<कर्ण-भारम्>T6 पात्रपरिचयः सूत्रधारः - प्रधाननटः भटः - सैनिकः कर्णः - दुर्योधनस्य मित्रम् शल्यः - कर्णस्य सारथिः शक्रः - देवेन्द्रः देवदूतः - देवेन्द्रस्य दूतः <कर्ण-भारम्>T6 (<नान्दि-अन्ते>T6 ततः प्रविशति सूत्रधारः।) सूत्रधारः---<<<<<नर-<मृग{3}-पति>T6>Di-वर्ष्म>T6-आलोकन>T6-भ्रान्त>T3-<नारी-नर-दनुज-<सुपर्वन्-व्रात>T6-<पाताल-लोकः>K1>Di>Bs3। <<<<<कर-ज>U-कुलिश>K6-पाली>T6-भिन्न>T3-<<दैत्य-इन्द्र>T6-वक्षाः>T6>Bs3 <<<सुर{3}-रिपु>T6{3}-बल>T6-हन्ता>U श्रीधरः अस्तु श्रिये वः ।। 1 ।। एवम् आर्यमिश्रान् विज्ञापयामि। (परिक्रम्य, कर्णम् दत्त्वा।) अये किम् नु खलु मयि <विज्ञापन-व्यग्रे>T7 शब्दः इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) भोः भोः! निवेद्यताम् निवेद्यताम् <<महत्-राजाय>K1-<अङ्ग-ईश्वराय>T6>K1। सूत्रधारः---भवतु विज्ञातम्। संग्रामे तुमुले जाते कर्णाय <कलित-अञ्जलिः>Bs3। निवेदयति संभ्रान्तः भृत्यः <दुर्योधन-आज्ञया>T6 ।। 2 ।। (निष्क्रान्तः) ।। इति प्रस्तावना ।। (ततः प्रविशति भटः।) भटः---भोः भोः! निवेद्यताम् निवेद्यताम् <<महत्-राजाय>K1-<अङ्ग-ईश्वराय>T6>K1 <युद्ध-कालः>T6 उपस्थितः इति। <करि-तुरग-रथस्थैः>Ds <पार्थ-केतोः>T6 पुरस्तात् <<मुदित{3}-नृपति>K1{3}-सिंहैः>K5 <सिंह-नादः>BvU कृतः अद्य। त्वरितम् <अरि{3}-निनादैः>T6 <<दुस्सह-आलोक>Bs6-वीरः>K1 समरम् <अधिगत-अर्थः>Bs3 प्रस्थितः <नाग-केतुः>Bs6 ।। 3 ।। (परिक्रम्य विलोक्य) अये अयम् <अङ्ग-राजः>T6 <<समर-परिच्छद>T6-परिवृतः>T3 <शल्य-राजेन>K1 सह <स्व-भवनात्>T6 निष्क्रम्य इतः एव अभिवर्तते। भोः किम् नु खलु <<युद्ध-उत्सव>K6-प्रमुखस्य>T7 <दृष्ट-पराक्रमस्य>Bs6 <न-<भूत-पूर्वः>S>Tn <हृदय-परितापः>T6। एषः हि <<अत्युग्र-दीप्ति>K1-विशदः>T3 समरे <अग्र-गण्यः>U शौर्ये च संप्रति <स-शोकम्>BvS उपैति धीमान्। प्राप्ते <निदाघ-समये>T6 <<घन-राशि>T6{3}-रुद्धः>T3 सूर्यः <<स्व-भाव>T6-रुचिमान्>T3 इव भाति कर्णः ।। 4 ।। यावत् अपसर्पामि। (निष्क्रान्तः) (ततः प्रविशति <यथा-निर्दिष्ट>A1^अः कर्णः शल्यः च) कर्णः--- मा तावत् मम <<<शर{3}-मार्ग>T6-लक्ष>T6-भूताः>T2 संप्राप्ताः <क्षिति-पतयः>T6 <<स-जीव>BvS-शेषाः>K1। कर्तव्यम् <रण-शिरसि>T6 प्रियम् कुरूणाम् द्रष्टव्यः यदि सः भवेत् धनञ्जयः मे ।। 5 ।। शल्यराज! यत्र असौ अर्जुनः तत्र एव चोद्यताम् मम रथः। शल्यः---बाढम् (चोदयति।) कर्णः---अहो नु खलु <<<अन्योन्य-<शस्त्र{3}-विनिपात>T6>T5-निकृत्त-गात्र>Bb-<योध-अश्व-वारण-रथेषु>Di>Bs7 <महत्-आहवेषु>K1। <<<क्रुद्ध-अन्तक>K1-प्रतिम>T3-विक्रम>K1^इन् मम अपि वैधुर्यम् आपतति चेतसि <युद्ध-काले>T6 ।। 6 ।। भोः कष्टम्। पूर्वम् कुन्त्याम् समुत्पन्नः राधेयः इति विश्रुतः। <युधिष्ठिर-आदयः>Bs6 ते मे यवीयांसः तु पाण्डवाः ।। 7 ।। अयम् सः कालः <<क्रम-लब्ध>T3-शोभनः>K1 <गुण-प्रकर्षः>Bv दिवसः अयम् आगतः। <निर्-अर्थम्>Bsp अस्त्रम् च मया हि शिक्षितम् पुनः च मातुः वचनेन वारितः ।। 8 ।। भोः <शल्य-राज>K1! श्रूयताम् मम अस्त्रस्य वृत्तान्तः। शल्यः---मम अपि अस्ति कौतूहलम् एनम् वृत्तान्तम् श्रोतुम्। कर्णः---पूर्वम् एव अहम् जामदग्न्यस्य सकाशम् गतवान् अस्मि। शल्यः---ततः ततः। कर्णः---ततः, <<<विद्युत्-लता>K6-कपिल>K4-<तुङ्ग-<जटा-कलापम्>T6>K1>Bs6 <<उद्यत्-प्रभा>K1-वलय>T6^इन्>Bs6 परशुम् दधानम्। <क्षत्र{3}-अन्तकम्>T6 <मुनि{3}-वरम्>T6 <<भृगु-वंश>T6-केतुम्>T6 गत्वा प्रणम्य निकटे निभृतः स्थितः अस्मि ।। 9 ।। शल्यः---ततः ततः। कर्णः---ततः जामदग्निना मम आशीर्वचनम् दत्त्वा पृष्टः अस्मि। कः भवान् किमर्थम् इह आगतः इति। शल्यः---ततः ततः। कर्णः---ततः भगवन् अखिलानि अस्त्राणि उपशिक्षितुम् इच्छामि इति उक्तवान् अस्मि। शल्यः---ततः ततः। कर्णः---ततः उक्तः अहम् भगवता ब्राह्मणेषु उपदेशम् करिष्यामि न क्षत्रियाणाम् इति। शल्यः---अस्ति खलु भगवतः <क्षत्रिय{3}-वंश्यैः>T6 <पूर्व-वैरम्>K1। ततः ततः। कर्णः---ततः न अहम् क्षत्रियः इति <अस्त्र{3}-उपदेशम्>T6 ग्रहीतुम् आरब्धम् मया। शल्यः---ततः ततः। कर्णः---ततः <<कतिपय-काल>K1-अतिक्रमे>T6 कदाचित् <<फल-मूल-समित्-कुश-कुसुम>Di-आहरणाय>T6 गतवता गुरुणा सह अनुगतः अस्मि। शल्यः---ततः ततः। कर्णः---ततः स गुरुः <<वन-भ्रमण>T7-परिश्रमात्>T6 <अस्मद्-अङ्के>T6 <निद्रा-वशम्>T6 उपगतः। शल्यः---ततः ततः। कर्णः---ततः। कृत्ते <वज्र-मुखेन>BvU नाम कृमिणा दैवात् मम <ऊरु-द्वये>T6 <<निद्रा-छेद>T6-भयात्>T6 असह्यत गुरोः धैर्यात् तदा वेदना। उत्थाय <<क्षत-ज>T5-आप्लुतः>T3 सः सहसा <<रोष-अनल>K6-उद्दीपितः>T3 बुद्ध्वा माम् च शशाप <काल-विफलानि>T7 अस्त्राणि ते सन्तु इति ।। 10 ।। शल्यः---अहो कष्टम् अभिहितम् तत्रभवता। कर्णः---परीक्षामहे तावत् अस्त्रस्य वृत्तान्तम्। (तथा कृत्वा) एतानि अस्त्राणि <निर्-वीर्याणि>Bsp इव लक्ष्यन्ते। अपि च। इमे हि दैन्येन <निमीलित{2}-ईक्षणा>Bs6 मुहुः स्खलन्तः विवशाः तुरङ्गमाः। गजाः च <<सप्त-छद>Bs7-दानगन्ध>K5^इन् निवेदयन्ति इव रणे निवर्तनम् ।। 11 ।। <शङ्ख{3}-दुन्दुभयः>Di च <निस्-शब्दाः>Bsp। शल्यः---भोः कष्टम् किम् नु खलु इदम्। कर्णः---शल्यराज! <अलम्-अलम्>d विषादेन। हतः अपि लभते स्वर्गम् जित्वा तु लभते यशः। उभे बहुमते लोके न अस्ति निष्फलता रणे ।। 12 ।। अपि च इमे हि युद्धेषु <न-<निवर्तिता-आशाः>Bs6>Tn हयाः सुपर्णेन <समान{3}-वेगाः>Bs6। श्रीमत्सु <काम्बोज-कुलेषु>T6 जाताः रक्षन्तु माम् यदि अपि रक्षितव्यम् ।। 13 ।। अक्षयः अस्तु <गो{3}-ब्राह्मणानाम्>Di। अक्षयः अस्तु <पति-व्रतानाम्>Bs6। अक्षयः अस्तु रणेषु <न-<<पर-अञ्च>U-मुखानाम्>Bs6>Tn <योध{3}-पुरुषाणाम्>K1। अक्षयः अस्तु मम <प्राप्त-कालस्य>Bs6। एषः भोः प्रसन्नः अस्मि। <समर-मुखम्>T6 <न-सह्यम्>Tn पाण्डवानाम् प्रविश्य <<प्रथित{3}-<गुण{3}-गण>T6>K1{3}-आढ्यम्>T3 धर्मराजम् च बद्ध्वा। मम <<शर{3}-वर>K2{3}-वेगैः>T6 अर्जुनम् पातयित्वा वनम् इव <हत-सिंहम्>Bs7 सुप्रवेशम् करोमि ।। 14 ।। शल्यराज! यावत् रथम् आरोहावः। शल्यः---बाढम्। (उभौ <रथ-आरोहणम्>T6 नाटयतः।) कर्णः--शल्यराज! यत्र असौ अर्जुनः तत्र एव चोद्यताम् मम रथः। (नेपथ्ये) @भो कण्ण! महत्तरं भिक्ख याचेमि।@ [भोः कर्ण! महत्तराम् भिक्षाम् याचे।] कर्णः---(आकर्ण्य) अये वीर्यवान् शब्दः। श्रीमान् एषः न केवलम् <द्विज-वरः>T7 यस्मात् प्रभावः महान् आकर्ण्य स्वरम् अस्य <धीर-निनदम्>Bs6 <चित्र-अर्पित>T7{3}-अङ्गाः>Bs6 इव। <<<उत्-कर्ण>Bsp-<स्तिमित-अञ्चित-अक्ष>Bb>K1-<<<वलित-ग्रीवा>K1-अर्पित>T7-<अग्र-आननाः>K1>Bs3>K1 तिष्ठन्ति <<न-<स्व-वश>T6>Tn-<अङ्ग-यष्टि>K6>Bs7 सहसा यान्तः मम एते हयाः ।। 15 ।। आहूयताम् सः विप्रः। न न। अहम् एव आह्वयामि। भगवन् इतः इतः। (ततः प्रविशति <ब्राह्मण-रूपेण>T6 शक्रः।) शक्रः---भोः मेघाः! सूर्येण एव निवर्त्य गच्छन्तु भवन्तः। (कर्णम् उपगम्य) @भो कण्ण! महत्तरं भिक्खं याचेमि।@ [भोः कर्ण! महत्तराम् भिक्षाम् याचे।] कर्णः---दृढम् प्रीतः अस्मि भगवन्! यातः <<कृत-अर्थ>Bs3{3}-गणनाम्>T6 अहम् अद्य लोके <<<<राज-इन्द्र>T6{3}-मौलि>T6{3}-मणि>T7{3}-रञ्जित{2}-<पाद-पद्मः>K6>Bb। <<<विप्र-इन्द्र>T6{3}-पाद>T6{3}-रजसा>T6 तु <पवित्र-मौलिः>Bs6 कर्णः भवन्तम् अहम् एषः नमस्करोमि ।। 16 ।। शक्रः---(<आत्मन्-गतम्>T7) किम् नु खलु मया वक्तव्यम्, यदि <दीर्घ-आयुः>Bs6 भव इति वक्ष्ये <दीर्घ-आयुः>Bs6 भविष्यति। यदि न वक्ष्ये मूढः इति माम् परिभवति। तस्मात् उभयम् परिहृत्य किम् नु खलु वक्ष्यामि। भवतु दृष्टम्। (प्रकाशम्) @भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, रागले विअ, चिट्ठदु दे जसो।@ [भोः कर्ण! सूर्यः इव, चन्द्रः इव, हिमवान् इव, सागरः इव तिष्ठतु ते यशः।] कर्णः---भगवन्! किम् न वक्तव्यम् <दीर्घ-आयुः>Bs6 भव इति। अथ वा एतद् एव शोभनम्। कुतः--- धर्मः हि यत्नैः पुरुषेण साध्यः <<भुजङ्ग-जिह्वा>T6{2}-चपला>K5 <नृप{3}-श्रियः>T6। तस्मात् <<प्रजा{3}-पालन^मात्र>T6-बुद्ध्या>T6 हतेषु देहेषु गुणाः धरन्ते ।। 17 ।। भगवन्, किम् इच्छसि। किम् अहम् ददामि। शक्रः--@महत्तरं भिक्ख याचेमि।@ [महत्तराम् भिक्षाम् याचे।] कर्णः---महत्तराम् भिक्षाम् भवते प्रदास्ये। श्रूयन्ताम् <अस्मद्-विभवाः>T6। <<<गुण^वत्-अमृत^कल्प>K3-<क्षीर-धारा>T6>K1-अभिवर्षि>U <द्विज{3}-वर>T7 रुचितम् ते <<तृप्त-वत्स>K1{3}-अनुयात्रम्>T3। तरुणम् अधिकम् <अर्थि{3}-प्रार्थनीयम्>T3 पवित्रम्। <विहित-<कनक-शृङ्गम्>T6>K1 <गो{3}-सहस्रम्>T6 ददामि ।। 18 ।। शक्रः---@गोसहस्सं त्ति। मुहुत्तअं खिरं पिबामि। णेच्छामि कण्ण! णेच्छामि।@ [<गो{3}-सहस्रम्>T6 इति। मुहूर्तकम् क्षीरम् पिबामि। न इच्छामि कर्ण! न इच्छामि।] कर्णः---किम् न इच्छति भवान्। इदम् अपि श्रूयताम्। <<रवि-तुरग>T6{3}-समानम्>T6 साधनम् <राज-लक्ष्म्याः>T6 <<सकल-<नृ{3}-पति>U>K1{3}-मान्यम्>T6 <<मान्य{3}-काम्बोज>K1-जातम्>T7। <सु-गुणम्>Bs6 <अनिल-वेगम्>BvU <युद्ध-दृष्ट-अपदानम्>Bb सपदि <बहु-सहस्रम्>K1 वाजिनाम् ते ददामि ।। 19 ।। शक्रः---@अस्स त्ति। मुहुत्तअं आलुहामि। णेच्छामि कण्ण! णेच्छामि।@ [अश्वः इति। मुहूर्तकम् आरोहामि। न इच्छामि कर्ण! न इच्छामि।] कर्णः---किम् न इच्छति भगवन्। अन्यत् अपि श्रूयताम्। <मद-सरित-कपोलम्>Bb <षट्-पदैः>Bs6 सेव्यमानम् <गिरि{3}-वर>T7{3}-निचय>T6-आभम्>BvU <मेघ-<गम्भीर-घोषम्>K1>BvU। <सित-<नख{3}-दशनानाम्>Ds>Bs6 वारणानाम् <न-एकम्>Tn <<रिपु{3}-समर>T6-विमर्दम्>U वृन्दम् एतद् ददामि ।। 20 ।। शक्रः---@गअ त्ति। मुहुत्तअं आलुहामि। णेच्छामि कण्ण! णेच्छामि।@ [गजः इति। मुहूर्तकम् आरोहामि। न इच्छामि कर्ण! न इच्छामि।] कर्णः---किम् न इच्छति भवान्। अन्यत् अपि श्रूयताम्। <न-पर्याप्तम्>Tn कनकम् ददामि। शक्रः---@गह्णिअ गच्छामि। (किञ्चित् गत्वा) णेच्छामि कण्ण! णेच्चामि।@ [गृहीत्वा गच्छामि। न इच्छामि। कर्ण! न इच्छामि।] कर्णः---तेन हि जित्वा पृथिवीम् ददामि। शक्रः---@पुहुवीए किं परिस्सम्।@ [पृथिव्या किम् करिष्यामि।] कर्णः---तेन हि <अग्निष्टोम-फलम्>T6 ददामि। शक्रः---@अग्गिट्ठोमफलेण किं कय्यं।@ [<अग्निष्टोम-फलेन>T6 किम् कार्यम्।] कर्णः---तेन हि <अस्मद्-शिरः>T6 ददामि। शक्रः---@अविहा अविहा।@ [अविहा अविहा।] कर्णः---न भेतव्यम् न भेतव्यम्। प्रसीदतु भवान्। अन्यत् अपि श्रूयताम्। अङ्गैः सह एव जनितम् मम <देह-रक्षा>T6 <देव{3}-असुरैः>Di अपि न भेद्यम् इदम् सहस्रैः। देयम् तथा अपि कवचम् सह कुण्डलाभ्याम्। प्रीत्या मया भगवते रुचितम् यदि स्यात् ।। 21 ।। शक्रः---(<स-हर्षम्>BvS।) @देदु, देदु।@ [ददातु, ददातु।] कर्णः---(<आत्मन्-गतम्>T7) एषः एव अस्य कामः। किम् नु खलु <<न-एक>Tn-<कपट-बुद्धेः>K1>Bs6 कृष्णस्य उपायः। सः अपि भवतु। धिक् <न-युक्तम्>Tn अनुशोचितुम्। न अस्ति संशयः। (प्रकाशम्) गृह्यताम्। शल्यः---अङ्गराज! न दातव्यम् न दातव्यम्। कर्णः---शल्यराज! <अलम्-अलम्>d वारयितुम्। पश्य शिक्षा क्षयम् गच्छति <काल-पर्ययात्>T6 <<सु-बद्ध>Tp{3}-मूलाः>Bs6 निपतन्ति <पाद-पाः>U। जलम् <<जल-स्थान>T6-गतम्>T2 च शुष्यति हुतम् च दत्तम् च तथा एव तिष्ठति ।। 22 ।। तस्मात् गृह्यताम्। (निकृत्य ददाति।) शक्रः---(गृहीत्वा <आत्मन्-गतम्>T7।) हन्त गृहीते एते। पूर्वम् एव(अहम्)<<अर्जुन-विजय>T6-अर्थम्>T4 <सर्व{3}-देवैः>K1 यत् समर्थितम् तत् इदानीम् मया अनुष्ठितम्। तस्मात् अहम् अपि ऐरावतम् आरुह्य <अर्जुन-कर्णयोः>Di <द्वन्द्व-युद्धम्>K1 पश्यामि। (निष्क्रान्तः।) शल्यः---भो अड्गराज! वञ्चितः खलु भवान्। कर्णः--- केन। शल्यः---शक्रेण। कर्णः---न खलु। शक्रः खलु मया वञ्चितः। कुतः <<<<न-एक>Tn{3}-यज्ञ>K1-आहुति>T6{3}-तर्पितः>T3 द्विजैः किरीटिमान् <<दानव{3}-सङ्घ>T6-मर्दनः>U। <<<सुर{3}-द्विप>T6-आस्फालन>T6-<कर्कश-अड्गुलिः>K1>Bv मया <कृत-अर्थः>Bs3 खलु पाकशासनः ।। 23 ।। (प्रविश्य <ब्राह्मण-रूपेण>T6) देवदूतः---भोः कर्ण! <<कवच-कुण्डल>Ds-ग्रहणात्>T6 <जनित-पश्चात्तापेन>K1 पुरन्दरेण अनुगृहीतः असि। पाण्डवेषु <<<एक-पुरुष>K1-वध>T6-अर्थम्>T4 <न-मोघम्>Tn अस्त्रम् विमला नाम शक्तिः इयम् प्रतिगृह्यताम्। कर्णः---धिक्, दत्तस्य न प्रतिगृह्णामि। देवदूतः---ननु <ब्राह्मण-वचनात्>T6 गृह्यताम्। कर्णः---<ब्राह्मण-वचनम्>T6 इति। न मया <अतिक्रान्त-पूर्वम्>S। कदा लभेय। देवदूतः---यदा स्मरसि तदा लभस्व। कर्णः---बाढम्। अनुगृहीतः अस्मि। प्रतिनिवर्तताम् भवान्। देवदूतः---बाढम्। (निष्क्रान्तः।) कर्णः---शल्यराज! यावत् रथम् आरोहावः। शल्यः---बाढम्। (<रथ-आरोहणम्>T6 नाटयतः) कर्णः---अये शब्दः इव श्रूयते। किम् नु खलु इदम् <शङ्ख-ध्वनिः>T6 <<<प्रलय-सागर>T6-घोष>T6-तुल्यः>T3 कृष्णस्य वा न तु भवेत् सः तु फाल्गुनस्य। नूनम् <<युधिष्ठिर-पराजय>T6-<कोपित-आत्मा>K1>Bv पार्थः करिष्यति <यथा-बलम्>A1 अद्य युद्धम् ।। 24 ।। शल्यराज! यत्र असौ अर्जुनः तत्र एव चोद्यताम् मम रथः। शल्यः---बाढम्। (भरतवाक्यम्)? सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा। राजा <राज-गुण>T6{3}-उपेतः>T3 भूमिम् एकः प्रशास्तु नः ।। 25 ।। (निष्क्रान्तौ।) ।। <कर्ण-भारम्>T6 अवसितम् ।।