<दूत-वाक्यम्>T6 नाटकीयभूमिका काञ्युकीयः - दुर्योधनभृत्यः दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः वासुदेवः - श्रीकृष्णः सुदर्शनः - श्रीकृष्णचक्रायुधाभिमानिदेवः धृतराष्ट्रः - पाण्डोः ज्येष्ठभ्राता <दूत-वाक्यम्>T6 (<नान्दी-अन्ते>T6 ततः प्रविशति सूत्रधारः।) सूत्रधारः--- पादः पायात् <उप-इन्द्रस्य>Tp <<सर्व{3}-लोक>K1{3}-उत्सवः>T6 सः वः। व्याविद्धः नमुचिः येन <तनु-ताम्र-नखेन>Bb खे ।। 1 ।। एवम् <आर्य-मिश्रान्>K1 विज्ञापयामि। अये किम् नु खलु मयि <विज्ञापन-व्यग्रे>T3 शब्दः इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) भोः भोः <प्रतिहार-अधिकृताः>T7! <महत्-राजः>K1 दुर्योधनः समाज्ञापयति। सूत्रधारः---भवतु, विज्ञातम्। उत्पन्ने धार्तराष्ट्राणाम् विरोधे पाण्डवैः सह। <मन्त्र-शालाम्>T6 रचयति भृत्यः <दुर्योधन-आज्ञया>T6 ।। 2 ।। (निष्क्रान्तः।) ।। इति स्थापना ।। (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः---भोः भोः <प्रतिहार-अधिकृताः>T7! <महत्-राजः>K1 दुर्योधनः समाज्ञापयति--- अद्य <सर्व{3}-पार्थिवैः>K1 सह मन्त्रयितुम् इच्छामि। तत् आहूयन्ताम् सर्वे राजानः इति। (परिक्रम्य अवलोक्य) अये अयम् <महत्-राजः>K1 दुर्योधनः इतः एव अभिवर्तते। यः एषः, श्यामः युवा <<<सित-दुकूल>K1-कृत>T3-उत्तरीयः>Bs3 <<सत्-छत्र>K1-<चामर-वरः>K2>Bs7 <रचित-<अङ्ग-रागः>T6>Bs3। श्रीमान् <<<विभूषण-मणि>T6{3}-द्युति>T6{3}-रञ्जित{3}-अङ्गः>Bb <नक्षत्र{3}-मध्यः>T6 इव <पर्वन्-गतः>T7 <शश-अङ्कः>Bs6 ।। 3 ।। (ततः प्रविशति <यथा-निर्दिष्ट>A1^अः दुर्योधनः।) दुर्योधनः - <उद्धूत-रोषम्>Bs3 इव मे हृदयम् <स-हर्षम्>BvS प्राप्तम् <रण-उत्सवम्>T6 इमम् सहसा विचिन्त्य। इच्छामि <पाण्डव{3}-बले>T6 <वर{3}-वारणानाम्>K1 <उत्कृत्त{3}-<दन्त-मुसलानि>K5>Bs7 मुखानि कर्तुम् ।। 4 ।। काञ्चुकीयः---जयतु <महत्-राजः>K1। <<महत्-राज>K1-शासनात्>T6 समानीतम् <<सर्व{3}-राज>K1{3}-मण्डलम्>T6। दुर्योधनः--- सम्यक् कृतम्। प्रविश त्वम् अवरोधनम्। काञ्चुकीयः--- यत् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः) दुर्योधनः--- आर्यौ <वैकर्ण-वर्षदेवौ>Di! उच्यताम्---अस्ति मम <<<<एक-दश>Di-अक्षौहिणी>K1-बल>T6{3}-समुदयः>T6। अस्य कः सेनापतिः भवितुम् अर्हति। <किम्-किम्>d आहतुः भवन्तौ महान् खलु अयम् अर्थः। मन्त्रयित्वा वक्तव्यम् इति। सदृशम् एतत्। तत् आगम्यताम् <मन्त्र-शालाम्>T6 एव प्रविशामः। आचार्य! अभिवादये। प्रविशतु भवान् <मन्त्र-शालाम्>T6। पितामह! अभिवादये। प्रविशतु भवान् <मन्त्र-शालाम्>T6। मातुल! अभिवादये। प्रविशतु भवान् <मन्त्र-शालाम्>T6। आर्यौ <वैकर्ण-वर्षदेवौ>Di! प्रविशताम् भवन्तौ। भोः भोः <सर्व{3}-क्षत्रियाः>K1! स्वैरम् प्रविशन्तु भवन्तः। वयस्य! कर्ण! प्रविशामः तावत्। (प्रविश्य) आचार्य! एतत् <कूर्म-आसनम्>Km, आस्यताम्। पितामह! <सिंह-आसनम्>Km, आस्यताम्,। मातुल! एतत् <चर्मन्-आसनम्>T6, आस्यताम्। आर्यौ <वैकर्ण-वर्षदेवौ>Di! आसाताम् भवन्तौ। भोः भोः <सर्व{3}-क्षत्रियाः>K1! स्वैरम् आसताम् भवन्तः। किम् इति <महत्-राजः>K1 न आस्ते इति। अहो <सेवा-धर्मः>T6! ननु अयम् अहम् आसे। वयस्य कर्ण! त्वम् अपि आस्स्व। (उपविश्य) आर्यौ <वैकर्ण-वर्षदेवौ>Di! उच्यताम्---अस्ति मम <<<<एक-दश>Di-अक्षौहिणी>K1-बल>K1{3}-समुदयः>T6। अस्य कः सेनापतिः भवितुम् अर्हति इति। किम् आहतुः भवन्तौ- अत्रभवान् <गान्धार-राजः>K1 वक्ष्यति इति। भवतु, मातुलेन अभिधीयताम्। किम् आह मातुलः--- अत्रभवति गाङ्गेये स्थिते कः अन्यः सेनापतिः भवितुम् अर्हति इति। सम्यक् आह मातुलः। भवतु भवतु पितामहः एव भवतु। वयम् अपि एतत् अभिलषामः। <<सेना{3}-निनाद>T6-<पटह{3}-स्वन>T6-<शङ्ख{3}-नादैः>T6>Di <<<<चण्ड-अनिल>K1-आहत>T3-<महत्-उदधि>K1>K1-नाद>T6^कल्पैः। <गाङ्गेय-मूर्ध्नि>T6 पतितैः <अभिषेक-तोयैः>T6 सार्धम् पतन्तु हृदयानि <नर{3}-अधिपानाम्>T7 ।। 5 ।। (प्रविश्य) काञ्चुकीयः---जयतु <महत्-राजः>K1। एषः खलु <पाण्डव{3}-स्कन्धावारात्>T6 दौत्येन आगतः <पुरुष{3}-उत्तमः>T7 नारायणः। दुर्योधनः---मा तावत् भोः बादरायण! <किम्-किम्>d <कंस-भृत्यः>T6 दामोदरः तव <पुरुष{3}-उत्तमः>T7। सः गोपालकः तव <पुरुष{3}-उत्तमः>T7। <<बार्हद्रथ-अपहृत>T3{3}-<विषय-कीर्ति-भोगः>Di>Bs6 तव <पुरुष{3}-उत्तमः>T7। अहो <पार्थिव{3}-आसन्नम्>T6 आश्रितस्य <भृत्य{3}-जनस्य>K1 समुदाचारः। <स-गर्वम्>BvS खलु अस्य वचनम्। आः अपध्वंस। काञ्चुकीयः---प्रसीदतु <महत्-राजः>K1। सम्भ्रमेण समुदाचारः विस्मृतः। (पादयोः पतति।) दुर्योधनः---संभ्रमः इति। आः मनुष्याणाम् अस्ति एव संभ्रमः। उत्तिष्ठ उत्तिष्ठ। काञ्चुकीयः---अनुगृहीतः अस्मि। दुर्योधनः---इदानीम् प्रसन्नः अस्मि। कः एषः दूतः प्राप्तः। काञ्चुकीयः---दूतः प्राप्तः केशवः। दुर्योधनः---केशवः इति। एवम् एष्टव्यम्। अयम् एव समुदाचारः। भोः भोः राजानः! दौत्येन आगतस्य केशवस्य किम् युक्तम्। किम् आहुः भवन्तः <अर्घ्य-प्रदानेन>T6 पूजयितव्यः केशवः इति। न मे रोचते। ग्रहणम् अस्य अत्र हितम् पश्यामि। ग्रहणम् उपगते तु वासुभद्रे <हृत{3}-नयनाः>Bs6 इव पाण्डवाः भवेयुः! <<गति-मति>Di-रहितेषु>T3 पाण्डवेषु क्षितिः अखिला अपि भवेत् मम <अ-सपत्ना>Bsmn ।। 6 ।। अपि च यः अत्र केशवस्य प्रत्युत्थास्यति, सः मया <<<द्वि-दश>Di-सुवर्ण>K1-भारेण>T6 दण्ड्यः। तत् <न-प्रमत्ताः>Tn भवन्तु भवन्तः। कः नु खलु मम <न-प्रत्युत्थानस्य>Tn उपायः। हन्त दृष्टः उपायः। बादरायण! आनीयताम् सः चित्रपटः ननु, यत्र <<द्रौपदी-<केश-अम्बर>Di>T6-अवकर्षणम्>T6 आलिखितम्। (अपवार्य) तस्मिन् दृष्टिविन्यासम् कुर्वन् न उत्थास्यामि केशवस्य। काञ्चुकीयः---यत् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविश्य) जयतु <महत्-राजः>K1। अयम् सः चित्रपटः। दुर्योधनः---मम अग्रतः प्रसारय। काञ्चुकीयः---यत् आज्ञापयति <महत्-राजः>K1। (प्रसारयति।) दुर्योधनः---अहो दर्शनीयः अयम् चित्रपटः। एषः दुःशासनः द्रौपदीम् <केश-हस्ते>Di गृहीतवान्। एषा खलु द्रौपदी, <दुःशासन-परामृष्टा>T3 <सम्भ्रम-उत्फुल्ल{2}-लोचना>Bb। <<राहु-वक्त्र>T6-अन्तरगता>T6 <चन्द्र-लेखा>T6 इव शोभते ।। 7 ।। एषः <दुर्-आत्मा>Bvp भीमः <<सर्व{3}-राज>K1-<सम्-अक्षम्>A1>T6 अवमानिताम् द्रौपदीम् दृष्ट्वा <प्रवृद्ध-अमर्षः>Bs6 <सभा-स्तम्भम्>T6 तुलयति। एषः युधिष्ठिरः, <<सत्य-धर्म-घृण>Di-युक्तः>T3 <<द्यूत-विभ्रष्ट>T3-चेतनः>Bs6। करोति <अपाङ्ग-विक्षेपैः>T3 <शान्त-अमर्षम्>Bs6 <वृक-उदरम्>BvU ।। 8 ।। एषः इदानीम् अर्जुनः, <रोष-आकुल-अक्षः>Bb <स्फुरित-अधरोष्ठः>Bs3 तृणाय मत्वा <रिपु{3}-मण्डलम्>T6 तत्। उत्सादयिष्यन् इव <सर्व-राज्ञः>K1 शनैः समाकर्षति <गाण्डिव-ज्याम्>T6 ।। 9 ।। एषः युधिष्ठिरः अर्जुनम् निवारयति। एतौ <नकुल-सहदेवौ>Di, <कृत-परिकरबन्धौ>Bs3 <<चर्मन्-निस्त्रिंश>Di-हस्तौ>Bv <परुषित-<मुख-रागौ>T6>Bs6 <स्पष्ट-दष्ट-अधरोष्ठौ>Bb। <विगत-<मरण-शङ्कौ>T6>Bs6 सत्वरम् भ्रातरम् मे हरिम् इव <मृग-पोतौ>Di तेजसा अभिप्रयातौ ।। 10 ।। एषः युधिष्ठिरः कुमारौ उपेत्य निवारयति-- नीचः अहम् एव <विपरीत-मतिः>Bs6 कथम् वा रोषम् परित्यजतम् अद्य <<नय-अनय>Di-ज्ञौ>U। <द्यूत-अधिकारम्>T6 अवमानम् <न-मृष्यमाणाः>Tn <सत्त्व-अधिकेषु>T3 <वचनीय-पराक्रमाः>Bs6 स्युः ।। 11 ।। इति। एषः <गान्धार-राजः>K1, अक्षान् क्षिपन् सः कितवः प्रहसन् <स-गर्वम्>BvS सङ्कोचयन् इव मुदम् द्विषताम् <स्व-कीर्त्त्या>T6। <स्वैर-आसनः>Bs6 <<द्रुपद-राज>T6-सुताम्>T6 रुदन्तीम् काक्षेण पश्यति लिखति अभिखम् <नय-ज्ञः>U ।। 12 ।। एतौ <आचार्य-पितामहौ>Di ताम् दृष्ट्वा लज्जायमानौ <<पट-अन्त>T6-अन्तर्हित-मुखौ>Bb स्थितौ। अहो अस्य <वर्ण-आढ्यता>T6। अहो <भाव-उपपन्नता>T6। अहो <युक्त-लेखता>Bs7। <सु-व्यक्तम्>Tp आलिखितः अयम् चित्रपटः। प्रीतः अस्मि। कः अत्र। काञ्चुकीयः---जयतु <महत्-राजः>K1। दुर्योधनः---बादरायण! आनीयताम् सः <<<विहग-वाहन>Tm^मात्र-विस्मितः>T3 दूतः। काञ्चुकीयः---यत् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः) दुर्योधनः---वयस्य कर्ण! प्राप्तः किल अद्य वचनात् इह पाण्डवानाम् दौत्येन भृत्यः इव <कृष्ण-मतिः>Bs6 सः कृष्णः। श्रोतुम् सखे! त्वम् अपि सज्जय कर्ण! कर्णौ <नारी-मृदूनि>K4 वचनानि युधिष्ठिरस्य ।। 13 ।। (ततः प्रविशति वासुदेवः काञ्चुकीयः च) वासुदेवः---अद्य खलु <धर्मराज-वचनात्>T6 <धनञ्जय-<अकृत्रिम-मित्र>K1>T6^तया च <आहव-दर्पम्>Bv <न-<उक्त-ग्राहिणम्>T6>Tn सुयोधनम् प्रति मया अपि <<न-उचित>Tn-<दौत्य-समयः>T6>K1 अनुष्ठितः। अद्य च, <<कृष्णा-पराभव>T6-भुवा>T5 <<<<<<रिपु{3}-वाहिनी>T6{3}-इभ>T6{3}-कुम्भस्थली>T6{3}-दलन>T6-<तीक्ष्ण-गदा>K1>T4-धरस्य>U। भीमस्य <कोप-शिखिना>K6 युधि <<पार्थ-पत्त्रि>T6-<चण्ड-अनिलैः>K1>K6 च <<कुरु-वंश>T6-वनम्>T6 <वि-नष्टम्>Tp ।। 14 ।। इदम् <सुयोधन-शिबिरम्>T6। इह हि, आवासाः पार्थिवानाम् <<सुर{3}-पुर>T6{3}-सदृशाः>T3 <स्वच्छन्द-विहिताः>T3 विस्तीर्णाः <शस्त्र{3}-शालाः>T6 <बहुविध-करणैः>K1 शस्त्रैः उपचिताः ।। हेषन्ते <मन्दुर-स्थाः>U <<तुरग{3}-वर>T7{3}-घटाः>T6 बृंहन्ति करिणः ऐश्वर्यम् स्फीतम् एतत् <<स्व-जन>T6-परिभवात्>T6 <आसन्न-विलयम्>Bs6 ।। 15 ।। भोः ! <दुष्ट-वादी>U <गुण-द्वेषी>U शठः <<स्व-जन>T6{3}-<निर्-दयः>Bsp>T7। सुयोधनः हि माम् दृष्ट्वा न एव कार्यम् करिष्यति ।। 16 ।। भोः बादरायण! किम् प्रवेष्टव्यम् । काञ्चुकीयः---अथ किम् अथ किम्। प्रवेष्टुम् अर्हति पद्मनाभः। वासुदेवः---(प्रविश्य) कथम् कथम् माम् दृष्ट्वा संभ्रान्ताः <सर्व{3}-क्षत्रियाः>K1। <अलम्-अलम्>d संभ्रमेण। स्वैरम् आसताम् भवन्तः। दुर्योधनः---<कथम्-कथम्>d केशवम् दृष्ट्वा संभ्रान्ताः <सर्व{3}-क्षत्रियाः>K1। <अलम्-अलम्>d संभ्रमेण। स्मरणीयः पूर्वम् आश्रावितः दण्डः। ननु अहम् आज्ञप्ता। वासुदेवः---भोः सुयोधन! किम् आस्से। दुर्योधनः---(आसनात् पतित्वा <आत्मन्-गतम्>T7) सुव्यक्तम् प्राप्तः एव केशवः। उत्साहेन मतिम् कृत्वा अपि आसीनः अस्मि समाहितः। केशवस्य प्रभावेण चलितः अस्मि आसनात् अहम् ।। 17 ।। अहो <बहु-मायः>Bs6 अयम् दूतः। (प्रकाशम्) भोः दूत! एतत् आसनम् आस्यताम्। वासुदेवः---आचार्य! आस्यताम्। <गाङ्गेय-प्रमुखाः>Bs6 राजानः! स्वैरम् आसताम् भवन्तः। वयम् अपि उपविशामः। (उपविश्य) अहो दर्शनीयः अयम् चित्रपटः। मा तावत्। <<द्रौपदी-केश>T6{3}-धर्षणम्>T6 अत्र आलिखितम्। अहो नु खलु, सुयोधनः अयम् <<स्व-जन>T6{3}-अवमानम्>T6 पराक्रमम् पश्यति बालिशत्वात्। कः नाम लोके स्वयम् <आत्मन्-दोषम्>T6 उद्घाटयेत् <नष्ट-घृणः>Bs6 सभासु ।। 18 ।। आः अपनीयताम् एषः चित्रपटः। दुर्योधनः---बादरायण! अपनीयताम् किल चित्रपटः। काञ्चुकीयः---यत् आज्ञापयति <महत्-राजः>K1। (अपनयति।) दुर्योधनः---भोः दूत! <धर्म-<आत्मन्-जः>U>T6 <वायु-सुतः>T6 च भीमः भ्राता अर्जुनः मे <<<त्रि-दश>Bvs{3}-इन्द्र>T6-सूनुः>T6। यमौ च तौ <अश्वि-सुतौ>T6 विनीतौ सर्वे <स-भृत्याः>BvS <कुशल-उपपन्नाः>T3 ।। 19 ।। वासुदेवः---सदृशम् एतत् <गान्धारी-पुत्रस्य>T6। अथ किम् अथ किम्। कुशलिनः सर्वे। भवतः राज्ये शरीरे <बाह्य-अभ्यन्तरे>Di च कुशलम् अनामयम् च पृष्ट्वा विज्ञापयन्ति <युधिष्ठिर-आदयः>Bs6 पाण्डवाः--- अनुभूतम् महत् दुःखम् संपूर्णः समयः सः च। अस्माकम् अपि धर्म्यम् यत् दायाद्यम् तत् विभज्यताम् ।। 20 ।। इति। दूर्योधनः---<कथम्-कथम्>d दायाद्यम् इति। वने पितृव्यः <मृगया-प्रसङ्गतः>T6 <कृत-अपराधः>Bs3 <मुनि-शापम्>T6 आप्तवान्। तदा प्रभृति एव सः <दार-निस्पृहः>T7 <पर-<आत्मन्-जानाम्>U>T6 पितृताम् कथम् व्रजेत् ।। 21 ।। वासुदेवः---<पुरा-विदम्>U भवन्तम् पृच्छामि। विचित्रवीर्यः विषयी विपत्तिम् क्षयेण यातः पुनः अम्बिकायाम्। व्यासेन जातः धृतराष्ट्रः एषः लभेत राज्यम् जनकः कथम् ते ।। 22 ।। मा मा भवान् एवम् <<परस्पर{2}-विरोध>T6-विवर्धनेन>T6 शीघ्रम् भवेत् <कुरु-कुलम्>T6 नृप! <नाम-शेषम्>T3। तत् कर्तुम् अर्हति भवान् <अप-कृष्य>Tg रोषम् यत् त्वाम् <युधिष्ठिर-मुखाः>Bs6 प्रणयात् ब्रुवन्ति ।। 23 ।। दुर्योधनः---भोः दूत! न जानाति भवान् <राज्य-व्यवहारम्>T6। राज्यम् नाम <नृप-<आत्मन्-जैः>U>T6 <स-हृदयैः>Bs6 जित्वा रिपून् भुज्यते तत् लोके न तु याच्यते न तु पुनः दीनाय वा दीयते। काङ्क्षा चेत् <नृ{3}-पति>T6^त्वम् आप्तुम् <न-चिरात्>Tn कुर्वन्तु ते साहसम् स्वैरम् वा प्रविशन्तु <शान्त-मतिभिः>Bs6 जुष्टम् शमाय आश्रमम् ।। 24 ।। वासुदेवः---भोः सुयोधन! अलम् <बन्धु-जने>K1 परुषम् अभिधातुम्। <<पुण्य-सञ्चय>T6-सम्प्राप्ताम्>T3 <अधि-गम्य>Tg <नृप-श्रियम्>T6। वञ्चयेत् यः <सुहृद्-बन्धून्>Di सः भवेत् <विफल-श्रमः>K1 ।। 25 ।। दुर्योधनः - स्यालम् तव गुरोः भूपम् कंसम् प्रति न ते दया। कथम् अस्माकम् एवम् स्यात् तेषु <नित्य-अपकारिषु>Bs6 ।। 26 ।। वासुदेवः---अलम् तत् <अस्मद्-दोषतः>T6 ज्ञातुम्। कृत्वा <<पुत्र{3}-वियोग>T6-आर्ताम्>T3 बहुशः जननीम् मम। वृद्धम् <स्व-पितरम्>T6 बद्ध्वा हतः अयम् मृत्युना स्वयम् ।। 27 ।। दुर्योधनः---सर्वथा वञ्चितः त्वया कंसः। अलम् <आत्मन्-स्तवेन>T6। न शौर्यम् एतत्। पश्य, <<<जामातृ-नाश>T6-व्यसन>T6-अभितप्ते>T3 <रोष-अभिभूते>T3 <मगध{3}-ईश्वरे>T6 अथ। पलायमानस्य <भय-आतुरस्य>T3 शौर्यम् तत् एतत् क्व गतम् तव आसीत् ।। 28 ।। वासुदेवः---भोः सुयोधन! <<देश-काल-अवस्था>Di-अपेक्षि>U खलु शौर्यम् <नय-अनुगामिनाम्>U। इह तिष्ठतु तावत् <अस्मद्-गतः>T2 परिहासः। <स्व-कार्यम्>T6 अनुष्ठीयताम्। कर्तव्यः भ्रातृषु स्नेहः विस्मर्तव्याः <गुण-इतराः>T5। सम्बन्धः बन्धुभिः श्रेयान् लोकयोः उभयोः अपि ।। 29 ।। दुर्योधनः--- <देव-<आत्मन्-जैः>U>T6 मनुष्याणाम् कथम् वा बन्धुता भवेत्। <पिष्ट-पेषणम्>T6 एतावत् पर्याप्तम् छिद्यताम् कथा ।। 30 ।। वासुदेवः---(<आत्मन्-गतम्>T7) प्रसाद्यमानः साम्ना अयम् न स्वभावम् विमुञ्चति। हन्त संक्षोभयामि एनम् वचोभिः <परुष-अक्षरैः>K1 ।। 31 ।। (प्रकाशम्) भोः सुयोधन! किम् न जानीषे अर्जुनस्य <बल-पराक्रमम्>Ds। दुर्योधनः---न जाने। वासुदेवः---भोः! श्रूयताम्, कैरातम् वपुः आस्थितः <पशु{3}-पतिः>T6 युद्धेन सन्तोषितः वह्नेः खाण्डवम् अश्नतः सुमहती वृष्टिः शरैः छादिता। <<<देव{3}-इन्द्र>T6-आर्ति>T6-कराः>U निवातकवचाः नीताः क्षयम् लीलया ननु एकेन तदा <विराट-नगरे>T6 <भीष्म-आदयः>Bs6 निर्जिताः ।। 32 ।। अपि च, तव अपि <प्रति-अक्षम्>A1 अपरम् कथयामि। ननु त्वम् चित्रसेनेन नीयमानः <नभः-तलम्>T6। विक्रोशन् <घोष-यात्रायाम्>T6 फल्गुनेन एव मोक्षितः ।। 33 ।। किम् बहुना, दातुम् अर्हसि <अस्मद्-वाक्यात्>T6 <राज्य-आर्धम्>T6 <धृतराष्ट्र-ज>U!। अन्यथा <सागर-अन्ताम्>Bs6 गाम् हरिष्यन्ति हि पाण्डवाः ।। 34 ।। दुर्योधनः---<कथम्-कथम्>d। हरिष्यन्ति हि पाण्डवाः। प्रहरति यदि युद्धे मारुतः <भीम-रूप>T6^इ प्रहरति यदि साक्षात् <पार्थ-रूपेण>T6 शक्रः। <<परुष-वचन>K1-दक्ष>T7! <युष्मद्-वचोभिः>T6 न दास्ये तृणम् अपि <पितृ-भुक्ते>T3 <वीर्य-गुप्ते>T3 <स्व-राज्ये>T6 ।। 35 ।। वासुदेवः---भोः <<<कुरु{3}-कुल>T6-कलङ्क>T6-भूत>T2! <<अ-यशः>Tn-लुब्ध>T7! वयम् किल <<तृण-अन्तर>Bs6-अभिभाषकाः>K1। दुर्योधनः---भोः <गो-पालक>U! <<तृण-अन्तर>Bs6-अभिभाष्यः>K1 भवान्। <न-वध्याम्>Tn प्रमदाम् हत्वा हयम् <गो-वृषम्>K1 एव च। मल्लान् अपि <सु-<निर्-लज्जः>Bsp>Tp वक्तुम् इच्छसि साधुभिः ।। 36 ।। वासुदेवः---भोः सुयोधन! ननु क्षिपसि माम्। दुर्योधनः---आः, <न-भाष्यः>Tn त्वम्। अहम् <अवधृत-<पाण्डर-आतपत्रः>K1>Bs3 <<<<<द्विज{3}-वर>T6-हस्त>T6{3}-धृत>T3-अम्बु>K1{3}-सिक्त-मूर्धा>Bb। <<अवनत-<नृप{3}-मण्डल>T6>K1-अनुयात्रैः>T6 सह कथयामि <भवत्-विधैः>T6 न भाषे ।। 37 ।। वासुदेवः---न व्याहरति किल माम् सुयोधनः। भोः! शठ! <बान्धव-<निस्-स्नेह>Bsp>T7! काक! केकर! पिङ्गल!। <युष्मद्-अर्थात्>T6 <कुरु-वंशः>T6 अयम् <न-चिरात्>Tn नाशम् एष्यति ।। 38 ।। भोः भोः राजानः ! गच्छामः तावत्। दुर्योधनः---कथम् यास्यति किल केशवः। दुःशासन! दुर्मर्षण! दुर्मुख! दुर्बुद्धे! दुष्टेश्वर! <दूत{3}-समुदाचारम्>T6 अतिक्रान्तः केशवः बध्यताम्। कथम् अशक्ताः। दुःशासन ! न समर्थः खलु असि। <<करि-तुरग>Ds{3}-निहन्ता>U <कंस-हन्ता>U सः कृष्णः <<<पशु{3}-प>U-कुल>T6-निवासात्>T7 <आनुजीव्य{3}-<न-अभिज्ञः>Tn>T6। <हृत{2}-<भुज{2}-<बल-वीर्यः>Di>T6>Bs3 पार्थिवानाम् समक्षम् <<स्व-वचन>T6{3}-कृत>T3-दोषः>Bs6 बध्यताम् एषः शीघ्रम् ।। 39 ।। अयम् <न-शक्तः>Tn। मातुल! बध्यताम् अयम् केशवः। कथम् पराङ्मुखः पतति। भवतु, अहम् एव पाशैः बध्नामि। (उपसर्पति।) वासुदेवः--- कथम् <बद्धु-कामः>Bs6 माम् किल सुयोधनः। भवतु, सुयोधनस्य सामर्थ्यम् पश्यामि। (विश्वरूपम् आस्थितः।) दुर्योधनः---भोः दूत! सृजसि यदि समन्तात् <देव{3}-मायाः>T6 <स्व-मायाः>T6 प्रहरसि यदि वा त्वम् दुर्निवारैः <सुर{3}-अस्त्रैः>T6। <हय-गज-वृषभाणाम्>Di पातनात् <जात-दर्पः>Bs6 <<<नर{3}-पति>T6{3}-गण>T6-मध्ये>T6 बध्यसे त्वम् मया अद्य ।। 40 ।। आः तिष्ठ इदानीम्। कथम् न दृष्टः केशवः। अयम् केशवः। अहो ह्रस्वत्वम् केशवस्य। आः तिष्ठ इदानीम्। कथम् न दृष्टः केशवः। अयम् केशवः। अहो दीर्घत्वम् केशवस्य। कथम् न दृष्टः केशवः। अयम् केशवः। सर्वत्र <मन्त्र-शालायाम्>T6 केशवाः भवन्ति। किम् इदानीम् करिष्ये। भवतु, दृष्टम्। भोः भोः राजानः ! एकेन एकः केशवः बध्यताम्। कथम् स्वयम् एव पाशैः बद्धाः पतन्ति राजानः। साधु भोः जम्भक! साधु! <<<<अस्मद्-कार्मुक>T6-उदर>T6-विनिःसृत>T5{3}-<बाण{3}-जालैः>T6>K1 <<<<विद्ध-क्षरत्>T3-<क्षत-ज>U>K1{3}-रञ्जित>T3-<सर्व-गात्रम्>K1>Bs6 पश्यन्तु <पाण्डु-तनयाः>T6 <शिबिर{3}-उपनीतम्>T3 त्वाम् <<बाष्प-रुद्ध>T3-नयनाः>Bs6 परिनिःश्वसन्तः ।। 41 ।। (निष्क्रान्तः) वासुदेवः---भवतु, पाण्डवानाम् कार्यम् अहम् एव साधयामि। भोः सुदर्शन! इतः तावत्। (ततः प्रविशति सुदर्शनः।) सुदर्शनः---एषः भोः। श्रुत्वा गिरम् भगवतः <विपुल-प्रसादात्>K1 निर्धावितः अस्मि <परिवारित-<<तोय-द>U{3}-ओघः>T6>Bs3। कस्मिन् खलु प्रकुपितः <<कमल-आयत>K1{2}-अक्षः>Bs6 कस्य अद्य मूर्धनि मया प्रविजृम्भितव्यम् ।। 42 ।। क्व नु खलु भगवान् नारायणः। <<अ-व्यक्त>Tn-आदिः>Bs6 <<अ-चिन्त्य>Tn-आत्मा>Bs6 <<लोक{3}-संरक्षण>T6-उद्यतः>T7। एकः <<न-एक>Tn-वपुः>Bs6 श्रीमान् <<द्विषत्{3}-बल>T6-निषूदनः>U ।। 43 ।। (विलोक्य) अये अयम् भगवान् <<हस्तिना-पुर>K1-द्वारे>T6 <दूत-समुदाचारेण>T6 उपस्थितः। कुतः खलु आपः, कुतः खलु आपः। भगवति आकाशगङ्गे! आपः तावत्। हन्त स्रवति। (आचम्य उपसृत्य) जयतु भगवान् नारायणः। (प्रणमति।) वासुदेवः---सुदर्शन! <<अ-प्रतिहत>Tn-पराक्रमः>Bs6 भव। सुदर्शनः---अनुगृहीतः अस्मि। वासुदेवः---दिष्ट्या भवान् <कर्म-काले>T6 प्राप्तः। सुदर्शनः---<कथम्-कथम्>d <कर्म-कालः>T6 इति। आज्ञापयतु भगवान् आज्ञापयतु। किम् <<मेरु-मन्दर>Di-कुलम्>T6 परिवर्तयामि संक्षोभयामि सकलम् <मकर{3}-आलयम्>T6 वा। <नक्षत्र{3}-वंशम्>T6 अखिलम् भुवि पातयामि न <न-शक्यम्>Tn अस्ति मम देव! तव प्रसादात् ।। 44 ।। वासुदेवः---भोः सुदर्शन! इतः तावत्। भोः सुयोधन! यदि <लवण-जलम्>T6 वा कन्दरम् वा गिरीणाम् <<ग्रह{3}-गण>T6-चरितम्>T6 वा <वायु-मार्गम्>T6 प्रयासि। मम <<<<भुज{2}-बल>T6-योग>T6-प्राप्त>T3-<संजात-वेगम्>K1>Bs6 भवतु चपल! चक्रम् <काल-चक्रम्>T6 तव अद्य ।। 45 ।। सुदर्शनः---भोः <सुयोधन-हतक>K1! (इति पुनः विचार्य) प्रसीदतु प्रसीदतु भगवान् नारायणः। <<मही-भार>T6-अपनयनम्>T6 कर्तुम् जातस्य भूतले। अस्मिन् एवम् गते देव! ननु स्यात् विफलः श्रमः ।। 46 ।। वासुदेवः---सुदर्शन! रोषात् समुदाचारः <न-अवेक्षितः>Tn। गम्यताम् <स्व-निलयम्>T6 एव। सुदर्शनः---यत् आज्ञापयति भगवान् नारायणः। <कथम्-कथम्>d <गो-पालकः>U इति। <<<त्रि-चरण>K1-अतिक्रान्त>T3-<त्रि-लोकः>Tds>Bs3 नारायणः खलु अत्रभवान्। शरणम् व्रजन्तु भवन्तः। यावत् गच्छामि। अये एतत् <<भगवत्-<आयुध-वरम्>K2>T6 शार्ङ्गम् प्राप्तम्। <तनु-मृदु-ललित-अङ्गम्>Bb <स्त्री-स्वभाव>T6{3}-उपपन्नम्>T3 <<<हरि-कर>T6-धृत>T3-मध्यम्>Bs6 <<शत्रु{3}-सङ्घ>T6{3}-<एक-कालः>K1>T6। <<कनक{3}-खचित>T3-पृष्ठम्>Bs6 भाति कृष्णस्य पार्श्वे <<नव-<सलिल-द>U>K1-पार्श्वे>T6 <चारु-<विद्युत्-लता>T6>K1 इव ।। 47 ।। भोः भोः! <प्रशान्त-रोषः>Bs6 भगवान् नारायणः। गम्यताम् <स्व-निलयम्>T6 इव। हन्त निवृत्तम्। यावत् गच्छामि। अये इयम् कौमोदकी प्राप्ता। <<मणि{3}-कनक>Di-विचित्रा>T3 <<चित्रा-माला>K1-उत्तरीया>Bs6 <<<<सुर{3}-रिपु>T6{3}-गण>T6{3}-गात्र>T6{3}-ध्वंसने>T6 <जात-तृष्णा>Bs6। <<<गिरि{3}-वर>T6-तट>T6-रूपा>Bsu <दुर्निवार-अतिवीर्या>Bs6 व्रजति नभसि शीघ्रम् <<मेघ{3}-वृन्द>T6-<अनु-यात्रा>A1>Bs6 ।। 48 ।। हे कौमोदकि! <प्रशान्त-रोषः>Bs6 भगवान् नारायणः। हन्त निवृत्ता। यावत् गच्छामि। अये अयम् पाञ्चजन्यः प्राप्तः। <<<पूर्ण-इन्दु>K1-कुन्द-<कुमुद-उदर>T6-हार>Di-गौरः>K4 <<<नारायण-आनन>T6-सरोज>K6-कृत-प्रसादः>Bb। यस्य स्वनम् <<<प्रलय-सागर>T6-घोष>T6-तुल्यम्>T3 गर्भाः निशम्य निपतन्ति <असुर-अङ्गनानाम्>T6 ।। 49 ।। हे पाञ्चजन्य! <प्रशान्त-रोषः>Bs6 भगवान्। गम्यताम्। हन्त निवृत्तः। अये <नन्दक-असिः>K1 प्राप्तः। <वनिता-विग्रहः>BvU युद्धे <<महत्-सुर>K1{3}-<भयम्-करः>U>T6। प्रयाति गगने शीघ्रम् <महत्-उल्का>K1 इव विभाति अयम् ।। 50 ।। हे नन्दक! <प्रशान्त-रोषः>Bs6 भगवान्। गम्यताम्। हन्त निवृत्तः। यावत् गच्छामि। अये एतानि <<भगवत्-<आयुध{3}-वराणि>T7>T6। सः अयम् खड्गः <खर-अंशोः>Bs6 <अपहसिता-तनुः>Bs6 स्वैः करैः नन्दकाख्यः सा इयम् कौमोदकी या <<<<सुर{3}-रिपु>T6-<कठिन{3}-उरःस्थल>K1>T6{3}-क्षोद>T6-दक्षा>T7। सा एषा <शार्ङ्ग-अभिधाना>Bs6 <<<प्रलय-घन>T6-रव>T6-<ज्या-रवा>T6>Bsu <चाप-रेखा>T6 सः अयम् <गम्भीर-घोषः>T6 <<शशि-कर>T6-विशदः>Bsu <शङ्ख-राट्>T6 पाञ्चजन्यः ।। 51 ।। हे शार्ङ्ग! कौमोदकि! पाञ्चजन्य! <दैत्य{3}-<अन्त-कृत्>U>T6 नन्दक! <शत्रु-वह्ने>T6!। <प्रशान्त-रोषः>Bs6 भगवान् मुरारिः <स्व-स्थानम्>T6 एव अत्र हि गच्छ तावत् ।। 52 ।। हन्त निवृत्ताः। यावत् गच्छामि। अये <अति-उद्धूतः>K1 वायुः। अतितपति आदित्यः। चलिताः पर्वताः। क्षुब्धाः सागराः। पतिताः वृक्षाः। भ्रान्ताः मेघाः। प्रलीनाः <वासुकि-प्रभृतयः>Bs6 <भुजङ्ग{3}-ईश्वराः>T6। किन्नु खलु इदम्। अये अयम् भगवतः वाहनः गरुडः प्राप्तः। <सुर{3}-असुराणाम्>Di <परिखेद-लब्धम्>T3 येन अमृतम् <<मातृ-विमोक्षण>T6-अर्थम्>T4। <न-छिन्नम्>Tn आसीत् द्विषतः मुरारेः त्वाम् उद्वहामि इति वरः अपि दत्तः ।। 53 ।। हे <काश्यप-<प्रिय-सुत>K1>T6! गरुड! <प्रशान्त-रोषः>Bs6 भगवान् <देव{3}-देव>T6{3}-ईशः>T6। गम्यताम् <स्व-निलयम्>T6 एव। हन्त निवृत्तः। यावत् गच्छामि। एते स्थिताः वियति <किन्नर-यक्ष-सिद्धाः>Di देवाः च <संभ्रम-<चलन्-मुकुट>K1-<उत्तम-अङ्गाः>K1>Bb। रुष्टे अच्युते <विगत-<कान्ति-गुणाः>Di>Bs6 प्रशान्तम् श्रुत्वा श्रयन्ति सदनानि <निवृत्त-तापाः>Bs6 ।। 54 ।। यावत् अहम् अपि कान्ताम् <मेरु-गुहाम्>T6 इव यास्यमि। (निष्क्रान्तः।) वासुदेवः---यावत् अहम् अपि <पाण्डव-शिबिरम्>T6 एव यास्यामि। (नेपथ्ये) न खलु न खलु गन्तव्यम्। वासुदेवः---अये <<वृद्ध-राज>K1-स्वरः>T6 इव। भोः राजन्! एषः स्थितः अस्मि। (ततः प्रविशति धृतराष्ट्रः।) धृतराष्ट्रः---क्व नु खलु भगवान् नारायणः। क्व नु खलु भगवान् <पाण्डव-<श्रेयस्-करः>U>T6। क्व नु खलु भगवान् <विप्र{3}-प्रियः>T6। क्व नु खलु भगवान् <देवकी-नन्दनः>T6। मम <पुत्र{3}-अपराधात्>T6 तु <शार्ङ्ग-पाणे>Bv! तव अधुना। एतत् मे <<त्रि-दश>Bvs-अध्यक्ष>T6! पादयोः पतितम् शिरः ।। 55 ।। वासुदेवः---हा धिक् पतितः अत्रभवान्। उतिष्ठ उत्तिष्ठ। धृतराष्ट्रः---अनुगृहीतः अस्मि। भगवन्! इदम् अर्घ्यम् पाद्यम् च प्रतिगृह्यताम्। वासुदेवः---सर्वम् गृह्णामि। किम् ते भूयः प्रियम् उपहरामि। धृतराष्ट्रः---यदि मे भगवान् प्रसन्नः, किम् अतः परम् इच्छामि। वासुदेवः---गच्छतु भवान् पुनः दर्शनाय। धृतराष्ट्रः---यत् आज्ञापयति भगवान् नारायणः। (निष्क्रान्तः।) (भरतवाक्यम्) इमाम् <सागर-पर्यन्ताम्>Bs6 <<हिम^वत्-विन्ध्य>Di-कुण्डलाम्>Bs6। महीम् <<एक-आतपत्र>K1-अङ्काम्>Bs6 <राज-सिंहः>K5 प्रशास्तु नः ।। 56 ।। (निष्क्रान्ताः सर्वे) ।। <दूत-वाक्यम्>T6 समाप्तम् ।।