <महत्-पुराणे>K1 आग्नेये प्रश्नः नाम प्रथमः अध्यायः।।1।। ------ द्वितीयः अध्यायः <<मत्स्य-अवतार>T6-वर्णनम्>T6। वसिष्ठः उवाच <<मत्स्य-आदि>Bs6-रूप>T6^इन् विष्णुम् ब्रूहि <<सर्ग-आदि>Bs6-कारणम्>T6। पुराणम् ब्रह्म च आग्नेयम् यथा विष्णोः पुरा श्रुतम्।।1।। अग्निः उवाच <मत्स्य-अवतारम्>T6 वक्ष्ये अहम् वसिष्ठ शृणु वै हरेः। <अवतार-क्रिया>T6 <दुष्ट{3}-नष्ट्यै>T6 <सत्{3}-पालनाय>T6 हि।।2।। आसीत् <<अतीत-कल्प>K1-अन्ते>T6 ब्राह्मः नैमित्तिकः लयः। <समुद्र-उपप्लुताः>T3 तत्र लोकाः <भूर्-आदि^काः>Bs6 मुने।।3।। मनुः वैवस्वतः तेपे तपः वै <भुक्ति-मुक्तये>Ds। एकदा कृतमालायाम् कुर्वतः <जल-तर्पणम्>T6।।4।। तस्य <अञ्जलि-उदके>T6 मत्स्यः स्वल्पः एकः अभ्यपद्यत। <क्षेप्तु-कामम्>Bs6 जले प्राह न माम् क्षिप <नर-उत्तम>T7।।5।। <ग्राह-आदिभ्यः>Bs6 भयम् मे अद्य तत् श्रुत्वा कलशे अक्षिपत्। सः तु वृद्धः पुनः मत्स्यः प्राह तम् देहि मे बृहत्।।6।। स्थानम् एतत् वचः श्रुत्वा राजा अथ उदञ्चने अक्षिपत्। तत्र वृद्धः अब्रवीत् भूपम् पृथु देहि पदम् मनो।।7।। सरोवरे पुनः क्षिप्तः ववृधे <तत्-प्रमाण>T6^वान्। ऊचे देहि बृहत् स्थानम् प्राक्षिपत् च अम्बुधौ ततः।।8।। <<लक्ष-योजन>Tds-विस्तीर्णः>Bs6 <क्षण-मात्रेण>S सः अभवत्। मत्स्यम् तम् अद्भुतम् दृष्ट्वा विस्मितः प्राब्रवीत् मनुः।।9।। कः भवान् ननु वै विष्णुः नारायण नमः अस्तु ते। मायया मोहयसि माम् <किम्-अर्थम्>T4 त्वम् जनार्दन।।10।। मनुना उक्तः अब्रवीत् मत्स्यः मनुम् वै पालने रतम्। अवतीर्णः भवाय अस्य जगतः <दुष्ट{3}-नष्टये>T6।।11।। सप्तमे दिवसे तु अब्धिः प्लावयिष्यति वै जगत्। उपस्थितायाम् नावि त्वम् <बीज-आदीनि>Bs6 विधाय च।।12।। <सप्तन्-ऋषिभिः>K1 परिवृतः निशाम् ब्राह्मीम् चरिष्यसि। उपस्थितस्य मे शृङ्गे निबध्नीहि <महत्-अहिना>K1।।13।। इति उक्त्वा अन्तर्दधे मत्स्यः मनुः <काल-प्रतीक्षकः>U। स्थितः समुद्रे उद्वेले नावम् आरुरुहे तदा।।14।। <<एक-शृङ्ग>Km-धरः>U मत्स्यः हैमः <नियुत-योजनः>Bs6। नावम् बबन्ध <तत्-शृङ्गे>T6 <मत्स्य-आख्यम्>Bs6 च पुराणकम्।।15।। शुश्राव मत्स्यात् <पाप-घ्नम्>U संस्तुवन् स्तुतिभिः च तम्। <<ब्रह्म-वेद>Di-प्रहर्त्तारम्>U हयग्रीवम् च दानवम्।।16।। अवधीत् <<वेद-मन्त्र>Di-आद्यान्>Bs6 पालयामास केशवः। प्राप्ते कल्पे अथ वाराहे <कूर्म्म-रूपः>Bs6 अभवत् हरिः।।17।। इत्यादि <महत्-पुराणे>K1 आग्नेये <मत्स्य-अवतारः>T6 नाम द्वितीयः अध्यायः।। 2।। ------ तृतीयः अध्यायः <<कूर्म-अवतार>T6-वर्णनम्>T6। अग्निः उवाच वक्ष्ये <कूर्म्म-अवतारम्>T6 च श्रुत्वा <पाप-प्रणाशनम्>T6। पुरा <देवा-सुरे>Di युद्धे दैत्यैः देवाः पराजिताः।।1।। दुर्व्वाससः च शापेन <निस्-श्रीकाः>Bsp च अभवन् तदा। स्तुत्वा <<क्षीर-अब्धि>T6-गम्>U विष्णुम् ऊचुः पालय च असुरात्।।2।। <ब्रह्म-आदि^कान्>Bs6 हरिः प्राह सन्धिम् कुर्वन्तु च असुरैः। <<<क्षीर-अब्धि>T6-मथन>T6-अर्थम्>T4 हि <अमृत-अर्थम्>T4 श्रिये असुराः।।3।। अरयः अपि हि सन्धेयाः सति <<कार्य-अर्थ>T4-गौरवे>T6। युष्मान् <अमृत-भाजः>U हि कारयामि न दानवान्।।4।। मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम्। <क्षीर-अब्धिम्>T6 <मत्-सहायेन>T6 निर्मथध्वम् <न-तन्द्रिताः>Tn।।5।। <विष्णु-उक्ताम्>T3 संविदम् कृत्वा दैत्यैः <क्षीर-अब्धिम्>T6 आगताः। ततः मथितुम् आरब्धाः यतः पुच्छम् ततः सुराः।।6।। <<फणि-निःश्वास>T6-सन्तप्ताः>T3 हरिणा आप्यायिताः सुराः। मथ्यमाने अर्णवे सः अद्रिः अनाधारः हि अपः अविशत्।।7।। <कूर्म्म-रूपम्>Bs6 समास्थाय दध्रे विष्णुः च मन्दरम्। <क्षीर-अब्धेः>T6 मथ्यमानात् च विषम् हालाहलम् हि अभूत्।।8।। हरेण धारितम् कण्ठे <नील-कण्ठः>Bs6 ततः अभवत्। ततः अभूत् वारुणी देवी पारिजातः तु कौस्तुभः।।9।। गावः च अप्सरसः दिव्याः लक्ष्मीः देवी हरिम् गता। पश्यन्तः <सर्व{3}-देवाः>K1 ताम् स्तुवन्तः <स-श्रियः>BvS अभवन्।।10।। ततः धन्वन्तरिः विष्णुः <आयुर्वेद-प्रवर्त्तकः>T6। बिभ्रत् कमण्डलुम् पूर्णम् अमृतेन समुत्थितः।।11।। अमृतम् <तत्-करात्>T6 दैत्याः सुरेभ्यः अर्द्धम् प्रदाय च। गृहीत्वा जग्मुः <जम्भ-आद्याः>Bs6 विष्णुः <<स्त्री-रूप>T6-धृक्>U ततः।।12।। ताम् दृष्ट्वा <रूप-सम्पन्नाम्>T3 दैत्याः प्रोचुः विमोहिताः। भव भार्या अमृतम् गृह्य पायय अस्मान् <वर-आनने>Bs6।।13।। तथा इति उक्त्वा हरिः तेभ्यः गृहीत्वा अपाययत् सुरान्। <<चन्द्र-रूप>T6-धरः>U राहुः पिबन् च <अर्क-इन्दुना>Di अर्पितः।।14।। हरिणा अपि अरिणा छिन्नम् सः राहुः <तत्-शिरः>T6 पृथक्। कृपया अमरताम् नीतम् <वर-दम्>U हरिम् अब्रवीत्।।15।। राहुः मत्तः तु <चन्द्र-अर्कौ>Di प्राप्स्येते ग्रहणम् ग्रहः। तस्मिन् काले च यत् दानम् दास्यन्ते स्यात् तत् <न-क्षयम्>Tn।।16।। तथा इति आह अथ तम् विष्णुः ततः सर्वैः सह अमरैः। <स्त्री-रूपम्>T6 सम्परित्यज्य हरेण उक्तः प्रदर्शय।।17।। दर्शयामास रुद्राय <स्त्री-रूपम्>T6 भगवान् हरिः। मायया मोहितः शम्भुः गौरीम् त्यक्त्वा स्त्रियम् गतः।।18।। नग्नः <उन्मत्त-रूपः>Bs6 अभूत् स्त्रियः केशान् अधारयत्। अगात् विमुच्य केशान् स्त्री अन्वधावत् च ताम् गताम्।।19।। स्खलितम् तस्य वीर्यम् कौ यत्र यत्र हरस्य हि। तत्र तत्र अभवत् क्षेत्रम् लिङ्गानाम् कनकस्य च।।20।। माया इयम् इति ताम् ज्ञात्वा <<स्व-रूप>T6-स्थः>U अभवत् हरः। शिवम् आह हरिः रुद्र जिता माया त्वया हि मे।।21।। न जेतुम् एनाम् शक्तः मे <युष्मद्-ऋते>T5 अन्यः पुमान् भुवि। <न-प्राप्य>Tn अथ अमृतम् दैत्याः देवैः युद्धे निपातिताः।।22।। <<त्रि-दिव>U-स्थाः>U सुराः च आसन् यः पठेत् <त्रि-दिवम्>U व्रजेत्।।22।। इत्यादि <महत्-पुराणे>K1 आग्नेये <कूर्म्म-अवतारः>T6 नाम तृतीयः अध्यायः।।3।। -------- चतुर्थः अध्यायः <<<वराह-अदि>Bs6-अवतार>K1-वर्णनम्>T6। अग्निः उवाच अवतारम् वराहस्य वक्ष्ये अहम् <पाप-नाशनम्>T6। हिरण्याक्षः असुरेशः अभूत् देवान् जित्वा दिवि स्थितः।।1।। देवैः गत्वा स्तुतः विष्णुः <यज्ञ-रूपः>Bs6 वराहकः। अभूत् तम् दानवम् हत्वा दैत्यैः साकम् च कण्टकम्।।2।। <<<<धर्म-देव>Di-आदि>Bs6-रक्षा>T6-कृत्>U ततः सः अन्तर्द्दधे हरिः। हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुः तथा।।3।। <जित-<देव-<यज्ञ-भागः>T6>Di>Bs3 <<सर्व{3}-देव>K1-<अधिकार-कृत्>U>T6। <नारसिंह-वपुः>T6 कृत्वा तम् जघान सुरैः सह।।4।। <स्व-पद>T6-स्थान्>U सुरान् चक्रे <नार-सिंहः> सुरैः स्तुतः। <देव-असुरे>Di पुरा युद्धे <बलि-प्रभृतिभिः>Bs6 सुराः।।5।। जिताः स्वर्गात् परिभ्रष्टाः हरिम् वै शरणम् गताः। सुराणाम् अभयम् दत्त्वा अदित्या कश्यपेन च।।6।। स्तुतः असौ वामनः भूत्वा हि अदित्याम् सः क्रतुम् ययौ। बलेः <श्री-यजमानस्य>T6 <राज-द्वारे>T6 अगृणात् श्रुतिम्।।7।। वेदान् पठन्तम् तम् श्रुत्वा वामनम् <वर-दः>U अब्रवीत्। निवारितः अपि शुक्रेण बलिः ब्रूहि यत् इच्छसि।।8।। तत् ते अहम् सम्प्रदास्यामि वामनः बलिम् अब्रवीत्। <पद-त्रयम्>Tds हि <गुरु-अर्थम्>T4 देहि दास्ये तम् अब्रवीत्।।9।। तोये तु पतिते हस्ते वामनः अभूत् <न-वामनः>Tn। <भूर्-लोकम्>K1 सः <भुवः-लोकम्>K1 <स्वर्-लोकम्>K1 च <पद-त्रयम्>Tds।।10।। चक्रे बलिम् च सुतलम् तत् शक्राय ददौ हरिः। शक्रः देवैः हरिम् स्तुत्वा <भुवन{3}-ईशः>T6 सुखी तु अभूत्।।11।। वक्ष्ये परशुरामस्य च अवतारम् शृणु द्विज। उद्धतान् क्षत्रियान् मत्वा <<भू-भार>T6-हरणाय>T6 सः।।12।। अवतीर्णः हरिः शान्त्यै <<<देव-विप्र>Di-आदि>Bs6-पालकः>T6। जमदग्नेः रेणुकायाम् भार्गवः <<शस्त्र{3}-पार>T6-गः>U।।13।। <दत्तात्रेय-प्रसादेन>T6 कार्त्तवीर्यः नृपः तु अभूत्। <सहस्र-बाहुः>Bs6 <<सर्व{3}-उर्वी>K1-पतिः>T6 सः मृगयाम् गतः।।14।। श्रान्तः निमन्त्रितः अरण्ये मुनिना जमदग्निना। <कामधेनु-प्रभावेण>T6 भोजितः <स-बलः>BvS नृपः।।15।। अप्रार्थयत् कामधेनुम् यदा सः न ददौ तदा। हृतवान् अथ रामेण शिरः छित्त्वा निपातितः।।16।। युद्धे परशुना राजा धेनुः <स्व-आश्रमम्>T6 आययौ। कार्त्तवीर्यस्य पुत्रैः तु जमदग्निः निपातितः।।17।। रामे वनम् गते वैरात् अथ रामः समागतः। पितरम् निहतम् दृष्ट्वा <पितृ-नाश>T6-अभिमर्षितः>T3।।18।। <त्रिर्-सप्त>Km^कृत्वः पृथिवीम् <निस्-क्षत्राम्>Bvp अकरोत् विभुः। कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन्।।19।। काश्यपाय महीम् दत्त्वा महेन्द्रे पर्वते स्थितः। कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम्।।20।। अवतारम् च रामस्य श्रुत्वा याति दिवम् नरः।।21।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<<वराह-नृसिंह>Di-आदि>Bs6-अवतारः>K1 नाम चतुर्थः अध्यायः।।4।। -------- पञ्चमः अध्यायः <<श्रीराम-अवतार>T6-वर्णनम्>T6। अग्निः उवाच रामायणम् अहम् वक्ष्ये नारदेन उदितम् पुरा। वाल्मीकये यथा तद्वत् पठितम् <<भुक्ति-मुक्ति>Di-दम्>U।।1।। नारदः उवाच <<<विष्णु-नाभि>T6-अब्ज>K6-जः>T5 ब्रह्मा मरीचिः ब्रह्मणः सुतः। मरीचेः कश्यपः तस्मात् सूर्यः वैवस्वतः मनुः।।2।। ततः तस्मात् तथा इक्ष्वाकुः तस्य वंशे ककुत्स्थकः। ककुत्स्थस्य रघुः तस्मात् अजः दशरथः ततः।।3।। <रावण-आदेः>Bs6 <वध-अर्थाय>T4 चतुर्द्धा अभूत् स्वयम् हरिः। राज्ञः दशरथात् रामः कौशल्यायाम् बभूव ह।।4।। कैकेय्याम् भरतः पुत्रः सुमित्रायाम् च लक्ष्मणः। शत्रुघ्नः ऋष्यशृङ्गेण तासु <सन्दत्त-पायसात्>K1।।5।। प्राशितात् <यज्ञ-संसिद्धात्>T3 <राम-आद्याः>Bs6 च समाः पितुः। <<यज्ञ-विघ्न>T6-विनाशाय>T6 <विश्वामित्र-अर्थितः>T3 नृपः।।6।। रामम् सम्प्रेषयामास लक्ष्मणम् मुनिना सह। रामः गतः <अस्त्र-शस्त्राणि>Di शिक्षितः <<ताडका-अन्त>T6-कृत्>U।।7।। मारीचम् <मानव-अस्त्रेण>K1 मोहितम् दूरतः अनयत्। सुबाहुम् <यज्ञ-हन्तारम्>U सबलम् च अवधीत् बली।।8।। <सिद्धाश्रम-निवासी>T6 च <विश्वामित्र-आदिभिः>Bs6 सह। गतः क्रतुम् मैथिलस्य द्रष्टुम् चापम् सह अनुजः।।9।। <शतानन्द-निमित्तेन>T6 <विश्वामित्र-प्रभावतः>T6। रामाय कथितः राज्ञा समुनिः पूजितः क्रतौ।।10।। धनुः आपूरयामास लीलया सः बभञ्ज तत्। <वीर्य-शुल्काम्>Bs6 च जनकः सीताम् कन्याम् तु <न-<योनि-जाम्>U>Tn।।11।। ददौ रामाय रामः अपि <पितृ-आदौ>Bs6 हि समागते। उपयेमे जानकीम् ताम् ऊर्मिलाम् लक्ष्मणः तथा।।12।। श्रुतकीर्त्तिम् माण्डवीम् च <कुशध्वज-सुते>T6 तथा। जनकस्य <अनु-जस्य>U एते <शत्रुघ्न-भरतौ>Di उभौ।।13।। कन्ये द्वे उपयेमाते जनकेन सुपूजितः। रामः अगात् सः <वशिष्ठ-आद्यैः>Bs6 जामदग्न्यम् विजित्य च।। अयोध्याम् भरतः अभ्यागात् <स-शत्रुघ्नः>BvS युधाजितः।।14।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <बालकाण्ड-वर्णनम्>T6 नाम पञ्चमः अध्यायः।।5।। ------- षष्ठः अध्यायः <<श्रीराम-अवतार>T6-वर्णनम्>T6। नारदः उवाच भरते अथ गते रामः <पितृ-आदीन्>Bs6 अभ्यपूजयत्। राजा दशरथः रामम् उवाच शृणु राघव।।1।। <गुण-अनुरागात्>T7 राज्ये त्वम् प्रजाभिः अभिषेचितः। मनसा अहम् प्रभाते ते यौवराज्यम् ददामि च।।2।। रात्रौ त्वम् सीतया सार्धम् संयतः सुव्रतः भव। राज्ञः च मन्त्रिणः च अष्टौ <स-वसिष्ठाः>BvS तथा अब्रुवन्।।3।। सृष्टिः जयन्तः विजयः सिद्धार्थः राष्ट्रवर्धनः। अशोकः धर्मपालः च सुमन्त्रः <स-वसिष्ठ^कः>BvS।।4।। <पितृ-आदि>Bs6-वचनम्>T6 श्रुत्वा तथा इति उक्त्वा सः राघवः। स्थितः <देव-अर्चनम्>T6 कृत्वा कौशल्यायै निवेद्य तत्।।5।। राजा उवाच <वसिष्ठ-आदीन्>Bs6 <राम-<राज्य-अभिषेचने>T7>T6। सम्भारान् सम्भरन्तु स्म इति उक्त्वा कैकयीम् गतः।।6।। <अयोध्या-अलङ्कृतिम्>T6 दृष्ट्वा ज्ञात्वा <राम-अभिषेचनम्>T6। भविष्यति इति आचचक्षे कैकेयीम् मन्थरा सखी।।7।। पादौ गृहीत्वा रामेण कर्षिता <स-अपराधतः>BvS। तेन वैरेण सा <राम-वनवासम्>T6 च काङ्क्षती।।8।। कैकयि त्वम् समुत्तिष्ठ <राम-<राज्य-अभिषेचनम्>T7>T6। मरणम् तव पुत्रस्य मम ते न अत्र संशयः।।9।। कुब्जया उक्तम् च तत् श्रुत्वा एकम् आभरणम् ददौ। उवाच मे यथा रामः तथा मे भरतः सुतः।।10।। उपायन्तु न पश्यामि भरतः येन <राज्य-भाक्>U। कैकेयीम् अब्रवीत् क्रुद्धा हारम् त्यक्त्वा अथ मन्थरा।।11।। बालिशे रक्ष भरतम् आत्मानम् माम् च राघवात्। भविता राघवः राजा राघवस्य ततः सुतः।।12।। <राजन्-वंशः>T6 तु कैकेयि भरतात् परिहास्यते। <देव-असुरे>Di पुरा युद्धे शम्बरेण हताः सुराः।।13।। रात्रौ भर्त्ता गतः तत्र रक्षितः विद्यया त्वया। <वर-द्वयम्>T6 तदा प्रादात् याच इदानीम् नृपम् च तत्।।14।। रामस्य च वने वासम् नव वर्षाणि पञ्च च। यौवराज्यम् च भरते तत् इदानीम् प्रदास्यति।।15।। प्रोत्साहिता कुब्जया सा <न-अर्थे>Bsmn च <अर्थ-दर्शिनी>U। उवाच सदुपायम् मे कच्चित् तम् कारयिष्यति।।16।। <क्रोध-आगारम्>T6 प्रविष्टा अथ पतिता भुवि मूर्च्छिता। <द्विज-आदीन्>Bs6 अर्च्चयित्वा अथ राजा दशरथः तदा।।17।। ददर्श केकयीम् रुष्टाम् उवाच कथम् ईदृशी। <रोग-आर्त्ता>T3 किम् <भय-उद्विग्ना>T5 किम् इच्छसि करोमि तत्।।18।। येन रामेण हि विना न जीवामि मुहूर्त्तकम्। शपामि तेन कुर्याम् वै वाञ्छितम् तव सुन्दरि।।19।। सत्यम् ब्रूहि इति सा उवाच नृपम् मह्यम् ददासि चेत्। <वर-द्वयम्>T6 पूर्वदत्तम् सत्यात् त्वम् देहि मे नृप।।20।। <<चतुर्-दश>Ds-समाः>K1 रामः वने वसतु संयतः। सम्भारैः एभिः अद्य एव भरतः अत्र अभिषेच्यताम्।।21।। विषम् पीत्वा मरिष्यामि दास्यसि त्वम् न चेत् नृप। तत् श्रुत्वा मूर्च्छितः भूमौ <वज्र-आहतः>T3 इव अपतत्।।22।। मुहूर्त्तात् चेतनाम् प्राप्य कैकेयीम् इदम् अब्रवीत्। किम् कृतम् तव रामेण मया वा <पाप-निश्चये>Bs6।।23।। यत् माम् एवम् ब्रवीषि त्वम् <<सर्व{3}-लोक>K1-<<न-प्रियम्>Tn-करि>U>T6। केवलम् <युष्मद्-प्रियम्>T6 कृत्वा भविष्यामि <सु-निन्दितः>Tg।।24।। या त्वम् भार्या कालरात्री भरतः न ईदृशः सुतः। प्रशाधि विधवा राज्यम् मृते मयि गते सुते।।25।। <<सत्य-पाश>K6-निबद्धः>T3 तु रामम् आहूय च अब्रवीत्। कैकय्या वञ्चितः राम राज्यम् कुरु निगृह्य माम्।।26।। त्वया वने तु वस्तव्यम् कैकेयी भरतः नृपः। पितरम् च एव कैकेयीम् नमस्कृत्य प्रदक्षिणम्।।27।। कृत्वा नत्वा च कौशल्याम् समाश्वास्य <स-लक्ष्मणः>Bvs। सीतया भार्यया सार्द्धम् <स-रथः>BvS <स-सुमन्त्रकः>Bvs।।28।। दत्त्वा दानानि विप्रेभ्यः <दीन-अनाथेभ्यः>Di एव सः। मातृभिः च एव <विप्र-आद्यैः>Bs6 <शोक-आर्त्तैः>T3 निर्गतः पुरात्।।29।। उषित्वा <तमसा-तीरे>T6 रात्रौ पौरान् विहाय च। प्रभाते तम् <न-पश्यन्तः>Tn अयोध्याम् ते पुनः आगताः।।30।। रुदन् राजा अपि <कौशल्या-गृहम्>T6 आगात् <सु-दुःखितः>Tg। पौराः जनाः स्त्रियः सर्वाः रुरुदुः <राजन्-योषितः>T6।।31।। रामः रथस्थः चीराढ्यः <शृङ्गवेर-पुरम्>K7 ययौ। गुहेन पूजितः तत्र <इङ्गुदि-मूलम्>T6 आश्रितः।।32।। लक्ष्मणः सः गुहः रात्रौ, चक्रतुः जागरम् हि तौ। सुमन्त्रम् <स-रथम्>BvS त्यक्त्वा प्रातः नावा अथ जाह्नवीम्।।33।। <राम-लक्ष्मण-सीताः>Di च तीर्णाः आपुः प्रयागकम्। भरद्वाजम् नमस्कृत्य चित्रकूटम् गिरिम् ययुः।।34।। <वास्तु-पूजाम्>T6 ततः कृत्वा स्थिताः <मन्दाकिनी-तटे>T6। सीतायै दर्शयामास चित्रकूटम् च राघवः।।35।। नखैः विदारयन्तम् ताम् काकम् <तत्-चक्षुः>T6 आक्षिपत्। <ऐषिक-अस्त्रेण>T6 शरणम् प्राप्तः देवान् विहाय सः।।36।। रामे वनम् गते राजा षष्ठे अह्नि निशि च अब्रवीत्। कौशल्याम् सः कथाम् पौर्वाम् यत् <न-ज्ञानात्>Tn हतः पुरा।।37।। कौमारे <सरयू-तीरे>T6 <यज्ञदत्त-कुमार^कः>T6। शब्दभेदात् च कुम्भेन शब्दम् कुर्वन् च <तत्-पिता>T6।।38।। शशाप विलपन् मात्रा शोकम् कृत्वा रुदन् मुहुः। पुत्रम् विना मरिष्यावः त्वम् च शोकात् मरिष्यसि।।39।। पुत्रम् विना स्मरन् शोकात् कौशल्ये मरणम् मम। कथाम् उक्त्वा अथ हा रामम् उक्त्वा राजा दिवम् गतः।।40।। सुप्तम् मत्वा अथ कौशल्या सुप्ता <शोक-आर्त्तम्>T3 एव सा। सुप्रभाते गायनाः च <सूत-मागध-वन्दिनः>Di।।41।। प्रबोधकाः बोधयन्ति न च बुध्यति असौ मृतः। कौशल्या तम् मृतम् ज्ञात्वा हा हता अस्मि इति च अब्रवीत्।।42।। नराः नार्यः अथ रुरुदुः आनीतः भरतः तदा। <वशिष्ठ-आद्यैः>Bs6 <स-शत्रुघ्नः>BvS शीघ्रम् राजगृहात् पुरीम्।।43।। दृष्ट्वा <स-शोकाम्>BvS कैकेयीम् निन्दयामास दुःखितः। <न-कीर्त्तिः>Tn पातिता मूर्ध्नि कौशल्याम् सः प्रशस्य च।।44।। पितरम् <<तैल-द्रोणि>T6-स्थम्>U संस्कृत्य <सरयू-तटे>T6। <वशिष्ठ-आद्यैः>Bs6 जनैः उक्तः राज्यम् कुरु इति सः अब्रवीत्।।45।। व्रजामि रामम् आनेतुम् रामः राजा मतः बली। शृङ्गवेरम् प्रयागम् च भरद्वाजेन भोजितः।।46।। नमस्कृत्य भरद्वाजम् रामम् लक्ष्मणम् आगतः। पिता स्वर्गम् गतः राम अयोध्यायाम् नृपः भव।।47।। अहम् वनम् प्रयास्यामि <<युष्मद्-आदेश>T6-प्रतीक्षकः>T6। रामः श्रुत्वा जलम् दत्त्वा गृहीत्वा पादुके व्रज।।48।। राज्याय अहम् न यास्यामि सत्यात् <<चीर-जटा>Di-धरः>U। <राम-उक्तः>T3 भरतः च आयात् नन्दिग्रामे स्थितः बली। त्यक्त्वा अयोध्याम् पादुके ते पूज्य राज्यम् अपालयत्।।49।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <अयोध्याकाण्ड-वर्णनम्>T6 नाम षष्ठः अध्यायः।।6।। ----- सप्तमः अध्यायः <रामायण-वर्णनम्>T6। नारदः उवाच रामः वशिष्ठम् मातॄः च नत्वा अत्रिम् च प्रणम्य सः। अनसूयाम् च <तत्-पत्नीम्>T6 शरभङ्गम् सुतीक्ष्णकम्।।1।। <अगस्त्य-भ्रातरम्>T6 नत्वा अगस्त्यम् <तत्-प्रसादतः>T6। <धनुः-खड्गम्>Ds च सम्प्राप्य दण्डकारण्यम् आगतः।।2।। जनस्थाने पञ्चवट्याम् स्थितः <गोदावरी-तटे>T6। तत्र शूर्पणखा आयाता भक्षितुम् तान् <भयम्-करी>U।।3।। रामम् <सु-रूपम्>Bs6 दृष्ट्वा सा कामिनी वाक्यम् अब्रवीत्। कः त्वम् कस्मात् समायातः भर्त्ता मे भव च अर्थितः।।4।। एतौ च भक्षयिष्यामि इति उक्त्वा तम् समुद्यता। तस्याः नासाम् च कर्णौ च <राम-उक्तः>T3 लक्ष्मणः अच्छिनत्।।5।। रक्तम् क्षरन्ती प्रययौ खरम् भ्रातरम् अब्रवीत्। मरिष्यामि विनासा अहम् खर जीवामि वै तदा।।6।। रामस्य भार्य्या सीता असौ तस्य आसीत् लक्ष्मणः <अनु-जः>U। तेषाम् यत् रुधिरम् <स-ओष्णम्>BvS पाययिष्यसि माम् यदि।।7।। खरः तथा इति ताम् उक्त्वा <चतुर्-दश>Ds-सहस्रकैः>Km। रक्षसाम् दूषणेन अगात् योद्धुम् त्रिशिरसा सह।।8।। रामम् रामः अपि युयुधे शरैः विव्याध राक्षसान्। <हस्तन्-अश्व-रथ-पादातम्>Ds बलम् निन्ये <यम-क्षयम्>T6।।9।। त्रिशीर्षाणम् खरम् रौद्रम् युध्यन्तम् च एव दूषणम्। ययौ शूर्पणखा लङ्काम् <रावण-अग्रे>T6 अपतत् भुवि।।10।। अब्रवीत् रावणम् क्रुद्धा न त्वम् राजा न रक्षकः। <<खर-आदि>Bs6-हन्तुः>U रामस्य सीताम् भार्याम् हरस्व च।।11।। <<राम-लक्ष्मण>Di-रक्तस्य>T6 पानात् जीवामि न अन्यथा। तथा इति आह च तत् श्रुत्वा मारीचम् प्राह वै व्रज।।12।। <<स्वर्ण-चित्र>T6-मृगः>T6 भूत्वा <<राम-लक्ष्मण>Di-कर्षकः>U। <सीता-अग्रे>T6 ताम् हरिष्यामि अन्यथा मरणम् तव।।13।। मारीचः रावणम् प्राह रामः मृत्युः <धनुष्-धरः>U। रावणात् अपि मर्त्तव्यम् मर्त्तव्यम् राघवात् अपि।।14।। अवश्यम् यदि मर्त्तव्यम् वरम् रामः न रावणः। इति मत्वा मृगः भूत्वा <सीता-अग्रे>T6 व्यचरत् मुहुः।।15।। सीतया प्रेरितः रामः शरेण अथ अवधीत् च तम्। म्रियमाणः मृगः प्राह हा सीते लक्ष्मण इति च।।16।। सौमित्रिः सीतया उक्तः अथ विरुद्धम् रामम् आगतः। रावणः अपि अहरत् सीताम् हत्वा गृध्रम् जटायुषम्।।17।। जटायुषा सः <भिन्न-अङ्गः>Bs6 अङ्केन आदाय जानकीम्। गतः लङ्काम् <अशोका-आख्ये>Bs6 धारयामास च अब्रवीत्।।18।। भव भार्य्या मम अग्र्या त्वम् राक्षस्यः रक्ष्यताम् इयम्। रामः हत्वा तु मारीचम् दृष्ट्वा लक्ष्मणम् अब्रवीत्।।19।। <माया-मृगः>T6 असौ सौमित्रे यथा त्वम् इह च आगतः। तथा सीता हृता नूनम् न अपश्यत् सः गतः अथ ताम्।।20।। शुशोच विललापार्त्तः माम् त्यक्त्वा क्व गता असि वै। <लक्ष्मण-आश्वासितः>T3 रामः मार्गयामास जानकीम्।।21।। दृष्ट्वा जटायुः तम् प्राह रावणः हृतवान् च ताम्। मृतः अथ संस्कृतः तेन कबन्धम् च अवधीत् ततः।। <शाप-मुक्तः>T5 अब्रवीत् रामम् सः त्वम् सुग्रीवम् आव्रज।।22।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <अरण्यकाण्ड-वर्णनम्>T6 नाम सप्तमः अध्यायः।।7।। ------ अष्टमः अध्यायः <<श्रीराम-अवतार>T6-कथनम्>T6। नारदः उवाच रामः <पम्पा-सरः>K7 गत्वा शोचन् सः शर्वरीम् ततः। हनूमता सः सुग्रीवम् नीतः मित्रम् चकार ह।।1।। सप्त तालान् विनिर्भिद्य शरेण एकेन पश्यतः। पादेन दुन्दुभेः कायम् चिक्षेप <दशन्-योजनम्>Tds।।2।। <तत्-रिपुम्>T6 वालिनम् हत्वा भ्रातरम् <वैर-कारिणम्>U। किष्किन्धाम् <कपि{3}-राज्यम्>T6 च रुमाम् ताराम् समर्पयत्।।3।। ऋष्यमूके <हरि{3}-ईशाय>T6 <किष्किन्धा-ईशः>T6 अब्रवीत् सः च। सीताम् त्वम् प्राप्स्यसे यद्वत् तथा राम करोमि ते।।4।। तत् श्रुत्वा <माल्यवत्-पृष्ठे>T6 चातुर्मास्यम् चकार सः। किष्किन्धायाम् च सुग्रीवः यदा न आयाति दर्शनम्।।5।। तदा अब्रवीत् तम् <राम-उक्तम्>T3 लक्ष्मणः व्रज राघवम्। न सः सङ्कुचितः पन्थाः येन वाली हतः गतः।।6।। समये तिष्ठ सुग्रीव मा <वालिन्-पथम्>T6 अन्वगाः। सुग्रीवः आह संसक्तः गतम् कालम् न बुद्धवान्।।7।। इति उक्त्वा सः गतः रामम् नत्वा उवाच <हरि{3}-ईश्वरः>T6। आनीताः वानराः सर्वे सीतायाः च गवेषणे।।8।। <युष्मद्-मतात्>T6 प्रेषयिष्यामि विचिन्वन्तु च जानकीम्। <पूर्व-आदौ>Bs6 मासम् आयान्तु मासात् ऊर्ध्वम् निहन्मि तान्।।9।। इति उक्ताः वानराः <<<पूर्व-पश्चिम-उत्तर>Di-मार्ग>T6-गाः>U। जग्मुः रामम् <स-सुग्रीवम्>BvS <न-पश्यन्तः>Tn तु जानकीम्।।10।। <राम-अङ्गुलीयम्>T6 संगृह्य हनूमान् वानरैः सह। दक्षिणे मार्गयामास सुप्रभायाः <गुहा-अन्तिके>T6।।11।। मासात् ऊर्ध्वम् च विन्यस्ताः <न-पश्यन्तः>Tn तु जानकीम्। ऊचुः वृथा मरिष्यामः जटायुः धन्यः एव सः।।12।। <सीता-अर्थे>T4 यः अत्यजत् प्राणान् रावणेन हतः रणे। तत् श्रुत्वा प्राह सम्पातिः विहाय <कपि{3}-भक्षणम्>T6।।13।। भ्राता असौ मे जटायुः वै मया उड्डीनः <अर्क-मण्डलम्>T6। <अर्क-तापात्>T6 रक्षितः अगात् <दग्ध-पक्षः>Bs6 अहम् <अभ्र-गः>U।।14।। <<राम-वार्त्ता>T6-श्रवात्>T6 पक्षौ जातौ भूयः अथ जानकीम्। पश्यामि <<अशोक-वनिका>K7-गताम्>T2 <लङ्का-गताम्>T2 किल।।15।। <<शत-योजन>K1{3}-विस्तीर्णे>T3 <लवण-अब्धौ>K7 त्रिकूटके। ज्ञात्वा रामम् <स-सुग्रीवम्>BvS वानराः कथयन्तु वै।।16।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <किष्किन्धाकाण्ड-वर्णनम्>T6 नाम अष्टमः अध्यायः।।8।। ---- नवमः अध्यायः <<श्रीराम-अवतार>T6-कथनम्>T6। नारदः उवाच <सम्पाति-वचनम्>T6 श्रुत्वा हनुमान् <अङ्गद-आदयः>Bs6। अब्धिम् दृष्ट्वा अब्रुवन् ते अब्धिम् लङ्घयेत् कः नु जीवयेत्।।1।। कपीनाम् <जीवन-अर्थाय>T4 <<राम-कार्य्य>T6-प्रसिद्धये>T6। <<शत-योजन>K1{3}-विस्तीर्णम्>T3 पुप्लुवे अब्धिम् सः मारुतिः।।2।। दृष्ट्वा उत्थितम् च मैनाकम् सिंहिकाम् विनिपात्य च। लङ्काम् दृष्ट्वा राक्षसानाम् गृहाणि <वनिता{3}-गृहे>T6।।3।। दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः। विभीषणस्य इन्द्रजितः गृहे अन्येषाम् च रक्षसाम्।।4।। न अपश्यत् <<पान-भूमी>T6-आदौ>Bs6 सीताम् <चिन्ता-परायणः>T6। <अशोक-वनिकाम्>K7 गत्वा दृष्टवान् <शिंशपा-तले>T6।।5।। <राक्षसी{3}-रक्षिताम्>T3 सीताम् भव भार्या इति वादिनम्। रावणम् <शिंशपा-स्थः>U अथ न इति सीताम् तु वादिनीम्।।6।। भव भार्या रावणस्य राक्षसीः वादिनीः कपिः। गते तु रावणे प्राह राजा दशरथः अभवत्।।7।। रामः अस्य लक्ष्मणः पुत्रौ वनवासम् गतौ वरौ। <राम-पत्नी>T6 जानकी त्वम् रावणेन हृता बलात्।।8।। रामः <सुग्रीव-मित्रः>T6 त्वाम् मार्गयन् प्रैषयत् च माम्। <स-अभिज्ञानम्>Bs6 च अङ्गुलीयम् <राम-दत्तम्>T3 गृहाण वै।।9।। सीता अङ्गुलीयम् जग्राह सा अपश्यत् मारुतिम् तरौ। भूयः अग्रे च उपविष्टम् तम् उवाच यदि जीवति।।10।। रामः कथम् न नयति शङ्किताम् अब्रवीत् कपिः। रामः सीते न जानीते ज्ञात्वा त्वाम् सः नयिष्यति।।11।। रावणम् राक्षसम् हत्वा <स-बलम्>BvS देवि मा शुच। <स-अभिज्ञानम्>BvS देहि मे त्वम् मणिम् सीता अददत् कपौ।।12।। उवाच माम् यथा रामः नयेत् शीघ्रम् तथा कुरु। <<<काक-अक्षि>T6-पातन>T6-कथाम्>T6 प्रतियाहि हि <शोक-ह>U।।13।। मणिम् कथाम् गृहीत्वा आह हनूमान् नेष्यते पतिः। अथवा ते त्वरा काचित् पृष्ठम् आरुह मे शुभे।।14।। अद्य त्वाम् दर्शयिष्यामि <स-सुग्रीवम्>BvS च राघवम्। सीता अब्रवीत् हनूमन्तम् नयताम् माम् हि राघवः।।15।। हनूमान् सः <<दशग्रीव-दर्शन>T6-उपायम्>T6 आकरोत्। वनम् बभञ्ज <तत्-पालान्>T6 हत्वा <<दन्त-नख>Ds-आदिभिः>Bs6।।16।। हत्वा तु किङ्करान् सर्वान् सप्त <मन्त्रिन्-सुतान्>T6 अपि। पुत्रम् अक्षम् कुमारम् च शक्रजित् च बबन्ध तम्।।17।। नागपाशेन पिङ्गाक्षम् दर्शयामास रावणम्। उवाच रावणः कः त्वम् मारुतिः प्राह रावणम्।।18।। <राम-दूतः>T6 राघवाय सीताम् देहि मरिष्यसि। <राम-बाणैः>T6 हतः सार्द्धम् <लङ्का-स्थैः>U राक्षसैः ध्रुवम्।।19।। रावणः हन्तुम् उद्युक्तः <विभीषण-निवारितः>U। दीपयामास लाङ्गूलम् <दीप्त-पुच्छः>Bs6 सः मारुतिः।।20।। दग्ध्वा लङ्काम् राक्षसाः च दृष्ट्वा सीताम् प्रणम्य ताम्। <समुद्र-पारम्>T6 आगम्य दृष्टा सीता इति च अब्रवीत्।।21।। <अङ्गद-आदीन्>Bs6 <अङ्गद-आद्यैः>Bs6 पीत्वा मधुवने मधु। जित्वा <दधिमुख-आदीन्>Bs6 च दृष्ट्वा रामम् च ते अब्रुवन्।।22।। दृष्टा सीता इति रामः अपि हृष्टः पप्रच्छ मारुतिम्। कथम् दृष्टा त्वया सीता किम् उवाच च माम् प्रति।।23।। <<सीता-कथा>T6-अमृतेन>K7 एव सिञ्च माम् <<काम-वह्नि>K7-गम्>U। हनूमान् अब्रवीत् रामम् लङ्घयित्वा अब्धिम् आगतः।।24।। सीताम् दृष्ट्वा पुरीम् दग्ध्वा <सीता-मणिम्>T6 गृहाण वै। हत्वा त्वम् रावणम् सीताम् प्राप्स्यसे राम मा शुचः।।25।। गृहीत्वा तम् मणिम् रामः रुरोद <विरह-आतुरः>T3। मणिम् दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्।।26।। तया विना न जीवामि <सुग्रीव-आद्यैः>Bs6 प्रबोधितः। <समुद्र-तीरम्>T6 गतवान् तत्र रामम् विभीषणः।।27।। गतः तिरस्कृतः भ्रात्रा रावणेन <दुर्-आत्मना>Bsp। रामाय देहि सीताम् त्वम् इति उक्तेन <न-सहाय>Tn^वान्।।28।। रामः विभीषणम् मित्रम् <लङ्का-ऐश्वर्ये>T6 अभ्यषेचयत्। समुद्रम् प्रार्थयत् मार्गम् यदा न आयात् तदा शरैः।।29।। भेदयामास रामम् च उवाच अब्धिः समागतः। नलेन सेतुम् बद्ध्वा अब्धौ लङ्काम् व्रज गभीरकः।।30।। अहम् त्वया कृतः पूर्वम् रामः अपि <नल-सेतुना>T6। कृतेन <<तरु-शैल>Di-आद्यैः गतः पारम् महोदधेः।। वानरैः सः <सुवेल-स्थः>U सह लङ्काम् ददर्श वै।।31।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <सुन्दरकाण्ड-वर्णनम्>T6 नाम नवमः अध्यायः।।9।। ------- दशमः अध्यायः <<श्रीराम-अवतार>T6-वर्णनम्>T6। नारदः उवाच <राम-उक्तम्>T3 च अङ्गदः गत्वा रावणम् प्राह जानकी। दीयताम् राघवाय आशु अन्यथा त्वम् मरिष्यसि।।1।। रावणः हन्तुम् उद्युक्तः <<सङ्ग्राम-उद्धत>T7-राक्षसः>K1। रामाय आह दशग्रीवः युद्धम् एकम् तु मन्यते।।2।। रामः युद्धाय तत् श्रुत्वा लङ्काम् <स-कपिः>BvS आययौ। वानरः हनुमान् मैन्दः द्विविदः जाम्बवान् नलः।।3।। नीलः तारः अङ्गदः धूम्रः सुषेणः केसरी गयः। पनसः विनतः रम्भः शरभः कथनः बली।।4।। गवाक्षः दधिवक्त्रः च गवयः गन्धमादनः। एते च अन्ये च सुग्रीवः एतैः युक्तः हि <अ-सङ्ख्य^कैः>Bsmn।।5।। रक्षसाम् वानराणाम् च युद्धम् सङ्कुलम् आबभौ। राक्षसाः वानरान् जघ्नुः <<शर-शक्ति-गदा>Di-आदिभिः>Bs6।।6।। वानराः राक्षसान् जघ्नुः <<नख-दन्त-शिला>Di-आदिभिः>Bs6। <हस्ति-अश्व-रथ-पादातम्>Ds राक्षसानाम् बलम् हतम्।।7।। हनूमान् <गिरि-शृङ्गेण>T6 धूम्राक्षम् अवधीत् रिपुम्। अकम्पनम् प्रहस्तम् च युध्यन्तम् नीलः आवधीत्।।8।। <इन्द्रजित्-शरबन्धात्>T6 च विमुक्तौ <राम-लक्ष्मणौ>Di। <तार्क्ष्य-सन्दर्शनात्>T6 बाणैः जघ्ननुः राक्षसम् बलम्।।9।। रामः शरैः जर्जरितम् रावणम् च अकरोत् रणे। रावणः कुम्भकर्णम् च बोधयामास दुःखितः।।10।। कुम्भकर्णः प्रबुद्धः अथ पीत्वा <घट{3}-सहस्रकम्>T6। मद्यस्य <महिष-आदीनाम्>Bs6 भक्षयित्वा आह रावणम्।।11।। सीतायाः हरणम् पापम् कृतम् त्वम् हि गुरुः यतः। अतः गच्छामि युद्धाय रामम् हन्मि <स-वानरम्>BvS।।12।। इति उक्त्वा वानरान् सर्वान् कुम्भकर्णः ममर्द्द ह। गृहीतः तेन सुग्रीवः <कर्ण-नासम्>Ds चकर्त्त सः।।13।। <<कर्ण-नासा>Di-विहीनः>T3 असौ भक्षयामास वानरान्। रामः अथ कुम्भकर्णस्य बाहू चिच्छेद सायकैः।।14।। ततः पादौ ततः छित्त्वा शिरः भूमौ व्यपातयत्। अथ कुम्भः निकुम्भः च मकराक्षः च राक्षसः।।15।। महोदरः महापार्श्वः मत्तः <उन्मत्त-राक्षसः>K1। प्रघसः भासकर्णः च विरूपाक्षः च संयुगे।।16।। देवान्तकः नरान्तः च त्रिशिराः च अतिकायकः। रामेण लक्ष्मणेन एते वानरैः <स-विभीषणैः>BvS।।17।। युध्यमानाः तथा हि अन्ये राक्षसाः भुवि पातिताः। इन्द्रजित् मायया युध्यन् <राम-आदीन्>Bs6 सम्बबन्ध ह।।18।। वरदत्तैः <नाग-बाणैः>T6 ओषध्या तौ विशल्यकौ। विशल्यया <अ-व्रणौ>Bsmn कृत्वा <<मारुति-आनीत>T3-पर्वते>K1।।19।। हनूमान् धारयामास तत्र अगम् यत्र संस्थितः। निकुम्भिलायाम् <होम-आदिम्>Bs6 कुर्वन्तम् तम् हि लक्ष्मणः।।20।। शरैः इन्द्रजितम् वीरम् युद्धे तम् तु व्यशातयत्। रावणः शोकसन्तप्तः सीताम् हन्तुम् समुद्यतः।।21।। <अविन्ध्य-वारितः>T3 राजा रथस्थः सबलः ययौ। <इन्द्र-उक्तः>T3 मातलिः रामम् <रथ-स्थम्>U प्रचकार तम्।।22।। <राम-रावणयोः>Di युद्धम् <राम-रावणयोः>Di इव। रावणः वानरान् हन्ति <मारुति-आद्याः>Bs6 च रावणम्।।23।। रामः शस्त्रैः तम् अस्त्रैः च ववर्ष <जल-दः>U यथा। तस्य ध्वजम् सः चिच्छेद रथम् अश्वान् च सारथिम्।।24।। धनुः बाहून् शिरांसि एव उत्तिष्ठन्ति शिरांसि हि। पैतामहेन हृदयम् भित्त्वा रामेण रावणः।।25।। भूतले पातितः सर्वैः राक्षसैः रुरुदुः स्त्रियः। आश्वास्य तम् च संस्कृत्य <राम-आज्ञप्तः>T3 विभीषणः।।26।। हनूमता आनयत् रामः सीताम् शुद्धाम् गृहीतवान्। रामः वह्नौ प्रविष्टाम् ताम् शुद्धाम् <इन्द्र-आदिभिः>Bs6 स्तुतः।।27।। ब्रह्मणा दशरथेन त्वम् विष्णुः <राक्षस{3}-मर्द्दनः>U। इन्द्रः अर्च्चितः <अमृत-वृष्ट्या>T6 जीवयामास वानरान्।।28।। रामेण पूजिताः जग्मुः युद्धम् दृष्ट्वा दिवम् च ते। रामः विभीषणाय अदात् लङ्काम् अभ्यर्च्य वानरान्।।29।। <स-सीतः>BvS पुष्पके स्थित्वा <गत-मार्गेण>K1 वै गतः। दर्शयन् <वन-दुर्गाणि>Di सीतायै <हृष्ट-मानसः>Bs6।।30।। भरद्वाजम् नमस्कृत्य नन्दिग्रामम् समागतः। भरतेन नतः च अगात् अयोध्याम् तत्र संस्थितः।।31।। <वसिष्ठ-आदीन्>Bs6 नमस्कृत्य कौशल्याम् च एव केकयीम्। सुमित्राम् <प्राप्त-राज्यः>Bs3 अथ <द्विज-आदीन्>Bs6 सः अभ्यपूजयत्।।32।। वासुदेवम् स्वम् आत्मानम् अश्वमेधैः अथ अयजत्। <सर्व{3}-दानानि>K1 सः ददौ पालयामास सः प्रजाः।।33।। पुत्रवत् <<धर्म्म-काम>Di-आदीन्>Bs6 <दुष्ट{3}-निग्रहणे>T6 रतः। <<सर्व{3}-धर्म्म>K1-परः>Bs6 लोकः <सर्व{3}-सस्या>Bs7 च मेदिनी।। न <<न-काल>Tn-मरणम्>T7 च आसीत् रामे राज्यम् प्रशासति।।34।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <युद्धकाण्ड-वर्णनम्>T6 नाम दशमः अध्यायः।।10।। ------ एकादशः अध्यायः <<श्रीराम-अवतार>T6-कथनम्>T6। नारदः उवाच <राज्य-स्थम्>U राघवम् जग्मुः <अगस्त्य-आद्याः>Bs6 <सु-पूजिताः>Tg। धन्यः त्वम् विजयी यस्मात् इन्द्रजित् विनिपातितः।।1।। <ब्रह्मन्-<आत्मन्-जः>U>T6 पुलस्त्यः अभूत् विश्रवाः तस्य नैकषी। पुष्पोत्कटा अभूत् प्रथमा <तत्-पुत्रः>T6 अभूत् <धन-ईश्वरः>T6।।2।। नैकष्याम् रावणः जज्ञे <विंशत्-बाहुः>Bs6 दशाननः। तपसा <ब्रह्मन्-दत्तेन>T3 वरेण <जित-दैवतः>Bs3।।3।। कुम्भकर्णः <स-निद्रः>BvS अभूत् <धर्म्मि-ष्ठः>U अभूत् विभीषणः। स्वसा शूर्पणखा तेषाम् रावणात् मेघनादकः।।4।। इन्द्रम् जित्वा इन्द्रजित् च अभूत् रावणात् अधिकः बली। हतः त्वया लक्ष्मणेन <देव-आदेः>Bs6 क्षेमम् इच्छता।।5।। इति उक्त्वा ते गताः विप्राः <अगस्त्य-आद्याः>Bs6 नमस्कृताः। <<<देव{3}-प्रार्थित>T3-राम>K1-उक्तः>T3 शत्रुघ्नः <लवण-अर्द्दनः>U।।6।। अभूत् पूः मथुरा काचित् <राम-उक्तः>T3 भरतः अवधीत्। <कोटि-त्रयम्>T6 च <शैलूष-पुत्राणाम्>T6 निशितैः शरैः।।7।। शैलूषम् <दुष्ट-गन्धर्वम्>K1 <<सिन्धु-तीर>T6-निवासिनम्>U। तक्षम् च पुष्करम् पुत्रम् स्थापयित्वा अथ देशयोः।।8।। भरतः अगात् <स-शत्रुघ्नः>BvS राघवम् पूजयन् स्थितः। रामः दुष्टान् निहत्य आजौ शिष्टान् सम्पाल्य मानवः।।9।। पुत्रौ <कुश-लवौ>Di जातौ वाल्मीकेः आश्रमे वरौ। <लोक{3}-अपवादात्>T6 त्यक्तायाम् ज्ञातौ <सुचरित-श्रवात्>T6।।10।। राज्ये अभिषिच्य ब्रह्म अहम् अस्मि इति <ध्यान-तत्परः>T7। <<दशन्-वर्ष>Km{3}-सहस्राणि>T6 <<दशन्-वर्ष>Km{3}-शतानि>T6 च।।11।। राज्यम् कृत्वा क्रतून् कृत्वा स्वर्गम् <देव{3}-अर्च्चितः>T3 ययौ। <स-पौरः>BvS <स-<अनु-जः>U>BvS <सीता-पुत्रः>T6 <जनपद-अन्वितः>T3।।12।। अग्निः उवाच वाल्मीकिः नारदात् श्रुत्वा रामायणम् अकारयत्। <स-विस्तरम्>BvS यत् एतत् च शृणुयात् सः दिवम् व्रजेत्।।13।। इत्यादि <महत्-पुराणे>K1 आग्नेये रामायणे <उत्तरकाण्ड-वर्णनम्>T6 नाम एकादशः अध्यायः।।11।। ----- द्वादशः अध्यायः <<श्रीहरि-वंश>T6-वर्णनम्>T6। अग्निः उवाच <हरि-वंशम्>T6 प्रवक्ष्यामि <<विष्णु-नाभि>T6-<अम्बु-जात्>U>K6 अजः। ब्रह्मणः अत्रिः ततः सोमः सोमात् जातः पुरूरवाः।।1।। तस्मात् आयुः अभूत् तस्मात् नहुषः अतः ययातिकः। यदुम् च तुर्वसुम् तस्मात् देवयानी व्यजायत।।2।। द्रुह्यम् च अनुम् च पूरुम् च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाः च वसुदेवः <तत्-उत्तमः>T7।।3।। भुवः <<भार-अवतार>T6-अर्थम्>T4 देवक्याम् वसुदेवतः। हिरण्यकशिपोः पुत्राः <षट्-गर्भाः>K1 योगनिद्रया।।4।। <विष्णु-प्रयुक्तया>T3 नीताः <देवकी-जठरम्>T6 पुरा। अभूत् च सप्तमः गर्भः देवक्याः जठरात् बलः।।5।। सङ्क्रामितः अभूत् रोहिण्याम् रौहिणेयः ततः हरिः। <कृष्ण-अष्टम्याम्>T7 च नभसि <अर्द्ध-रात्रे>T1 <चतुर्-भुजः>Bs6।।6।। देवक्या वसुदेवेन स्तुतः बालः <द्वि-बाहु^कः>Bs6। वसुदेवः <कंस-भयात्>T6 <यशोदा-शयने>T6 अनयत्।।7।। <यशोदा-बालिकाम्>T6 गृह्य <देवकी-शयने>T6 अनयत्। कंसः <बाल-ध्वनिम्>T6 श्रुत्वा ताम् चिक्षेप <शिला-तले>T6।।8।। वारितः अपि सः देवक्या मृत्युः गर्भः अष्टमः मम। श्रुत्वा <न-शरीरिणीम्>Tn वाचम् मत्तः गर्भाः तु मारिताः।।9।। समर्पिताः तु देवक्या <<विवाह-समय>T6-ईरिताः>T7। सा क्षिप्ता बालिका कंसम् <आकाश-स्था>U अब्रवीत् इदम्।।10।। किम् मया क्षिप्तया कंस जातः यः त्वाम् वधिष्यति। <<सर्व{3}-स्व>T6-भूतः>T2 देवानाम् <<भू-भार>T6-हरणाय>T6 सः।।11।। इति उक्त्वा सा च <शुम्भ-आदीन्>Bs6 हत्वा इन्द्रेण च संस्तुता। आर्या दुर्गा <वेद-गर्भा>Bs7 अम्बिका भद्रकाली अपि।।12।। भद्रा क्षेम्या <क्षेम-करी>U <<न-एक>Tn-बाहुः>Bs6 नमामि ताम्। <त्रि-सन्ध्यम्>Tdt यः पठेत् नाम सर्वान् कामान् अवाप्नुयात्।।13।। कंसः अपि <पूतना-आदीन्>Bs6 च प्रैषयत् <बाल-नाशने>T6। <<यशोदा-पति>T6-नन्दाय>K1 वसुदेवेन च अर्पितौ।।14।। रक्षणाय च <कंस-आदेः>Bs6 भीतेन एव हि गोकुले। <राम-कृष्णौ>Di चेरतुः तौ गोभिः <गो-पालकैः>U सह।।15।। सर्वस्य जगतः पालौ <गो-पालौ>U तौ बभूवतुः। कृष्णः च उलूखले बद्धः दाम्ना <व्यग्र-यशोदया>K1।।16।। <<यमल-अर्जुन>Di-मध्ये>T6 अगात् भग्नौ च <यमल-अर्जुनौ>Di। परिवृत्तः च शकटः <पाद-क्षेपात्>T6 <स्तन-अर्थिना>U।।17।। पूतना <स्तन-पानेन>T6 सा हता हन्तुम् उद्यता। <<वृन्दा-वन>T6-गतः>T2 कृष्णः कालियम् <यमुना-ह्रदात्>T6।।18।। जित्वा निःसार्यः च <अब्धि-स्थम्>U चकार <बल-संस्तुतः>T3। क्षेमम् <ताल-वनम्>K7 चक्रे हत्वा <धेनुक-गर्द्दभम्>K1।।19।। <अरिष्ट-वृषभम्>K1 हत्वा केशिनम् <हय-रूप>T6^इन्। <शक्र-उत्सवम्>T6 परित्यज्य कारितः <गोत्र-यज्ञ^कः>T6।।20।। पर्वतम् धारयित्वा च शक्रात् वृष्टिः निवारिता। नमस्कृतः महेन्द्रेण गोविन्दः अथ अर्जुनः अर्पितः।।21।। <इन्द्र-उत्सवः>T6 तु तुष्टेन भूयः कृष्णेन कारितः। <रथ-स्थः>T6 मथुराम् च अगात् <<<कंस-उक्त>T3-अक्रूर>K1-संस्तुतः>T3।।22।। गोपीभिः अनुरक्ताभिः क्रीडिताभिः निरीक्षितः। रजकम् च <न-प्रयच्छन्तम्>Tn हत्वा वस्त्राणि च अग्रहीत्।।23।। सह रामेण <माला-भृत्>U <माला-कारे>U वरम् ददौ। <दत्त-अनुलेपनाम्>Bs6 कुब्जाम् ऋजुम् चक्रे अहनत् गजम्।।24।। मत्तम् कुवलयापीडम् द्वारि रङ्गम् प्रविश्य च। <कंस-आदीनाम्>Bs6 पश्यताम् च <मञ्च-स्थानाम्>U नियुद्धकम्।।25।। चक्रे <चाणूर-मल्लेन>K1 मुष्टिकेन बलः अकरोत्। <चाणूर-मुष्टिकौ>Di ताभ्याम् हतौ मल्लौ तथा अपरे।।26।। <मथुरा-अधिपतिम्>T6 कंसम् हत्वा <तत्-पितरम्>T6 हरिः। चक्रे <यादव{3}-राजानम्>T6 <अस्ति-प्राप्ती>Di च <कंस-गे>U।।27।। जरासन्धस्य ते पुत्र्यौ जरासन्धः तदीरितः। चक्रे सः <मथुरा-रोधम्>T6 यादवैः युयुधे शरैः।।28।। <राम-कृष्णौ>Di च मथुराम् त्यक्त्वा गोमन्तम् आगतौ। जरासन्धम् विजित्य आजौ पौण्ड्रकम् वासुदेवकम्।।29।। पुरीम् च द्वारकाम् कृत्वा न्यवसत् यादवैः वृतः। भौमम् तु नरकम् हत्वा तेन आनीताः च कन्यकाः।।30।। <देव-गन्धर्व-यक्षाणाम्>Di ताः उवाह <जन-अर्द्दनः>U। षोडश <स्त्री-सहस्राणि>T6 <रुक्मिणी-आद्याः>Bs6 तथा अष्ट च।।31।। <सत्यभामा-समायुक्तः>T3 गरुडे <नरक-अर्दनः>U। <मणि-शैलम्>K7 <स-रत्नः>BvS च इन्द्रम् जित्वा हरिः दिवि।।32।। पारिजातम् समानीय <सत्यभामा-गृहे>T6 अकरोत्। सान्दीपनेः च <शस्त्र-अस्त्रम्>Ds ज्ञात्वा <तत्-बालकम्>T6 ददौ।।33।। जित्वा पञ्चजनम् दैत्यम् यमेन च <सु-पूजितः>Tg। अवधीत् कालयवनम् मुचुकुन्देन पूजितः।।34।। वसुदेवम् देवकीम् च <भक्त-विप्रान्>Di च सः अर्च्चयत्। रेवत्याम् बलभद्रात् च जज्ञाते <निशठ-उन्मुकौ>Di।।35।। कृष्णात् साम्बः जाम्बवत्याम् अन्यासु अन्ये अभवन् सुताः। प्रद्युम्नः अभूत् च रुक्मिण्याम् षष्ठे अह्नि सः हृतः बलात्।।36।। शम्बरेण अम्बुधौ क्षिप्तः मत्स्यः जग्राह धीवरः। तम् मत्स्यम् शम्बराय अदात् मायावत्यै च शम्बरः।।37।। मायावती <मत्स्य-मध्ये>T6 दृष्ट्वा स्वम् पतिम् आदरात्। पुपोष सा तम् च उवाच रतिः ते अहम् पतिः मम।।38।। कामः त्वम् शम्भुना <न-अङ्गः>Bsmn कृतः अहम् शम्बरेण च। हृता न तस्य पत्नी त्वम् <माया-ज्ञः>U शम्बरम् जहि।।39।। तत् श्रुत्वा शम्बरम् हत्वा प्रद्युम्नः सह भार्यया। मायावत्या ययौ कृष्णम् कृष्णः हृष्टः अथ रुक्मिणी।।40।। प्रद्युम्नात् अनिरुद्धः अभूत् <उषा-पतिः>T6 उदारधीः। बाणः <बलि-सुतः>T6 तस्य सुता उषा शोणितम् पुरम्।।41।। तपसा <शिव-पुत्रः>T6 अभूत् <<मयूर-ध्वज>T6-पाततः>T6। युद्धम् प्राप्स्यसि बाण त्वम् बाणम् तुष्टः शिवः अभ्यधात्।।42।। शिवेन क्रीडतीम् गौरीम् दृष्ट्वा उषा <स-स्पृहा>BvS पतौ। ताम् आह गौरी भर्त्ता ते निशि सुप्ता इति दर्शनात्।।43।। <<वैशाख-मास>K1-द्वादश्याम्>T6 पुंसः भर्त्ता भविष्यति। <गौरी-उक्ता>T3 हर्षिता च उषा गृहे सुप्ता ददर्श तम्।।44।। आत्मना सङ्गतम् ज्ञात्वा <तत्-सख्या>T6 चित्रलेखया। लिखितात् वै <चित्र-पटात्>T6 अनिरुद्धम् समानयत्।।45।। <कृष्ण-पौत्रम्>T6 द्वारकातः दुहिता <बाण-मन्त्रिणः>T6। कुम्भाण्डस्य अनिरुद्धः अगात् रराम हि उषया सह।।46।। <बाण-ध्वजस्य>T6 सम्पातैः रक्षिभिः सः निवेदितः। अनिरुद्धस्य बाणेन युद्धम् आसीत् <सु-दारुणम्>Tg।।47।। श्रुत्वा तु नारदात् कृष्णः <प्रद्युम्न-बलभद्र>Di^वान्। <गरुड-स्थः>U अथ जित्वा अग्नीन् ज्वरम् माहेश्वरम् तथा।।48।। <हरि-शङ्करयोः>Di युद्धम् बभूव अथ <शरा-शरि>Bsp। <<नन्दि-विनायक-स्कन्द>Di-मुखाः>Bs6 <तार्क्ष्य-आदिभिः>Bs6 जिताः।।49।। जृम्भिते शङ्करे नष्टे <जृम्भण-अस्त्रेण>T6 विष्णुना। छिन्नम् सहस्रम् बाहूनाम् रुद्रेण अभयम् अर्थितम्।।50।। विष्णुना जीवितः बाणः द्विबाहुः प्राब्रवीत् शिवम्। त्वया यत् अभयम् दत्तम् बाणस्य अस्य मया च तत्।।51।। आवयोः न अस्ति भेदः वै भेदी नरकम् आप्नुयात्। <शिव-आद्यैः>Bs6 पूजितः विष्णुः सः अनिरुद्धः <<उषा-आदि>Bs6-युक्>U।।52।। द्वारकाम् तु गतः रेमे <<उग्रसेन-आदि>Bs6-यादवैः>K1। <अनिरुद्ध-<आत्मन्-जः>U>T6 वज्रः मार्कण्डेयात् तु सर्ववित्।।53।। बलभद्रः प्रलम्बघ्नः <यमुना-कर्षणः>U अभवत्। द्विविदस्य कपेः भेत्ता <कौरव-उन्माद>T6-नाशनः>U।।54।। हरिः रेमे <<न-एक>Tn-मूर्त्तिः>Bs6 <रुक्मिणि-आदिभिः>Bs6 ईश्वरः। पुत्रान् उत्पादयामास तु <न-सङ्ख्यातान्>Tn सः यादवान्।। <हरि-वंशम्>T6 पठेत् यः सः <प्राप्त-कामः>Bs3 हरिम् व्रजेत्।।55।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<हरि-वंश>T6-वर्णनम्>T6 नाम द्वादशः अध्यायः।।12।। ----- त्रयोदशः अध्यायः <<<<कुरु-पाण्डव>Di-उत्पत्ति>T6-आदि>Bs6-कथनम्>T6। अग्निः उवाच भारतम् सम्प्रवक्ष्यामि <<कृष्ण-माहात्म्य>T6-लक्षणम्>T6। <भू-भारम्>T6 अहरत् विष्णुः <निमित्त^इ-कृत्य>Tg पाण्डवान्।।1।। <<<विष्णु-नाभि>T6-अब्ज>K6-जः>U ब्रह्मा <ब्रह्मन्-पुत्रः>T6 अत्रिः अत्रितः। सोमः सोमात् बुधः तस्मात् ऐलः आसीत् पुरूरवाः।।2।। तस्मात् आयुः ततः राजा नहुषः अतः ययातिकः। ततः पुरुः तस्य वंशे भरतः अथ नृपः कुरुः।।3।। <तत्-वंशे>T6 शान्तनुः तस्मात् भीष्मः <गङ्गा-सुतः>T6 <अनु-जौ>U। चित्राङ्गदः विचित्रः च सत्यवत्याम् च शान्तनोः।।4।। स्वर्गम् गते शान्तनौ च भीष्मः <भार्य्या-विवर्ज्जितः>Bs3। अपालयत् <भ्रातृ-राज्यम्>T6 बालः चित्राङ्गदः हतः।।5।। चित्राङ्गदेन द्वे कन्ये <काशि{3}-राजस्य>T6 च अम्बिका। अम्बालिका च भीष्मेण आनीते <विजित-अरिणा>Bs3।।6।। भार्ये विचित्रवीर्यस्य यक्ष्मणा सः <दिवम्-गतः>U। सत्यवत्याः हि अनुमतात् अम्बिकायाम् नृपः अभवत्।।7।। धृतराष्ट्रः अम्बालिकायाम् पाण्डुः च व्यासतः सुतः। गान्धार्य्याम् धृतराष्ट्रात् च <दुर्योधन-मुखम्>Bs6 शतम्।।8।। <<शतशृङ्ग-आश्रम>T6-पदे>T6 <भार्या-योगात्>T6 यतः मृतिः। <ऋषि-शापात्>T6 ततः धर्म्मात् कुन्त्याम् पाण्डोः युधिष्ठिरः।।9।। वातात् भीमः अर्जुनः शक्रात् माद्र्याम् अश्विकुमारतः। नकुलः सहदेवः च पाण्डुः <माद्री-युतः>T3 मृतः।।10।। कर्णः कुन्त्याम् हि कन्यायाम् जातः <दुर्योधन-आश्रितः>T2। <कुरु-पाण्डवयोः>Di वैरम् <दैव-योगात्>T6 बभूव ह।।11।। दुर्योधनः <जतु-गृहे>T6 पाण्डवान् अदहत् <कु-धीः>Bs6। <दग्ध-आगारात्>K1 विनिष्क्रान्ताः <मातृ-षष्ठाः>Bs6 तु पाण्डवाः।।12।। ततः तु एकचक्रायाम् ब्राह्मणस्य निवेशने। <मुनि-वेषाः>Bv स्थिताः सर्वे निहत्य <बक-राक्षसम्>K7।।13।। ययुः <पाञ्चाल-विषयम्>K1 द्रौपद्याः ते स्वयंवरे। सम्प्राप्ता <बाहु-वेधेन>U द्रौपदी <पञ्चन्-पाण्डवैः>Km।।14।। <अर्द्ध-राज्यम्>T1 ततः प्राप्ताः ज्ञाताः <दुर्योधन-आदिभिः>Bs6। गाण्डीवम् च धनुः दिव्यम् पावकात् रथम् उत्तमम्।।15।। सारथिम् च अर्जुनः सङ्ख्ये कृष्णम् <अक्षय्य-सायकान्>K1। <<ब्रह्म-अस्त्र>K1-आदीन्>Bs6 तथा द्रोणात् सर्वे <शस्त्र-विशारदाः>T7।।16।। कृष्णेन सः अर्जुनः वह्निम् खाण्डवे समतर्पयत्। <इन्द्र-वृष्टिम्>T6 वारयन् च <शर-वर्षेण>T6 पाण्डवः।।17।। जिताः दिशः पाण्डवैः च राज्यम् चक्रे युधिष्ठिरः। <बहु-स्वर्णम्>Bs7 राजसूयम् न सेहे तम् सुयोधनः।।18।। भ्रात्रा दुःशासनेन उक्तः कर्णेन <प्राप्त-भूतिना>Bs3। <द्यूत-कार्ये>T6 शकुनिना द्यूतेन सः युधिष्ठिरम्।।19।। अजयत् तस्य राज्यम् च <सभा-स्थः>U मायया अहसत्। जितः युधिष्ठिरः <भ्रातृ{3}-युक्तः>T3 च अरण्यकम् ययौ।।20।। वने <द्वादशन्-वर्षाणि>Km प्रतिज्ञातानि सः अनयत्। <अष्टाशीति-सहस्राणि>Km भोजयन् पूर्ववत् द्विजान्।।21।। <स-धौम्यः>BVS <द्रौपदी-षष्ठः>T3 ततः प्रायात् विराटकम्। कङ्कः द्विजः हि <न-विज्ञातः>Tn राजा भीमः अथ <सूप-कृत्>U।।22।। बृहन्नला अर्जुनः भार्या सैरिन्ध्री यमजौ तथा। अन्यनाम्ना भीमसेनः कीचकम् च अवधीत् निशि।।23।। द्रौपदीम् <हर्त्तु-कामम्>Bs6 तम् अर्जुनः च अजयत् कुरून्। कुर्वतः <<गो{3}-ग्रह>T6-आदीन्>Bs6 च तैः ज्ञाताः पाण्डवाः अथ।।24।। सुभद्रा <कृष्ण-भगिनी>T6 अर्जुनात् समजीजनत्। अभिमन्युम् ददौ तस्मै विराटः च उत्तराम् सुताम्।।25।। <<सप्तन्-अक्षौहिणी>Km{3}-ईशः>T6 आसीत् धर्म्मराजः रणाय सः। कृष्णः दूतः अब्रवीत् गत्वा दुर्योधनम् <न-मर्षणम्>Tn।।26।। <<एकादशन्-अक्षौहिणी>Km{3}-ईशम्>T6 नृपम् दुर्योधनम् तदा। युधिष्ठिराय <अर्द्ध-राज्यम्>T1 देहि ग्रामान् च पञ्च वा।।27।। युध्यस्व वा वचः श्रुत्वा कृष्णम् आह सुयोधनः। <भू-<सूची-अग्रम्>T6>T6 न दास्यामि योत्स्ये <सङ्ग्रहण-उद्यतः>T4।।28।। विश्वरूपम् दर्शयित्वा अधृष्यम् <विदुर-अर्च्चितः>T3। प्रागात् युधिष्ठिरम् प्राह योधय एनम् सुयोधनम्।।29।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<आदिपर्वन्-आदि>Bs6-वर्णनम्>T6 नाम त्रयोदशः अध्यायः।।13।। ---- चतुर्दशः अध्यायः <<<कुरु-पाण्डव>Di-सङ्ग्राम>T6-वर्णनम्>T6। अग्निः उवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रम् ययौ चमूः। <<भीष्म-द्रोण>Di-आदि^कान्>Bs6 दृष्ट्वा न अयुध्यत गुरून् इति।।1।। पार्थम् हि उवाच भगवान् <न-शोच्याः>Tn <भीष्म-मुख्य^काः>Bs6। शरीराणि विनाशीनि न शरीरी विनश्यति।।2।। अयम् आत्मा परम् ब्रह्म अहम् ब्रह्म अस्मि विद्धि तम्। <सिद्धि-असिद्ध्योः>Di समः योगी <राजन्-धर्म्मम्>T6 प्रपालय।।3।। <कृष्ण-उक्तः>T3 अथ अर्जुनः अयुध्यत् <रथ-स्थः>U <वाद्य-शब्द>T6^वान्। भीष्मः <सेना-पतिः>T6 अभूत् आदौ दौर्योधने बले।।4।। पाण्डवानाम् शिखण्डी च तयोः युद्धम् बभूव ह। धार्त्तराष्ट्राः पाण्डवान् च जघ्नुः युद्धे <स-भीष्म^काः>BvS।।5।। धार्त्तराष्ट्रान् <शिखण्डी-आद्याः>Bs6 पाण्डवाः जघ्नुः आहवे। <<देव-असुर>Di-समम्>T3 युद्धम् <<कुरु-पाण्डव>Di-सेनयोः>T6।।6।। बभूव <<स्वर्-स्थ>U-देवानाम्>K1 पश्यताम् <प्रीति-वर्द्धनम्>T6। भीष्मः अस्त्रैः पाण्डवम् सैन्यम् <दशन्-अहोभिः>Km न्यपातयत्।।7।। दशमे हि अर्जुनः बाणैः भीष्मम् वीरम् ववर्ष ह। शिखण्डी <द्रुपद-उक्तः>T3 अस्त्रैः ववर्ष <जल-दः>U यथा।।8।। <हस्ति-अश्व-रथ-पादातम्>Ds <<अन्योन्य-अस्त्र>T6-निपातितम्>T6। भीष्मः <स्वच्छन्द-मृत्युः>Bs6 च <युद्ध-मार्गम्>T6 प्रदर्श्य च।।9।। <वसु-उक्तः>T3 <वसु{3}-लोकाय>T6 <<शर{3}-शय्या>T6-गतः>T2 स्थितः। उत्तरायणम् ईक्षन् च ध्यायन् विष्णुम् स्तुवन् स्थितः।।10।। दुर्योधने तु <शोक-आर्त्ते>T3 द्रोणः <सेना-पतिः>T6 तु अभूत्। पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नः <चमू-पतिः>T6।।11।। तयोः युद्धम् बभूव उग्रम् <<यम-राष्ट्र>T6-विवर्धनम्>T6। <<विराट-द्रुपद>Di-आद्याः>Bs6 च निमग्नाः <द्रोण-सागरे>K6।।12।। दौर्योधनी <महत्-सेना>K1 <हस्ति-अश्व-रथ-पत्तिनी>Bb। <धृष्टद्युम्न-अधिपतिता>T3 द्रोणः कालः इव आबभौ।।13।। हतः अश्वत्थामा च इति उक्ते द्रोणः शस्त्राणि च अत्यजत्। <<धृष्टद्युम्न-शर>T6{3}-आक्रान्तः>T3 पतितः सः <मही-तले>T6।।14।। पञ्चमे अहनि दुर्द्धर्षः <सर्व{3}-क्षत्रम्>K1 प्रमथ्य च। दुर्योधने तु <शोक-आर्ते>T3 कर्णः <सेना-पतिः>T6 तु अभूत्।।15।। अर्जुनः पाण्डवानाम् च तयोः युद्धम् बभूव ह। <शस्त्र-शस्त्रि>Bsp <महत्-रौद्रम्>K1 <<<देव-असुर>Di-रण>T6-उपमम्>Bs6।।16।। <<कर्ण-अर्जुन>Di-आख्ये>Bs6 सङ्ग्रामे कर्णः अरीन् अवधीत् शरैः। द्वितीये अहनि कर्णः तु अर्जुनेन निपातितः।।17।। शल्यः <दिन-अर्द्धम्>T6 युयुधे हि अवधीत् तम् युधिष्ठिरः। युयुधे भीमसेनेन <हत-सैन्यः>Bs6 सुयोधनः।।18।। बहून् हत्वा <नर-आदीन्>Bs6 च भीमसेनम् अथ अद्रवत्। गदया प्रहरन्तम् तु भीमः तम् तु न्यपातयत्।।19।। गदया <अन्य-अनुजान्>K1 तस्य तस्मिन् अष्टादशे अहनि। रात्रौ सुषुप्तम् च बलम् पाण्डवानाम् न्यपातयत्।।20।। <अक्षौहिणी-प्रमाणम्>Bs6 तु अश्वत्थामा महाबलः। द्रौपदेयान् <स-पञ्चालान्>BvS धृष्टद्युम्नम् च सः अवधीत्।।21।। <पुत्र{3}-हीनाम्>T3 द्रौपदीम् ताम् रुदन्तीम् अर्जुनः ततः। <शिरस्-मणिम्>T6 तु जग्राह <ऐषिक-अस्त्रेण>T6 तस्य च।।22।। <<अश्वत्थामन्-अस्त्र>T6-निर्द्दग्धम्>T3 जीवयामास वै हरिः। उत्तरायाः ततः गर्भम् सः परीक्षित् अभूत् नृपः।।23।। कृतवर्म्मा कृपः द्रौणिः त्रयः मुक्ताः ततः रणात्। पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ताः न च अपरे।।24।। स्त्रियः चः आर्त्ताः समाश्वास्य <भीम-आद्यैः>Bs6 सः युधिष्ठिरः। संस्कृत्य प्रहतान् वीरान् <दत्त-<<उदक-धन>Di-आदि^कः>Bs6>Bs3।।25।। भीष्मात् शान्तनवात् श्रुत्वा धर्म्मान् सर्वान् च <शान्ति-दान्>U। <राजन्-धर्म्मान्>T6 <मोक्ष-धर्मान्>T6 <दान-धर्म्मान्>T6 नृपः अभवत्।।26।। अश्वमेधे ददौ दानम् ब्राह्मणेभ्यः <अरि-मर्द्दनः>U। श्रुत्वा अर्जुनात् मौसलेयम् यादवानाम् च सङ्क्षयम्।। राज्ये परीक्षितम् स्थाप्य <स-अनुजः>BvS स्वर्गम् आप्तवान्।।27।। इत्यादि <महत्-पुराणे>K1 आग्नेये <महाभारत-वर्णनम्>T6 नाम चतुर्दशः अध्यायः।।14।। ----- पञ्चदशः अध्यायः <<पाण्डव{3}-चरित>T6-वर्णनम्>T6। अग्निः उवाच युधिष्ठिरे तु <राज्य-स्थे>U आश्रमात् <आश्रम-अन्तरम्>T6। धृतराष्ट्रः वनम् अगात् गान्धारी च पृथा द्विज।।1।। विदुरः तु अग्निना दग्धः <वन-जेन>U <दिवम्-गतः>T2। एवम् विष्णुः भुवः भारम् अहरत् <दानव-आदि^कम्>Bs6।।2।। धर्म्माय <न-धर्म्म>Tn-नाशाय>T6 <निमित्त^इ-कृत्य>Tg पाण्डवान्। सः <<विप्र-शाप>T6-व्याजेन>T6 मुषलेन अहरत् कुलम्।।3।। यादवानाम् <भार-करम्>U वज्रम् राज्ये अभ्यषेचयत्। <देव-आदेशात्>T6 प्रभासे सः देहम् त्यक्त्वा स्वयम् हरिः।।4।। <इन्द्र-लोके>T6 <ब्रह्म-लोके>T6 पूज्यते <स्वर्ग-वासिभिः>U। बलभद्रः <अनन्त-मूर्त्तिः>T6 <पाताल-स्वर्गम्>K1 ईयिवान्।।5।। <न-विनाशी>Tn हरिः देवः ध्यानिभिः ध्येयः एव सः। विना तम् <द्वारका-स्थानम्>T6 प्लावयामास सागरः।।6।। संस्कृत्य यादवान् पार्थः <दत्त-<उदक-धन>Di-आदि^कः>Bb। स्त्रियः <अष्टावक्र-शापेन>T6 भार्य्याः विष्णोः च याः स्थिताः।।7।। पुनः <तत्-शापतः>T6 नीताः <गो-पालैः>U <लगुड-आयुधैः>Bs6। अर्जुनम् हि तिरस्कृत्य पार्थः शोकम् चकार ह।।8।। व्यासेन आश्वासितः मेने बलम् मे <कृष्ण-सन्निधौ>T6। हस्तिनापुरम् आगत्य पार्थः सर्वम् न्यवेदयत्।।9।। युधिष्ठिराय सः भ्रात्रे पालकाय नृणाम् तदा। <तत्-धनुः>K1 तानि च अस्त्राणि सः रथः ते च वाजिनः।।10।। विना कृष्णेन तत् नष्टम् दानम् च <न-श्रोत्रिये>Tn यथा। तत् श्रुत्वा धर्म्मराजः तु राज्ये स्थाप्य परीक्षितम्।।11।। प्रस्थानम् प्रस्थितः धीमान् द्रौपद्या भ्रातृभिः सह। <संसार-<न-नित्य^ताम्>Tn>T6 ज्ञात्वा जपन् <अष्टन्-शतम्>Km हरेः।।12।। <महत्-पथे>K1 तु पतिताः द्रौपदी सहदेवकः। नकुलः फाल्गुनः भीमः राजा <शोक-परायणः>Bs6।।13।। <<<इन्द्र-आनीत>T3-रथ>K1-आरूढः>T2 <स-अनुजः>BvS स्वर्गम् आप्तवान्। दृष्ट्वा <दुर्योधन-आदीन्>Bs6 च वासुदेवम् च हर्षितः।। एतत् ते भारतम् प्रोक्तम् यः पठेत् सः दिवम् व्रजेत्।।14।। इत्यादि <महत्-पुराणे>K1 आग्नेये <महाभारत-वर्णनम्>T6 नाम पञ्चदशः अध्यायः।।15।। ------ षोडशः अध्यायः <<<बुद्ध-आदि>Bs6-अयवतार>K1-कथनम्>T6। अग्निः उवाच वक्ष्ये <बुद्ध-अवतारम्>T6 च पठतः शृण्वतः <अर्थ-दम्>U। पुरा <देव-असुरे>Di युद्धे देत्यैः देवाः पराजिताः।।1।। रक्ष रक्ष इति शरणम् वदन्तः जग्मुः ईश्वरम्। <<माया-मोह>Di-स्वरूपः>Bs6 असौ <शुद्धोदन-सुतः>T6 अभवत्।।2।। मोहयामास दैत्यान् तान् त्याजिता <वेद-धर्म^कम्>T6। ते च बौद्धाः बभूवुः हि तेभ्यः अन्ये <वेद-वर्जिताः>T3।।3।। आर्हतः सः अभवत् पश्चात् आर्हतान् अकरोत् परान्। एवम् पाषण्डिनः जाताः <<<वेद-धर्म्म>Di-आदि>Bs6-वर्जिताः>Bs3।।4।। <नारक-अर्हम्>U कर्म चक्रुः ग्रहीष्यन्ति अधमात् अपि। सर्वे <<कलि-युग>K7-अन्ते>T6 तु भविष्यन्ति च सङ्कराः।।5।। दस्यवः <शील-हीनाः>T3 च वेदः वाजसनेयकः। दश पञ्च च शाखाः वै प्रमाणेन भविष्यति।।6।। <<धर्म्म-कञ्चुक>K6-संवीताः>T3 <<न-धर्म>Tn-रुचयः>Bv तथा। मानुषान् भक्षयिष्यन्ति म्लेच्छाः <पार्थिव-रूप>T6^इन्।।7।। कल्की <विष्णुयशस्-पुत्रः>T6 <याज्ञवल्क्य-पुरोहितः>Bs6। उत्सादयिष्यति म्लेच्छान् <गृहीत-अस्त्रः>Bs3 <कृत-आयुधः>Bs3।।8।। स्थापयिष्यति मर्यादाम् <चतुर्-वर्ण>Tdt^ण्यत् यथा उचिताम्। आश्रमेषु च सर्वेषु प्रजाः <सद्धर्म्म-वर्त्मनि>T6।।9।। <कल्कि-रूपम्>T6 परित्यज्य हरिः स्वर्गम् गमिष्यति। ततः कृतयुगम् नाम पुरावत् सम्भविष्यति।।10।। <वर्ण-आश्रमाः>Di च धर्मेषु स्वेषु स्थास्यन्ति सत्तम। एवम् सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च।।11।। अवताराः <न-सङ्ख्याताः>Tn <<अतीत-<न-आगत>Tn>Di-आदयः>Bs6। विष्णोः <<दशन्-अवतार>Km-आख्यान्>Bs6 यः पठेत् शृणुयात् नरः।।12।। सः <अवाप्त-कामः>Bs3 विमलः <स-कुलः>BvS स्वर्गम् आप्नुयात्। <<धर्म्म-<न-धर्म्म>Tn>Di-व्यवस्थानम्>T6 एवम् वै कुरुते हरिः।। अवतीर्णः सः जगतः <सर्ग-आदेः>Bs6 कारणम् हरिः।।13।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<<बुद्ध-कल्कि>Di-अवतार>T6-वर्णनम्>T6 नाम षोडशः अध्यायः।।16।। ---- सप्तदशः अध्यायः <<सृष्टि-विषय^क>T6-वर्णनम्>T6। अग्निः उवाच <<जगत्-सर्ग>T6-आदि^काम्>Bs6 क्रीडाम् विष्णोः वक्ष्ये अधुना शृणु। <<स्वर्ग-आदि>Bs6-कृत्U सः <सर्ग-आदिः>Bs6 <सृष्टि-आदिः>Bs6 <स-गुणः>BvS <अ-गुणः>Bsmn।।1।। ब्रह्म <न-व्यक्तम्>Tn सदा अग्रे अभूत् न खम् <<रात्रि-दिन>Di-आदि^कम्>Bs6। प्रकृतिम् पुरुषम् विष्णुः प्रविश्य अक्षोभयत् ततः।।2।। <सर्ग-काले>T6 <महत्-तत्त्वम्>K1 अहङ्कारः ततः अभवत्। वैकारिकः तैजसः च भूतादिः च एव तामसः।।3।। अहङ्कारात् <शब्द-मात्रम्>S आकाशम् अभवत् ततः। <स्पर्श-मात्रः>S अनिलः तस्मात् <रूप-मात्रः>S अनलः ततः।।4।। <रस-मात्राः>S आपः इतः <गन्ध-मात्रा>S मही स्मृता। अहङ्कारात् तामसात् तु तैजसानि इन्द्रियाणि च।।5।। वैकारिकाः दश देवाः मनः <एकादशन्-इन्द्रियम्>K1। ततः <स्वयम्-भूः>U भगवान् सिसृक्षुः विविधाः प्रजाः।।6।। अपः एव ससर्ज आदौ तासु वीर्यम् अवासृजत्। आपः नाराः इति प्रोक्ताः आपः वै नरसूनवः।।7।। अयनम् तस्य ताः पूर्वम् तेन नारायणः स्मृतः। <हिरण्य-वर्णम्>BvU अभवत् <तत्-अण्डम्>K1 <उदके-शयम्>U।।8।। तस्मिन् जज्ञे स्वयम् ब्रह्मा <स्वयम्-भूः>U इति नः श्रुतम्। <हिरण्य-गर्भः>Bs6 भगवान् उषित्वा परिवत्सरम्।।9।। <तत्-अण्डम्>K1 अकरोत् द्वैधम् दिवम् भुवम् अथ अपि च। तयोः शकलयोः मध्ये आकाशम् असृजत् प्रभुः।।10।। अप्सु पारिप्लवाम् पृथ्वीम् दिशः च दशधा दधे। तत्र कालम् मनः वाचम् कामम् क्रोधमयः रतिम्।।11।। ससर्ज सृष्टिम् <तत्-रूपाम्>T6 स्रष्टुम् इच्छन् प्रजापतिः। विद्युतः <अशनि-मेघान्>Di च <रोहित-इन्द्रधनूंषि>K1 च।।12।। वयांसि च ससर्ज आदौ पर्जन्यम् च अथ वक्त्रतः। ऋचः यजूंषि सामानि निर्ममे <यज्ञ-सिद्धये>T6।।13।। साध्याः तैः अयजन् देवान् भूतम् उच्च-अवचम्> भुजात्। सनत्कुमारम् रुद्रम् च ससर्ज्ज <क्रोध-सम्भवम्>Bs6।।14।। मरीचिम् <अत्रि-अङ्गिरसम्>Di पुलस्त्यम् पुलहम् क्रतुम्। वसिष्ठम् मानसाः सप्त ब्रह्माणः इति निश्चिताः।।15।। सप्त एते जनयन्ति स्म प्रजाः रुद्रः च सत्तम। द्विधा कृत्वा आत्मनः देहम् अर्द्धेन पुरुषः अभवत्।। अर्द्धेन नारी तस्याम् सः ब्रह्मा वै च असृजत् प्रजाः।।16।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<जगत्-सर्ग>T6-वर्णनम्>T6 नाम सप्तदशः अध्यायः।।17।। ----- अष्टादशः अध्यायः <<स्वायम्भुव-वंश>T6-वर्णनम्>T6। अग्निः उवाच <प्रियव्रत-उत्तानपादौ>Di मनोः स्वायम्भुवात् सुतौ। अजीजनत् सः ताम् कन्याम् शतरूपाम् <तपस्-अन्विताम्>T3।।1।। काम्याम् <कर्द्दम-भार्यातः>T6 सम्राट् कुक्षिः विराट् प्रभुः। सुरुच्याम् उत्तमः जज्ञे पुत्रः उत्तानपादतः।।2।। सुनीत्याम् तु ध्रुवः पुत्रः तपः तेपे सः कीर्तये। ध्रुवः <वर्ष{3}-सहस्राणि>T6 त्रीणि दिव्यानि हे मुने।।3।। तस्मै प्रीतः हरिः प्रादात् <मुनि{3}-अग्रे>T6 स्थानकम् स्थिरम्। श्लोकम् पपाठ हि उशनाः वृद्धिम् दृष्ट्वा सः तस्य च।।4।। अहो अस्य तपसः वीर्यम् अहो श्रुतम् अहो अद्भुतम्। यम् अद्य पुरतः कृत्वा ध्रुवम् <सप्तन्-ऋषयः>K1 स्थिताः।।5।। तस्मात् शिष्टिम् च भव्यम् च ध्रुवात् शम्भुः व्यजायत। शिष्टेः आधत्त सुच्छाया पञ्च पुत्रान् <अ-कल्मषान्>Bsmn।।6।। रिपुम् रिपुञ्जयम् रिप्रम् वृकलम् वृकतेजसम्। रिपोः आधत्त बृहती चाक्षुषम् सर्वतेजसम्।।7।। अजीजनत् पुष्करिण्याम् वीरिण्याम् चाक्षुषः मनुम्। मनोः अजायन्त दश नड्वलायाम् <सुत-उत्तमाः>K2।।8।। ऊरूः पुरुः शतद्युम्नः तपस्वी सत्यवाक् कविः। अग्निष्टुः अतिरात्रः च सुद्युम्नः च अभिमन्युकः।।9।। ऊरोः अजनयत् पुत्रान् षट् आग्नेयी <महत्-प्रभान्>K1। अङ्गम् सुमनसम् स्वातिम् क्रतुम् अङ्गिरसम् गयम्।।10।। अङ्गात् सुनीथा अपत्यम् वै वेणम् एकम् व्यजायत्। <न-रक्षकः>Tn पापरतः सः हतः मुनिभिः कुशैः।।11।। <प्रजा{3}-अर्थम्>T4 ऋषयः अथ अस्य ममन्थुः दक्षिणम् करम्। वेणस्य मथिते पाणौ सम्बभूव पृथुः नृपः।।12।। तम् दृष्ट्वा मनुयः प्राहुः एषः वै मुदिताः प्रजाः। करिष्यति <महत्-तेजाः>K1 यशः च प्राप्स्यते महत्।।13।। सः धन्वी कवची जातः तेजसा निर्द्दहन् इव। पृथुः वैण्यः प्रजाः सर्वाः ररक्ष <क्षत्र{3}-<पूर्व-जः>U>T6।।14।। <राजसूय-अभिषिक्तानाम्>T7 आद्यः सः <पृथिवी-पतिः>T6। तस्मात् च एव समुत्पन्नौ निपुणौ <सूत-मागधौ>Di।।15।। <तत्-स्तोत्रम्>T6 चक्रतुः वीरौ राजा अभूत् <जन-रञ्जनात्>U। दुग्धा गौः तेन <सस्य-अर्थम्>T4 प्रजानाम् जीवनाय च।।16।। सह देवैः <मुनि{3}-गणैः>T6 गन्धर्वैः <स-<अप्सरस्{3}-गणैः>T6>BvS। पितृभिः दानवैः सर्पैः वीरुद्भिः पर्वतैः जनैः।।17।। तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा। प्रादात् <यथा-ईप्सितम्>A1 क्षीरम् तेन प्राणान् अधारयत्।।18।। पृथोः पुत्रौ तु <धर्म्म-ज्ञौ>U जज्ञाते <अन्तर्द्धि-पालिनौ>Di। शिखण्डिनी हविर्द्धानम् अन्तर्द्धानात् व्यजायत।।19।। हविर्द्धानात् षट् आग्नेयी धिषणा अजनयत् सुतान्। प्राचीनबर्हिषम् शुक्रम् गयम् कृष्णम् <व्रज-अजिनौ>Di।।20।। <प्राचीन-अग्राः>Bs6 कुशाः तस्य पृथिव्याम् यजतः यतः। प्राचीनबर्हिः भगवान् महान् आसीत् प्रजापतिः।।21।। सवर्णा अधत्त सामुद्री दश प्राचीनबर्हिषः। सर्वे प्रचेतसः नाम <धनुष्-वेदस्य>T6 <पार-गाः>U।।22।। <<न-पृथक्>Tn-<धर्म्म-चरणाः>T6>Bs6 ते अतप्यन्त <महत्-तपः>K1। <<दशन्-वर्ष>Km{3}-सहस्राणि>T6 <<समुद्र-सलिले>T6-शयाः>U।।23।। प्रजापतित्वम् सम्प्राप्य तुष्टाः विष्णोः च निर्गताः। भूः खम् व्याप्तम् हि तरुभिः तान् तरून् अदहन् च ते।।24।। <<मुख-ज>U-<अग्नि-मरुद्भ्याम्>Di>K1 च दृष्ट्वा च अथ <द्रुम{3}-क्षयम्>T6। उपगम्य अब्रवीत् एतान् राजा सोमः प्रजापतीन्।।25।। कोपम् यच्छत दास्यन्ति कन्याम् वः मारिषाम् वराम्। तपस्विनः मुनेः कण्डोः प्रम्लोचायाम् मम एव च।।26।। भविष्यम् जानता सृष्टा भार्या वः अस्तु कुलङ्करी। अस्याम् उत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति।।27।। प्रचेतसः ताम् जगृहुः दक्षः अस्याम् च ततः अभवत्। <न-चरान्>Tn च चरान् च एव <द्वि-पदः>Bs6 अथ <चतुर्-पदः>Bs6।।28।। सः सृष्ट्वा मनसा दक्षः पश्चात् असृजत स्त्रियः। ददौ सः दश धर्म्माय कश्यपाय त्रयोदश।।29।। सप्तविंशति सोमाय चतस्रः अरिष्टनेमिने। द्वे च एव बहुपुत्राय द्वे च एव अङ्गिरसे अदात्।।30।। तासु देवाः च <नाग-आद्याः>Bs6 मैथुनात् मनसा पुरा। <धर्म्म-सर्गम्>T6 प्रवक्ष्यामि <दशन्-पत्नीषु>Km धर्मतः।।31।। विश्वेदेवाः तु विश्वायाः साध्यान् साध्या व्यजायत। मरुत्त्वत्या मरुत्त्वन्तः वसोः तु वसवः अभवन्।।32।। भानोः तु भानवः पुत्राः मुहूर्त्ताः तु <मुहूर्त्त-जाः>U। सम्बायाः धर्मतः घोषः नागवीथी च यामिजा।।33।। <पृथिवी-विषयम्>T6 सर्वम् अरुन्धत्याम् व्यजायत। सङ्कल्पायाः तु सङ्कल्पाः इन्दोः नक्षत्रतः सुताः।।34।। आपः ध्रुवम् च सोमम् च धरः च एव अनिलः अनलः। प्रत्यूषः च प्रभासः च वसवः अष्टौ च नामतः।।35।। आपस्य पुत्रः वैतण्ड्यः श्रमः शान्तः मुनिः तथा। ध्रुवस्य कालः लोकान्तः वर्च्चाः सोमस्य वै सुतः।।36।। धरस्य पुत्रः द्रविणः हुतहव्यवहः तथा। मनोहरायाः शिशिरः प्राणः अथ रमणः तथा।।36।। पुरोजवः अनिलस्य आसीत् अविज्ञातः अनलस्य च। <अग्नि-पुत्रः>T6 कुमारः च <शर{3}-स्तम्बे>T6 व्यजायत।।37।। तस्य शाखः विशाखः च नैगमेयः च पृष्ठतः। कृत्तिकातः कार्त्तिकेयः यतिः सनत्कुमारकः।।39।। प्रत्यूषात् देवलः जज्ञे विश्वकर्मा प्रभासतः। कर्त्ता <शिल्प{3}-सहस्राणाम्>T6 <त्रि-दशानाम्>Bs6 च वर्द्धकिः।।40।। मनुष्याः च उपजीवन्ति शिल्पम् वै <भूषण-आदिकम्>Bs6। सुरभी कश्यपात् रुद्रान् एकादश विजज्ञुषी।।41।। <महादेव-प्रसादेन>T6 तपसा भाविता सती। अजैकपात् अहिर्ब्रुध्नः त्वष्टा रुद्राः च सत्तम।।42।। त्वष्टुः च एव <आत्मन्-जः>U श्रीमान् विश्वरूपः <महत्-यशाः>Bs6। हरः च बहुरूपः च त्र्यम्बकः च अपराजितः।।43।। वृषाकपिः च शम्भुः च कपर्द्दी रैवतः तथा। मृगव्याधः च सर्पः च कपाली दश च एककः।। रुद्राणाम् च शतम् लक्षम् यैः व्याप्तम् <स-<चर-अचरम्>Ds>BvS।।44।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<जगत्-सर्ग>T6-वर्णनम्>T6 नाम अष्टादशः अध्यायः।।18।। ------- ऊनविंशतितमः अध्यायः <<कश्यप-वंश>T6-वर्णनम्>T6। अग्निः उवाच कश्यपस्य वदे सर्गम् <अदिति-आदिषु>Bs6 हे मुने। चाक्षुषे तुषिता देवाः ते अदित्याम् कश्यपात् पुनः।।1।। आसन् विष्णुः च शक्रः च त्वष्टा धाता तथा अर्य्यमा। पूषा विवस्वान् सविता मित्रः अथ वरुणः भगः।।2।। अंशुः च <द्वादशन्-आदित्याः>Km आसन् वैवस्वते अन्तरे। <अरिष्टनेमिन्-पत्नीनाम्>T6 अपत्यानि इह षोडश।।3।। बहुपुत्रस्य विदुषः चतस्रः विद्युतः सुताः। <प्रत्यङ्गिरस-जाः>U श्रेष्ठाः कृशाश्वस्य सुरायुधाः।।4।। <उदय-अस्तमने>Di सूर्ये तद्वत् एते युगे युगे। हिरण्यकशिपुः दित्याम् हिरण्याक्षः च कश्यपात्।।5।। सिंहिका च अभवत् कन्या विप्रचित्तेः परिग्रहः। <राहु-प्रभृतयः>Bs6 तस्याम् सैंहिकेयाः इति श्रुताः।।6।। हिरण्यकशिपोः पुत्राः चत्वारः <प्रथित-ओजसः>Bs6। अनुह्रादः च ह्रादः च प्रह्रादः च <अति-वैष्णवः>Tg।।7।। संह्रादः च चतुर्थः अभूत् ह्रादपुत्रः ह्रदः तथा। ह्रदस्य पुत्रः आयुष्मान् शिबिः वास्कलः एव च।।8।। विरोचनः तु प्राह्रादिः बलिः जज्ञे विरोचनात्। बलेः <पुत्र{3}-शतम्>T6 तु आसीत् <बाण-श्रेष्ठम्>Bs7 <महत्-मुने>K1।।9।। पुरा कल्पे हि बाणेन प्रसाद्य <उमा-पतिम्>T6 वरः। पार्श्वतः विहरिष्यामि इति एवम् प्राप्तः च ईश्वरात्।।10।। <हिरण्याक्ष-सुताः>T6 पञ्च शम्बरः शकुनिः तु इति। द्विमूर्द्धा शङ्कुः आर्यः च शतम् आसन् दनोः सुताः।।11।। स्वर्भानोः तु प्रभा कन्या पुलोम्नः तु शची स्मृता। उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी।।12।। पुलोमा कालका च एव <वैश्वानर-सुते>T6 उभे। कश्यपस्प तु भार्ये द्वे तयोः पुत्राः च कोटयः।।13।। प्रह्रादस्य <चतुर्-कोट्यः>Km निवातकवचाः कुले। ताम्रायाः षट् सुताः स्युः च काकी श्वेनी च भासी अपि।।14।। गृध्रिका श्रुचि सुग्रीवा ताभ्यः <काक-आदयः>Bs6 अभवन्। अश्वाः च उष्ट्राः च ताम्रायाः अरुणः गरुडः तथा।।15।। विनतायाः सहस्रम् तु सर्पाः च <सुरसा-भवाः>T5। काद्रवेयाः सहस्रम् तु <शेष-वासुकि-तक्षकाः>Di।।16।। दंष्ट्रिणः <<क्रोध-वश>T6-गाः>U <धरा-उत्थाः>T5 पक्षिणः जले। सुरभ्याम् <<गो-महिषी>Di-आदि>Bs6 <धरा-उत्पन्नाः>T7 <तृण-आदयः>Bs6।।17।। खसायाम् <यक्ष-रक्षांसि>Di मुनेः अप्सरसः अभवन्। अरिष्टायाम् तु गन्धर्वाः कश्यपात् हि स्थिरम् चरम्।।18।। एषाम् <पुत्र-आदयः>Bs6 <न-सङ्ख्याः>Tn देवैः वै दानवाः जिताः। दितिः <विनष्ट{3}-पुत्रा>Bs6 वै तोषयामास कश्यपम्।।19।। पुत्रम् <इन्द्र-प्रहर्त्तारम्>U इच्छती प्राप कश्यपात्। <पाद-<न-प्रक्षालनात्>Tn>T6 सुप्ता तस्याः गर्भम् जघान ह।।20।। छिद्रम् अन्विष्य च इन्द्रः तु ते देवाः मरुतः अभवन्। शक्रस्य एकोनपञ्चाशत् सहायाः <दीप्त-तेजसः>Bs6।।21।। एतत् सर्वम् हरिः ब्रह्मा अभिषिच्य पृथुम् नृपम्। ददौ क्रमेण राज्यानि अन्येषाम् अधिपः हरिः।।22।। <द्विज-ओषधीनाम्>Di चन्द्रः च अपाम् तु वरुणः नृपः। राज्ञाम् वैश्रवणः राजा सूर्याणाम् विष्णुः ईश्वरः।।23।। वसूनाम् पावकः राजा मरुताम् वासवः प्रभुः। प्रजापतीनाम् दक्षः अथ प्रह्लादः <दानव{3}-अधिपः>T6।।24।। पितॄणाम् च यमः राजा <भूत-आदीनाम्>Bs6 हरः प्रभुः। हिमवान् च एव शैलानाम् नदीनाम् सागरः प्रभुः।।25।। गन्धर्वाणाम् चित्ररथः नागानाम् अथ वासुकिः। सर्पाणाम् तक्षकः राजा गरुडः पक्षिणाम् अथ।।26।। ऐरावतः <गज-इन्द्राणाम्>K2 <गो-वृषः>K1 अथ गवाम् अपि। मृगाणाम् अथ शार्दूलः प्लक्षः <वनस्पति{3}-ईश्वरः>T6।।27।। उच्चैःश्रवाः तथा अश्वानाम् सुधन्वा <पूर्व-पालकः>T6। दक्षिणस्याम् शङ्खपदः केतुमान् पालकः जले।। हिरण्यरोमकः सौम्ये प्रतिसर्गः अयम् ईरितः।।28।। इत्यादि <महत्-पुराणे>K1 आग्नेये <प्रतिसर्ग-वर्णनम्>T6 नाम ऊनविंशतितमः अध्यायः।।19।। ------ विंशतितमः अध्यायः <<सर्ग-विषय^क>T6-वर्णनम्>T6। अग्निः उवाच प्रथमः महतः सर्गः विज्ञेयः ब्रह्मणः तु सः। तन्मात्राणाम् द्वितीयः तु <भूत{3}-सर्गः>T6 हि सः स्मृतः।।1।। वैकारिकः तृतीयः तु सर्गः ऐन्द्रियकः स्मृतः। इति एषः प्राकृतः सर्गः सम्भूतः <बुद्धि-पूर्व^कः>Bs6।।2।। मुख्यः सर्गः चतुर्थः तु मुख्याः वै स्थावराः स्मृताः। <तिर्यक्-स्रोताः>Bs6 तु यः प्रोक्तः <तैर्य्यक्-योन्यः>Bs6 ततः स्मृतः।।3।। तथा <ऊर्ध्व-स्रोतसाम्>Bs6 षष्ठः <देव-सर्गः>T6 तु सः स्मृतः। ततः <अर्वाक्-स्रोतसाम्>Bs6 सर्गः सप्तमः सः तु मानुषः।।4।। अष्टमः अनुग्रहः सर्गः सात्त्विकः तामसः च यः। पञ्च एते वैकृताः सर्गाः प्राकृताः च त्रयः स्मृताः।।5।। प्राकृतः वैकृतः च एव कौमारः नवमः तथा। ब्रह्मतः नव सर्गाः तु जगतः <मूल-हेतवः>K1।।6।। <ख्याति-आद्याः>Bs6 <दक्ष-कन्याः>T6 तु <भृगु-आद्याः>Bs6 उपयेमिरे। नित्यः नैमित्तिकः सर्गः त्रिधा प्रकथितः जनैः।।7।। प्राकृतः दैनन्दिनीयात् <आन्तर-प्रलयात्>K1 अनु। जायते यत्र अनुदिनम् <नित्य-सर्गः>K1 हि सम्मतः।।8।। देवौ <धाता-विधातारौ>Di भृगोः ख्यातिः असूयत। श्रियम् च पत्नी विष्णोः या स्तुता शक्रेण वृद्धये।।9।। धातुः विधातुः द्वौ पुत्रौ क्रमात् प्राणः मृकण्डुकः। मार्कण्डेयः मृकण्डोः च जज्ञे वेदशिराः ततः।।10।। पौर्णमासः च सम्भूत्याम् मरीचेः अभवत् सुतः। स्मृत्याम् अङ्गिरसः पुत्राः सिनीवाली कुहूः तथा।।11।। राकाः च अनुमतिः च अत्रेः अनसूया अपि अजीजनत्। सोमम् दुर्वाससम् पुत्रम् दत्तात्रेयम् च योगिनम्।।12।। प्रीत्याम् <पुलस्त्य-भार्यायाम्>T6 दत्तोलिः <तत्-सुतः>T6 अभवत्। क्षमायाम् पुलहात् जाताः सहिष्णुः कर्मपादिकाः।।13।। सन्नत्याम् च क्रतोः आसन् बालखिल्याः <महत्-ओजसः>Bs6। <<अङ्गुष्ठ-पर्व>T6^मात्राः ते ये हि <षष्टि-सहस्र>Km-इन्।।14।। ऊर्ज्जायाम् च वशिष्ठात् च राजा <गात्र-ऊर्ध्वबाहुकः>Di। सवनः च अलघुः शुक्रः सुतपाः सप्त च ऋषयः।।15।। पावकः पवमानः अभूत् शुचिः <स्वाहा-अग्नि>Di-जः>U अभवत्। अग्निस्वात्ता बर्हिषदः अनग्नयः साग्नयः हि अजात्।।16।। पितृभ्यः च स्वधायाम् च मेना वैधारिणी सुते। हिंसा भार्या तु अधर्मस्य तयोः जज्ञे तथा अनृतम्।।17।। कन्या च निकृतिः ताभ्याम् भयम् नरकम् एव च। माया च वेदना च एव मिथुनम् तु इदम् एतयोः।।18।। तयोः जज्ञे अथ वै मायाम् मृत्युम् <भूत-अपहार>T6^इन्। वेदना च सुतम् च अपि दुःखम् जज्ञे अथ रौरवात्।।19।। मृत्योः <व्याधि-जरा-शोक-तृष्णा-क्रोधाः>Di च जज्ञिरे। ब्रह्मणः च रुदन् जातः रोदनात् <रुद्र-नाम^कः>Bs6।।20।। भवम् शर्वम् अथ ईशानम् तथा <पशु{3}-पतिम्>T6 द्विज। भीमम् उग्रम् महादेवम् उवाच सः पितामहः।।21।। <दक्ष-कोपात्>T6 च <तत्-भार्या>T6 देहम् तत्याज सा सती। <हिमवत्-दुहिता>T6 भूत्वा पत्नी शम्भोः अभूत् पुनः।।22।। ऋषिभ्यः <<नारद-आदि>Bs6-उक्ताः>T3 पूजाः <<स्नान-आदि>Bs6-पूर्विकाः>Bs6। <स्वायम्भुव-आद्याः>Bs6 ताः कृत्वा <विष्णु-आदेः>Bs6 <<भुक्ति-मुक्ति>Di-दाः>U।।23।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<जगत्-सर्ग>T6-वर्णनम्>T6 नाम विंशतितमः अध्यायः।।20।। -------- एकविंशः अध्यायः <<सामान्य-पूजा>K1-कथनम्>T6। नारदः उवाच <सामान्य-पूजाम्>K1 <विष्णु-आदेः>Bs6 वक्ष्ये मन्त्रान् च <सर्व-दान्>U। <समस्त-परिवाराय>Bs6 अच्युताय नमः यजेत्।।1।। धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा। द्वारश्रियम् वास्तुनरम् शक्तिम् कूर्म्मम् अनन्तकम्।।2।। पृथिवीम् धर्म्मकम् ज्ञानम् <वैराग्य-ऐश्वर्यम्>Ds एव च। <<न-धर्म>Tn-आदीन्>Bs6 <कन्द-नाल-पद्म-केशर-कर्णिकाः>Di।।3।। <<ऋक्-वेद>T6-आद्यम्>Bs6 <कृत-आद्यम्>Bs6 च <<<सत्त्व-आदि>Bs6 <अर्क्क-आदि>Bs6-मण्डलम्>K6। विमला उत्कर्षिणी ज्ञाना क्रिया योगा च ताः यजेत्।।4।। प्रह्वीम् सत्याम् तथा <<ईशान-अनुग्रह>T6-<आसन-मूर्त्ति^काम्>K1>T6। दुर्गाम् गिरम् गणम् क्षेत्रम् <वासुदेव-आदि^कम्>Bs6 यजेत्।।5।। हृदयम् च शिरः शूलम् <वर्म-नेत्रम्>Ds अथ अस्त्रकम्। शङ्खम् चक्रम् गदाम् पद्मम् श्रीवत्सम् कौस्तुभम् यजेत्।।6।। वनमालाम् श्रियम् पुष्टिम् गरुडम् गुरुम् अर्चयेत्। इन्द्रम् अग्निम् यमम् रक्षः जलम् वायुम् <धन-ईश्वरम्>T6।।7।। ईशानम् तम् अजम् च अस्त्रम् वाहनम् <कुमुद-आदि^कम्>Bs6। विष्वक्सेनम् मण्डलादौ सिद्धिः <पूजा-आदिना>Bs6 भवेत्।।8।। <शिव-पूजा>T6 अथ सामान्या पूर्वम् नन्दिनम् अर्च्चयेत्। महाकालम् यजेत् गङ्गाम् यमुनाम् च <गण-आदि^कम्>Bs6।।9।। गिरम् श्रियम् गुरुम् वास्तुम् शक्त्यादीन् <धर्म^क-आदि^कम्>Bs6। वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी।।10।। बलविकरिणी च अपि बलप्रमथिनी क्रमात्। सर्वभूतदमनी च मदनोन्मादिनी शिवा।।11।। हाम् हुम् हाम् <शिव-मूर्त्तये>T6 <स-<अङ्ग-वक्त्रम्>Ds>BvS शिवम् यजेत्। हौम् शिवाय हाम् इत्यादि हाम् <ईशान-आदि-वक्त्र^कम्>Bb।।12।। ह्रीम् गौरीम् गम् गणः <शक्र-मुखाः>Bs6 चण्डः <हृत्-आदिकाः>Bs6। क्रमात् <सूर्य्य-अर्च्यने>T6 मन्त्राः दण्डी पूज्यः च पिङ्गलः।।13।। उच्चैःश्रवाः च अरुणः च प्रभूतम् विमलम् यजेत्। सोमम् सन्ध्ये <पर-सुखम्>K1 <स्कन्द-आद्यम्>Bs6 मध्यतः यजेत्।।14।। दीप्ता सूक्ष्मा जया भद्रा विभूतिः विमला तथा। अमोघा विद्युता च एव पूज्या अथ <सर्वतस्-मुखी>Bs6।।15।। <अर्क्क-आसनम्>T6 हि हम् खम् खम् सोल्काय इति च मूर्तिकाम्। ह्राम् ह्रीम् सः सूर्य्याय नमः आम् नमः ह्रदयाय च।।16।। अर्क्काय शिरसे तद्वत् <<अग्नि-ईश-असुर-वायु>Di-गान्>U। भूर्भुवःस्वरे ज्वालिनि शिखा हुम् कवचम् स्मृतम्।।17।। माम् नेत्रम् वः तथा <अर्क्क-अस्त्रम्>T6 राज्ञी शक्तिः च निष्कुभा। सोमः अङ्गारकः अथ बुधः जीवः शुक्रः शनिः क्रमात्।।18।। राहुः केतुः तेजः चण्डः सङ्क्षेपात् अथ पूजनम्। आसनम् मूर्त्तये मूलम् <हृत्-आद्यम्>Bs6 परिचारकः।।19।। <विष्णु-आसनम्>T6 <विष्णु-मूर्त्ते>T6 राम् श्रीम् श्रीम् श्रीधरः हरिः। ह्रीम् <<सर्व{3}-मूर्त्ति>K1-मन्त्रः>T6 अयम् इति <त्रै-लोक्य>Tdt-मोहनः>T6।।20।। ह्रीम् हृषीकेशः क्लीम् विष्णुः स्वरैः दीर्घैः <हृत्-आदि^कम्>Bs6। समस्तैः पञ्चमी पूजा <सङ्ग्राम-आदौ>Bs6 <<जय-आदि>Bs6-दा>U।।21।। चक्रम् गदाम् क्रमात् शङ्खम् मुसलम् <खड्ग-शार्ङ्गकम्>Ds। <पाश-अङ्कुशौ>Di च श्रीवत्सम् कौस्तुभम् वनमालया।।22।। श्रीम् श्रीः महालक्ष्मीः तार्क्ष्यः गुरुः <इन्द्र-आदयः>Bs6 अर्च्चनम्। <सरस्वती-आसनम्>T6 मूर्त्तिः ओम् ह्रीम् देवी सरस्वती।।23।। <हृत्-आद्या>Bs6 लक्ष्मीः मेधा च कला तुष्टिः च पुष्टिका। गौरी प्रभामती दुर्गा गणः गुरुः च क्षेत्रपः।।24।। तथा गम् गणपतये च ह्रीम् गौर्यै च श्रीम् श्रियै। ह्रीम् त्वरितायै ह्रीम् सौम् त्रिपुरा <<चतुर्थी-अन्त>Bs6-<नमस्-अन्त^काः>Bs6>Di।।25।। <प्रणव-आद्याम्>Bs6 च <नाम-आद्यम्>Bs6 अक्षरम् <बिन्दु-संयुतम्>T3। ओम् युतम् वा <<सर्व-मन्त्र>K1-पूजनात्>T3 जपतः स्मृताः।।26।। होमात् <तिल-घृत-आद्यैः>Bb च <<धर्म्म-काम-अर्थ-मोक्ष>Di-दाः>U। <पूजा-मन्त्रान्>T6 पठेत् यः तु <भुक्त-भोगः>Bs3 दिवम् व्रजेत्।।27।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<<वासुदेव-आदि>Bs6-पूजा>T6-कथनम्>T6 नाम एकविंशतितमः अध्यायः।।21।। ---- द्वाविंशः अध्यायः <<स्नान-विधि>T6-कथनम्>T6। नारदः उवाच वक्ष्ये स्नानम् <<क्रिया-आदि>Bs6-अर्थम्>T4 नृसिंहेन तु मृत्तिकाम्। गृहीत्वा ताम् द्विधा कृत्वा <मनस्-स्नानम्>T3 अथ एकया।।1।। निमज्ज्य आचम्य विन्यस्य सिंहेन <कृत-रक्ष^कः>Bs3। <विधि-स्नानम्>T3 ततः कुर्य्यात् <प्राणायाम-पुरःसरम्>T3।।2।। हृदि ध्यायन् <हरि-ज्ञानम्>T6 मन्त्रेण <अष्टन्-अक्षरेण>Bs7 हि। त्रिधा <पाणि-तले>T6 मृत्स्नाम् <दिक्-बन्धम्>T6 <सिंह-जप्ततः>T6।।3।। <वासुदेव-प्रजप्तेन>T6 तीर्थम् सङ्कल्प्य च अलभेत्। गात्रम् <वेद-आदिना>Bs6 मन्त्रैः सम्मार्ज्य आराध्य मूर्त्तिना।।4।। कृत्वा अघमर्षणम् वस्त्रम् परिधाय समाचरेत्। विन्यस्य मन्त्रैः द्विः मार्ज्य <पाणि-स्थम्>U जलम् एव च।।5।। नारायणेन संयम्य वायुम् आघ्राय च उत्सृजेत्। जलम् ध्यायन् हरिम् पश्चात् दत्त्वा अर्घ्यम् <द्वादशन्-अक्षरम्>Bs7।।6।। जप्त्वा अन्यान् शतशः तस्य <<योग-पीठ>T6-आदितः>Bs6 क्रमात्। मन्त्रान् <दिक्-पाल>U-पर्यन्तान्>T6 ऋषीन् <पितृ{3}-गणान्>T6 अपि।।7।। मनुष्यान् <सर्व{3}-भूतानि>K1 <स्थावर-अन्तानि>Bs6 अथ आवसेत्। न्यस्य च अङ्गानि संहृत्य मन्त्रान् <याग-गृहम्>T6 व्रजेत्।।8।। एवम् अन्यासु पूजासु <मूल-आद्यैः>Bs6 स्नानम् आचरेत्।।9।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<स्नान-विधि>T6-कथनम्>T6 नाम द्वाविंशः अध्यायः।।22।। ------- त्रयोविंशः अध्यायः <<पूजा-विधि>T6-कथनम्>T6। नारदः उवाच वक्ष्ये <पूजा-विधिम्>T6 विप्राः यत् कृत्वा सर्वम् आप्नुयात्। <प्रक्षालित-अङ्घ्रिः>Bs3 आचम्य वाग्यतः <कृत-रक्ष^कः>Bs3।।1।। <प्राक्-मुखः>Bs6 स्वस्तिकम् बद्ध्वा <पद्म-आदि>Bs6 अपरम् एव च। यम् बीजम् <<नाभि-मध्य>T6-स्थम्>U धूम्रम् <<चण्ड-अनिल>K7-आत्मन्^कम्>Bs6।।2।। विशेषयेत् अशेषम् तु ध्यायेत् कायात् तु कल्मषम्। क्षौम् <<<हृत्-<पङ्क-ज>U>K6-मध्य>T6-स्थम्>U बीजम् <तेजस्-निधिम्>T6 स्मरन्।।3।। <<अध-ऊर्द्ध्व-तिर्यक्>Di-गाभिः>U तु ज्वालाभिः कल्मषम् दहेत्। <शशाङ्क-आकृति>T6^वत् ध्यायेत् <अम्बर-स्थम्>U <सुधा-अम्बुभिः>T6।।4।। <<हृत्-पद्म>K6-व्यापिभिः>U देहम् स्वकम् आप्लावयेत् सुधीः। <<सुषुम्ना-योनि>K7-मार्गेण>T6 <<सर्व-नाडी>K1-विसर्प्पिभिः>U।।5।। शोधयित्वा न्यसेत् तत्त्वम् <कर-शुद्धिः>T6 अथ अस्त्रकम्। व्यापकम् हस्तयोः आदौ <दक्षिण-अङ्गुष्ठतः>K1 अङ्गकम्।।6।। मूलम् देहे <द्वादशन्-अङ्गम्>Km न्यसेत् मन्त्रैः <द्वि-षट्क^कैः>Bs7। हृदयम् च शिरः च एव शिखा <वर्म्म-अस्त्र-लोचने>Ds।।7।। उदरम् च तथा पृष्ठम् <बाह-ऊरु-जानु-पाद^कम्>Ds। मुद्राम् दत्त्वा स्मरेत् विष्णुम् जप्त्वा अष्टशतम् अर्च्चयेत्।।8।। वामे तु वर्द्धनीम् न्यस्य <पूजा-द्रव्यम्>T6 तु दक्षिणे। प्रक्षाल्य अस्त्रेण च अर्घ्येण <<गन्ध-पुष्प>Di-अन्विते>T3 न्यसेत्।।9।। चैतन्यम् <सर्व्व-गम्>U ज्योतिः <अस्त्र-जप्तेन>Km वारिणा। <फट्-अन्तेन>Bs6 तु संसिच्य हस्ते ध्यात्वा हरिम् परे।।10।। धर्मम् ज्ञानम् च वैराग्यम् ऐश्वर्य्यम् <<वह्नि-दिक्>T6-मुखाः>Bs6। <<न-धर्म>Tn-आदीनि>Bs6 गात्राणि <पूर्व-आदौ>Bs6 <योग-पीठ^के>T6।।11।। कूर्मम् पीठे हि अनन्तम् च यमम् <<सूर्य्य-आदि>Bs6-मण्डलम्>T6। <विमला-आद्याः>Bs6 <केशर-स्थाः>U ग्रहाः <कर्णिक-संस्थिताः>U।।12।। पूर्वम् <स्व-हृदये>T6 ध्यात्वा आवाह्य अर्च्चेत् च मण्डले। अर्घ्यम् पाद्यम् तथा आचामम् मधुपर्क्कम् पुनः च तत्।।13।। स्नानम् <वस्त्र-उपवीतम्>Ds च भूषणम् <गन्ध-पुष्प^कम्>Ds। <धूप-दीप-नैवेद्यानि>Di <पुण्डरीकाक्ष-विद्यया>T6।।14।। यजेत् अङ्गानि <पूर्व-आदौ>Bs6 द्वारि पूर्वे परे <अण्ड-जम्>U। दक्षे चक्रम् गदाम् सौम्ये कोणे शङ्खम् धनुः न्यसेत्।।15।। देवस्य वामतः दक्षे च इषुधी खड्गम् एव च। वामे चर्म्म श्रियम् पुष्टिम् वामे अग्रतः न्यसेत्।।16।। वनमालाम् च <श्रीवत्स-कौस्तुभौ>Di <दिक्-पतीन्>U बहिः। <स्व-मन्त्रैः>T6 पूजयेत् सर्वान् विष्णुः अर्घः अवसानतः।।17।। व्यस्तेन च समस्तेन अङ्गैः बीजेन वै यजेत्। जप्त्वा <प्रदक्षिण^इ-कृत्य>Tg स्तुत्वा अर्घ्यम् च समर्प्य च।।18।। हृदये विन्यसेत् ध्यात्वा अहम् ब्रह्म हरिः तु इति। आगच्छ आवाहने योज्यम् क्षमस्व इति विसर्ज्जने।।19।। एवम् <<अष्टन्-अक्षर>Bs7-आद्यैः>Bs6 च पूजाम् कृत्वा <विमुक्ति-भाक्>U। <<एक-मूर्त्ति>Km-अर्च्चनम्>T6 प्रोक्तम् <<नवन्-व्यूह>Km-अर्च्चनम्>T6 शृणु।।20।। <अङ्गुष्ठ^क-द्वये>T6 न्यस्य वासुदेवम् <बल-आदि^कान्>Bs6। <तर्ज्जनी-आदौ>Bs6 शरीरे अथ <शिरस्-ललाट-वक्त्र^के>Ds।।21।। <हृत्-नाभि-गुह्य-जानु-अङ्घ्रौ>Ds मध्ये <पूर्व-आदि^कम्>Bs6 यजेत्। <एक-पीठम्>Km <नवन्-व्यूहम्>Km <नवन्-पीठम्>Km च पूर्ववत्।।22।। <नवन्-<अप्-जे>U>Km <नवन्-मूर्त्त्या>Km च <नवन्-व्यूहम्>Km च पूर्ववत्। इष्टम् मध्ये ततः स्थाने वासुदेवम् च पूजयेत्।।23।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<<<आदि-मूर्ति>K1-आदि>Bs6-पूजा>T6-विधिः>T6 नाम त्रयोविंशः अध्यायः।।23।। ------ चतुर्विंशः अध्यायः <<<कुण्ड-निर्माण>T6-आदि>Bs6-विधिः>T6। नारदः उवाच अग्निकार्य्यम् प्रवक्ष्यामि येन स्यात् <<सर्व{3}-काम>K1-भाक्>U। <चतुर्-अभ्यधिकम्>Bs6 विंशम् अङ्गुलम् <चतुर्-अस्र^कम्>Bs6।।1।। सूत्रेण सूत्रयित्वा तु क्षेत्रम् तावत् खनेत् समम्। खातस्य मेखला कार्य्या त्यक्त्वा च एव <अङ्गुल-द्वयम्>T6।।2।। <<सत्त्व-आदि>Bs6-सञ्ज्ञा>K1 <पूर्वा-आशा>K1 <द्वादशन्-अङ्गुलम्>Km उच्छ्रिता। <अष्टन्-अङ्गुला>Km <द्वि-अङ्गुला>Km अथ <चतुर्-अङ्गुल>Km-विस्तृता>T3।।3।। योनिः <दशन्-अङ्गुला>Km रम्या <<<षट्-चतुर्-द्व>Di-अङ्गुल>K1-अग्रगा>U। क्रमात् निम्ना तु कर्त्तव्या <<पश्चिमा-आशा>K1-व्यवस्थिता>T7।।4।। <<अश्वत्थ-पत्र>T6-सदृशी>T3 किञ्चित् कुण्डे निवेशिता। <<तुर्य्य-अङ्गुल>K1-आयता>Bs6 नालम् <<पञ्चदशन्-अङ्गुल>Km-आयतम्>Bs6।।5।। मूलम् तु <त्रि-अङ्गुलम्>Km योन्याः अग्रम् तस्याः <षट्-अङ्गुलम्>K1। लक्षणम् च <एक-हस्तस्य>Km <द्वि-गुणम्>Km <<द्वि-कर>Km-आदिषु>Bs6।।6।। <<एक-त्रि>Bss-मेखलम्>Bs7 कुण्डम् <वर्तुल-आदि>Bs6 वदामि अहम्। <कुण्ड-अर्द्धे>T6 तु स्थितम् सूत्रम् कोणे यत् अतिरिच्यते।।7।। <तत्-अर्द्धम्>T6 दिशि संस्थाप्य भ्रामितम् वर्त्तुलम् भवेत्। <कुण्ड-अर्द्धम्>T6 <<कोण-भाग>T6-अर्द्धम्>T6 दिशाः च उत्तरतः बहिः।।8।। <पूर्व-पश्चिमतः>Di यत्नात् लाञ्छयित्वा तु मध्यतः। संस्थाप्य भ्रामितम् कुण्डम् <अर्द्ध-चन्द्रम्>T1 भवेत् शुभम्।।9।। <पद्म-आकारे>BvU दलानि स्युः मेखलानाम् तु वर्त्तुले। <<बाहु-दण्ड>K6-प्रमाणम्>T3 तु <होम-अर्थम्>T4 कारयेत् स्रुचम्।।10।। <<सप्तन्-पञ्च>Bss-अङ्गुलम्>Bs7 वा अपि <चतुर्-अस्रम्>Tds तु कारयेत्। त्रिभागेन भवेत् गर्त्तम् मध्ये वृत्तम् <सु-शोभनम्>Tg।।11।। तिर्य्यक् ऊर्ध्वम् समम् खातात् बहिः अर्द्धम् तु शोधयेत्। अङ्गुलस्य <चतुर्थ-अंशम्>K1 <<शेष-अर्द्ध>T6-अर्द्धम्>T6 तथा अन्ततः।।12।। खातस्य मेखलाम् रम्याम् <शेष-अर्द्धेन>T6 तु कारयेत्। कण्ठम् <<त्रि-भाग>Km-विस्तारम्>T3 <अङ्गुष्ठ^क-सम-आयतम्>Bb।।13।। <स-अर्द्धम्>BvS अङ्गुष्ठकम् वा स्यात् <तत्-अग्रे>T6 तु मुखम् भवेत्। <<चतुर्-अङ्गुल>Km-विस्तारम्>T3 <पञ्चन्-अङ्गुलम्>Km अथ अपि वा।।14।। त्रिकम् <द्वि-अङ्गुल^कम्>Km तत् स्यात् मध्यम् तस्य <सु-शोभनम्>Tg। आयामः <तत्-समः>T3 तस्य <मध्य-निम्नः>Bs6 <सु-शोभनः>Tg।।15।। सुषिरम् <कण्ठ-देशे>T6 स्यात् विशेत् यावत् कनीयसी। <शेष-कुण्डम्>K1 तु कर्त्तव्यम् <यथा-रुचि>A1 विचित्रितम्।।16।। स्रुवम् तु हस्तमात्रम् स्यात् दण्डकेन समन्वितम्। वटुकम् <द्वि-अङ्गुलम्>Km वृत्तम् कर्त्तव्यम् तु <सु-शोभनम्>Tg।।17।। गोपदम् तु यथा मग्नम् <अल्प-पङ्के>K1 तथा भवेत्। उपलिप्य लिखेत् रेखाम् अङ्गुलाम् <वज्र-नासिकाम्>K4।।18।। <सौम्य-अग्रा>Bs6 प्रथमा तस्याम् रेखे <पूर्व-मुखे>Bs6 तयोः। मध्ये तिस्रः तथा कुर्य्यात् <<दक्षिण-आदि>Bs6-क्रमेण>K1 तु।।19।। एवम् उल्लिख्य च अभ्युक्ष्य प्रणवेन तु मन्त्रवित्। विष्टरम् कल्पयेत् तेन तस्मिन् शक्तिम् तु वैष्णवीम्।।20।। अलङ्कृत्वा मूर्तिमतीम् क्षिपेत् अग्निम् हरिम् स्मरन्। <प्रादेश-मात्राः>S समिधः दत्त्वा परिसमुह्य तम्।।21।। दर्ब्भैः त्रिधा परिस्तीर्य <पूर्व-आदौ>Bs6 तत्र पात्रकम्। आसादयेत् <इध्म-वह्नी>Di भूमौ च स्रुक् <स्रुव-द्वयम्>T6।।22।। <आज्य-स्थाली>T6 <चरु-स्थाली>T6 <कुश-आज्यम्>Ds च प्रणीतया। प्रोक्षयित्वा प्रोक्षणीम् च गृहीत्वा आपूर्य्य वारिणा।।23।। <पवित्र-अन्तर्हिते>Bs7 हस्ते परिश्राव्य च <तत्-जलम्>K1। प्राक् नीत्वा <प्रोक्षणी-पात्रम्>T6 <ज्योतिः-अग्रे>T6 निधाय च।।24।। <तत्-अद्भिः>K1 त्रिः च सम्प्रोक्ष्य इध्मम् विन्यस्य च अग्रतः। प्रणीतायाम् <स-पुष्पायाम्>BvS विष्णुम् ध्यात्वा उत्तरेण च।।25।। <आज्य-स्थालीम्>T6 अथ आज्येन सम्पूर्य अग्रे निधाय च। <सम्प्लव-उत्पवनाभ्याम्>Di तु कुर्य्यात् आज्यस्य संस्कृतिम्।।26।। <<न-खण्डित>Tn-अग्रौ>Bs6 <निर्-गर्भौ>Bvp कुशौ <प्रादेश-मात्रकौ>S। ताभ्याम् <उत्तान-पाणिभ्याम्>K1 <अङ्गुष्ठ-अनामिकेन>Ds तु।।27।। आज्यम् तयोः तु सङ्गृह्य द्विः नीत्वा त्रिः अवाङ् क्षिपेत्। <स्रुक्-स्रुवौ>Di च अपि सङ्गृह्य ताभ्याम् प्रक्षिप्य वारिणा।।28।। प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य च एव हि। निष्टप्य स्थापयित्वा तु प्रणवेन एव साधकः।।29।। <<प्रणव-आदि>Bs6-<नमस्-अन्तेन>Bs6>K1 पश्चात् होमम् समाचरेत्। <<गर्भाधान-आदि>Bs6-कर्म्माणि>K1 यावत् <अंश-व्यवस्थया>T3।।30।। <नाम-अन्तम्>T6 <व्रतबन्ध-अन्तम्>T6 <समावर्त्त-अवसान^कम्>T6। <अधिकार-अवसानम्>T6 वा कुर्य्यात् <अङ्ग{3}-अनुसारतः>T6।।31।। प्रणवेन उपचारम् तु कुर्यात् सर्वत्र साधकः। अङ्गैः होमः तु कर्त्तव्यः <यथा-<वित्त-अनुसारतः>T6>A1।।32।। गर्भाधानम् तु प्रथमम् ततः पुंसवनम् स्मृतम्। सीमन्तोन्नयनम् जातकर्म्म नाम अन्नप्राशनम्।।33।। चूडाकृतिम् व्रतबन्धम् वेदव्रतानि <न-शेषतः>Tn। समावर्त्तनम् पत्न्या च योगः च अथ अधिकारकः।।34।। <<हृत्-आदि>Bs6{3}-क्रमतः>T6 ध्यात्वा <एक-एकम्> कर्म्म पूज्य च। अष्टौ अष्टौ तु जहुयात् <प्रति-कर्म्म>A1 आहुतीः पुनः।।35।। पूर्णाहुतिम् ततः दद्यात् स्रुचा मूलेन साधकः। <वौषट्-अन्तेन>Bs6 मन्त्रेण प्लुतम् <सु-स्वरम्>Tg उच्चरन्।।36।। विष्णोः वह्निम् तु संस्कृत्य श्रपयेत् वैष्णवम् चरुम्। आराध्य स्थण्डिले विष्णुम् मन्त्रान् संस्मृत्य संश्रपेत्।।37।। <<आसन-आदि>Bs6{3}-क्रमेण>T6 एव <<स-अङ्ग>BvS-अवरणम्>Ds उत्तमम्। <गन्ध-पुष्पैः>Di समभ्यर्च्य ध्यात्वा देवम् <सुर{3}-उत्तमम्>T7।।38।। आधाय इध्मम् अथ आघारौ आज्यौ <<अग्नि-ईश>Di-संस्थितौ>T6। <<<<वायव्य-नैर्ऋत>Di-आशा>K1-आदि>Bs6-प्रवृत्तौ>T7 तु <यथा-क्रमम्>A1।।39।। <आज्य-भागौ>T6 ततः हुत्वा चक्षुषी <दक्षिण-उत्तरे>Ds। मध्ये अथ जुहुयात् सर्वम् मन्त्रान् <अर्च्या-क्रमेण>T6 तु।।40।। आज्येन तर्पयेत् मूर्त्तेः <दशन्-अंशेन>Km <अङ्ग-होम^कम्>T6। शतम् सहस्रम् वा <आज्य-आद्यैः>Bs6 समिद्भिः वा तिलैः सह।।41।। समाप्य अर्च्चाम् तु <होम-अन्ताम्>T6 शुचीन् शिष्यान् उपोषितान्। आहूय अग्रे निवेश्य अथ हि अस्त्रेण प्रोक्षयेत् पशून्।।42।। शिष्यान् आत्मनि संयोज्य <<<न-विद्या>Tn-कर्म्म>Di-बन्धनैः>K1। <लिङ्ग-अनुवृत्तम्>T6 चैतन्यम् सह लिङ्गेन पाशितम्।।43।। <ध्यान-मार्गेण>T6 सम्प्रोक्ष्य <वायु-बीजेन>T6 शोधयेत्। ततः <दहन-बीजेन>T6 सृष्टिम् <ब्रह्माण्ड-सञ्ज्ञिकाम्>Bs6।।44।। निर्द्दग्धाम् सकलाम् ध्यायेत् <<<भस्मन्-कूट>T6-निभ>T6-स्थिताम्>T7। प्लावयेत् वारिणा भस्म संसारम् वाङ्मयम् स्मरेत्।।45।। तत्र शक्तिम् न्यसेत् पश्चात् पार्थिवीम् <बीज-सञ्ज्ञिकाम्>Bs6। तन्मात्राभिः समस्ताभिः संवृतम् पार्थिवम् शुभम्।।46।। अण्डम् <तत्-उद्भवम्>T3 ध्यायेत् <तत्-आधारम्>T6 <तत्-आत्मन्^कम्>Bs6। <तत्-मध्ये>T6 चिन्तयेत् मूर्तिम् पौरुषीम् <प्रणव-आत्मिकाम्>Bs6।।47।। लिङ्गम् सङ्क्रामयेत् पश्चात् <आत्मन्-स्थम्>U <पूर्व-संस्कृतम्>T7। <विभक्त-<इन्द्रिय{3}-संस्थानम्>T6>K1 क्रमात् वृद्धम् विचिन्तयेत्।।48।। ततः अण्डम् अब्दम् एकम् तु स्थित्वा <<द्वि-शकल>Km^इ-कृतम्>Tg। <द्यावा-पृथिव्यौ>Di शकले तयोः मध्ये प्रजापतिम्।।49।। जातम् ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम्। <<मन्त्र-आत्म^क>Bs6-तनुम्>Bs6 कृत्वा <यथा-न्यासम्>A1 पुरा उदितम्।।50।। <विष्णु-हस्तम्>T6 ततः मूर्ध्नि दत्त्वा ध्यात्वा तु वैष्णवम्। एवम् एकम् बहून् वा अपि जनित्वा <ध्यान-योगतः>T6।।51।। करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा। <नेत्र-मन्त्रेण>T6 मन्त्री तान् सदनेन आहतेन तु।।52।। <कृत-पूजः>Bs3 गुरुः सम्यक् <देव{3}-देवस्य>T6 तत्त्ववान्। शिष्यान् <<पुष्प-अञ्जलि>T6-भृतः>U <प्राक्-मुखान्>Bs6 उपवेशयेत्।।53।। अर्च्चयेयुः च तेषु एवम् प्रसूता गुरुणा हरिम्। क्षिप्त्वा <पुष्प-अञ्जलिम्>T6 तत्र <पुष्प-आदिभिः>Bs6 अनन्तरम्।।54।। <न-मन्त्रम्>Tn अर्च्चनम् कृत्वा गुरोः <पाद{2}-अर्च्चनम्>T6 ततः। विधाय दक्षिणाम् दद्यात् सर्वस्वम् च अर्द्धम् एव वा।।55।। गुरुः संशिक्षयेत् शिष्यान् तैः पूज्यः नामभिः हरिः। विष्वक्सेनम् यजेत् ईशम् <<शङ्ख-चक्र-गदा>Di-धरम्>U।।56।। तर्जयन्तम् च तर्ज्जन्या <मण्डल-स्थम्>U विसर्जयेत्।।57।। <विष्णु-निर्म्माल्यम्>T6 अखिलम् विष्वक्सेनाय च अर्पयेत्। प्रणीताभिः तथा आत्मानम् अभिषिच्य च कुण्डगम्।।58।। वह्निम् आत्मनि संयोज्य विष्वक्सेनम् विसर्जयेत्। बुभुक्षुः सर्वम् आप्नोति मुमुक्षुः लीयते हरौ।।59।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<अग्निकार्य्य-आदि>Bs6-कथनम्>T6 नाम चतुर्विंशः अध्यायः।।24।। ----- पञ्चविंशः अध्यायः <<<वासुदेव-आदि>Bs6{3}-मन्त्र>T6{3}-निरूपणम्>T6। नारदः उवाच <<वासुदेव-आदि>Bs6{3}-मन्त्राणाम्>T6 पूज्यानाम् लक्षणम् वदे। वासुदेवः सङ्कर्षणः प्रद्युम्नः च अनिरुद्धकः।।1।। नमः भगवते च आदौ अ आ अम् अः <स्व-बीज^काः>T6। <ओङ्कार-आद्याः>Bs6 <नमस्-अन्ताः>Bs6 च नमः नारायणः ततः।।2।। ओम् तत् सत् ब्रह्मणे च एव ओम् नमः विष्णवे नमः। ओम् क्षौः ओम् नमः भगवते नरसिंहाय वै नमः।।3।। ओम् भूः नमः भगवते वराहाय <नर{3}-अधिपाः>T6। <<जपा-अरुण>K4-<हरिद्रा-आभाः>K4>Bs6 <नील-श्यामल-लोहिताः>Bb।।4।। <<मेघ-अग्नि-मधु-पिङ्ग>Di-आभाः>Bsu वल्लभाः नव नायकाः। अङ्गानि <स्वर-बीजानाम्>Di <<स्व-नाम>T6-अन्तैः>T6 <यथा-क्रमम्>A1।।5।। <हृदय-आदीनि>Bs6 कल्पेत विभक्तैः <तन्त्र-वेदिभिः>U। <व्यञ्जन-आदीनि>Bs6 बीजानि तेषाम् लक्षणम् अन्यथा।।6।। <दीर्घ-स्वरैः>K1 तु भिन्नानि नमोन्तान्तस्थितानि तु। अङ्गानि <ह्रस्व-युक्तानि>T3 उपाङ्गानि इति वर्ण्यते।।7।। <<विभक्त{3}-<नामन्-वर्ण>T6>K1-<अन्त-स्थितानि>U>T6 बीजम् उत्तमम्। दीर्घैः ह्रस्वैः च संयुक्तम् <स-<अङ्ग-उपाङ्गम्>Ds>BvS स्वरैः क्रमात्।।8।। व्यञ्जनानाम् क्रमः हि एषः <<हृदय-आदि>Bs6{3}-प्रक्लृप्तये>T6। <स्व-बीजेन>T6 <<स्व-नाम>T6-अन्तैः>T6 विभक्तानि <अङ्ग-नामभिः>T6।।9।। युक्तानि <हृदय-आदीनि>Bs6 <द्वादशन्-अन्त-आदि>Bb पञ्चतः। आरभ्य कल्पयित्वा तु जपेत् <सिद्धि-अनुरूपतः>T6।।10।। हृदयम् च शिरः चूडा कवचम् <नेत्र-मस्तकम्>Ds। <षट्-अङ्गानि>K1 तु बीजानाम् मूलस्य <द्वादशन्-अङ्गकम्>Km।।11।। हृत् शिरः च शिखा च एव हस्तौ नेत्रे तथा उदरम्। <पृष्ठ-बाहु-ऊरु-जानून्>Di च जङ्घा पादौ क्रमात् न्यसेत्।।12।। कम् टम् पम् शम् वैनतेयः खम् ठम् फम् षम् गदाम् अनुः। गम् डम् बम् सम् <पुष्टि-मन्त्रः>T6 घम् ढम् भम् हम् श्रियै नमः।।13।। वम् शम् मम् क्षम् पाञ्चजन्यम् छम् तम् पम् कौस्तुभाय च। जम् खम् वम् सुदर्शनाय श्रीवत्साय सम् वम् दम् चम् लम्।।14।। ओम् धम् वम् वनमालायै महानन्ताय वै नमः। <निर्-<बीज-पद-मन्त्राणाम्>Di>Bsp पदैः अङ्गानि कल्पयेत्।।15।। <जाति-अन्तैः>Bs6 <नामन्-संयुक्तैः>T3 <हृदय-आदीनि>Bs6 पञ्चधा। प्रणवम् <हृदय-आदीनि>Bs6 ततः प्रोक्तानि पञ्चधा।।16।। प्रणवम् हृदयम् पूर्वम् पराय इति शिरः शिखा। नाम्ना आत्मना तु कवचम् अस्त्रम् <नामन्-अन्त^कम्>Bs6 भवेत्।।17।। ओम् <<परास्त्र-आदि>Bs6-<स्व-नामन्-आत्मा>Bb>K1 <चतुर्थी-अन्तः>Bs6 <नमस्-अन्त^कः>Bs6। <<<एक-व्यूह>Km-आदि>Bs6-<<षड्विंश-व्यूह>Km-अन्तः>Bs6>K1 स्यात् समः मनुः।।18।। <<कनिष्ठ-आदि>K1-<कर-अग्रेषु>T6>Di प्रकृतिम् देहके अर्च्चयेत्। पराय पुरुषात्मा स्यात् प्रकृत्यात्मा <द्वि-रूप^कः>Bs6।।19।। ओम् पराय अग्न्यात्मने च एव <वायु-अर्क्कौ>Di च <द्वि-रूप^कः>Bs6। अग्निम् <त्रि-मूर्त्तौ>Km विन्यस्य व्यापकम् <कर-देहयोः>Di।।20।। <वायु-अर्क्कौ>Di <कर-शाखासु>T6 <<<<सव्य-इतर>Di-<कर-द्वये>T6>K1। हृदि मूर्त्तौ तनौ एषः त्रिव्यूहे <तुर्य्य-रूप^के>K1।।21।। ऋग्वेदम् व्यापकम् हस्ते अङ्गुलीषु यजुः न्यसेत्। <तल-द्वये>T6 <अथर्वन्-रूपम्>Bs6 <<शिरस्-हत्-चरण>Ds-अन्त^कः>Bs6।।22।। आकाशम् व्यापकम् न्यस्य करे देहे तु पूर्ववत्। अङ्गुलीषु च <वायु-आदि>Bs6 <शिरस्-हृत्-गुह्य-पादके>Ds।।23।। वायुः ज्योतिः जलम् पृथ्वी <पञ्चन्-व्यूहः>Km समीरितः। मनः श्रोत्रम् त्वक् दृक् जिह्वा घ्राणम् <षट्-व्यूहः>K1 ईरितः।।24।। व्यापकम् मानसम् न्यस्य ततः <<अङ्गुष्ठ-आदितः>K6 क्रमात्। <मूर्द्धा-आस्य-हृत्-गुह्य-पत्सु>Di कथितः <करुणा-आत्मन्^कः>Bs6।।25।। <आदि-मूर्त्तिः>K1 तु सर्वत्र व्यापकः <जीव-सञ्ज्ञितः>K7। भूः भुवः स्वः महः जनः तपः सत्यम् च सप्तधा।।26।। करे देहे न्यसेत् आद्यम् <<अङ्गुष्ठ-आदि>K6-क्रमेण>T6 तु। <तल-संस्थः>U सप्तमः च <लोक{3}-ईशः देहके क्रमात्।।27।। देहे <शिरस्-ललाट-आस्य-हृत्-गुह्य-अङ्घ्रिषु>Di संस्थितः। अग्निष्टोमः तथा उक्तः तु षोडशी वाजपेयकः।।28।। <अतिरात्र-आप्तोर्यामः>Ds च <यज्ञ-आत्मा>Bs6 <सप्तन्-रूप^कः>Bs6। धीः अहम् मनः शब्दः च <स्पर्श-रूप-रसाः>Di तत।।29।। गन्धः बुद्धिः व्यापकम् तु करे देहे न्यसेत् क्रमात्। न्यसेत् अन्त्यौ च तलयोः के ललाटे मुखे हृदि।।30।। नाभौ गुह्ये च पादे च <अष्टन्-व्यूहः>Km पुमान् स्मृतः। जीवः बुद्धिः अहङ्कारः मनः शब्दः गुणः अनिलः।।31।। रूपम् रसः <नवन्-आत्मा>Bs6 अयम् जीवः <अङ्गुष्ठक-द्वये>T6। <<तर्जनी-आदि>K6-क्रमात्>T6 शेषम् यावत् <वाम-प्रदेशिनीम्>Km।।32।। देहे <शिरस्-ललाट-आस्य-हृत्-नाभि-गुह्य-जानुषु>Di। पादयोः च <दशन्-आत्मा>Bs6 अयम् इन्द्रः व्यापी समास्थितः।।33।। <अङ्गुष्ठ^क-द्वये>T6 वह्निः <तर्जनी-आदौ>Bs6 परेषु च। <शिरस्-ललाट-वक्त्रेषु>Di <हृत्-नाभि-गुह्य-जानुषु>Di।।34।। पादयोः <एकादशन्-आत्मा>Bs6 मनः श्रोत्रम् त्वक् एव च। चक्षुः जिह्वा तथा घ्राणम् <वाक्-पाणि-अङ्घ्रिः>Ds च पायुकः।।35।। उपस्थम् मानसः व्यापी श्रोत्रम् <अङ्गुष्ठ^क-द्वये>T6। <<तर्जनी-आदि>K6-क्रमात्>T6 अष्टौ अतिरिक्तम् <तल-द्वये>T6।।36।। <उत्तमाङ्ग-ललाट-आस्य-हृत्-नाभौ>Ds अथ गुह्यके। <ऊरु-युग्मे>T6 तथा जङ्घे <गुल्फ-पादेषु>Ds च क्रमात्।।37 विष्णुः मधुहरः च एव <त्रिविक्रम^क-वामनौ>Di। श्रीधरः अथ हृषीकेशः पद्मनाभः तथा एव च।।38।। दामोदरः केशवः च नारायणः ततः परः। माधवः च अथ गोविन्दः विष्णुम् वै व्यापकम् न्यसेत्।।39।। <अङ्गुष्ठ-आदौ>Bs6 तले द्वौ च पादे जानुनि वै कटौ। शिरः <शिखर-कट्याम्>Ds च <<जानु-पाद>Ds-आदिषु>Bs6 न्यसेत्।।40।। <द्वादशन्-आत्मा>Bs6 पञ्चविंशः <षड्विंश-व्यूह^कः>Km तथा। पुरुषः धीः अहङ्कारः मनः चित्तम् च शब्दकः।।41।। तथा स्पर्शः रसः रूपम् गन्धः श्रोत्रम् त्वचः तथा। चक्षुः जिह्वा नासिका च <वाक्-पाणि-अङ्घ्रिः>Ds च पायवः।।42।। उपस्थः भूः जलम् तेजः वायुः आकाशम् एव च। पुरुषम् व्यापकम् न्यस्य <अङ्गुष्ठ-आदौ>Bs6 दश न्यसेत्।।43।। शेषान् <हस्त-तले>T6 न्यस्य शिरसि अथ ललाटके। <मुख-हृत्-नाभि-गुह्य-ऊरु-जानु-अङ्घ्रौ>Ds <करण-उद्गतौ>T5।।44।। पादे जान्वोः उपस्थे च हृदये मूर्द्ध्नि च क्रमात्। परः च <पुरुषात्मन्-आदौ>Bs6 षड्विंशे पूर्ववत् परम्।।45।। सञ्चिन्त्य मण्डले <अप्-जे>U तु प्रकृतिम् पूजयेत् बुधः। <पूर्व-याम्य-आप्य-सौम्येषु>Di <हृदय-आदीनि>Bs6 पूजयेत्।।46।। अस्त्रम् <<अग्नि-आदि>Bs6{3}-कोणेषु>K1 <वैनतेय-आदि>Bs6 पूर्ववत्। <दिक्-पालान्>U च विधिः तु अन्यः <त्रि-व्यूहे>Km अग्निः च मध्यतः।।47।। <<<<पूर्व-आदि>Bs6-दिक्>K1-बल>T6-आवासः>T7 <राज्य-आदिभिः>Bs6 अलङ्कृतः। कर्णिकायाम् नाभसः च मानसः <कर्णिका-स्थितः>T7।।48।। विश्वरूपम् <सर्व{3}-स्थित्यै>K1 यजेत् <राज्य-जयाय>T6 च। <सर्व{3}-व्यूहैः>K1 समायुक्तम् अङ्गैः अपि च पञ्चभिः।।49।। <गरुड-आद्यैः>Bs6 तथा <इन्द्र-आद्यैः>Bs6 सर्वान् कामान् अवाप्नुयात्। विष्वक्सेनम् यजेत् नाम्ना वै बीजम् <व्योमन्-संस्थितम्>T7।।50।। इत्यादि <महत्-पुराणे>K1 आग्नेये <मन्त्र{3}-प्रदर्शनम्>T6 नाम पञ्चविंशः अध्यायः।।25।। ------- षड्विंशः अध्यायः <<मुद्रा-लक्षण>T6-कथनम्>T6। नारदः उवाच मुद्राणाम् लक्षणम् वक्ष्ये <<सान्निध्य-आदि>Bs6-प्रकारकम्>K1। अञ्जलिः प्रथमा मुद्रा वन्दनी <हृदय-अनुगा>U।।1।। <ऊर्द्ध्व-अङ्गुष्ठः>Bs6 <वाम-मुष्टिः>Km <<दक्षिण-अङ्गुष्ठ>Km-बन्धनम्>T6। सव्यस्य तस्य च अङ्गुष्ठः यस्य च ऊर्द्ध्वे प्रकीर्त्तितः।।2।। तिस्रः साधारणाः व्यूहे अथ <न-साधारणाः>Tn इमाः। <<कनिष्ठ-आदि>Bs6{3}-विमोकेन>T6 अष्टौ मुद्राः <यथा-क्रमम्>A1।।3।। अष्टानाम् <पूर्व्व-बीजानाम्>K1 क्रमशः तु अवधारयेत्। अङ्गुष्ठेन <कनिष्ठ-अन्तम्>K6 नामयित्वा <अङ्गुलि{3}-त्रयम्>T6।।4।। ऊर्द्ध्वम् कृत्वा सम्मुखम् च बीजाय नवमाय वै। <वाम-हस्तम्>K1 अथ उत्तानम् कृत्वा अर्द्धम् नामयेत् शनैः।।5।। वराहस्य स्मृता मुद्रा अङ्गानाम् च क्रमात् इमाः। एकैकाम् मोचयेत् बद्ध्वा <वाम-मुष्टौ>K1 तथा अङ्गुलीम्।।6।। आकुञ्चयेत् <पूर्व-मुद्राम्>K1 दक्षिणे अपि एवम् एव च। <ऊर्ध्व-अङ्गुष्ठः>Bs6 <वाम-मुष्टिः>K1 <मुद्रा-सिद्धिः>T6 ततः भवेत्।।7।। इत्यादि <महत्-पुराणे>K1 आग्नेये <मुद्रा{3}-प्रदर्शनम्>T6 नाम षड्विंशः अध्यायः।।26।। ------- सप्तविंशः अध्यायः <<दीक्षा-विधि>T6-कथनम्>T6। नारदः उवाच वक्ष्ये दीक्षाम् <सर्व-दाम्>U च मण्डले अब्जे हरिम् यजेत्। दशम्याम् उपसंहृत्य <याग-द्रव्यम्>T6 समस्तकम्।।1।। विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम्। सर्षपान् तु <फट्-अन्तेन>Bs6 <रक्षस्-घ्नान्>U सर्व्वतः क्षिपेत्।।2।। शक्तिम् <सर्व-आत्मि^काम्>Bs6 तत्र न्यसेत् <प्रासाद-रूप>T6-इन्। <सर्व्व{3}-ओषधिम्>K1 समाहृत्य विकिरान् अभिमन्त्रयेत्।।3।। शतवारम् शुभे पात्रे वासुदेवेन साधकः। संसाध्य पञ्चगव्यम् तु पञ्चभिः <मूल{3}-मूर्तिभिः>K1।।4।। <नारायण-अन्तैः>Bs6 सम्प्रोक्ष्य <कुश{3}अग्रैः>T6 तेन ताम् भुवम्। विकिरान् वासुदेवेन क्षिपेत् <उत्तान-पाणिना>K1।।5।। त्रिधा <पूर्व-मुखः>Bs6 तिष्ठन् ध्यायेत् विष्णुम् तथा हृदि। वर्द्धन्या सहिते कुम्भे <स-अङ्गम्>BvS विष्णुम् प्रपूजयेत्।।6।। शतवारम् मन्त्रयित्वा तु अस्त्रेण एव च वर्द्धनीम्। <<न-<च्छिन्न-धारया>K1>Tn सिञ्चन् <ईशान-अन्तम्>T6 नयेत् च तम्।।7।। कलशम् पृष्ठतः नीत्वा स्थापयेत् <विकिर-उपरि>T6। संहृत्य विकिरान् दर्ब्भैः कुम्भेशम् कर्करीम् यजेत्।।8।। <स-वस्त्रम्>BvS <<पञ्चन्-रत्न>Km-आढ्यम्>T3 स्थण्डिले पूजयेत् हरिम्। अग्नौ अपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत्।।9।। प्रक्षाल्य पुण्डरीकेण विलिप्य अन्तः <सु-गन्धिना>Bs6। उखाम् आज्येन सम्पूर्य्य <गो-क्षीरेण>T6 तु साधकः।।10।। आलोक्य वासुदेवेन ततः सङ्कर्षणेन च। तण्डुलान् <आज्य-संसृष्टान्>T3 क्षिपेत् क्षीरे <सु-संस्कृते>Tg।।11।। प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेत् शनैः। पक्वम् उत्तारयेत् पश्चात् अनिरुद्धेन देशिकः।।12।। प्रक्ष्याल्य आलिप्य तत् कुर्य्यात् <ऊर्ध्व-पुण्ड्रम्>K1 तु भस्मना। नारायणेन पार्श्वेषु चरुम् एवम् <सु-संस्कृतम्>Tg।।13।। भागम् एकम् तु देवाय कलशाय द्वितीयकम्। तृतीयेन तु भागेन प्रदद्यात् <आहुति{3}-त्रयम्>T6।।14।। शिष्यैः सह चतुर्थम् तु गुरुः अद्यात् विशुद्धये। नारायणेन सम्मन्त्र्य सप्तधा <<क्षीर-वृक्ष>Km-जम्>U।।15।। <दन्त-काष्ठम्>T6 भक्षयित्वा त्यक्त्वा ज्ञात्वा <स्व-पातकम्>T6। <ऐन्द्र-अग्नि-उत्तर^क-ईशानी>Ds मुखम् पतितम् उत्तमम्।।16।। शुभम् <सिंह-शतम्>T6 हुत्वा आचम्य अथ प्रविश्य च। <पूजा-आगारम्>T6 न्यसेत् मन्त्री प्राच्याम् विष्णुम् प्रदक्षिणम्।।17।। <<संसार-अर्णव>K6-मग्नानाम्>T7 पशूनाम् <पाश-मुक्तये>T6। त्वम् एव शरणम् देव सदा त्वम् <भक्त-वत्सल>T7।।18।। <देव{3}-देव>T6 अनुजानीहि प्राकृतैः <पाश-बन्धनैः>T6। पाशितान् मोचयिष्यामि <युष्मद्-प्रसादात्>T6 पशून् इमान्।।19।। इति विज्ञाप्य <देव{3}-ईशम्>T6 सम्प्रविश्य पशून् ततः। धारणाभिः तु संशोध्य पूर्व्ववत् <ज्वलन-आदिना>Bs6।।20।। संस्कृत्य मूर्त्त्या संयोज्य नेत्रे बद्ध्वा प्रदर्शयेत्। <<पुष्प{3}-पूर्ण>T3-अञ्जलीन्>K1 तत्र क्षिपेत् तत् नाम योजयेत्।।21।। <अ-मन्त्रम्>Bsmn अर्च्चनम् तत्र पूर्व्ववत् कारयेत् क्रमात्। यस्याम् मूर्त्तौ पतेत् पुष्पम् तस्य तत् नाम निर्द्दिशेत्।।22।। <<शिखा-अन्त>T6-सम्मितम्>T3 सूत्रम् <<पाद-अङ्गुष्ठ>T6-आदि>Bs6 <षट्-गुणम्>K1। कन्यासु कर्त्तितम् रक्तम् पुनः तत् <<त्रि-गुण>Km^इ-कृतम्>Tg।।23।। यस्याम् संलीयते विश्वम् यतः विश्वम् प्रसूयते। प्रकृतिम् <प्रक्रिया-भेदैः>T6 संस्थिताम् तत्र चिन्तयेत्।।24।। तेन प्राकृतिकान् पाशान् ग्रथित्वा <तत्त्व{3}-सङ्ख्यया>T6। कृत्वा शरावे तत् सूत्रम् <कुण्ड-पार्श्वे>T6 निधाय तु।।25।। ततः तत्त्वानि सर्वाणि ध्यात्वा <शिष्य-तनौ>T6 न्यसेत्। <सृष्टि-क्रमात्>T6 <प्रकृत्यादिपृथिव्यन्तानि देशिकः।।26।। तत्र एकधा पञ्चधा स्यात् दशद्वादशधा अपि वा। ज्ञातव्यः <सर्व्व{3}-भेदेन>K1 ग्रथितः <तत्त्व{3}-चिन्तकैः>T6।।27।। अङ्गैः पञ्चभिः अध्वानम् निखिलम् <विकृति-क्रमात्>T6। तन्मात्रात्मनि संहृत्य <माया-सूत्रे>T6 पशोः तनौ।।28।। प्रकृतिः लिङ्गशक्तिः च कर्त्ता बुद्धिः तथा मनः। <<पञ्चन्-तन्मात्र>Km-बुद्धि-आख्यम्>Bb <कर्म्म-आख्यम्>Bs6 <भूत{3}-पञ्चकम्>T6।।29।। ध्यायेत् च <द्वादशन्-आत्मानम्>Bs6 सूत्रे देहे तथा इच्छया। हुत्वा <सम्पात-विधिना>T6 सृष्टेः <सृष्टि-क्रमेण>T6 तु।।30।। एकैकम् <शत-होमेन>K1 दत्त्वा पूर्णाहुतिम् ततः। शरावे <सम्पुट^इ-कृत्य>Tg कुम्भेशाय निवेदयेत्।।31।। अधिवास्य <यथा-न्यायम्>A1 भक्तम् शिष्यम् तु दीक्षयेत्। करणीम् कर्त्तरीम् वा अपि रजांसि खटिकाम् अपि।।32।। अन्यत् अपि उपयोगि स्यात् सर्वम् तत् <वायु-गोचरे>T6। संस्थाप्य मूलमन्त्रेण परामृष्य अधिवासयेत्।।33।। नमः भूतेभ्यः च बलिः कुशे शेते स्मरन् हरिम्। मण्डपम् भूषयित्वा अथ <वितान-घट-लड्डुकैः>Di।।34।। मण्डले अथ यजेत् विष्णुम् ततः सन्तर्प्य पावकम्। आहूय दीक्षयेत् शिष्यान् <<बद्ध-पद्मासन>K1-स्थितान्>T7।।35।। सम्प्रोक्ष्य विष्णुम् हस्तेन मूर्द्धानम् स्पृश्य वै क्रमात्। <<प्रकृति-आदि>K6-<विकृति-अन्ताम्>K6>Bs6 <स-<अधिभूत-अधिदैवताम्>Di>BvS।।36।। सृष्टिम् आध्यात्मिकीम् कृत्वा हृदि ताम् संहरेत् क्रमात्। <तन्मात्र-भूताम्>T2 सकलाम् जीवेन समताम् गताम्।।37।। ततः सम्प्रार्थ्य कुम्भेशम् सूत्रम् संहृत्य देशिकः। अग्नेः समीपम् आगत्य पार्श्वे तम् सन्निवेश्य तु।।38।। मूलमन्त्रेण <सृष्टि-ईशम्>T6 आहुतीनाम् शतेन तम्। उदासीनम् अथ असाद्य पूर्णाहुत्या च देशिकः।।39।। शुक्लम् रजः समादाय मूलेन <शत-मन्त्रितम्>K1। सन्ताड्य हृदयम् तेन <हुंफट्कारान्त-संयुतैः>T3।।40।। <<वियोग-पद>T6-संयुक्तैः>T3 बीजैः <पाद-आदिभिः>Bs6 क्रमात्। <पृथिवी-आदीनि>Bs6 तत्त्वानि विश्लिष्य जुहुयात् ततः।।41।। वह्नौ <अखिल{3}-तत्त्वानाम्>K1 आलये व्याहृते हरौ। नीयमानम् क्रमात् सर्वम् तत्र आध्वानम् स्मरेत् बुधः।।42।। ताडनेन वियोज्य एवम् आदाय आपाद्य शाम्यताम्। प्रकृत्या आहृत्य जुहुयात् यथा उक्ते जातवेदसि।।43।। गर्भाधानम् जातकर्म भोगम् च एव लयम् तथा। हुत्वा अष्टौ तत्र तत्र एव ततः शुद्धिम् तु होमयेत्।।44।। शुद्धम् तत्त्वम् समुद्धृत्य पूर्णाहुत्या तु देशिकः। सन्नयेत् हि परे तत्त्वे यावत् अव्याहृतम् क्रमात्।।45।। तत् परम् <ज्ञान-योगेन>T6 विलाप्य परमात्मनि। <विमुक्त-बन्धनम्>Bs6 जीवम् परस्मिन् अव्यये पदे।।46।। निवृत्तम् <परम-आनन्दे>K1 शुद्धे बुद्धे स्मरेत् बुधः। दद्यात् पूर्णाहुतिम् पश्चात् एवम् दीक्षा समाप्यते।।47।। <प्रयोग-मन्त्रान्>T6 वक्ष्यामि यैः दीक्षा <होम-संल>T6यः। ओम् यम् भूतानि विशुद्धम् हुम् फट्। अनेन ताडनम् कुर्यात् वियोजनम् इह द्वयम्।।48।। ओम् यम् भूतानि आपातये अहम्। आदानम् कृत्वा च अनेन प्रकृत्या योजनम् शृणु। ओम् यम् भूतानि पुंश्चाहो। <होम-मन्त्रम्>T6 प्रवक्ष्यामि ततः पूर्णाहुतेः मनुम्।।49।। ओम् भूतानि संहर स्वाहा। ओम् अम् ओम् नमः भगवते वासुदेवाय वौषट्। <पूर्णाहुति-अनन्तरे तु तत् वै शिष्यम् तु साधयेत्। एवम् तत्त्वानि सर्वाणि क्रमात् संशोधयेत् बुधः।।50।। नमः अन्तेन <स्व-बीजेन>T6 <<ताडन-आदि>Bs6-पुरःसरम्>T3। ओम् राम् <कर्म्म-इन्द्रियाणि>T6। ओम् देम् <बुद्धि-इन्द्रियाणि>T6। यम् बीजेन समानम् तु <<ताडन-आदि>Bs6-प्रयोगकम्>T6।।51।। ओम् सुम् <गन्ध-तन्मात्रे>K7 वियुङ्क्ष्व हुम् फट्। ओम् सम् पाहि हाम् ओम् खम् खम् क्षम् प्रकृत्या।। ओम् सुम् हुम् <गन्ध-तन्मात्रे>K7 संहर स्वाहा। ततः पूर्णाहुतिः च एवम् उत्तरेषु प्रयुज्यते। ओम् राम् <रस-तन्मात्रे>K7। ओम् भेम् <रूप-तन्मात्रे>K7। ओम् रम् <स्पर्श-तन्मात्रे>K7। ओम् एम् <शब्द-तन्मात्रे>K7। ओम् भम् नमः। ओम् सोम् अहङ्कारः। ओम् नम् बुद्धौ। ओम् ओम् ओम् प्रकृतौ। <एक-मूर्त्तौ>Km अयम् प्रोक्तः <दीक्षा-योगः>T6 समासतः। एवम् एव प्रयोगः तु <<नवन्-व्यूह>Km-आदि^के>Bs6 स्मृतः।।52।। दग्ध्वा परस्मिन् सन्दध्यात् निर्वाणे प्रकृतिम् नरः। <अ-विकारे>Bsmn समादध्यात् ईश्वरे प्रकृतिम् नरः।।53।। शोधयित्वा अथ भूतानि <कर्म्म-अङ्गानि>T6 विशोधयेत्। <बुद्धि-आख्यानि>Bs6 अथ <तन्मात्र-मनस्-ज्ञानम्>Di अहङ्कृतिम्।।54।। लिङ्गात्मानम् विशोध्य अन्ते प्रकृतिम् शोधयेत् पुनः। पुरुषम् प्राकृतम् शुद्धम् ईश्वरे धाम्नि संस्थितम्।।55।। स्वगोचरीकृताशेषभोगमुक्तौ <कृत-आस्पदम्>Bs3। ध्यायन् पूर्णाहुतिम् दद्यात् दीक्षा इयम् तु अधिकारिणी।।56।। अङ्गैः आराध्य मन्त्रस्य नीत्वा <तत्त्व{3}-गणम् समम्। क्रमात् एवम् विशोध्य अन्ते <<सर्व{3}-सिद्धि>K1-समन्वितम्>T3।।57।। ध्यायन् पूर्णाहुतिम् दद्यात् दीक्षा इयम् साधके स्मृता। द्रव्यस्य वा न सम्पत्तिः अशक्तिः वा आत्मनः यदि।।58।। इष्ट्वा देवम् यथा पूर्वम् <सर्व{3}-उपकरण>K1-अन्वितम्>T3। सद्यः अधिवास्य द्वादश्याम् दीक्षयेत् <देशिक-उत्तमः>T7।।59।। भक्तः विनीतः शारीरैः गुणैः सर्वैः समन्वितः। शिष्यः न अतिधनी यः तु स्थण्डिले अभ्यर्च्च्य दीक्षयेत्।।60।। अध्वानम् निखिलम् दैवम् भौतम् वा <आध्यात्मिक^इ-कृतम्>Tg। <सृष्टि-क्रमेण>T6 शिष्यस्य देहे ध्यात्वा तु देशिकः।।61।। अष्टाष्टाहुतिभिः पूर्वम् क्रमात् सन्तर्प्य सृष्टिमान्। <स्व-मन्त्रैः>T6 <वासुदेव-आदीन्>Bs6 <जनन-आदीन्>Bs6 विसर्जयेत्।।62।। होमेन शोधयेत् पश्चात् <<संहार-क्रम>T6-योगतः>T6। यानि सूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः।।63।। <शिष्य-देहात्>T6 समाहृत्य क्रमात् तत्त्वानि शोधयेत्। अग्नौ प्राकृतिके विष्णौ लयम् नीत्वा आधिदैविके।।64।। शुद्धम् तत्त्वम् <न-शुद्धेन>Tn पूर्णाहुत्या तु साधयेत्। शिष्ये प्रकृतिम् आपन्ने दग्ध्वा प्राकृतिकान् गुणान्।।65।। मोचयेत् अधिकारे वा नियुञ्ज्यात् देशिकः शिशून्। अथ अन्याम् <शक्ति-दीक्षाम्>T6 वा कुर्य्यात् भावे स्थितः गुरुः।।66।। भक्त्या सम्प्रतिपन्नानाम् यतीनाम् <निर्-धनस्य>Bsp च। सम्पूज्य स्थण्डिले विष्णुम् पार्श्वस्थम् स्थाप्य पुत्रकम्।।67।। <देवता-अभिमुखः>Bs6 शिष्यः <तिर्यक्-आस्यः>Bs6 स्वयम् स्थितः। अध्वानम् निखिलम् ध्यात्वा पर्वभिः स्वैः विकल्पितम्।।68।। <शिष्य-देहे>T6 तथा देवम् <आधिदैविक-याचनम्>T6। <ध्यान-योगेन>T6 सञ्चिन्त्य पूर्ववत् <ताडन-आदिना>Bs6।।69।। क्रमात् तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ। ताडनेन वियोज्य अथ गृहीत्वा आत्मनि तत्परः।।70।। देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः। आनीय <शुद्ध-भावेन>K1 सन्धयित्वा क्रमेण तु।।71।। शोधयेत् <ध्यान-योगेन>T6 सर्वतः <ज्ञान-मुद्रया>K7। शुद्धेषु <सर्व{3}-तत्त्वेषु>K1 प्रधाने च ईश्वरे स्थिते।।72।। दग्ध्वा निर्वापयेत् शिष्यान् पदे च ऐशे नियोजयेत्। निनयेत् <सिद्धि-मार्गे>T6 वा साधकम् <देशिक-उत्तमः>T7।।73।। एवम् एव <अधिकार-स्थः>U गृही कर्म्मणि <न-तन्द्रितः>Tn। आत्मानम् शोधयन् तिष्ठेत् यावत् <राग-क्षयः>T6 भवेत्।।74।। <क्षीण-रागम्>Bs6 अथ आत्मानम् ज्ञात्वा <संशुद्ध-किल्विषः>Bs6। आरोप्य पुत्रे शिष्ये वा हि अधिकारम् तु संयमी।।75।। दग्ध्वा मायामयम् पाशम् प्रव्रज्य स्वात्मनि स्थितः। <शरीर-पातम्>T6 आकाङ्क्षन् आसीत <<न-व्यक्त>Tn-लिङ्ग>K1^वान्।।76।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<सर्व{3}-दीक्षा>T6-कथनम्>T6 नाम सप्तविंशः अध्यायः।।27।। ---- अष्टाविंशः अध्यायः <अभिषेक-विधानम्>T6। नारदः उवाच अभिषेकम् प्रवक्ष्यामि यथा आचार्य्यः तु पुत्रकः। <सिद्धि-भाक्>U साधकः येन रोगी रोगात् विमुच्यते।।1।। राज्यम् राजा सुतम् स्त्रीम् च प्राप्नुयात् <मल-नाशनम्>T6। <मूर्त्ति-कुम्भान्>T6 <सु-<रत्न-आढ्यः>T3>Tg <<मध्य-पूर्व>Di-आदितः>Bs6 न्यसेत्।।2।। <सहस्र-आवर्त्तितान्>K1 कुर्य्यात् अथवा <शत-वर्त्तितान्>K1। मण्डपे मण्डले विष्णुम् <प्राच्य-ऐशान्योः>Di च पीठके।।3।। निवेश्य <शकल^इ-कृत्य>Tg पुत्रकम् <साधक-आदिकम्>Bs6। अभिषेकम् समभ्यर्च्च्य कुर्य्यात् <<गीत-आदि>Bs6-पूर्व^कम्>T3।।4।। दद्यात् च <<योग-पीठ>T6-आदीन्>Bs6 तु अनुग्राह्याः त्वया नराः। गुरुः च समयान् ब्रूयात् गुरुः शिष्यः अथ <सर्व-भाक्>U।।5।। इत्यादि <महत्-पुराणे>K1 आग्नेये <आचार्य्य-अभिषेकः>T6 नाम अष्टाविंशः अध्यायः।।28।। -------- ऊनत्रिंशः अध्यायः <<सर्वतोभद्र-मण्डल>K7-कथनम्>T6। नारदः उवाच साधकः साधयेत् मन्त्रम् <<देवता-आयतन>T6-आदि^के>Bs6। <शुद्ध-भूमौ>K1 गृहे प्रार्च्च्य मण्डले हरिम् ईश्वरम्।।1।। <<चतुर्-अस्र>Km^इ-कृते>Tg क्षेत्रे <मण्डल-आदीनि>Bs6 वै लिखेत्। <<रस-बाण-अक्षि>Di-कोष्ठेषु>K1 सर्व्वतोभद्रम् आलिखेत्।।2।। <षट्त्रिंशत्-कोष्ठकैः>Km पद्मम् पीठम् पङ्क्त्या बहिः भवेत्। द्वाभ्याम् तु वीथिका तस्मात् द्वाभ्याम् द्वाराणि दिक्षु च।।3।। वर्त्तुलम् भ्रामयित्वा तु <पद्म-क्षेत्रम्>T6 पुरा उदितम्। <पद्म-अर्द्धे>T6 भ्रामयित्वा तु भागम् द्वादशमम् बहिः।।4।। विभज्य भ्रामयेत् शेषम् <चतुर्-क्षेत्रम्>Tds तु वर्त्तुलम्। प्रथमम् <कर्णिका-क्षेत्रम्>T6 केशराणाम् द्वितीयकम्।।5।। तृतीयम् <दल{3}-सन्धीनाम्>T6 <दल-अग्राणाम्>T6 चतुर्थकम्। प्रसार्य <कोण{3}-सूत्राणि>T6 <कोण-दिक्>Ds मध्यमम् ततः।।6।। निधाय <केशर-अग्रे>T6 तु <दल{3}-सन्धीन्>T6 तु लाञ्छयेत्। पातयित्वा अथ सूत्राणि तत्र <पत्र{3}-अष्टकम्>T6 लिखेत्।।7।। <<दल{3}-सन्धि>T6-अन्तरालम्>T6 तु मानम् मध्ये निधाय तु। <दल-अग्रम्>T6 भ्रामयेत् तेन <तत्-अग्रम्>T6 <तत्-अनन्तरम्>T6।।8।। <तत्-अन्तरालम्>T6 <तत्-पार्श्वे>T6 कृत्वा <बाह्य-क्रमेण>T6 च। केशरे तु लिखेत् द्वौ द्वौ <दल-मध्ये>T6 ततः पुनः।।9।। <पद्म-लक्ष्म>T6 एतत् सामान्यम् द्विषट्कदलम् उच्यते। <कर्णिका-अर्द्धेन>T6 मानेन <प्राक्-संस्थम्>U भ्रामयेत् क्रमात्।।10।। <तत्-पार्श्वे>T6 <भ्रम-योगेन>T6 कुण्डल्यः षट् भवन्ति हि। एवम् द्वादश मत्स्याः स्युः द्विषट्कदलकम् च तैः।।11।। <<पञ्चन्-पत्र>Km-अभिसिद्ध्यर्थम्>T6 मत्स्यम् कृत्वा एवम् <अप्-ज^कम्>U। <<व्योमन्-रेखा>T6-बहिः>T5 पीठम् तत्र कोष्ठानि मार्जयेत्।।12।। त्रीणि कोणेषु <पाद-अर्थम्>T4 द्विद्विकानि अपराणि तु। <चतुर्-दिक्षु>Km विलिप्तानि गात्रकाणि भवन्ति उत।।13।। ततः <पङ्क्ति-द्वयम्>T6 दिक्षु <वीथी-अर्थम्>T4 तु विलोपयेत्। द्वाराणि आशासु कुर्वीत चत्वारि चतसृषु अपि।।14।। द्वाराणाम् पार्श्वतः शोभा अष्टौ कुर्यात् विचक्षणः। <तत्-पार्श्वे>T6 उपशोभाः तु तावत्यः परिकीर्त्तिताः।।15।। समीपे उपशोभानाम् कोणाः तु परिकीर्त्तिताः। <चतुर्-दिक्षु>Km ततः द्वे द्वे चिन्तयेत् <मध्य-कोष्ठकैः>T6।।16।। चत्वारि बाह्यतः मृज्यात् एकैकम् पार्श्वयोः अपि। <शोभा-अर्थम्>T4 पार्श्वयोः त्रीणि त्रीणि लुम्पेत् दलस्य तु।।17।। तद्वत् विपर्यये कुर्य्यात् उपशोभाम् ततः परम्। कोणस्य अन्तः बहिः त्रीणि चिन्तयेत् द्विः विभेदतः।।18।। एवम् <षोडश-कोष्ठम्>Km स्यात् एवम् अन्यत् तु मण्डलम्। <<द्वि-षट्^क>Bss-भागे>Km षट्त्रिंशत् पदम् पद्मम् तु वीथिका।।19।। एका पङ्क्तिः पराभ्याम् तु <<द्वार-शोभा>T6-आदि>Bs6 पूर्ववत्। <द्वादशन्-अङ्गुलिभिः>Km पद्मम् <एक-हस्ते>Km तु मण्डले।।20।। <द्वि-हस्ते>Km <हस्त-मात्रम्>S स्यात् वृद्ध्या द्वारेण वा आचरेत्। <न-पीठम्>Tn <चतुर्-अस्रम्>Tds स्यात् विकरम् <चक्र-पङ्कजम्>Ds।।21।। <पद्म-अर्द्धम्>T6 नवभिः प्रोक्तम् नाभिः तु तिसृभिः स्मृता। अष्टाभिः द्वारकान् कुर्य्यात् नेमिम् तु <चतुर्-अङ्गुलैः>Km।।22।। त्रिधा विभज्य च क्षेत्रम् अन्तः द्वाभ्याम् अथ अङ्कयेत्। <<<पञ्चन्-<अन्त-स्वर>K1>Km-सिद्धि>T6-अर्थम्>T4 तेषु आस्फाल्य लिखेत् अरान्।।23।। <<इन्दीवर-दल>T6-आकारान्>T6 अथवा मातुलुङ्गवत्। <<पद्म-पत्र>T6-आयतान्>K4 वा अपि लिखेत् <इच्छा-अनुरूपतः>T6।।24।। भ्रामयित्वा बहिः नेमौ <<अर-सन्धि>T6-अन्तरे>T6 स्थितः। भ्रामयेत् <अर-मूलम्>T6 तु <सन्धि-मध्ये>T6 व्यवस्थितः।।25।। <अर-मध्ये>T6 स्थितः मध्यम् अरणिम् भ्रामयेत् समम्। एवम् सिद्ध्यन्ति अराः सम्यक् <मातुलिङ्ग-निभाः>T3 समाः।।26।। विभज्य सप्तधा क्षेत्रम् चतुर्द्दशकरम् समम्। द्विधा कृते शतम् हि अत्र <षण्नवति-अधिकानि>Bs6 तु।।27।। कोष्ठकानि चतुर्भिः तैः मध्ये भद्रम् समालिखेत्। परितः विसृजेत् वीथ्यै तथा दिक्षु समालिखेत्।।28।। कमलानि पुनः वीथ्यै परितः परिमृज्य तु। द्वे द्वे <मध्यम-कोष्ठे>K1 तु <ग्रीवा-अर्थम्>T4 दिक्षु लोपयेत्।।29।। चत्वारि बाह्यतः पश्चात् त्रीणि त्रीणि तु लोपयेत्। <ग्रीवा-पार्श्वे>T6 बहिः तु एका शोभा सा परिकीर्त्तिता।।30।। विभज्य <बाह्य-कोणेषु>K1 <सप्तन्-अन्तः>Km त्रीणि मार्जयेत्। मण्डलम् <नवन्-भागम्>Km स्यात् <नवन्-व्यूहम्>Km हरिम् यजेत्।।31 <पञ्चविंशति^क-व्यूहम्>Km मण्डलम् <विश्वरूप-गम्>U। <द्वात्रिंशत्-हस्तकम्>Km क्षेत्रम् भक्तम् द्वात्रिंशता समम्।।32।। एवम् कृते <चतुर्विंशति-अधिकम्>Bs6 तु सहस्रकम्। कोष्ठकानाम् समुद्दिष्टम् मध्ये <षोडश-कोष्ठकैः>K1।।33।। भद्रकम् परिलिख्य अथ पार्श्वे पङ्क्तिम् विमृज्य तु। ततः षोडशभिः कोष्ठैः दिक्षु भद्राष्टकम् लिखेत्।।34।। ततः अपि पङ्क्तिम् सम्मृज्य तद्वत् <षोडश-भद्रकम्>K1। लिखित्वा परितः पङ्क्तिम् विमृज्य अथ प्रकल्पयेत्।।35।। <द्वार-द्वादश^कम्>T6 दिक्षु त्रीणि त्रीणि <यथा-क्रमम्>A1। षड्भिः परिलुप्य अन्तः मध्ये चत्वारि पार्श्वयोः।।36।। चत्वारि अन्तः बहिः द्वे तु <शोभा-अर्थम्>T4 परिमृज्य तु। <<उपद्वार-प्रसिद्धि>T6-अर्थम्>T4 त्रीणि अन्तः पञ्च बाह्यतः।।37।। परिमृज्य तथा शोभाम् पूर्ववत् परिकल्पयेत्। बहिः कोणेषु सप्त अन्तः त्रीणि कोष्ठानि मार्जयेत्।।38।। <पञ्चविंशति^क-व्यूहे>Km परम् ब्रह्म यजेत् <क-जे>U। मध्ये <पूर्व-आदितः>Bs6 पद्मे <वासुदेव-आदयः>Bs6 क्रमात्।।39।। वराहम् पूजयित्वा च <पूर्व-पद्मे>T6 ततः क्रमात्। व्यूहान् सम्पूजयेत् तावत् यावत् षड्विंशमः भवेत्।।40।। यथा उक्तम् व्यूहम् अखिलम् एकस्मिन् <पङ्क-जे>U क्रमात्। यष्टव्यम् इति यत्नेन प्रचेताः मन्यते अध्वरम्।।41।। सत्यः तु <मूर्त्ति-भेदेन>T6 विभक्तम् मन्यते अच्युतम्। चत्वारिंशत् करम् क्षेत्रम् हि उत्तरम् विभजेत् क्रमात्।।42।। एकैकम् सप्तधा भूयः तथा एव एकम् द्विधा पुनः। <चतुःषष्टि-उत्तरम्>Bs5 <सप्तन्-शतानि>Km एकम् सहस्रकम्।।43।। कोष्ठकानाम् भद्रकम् च मध्ये <षोडश-कोष्ठकैः>Km। पार्श्वे वीथीम् ततः च <अष्टन्-भद्राणि>Km अथ च वीथिका।।44।। <षोडश-अब्जानि>Km अथो वीथी <चतुर्विंशति-पङ्कजम्>Km। <वीथी-पद्मानि>T6 द्वात्रिंशत् <पङ्क्ति-<वीथि-कजानि>T6>T6 अथ।।45।। चत्वारिंशत् ततः वीथी <शेष-<पङ्क्ति-त्रयेण>T6>K1 च। <द्वार-<शोभा-उपशोभाः>Di>T6 स्युः दिक्षु मध्ये विलोप्य च।।46।। <द्वि-चतुः>Bss <<षट्-द्वार>Km-सिद्ध्यै>T6 <चतुर्-दिक्षु>Km विलोपयेत्। पञ्च त्रीणि एककम् बाह्ये शोभा <उपद्वार-सिद्धये>T6।।47।। द्वाराणाम् पार्श्वयोः अन्तः षट् वा चत्वारि मध्यतः। द्वे द्वे लुम्पेत् एवम् एव षट् भवन्ति उपशोभिकाः।।48।। एकस्याम् दिशि सङ्ख्याः स्युः चतस्रः परिसङ्ख्यया।।49।। एकैकस्याम् दिशि त्रीणि द्वाराणि अपि भवन्ति उत। पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत्।। कोष्ठकानि भवेत् एवम् <मर्त्य-इष्ट्यम्>T6 मण्डलम् शुभम्।।50।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<मण्डल-आदि>Bs6-लक्षणम्>T6 नाम ऊनत्रिंशः अध्यायः।।29।। ------ त्रिंशः अध्यायः <मण्डल-विधिः>T6। नारदः उवाच मध्ये पद्मे यजेत् ब्रह्म <स-अङ्गम्>BvS पूर्वे <अब्ज-नाभ^कम्>Bv। आग्नेये अब्जे च प्रकृतिम् याम्ये अब्जे पुरुषम् यजेत्।।1।। पुरुषात् दक्षिणे वह्निम् नैर्ऋते वारुणे अनिलम्। आदित्यम् ऐन्दवे पद्मे <ऋक्-यजुः>Ds च <ऐश-पद्मके>T6।।2।। <इन्द्र-आदीन्>Bs6 च द्वितीयायाम् पद्मे षोडशके तथा। <साम-अथर्वाणम्>Ds आकाशम् वायुम् तेजः तथा जलम्।।3।। पृथिवीम् च मनः च एव श्रोत्रम् त्वक् चक्षुः अर्च्चयेत्। रसनाम् च तथा घ्राणम् भूः भुवः च एव षोडशम्।।4।। महः जनः तपः सत्यम् तथा अग्निष्टोमम् एव च। अत्यग्निष्टोमकम् च उक्थम् षोडशीम् वाजपेयकम्।।5।। अतिरात्रम् च सम्पूज्य तथा आप्तोर्यामम् अर्च्चयेत्। मनः बुद्धिम् अहङ्कारम् शब्दम् स्पर्शम् च रूपकम्।।6।। रसम् गन्धम् च पद्मेषु चतुर्विंशतिषु क्रमात्। जीवम् <मनस्-अधिपम्>T6 च अहम् प्रकृतिम् <शब्द-मात्रकम्>K1।।7।। <<वासुदेव-आदि>Bs6-मूर्त्तीः>K1 च तथा च एव <दशन्-आत्म^कम्>Bs6। मनः श्रोत्रम् त्वचम् प्रार्च्च्य चक्षुः च रसनम् तथा।।8।। घ्राणम् <वाक्-पाणि-पादम्>Ds च <द्वात्रिंशत्-वारिजेषु>Km इमान्। <चतुर्थ-आवरणे>K1 पूज्याः <स-अङ्गाः>BvS <स-परिवारकाः>BvS।।9।। <पायु-उपस्थौ>Di च सम्पूज्य मासानाम् <द्वादशन्-अधिपान्>Km। <<<पुरुष-उत्तम>T7-आदि>Bs6-षड्विंशान्>K1 <बाह्य-आवरणके>T6 यजेत्।।10।। <चक्र-अब्जे>Di तेषु सम्पूज्याः मासानाम् पतयः क्रमात्। अष्टौ प्रकृतयः षट् वा पञ्च अथ चतुरः अपरे।।11।। रजः पातम् ततः कुर्य्यात् लिखिते मण्डले शृणु। कर्णिका <पीत-वर्णा>Bs6 स्यात् रेखाः सर्वाः सिताः समाः।।12।। <द्वि-हस्ते>Bs7 अङ्गुष्ठमात्राः स्युः हस्ते च <अर्द्ध-समाः>T3 सिताः। पद्मम् शुक्लेन सन्धीन् तु कृष्णेन श्यामतः अथवा।।13।। केशराः <रक्त-पीताः>Di स्युः कोणान् रक्तेन पूरयेत्। भूषयेत् <योग-पीठम्>T6 तु यथा इष्टम् <सार्व-वर्णिकैः>Tdt।।14।। <<लता-वितान-पत्र>Di-आद्यैः>Bs6 वीथिकाम् उपशोभयेत्। <पीठ-द्वारे>T6 तु शुक्लेन <शोभा-रक्तेन>T6 पीततः।।15।। उपशोभाम् च नीलेन <कोण-शङ्खान्>T6 च वै सितान्। भद्रके पूरणम् प्रोक्तम् एवम् अन्येषु पूरणम्।।17।। त्रिकोणम् <सित-रक्तेन>Ds कृष्णेन च विभूषयेत्। <द्वि-कोणम्>Km <रक्त-पीताभ्याम्>Di नाभिम् कृष्णेन चक्रके।।17।। अरकान् <पीत-रक्ताभिः>Di श्यामान् नेमिम् तु रक्ततः। <सित-श्याम-अरुणाः>Di कृष्णाः पीताः रेखाः तु बाह्यतः।।18।। <<शालि-पिष्ट>T6-आदि>Bs6 शुक्लम् स्यात् रक्तम् <कौसुम्भ^क-आदि^कम्>Bs6। हरिद्रया च हारिद्रम् कृष्णम् स्यात् <दग्ध-धान्यतः>K1।।19।। <<शमी-पत्र>T6-आदि^कैः>Bs6 श्यामम् बीजानाम् <लक्ष-जाप्यतः>K1। <चतुर्-लक्षैः>Km तु मन्त्राणाम् विद्यानाम् <लक्ष-साधनम्>T6।।20।। अयुतम् <बुद्ध-विद्यानाम्>T6 स्तोत्राणाम् च सहस्रकम्। पूर्वम् एव अथ लक्षेण <मन्त्र-शुद्धिः>T3 तथा आत्मनः।।21।। तथा अपरेण लक्षेण मन्त्रः <क्षेत्र^इ-कृतः>Tg भवेत्। पूर्वम् एव असमः होमः बीजानाम् सम्प्रकीर्तितः।।22।। <पूर्व-सेवा>T6 <दशन्-अंशेन>Km <मन्त्र-आदीनाम्>Bs6 प्रकीर्त्तिता। पुरश्चर्य्या तु मन्त्रेण मासिकम् व्रतम् आचरेत्।।23।। भुवि न्यसेत् <वाम-पादम्>K1 न गृह्णीयात् प्रतिग्रहम्। एवम् <<द्वि-त्रि>Bss-गुणेन>Km एव <<मध्यम-उत्तम>Di-सिद्धयः>K1।।24।। <मन्त्र-ध्यानम्>T6 प्रवक्ष्यामि येन स्यात् <मन्त्र-जम्>U फलम्। स्थूलम् शब्दमयम् रूपम् विग्रहम् बाह्यम् इष्यते।।25।। सूक्ष्मम् ज्योतिर्म्मयम् रूपम् हार्द्दम् चिन्तामयम् भवेत्। चिन्तया रहितम् यत् तु तत् परम् परिकीर्त्तितम्।।27।। <वराह-सिंह-शक्तीनाम्>Di <स्थूल-रूपम्>K1 प्रधानतः। चिन्तया रहितम् रूपम् वासुदेवस्य कीर्त्तितम्।।27।। इतरेषाम् स्मृतम् रूपम् हार्द्दम् चिन्तामयम् सदा। स्थूलम् वैराजम् आख्यातम् सूक्ष्मम् वै लिङ्गितम् भवेत्।।28।। चिन्तया रहितम् रूपम् ऐश्वरम् परिकीर्त्तितम्। <<हृत्-पुण्डरीक>K6-निलयम्>Bs6 चैतन्यम् ज्योतिः <न-व्ययम्>Tn।।29।। बीजम् <बीज-आत्म^कम्>Bs6 ध्यायेत् <<कदम्ब-कुसुम>T6-आकृतिम्>Bsu। <<कुम्भ-अन्तर>T6-गतः>T2 दीपः <निरुद्ध-प्रसवः>Bs6 यथा।।30।। संहतः केवलः तिष्ठेत् एवम् <मन्त्र-ईश्वरः>K2 हृदि। <<न-एक>Tn-शुषिरे>Bs7 कुम्भे तावन्मात्राः गभस्तयः।।31।। प्रसरन्ति बहिः तद्वत् नाडीभिः <बीज-रश्मयः>T6। अथ अवभासतः दैवीम् <आत्मन्^इ-कृत्य>Tg तनुम् स्थिताः।।32।। हृदयात् प्रस्थिताः नाड्यः <<दर्शन-इन्द्रिय>T6-गोचराः>T6। <<अग्नि-सोम>Di-आत्म^के>Bs6 तासाम् नाड्यौ <<नासा-अग्र>T6-संस्थिते>T7।।33।। सम्यक् गुह्येन योगेन जित्वा <देह-समीरणम्>T6। <<जप-ध्यान>Di-रतः>T7 मन्त्री <मन्त्र-लक्षणम्>T6 अश्नुते।।34।। <<संशुद्ध-भूत>T2-तन्मात्रः>K1 <स-कामः>BvS योगम् अभ्यसन्। <अणिमन्-आदिम्>Bs6 अवाप्नोति विरक्तः प्रविलङ्घ्य च।।35।। <देव-आत्मके>Bs6 भूतमात्रान् मुच्यते च <इन्द्रिय{3}-ग्रहात्>T6।।36।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<मण्डल-आदि>Bs6-वर्णनम्>T6 नाम त्रिंशः अध्यायः।।30।। ---- एकत्रिंशः अध्यायः मार्जनविधानम्। अग्निः उवाच रक्षाम् स्वस्य परेषाम् च वक्ष्ये ताम् <मार्जन-आह्वयाम्>Bs6। यया विमुच्यते दुःखैः सुखम् च प्राप्नुयात् नरः।।1।। ओम् नमः <परम-अर्थाय>Bs6 पुरुषाय <महत्-आत्मने>Bs6। <<न-रूप>Tn-<बहु-रूपाय>K1>Bs6 व्यापिने <परम-आत्मने>Bs6।।2।। <निस्-कल्मषाय>Bsp शुद्धाय <<ध्यान-योग>T6-रताय>T7 च। नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु मे वचः।।3।। वराहाय नृसिंहाय वामनाय <महत्-मुने>K1। नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु मे वचः।।4।। <त्रि-विक्रमाय>Bs6 रामाय वैकुण्ठाय नराय च। नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु मे वचः।।5।। वराह <नरसिंह-ईश>K2 <वामन-ईश>K2 <त्रि-विक्रम>Bs6। <हयग्रीव-ईश>K2 <सर्व{3}-ईश>K1 हृषीकेश हर अशुभम्।।6।। <<<न-पराजित>Tn-चक्र>K1-आद्यैः>Bs6 चतुर्भिः <परम-आयुधैः>K1। <<न-खण्डित>Tn-अनुभावैः>K1 त्वम् <<सर्व{3}-दुष्ट>K1-हरः>U भव।।7।। हर अमुकस्य दुरितम् सर्वम् च कुशलम् कुरु। <<मृत्यु-बन्ध-अर्त्ति-भय>Di-दम्>U दुरितस्य च यत् फलम्।।8।। <<पर{3}-अभिध्यान>T6-सहितैः>T3 प्रयुक्तम् च आभिचारकम्। <<गदस्पर्श-महारोग>Di-प्रयोगम्>T6 जरया जर।।9।। ओम् नमः वासुदेवाय नमः कृष्णाय खड्गिने। नमः <पुष्कर-नेत्राय>Bsu केशवाय <आदि-चक्र>K1^इन्।।10।। नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे। महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे।।11।। <<<दंष्ट्र-उद्धृत>T3-क्षिति>K1-भृते>U <त्रयी-मूर्त्ति>T6^मते नमः। <महत्-यज्ञवराहाय>K1 शेषभोगाङ्कशायिने।।12।। <<तप्त-हाटक>K1-<केश-अग्र>T6>Bsu <<ज्वलत्-पावक>K1-लोचन>Bsu। <<वज्र-अधिक>T5-<नख-स्पर्श>T6>Bs6 <दिव्य-सिंह>K1 नमः अस्तु ते।।13।। काश्यपाय <अति-ह्रस्वाय>Tg <<ऋक्-यजुष्-साम>Di-भूषित>T3। तुभ्यम् <वामन-रूपाय>Bs6 आक्रमते गाम् नमः नमः।।14।। वराह <<न-शेष>Tn-दुष्टानि>K1 <<सर्व{3}-पाप>K1-फलानि>T6 वै। मर्द्द मर्द्द <महत्-दंष्ट्र>Bs6 मर्द मर्द च यत् फलम्।।15।। नरसिंह <कराल-आस्य>Bs6 <<<दन्त-प्रान्त>T6-अनल>T6-उज्ज्वल>T3। भञ्ज भञ्ज निनादेन दुष्टानि अस्य <आर्ति-नाशन>U।।16।। <<ऋक्-यजुष्-साम>Di-गर्भाभिः>Bv वाग्भिः <<वामन-रूप>T6-धृक्>U। प्रशमम् <सर्व{3}-दुःखानि>K1 नयतु अस्य जनार्द्दनः।।17।। ऐकाहिकम् द्व्याहिकम् च तथा <त्रि-दिवसम्>Tds ज्वरम्। चातुर्थकम् तथा <अति-उग्रम्>Tg तथा एव <सतत-ज्वरम्>K1।।18।। <दोष-उत्थम्>T3 <सन्निपात-उत्थम्>T3 तथा एव आगन्तुकम् ज्वरम्। शमम् नय आशु गोविन्द छिन्धि छिन्धि अस्य वेदनाम्।।19।। <नेत्र-दुःखम्>T6 <शिरस्-दुःखम्>T6 दुःखम् च <उदर-सम्भवम्>T7। अन्तःश्वासम् अतिश्वासम् परितापम् सवेपथुम्।।20।। <<गुद-घ्राण-अङ्घ्रि>Ds-रोगान्>T6 च <कुष्ठ-रोगान्>K1 तथा क्षयम्। <कामल-आदीन्>Bs6 तथा रोगान् प्रमेहान् च <अति-दारुणान्>Tg।।21।। <भगन्दर-अतिसारान्>Di च <मुख-रोगान्>T6 च वल्गुलीम्। अश्मरीम् मूत्रकृच्छ्रान् च रोगान् अन्यान् च दारुणान्।।22।। ये <वात-प्रभवाः>T5 रोगाः ये च <पित्त-समुद्भवाः>T5। <कफ-उद्भवाः>T5 च ये केचित् ये च अन्ये सान्निपातिकाः।।23।। आगन्तुकाः च ये रोगाः लूताः <विस्फोटक-आदयः>Bs6। ते सर्वे प्रशमम् यान्तु <वासुदेव-अपमार्जिताः>T3।।24।। विलयम् यान्तु ते सर्वे विष्णोः उच्चारणेन च। क्षयम् गच्छन्तु च <न-शेषाः>Tn ते <चक्र-अभिहताः>T3 हरेः।।25।। <<<<अच्युत-अनन्त-गोविन्द>Di-नाम>K7-उच्चारण>T6-भीषिताः>T5। नश्यन्ति सकलाः रोगाः सत्यम् सत्यम् वदामि अहम्।।26।। स्थावरम् जङ्गमम् वा अपि कृत्रिमम् च अपि यत् विषम्। <दन्त-उद्भवम्>T5 <नख-भवम्>T5 <आकाश-प्रभवम्>T5 विषम्।।27।। <<लूत-आदि>Bs6-प्रभवम्>T5 यत् च विषम् अन्यत् तु <दुःख-दम्>U। शमम् नयतु तत् सर्वम् कीर्त्तितः अस्य जनार्द्दनः।।28।। ग्रहान् प्रेतग्रहान् च अपि तथा वै डाकिनीग्रहान्। वेतालान् च पिशाचान् च गन्धर्वान् <यक्ष-राक्षसान्>Di।।29।। <<शकुनी-पूतन>Di-आद्याः>Bs6 च तथा वैनायकान् ग्रहन्। मुखमण्डीम् तथा क्रूराम् रेवतीम् वृद्धरेवतीम्।।30।। वृद्धकाख्यान् ग्रहान् च उग्रान् तथा मातृग्रहान् अपि। बालस्य विष्णोः चरितम् हन्तु बालग्रहान्‌ इमान्।।31।। वृद्धाः च ये ग्रहाः केचित् ये च बालग्रहाः क्वचित्। नरसिंहस्य ते दृष्ट्या दग्धा ये च अपि यौवने।।32।। सदा <कराल-वदनः>Bs6 नरसिंहः <महत्-बलः>Bs6। ग्रहान् <न-शेषान्>Tn <निस्-शेषान्>Bsp करोतु जगतः हितः।।33।। नरसिंह <महत्-सिंह>Bs6 <<ज्वाला-माला>T6-उज्ज्वल-आनन>Bb। ग्रहान् <न-शेषान्>Tn <सर्व-ईश>T6 खाद खाद <अग्नि-लोचन>Bs6।।34।। ये रोगाः ये <महत्{3}-उत्पाताः>K1 यत् विषम् ये महाग्रहाः। यानि च <क्रूर-भूतानि>T2 <ग्रह-पीडाः>T6 च दारुणाः।।35।। <शस्त्र-क्षतेषु>T3 ये दोषाः <<ज्वाला-गर्द्दभ^क>Di-आदयः>Bs6। तानि सर्वाणि <सर्व{3}-आत्मा>T6 <परम-आत्मा>K1 जनार्द्दनः।।36।। किञ्चित् रूपम् समास्थाय वासुदेव अस्य नाशय।।37।। क्षिप्त्वा सुदर्शनम् चक्रम् <<ज्वाला-माला>T6-<अति-भीषणम्>Tg>T3। <<सर्व{3}-दुष्ट>K1-उपशमनम्>T6 कुरु <देव-वर>T7 अच्युत।।38।। सुदर्शन <महत्-ज्वाल>Bs6 छिन्धि छिन्धि <महत्-रव>Bs6। <सर्व्व{3}-दुष्टानि>K1 रक्षांसि क्षयम् यान्तु विभीषण।।39।। प्राच्याम् प्रतीच्याम् च दिशि <दक्षिण-उत्तरतः>Ds तथा। रक्षाम् करोत् <सर्व{3}-आत्मा>T6 नरसिंहः <सु-गर्ज्जितः>Tg।।40।। दिवि भुवि अन्तरीक्षे च पृष्ठतः पार्श्वतः अग्रतः। रक्षाम् करोतु भगवान् <बहु-रूप>K1^इ जनार्द्दनः।।41।। यथा विष्णुः जगत् सर्वम् <स-<देव-असुर-मानुषम्>Ds>BvS। तेन सत्येन दुष्टानि समम् अस्य व्रजन्तु वै।।42।। यथा विष्णौ स्मृते सद्यः सङ्क्षयम् यान्ति पातकाः। सत्येन तेन सकलम् दुष्टम् अस्य प्रशाम्यतु।।43।। परमात्मा यथा विष्णुः वेदान्तेषु च गीयते। तेन सत्येन सकलम् दुष्टम् अस्य प्रशाम्यतु।।44।। यथा <यज्ञ{3}-ईश्वरः>T6 विष्णुः देवेषु अपि हि गीयते। सत्येन तेन सकलम् यत् मया उक्तम् तथा अस्तु तत्।।45।। शान्तिः अस्तु शिवम् च अस्तु दुष्टम् अस्य प्रशाम्यतु। <<वासुदेव-शरीर>T6-उत्थैः>T5 कुशैः निर्म्मथितम् मया।।46।। अपमार्जतु गोविन्दः नरः नारायणः तथा। तथा अस्तु <सर्व{3}-दुःखानाम्>K1 प्रशमः जपनात् हरेः।।47। अपमार्जनकम् शस्त्रम् <<<सर्व{3}-रोग>K1-आदि>Bs6-वारणम्>T6। अहम् हरिः कुशः विष्णुः हताः रोगाः मया तव।।48।। इत्यादि <महत्-पुराणे>K1 आग्नेये <कुश-अपमार्जनम्>T3 नाम एकत्रिंशः अध्यायः।।31।। ------- द्वात्रिंशः अध्यायः <संस्कार-कथनम्>T6। अग्निः उवाच <निर्वाण-आदिषु>Bs6 दीक्षासु चत्त्वारिंशत् तथा अष्ट च। संस्कारान् कारयेत् धीमान् शृणु तान् यैः सुरः भवेत्।।1।। गर्भाधानम् तु योन्याम् वै ततः पुंसवनम् चरेत्। सीमन्तोन्नयनम् च एव जातकर्म्म च नाम च।।2।। अन्नाशनम् ततः चूडा <ब्रह्मचर्य-व्रतानि>T6 च। चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा।।3।। गोदानम् स्नातकत्वम् च पाकयज्ञाः च सप्त ते। अष्टका पार्वणश्राद्धम् श्रावणी आग्रायणी इति च।।4।। चैत्री च अश्वयुजी सप्त हविः यज्ञान् च तान् शृणु। आधानम् च अग्निहोत्रम् च दर्शः वै पौर्णमासकः।।5।। चातुर्मास्यम् पशुबन्धः सौत्रामणिः अथ अपरः। सोमसंस्थाः सप्त शृणु अग्निष्टोमः <क्रतु-उत्तमः>T7।।6।। अत्यग्निष्टोमः उक्थः च षोडशी वाजपेयकः। अतिरात्रः आप्तोर्य्यामः च सहस्रेशाः सवाः इमे।।7।। हिरण्याङ्घ्रिः हिरण्याक्षी हिरण्यमित्रः इति अतः। हिरण्यपाणिः हेमाक्षः हेमाङ्गः हेमसूत्रकः।।8।। हिरण्यास्यः हिरण्याङ्गः हेमजिह्वः हिरण्यवान्। अश्वमेधः हि <सर्व{3}-ईशः>T6 गुणाः च अष्ट अथ तान् शृणु।।9।। दया च <सर्व{3}-भूतेषु>K1 क्षान्तिः च एव तथा आर्ज्जवम्। शौचम् च एवम् <न-आयासः>Tn मङ्गलम् च अपरः गुणः।।10।। <न-कार्पण्यम्>Tn च <न-स्पृहा>Tn च मूलेन जुहुयात् शतम्। <<सौर-शाक्तेय-विष्णु-ईश>Ds-दीक्षाः>T6 तु एते समाः स्मृताः।।11।। संस्कारैः संस्कृतः च एतैः <भुक्ति-मुक्तिम्>Ds अवाप्नुयात्। <सर्व{3}-रोगात्>K1 विनिर्मुक्तः देववत् वर्त्तते नरः।। जप्यात् होमात् पूजनात् च ध्यानात् देवस्य च <इष्ट-भाक्>U।।12।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<अष्टचत्वारिशत्-संस्कार>Km{3}-कथनम्>T6 नाम द्वात्रिंशः अध्यायः।।32।। --- त्रयस्त्रिंशः अध्यायः <<पवित्र-आरोहण>T6-विधानम्>T6। अग्निः उवाच <पवित्र-आरोहणम्>T6 वक्ष्ये वर्षपूजाकलम् हरेः। <आषाढ-आदौ>Bs6 <कार्तिक-अन्ते>Bs6 प्रतिपद्वनदा तिथिः।।1।। श्रियाः गौर्याः गणेशस्य सरस्वत्याः गुहस्य च। <मार्त्तण्ड-मातृ-दुर्गाणाम्>Di <नाग-ऋषि-हरि-मन्मथैः>Di।।2।। शिवस्य ब्रह्मणः तद्वत् <<द्वितीय-आदि>Bs6-तिथेः>K1 क्रमात्। यस्य देवस्य यः भक्तः पवित्रा तस्य सा तिथिः।।3।। आरोहणे <तुल्य-विधिः>K1 पृथक् <मन्त्र-आदि^कम्>Bs7 यदि। सौवर्णम् राजतम् ताम्रम् <<नेत्र-कार्प्पासिक>Di-आदि^कम्>Bs6।।4।। ब्राह्मण्या कर्त्तितम् सूत्रम् <तत्-अलाभे>T6 तु संस्कृतम्। <त्रि-गुणम्>Tds <<त्रि-गुण>Tds^इ-कृत्य>Tg तेन कुर्य्यात् पवित्रकम्।।5।। <<अष्टन्-उत्तर>Bs5-शतात्>K1 ऊर्द्ध्वम् च <उत्तम-आदि^कम्>Bs6। <<<क्रिया-लोप>T6-विधान>T6-अर्थम्>T4 यत् त्वया अभिहितम् प्रभो।।6।। मया तत् क्रियते देव यथा यत्र पवित्रकम्। <न-विघ्नम्>Tn तु भवेत् अत्र कुरु नाथ जय अव्यय।।7।। प्रार्थ्य तत् मण्डलाय आदौ गायत्र्या बन्धयेत् नरः। ओम् नारायणाय विद्महे वासुदेवाय धीमहि।।8।। तत्‌ नः विष्णुः प्रचोदयात् <<देव-देव>d-अनुरूपतः>T6। <<जानुऊरु-नाभि-नाम>Ds-अन्तम्>T6 प्रतिमासु पवित्रकम्।।9।। <पाद-अन्ता>T6 वनमाला स्यात् <<अष्टन्-उत्तर>Bs5-सहस्रतः>K1। माला तु <कल्प-साध्यम्>T3 वा <द्वि-गुणम्>Tds <षोडश-अङ्गुलात्>Km।।10।। कर्णिका केशरम् पत्रम् <मन्त्र-आद्यम्>T6 <मण्डल-अन्त^कम्>Bs6। मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम्।।11।। स्थण्डिले अङ्गुलमानेन आत्मनः सप्तविंशतिः। आचार्य्याणाम् च सूत्राणि <<<पितृ-मात्र>Di-आदि>Bs6-पुस्तके>T6।।12।। <नाभि-अन्तम्>T6 <द्वादश-ग्रन्थिम्>Km तथा <गन्ध-पवित्र^के>Di। <द्वि-अङ्गुलात्>Km <कल्पना-आदौ>Bs6 द्विः माला च <अष्टन्-उत्तरम्>Bs5 शतम्।।13।। अथवा <अर्क-<<चतुर्विंश-षट्त्रिंशत्>Bss-मालिका>Km द्विजः। <<न-नामा>Bsmn-मध्यम-अङ्गुष्ठैः>Di <मन्द-आद्यैः>Bs6 <मालिका-अर्थिभिः>U।।14।। <कनिष्ठ-आदौ>Bs6 द्वादश वा ग्रन्थयः स्युः पवित्रके। रवेः <<कुम्भ-हुताश>Di-आदेः>Bs6 सम्भवे विष्णुवत् मतम्।।15।। पीठस्य पीठमानम् स्यात् <मेखल-अन्ते>Bs6 च कुण्डके। <यथा-शक्ति>A1 <<सूत्र-ग्रन्थि>T6-परिचारे>T6 अथ वैष्णवे।।16।। सूत्राणि वा सप्तदश सूत्रेण <त्रि-विभक्तके>Km। <<रोचन-अगुरु-कर्पूर-हरिद्रा-कुङ्कुम>Di-आदिभिः>Bs6।।17।। रञ्जयेत् <चन्दन-आद्यैः>Bs6 वा <<<स्नान-सन्ध्या>Di-आदि>Bs6-कृत्>U नरः। एकादश्याम् <याग-गृहे>T6 भगवन्तम् हरिम् यजेत्।।18।। <समस्त-परिवाराय>K1 बलिम् पीठे समर्चयेत्। क्षौम् क्षेत्रपालाय <द्वार-अन्ते>T6 <द्वार-उपरि>T6 तथा श्रियम्।।19।। धात्रे दक्षे विधात्रे च गङ्गाम् च यमुनाम् तथा। <शङ्ख-पद्मनिधी>Di पूज्य मध्ये वा अस्तु अपसारणम्।।20।। सारङ्गाय इति भूतानाम् <भूत-शुद्धिम्>T6 स्थितः चरेत्।।20।। ओम् ह्रूम् हः फट् ह्रूम् <गन्ध-तन्मात्रम्>Km संहरामि नमः।। ओम् ह्रूम् हः फट् ह्रूम् <रस-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रूम् हः फट् ह्रूम् <रूप-तन्मात्रम्>Km संहरामि नमः।। ओम् ह्रूम् हः फट् ह्रूम् <स्पर्श-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रूम् हः फट् ह्रूम् <शब्द-तन्मात्रम्>Km संहरामि नमः।। <पञ्च-उद्घातैः>T3 <<गन्ध-तन्मात्र>Km-रूपम्>Bs6 <भूमि-मण्डलम्>T6। <चतुर्-अस्रम्>Tds च पीतम् च कठिनम् <वज्र-लाञ्छितम्>T3।।21।। <<इन्द्र-आदि>Bs6-दैवतम्>K1 <<<पाद-युग्म>T6-मध्य>T6-गतम्>T2 स्मरेत्। शुद्धम् च <रस-तन्मात्रम्>Km प्रविलिप्य अथ संहरेत्।। <<रस-मात्र>S-<रूप-मात्रे>S>Di क्रमेण अनेन पूजकः।।22।। ओम् ह्रीम् हः फट् ह्रूम् <रस-तन्मात्रम्>Km संहरामि नमः।। ओम् ह्रीम् हः फट् ह्रूम् <रूप-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रीम् हः फट् ह्रूम् <स्पर्श-तन्मात्रम्>Km संहरामि नमः।। ओम् ह्रीम् हः फट् ह्रूम् <शब्द-तन्मात्रम्>Km संहरामि नमः। <<<जानु-नाभि>Ds-मध्य>T6-गतम्>T2 श्वेतम् वै <पद्म-लाञ्छितम्>T3। <शुक्ल-वर्णम्>Bs6 च अर्द्धचन्द्रम् ध्यायेत् <वरुण-दैवतम्>K1।।23।। चतुर्भिः च तत् उद्घातः शुद्धम् तत् <रस-मात्र^कम्>S। संहरेत् <रूप-तन्मात्रम्>Km <रूप-मात्रे>S च संहरेत्।।24।। ओम् ह्रूम् हः फट् ह्रूम् <रूप-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रूम् हः फट् ह्रूम् <स्पर्श-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रूम् हः फट् ह्रूम् <शब्द-तन्मात्रम्>Km संहरामि नमः। इति त्रिभिः तत् उद्घातैः <त्रि-कोणम्>Bs6 <वह्नि-मण्डलम्>T6। <<<नाभि-कण्ठ>Ds-मध्य>T6-गतम्>T2 रक्तम् <स्वस्तिक-लाञ्छितम्>T3।।25।। ध्यात्वा <अनल-अधिदैवम्>Km तत् शुद्धम् स्पर्शे लयम् नयेत्। ओम् ह्रौम् हः फट् ह्रूम् <स्पर्श-तन्मात्रम्>Km संहरामि नमः। ओम् ह्रौम् हः फट् ह्रूम् <शब्द-तन्मात्रम्>Km संहरामि नमः।। <<<कण्ठ-नासा>Ds-मध्य>T6-गतम्>T2 वृत्तम् वै <वायु-मण्डलम्>T6।।26।। द्विः उद्घातैः <धूम्र-वर्णम्>Bs6 ध्यायेत् <<शुद्ध-इन्दु>K1-लाञ्छितम्>T3। <स्पर्श-मात्रम्>S <शब्द-मात्रैः>S संहरेत् <ध्यान-योगतः>T6।।27।। ओम् ह्रौम् हः फट् ह्रूम् <शब्द-तन्मात्रम्>Km संहरामि नमः। <एक-उद्घातेन>Km च आकाशम् <<शुद्ध-स्फटिक>K1-सन्निभम्>T3। <<<नासा-पुट>T6-<शिखा-अन्त>T6>Di-स्थम्>U आकाशम् उपसंहरेत्।।28।। <शोषण-आद्यैः>Bs6 <देह-शुद्धिम्>T6 कुर्यात् एवम् क्रमात् ततः। शुष्कम् कलेवरम् ध्यायेत् <पाद-आद्यम्>Bs6 च <शिखा-अन्त^कम्>Bs6।।29।। यम् बीजेन वम् बीजेन <<ज्वाला-माला>T6-समायुतम्>T3। देहम् रम् इति अनेन एव <ब्रह्म-रन्ध्रात्>T6 विनिर्गतम्।।30।। बिन्दुम् ध्यात्वा च अमृतस्य तेन <भस्म-कलेवरम्>Km। सम्प्लावयेत् लम् इति अस्मात् देहम् सम्पाद्य दिव्यकम्।।31।। न्यासम् कृत्वा करे देहे मानसम् यागम् आचरेत्। विष्णुम् साङ्गम् हृदि पद्मे मानसैः <कुसुम-आदिभिः>Bs6।।32।। मूलमन्त्रेण <देव{3}-ईशम्>T6 प्रार्च्चयेत् <<भुक्ति=मुक्ति>Di-दम्>U। स्वागतम् <<देव{3}-देव>T6-ईश>T6 सन्निधौ भव केशव।।33।। गृहाण मानसीम् पूजाम् <यथा-अर्थम्>A1 परिभाविताम्। आधारशक्तिः कूर्म अथ पूज्यः अनन्तः मही ततः।।34।। मध्ये <अग्नि-आदौ>Bs6 च <धर्म-आद्याः>Bs6 <<न-धर्म>Tn-आद्याः>Bs6 च <मुख्य-गाः। <सत्त्व-आदि>Bs6 मध्ये पद्मम् च <<<माया-विद्या>K7-ख्य>Bs6-तत्त्व^के>K1।।35।। <काल-तत्त्वम्>Km च <<सूर्य-आदि>Bs6-मण्डलम्>K1 पक्षिराजकः। मध्ये ततः च वायव्यात्‌ <ईश-अन्ताः>Bs6 <गुरु-पङ्क्ति^काः>T6।।36।। गणः सरस्वती पूज्या नारदः नलकूबरः। गुरुः गुरुपादुका च परः गुरुः च पादुका।।37।। पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः। लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिः च कान्तिका।।38।। पुष्टिः तुष्टिः <महेन्द्र-आद्याः>Bs6 मध्ये च अवाहितः हरिः। धृतिः <<श्री-रति-कान्ति>Di-आद्याः>Bs6 मूलेन स्थापितः अच्युतः।।39।। ओम् अभिमुखः भव इति प्रार्थ्य सन्निहितः भव। विन्यस्य <अर्घ्य-आदि^कम्>Bs6 दत्त्वा <गन्ध-आद्यैः>Bs6 मूलतः यजेत्।।40।। ओम् भीषय भीषय हृत् शिरः त्रासय वै नमः। मर्द्दय मर्द्दय शिखा <अग्नि-आदौ>Bs6 शस्त्रतः अस्त्रकम्‌।।41।। रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमः ततः। ओम् ह्रूम् फट् अस्त्राय नमः मूलबीजेन च अङ्गकम्।।42।। <पूर्व्व-दक्ष-आप्य-सौम्येषु>Di <मूर्त्ति-आवरणम्>T6 अर्च्चयेत्। वासुदेवः सङ्कर्षणः प्रद्युम्नः च अनिरुद्धकः।।43।। <अग्नि-आदौ>Bs6 <श्री-धृति-रति-कान्तयः>Di मूर्त्तयः हरेः। <शङ्ख-चक्र-गदा-पद्मम्>Ds <अग्नि-आदौ>Bs6 <पूर्व्व^क-आदिकम्>Bs6।।44।। शार्ङ्गम् च मुसलम् खड्गम् वनमालाम् च <तत्-बहिः>T5। <इन्द्र-आद्याः>Bs6 च तथा अनन्तः नैर्ऋत्याम् वरुणः ततः।।45।। ब्रह्मा <ईन्द्र-ईशानयोः>Di मध्ये <अस्त्र-आवरण^कम्>Ds बहिः। ऐरावतः ततः छागः महिषः वानरः झषः।।46।। मृगः शशः अथ वृषभः कूर्म्मः हंसः ततः बहिः। पृश्निगर्भः <कुमुद-आद्याः>Bs6 <द्वार-पालाः>T6 द्वयम् द्वयम्।।47।। पूर्व्वात् <<उत्तर-द्वार>T6-अन्तम्>T6 हरिम् नत्वा बलिम् बहिः। विष्णुपार्षदेभ्यः नमः <बलि-पीठे>T6 बलिम् ददेत्।।48।। विश्वाय विश्वक्सेनात्मने ईशानके यजेत्। देवस्य दक्षिणे हस्ते <रक्षा-सूत्रम्>T6 च बन्धयेत्।।49।। <<संवत्सर-कृत>T3-अर्चायाः>T6 <<सम्पूर्ण-फल>K1-दायिने>U। <पवित्र-आरोहणाय>T6 इदम् कौतुकम् धारय ओम् नमः।।50।। <<उपवास-आदि>Bs6-नियमम्>K1 कुर्यात् वै <देव-सन्निधौ>T6। <<उपवास-आदि>Bs6-नियतः>T3 देवम् सन्तोषयामि अहम्।।51।। <<काम-क्रोध>Di-आदयः>Bs6 सर्वे मा मे तिष्ठन्तु सर्वथा। अद्यप्रभृति देवेश यावत् वैशेषिकम् दिनम्।।52।। यजमानः हि <न-शक्तः>Tn चेत् कुर्य्यात् <नक्त-आदि^कम्>Bs6 व्रती। हुत्वा विसर्जयेत् स्तुत्वा श्रीकरम्‌ <नित्य-पूजनम्>K1।। ओम् ह्रीम् श्रीम् श्रीधराय <<त्रै-लोक्य>Tdt-मोहनाय>U नमः।।53।। इत्यादि <महत्-पुराणे>K1 आग्नेये <पवित्र-आरोहणे>T6 <<<<श्रीधर-<नित्य-पूजा>K1>T6-कथनम्>T6 नाम त्रयर्स्त्रिंशः अध्यायः।।33।। ------ चतुस्त्रिंशः अध्यायः <<होम-आदि>Bs6-विधिः>T6। अग्निः उवाच विशेत् अनेन मन्त्रेण <याग-स्थानम्>T6 च भूषयेत्। नमः <ब्रह्मण्य-देवाय>T6 श्रीधराय <<न-व्यय>Tn-आत्मने>Bs6।।1।। <<ऋक्-यजुष्-साम>Di-रूपाय>Bs6 <शब्द-देहाय>Bs6 विष्णवे। विलिख्य मण्डलम् सायम् <<याग-द्रव्य>T6-आदि>Bs6 च आहरेत्।।2।। <प्रक्षालित-<कर-अङ्घ्रिः>Ds>Bs3 सन् विन्यस्य <अर्घ्य-करः>U नरः। <अर्घ्य-अद्भिः>T6 तु शिरः प्रोक्ष्य <<द्वार-देश>T6-आदि^कम्>Bs6 तथा।।3।। आरभेत् <द्वार-यागम्>T6 च <तोरण-ईशान्>T6 प्रपूजयेत्। <अश्वत्थ-उदुम्बर-वट-प्लक्षाः>Di <<पूर्व-आदि>Bs6-गाः>U नगाः।।4।। ऋक् <इन्द्र-शोभनम्>Ds प्राच्याम् यजुः <यम-सुभद्रकम्>Ds। सामापः च <सुधन्वन्-आख्यम्>Km <सोम-अथर्वन्-सुहोत्रकम्>Ds।।5।। <तोरण-अन्ताः>Bs6 पताकाः च <कुमुद-आद्याः>Bs6 <घट-द्वयम्>T6। द्वारि द्वारि <स्व-नाम्ना>T6 अर्च्याः पूर्वे पूर्णः च पुष्करः।।6।। <आनन्द-नन्दनौ>Di दक्षः वीरसेनः सुषेणकः। <सम्भव-प्रभवौ>Di सौम्ये <द्वार-पान्>U च एव पूजयेत्।।7।। <<अस्त्र-जप्त>T6-<पुष्प-क्षेपात्>T6>Ds विघ्नान् उत्सार्य संविशेत्। <भूत-शुद्धिम्>T6 विधाय अथ विन्यस्य <कृत-मुद्र^कः>Bs3।।8।। <फट्कार-अन्ताम्>Bs6 शिखाम् जप्त्वा सर्षपान् दिक्षु निक्षिपेत्। वासुदेवेन <गो-मूत्रम्>T6 सङ्कर्षणेन <गो-मयम्>T6।।9।। प्रद्युम्नेन पयः <तत्-जात्>T5 दधि नारायणात् घृतम्। <<एक-द्वि-त्रि-आदि>Bb-वाराणि>K1 घृतात् वै भागतः अधिकम्।।10।। <घृत-पात्रे>T6 तत् एकत्र <पञ्चन्-गव्यम्>Tds उदाहृतम्। <मण्डप-प्रोक्षणाय>T6 एकम् च अपरम् प्राशनाय च।।11।। स्नानाय <दशन्-कुम्भेषु>Km <इन्द्र-आद्यान्>Bs6 <लोक-पान्>U यजेत्। पूज्य आज्ञाम् श्रावयेत् तान् च स्थातव्यम् च आज्ञया हरेः।।12।। <<याग-द्रव्य>T6-आदि>Bs6 संरक्ष्य विकिरान् विकिरेत् ततः। <<मूल-<अष्टन्-शत>Km>T6-सञ्जप्तान्>T3 <कुश-कूर्चान्>Di हरेत् च तान्।।13।। ऐशान्याम् दिशि <तत्र-स्थम्>U स्थाप्य कुम्भम् च वर्द्धनीम्। कुम्भे साङ्गम् हरिम् प्रार्च्य वर्द्धन्याम् अस्त्रम् अर्चयेत्।।14।। प्रदक्षिणम् <याग-गृहम्>T6 वर्द्धन्या <<न-छिन्न>Tn-दारया>K1। सिञ्चन् नयेत् ततः कुम्भम् पूजयेत् च <स्थिर-आसने>K1।।15।। <<<स-<<पञ्चन्-रत्न>Km-वस्त्र>Di>BvS-आढ्य>T3-कुम्भे>K1 <गन्ध-आदिभिः>Bs6 हरिम्। वर्द्धन्याम् <हेमन्-गर्भायाम्>T6 यजेत् अस्त्रम् च वामतः।।16।। <तत्-समीपे>T6 <वास्तु-लक्ष्मीम्>Ds <भू-विनायकम्>Ds अर्च्चयेत्। स्नपनम् कल्पयेत् विष्णोः <सङ्क्रान्ति-आदौ>Bs6 तथा एव च।।17।। <पूर्ण-कुम्भान्>K1 नव स्थाप्य <नवन्-कोणेषु>Km <निर्-व्रणान्>Bsp। पाद्यम्‌ अर्घ्यम् आचमनीयम् <पञ्चन्-गव्यम्>Tds च निःक्षिपेत्।।18।। <<पूर्व-आदि>Bs6-कलशे>K1 <अग्नि-आदौ>Bs6 <<<पञ्चन्-अमृत>Tds-जल>Di-आदि^कम्>Bs6। दधि क्षीरम् मधु उष्णोदम् पाद्यम् स्यात् <चतुर्-अङ्ग^कम्>Tds।।19।। <पद्म-श्यामाक-दूर्वाः>Di च विष्णुपत्नी च पाद्यकम्। तथा <<अष्टन्-अङ्ग>Km-अर्घ्यम्>Km आख्यातम् <यव-गन्ध-फल-अक्षतम्>Ds।।20।। कुशाः <सिद्धार्थ-पुष्पाणि>K1 तिलाः द्रव्याणि च अर्हणम्। <<लवङ्ग-कक्कोल>Di-युतम्>T3 दद्यात् आचमनीयकम्।।21।। स्नापयेत् मूलमन्त्रेण देवम् <पञ्चन्-अमृतैः>Tds अपि। <शुद्ध-उदम्>K1 <मध्य-कुम्भेन>T6 <देव-मूर्द्ध्नि>T6 विनिःक्षिपेत्।।22।। कलशात् निःसृतम् तोयम् <कूर्च-अग्रम्>T6 संस्पृशेत् नरः। <शुद्ध-उदकेन>K1 पाद्यम् च अर्घ्यम् आचमनम् ददेत्।।23।। परिमृज्य पटेन अङ्गम् <स-वस्त्रम्>BvS मण्डलम् नयेत्। तत्र अभ्यर्च्य आचरेत् होमम् <कुण्ड-आदौ>Bs6 <प्राण-संयम>T6^इन्।।24।। प्रक्षाल्य हस्तौ रेखाः च तिस्त्रः <<पूर्व-अग्र>T7-गामिनीः>U। दक्षिणात् <उत्तर-अन्ताः>Bs6 च तिस्रः च एव <<उत्तर-अग्र>T7-गाः>U।।25।। <अर्घ्य-उदकेन>T6 सम्प्रोक्ष्य <योनि-मुद्राम्>Km प्रदर्शयेत्। ध्यात्वा <अग्नि-रूपम्>Bs6 च अग्निम् तु योन्याम् कुण्डे क्षिपेत् नरः।।26।। पात्राणि आसादयेत् पश्चात् <<दर्भ-स्रुक्-स्रुव^क>Di-आदिभिः>Bs6। <बाहु-मात्राः>S परिधयः <इध्म-व्रश्चनम्>Ds एव च।।27।। प्रणीता <प्रोक्षणी-पात्रम्>T6 <आज्य-स्थाली>T6 <घृत-आदि^कम्>Bs6। <प्रस्थ-द्वयम्>T6 तण्डुलानाम् युग्मम् युग्मम् <अधस्-मुखम्>K1।।28।। <<प्रणीता-प्रोक्षणी>Di-पात्रे>T6 न्यसेत् <<प्राक्-अग्र>T7-गम्>U कुशम्। अद्भिः पूर्य्य प्रणीताम् तु ध्यात्वा देवम् प्रपूज्य च।।29।। प्रणीताम् स्थापयेत् अग्रे द्रव्याणाम् च एव मध्यतः। प्रोक्षणीम् अद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत्।।30।। चरुम् च श्रपयेत् अग्नौ ब्रह्माणम् दक्षिणे न्यसेत्। कुशान्‌ आस्तीर्य्य <पूर्व-आदौ>Bs6 परिधीन् स्थापयेत् ततः।।31।। <वैष्णव^इ-करणम्>Tg कुर्य्यात् <गर्भाधान-आदिना>Bs6 नरः। गर्भाधानम् पुंसवनम् सीमन्तोन्नयनम् जनिः।।32।। <<नामन्-आदि>K7-<समावर्त्तन-अन्तम्>K7>T5 जुहुयात् अष्ट च आहुतीः। पूर्णाहुतीः प्रतिकर्म्म स्रुचा <स्रुव-<सु-युक्तया>Tg>T3।।33।। <कुण्ड-मध्ये>T6 ऋतुमतीम् लक्ष्मीम् सञ्चिन्त्य होमयेत्। कुण्डलक्ष्मीः समाख्याता प्रकृतिः <<त्रि-गुण>Tds-आत्मिका>Bs6।।34।। सा योनिः <सर्व{3}-भूतानाम्>K1 <<विद्या-मन्त्र>Di-गणस्य>T6 च। विमुक्तेः कारणम् वह्निः परमात्मा च <मुक्ति-दः>U।।35।। प्राच्याम् शिरः समाख्यातम् बाहू कोणे व्यवस्थितौ। <<ईशान-आग्नेय>Di-कोणे>T6 तु जङ्घे <वायव्य-नैर्ऋते>Di।।36।। उदरम् कुण्डम् इति उक्तम् योनिः योनिः विधीयते। <गुण-त्रयम्>T6 मेखलाः स्युः ध्यात्वा एवम् समिधः दश।।37।। <पञ्च-अधिकान्>Km तु जुहुयात् प्रणवान् <मुष्टि-मुद्रया>Km। पुनः आधारौ जुहुयात् <वायु-<अग्नि-अन्तम्>T6>T5 ततः श्रपेत्।।38।। <ईश-अन्तम्>T6 मूलमन्त्रेण <आज्य-भागौ>T6 तु होमयेत्। उत्तरे <द्वादशन्-अन्तेन>T6 दक्षिणे तेन मध्यतः।।39।। व्याहृत्या <<पद्म-मध्य>T6-स्थम्>U ध्यायेत् वह्निम् तु संस्कृतम्। वैष्णवम् <सप्तन्-जिह्वम्>Bs6 च <<सूर्य-कोटि>T6-सम-प्रभम्>Bb।।40।। <चन्द्र-वक्त्रम्>Bs6 च <सूर्य-अक्षम्>Bs6 जुहुयात् शतम् अष्ट च। <तत्-अर्द्धम्>T6 च अष्ट मूलेन अङ्गानाम् च <दशन्-अंशतः>Km।।41।। इत्यादि <महत्-पुराणे>K1 आग्नेये <अग्निकार्य-कथनम्>T6 नाम चतुस्त्रिंशः अध्यायः।।34।। ----- पञ्चत्रिंशः अध्यायः <<<पवित्र-अधिवासन>T6-आदि>Bs6-विधिः>T6। अग्निः उवाच <सम्पात-आहुतिना>T6 आसिच्य पवित्राणि अधिवासयेत्। <<नृसिंह-मन्त्र>T6-जप्तानि>T6 गुप्तानि अस्त्रेण तानि तु।।1।। <वस्त्र-संवेष्टितानि>T3 एव <पात्र-स्थानि>U अभिमन्त्रयेत्। <<बिल्व-आदि>Bs6-अद्भिः>T6 प्रोक्षितानि मन्त्रेण च एकधा द्विधा।।2।। <कुम्भ-पार्श्वे>T6 तु संस्थाप्य रक्षाम् विज्ञाप्य देशिकः। <दन्त-काष्ठम्>T6 च आमलकम् पूर्वे सङ्कर्षणेन तु।।3।। प्रद्युम्नेन <भस्मन्-तिलान्>Di दक्षे <गोमय-मृत्तिकाम्>Ds। वारुणे च अनिरुद्धेन सौम्ये नारायणेन च।।4।। <दर्भ-उदकम्>T6 च अथ हृदा अग्नौ <कुङ्कुम-रोचनम्।>T6 ऐशान्याम् शिरसा धूपम् शिखया नैर्ऋते अपि अथ।।5।। <मूल-पुष्पाणि>T6 दिव्यानि कवचेन अथ वायवे। <चन्दन-अम्बु-अक्षत-दधि-दूर्वाः>Di च <पुटिका-स्थिताः>T7।।6।। गृहम् <त्रि-सूत्रेण>Km आवेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्। दद्यात् <पूजा-क्रमेण>T6 अथ स्वैः स्वैः <गन्ध-पवित्र^कम्>Ds।।7।। मन्त्रैः वै <<द्वार-प>U-आदिभ्यः>Bs6 <विष्णु-कुम्भे>T6 तु अनेन च। <<विष्णु-तेजस्>T6-भवम्>T5 रम्यम् <<सर्व{3}-पातक>K1-नाशनम्>T6।।8।। <<सर्व{3}-काम>K1-प्रदम्>U देवम् तव अङ्गे धारयामि अहम्। सम्पूज्य <<धूप-दीप>Di-आद्यैः>Bs6 व्रजेत् <द्वार-समीपतः>T6।।9।। <<गन्ध-पुष्प-अक्षत>Di-उपेतम्>T3 पवित्रम् च अखिले अर्प्पयेत्। पवित्रम् वैष्णवम् तेजः <<महत्-पातक>K1-नाशनम्>T6।।10।। <<<धर्म्म-काम-अर्थ>Di-सिद्धि>T6-अर्थम्>T4 स्वके अङ्गे धारयामि अहम्। आसने <परिवार-आदौ>Bs6 गुरौ दद्यात् पवित्रकम्।।11।। <गन्ध-आदिभिः>Bs6 समभ्यर्च्य <<गन्ध-पुष्प-अक्षत>Di-आदि>Bs6^मत्। <<विष्णु-तेजस्>T6-भव>T5 इत्यादिमूलेन हरये अर्पयेत्।।12।। <वह्नि-स्थाय>U ततः दत्त्वा देवम् सम्प्रार्थयेत् ततः। <<<क्षीरोदधि-<महत्-नाग>K1>T7-शय्या>K6-अवस्थित-विग्रह>Bb।।13।। प्रातः त्वाम् पूजयिष्यामि सन्निधौ भव केशव। <इन्द्र-आदिभ्यः>Bs6 ततः दत्त्वा विष्णुपार्षदके बलिम्।।14।। ततः <देव-अग्रतः>T6 कुम्भम् <<वासस्-युग>T6-समन्वितम्>T3। <<<रोचना-चन्द्र-काश्मीर-गन्ध>Di-आदि>Bs6-<उदक-संयुतम्>T3>K1।।15।। <<गन्ध-पुष्प>Di-आदिना>Bs6 आभूष्य मूलमन्त्रेण पूजयेत्। मण्डपात् बहिः आगत्य विलिप्ते <मण्डल-त्रये>T6।।16।। पञ्चगव्यम् चरुम् दन्तकाष्ठम् च एव क्रमात् भवेत्। <पुराण-श्रवणम्>T6 स्तोत्रम् पठन् जागरणम् निशि।।17।। <<पर-प्रेषक>U-बालानाम्>K1 स्त्रीणाम् <भोग-भुजाम्>U तथा। सद्यः अधिवासनम् कुर्य्यात् विना <गन्ध-पवित्र^कम्>Ds।।18।। इत्यादि <महत्-पुराणे>K1 आग्नेये <पवित्र-अधिवासनम्>T6 नाम पञ्चत्रिंशः अध्यायः।।35।। -------- षट्त्रिंशः अध्यायः <<पवित्र-आरोपण>T6-विधानम्>T6। अग्निः उवाच प्रातः <स्नान-आदि^कम्>Bs6 कृत्वा <द्वार-पालान्>U प्रपूज्य च। प्रविश्य गुप्ते देशे च समाकृष्य अथ धारयेत्।।1।। <पूर्व-अधिवासितम्>S द्रव्यम् <वस्त्र-आभरण-गन्धकम्>Ds। निरस्य <सर्व-निर्म्माल्यम्>K1 देवम् संस्थाप्य पूजयेत्।।2।। पञ्चामृतैः कषायैः च <शुद्ध-<गन्ध-उदकैः>Di>K1 ततः। <पूर्व-अधिवासितम्>S दद्यात् वस्त्रम् गन्धम् च पुष्पकम्।।3।। अग्नौ हुत्वा नित्यवत् च देवम् सम्प्रार्थयेत् नमेत्। समर्प्य कर्म्म देवाय पूजाम् नैमित्तिकीम् चरेत्।।4।। <<द्वार-पाल>U-<विष्णु-कुम्भ>T6-वर्द्धनीः>Di प्रार्थयेत् हरिम्। अतः देव इति मन्त्रेण मूलमन्त्रेण कुम्भके।।5।। कृष्ण कृष्ण नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<<वर्ष-पूजा>K7-फल>T6-प्रदम्>U।।6।। पवित्रकम् कुरुष्व अद्य यत् मया दुष्कृतम् कृतम्। शुद्धः भवामि अहम् देव <युष्मद्-प्रसादात्>T6 <सुर{3}-ईश्वर>T6।।7।। पवित्रम् च <हृत्-आद्यैः>Bs6 तु आत्मानम् अभिषिच्य च। <विष्णु-कुम्भम्>T6 च सम्प्रोक्ष्य व्रजेत् <देव-समीपतः>T6।।8।। पवित्रम् आत्मने दद्यात् <रक्षा-बन्धम्>T6 विसृज्य च। गृहाण ब्रह्मसूत्रम् च यत् मया कल्पितम् प्रभो।।9।। कर्म्मणाम् <पूरण-अर्थाय>T4 यथा दोषः न मे भवेत्। <द्वारपाल-<आसन-गुरु>Km-मुख्यानाम्>Bb च पवित्रकम्।।10।। <कनिष्ठ-आदि>Bs6 च देवाय वनमालाम् च मूलतः। <<हृत्-आदि>K6-<विष्वक्सेन-अन्ते>K6>T5 पवित्राणि समर्पयेत्।।11।। वह्नौ हुत्वा <अग्नि-वर्त्तिभ्यः>U <विष्णु-आदिभ्यः>Bs6 पवित्रकम्। प्रार्च्य पूर्णाहुतिम् दद्यात् प्रायश्चित्ताय मूलतः।।12।। <<अष्टन्-उत्तर>Bs5-शतम्>K1 वा अपि <पञ्चन्-उपनिषदैः>Km ततः। <मणि-विद्रुम-मालाभिः>Di <<मन्दार-कुसुम>K7-आदिभिः>Bs6।।13।। इयम् सांवत्सरी पूजा तव अस्तु <गरुड-ध्वज>Bs6। वनमाला यथा देव कौस्तुभम् सततम् हृदि।।14।। तद्वत् <पवित्र-तन्तून्>T6 च पूजाम् च हृदये वह। कामतः <न-कामतः>Tn वा अपि यत् कृतम् <नियम-अर्च्चने>T3।।15।। विधिना <विघ्न-लोपेन>T6 परिपूर्णम् तत्‌ अस्तु मे। प्रार्थ्य नत्वा क्षमा अपि अथ पवित्रम् मस्तके अर्प्पयेत्।।16।। दत्त्वा बलिम् दक्षिणाभिः वैष्णवम् तोषयेत् गुरुम्। विप्रान् <भोजन-वस्त्र-आद्यैः>Bb दिवसम् पक्षम् एव वा।।17।। पवित्रम् <स्नान-काले>T6 च अवतार्य्य समर्प्पयेत्। <न-निवारितम्>Tn <अन्न-आद्यम्>Bs6 दद्यात् भुङ्क्ते अथ च स्वयम्।।18।। विसर्जने अह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत्। सांवत्सरीम् इमाम् पूजाम् सम्पाद्य विधिवत् मम।।19।। व्रज पवित्रक इदानीम् <विष्णु-लोकम्>T6 विसर्ज्जितः। मध्ये <सोम-ईशयोः>Di प्रार्च्च्य विष्वक्सेनम् हि तस्य च।।20।। पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पयेत्। यावन्तः तन्तवः तस्मिन् पवित्रे परिकल्पिताः।।21।। तावत् <युग{3}-सहस्राणि>T6 <विष्णु-लोके>T6 महीयते। कुलानाम् शतम् उद्धृत्य दश पूर्वान् दश अपरान्। <विष्णु-लोके>T6 तु संस्थाप्य स्वयम् मुक्तिम् अवाप्नुयात्।।22।। इत्यादि <महत्-पुराणे>K1 आग्नेये <विष्णु-<पवित्र-आरोहणम्>T6>T6 नाम षट्त्रिंशः अध्यायः।।36।। ------ सप्तत्रिंशः अध्यायः <<सर्व{3}-देव>K1{3}-<<पवित्र-आरोहण>T6-विधिः>T6>T6। अग्निः उवाच सङ्क्षेपात् <सर्व{3}-देवानाम्>K1 <पवित्र-आरोहणम्>T6 शृणु। पवित्रम् <सर्व-लक्ष्म>Bs6 स्यात् <<स्वरस-अनल>K7-गम्>U तु अपि।।1।। <जगत्-योने>T6 समागच्छ <परिवार-गणैः>T6 सह। निमन्त्रयामि अहम् प्रातः दद्याम् तुभ्यम् पवित्रकम्।।2।। <जगत्-सृजे>U नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<वर्षपूजा-फल>T6-प्रदम्>U।।3।। <शिव-देव>K1 नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्। <मणि-विद्रुम-मालाभिः>Di <<मन्दार-कुसुम>K7-आदिभिः>Bs6।।4।। इयम् सांवत्सरी पूजा तव अस्तु <<वेद-वित्>U-पते>T6। सांवत्सरीम् इमाम् पूजाम् सम्पाद्य विधिवत् मम।।5।। व्रज पवित्रक इदानीम् <स्वर्ग-लोकम्>K7 विसर्ज्जितः। <सूर्य्य-देव>K1 नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्।।6।। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<वर्षपूजा-फल>T6-प्रदम्>U। <शिव-देव>K1 नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्।।7।। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<वर्षपूजा-फल>T6-प्रदम्>U। <बाण-ईश्वर>K1 नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्।।8।। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<वर्षपूजा-फल>T6-प्रदम्>U। <शक्ति-देवि>K1 नमः तुभ्यम् गृह्णीष्व इदम् पवित्रकम्।।9।। <<पवित्र^इ-करण>Tg-अर्थाय>T4 <<वर्षपूजा-फल>T6-प्रदम्>U। नारायणमयम् सूत्रम् अनिरुद्धमयम् वरम्।।10।। <<धन-धान्य-आयुस्-आरोग्य>Di-प्रदम्>U सम्प्रददामि ते। <काम-देव>K1^मयम् सूत्रम् सङ्कर्षणमयम् वरम्।।11।। <<विद्या-सन्तति-सौभाग्य>Di-प्रदम्>U सम्प्रददामि ते। वासुदेवमयम् सूत्रम् <<धर्म्म-काम-अर्थ-मोक्ष>Di-दम्>U।।12।। <<<संसार-सागर>K6-उत्तार>T6-कारणम्>T6 प्रददामि ते। विश्वरूपमयम् सूत्रम् <सर्व्व-दम्>U <पाप-नाशनम्>U।।13।। <<<अतीत-<न-आगत>Tn>Di-कुल>K1-समुद्धारम्>T6 ददामि ते। <कनिष्ठ-आदीनि>Bs6 चत्वारि मनुभिः तु क्रमात् ददे।।14।। इत्यादि <महत्-पुराणे>K1 आग्नेये <सङ्क्षेप-<पवित्र-आरोहणम्>T6>T3 नाम सप्तत्रिंशः अध्यायः।।37।। ------ अष्टत्रिंशः अध्यायः <<<देव-आलय>T6-निर्म्माण>T6-फलम्>T6। अग्निः उवाच <<वासुदेव-आदि>Bs6-आलयस्य>T6 कृतौ वक्ष्ये <फल-आदि^कम्>Bs6। चिकीर्षोः <<देव-धाम>T6-आदि>Bs6 <<सहस्र-जनि>Km-<पाप-नुत्>U>T6।।1।। मनसा <सद्मन्-कर्तॄणाम्>T6 <<<शत-जन्म>Km{3}-अघ>T6-नाशनम्>T6। ये अनुमोदन्ति कृष्णस्य क्रियमाणम् नराः गृहम्।।2।। ते अपि पापैः विनिर्मुक्ताः प्रयान्ति <अच्युत-लोक^ताम्>T6। समतीतम् भविष्यम् च कुलानाम् अयुतम् नरः।।3।। <विष्णु-लोकम्>T6 नयति आशु कारयित्वा हरेः गृहम्। वसन्ति पितरः दृष्ट्वा <विष्णु-लोके>T6 हि अलङ्कृताः।।4।। विमुक्ताः नारकैः दुःखैः कर्त्तुः कृष्णस्य मन्दिरम्। <<<<<ब्रह्मन्-हत्या>T6-आदि>Bs6-पाप>K1-ओघ>T6-घातकम्>U <देवत-आलयम्>T6।।5।। फलम् यत् न आप्यते यज्ञैः धाम कृत्वा तत् आप्यते। <देव-आगारे>T6 कृते <<<सर्व्व{3}-तीर्थ>K1-स्नान>T7-फलम्>T6 लभेत्।।6।। <<देव-आदि>Bs6-अर्थे>T4 हतानाम् च रणे यत् तत् <फल-आदि^कम्>Bs6। शाठ्येन पांसुना वा अपि कृतम् धाम च <नाक-दम्>U।।7।। <<एक-आयतन>Km-कृत्>U स्वर्गी <त्रि-आगारी>Tds <<ब्रह्मन्-लोक>T6-भाक्>U। <पञ्चन्-आगारी>Tds <शम्भु-लोकम्>T6 <अष्टन्-आगारात्>Km हरौ स्थितिः।।8।। <<षोडश-आलय>Km-कारी>U तु <भुक्ति-मुक्तिम्>Ds अवाप्नुयात्। कनिष्ठम् मध्यमम् श्रेष्ठम् कारयित्वा हरेः गृहम्।।9।। स्वर्गम् च वैष्णवम् लोकम् मोक्षम् आप्नोति च क्रमात्। श्रेष्ठम् आयतनम् विष्णोः कृत्वा यत् धनवान् लभेत्।।10।। कनिष्ठेन एव तत् पुण्यम् प्राप्नोति <न-धनवान्>Tn नरः। समुत्पाद्य धनम् कृत्वा स्वल्पेन अपि <सुर-आलयम्>T6।।11।। कारयित्वा हरेः पुण्यम् सम्प्राप्नोति अधिकम् वरम्। लक्षेण अथ सहस्रेण शतेन अर्द्धेन वा हरेः।।12।। कारयन् भवनम् याति यत्र आस्ते <गरुड-ध्वजः>Bs6। बाल्ये तु क्रीडमानाः ये पांसुभिः भवनम् हरेः।।13।। वासुदेवस्य कुर्व्वन्ति ते अपि <<तत्-लोक>Tn-गामिनः>U। तीर्थे च आयतने पुण्ये सिद्धक्षेत्रे तथा अष्टमे।।14।। कर्त्तुः आयतनम् विष्णोः यथा उक्तात् <त्रि-गुणम्>Tds फलम्। <<बन्धूक-पुष्प>T6-विन्यासैः>T6 <सुधा-पङ्केन>T6 वैष्णवम्।।15।। ये विलिम्पन्ति भवनम् ते यान्ति <भगवत्-पुरम्>T6। पतितम् पतमानम् तु तथा <अर्द्ध-पतितम्>K1 नरः।।16।। समुद्धृत्य हरेः धाम प्राप्नोति <द्वि-गुणम्>Tds फलम्। पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता।।17।। विष्णोः आयतनस्य इह सः नरः <<विष्णु-लोक>T6-भाक्>U। <इष्टका{3}-निचयः>T6 तिष्ठेत् यावत् आयतने हरेः।।18।। <स-कुलः>BvS तस्य वै कर्त्ता <विष्णु-लोके>T6 महीयते। सः एव पुण्यवान् पूज्यः इह लोके परत्र च।।19।। कृष्णस्य वासुदेवस्य यः कारयति केतनम्। जातः सः एव सुकृती कुलम् तेन एव पावितम्।।20।। <<विष्णु-रुद्र-अर्क-देवी>Di-आदेः>Bs6 <गृह-कर्त्ता>U सः <कीर्त्ति-भाक्>U। किम् तस्य <वित्त-निचयैः>T6 मूढस्य परिरक्षिणः।।21।। <दुःख-अर्ज्जितैः>T3 यः कृष्णस्य न कारयति केतनम्। न उपभोग्यम् धनम् यस्य <पितृ-विप्र-दिवौकसाम्>Di।।22।। न उपभोगाय बन्धूनाम् व्यर्थः तस्य <धन-आगमः>T6। यथा ध्रुवः नृणाम् मृत्युः <वित्त-नाशः>T6 तथा ध्रुवः।।23।। मूढः तत्र अनुबध्नाति जीविते अथ चले धने। यदा वित्तम् न दानाय न उपभोगाय देहिनाम्।।24।। नापि कीर्त्यै न <धर्म-अर्थम्>T4 तस्य स्वाम्ये अथ कः गुणः। तस्मात् वित्तम् समासाद्य दैवात् वा पौरुषात् अथ।।25।। दद्यात् सम्यक् <द्विज-अग्रेभ्यः>T7 कीर्त्तनानि च कारयेत्। दानेभ्यः च अधिकम् यस्मात् कीर्त्तनेभ्यः वरम् यतः।।26।। अतः तत् कारयेत् धीमान् <विष्णु-आदेः>Bs6 <मन्दिर-आदि^कम्>Bs6। विनिवेश्य हरेः धाम भक्तिमद्भिः <नर-उत्तमैः>T7।।27।। निवेशितम् भवेत् कृत्स्नम् त्रैलोक्यम् <स-<चर-अचरम्>Di>BvS। भूतम् भव्यम् भविष्यम् च स्थूलम् सूक्ष्मम् तथा इतरत्।।28।। <आब्रह्मस्तम्बपर्य्यन्तम् सर्व्वम् विष्णोः समुद्भवम्। तस्य <<देव-आदि>Bs6{3}-देवस्य>T6 <सर्व-गस्य>U <महत्-आत्मनः>Bs6।।29।। निवेश्य भवनम् विष्णोः न भूयः भुवि जायते। यथा विष्णोः <धामन्-कृतौ>T6 फलम् तद्वत् दिवौकसाम्।।30।। <<शिव-ब्रह्मन्-अर्क्क-विघ्नेश-चण्डी-लक्ष्मी>Di-आदि^क-आत्मनाम्>Bb। <<देव-आलय>T6-कृतेः>T6 पुण्यम् <प्रतिमा-करणे>T6 अधिकम्।।31।। <प्रतिमा-स्थापने>T6 यागे फलस्य अन्तः न विद्यते। मृण्मयात् <दारु-जे>U पुण्यम् <दारु-जात्‌>U <इष्टका-भवे>T5।।32।। <इष्टक-उत्थात्>T5 <शैल-जे>T5 स्यात् <हेमन्-आदेः>Bs6 अधिकम् फलम्। <<सप्तन्-जन्म>Km{3}-कृतम्>T7 पापम् प्रारम्भात् एव नश्यति।।33।। <देव-आलयस्य>T6 स्वर्गी स्यात् नरकम् न सः गच्छति। कुलानाम् शतम् उद्धृत्य <विष्णु-लोकम्>T6 नयेत् नरः।।34।। यमः <यम-भटान्>T6 आह <<देव-मन्दिर>T6-कारिणः>U। यमः उवाच <<<प्रतिमा-पूजा>T6-आदि>Bs6-कृतः>U न आनेयाः नरकम् नराः।।35।। <<<देव-आलय>T6-आदि>Bs6-<न-कर्त्तारः>Tn>T6 आनेयाः ते तु गोचरे। विचरध्वम् <यथा-न्यायम्>A1 नियोगः मम पाल्यताम्।।36।। न <आज्ञा-भङ्गम्>T6 करिष्यन्ति भवताम् जन्तवः क्वचित्। केवलम् ये <जगत्-तातम्>T6 अनन्तम् समुपाश्रिताः।।37।। भवद्भिः परिहर्त्तव्याः तेषाम् न अत्र अस्ति संस्थितिः। ये च भागवताः लोके <तत्-चित्ताः>Bv <तत्-परायणाः>Bs6।।38।। पूजयन्ति सदा विष्णुम् ते वः त्याज्याः <सु-दूरतः>Tg। यः तिष्ठन् प्रस्वपन् गच्छन् उत्तिष्ठन् स्खलिते स्थिते।।39।। सङ्कीर्त्तयन्ति गोविन्दम् ते वः त्याज्याः <सु-दूरतः>Tg। <नित्य-नैमित्तिकैः>Di देवम् ये यजन्ति जनार्द्दनम्।।40।। न अवलोक्याः भवद्भिः ते <तत्-गताः>T2 यान्ति <तत्-गतिम्>T6। ये <पुष्प-धूप-वासोभिः>Di भूषणैः च <अति-वल्लभैः>Tg।।41।। अर्च्ययन्ति न ते ग्राह्याः नराः <कृष्ण-आलये>T6 गताः। <उपलेपन-कर्त्तारः>U <सम्मार्जन-पराः>Bs6 च ये।।42।। <कृष्ण-आलये>T6 परित्याज्याः तेषाम् पुत्राः तथा कुलम्। येन च आयतनम् विष्णोः कारितम् <<तत्-कुल>T6-उद्भवम्>T7।।43।। पुंसाम् शतम् न अवलोक्यम् भवद्भिः <दुष्ट-चेतसा>K1। यः तु <देव-आलयम्>T6 विष्णोः <दारु-शैल^मयम्>Di तथा।।44।। कारयेत् मृण्मयम् वा अपि <सर्व{3}-पापैः>K1 प्रमुच्यते। अहनि अहनि यज्ञेन यजतः यत् <महत्-फलम्>K1।।45।। प्राप्नोति तत् फलम् विष्णोः यः कारयति केतनम्। कुलानाम् शतम् आगामि समतीतम् तथा शतम्।।46।। कारयन् <भगवत्-धाम>T6 नयति <अच्युत-लोक^ताम्>T6। <सप्तन्-लोक^मयः>Km विष्णुः तस्य यः कुरुते गृहम्।।47।। तारयति अक्षयान् लोकान् अक्षयान् प्रतिपद्यते। <<इष्टका{3}-चय>T6-विन्यासः>T6 यावन्ति अब्दानि तिष्ठति।।48।। <<तावत्-वर्ष>K1{3}-सहस्राणि>T6 <तत्-कर्त्तुः>T6 दिवि संस्थितिः। <प्रतिमा-कृत्>U <विष्णु-लोकम्>T6 स्थापकः लीयते हरौ।। <<<देव-सद्म>T6-प्रतिकृति-प्रतिष्ठा>Di-कृत्>U तु गोचरे।।49।। अग्निः उवाच <यम-उक्ताः>T3 न आनयन् ते अथ <<प्रतिष्ठा-आदि>Bs6-कृतम्>U हरेः। हयशीर्षः <प्रतिष्ठा-अर्थम्>T4 देवानाम् ब्रह्मणे अब्रवीत्।।50।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<<<देव-आलय>T6-आदि>Bs6-माहात्म्य>T6-वर्णनम्>T6 नाम अष्टत्रिंशः अध्यायः।।38।। ------ ऊनचत्वारिंशः अध्यायः <<भू-परिग्रह>T6-विधानम्>T6। हयग्रीवः उवाच <विष्णु-आदीनाम्>Bs6 <प्रतिष्ठा-आदि>Bs6 वक्ष्ये ब्रह्मन् शृणुष्व मे। प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया।।1।। व्यस्तानि मुनिभिः लोके <पञ्चविंशति-सङ्ख्यया। हयशीर्षम् तन्त्रम् आद्यम् तन्त्रम् <<त्रै-लोक्य>Tdt-मोहनम्>T6।।2।। वैभवम् पौष्करम् तन्त्रम् प्रह्रादम् <गार्ग्य-गालवम्>Ds। नारदीयम् च सम्प्रश्नम् शाण्डिल्यम् वैश्वकम् तथा।।3।। <सत्य-उक्तम्>T3 शौनकम् तन्त्रम् वासिष्ठम् ज्ञानसागरम्। स्वायम्भुवम् कापिलम् च तार्क्षम् नारायणीयकम्।।4।। आत्रेयम् <नारसिंह-आख्यम्>Bs6 <आनन्द-आख्यम्>Bs6 तथा अरुणम्। बौधायनम् तथा आर्षम् तु <विश्व-उक्तम्>T3 तस्य सारतः।।5।। प्रतिष्ठाम् हि द्विजः कुर्य्यात् <<<मध्य-देश>K1-आदि>Bs6-सम्भवः>T7। न <<कच्छ-देश>K7-सम्भूतः>T7 <<कावेरी-कोङ्कण>Di-उद्गतः>T7।।6।। <<कामरूप-कलिङ्ग>Di-उत्थः>T7 <काञ्ची-काश्मीर-कोशलः>Di। <आकाश-वायु-तेजस्-अम्बु-भूः>Di एताः पञ्च रात्रयः।।7।। <न-चैतन्याः>Tn तमोद्रिक्ताः <पञ्चरात्र-विवर्जितम्>T3। ब्रह्म अहम् विष्णुः अमलः इति विद्यात् सः देशिकः।।8।। <<सर्व{3}-लक्षण>K1-हीनः>T3 अपि सः गुरुः <<तन्त्र-पार>T6-गः>T7। <नगर-अभिमुखाः>Bs6 स्थाप्याः देवाः न च <पराक्-मुखाः>Bs6।।9।। कुरुक्षेत्रे गयादौ च नदीनाम् तु समीपतः। ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम्।।10।। अग्नौ अग्नेः च मातॄणाम् भूतानाम् च यमस्य च। दक्षिणे चण्डिकायाः च <पितृ-दैत्य-आदि^कस्य>Bb च।।11।। नैर्ऋते मन्दिरम् कुर्यात् <वरुण-आदेः>Bs6 च वारुणे। वायोः नागस्य वायव्ये सौम्ये <यक्ष-गुहस्य>Di च।।12।। <चण्डी-ईशस्य>T6 महेशस्य ऐशे विष्णोः च सर्वशः। पूर्वदेवकुलम् पीड्य प्रासादम् स्वल्पकम् तु अथ।।13।। समम् वा अपि अधिकम् वा अपि न कर्त्तव्यम् विजानता। उभयोः <द्वि-गुणाम्>Km सीमाम् त्यक्त्वा च <उच्छ्रय-सम्मिताम्>T3।।14।। प्रासादम् कारयेत् अन्यम् न उभयम् पीडयेत् बुधः। भूमौ तु शोधितायाम् तु कुर्यात् <भूमि-परिग्रहम्>T6।।15।। <<प्राकार-सीमा>T6-पर्य्यन्तम्>T6 ततः <भूत-बलिम्>T4 हरेत्। माषम् <हरिद्रा-चूर्णम्>T6 तु <स-लाजम्>BvS <दधि-सक्तुभिः>Di।।16।। <अष्टन्-अक्षरेण>Km सक्तून् च पातयित्वा <अष्टन्-दिक्षु>Km च। राक्षसाः च पिशाचाः च यस्मिन् तिष्ठन्ति <भू-तले>T6।।17।। सर्व्वे ते व्यपगच्छन्तु स्थानम् कुर्य्याम् अहम् हरेः। हलेन वाहयित्वा गाम् गोभिः च एव अवदारयेत्।।18।। <परमाणु{3}-अष्टकेन>T6 एव रथरेणुः प्रकीर्तितः। <रथरेणु{3}-अष्टकेन>T6 एव त्रसरेणुः प्रकीर्त्यते।।19।। तैः अष्टभिः तु बालाग्रम् लिक्षा तैः अष्टभिः मता। ताभिः यूका अष्टभिः ख्याता ताः च अष्टौ <यव-मध्यमः>T6।।20।। <यव-अष्टकैः>T6 अङ्गुलम् स्यात् <चतुर्विंश-अङ्गुलः>Km करः। <<चतुर्-अङ्गुल>Km-संयुक्तः>T3 सः हस्तः पद्महस्तकः।।21।। इत्यादि <महत्-पुराणे>K1 आग्नेये <भू-परिग्रहः>T6 नाम ऊनचत्वारिंशः अध्यायः।।39।। ----- चत्वारिंशः अध्यायः <<अर्घ्य-दान>T6-विधानम्>T6। भगवान् उवाच पूर्व्वम् आसीत् <महत्-भूतम्>K1 <<सर्व्व{3}-भूत>K1-<भयम्-करम्>U>T6। तत् देवैः निहितम् भूमौ सः वास्तुपुरुषः स्मृतः।।1।। <चतुःषष्टि-पदे>Km क्षेत्रे ईशम् <<कोण-अर्द्ध>T6-संस्थितम्>T7। <घृत-अक्षतैः>Di तर्प्पयेत् तम् पर्ज्जन्यम् <पद-गम्>U ततः।।2।। उत्पलाद्भिः जयन्तम् च <द्विपद-स्थम्>U पताकया। महेन्द्रम् च <<एक-कोष्ठ>Km-स्थम्>U <सर्व्व{3}-रक्तैः>K1 पदे रविम्।।3।। वितानेन <<अर्द्ध-पद>T1-गम्>U सत्यम् पदे भृशम् घृतैः। व्योम <शाकुन-मांसेन>T6 <<<कोण-अर्द्ध>T6-पद>K1-संस्थितम्>T7।।4।। स्रुचा च <अर्द्ध-पदे>T1 वह्निम् पूषाणम् लाजया एकतः। स्वर्णेन वितथम् <द्वि-ष्ठम्>U मथनेन <गृह-अक्षतम्>T6।।5।। <मांस-ओदनेन>T6 <धर्म्म-ईशम्>K1 एकैकस्मिन् स्थितम् द्वयम्। गन्धर्वम् <द्वि-पदम्>Tds गन्धैः भृशम् <शाकुन-जिह्वया>T6।।6।। <एक-स्थम्>U <ऊर्ध्व-संस्थम्>U च मृगम् <नील-पटैः>K1 तथा। पितॄन् कृशरया <अर्द्ध-स्थम्>U दन्तकाष्ठैः <पद-स्थितम्>U।।7।। दौवारिकम् <द्वि-संस्थम्>U च सुग्रीवम् यावकेन तु। पुष्पदन्तम् <कुश-स्तम्बैः>T6 पद्मैः वरुणम् एकतः।।8।। असुरम् सुरया <द्वि-ष्ठम्>U पदे शेषम् <घृत-अम्भसा>Km। यवैः पापम् <<पद-अर्द्ध>T6-स्थम्>U रोगम् अर्द्धे च मण्डकैः।।9।। नागपुष्पैः पदे नागम् मुख्यम् भक्ष्यैः <द्वि-संस्थितम्>T6। <मुद्ग-ओदनेन>T6 भल्लाटम् पदे सोमम् पदे तथा।।10।। मधुना पायसेन अथ शालूकेन ऋषिम् द्वये। पदे दितिम् लोपिकाभिः अर्द्धे दितिम् अथ अपरम्।।11।। पूरिकाभिः ततः चापम् <ईश-अधः>T6 पयसा पदे। ततः अधः <चाप-वत्सम्>Ds तु दध्ना च <एक-पदे>Km स्थितम्।।12।। लड्डुकैः च मरीचिम् तु <<पूर्व-कोष्ठ>Km-चतुष्टये>T6। सवित्रे <रक्त-पुष्पाणि>K1 <ब्रह्मन्-अधः>T6 <कोण-कोष्ठके>T6।।13।। <तत्-अधः>T6 कोष्ठके दद्यात् सावित्र्यै च <कुश-उदकम्>T6। विवस्वते अरुणम् दद्यात् चन्दनम् <चतुर्-अङ्घ्रिषु>Km।।14।। <रक्षस्-अधः>T6 <कोण-कोष्ठे>T6 तु इन्द्राय अन्नम् <निशा-अन्वितम्>T3। इन्द्रजयाय तस्य अधः <घृत-अन्नम्>T6 <कोण-कोष्ठके>T6।।15।। <चतुर्-पदेषु>Tds दातव्यम् इन्द्राय <गुड-पायसम्>Km। <वायु-अधः>T6 <कोण-देशे>T6 तु रुद्राय <पक्व-मांस^कम्>K1।।16।। <तत्-अधः>T6 <कोण-कोष्ठे>T6 तु यक्षाय अर्धम् फलम् तथा। महीधराय <मांस-अन्नम्>T6 माषम् च <चतुर्-अङ्घ्रिषु>Tds।।17।। मध्ये <चतुर्-पदे>Tds स्थाप्याः ब्रह्मणे <तिल-तण्डुलाः>Di। चरकीम् <माष-सर्प्पिर्भ्याम्>Di स्कन्दम् कृशरया स्रजा।।18।। <रक्त-पद्मैः>K1 विदारीम् च कन्दर्पम् च <पल-ओदनैः>T6। पूतनाम् <पल-पित्ताभ्याम्>Di <मांस-असृग्भ्याम्>Di च जम्भकम्।।19।। <पित्त-असृक्-अस्थिभिः>Di पापाम् पिलिपिञ्जम् स्रजा सृजा। <ईश-आद्यान्>Bs6 <रक्त-मांसेन>Ds <न-भावात्>Tn अक्षतैः यजेत्।।20।। <रक्षस्-मातृगणेभ्यः>Di च <पिशाच-आदिभ्यः>Bs6 एव च। पितृभ्यः <क्षेत्र-पालेभ्यः>U बलीन् दद्यात् प्रकामतः।।21।। <न-हुत्वा>Tn एतान् <न-सन्तर्प्य>Tn <प्रासाद-आदीन्>Bs6 न कारयेत्। <ब्रह्मन्-स्थाने>T6 हरिम् लक्ष्मीम् गणम् पश्चात् समर्च्चयेत्।।22।। महीश्वरम् वास्तुमयम् वर्द्धन्या सहितम् घटम्। ब्रह्माणम् मध्यतः कुम्भे <ब्रह्मन्-आदीन्>Bs6 च <दिक्-ईश्वरान्>T6।।23।। दद्यात् पूर्णाहुतिम् पश्चात् स्वस्ति वाच्य प्रणम्य च। प्रगृह्य कर्करीम् सम्यक् मण्डलम् तु प्रदक्षिणम्।।24।। <सूत्र-मार्गेण>T6 हे ब्रह्मन् <तोय-धारान्>T6 च भ्रामयेत्। पूर्व्ववत् तेन मार्गेण सप्त बीजानि वापयेत्।।25।। प्रारम्भम् तेन मार्गेण तस्य खातस्य कारयेत्। ततः गर्त्तम् खनेत् मध्ये हस्तमात्रम् प्रमाणतः।।26।। <चतुर्-अङ्गुल^कम्>Tds च अधः च उपलिप्य अर्च्चयेत् ततः। ध्यात्वा <चतुर्-भुजम्>Bs6 विष्णुम् अर्घ्यम् दद्यात् तु कुम्भतः।।27।। कर्कर्या पूरयेत् श्वभ्रम् <शुक्ल-पुष्पाणि>K1 च न्यसेत्। <दक्षिण-आवर्त्तकम्>T3 श्रेष्ठम् बीजैः मृद्भिः च पूरयेत्।।28।। <अर्घ्य-दानम्>T6 विनिष्पाद्य <गो-वस्त्र-आदीन्>Bb ददेत् गुरौ। <काल-ज्ञाय>U स्थपतये <वैष्णव-आदिभ्यः>Bs6 अर्च्चयेत्।।29।। ततः तु खानयेत् यत्नात् <जल-अन्तम्>T6 यावत् एव तु। <पुरुष-अधः>T6 स्थितम् शल्यम् न गृहे <दोष-दम्>U भवेत्।।30।। <अस्थि-शल्ये>Di भिद्यते वै भित्तिः वै गृहिणः <न-सुखम्>Tn। यत् <नामन्-शब्दम्>T6 शृणुयात् तत् तु शल्यम् <तत्-उद्भवम्>T5।।31।। इत्यादि <महत्-पुराणे>K1 आग्नेये <<अर्घ्य-दान>T6-कथनम्>T6 नाम चत्वारिंशः अध्यायः।।40।।