दूतघटोत्कचम् पात्रपरिचयः पुरुषाः धृतराष्ट्रः - दुर्योधनस्य पिता भटः - जयत्रातनामा दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः कुरुराजः दुश्शासनः - दुर्योधनस्य भ्राता शकुनिः - दुर्योधनस्य मातुलः घटोत्कचः - हिडिम्बाभीमयोः पुत्रः स्त्रियः गान्धारी - दुर्योधनस्य माता दुश्शला - दुर्योधनस्य भगिनी, जयद्रथस्य पत्नी प्रतिहारी - द्वारपालिका दूतघटोत्कचम् (<नान्दी-अन्ते>T6 ततः प्रविशति सूत्रधारः) सूत्रधारः--- नारायणः <<त्रि-भुवन>Tds-<एक-परायणः>K1>T7 वः पायात् <<<उपाय{3}-शत>T6{3}-युक्ति>T6-करः>U सुराणाम्। <<<<<<लोक{3}त्रय>T6-<<न-विरत>Tn-नाटक>K1>T6-तन्त्र>T6-वस्तु>T6- <प्रस्तावना-प्रतिसमापन>Di>T6-सूत्रधारः>T6 ।। 1 ।। (परिक्रम्य) एवम् आर्यमिश्रान् विज्ञापयामि। अये किम् नु खलु मयि <विज्ञापन-व्यग्रे>T7 शब्दः इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) भोः भोः निवेद्यताम् निवेद्यताम् तावत्। सूत्रधारः---भवतु। विज्ञातम्। एषः खलु <<संशप्तक{3}-अनीक>T6{3}-निवाहिते>T3 <जनार्दन-सहाये>Bs6 धनञ्जये <तत्-अनन्तरम्>T5 <<उपगत-<भीष्म-वधः>T6>K1-अमर्षितैः>T3 र्धार्तराष्ट्रैः परिवार्यः निपातितः कुमारः अभिमन्युः। तथा हि - यान्ति <<अर्जुन-प्रत्यभियान>T6-भीताः>T5 यतः अर्जुनः ताम् दिशम् ईक्षमाणाः। <नर{3}-अधिपाः>T6 स्वानि निवेशनानि <<<सौभद्र-बाण>T6-अङ्कित>T3-नष्ट-संज्ञाः>Bs6 ।। 2 ।। (निष्क्रान्तः।) ।। इति स्थापना ।। (ततः प्रविशति भटः) भटः---भोः भोः निवेद्यताम् तावत् <<पुत्र{3}-शत>T6-<श्लाघ्य{3}-बान्धवाय>K1>Bs6 <<<विज्ञान-विस्तारित>T3-<विनय-आचार>Di>K1-<दीर्घ-चक्षुषे>K1>Bs6 <महत्-राजाय>K1 धृतराष्ट्राय। एषः खलु <<योध-<स्यन्दन-वाजि>T6-वारण>Di-वधैः>T6 विक्षोभ्यः राज्ञाम् बलम् बालेन <अर्जुन-कर्म>T6 येन समरे लीलायता दर्शितम्। सौभद्रः सः रणे <<नर{3}-अधिप>T6-शतैः>T6 <वेग-आगतैः>T3 सर्वशः खे शक्रस्य पितामहस्य सहसा एव उत्सङ्गम् आरोपितः ।। 3 ।। (ततः प्रविशति धृतराष्ट्रः गान्धारी दुःशला प्रतिहारी च।) धृतराष्ट्रः---कथम् नु भोः! केन एतत् <<श्रुति-पथ>T6-दूषणम्>T6 कृतम् मे कः अयम् मे प्रियम् इति <वि-प्रियम्>Bsp ब्रवीति। कः अस्माकम् <<<शिशु-वध>T6-पातक>T6-अङ्कितानाम्>T3 वंशस्य क्षयम् अवघोषयति। गान्धारी-@महाराअ! अत्थि उण जाणीअदि केवलं पुत्तसंखअकारओ कुलविग्गहो भविस्सिदि त्ति।@ [<महत्-राज>K1! अस्ति पुनः ज्ञायते केवलम् <<पुत्र{3}-संक्षय>T6-कारकः>T6 <कुल-विग्रहः>T6 भविष्यति इति।] धृतराष्ट्रः---गान्धारि! ज्ञायते। गान्धारी---@महाराअ कदा णु खु।@ [<महत्-राज>K1! कदा नु खलु।] धृतराष्ट्रः---गान्धारि! शृणु अद्य <अभिमन्यु-निधनात्>T6 <जनित-प्रकोपः>Bs6 <<<<स-अमर्ष>BvS-कृष्ण>K1-धृत>T3-<<रश्मि{3}-गुण>T6-प्रतोदः>Di>Bs6। पार्थः करिष्यति तत् <<उग्र-धनुः>K1-सहायः>Bs6 शान्तिम् गमिष्यति विनाशम् अवाप्य लोकः ।। 5 ।। गान्धारी-@हा वच्छ अभिमञ्ञो! ईदिसे वि णाम पुरुसखअकारए कुलविग्गहे वत्तमाणे बालभावणिमज्जणं अम्हाणं भग्गकमेण करअंतो कहिं दाणिं पोतअ! गदोसि।@ [हा वत्स अभिमन्यो! ईदृशे अपि नाम <<पुरुष{3}-क्षय>T6-कारके>T6 <कुल{3}-विग्रहे>T6 वर्तमाने <<बाल{3}-भाव>T6-निमज्जनम्>T5 अस्माकम् <भाग्य-क्रमेण>T6 कुर्वन् कुत्र इदानीम् पौत्रक! गतः असि।] दुःशलाः---@जेण दाणि वहूए उत्तरा वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्सवेधव्वमादिट्ठ।@ [येन इदानीम् वध्वै उत्तरायै वैधव्यम् दापितम्, तेन आत्मनः <युवति-जनाय>T6 वैधव्यम् आदिष्टम्।] धृतराष्ट्रः----अथ केन एषः <व्यसन-अर्णवस्य>K6 <सेतु-बन्धः>T6 कृतः। भटः---<महत्-राज>K1! मया। धृतराष्ट्रः---कः भवान्। भटः---<महत्-राज>K1! ननु जयत्रातः अस्मि। धृतराष्ट्रः---जयत्रातः! केन अभिमन्युः <नि-हतः>Tg कस्य जीवितम् <न-प्रियम्>Tn। पञ्चानाम् <पाण्डव-अग्नीनाम्>K6 आत्मा केन <इन्धन^इ-कृतः>Tp ।। 6 ।। भटः--<महत्-राज>K1! बहुभिः किल पार्थिवैः समागतैः <नि-हतः>Tg कुमारः अभिमन्युः। स्यात् तु जयद्रथः <निमित्त-भूतः>T2। धृतराष्ट्रः---हन्त जयद्रथः <निमित्त-भूतः>T2। भटः---<महत्-राज>K1 जयद्रथः <नि-हतः>Tg। (तत् श्रुत्वा दुःशला रोदिति।) धृतराष्ट्रः---का एषा रोदिति। प्रतीहारी---@महाराअ! भट्टिदारिआ दुस्सला।@ [<महत्-राज>K1! भर्तृदारिका दुःशला।] धृतराष्ट्रः---वत्से <अलम्-अलम्>d रुदितेन। पश्य, भर्तुः ते नूनम् अत्यन्तम् <न-वैधव्यम्>Tn न रोचते। येन <गाण्डीवि-बाणानाम्>T6 आत्मा <लक्ष^इ-कृतः>Tp स्वयम् ।। 7 ।। दुःशला---@तेण हि अणुजाणादु मं तादो, अहं वि गमिस्सं वहूए उत्तराए सआसं।@ [तेन हि अनुजानात् माम् तातः, अहम् अपि गमिष्यामि वध्वा उत्तरायाः सकाशम्।] धृतराष्ट्रः---वत्से किम् अभिधास्यसि। दुःशला---@ताद! एवं च भणिस्सं-अज्जकालिअं च दे वेसग्गहणं अहं वि उवधारइस्सामि त्ति।@ [तात! एवम् च भणिष्यामि--अद्यकालिकम् च ते <वेष-ग्रहणम्>T6 अहम् अपि उपधारयिष्यामि इति।] गान्धारी---@पुत्तिए! मा खु मा अमंगलं भणाहि। जीवदि खु दे भर्ता।@ [पुत्रिके! मा खलु, मा खलु <न-मङ्गलम्>Tn भण। जीवति खलु ते भर्ता।] दुःशला---@अम्ब! कुदो मे एत्तिआणि भाअधेआणि। जणद्दणसहाअस्सधणंजअस्स विप्पिअं करिअ को हि णाम जीविस्सदि।@ [अम्ब! कुतः मे एतावन्ति भागधेयानि। <जनार्दन-सहायस्य>Bs6 धनञ्जयस्य <वि-प्रियम्>Bsp कृत्वा कः हि नाम जीविष्यति।] धृतराष्ट्रः---सत्यम् आह तपस्विनी दुश्शला। कुतः, कृष्णस्य <<<अष्ट-भुज>K1-उपधान>K6-रचिते>T3 यः अङ्के <वि-वृद्धः>Tg चिरम् यः मत्तस्य <हल-आयुधस्य>Bs6 भवति प्रीत्या द्वितीयः मदः। पार्थानाम् <<सुर{3}-तुल्य>T3-विक्रम>K1^वताम् स्नेहस्य यः भाजनम् तम्‌ हत्वा कः इह उपलप्स्यति चिरम् स्वैः <दुस्-कृतैः>Tg जीवितम् ।। 8 ।। जयत्रात! अथ <तत्-अवस्थम्>Bs6 पुत्रम् दृष्ट्वा किम् प्रतिपन्नम् तेन <गाण्डीव-धन्वना>Bs6। भटः---<महत्-राज>K1! किम् वा <अर्जुन-समीपे>T6 वृत्तम् एतत्। धृतराष्ट्रः---कथम् अर्जुनः अपि न तत्र आसीत्। भटः---<महत्-राज>K1! अथ किम्। धृतराष्ट्रः---कथम् इदानीम् वृत्तम् एतत्। भटः---श्रूयताम्--<<संशप्तक{3}-अनीक>T6{3}-निवाहिते>T3 <जनार्दन-सहाये>Bs6 धनञ्जये सः <बाल{3}-भावात्>T6 <<अ-दृष्ट>Tn-दोषः>Bs3 संग्रामम् अवतीर्णः कुमारः अभिमन्युः। धृतराष्ट्रः---हन्त <युक्त-रूपः>Bs6 अस्य वधः। कः हि <<सं-निहित>Tp-शार्दूलाम्>Bs7 गुहाम् धर्षयितुम् शक्तः। अथ शेषाः पाण्डवाः किम् अनुतिष्ठन्ति। भटः---<महत्-राज>K1! श्रूयताम्। चिताम् न तावत् स्वयम् अस्य देहम् आरोपयन्ति <<अर्जुन-दर्शन>T6-अर्थम्>T4। तेषाम् च नामानि उपधारयन्ति यैः तस्य गात्रे <प्र-हृतम्>Tg <नर{3}-इन्द्रैः>T6 ।। 9 ।। धृतराष्ट्रः---गान्धारि! तत् आगम्यताम्। <गड्गा-कूलम्>T6 एव यास्यावः। गान्धारी---@महाराअ! णं तहिं गाहामो।@ [<महत्-राज>K1! ननु तत्र गाहावहे।] धृतराष्ट्रः---गान्धारि! शृणु। अद्यः एव दास्यामि जलम् हतेभ्यः स्वेन अपराधेन तव <आत्मन्-जेभ्यः>U। न तु अस्मि शक्तः <सलिल-प्रदानैः>T6 कर्तुम् नृपाणाम् <शिबिर-उपरोधम्>T7 ।। 10 ।। (ततः प्रविशति दुर्योधनः दुश्शासनः शकुनिः च।) दुर्योधनः---वत्स दुश्शासन! यातः <अभिमन्यु-निधनात्>T6 स्थिरताम् विरोधः प्राप्तः जयः प्रचलिताः रिपवः निरस्ताः। उन्मूलितः अस्य च मदः <मधु-सूदनस्य>U लब्धः मया अद्य समम् अभ्युदयेन शब्दः ।। 11 ।। दुश्शासनः---अहो नु खलु, रुद्धाः <पाण्डु-सुताः>T6 <जयद्रथ-बलेन>T6 आक्रम्य शत्रोः बलम् सौभद्रे विनिपातिते <<शर{3}-शत>T6-क्षेपैः>T6 द्वितीये अर्जुने। प्राप्तैः च व्यसनानि <भीष्म-पतनात्>T6 अस्माभिः अद्य आहवे तीव्राः <शोक-शराः>K6 कृताः खलु मनसि एषाम् <सुत-उत्सादनात्>T6 ।। 12 ।। शकुनिः--- जयद्रथेन अद्य महत् कृतम् रणे नृपैः <न-संभावितम्>Tn <आत्मन्-पौरुषम्>T6। <प्र-सह्य>Tg तेषाम् यत् अनेन संयुगे समम् सुतेन <अ-प्रतिमम्>Bsmn हृतम् यशः ।। 13 ।। दुर्योधनः---मातुल! इतः तावत्। दुश्शासन! इतः तावत्। तत्रभवन्तम् तातम् अभिवादयिष्यामः। शकुनिः---वत्स दुर्योधन! मा मा एवम्। कामम् न तस्य रुचितः <कुल{3}-विग्रहः>T6 अयम् अस्मान् च गर्हयति सः <प्रिय-पाण्डव>Bs6^त्वात्। <युद्ध-उत्थितैः>T3 जयम् <अव-आप्य>Tg हि <तुल्य-रूपम्>K1 एवम् <<प्र-हृष्ट>Tg-वदनैः>Bs6 अभिगन्तुम् एनम् ।। 14 ।। दुर्योधनः---मातुल! मा मा एवम्। यथा तथा भवतु। तत्रभवन्तम् तातम् अभिवादयिष्यामः। उभौ---बाढम्। (परिक्रामतः।) दुर्योधनः---तात! दुर्योधनः अहम् अभिवादये। दुश्शासनः - तात! दुश्शासनः अहम् अभिवादये। शकुनिः---शकुनिः अहम् अभिवादये। सर्वेः---कथम् <आशीः-वचनम्>T6 न प्रयुज्यते। धृतराष्ट्रः---पुत्र! कथम् <आशीः-वचनम्>T6 इति। सौभद्रे निहते बाले हृदये <कृष्ण-पार्थयोः>Di। जीविते <निर्-अपेक्षाणाम्>Bsp कथम् आशीः प्रयुज्यते ।। 15 ।। दुर्योधनः--तात! <किम्-कृतः>T3 अयम् संभ्रमः। धृतराष्ट्रः---किम् कृतः अयम् संभ्रम इति। एका कुले अस्मिन् <बहु-पुत्र-नाथे>Bb लब्धा सुता <पुत्र{3}-शतात्>T6 विशिष्टा। सा बान्धवानाम् भवताम् प्रसादात् वैधव्यम् <न-श्लाघ्यम्>Tn अवाप्स्यति इति ।। 16 ।। दुर्योधनः---तात! किम् च अत्र जयद्रथस्य। धृतराष्ट्रः---तेन किल <वर-विदग्धेन>T3 रुद्धाः पाण्डवाः दुर्योधनः---आः, तेन रुद्धाः। बहुभिः खलु अन्यैः। धृतराष्ट्रः---भोः! कष्टम्। बहूनाम् समवेतानाम् एकस्मिन् <निर्घृण-आत्मनाम्>Bs6। बाले पुत्रे प्रहरताम् कथम् न पतिताः भुजाः ।। 17 ।। दुर्योधनः---तात! वृद्धम् भीष्मम् छलैः हत्वा तेषाम् न पतिताः भुजाः। हत्वा अस्माकम् पतिष्यन्ति तम् <<अ-बाल>Tn-पराक्रमम्>BsU ।। 18 ।। धृतराष्ट्रः---वत्स! किम् भीष्मस्य निपातनम् अभिमन्योः च वधः समः। दुर्योधनः---तात! कथम् न समः धृतराष्ट्रः---पुत्र! श्रूयताम्, <स्वच्छन्द-मृत्युः>Bs6 निहतः हि भीष्मः स्वेन उपदेशेन <कृता-आत्मतुष्टिः>Bs3। अयम् तु बालः <<कुरु{3}-वंश>T6-नाथः>T6 छिन्नः अर्जुनस्य प्रथमः प्रवालः ।। 19 ।। दुश्शासनः---तात! बालः न बालः इति। अभिमन्युना, धृतराष्ट्रः---<किम्-किम्>d दुश्शासनः व्याहरति। दुश्सासनः---अथ किम् सर्वेषाम् नः पश्यताम् युध्यताम् च <व्यायाम-उष्णम्>Bv गृह्य चापम् करेण। सूर्येण एव अभ्यागतैः <अंशु{3}-जालैः>T6 सर्वैः बाणैः अङ्किताः <भूमि-पालाः>U ।। 20 ।। धृतराष्ट्रः---कष्टम् भोः! बालेन एकेन तावत् भोः! सौभद्रेण ईदृशम् कृतम्। <<पुत्र-व्यसन>T6-सन्तप्तः>T3 पार्थः वः किम् करिष्यति ।। 21 ।। दुर्योधनः---किम् करिष्यति। धृतराष्ट्रः---तत् करिष्यति, यत् <स-<अवशेष-आयुषः>K1>BvS द्रक्ष्यथ। दुर्योधनः---तात! कः तावत् अर्जुनः नाम। धृतराष्ट्रः---पुत्र! अर्जुनम् अपि न जानीषे। दुर्योधनः---तात! न जाने। धृतराष्ट्रः---तेन हि अहम् अपि न जाने। किन्तु। अर्जुनस्य <<बल-वीर्य>Di-ज्ञाः>U बहवः सन्ति। तान् पृच्छ। दुर्योधनः---तात! के अर्जुनस्य <<बल-वीर्य>Di-ज्ञाः>U मया प्रष्टव्याः। धृतराष्ट्रः---पुत्र! श्रूयताम्। शक्रम् पृच्छ पुरा <<<निवातकवच{3}-प्राण>T6-उपहार>K6-अर्चितम्>T3 पृच्छ अस्त्रैः परितोषितम् बहुविधैः <कैरात-रूपम्>T6 हरम्। पृच्छ अग्निम् <<भुजग{3}-आहुति>T6-प्रणय>T6^इनम् यः तर्पितः खाण्डवे <विद्या-रक्षितम्>T3 अद्य येन च जितः त्वम् पृच्छ चित्राङ्गदम् ।। 22 ।। दुर्योधनः---यदि एतत् वीर्यम् अर्जुनस्य किम् अस्माकम् बले न सन्ति प्रतियोद्धारः अर्जुनस्य। धृतराष्ट्रः---पुत्र! के ते। दुर्योधनः---ननु कर्णः एव तावत्। धृतराष्ट्रः---अहो हास्यः खलु तपस्वी कर्णः। दुर्योधनः---केन कारणेन। धृतराष्ट्रः---श्रूयताम् <<शक्र-अपनीत>T3-कवचः>Bs6 <अर्ध-रथः>Bs6 प्रमादी <<<व्याज-उपलब्ध>T3-विफल>T3-<अस्त्र-बलः>T6>Bs6 घृणावान्। कर्णः अर्जुनस्य किल यास्यति <तुल्य-भावम्>K1 यदि <<अस्त्र{3}-दान>T6-गुरवः>T7 <दहन-इन्द्र-रुद्राः>Di ।। 23 ।। शकुनिः---प्रभवति भवान् अस्मान् अवधीरयितुम्। धृतराष्ट्रः--शकुनिः एषः व्याहरति। भोः शकुने! त्वया हि यत् कृतम् कर्म सततम् <द्यूत-शालिना>U। तत् कुलस्य अस्य <वैर-अग्निः>K6 बालेषु अपि न शाम्यति ।। 24 ।। दुर्योधनः---अये, <भूमि-कम्पः>T6 <स-शब्दः>BvS अयम् कुतः नु सहसा उत्थितः। उल्काभिः च पतन्तीभिः <प्र-ज्वालितम्>Tg इव अम्बरम् ।। 25 ।। धृतराष्ट्रः---पुत्र! एवम् मन्ये, <सु-व्यक्तम्>Tg निहतम् दृष्ट्वा पौत्रम् <आयस्त-चेतसः>Bs6। <उल्का-रूपाः>T6 पतन्ति ते महेन्द्रस्य <अश्रु{3}-बिन्दवः>T6 ।। 26 ।। दुर्योधनः---जयत्रात! गच्छ, <पाण्डव{3}-शिबिरे>T6 <<<शङ्ख-पटह-<सिंह-नाद>BvU>Di-रव>T6-उन्मिश्रः>T3 <किम्-कृतः>T3 अयम् शब्दः इति ज्ञायताम्। भटः---यत् आज्ञापयति। (निष्क्रम्य प्रविश्य) जयतु <महत्-राजः>K1। <<<संशप्तक{3}-अनीक>T6{3}-निवाहित>T3-प्रतिनिवृत्तेन>K1 धनञ्जयेन निहतम् पुत्रम् <अङ्क-स्थम्>U अश्रुभिः परिषिच्य <जनार्दन-अवभर्त्सितेन>T3 प्रतिज्ञातम् किल अनेन। दुर्योधनः---किम् इति किम् इति। भटः--- तस्य एव <व्यवसाय-तुष्ट-हृदयैः>Bb <<तत्-विक्रम>T6-उत्साहिभिः>T3 <तुष्ट-आस्यैः>Bs6 जितम् इति <अव-ईक्ष्य>Tg सहसा नादः <प्र-हर्षात्>Tp कृतः। आक्रान्ता गुरुभिः <<धरा-धर>U-वरैः>K2 संक्षोभितैः पार्थिवैः भूमिः च <आगत-संभ्रमा>Bs6 इव युवतिः तस्मिन् क्षणे कम्पिता ।। 27 ।। धृतराष्ट्रः--- <प्रतिज्ञा-सार>T6^मात्रेण कम्पिता इयम् <वसु-धरा>U। <सु-व्यक्तम्>Tg धनुषि स्पृष्टे <त्रै-लोक्यम्>Tdt विचलिष्यति ।। 28 ।। दुर्योधनः---जयत्रात! किम् अनेन प्रतिज्ञातम्। भटः--- येन मे <नि-हतः>Tg पुत्रः तुष्टिम् ये च हते गताः। श्वः सूर्ये अस्तम् <अ-<सम्-प्राप्ते>Tg>Tn निहनिष्यामि तान् अहम् ।। 29।। इति। दुर्योधनः---<प्रतिज्ञा-व्याघाते>T7 किम् प्रायश्चित्तम्। भटः---<चिता-आरोहणम्>T6 किल गाण्डीवेन सह। दुर्योधनः---मातुल! <चिता-आरोहणम्>T6 <चिता-आरोहणम्>T6। वत्स दुश्शासन! <चिता-आरोहणम्>T6 <चिता-आरोहणम्>T6। वयम् अपि तावत् <प्रतिज्ञा-व्याघाते>T7 प्रयत्नम् अनुतिष्ठामः। धृतराष्ट्रः---पुत्र! किम् करिष्यसि। दुर्योधनः---ननु <<सर्वा{3}-अक्षौहिणी>K1{3}-सन्दोहेन>T6 छादयिष्ये जयद्रथम्। अपि च, <द्रोण-उपदेशेन>T6 यथा तथा अहम् संयोजये व्यूहम् <<अ-भेद्य>Tn-रूपम्>Bs6। <खिन्न-आशयाः>Bs6 ते <स-गजाः>BvS <स-योधाः>BvS <<अ-प्राप्त>Tn-कामा>Bs6 ज्वलनम् विशेयुः ।। 30 ।। धृतराष्ट्रः--- अपि प्रविष्टम् धरणीम् अपि आरूढम् <नभ-स्थलम्>T6। सर्वत्र अनुगमिष्यन्ति शराः ते <कृष्ण-चक्षुषः>Bs6 ।। 31 ।। भटः - क्रूरम् एवम् <नर{3}-पतिम्>T6 नित्यम् <उद्यत-शासनम्>Bs6। यः कश्चित् अपरः ब्रूयात् न तु जीवेत् सः <तत्-क्षणम्>K1 ।। 32 ।। (ततः प्रविशति घटोत्कचः।) घटोत्कचः---एषः भोः! प्रयामि <<सौभद्र-विनाश>T6-चोदितः>T3 दिदृक्षुः अद्य अरिम् <<न-आर्य>Tn-चेतसम्>Bs6। विचिन्तयन् <चक्र-धरस्य>U शासनम् यथा <गज-इन्द्रः>T6 <अङ्कुश-शङ्कितः>T3 बलिम् ।। 33 ।। (अधः विलोक्य) इदम् अस्य <उपस्थानगृह-द्वारम्>T6। यावत् अवतरामि। (अवतीर्य) आत्मना एव आत्मानम् निवेदयिष्ये। भोः! हैडिम्बः अस्मि घटोत्कचः <यदु-पतेः>T6 वाक्यम् गृहीत्वा <आ-गतः>Tg द्रष्टव्यः अत्र मया गुरुः <स्व-चरितैः>T3 दोषैः गतः शत्रुताम्। दुर्योधनः--- एहि एहि प्रविशस्व शत्रुभवनम् कौतूहलम् मे महत्। धृष्टम् श्रावय माम् <जनार्दन-वचः>T6 दुर्योधनः अहम् स्थितः ।। 34 ।। घटोत्कचः---(प्रविश्य) अये अयम् अत्रभवान् धृतराष्ट्रः। <<न-आर्य>Tn-शतस्य>T6 उत्पादयिता। अयम् ननु <ललित-गम्भीर-<आकृति-विशेषः>T6>Bb। <आश्चर्यम्-आश्चर्यम्>d। वृद्धः अपि <<<न-आतत>Tn-वली>K1-<गुरु-संहत>K1-अंसः>Bb <श्रद्धेय-रूपः>Bs6 इव <पुत्र-शतस्य>T6 धृत्या। मन्ये सुरैः <<त्रिदिव-रक्षण>T6-जात-शङ्कैः>Bb त्रासात् <निमीलित-मुखः>Bs6 अत्रभवान् हि सृष्टः ।। 35 ।। (उपसृत्य) पितामहः, अभिवादये घटोत्क--- (इति अर्धोक्ते) न न अयम् <अ-क्रमः>Tn। <युधिष्ठिर-आदयः>Bs6 च मे गुरवः भवन्तम् अभिवादयन्ति। पश्चात् घटोत्कचः अहम् अभिवादये। धृतराष्ट्रः---एहि एहि पुत्र! न ते प्रियम् दुःखम् इदम् मम अपि यत् <भ्रातृ-नाशात्>T6 व्यथितः तव आत्मा। इत्थम् च ते न <अनु-गतः>Tg अयम् अर्थः <<अस्मद्-पुत्र>T6{3}-दोषात्>T6 <कृपण^इ-कृतः>Tp अस्मि ।। 36 ।। घटोत्कचः---अहो कल्याणः खलु अत्रभवान्। कल्याणानाम् प्रसूतिम् पितामहम् आह भगवान् <चक्र-आयुधः>Bs6। धृतराष्ट्रः---(आसनात् उत्थाय।) कम् आज्ञापयति भगवान् <चक्र-आयुधः>Bs6। घटोत्कचः---न न न। <आसन-स्थेन>U एव भवता श्रोतव्यः जनार्दनस्य सन्देशः। धृतराष्ट्रः---यत् आज्ञापयति भगवान् <चक्र-आयुधः>Bs6। (उपविशति।) घटोत्कचः---पितामह! श्रूयताम्। हा वत्स अभिमन्युः! हा वत्स <<कुरु{3}-कुल>T6-प्रदीप>T6! हा वत्स <<यदु{3}-कुल>T6-प्रवाल>T6! तव जननीम् मातुलम् च माम् अपि परित्यज्य पितामहम् द्रष्टुम् आशया स्वर्गम् <अभि-गतः>Tg असि। पितामह! <<एक-पुत्र>K1-विनाशात्>T6 अर्जुनस्य तावत् ईदृशी खलु अवस्था, का पुनः भवतः भविष्यति। ततः क्षिप्रम् इदानीम् <<आत्मन्-बल>T6-आधानम्>T6 कुरुष्व। यथा ते <<पुत्र{3}-शोक>T6-समुत्थितः>T5 अग्निः न दहेत् प्राणमयम् हविः इति। धृतराष्ट्रः-- <<स-क्रोध>BvS-व्यवसायेन>Bs6 कृष्णेन एतत् उदाहृतम्। पश्यामि इव हि गाण्डीवी <<सर्व{3}-क्षत्र>T6-वधे>T6 धृतः ।। 37 ।। सर्वे---अहो हास्यम् अभिधानम्। घटोत्कचः---किम् एतत् हास्यते। दुर्योधनः---एतत्‌ हास्यते। देवैः मन्त्रयते सार्धम् सः कृष्णः <जात-मत्सरः>Bs6। पार्थेन एकेन यः वेत्ति निहतम् <राज{3}-मण्डलम्>T6 ।। 38 ।। घटोत्कचः--- हससि त्वम् अहम् वक्ता प्रेषितः <चक्र-पाणिना>Bv। श्रावितम् <पार्थ-कर्म>T6 इदम् अहो युक्तम् तव एव तु ।। 39 ।। अपि च, भवता अपि श्रोतव्यः <जनार्दन-सन्देशः>T6। दुश्शासनः---मा तावत् भोः! <क्षत्रिय-अवमानिन्>U! पृथिव्याम् शासनम् यस्य धार्यते <सर्व{3}-पार्थिवैः>K1। सन्देशः श्रोष्यते अपि अन्यः न राज्ञः तस्य सन्निधौ ।। 40 ।। घटोत्कचः---कथम् दुश्शासनः व्याहरति। अरे दुश्शासन! <न-राजा>Tn नाम भवताम् <चक्र-आयुधः>Bs6। हे भोः! मुक्ताः येन यदा पुरा नृपतयः <<प्र-भ्रष्ट>Tg-<मान-उच्छ्रयाः>T6>Bs6 येन अर्घ्यम् <नृप{3}-मण्डलस्य>T6 मिषतः <भीष्म-<अग्र-हस्तात्>K1>T6 धृतम्। श्रीः यस्य <अभि-रता>Tp <नियोग-सुमुखी>T3 <<श्री-वक्ष>T6-<शय्या-गृहे>T6>K6 श्लाघ्यः <पार्थिव{3}-पार्थिवः>T6 तव कथम् राजा न <चक्र-आयुधः>Bs6 ।। 41 ।। दुर्योधनः---दुश्शासन! अलम् विवादेन। राजा वा यदि वा <अ-राजा>Tn बली वा यदि वा <अ-बली>Tn। बहुना अत्र किम् उक्तेन किम् आह भवताम् प्रभुः ।। 42 ।। घटोत्कचः---अथ किम् अथ किम्। प्रभुः एव <<त्रै-लोक्य>Tdt-नाथः>T6 भगवान् <चक्र-आयुधः>Bs6। विशेषतः अस्माकम् प्रभुः। अपि च, अवसितम् अवगच्छ क्षत्रियाणाम् विनाशम् <<नृप{3}-शत>T6-विनिचित्या>T6 लाघवम् च अस्तु भूमेः। न हि <तनय-विनाशात्>T6 <<उद्यत-<उग्र-अस्त्र>K1>K1-मुक्तैः>T3 <समर-शिरसि>T6 कश्चित् फल्गुनस्य <अति-भारः>Tp ।। 43 ।। शकुनिः--- यदि स्यात् वाक्यमात्रेण <निर्-जिता>Tg इयम् <वसु-धरा>U। वाक्ये वाक्ये यदि भवेत् <<सर्व{3}-क्षत्र>K1{3}-वधः>T6 कृतः ।। 44 ।। घटोत्कचः---शकुनिः एषः व्याहरति। भोः शकुने! अक्षान् विमुञ्च शकुने! कुरु <बाण{3}-योग्यम्>T6 <अष्टा-पदम्>Tds <समर-कर्मणि>T6 <युक्त-रूपम्>K1। न हि अत्र <दार{3}-हरणम्>T6 न च <राज्य-तन्त्रम्>T6 प्राणाः पणः अत्र रतिः <उग्र-बलैः>K1 च बाणैः ।। 45 ।। दुर्योधनः---भोः भोः! प्रकृतिम् गतः। क्षिपसि वदसि रूक्षम् लङ्घयित्वा प्रमाणम् न च गणयसि किञ्चित् व्याहरन् <दीर्घ-हस्तः>Bs6। यदि खलु तव दर्पः <<मातृ-पक्षः>T6-<उग्र-रूपः>K1>Bs6 वयम् अपि खलु रौद्राः <राक्षस-उग्र-स्वभावाः>BvU ।। 46 ।। घटोत्कचः---शान्तम् पापम्। राक्षसेभ्यः अपि भवन्तः एव क्रूरतराः। कुतः, न तु <जतु-गृहे>T6 सुप्तान् भ्रातॄन् दहन्ति <निशा-चराः>U शिरसि न तथा भ्रातुः पत्नीम् स्पृशन्ति <निशा-चराः>U। न च <सुत-वधम्>T6 सङ्ख्ये कर्तुम् स्मरन्ति <निशा-चराः>U <<वि-कृत>Tg-वपुषः>Bs6 अपि <उग्र-आचाराः>Bs6 घृणा न तु वर्जिता ।। 47 ।। दुर्योधनः--- दूतः खलु भवान् प्राप्तः न त्वम् <युद्ध-अर्थम्>T4 <आ-गतः>Tg। गृहीत्वा गच्छ सन्देशम् न वयम् <दूत-घातकाः>T6 ।। 48 ।। घटोत्कचः---(<स-रोषम्>BvS) किम् दूतः इति माम् प्रधर्षयसि। मा तावत् भोः! न दूतः अहम्। अलम् वः व्यवसायेन प्रहरध्वम्‌ समाहृताः। <ज्या-च्छेदात्>T6 <दुर्-बलः>Bsp न अहम् अभिमन्युः इह स्थितः ।। 49 ।। महान् एषः कैशोरकः अयम् मे मनोरथः। अपि च, <दष्ट-ओष्ठः>Bs3 मुष्टिम् <उत्-यम्य>Tg तिष्ठति एषः घटोत्कचः। उत्तिष्ठतु पुमान् कश्चित् गन्तुम् इच्छेत् <यम-आलयम्>T6 ।। 50 ।। (सर्वे उत्तिष्ठन्ति।) धृतराष्ट्रः---पौत्र घटोत्कच! मर्षयतु मर्षयतु भवान्। <<अस्मद्-वचन>T6-अवगन्ता>T6 भव। घटोत्कचः---भवतु भवतु पितामहस्य वचनात्। दूतः अहम् अस्मि। तथापि हि न शक्नोमि रोषम् धारयितुम्। किम् इति विज्ञाप्यः। दुर्योधनः---आ कस्य विज्ञाप्यम्। <अस्मद्-वचनात्>T6 एवम् सः वक्तव्यः, किम् व्यर्थम् बहु भाषसे न खलु ते <पारुष्य-साध्याः>T3 वयम् कोपात् न अर्हसि किञ्चित् एव वचनम् युद्धम् यदा दास्यसि। निर्याम्य एषः निरन्तरम् <<नृप{3}-शत>T6-<छत्र-आवलीभिः>T6>T6 वृतः तिष्ठ त्वम् सह पाण्डवैः <प्रति-वचः>Tp दास्यामि ते सायकैः ।। 51 ।। घटोत्कचः---पितामह! एषः गच्छामि। धृतराष्ट्रः---पौत्र! गच्छ, गच्छ। घटोत्कचः---भोः भोः राजानः! श्रूयताम् जनार्दनस्य पश्चिमः सन्देशः। धर्मम् समाचर कुरु <<स्व-जन>T6-<वि-अपेक्षाम्>Tp>T6 यत् काङ्क्षितम् मनसि सर्वम् इह अनुतिष्ठ। <जात्य-उपदेश>T6 इव <<पाण्डव-रूप>T6-धारी>U>T6 <सूर्य-अंशुभिः>T6 समम् उपैष्यति वः कृतान्तः ।। 52 ।। इति । (निष्क्रान्ताः सर्वे।) ।। दूतघटोत्कचम् नाम उसृष्टिकाङ्कम् समाप्तम् ।।