<अभिषेक-नाटकम्>K1 अभिषेकस्य नाटकीयभूमिका नायकपक्षः प्रतिनायकपक्षः पुरुषाः 1. रामः नायकः 1. रावणः प्रतिनायकः राक्षसराजः 2. लक्ष्मणः अनुनायकः 2. अक्षः, इन्द्रजित् रावणपुत्रौ 3. सुग्रीवः पताकानायकः 3. शुकसारणौ रावणस्य गुप्तचरौ 4. विभीषणः पताकानायकः 4. शङ्कुकर्णः रावणस्य भटः 5. अङ्गदः वालिपुत्रः रामसहायकः 5. वालिः सुग्रीवशत्रुः 6. हनुमान् सुग्रीवस्य मन्त्री, रामसहायकः 7. नीलः सुग्रीवसहायकः, वानरसेनापतिः 8. ककुभः सुग्रीवभृत्यः स्त्रियः 1. सीता नायिका 1. तारा वालिपत्नी 2. राक्षस्यः अभिषेकनाटकम् ।। अथ प्रथमः अङ्कः ।। (<नान्दी-अन्ते>T6 ततः प्रविशति सूत्रधारः) सूत्रधारः--- यः <<<<गाधि-पुत्र>T6-मखT6-<विघ्न-कर>U>T7{3}-अभिहन्ता>T6 युद्धे <<<विराध-खर-दूषण>Di-वीर्य>T6-हन्ता>T6। <<<<दर्प-<उद्धत-उल्बण>Di>T3-<कबन्ध-<कपि{3}-इन्द्र>T6>Di>K1>-हन्ता>T6 पायात् सः वः <<<<निशि-चर{3}>U-इन्द्र>T6-कुल>T6-अभिहन्ता>T6 ।। 1 ।। एवम् आर्यमिश्रान् विज्ञापयामि। (परिक्रम्य अवलोक्य), अये किन्नु खलु मयि <विज्ञापन-व्यग्रे>T7 शब्दः इव श्रूयते! अङ्ग, पश्यामि। (नेपथ्ये) सुग्रीव! इतः इतः। (प्रविश्य) पारिपार्श्विकः - भाव! कुतः नु खलु एषः समुत्थितः ध्वनिः प्रवर्तते <श्रोत्र{2}-विदारणः>T6 महान्। <<<प्रचण्ड-वात>K1-उद्धृत>T3{3}-<भीम-गामिनाम्>U>K1 बलाहकानाम् इव खे अभिगर्जताम् ।। 2 ।। सूत्रधारः - मार्ष! किम् न अवगच्छसि। एषः खलु <<<सीता-अपहरण>T6-जनित>T3-सन्तापस्य>Bs6 <<रघु{3}-कुल>T6-प्रदीपस्य>T6 <<<सर्व{3}-लोक>K1{3}-नयन>T6{3}-अभिरामस्य>T6 रामस्य च, <<दारा-अभिमर्शन>T6-<<निर्-विषय>Tp^ई>-कृतस्य>Tp>T3 <<सर्व{3}-<हरि{3}-ऋक्ष>Di>K1{3}-राजस्य>T6 <<सु-विपुल>Tp-<महत्-ग्रीवस्य>K1>Bs6 सुग्रीवस्य च <<परस्पर-उपकार>T6-कृत-प्रतिज्ञयोः>Bb <<सर्व{3}-वानर>K1{3}-अधिपतिम्>T6 <हेमन्-माला>T6^इन् वालिनम् हन्तुम् समुद्योगः प्रवर्तते। ततः एतौ हि, इदानीम् <राज्य-विभ्रष्टम्>T5 सुग्रीवम् <राम-लक्ष्मणौ>Di। पुनः स्थापयितुम् प्राप्तौ इन्द्रम् <हरि-हरौ>Di इव ।। 3 ।। (निष्क्रान्तौ) ।। इति स्थापना।। (ततः प्रविशति रामः, <लक्ष्मण-सुग्रीवौ>Di, हनुमान् च।) रामः- सुग्रीव! इतः इतः। <अस्मद्-सायकात्>T6 <निहत-<भिन्न-<विकीर्ण-देहम्>K1>K1>Bv शत्रुम् तव अद्य सहसा भुवि पातयामि। राजन्! भयम् त्यज मम अपि <समीप-वर्ती>U दृष्टः त्वया च समरे निहतः सः वाली ।। 4 ।। सुग्रीवः- देव! अहम् खलु आर्यस्य प्रसादात् देवानाम् अपि राज्यम् आशङ्के। किम् पुनः वानराणाम्। कुतः- मुक्तः देव! तव अद्य <वालिन्-हृदयम्>T6 भेत्तुम् न मे संशयः सालान् सप्त <महत्-वने>K1 <हिम-गिरेः>T6 <शृङ्ग-उपमान्>Bv श्रीधर! भित्त्वा <वेग-वशात्>T6 प्रविश्य धरणीम् गत्वा च <नाग{3}-आलयम्>T6 मज्जन् वीर! <पयस्-निधौ>T6 पुनः अयम् सम्प्राप्तवान् सायकः ।। 5 ।। हनुमान्--- तव नृप! <मुख-निःसृतैः>T5 वचोभिः <<वि-गत>Tp-भयाः>Bs5 हि वयम् <विनष्ट-शोकाः>Bs5। <रघु{3}-वर>T7! हरये जयम् प्रदातुम् गिरिम् अभिगच्छ <<<स-नीर>BvS-<नीर-द>U>K1-आभम्>BvU ।। 6 ।। लक्ष्मणः---आर्य! <स-<उप-स्नेह>A1^तया>BvS <वन-अन्तरस्य>T6|<वन-अन्तरस्य>Tm अभितः खलु किष्किन्धया भवितव्यम्। सुग्रीवः---सम्यक् आह कुमारः। <सम्-प्राप्ता>Tp <<<हरि{3}-वर>T7-बाहु>T6{2}-<सम्-प्रगुप्ता>Tp>T3 किष्किन्धा तव नृप! <बाहु{2}-<सम्-प्रगुप्ता>Tp>T3। तिष्ठ त्वम् <नृ{3}-वर>T7! करोमि अहम् <वि-संज्ञम्>Bs6 नादेन <प्रचल-<मही-धरम्>U>K1 <नृ{3}-लोकम्>T6 ।। 7।। रामः---भवतु, गच्छ। सुग्रीवः---यद् आज्ञापयति देवः। (परिक्रम्य) भोः! अपराधम् <न-उद्दिश्य>Tn परित्यक्तः त्वया विभो!। युद्धे <<युष्मद्-पाद>T6{2}-शुश्रूषाम्>T6 सुग्रीवः कर्तुम् इच्छति ।। 8 ।। (नेपथ्ये) <कथम्-कथम्>d सुग्रीवः इति। (ततः प्रविशति वाली, <गृहीत-वस्त्रया>Bs3 तारया सह।) वाली--- <कथम्-कथम्>d सुग्रीवः इति। तारे! विमुञ्च मम वस्त्रम् <<न-निन्दित>Tn-अङ्गि>Bs6! <प्रस्रस्त-<वक्त्र-नयने>Ds>Bs6! किम् असि प्रवृत्ता। सुग्रीवम् अद्य समरे विनिपात्यमानम् तम् पश्य <<शोणित-परिप्लुत>T3-<सर्व-गात्रम्>K1>Bs6 ।। 9 ।। तारा---@पसीअउ पसीअउ महाराओ। अप्पेण कारणेण ण आगमिस्सइ सुग्गीओ। ता अमच्चवग्गेण सह सम्मतिअ गन्तव्वं।@ [प्रसीदतु प्रसीदतु <महत्-राजः>K1। अल्पेन कारणेन न आगमिष्यति सुग्रीवः। तत् <अमात्य{3}-वर्गेण>T6 सह सम्मन्त्र्य गन्तव्यम्] वाली---आः, शक्रः वा भवतु गतिः <शशाङ्क-वक्त्रे>Bsu! शत्रोः मे <निशित-परश्वधः>Bs6 शिवः वा। न अलम् माम् <अभि-मुखम्>Tp एत्य सम्प्रहर्तुम् विष्णुः वा <<विकसित-पुण्डरीक>K1{2}-नेत्रः>Bsu ।। 10 ।। तारा---@पसीअउ परीअउ महाराओ। इमस्स जणस्स अणुग्गहं दाव करेउं अरिहदि महाराओ।@ [प्रसीदतु प्रसीदतु <महत्-राजः>K1। अस्य जनस्य अनुग्रहम् तावत् कर्तुम् अर्हति <महत्-राजः>K1।] वाली---श्रूयताम् <अस्मद्-पराक्रमः>T6। तारे! मया खलु पुरा <अमृत-मन्थने>T6 अपि गत्वा प्रहस्य <सुर-दानव-दैत्य>Di-सङ्घान्>T6। <उत्फुल्ल-नेत्रम्>Bs6 <उरग{3}-इन्द्रम्>T6 <उदग्र-रूपम्>Bs6 आकृष्यमाणम् अवलोक्य <सु-विस्मिताः>Tp ते ।। 11 ।। तारा---@पसीअउ पसीअउ महाराओ।@ [प्रसीदतु प्रसीदतु <महत्-राजः>K1।] वाली---आः, मम <वश-अनुवर्तिनी>T2 भव। प्रविश त्वम् अभ्यन्तरम्। तारा---@एसा गच्छामि मन्दभाआ।@ (निष्क्रान्ता)[एषा गच्छामि <मन्द-भागा>Bs6।] वाली---हन्त प्रविष्टा तारा। यावत् अहम् सुग्रीवम् <भग्न-ग्रीवम्>Bs6 करोमि। (द्रुतम् उपगम्य) सुग्रीव! तिष्ठ तिष्ठ। इन्द्रः वा शरणम् ते अस्तु प्रभुः वा मधुसूदनः। <<अस्मद्-चक्षुष्>T6{2}-पथम्>T6 आसाद्य <स-जीवः>BvS न एव यास्यसि ।। 12 ।। इतः इतः। सुग्रीवः---यद् आज्ञापयति <महत्-राजः>K1। (उभौ नियुद्धम् कुरुतः।) रामः---एषः एषः वाली, <सन्दष्ट-ओष्ठः>Bs3 <<चण्ड-संरक्त>T3{2}-नेत्रः>Bs6 मुष्टिम् कृत्वा गाढम् <उद्वृत्त-दंष्ट्रः>Bs6। गर्जन् भीमम् वानरः भाति युद्धे <संवर्त-अग्निः>T6 संदिधक्षुः यथा एव ।। 13 ।। लक्ष्मणः---सुग्रीवम् अपि पश्यतु आर्यः, <<विकसित-<शत-पत्र>Bs6>K1-<रक्त{2}-नेत्रः>K1>Bvu <<<कनकमय-अङ्गद>K1-नद्ध>T3-<पीन{2}-बाहुः>K1>Bs6। <हरि{3}-वरम्>T6 उपयाति वानरत्वात् गुरुम् अभिभूय सताम् विहाय वृत्तम् ।। 14 ।। वालिना ताडितः पतितः सुग्रीवः। हनुमान्---हा! धिक् (<स-सम्भ्रमम्>BvS रामम् उपगम्य) जयतु देवः। अस्य एषा अवस्था। बलवान् <वानर{3}-इन्द्रः>T6 तु दुर्बलः च पतिः मम। अवस्था शपथः च एव सर्वम् आर्येण चिन्त्यताम् ।। 15 ।। रामः---हनूमन्! <अलम्-अलम्>d सम्भ्रमेण। एतद् अनुष्ठीयते। (शरम् मुक्त्वा) हन्त पतितः वाली। लक्ष्मणः---एषः एषः वाली, <<रुधिर-कलित>T3-गात्रः>Bs6 <स्रस्त{2}-<संरक्त{2}-नेत्रः>K1>Bs6 <कठिन{2}-विपुल{2}-बाहुः>Bb <काल-लोकम्>T6 विविक्षुः। अभिपतति कथञ्चित् धीरम् आकर्षमाणः <<शर{3}-वर>T6-परिवीतम्>T3 <शान्त-वेगम्>Bs6 शरीरम् ।। 16 ।। वाली---(मोहम् उपगम्य पुनः समाश्वस्य शरे <नाम-अक्षराणि>T6 वाचयित्वा रामम् उद्दिश्य) युक्तम् भोः! <<नर{3}-पति>T6-धर्मम्>T6 आस्थितेन युद्धे माम् छलयितुम् <न-क्रमेण>Tn राम!। वीरेण <व्यपगत-<धर्म-संशयेन>T6>Bs6 लोकानाम् छलम् अपनेतुम् उद्यतेन ।। 17 ।। हन्त भोः! भवता <सौम्य-रूपेण>Bs6 यशसः भाजनेन च। छलेन माम् प्रहरता <प्र-रूढम्>Tp <न-यशः>Tn कृतम् ।। 18 ।। भोः राघव! <<चीर-वल्कल>K1-धारिणा>U <<वेष-विपर्यस्त>T3-चित्तेन>>Bs6 मम भ्रात्रा सह <युद्ध-व्यग्रस्य>T7 <न-धर्म्यः>Tn खलु प्रच्छन्नः वधः। रामः---कथम् <न-धर्म्यः>Tn खलु प्रच्छन्नः वधः इति वाली---कः संशयः। रामः---न खलु एतत्। पश्य, <वागुरा-छन्नम्>Ds आश्रित्य मृगाणाम् इष्यते वधः। वध्यत्वात् च मृगत्वात् च भवान् छन्नेन दण्डितः ।। 19 ।। वाली---दण्ड्यः इति माम् भवान् मन्यते। रामः---कः संशयः। वाली---केन कारणेन। रामः---<<न-गम्या>Tn-गमनेन>T6। वाली---<<न-गम्या>Tn-गमनेन>T6 इति। एषः अस्माकम् धर्मः। रामः---ननु युक्तम् भोः! भवता <वानर{3}-इन्द्रेण>T7|<वानर{3}-इन्द्रेण>T6|<वानर{3}-इन्द्रेण>K2 <धर्म-अधर्मौ>Di विजानता। आत्मानम् मृगम् उद्दिश्य <<भ्रातृ-दारा>T6{3}-अभिमर्शनम्>T6।। 20 ।। वाली---<<भ्रातृ-दारा>T6{3}-अभिमर्शनेन>T6 <तुल्य-दोषयोः>Bs6 अहम् एव दण्डितः, न सुग्रीवः। रामः---दण्डितः त्वम् हि दण्ड्यत्वात्, <न-दण्ड्यः>Tn न एव दण्ड्यते। वाली--- सुग्रीवेण अभिमृष्टा अभूत् <धर्म-पत्नी>T4 गुरोः मम। तस्य <दारा-अभिमर्शेन>T6 कथम् दण्ड्यः अस्मि राघव! ।। 21 ।। रामः---न तु एवम् हि कदाचित् ज्येष्ठस्य यवीयसः <दारा-अभिमर्शनम्>T6। वाली---हन्त <अ-उत्तरा>Bsmn वयम्। भवता दण्डितत्वात् <विगत-पापः>Bs5 अहम् ननु। रामः---एवम् अस्तु। सुग्रीवः---हा धिक्। <<करिन्-कर>T6-सदृशौ>T3 <<गज{3}-इन्द्र>T7-गामिन्>U तव <<<रिपु-शस्त्र>T6-परिक्षत>T3-अङ्गदौ>Bs6 च। <<अवनि-तल>T6-गतौ>T2 समीक्ष्य बाहू हरिवर! हा पतति इव मे अद्य चित्तम् ।। 22 ।। वाली---सुग्रीव! <अलम्-अलम्>d विषादेन। ईदृशः <लोक-धर्मः>T6। (नेपथ्ये) @हा हा महाराओ।@ वाली---सुग्रीव! <संवार्यताम्-संवार्यताम्>d <स्त्री{3}-जनः>T6। एवम् गतम् न अर्हति माम् द्रष्टुम्। सुग्रीवः---यद् आज्ञापयति <महत्-राजः>K1। हनूमन्! एवम् क्रियताम्। हनूमान्---यद् आज्ञापयति कुमारः। (निष्क्रान्तः।) (ततः प्रविशति अङ्गदः हनूमान्‌ च) हनूमान्---अङ्गद! इतः इतः। अङ्गदः--- श्रुत्वा <काल-वशम्>T6 यान्तम् हरिम् <<ऋक्ष{3}-गण>T6-ईश्वरम्>T6। <समापतित-सन्तापः>Bs7 प्रयामि <शिथिल-क्रमः>Bs6 ।। 23 ।। हनूमन्! कुत्र <महत्-राजः>K1। हनुमान्---एषः <महत्-राजः>K1, <<शर-निर्भिन्न>T3-हृदयः>Bs6 विभाति <धरणी-तले>T6। <<गुह-शक्ति>T6-समाक्रान्तः>T3 यथा <<क्रौञ्च-अचल>K1-उत्तमः>K2 ।। 24 ।। अङ्गदः---(उपसृत्य) हा <महत्-राज>K1! <<अति-बल>Tp-<सुख-शायी>U>T3 पूर्वम् आसीः <हरि{3}-इन्द्रः>T6 <<क्षिति-तल>T6-परिवर्ती>U <क्षीण{3}-<<सर्व{3}-अङ्ग>K1{3}-चेष्टः>T6>Bs6। <<शर{3}-वर>T7-परिवीतम्>T3 व्यक्तम् उत्सृज्य देहम् किम् अभिलषसि वीर स्वर्गम् अद्य अभिगन्तुम् ।। 25 ।। (इति भूमौ पतितः।) वाली---अङ्गद! <अलम्-अलम्>d विषादेन। भोः सुग्रीव! मया कृतम् दोषम् अपास्य बुद्ध्या त्वया हरीणाम् अधिपेन सम्यक्। विमुच्य रोषम् परिगृह्य धर्मम् <कुल-प्रवालम्>T6 परिगृह्यताम् नः ।। 26 ।। सुग्रीवः---यद् आज्ञापयति <महत्-राजः>K1। वाली---भोः राघव! यस्मिन् कस्मिन् वा अपराधे अनयोः <वानर{3}-चापलम्>T6 क्षन्तुम् अर्हसि। रामः---बाढम्। वाली---सुग्रीव! प्रतिगृह्यताम् <<अस्मद्{3}-कुल>T6-धनम्>T6 <हेमन्-माला>T6। सुग्रीवः---अनुगृहीतः अस्मि। (प्रतिगृह्णाति।) वाली---हनूमन्! आपः तावत्। हनुमान्---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविश्य) इमाः आपः। वाली---(आचम्य) परित्यजन्ति इव माम् प्राणाः। इमाः <गङ्गा-प्रभृतयः>Bs6 <महत्{3}-नद्य>K1 एताः <उर्वशी-आदयः>Bs6 अप्सरसः माम् अभिगताः। एषः <<सहस्र-हंस>K1{3}-प्रयुक्तः>T3 <वीर-वाही>U विमानः कालेन प्रेषितः माम् नेतुम् आगतः। भवतु। <अयम्-अयम्>d आगच्छामि। (स्वर्यातः।) सर्वे---हा हा <महत्-राज>K1! रामः---हन्त स्वर्गम् गतः वाली। सुग्रीव! क्रियताम् अस्य संस्कारः। सुग्रीवः---यद् आज्ञापयति देवः। रामः---लक्ष्मण! सुग्रीवस्य अभिषेकः कल्प्यताम्। लक्ष्मणः---यद् आज्ञापयति आर्यः। (निष्क्रान्ताः सर्वे।) ।। इति प्रथमः अङ्कः ।। ।। अथ द्वितीयः अङ्कः ।। (ततः प्रविशति ककुभः) ककुभः---<निष्ठित-प्राय>Bs6-त्वात् कार्यस्य <आहार-व्यापृताः>T7 सर्वे <<वानर-यूथपाः>T6। तस्मात् अहम् अपि किञ्चित् <आहार-जातम्>T6 सम्भावयामि। (तथा करोति।) (प्रविश्य) बिलमुखः---@पेसिओ म्हि महालाएण सुग्गीवेण-अय्यरामस्य किदोवआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ सव्वे वाणरा आअदा। तेसं दक्खिणापहमुहस्स कुमारस्स अंगदस्स पवुत्तिं जाणिअ सिग्धं आअच्छत्ति। ता कहिं णु हु गओ कुमारो। (परिक्रम्य अग्रतः विलोक्य) एसो अय्यकउहो। जाव णं पुच्छामि। (उपसृत्य) सुहं अय्यस्स।@ [प्रेषितः अस्मि <महत्-राजेन>K1 सुग्रीवेण <आर्य-रामस्य>K1 <<<कृत-उपकार>K1-प्रत्युपकार>T6-निमित्तम्>T6 सर्वासु दिशासु <सीता-विचयने>T6 प्रेषिताः सर्वे वानराः आगताः। तेषाम् <<दक्षिणा-पथ>T6-मुख्यस्य>T7 कुमारस्य अङ्गदस्य प्रवृत्तिम् ज्ञात्वा शीघ्रम् आगच्छ इति। तत् क्व नु खलु गतः कुमारः। एषः <आर्य-ककुभः>K1। यावत् एनम् पृच्छामि। सुखम् आर्यस्य।] ककुभः---अये बिलमुखः। कुतः भवान्। बिलमुखः---@अय्य! महालाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं आअदो म्हि।@ [आर्य! <महत्-राजस्य>K1 शासनेन कुमारम् अङ्गदम् प्रेक्षितुम् आगतः अस्मि।] ककुभः---अपि कुशली <आर्य-रामः>K1 <महत्-राजः>K1 च। बिलमुखः---@आम्।@ [आम्] ककुभः---कः अभिप्रायः <महत्-राजस्य>K1। (बिलमुखः @पेसिओ म्हि@ इति पूर्ववत् पठति) ककुभः---किम् न जानीषे निष्ठितम् अर्धम् कार्यस्य। बिलमुखः---@किं किं।@ [किम् किम्] ककुभः---श्रूयताम्, लब्ध्वा वृत्तान्तम् <राम-पत्न्याः>T6 <खग{3}-इन्द्रात्>T7 आरुह्य <<न-ग>U{3}-इन्द्रम्>T7 <स-<द्विप{3}-इन्द्रम्>T7>BvS महेन्द्रम्। लङ्काम् अभ्येतुम् <वायु-पुत्रेण>T6 शीघ्रम् <वीर्य-प्राबल्यात्>T6 लङ्घितः सागरः अद्य ।। 1 ।। तस्मात् आगच्छ, <<कुमार{2}-पाद>T6{2}-मूलम्>T6 एव संश्रयावः। (निष्कान्तौ।) ।। इति विष्कम्भकः ।। (ततः प्रविशति <<राक्षसी{3}-गण>T6-परिवृता>T3 सीता।) सीता---@हद्धि अदिधीरा खु म्हि मन्दभाआ। जा अय्यउत्तविरहिदा रक्खसराअभवणं आणीदा अणिट्ठाणि अणिरिहाणि जहमणोरहप्पवुत्ताणि बअणाणि साविअमाण जीवामि मन्दभाआ। आदु अय्यउत्तसाअअप्पच्चएण कहं वि अत्ताणं पय्यवत्थावमि। किं णु खु अज्ज पज्जालिअमाणे कम्मआरग्गिमण्डले उदअप्पसेओ विअ किंचि हिअअप्पसादो समुप्पण्णो। किं णु खु मं अन्तरेण पसण्णहिअओ अय्यउत्तो बवे।@ [हा धिग् <अति-धीरा>Tp खलु अस्मि <मन्द-भागा>Bs6। <आर्यपुत्र-विरहिता>T3 <<राक्षस{3}-राज>T6-भवनम्>T6 आनीता <न-इष्टानि>Tn <न-अर्हाणि>Tn <<यथा-मनोरथ>A1-प्रवृत्तानि>T2 वचनानि श्राव्यमाणा जीवामि <मन्द-भागा>Bs6। अथवा <<आर्यपुत्र-सायक>T6{3}-प्रत्ययेन>T7 कथम् अपि आत्मानम् पर्यवस्थापयामि। किन्नु खलु अद्य प्रज्वाल्यमाने <<कर्म-कार>U-<अग्नि-मण्डले>T6>T6 <उदक-प्रसेकः>T6 इव किञ्चित् <हृदय-प्रसादः>T6 समुत्पन्नः। किन्नु खलु माम् अन्तरेण <प्रसन्न-हृदयः>Bs6 आर्यपुत्रः भवेत्।] (ततः प्रविशति हनूमान् <अङ्गुलीयक-हस्तः>Bv।) हनूमान् - (लङ्काम् प्रविश्य) अहो <रावण-भवनस्य>T6 विन्यासः। <<<कनक-रचित>T3-<चित्र-तोरण>K1>K1-आढ्या>T3 <<<<मणि{3}-वर>T7{3}-विद्रुम>K1-शोभित>T3-प्रदेशा>Bs7। <विमल-विकृत-सञ्चितैः>Di विमानैः वियति <महेन्द्र-पुरी>T6 इव भाति लङ्का ।। 2 ।। अहो नु खलु, एताम् प्राप्य <दश-ग्रीवः>Bs6 <राज-लक्ष्मीम्>T6 <अ-उत्तमाम्>Bsmn। <विमार्ग-प्रतिपन्न>T2-त्वात् व्यापादयितुम् उद्यतः ।। 3 ।। (सर्वतः गत्वा) <विचरित-प्राया>Bs6 मया लङ्का। <<गर्भ-आगार>K4{3}-विनिष्कुटेषु>T7 बहुशः <<शाला{3}-विमान>Di-आदिषु>Bs6 <<स्नान-आगार>T6{3}-<<<निशा-चर>U{3}-इन्द्र>T6-भवन>T6{3}-प्रासाद-हर्म्येषु>Di च। <<पान-आगार>T6-निशान्त-<देश-विवरेषु>T6>Di आक्रान्तवान् अस्मि अहम् सर्वम् भोः! विचितम् न च एव <नृ{3}-पतेः पत्नी मया दृश्यते ।। 4 ।। अहो व्यर्थः मे परिश्रमः। भवतु, <<एतत्-हर्म्य>K1-अग्रम्>T6 आरुह्य अवलोकयामि। (तथा कृत्वा) अये अयम् <<प्रमद{3}-वन>T6-राशिः>T6। इमम् प्रविश्य परीक्षिष्ये। (प्रविश्यावलोक्य) अहो <<प्रमद{3}-वन>T6-समृद्धिः>T6। इह हि, <<कनक{3}-रचित>T3-<विद्रुम{3}-इन्द्रनीलैः>Di>K1 <<<<विकृत-<महत्-द्रुम>K1>K1{3}-पङ्क्ति>T6{3}-चित्र>T3{3}-देशाः>Bs6। <रुचिर^तर-नगा>Bs7 विभाति शुभ्रा नभसि <<<<सुर{3}-इन्द्र>T6-विहार>T6-भूमि>T4-कल्पा>T3 ।। 5 ।। अपि च, <चित्र-<<प्रस्रुत-<हेमन्-धातु>T6>K1-रुचिराः>T3>K1 शैलाः च दृष्टाः मया <<नाना-<वारि-चर>U>K1-<अण्ड-जैः>U>Di विरचिताः दृष्टाः मया दीर्घिकाः। नित्यम् <<<<पुष्प{3}-फल>Di{3}-आढ्य>T3-पादप>K1-युताः>T3 देशाः च दृष्टाः मया सर्वम् दृष्टम् इदम् हि <रावण-गृहे>T6 सीता न दृष्टा मया ।। 6 ।। कः नु खलु एतस्मिन् प्रदेशे <स-प्रभः>BvS इव दृश्यते। तत्र तावत् अवलोकयामि। (तथा कृत्वा) अये का नु खलु इयम्। राक्षसीभिः परिवृता विकृताभिः <सु-मध्यमा>Bs6। <<<नील{3}-जीमूत>K1{3}-मध्य>T6-स्था>U <विद्युत्-लेखा>T6 इव शोभते ।। 7 ।। य एषा, <<<न-सित>Tn-भुजग>K1-कल्पाम्>T3 धारयन्ती <एक-वेणीम्>K1 <<कर-परिमित>T3-मध्या>Bs6 <<कान्त-संसक्त>T7-चित्ता>Bs6। <<<अ-अशन>Bsmn-कृश>T3-देहा>Bs6 <<बाष्प-संसिक्त>T3-वक्त्रा>Bs6 <<<सरसि-ज>U{3}-वन>T6-माला>T6 इव आतपे विप्रविद्धा ।। 8 ।। अये कथम् <दीपिका-अवलोकः>T6 (विलोक्य अये रावणः) <<मणि{3}-विरचित>T3-मौलिः>Bs6 <चारु{2}-ताम्र{2}-आयत{2}-अक्षी>Bb <मद-<<स-ललित>BvS-गामी>U>T3 <<मत्त-मातङ्ग>K1-लीलः>Bsu। <<युवति{3}-जन>T6{3}-निकाये>T6 भाति असौ <राक्षस{3}-ईशः>T6 हरिः इव हरिणीनाम् अन्तरे चेष्टमानः ।। 9 ।। किम् इदानीम् करिष्यते। भवतु, दृष्टम्। एनम् <अशोक-पादपम्>K1 आरुह्य <कोटर-अन्तरितः>T3 भूत्वा दृढम् वृत्तान्तम् ज्ञास्यामि। (तथा करोति।) (ततः प्रविशति रावणः <स-परिवारः>BvS।) रावणः--- <दिव्य{3}-अस्त्रैः>K1 <<<सुर-दैत्य-दानव>Di-चमू>T6-विद्रावणम्>T6 रावणम् युद्धे <<<<<क्रुद्ध{3}-<सुर{3}-इभ>T6>K1-दन्त>T6-कुलिश>K6{3}-व्यालीढ>T3-वक्षःस्थलम्>Bs6। सीता माम् <न-विवेकिनी>Tn न रमते सक्ता च <मुग्ध-ईक्षणा>Bs6 क्षुद्रे <क्षत्त्रिय-तापसे>K2 ध्रुवम् अहो दैवस्य <विघ्न-क्रिया>T4 ।। 10 ।। (ऊर्ध्वम् अवलोक्य) एषः एषः चन्द्रमाः, <<<रजत-रचित>T3-दर्पण>K1-प्रकाशः>Bsu <कर{3}-निकरैः>T6 हृदयम् मम अभिपीड्य। उदयति गगने विजृम्भमाणः <<कुमुद-वन>T6-<प्रिय-बान्धवः>K1>T6 शशाङ्कः ।। 11 ।। (परिक्रम्य) एषा सीता <पादप-मूलम्>T6 आश्रित्य <<ध्यान-संवीत>T7-हृदया>Bs6 <<<अ-अशन>Bsmn-क्षाम>T3-वदना>Bs6 <स्व-देहम्>T6 इव <प्रवेष्टु-कामा>Bs6 <सङ्गूढ-<स्तन-उदरी>T6>Bs3 <दुर्दिन-अन्तर्गता>T7 <चन्द्र-लेखा>T6 इव <<राक्षसी{3}-गण>T6-परिवृता>T3 उपविष्टा। या एषा, अपास्य भोगान् माम् च एव श्रियम् च महतीम् इमाम्। मानुषे <न्यस्त-हृदया>Bs6 न एव वश्यत्वम् आगता ।। 12 ।। हनूमान्---हन्त <सु-विज्ञातम्>Tp। इयम् सा <राज-तनया>T6 पत्नी रामस्य मैथिली। <<सिंह-दर्शन>T6-वित्रस्ता>T5 मृगी इव परितप्यते ।। 13 ।। रावणः---(उपेत्य) सीते! त्यज त्वम् व्रतम् <उग्र-चर्यम्>K1 भजस्व माम् भामिनि! <सर्व-गात्रैः>K1। अपास्य तम् मानुषम् अद्य भद्रे! <गत-आयुषम्>Bs6 <काम-पथात्>T6 निवृत्तम् ।। 14 ।। सीता---@हस्सो खु रावणओ, जो वअणगदसिद्धिं वि ण जाणादि।@ [हास्यः खलु रावणकः, यः <<वचन-गत>T7-सिद्धिम्>K1 अपि न जानाति।] हनुमान्---(<स-क्रोधम्>BvS) अहो रावणस्य अवलेपः। तौ च बाहू न विज्ञाय तत् च अपि <सु-महत्>Tp धनुः। सायकम् च अपि रामस्य <गत-आयुः>Bs6 इति भाषते ।। 15 ।। न शक्नोमि रोषम् धारयितुम्। भवतु, अहम् एव <आर्य-रामस्य>K1 कार्यम् साधयामि। अथ वा, यदि अहम् रावणम् हन्मि <कार्य-सिद्धिः>T6 भविष्यति। यदि माम् प्रहरेत् रक्षः महत् कार्यम् विपद्यते ।। 16 ।। रावणः--- <वर-तनु>Bs6! <तनु-गात्रि>Bs6! <कान्त-नेत्रे>Bs6! <<कुवलय-दाम>T6-निभाम्>T3 विमुच्य वेणीम्। <<<बहुविध-मणिरत्न>K1-भूषित>T3-अङ्गम्>Bs6 <दश-शिरसम्>Bs6 मनसा भजस्व देवि ।। 17 ।। सीता---@हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो।@ [हम्, विपरीतः खलु धर्मः, यद् जीवति खलु अयम् <पाप-राक्षसः>K1।] रावणः--ननु देवि। सीता---@सत्तो सि।@ [शप्तः असि।] रावणः---हहह, अहो पतिव्रतायाः तेजः। देवाः <स-<इन्द्र-आदयः>Bs6>BvS भग्नाः दानवाः च मया रणे। सः अहम् मोहम् गतः अस्मि अद्य सीतायाः त्रिभिः अक्षरैः ।। 18 ।। (नेपथ्ये) जयतु देवः। जयतु <लङ्का-ईश्वरः>T6। जयतु स्वामी। जयतु <महत्-राजः>K1। दश नाडिकाः पूर्णाः। अतिक्रामति <स्नान-वेला>T6। इतः इतः <महत्-राजः>K1। (निष्क्रान्तः <स-परिवारः>BvS रावणः।) हनूमान्---हन्त निर्गतः रावणः, सुप्ताः च <राक्षस-स्त्रियः>K1। अयम् कालः देवीम् उपसर्पितुम्। (कोटरात् अवरुह्य) जयतु <अ-विधवा>Bsmn। प्रेषितः अहम् <नर-इन्द्रेण>T7 रामेण <विदित-आत्मना>Bs3। <<<<<युष्मद्-गत>T7-स्नेह>K1-सन्ताप>T5-<विक्लव^ई-कृत>Tp>T3-चेतसा>Bs6 ।। 19 ।। सीता---@(<आत्मन्-गतम्>T7) को णु खु अअं, पापरक्खसो अय्यउत्तकेरओत्ति अत्ताणं ववदिसिअ वाणररूवेण मं वञ्चिदुकामो भवे। भोदु, तुण्हिआ भविस्सं।@ [कः नु खलु अयम्, <पाप-राक्षस>K1 <आर्यपुत्र-सम्बन्धी>T6 इति आत्मानम् व्यपदिश्य <वानर-रूपेण>T6 माम् <वञ्चयितु-कामः>Bs6 भवेत्। भवतु, तूष्णीका भविष्यामि।] हनूमान्---कथम् न प्रत्येति भवती। अलम् <अन्य-शङ्कया>K1। श्रोतुम् अर्हति भवती। <<इक्ष्वाकु-कुल>T6-दीपेन>T6 सन्धाय हरिणा तु अहम्। प्रेषितः <युष्मद्-विचित्यर्थम्>T6 हनूमान् नाम वानरः ।। 20 ।। सीता---@(<आत्मन्-गतम्>T7) जो वा को वा भोदु। अय्यउत्तणामसङ्कित्तणेण अहं एदेण अभिभासिस्सं (प्रकाशम्) भद्द! को वुत्तन्तो अय्यउत्तस्स।@ [यः वा कः वा भवतु। <<आर्यपुत्र-नाम>T6-संकीर्तनेन>T6 अहम् एनेन अभिभाषिष्ये। भद्र! कः वृत्तान्तः आर्यपुत्रस्य।] हनूमान्---भवति श्रूयताम्, <<अ-अशन>Bsmn-परितप्तम्>T3 पाण्डु सः <क्षाम-वक्त्रम्>Bs6 तव <<<<वर{3}-गुण>K1-चिन्ता>T6-वीत>T3-<लावण्य-लीलम्>T6>Bs6। वहति <विगत-धैर्यम्>Bs5 हीयमानम् शरीरम् <<<मनसि-ज>U-शर>T6-दग्धम्>T3 <<बाष्प-पर्याकुल>T3-अक्षम्>Bs6 ।। 21 ।। सीता--(<आत्मन्-गतम्>T7) @हद्धि वीलिआ खु म्हि मन्दभाआ एवं सोअन्तं अय्यउत्तं सुणिअ। अय्यउत्तस्स विरहपरिस्समो वि मे सफलो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि। अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स दुक्खस्स अ अन्तरे डोलाअदि विअ णे हिअअं। (प्रकाशम्) भद्द! कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो।@ [हा धिक् व्रीडिता खलु अस्मि <मन्द-भागा>Bs6 एवम् शोचन्तम् आर्यपुत्रम् श्रुत्वा। आर्यपुत्रस्य <विरह-परिश्रमः>T6 अपि मे <स-फलः>BvS संवृत्तः इति प्रेक्षे, यदि खलु अयम् वानरः सत्यम् मन्त्रयते। आर्यपुत्रस्य अस्मिन् जने अनुक्रोशम् परिश्रमम् च श्रुत्वा सुखस्य दुःखस्य च अन्तरे दोलायते इव मे हृदयम्। भद्र! कथम् त्वया आर्यपुत्रस्य संगमः जातः।] हनुमान्---भवति! श्रूयताम्। हत्वा वालिनम् आहवे <कपि{3}-वरम्>T7 <युष्मद्-कारणात्>T6 <अग्र-जम्>U सुग्रीवस्य कृतम् <<नर-इन्द्र>T7-तनये>T6! राज्यम् हरीणाम् ततः। राज्ञा <युष्मद्-विचयाय>T6 च अपि हरयः सर्वाः दिशः प्रेषिताः तेषाम् अस्मि अहम् अद्य <गृध्र-वचनात्>T6 त्वाम् देवि! सम्प्राप्तवान् ।। 22 ।। अपि च, ईदृशम् इव। सीता---@अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यउत्तं करअन्तो।@ [अहो <अ-करुणाः>Bsmn खलु ईश्वराः एवम् शोचन्तम् आर्यपुत्रम् कुर्वन्तः] हनुमान्---भवति! मा विषादेन। रामः हि, <प्रगृहीत-<महत्-चापः>K1>Bs3 वृतः <वानर{3}-सेनया>T6। समुद्धर्तुम् दशग्रीवम् लङ्काम् एव अभियास्यति ।। 23 ।। सीता---@किण्णु खु सिविणो मए दिट्ठो। भद्द! अवि सच्चं। ण जाणामि।@ [किन्नु खलु स्वप्नः मया दृष्टः। भद्र! अपि सत्यम्। न जानामि।] हनूमान्---(<स्व-गतम्>T7) भोः! कष्टम्। एवम् गाढम् परिज्ञाय भर्तारम् <भर्तृ-वत्सला>T7। न प्रत्यायति <शोक-आर्ता>T3 यथा <देह-अन्तरम्>Tm गता ।। 24 ।। (प्रकाशम्) भवति! अयम् इदानीम्, <<समुदित-<वर-<चाप-बाण>Di>K1>K1-पाणिम्>Bv पतिम् इह <राज-सुते>T6! तव आनयामि। भव हि <विगत-संशया>Bs5 मयि त्वम् <<<नर{3}-वर>T7-पार्श्व>T6-गता>T2 <विनीत-शोका>Bs5 ।। 25 ।। सीता---@भद्द! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो ण होइ, तह मे उत्तन्तं बणेहि।@ [भद्र! एताम् मे अवस्थाम् श्रुत्वा आर्यपुत्रः यथा <शोक-परवशः>T6 न भवति, तथा मे वृत्तान्तम् भण।] हनूमान्---यद् आज्ञापयति भवती। सीता---@गच्छ, कय्यसिद्धी होदु।@ [गच्छ <कार्य-सिद्धिः>T6 भवतु।] हनूमान्---अनुगृहीतः अस्मि। (परिकम्य) कथम् इदानीम् मम आगमनम् रावणाय निवेदयामि। भवतु, दृष्टम्। <<परभृत{3}-गण>T6-जुष्टम्>T3 <<पद्म-षण्ड>T6-अभिरामम्>T3 <<सु-<रुचिर-तरु>K1>Tp{3}-षण्डम्>T6 <<तोय-द>U-आभम्>T3 त्रिकूटम्। <<कर-चरण>Ds-विमर्दैः>T3 काननम् चूर्णयित्वा <विगत-<विषय-दर्पम्>T6>Bs6 <राक्षस{3}-ईशम्>T6 करोमि ।। 26 ।। (निष्क्रान्तौ) ।। इति द्वितीयः अङ्कः ।। ।। अथ तृतीयः अङ्कः ।। (ततः प्रविशति शङ्कुकर्णः) शङ्कुकर्णः---कः इह भोः! कः इह भोः! <काञ्चन-तोरणद्वारम्>T6 <न-शून्यम्>Tn कुरुते। (प्रविश्य) प्रतिहारी---@अय्य! अहं विअआ। किं करीअदु।@ [आर्य! अहम् विजया। किम् क्रियताम्।] शङ्कुकर्णः---विजये! निवेद्यताम् निवेद्यताम् <महत्-राजाय>K1 <लङ्का-ईश्वराय>T6- <भग्न-प्राया>Bs6 <अशोक-वनिका>K1 इति। कुतः, यस्याम् न <प्रिय-मण्डना>Bs6 अपि महिषी देवस्य मण्डोदरी स्नेहात् लुम्पति पल्लवान् न च पुनः वीजन्ति यस्याम् भयात्। वीजन्तः <मलय-अनिलाः>T6 अपि करेः <<न-स्पृष्ट>Tn-<बाल{3}-द्रुमाः>K1>Bs7 सा इयम् <शक्र-रिपोः>T6 <अशोक-वनिका>K1 भग्ना इति विज्ञाप्यताम् ।। 1 ।। प्रतिहारी--@अय्य! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठपुरुवो अअं संभमो। किं एदं।@ [आर्य! नित्यम् <<भर्तृ-पाद>T6-मूले>T6 वर्तमानस्य जनस्य <न-<दृष्ट-पूर्वः>S>Tn अयम् संभ्रमः। किम् एतद्।] शङ्कुकर्णः---भवति! अतिपाति कार्यम् इदम्। शीघ्रम् निवेद्यताम् निवेद्यताम्। प्रतिहारी---@अय्य! इयं णिवेदेमि।@ (निष्क्रान्ता) [आर्य! इयम् निवेदयामि।] शङ्कुकर्णः---(पुरतः विलोक्य) अये अयम् <महत्-राजः>K1 <लङ्का-ईश्वरः>T6 इतः एव अभिवर्तते। यः एषः, <<<अमल-कमल>K1-सन्निभ>T3-<उग्र{2}-नेत्रः>K1>Bs6 <<<कनकमय{3}-उज्ज्वल>K3-दीपिका>K1{3}-<पुरस्-गः>U>Bs6। त्वरितम् अभिपतति असौ <स-रोषः>BvS <<युग-परिणाम>T6-समुद्यतः>T4 यथा अर्कः ।। 2 ।। ।। इति विष्कम्भकः ।। (ततः प्रविशति <यथा-निर्दिष्टः>A1 रावणः।) रावणः--- कथम् कथम् भोः <<नव-वाक्य>K1-वादिन्>U शृणोमि शीघ्रम् वद केन च अद्य। मुमूर्षुणा <मुक्त-भयेन>Bv धृष्टम् वनाभिमर्दात् परिधर्षितः अहम् ।। 3 ।। शङ्कुकर्णः---(उपसृत्य) जयतु <महत्-राजः>K1। <<न-विदित>Tn-आगमनेन>Bs6 केनचित् वानरेण <स-संरम्भम्>BvS अभिमृदिता <अशोक-वनिका>K1। रावणः---(<स-अवज्ञम्>BvS) कथम् वानरेण इति। गच्छ, शीघ्रम् निगृह्य आनय। शङ्कुकर्णः--यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) रावणः---भवतु भवतु। युधि <<<जगत्{3}-त्रय>T6-भीति>T6-कृतः>U अपि मे यदि कृतम् <त्रि-दशैः>Bvs इदम् <न-प्रियम्>Tn। अनुभवन्तु <न-चिरात्>Tn <अमृत-अशिनः>U फलम् अतः <<निज-शाठ्य>K1-समुद्भवम्>Bv ।। 4 ।। (प्रविश्य) शङ्कुकर्णः---जयतु <महत्-राजः>K1। <महत्-राज>K1! <महत्-बलः>Bs6 खलु सः वानरः। तेन खलु मृणालवत् उत्पाटिताः <साल-वृक्षाः>K1, मुष्टिना भग्नः <दारु-पर्वतकः>K1, पाणितलाभ्याम् अभिमृदितानि <लता-गृहाणि>T6, नादेन एव <<वि-संज्ञ>Tp^ई-कृताः>Tp <<प्रमद{3}-वन>K1-पालाः>U। तस्य <ग्रहण-समर्थम्>T7 बलम् आज्ञापयितुम् अर्हति <महत्-राजः>K1। रावणः---तेन हि किङ्कराणाम् सहस्रम् बलम् आज्ञापय <वानर-ग्रहणाय>T6। शङ्कुकर्णः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविश्य) जयतु <महत्-राजः>K1। अस्मदीयैः <महत्-वृक्षैः>K1 अस्मदीयाः <महत्-बलाः>Bs6। क्षिप्रम् एव हताः तेन किङ्कराः <द्रुम-योधिना>U ।। 5 ।। रावणः---कथम् हताः इति। तेन हि कुमारम् अक्षम् आज्ञापय <वानर-ग्रहणाय>T6। शङ्कुकर्णः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) रावणः---(विचिन्त्य) कुमारः हि <कृत-अस्त्रः>Bs3 च शूरः च बलवान् अपि। प्रसह्य च अपि गृह्णीयात् हन्यात् वा तम् वनौकसम् ।। 6 ।। (प्रविश्य) शङ्कुकर्णः---<अ-अन्तरीयम्>Bsmn बलम् आज्ञापयितुम् अर्हति <महत्-राजः>K1। रावणः---किम् अर्थम्। शङ्कुकर्णः---श्रोतुम् अर्हति <महत्-राजः>K1। कुमारम् वानरम् अभिगच्छन्तम् दृष्ट्वा <महत्-राजेन>K1 <न-आज्ञापिता>Tn अपि अनुगताः पञ्च <सेना{3}-पतयः>T6। रावणः---ततः ततः। शङ्कुकर्णः---ततः तान् अभिद्रुतान् दृष्ट्वा किञ्चित् भीतः इव तोरणम् आश्रित्य <काञ्चन-परिघम्>K1 उद्यम्य निपातिताः तेन हरिणा पञ्च <सेना-पतयः>T6। रावणः---ततः ततः। शङ्कुकर्णः - ततः कुमारम् अक्षम् क्रोधात् <संरक्त-नेत्रम्>Bs6 <त्वरित^तर{3}-हयम्>Bs6 स्यन्दनम् वाहयन्तम् <<<प्रावृट्-काल>K1-अभ्र>T6-कल्पम्>T3 <परम-लघु>K1^तरम् <बाण-जालान्>T6 वमन्तम्। तान् बाणान् निर्विधुन्वन् कपिः अपि सहसा <तत्-रथम्>T6 लङ्घयित्वा कण्ठे सङ्गृह्य धृष्टम् <मुदित^तर-मुखः>Bs6 मुष्टिना निर्जघान ।। 7 ।। रावणः - (<स-रोषम्>BvS) आः, कथम् कथम् निर्जघान इति। तिष्ठ त्वम् अहम् एव एनम् आसाद्य <कपि-जन्तु^कम्>K1। एषः भस्मीकरोमि अस्मत् <क्रोध-अनल>K6-कणैः>T6 क्षणात् ।। 8 ।। शङ्कुकर्णः---प्रसीदतु प्रसीदतु <महत्-राजः>K1। कुमारम् अक्षम् निहतम् श्रुत्वा <<क्रोध-आविष्ट>T3-हृदयः>Bs6 <कुमार-इन्द्रजित्>K1 अभिगतवान् तम् वनौकसम्। रावणः---तेन हि गच्छ। भूयः ज्ञायताम् वृत्तान्तः। शङ्कुकर्णः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) रावणः---कुमारः हि <कृत-अस्त्रः>Bs3 च, अवश्यम् युधि वीराणाम् वधः वा विजयः अथवा। तथा अपि <क्षुद्र-कर्म>K1 इदम् मह्यम् ईषत् <मनस्-ज्वरः>T6 ।। 9 ।। (प्रविश्य) शङ्कुकर्णः---जयतु <महत्-राजः>K1। जयतु <लङ्का-ईश्वरः>T6। जयतु भद्रमुखः। संवृत्तम् तुमुलम् युद्धम् कुमारस्य च तस्य च। ततः सः वानरः शीघ्रम् बद्धः पाशेन साम्प्रतम् ।। 10 ।। रावणः---कः अत्र विस्मयम् इन्द्रजिता <शाखा-मृगः>U बद्धः इति। कः अत्र भोः!। (प्रविश्य) राक्षसः---जयतु <महत्-राजः>K1। रावणः---गच्छ विभीषणः तावत् आहूयताम्। राक्षसः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) रावणः---त्वम् आपि तावद् वानरम् आनय। शङ्कुकर्ण---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः।) रावणः--(विचिन्त्य) भोः! कष्टम्। <अ-चिन्त्या>Tn मनसा लङ्का सहितैः <सुर-दानवैः>Di। अभिभूय दशग्रीवम् प्रविष्टः किल वानरः ।। 11 ।। अपि च, जित्वा त्रैलोक्यम् आजौ <स-<सुर-<दनु-सुतम्>T6>Di>BvS यद् मया गर्वितेन क्रान्त्वा कैलसम् ईशम् <<स्व-गण>T6{3}-परिवृतम्>T3 साकम् आकम्प्य देव्या। लब्ध्वा तस्मात् प्रसादम् पुनः <<न-ग>U-सुतया>T6 नन्दिना <न-आदृतत्वात्>Tn दत्तम् शप्तम् च ताभ्याम् यदि <कपि-विकृतिः>T6 छद्मना तत् मम स्यात् ।। 12 ।। (ततः प्रविशति विभीषणः।) विभीषणः--(<स-विमर्शम्>BvS) अहो नु खलु <महत्-राजस्य>K1 विपरीता खलु बुद्धिः संवृत्ता। कुतः, मया उक्तः मैथिली तस्मै बहुशः दीयताम् इति। न मे शृणोति वचनम् सुहृदाम् <शोक-कारणात्>T6 ।। 13 ।। (उपेत्य) जयतु <महत्-राजः>K1। रावणः---विभीषण! एहि एहि। उपविश। विभीषणः---एषः एषः उपविशामि। (उपविशति) रावणः---विभीषण! निर्विण्णम् इव त्वाम् लक्षये। विभीषणः---निर्वेदः एव खलु <न-<उक्त-ग्राहिणम्>U>Tn स्वामिनम् उपाश्रितस्य <भृत्य-जनस्य>T6। रावणः---छिद्यताम् एषा कथा। त्वम् अपि तावत् वानरम् आनय। विभीषणः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रान्तः) (ततः प्रविशति राक्षसैः गृहीतः हनूमान्।) सर्वे---आः इतः इतः। हनूमान्--- न एव अहम् धर्षितः तेन नैर्ऋतेन दुरात्मना। स्वयम् ग्रहणम् आपन्नः <<राक्षस{3}-ईश>T6-दिदृक्षया>T6 ।। 14 । (उपगम्य) भोः राजन्! अपि कुशली भवान्। रावणः---(<स-अवज्ञम्>BvS) विभीषण! किम् अस्य तत् कर्म। विभीषणः---<महत्-राज>K1! अतः अपि अधिकम्। रावणः---कथम् त्वम् अवगच्छसि। विभीषणः---प्रष्टुम् अर्हति <महत्-राजः>K1 कः त्वम् इति। रावणः---भोः वानर! कः त्वम्। केन कारणेन धर्षितः अस्माकम् अन्तःपुरम् प्रविष्टः। हनुमान्---भोः! श्रूयताम्, अञ्जनायाम् समुत्पन्नः मारुतस्य औरसः सुतः। प्रेषितः राघवेण अहम् हनूमान् नाम वानरः ।। 15 ।। विभीषणः---<महत्-राज>K1! किम् श्रुतम्। रावणः---किम् श्रुतेन। विभीषणः---हनूमन्! किम् आह तत्रभवान् राघवः। हनूमान्--भोः! श्रूयताम् <राम-शासनम्>T6। रावणः--कथम् कथम् <राम-शासनम्>T6 इति आह। आः हन्यताम् अयम् वानरः विभीषणः---प्रसीदतु प्रसीदतु <महत्-राजः>K1 <सर्व{3}-अपराधेषु>K1 <न-वध्याः>Tn खलु दूताः। अथवा रामस्य वचनम् श्रुत्वा पश्चात् <यथा-इष्टम्>A1 कर्तुम् अर्हति <महत्-राजः>K1। रावणः---भोः वानर! किम् आह सः मानुषः। हनूमान्--भोः! श्रूयताम्, <वर-शरणम्>K1 उपेहि शङ्करम् वा प्रविश च दुर्गतमम् रसातलम् वा। <<<शर-वर>T7-परिभिन्न>T3-<सर्व-गात्रम्>K1>Bs6 <यम-सदनम्>T6 प्रतियापयामि अहम् त्वाम् ।। 16 ।। रावणः---हहह। <दिव्य-अस्त्रैः>K1 <<त्रि-दश>Bvs-गणाः>T6 मया अभिभूताः <दैत्य{3}-इन्द्राः>T7 मम <वश-वर्तिनः>U समस्ताः। पौलस्त्यः अपि <अपहृत-पुष्पकः>Bs5 अवसन्नः भोः! रामः कथम् अभियाति मानुषः माम् ।। 17 ।। हनूमान्---एवम् विधेन भवता किमर्थम् प्रच्छन्नम् तस्य <दारा-अपहरणम्>T6 कृतम्। विभीषणः---सम्यक् आह हनूमान्। अपास्य मायया रामम् त्वया <राक्षस-पुङ्गवः>K2!। <भिक्षु-वेषम्>T6 समास्थाय छलेन अपहृता हि सा ।। 18 ।। रावणः---विभीषण! किम् <<वि-पक्ष>Bs6-पक्षम्>T6 अवलम्बसे। विभीषणः--- प्रसीद राजन्! वचनम् हितम् मे प्रदीयताम् <राघव-<धर्म-पत्नी>T4>T6। इदम् कुलम् <राक्षस-पुङ्गवेन>K2 त्वया हि न इच्छामि विपद्यमानम् ।। 19 ।। रावणः---विभीषण! <अलम्-अलम्>d भयेन। कथम् <लम्ब-सटः>Bs6 सिंहः मृगेण विनिपात्यते। गजः वा <सु-महान्>Tp मत्तः शृगालेन निहन्यते ।। 20 ।। हनुमान्--भोः रावण! <विपद्यमान-भाग्येन>Bs6 भवता किम् युक्तम् राघवम् एवम् वक्तुम्। मा तावत् भोः! <<नक्तम्-चर>U{3}-अपद>K2! रावण! राघवम् तम् <वीर-<अग्र-गण्यम्>U>T7 <अ-तुलम्>Bsmn <<<त्रि-दश>Bvs-इन्द्र>T6-कल्पम्>T3। <प्रक्षीण-पुण्य>Bs6! भवता <भुवन-<एक-नाथम्>K1>T6 वक्तुम् किम् एवम् उचितम् <गत-सार>Bs6! नीचैः ।। 21 ।। रावणः---कथम् कथम् नाम अभिधत्ते। हन्यताम् अयम् वानरः। अथवा <दूत-वधः>T6 खलु वचनीयः। शङ्कुकर्ण! लाङ्गूलम् आदीप्य विसृज्यताम् अयम् वानरः। शङ्कुकर्णः---यद् आज्ञापयति <महत्-राजः>K1। इतः इतः। रावणः---अथवा एहि तावत्। हनूमान्---अयम् अस्मि। रावणः---अभिधीयताम् <अस्मद्-वचनात्>T6 सः मानुषः। अभिभूतः मया राम! <दारा-अपहरणात्>T6 असि। यदि ते अस्ति <धनुष्-श्लाघा>T6 दीयताम् मे रणः महान् ।। 22 ।। हनूमान्---<न-चिरात्>Tn द्रक्ष्यसि, <अभिहत-<वर-<वप्र-गोपुर-अट्टाम्>Di>K1>Bs6 <<<<रघु{3}-वर>T7-कार्मुक>T6-नाद>T6-निर्जितः>T3 त्वम्। <<हरि-गण>T6{3}-परिपीडितैः>T3 समन्तात् <प्रमद{3}-वनैः>K1 अभिसंवृताम् <स्व-लङ्काम्>T6 ।। 23 ।। रावणः---आ निर्वास्यताम् अयम् वानरः। राक्षसाः---इतः इतः। (रक्षोभिः सह निष्क्रान्तः हनुमान्।) विभीषणः---प्रसीदतु प्रसीदतु <महत्-राजः>K1। अस्ति काचित् विवक्षा <महत्-राजस्य>K1 हितम् अन्तरेण। रावणः---उच्यताम्, तत् श्रेयः वयम् अपि श्रोतारः। विभीषणः---सर्वथा <राक्षस-कुलस्य>T6 विनाशः अभ्यागतः इति मन्ये। रावणः---केन कारणेन। विभीषणः---<महत्-राजस्य>K1 विप्रतिपत्त्या। रावणः---का मे विप्रतिपत्तिः। विभीषणः---ननु <सीता-अपहरणम्>T6 एव। रावणः---<सीता-अपहरणेन>T6 कः दोषः स्यात्। विभीषणः---<न-धर्मः>Tn च। रावणः---च शब्देन <स-अवशेषम्>BvS इव ते वचनम्। तद् ब्रूहि। विभीषणः---तद् एव ननु। रावणः---विभीषण! किम् गूहसे। मम खलु प्राणैः शापितः स्याः, यदि सत्यम् न ब्रूयाः। विभीषणः---<न-भयम्>Tn दातुम् अर्हति <महत्-राजः>K1। रावणः---दत्तम् <न-भयम्>Tn। उच्यताम्। विभीषणः---<बलवत्-विग्रहः>T3 च। रावणः---(<स-रोषम्>BvS) कथम् कथम् <बलवत्-विग्रहः>T3 नाम। <शत्रु-पक्षम्>T6 उपाश्रित्य माम् अयम् <राक्षस-अधमः>K2। क्रोधम् आहारयन् तीव्रम् <न-भीरुः>Tn अभिभाषते ।। 24 ।। कः अत्र। मम अनवेक्ष्य सौभ्रात्रम् <शत्रु-पक्षम्>T6 उपाश्रितम्। न उत्सहे पुरतः द्रष्टुम् तस्मात् एषः निरस्यताम् ।। 25 ।। विभीषणः---प्रसीदतु <महत्-राजः>K1। अहम् एव यास्यामि! शासितः अहम् त्वया राजन्! प्रयामि न च दोषवान्। त्यक्त्वा रोषम् च कामम् च यथा कार्यम् तथा कुरु ।। 26 ।। (परिक्रम्य) अयम् इदानीम्--- अद्य एव तम् <कमल{2}-लोचनम्>Bsu <उग्र-चापम्>Bs6 रामम् हि <रावण-वधाय>T6 <कृत-प्रतिज्ञम्>Bs3। संश्रित्य <<संश्रित-हित>T6-प्रथितम्>T4 <नृ-देवम्>K6 नष्टम् <<निशा-चर>U-कुलम्>T6 पुनः उद्धरिष्ये ।। 27 ।। (निष्क्रान्तः।) रावणः---हन्त निर्गतः विभीषणः। यावत् अहम् अपि <नगर-रक्षाम्>T6 सम्पादयामि। (निष्क्रान्तः।) ।। इति तृतीयः अङ्कः ।। ।। अथ चतुर्थः अङ्कः ।। (ततः प्रविशति <वानर-काञ्चुकीयः>K1।) काञ्चुकीयः---भोः भोः <बल{3}-अध्यक्ष>T6! सन्नाहम् आज्ञापय <वानर{3}-वाहिनीम्>T6। बलाध्यक्षः---आर्य! <किम्-कृतः>T3 अयम् समुद्योगः। काञ्चुकीयः---तत्रभवता हनूमता आनीतः खलु <आर्य-रामस्य>K1 देव्याः सीतायाः वृत्तान्तः। बलाध्यक्षः---किम् इति किम् इति। काञ्चुकीयः---श्रूयताम्, लङ्कायाम् किल वर्तते <नृप-सुता>T6 <शोक-अभिभूता>T3 भृशम् पौलस्त्येन विहाय <धर्म-समयम्>T6 संक्लेश्यमाना ततः। श्रुत्वा एतत् <<<भृश-शोक>K1-तप्त>T3-मनसः>Bs6 रामस्य <कार्य-अर्थिना>U राज्ञा <वानर{3}-वाहिनी>T6 प्रतिभया सन्नाहम् आज्ञापिता ।। 1 ।। बलाध्यक्षः---एवम्। यद् आज्ञापयति <महत्-राजः>K1। काञ्चुकीयः---यावत् अहम् अपि सन्नद्धा <वानर{3}-वाहिनी>T6 इति <महत्-राजाय>K1 निवेदयामि। (निष्क्रान्तौ।) ।। इति विष्कम्भकः ।। (ततः प्रविशति रामः लक्ष्मणः सुग्रीवः हनुमान् च।) रामः--- आक्रान्ताः <<<पृथु{3}-सानु>K1{3}-कुञ्ज>T7{3}-गहनाः>T3 <मेघ{3}-उपमाः>Bs6 पर्वताः <<<सिंह-व्याघ्र-<गज-इन्द्र>T6>Ds-पीत>T3{3}-सलिलाः>Bs6 नद्यः च तीर्णाः मया। क्रान्तम् <<<<पुष्प{3}-फल>Di-आढ्य>T3-पादप>K1-युतम्>T3 चित्रम् महत् काननम् सम्प्राप्तः अस्मि <<<कपि{3}-इन्द्र>T7-सैन्य>T6-सहितः>T3 <वेला-तटम्>T6 साम्प्रतम् ।। 2 ।। लक्ष्मणः---एषः एषः भगवान् वरुणः, <<<<स-जल>BvS-<जल-धर>U>K1-इन्द्रनील>Di-नीरः>Bs6 <<विलुलित-<फेन-तरङ्ग>Km>K1-चारु-हारः>Bb। <<समधिगत-<नदी{3}-सहस्र>T6{3}-बाहुः>K6>Bs3 हरिः इव भाति <सरित्-पतिः>T6 शयानः ।। 3 ।। रामः--कथम् कथम् भोः! रिपुम् उद्धर्तुम् उद्यन्तम् माम् अयम् <सक्त-सायकम्>Bs3। <स-जीवम्>BvS अद्य तम् कर्तुम् निवारयति सागरः ।। 4 ।। सुग्रीवः---अये वियति <<<<स-जल>BvS-<जल-द>U>K1-सन्निभ>T3-प्रकाशः>Bs6 <<<कनकमय{3}-अमल>K3{3}-भूषण>K1{3}-उज्ज्वल{3}-अङ्गः>Bb। अभिपतति कुतः नु राक्षसः असौ शलभः इव आशु <हुत-अशनम्>Bs6 प्रवेष्टुम् ।। 5 ।। हनूमान्---भोः भोः <वानर{3}-वीराः>K2! <न-प्रमत्ता>Tn भवन्तु भवन्तः। शैलैः द्रुमैः सम्प्रति मुष्टिबन्धैः दन्तैः नखैः जानुभिः <उग्र-नादैः>K1। <रक्षस्-वधार्थम्>T6 युधि <वानर{3}-इन्द्राः>T6 तिष्ठन्तु रक्षन्तु च नः <नर{3}-इन्द्रम्>T6 ।। 6 ।। रामः---राक्षसः इति। हनूमन्! <अलम्-अलम्>d सम्भ्रमेण। हनूमान्---यद् आज्ञापयति देवः। (ततः प्रविशति विभीषणः।) विभीषणः--भोः! प्राप्तः अस्मि राघवस्य <शिबिर{3}-सन्निवेशम्>T6। (विचिन्त्य) <<अ-कृत>Tn-<दूत-सम्प्रेषणम्>T6>Bs3 <<न-विदित>Tn-आगमनम्>Bs6 <<न-मित्र>Tn-सम्बन्धिनम्>T6 कथम् नु खलु माम् अवगच्छेत् तत्रभवान् राघवः। कुतः, क्रुद्धस्य यस्य पुरतः सहितः अपि <न-शक्तः>Tn स्थातुम् सुरैः <सुर{3}-रिपोः>T6 युधि <वज्र-पाणिः>Bv। तस्य अनुजम् <रघु{3}-पतिः>T6 <शरण-आगतम्>T2 माम् किम् वक्ष्यति इति हृदयम् परिशङ्कितम् मे ।। 7 ।। अथवा, <दृष्ट-<<धर्म-अर्थ>Di-तत्त्वः>T6>Bs3 अयम् साधुः <संश्रित-वत्सलः>T7। शङ्कनीयः कथम् रामः <विशुद्ध-मनसा>Bs6 मया ।। 8 ।। (अधस्-अवलोक्य) इदम् <<रघु{3}-कुल>T6-वृषभस्य>K2 <स्कन्ध-आवारम्>T6। यावत् अवतरामि। (अवतीर्य) हन्त इह स्थित्वा मम आगमनम् देवाय निवेदयामि। हनूमान्---(ऊर्ध्वम् अवलोक्य) अये कथम् तत्रभवान् विभीषणः। विभीषणः---अये हनूमान् हनूमान्! मम आगमनम् देवाय निवेदय। हनूमान्---बाढम्। (उपगम्य) जयतु जयतु देवः राजन् <युष्मत्-कारणात्>T6 एव भ्रात्रा <<निर्-विषय>Tp^ई-कृतः>Tp। विभीषणः अयम् <धर्म-आत्मा>Bs6 <शरण-अर्थम्>T4 उपागतः ।। 9 ।। रामः---कथम् विभीषणः <शरण-आगतः>T2 इति। वत्स लक्ष्मण! गच्छ, सत्कृत्य प्रवेश्यताम् विभीषणः। लक्ष्मणः---यद् आज्ञापयति आर्यः। रामः---सुग्रीव <वक्तु-कामम्>Bs6 इव त्वाम् लक्ष्ये। सुग्रीवः---देव! <<बहु-मायाः>Bs6 <छल-योधिनः>U च राक्षसाः। तस्मात् सम्प्रधार्य प्रवेश्यताम् विभीषणः। हनूमान्---<महत्-राज>K1! मा मा एवम्, देवे यथा वयम् भक्ताः तथा मन्ये विभीषणम्। भ्रात्रा विवदमानः अपि दृष्टः पूर्वम् पुरे मया ।। 10 ।। रामः---यदि एवम् गच्छ, सत्कृत्य प्रवेश्यताम् विभीषणः। लक्ष्मणः---यद् आज्ञापयति आर्यः। (परिक्रम्य) अये विभीषणः। विभीषण! अपि कुशली भवान्। विभीषणः---अये कुमारः लक्ष्मणः। कुमार! अद्य कुशली संवृत्तः अस्मि। लक्ष्मणः---विभीषण! उपसर्पावः तावत् आर्यम्। विभीषणः---बाढम्। (उपसर्पतः।) लक्ष्मणः---जयतु आर्यः। विभीषणः---प्रसीदतु देवः। जयतु देवः। रामः---अये विभीषणः। विभीषण! अपि कुशली भवान्। विभीषणः---देव! अद्य कुशली संवृत्तः अस्मि। भवन्तम् <<पद्म-पत्र>T6{2}-अक्षम्>Bsu शरण्यम् <शरण-आगतः>T2। अद्य अस्मि कुशली राजन् <<युष्मद्-दर्शन>T6-विकल्मषः>T3 ।। 11 ।। रामः---अद्यप्रभृति <अस्मद्-वचनात्>T6 <लङ्का-ईश्वरः>T6 भव। विभीषणः---अनुगृहीतः अस्मि। रामः---विभीषण! <युष्मद्-आगमनात्>T6 एव सिद्धम् <अस्मद्-कार्यम्>T6। <सागर-तरणे>T6 खलु उपायः न अधिगम्यते। विभीषणः---देव! किम् अत्र अवगन्तव्यम्। यदि मार्गम् न ददाति, समुद्रे दिव्यम् अस्त्रम् तावत् विस्रष्टुम् अर्हति देवः। रामः---साधु विभीषण! साधु। भवतु, एवम् तावत् करिष्ये। (सहसा उत्तिष्ठन् <स-रोषम्>BvS) मम <<शर-परिदग्ध>T3-<तोय-पङ्कम्>Di>Bs6 <<हत-<शत-मत्स्य>K1>K1-विकीर्ण-<भूमि-भागम्>T6>Bb। यदि मम न ददाति मार्गम् एनम् <प्रतिहत-<वीचि{3}-रवम्>T6>Bs6 करोमि शीघ्रम् ।। 12 ।। (ततः प्रविशति वरुणः।) वरुणः---(<स-सम्भ्रमम्>BvS) नारायणस्य <नर-रूपम्>T6 उपाश्रितस्य <कार्य-अर्थम्>T4 अभ्युपगतस्य <कृत-अपराधः>Bs3। देवस्य <<<देव{3}-रिपु>T6-देह>T6-हरात्>U प्रतूर्णम् भीतः शरात् शरणम् एनम् उपाश्रयामि ।। 13 ।। (विलोक्य) अये अयम् भगवान्, मानुषम् रूपम् आस्थाय <<चक्र-शार्ङ्ग-गदा>Di-धरः>U। स्वयम् <कारण-भूतः>T2 सन् <कार्य-अर्थी>U समुपागतः ।। 14 ।। नमः भगवते <<त्रै-लोक्य>Tdt-कारणाय>T6 नारायणाय। लक्ष्मणः---(विलोक्य) अये कः नु खलु एषः। <<मणि{3}-विरचित>T3-मौलिः>Bs6 <चारु{2}-ताम्र{2}-आयत{2}-अक्षः>Bb <<नव-कुवलय>K1-नीलः>Bsu <<मत्त-मातङ्ग>K1-लीलः>Bsu। <<सलिल-निचय>T6-मध्यात्>T6 उत्थितः तु एषः शीघ्रम् अवनतम् इव कुर्वन् तेजसा <जीव{3}-लोकम्>T6 ।। 15 ।। विभीषणः---देव! अयम् खलु भगवान् वरुणः प्राप्तः। रामः---किम् वरुणः अयम्। भगवन्! वरुण! नमः ते। वरुणः---न मे नमस्कारम् कर्तुम् अर्हति <देव{3}-ईशः>T6। अथवा, <राज-पुत्र>T6! कुतः कोपः रोषेण किम् अलम् तव। कर्तव्यम् तावत् अस्माभिः वद शीघ्रम् <नर{3}-उत्तम>T7 ।। 16 ।। रामः---<लङ्का-गमने>T6 मार्गम् दातुम् अर्हति भवान्। वरुणः---एषः मार्गः। प्रयातु भवान्। (अन्तर्हितः।) रामः---कथम् अन्तर्हितः भगवान् वरुणः। विभीषण! पश्य पश्य <भगवत्-प्रसादात्>T6 <निष्कम्प-वीचि>K1^मन्तम् <सलिल-अधिपतिम्>T6। विभीषणः---देव! साम्प्रतम् <द्विधा-भूतः>S इव दृश्यते <जल{3}-निधिः>T6। रामः---क्व हनूमान्। हनूमान्---जयतु देवः। रामः--हनूमन्! गच्छ अग्रतः। हनूमान्---यद् आज्ञापयति देवः। (सर्वे परिक्रामन्ति।) रामः---(विलोक्य <स-विस्मयम्>BvS) वत्स लक्ष्मण! वयस्य विभीषण! <महत्-राज>K1 सुग्रीव! सखे हनूमन्! पश्यन्तु पश्यन्तु भवन्तः। अहो विचित्रता सागरस्य। इह हि, क्वचित् <फेन-उद्गारी>U क्वचित् अपि च <<मीन{3}-आकुल>T3-जलः>Bs6 क्वचित् <शङ्ख{3}-आकीर्णः>T3 क्वचित् अपि च <<नील-अम्बुद>K1-निभः>T3। क्वचित् <वीची{3}-मालः>Bs7 क्वचित् अपि च <नक्र{3}-प्रतिभयः>T3 क्वचित् <भीम-आवर्तः>Bs7 क्वचित् अपि च <निष्कम्प-सलिलः>K1 ।। 17 ।। <भगवत्-प्रसादात्>T6 आतीतः सागरः। हनूमान्---देव! इयम् इयम् लङ्का। राम---(चिरम् विलोक्य) अहो <राक्षस{3}-नगरस्य>T6 श्रीः <न-चिरात्>Tn विपत्स्यते। मम <<<<शर{3}-वर>K2-वात>K6-पात>T6-भग्ना>T3 <<<<कपि{3}-वर>K2-सैन्य>T6-तरङ्ग>K6-ताडित-अन्ता>Bb। <<उदधि-जल>T6-गता>T2 इव नौः विपन्ना निपतति <<रावण-कर्णधार>K6-दोषात्>T6 ।। 18 ।। सुग्रीव! अस्मिन् <सुवेल-पर्वते>K1 क्रियताम् <सेना-निवेशः>T6 (उपविशति।) सुग्रीवः---यद् आज्ञापयति देवः। नील! एवम् क्रियताम्। (प्रविश्य) नीलः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविशति) जयतु देवः। क्रमात् निवेश्यमानासु सेनासु <वृन्द-परिग्रहेषु>T6 परीक्ष्यमाणेषु <पुस्तक-प्रामाण्यात्>T6 कुतश्चित् अपि <न-विज्ञायमानौ>Tn द्वौ वनौकसौ गृहीतौ। वयम् न जानीमः कर्तव्यम्। देवः तस्मात् प्रमाणम्। रामः---शीघ्रम् प्रवेशयतु एतौ। नीलः---यद् आज्ञापयति देवः। (निष्क्रान्तः) (ततः प्रविशति नीलः वानरैः गृह्यमाणौ <<वानर-रूप>T6-धारिणौ>U <सम्पुटिका-हस्तौ>Bv <शुक-सारणौ>Di च।) वानराः---@अङ्घो भणथ। के तुम्हे भणथ।@ [अङ्घो भणतम् कौ युवाम् भणतम्।] उभौ---@भट्टा! अम्हे अय्यकुमुदस्स सेवआ।@ [भर्तः! आवाम् <आर्य-कुमुदस्य>K1 सेवकौ।] वानराः---@भट्टा! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति।@ [भर्तः! <आर्य-कुमुदस्य>K1 सेवकौ इति आत्मानम् अपदिशतः।] विभीषणः---(<स-अवधानम्>BvS <शुक-सारणौ>Di विलोक्य) <स्व-सैनिकौ>T6 न च अपि एतौ न च अपि एतौ वनौकसौ। प्रेषितौ रावणेन एतौ राक्षसौ <शुक-सारणौ>Di ।। 19 ।। उभौ---(<आत्मन्-गतम्>T7) हन्त कुमारेण विज्ञातौ स्वः। (प्रकाशम्) आर्य! आवाम् खलु <राक्षस{3}-राजस्य>T6 विप्रतिपत्त्या विपद्यमानम् <राक्षस{3}-कुलम्>T6 दृष्ट्वा आस्पदम् <न-लभमानौ>Tn <आर्य-संश्रयार्थम्>T6 <वानर-रूपेण>T6 सम्प्राप्तौ। रामः---वयस्य! विभीषण! कथम् इव भवान् मन्यते। विभीषणः---देव! एतौ हि <राक्षस{3}-इन्द्रस्य>T6 सम्मतौ मन्त्रिणौ नृप!। <प्राण-अन्तिके>Bs6 अपि व्यसने <लङ्का-ईशम्>T6 न एव मुञ्चतः ।। 20 ।। तस्मात् <यथा-अर्हम्>A1 दण्डम् आज्ञापयतु देवः। रामः---विभीषण! मा मा एवम्। अनयोः शासनात् एव न मे वृद्धिः भविष्यति। क्षयः वा <राक्षस-इन्द्रस्य>T6 तस्मात् एतौ विमोचय ।। 21 ।। लक्ष्मणः---यदि विमुञ्चेत्, <सर्व-<स्कन्ध-आवारम्>T6>K1 प्रविश्य परीक्ष्य पुनः मोक्षम् आज्ञापयतु आर्यः। रामः---सम्यक् अभिहितम् लक्ष्मणेन। नील! एवम् क्रियताम्। नीलः---यद् आज्ञापयति देवः। रामः---अथवा एहि तावत्। उभौ---इमौ स्वः। रामः---अभिधीयताम् <अस्मद्-वचनात्>T6 सः <राक्षस-इन्द्रः>T6। मम <दारा-अपहारेण>T6 <<स्वयम्-ग्राहित>S-विग्रहः>Bs6। आगतः अहम् न पश्यामि <द्रष्टु-कामः>Bs6 <रण-अतिथिः>T4 ।। 22 ।। उभौ---यद् आज्ञापयति देवः। (निष्क्रान्तौ।) रामः---विभीषण! वयम् अपि तावत् <न-अनन्तरीयम्>Tn बलम् परीक्षिष्यामहे। विभीषणः---यद् आज्ञापयति देवः। रामः---(परिक्रम्य विलोक्य) अये अस्तमितः भगवान् दिवाकरः। सम्प्रति हि, <<<अस्त-अद्रि>T6-मस्तक>T6-गतः>T2 <प्रतिसंहृत-अंशुः>Bs3 <<सन्ध्या-अनुरञ्जित>T3-वपुः>Bs6 प्रतिभाति सूर्यः। <<<रक्त-उज्ज्वल>K3-अंशुक>K1-वृते>T3 <द्वि-रदस्य>Bs6 कुम्भे जाम्बूनदेन रचितः पुलकः यथा एव ।। 23 ।। (निष्क्रन्ताः सर्वे।) ।। इति चतुर्थः अङ्कः ।। ।। अथ पञ्चमः अङ्कः ।। (ततः प्रविशति <राक्षस-काञ्चुकीयः>K1) राक्षसकाञ्चुकीयः---कः इह भोः! <<प्रवाल-तोरण>T6-द्वारम्>T6 <न-शून्यम्>Tn कुरुते। (प्रविश्य अन्यः राक्षसः) राक्षसः---आर्य! अयम् अस्मि। किम् क्रियताम्। काञ्चुकीयः---गच्छ, <महत्-राजस्य>K1 शासनात् विद्युज्जिह्वः तावत् आहूयताम्। राक्षसः---आर्य! तथा। (निष्क्रान्तः।) काञ्चुकीयः---अहो नु खलु <विपद्यमान-अभ्युदये>Bs6 <राक्षस{3}-कुले>T6 <विपन्न-<सर्व-साधनस्य>K1>Bs6 <निहत{3}-<वीर{3}-पुरुषस्य>K1>Bs6 स्वयम् च <प्राण-संशयम्>T6 प्राप्तस्य इदानीम् अपि प्रसन्नत्वम् न उपगच्छति <महत्-राजस्य>K1 बुद्धिः। कः हि नाम, <<चलत्{3}-तरङ्ग>K1-आह{3}त-<भीम-वेलम्>K1>Bb <<<उदीर्ण{3}-नक्र>K1{3}-आकुल>T3-<नील-नीरम्>K1>Bs6। समुद्रम् आक्रान्तम् अवेक्ष्य तस्मै <दार-प्रदानात्>T6 न करोति शान्तिम् ।। 1 ।। अपि च <प्रहस्त-प्रमुखाः>Bs6 वीराः <कुम्भकर्ण-पुरस्सराः>Bs6। निहताः राघवेण अद्य शक्रजित् च अपि निर्गतः ।। 2 ।। एवम् अपि गते, <<मदन-वश>T6-गतः>T2 <महत्-<नय-अर्थम्>T4>K1 <सचिव{3}-वचः>T6 अपि <न-अवेक्ष्य>Tn <वीर-मानी>U। <<रघु{3}-कुल>T6-वृषभस्य>T6 तस्य देवीम् <जनक-सुताम्>T6 न ददाति <योद्धु-कामः>Bs6 ।। 3 ।। (प्रविश्य) विद्युज्जिह्वः---अपि सुखम् आर्यस्य। काञ्चुकीयः---यावत् अहम् अपि <महत्-राजस्य>K1 प्रत्यन्तरीभविष्यामि। (निष्क्रान्तः।) ।। इति विष्कम्भकः ।। (ततः प्रविशति <<राक्षसी-गण>T6-परिवृता>T3 सीता) सीता---@किण्णु हु अय्यउत्तस्स आगमणेण पहलादिअस्स हिअअस्स अज्ज आवेवो विअ संवुत्तो। अणिट्ठाणि णिमित्ताणि अ दिस्सन्ति। एवं विं दाणि (अच्चाहिअं) हिअअस्स महन्तो अब्भुदई वड्ढइ। सव्वहा इस्सरा सन्तिं करन्तु।@ [किन्नु खलु <आर्य-पुत्रस्य>K1 आगमनेन प्रह्लादितस्य हृदयस्य अद्य आवेगः इव संवृत्तः। <न-इष्टानि>Tn निमित्तानि च दृश्यन्ते। एवम् अपि इदानीम् हृदयस्य महान् अभ्युदयः वर्धते। सर्वथा ईश्वराः शान्तिम् कुर्वन्तु।] (ततः प्रविशति रावणः) रावणः---मा तावत्, एषा विहाय भवनम् मम सम्प्रयाता नारी <<<नव-अमल>K3-<जल-उद्भव>T5>K1-लग्न-हस्ता>Bb। लङ्का यदा हि समरे वशम् आगता मे पौलस्त्यम् आशु परिजित्य तदा गृहीता ।। 4 ।। भवति! तिष्ठ तिष्ठ। न खलु न खलु गन्तव्यम्। किम् ब्रवीषि- उत्सृज्य त्वाम् रामम् उपगच्छामि इति। आः अपध्वंस। बलात् एव गृहीता असि तदा <वैश्रवण-आलये>T6। बलात् एव ग्रहीष्ये त्वाम् हत्वा राघवम् आहवे ।। 5 ।। किम् अनया। यावत् अहम् अपि सीताम् विलोभयिष्ये। (<मदन-आवेशम्>T6 निरूप्य) अहो नु खलु <न-<तुल-बलता>K1>Tn <कुसुम-धन्वनः>Bs6। कुतः, निद्राम् मे निशि विस्मरन्ति नयनानि आलोक्य <सीता-आननम्>T6 <<<तत्-संश्लेष>T6-सुख>T6-अर्थिनी>U तनुतरा याता तनुः पाण्डुताम्। सन्तापम् <<रमणीय-वस्तु>K1-विषये>T6 बध्नाति <पुष्प-इषुणा>Bs6 कष्टम् <<निर्जित-<विष्टप-त्रय>T6>K1-भुजः>U निर्जीयते रावणः ।। 6 ।। (उपेत्य) सीते! त्यज त्वम् <<अरविन्द-पलाश>T6{2}-नेत्रे>Bsu! चित्तम् हि <मानुष-गतम्>T2 मम <चित्त-नाथे>T6!। शस्त्रेण मे अद्य समरे विनिपात्यमानम् प्रेक्षस्व <लक्ष्मण-युतम्>T3 तव <चित्त-कान्तम्>T6 ।। 7 ।। सीता---@हं मूढो खु सि रावणओ, जो मन्दरं हत्थेण तुलयिदुकामो।@ [हम् मूढः खलु असि रावणकः, यः मन्दरम् हस्तेन <तुलयितु-कामः>Bs6।।] (प्रविश्य) राक्षसः---जयतु <महत्-राजः>K1। एते तयोः मानुषयोः शिरसी <राज-पुत्रयोः>T6। युधि हत्वा कुमारेण गृहीते <<युष्मद्-प्रिय>T6-अर्थिना>U ।। 8 ।। रावणः---सीते! पश्य पश्य तयोः मानुषयोः शिरसी। सीता---@हा अय्यउत्त!।@ (इति मूर्छिता पतति) [हा आर्यपुत्र!।] रावणः - सीते! भावम् परित्यज्य मानुषे अस्मिन् <गत-आयुषि>Bs6। अद्य एव त्वम् <विशाल{2}-अक्षि>Bs6! महतीम् श्रियम् आप्नुहि ।। 9 ।। सीता---(प्रत्यभिज्ञाय) @हा अय्यउत्त! परिमलणवकमलसण्णिहे वदणे परिवुत्तणअणे पेक्खन्ती अदिधीरा खुम्हि मन्दभाआ। हा अय्यउत्त! एदस्सिं दुःखसाअरे मं णिक्खिविअ कहिं गदो सि। जाव ण मरामि। किं णु खु अलिअं एदं भवे। भद्‌द! जेण असिणा अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि।@ [हा आर्यपुत्र! <परिमल-<नव-कमल>K1-सन्निभे>T3 वदने <परिवृत्त-नयने>K1 प्रेक्षमाणा <अति-धीरा>Tp खलु अस्मि <मन्द-भागा>Bs6। हा आर्यपुत्र! एतस्मिन् <दुःख-सागरे>K1 माम् निक्षिप्य कुत्र गतः असि। यावत् न म्रिये। किन्तु खलु अलीकम् एतद् भवेत्। भद्र! येन असिना आर्यपुत्रस्य <न-सदृशम्>Tn कृतम् तेन माम् अपि मारय।] रावणः--- व्यक्तम् इन्द्रजिता युद्धे हते तस्मिन् <नर{3}-अधमे>T7 लक्ष्मणेन सह भ्रात्रा केन त्वम् मोक्षयिष्यसे ।। 10 ।। (नेपथ्ये) रामेण रामेण। सीता---चिरम् जीव। (प्रविश्य) राक्षसः---(<स-सम्भ्रमम्>BvS) रामेण रामेण। रावणः---कथम् कथम् रामेण इति। राक्षसः---प्रसीदतु प्रसीदतु <महत्-राजः>K1। <<<अतिपाति-वृत्तान्त>K1-निवेदन>T6-त्वरया>T6 <अवस्था-अन्तरम्>T6 न अवेक्षितम्। रावणः---ब्रूहि ब्रूहि। किम् कृतम् <मनुज-तापसेन>K2। राक्षसः---श्रोतुम् अर्हति <महत्-राजः>K1। तेन खलु, <उदीर्ण-सत्त्वेन>Bs6 <महत्-बलेन>Bs6 <लङ्का-ईश्वरम्>T6 त्वाम् अभिभूय शीघ्रम्। <स-लक्ष्मणेन>BvS अद्य हि राघवेण प्रसह्य युद्धे निहतः सुतः ते ।। 11 ।। रावणः---आः दुरात्मन्! <समर-भीरो>T5! देवाः <स-इन्द्राः>BvS जिता येन दैत्याः च अपि <पराक्-मुखाः>Bs6। इन्द्रजित् सः अपि समरे मानुषेण निहन्यते ।। 12 ।। राक्षसः - प्रसीदतु प्रसीदतु <महत्-राजः>K1। <<महत्-राज>K1-पादमूले>T6 कुमारम् अन्तरेण <न-ऋतम्>Tn न अभिधीयते। रावणः - हा वत्स! मेघनाद! (इति मूर्छितः पतति।) राक्षसः - <महत्-राज>K1! समाश्वसिहि समाश्वसिहि। रावणः---(प्रत्यभिज्ञाय) हा वत्स! <सर्व-जगताम्>K1 <ज्वर-कृत्>U! <कृत-अस्त्र>Bs3! हा वत्स! <वासव-जित्>U <आनत-<वैरि-चक्र>T6>Bs3!। हा वत्स! वीर! <गुरु-वत्सल>T7! <युद्ध-शौण्ड>T7! हा वत्स! माम् इह विहाय गतः असि कस्मात् ।। 13 ।। (इति मोहम् उपगतः।) राक्षसः---हा धिक् <<त्रै-लोक्य>Tdt-विजयी>T6 <लङ्का-ईश्वरः>T6 एताम् अवस्थाम् प्रापितः हतकेन विधिना। <महत्-राज>K1! समाश्वसिहि समाश्वसिहि। रावणः - (समाश्वस्य) इदानीम् <<<न-अर्थ>Tn-हेतु>T6-भूतया>T2 सीताया किम् अनया <<<त्रै-लोक्य>Tdt-विजय>T6-विफलया>T3 चपलया श्रिया च। किम् भोः <कृतान्त-हतक>K2! अद्य अपि <भय-विह्वलः>T3 असि! इदानीम् अपि <निर्-स्नेहः>Bs6 वत्सेन इन्द्रजिता विना। कष्टम् <कठोर-हृदयः>Bs6 जीवति एषः दशाननः ।। 14 ।। (इति सन्तापात् पतति।) राक्षसः---हा भोः <<रजनी-चर>U{3}-वीराः>K2! <एवम्-गते>S राजनि <<अन्तः-कक्ष्या>K1-स्थिता>T7 रक्षिणः च <न-प्रमत्ता>Tn भवन्तु भवन्तः। (नेपथ्ये) भोः भोः <<रजनी-चर>U{3}-वीराः>K2! <<<<<<<<समर-मुख>T6-निरस्त>T7-<प्रहस्त-निकुम्भ-कुम्भकर्ण-इन्द्रजित्>Di>K1-<विकल-बल>K1>T3-जलधि>K6-<जनित-भय>K1>T7-चकित>T3-विमुखाः>K1! <चपल-पलायनम्>K1 <न-उचितम्>Tn <न-विरतम्>Tn <अमर-समराणि>T3 जितवताम् भवताम्, अथ च <<<<<विश्व{3}-लोक>K3-विजय>T6-विख्यात>T3-<विंशत्-बाहु>K1>K1-शालिनि>U भर्तरि अत्र स्थितवति <लङ्का-ईश्वरे>T6। रावणः---(श्रुत्वा <स-अमर्षम्>BvS) गच्छ, भूयः ज्ञायताम् वृत्तान्तः। राक्षसः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविश्य) जयतु <महत्-राजः>K1। एषः हि रामः, धनुषि <निहित-बाणः>Bs3 त्वाम् अतिक्रम्य गर्वात् <<हरि-गण>T6-परिवारः>Bs6 <<हास-सम्फुल्ल>T3{2}-नेत्रः>Bs6। <रण-शिरसि>T6 सुतम् ते पातयित्वा तु राजन् अभिपतति हि लङ्‌काम् सन्दिधक्षुः यथा एव ।। 15 ।। रावणः---(सहसा उत्थाय <स-रोषम्>BvS) क्व असौ क्व असौ। (असिम् उद्यम्य) <<<<<वज्रिन्-इभ>T6-कुम्भ>T6-तट>T6-भेद>T6-<कठोर-धारः>K1>Bv <क्रोध-उपहारम्>T6 असिः एषः विधास्यति त्वाम्। सम्प्रति अवन्तु अनिमिषाः इह <<अस्मद्-कर>T6-स्थः>U क्षुद्र! क्व यास्यसि <कु-तापस>Tk तिष्ठ तिष्ठ ।। 16 ।। राक्षसः---<महत्-राज>K1! अलम् <अति-साहसेन>Tp। सीता---@अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्त रावणस्स अइरेण मरणं भविस्सिदि।@ [<न-इष्टानि>Tn <न-अर्हाणि>Tn <न-निमित्तानि>Tn इदानीम् कुर्वतः रावणस्य <न-चिरेण>Tn मरणम् भविष्यति।] रावणः---अस्याः कारणेन बहवः भ्रातरः सुताः सुहृदः च मे निहताः। तस्मात् <अमित्र-विषयम्>Bs6 अस्याः हृदयम् भित्त्वा <<<कृष्ट{3}-अन्त्र>K1{3}-माला>T6-अलङ्कृतः>T3 <<खड्ग-अशनि>K6-पातेन>T6 सः <मनुज-युगलम्>T6 <<सकल-वानर>K1-कुलम्>T6 ध्वंसयामि। राक्षसः---प्रसीदतु प्रसीदतु <महत्-राजः>K1। <अलम्-अलम्>d इदानीम् <<अरि-बल>T6-अवलेपम्>T6 अन्तरेण <<न-अवरत>Tn-<वृथा-प्रयासेन>K1>K1। अवश्यम् च <स्त्री-वधः>T6 न कर्तव्यः। रावणः---तेन हि स्यन्दनम् आनय। राक्षसः---यद् आज्ञापयति <महत्-राजः>K1। (निष्क्रम्य प्रविश्य) जयतु <महत्-राजः>K1। इदम् स्यन्दनम्। रावणः---(रथम् आरुह्य) समावृतम् सुरैः अद्य सीते! द्रक्ष्यसि राघवम्। मम <चाप-च्युतैः>T5 तीक्ष्णैः बाणैः <आक्रान्त-चेतसम्>Bs6 ।। 17 ।। (निष्क्रान्तः <स-परिवारः>BvS रावणः।) सीता---@इस्सरा! उत्तणो कुलसदिसेण चारित्तेण अदि अहं अणउसरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु।@ [ईश्वराः! आत्मनः <कुल-सदृशेन>T3 चारित्रेण यदि अहम् अनुसरामि आर्यपुत्रम्, आर्यपुत्रस्य विजयः भवतु।] (निष्क्रान्ता।) ।। इति पञ्चमः अङ्कः ।। ।। अथ षष्ठः अङ्कः ।। (ततः प्रविशन्ति विद्याधराः त्रयः।) सर्वे---एते स्मः भोः! एते स्मः। प्रथमः - इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः ? द्वितीयः - रामस्य <रावण-वधाय>T6 <कृत-उद्यमस्य>Bs3। तृतीयः - <<<सङ्ग्राम-दर्शन>T6-कुतूहल>T7-बद्ध-चित्ताः>Bb सर्वे - प्राप्ताः वयम् हिमवतः शिखरात् प्रतूर्णम् ।। 1 ।। प्रथमः - चित्ररथ! एते <<देव-<देव-ऋषि>K2-सिद्ध-विद्याधर>Di-आदयः>Bs6 निरन्तरम् नभः कृत्वा स्थिताः। तस्मात् वयम् अपि एतेषाम् एतान् गणान् परिहरन्तः स्वैरम् एकान्ते स्थित्वा <राम-रावणयोः>Di <युद्ध-विशेषम्>T6 पश्यामः! उभौ - बाढम्। (तथा कृत्वा) प्रथमः---अहो <प्रतिभय-दर्शनीया>K1 खलु इयम् <युद्ध-भूमिः>T6। इह हि, <<<<राजनि-चर>U{3}-शरीर>T6{3}-नीर>K6-कीर्णा>T3 <<<कपि-वर>T7-वीचि>K6-युता>T3 <<वर-असि>K1-नक्रा>K6। उदधिः इव विभाति <युद्ध-भूमिः>T6 <<<<<<रघु{3}-वर>T6-चन्द्र>K6-शर>T6{3}-अंशु>K6-वृद्ध>T3-वेगा>Bs6 ।। 2 ।। द्वितीयः---एवम् एतत्। एते <<पादप{3}-शैल>Di{3}-भग्न-शिरसः>Bb <मुष्टि-प्रहारैः>T6 हताः क्रुद्धैः <वानर{3}-यूथपैः>T6 <अति-बलैः>Bs6 <उत्-<पुच्छ-कर्णैः>Ds>Bsmg वृताः। <<कण्ठ-ग्राह>T6-<<विवृत्त-तुङ्ग>K3{3}-नयनैः>K1>Bv <<दंष्ट्र-ओष्ठ>Ds-तीव्रैः>T3 मुखैः शैलाः <व्रज्र-हताः>T3 इव आशु समरे <रक्षस्{3}-गणाः>T6 पातिताः ।। 3 ।। तृतीयः--एते च अपि द्रष्टव्याः भवद्भ्याम्, <<निशित-विमल>K3-खड्गाः>Bs6 <<क्रोध-विस्फारित>T3-अक्षाः>Bs3 <विमल-विकृत-दंष्ट्रा>Bb <<नील-जीमूत>K1^कल्पाः। <<<हरि-गण>T6-पति>T6-सैन्यम्>T6 <हन्तु-कामाः>Bs6 समन्तात् <<रभस-विवृत>T3-वक्त्राः>Bs6 राक्षसाः सम्पतन्ति ।। 4 ।। प्रथमः---अहो नु खलु, बाणाः पात्यन्ते राक्षसैः वानरेषु द्वितीयः---शैलाः क्षिप्यन्ते वानरैः नैर्ऋतेषु। तृतीयः---<मुष्टि-प्रक्षेपैः>T3 <जानु{2}-सङ्घट्टनैः>T3 च सर्वे---भीमः चित्रम् भोः! सम्प्रमर्दः प्रवृत्तः ।। 5 ।। प्रथमः---रावणम् अपि पश्येताम् भवन्तौ, <<कनक{3}-रचित>T3-दण्डाम्>Bs6 शक्तिम्‌ उल्लालयन्तम् <विमल-विकृत-दंष्ट्रम्>Bb स्यन्दनम् वाहयन्तम्। <<उदय-शिखर>T6-मध्ये>T6 <पूर्ण-बिम्बम्>Bs6 शशाङ्कम् ग्रहम् इव <<भ-गण>T6-ईशम्>T6 रामम् आलोक्य रुष्टम् ।। 6 ।। द्वितीयः---रामम् अपि पश्येताम् भवन्तौ। सव्येन चापम् अवलम्ब्य करेण वीरम् अन्येन <सायक{3}-वरम्>T7 परिवर्तयन्तम्। भूमौ स्थितम् <रथ-गतम्>T2 रिपुम् ईक्षमाणम् क्रौञ्चम् यथा <गिरि{3}-वरम्>T7 युधि कार्त्तिकेयम् ।। 7 ।। तृतीयः---हहह। रावणेन विमुक्ता इयम् शक्तिः <<काल-अन्तक>T6-उपमा>Bv। रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ।। 8 ।। प्रथमः - शक्तिम् निपातिताम् दृष्ट्वा <<क्रोध-विस्फारित>T3{2}-ईक्षणः>Bs6। रामम् प्रति ऐषवम् वर्षम् अभिवर्षति रावणः ।। 9 ।। द्वितीयः---अहो रामस्य शोभा। एताः <रावण-जीमूतात्>K6 <बाण{3}-धाराः>T6 विनिस्सृताः। विभान्ति रामम् आसाद्य <वारि-धारा>T6 वृषम् यथा ।। 10 ।। तृतीयः---एषः एषः <<कनक{3}-रचित>T3-चापम्>K1 तीक्ष्णम् उद्यम्य शीघ्रम् <रण-शिरसि>T6 <सु-घोरम्>Tp <बाण-जालम्>T6 विधुन्वन्। <रथ-गतम्>T6 अभियान्तम् रावणम् याति पद्भ्याम् <गज{3}-पतिम्>T6 इव मत्तम् <तीक्ष्ण-दंष्ट्रः>Bs6 <मृग-इन्द्रः>T6 ।। 11 ।। सर्वे---अये ज्वलितः इव प्रभया अयम् देशः। किन्नु खलु इदम्। प्रथमः---आ <<<युद्ध-सामान्य>T6-जनित>T7-शङ्केन>Bs6 महेन्द्रेण प्रेषितः <मातलि-वाहितः>T3 रथः। द्वितीयः---उपस्थितम् मातलिम् दृष्ट्वा तस्य वचनात् रथम् आरूढवान् रामः। तृतीयः---एषः हि, <<<सुर{3}-वर>T6-<जय-दर्प>Di>T6-देशिके>T6 अस्मिन् <<<दिति-सुत>T6-नाश>T6-करे>U रथे विभाति। <<<रजनि-चर>U{3}-विनाश>T6-कारणः>T6 सन् <<त्रि-पुर>K1-वधाय>T6 यथा पुरा कपर्दी ।। 12 ।। प्रथमः - अहो महत् प्रवृत्तम् युद्धम्। <<<शर{3}-वर>K2{3}-परिपीत>T3-<तीव्र{3}-बाणम्>K1>Bs7 <<नर{3}-वर>T7-नैर्ऋतयोः>Di समीक्ष्य युद्धम्। <विरत-<<विविध{3}-शस्त्र>K1-पातम्>T6>Bs7 एते <<<हरि{3}-वर>K2-राक्षस>Di-सैनिकाः>T6 स्थिताः च ।। 13 ।। द्वितीयः - अहो नु खलु, चारिभिः एतौ परिवर्तमानौ रथे स्थितौ <बाण-गणान्>T6 वमन्तौ। <<स्व-रश्मि>T6{3}-जालैः>T6 धरणिम्‌ दहन्तौ सूर्यौ इव द्वौ नभसि भ्रमन्तौ ।। 14 ।। तृतीयः---रावणम् अपि पश्येताम् भवन्तौ। शरैः <भीम-वेगैः>Bs6 हयान् मर्दयित्वा ध्वजम् च अपि शीघ्रम् बलेन अभिहत्य। महद् <बाण{3}-वर्षम्>T6 सृजन्तम् नदन्तम् हसन्तम् <नृ{3}-देवम्>K6 भृशम् भीषयन्तम् ।। 15 ।। प्रथमः---एषः हि रामः, <<स्थान-आक्रामण>T3-<वामन^ई-कृत>Tp-तनुः>Bv किञ्चित् समाश्वास्य वै तीव्रम् बाणम् अवेक्ष्य <रक्त{2}-नयनः>Bs6 <<<मध्य-अह्न>T6-सूर्य>T6-प्रभः>BvU। व्यक्तम् मातलिना स्वयम् <नर{3}-पतिः>T6 <दत्त-आस्पदः>Bs4 वीर्यवान् क्रुद्धः संहितवान् <वर-अस्त्रम्>K1 <न-मितम्>Tn पैतामहम् पार्थिवः ।। 16 ।। द्वितीयः---एतद् अस्त्रम्, <<<<रघु{3}-वर>T7-भुज>T6-वेग>T6-विप्रमुक्तम्>T3 <<<ज्वलन-दिवाकर>Di-युक्त>T6-<तीक्ष्ण-धारम्>K1>Bs6। <<रजनि-चर>U{3}-वरम्>T7 निहत्य सङ्ख्ये पुनः अभिगच्छति रामम् एव शीघ्रम् ।। 17 ।। सर्वे---हन्त निपातितः रावणः। प्रथमः - रावणम् निहतम् दृष्ट्वा <पुष्प-वृष्टिः>T6 निपातिता। एताः नदन्ति गम्भीरम् भेर्यः <त्रिदिव-सद्मनाम्>Bs6 ।। 18 ।। द्वितीयः---भवतु। सिद्धम् <देव-कार्यम्>T6। प्रथमः---तद् आगम्यताम्। वयम् अपि तावत् <सर्व-हितम्>T6 रामम् सम्भावयिष्यामः। उभौ---बाढम्। प्रथमः कल्पः। (निष्क्रान्ताः सर्वे।) ।। इति विष्कम्भकः ।। (ततः प्रविशति रामः) रामः---हत्वा रावणम् आहवे अद्य तरसा <<<अस्मद्-बाण>T6-वेग>T6-अर्दितम्>T3 कृत्वा च अपि विभीषणम् <शुभ-मतिम्>Bs6 <लङ्का-ईश्वरम्>T6 साम्प्रतम्। तीर्त्वा च एवम् <<<न-अल्प>Tn-सत्त्व>K1-चरितम्>Bs7 दोर्भ्याम् <प्रतिज्ञा-अर्णवम्>K6 लङ्काम् अभ्युपयामि <बन्धु{3}-सहितः>T3 सीताम् समाश्वासितुम् ।। 19 ।। (प्रविश्य) लक्ष्मणः---जयतु आर्यः। आर्य! एषा हि आर्या आर्यस्य समीपम् उपसर्पति। रामः---वत्स! लक्ष्मण! अपायात् च हि वैदेह्याः उषितायाः <रिपु-क्षये>T6। दर्शनात् साम्प्रतम् धैर्यम् मन्युः मे वारयिष्यति ।। 20 ।। लक्ष्मणः---यद् आज्ञापयति आर्यः। (निष्कान्तः।) (प्रविश्य) विभीषणः---जयतु देवः। एषा हि राजन् तव <धर्म-पत्नी>T4 <<युष्मद्-बाहु>T6{2}-वीर्येण>T6 <विधूत-दुःखा>Bs6। लक्ष्मीः पुरा <<दैत्य-कुल>T6-च्युता>T5 इव तव प्रसादात् समुपस्थिता सा ।। 21 ।। रामः---विभीषण! तत्र एव तावत् तिष्ठतु <<<<रजनि-चर>U-अवमर्श>T6-जात>T5-कल्मषा>Bs7 <इक्ष्वाकु-कुलस्य>T6 <अङ्क-भूता>। राजानम् दशरथम् पितरम् उद्दिश्य न युक्तम् भोः <लङ्का-अधिपते>T6! माम् द्रष्टुम्। अपि च, मज्जमानम् <न-कार्येषु>Tn पुरुषम् विषयेषु वै। निवारयति यः राजन्! सः मित्रम् रिपुः अन्यथा ।। 22 ।। विभीषणः---प्रसीदतु देवः। रामः---न अर्हति भवान् अतः परम् पीडयितुम्। (प्रविश्य) लक्ष्मणः---जयतु आर्यः। आर्यस्य अभिप्रायं श्रुत्वा एव <अग्नि-प्रवेशाय>T7 प्रसादम् प्रतिपालयतु आयार्या। रामः---लक्ष्मण! अस्याः पतिव्रतायाः छन्दम् अनुतिष्ठ। लक्ष्मणः---यद् आज्ञापयति आर्यः। (परिकम्य) भोः! कष्टम्। विज्ञाय देव्याः शौचम् च श्रुत्वा च आर्यस्य शासनम्। <<धर्म-स्नेह>T6-अन्तरे>T6 न्यस्ता बुद्धिः दोलायते मम ।। 23 ।। कः अत्र। (प्रविश्य) हनूमान्---जयतु कुमारः। लक्ष्मणः---हनुमन्! यदि ते शक्तिः अस्ति, एवम् आज्ञापयति आर्यः। हनूमान्---अत्र किम् तर्कयति कुमारः। लक्ष्मणः---निष्फलः मम तर्कः। अथवा वयम् आर्यस्य अभिप्रायम् अनुवर्तितारः। गच्छामः तावत्। हनूमान्---यद् आज्ञापयति कुमारः। (निष्कान्तौ।) (प्रविश्य) लक्ष्मणः---प्रसीदतु आर्यः। आर्य! <आश्चर्यम्-आश्चर्यम्>d। एषा हि आर्या, <<विकसित-<शत-पत्र>Bs6>K1-दाम>T6^कल्पा ज्वलनम् इह आशु <विमुक्त-<जीवित-आशा>T6>Bs3। श्रमम् इह तव निष्फलम् च कृत्वा प्रविशति <पद्म{3}-वनम्>T6 यथा एव हंसी ।। 24 ।। रामः---<आश्चर्यम्-आश्चर्यम्>d। लक्ष्मण! निवारय निवारय। लक्ष्मणः---यद् आज्ञापयति आर्यः। (प्रविश्य) हनूमान्---जयतु देवः। एषा <कनक-माला>T6 इव ज्वलनात् <वर्धित-प्रभा>Bs6। पावना पावकम् प्राप्य <निर्-विकारम्>Bs6 उपागता ।। 25 ।। रामः---(<स-विस्मयम्>BvS) किम् इति किम् इति। लक्ष्मणः---अहो, आश्चर्यम्। (प्रविश्य) सुग्रीवः---जयतु देवः। कः नु खलु एषः जीवन्तीम् आदाय <जनक-<आत्मन्-जाम्>U>T6। <प्रणम्य-रूपः>Bs6 सम्भूतः ज्वलतः <हव्य-वाहनात्>U ।। 26 ।। लक्ष्मणः---अये अयम् आर्याम् पुरस्कृत्य इतः एव अभिवर्तते भगवान् विभावसुः। रामः---अये अयम् भगवान् <हुत-अशनः>Bs6। उपसर्पामः तावत्। (सर्वे उपसर्पन्ति।) (ततः प्रविशति अग्निः सीताम् गृहीत्वा।) अग्निः---एषः भगवान् नारायणः। जयतु देवः। रामः---भगवन्! नमः ते। अग्निः---न मे नमस्कारम् कर्तुम् अर्हति <देव{3}-ईशः>T6। इमाम् गृह्णीष्व <राज-इन्द्र>T6! <<सर्व{3}-लोक>K1{3}-नमस्कृताम्>T3। <न-पापाम्>Tn <न-क्षताम्>Tn शुद्धाम् जानकीम् <पुरुष{3}-उत्तम>T7! ।। 27 ।। अपि च, इमाम् भगवतीम् लक्ष्मीम् जानीहि <जनक-<आत्मन्-जाम्>U>T6। सा भवन्तम् अनुप्राप्ता मानुषीम् तनुम् आस्थिता ।। 28 ।। रामः---अनुगृहीतः अस्मि। जानता अपि च वैदेह्याः शुचिताम् <धूम-केतन>Bs6!। <प्रत्यय-अर्थम्>T4 हि लोकानाम् एवम् एव मया कृतम् ।। 29 ।। (नेपथ्ये <दिव्य-गन्धर्वाः>K1 गायन्ति।) नमः भगवते <<त्रै-लोक्य>Tdt-कारणाय>T6 नारायणाय। ब्रह्मा ते हृदयम् <<जगत्{3}-त्रय>T6-पते>T6! रुद्रः च कोपः तव नेत्रे <चन्द्र-दिवाकरौ>Di <सुर-पते>T6! जिह्वा च ते भारती। <स-<<ब्रह्म-इन्द्र-मरुत्>Di-गणम्>T6>BvS <त्रि-भुवनम्>Ds सृष्टम् त्वया एव प्रभो! सीता इयम् <<<जल-सम्भव>T5-आलय>K6-रता>T7 विष्णुः भवान् गृह्यताम् ।। 30 ।। (पुनः नेपथ्ये अपरे गायन्ति!) मग्ना इयम् हि जले <वराह-वपुषा>T6 भूमिः त्वया एव उद्धृता विक्रान्तम् <भुवन{3}-त्रयम्>T6 <सुर{3}-पते>T6! <पाद{3}-त्रयेण>T6 त्वया। स्वैरम् रूपम् उपस्थितेन भवता देव्या यथा साम्प्रतम् हत्वा रावणम् आहवे न हि तथा देवाः समाश्वासिताः ।। 31 ।। अग्निः---भद्रमुख! एते <<देव-<देव-ऋषि>K2-सिद्ध-विद्याधर-गन्धर्व-अप्सरस्>Di-गणाः>T6 <स्व-विभवैः>T6 भवन्तम् वर्धयन्ति। रामः---अनुगृहीतः अस्मि। अग्निः---भद्रमुख! <अभिषेक-अर्थम्>T4 इतः इतः भवान्। रामः---यद् आज्ञापयति भगवान्। (निष्क्रान्तौ) (नेपथ्ये) जयतु देवः। जयतु स्वामि। जयतु भद्रमुखः! जयतु <महत्-राजः>K1। जयतु <रावण-अन्तकः>T6। जयतु आयुष्मान्। विभीषणः---एषः एषः <महत्-राजः>K1, तीर्त्वा <प्रतिज्ञा-अर्णवम्>K6 आहवे अद्य सम्प्राप्य देवीम् च <विधूत-पापाम्>Bs6। देवैः समस्तैः च <कृत-अभिषेकः>Bs4 विभाति शुभ्रे नभसि इव चन्द्रः ।। 32 ।। लक्ष्मणः---अहो नु खलु आर्यस्य वैष्णवम् तेजः। <<यम-वरुण-कुबेर-वासव>Di-आद्यैः>Bs6 <<त्रि-दश>Bvs{3}-गणैः>T6 अभिसंवृतः विभाति। <दशरथ-वचनात्>T6 <कृत-अभिषेकः>Bs6 <<त्रि-दश>Bvs-पति>T6-त्वम् अवाप्य <वृत्र-हा>U इव ।। 33 ।। (ततः प्रविशति <कृत-अभिषेकः>Bs6 रामः सीतया सह।) रामः---वत्स! लक्ष्मण! येन अहम् <कृत-<मङ्गल-प्रतिसरः>K1>Bs6 <<भद्र-आसन>K1-आरोपितः>T7 अपि अम्बायाः प्रियम् इच्छता <नृ{3}-पतिना>T6 <भिन्न-अभिषेकः>Bs6 कृतः। व्यक्तम् <दैव-गतिम्>T6 गतेन गुरुणा <प्रति-अक्षतः>A1 साम्प्रतम् तेन एव अद्य पुनः <प्रहृष्ट-मनसा>Bs6 <प्राप्त-अभिषेकः>Bs3 कृतः ।। 34 ।। अग्निः---भद्रमुख! एताः हि <महेन्द्र-नियोगात्>T6 <<भरत-शत्रुघ्न>Di-पुरःसराः>Bs6 प्रकृतयः भवन्तम् उपस्थिताः। रामः---भगवन्! प्रहृष्टः अस्मि। अग्निः---इमे <महेन्द्र-आदयः>Bs6 <अमृत-भुजः>U भवन्तम् अभिवर्धयन्ति। रामः---अनुगृहीतः अस्मि। अग्निः---भद्रमुख! किम् ते भूयः प्रियम् उपहरामि। रामः---यदि मे भगवान् प्रसन्नः, किम् अतः परम् अहम् इच्छामि। (भरतवाक्यम्।)? भवन्तु <अ-रजसः>Bsmn गावः <पर-चक्रम्>T6 प्रशाम्यतु। इमाम् अपि महीम् कृत्स्नाम् <राज-सिंहः>K5 प्रशास्तु नः ।। 35 ।। (निष्क्रान्ताः सर्वे) ।। इति षष्ठः अङ्कः ।। ।। इति <अभिषेक-नाटकम्>K1 समाप्तम् ।।