अविमारकम् अविमारकस्य नाटकीयभूमिका पुरुषाः राजा - कुरङ्ग्याः पिता राजा कुन्तिभोजः। कौञ्जायनः - कुन्तिभोजस्य अमात्यः भूतिकः - कुन्तिभोजस्य अमात्यः। भटः - कुन्तिभोजस्य प्रतिहारो जयसेननामा। अविमारकः - विष्णुसेनः वा सौवीरराजकुमारः। जयवर्मा - प्रच्छन्नरूपः नायकः काशिराजकुमारः। विदूषकः - अविमारकस्य वयस्यः संतुष्टनामा। सौवीरराजः - अविमारकस्य पिता। नारदः - देवर्षिः। विद्याधरः - अविमारकस्य सहायः अङ्गुलीयकप्रदाता। स्त्रियः सुचेतना - सौवीरराजस्य पत्नी। देवी - कुन्तिभोजस्य महिषी। कुरङ्गी - नायिका कुन्तिभोजदुहिता। सुदर्शना - अविमारकस्य जननी काशिराजमहिषी। केतुमती - कुन्तिभोजस्य द्वारपालिका। चेटी - कुरङ्ग्याः किङ्करी चन्द्रिकाख्या। धात्री - कुरङ्ग्या उपमाता जयती नाम्नी। नलिनिका - कुरङ्ग्याः परिजनः। मागधिका - कुरङ्ग्याः परिजनः। विलासिनी - कुरङ्ग्याः परिजनः। वसुमित्रा - देव्याः चेटी। हरिणिका - देव्याः चेटी। सौदामिनी - विद्याधरस्य पत्नी। सुमित्रा - नायिकायाः स्वसा। अविमारकम् ।। अथ प्रथमः अङ्कः ।। (<नान्दी-अन्ते>T6 ततः प्रविशति सूत्रधारः।) सूत्रधारः--- उत्क्षिप्ताम् <स-अनुकम्पम्>BvS <<सलिल-निधि>Bs6-जलात्>T6 <<<एक-दंष्ट्र>K1-अग्र>T6-रूढाम्>T7 आक्रान्ताम् <आजि-मध्ये>T6 <<निहत-<दिति-सुताम्>T6>Bs7 <<एक-पाद>K1-अवधूताम्>Bv। सम्भुक्ताम् <प्रीति-पूर्वम्>T3 <<<स्व-भुज>T6-वश>T6-गताम्>T2 <<एक-चक्र>K1-अभिगुप्ताम्>Bv श्रीमान् नारायणः ते प्रदिशतु वसुधाम् <<उच्छ्रित-<एक-आतपत्राम्>K1>Bs6 ।। 1 ।। (<नेपथ्य-<अभि-मुखम्>Tp>T6 अवलोक्य) आर्ये! इतः तावत्। (प्रविश्य) नटी- @अय्य! इअम्हि।@ [आर्य! इयम् अस्मि।] सूत्रधारः---आर्ये! तव <<वदन-जनित>T5-कौतूहलेन>K1 स्मितेन निवेदितः इव अन्तर्गतः भावः। ननु किञ्चित् <वक्तु-कामः>Bs6 असि। नटी---@को एत्थ विम्हओ अय्यो बावञ्ञो त्ति।@ [कः अत्र विस्मयः आर्यः <भाव-ज्ञः>U इति।] सूत्रधारः---तेन हि स्वैरम् अभिधीयताम्। नटी---@इच्छेमि अय्येण सह उय्याणं गन्तुं। अत्थि मे तहि इत्थिआ करणीअं णिअमकय्यं।@ [इच्छामि आर्येण सह उद्यानम् गन्तुम्। अस्ति मे तत्र स्त्रियाः करणीयम् <नियम-कार्यम्>K1।] (नेपथ्ये) भूतिक! त्वम् अपि उद्यानम् गच्छ <<कुरङ्गी-रक्षण>T6-अर्थम्>T4। <<मद-भाव>T6-स्थः>U हि <अञ्जन-गिरिः>K1। सूत्रधारः---आर्ये! ननु भवत्या श्रुतम्--उद्यानम् गता <राजन्-पुत्री>T6 इति। तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्ति उद्यानानि। प्रतिनिवृत्तायाम् <राजन्-सुतायाम्>T6 स्वैरम् गमिष्यावः। नटी---@जं अय्यो आणवेदि।@ [यत् आर्यः आज्ञापयति।] (निष्क्रान्तौ) ।। इति स्थापना ।। (ततः प्रविशति राजा <स-परिवारः>BvS) राजा--- इष्टाः मखाः <द्विज{3}-वराः>T7 च मयि प्रसन्नाः प्रज्ञापिताः <भय-रसम्>K1 <स-मदाः>BvS <नर{3}-इन्द्राः>T6। एवम् विधस्य च न मे अस्ति <मनः-प्रहर्षः>T6 <कन्या-पितुः>T6 हि सततम् बहु चिन्तनीयम् ।। 2 ।। केतुमति! गच्छ देवीम् आनय। प्रतिहारी---@जं भट्टा आणवेदि।@ [यत् भर्ता आज्ञापयति।] (निष्क्रान्ता) (ततः प्रविशति <स-परिवारा>BvS देवी) देवी--@जेदु महाराओ।@ [जयतु <महत्-राजः>K1।] राजा---देवि! <नित्य-प्रसन्नम्>K1 अपि ते मुखम् अद्य <अति-प्रसन्नम्>K1 इव। <किम्-कृतः>T3 अयम् प्रहर्षः। देवी---@णं महारओण कहिदं---कुरङ्गीणिमित्तं दूदो आअदत्ति। ता अइरेण जामादुअं पेक्खामि त्ति।@ [ननु <महत्-राजेन>K1 कथितम्---<कुरङ्गी-निमित्तम्>T6 दूतः आगतः इति। तत् <न-चिरेण>Tn जामातृकम् प्रेक्षे इति। ] राजा---तादृशम् अपि अस्ति। न तु तावत् क्रियते निश्चयः। एहि उपविशावः। देवी---@जं महाराओ आणवेदि।@ [यत् <महत्-राजः>K1 आज्ञापयति।] (उपविशति।) राजा---देवि! विवाहाः नाम बहुशः परीक्ष्य कर्तव्याः भवन्ति। कुतः, <जामातृ-सम्पत्तिम्>T6 <न-चिन्तयित्वा>Tn पित्रा तु दत्ता <स्व-<मनः-अभिलाषात्>T6>T6। <कुल-द्वयम्>T6 हन्ति मदेन नारी <कूल-द्वयम्>T6 <क्षुब्ध-जला>K1 नदी इव ।। 3 ।। अये शब्दः इव। बहुभिः कारणैः भवितव्यम्। अयम् हि, बहुत्वात् <दूर-संस्थः>K1 अपि समीपः इव वर्तते। सत्सु <हेतु-सहस्रेषु>T6 कुरङ्ग्याम् शङ्कते मतिः ।। 4 ।। देवी---@हं उय्याणं गआ मे दुहिया।@ [हम् उद्यानम् गता मे दुहिता।] राजा---कः अत्र। (प्रविश्य) भटः---जयतु <महत्-राजः>K1। एषः <आर्य-कौञ्जायनः>K1 निवेदयितुम् आगतः। राजा---शीघ्रम् प्रवेश्यताम्। भटः यत् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) (ततः प्रविशति कौञ्जायनः।) कौञ्जायनः---(<स-निर्वेदम्>BvS) भोः! कष्टम् अमात्यत्वम् नाम। कुतः, प्रसिद्धौ कार्याणाम् प्रविदति जनः <पार्थिव-बलम्>T6 विपत्तौ विस्पष्टम् सचिवम् <अति-दोषम्>Tp जनयति। अमात्याः इति उक्ताः <श्रुति-सुखम्>T6 उदारम् <नृ{3}-पतिभिः>T6 <सु-सूक्ष्मम्>Tp दण्ड्यन्ते <<मति-बल>K1-विदग्धाः>T3 <कु-पुरुषाः>Tg ।। 5 ।। जयसेन! कस्मिन् प्रदेशे वर्तते स्वामी। किम् ब्रवीषि--- <उपस्थान-गृहः>T6 इति। अतः तु <न-शङ्कनीया>Tn इयम् भूमिः। (<परि-क्रम्य>Tg <स-सम्भ्रमम्>BvS) प्रसीदतु स्वामी। राजा---<अलम्-अलम्>d सम्भ्रमेण। स्वैरम् उपविश्य कथ्यताम् वृत्तान्तः। कौञ्जायनः---शृणोतु स्वामी। ननु स्वामिना अहम् उक्तः--- <स्वामिन्-दारिकया>T6 सह गच्छ उद्यानम् इति। राजा---एवम् उक्तम्। पुनः किम् कौञ्जायनः---ततः गत्वा उद्यानम् <यथा-सुखम्>A1 <आ-क्रीड्य>Tg निवर्तमानायाम् <राजन्-सुतायाम्>T6 <<<<<<<<दासी-दास>Di-<हसित-कथित>Di>T6-श्रवण>T6-बृंहित>T3-मद>K1-<स्रवत्_-मदजल>K1>T3-आर्द्र>T3-<दुर्दिन-आननः>K1>Bs6 <निहत-पतित-सादिपुरुषः>Bb <<<<क्षिति-रजः>T6-अवगुण्ठित>T3-अव्यक्त>T3-भीमः>K1 मूर्तिमान् इव पवनः <<दृष्ट-अदृष्ट>Di-<लघु-प्रचारः>K1>Bs6 <स्वामि-सचिवानाम्>Di वक्तव्यम् <जनयितु-कामः>Bs6 इव <एक-<पुरुष-विशेषम्>K1>K1 प्रकाशयितुम् इच्छन् इव <मद-अन्धः>T3 तम् देशम् अभ्युपगतः हस्ती। राजा---तिष्ठतु विस्तरः। ननु कुशलिनी कुरङ्गी। कौञ्जायनः---कथम् <न-कुशलिनी>Tn भवति विद्यमानेषु <स्वामिन्-भाग्येषु>T6। राजा---दिष्ट्या। <यथा-इष्टम्>A1 इदानीम् ब्रूहि। कौञ्जायनः---ततः प्रद्रुतेषु <प्राकृत-जनेषु>K1 <<हाहाकार-मात्र>Tm-प्रतीकारासु>Bs7 स्त्रीषु <समाश्रित-निहतेषु>K1 <सु-पुरुषेषु>Tp <उद्यान-गतानाम्>T7 <सर्व-उपकरणानाम्>K1 परीक्षणाय मुहूर्तम् व्याक्षिप्ते मयि च <नीति-गुप्ते>T3 सहसा एव <स्वामिन्-दारिकायाः>T6 यानम् एव प्राप्तः सः हस्ती। देवी---@हं इदो वरं किण्णु खु भविस्सदि।@ [हम् इतः परम् किम् नु खलु भविष्यति।] राजा---अथ केन <स-नाथीकृता>BvS कुरङ्गी। कौञ्जायनः---अथ कश्चित् दर्शनी---(इति <अर्ध-उक्ते>T1 तिष्ठति) राजा---<यथा-इष्टम्>A1 इदानीम्‌ ब्रूहि। निष्परिहाराः व्यापदः। कौञ्जायनः---अथ कश्चित् दर्शनीयः अपि <न-विस्मितः>Tn तरुणः अपि <न-अहङ्कारः>Bsmn शूरः अपि दाक्षिण्यवान् सुकुमारः अपि बलवान् <स्वामिन्-दारिकायाम्>T6 हस्तिना अभिभूयमानायाम् <<तत्-काल>T7-दुर्लभम्>T7 <न-भयम्>Tn प्रदाय <निर्-वि-शङ्कः>Bsp समासादितवान् तम् <द्विप-वरम्>T7। राजा-- <न-ऋणः>Bsmn सः कारुण्यस्य। ततः ततः। कौञ्जायनः---ततः तेन <<<<स-ललित>BvS-<स-रभस>BvS>Di-<कर-तल>T6-ताडन>T6-प्ररुष्टः>T3 सहसा एव <स्वामिन्-दारिकाम्>T6 विहाय तम् एव <हन्तु-कामः>U प्रतिनिवृत्तः सः व्यालः। देवी---@कुसलो होदु।@ [कुशलम् भवतु।] राजा---ततः ततः। कौञ्जायनः---अथ तदन्तरम् अभ्यागतेन भूतिकेन मया च पुनः यानम् आरोप्य द्रुतम् आनीय <कन्या-अन्तःपुरम्>T6 एव प्रवेशिता <स्वामिन्-दारिका>T6। राजा---अहो महान् अयम् प्रमादः। अथ भूतिकः <किम्-अर्थम्>T4 न अभ्यागतः। कौञ्जायनः---उक्तः अहम् भूतिकेन- गत्वा इमम् वृत्तान्तम् स्वामिने कथय। अहम् तस्य पुरुषस्य प्रवृत्तिम् अन्वयम् च ज्ञात्वा शीघ्रम् आगमिष्यामि इति। राजा---तेन हि सर्वम् परीक्ष्य आगमिष्यति भूतिकः। कौञ्जायन! <<कतर-कुल>K1-समुद्भूतः>T7 <<पर-व्यसन>T6-सहायः>Bs3। कौञ्जायनः--स्वामिन् इह विसंवादयति आत्मानम् <अन्त्य-जः>U अहम् इति। देवी---@महाराअ! अकुलीणो कहं एव्वं साणुक्कोसो बवे।@ [<महत्-राज>U! <अ-कुलीनः>Bsmn कथम् एवम् <स-अनुक्रोशः>BvS भवेत्।] राजा---किम् नु खलु भवेत् एतत्। (ततः प्रविशति भूतिकः।) भूतिकः---(<स-विस्मयम्>BvS) अहो <प्रच्छन्न{3}-रत्न>Bs7^ता पृथिव्याः। अस्य तावत् पुरुषस्य निर्व्याजेन विक्रमेण <मन्द^ई-भूताः>Tp इव मनस्विनाम् <विक्रम-बुद्धयः>Bs6। एकः तु मे संशयः, <किम्-अर्थम्>T4 आत्मानम् अन्वयम् च आच्छादयति। अथवा कः शक्तः सूर्यम् हस्तेन आच्छादयितुम्। इह हि, छन्नाः भवन्ति भुवि <सत्-पुरुषाः>K1 कथञ्चित् स्वैः कारणैः <गुरु-जनैः>K1 च नियम्यमानाः। भूयः <पर-व्यसनम्>T6 एत्य <विमोक्तु-कामाः>Bs6 विस्मृत्य <पूर्व-नियमम्>T6 विवृताः भवन्ति ।। 6 ।। जयसेन! कस्मिन् प्रदेशे वर्तते स्वामी। किम् ब्रवीषि--<उपस्थान-गृहः>T6 इति। अतः तु <अ-शङ्कनीया>Tn इयम् भूमिः। यावत् प्रविशामि। (प्रविश्य) अये अयम् <महत्-राजः>K1 देव्याः सह आस्ते। (<उप-गम्य>Tg) जयतु <महत्-राजः>K1। राजा---देवि! त्वम् अभ्यन्तरम् प्रविश्य आश्वासय कुरङ्गीम्। अहम् अपि <अनु-पदम्>A1 आगमिष्यामि। देवी---@जं महाराओ आणवेदि।@ [यत् <महत्-राजः>K1 आज्ञापयति।] (निष्क्रान्ता) राजा--- कः वृत्तान्तः तस्य <पर-अर्थम्>T4 <<न-अवेक्षित>Tn-शरीरस्य>Bs3। भूतिकः---शृणोतु स्वामी। सः मुहूर्तम् <न-आदरम्>Tn <न-त्वरितम्>Tn <स-ललितम्>BvS <प्रिय-वयस्येन>K1 इव तेन हस्तिना प्रक्रीड्य <<निवर्तन-अनुवर्तन>Di-<गति-विशेषैः>T6>K1 विमोह्य लज्जितः इव तेन कर्मणा <<महत्-जन>K1-प्रशंसाम्>T6 <न-सहमानः>Tn <समवनत-शिरस्>Bs6^कः स्वैरम् स्वम् एव आवासम् गतः। राजा---भोः! प्रीतः अस्मि। अयम् हि मे द्वितीयः लाभः। भूतिकः---अथ <तत्-अनन्तरम्>T5 उपलभ्य हस्तिनीभिः तम् <गज{3}-वरम्>T7 सङ्ग्राह्य इमाम् <गज{3}-शालाम्>T6 प्रवेश्य अहम् तस्य पुरुषस्य प्रवृत्तिम् अन्वयम् च ज्ञातुम् <अन्य-अपदेशेन>T6 गतवान् अस्मि। राजा---अथ किम् कृतः निश्चयः। श्रुतम् अस्माभिः <अन्त्य-जः>U इति। भूतिकः--शान्तम् शान्तम् पापम्। न अयम् ताद्दशः। केन अपि कारणेन आत्मानम् अन्वयम्च आच्छादयति। राजा---अथ किम् भवता परीक्षितम्। भूतिकः---किम् अत्र परीक्षितव्यम्। दैवम् रूपम् <ब्रह्म-जम्>U तस्य वाक्यम् क्षत्रम् तेजः सौकुमार्यम् बलम् च। यदि एवम् स्यात् सत्यम् अस्य <अन्त्य-ज>U^त्वम् व्यर्थः अस्माकम् <शास्त्र-मार्गेषु>T6 खेदः ।। 7 ।। राजा---किम् अस्ति अस्य कलत्रम्। भूतिकः---सर्वम् अस्ति। कलत्रम् स्वयम् अभिनिविष्टः। रजा---यदि अपि <स्त्री-दर्शनम्>T6 परिहृतम्, <किम्-अर्थम्>T4 तस्य पिता न परीक्षितः। भूतिकः--दृष्टः तत्रभवान् <<सत्-पुत्र>K1-सम्पन्नः>T3। स हि, <व्यायाम-स्थिर-विपुल-उछ्रित-आयत-अंसः>Bb <<<<ज्या-घात>T6-प्रचित>T3-किण>K1-उल्बण-प्रकोष्ठः>Bb। प्रच्छन्नः अपि <<अनुकृति-लक्ष्य>T3-<राजन्-भावः>T6>Bs6 <<मेघ-अन्तर्गत>T6-रवि>K1^वत् <प्रभा-अनुमेयः>T3 ।। 8 ।। राजा---अलम् एतावता प्रसङ्गेन। पुनः अपि एषा परीक्षा क्रियताम्। भूतिकः---यत् आज्ञापयति स्वामी। राजा---अथ इदानीम् <<काशि-राज>T6-दूतम्>T6 प्रति किम् कर्तव्यम्। भूतिकः---स्वामिन्! <दूत-शतानि>T6 आगतानि आगमिष्यन्ति च। न तत्र कर्तव्यम् इह अस्ति लोके <कन्या-पितृत्वम्>T6 <बहु{3}-वन्दनीयम्>T3। सर्वे <नर{3}-इन्द्राः>T6 हि <<नर{3}-इन्द्र>T6-कन्याम्>T6 मल्लाः पताकाम् इव तर्कयन्ति ।। 9 ।। राजा---कः अभिप्रायः। भूतिकः---सर्वत्र दाक्षिण्यम् न कर्तव्यम्। <गुण-बाहुल्यम्>T6 तदात्वम् आयतिम् च आवेक्ष्य त्वरताम् दीर्घसूत्रताम् च परित्यज्य <देश-काल>Di-अविरोधेन>T6 साधयितव्यम् कार्यम् इत्यर्थः। राजा---युक्तम् अभिहितम् भूतिकेन। कौञ्जायनः <किम्‌-अर्थम्>T4 तूष्णीम् भूतः। कौञ्जायनः---स्वामिन्! बहुषु अपि क्षत्रियेषु <पूर्व-सम्बन्ध>K1-विशेषौ>T3 <<सौवीर-राज>T6-<काशि-राजौ>T6>Di स्वामिनः <भगिनी-पति>T6^त्वे तुल्यौ <<अस्मत्-सम्बन्ध>T6-योग्यौ>T6 इति स्वामिना चिन्तितौ। तत्र पूर्वम् एव <सौवीर-राजेन>T6 पुत्रस्य कारणात् दूतः प्रेषितः। सः च अस्माभिः <अति-बाला>K1 कन्या इति अपदेशम् उक्त्वा <सु-पूजितः>Tp विसर्जितः। इदानीम् तु <काशि-राजेन>T6 पुत्रस्य कारणात् दूतः प्रेषितः। तत्र <<बल-अबल>Di-चिन्तायाम्>T6 स्वामी प्रमाणम्। राजा---सम्यक् उक्तम् कौञ्जायनेन। भूतिक! <सर्व{3}-<राजन्{3}-मण्डलम्>T6>K1 अपोह्य द्वयोः स्थापितयोः कम् प्रति विशेषः। भूतिकः---न <भृत्य-दूषणीयाः>T3 राजानः, स्वामिनः हि <स्वामिन्-अमात्यानाम्>Di। राजा--अलम् उपचारेण। ब्रूहि कः निश्चयः। भूतिकः---इदानीम् तु न प्रत्याख्यातव्यम्। स्वामिन्! <<सौवीर-राज>T6-<काशि-राजौ>T6>Di स्वामिनः <भगिनी-पति>T6^त्वे तुल्यौ। अथ देव्याः भ्राता इति <सौवीर-इन्द्रः>T6 <गुण-अधिकः>T3। राजा---न खलु भवान् <<अस्मत्-सङ्कल्प>T6-<न-अभिवादकः>Tn>T6। भूतिकः---उभयथा अनुगृहीतः अस्मि। राजा---भोः! किम् नु खलु सौवीरेन्द्रेण पुनः न <दूत-सम्पातः>T6 क्रियते। भूतिकः---तत्र अस्ति मे कश्चित् सन्देहः। सुष्ठु परीक्ष्य वक्ष्यामि इति न उक्तवान् अस्मि। राजा---ननु कुशली तत्रभवान्। भूतिकः---वदन्ति <चार-पुरुषाः>K2 - न दृश्यते तत्रभवान् <स-पुत्रः>BvS कार्याणि अमात्याः किल वर्तयन्ति। न विद्यते कारणम् अत्र किञ्चित् न लभ्यते <<राज{3}-कुल>T6-प्रवेशः>T7 ।। 10 ।। राजा--भोः! किम् नु खलु भवेत् एतत्। <काम-आहतः>T3 <कु-मतिभिः>Tg सचिवैः गृहीतः <रोग-आतुरः>T3 <<स्व-जन>T6-रागम्>T6 अवेक्षते वा। शप्तः द्विजैः व्रतम् उपेत्य करोति शान्तिम् कः वा भवेत् <नर{3}-पतेः>T6 <<गृह-रोध>U-हेतुः>T6 ।। 11 ।। शीघ्रम् परीक्ष्यताम् एषः वृत्तान्तः। भूतिकः---यत् आज्ञापयति स्वामी। राजा---कौञ्जायन! किम् इदानीम् <<काशि-राज>T6-दूतम्>T6 प्रति कर्तव्यम्। कौञ्जायनः---एवम् गते <<काशि{3}-राज>T6-दूतः>T6 पूजयितव्यः। <बहु-मुखाः>Bs6 विवाहाः <यथा-इष्टम्>A1 साध्यन्ते। राजा--अहो कार्यम् एव अपेक्षते बुद्धिः अमात्यानाम्, न स्नेहम्। (नेपथ्ये) जयतु स्वामी, जयतु <महत्-राजः>K1। दश नालिकाः पूर्णाः। भूतिकः---स्वामिन्! शेषम् अभ्यन्तरे चिन्तयिष्यामः। अतिक्रामति <स्नान-वेला>T6। <स्वामिन्-दारिका>T6 च आश्वासयितव्या। <महती-देवी>K1 च चिरम् प्रतीक्षते। <महत्-जनः>K1 अपि अस्मिन् उपद्रवे स्वामिनम् द्रष्टुम् इच्छति। राजा---अहो <महत्-भारः>K1 राज्यम् नाम। कुतः, धर्मः प्राक् एव चिन्त्यः <<सचिव-मति>{3}T6-गतिः>T6 प्रेक्षितव्या <स्व-बुद्ध्या>T6 प्रच्छाद्यौ <राग-रोषौ>Di <<मृदु-परुष>K1-गुणौ>T6 <काल-योगेन>T6 कार्यौ। ज्ञेयम् <लोक{3}-अनुवृत्तम्>T6 <<पर-चर>K1-नयनैः>Bs6 मण्डलम् प्रेक्षितव्यम् रक्ष्यः यत्नात् इह आत्मा <रण-शिरसि>T6 पुनः सः अपि न अवेक्षितव्यः ।। 12 ।। (निष्क्रान्ताः सर्वे।) ।। इति प्रथमः अङ्कः ।। ।। अथ द्वितीयः अङ्कः ।। (ततः प्रविशति विदूषकः) विदूषकः---@भो! ण जाणंति अवत्थविसेसं इस्सरपुत्ता णाम। अदो तत्तभवं अविमारओ इसिसावेण कुलपरिब्भंसं अंतअकुलप्पवासं अत्तणो विण्णाणं गुरुजणं च अचिन्तअन्तो जदा हत्थिसंभमदिअसे कुन्तिभोअदुहिआ कुरङ्गीदिट्ठा, तदप्पहुदि अण्णादिसो विअ संवुतो। ही ही किं बहूणा, मए वि सह गोट्ठिं णेच्छदि, सव्वआलं चिन्तअंतो अहिरमदि। सच्चो खु लोअप्पवादो`संघआरिणो अणत्थ' त्ति। को एत्थ सम्बन्धो। सा राअदारिआ, सअं अंतज त्ति। अहं पि दाव बम्हणपरिवादं परिहारंतो बम्हणकुलेसु परिब्भमिअ पच्छण्णो तत्तहोदो आवसं एव्व गच्छामि।@ [भोः! न जानन्ति <अवस्था-विशेषम्>T6 <ईश्वर-पुत्राः>T6 नाम। अतः तत्रभवान् अविमारकः <ऋषि-शापेन>T6 <कुल-परिभ्रंशम्>T5 <<<अन्त्य-ज>U-कुल>T6-प्रवासम्>T7 आत्मनः विज्ञानम् <गुरु-जनम्>K1 च <न-चिन्तयन्>Tn यदा <<हस्ति-सम्भ्रम>T6-दिवसे>T6 <कुन्तीभोज-दुहिता>T6 कुरङ्गी दृष्टा, तदा प्रभृति अन्यादृशः इव संवृत्तः। ही ही किम् बहुना, मया अपि सह गोष्ठीम् न इच्छति, <सर्व-कालम्>K1 चिन्तयन् अभिरमते। सत्यः खलु <लोक-प्रवादः>T6 `<सङ्घ-चारिणः>U <न-अर्थाः>Bsmn' इति। कः अत्र सम्बन्धः। सा <राजन्-दारिका>T6, स्वयम् <अन्त्य-जः>U इति। अहम् अपि तावत् <ब्राह्मण-परिवादम्>T6 परिहरन् <ब्राह्मण-कुलेषु>T6 परिभ्रम्य प्रच्छन्नः तत्रभवतः आवासम् एव गच्छामि। ] (ततः प्रविशति चेटी) चेटी---@एदस्सि अवत्थापरिब्भट्ठे राअउले अबहुकय्यदाए णअरं पेक्खिदुं णिग्गदम्हि। (परिक्रम्य अवलोक्य) अयि एसो अय्यसन्तुट्ठो गच्छइ। होदु, एदेण सह हसन्ती मुहुत्तअं णिव्वेदं विणोदेमि। (उपसृत्य ऊर्ध्वम् अवलोक्य) हला कोमुदिए! किं लद्दो बम्हणो। किं भ्णासि--ण लभामि त्ति।@ [एतस्मिन् <अवस्था-परिभ्रष्टे>T5 <राजन्{3}-कुले>T6 <अ-<बहु-कार्यतया>K1>Tn नगरम् प्रेक्षितुम् निर्गता अस्मि। अयि एषः <आर्य-सन्तुष्टः>K1 गच्छति। भवतु, एतेन सह हसन्ती मुहूर्तकम् निर्वेदम् विनोदयामि। हला! कौमुदिके! किम् लब्धः ब्राह्मणः। किम् भणसि--न लभे इति।] विदूषकः---@चन्दिए! किं एदं।@ [चन्द्रिके! किम् एतत्।] चेटी---@अय्य! कञ्चि बम्हणं अण्णेसामि।@ [आर्य! कञ्चित् ब्राह्मणम् अन्विष्यामि।] विदूषकः--@बम्हणेण किं कय्यं!@ [ब्राह्मणेन किम् कार्यम्।] चेटी---@किमण्णं, भौअणत्थं णिमन्तेदुं।@ [किम् अन्यत्, <भोजन-अर्थम्>T4 निमन्त्रयितुम्।] विदूषकः---@भोदि! अहं को, समणओ।@ [भवति! अहम् कः, श्रमणकः।] चेटी---@तुवं किल अवेदिओ।@ [त्वम् किल <अ-वैदिकः>Bsmn।] विदूषकः--@किस्स अहं अवेदिओ। सुणाहि दाव। अत्थि रामाअणं णआम णट्टसत्थं। तस्सिं पञ्च सुलोआ असम्पुणे संवच्छरे मए पटिदा।@ [कस्मात् अहम् <अ-वैदिकः>Bsmn। शृणु तावत्। अस्ति रामायणम् नाम <नाट्य-शास्त्रम्>K1। तस्मिन् पञ्च श्लोकाः <न-सम्पूर्णे>Tn संवत्सरे मया पठिताः।] चेटी---@जाणामि जाणामि। अस्यस्स कुलोइदो ईदिसो मेधाविभावो।@ [जानामि जानामि। आर्यस्य <कुल-उचितः>T6 ईदृशः <मेधा-आविर्भावः>T6।] विदूषकः---@णं केवलं सुलोआ एव, तेसं अत्थो वि गुणिओ। अण्णं च अवरो विसेसो, बम्हणो दुल्लहो अक्खरञ्ञो अत्थञ्ञो अ।@ [न केवलम् श्लोकाः एव, तेषाम् अर्थः अपि गणितः। अन्यत् च, अपरः विशेषः ब्राह्मणः <दुर्-लभः>Bsp <अक्षर-ज्ञः>U <अर्थ-ज्ञः>U च।] चेटी---@तेण हि भणाहि किं णाम एदं अक्खरं।@ (<नाम-मुद्रिकाम्>T6 दर्शयति) [तेन हि भण किम् नाम एतत् अक्षरम्।] विदूषकः---(आत्मगतम्) @अजाणमाणो किं भणिस्सं। (विचार्य) भोदु दिट्ठं। एवं दाव भणिस्सं। (प्रकाशम्) भोदि! एदं अक्खरं मम पुत्थए णत्थि।@ [<न-जानानः>Tn किम् भणिष्यामि। भवतु दृष्टम्। एवम् तावत् भणिष्यामि। भवति! एतत् अक्षरम् मम पुस्तके नास्ति।] चेटी---@जदि ण जाणासि, अदक्खिणं भुञ्जेहि।@ [यदि न जानासि, <अ-दक्षिणम्>Bsmn भुङ्क्ष्व] विदूषकः---@भोदु भोदु।@ [भवतु भवतु।] चेटी---@पेक्खामि दाव अय्यस्स अङ्गुलीअअं।@ [प्रेक्षे तावत् आर्यस्य अङ्गुलीयकम्।] विदूषकः---@पेक्ख पेक्ख ममकेरअं दंसणीअं।@ [प्रेक्षस्व प्रेक्षस्व मदीयम् दर्शनीयम्।] चेटी---(गृहीत्वा) @एसो भट्टिदारओ इदो एव्व आअच्छदि।@ [एषः <भर्तृ-दारक>T6 इतः एव आगच्छति।] विदूषकः---(परावृत्य अवलोक्य) @कहिं कहिं तत्तभवं।@ [कुत्र कुत्र तत्रभवान्] चेटी---@विलोबिदो मुद्धबम्हणो। इमं जणसमूहं पविसिअ चउप्पहमग्ने वञ्चिअ गमिस्सं।@ (निष्क्रान्ता) [विलोभितः <मुग्ध-ब्राह्मणः>K1। इमम् <जन{3}-समूहम्>T6 प्रविश्य <<चतुर्-पथ>Ds-मार्गे>K1 वञ्चयित्वा गमिष्यामि] विदूषकः---(सर्वतः विलोक्य) @चन्दिए! चन्दिए! कहिं कहिं चन्दिआ। हा वञ्चिदो म्हि। गम्डबेददासीए सीलं जाणन्तो वि अत्तणो भोअणविस्सम्बेण छलिदो म्हि। (परिक्रम्य) भोअणं वि अलिअं चिन्तेमि। (अग्रतः विलोक्य) इन्त एसा धावइ। चिट्ठ चिट्ठ अधम्मिट्ठदासि! चिट्ठ। किं धावइ एव। जाव अहं वि धावामि। (धावति।) मम पादा सिविणे हत्थिणा आसादिअमाणस्स विअ तहिं तहिं एव्व पडन्ति। अन्त कुम्भदासोए वुत्तन्तं तत्तहोदाणिवेदइस्सं।@ [चन्द्रिके! चन्द्रिके कुत्र कुत्र चन्द्रिका। हा वञ्चितः अस्मि। <गण्डभेद-दास्याः>K1 शीलम् जानन् अपि आत्मनः <भोजन-विस्रम्भेण>T6 च्छलितः अस्मि। भोजनम् अपि अलीकम् चिन्तयामि। हन्ता एषा धावति। तिष्ठ तिष्ठ <अ-<<धर्मि-ष्ठ>U-दासि>K1>Tn! तिष्ठ। किम्धावति एव। यावत् अहम् अपि धावामि। मम पादौ स्वप्ने हस्तिना असाद्यमानस्य इव तत्र तत्र एव पततः। हन्त <कुम्भ-दास्याः>K1 वृत्तान्तम् तत्रभवते निवेदयिष्यामि।] (निष्क्रान्तः) ।। इति प्रवेशकः ।। (ततः प्रविशति उपविष्टः अविमारकः) अविमारकः--- अद्य अपि <<<हस्तिन्-कर>T6-शीकर>T6-शीतल{3}-अङ्गीम्>Bb बालाम् <भय-आकुल-विलोल-विषाद-नेत्राम्>Bb। स्वप्नेषु नित्यम् उपलभ्य पुनः विबोधे <जाति-स्मरः>Bs6 <प्रथम-जातिम्>K1 इव स्मरामि ।। 1 ।। अहो बलम् अनङ्गस्य। कुतः - दृष्टिः तदा प्रभृति न इच्छति रूपम अन्यत् बुद्धिः प्रहृष्यति विषीदति च स्मरन्ती। पाण्डुत्वम् एति वदनम् तनुताम् शरीरम् शोकम् व्रजामि दिवसेषु निशासु मोहम् ।। 2 ।। अथवा <न-युक्तम्>Tn <न-धृतित्वम्>Tn पुरुषाणाम्। सङ्कल्पमानः हि विजृम्भते मदनः। तस्मात् अहम् इदानीम् न सङ्कल्पयामि। (स्मृत्वा) अहो तस्याः <रूप-सम्पत्>K1, <रूप-अनुरूपम्>T6 यौवनम्, <यौवन-सदृशम्>T3 सौकुमार्यम्। अत्र हि, प्रतिच्छन्दम् धात्रा <युवति-वपुषाम्>T6 किम् नु रचितम् गता वा <स्त्री-रूपम्>T6 कथम् अपि च <<तार{3}-अधिप>T6-रुचिः>T6। विहाय श्रीः कृष्णम् <<जल-शयन>K1-सुप्तम्>T7 <कृत-भया>Bs3 धृता <<अन्य-स्त्री>K1-रूपम्>T6 <<क्षिति-पति>T6-गृहे>T6 वा निवसति ।। 3 ।। कथम् अहम् पुनः आरब्धः चिन्तयितुम्। किम् इदानीम् करिष्ये। मनः च तावत् <अस्मत्-इच्छया>T6 न प्रवर्तते। इह हि, प्रतिषिद्धम् प्रयत्नेन क्षणमात्रम् न वीक्षते। <<चिर-अभ्यस्त>K1-पथम्>K1 याति शास्त्रम् <दुर्-गुणितम्>Bsp यथा ।। 4 ।। अथवा न शक्यम् मनः जेतुम्। चिन्तयिष्यामि एनाम्। अहो सर्वेषाम् <स्त्री-गुणानाम्>T6 एकत्र समवायः। (<चिन्ता-अभिभूतः>T3 उपविशति) (ततः प्रविशति धात्री नलिनिका च।) धात्री---(<स-वितर्कम्>BvS) @अहो संककडदा क्य्यस्स। जइ एवं करीअदि राअउलं दूसिअं होइ। जदि ण करीअदि, अवस्सं सा विवज्जइ। मए अणेएहि उवाएहि विआरिदं च। मम वि सा अज्ज वि पच्छादेदि। अहव किं ताए पच्छादिदं। सा तदप्पहुदि सुमणावण्णअं णेच्छदि, आहारं णाभिलसदि, ण रमदि गोट्ठीजयणेण, दिग्धं णिस्ससदि, असम्बद्धं कहेदि, कहिदं ण जाणादि, गूढं हसदि, विवित्ते रोदिदि, रोअं अवदिसगदि, तणुआ होदि, पण्डुभावं गच्छदि। एकं पि तहिं अच्छरिअं। एवंविधेहि अवत्थाविसेसेहि अत्तणो लज्जाए भएण कुलमाणेण बालभावेण अ एकस्सा वि किंच ण मन्तेदि।@ [अहो सङ्कटता कार्यस्य। यदि एवम् क्रियते, <राजन्-कुलम्>T6 दूषितम् भवति। यदि न क्रियते अवश्यम् सा विपद्यते। मया अनेकैः उपायैः विचारितम् च। मह्यम् अपि सा अद्य अपि प्रच्छादयति। अथवा किम् तया प्रच्छादितम्। सा तदा प्रभृति सुमनोवर्णकम् न इच्छति, आहारम् न अभिलषति, न रमते <गोष्ठी-जनेन>T6, दीर्घम् निःश्वसिति, <अ-सम्बद्धम्>Tn कथयति, कथितम् न जानाति, गूढम् हसति, विविक्ते रोदिति, रोगम् अपदिशति, तनुका भवति, <पाण्डु-भावम्>T6 गच्छति। एकम् अपि तत्र आश्चर्यम्। एवम् विधैः <अवस्था-विशेषैः>T6 आत्मनः लज्जया भयेन <कुल-मानेन>T6 <बाल-भावेन>T6 च एकस्याः अपि किञ्चित् न मन्त्रयते।] नलिनिका---@किस्स ण मन्तेदि। मम सव्वं कहेदि।@ [कस्मात् न मन्त्रयते। मह्यम् सर्वम् कथयति।] धात्री---@हला! जाणामि दे अभिप्पाअं, अवत्थं जाणिअ सव्वहा इमं एदेण जोजेहि त्ति।@ [हला! जानामि ते अभिप्रायम्, अवस्थाम् ज्ञात्वा सर्वथा इमाम् एतेन योजय इति।] नलिनिका---@किं णु खु इदिसो तादिसेहि गुणविसेसेहि अकुलीणो भवे।@ [किम् नु खलु <ई-दृशः>U <ता-दृशैः>U <गुण{3}-विशेषैः>T6 <न-कुलीनः>Tn भवेत्।] धात्री---@तहिं च सन्देहो। सुदं च मए भट्टिणीये समीवे अमच्चेहि किल भणिदं--ण सो तादिसो दुक्खुलजो त्ति। अत्ताणं केण वि कारणेण पच्चादेदि त्ति।@ [तत्र च सन्देहः। श्रुतम् च मया भर्त्र्याः समीपे अमात्यैः किल भणितम्---न सः <ता-दृशः>U <दुष्कुल-जः>U इति। आत्मानम् केन अपि कारणेन प्रच्छादयति इति।] नलिनिका---@को णु खु भवे।@ [कः नु खलु भवेत्।] धात्री---@जदि सो सन्देहो णत्थि, कोअण्णो अदिरित्तगुणो जामादुओ भवे।@ [यदि सः सन्देहः न अस्ति, कः अन्यः <अतिरिक्त-गुणः>Bs6 जामाता भवेत्।] (नेपथ्ये) यदि च <<विभव-रूप-ज्ञान-सत्त्व>Di-आदयः>Bs6 स्युः न तु <कुल-विकलानाम्>T3 वर्तते <वृत्त-शुद्धिः>T6। ध्रुवम् इह कुलम् अस्य श्रोष्यसि <प्राप्त-काले>S त्यज <<कुल-गत>T2-शङ्काम्>K1 साध्यताम् स्वम् तम् एतत् ।। 5 ।। धात्री---@हला! केण खु भणिदं।@ [हला! केन खलु भणितम्।] नलिनिका---@एत्थ को वि ण दिस्सदि।@ [अत्र कः अपि न दृश्यते] धात्री---@पहिट्ठरोमकूवं मे सरीरं। असंसअं दइव्वेण भणिदं। अहं पुण जाणामि ण एसो केवलो माणुसत्ति।@ [<प्रहृष्ट-<रोम-कूपम्>T6>Bs6 मे शरीरम्। <न-संशयम्>Tn दैवेन भणितम्। अहम् पुनः जानामि न एषः केवलः मानुषः इति।] नलिनिका---@गदो तस्स कुलसन्देहो। अम्हाणं वअणं करेदि ण करेदि त्ति चिन्तेमि। (विचिन्त्य) धण्णो खु सो जणो इमं एवं उम्मादेदि। किं बहुणा। सअं कामदेवो वि भट्टिदारिआए रूवं पेक्खिअ किलिस्सिदि। तेण सो वि किलिस्सिदि त्ति तक्केमि।@ [गतः तस्य <कुल-सन्देहः>T6। अस्माकम् वचनम् करोति न करोति इति चिन्तयामि। धन्यः खलु सः जनः इमम् एवम् उन्मादयति। किम् बहुना, स्वयम् <काम-देवः>K1 अपि <भर्तृ-दारिकायाः>T6 रूपम् प्रेक्ष्य क्लिश्यते। तेन सः अपि क्लिश्यते इति तर्कयामि।] धात्री---@हला! एसो तस्स आवासो, जं तदा हत्थिसंभमदिअसे कोटूहलेण आआदम्ह।@ [हला! एषः तस्य आवासः, यम् तदा <<हस्ति-सम्भ्रम>T6-दिवसे>T6 कौतूहलेन आगते स्वः।] नलिनिका---@हला! अहो दस्सणीअं किदोवहारं च दुवारमुहं। हला! एहि पविसामो।@ [हला अहो दर्शनीयम् <कृत-उपहारम्>Bs7 च <द्वार-मुखम्>T6। हला! एहि प्रविशावः।] धात्री - @हला! कहिं भट्टिदारओ किं भणसि- चउस्साले वत्तदि त्ति। (परिक्रम्य अवलोक्य) अअं अम्हाणं भट्टिदारओ। एको एव किं विचिन्तअन्तो चिठ्ठई।@ [हला! कुत्र <भर्तृ-दारकः>T6। किम् भणसि- <चतुर्-शाले>Tds वर्तते इति। अयम् अस्माकम् <भर्तृ-दारकः>T6 एकः एव किम् अपि चिन्तयन् तिष्ठति।] नलिनिका---@हला! णं पविसामो।@ [हला! ननु प्रविशावः।] धात्रीः--@एवं करेम्ह। (प्रविश्य) सुहं अय्यस्स।@ [एवम् कुर्वः। सुखम् आर्यस्य।] अविमारकः---अहो तस्याः <रूप-सम्पत्>T6। धात्री---(<स-आकुलम्>BvS) @किम्णु हु भवे। सुहं अय्यस्स।@ [किम् नु खलु भवेत्। सुखम् आर्यस्य।] अविमारकः---उरः <<स्तन-तट>T6-अलसम्>T3 <<जघन-भार>T6-खिन्ना>T3 तनुः धात्री---@अम्मो विप्पलवदि।@ [अम्मः विप्रलपति।] अविमारकः---मुखम् <नयन-वल्लभम्>Bs6 <<प्रकृति-ताम्र>T3-<बिम्ब-अधरम्>K4>Bs6। धात्री---@धण्णो खु सो जणो इमं एवं उम्मादेदि।@ [धन्यः खलु सः जन इमम् एवम् उन्मादयति।] अविमारकः---भये अपि यदि तादृशम् <<नयन-पात्र>K6-पेयम्>T3 वपुः धात्री---@सुत्थिदं कय्यं।@ [<सु-स्थितम्>Tp कार्यम्।] अविमारकः---कथम् नु <<सुरत-अन्तर>T6-प्रचुर-विभ्रमम्>Bb तत् भवेत् ।। 6 ।। धात्री---@सा एव इमं उम्मादेदि।@ [सा एव इमम् उन्मादयति।] नलिनिका---@सुट्ठु भणिदं--एसो वि किलिस्सिदि त्ति।@ [सुष्ठु भणितम् एषः अपि क्लिश्यते इति।] धात्री---@सुट्ठ विञ्ञादं तुए। सुहं अय्यस्स।@ [सुष्ठु विज्ञातम् त्वया। सुखम् आर्यस्य।] अविमारकः---(विलोक्य <स-व्रीडम्>BvS) स्वागतम् भवतीभ्याम्। उभे---@अवि सुहं।@ [अपि सुखम्।] अविमारकः---भविष्यति वाम् दर्शनेन। धात्री---@अय्य! किं चिन्तीअदि।@ [आर्य! किम् चिन्त्यते।] अविमारकः---भवति! शास्त्रम् चिन्त्यते। धात्री---@किं णाम एदं रमणीअं सत्थं विवित्ते चिन्तीअदि।@ [किम् नाम एतत् रमणीयम् शास्त्रम् विविक्ते चिन्त्यते।] अविमारकः---भवति! <योग-शास्त्रम्>K1 चिन्त्यते। धात्री - (<स-स्मितम्>BvS) @पडिग्गहिदं मङ्गलवअणं। जोअसत्थं एव्व होदु।@ [प्रतिगृहीतम् <मङ्गल-वचनम्>T6। <योग-शास्त्रम्>K1 एव भवतु।] अविमारकः - (<आत्मन्-गतम्>T7) कः नु खलु <वाक्य-अर्थः>T6। अन्यत् अपि <अभिलाष-वशात्>T6 अन्यथा सङ्कल्पयामि। (प्रकाशम्) किम् अभिप्रेतम् भवत्याः। धात्री---@जोअं इच्छन्तीओ आअदम्ह। अणुमदो अय्येण जोओ त्ति णं णिट्ठिदं कय्यं अम्हाअं राअउले विवित्ते अवआसे। तहिं पि को वि जणो अहिअदरं जोअं चिन्तअन्तो अच्छदि। तेण सह तहिं एव अय्येण सुट्ठु जोअविहाणं चिन्तीअदु त्ति।@ [योगम् इच्छन्त्यौ आगते स्वः। अनुमतः आर्येण योगः इति ननु निष्ठितम् कार्यम् अस्माकम् <राजन्-कुले>T6 विविक्ते अवकाशे। तत्र अपि कः अपि जनः अधिकतरम् योगम् चिन्तयन् अस्ति। तेन सह तत्र एव आर्येण सुष्ठु <योग-विधानम्>T6 चिन्त्यताम् इति ।] अविमारकः---कथम् अद्य अपि <स-अवशेषाणि>BvS मे भाग्यानि। (आसनात् उत्थाय) भवति! पुनः दत्ताः इव मे प्राणाः। कुतः, तस्याः <<<भय-आकुलित>T3-दृष्टि>K1-विषम्>K6 मनोज्ञम् <सौम्य-प्रकारम्>K1 <अति-तीक्ष्णम्>Tp अवेक्ष्य वक्त्रम्। उन्मादम् अभ्युपगतः अस्मि चिरम् भवत्योः <वाक्य-अमृतेन>K6 पुनः अद्य कृतः <स-संज्ञः>BvS ।। 7 ।। धात्री---@दिट्ठिअ अय्येण परिपालिदो अअं जणो। अलमदिप्पसङ्गेण। अज्ज एव पविसिदव्वं कण्णाउरं। अमच्चो अय्यभूदिओ कण्णाउररक्खओ कासिराअदुदेण सरह अम्हाअं महाराएणं पूडदो पत्थिदो अ।@ [दिष्ट्या आर्येण परिपालितः अयम् जनः। अलम् <अति-प्रसङ्गेन>Tp अद्य एव प्रवेष्टव्यम् <कन्या-पुरम्>T6। अमात्यः <आर्य-भूतिकः>K1 <<कन्या-पुर>T6-रक्षकः>U <<काशि{3}-राज>T6-दूतेन>T6 सह अस्माकम् <महत्-राजेन>K1 पूजितः प्रस्थितः च।] अविमारकः---बाढम्। प्रथमः कल्पः। भवति! कः तावत् औषधम् उपलभ्य <मन्द^इ-भवति>Tp आतुरः। धात्री---@पवेसमत्तं एव्व दुल्लहं। सक्कं अब्भन्तरे चिरं वलसिदुं।@ [प्रवेशमात्रम् एव दुर्लभम्। शक्यम् अभ्यन्तरे चिरम् वस्तुम्।] अविमारकः---प्रविष्टः एव अहम् चिन्तयितव्यः। क्रियताम् <न-<अर्गल-विशाला>T3>Tn <प्रासाद-माला>T6। धात्री---@एवं करेम्ह। सव्वं अब्भन्तरकरणीअं संपादेम्ह। अप्पमत्तो एव पविसदु अय्यो।@ [एवम् कुर्वः। सर्वम् <अभ्यन्तर-करणीयम्>T7 संपादयावः। <न-प्रमत्तः>Tn एव प्रविशतु आर्यः।] अविमारकः---भवति! सकृत् अभिधीयताम् <राज{3}-कुलस्य>T6 विधानम्। धात्री---@एवं विअ।@ [एवम् इव।] अविमारकः---हन्त भोः! श्रुत्वा तु राज्ञः <गृह-संविधानम्>T6 प्रविष्टम् आत्मानम् अवैति बुद्धिः। न पौरुषम् वै <पर-दूषणीयम्>T3 न चेत् विसंवादम् उपैति दैवम्।। 8 ।। (विचिन्त्य) भवति! कः अस्माकम् अस्मिन् कार्ये प्रत्ययः। उभे---@अयं पच्चओ। जेदु भट्टिदारओ।@ [अयम् प्रत्ययः। जयतु <भर्तृ-दारकः>T6।] अविमारकः---हन्त गम्यताम् सम्प्रति। प्रतीक्ष्यताम् <अर्ध-रात्रम्>T1। उभे---@जं भट्टिदारओ आणवेदि।@ (निष्क्रान्ते) [यत् <भर्तृ-दारकः>T6 आज्ञापयति।] (ततः प्रविशति विदूषकः।) विदूषकः---@अहो णअरस्स सोहा संपदि। अत्थं सासादिदो भअवं युय्यो दीसइ दहिपिण्डपण्डरेसु पासादेसु अग्गपणालिन्देसु पसारिअगुलमहुरसङ्गदो विअ। गणिआजणो णआअरिअजणो अ अण्णोण्णविसेसमण्डिदा अत्ताणं दंसइदुकामा तेसु तेसु पासादेसु सविब्भमं सञ्चरन्ति। अहं तु तादिसाणि पेक्खिअ उम्मादिअमाणस्स तत्तहोदो रत्तिसहाओ होमि त्ति णअरादो णिग्गदो म्हि। सो वि दाव अम्हाअं अधण्णदाए केण वि अणत्थसंचिन्तणेण अण्णादिसो विअ संवुत्तो। एदं तत्तहोदो आवासगिहं। अज्ज मअरापणालिन्दे सुणआमि तत्तहोदो गिहादो णिग्गदा राअदारिआए धत्ती सही अ त्ति। किं णु खु एत्थ कय्यं। अहव हत्थिहत्थचञ्चलाणि पुरुसभग्गाणि होन्ति। अहव गच्छगदु अणत्थो णम्हाअं। अवत्थासदिसं राअउलं पविसामि। (प्रविश्य) हि ही एसो अत्तभवं कामुअजणवण्णएण अणुलित्तो विअ पण्डुभावेण इदो एव आअच्छदि। अहव सव्वं अलह्गारो होदि सरूवाणं। (उपेत्य) जेदु भवं।@ [अहो नगरस्य शोभा सम्प्रति। अस्तम् आसादितः भगवान् सूर्यः दृश्यते <<दधि-पिण्ड>T6-पाण्डरेषु>K4 प्रासादेषु <<अग्र-आपण>T1-आलिन्देषु>Di <<<प्रसारित-<गुड-मधु>Di>K1-रसम्>T6-गतः>T2 इव। <गणिका-जनः>K1 <नागरिक-जनः>K1 च <<अन्योन्य-विशेष>T6-मण्डितौ>T3 आत्मानम् <दर्शयितु-कामौ>Bs6 तेषु तेषु प्रासादेषु <स-विभ्रमम्>BvS संचरतः। अहम् तु तादृशानि प्रेक्ष्य उन्माद्यमानस्य तत्रभवतः <रात्रि-सहायः>T7 भवामि इति नगरात् निर्गतः अस्मि। सः अपि तावत् अस्माकम् <न-धन्य>Tn^तया केन अपि <<न-अर्थ>Tn-संचिन्तनेन>T6 अन्यादृशः इव संवृत्तः। एतत् तत्रभवतः <आवास-गृहम्>T6। अद्य <नगर-आपण-अलिन्दे>Ds शृणोमि तत्रभवतः गृहात् निर्गता <राजन्-दारिकायाः>T6 धात्री सखी च इति। किम् नु खलु अत्र कार्यम्। अथवा <<हस्ति-हस्त>T6-चञ्चलानि>K4 <पुरुष-भाग्यानि>T6 भवन्ति। अथवा गच्छतु <न-अर्थः>Tn अस्माकम्। <अवस्था-सदृशम्>T3 <राजन्-कुलम्>T6 प्रविशामि। ही ही एषः अत्रभवान् <<कामुक-जन>K1-वर्णकेन>T6 अनुलिप्तः इव <पाण्डु-भावेन>T6 इतः एव आगच्छति। अथवा सर्वम् अलङ्कारः भवति <सु-रूपाणाम्>Bs6। जयतु भवान्।] अविमारकः---वयस्य! <अति-विलम्बितम्>Tp इव भवता नगरे। विदूषकः---@तुमं दाव आमन्तणविप्पलद्धो विअ बम्हणो अहोरत्तं चिन्तेसि। अहं पि दाव दिअसे णअरं परिब्भमिअ अलद्धभोआ पाअडगणिआ विअ रत्तिं पस्सदो सइदुं आअच्छामि।@ [त्वम् तावत् <आमन्त्रण-विप्रलब्धः>T3 इव ब्राह्मणः <अहस्-रात्रम्>Ds चिन्तयसि। अहम् अपि तावत् दिवसे नगरम् परिभ्रम्य <अ-<लब्ध-भोगा>Bs6>Tn <प्राकृत-गणिका>K1 इव रात्रौ पार्श्वतः शयितुम् आगच्छामि।] अविमारकः---सखे! प्रियम् ते कथयिष्यामि। विदूषकः---@किं समत्तो अम्हाअं इसिसावो।@ [किम् समाप्तः अस्माकम् <ऋषि-शापः>T6।] अविमारक---मूर्ख! अवश्यम् भवितव्ये अर्थे कः प्रहर्षः। विदूषकः---@किं पुण अण्णं।@ [किम् पुनः अन्यत्।] अविमारकः---किम् न दृष्टा कुरङ्ग्याः धात्री नलिनिका च। विदूषकः---@आम भो! दिट्ठाओ तत्तहोदीओ। किं आणीदं।@ [आम् भोः! दृष्टे तत्र भवत्यौ। किम् आनीतम्।] अविमारकः---<अस्मत्-शोक>T6-औषधम्>T6 आनीतम्। विदूषकः---@पेक्खामि दाव।@ [प्रेक्षे तावत्।] अविमारकः---काले द्रक्ष्यसि। अद्य तावत् श्रूयताम्। विदूषकः---@भणादु भणादु भवं।@ [भणतु भणतु भवान्।] अविमारकः---किम् बहुना। तत्रभवती ब्रवीति अद्य एव प्रवेष्टव्यम् कन्यापुरम् इति। विदूषकः---(विहस्य) @केण खु उवाएण अब्भन्तरं पविसिअ जीवग्गहणं पत्तुकामोऽसि। अमच्चा णाम विसमसीला कुन्तिभोअस्स।@ [केन खलु उपायेन अभ्यन्तरम् प्रविश्य <जीव-ग्रहणम्>T6 <प्राप्तु-कामः>Bs6 असि। अमात्याः नाम <विषम-शीलाः>T6 कुन्तिभोजस्य।] अविमारकः---कथम् भवता अपि शङ्कनीयम्। पश्य, भग्नाः मया एकेन पराः <स-सैन्याः>BvS अद्य अपि गन्धेन न संश्रयन्ते। किम् मानुषैः सः अपि <असुर{3}-ईश्वरः>T6 मे हतः भुजाभ्याम् <<अवि-रूप>T6-धारी>U ।। 9 ।। विदूषकः---@जाणामि जाणामि भवदो अमाणुसाणि कम्माणि। सव्वहा सङ्कणोओ रत्तिच्छण्णो परगिहप्पवेसो।@ [जानामि जानामि भवतः <न-मानुषाणि>Tn कर्माणि। सर्वथा शङ्कनीयः <रात्रि-छन्नः>T7 <<पर-गृह>T6-प्रवेशः>T6।] अविमारकः---एषः समासः। सर्वथा प्रवेष्टव्यम् कुन्तिभोजस्य कन्यापुरम्। तत् अनुमन्तुम् अर्हति <महत्-ब्राह्मणः>K1। विदूषकः---@कहं मं उज्झिअ गच्छसि। अहं भवन्तं सव्वकालं ण मुंचामि। अक्कोसन्तो वि एक्को इच्छिदव्वो।@ [कथम् माम् उज्झित्वा गच्छसि। अहम् भवन्तम् <सर्व-कालम्>K1 न मुञ्चामि। आक्रोशन् अपि एकः एष्टव्यः] अविमारकः---न जानाति भवान् <शास्त्र{3}-मार्गम्>T6। एकः <पर-गृहम्‌>T6 गच्छेत् द्वितीयेन तु मन्त्रयेत्। बहुभिः समरम् कुर्यात् इति अयम् <शास्त्र{3}-निर्णयः>T6 ।। 10 ।। तस्मात् एकेन एव मया प्रवेष्टव्यम् कुन्तिभोजस्य कन्यापुरम्। न ते वयम् शङ्कनीयाः। पश्यतु भवान्,<मित-गुणम्>Bs6 इह <कुन्तिभोज-सैन्यम्>T6 <नृप-भवनम्>T6 विभवैः सुखम् प्रवेष्टुम्। वयम् अपि च <<भुज-आयुध>K6-प्रधानाः>Bs6 किम् इह सखे! भवता अपि शङ्कनीयाः ।। 11 ।। विदूषकः---@जइ एवं किदो णिच्चयओ, संपदि णअरं पविसामो। तर्हिं मम अत्थि मित्तो। तस्स आवासे कालं पडिवालम्ह।@ [यदि एवम् कृतः निश्चयः, संप्रति नगरम् प्रविशावः। तत्र मम अस्ति मित्रम्। तस्य आवासे कालम् प्रतिपालयावः।] अविमारकः---सम्यक् भवान् आह। साम्प्रतम् अभ्यन्तरम् प्रविश्य <कृत-आह्निकः>Bs3 <महत्-राजेन>K1 अभ्यनुज्ञातः <वास-गृहे>T6 <शयन-संविधानम्>T6 प्रविश्य <न-ज्ञातः>Tn नगरम् प्रविश्य भवतः <मित्र-गृहे>T6 कालम् प्रतिपालयामि। (प्रविश्य) चेटी---@जेदु भट्टिदारओ। आवुत्तं ण्हगाणोदअं।@ [जयतु भर्तृदारकः। आवृत्तम् <स्नान-उदकम्>T6।] अविमारकः---अयम् अयम् आगच्छामि। गच्छ अग्रतः। चेटी---@जं भट्टिटदारओ आणवेदि।@ (निष्क्रान्ता) [यत् भर्तृदारकः आज्ञापयति।] अविमारकः---वयस्य! अस्तमितः भगवान् दिवाकरः। सम्प्रति हि पूर्वा तु काष्ठा <तिमिर-अनुलिप्ता>T3 <सन्ध्या-अरुणा>T3 भाति च <पश्चिमा-आशा>K1। द्विधा <विभक्त-अन्तरम्>Bs6 अन्तरिक्षम् याति <<अर्धनारीश्वर-रूप>T6-शोभाम्>T6 ।। 12 ।। विदूषकः---@सुट्ठु भवं भणादि। अदिक्कन्दो दिअसो। आरूढो पओसो।@ [सुप्ठु भवान् भणति। अतिक्रान्तः दिवसः। आरूढः प्रदोषः।] अविमारकः---अहो <विचित्र-स्वभाव>K1^ता जगतः। कुतः <व्यामृष्ट-<सूर्य-तिलकः>K6>Bs6 <वितत-<उडु-मालः>T6>Bs3 <नष्ट-आतपः>Bs6 <मृदु-मनोहर-शीत-वातः>Bb। <संलीन-<कामुक-जनः>K1>Bs7 <प्रविकीर्ण-शूरः>Bs7 <वेष-अन्तरम्>T3 रचयति इव <मनुष्य{3}-लोकः>T6 ।। 13 ।। (निष्क्रान्तौ) ।। इति द्वितीयः अङ्कः ।। ।। अथ तृतीयः अङ्कः ।। (ततः प्रविशति कुरङ्गी चेट्यौ च) कुरङ्गी---@हला! कि तेण भणिअं।@ [हला! किम् तेन भणितम्।] चेटी---@भट्टिदारिए! केण।@ [भर्तृदारिके! केन।] कुरङ्गी---(<स्व-गतम्>T7) @हं भिन्दामि खु मन्दभाआ।(प्रकाशम्) कण्णेउरचेडेण।@ [हम् भिनद्मि खलु <मन्द-भागा>Bs6। <कन्यापुर-चेटेन>T6।] मागधिका---@दिट्ठो मए कण्णेउरचेडो। भणिदं च। ण किंचि आह।@ [दृष्टः मया <कन्यापुर-चेटः>T6। भणितम् च। न किञ्चित् आह।] कुरङ्गी--@हन्त भट्टिणिए णिवेदेमि--कण्णेउरचेडो मम सुअपञ्जरं ण करेदि त्ति।@ [हन्त भट्टिन्यै निवेदयामि- <कन्यापुर-चेटः>T6 मम <शुक-पञ्जरम्>T6 न करोति इति।] मागधिका---@णं णिट्ठिदो सुअपञ्जरो भट्टिदारिए।@ [ननु निष्ठितः <शुक-पञ्जरः>T6 भर्तृदारिकायाः।] कुरङ्गी---@वाचाडे! किं अण्णो वि अत्थि।@ [वाचाटे! किम् अन्यः अपि अस्ति।] मागधिका---@भोदव्वं।@ [भवितव्यम्] कुरङ्गी---@हला! का वेला।@ [हला! का वेला।] मागधिका---@ओगाढो पओसो।@ [अवगाढः प्रदोषः।] कुरङ्गी--@तेणहि पासादं आलुहामो।@ [तेन हि प्रासादम् आरोहामः।] मागधिका---@विलासिणि! अग्गदो गहि। विरएहि सअणासणाणि।@ [विलासिनि अग्रतः याहि। विरचय <शयन-आसनानि>T4।] विलासिनी---@सुत्ता खु तुवं। को कालो विरइदाणि सअणासणाणि।@ [सुप्ता खलु त्वम्। कः कालः विरचितानि <शयन-आसनानि>T4।] मागधिका---@हला! जाणामि दे अलसत्तणं। दिवसरइदाणि भणासि रइदाणि त्ति।@ [हला! जानामि ते अलसत्वम्। <दिवस-रचितानि>T7 भणसि रचितानि इति।] विलासिनी---@हला! मा एव्वं भणाहि। भट्टिदारिअं अन्तरेण अण्णादिसाणि होन्ति।@ [हला! मा एवम् भण। भर्तृदारिकाम् अन्तरेण अन्यादृशानि भवन्ति।] मागधिका---@हला! गदुअ जाणमि।@ [हला! गत्वा जानामि।] (सर्वाः परिक्रामन्ति।) मागधिका---@एसो पासादो।@ [एषः प्रासादः।] कुरङ्गी---@अग्गदो जाहि।@ (आरोहणम् नाटयति।) [अग्रतः याहि। ] मागधिका---@साहु विलासिणि! साहु। अत्तणो णामसदिसं किदं। एदस्सिं सिलादले रइदं सअणं।@ [साधु विलासिनि! साधु। आत्मनः <नाम-सदृशम्>T3 कृतम्। एतस्मिन् <शिला-तले>T6 रचितम् शयनम्।] विलासिनी---@अब्भन्तरमण्डवे खु रइदं सअणं। मागधिए! पेक्ख पेक्ख मे अलसत्तणं।@ [<अभ्यन्तर-मण्डपे>T6 खलु रचितम् शयनम्। मागधिके! <प्रेक्षस्व-प्रेक्षस्व>d मे अलसत्वम्।] मागधिका---@अदिपण्डिदा खु संवुत्ता। एवं पण्डितचेडवुत्तं भत्तारं लभेहि।@ [<अति-पण्डिता>Tp खलु संवृत्ता। एवम् <पण्डित-<चेट-वृत्तम्>T6>K1 भर्तारम् लभस्व।] कुरङ्गी--@हला! इमस्सिं सिलादले मुहुत्तअं उवविसामि।@ [हला! अस्मिन् <शिला-तले>T6 मुहूर्तकम् उपविशामि।] मागधिका---@जं भट्टिदारिआए रुइदं। होदु।@ [यत् भर्तृदारिकायै रुचितम्। भवतु।] (सर्वाः उपविशन्ति) मागधिका---@भट्टिदारपिए! कहेमि वक्खाणं।@ [भर्तृदारिके! कथयामि व्याख्यानम्।] कुरङ्गी---@हला! जाणामि दे असंबद्धप्पलावं।@ [हला! जानामि ते <न-<संबद्ध-प्रलापम्>T6>Tn।] मागधिका---@भट्टिदारिए! अभिणवा खु कहा।@ [भर्तृदारिके! अभिनवा खलु कथा।] कुरङ्गी---@याचेमि, मा णिब्बन्धिअ, मुहूत्तअं सआमि।@ [याचे, मा निर्बन्धय, मुहूर्तकम् शये।] विलासिनी---@सुहं सइदु भट्टिदारिआ। मे कहेहि।@ [सुखम् शेताम् भर्तृदारिका। मह्यम् कथय।] कुरङ्गी---(<आत्मन्-गतम्>T7) @किं णु खु बवे।@ [किम् नु खलु भवेत्।] मागधिका---@हला! सुणाहि भट्टिदारिअं अन्तरेण।@ [हला! शृणु भर्तृदारिकाम् अन्तरेण।] कुरङ्गी---@हं विदिदं रहस्सं। परिब्भट्ठम्हि।@ [हम् विदितम् रहस्यम्। परिभ्रष्टा अस्मि।] विलासिनी---@हला! कहिं तुए सुदं।@ [हला! कुत्र त्वया श्रुतम्।] मागधिका---@भट्टिणीपरिचारिआए वसुमित्ताए कहिदं।@ [<भट्टिनी-परिचारिकया>T6 वसुमित्रया कथितम्।] विलासिनी---@सअं णाम भट्टिणीए कहिदं होदि।@ [स्वयम् नाम भर्त्र्या कथितम् भवति।] मागधिका---@अत्थि कासिराअपुत्तो जअवम्मा णाम। तस्स दिण्णा भट्टिदारिआ। तस्स अ दूदो आअदो महाराएण पूइदो। पडिग्गहिदं च वण्णिआरं।@ [अस्ति <<काशि-राज>T6-पुत्रः>T6 जयवर्मा नाम। तस्मै दत्ता भर्तृदारिका। तस्य च दूतः आगतः <महत्-राजेन>K1 पूजितः। प्रतिगृहीतम् च वर्णिकारम्।] कुरुङ्गी---(<आत्मन्-गतम्>T7) @एदं अलिअं। अहं अत्तणो पभवामि।@ [एतत् अलीकम्। अहम् आत्मनः प्रभवामि।] मागधिका---@तहिं किल भट्टिणीए भणिदं--बाला खु मे दुहिआ, ण सक्कुणोमि एक्कं पि दिअसं अपेक्खन्ती जीविउं। जदि मे महाराओ पसण्णो, एत्थ एव्व जामादुओ आणीदव्वो त्ति।@ [तत्र किल भट्टिन्या भणितम्- बाला खलु मे दुहिता, न शक्नोमि एकम् अपि दिवसम् <न-प्रेक्षमाणा>Tn जीवितुम्। यदि मे <महत्-राजः>K1 प्रसन्नः, अत्र एव जामाता आनेतव्यः इति।] विलासिनी---@तदो तदो।@ [<ततः-ततः>d।] मागधिका---@तदो तं पि किल अणुमदं महाराएण। अज्ज णक्खत्तं सोभणं त्ति तेण अ दूदेण अमच्चो अय्यभूदिओ पत्थिदो।@ [ततः तत् अपि किला अनुमतम् <महत्-राजेन>K1। अद्य नक्षत्रम् शोभनम् इति तेन च दूतेन अमात्यः <आर्य-भूतिकः>K1 प्रस्थितः।] कुरङ्गी---(<स्व-गतम्>T7) @हन्त कालन्तरिदं कय्यं।@ [हन्त <काल-अन्तरितम्>T3 कार्यम्।] विलासिनी---@पिअं भट्टिदारिआए रूवजोव्वणं सफलं संवुत्तं त्ति।@ [प्रियम् भर्तृदारिकायाः <रूप-यौवनम्>Ds <स-फलम्>BvS संवृत्तम् इति।] (प्रविश्य।) नलिनिका---@भणिदं हि मम मादाए--गच्छ एदं वुत्तनतं भट्टिदारिआए कहेहि। पियणिवेदिअमाणाणि पिआणि विअदराणि होन्ति। अह अ सा वि मं पेक्खन्ती खव्वं विस्सत्थं ण भणादि। अहं पि काले पस्सदो पभवामि त्ति। जाव भट्टिदारिआए पिअ णिवेदेमि।@ (परिक्रामति) [भणितम् हि मम मात्रा- गच्छ एतम् वृत्तान्तम् भर्तृदारिकायै कथय। <प्रिय-निवेद्यमानानि>T3 प्रियाणि प्रियतराणि भवन्ति। अथ च सा अपि माम् प्रेक्षमाणा सर्वम् विश्वस्तम् न भणति। अहम् अपि काले पार्श्वतः प्रभवामि इति यावत् भर्तृदारिकायै प्रियम् निवेदयामि।] कुरङ्गी---@को णु खु अभूदपूव्वो रोओ चिन्तीअमाणो मं उम्मादोदि। सुमणावण्णअं णेच्छदि। ण तुस्सदि गोट्ठीए। इदं एत्थ दारुणं मणोहरं। च (निःश्वस्य) णलिणिए किं एदं।@ [कः नु खलु <न-<भूत-पूर्वः_S>Tn रोगः चिन्त्यमानः माम् उन्मादयति। सुमनोवर्णकम् न इच्छति! न तुष्यति गोष्ठ्या। इदम् अत्र दारुणम् मनोहरम् च नलिनिके! किम् एतत्।] मागधिका---@भट्टिटदारिण! माअधिआ खु अहं।@ [भर्तृदारिके! मागधिका खलु अहम्।] विलासिनि---@भट्टिदारिए! विलासिणी खु अहं।@ [भर्तृदारिके! विलासिनी खलु अहम्।] नलिनिका---(उपगम्य) @भट्टिदारिए! अहं णलिणिआ। सोवाणसद्देण खु भट्टिदारिआए विञ्ञादं। भट्टिदारिए! भट्टिणी भ्णादि।@ [भर्तृदारिके! अहम् नलिनिका। <सोपान{3}-शब्देन>T6 खलु भर्तृदारिकया विज्ञातम्। भर्तृदारिके! भर्त्री भणति।] कुरङ्गी ---@किं त्ति।@ [किम् इति।] नलिनिका---(कर्णे) @एवं विअ।@ [एवम् इव।] कुरङ्गी---@हं हीणं चारित्तं।@ [हम् हीनम् चारित्रम्।] नलिनिका---@णं सम्भावणीओ एसो। णं सो एव सो।@ [ननु संभावनीयः एषः। ननु सः एव सः।] कुरुङ्गी---@णलिणिए! संवाहेहि मं।@ [नलिनिके! संवाहय माम्।] नलिनिका--@जं भट्टिदारिआ आणवेदि।@ [यत् भर्तृदारिका आज्ञापयति।] विलासिनी---@णलिणिए! विवाहो कदा भविस्सिदि।@ [नलिनिके! विवाहः कदा भविष्यति।] (नेपथ्ये) अद्य। नलिनिका---चिरम् जीव। (नेपथ्ये) <राजन्-पूरुषाः>T6! अमात्यः प्रस्थितः इति कश्चित् <अमात्य-भृत्यः>T6 <<कन्यापुर-रक्षण>T6-अर्थम्>T4 न अभ्यागतः। तत् <यथा-इष्टम्>A1 भवतु। तावत् अहम् श्वः राज्ञे निवेदयिष्यामि। विलासिनी---@हला णलिणिए! किं भणितदं।@ [हला नलिनिके! किम् भणितम्।] नलिनिका--@जदा सो भट्टिदारओ पविसदि, तदा होदि विवाहो।@ [यदा सः भर्तृदारकः प्रविशति, तदा भवति विवाहः।] विलासिनी---@अविग्धेण पविसदु।@ [<न-विघ्नेन>Tn प्रविशतु।] नलिनिका---@एवं होदु।@ [एवम् भवतु] मागधिका--@हला! एहि चउस्साले उपविसामो।@ [हला! एहि <चतुर्-शाले>Tds उपविशामः।] विलासिनी---@एवं होदु। गदप्पाओ पओसो। आरूढा जोण्हा।@ [एवम् भवतु। <गत-प्रायः>S प्रदोषः। आरूढा ज्योत्स्ना।] नलिनिका---@हला! मम वि अत्थरं अत्थरेहि।@ [हला! मम अपि आस्तरम् आस्तृणु।] मागधिका---@अत्थि अवसासो। सेवेहि भट्टिदारिअं, जाव णिद्दं लभदि।@ [अस्ति अवकाशः। सेवस्व भर्तृदारिकाम्, यावत् निद्राम् लभते।] नलिनिका---@एवं होदु।@ [एवम् भवतु।] (उभे निष्क्रान्ते।) (ततः प्रविशति <खड्ग-हस्तः>Bv <चोर-वेषेण>T6 <रज्जु-हस्तः>Bv अविमारकः) अविमारकः---(<स-विमर्शम्>BvS) भोः! कष्टम् तारुण्यम् नाम। कुतः, रागम् विजृम्भयति संश्रयते प्रमादम् दोषान् न चिन्तयति साहसम् अभ्युपैति। स्वच्छन्दतः व्रजति न इच्छति <नीति-मार्गम्>T6 बुद्धिम् शुभाम् <सु-विदुषाम्>Tp <अ-<वश^इ-करोति>Tp>Tn ।। 1 ।। कथम् <आत्मन्-अधीनेषु>T6 अर्थेषु <मन्द^इ-भवामि>Tp। इह हि, <नगर-परिचितः>T3 अहम् रक्षिणः <ज्ञात-साराः>Bs3 <<तिमिर-गहन>T3-भीमम्>T3 वर्तते च <अर्ध-रात्रम्>T1। असिः अपि <सु-सहायः>Tp निश्चितः च अन्तरात्मा किम् इह <बहु-विचारैः>K1 कः मया दुष्करः अर्थः ।। 2 ।। अहो <अर्ध-रात्रस्य>T1 प्रतिभयता। सम्प्रति हि, गर्भस्था इव मोहम् अभ्युपगताः सर्वाः प्रजाः निद्रया प्रासादाः <<सुख-सुप्त>T3-<<नी-रव>Bsp-जनाः>K1>Bs7 ध्यानम् प्रविष्टाः इव। प्रग्रस्ताः इव सञ्चितेन तमसा <स्पर्श-अनुमेयाः>T3 नगाः अन्तर्धानम् इव उपयाति सकलम् <प्रच्छन्न-रूपम्>K1 जगत् ।। 3 ।। अद्य एव खलु वर्तते <काल-रात्रिः>K1। तिमिरम् इव वहन्ति <मार्ग-नद्यः>K6 <पुलिन-निभाः>BvU प्रतिभान्ति <हर्म्य-मालाः>T6। तमसि दश दिशः <निमग्न-रूपाः>Bs6 <प्लव-तरणीयः>T3 इव अयम् अन्धकारः ।। 4 ।। (परिक्रम्य कर्णे दत्त्वा) अये <गान्धर्व-ध्वनिः>T6 इव श्रूयते। कः नु खलु अयम् <<सर्व-काल>K1-सुख>T7^इ पुरुषः कान्तया सह गान्धर्वम् अनुभवति। व्यक्तम् स्वयम् वीणाम् वादयति। कुतः,उच्चम् हर्म्यम् सन्निरुद्धाः च जालाः <तन्त्री-नादः>T6 श्रूयते <स-अनुनादम्>BvS। <बाह्य-स्थानम्>T6 व्यक्तम् एव प्रयोक्तुम् किम् सामर्थ्यम् <<स्त्री-कर>T6-<अग्र-अङ्गुलीनाम्>T1>T6 ।। 5 ।। गीतम् तु पुनः स्त्रियाः। इह हि, तान् अस्तु मन्दः <विशद-प्रवृत्तः>T3 जातः च नादः <मुख-नासिकेन>Ds। स्थूलः अपि हेतुः <<कर-ताल>T6-नादः>T6 सञ्जायते <<सत्-वलय>Tp-स्वनेन>T6 ।। 6 ।। (परिक्रम्य अवलोक्य) हहह अयम् अपरः कः क्रुद्धाम् कान्ताम् प्रसादयति। महान् खलु अस्य अपराधः, येन इयम् अस्याम् वेलायाम् अपि न प्रसीदति। अथवा प्रसन्ना खलु इयम् व्यपदेशम् इच्छति। कुतः <बाष्प-उपरुद्ध-जड-गद्गद-जिह्म-कण्ठम्>Bb का अहम् तव इति <न-सकलम्>Tn प्रणयात् वदन्ति। <सत्-भावतः>Tp <प्रिय-वशम्>T6 समुपागता अपि <स्त्री{3}-भावतः>T6 प्रवदति प्रतिकूलम् एव ।। 7 ।। कः नु खलु अयम् पक्षी <भैरव-स्वरः>Bs6। आ उलूकः खलु अयम्। कथम् हसितम् अनेन। <<<उलूक{3}-स्वर>T6-श्रवण>T6-भीतया>T3 कान्तया परिष्वक्तः खलु अयम् तपस्वी। सदृशम् वयसः। किम् <<पर-व्यापार>T6-वीक्षणम्>T6। साधयामः तावत्। (परिक्रम्य) कः नु खलु अयम् अस्मिन् <नगर-आपण-अलिन्दे>Ds <स-शङ्कितम्>BvS <अति-स्निग्धम्>Tp च सम्भाषते। <अस्मत्-<<स-ब्रह्म>K1-चारी>U>T6 खलु अयम् तपस्वी। सम्पीड्यते परिजनेन शनैः वद इति संविग्नवत् भवति <भूषण-निस्वनेन>T6। सङ्गम् वदति <अ-<सुख-दम्>U>Tn <मदन-अभिभूतः>T3 संकेतम् इच्छति च न इच्छति च अभिगन्तुम् ।। 8 ।। (परिक्रम्य) अये ज्योत्स्ना। न एषा ज्योत्स्ना, <<उभय-पङ्क्ति>K1-गतानाम्>T2 प्रासादानाम् <<गवाक्ष-अन्तर>T6-गता>T2 <दीप-प्रभा>T6 एषा। इह खलु प्रयत्नात् आत्मा रक्षितव्यः। अये अयम् तु तस्करः। एषः हि, <<<<दृढ-परिकर>K1-बन्ध>T6-हृष्ट>T3-चित्तः>Bs6 <<<<पर-गृह>T6-वाद>T6-निविष्ट>T7-<दृष्टि-चेष्टः>T6>Bs6। <द्रुत-गतिः>K1 अपि <दीपिका-अवलोकी>U भवति च <पाद-निपातनात्>T6 <न-भीरुः>Tn ।। 9 ।। हन्त परिहरिष्यामि एनम्। (एकान्ते स्थितः) गतः नृशंसः। वयम् अपि तावत् प्रतिष्ठामहे। (परिक्रम्य) अये रक्षिणः खलु एते। किम् नु खलु इदानीम् करिष्ये। भवतु दृष्टम्। इमाम् <शृङ्गाटक-स्थाम्>U <विट-सभाम्>T6 प्रविशामि। (विलङ्घ्य स्थित्वा) आरक्षिणाम् तु विमुखम् <मित-विक्रमाणाम्>Bs6 माम् अभ्युपेत्य हसति इव मम एषः खड्गः। न एते तु <रक्षि-पुरुषाः>K1 मम <भार-भूताः>T2 <<<अस्मत्-कार्य>T6-साधन>T6-परः>T6 अहम् इह प्रविष्टः ।। 10 ।। गताः रक्षिणः। के रक्षन्ति <रक्षित-आत्मानम्>Bs3। <न-<<बहु-पुरुष>K1-पक्षम्>T6>Tn एत्य शौर्यम् निशि विचरन्ति <स-<राग-लोभ-मोहाः>Di>BvS। इह तु <<पुरुषकार-सार>T6-साक्षी>T6 <बहु-विषमः>K1 च सुखः च <रात्रि-चारः>T7 ।। 11 ।। एतत् <राजन्-कुलम्>T6। अहो स्थिरत्वम् उच्छ्रितत्वम् प्राकारस्य। इह खलु प्रयुज्यते पुरुषाणाम् <कक्ष्या-बन्धः>T3। अथवा प्रविष्टः एव अहम् चिन्तयितव्यः, यदि स्थिराः <कपि-शीर्षकाः>BvU। इह स्थित्वा रज्जुम् प्रक्षिपामि। नमः प्रजापतये। नमः <सर्व-सिद्धेभ्यः>K1। प्रसीदन्तु <बलि-शम्बर-<महत्-कालाः>K1>Di। विजृम्भताम् रात्रिः। वर्धताम् निद्रा। अनुमन्यताम् पद्मा। लयम् गताः <सर्व-विघ्नाः>K1 भवन्तु। हताः परिपन्थिकाः भवन्तु। जयतु भगवती कात्यायनी। (रज्जुम् क्षिप्त्वा) हन्त बद्धः <कर्कटक-रज्ज्वा>T6 <कपि-शीर्षकः>BvU। अहो भवितव्यस्य प्रभावः। एकेन एव क्षेपेण <सु-संसक्ताम्>Tp रज्जुम् <कार्य-सिद्धिम्>T6 इव पश्यामि। अहो बलवान् प्रजापतिः। कुतः, यत्ने कृते यदि न सिध्यति कः अत्र दोषः कः वा न सिध्यति मम इति करोति कार्यम्। यत्नैः शुभैः पुरुषता भवति इह नॄणाम् दैवम् विधानम् अनुगच्छति <कार्य-सिद्धिः>T6 ।। 12 ।। भवतु रज्जुम् अवलम्ब्य आरोहामि। (आरुह्य दृष्ट्वा) अहो <राजन्-कुलस्य>T6 श्रीः। विपुलम् अपि <मित-उपमम्>Bs6 विभागात्- निबिडम् इव अभ्युदितम् <क्रम-उच्छ्रयेण>T6। <नृप-भवनम्>T6 इदम् <स-<हर्म्य-मालम्>T6>BvS जिगमिषति इव नभः वसुन्धरायाः ।। 13 ।। इह तु न स्थातव्यम्। <अट्टाल-प्रतोली-इन्द्रपथेभ्यः>Di <सर्व-विध्नाः>K1 भवन्ति। भवतु अनया एव रज्ज्वा अवतरिष्यामि। (अवतीर्य) क्व नु खलु इदानीम् रज्जुम् प्रच्छादयामि। (विचिन्त्य) भवतु दृष्टम्। अस्याम् <हस्ति-शालायाम्>T6 पाशम् छित्वा क्षिपामि। (प्रक्षिपति। परिक्रम्य) अये <तन्त्री-नादः>T6 <<<युवति-<कल-गीत>K1>T6-ध्वनि>T6-युतः>T3 अन्यतः यास्यामि। अये <गन्ध-आमोदः>T6 <<<<गज-वर>T6-मद>T6-उद्बोधित>T3-पटुः>K1। मुहुर्तम् स्थित्वा यास्यामि। प्रभा एषा दीपानाम् इह तु वितताः <रक्षि-पुरुषाः>K1 का गतिः। चिरात् रात्रौ शान्तम् सह <कमल-षण्डैः>T6 <नृप-गृहम्>T6 ।। 14 ।। यास्यामि। एषः तया उक्तः मार्गः। इयम् मन्दाकिनी। असौ <दारु-पर्वतकः>K1। इयम् <उपस्थान-सभा>T6। अये अयम् <कान्यापुर-प्रासादः>T6। एषः तु <<काष्ठ-कर्म>T6-बहुलतया>T6 <समासन्न-जाल>K1^त्वात् च सुखम् आरोढुम्। अथवा <दुर्-आरोहः>Tp चेत्, <कान्ता-समीपम्>T6 उपगम्य <मनः-अभिलाषात्>T6 <<हर्म्य-अधिरोहण>T6-मतेः>Bv मम का विशङ्का। <<<संसक्त-<<नाल-गत>T2-कण्टक>K1>K1-भीत>T5-चेताः>Bs6 <तृष्ण-अर्दितः>T3 कः इह पुष्करिणीम् जहाति ।। 15 ।। भवतु आरोहामि। (आरुह्य) इदम् तया उक्तम् <जाल-यन्त्रम्>T6। (विघाट्य प्रविश्य अवलोक्य च) साधु कुन्तिभोज! साधु। उत्प्रहसितः इव भवनेन अनेन स्वर्गः। तथा हि, हंसाः स्वपन्ति <<मणि-रत्न>Di-<शिला-तलेषु>T6>T6 <<वैदूर्य-मौक्तिक>Di-कृताः>T3 <सिकता-प्रतानाः>T6 स्तम्भाः <प्रवाल-विहिताः>T3 किम् इह प्रलापैः <मन्द^इ-भवन्ति>Tp <<मणि-दीप>T6-हताः>T3 प्रदीपाः ।। 16 ।। अलम् <रौद्र-वेषेण>T6। (<चोर-वेषम्>T6 अपनीय <कक्ष्या-बन्धम्>T6 विमुञ्चति) नलिनिका---@को णु खु वुत्तन्तो भट्टिदारअस्स। भट्टिदारिआ वि अवत्थादुल्लहं णिद्दं लभदि अज्ज उ मम पिओ आअच्छदि त्ति सुदमत्तेण एव।@ [कः नु खलु वृत्तान्तः भर्तृदारकस्य। भर्तृदारिका अपि <अवस्था-दुर्लभाम्>T7 निद्राम् लभते अद्य तु मम प्रियः आगच्छति इति श्रुतमात्रेण एव।] अविमारकः---(श्रुत्वा सहसा उपसृत्य) भवति! अयम् मे वृत्तान्तः। नलिनिका---(विलोक्य <स-हर्षम्>BvS) @साअदं भट्टिदारअस्स।@ [स्वागतम् भर्तृदारकस्य।] अविमारकः---(दृष्ट्वा <स-आनन्दम्>BvS) इयम् इयम् सा। यत्र मम, दृष्टिः न तृप्यति परिष्वजति इव <स-अङ्गम्>BvS बुद्धिः त्वराम् व्रजति बोधयति इव सुप्ताम्। रागः अभिचोदयति सादयति इव च अङ्गम् हर्षात् प्रसीदति विमुह्यति च <अन्तर्-आत्मा>S ।। 17 ।। नलिनीका---(<आत्मन्-गतम्>T7) @एसो खु भअवं कामदेवो ओघो विअ उभअपक्खं पीडेइ। (प्रकाशम्) भट्टिदारअ! अलंकरीअदु सअणअलं।@ [एषः खलु भगवान् कामदेवः ओघः इव <उभय-पक्षम्>K1 पीडयति। भर्तृदारक! अलंक्रियताम् <शयन-तलम्>T6।] अविमारकः---बाढम्। (उपविशति) नलिनिका---@भट्टिदारअ! किं ओबोधेमि भट्टिदारिअं।@ [भर्तृदारक! किम् अवबोधयामि भर्तृदारिकाम्।] अविमारकः---भद्रे! <अलम्-अलम्>d <बाल{3}-चापलेन>T6। पश्य, अहम् <द्वि-नेत्रः>Bs6 न <सहस्र-नेत्रः>Bs6 मतिः च मूढाः <सु-<चिर-अभिलाषात्>K1>Tp <काम-अर्णवस्य>K6 अद्य तु <दृष्ट-पारम्>Bs3 चेक्रीड्यताम् मे सुखम् <अक्षिन्-युग्मम्>T6 ।। 18 ।। नलिनिका---@जाणामि जाणामि भट्टिदारिँअं अन्तरेण भट्टिदारअस्स परिस्समं।@ [<जानामि-जानामि>d भर्तृदारिकाम् अन्तरेण भर्तृदारकस्य परिश्रमम्।] अविमारकः---अद्य <स-फलः>BvS मे परिश्रमः। कुरङ्गी---(बुद्ध्वा) @हला! किं णिरणुक्कोसेण भणिअं।@ [हला! किम् निरनुक्रोशेन भणितम्!] नलिनिका---@भट्टिदारिए! भणिदं खु मए पुढमं।@ [भर्तृदारिके! भणितम् खलु मया प्रथमम्।] अविमारकः---प्राप्तम् खलु मया जीवितस्य फलम्, येन इयम् ईदृशम् मोहम् गता। कुरङ्गी---(<आत्मन्-गतम्>T7) @हं परिब्भट्ठम्हि। (प्रकाशम्) हला! किं मए भणिदं।@ [हम् परिभ्रष्टा अस्मि। हला! किम् मया भणितम्।] नलिनिका---@भट्टिदारिए! किंचि ण मन्दिदं।@ [भर्तृदारिके! किञ्चित् न मन्त्रितम्।] अविमारकः---अयम् अस्याः <मोह-विस्तरेण>T6 द्वितीयः मे मोहः। कुरङ्गी---@णलिणिए! चिरं खु उवविट्ठा। का वेला।@ [नलिनिके! चिरम् खलु उपविष्टा। का वेला।] नलिनिका---@संवुत्तं अद्धरत्तं।@ [संवृत्तः <अर्ध-रात्रः>T1।] कुरङ्गी---@तेण हि परिस्सन्तासि। एहि परिस्सजेहि मं।@ [तेन हि परिश्रान्ता असि। एहि परिष्वजस्व माम्।] नलिनिका---(अपवार्य) @अहं संवाहेमि। भट्टिदारअ! परिस्सजेहि भट्टिदारिअं।@ [अहम् संवाहयामि। भर्तृदारक! परिष्वजस्व भर्तृदारिकाम्।] अविमारकः---(<स-हर्षम्>BvS) बाढम्। एवम् एव त्वम् अपि <प्रिय-शतानि>T6 शृणु। कुरङ्गी---@अलं अदिसिणेहेण। एहि दाव।@ [अलम् <अति-स्नेहेन>Tp। एहि तावत्] नलिनिका---@भट्टिदारिए! इअम्हि।@ [भर्तृदारिके! इयम् अस्मि।] कुरङ्गी---(बलात् आकृष्य अविमारकम् आलिङ्गति) @हं को दाणिं मं संवाहेदि।@ [हम् कः इदानीम् माम् संवाहयति।] नलिनिका---(कर्णे) @एवं विअ।@ [एवम् इव।] कुरङ्गी--(<स-सम्भ्रमम्>BvS) @हा हीणं चारित्तं। भीदम्हि।@ [हा हीनम् चारित्रम्। भीता अस्मि।] अविमारकः--- न त्वम् प्रिये! मम नवा असि <मनस्-अभियोगात्>T6 किम् कम्पसे <<पवन-वेग>T6-हता>T3 लता इव भद्रे! भयम् त्यज कुरुष्व मयि प्रसादम् किम् वा प्रलप्य बहुधा <शरण-आगतः>T2 अस्मि ।। 19 ।। (कुरङ्गी <स-लज्जम्>BvS नलिनिकाम् विलोकयति) नलिनिका---@भट्टिदारअ! उट्ठेहि उट्ठेहि। भट्टिदारिआ भणादि। उट्ठेहि किल।@ [भर्तृदारक! <उत्तिष्ठ-उत्तिष्ठ>d। भर्तृदारिका भणति। उत्तिष्ठ किल।] अविमारकः---बाढम्। (उत्तिष्ठति) (प्रविश्य) धात्री---@जेदु भट्टिदारओ।@ [जयतु भर्तृदारकः।] अविमारकः---कथम् भवती। धात्री---@णलिणिए!अब्भन्तरमण्डवे खु रइदं सअणं। भट्ठिदारिअं भट्टिदाअं च तहिं एव पवेसेहि।@ [नलिनिके! <अभ्यन्तर-मण्डपे>T7 खलु रचितम् शयनम्। भर्तृदारिकाम् भर्तृदारकम् च तत्र एव प्रवेशय।] नलिनिका---@तह।@ [तथा।] (निष्क्रान्ता धात्री) नलिनिका---@भट्टिदारअ! अबभन्तरमण्डवे खु रइदं सअणं। तहिं एव पविसदु भट्ठिदारिआए सह।@ [भर्तृदारक! <अभ्यन्तर-मण्डपे>T7 खलु रचितम् शयनम्। तत्र एव प्रविशतु भर्तृदारिकया सह।] अविमारकः---त्वम् अपि एवम् प्रियशतानि शृणु। (हस्तेन तस्याः हस्तम् गृहीत्वा उत्तिष्ठति।) नलिनिका---@एदु एदु भट्टिदारओ।@ [<एतु-एतु>d भर्तृदारकः।] अविमारकः--- <अयम्-अयम्>d आगच्छामि। (उभौ परिक्रामतः) अविमारकः---(<स-हर्षम्>BvS) <न-ऋणः>Bsmn अस्मि यौवनस्य। कुतः, नेत्रे <बाष्प-परिप्लुते>T3 <कर-धृतौ>T3 व्यावल्गमानौ स्तनौ श्रोणी च <अधिक-भारिका>K1 न विशदौ पादौ ह्रिया स्पन्दिनौ। एतत् <<सप्त-पद>Tds-प्रमाणम्>K1 इह भोः! सम्पाद्यते योजनाः यदि एषा क्षणदा भवेत् <युग-शतम्>T6 धन्यः <अस्मत्-अन्यः>T5 कुतः ।। 20 ।। (निष्क्रान्ताः सर्वे।) ।। इति तृतीयः अङ्कः ।। ।। अथ चतुर्थः अङ्कः ।। (ततः प्रविशति च <अङ्गेरिका-हस्ता>Bv मागधिका) मागधिका---@अहो परिजणस्स पमादो। आसुय्योदअं पि ण किदा पासादरअणा। ण सुणीअदि गोट्ठीजणकोलाहलो। किं णु खु भवे। आ, रत्तिजागरदाए पभादप्पसुत्ता भवे। जाव भट्टिदारिअं ओबोधेमि।@ (परिक्रामति) [अहो परिजनस्य प्रमादः। <आ-<सूर्य-उदयम्>T6>A1 अपि न कृता <प्रासाद{3}-रचना>T6। न श्रूयते <<गोष्ठी-जन>T6-कोलाहलः>T6। किम् नु खलु भवेत्। आ, <रात्रि-जागरतया>T7 <प्रभात-प्रसुप्ता>T7 भवेत्। यावत् भर्तृदारिकाम् अवबोधयामि।] (ततः प्रविशति विलासिनी वीजनेन) विलासिनी---@मागधिए! चिट्ठ चिट्ठ।@ [मागधिके! तिष्ठ तिष्ठ] मागधिका---@हला! मा वारेहि। भट्टिदारिआए सुमणावण्णअं मए आणीअदि।@ [हला! मा वारय। भर्तृदारिकायै सुमनोवर्णकम् मया नीयते।] विलासिनी---@किं भट्टिदारिआए सुमणावण्णएण वा अलङ्गारेण वा।@ [किम् भर्तृदारिकायाः सुमनोवर्णकेन वा अलङ्कारेण वा।] मागधिका---@अविणीदे! मा अमङ्गलं भणाहि। सददालङ्किदा भट्टिदारिआ होदु।@ [<न-विनीते>Tn! मा <न-मङ्गलम्>Tn भण! <सतत-अलङ्कृता>K1 भर्तृदारिका भवतु।] विलासिनी--@ण खु। आइदी एव भट्टिदारिआए अलङ्गारो त्ति भणामि।@ [न खलु। आकृतिः एव भर्तृदारिकायाः अलङ्कारः इति भणामि।] मागधिका---@उम्मत्तिए! णणु पुफ्फ वि वासिअदि।@ [उन्मत्तिके! ननु पुष्पम् अपि वास्यते।] विलासिनी---@सदिसं एदं! सभावरमणीआणि मण्डिदाणि अदिरमणीआणि होन्ति।@ [सदृशम् एतत्। <स्वभाव-रमणीयानि>T3 मण्डितानि <अति-रमणीयानि>Tp भवन्ति।] मागधिका---@हला! सुजोजिदो खु भट्टिदारिआए रूवाणुरूवो भत्ता।@ [हला! <सु-योजितः>Tp खलु भर्तृदारिकायाः <रूप-अनुरूपः>T6 भर्ता।] विलासिनी---@अलं पक्खवादेण भट्टिदारअस्स समीवे भट्टिदारिआ पदुमिणिआ विअ दिस्सदि।@ [अलम् पक्षपातेन। भर्तृदारकस्य समीपे भर्तृदारिका पद्मिनी इव दृश्यते।] मागधिका---@सुट्ठु भणादि। अहं वि चिन्तेमि--ससरीरो भअवं कामदेवो ईदिसो भवेति।@ [सुष्ठुः भणति। अहम् अपि चिन्तयामि-- <स-शरीरः>BvS भगवान् कामदेवः ईदृशः भवेत् इति।] विलासिनी---@तह एव। भट्टिदारिआ भट्टिदारअं विण खणमत्तं वि ण रमदि।@ [तथा एव। भर्तृदारिका भर्तृदारकम् विना क्षणमात्रम् अपि न रमते।] (ततः प्रविशति सास्रा नलिनिका) नलिनिका---(<स-शोकम्>BvS) @सच्चो खु लोअप्पवादो--बहुविग्धाणि सुहाणि त्ति। एसो खु संवच्छरो अदिक्कन्दो भट्टिदारिआए अविच्छिण्णसुहसम्बोएण रदिं करिअ। अम्हाअं पुण गोट्ठीजणस्स उत्तरकुरुवासो संवुत्तो अज्ज उण महाराएण विविदो एसो खु वुत्तन्तो त्ति सुणिअ सीददि विअ सरीरं। भट्टिदारिआ च लज्जाभअमअणेहि अभितालिअमाणा सन्दावेण मुद्धा अवअदचेदणा विअ संवुत्ता। एसो खु पासादो णिव्वाविददीवो विअ मे पडिभादि। तेण भट्ठिदारएण विरहिदाए मम एक्कं पि हिअअप्पीदिकरं ण जादं। भट्टिदारओ अविग्घेण णिग्गदो त्ति सुणिअ अज्ज पल्हाददं विअ मे हिअअं। सम्पदि सुरुद्धं कण्णाउरं। (परिक्रम्य) अम्मो सहीओ। हला माअधिए! किं एदं।@ [सत्यः खलु <लोक{3}-प्रवादः>T6--- <बहु-विघ्नानि>Bs6 सुखानि इति। एषः खलु संवत्सरः अतिक्रान्तः भर्तृदारिकायाः <<न-विच्छिन्न>Tn-<सुख-सम्भोगेन>T6>K1 रतिम् कृत्वा। अस्माकम् पुनः <गोष्ठी-जनस्य>T6 <<उत्तर-कुरु>K1-वासः>T7 संवृत्तः। अद्य पुनः <महत्-राजेन>K1 विदितः एषः खलु वृत्तान्तः इति श्रुत्वा सीदति इव शरीरम्। भर्तृदारिका च <लज्जा-भय-मदनैः>Di अभिताड्यमाना सन्तापेन मुग्धा <अपगत-चेतना>Bs5 इव संवृत्ता। एषः खलु प्रासादः <निर्वापित-दीपः>Bs7 इव मे प्रतिभाति। तेन भर्तृदारकेण विरहितायाः मम एकम् अपि <हृदय-प्रीतिकरम्>T6 न जातम्। भर्तृदारकः <न-विघ्नेन>Tn निर्गतः इति श्रुत्वा अद्य प्रह्लादितम् इव मे हृदयम्। सम्प्रति <सु-रुद्धम्>Tp कन्यापुरम्। अम्मो अम्मो सख्यौ। हला मागधिके! किम् एतत्।] मागधिका---@हला! किं पुच्छसि। णं मण्डणवेला भट्टिदारिआए।@ [हला! किम् पृच्छसि। ननु <मण्डन-वेला>T6 भर्तृदारिकायाः।] नलिनिका---@अदिक्कन्दो उच्छवो।@ (रोदिति) [अतिक्रान्तः उत्सवः।] उभे---@सिविणं विअ किं एदं। भणाहि समाणा भवामो।@ [स्वप्नः इव किम् एतत्। भण समाना भवामः।] नलिनिका---@सव्वहा गओ भट्टिदारओ।@ [सर्वथा गतः भर्तृदारकः।] उभे---हम्। नलिनिका---@अहमपि भट्टिदारिआए दुक्खं पेक्खिदुं असहन्ती इह आअदम्हि।@ [अहम् अपि भर्तृदारिकायाः दुःखम् प्रेक्षितुम् <न-सहमाना>Tn इह आगता अस्मि।] मागधिका---@ण सक्कं खु भट्टिदारिआए अवत्थादंसणं। तह वि भट्टिदारि अं अस्ससइस्सामो।@ [न शक्यम् खलु भर्तृदारिकायाः <अवस्था-दर्शनम्>T6। तथा अपि भर्तृदारिकाम् आश्वासयिष्यामः।] उभे---@एवं करेम्ह।@ [एवम् कुर्मः।] (सर्वाः निष्क्रान्ताः) ।। इति प्रवेशकः ।। (ततः प्रविशति अविमारकः) अविमारकः---(<स-शोकम्>BvS) कन्यापुरात् कथम् अपि इह विनिर्गतम् मे <भाग्य-अवशेषम्>T6 अवलम्ब्य शरीरमात्रम्। अद्य अपि तत् मम मनः न तु माम् उपैति न अवेक्षते मयि तथा प्रियया अवरुद्धम् ।। 1 ।। का नु खलु भवेत् अवस्था कुरङ्ग्याः ह्रीता भवेत् <<प्रेष्य-जन>K1-प्रवादैः>T6 भीता च राज्ञा <दृढ-सन्निरुद्धा>T2। <बाष्प-अविला>T3 माम् <न-अवेक्षमाणा>Tn मोहम् व्रजेत् रात्रिषु किम् करिष्ये ।। 2 ।। हन्त दृष्टः प्रतीकारः। तथा अपि तावत् <अस्मत्-अपेक्षया>T5 न अपेक्षितः आत्मा। तस्मात् अहम् अपि तावत् <तत्-अर्थे>T4 प्राणान् परित्यजामि। (परिक्रम्य) <<कतिपय-दिवस>K1-प्रोषितः>T3 अहम् अस्मि। अद्यः तु मानसम् शरीरम् च दुःखम् <न-सह्यम्>Tn इव मे प्रतिभाति। इह हि, निर्व्याजम् <<परिचय-वर्धमान>T3-रागाम्>Bs7 <रूप-आढ्याम्>T3 <अभिनव-यौवनाम्>Bs6 मनोज्ञाम्। त्यक्त्वा ताम् क्षणम् अपि वञ्चितः अस्मि जीवन् कष्टः अन्यः कः इह भवेत् <कृतघ्न-भावः>T6 ।। 3 ।। सम्प्रति हि मदनेन अन्तः दह्यमानस्य क्षारीभवितुम् आरब्धः भगवान् सूर्यः <सहस्र-रश्मिः>Bs6। (सर्वतः विलोक्य) अहो प्रतिभयता निदाघस्य। सम्प्रति हि, <अति-उष्णा>Tp ज्वरिता इव <भास्कर-करैः>T6 <आपीत-सारा>Bs3 मही <यक्ष्म-आर्ताः>T3 इव <पाद-पाः>U <प्रमुषित-छायाः>Bs6 <दवाग्नि-आश्रयात्>T6। विक्रोशन्ति <न-वशात्>Tn इव <<उच्छ्रित-गुहा>K1-<व्यात्त-आननाः>K1>Bs6 पर्वताः लोकः अयम् <<<रवि-पाक>T6-नष्ट>T3-हृदयः>Bs6 संयाति मूर्छाम् इव ।। 4 ।। किम् इदानीम् करिष्ये। न च अस्मि अहम् गन्तुम् समर्थः। कुतः, लिम्पन्ति <रूक्ष-पवनाः>K1 <सिकत-<अग्नि-चूर्णाः>T6>K6 संस्वेदयन्ति च नगाः परुषैः पलाशैः। दावैः <द्रवीकृत-तनुः>K1 स्रवति इव भास्वान् <<आदित्य-पाक>T6-चलितः>T3 फलति इव लोकः ।। 5 ।। हा प्रिये! हा सुन्दरि! देहि मे प्रतिवचनम्। (मूर्च्छाम् नाटयति। पुनः निःश्वस्य। ऊर्ध्वम् अवलोक्य) रुद्धः खलु भगवान् सूर्यः <सहस्र-रश्मिः>Bs6। अथ वा, किम् अत्र चित्रम् वितताः <पयस्-दाः>U रुन्धन्ति सूर्यम् ननु <वात-नीताः>T3। <अन्तर्-स्थितम्>T1 मे यदि वारयन्ति कामम् भवेत् विस्मयनीयम् एतत् ।। 6 ।। किम् अनेन <जीवत्-मरणेन>Tm विसर्जयिष्यामि आत्मानम् (उत्थाय परिक्रामति) किम् नु खलु करिष्ये। भवतु दृष्टम्। अस्मिन् <आरण्य-तटाके>T6 विसर्जयिष्यामि आत्मानम्। धिक् <न-धर्मः>Tn खलु मे <मरण-मार्गः>T6। <अभिमान-मोहात्>T6 <महत्-पथः>K1 विस्मृतः। अन्यथा प्रयतिष्ये। (विलोक्य) भवतु दृष्टम्। <न-दूरे>Tn दृश्यते दवाग्निः। तस्मिन् प्राणाहुतिम् करिष्यामि। (उपगम्य प्रणम्य च) भगवन् अग्ने! इष्टम् चेत् <एक-चित्तानाम्>Bs6 यदि अग्निः साधयिष्यति। परत्र अपि च मे कान्ता सा भवेत् <एक-कीर्तनी>Bs6 ।। 7 ।। (अग्निम् प्रविश्य <स-कुतूहलम्>BvS) किम् इदम् वर्तते। दग्धाः <स्फुलिङ्ग-निकरैः>T6 निपतन्ति वृक्षाः ज्वालाः च मे <<<मलय-चन्दन>T6-पङ्क>T6-शीताः>Bsu। अग्निः दयाम् हि कुरुते <मदन-आतुरे>T3 अपि पुत्रम् पिता इव च परिष्वजति <प्र-हृष्टः>Tg ।। 8 ।। भोः! किम् अतः परम् विस्मयनीयम्। अग्निः खलु माम् न दहति। अथवा एतत् अपि अस्ति कारणम्। अन्यथा प्रयतिष्ये (परिक्रम्य) एषः खलु महान् पर्वतः, <<<न-सित>Tn-<जल-द>U>K1-वृन्दैः>T6 <मिश्र-सन्दिग्ध-शृङ्गः>Bb <<गगन-चर>U-कुलानाम्>T6 <<विश्रम-स्थान>T6-भूतः>T2। <<<सु-कवि>Tp-मति>T6-विचित्रः>Bsu <<मित्र-संयोग>T6-हृद्यः>T3 <नर{3}-पतिः>T6 इव नीचः दृश्यते <<निर्-फल>T3-आढ्यः>Bs6 ।। 9 ।। भवतु तावत् अस्मिन् शैले प्राणान् परित्यजामि। <मरुत्-प्रपातः>T6 हि <<सर्व{3}-अर्थ>K1-साधकः>U। यावत् आरोहामि।(आरुह्य अवलोक्य) एतत् पानीयम् <गोत्र-स्थम्>U स्नात्वा उपस्पृश्य मन्त्रम् जपामि। (तथा कृत्वा जपति) (ततः प्रविशति विद्याधरः सह प्रियया) विद्याधरः--- <प्राक्-सन्ध्या>K1 कुरुषु उत्तरेषु गमिता स्नातम् पुनः मानसे भूयः <<<मन्दर-कन्दर>T6-अन्तर>T6-तटेषु>K1 आमोदितम् यौवनम्। <क्रीडा-अर्थम्>T4 <हिमवत्-गुहासु>T6 चरिता दृष्टिः च <सं-लोभिता>Tp यास्यावः मलयस्य <चन्दन-नगान्>T6 <<<मध्य-अह्न>T1-निद्रा>T7-सुखान्>Bv ।। 10 ।। (<आकाश-यानम्>T7 निरूप्य) सौदामनि! पश्य पश्य भगवत्याः वसुन्धरायाः <दूर-स्थाम्>U दर्शनीयाम् आकृतिम् । इह हि, <शैल-इन्द्राः>T6 <कलभ-उपमाः>Bs6 <जल-धयः>U <<क्रीडा-तटाक>T4-उपमाः>Bv वृक्षाः <शैवल-सन्निभाः>T6 <क्षिति-तलम्>T6 <<प्रच्छन्न-निम्न>K1-स्थलम्>K1। सीमन्ताः इव <निम्न-गाः>U <सु-विपुलाः>Tp सौधाः च <बिन्दु-उपमाः>Bs6 दृष्टम् वक्रम् इव अभिभाति सकलम् <संक्षिप्त-रूपम्>Bs6 जगत् ।। 11 ।। भद्रे! अवहिता भव। <<शीत-चन्दन>K1-निलयम्>Bs6 मलयम् प्रयास्यावः। सौदामनी---@अय्य!@ [आर्य! तथा।] (उभौ <आकाश-यानम्>T7 निरूपयतः) सौदामनी---@अय्य्! ण पारेमि अविल्सन्ता गन्तुं।@ [आर्य! न पारयामि <न-विश्रान्ता>Tn गन्तुम्।] विद्याधरः---तेन हि कस्मिंश्चित् पर्वते मुहूर्तम् विश्रम्य गमिष्यावः। सौदामनी---@अय्य! पिअं मे।@ [आर्य! प्रियम् मे!] (उभौ अवतरतः) विद्याधरः---सौदामनि! पश्य पश्य। <<जल-द>U-गहनम्>T6 उज्झति इव वेगात् अभिपतति इव मही <समुद्र-मुद्रा>Bs6। <<<जल-द>U-समय>T6-<तोय-दाः>U>T6 इव अमी भृशम् अभिभान्ति नगाः विजृम्भमाणाः ।। 12 ।। भवति! अयम् पर्वतः समर्थः इव अस्माकम् मुहूर्तम् आतिथ्यम् कर्तुम्। तस्मात् विश्रान्तौ गमिष्यावः। सौदामनी---@अय्य! एवं करेम्ह।@ [आर्य! एवम् कुर्वः।] विद्याधरः---सौदामनि! पुष्पितानाम् नगानाम् <<षड्-भाग>T6-ग्रहणम्>T6 अस्माकम् धर्मः। तस्मात् <न-ऋणान्>Bsmn वृक्षान् करिष्यावः। सौदामनी---@अय्य! तह।@ [आर्य। तथा।] (<पुष्प{3}-अपचयम्>T6 नाटयतः।) विद्याधरः---(अविमारकम् विलोक्य) अये कः नु खलु अयम्। आ ज्ञातम्। विद्याधरः खलु <मन्त्र-भ्रष्टः>T5। कुतः, रूपम् ईदृशम् हि न अन्येषाम्। दिष्ट्या यत् अयम् दृष्टः। भवतु अहम् अपि विस्मृतम् पृच्छामि। अविमारकः---भवतु कृतम् <देव-कार्यम्>T6। प्रपतामि। (पार्श्वतः विलोक्य, विद्याधरम् दृष्ट्वा) भोः! कः नु खलु अयम्। अथवा, स्वप्नः अयम् भवेत्। न हि अहम् सुप्तः। आ <अन्त-काले>T6 मनुष्याः किम् अपि पश्यन्ति। तत् एतत् स्यात्। तत् अपि <सं-मूढानाम्>Tp खलु। अहम् तु सर्वम् जानामि। भवतु पृच्छामि एनम्। भोः! <कतर-कुलान्वयः>K1 भवता अलड्क्रियते। विद्याधरः---श्रूयताम्--अहम् मेघनादः नाम विद्याधरः। इयम् तावत् अस्मत् कुटुम्बिनी सौदामनी नाम। अद्यः भगवन्तम् अगस्त्यम् आराधयितुम् <मलय-पर्वते>K1 विद्याधरैः उत्सवः प्रारब्धः। तत्र वयम् अपि संङ्केतिताः। इह मुहूर्तम् विश्रम्य गमिष्यामः इति अवतीर्णाः। एषः अस्माकम् वृत्तान्तः। अथ <किम्-अर्थम्>T4 इदानीम् भवान् <क्षिति-तलम्‌>T6 <<देव{3}-लोक>T6^इ-करोति>Tp। अविमारकः---(<आत्मन्-गतम्>T7) किम् नु खलु वक्तव्यम्। वर्तमाने मम <अन्त-काले>T6 <न-ऋतम्>Tn न वक्तव्यम्। (प्रकाशम्) भोः! <<सौवीर-राज>T6-पुत्रः>T6 अविमारकः नाम्ना अस्मि। विद्याधरः---(<आत्मन्-गतम्>T7) एतत् <न-ऋतम्>Tn। न इयम् आकृतिः मानुषी। (प्रकाशम्) अथ <किम्-अर्थम्>T4 एकाकी भवान् इह आगतः। अविमारकः---(<आत्मन्-गतम्>T7) किम् नु खलु वक्ष्यामि। (<अधस्-मुखः>Bs6 तिष्ठति) विद्याधरः---(<आत्मन्-गतम्>T7) भवतु अहम् एव ज्ञास्यामि। (विद्याम् अवर्तयति) भोः! कष्टम्। अयम् खलु भगवतः अग्नेः पुत्रः आत्मानम् न जानाति, <कुन्तिभोज-दुहितरम्>T6 कुरङ्गीम् अभिलषमाणः रममाणः च तत्र विदिते सति निर्गतः, पुनः <प्रवेश-उपायम्>T6 <न-लभमानः>Tn <<प्राण-परित्याग>T6-अभिलाषी>T6 <मरुत्-प्रपातम्>T6 कर्तुम् इह आरूढः। सा अपि च तत्र <जीवत्-मरणम्>Tm अनुभवति। अहम् अस्य अस्मिन् कार्ये सहायः भविष्यामि। (प्रकाशम्) भोः अविमारक! <न-छलम्>Tn मित्रत्वम् नाम। न शक्नोषि मया विदितम् अर्थम् प्रच्छादयितुम्। अविमारकः---उच्यताम्। विद्याधरः---अद्य प्रभृति आवयोः सख्यम् अस्तु। सकला च भवतः अस्माभिः अवस्था विदिता। <<प्राण-परित्याग>T6-अर्थम्>T4 इह आरूढः भवान् ननु। अविमारकः---वयस्य! एवम् एतत्। विद्याधरः---भोः! प्रीतः अस्मि अनेन विस्रम्भेण। यदि तत्र अज्ञातम् एव प्रवेष्टुम् स्यात् उपायः, किम् करिष्यति भवान्। अविमारकः---(<स-हर्षम्>BvS) किम् अन्यत्। अनुप्रवेक्ष्यामि। तदर्थः हि व्याक्षेपः। विद्याधरः---तेन हि सखे! दृश्यताम् अङ्गुलीयम्। (इति अङ्गुलीयकम् दर्शयति) अविमारकः---वयस्य! किम् अनेन प्रयोजनम्। विद्याधरः---एतत् अङ्गुलीयकम् <दक्षिण-अङ्गुल्या>K1 धारयन् <न-दृश्यः>Tn भवति, वामेन <प्रकृति-स्थः>U। अविमारकः---वयस्य! एतत् अपि अस्ति। विद्याधरः---अहम् ते प्रत्ययम् करिष्यामि। वयस्य! किम् माम् पश्यसि। अविमारकः---एवम्। विद्याधरः---अवहितः भव। अविमारकः---अवहितः अस्मि। विद्याधरः---(<दक्षिण-अङ्गुल्याम्>K1 प्रक्षिप्य) वयस्य! किम् माम् पश्यसि। अविमारकः---वयस्य! छाया अपि न दृश्यते, किम् पुनः शरीरम्। एते खलु लोके सुखिनः नाम। ये सञ्चरन्ति गगने <वनिता-सहायाः>Bs6 क्रीडन्ति <पर्वत-तटेषु>T6 <कृत-उपदेशाः>Bs6। सर्वम् विदन्ति अपि च <मन्त्र-कृतैः>T3 प्रभावैः अन्तर्हिताः च विवृताः च सुखम् भ्रमन्ति ।। 13 ।। भवतु, प्रविष्टः एव अस्मि अनेन। विद्याधरः---(<वाम-अङ्गुल्याम्>K1 प्रक्षिप्य) तेन हि गृह्यताम् अङ्गुलीयकम्। अविमारकः---(प्रतिगृह्य) अनुगृहीतः अस्मि। विद्याधरः---न न, अहम् एव अनुगृहीतः। कुतः, न तथा रत्नम् आसाद्य सुजनः परितुष्यति। यथा तत् <तत्-गता-आकाङ्क्षे>Bb पात्रे दत्त्वा प्रहृष्यति ।। 14 ।। अविमारकः---एकः तु मे संशयः। मम शरीरे परीक्षितुम् इति वक्तुम् <न-सदृशम्>Tn इव। विद्याधरः---तेन हि प्रक्षिप <दक्षिण-अङ्गुल्याम्>K1। अविमारकः---बाढम्। (तथा करोति) विद्याधरः---वयस्य! गृह्यताम् असिः। अविमारकः---बाढम्। (खड्गम् गृहीत्वा <स-विस्मयम्>BvS) अहो खड्गस्य प्रभावः। <प्रच्छन्न-रूपः>Bs6 तु अशनिः कथञ्चित् <खड्ग^इ-कृतः>Tp स्यात् तु <तडित्-कलापः>T6। निर्भर्त्सयन् <सूर्य-कृताम्>T3 प्रदीप्तिम् वनम् दवाग्निः सहसा अभ्युपेति ।। 15 ।। विद्याधरः---अहो वीर्यम् <अग्नि-पुत्रस्य>T6। अस्य खड्गस्य प्रभावम् विद्याधरेषु अपि कतिचित् सहन्ते। अग्निः खलु भगवान् इमम् रक्षति। अविमारकः---(खड्गम् दृष्ट्वा) अहो भगवतीनाम् विद्यानाम् प्रभावः। दिव्यम् स्वभावम् समुपागतः अस्मि सः एव नाम अस्मि गुणैः विशिष्टः। इदम् यदा <<निर्गुण{3}-मर्त्य>K1-वृन्दैः>T6 न ज्ञायते च अस्ति च मे शरीरम् ।। 16 ।। वयस्य कृतम् <अस्मत्-कार्यम्>T6। गृह्यताम् असिः। विद्याधरः---यत् इष्टम् भवतः। वयस्य! अन्तर्हितः च <अन्तर्हित-स्पृष्टः>T3 च <तत्-स्पृष्टः>T3 च अन्तर्हिताः भवन्ति इति निश्चयः। अविमारकः--- सखे! प्रीतः अस्मि। अयम् अभ्युदयः। सखे! <अस्मत्-अपेक्षया>T6 विलम्बितम् इति तर्कयामि। मा भूत् इदानीम् <वेला-अतिक्रमः>T6। विद्याधरः---प्रविष्टः अस्मि, यदि आपृष्टः भवान्। अविमारकः---किम् बहुना भाषितेन। <विद्या-वशानाम्>Bs6 तु <भवत्-विधानाम्>T6 कः <अस्मत्-विधः>T6 स्यात् <प्रतिकर्तु-कामः>Bs6। क्रीतः अस्मि अहम् <जीवित-सम्प्रदानात्>T6 प्रशाधि माम् किम् करवाणि भृत्यः ।। 17 ।। विद्याधरः---जानामि अहम् भवतः <अ-छलाम्>Bsmn बुद्धिम्। यदि च भवान् <अस्मत्-वचनम्>T6 अनुवर्तते,सख्यै मम प्रतिनिवेदय माम् इमाम् च त्वम् माम् अनुस्मर सखे! गतिः ईक्ष्यताम् मे। <क्रीडा-रसैः>T6 प्रतिविलोभय <राजन्-पुत्रीम्>T6 <कार्य-अन्तरेषु>T6 पुनः अपि अहम् अस्मि पार्श्वे ।। 18 ।। अहो <पुरुष-सारः>T6 हि नाम। न इच्छति विसर्जयितुम् मे मनः। वयस्य। गच्छामः तावत्। अविमारकः---गच्छतु भवान् पुनः दर्शनाय। विद्याधरः---बाढम्। (उत्थितः विद्याधरः सह प्रियया) अविमारकः---(ऊर्ध्वम् अवलोक्य) एषः हि तत्रभवान् मेघनादः <गगन-अर्णवम्>K6 अवगाढः। यः एषः,<<वात-उद्धूत>T3-<अग्र-केशः>T1>Bs6 <<<सलिल-धर>U-दरी>Di-मृष्ट-दष्ट-<अङ्ग-रागः>T6>Bb <<<सम्यक्-बद्ध>K1-असि>K1-कक्ष्यः>Bv <<<प्रिय-युवति>K1-कर>T6-स्पृष्ट-सङ्गूढ-मध्यः>Bb। <<वात-उद्‌धूत>T3-उत्तरीयः>Bs6 <<मुकुट-मणि>T6-गणैः>T6 तारकाः सम्प्रमृद्नन् श्रीमान् विद्याधरः असौ <<उपरि-गति>K1-जवैः>Di क्षीयमाणः प्रयाति ।। 19 । इयम् अपि <विद्या-बलेन>T6 प्रियम् अनुवर्तते। या एषा, <<<जव-शिथिल>T3-विमुक्त>T3-<पार्श्व-केशी>T7>Bs6 <<<स्तन-तट>T6-वल्गन>T6-खिन्न-सन्न-मध्या>Bb। वियति <दयित-दत्त-<पूर्व-काया>T1>Bb तडित् इव <तोय-धरेषु>U <दृष्ट-नष्टा>K1 ।। 20 ।। गतः तत्रभवान् मेघनादः। अहम् अपि अद्य एव <नगर-अभिमुखः>T6 भविष्यामि। यावत् अवतरामि। (अवतीर्य) परिश्रान्तः इव अस्मि। भवतु, एतस्मिन् <शिला-तले>T6 मुहूर्तम् विश्रम्य गमिष्यामि। (उपविशति) (ततः प्रविशति विदूषकः) विदूषकः---@अहो तत्तहोदो सुगहीदणामहेअस्स सोवीरराअस्स अधण्णदा, जाए चिरं अपुत्तो भविअ अत्तणो णिअमविसेसेण देव्यप्पसादेण अ माणुसलोअदुल्लभं सुपुत्तं लभिअ पुणो वि तादिसो एव संवुत्तो। सव्वहा मम अ समत्तजीविददाए बन्धुजणस्स अधण्णदाए परिब्भट्ठो कुमारो।(परिक्म्य) अज्ज खु तत्तहोदीए भणिदं--खेमेण गदो कुमारो त्ति। अहव को एत्थ जाणादि अदिसुउमारो राअभमारो एआई वम्महेण अभितालिअमाणो परिब्भट्टो कुसलो होदि त्ति। अहं वि कुमारं वा कुमारस्स सरीर वा पेक्खिस्सामि दाव सव्वलोअं परिब्भमिअ। जदि ण पेक्खामि, ततहोदो परत्त अहाओ होमि। परिस्सन्तो खु अहं। भोदु, पदस्सिं पादपच्छाआअं मुहुत्तअं विस्समिअ गमिस्सं।@ (स्वपिति) [अहो तत्रभवतः <<सु-गृहीत>Tp-नामधेयस्य>Bs3 <सौवीर-राजस्य>T6 <न-धन्यता>Tn, यया चिरम् <अ-पुत्रः>Bsmn भूत्वा आत्मनः <नियम{3}-विशेषेण>T6 <दैव{3}-प्रसादेन>T6 च <<मानुष-लोक>T6-दुर्लभम्>T7 <सु-पुत्रम्>Tp लब्ध्वा पुनः अपि तादृशः एव संवृत्तः। सर्वथा मम च <समाप्त-जीवित>K1^तया <बन्धु-जनस्य>K1 <न-धन्य>Tn^तया परिभ्रष्टः कुमारः। अद्य खलु तत्रभवत्या भणितम्- क्षेमेण गतः कुमारः इति। अथवा कः अत्र जानाति <अति-<सु-कुमारः>Tp>Tp <राजन्-कुमारः>T6 एकाकी मन्मथेन अभिताड्यमानः परिभ्रष्टः कुशलः भवति इति। अहम् अपि कुमारम् वा कुमारस्य शरीरम् वा प्रेक्षिष्ये तावत् <सर्व{3}-लोकम्>K1 परिभ्रम्य। यदि न प्रेक्षे, तत्रभवतः परत्र सहायः भवामि। परिश्रान्तः खलु अहम्। भवतु, एतस्याम् <<पाद-प>U-छायायाम्>T6 मुहूर्तकम् विश्रम्य गमिष्यामि।] अविमारकः---का नु खलु सन्तुष्टस्य अवस्था। सुष्ठु भवेत् यदि मे निर्गमनम् तेन श्रुतम्, न श्रुतम् चेत् विपत्स्यते सः ब्राह्मणः। अथवा किम् मम <सर्व{3}-आरम्भैः>K1 तेन विना। सः हि, गोष्ठीषु हास्यः समरेषु योधः शोके गुरुः साहसिकः परेषु। <महत्-उत्सवः>K1 मे हृदि किम् प्रलापैः द्विधा विभक्तम् खलु मे शरीरम् ।। 21 ।। (सर्वतः विलोक्य) अये कः नु खलु च्छायायाम् <अध्व-गः>U प्रसुप्तः। (उपेत्य) अभ्युदयः मे हृदयस्य यदृच्छया आगतः। त्वरते मे मनः परिष्वक्तुम् एनम्। विदूषकः---(बुद्ध्वा) @चिरं खु सुत्तम्हि। जाव गच्छामि। को विस्समो णाम विब्भट्ठमणोरहाणं। (परिक्रम्य अविमारकम् विलोक्य) कहं तत्तभवं अविमारओ।@ [चिरम् खलु सुप्तःअस्मि। यावत् गच्छामि। कः विश्रमः नाम <विभ्रष्ट-मनोरथानाम्>Bs6। कथम् तत्रभवान् अविमारकः।] अविमारकः---अये वयस्यः सन्तुष्टः। (उभौ परिष्वजेते) विदूषकः---(उच्चैः विहस्य) @भो वअस्स! कहेहि कहेहि एत्तिअं कालं किं तुए किदं।@ [भोः वयस्य! कथय कथय एतावन्तम् कालम् किम् त्वया कृतम्।] अविमारकः---वयस्य! एतत् कृतम्। (अङ्गुलीयकम् <दक्षिण-अङ्गुल्याम्>K1 प्रक्षिप्य तिरस्कृतः।) विदूषकः---@हा हा कहिं कहिं तत्तभवं। कहं ण दिस्सदि। आ तस्सिं गदाए चिन्ताए तं विअ पेक्खामि। अहव फुडीकरिस्स। भो वअस्स! सावेण साविदो सि, जदि अत्ताणं छादेसि।@ [हा हा क्व क्व तत्रभवान्। कथम् न दृश्यते। आ तस्मिन् गतया चिन्तया तम् इव प्रेक्षे। अथवा स्फुटीकरिष्यामि। भोः वयस्य! शापेन शापितः असि, यदि आत्मानम् छादयसि।] अविमारकः---वयस्य! अयम् अस्मि। विदूषकः---@कहिं कहिं सि।@ [क्व क्व असि।] अविमारकः---(<वाम-अङ्गुल्याम्>K1 अङ्गुलीयकम् प्रक्षिप्य) वयस्य! अयम् अस्मि। विदूषकः---@पुढमं सुद्धो अविमारओ, इदाणिं माआविमारओ संवुत्तो। एवं माआवित्तअ! किस्स तुवं कण्णाउरे पच्छण्णरूवो ण चरसि।@ [प्रथमम् शुद्धः अविमारकः, इदानीम् <माया-अविमारकः>Km संवृत्तः। एवम् <माया-वित्त^क>Bs6! कस्मात् त्वम् कन्यापुरे <प्रच्छन्न-रूपः>Bs6 न चरसि।] अविमारकः---वयस्य! इदानीम् खलु एतत् उपलब्धम्। विदूषकः---@अच्छरीअं अच्छरीअं। कुदो दाणि एदस्स आगमे।@ [<आश्चर्यम्-आश्चर्यम्>d। कुतः इदानीम् एतस्य आगमः।] अविमारकः---सर्वम् अन्तःपुरे कथयिष्यामि। विदूषकः---@सम्पदि बुभुक्खिदो सि।@ [संप्रति बुभुक्षितः असि।] अविमारकः---वैधेय! शीघ्रम् आगच्छ <प्रक्षेपभूमि-प्रवेशाय>T6। न एव अयम् हस्तः मोचयितव्यः। विदूषकः---@अच्छरीअं अच्छरीअं। अहं पि दाव अदिस्सो! मम शरीरं अत्थि वा णत्थि वा। उच्छिट्ठं करिस्सं। थु थु।@ [<आश्चर्यम्-आश्चर्यम्>d अहम् अपि तावत् <न-दृश्यः>Tn। मम शरीरम् अस्ति वा न अस्ति वा। उच्छिष्टम् करिष्यामि। थु थु।] अविमारकः---मूर्ख! <अलम्-अलम्‌>d विलम्बितेन। त्वरते मे मनः <कान्ता-दर्शनाय>T6। (आकर्षति) विदूषकः---@ण मे सद्धा।@ [न मे श्रद्धा।] अविमारकः---हन्त <भोजन-वेलाम्>T6 प्रतिपालयामि। विदूषकः---@कञ्चि कालं विस्समिअ गमिस्सामो।@ [कञ्चित् कालम्‌ विश्रम्य गमिष्यावः।] अविमारकः---किम्‌ न स्मरति माम्‌ कुरङ्गी। विदूषकः---@किण्णु खु जीवदि णग्गन्धस्समणिआ।@ [किम्‌ नु खलु जीवति <<नग्न-अन्धा>K1-श्रमणिका>K1।] अविमारकः---वयस्य! याचे भवन्तम्‌, शीघ्रम् आगम्यताम्। विदूषकः---@किस्स तुवं किदसमावुत्तो वडुओ विअ तुवरसि।@ [कस्मात् त्वम्‌ <कृत-समावर्तः>Bs3 वटुकः इव त्वरसे।] अविमारकः---मूर्ख! इतः तावत्। विदूषकः--- @मा कड्ढेहि, अअं अणुदावामि।@ [मा कर्ष, अयम् अनुधावामि।] अविमारकः---(परिक्रम्य) एतत् नगरम्। विदूषकः---@पेक्खामि दाव णअरस्स सोहं।@ [प्रेक्षे तावत् नगरस्य शोभाम्।] अविमारकः---इदम् <राजन्-कुलम्>T6। एतत् <<नर{3}-इन्द्र>T6-भवनम्>T6 निशि <जात-शङ्कः>Bs6 यत् साहसम् समुपलभ्य तथा प्रविष्टः। भूयः तत् एव दिवसे <<सु-सहाय>Tp-मायः>Bs7 वृन्दम् सताम् इव पटुः प्रविशामि <अ-शङ्कः>Bsmn ।। 22 ।। (परिक्रम्य) इदानीम् प्रासादे स्नातया <अभ्यन्तर-स्थया>U कुरङ्ग्या भवितव्यम्। विदूषकः---@जहिं वा तहि वा पविसामो। अदिक्कमदि भिक्खवेला।@ [यत्र वा तत्र वा प्रविशावः। अतिक्रामति <भिक्षा-वेला>T6।] अविमारकः---एहि तावत् अभ्यन्तरम् एव प्रविशावः। (प्रविश्य) इह हि, पुरे गृहे वा अपि पुरा <सुख-उषितैः>T3 मनस्विभिः <दुर्लभ-चिन्तया>T6 आगतैः। पुनः <कृत-अर्थैः>Bs3 <मुदिता-अन्तरात्मभिः>Bs6 सुखम् प्रवेष्टुम् <स-<विशेष-कर्मभिः>K1>Bvs ।। 23 ।। (निष्क्रान्तौ) ।। इति चतुर्थः अङ्कः ।। ।। अथ पञ्चमः अङ्कः ।। (तत प्रविशति कुरङ्गी नलिनिका च) नलिनिका---@भट्टिदारिए! अलं सन्दावेण। कण्णाउरप्पासादं आलुहिअ दिट्ठिविलोभणं करिस्सामो।@ [भर्तृदारिके! अलम् सन्तापेन। <कन्यापुर-प्रासादम्>T6 आरुह्य <दृष्टि-विलोभनम्>T6 करिष्यावः।] कुरुङ्गी---@हला! किं तुए मम हिअअं परिञ्ञादं। हि अजाणन्तेण परिजणेण मम परितोसणिमित्तं बउलसरलसज्जज्जुणकदम्बणीवणिउलप्पहुदीणि मेहकालवल्लहाणि परमसुरहीणि आणीअमाणाणि मं उम्मादअन्ति अह अ इमे मोहा अम्हाअं राअउलमाणसे अदिपीठमद्दभावं करन्ति। अम्हेहि सददलालिदा वि अदेसकालञ्ञदाए अत्तणो अहिकञ्चभावं अजाणन्ती भूदिअसारिआ वि अव्वलोअवुत्तन्तं कहइस्सामि त्ति आअदा। मम रोआवत्थं पुच्छिदुं आअदो परिजणो मं णिब्बन्धिअ णिवेदेदि। ता इच्छामि मुहुत्तअं पासादे अच्छिदुं।@ [हला! किम् त्वया मम हृदयम् परिज्ञातम्। अत्र हि <न-जानता>Tn परिजनेन मम <परितोष-निमित्तम्>T6 <बकुल-सरल-सर्ज-अर्जुन-कदम्ब-नीप-निचुल-प्रभृतीनि>Di <<मेघ-काल>T6-वल्लभानि>T7 <परम-सुरभीणि>K1 आनीयमानानि माम् उन्मादयन्ति। अथ च इमे मयूराः अस्माकम् <<राजन्-कुल>T6-मानसे>T6 <अति-<पीठमर्द-भावम्>T6>Tp कुर्वन्ति। अस्माभिः <सतत-लालिताः>S अपि <न-<<देश-काल>Di-ज्ञ>U>Tn^तया आत्मनः अधिकम् च भावम् दर्शयन्ति। <शुक-सारिका>K1 अपि व्याख्यानम् एव कथयितुम् आरब्धा। मम <निर्वेद-भावम्>K1 <न-जानन्ती>Tn <भूतिक-सारिका>K1 अपि <<सर्व{3}-लोक>K1-वृत्तान्तम्>T6 कथयिष्यामि इति आगता। मम <रोग-अवस्थाम्>T6 प्रष्टुम् आगतः परिजनः माम् निर्बध्य निवेदयति। तत् इच्छामि मुहूर्तकम् प्रासादे आसितुम्।] नलिनिका---@जं भट्टिदारिआए रुइदं होदु।@ [यत् भर्तृदारिकायै रुचितम्। भवतु।] (उभे आरोहतः।) कुरङ्गी---@हला! एत्थ वि महन्तो अणत्थो उट्ठिदो विज्जुप्पदीवं धारिअ कालमेहो।@ [हला! अत्र अपि महान् <न-अर्थः>Tn उत्थितः <विद्युत्-प्रदीपम्>T6 धारयित्वा <काल-मेघः>K1।] नलिनिका---@भट्टिदारिए! अलं उक्कण्ठिदेण। पेक्ख पेक्ख णवसलिलधररुद्धसुय्यं पविरलजलणिवाददस्सणीअं गअणअलं।@ [भर्तृदारिके! अलम् उत्कण्ठितेन। प्रेक्षस्व प्रेक्षस्व <<<नव-<सलिल-धर>U>K1-रुद्ध>T3-सूर्यम्>K1 <<प्रविरल-<जल{3}-निपात>T6>K1-दर्शनीयम्>T3 <गगन-तलम्>T6।] कुरङ्गी---@पेक्खामि अ रमणीअं आआसं।@ [प्रेक्षे च रमणीयम् आकाशम्।] (ततः प्रविशति अविमारकः विदूषकः च) अविमारकः---वयस्य! दृष्टा सा कुरङ्गी। या एषा, रोगात् <अकाल-<<अगुरु-चन्दन>Di-आर्द्रा>T3>T7 <विमुक्त-भूषा>T3 <गत-<हाव-भावा>Di>Bs5। विभाति <<निर्-व्याज>Tp-मनोहर-अङ्गी>Bb <वेद-श्रुतिः>T6 <हेतु-विवर्जिता>T3 इव ।। 1 ।। विदूषकः---@भो! तुट्ठो म्हि। तुवं खु सव्वलोए अहं सुरूवो त्ति अत्ताणं आअरसि। जिदो जाणि तत्तहोदीए सहावरमणीएण रूवेण। चिन्तेमि भवदो विओएण इअं तणुआ जादा। एवं पि एसा बालचन्दलेहा विअ दिट्ठिं तोसेदि।@ [भोः! तुष्टः अस्मि! त्वम् खलु <सर्व{3}-लोके>K1 अहम् <सु-रूपः>Bs6 इति आत्मानम् आचरसि। जितः इदानीम् तत्रभवत्याः <स्वभाव-रमणीयेन>T3 रूपेण। चिन्तयामि भवतः वियोगेन इयम् तनुका जाता। एवम् अपि एषा <<बाल-चन्द्र>K1-लेखा>T6 इव दृष्टिम् तोषयति।] अविमारकः---सखे! <अति-पण्डितः>Tp इव, किम् एतत्। विदूषकः---@भो! णिच्चपरिचएण मं परिहससि। अपुव्वो जणो मम बुद्धिं अजाणन्तो अहिअदरं पसंसेदि। अहं पि तं जाणिअ एदस्मिं णअरे केण वि विस्सम्भं ण करेणि।@ [भोः! <नित्य-परिचयेन>T2 माम् परिहससि। <न-पूर्वः>Tn जनः मम बुद्धिम् <न-जानन्>Tn अधिकतरम् प्रशंसति। अहम् अपि तत् ज्ञात्वा एतस्मिन् नगरे केन अपि विस्रम्भम् न करोमि।] अविमारकः---अलम् औदासीन्येन। <<बहु-जन>K1-परिवार>T6^तया न लब्धः क्षणः कान्ताम् प्रबोधयितुम्। तत् इदानीम् <प्रासाद-गताम्>T2 अपि तत्र एव ताम् बोधयिष्यावः। विदूषकः---@सुट्ठ भवं भणादि। पासादं आलुहामो।@ [सुष्ठु भवान् भणति। प्रासादम् आरोहावः।] अविमारकः---सखे! प्रयत्नात् आरोढव्यम् यथा तथा न प्रवर्तते <प्रासाद-शब्दः>T6। विदूषकः---@भो! ण सक्कं एदं। को सकदि उच्छिट्ठं णकरन्तो भुञ्जिदुम्। अहं एत्थ चिट्ठामि। तुवं एव आलुह।@ [भोः! न शक्यम् एतत्। कः शक्नोति उच्छिष्टम् अकुर्वन् भोक्तुम्। अहम् अत्र तिष्ठामि। त्वम् एव आरोह।] अविमारकः---यदि विमुञ्चे, दृश्यते भवान्। विदूषकः---@भो! विस्सरिदं खु मए एदं। पुणो पुणो कहेहि।@ [भोः! विस्मृतम् खलु मया एतत्। पुनः पुनः कथय।] अविमारकः---इतः तावत्। (आरुह्य अवलोक्य) सखे! इयम् <अस्मत्-कान्ता>T6 <शिला-तले>T6 नलिनिकया सह आस्ते। या एषा, सव्ये करे समुपवेश्य मुखम् <सु-दीनम्>Tp कालम् <मनोभव-सहायम्>T6 <न-मृष्यमाणा>Tn। व्यग्रा विचिन्तयति किञ्चित् <<अ-लोल>Tn-दृष्टिः>Bs6 बाष्पम्‌ निवारयितुम् ऊर्ध्वम् अवेक्षमाणा ।। 2 ।। कुरङ्गी---(स्वगतम्) @किं एदेण जीवम्मरणेण। (प्रकाशम्) णलिणिए! गच्छ माअधिअं आणेहि उवण्हाणेण।@ [किम् एतेन <जीवत्-मरणेन>Tm। नलिनिके! गच्छ मागधिकाम् आनय उपस्नानेन।] नलिनिका---@एआइणिं भट्टिदारिअं उज्झिअ कहं गमिस्सं। ण हु एत्थ को वि जणो।@ [एकाकिनीम् भर्तृदारिकाम् उज्झित्वा कथम् गमिष्यामि। न खलु अत्र कः अपि जनः।] (प्रविश्य) हरिणिका---@जेदु भट्टिदारिआ। भट्टिदारिए!भट्टिदारिए! भट्टिणी भणादि--सम्पदि कीदिसी सीसवेदणत्ति। एदं वि ओसधं लिम्पेहि किल।@ [जयतु भर्तृदारिका। भर्तृदारिके! भर्त्री भणति---सम्प्रति कीदृशी शीर्षवेदना इति। एतत् अपि औषधम् लिम्प किल।] कुरङ्गी---@णलिणिए! गच्छ गाणि तुवं। तक्केमि देवो वरिसिदुं आरद्धो। अहं इटच्छामि अहिणवेण आआसतोएण ण्हादुम्। तदा तुवारेहि उवण्हाणं।@ [नलिनिके! गच्छ इदानीम् त्वम्। तर्कयामि देवः वर्षितुम् आरब्धः। अहम् इच्छामि अभिनवेन <आकाश-तोयेन>T6 स्नातुम्। तत् त्वरय उपस्नानम्।] नलिनिका---@जं भट्टिदारिआ आणवेदि।@ [यत् भर्तृदारिका आज्ञापयति।] अविमारकः---किन्नु खलु अनया व्यवसितम्। कुरङ्गी---@हला! एहि दाव!@ [हला! एहि तावत्।] नलिनिका---@भट्टिदारिए! इअम्हि।@ [भर्तृदारिके! इयम् अस्मि।] कुरुङ्गी---@हला! णं सीदलं दे सरीरं।@ [हला! ननु शीतलम् ते शरीरम्।] नलिनिका---@भट्ठिदारिए! ण आणामि।@ [भर्तृदारिके! न जानामि।] कुरुङ्गी---@हला! एहि परिस्सजेहि मं।@ [हला! एहि परिष्वजस्व माम्।] नलिनिका---@भट्टिदारिए! तह।@ (परिष्वजते) [भर्तृदारिके! तथा।] कुरङ्गी---@हला! अदिसीदलं मणोहरं च दे सरीरं।@ [हला! <अति-शीतलम्>Tp मनोहरम् च ते शरीरम्।] नलिनिका---@अणुग्गहीदम्हि।@ [अनुगृहीता अस्मि।] कुरुङ्गी---@हला! सम्पदि णस्सदि विअ मे सरीरदाहो। (स्वगतम्) हस्त किदो सहिप्पणओ। समत्तो अ अज्ज एदाए सरीरसंसग्गो। (प्रकाशम्) गच्छ दाणि तुवं।@ [हला सम्प्रति नश्यति इव मे <शरीर-दाहः>T6। हन्त कृतः <सखी-प्रणयः>T6। समाप्तः च अद्य एतस्याः <शरीर-संसर्गः>T6। गच्छ इदानीम् त्वम्।] नलिनिका---@जं भट्टिदारिआ आणवेदि।@ (निष्क्रान्ता) [यत् भर्तृदारिका आज्ञापयति।] हरिणिका---@भट्टिदारिए! भट्टिणीए किं णिवेदेमि।@ [भर्तृदारिके! भर्त्र्यै किम् निवेदयामि।] कुरङ्गी---@अज्ज विअदरोआ सोत्था होदि त्ति।@ [अद्य <विगत-रोगा>Bs5 स्वस्था भवति इति।] हरिणिका---@कहं तुष विञ्ञादं त्ति पुच्छिदा किं विण्णवेमि।@ [कथम् त्वया विज्ञातम् इति पृष्टा किम् विज्ञापयामि।] कुरङ्गी---@सुटठु तुए विञ्ञादं। एदेण ओसधविसेसेण त्ति भणेहि।@ [सुष्ठु त्वया विज्ञातम्। एतेन <औषध-विशेषेण>K2 इति भण।] हरिणिका---@जं भट्टिदारिआ आणवेदि।@ (निष्क्रान्ता) [यत् भर्तृदारिका आज्ञापयति।] अविमारकः---किन्नु खलु अनया व्यवसितम्। उष्णम् श्वसिति <तनु-अङ्गी>Bs6 सर्वतः प्रेक्षते मुहुः। नेत्राभ्याम् <बाष्प-पूर्णाभ्याम्>T3 किन्नु कर्तुम् व्यवस्थिता ।। 3 ।। कुरङ्गी---@होदु उतरीअवासेण अत्ताणं उब्बन्धिअ वावादइस्सं। (उत्थाय तथा कुर्वती <मेघ-स्तनितम्>T3 श्रुत्वा) हं परित्ताआहि परित्ताआहि मं।@ [भवतु, <उत्तरीय-वाससा>T6 आत्मानम् उद्बध्य व्यापादयिष्यामि। हम् <परित्रायस्व-परित्रायस्व>d माम्।] अविमारकः---सखे! न शक्यम् अतः परम् उपेक्षितुम्। (अङ्गुलीयकम् <वाम-अङ्गुल्याम्>K1 प्रक्षिप्य) कान्ते! न भेतव्यम् न भेतव्यम्। (इति कुरङ्गीम् उत्थापयति) कुरङ्गी---(<स-हर्षम्>BvS) @किण्णु खु सच्चं एदं। मूढा विअ जादा।@ [किन्नु खलु सत्यम् एतत्। मूढा इव जाता।] अविमारकः---कान्ते। व्यपनीयताम् शङ्का। (परिष्वजते) कुरङ्गी---@अच्छरीअं एकक्खणेण णस्सदि विअ मे सरीरदाहरो।@ [आश्चर्यम्। <एक-क्षणेन>K1 नश्यति इव मे <शरीर-दाहः>T6।] अविमारकः---अयम् खलु अस्याः परिष्वङ्गः, <सतत-परिचितः>K1 <मनस्-अभियोगात्>T6 <अधिक-रसः>K1 प्रथमात् समागमात्। <रण-शिरसि>T6 नृपेण साहसात् यः विजयः इव अद्य मया अनुभूयते ।। 4 ।। विदूषकः---@कहं रोदिदुम् आरद्धा। अलं अदिमत्तं सन्दावेण। अहव अहं वि रोदामइ। एक्कं वि कतहिं दुल्लहं मम णअणादो बप्फं ण णिग्गच्छइ। जदा मे पिदा उवहदो, तदा वि महन्तेण आरम्बेण रोदिदुम् आरद्धो। बप्फं णं णइग्घच्छइ किं पुण अण्णसन्दावस्स। तह वि अणुस्सुओ रोदामि।@ [कथम् रोदितुम् आरब्धा। अलम् अतिमात्रम् सन्तापेन। अथवा अहम् अपि रोदिमि। एकम् अपि तत्र दुर्लभम् मम नयनात् बाष्पम् न निर्गच्छति। यदा मे पिता उपरतः तदा अपि महता आरम्भेण रोदितुम् आरब्धः। बाष्पम् न निर्गच्छति। किम् पुनः <अन्य-सन्तापस्य>T6। तथा अपि <न-उत्सुकः> रोदिमि।] अविमारकः---अलम् उत्प्रहसितेन। <अ-छलः>Bsmn हि स्नेहः नाम। न ते न बुद्धिः मम दूषणीया येन प्रकामम् भविता अस्मि हास्यः। प्राज्ञस्य मूर्खस्य च <कार्य-योगे>T6 समत्वम् अभ्येति तनुः न बुद्धिः ।। 5 ।। (प्रविश्य) नलिनिका---@हरिणिए! हरिणिए! कहं दुवारं रूद्धं। हद्धि दुवारणिरोहेण अवअदसन्दावं अताणं करिस्सदि त्ति तक्केमि। तहिणेए! हरिणेए! हद्धि तं एव संतुत्तं।@ [हरिणिके! हरिणिके! कथम् द्वारम् रुद्धम्। हा धिक् <द्वार-निरोधेन>T6 <अपगत-सन्तापम्>Bs5 अत्मानम् करिष्यति इति तर्कयामि। हरिणिके! हरिणिके!। हा धिक् तत् एव संवृत्तम्।] अविमारकः---नलिनिकायाः इव स्वरः। वयस्य! विघाट्यताम् द्वारम्। विदूषकः---@जं भवं आणवेदि। (विघाट्य) एदु एदु भोदी।@ [यत् भवान् आज्ञापयति। एतुएतु भवती।] नलिनिका---@हं को दाणिं एसो पुरिसो।@ [हम् कः इदानीम् एषः पुरुषः।] विदूषकः---@सुट्ठु विञ्ञादं तुए। अहो राअउलस्य विसेसो। को अण्णो जणो मं पेक्खिअ पुरिसो त्ति भणादि। इत्थिआ खु अहं।@ [सुष्ठु विज्ञातम् त्वया। अहो <राजन्-कुलस्य>T6 विशेषः। कः अन्यः जनः माम् प्रेक्ष्य पुरुषः इति भणति। स्त्री खलु अहम्।] अविमारकः---नलिनेके! प्रविश इदानीम्। नलिनिका---@कहं भट्ठिदारओ। भट्टिदारअ! वन्दामि। भट्टिदारअ! को एसो पुरिसो।@ [कथम् भर्तृदारकः। भर्तृदारक! वन्दे। भर्तृदारक! कः एषः पुरुषः।] विदूषकः---@अहं पुक्खरिणी णाम चेडी।@ [अहम् पुष्करिणी नाम चेटी।] अविमारकः---यः अस्माभिः सदा कथ्यते। सन्तुष्टः इति, सः अयम् ब्राह्मणः। नलिनिका---@आ दिट्ठपुरुवो णअरापणालिन्दे अअं बम्हणो।@ [आ दृष्टपूर्वः <<नगर-आपण>T6-आलिन्दे>T6 अयम् ब्राह्मणः।] विदूषकः---@आम भोदि। जण्णोपवीदेण बम्हणो, चीवरेण रत्तपडो। जदि वत्थं अवणएमि, समणओ होमि। भोदि! किं एदं।@ [आम्, भवति! यज्ञोपवीतेन ब्राह्मणः, चीवरेण <रक्त-पटः>Bs6। यदि वस्त्रम् अपनयामि श्रमणकः भवामि। भवति! किम् एतत्।] नलिनिका---@भट्टिदारिआए उवण्हाणं।@ [भर्तृदारिकायाः उपस्नानम्।] विदूषकः---@किं एदिणा बुभुक्खिदाए रोदन्तीए अत्तहोदीए उवण्हाणेण कय्यं। गच्छ सिग्घं भोअणँ आणेहि। अहं अग्गासणीओ होमि।@ [किम् एतेन बुभुक्षितायाः रुदन्त्याः अत्रभवत्याः उपस्नानेन कार्यम्। गच्छ शीघ्रम् भोजनम् आनय। अहम्‌ <अग्र-अशनीयः>T7 भवामि।] नलिनिका---@दुष्बम्हण! एदं पि भोअणँ चिन्तेसि। सव्वं दाव चिट्ठदु। कहं दिअसे अणेअपुरुससम्पादे राअमग्गे भट्टिदारहओ पविट्ठो।@ [<दुर्-ब्राह्मण>K1! एतत् अपि भोजनम् चिन्तयसि। सर्वम् तावत् तिष्ठतु। कथम् दिवसे <<अनेक{3}-पुरुष>K1-सम्पाते>T6 <राजन्-मार्गे>T6 भर्तृदारकः प्रविष्टः।] अविमारकः---सर्वम् भवत्यै सन्तुष्टः कथयिष्यति। नलिनिका---@विसज्जिदम्हि इमिणा बहुमाणवअणेण। होदु, इमं गण्हिअ चउस्सालं पविसिअ गोट्ठीजणेण सह वुत्तन्तं सुणामि। एहि बम्हण!@ (इति आकर्षति।) [विसर्जिता अस्मि अनेन <बहुमान-वचनेन>K1। भवतु, इमम् गृहीत्वा <चतुर्-शालम्>Tds प्रविश्य <गोष्ठी-जनेन>T6 सह वृत्तान्तम् शृणोमि। एहि ब्राह्मण!।] विदूषकः---@अब्बम्हण्णं अब्बम्हण्णं।@ [<अ-ब्रह्मण्यम्>Tn <अ-ब्रह्मण्यम्>Tn।] कुरङ्गी---@हस्सो खु अअं बम्हणो।@ [हास्यः खलु अयम् ब्राह्मणः।] अविमारकः---वयस्य। हास्यः खलु भवान्। विदूषकः---@को एत्थ मम अस्सद्धेअं भणादि। अहं ण हस्सो, त्तहोदी एव हसर्सा। जा अत्तणओ अवत्थं जाणिअ किं पि कत्तुं ववसिअ मेहसद्दं सुणिअ सव्वं विसुमरिअ पडिदा।@ [कःअत्र मम <अ-श्रद्धेयम्>Tn भणति। अहम् न हास्यः, तत्रभवती एव हास्या, या आत्मनः अवस्थाम् ज्ञात्वा किम् अपि कर्तुम् व्यवस्य <मेघ{3}-शब्दम्>T6 श्रुत्वा सर्वम् विस्मृत्य पतिता।] कुरङ्गी---@हं एदं पि इमेहि दिट्ठं।@ [हम् एतत् अपि आभ्याम् दृष्टम्।] नलिनिका---@याचेमि अहं। इदो एहि बम्हण!।@ [याचे अहम् इतः एहि ब्राह्मण!।] विदूषकः---@जइ भोअणं देसि, तदो गच्छामि अहं। इट्ठं आअन्तुअस्स बोअणदाणं।@ [यदि भोजनम् ददासि, ततः गच्छामि अहम्। इष्टम् आगन्तुकस्य <भोजन-दानम्>T6।] नलिनिका---@एहि मे कव्वाभरणं देमइ।@ [एहि मे <सर्व-आभरणम्>K1 ददामि।] विदूषकः---@णहि घिटवअणेण पित्तं णस्सदि। मम हत्थगदं करेहि।@ [नहि <घृत-वचनेन>T6 पित्तम् नश्यति। मम <हस्त-गतम्>T2 कुरु।] नलिनिका---@एवं होदु।@ (आभरणानि अवमुच्य ददाति) [एवम् भवतु।] विदूषकः---@सुणादु होदी।@ [शृणोतु भवती।] नलिनिका--@मूढ! बम्हण! चउस्साले उवविसिअ गोट्ठीजणेण सह सुणामि।@ [मूढ! ब्राह्मण <चतुर्-शाले>Tds उपविश्य <गोष्ठी-जनेन>T6 सह शृणोमि] विदूषकः---@तत्तहोदीं पुच्छिअ आअच्चामि।@ [तत्रभवतीम् पृष्ट्वा आगच्छामि।] नलिनिका---@को तुवं, मम सव्वाभरण गण्हिअ वल्लहो जादो। एहि दाव।@ (विदूषकम् हस्ते गृह्णाति।) [कः त्वम्, मम <सर्व-आभरणम्>K1 गृहीत्वा वल्लभः जातः। एहि तावत्।] विदूषकः---@भोदि! मा मा एवं। अदिसुउमारो खु अहं।@ [भवति! <मा-मा>d एवम्। <अति-<सु-कुमारः>Tp>Tp खलु अहम्।] नलिनिका----@जाणामि जाणामि दे सुउमारत्तणं। जइ सुउमारो, सिग्घं एहि।@ [<जानामि-जानमि>d ते <सु-कुमार>Tp^त्वम्। यदि <सु-कुमारः>Tp, शीघ्रम् एहि।] विदूषकः---@भोदि! अअं आअच्छामि।@ [भवति! अयम् आगच्छामि।] (निष्क्रान्तौ।) अविमारकः---प्रिये! <पश्य-पश्य>d <परम-दर्शनीयान्>K1 <<प्रावृट्-काल>K1-वल्लभान्>T6 <काल-मेघान्>K1। इमे हि, <<<<<<जल-द>U-समय>T6-घोषणा>T6-आडम्बर>T6-<<<न-एक>Tn-रूप>K1-क्रिया>K1>K1-जृम्भकाः>T6 <वज्रभृत्-गृष्टयः>T6 <भगण-यवनिकाः>T6 <<<तडित्-पन्नगी>K6-वास>T6-<वल्मीक-भूताः>T2>T7 <<<नभस्-मार्ग>T6-रूढ>T7-क्षुपाः>K1। <<<मदन-शर>T6-निशान>T6-शैलाः>T7 <<<प्ररुष्ट-अङ्गना>K1-सन्धि>T3-पालाः>U <<गिरि-स्नापन>T6-अम्भोघटाः>T7 <<उदधि-<सलिल-भैक्ष>K6>T6-हाराः>U <<रवि-इन्दु>Di-अर्गलाः>T6 <देव-<यन्त्र-प्रपाः>K6>T6 भान्ति <नील-अम्बुदाः>K1 ।। 6 ।। कुरुङ्गी---@अय्यउत्त! दस्सणीआ दाणइं संवुत्ता।@ [आर्यपुत्र! दर्शनीयाः इदानीम् संवृत्ताः।] अविमारकः---अहो विपुलता विरलता धाराणाम्। तथा हि-, <<<व्योम-अर्णव>K6-ऊर्मि>T6-सदृशाः>T3 निनदन्ति मेघाः <<मेघ-प्ररोह>T6-सदृशाः>T3 प्रपतन्ति धाराः। <<रक्षस्-अड्गना>T6-भ्रुकुटि>T6^वत् तडितः स्फुरन्ति प्राप्तः <<<अग्र-यौवन>T1-<घन-स्तन>K1>T6-<मर्द-कालः>T6>T6 ।। 7 ।। कुरङ्गी---@अय्यउत्त! आरद्धो सम्पदि वरिसिदुं देवो।@ [आर्यपुत्र! आरब्धः सम्प्रति वर्षितुम् देवः।] अविमारकः---प्रिये! एहि अभ्यन्तरम् एव प्रविशावः। कुरङ्गी---(<स-हर्षम्>BvS) @जं अय्यउत्तो आणवेदि।@ [यत् आर्यपुत्रः आज्ञापयति।] (निष्क्रान्तौ।) ।। इति पञ्चमः अङ्कः ।। ।। अथ षष्ठः अङ्कः ।। (ततः प्रविशति धात्री।) धात्री---@अहो अणवत्था किदन्तस्स, जं राअदारिआ पढमं महाराएण सोवीरराएण तं विणहुसेणं उद्दिसिअ वरिदा। अज्ज अविदिअसम्भवेण माणुसलोअदुल्लभाकिदिगुणविसेसेण केण वि संओओ जादो। अहअ दाणि कासिरा अपुत्तो जअवम्मा णाम भट्टिणीए सुदस्सणाए सह अमच्चेण भूदिएण आणीदो सम्पदि राअउलं पविट्ठो। सअं किल कासिराओ जण्णवावारेण ण आअदो। किंणु खु एदं भविस्सदि।@ [अहो <न-अवस्था>Tn कृतान्तस्य, यत् राजदारिका प्रथमम् <महत्-राजेन>K1 <सौवीर-राजेन>T6 तम् विष्णुसेनम् उद्दिश्य वृता। अद्य <<न-विदित>Tn-सम्भवेन>Bs6 <<<मानुष-लोक>K1-दुर्लभ>T7-<आकृति-गुण-विशेषेण>Di>Bs6 केन अपि संयोगः जातः। अथ च इदानीम् <<काशि-राज>T6-पुत्रः>T6 जयवर्मा नाम भट्टिन्या सुदर्शनया सह अमात्येन भूतिकेन आनीतः संप्रति राजकुलम् प्रविष्टः। स्वयम् किल <काशि-राजः>T6 <यज्ञ-व्यापारेण>T6 न आगतः। किम् नु खलु एतत् भविष्यति।] (ततः प्रविशति वसुमित्रा।) वसुमित्रा---@अहो विसमसीला संवच्छरिआ णाम अत्तणो णक्खत्तविसेसं एव्व चिन्तअन्ति, कम्मगोरवं ण जाणन्ति। अज्ज पविट्ठो कुमारो, अज्ज एव विवाहो णिउत्तो। (परिक्रम्य) किण्णु खु जअदा। इअं किं वि चिन्तअन्ती अप्पसण्णा विअ उस्सुआ दीसइ। जअदे! भट्टिणी भणादि-आअच्छीहि त्ति।@ [अहो <विषम-शीलाः>Bs6 सांवत्सरिकाः नाम आत्मनः <नक्षत्र-विशेषम्>K2 एव चिन्तयन्ति, <कर्मन्-गौरवम्>T6 न जानन्ति। अद्य प्रविष्टः कुमारः अद्य एव विवाहः नियुक्तः। किम् नु खलु जयदा इयम् किम् अपि चिन्तयन्ती <न-प्रसन्ना>Tn इव उत्सुका दृश्यते। जयदे! भर्त्री भणति---आगच्छ इति।] धात्री---@हला! जाणासि किं णिमित्तं त्ति।@ [हला! जानासि किम् निमित्तम् इति।] वसुमित्रा---@किं अण्णं, एदस्सिं कय्ये कत्तव्वं चिन्तेदुम्।@ [किम् अन्यत्, एतस्मिन् कार्ये कर्तव्यम् चिन्तयितुम्।] धात्री---@सम्पदि भट्टिणीए को अभिप्पाओ।@ [संप्रति भर्त्र्याः कः अभिप्रायः।] वसुमित्रा---@अत्तणो वंसजादस्स विण्हुसेणस्स अवत्थं अजाणिअ णेच्छदि जअवम्मणो दारिअं दादुम्। किन्तु महाराओ सोवीरराअउत्तं अजाणन्तो अज्ज किल अहिअसन्दावो जादो।@ [आत्मनः <वंश-जातस्य>T7 विष्णुसेनस्य अवस्थाम् <न-ज्ञात्वा>Tn न इच्छति जयवर्मणे दारिकाम् दातुम्। किन्तु <महत्-राजः>K1 <सौवीर-<राजन्-पुत्रम्>T6>T6 <न-जानन्>Tn अद्य किल <अधिक-सन्तापः>Bs6 जातः।] (प्रविश्य) नलिनिका---@अज्ज किदसह्केदा विअ अम्हाअं सव्वसङ्कडा। (परिक्रम्य अवलोक्य) किण्णु हु एसा मम मादा वसुमित्ताए सह किं वि चिन्तेदि। इमं उपसप्पिअ असुहवुत्तन्तं सुणामि।@ [अद्य <कृत-संकेतानि>Bs3 इव अस्माकम् <सर्व{3}-संकटानि>K1। किम् नु खलु एषा मम माता वसुमित्रया सह किम् अपि चिन्तयति। इमाम् उपसर्प्य <<न-सुख>Tn-वृत्तान्तम्>K1 शृणोमि।] वसुमित्रा---@हला णलिणिए! एहि दाव। तुमं कञ्चुइसहवासेण राअउलवृत्तन्तं जाणासि।@ [हला नलिनिके! एहि तावत्। त्वम् <कञ्चुकि-सहवासेन>T6 <राजकुल-वृत्तान्तम्>T6 जानासि।] नलिनिका---@अभिणवो वुत्तन्तो। णं तं णिवेदिउं आअदम्हि।@ [अभिनवः वृत्तान्तः। ननु तम् निवेदयितुम् आगता अस्मि।] वसुमित्रा---@भणाहि जादे!।@ [भण जाते!।] नलिनिका---@पेसिदो खु सोवीरराअस्स अमच्चेहि दूदो---अम्हाअं सामी तुम्हाणं णअरे सपुत्तदारकलत्तो पच्छण्णो पडिवसदि त्ति अम्हाअं गूढपुरुसेहि वुत्तन्तो जाणिअदु सामिणेत्ति।@ [प्रेषितः खलु <सौवीर-राजस्य>T6 अमात्यैः दूतः- अस्माकम् स्वामी युष्माकम् नगरे <स-<पुत्र-कलत्रः>Di>BvS प्रच्छन्नः प्रतिवसति इति अस्माकम् <गूढ-पुरुषैः>K1 वृत्तान्तः ज्ञायताम् स्वामिना इति। ] उभे---@कहं पच्छण्णवेसो वत्तदिति! तदो तदो।@ [कथम् <प्रच्छन्न-वेषः>Bs6 वर्तते इति। ततः ततः।] नलिनिका---@तदो एदं सव्वं सुणिअ तस्स लेहस्स अवसाणां पेक्खिअ अय्यभूदिएण सह गओ किल महाराओ तं अण्णेसिदुं।@ [तत् एतत् सर्वम् श्रुत्वा तस्य लेखस्य अवसानम् प्रेक्ष्य <आर्य-भूतिकेन>K1 सह गतः किल <महत्-राजः>K1 तम् अन्वेषितुम्।] धात्री---@किण्णु खु भवे।@ [किम् नु खलु भवेत्।] वसुमित्रा---@णलिणिए!। तुवं दाव अब्भन्तरं पविस।@ [नलिनिके! त्वम् तावत् अभ्यन्तरम् प्रविश।] नलिनिका---@जं अय्या भणादि।@ (निष्क्रान्ता) [यत् आर्या भणति।] वसुमित्रा---@एहि दाव। वअं भट्टिणईं पेक्खामो।@ [एहि तावत्। आवाम् भर्त्रीं प्रेक्षावहे।] धात्री---@एवं करेम्ह।@ [एवम्‌ कुर्वः।] (निष्क्रान्ते।) ।। इति प्रवेशकः ।। (ततः प्रविशति कुन्तिभोजः <सौवीरराजन्-भूतिकाभ्याम्>Di) कुन्तिभोजः---वयस्य! किम् प्रेक्षसे मम मुखम्‌ <<चिर-काल>K1-दृष्टः>T3 गाढम्‌ परिष्वज सखे! स्मर <बाल-भावम्>T6। प्रीत्या भवन्तम् <अ-निमेषम्>Bsmn अवेक्षितुम्‌ मे स्नेहात् <नव-इ^कृतः>Tp इव अद्य <वयस्य-भावः>T6 ।। 1 ।। सौवीरराजः---यत् इष्टम् भवतः। (उभौ परिष्वजेते) कुन्तिभोजः--- <चिन्ता-आकुल>T3^त्वम् व्रजति इव बुद्धिः वाक्यम्‌ च <<बाष्प-आहत>T3-गद्गदम्‌>K1 च। नेत्रे <स-बाष्पे>BvS मुखम् <न-प्रसन्नम्‌>Tn किम्‌ <हर्ष-काले>T6 क्रियते विकारः ।। 2 ।। सौवीरराजः---न खलु अहम् <न-प्रहृष्टः>Tn <भवत्-सङ्गमेन>T6 किन्तु बलवान् <पुत्र-स्नेहः>T6 नाम। यः मे <पुत्र-गतः>T2 शोकः <हृदय-स्थः>U विजृम्भते। सः अद्य लब्ध्वा सहायम् त्वाम् <बाष्प-रूपेण>T6 निर्गतः ।। 3 ।। कुन्तिभोजः---कथम्‌ <पुत्र-गतः>T2 शोकः इति। भूतिकः---विदितम् अस्तु स्वामिना। न दृश्यते किल अस्मिन् संवत्सरे कुमारः। सौवीरराजः---बलवान् <पुत्र-स्नेहः>T6 नाम। पश्यतु भवान् <<अ-नुपम>Bsmn-<बल-वीर्य-रूप>Di>K1^वन्तम्‌ सुतम् अविमारकम् अद्य चिन्तयामि। तव <चरण-रजः>T6 <अञ्चित-<अग्र-केशः>T2>K1 यदि सः भवेत् इह कः नु <अस्मत्-विशिष्टः>T5 ।। 4 ।। भूतिकः---(<आत्मन्-गतम्>T7) महान् खलु अयम् सन्तापः वर्धते एव हि कुमारम् अन्तरेण। विलोपयामि एनम्। (प्रकाशम्) कथम् स्वामिनः अभ्यागता व्यापत्। कुन्तिभोजः---अहम् अपि अनेन व्याक्षेपेण विस्मृतवान् एतत् प्रष्टुम्। सौवीरराजः---श्रूयताम्। अथवा भूतिकः तु विजानाति। अपि <अस्मत्-मुखात्>T6 श्रोतुम् इच्छति। कुन्तिभोजः---वयम् अवहिताः स्मः। सौवीरराजः---अपि ज्ञायते चण्डभार्गवः नाम <अत्यन्त-रोष>S^इ <ब्रह्म-ऋषिः>K1। कुन्तिभोजः---श्रूयते तत्रभवान् <तपस्-निधिः>T6। सौवीरराजः---सः <अस्मत्-विषयम्>T6 अभ्यागतः। कान्तारे तस्य शिष्यः व्याघ्रेण अभिभूय मारितः। कुन्तिभोजः---<ततः-ततः>d। सौवीरराजः---ततः अहम् अपि तस्मिन् काले <मृगया-वशात्>T6 यदृच्छया एव तम् देशम् अभ्युपगतः। कुन्तिभोजः---<ततः-ततः>d। सौवीरराजः---अथ माम् दृष्ट्वा <<<विजृम्भमाण-रोष>K1-भ्रुकुटीपुट>T3>-<विषम^इ-कृत>Tp-वदनः>Bb <प्रलम्ब-<जटा-भारः>T6>Bs6 शिष्ये सः <न्यस्त-करः>Bs6 क्रुद्धः दहन् इव <क्रोध-अग्निना>K6 <अस्मत्-वचनम्>T6 <न-<श्रोतु-कामः>Bs6>Tn <<संरम्भ-स्खलित>T3-वचनः>Bs6 माम् बहुधा क्षेप्तुम् आरब्धः। कुन्तिभोजः---<ततः-ततः>d। सौवीरराजः---ततः अहम् अपि भवितव्यस्य अर्थस्य प्राबल्येन <अ-धृतिः>Bsmn `वृत्तान्तम् न ब्रवीषि, निष्कारणम् क्षिपसि' इति संक्रुद्धवान् अस्मि। न भाषसे वृत्तम् उपैषि रोषम् निष्कारणम् प्रक्षिपसि प्रकामम्। <न-भाजनम्>Tn त्वम् तपसाम् प्रकोपात् <<ब्रह्म-ऋषि>K1-रूपेण>T6 भवान् श्वपाकः ।। 5 ।। कुन्तिभोजः---<न-सदृशम्>Tn उक्तम् भवता। सौवीरराजः---ततः तत् श्रुत्वा एव <<आज्य-धारा>T6-अवसिक्तः>T3 भगवान् हुताशनः इव <प्रज्वलित-नेत्रः>Bs6 बहुशः शिरः कम्पयन् `<कथम्-कथम्>d' इति उक्त्वा माम् शप्तुम् आरब्धवान्। यस्मात् <ब्रह्म-ऋषि>K2-मुख्यः>T7 अहम् श्वपाकः इति भाषितः। तस्मात् <स-<पुत्र-दारः>Di>BvS त्वम् श्वपाकत्वम् अवाप्स्यसि ।। 6 ।। इति। कुन्तिभोजः---अहो <अल्प-मूल>d^त्वम् महताम् च <न-अर्थस्य>Bsmn। भूतिकः---<स-भाग्यम्>BvS <सौवीर-राजकुलम्>T6। कुतः, <ब्रह्म-ऋषिणा>K1 प्ररुष्टेन श्वपाकत्वम् तदा कृतम्। तस्मात् तेन एवम् रूपेण न सर्वम् भस्मसात् कृतम् ।। 7 ।। कुन्तिभोजः---युक्तम् अभिहितम् भवता। <ततः-ततः>d। सौवीरराजः---ततः <तत्-शाप>K1-प्रक्षुब्ध-मनसा>Bb मया <सु-चिरम्>Tp अनुनीयमानः शनैः शनैः <प्रकृति-स्थः>U भूत्वा अनुग्रहम् कृतवान्-- यावत् <प्रच्छन्न-रूपेण>K1 तावत् संवत्सरम् व्रजेः। ततः संवत्सरे पूर्णे <मुक्त-शापः>Bs6 भविष्यसि ।। 8 ।। इति। एवम् उक्त्वा <प्रसन्न-चित्तेन>K1 एहि भोः काश्यप! इति आह्वयत, सः तम् अनुगतः व्याघ्रेण मारितः वटुः। चरितम् च मया संवत्सरम् <श्वपाक-व्रतम्>T6। अद्य अस्मि शापात् मुक्तः। कुन्तिभोजः---अहो व्यापदः प्रवृत्तिः निवृत्तिः च। दिष्ट्या भवान् वर्धते। भूतिकः---जयतु स्वामी। कुन्तिभोजः---ननु <विष्णुसेन-माता>T6 <स-परिवारम्>BvS अन्तःपुरम् प्रविष्टा। भूतिकः---तत्रभवती प्रविश्य आभ्यन्तरम् <<चिर-काल>K1-प्रसुप्तम्>T5 प्रणयम् उद्बोधयति। कुन्तिभोजः---अथ इदानीम् विष्णुसेनः कथम् अविमारकः जातः। भूतिकः---शृणोतु स्वामी--अस्ति धूमकेतुः नाम असुरः। <<सर्व{3}-लोक>K1-मारणाय>T6 परिभ्रमन् सः कदाचित् <सौवीर-राष्ट्रम्>K1 उत्सादयितुम् प्रवृत्तः। कुन्तिभोजः---<न-पूर्वा>Tn खलु कथा। <ततः-ततः>d। भूतिकः---ततः <स्व-देशे>T6 <सर्व{3}-प्रजानाम्>K1 आर्तिम् दृष्ट्वा तस्य राक्षसस्य च प्रतिक्रियाम् <न-अवेक्षमाणः>Tn स्वामी क्लेशम् उपगतः। कुन्तिभोजः---<ततः-ततः>d। भूतिकः---ततः तत् सर्वम् बुद्ध्वा कुमारः विष्णुसेनः <<क्षिति-रेणु>T6-परुष-गात्रः>Bb <प्रलम्बमान-काकपक्षः>Bs6 शिशुभिः <तुल्य-वयोभिः>Bs6 प्रक्रीडमानः <दैव-योगात्>T6 प्रमत्तेषु <रक्षि-पुरुषेषु>K1 सहसा एव तम् देशम् अभ्युपगतः यत्र असौ राक्षसः। कुन्तिभोजः---अहो <आश्चर्यम्-आश्चर्यम्>d। <ततः-ततः>d। भूतिकः---ततः सः राक्षसः प्रीत्या <सु-सम्पन्नम्>Tp इव आहारम् कुमारम् अभिसमीक्ष्य <स्व-कर्म>T6 कर्तुम् आरब्धः। कुन्तिभोजः---अहो नृशंसता राक्षसस्य। <ततः-ततः>d। भूतिकः---अथ कुमारेण किञ्चित् प्रहस्य, <प्रपतत्-अशनिना>K1 यथा <गिरि-इन्द्रः>T6 दवदहनेन यथा <वन{3}-प्रदेशः>T6। युधि ललितम् <न-आयुधेन>Tn तेन <<क्षिति-प>U-सुतेन>T6 तदा हतः सः नीचः ।। 9 ।। कुन्तिभोजः--- प्रथमम् एव <हस्ति-सम्भ्रमे>T6 मया उक्तम्- दैवात् उत्पादितः अयम् केवलः मानुषः न भवति इति। सौवीरराजः---भवान् <सहस्र-नेत्रः>Bs6 चरैः कथम् चिन्तयति अविमारकम् प्रति। भूतिकः---स्वामिन्! गम्याः तु देशाः <सु-परीक्षिताः>Tp मे न दृश्यते क्व अपि चरैः कुमारः। परीक्षितुम् तम् मनसः अस्ति शक्तिः नूनम् हि मायाम् अनुगच्छति इति ।। 10 ।। (ततः प्रविशति नारदः) नारदः--- वेदैः पितामहम् अहम् परितोषयामि गीतैः करोमि हरिम् <उद्गत-रोमहर्षम्>Bs6। उत्पादयामि <अहर्-अहः>d विविधैः उपायैः तन्त्रीषु च <स्वर-गणान्>T6 कलहान् च लोके ।। 11 ।। भोः! कुन्तिभोजस्य पित्रा दुर्योधनेन वयम् <सु-चिरम्>Tp आराधिताः! तस्मिन् <मानुष-स्वभावम्>T6 उपगते कुन्तिभोजः च अस्मासु भृत्यत्वम् आचरति। अद्य कुन्तिभोजस्य <सौवीर-राजस्य>T6 च महान् <अविमारक-<न-दर्शनेन>Tn>T6 <कार्य-सङ्कटः>T6 वर्तते। तत् इदानीम् अहम् <अविमारक-प्रदर्शनेन>T6 तयोः व्याक्षेपम् समाक्षिपामि इति अवतीर्णः अस्मि भूम्याम्। (इति <कुन्तिभोज-सौवीरराजयोः>Di पुरतः स्थितः।) कुन्तिभोजः---अये भगवान् <देव-ऋषिः>K2 नारदः। भगवन्! अभिवादये। नारदः---स्वस्ति भवते। कुन्तिभोजः---अनुगृहीतः अस्मि। सौवीरराजः---भगवन्! अभिवादये। नारदः---शान्तिः अस्तु ते। सौवीरराजः---अनुगृहीतः अस्मि। कुन्तिभोजः---(कर्णे) भूतिक! एवम् क्रियताम्। भूतिकः---यत् आज्ञापयति स्वामी। (निष्क्रम्य प्रविश्य) इदम् अर्घ्यम् पाद्यम् च। कुन्तिभोजः---भगवन्! क्रियताम् अनुग्रहः। नारदः---एवम् अस्तु। कुन्तिभोजः---(अभ्यर्च्य) भगवन्! <अस्मत्-गृहम्>T6 परिपूतम् <भवत्-अवतरणेन>T6। सौवीरराजः---इदानीम् <मुक्त-शापः>Bs6 अस्मि <<देव-ऋषि>K2-दर्शनेन>T6। नारदः---न अहम् साम्प्रतम् <<युष्मत्-दर्शन>T6-अर्थम्>T4 एव आगतः अत्र। <अविमारक-<न-दर्शनेन>Tn>T6 सम्भूतम् दुःखम् भवतोः ज्ञात्वा अवतीर्णः अस्मि। उभौ---यदि एवम्, <विमुक्त-सन्तापौ>Bs6 स्वः। नारदः---भूतिक! सुदर्शनाम् आनय। भूतिकः---यत् आज्ञापयति भगवान्। (निष्क्रम्य सुदर्शनया सार्धम् प्रविष्टः) सुदर्शना---@अब्भाअदो देवसिसो।@ [अभ्यागतः <देव-ऋषिः>K2] भूतिकः---एवम्। सुदर्शना---@सणाहो दाणि मे पुत्तअस्स विवाहो संवुत्तो। (उपगम्य) भअवं वन्दामि।@ [<स-नाथः>BvS इदानीम् मे पुत्रकस्य विवाहः संवृत्तः। भगवन्! वन्दे।] नारदः- एवम् एव महाभागे! नित्यम् प्रीतिम् अवाप्नुहि। कुन्तिभोजः च भूपालः नित्यम् स्यात् <प्रीति-पीडितः>T3 ।। 12 ।। सुदर्शना---@अणुग्गहीदम्हि।@ [अनुगृहीता अस्मि।] नारदः---इदानीम् पृच्छताम् भवन्तौ प्रष्टव्यम्। उभौ---अनुगृहीतौ स्वः। कुन्तिभोजः---भगवन्! किम् जीवति <सौवीरराजन्-पुत्रः>T6। नारदः---बाढम्। सौवीरराजः---केन कारणेन न दृश्यते। नारदः---<विवाह-व्याक्षेपात्>T6। सौवीरराजः---कथम् निर्विष्टः कुमारः। कुन्तिभोजः---अथ कस्मिन् प्रदेशे। नारदः---नगरे वैरन्त्ये। कुन्तिभोजः---वैरन्त्यम् नाम नगरम् अपि अस्ति इति। भवतु कस्य जामातृत्वम् उपगतः। नारदः---कुन्तिभोजस्य। कुन्तिभोजः---कः सः। नारदः - पिता कुरङ्ग्याः भूपालः <<वैरन्त्य-नगर>K1-ईश्वरः>T6। दुर्योधनस्य तनयः कुन्तिभोजः भवान् ननु ।। 13 ।। कुन्तिभोजः---किम् बहुभिः प्रश्नैः। <अस्मत्-सुतायाम्>T6 कुरङ्ग्याम् निर्विष्टः इति उच्यते भगवता। नारदः---एवम् एतत्। कुन्तिभोजः---लज्जितः इव अस्मि। केन दत्ता, कथम् वा, कथम् च अयम् प्रविष्टः कन्यापुरम्। नारदः - दत्ता सा विधिना पूर्वम् दृष्टा सा <गज-सम्भ्रमे>T6। पूर्वम् पौरुषम् आश्रित्य प्रविष्टः मायया पुनः ।। 14 ।। कुन्तिभोजः---भवतु एवम् तावत् <निष्-प्रतिवचनम्>Bs5 <ऋषि-वचनम्>T6। भगवन्! इदानीम् किम् <प्राप्त-कालम्>T2 कुमारस्य कुरङ्ग्याः च। विवाहः पूर्वम् आरब्धव्यः। नारदः---निष्ठितः विवाहः ननु गान्धर्वः <स्व-समये>K1 एव इदानीम्। कुन्तिभोजः--- <अग्नि-साक्षि^कम्>Bs6 इच्छामि। नारदः---नित्यम् अग्निः साक्षी एव। तथा अपि <<<स्व-जन>T6-परितोषण>T6-अर्थम्>T4 <अभ्यन्तर-समयमात्रम्>T6 उपाध्यायेन कारयित्वा शीघ्रम् आनीयताम् इह कुमारः सह भार्यया। कुन्तिभोजः---भगवन्! एषः गच्छति। नारदः---तिष्ठतु भवान्। भूतिक! गच्छ त्वम्। भूतिकः---यत् आज्ञापयति भगवान्। (निष्क्रान्तः।) कुन्तिभोजः---भगवन्! विज्ञाप्यम् अस्ति। नारदः---इतः तावत्। स्वैरम् अभिधीयताम्। कुन्तिभोजः---भगवन् सुदर्शनायाः पुत्राय जयवर्मणे कुरङ्गीम् दास्यामि इति मया आनीता सा पूर्वम् <स-नाथा>BvS। किम् कर्तव्यम् इदानीम्, अभिधीयताम्। नारदः---एवम् करोमि। मुहूर्तम् एकान्ते तिष्ठ। कुन्तिभोजः---तथा अस्तु। (तथा करोति।) नारदः---सुदर्शने! इतः तावत्। सुदर्शना---@भअवं इअम्हि।@ [भगवन्। इयम् अस्मि।] नारदः---ननु श्रुतम् <अस्मत्-वचनम्>T6। सुदर्शना---@सुदं सोवीरराअउत्तस्स गुणसंकित्तणं।@ [श्रुतम् <सौवीरराजन्-पुत्रस्य>T6 <गुण{3}-सङ्कीर्तनम्>T6।] नारदः---<मा-मा>d एवम्। भवत्या विस्मृतः <अग्नि-देवात्>K2 उत्पन्नः <अग्र-जः>U ते पुत्रः। सुदर्शना---@हं, एदं पि भअवं जाणादि।@ [हम्, एतत् अपि भगवान् जानाति।] नारदः---मम एव आज्ञाम् कुरुष्व तावत्। सुदर्शना---@एवं करोमि। भअवं भणादु।@ [एवम् करोमि। भगवान् भणतु।] नारदः---तव अयम् पुत्रः अग्नेः उत्पन्नः। <युष्मद्-भगिन्याः>T6 सुचेतनायाः <प्रसव-<सम-काले>K1>T3 एव <तत्-सुतः>T6 स्वर्गम् गतः। तव अयम् पुत्रः <युष्मद्-भगिन्यै>T6 त्वया दत्तः। सौवीरराजः च असौ <अत्यन्त-सन्तुष्टः>K1 <प्रीति-सदृशीः>T3 क्रियाः कृत्वा विष्णुसेनः इति संज्ञाम् अकरोत्। <<<न-मानुष>Tn-स्वरूप>T6-<बल-वीर्य-पराक्रमेण>Di>Bs7 अनेन वर्धमानेन यस्मात् <<अवि-रूप>T6-धारी>U मारितः असुरः, तस्मात् अविमारकः इति विष्णुसेनम् लोकः ब्रवीति। ततः सः अपि <<ब्रह्म-शाप>T6-परिभ्रष्टः>T3 <<हस्ति-सम्भ्रम>T6-दिवसे>T6 कुरङ्गीम् दृष्ट्वा <समुत्पन्न-अभिलाषः>Bs7 परेण पौरुषेण सङ्गम्य कुरङ्ग्याः <दर्शन-शङ्कितैः>T3 <कन्यापुर-रक्षिभिः>T6 परीक्ष्यमाणः अग्निना भगवता प्रच्छादितः निर्गतः। तेन निर्वेदेन अग्निम् प्रविष्टः पित्रा भगवता अग्निना प्रीत्या परिष्वज्यमानः न दहति अग्निः इति <<मरुत्-प्रपात>T6-अर्थम्>T4 कञ्चित् पर्वतम् आरूढः। सुदर्शना---@अहो अच्चाहिदं।@ [अहो <अति-आहितम्>Tp।] नारदः---तत्र केन अपि विद्याधरेण <<<तत्-रूप>T6-दर्शन^मात्र>T6-प्रहृष्टेन>T3 प्रीत्या <अन्तर्धान-कार्य^मात्रम्>T6 अङ्गुलीयकम् दत्तम् यत् <दक्षिण-अङ्गुल्या>K1 धारयन् <न-दृश्यः>Tn भवति, वामेन <प्रकृति-स्थः>U च। सुदर्शना---@अच्छरीअं अच्छरीअं।@ [<आश्चर्यम्-आश्चर्यम्>d।] नारदः---ततः तत् <दक्षिण-अङ्गुल्या>K1 धारयन् <सन्तुष्ट-नामधेयेन>Bs6 ब्राह्मणेन सह कुन्तिभोजस्य कन्यापुरम् <स्व-गृह>T6^वत् प्रविश्य कुरङ्ग्या <यथा-इष्टम्>A1 अभिरममाणः सुखम् आस्ते। एषः वृत्तान्तः। किम् इदानीम् कर्तव्यम्। सुदर्शना---@अणन्तरं अय्याए वञ्चिदाए चलदि विअ मे हिअअं, कोदूहलेण तुस्सदि। भअवं! एसु दिअसेसु कुरङ्गी जअवम्मणो भय्यत्ति पुच्छदि। अज्जप्पहुदि तस्स वन्दणीआ संवृत्ता।@ [<न-अन्तरम्>Tn आर्यया वञ्चितया चलति इव मे हृदयम्, कौतूहलेन तुष्यति। भगवन् एषु दिवसेषु कुरङ्गी जयवर्मणः भार्या इति पृच्छ्यते। अद्य प्रभृति तस्य वन्दनीया संवृत्ता।] नारदः---<अभिजन-युक्तम्>T6 एव अभिहितम् भवत्या। कथम् इदानीम् <ज्येष्ठ-पत्नी>T6 कनीयसे दीयते। सुदर्शने! अभिधीयताम् काशिराजाय जयवर्मणः कुरङ्गी वयसाधिका इति। ननु अस्ति कुरङ्ग्याः कनीयसी सुमित्रा नाम। सा जयवर्मणः भार्या भविष्यति। सुदर्शना---@पडिग्गहिदं इसिवअणं।@ [प्रतिगृहीतम् <ऋषि-वचनम्>T6।] नारदः---गच्छ कुन्तिभोजम् अनुवर्तस्व। सुदर्शना---@जं भअवं आणवेदि।@ [यत् भगवान् आज्ञापयति] (ततः प्रविशति <वर-वेषेणा>T6 अविमारकः कुरङ्गी भूतिकः च) अविमारकः---भोः! लज्जितः इव अस्मि अनेन वृत्तान्तेन। दृष्ट्वा तदानीम् <गज-सम्भ्रमे>T6 माम् <अस्मत्-विक्रमम्>T6 ये परिकीर्तयन्ति। ते किम् नु वृत्तान्तम् इमम् विदित्वा <चारित्र-दोषम्>T6 मयि पातयन्ति ।। 15 ।। (परिक्रम्य दृष्ट्वा) अये अयम् खलु भगवान् नारदः। यः एषः, शापे प्रसादेषु च <सक्त-बुद्धिः>Bs6 वेदेषु गीतेषु च <रक्त-कण्ठः>Bs6। स्निग्धेषु वैराणि उपपाद्य यत्नात् नष्टानि कार्याणि समीकरोति ।। 16 ।। कुन्तिभोजः---<इतः-इतः>d कुमारः। अभिवादयस्व <<आत्मन्-कुल>T6-दैवतम्>T6 <देव-ऋषिम्>K2। अविमारकः---भगवन्! अभिवादये! नारदः---स्वस्ति भवते <स-पत्नीकाय>BvS। अविमारकः---अनुगृहीतः अस्मि। मातुल! अभिवादये। कुन्तिभोजः---<एहि-एहि>d वत्स! क्षमया जय <विप्र-इन्द्रान्>T6 दयया जय संश्रितान्। <तत्त्व{3}-बुद्ध्या>T6 जय आत्मानम् तेजसा जय पार्थिवान् ।। 17 ।। अविमारकः---अनुगृहीतः अस्मि। कुन्तिभोजः---वत्स! <इतः-इतः>d पितरम् अभिवादयस्व। अविमारकः---भोः तात! अभिवादये। सौवीरराजः---<एहि-एहि>d वत्स! <<विरचित-<वर-वेष>T6>K1-दर्शनीयः>T3 <<<<गुरु-जन>K1{3}-वन्दन>T6-मिश्र>T3-शुभ्र-वक्त्रः>Bb। वयम् इव भव <<हर्ष-बाष्प>T3-नेत्रः>Bs6 त्वम् इह <भवत्-तनयम्>T6 समीक्षमाणः ।। 18 ।। पुत्र! अभिवादयस्व मातुलम्। अविमारकः---मातुल! अभिवादये। कुन्तिभोजः---<एहि-एहि>d वत्स! यज्ञैः शुभैः <हरि-समः>T3 भव <नित्य-युक्तैः>T2 सत्यैः दृढैः <दशरथ-प्रतिमः>T3 भव त्वम्। <नित्य-अर्पितैः>T2 <पितृ-समः>T3 भव सम्प्रदानैः स्वेन आत्मना <सु-सदृशेन>Tp पराक्रमेण ।। 19 ।। सौवीरराजः---पुत्र! सुदर्शनाम् अभिवादयस्व। कुन्तिभोजः---अयुक्तम् इव सुचेतनाम् <न-अभिवाद्य>Tn सुदर्शनाम् अभिवादयितुम्। नारदः---अस्ति कारणम्। अभिवाद्यताम् सुदर्शना। उभौ---एवम् क्रियताम्। अविमारकः---भवति, अभिवादये। सुदर्शना---@पुत्र चिरं जीव एदाए सह। (परिष्वज्य) चिरेण दिट्ठो सि। अज्ज मए अणुभूदो पुत्तसम्परत्तिरसो।@ (रोदिति) [पुत्र चिरम् जीव एतया सह। चिरेण दृष्टः असि। अद्य मया अनुभूतः <<पुत्र-सम्पत्ति>K6-रसः>T6] कुन्तिभोजः--- इमाम् तु <<बाष्प-आर्द्र>T3-कुतूहल-अक्षीम्>Bb <सम्प्रस्रवत्-दुग्ध-पयोदयुग्माम्>Bb। अवेक्षिताम् मातरम् <न-प्रकाश्य>Tn धात्रीत्वम् एव एति सुचेतना मे ।। 20 ।। नारदः---अलम् अतिस्नेहेन। प्रविशतु कन्यापुरम् सुचेतना सुचेतना सुदर्शना सुदर्शना च सभार्येण पुत्रेण। कुन्तिभोजः---यत् आज्ञापयति भगवान्। सुदर्शना---@जं भअवं आणवेदि।@ [यत् भगवान् आज्ञापयति।] नारदः---<न-चिरेण> सौवीरराजः विसृज्यताम् <<स्व-देश>T6-गमनाय>T6। जयवर्मणे सुमित्रा प्रदीयताम् <काशि-राजाय>T6। त्वम् अपि सन्निहितः भव। कुन्तिभोजः---अनुगृहीतः अस्मि। नारदः---कुन्तिभोजः, किम् अन्यत् ते प्रियम् उपहरामि। कुन्तिभोजः---भगवान् यदि मे प्रसन्नः, किम् अतः परम् अहम् इच्छामि। <गो-ब्राह्मणानाम्>Di हितम् अस्तु नित्यम् <सर्व{3}-प्रजानाम्>K1 सुखम् अस्तु लोके। नारदः---<सौवीर-राज>T6 किम् ते भूयः प्रियम् उपहरामि। सौवीरराजः--- यदि मे भगवान् प्रसन्नः, किम् अतः परम् अहम् इच्छामि। इमाम् <<उदीर्ण-अर्णव>K1-<नील-वस्त्राम्>K1>Bs6 <नर{3}-ईश्वरः>T6 नः पृथिवीम् प्रशास्तु ।। 21 ।। (भरतवाक्यम्) भवन्तु <अ-रजसः>Bsmn गावः <पर-चक्रम्>T6 प्रशाम्यतु। इमाम् अपि महीम् कृत्स्नाम् <राजन्-सिंहः>K5 प्रशास्तु नः ।। 22 ।। (निष्क्रान्ताः सर्वे) ।। इति षष्ठः अङ्कः ।।