<6. Name of the book : “Bhasa-Nataka-Chakram”> भासनाटकचक्रम् स्वप्नवासवदत्तम् ----------- <स्वप्न-वासवदत्तस्य>_Bs7?? <नाटकीय-भूमिका>_K1 <पुरुष-भूमिका>_T6 1. उदयनः (वत्सराजः)---<वत्स-देशस्य>_Km राजा, नायकः 2. यौगन्धरायणः---मन्त्री 3. रुमण्वान्---मन्त्री 4. वसन्तकः---विदूषकः 5. ब्रह्मचारी---<लावाणक-आश्रमस्य>_Km(K1??) <विद्या-अर्थी>_U 6. काञ्चुकीयः---<<मगध-राज>_T6-प्रासादे>_T6, <<उज्जयिनी-राज>_T6-प्रासादे>_T6 च भृत्यः। <स्त्री-भूमिका>_T6 7. वासवदत्ता---उदयनस्य <महत्-राज्ञी>_K1 (आवन्तिका) 8. पद्मावती---<<मगध-राज>_T6-कुमारी>_T6, नायिका 9. अङ्गारवती---वासवदत्तायाः+ माता 10. तापसी---<<मगध-<तपस्-वन>_T6>_T6-वासिनी>_T7 11. मधुकरिका-पद्मिनिका---<पद्मावती-सख्यौ>_T6 13. वसुन्धरा---वासवदत्तायाः+ धात्री 14. विजया---<वत्स-राजस्य>_K1 प्रतिहारी स्वप्नवासवदत्तम् (<नान्दी-अन्ते>_T6 ततः प्रविशति <सूत्र-धारः>_U) सूत्रधारः--- <<उदय-<नव-इन्दु>_K1>_Km(T6??)<स-वर्णौ>_Bsmg>_K4 <<आसव-दत्त>_T6-अबलौ>_Bs(द्वि) बलस्य त्वाम्। <<पद्म-अवतीर्ण>_T3-पूर्णौ>_T3 <वसन्त-कम्रौ>_T7 भुजौ पाताम् ॥ 1 ॥ एवम्+आर्यमिश्रान् वि-ज्ञापयामि। अये! किं नु खलु मयि <वि-ज्ञापन-व्यग्रे>_T7 शब्दः+ इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) उस्सरह उस्सरह अय्या! उस्सरह। [उत्-सरत+उत्-सरत+आर्याः! उत्-सरत।] सूत्रधारः---भवतु, <वि-ज्ञातम्>_Tg। भृत्यैः+<मगध-राजस्य>_T6 स्निग्धैः <कन्या-अनुगामिभिः>_U। धृष्टम्+उत्-सार्यते सर्वः+<तपस्-वन>_T6-गतः>_T7??+ जनः ॥ 2 ॥ (निस्-क्रान्तः) इति स्थापना अथ प्रथमः+अङ्कः (प्र-विश्य) भटौ---उस्सरह उस्सरह अय्या! उस्सरह। [उत्-सरत+उत्-सरत+आर्याः उत्-सरत। (ततः प्र-विशति <परिव्राजक-वेषः>_Bsu+ यौगन्धरायणः+ <आवन्तिका-<वेष-धारिणी>_U>_Bsu वासवदत्ता च) यौगन्धरायणः---( कर्णं दत्त्वा ) कथम्+इह+अपि+उत्-सार्यते। कुतः, धीरस्य+<आश्रम-सं-श्रितस्य>_T2 वसतः+तुष्टस्य वन्यैः फलैः+<मान-अर्हस्य>_T6 जनस्य वल्कलवतः+त्रासः सम्-उत्-पाद्यते। उत्सिक्तः+ विनयात्+<अपेत3-पुरुषः3>_Bs6+ भाग्यैः+चलैः+विस्मितः कः+अयं भो नि-भृतं <तपस्3-वनम्>_T6+इदं ग्रामीकरोति??+आज्ञाया ॥ 3 ॥ वासवदत्ता---अय्य! को एसो उस्सारेदि। [आर्य! कः+ एषः+ उत्-सारयति।] यौगन्धरायणः---भवति! यः+ धर्मात्+आत्मानम्+उत्-सारयति। वासवदत्ता--- अय्य। ण हि एव्वं वक्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति। [आर्य! न हि+एवं <वक्तु-कामा>_U। अहम्+अपि नाम+उत्-सारयितव्या भवामि+इति। यौगन्धरायणः---भवति! एवम्+<अ-निर्ज्ञातानि>_Tn दैवतानि+अव-धूयन्ते। वासवदत्ता---अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो। [आर्य! तथा <परि-श्रमः>_Tg?? <परि-खेदं>_Tg?? न+उत्पादयति, यथा+अयं परि-भवः।] यौगन्धरायणः---<भुक्त-उज्झितः>_T3+ एषः+ विषयः+अत्रभवत्या। न+अत्र चिन्ता कार्या। कुतः, पूर्वं त्वया+अपि+अभिमतं गतम्+एवम्+आसीत्+श्लाध्यं गमिष्यसि पुनः+विजयेन भर्तुः। <काल-क्रमेण>_T6 जगतः परि-वर्तमाना <<चक्र-अर3>_T6-पंक्तिः>_T6+इव गच्छति <भाग्य3-पंक्तिः>_T6 ॥4॥ भटौ---उस्सरह अय्या! उस्सरह।(उत्-सरत+आर्याः+ उत्-सरत) (ततः प्र-विशति काञ्चुकीयः) काञ्चुकीयः ...सम्भषक न खलु न खलु+उत्-सारणा कार्या। पश्य, परि-हरतु भवान् <नृप-अपवादं>_T6?? न परुषम्+<आश्रम3-वासिषु>_T7 प्रयोज्यम्। <नगर-परिभवान्>_T7 वि-मोक्तुम्+एते वनम्+<अभि-गम्य>_Tg मनस्विनः+ वसन्ति ॥ 5 ॥ उभौ---अय्य! तह। [आर्य! तथा।] (निस्-क्रान्तौ) यौगन्धरायणः---हन्त +सविज्ञानम्+अस्य दर्शनम्। वत्से! उप-सर्पावः+तावत्+एनम्। वासवदत्ता---अय्य! तह। [आर्य! तथा।] यौगन्धरायणः---(<उप-सृत्य>_Tg) भोः! किंकृता+इयम्+उत्सारणा। काञ्चुकीयः---भोः+तपस्विन्! यौगन्धरायणः---(<आत्म-गतम्>_T6) तपस्विन्+इति गुणवान् खलु+अयम्+आलापः। <अ-परिचयात्>_Tn+तु न श्लिष्यते मे मनसि। काञ्चुकीयः---भोः!श्रूयताम्। एषा खलु गुरुभिः+<अभिहित-नामधेयस्य>_Bs6+अस्माकं <<महत्-राज>_K1-दर्शकस्य>K1 भगिनी पद्मावती नाम। सा+एषा नः+ <<महत्-राज>_K1-मातरं>_T6 <महत्-देवीम्>_K1+<आश्रम-स्थाम्>_U+<अभि-गम्य>_Tg+अनु-ज्ञाता तत्रभवत्या <राज-गृहम्>_T6+एव यास्यति। तत्+अद्य+अस्मिन्+<आश्रम-पदे>_T6 वासः+अभि-प्रेतः+अस्याः। तत्+भवन्तः <तीर्थ3-उदकानि>_Di समिधः कुसुमानि दर्भान् स्वैरं वनात्+उप-नयन्तु <तपस्3-धनानि>_BS??। <धर्म-प्रिया>_Bs6 <नृप-सुता>_T6 न हि <धर्म-पीडाम्>_T6+इच्छेत् तपस्विषु <कुल-व्रतम्>_T6+एतत्+अस्याः ॥ 6 ॥ यौगन्धरायणः---(<स्व-गतम्>_T6) एवम्। एषा सा <<मगध-राज>_T6-पुत्री>_T6 पद्मावती नाम, या <पुष्पकभद्र-आदिभिः>_Bs6+आदेशिकैः+आदिष्टा स्वामिनः+ देवी भविष्यति+इति। ततः, <प्र-द्वेषः>_Tp+ बहुमानः+ वा संकल्पात्+उप-जायते। <<भर्तृ-दारा>_T6-अभिलाषित्वात्>_T3+अस्यां मे महती स्वता ॥ 7 ॥ वासवदत्ता---(<स्व-गतम्>_T6) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ। [<राज-दारिका>_T6+इति श्रुत्वा <भगिनिका-स्नेहः>_K4+अपि मे+अत्र सम्-पद्यते।] (ततः प्र-विशति पद्मावती <स-परिवारा>_BvS चेटी च) चेटी---एदु एदु भट्टिदारिआ। इदं अस्समपदं। पविसदु।[एतु+एतु <भर्तृ-दारिका>_T6। इदम्+<आश्रम-पदं>_T6 प्रविशतु।] (ततः प्र-विशति+उपविष्टा तापसी) तापसी---साअदं राअदारिआए। [स्वागतं <राज-दारिकायाः>_T6।] वासवदत्ता---(<स्व-गतम्>_T6) इअं सा राअदारिआ। अभिजणाणुरूवं खु से रूवं। [इयं सा <राज-दारिका>_T6। <अभि-जन-अनुरूपं>_T6 खलु+अस्याः+ रूपम्।] पद्मावती---अय्ये! वन्दामि। [आर्ये! वन्दे।] तापसी---चिरं जीव। पविस। जादे! पविस। तवोवणाणि णाम अदिहिजणस्स सगेहं। [चिरं जीव। प्र-विश जाते! प्र-विश। <तपस्3-वनानि>_T6 नाम+<अतिथि-जनस्य>_K1 <स्व-गेहम्>_T6।] पद्मावती---भोदु भोदु। अय्ये! विस्सत्थम्हि। इमिणा बहुमाणवअणेण अणुग्गहिदम्हि॥ [भवतु, भवतु। आर्ये!विश्वस्ता+अस्मि। अनेन <बहुमान-वचनेन>_Km+अनु-गृहीता+अस्मि।] वासवदत्ता---(<स्व-गतम्>_T6) ण हि रूवं एव्व, वाआ वि खु से महुरा। [न हि रूपम्+एव, वाक्+अपि खलु+अस्याः+ मधुरा।] तापसी---भद्दे! इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि। [भद्रे! इमां तावत्+ भद्रमुखस्य भगिनिकां कश्चित्+राजा न वरयति।] चेटी---अत्थि राआ पज्जोदो उज्जइणीए। सो दारअस्स कारणादो दूदसंपादं करेदि। [अस्ति राजा प्रद्योतः+ नाम+उज्जयिन्याः। सः+दारकस्य कारणात्+<दूत-संपातं>_T6 करोति।] वासवदत्ता---(<आत्म-गतम्>_T6) भोदु भोदु। एसा अ अत्तणीआ दाणिं संवुत्ता। [भवतु भवतु। एषा च+आत्मीया+इदानीं सम्-वृत्ता।] तापसी---अरिहा खु इअं आइदी इम्+अस्य बहुमाणस्स। उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। [अर्हा खलु+इयम्+आकृतिः+अस्य बहुमानस्य। उभये <राज-कुले>_T6 महत्तरे इति श्रूयते।] पद्मावती---अय्य! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं। अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तो अदु दाव को किं एत्थ इच्छदि त्ति। [आर्य! किं दृष्टः+ <मुनि3-जनः3>_K1+ आत्मानम्+अनु-ग्रहीतुम्। <अभिप्रेत-प्रदानेन>_T6 <तपस्वि3-जनः3>_K1+ उप-निमन्त्र्यतां तावत् कः किम्+अत्र+इच्छति+इति] काञ्चुकीयः--यत्+अभि-प्रेतं भवत्या। भोः+ <आश्रम-वासिनः>_T7+तपस्विनः। श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इह+अत्रभवती <<मगध-राज>_T6-पुत्री>_T6 अनेन विस्रम्भेण+<उत्पादित-विस्रम्भा>_Bs6 धर्मार्थम्??+अर्थेन+उप-निमन्त्रयते। कस्य+अर्थः कलशेन कः+ मृगयते वासः+ यथानिश्चितं?? दीक्षां पारितवान् किम्+इच्छति पुनः+देयं गुरोः+यत्+ भवेत्। <आत्म-नुग्रहम्>_T6+इच्छति+इह <नृप-जा>_T5?U? <धर्म-अभिराम>_Bv{3}??-प्रिया>_T6 यत्+ यस्य+अस्ति समीप्सितं वदतु तत् कस्य+अद्य किं दीयताम् ॥ 8 ॥ यौगन्धरायणः---हन्त दृष्टः+ उपायः। (प्र-काशम्) भोः! अहम्+अर्थी। पद्मावती---दिट्ठिआ सहलं मे तवोवणाभिगमणं। [दिष्ट्या <स-फलं>_BvS मे <<तपस्-वन>_T6-अभिगमनम्>_T6।] तापसी---संतुट्ठतपस्सिजणं इदं अस्समपदं। आअन्तुएण इमिणा होदव्वं।[<सन्तुष्ट3-<तपस्विन्3-जनम्3>_K1>_Bs6 +इदम्+<आश्रम-पदम्>_T6। आगन्तुकेन+अनेन भवितव्यम्।] काञ्चुकीयः---भोः!किं क्रियताम्। यौगन्धरायणः---इयं मे स्वसा। <प्रोषित-भर्तृकाम्>_K1+इमाम्+इच्छामि+अत्रभवत्या कञ्चित् कालं परि-पाल्यमानाम्। कुतः, कार्यं न+एव+अर्थैः+न+अपि भोगैः+न वस्त्रैः+न+अहं काषायं <वृत्ति-हेतोः>_T6 प्र-पन्नः। धीरा कन्या+इयं <दृष्ट-<धर्म-<प्र-चारा>_Bsmg>_T6>_T7 शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ 9 ॥ वासवदत्ता---(<आत्म-गतम्>_T6) हं। इह मं णिक्खिविदुकामो अय्यजोअन्धराअणो। होदु, अविआरिअ कमं ण करिस्सदि। [इह मां <निक्षेप्तु-कामः>_Bs6+ आर्यः+ यौगन्धरायणः। भवतु, <अ-विचार्य>_Tn?? क्रमं न करिष्यति।] काञ्चुकीयः---भवति! महती खलु+अस्य व्यपाश्रयणा। कथं प्रति-जानीमः। कुतः, सुखम्+अर्थः+ भवेत्+दातुं सुखं प्राणाः सुखं तपः। सुखम्+अन्यत्+ भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ 10 ॥ पद्मावती---अय्य! पढमं उग्घोसिअ को किं इच्छदित्ति अजुत्तं दाणिं विआरिदुं। जं एसो भणादि, तं अणुचिट्ठदु अय्यो।[आर्य! प्रथमम्+उद्धोष्य कः किम्+इच्छति+इति+<अ-युक्तम्>_Tn+इदानीं वि-चारयितुम्। यत्+एषः+ भणति तत्+अनु-तिष्ठतु+आर्यः] काञ्चुकीयः---अनुरूपम्+एतत्+भवत्या+अभि-हितम्। चेटी---चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी। [चिरं जीवतु <भर्तृ-दारिका>_T6+एवं <सत्य-वादिनी>_U।] तापसी---चिरं जीवतु भद्दे! [चिरं जीवतु भद्रे!] काञ्चुकीयः---भवति! तथा। (<उप-गम्य>_Tg??) भो! अभ्युपगतम्+अत्रभवतः+ भगिन्याः परि-पालनम्+अत्रभवत्या। यौगन्धरायणः---अनु-गृहीतः+अस्मि तत्रभवत्या। वत्से! उप-सर्प+अत्रभवतीम्। वासवदत्ता---(<आत्म-गतम्>_T6) का गई। एसा गच्छामि मन्दभाआ। [का गतिः। एषा गच्छामि <मन्द-भागा>_Bs6।] पद्मावती---भोदु, भोदु। अत्तणीआ दाणिं संवुत्ता। [भवतु, भवतु। आत्मीया+इदीनीं सं-वृत्ता। ] तापसी---जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि। [यावत्+ईदृशी+अस्याः+ आकृतिः, इयम्+अपि <राज-दारिका>_T6+इति तर्कयामि।] चेटी----सुट्ठु अय्या भणादि। अहं ति अणुहूदसुहत्ति पेक्खामि। [सुष्ठु आर्या भणति। अहम्+अपि+<अनुभूत-सुखा>_Bs6+इति पश्यामि] यौगन्धरायणः--(<आत्म-गतम्>_T6) हन्त भोः! अर्धम्+अवसितं भारस्य। यथा मन्त्रिभिः सह समर्थितं, तथा परि-णमति। ततः प्र-तिष्ठिते स्वामिनि तत्रभवतीम्+उप-नयतः+ मे इह+अत्रभवती <<मगध-राज>_T6-पुत्री>_T6 <विश्वास-स्थानं>_T6 भविष्यति। कुतः, पद्मावती <नर-पतेः>_T6+महिषी भवित्री दृष्टा वि-पत्तिः+अथ यैः प्रथमं प्र-दिष्टा। <तत्-प्रत्ययात्>_T7 कृतम्+इदं न हि <सिद्ध-वाक्यानि>_T6+<उत्-क्रम्य>_Tg गच्छति विधिः <सु-परीक्षितानि>_Tp ॥ 11 ॥ (ततः प्र-विशति ब्रह्मचारी) ब्रह्मचारी---(ऊर्ध्वम्+<अव-लोक्य>_Tg) स्थितः+ मध्याह्नः। दृढम्+अस्मि परि-श्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये। (<परि-क्रम्य>_Tg) भवतु, दृष्टम्। अभितः+<तपस्3-वनेन>_T6 भवितव्यम्। तथा हि--- वि-स्रब्धं हरिणाः+ चरन्ति+<अ-चकिताः>_Tn+ <देश-आगत>_T7?KM-प्रत्ययाः>_Bs6+ वृक्षाः <पुष्प3-फलैः3>_Di <समृद्ध3-विटपाः3>_Bs6 सर्वे <दया-रक्षिताः>_T3। भूयिष्ठं कपिलानि <गो-कुल>_T6-(एव)??धनानि>_Bs6+<अ-क्षेत्रवत्यः>_Tn+ दिशः+ <निर्-संदिग्धम्>_Bsmn??+इदं <तपस्3-वनम्>_T6+अयं धूमः+ हि <बहु3-आश्रयः3>_Bs6 ॥ 12 ॥ यावत् प्र-विशामि। (<प्र-विश्य>_TG) अये <आश्रम-विरुद्धः>_T6 खलु+एषः+ जनः। (अन्यतः+ वि-लोक्य) अथवा <तपस्वि3-जनः3>_K1+अपि+अत्र। निर्दोषम्+उप-सर्पणम्। अये! <स्त्री-जनः>_K1?T6?। काञ्चुकीयः---स्वैरं स्वैरं प्र-विशतु भवान्। <<सर्व3-जन3>_K1-साधारणम्>_T6+<आश्रम-पदं>_T6 नाम। वासवदत्ता---हं। [हम्।] पद्मावती---अम्मो परपुरुसदंसणं परिहरदि अय्या। भोदु सुपरिपालणीओ खु मण्णासो। [अम्मो<<परपुरुष>_K1-दर्शनं>_T6 परि-हरति+आर्या। भवतु, <सु-परिपालनीयः>_Tp खलु <मत्?-न्यासः>_T7] काञ्चुकीयः---भोः! पूर्वं प्र-विष्टाः स्मः। प्रति-गृह्यताम्+<अतिथि-सत्कारः>_T6। ब्रह्मचारी---(<आ-चम्य>_Tg) भवतु, भवतु, <निवृत्त-परिश्रमः>_Bs3+अस्मि। यौगन्धरायणः---भोः! कुतः+ आ-गम्यते, क्व गन्तव्यं क्व+अधि-ष्ठानम्+आर्यस्य। ब्रह्मचारी---भोः! श्रूयताम्। <राज-गृहतः>_T6+अस्मि। <श्रुति-विशेषणार्थं?>_T6 <वत्स-भूमौ>_T6 लावाणकं नाम ग्रामः। तत्र+उषितवान्+अस्मि। वासवदत्ता---(<आत्म-गतम्>_T6) हा लावाणअं णाम। लावाणअसंकित्तणेण पुणो णवीकिदो विअ मे सन्दावो। [हा लावाणकं नाम। <लावाणक-संकीर्तनेन>_T6 पुनः+नवीकृतः?+ इव मे सं-तापः] यौगन्धरायणः---अथ परि-समाप्ता विद्या। ब्रह्मचारी---न खलु तावत्। यौगन्धरायणः---यदि+अनवसिता? विद्या, किम्+<आगमन-प्रयोजनम्>_T6। ब्रह्मचारी---तत्र खलु+<अति-दारुणं>_Tp व्यसनं सं-वृत्तम्। यौगन्धरायणः---कथम्+इव। ब्रह्मचारी---तत्र+उदयनः+ नाम राजा प्रति-वसति। यौगन्धरायणः---श्रूयते तत्रभवान्+उदयनः। किं सः। ब्रह्मचारी---तस्य+<<अवन्ति-राज>_T6-पुत्री>_T6 वासवदत्ता नाम पत्नी दृढम्+अभि-प्रेता किल। यौगन्धरायणः---भवितव्यम्। ततः+ततः। ब्रह्माचारी---ततः+तस्मिन् मृगया निष्क्रान्ते राजनि <ग्राम-दाहेन>_T6 सा दग्धा। वासवदत्ता---(<आत्म-गतम्>_T6) अळिअं खु एदं। जीवामि मन्दभाआ। [अलीकं+अलीकं खलु+एतत्। जीवामि <मन्द-भागा?>_Bs6।] यौगन्धरायणः--ततः+ततः। ब्रह्माचारी---ततः+ताम्+<अभ्यवपत्तु-कामः>_Bs6+ यौगन्धरायणः+ नाम सचिवः+तस्मिन्+एव+अग्नौ पतितः। यौगन्धरायणः---सत्यं पतितः+ इति। ततः+ततः। ब्रह्मचारी---ततः प्रति-निवृत्तः+ राजा तत्+वृत्तान्तं श्रुत्वा तयोः+<<वियोग-जनित>_T3-संतापः>_Bs6+तस्मिन्+एव+अग्नौ प्राणान् <परित्यक्तु-कामः>_Bs6+अमात्यैः+महता यत्नेन वारितः। वासवदत्ता---(<आत्म-गतम्>_T6) जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं। [जानामि जानामि+<आर्य-पुत्रस्य>_K1 मयि <स-अनुक्रोशत्व??म्>_BvS।] यौगन्धरायणः---ततः+ततः। ब्रह्मचारी---ततः+तस्याः <शरीर-उप-भुक्तानि>_T3 <दग्ध-शेषाणि>_K1+आभरणानि परि-ष्वज्य राजा मोहम्+उप-गतः। सर्वे---हा। वासवदत्ता---(<स्व-गतम्>_T6) सकामो दाणिं अय्यजोअन्धराअणो होदु। [<स-कामः>_BsS+इदानीम्+आर्यः यौगन्धरायणः+ भवतु] चेटी---भट्टिदारिए! रोदिदि खु इअं अय्या। [<भर्तृ-दारिके>_T6! रोदिति खलु+इयम्+आर्या।] पद्मावती---साणुक्कोसाए होदव्वं। [<स-अनुक्रोशया>_BvS भवितव्यम्।] यौगन्धरायणः---अथ किम्+अथ किम्। प्रकृत्या <स-अनुक्रोशा>_BvS मे भगिनी। ततः+ततः। ब्रह्मचारी---ततः शनैः शनैः <प्रति-लब्ध-संज्ञः>_Bs6 सं-वृत्तः। पद्मावती---दिट्टिआ धरइ। मोहं गतो त्ति सुणिअ सुण्णं विअ मे हिअअं। [दिष्ट्या ध्रियते। मोहं गतः+ इति श्रुत्वा शून्यम्+इव मे हृदयम्।] यौगन्धरायणः---ततः+ततः। ब्रह्मचारी---ततः सः+ राजा <<<<<महीतल>_T6-परिसर्पण>_T7-पांसु3>_T3-पाटल>_T3-शरीरः>_Bs6 सहसा+<उत्-थाय>_Tg `हा वासवदत्ते! हा <<अवन्ति-राज>_T6-पुत्रि>_T6! हा प्रिये! हा <प्रिय-शिष्ये>_K1!' इति किम्+अपि बहु प्र-लपितवान्। किं बहुना, न+एव+इदानीं तादृशाः+चक्रवाकाः+ न+एव+अपि+अन्ये <स्त्री-विशेषैः>_T7+वि-युक्ताः। धन्या सा स्त्री यां तथा वेत्ति भर्ता <भर्तृ-स्नेहात्>_T6 सा हि दग्धा+अपि+<अ-दग्धा>_Tn ॥ 13 ॥ यौगन्धरायणः--अथ भोः! तं तु पर्यव-स्थापयितुं न कश्चित्+यत्नवान्+अमात्यः। ब्रह्मचारी---अस्ति रुमण्वान्+नाम+अमात्यः+ दृढं प्रयत्नवान्+तत्रभवन्तं पर्यवस्थापयितुम्। सः+ हि अनाहारे? तुल्यः <<<प्रतत-रुदित>_T3-क्षाम>_T3-वदनः>_Bs6 शरीरे संस्कारं <<<नृ3-पति>_T6-सम>_T6-दुःखं>_Bs6 परि-वहन्। दिवा वा रात्रौ वा परि-चरति यत्नैः+<नर3-पतिं>_T6 <नृ3-पः>_U प्राणान् सद्यः+त्यजति यदि तस्य+अपि+उप-रमः ॥ 14 ॥ वासवदत्ता---(<स्व-गतम्>_T6) दिट्टिआ सुणिक्खितो दाणिं अय्यउत्तो। [दिष्ट्या <सु-निक्षिप्तः>_Tp+ इदानीम्+<आर्य-पुत्रः>_K1।] यौगन्धरायणः---(<आत्म-गतम्>_T6) अहो <महत्-भारम्>_K1+उद्वहति रुमण्वान्। कुतः, <स-विश्रमः>_BvS+ हि+अस्य भारः प्र-सक्तः+तस्य तु श्रमः। तस्मिन् सर्वम्+अधीनं हि यत्र+अधीनः+ <नर3-अधिपः>_T6 ॥ 15 ॥ (प्रकाशम्) अथ भोः। पर्यवस्थापितः+ इदानीं सः+ राजा। ब्रह्मचारी---तत्+इदानीं न जाने । इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्Tp?, इह तया सह कुपितम्, इह तया सह शयितम्, इति+एवं तं विलपन्तं राजानम्+अमात्यैः+महता यत्नेन तस्मात्+ ग्रामात् गृहीत्वा+अपक्रान्तम्। ततः+ निष्कान्ते राजनि <प्रोषित<नक्षत्र3-चन्द्रम्>_Di>_Bs6+इव नभः+<अ-रमणीयः>_Tn सं-वृत्तः सः+ ग्रामः। ततः+अहम्+अपि निर्गतःTG?+अस्मि। तापसी---सो खु गुणवन्तो णाम राआ, जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि। [सः+ खलु गुणवान् नाम राजा यः+आगन्तुकेन +अपि+अनेन+एवं प्र-शस्यते।] चेटी---भट्टिदारिए! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि। [<भर्तृ-दारिके>_T6! किं नु खलु+अपरा स्त्री तस्य हस्तं गमिष्यति।] पद्मावती---(<आत्म-गतम्>_T6) मम हिअएण एव्व सह मन्तिदं। [मम हृदयेन+एव सह मन्त्रितम्।] ब्रह्मचारी---आपृच्छामि भवन्तौ। गच्छामः+तावत्। उभौ---गम्यताम्+<अर्थ-सिद्धये>_T6। ब्रह्मचारी---तथा+अस्तु। (निष्क्रान्तः) यौगन्धरायणः---साधु, अहम्+अपि तत्रभवत्या+अभ्यनु-ज्ञातः+ गन्तुम्+इच्छामि। काञ्चुकीयः---तत्रभवत्या+अभ्यनु-ज्ञातः+ गन्तुम्+इच्छति किल। पद्मावती---अय्यस्य भइणिआ अय्येण विना उक्कण्ठिस्सदि। [आर्यस्य <भगिनि-कार्येण>_T6 विना+उत्कण्ठिष्यते।] यौगन्धरायणः---<<<साधु3-जन3>_K1-हस्त3>_T6-गता>_T7+एषा न+उत्कण्ठिष्यति।(काञ्चुकीयम्+अवलोक्य) गच्छामः+तावत्। काञ्चुकीयः---गच्छतु भवान् पुनः+दर्शनाय। यौगन्धरायणः---तथा+अस्तु। (निष्क्रान्तः) काञ्चुकीयः---समयः+ इदानीम्+अभ्यन्तरं प्र-वेष्टुम्। पद्मावती---अय्ये!वन्दामि। [आर्ये! वन्दे।] तापसी---जादे! तव सदिसं भत्तारं लभेहि। [जाते! तव सदृशं भर्तारं लभस्व।] वासवदत्ता---अय्ये! वन्दामि दाव अहं। [आर्ये! वन्दे तावत्+अहम्।] तापसी---तुवं पि अइरेण भत्तारं समासादेहि। [त्वम्+अपि+अचिरेण भर्तारं समासादय।] वासवदत्ता---अणुग्गहीदम्हि॥ [अनु-गृहीता+अस्मि।] काञ्चुकीयः---तत्+आगम्यताम्। इतः+ इतः भवति! संप्रति हि खगाः+ <वास-उपेताः>_T2 सलिलम्+अवगाढः+ <मुनि-जनः>_K1 <प्र-दीप्तः>_Tp??+अग्निः+भाति प्र-वि-चरति धूमः+ <मुनि3-वनम्>_T6। परिभ्रष्टः+ दूरात्+रविः+अपि च <संक्षिप्त3-किरणः3>_Bs3+ रथं व्यावर्त्य+असौ प्र-वि-शति शनैः+<अस्त-शिखरम्>_T6 ॥ 16 ॥ (निष्कान्ताः सर्वे) इति प्रथमः+अङ्कः। (ततः प्रविशति चेटी) चेटी---कुञ्चरिए! कुञ्चरिए! कहिं कहिं भट्टिदारिआ पदुमावदी। किं भणासि `एसा भट्टिदारिआ माह्वीलदामण्डवस्स पस्सदो कन्दुएण कीलदि'त्ति। जाव भट्टिदारिअं उवसप्पामि। (परि-क्रम्य+अव-लोक्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूलिएण वाआमसंजादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीलन्दी इदो एव्व आअच्छदि। जाव उवसप्पिस्सं। [कुञ्चरिके! कुञ्चरिके कुत्र कुत्र <भर्तृ-दारिका>_T6 पद्मावती। किं भणसि? एषा <भर्तृ-दारिका>_T6 <माधवी-लता>_K1-मण्डपस्य>_T6 पार्श्वतः कन्दुकेन क्रीडति+इति। यावत्+ <भर्तृ-दारिकाम्>_T6+उप-सर्पामि। अम्मो ! इयं <भर्तृ-दारिका>_T6 <उत्कृत<कर्ण2-चूलिकेन>T6>_Bs7 <<<व्यायाम-संजात3>_T3<स्वेद-बिन्दु3>_T6>_K1-विचित्रितेन>_T3 <परिश्रान्त<रमणीय-दर्शनेन>_K1>_T3 मुखेन कन्दुकेन क्रीडन्ती+इतः+ एव+आगच्छति, यावत्+उप-सर्पामि ।] (निष्कान्ता) इति प्रवेशकः अथ द्वितीयः+अङ्कः (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती <स-परिवारा>_BvS वासवदत्तया सह) वासवदत्ता---हला! एसो दे कन्दुओ। [हला! एषः+ ते कन्दुकः।] पद्मावती---अय्ये। भोदु दाणिं एत्तअं। [आर्ये! भवतु+इदानीम्+एतावत्] वासवदत्ता---हला! अदिचिरं कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता। [हला! अतिचिरं कन्दुकेन क्रीडित्वा+<अधिक-संजात>_T5-रागौ>_Bs6 परकीयौ+इव ते हस्तौ संवृत्तौ। चेटी---कीलदु कीलदु दाव भट्टिदारिआ। णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ कालो। [क्रीडतु क्रीडतु तावत् <भर्तृ-दारिका>_T6। निर्वर्त्यतां तावत्+अयं <कन्या-अभाव>_T6-रमणीयः>_T3 कालः।] पद्मावती---अय्ये!किं दाणिं मं ओहसिदुं विअ णिज्झाअसि। [आर्ये! किम्+इदानीं माम्+अप-हसितुम्+इव नि-ध्यायसि।] वासवदत्ता--णहि णहि। हला! अधिअं अज्ज सोहसि। अभिदो विअ दे अज्ज वरमुहं पेक्खामि। [न हि न हि। हला! अधिकम्+अद्य शोभसे। अभितः+ इव ते+अद्य <वर-मुखं>_T6 प्रेक्षे।] पद्मावती---अवेहि। मा दाणिं मं ओहस। [अपेहि। मा+इदानीं माम्+उप-हस।] वासवदत्ता---एसम्हि तुह्णिआ भविस्सम्महासेणवहू!। [एषा+अस्मि तूष्णीका <भविष्य<महासेन-वधूः>_T6>_K1 पद्मावती---को एसो महासेणो णाम। [कः+ एषः+ महासेनः+ नाम।] वासवदत्ता---अत्थि उज्जइणीओ राआ पज्जोदो णाम। तस्स बलपरिमाणणित्वुत्तं णामधेअं महासेणो त्ति। [अस्ति+उज्जयिनीयः+ राजा प्रद्योतः+ नाम। तस्य <<बल-परिमाण>_T6-निर्वृत्तं>_T3 नामधेयं <महा-सेनः>_Bs6+ इति।] चेटी--भट्टिदारिआ तेण रञ्ञा सह संबंधं णेच्छदि। [<भर्तृ-दारिका>_T6 तेन राज्ञा सह संबन्धं न+इच्छति।] वासवदत्ता---अह केण खु दाणिं अभिलसदि। [अथ केन खलु+इदानीम्+अभि-लषति।] चेटी-अत्थि वच्छराओ उदअणो णाम। तस्स गुणाणि भट्टिदारिआ अभिल सदि। [अस्ति <वत्स-राजः>_T6+ उदयनः+ नाम। तस्य गुणान् <भर्तृ-दारिका>_T6+अभि-लषति।] वासवदत्ता---(<आत्म-गतम्>_T6) अय्यउत्तं भत्तारं अभिलसदि। (प्र-काशम्) केण कारणेण। [<आर्य-पुत्रं>_K1 भर्तारम्+अभि-लषति।(प्र-काशम्) केन कारणेन।] चेटी---साणुक्कोसो त्ति॥ [<स-अनुक्रोशः>_BvS+ इति।] वासवदत्ता---(<आत्म-गतम्>_T6) जाणामि। जाणामि। अअं वि जणो एव्वं उत्मादिदो। [जानामि जानामि। अयम्+अपि जनः+ एवम्+उन्मादितः।] चेटी---भट्टिदारिए! जदि सो राआ विरूवो भवे। [<भर्तृ-दारिके>_T6! यदि सः+ राजा विरूपः+ भवेत्।] वासवदत्ता---णहि णहि। दंसणीओ एव्व। [न हि न हि। दर्शनीयः+ एव।] पद्मावती--अय्ये! कहं तुवं जाणासि।[आर्ये। कथं त्वं जानासि।] वासवदत्ता---(<आत्म-गतम्>_T6) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। किं दार्णिं करिस्सं। होदु, दिट्ठ। (प्रकाशम्) हला! एवं उज्जइणीओ जणो मन्तेदि। [<<आर्य-पुत्र>_K1पक्षपातेन>_T6+अतिक्रान्तः समुदाचारः। किम्+इदानीं करिष्यामि। भवतु, दृष्टम्।हला! एवम्+उज्जयिनीयः+ जनः+ मन्त्रयते।] पद्मावती---जुज्जइ। ण खु एसो उज्जइणीदुल्लहो। सव्वजण-मणोभिरामं खु सोभग्गं णाम। [युज्यते। न खलु+एषः+ <उज्जयिनी3-दुर्लभः>_T6। <<<सर्व3-जन3>_K1-मनस्3>_T6-अभिरामं>_T6 खलु सौभाग्यं नाम।] (ततः प्रविशति धात्री) धात्री---जेदु भट्टिदारिआ। भट्टिदारिए! दिण्णसि। [जयतु <भर्तृ-दारिका>_T6। <भर्तृ-दारिके>_T6! दत्ता+असि।] वासवदत्ता---अय्ये! कस्स। [आर्ये! कस्मै।] धात्री---वच्छराअस्स उदअणस्स। [<वत्स-राजाय>_T6+उदयनाय।] वासवदत्ता---अह कुसलो सो राआ। [अथ कुशली सः+ राजा।] धात्री---कुसली सो आअदो। तस्स भट्टिदारिआ पडिच्छिदा अ। [कुशली सः+ आगतः। तस्य <भर्तृ-दारिका>_T6 प्रति+ईप्सिता च] वासवदत्ता---अच्चाहिदं। [अत्याहितम्।] धात्री---किं एत्थ अच्चाहिदं। [किम्+अत्र+<अति-आहितम्>_Tp।] वासवदत्ता---ण हु किंचि। तह णाम सन्तप्पिअ उदासीणो होहि त्ति। [न खलु किंचित्। तथा नाम <सं-तप्य>_Tg+उदासीनः+ भवति+इति।] धात्री---अय्ये! आअमप्पहाणाणि सुलहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति। [आर्ये! <आगम-प्रधानानि>_Bs6 <सुलभ-पर्यवस्थानानि>_Bs3 <<महत्3-पुरुष3>_K1-हृदयानि>_T6 भवन्ति।] वासवदत्ता---अय्ये! सअं एव्व तेण वरिदा। [आर्ये! स्वयम्+एव तेन वरिता।] धात्री---णहि णहि। अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरऊवं पेक्खिअ सअं एव्व महाराएण दिण्णा। [न हि न हि <अन्य-प्रयोजनेन>_K1+इह+आगतस्य+<अभिजन-विज्ञान-वयस्-रूपं>_Ds प्रेक्ष्य स्वयम्+एव <महत्-राजेन>_K1 दत्ता।] वासवदत्ता---(<आत्म-गतम्>_T6) एव्वं। अणवरद्धो दाणिं एत्थ अय्यउत्तो। [एवम्। <अन्-अपराद्धः>_Tn+ इदानीम्+अत्र+<आर्य-पुत्रः>_K1।] (प्र-विश्य+अपरा) चेटी---तुवरदु दाव अय्या। अज्ज एव्व किल सोभणं णक्खत्तं। अज्ज एव्व कोदुअमङ्गलं कादव्वं त्ति अम्हाणं भट्टीणी भणादि। [त्वरतां त्वरतां तावत्+आर्या। अद्य+एव किल शोभनं नक्षत्रम्। अद्य+एव <कौतुक-मङ्गलं>_K1 कर्तव्यम्+इति+अस्माकं भर्त्री भणति।] वासवदत्ता---(<आत्म-गतम्>_T6) जह जह तुवरदि, तह तह अन्धीकरेदि मे हिअअं। [यथा यथा त्वरते, तथा तथा+अन्धीकरोति मे हृदयम्।] धात्री---एदु एदु भट्टिदारिआ। [एतु+एतु <भर्तृ-दारिका>_T6।] (निष्क्रान्ताः सर्वे) इति द्वितीयः+अङ्कः। -------- अथ तृतीयः+अङ्कः (ततः प्र-विशति विचिन्तयन्ती वासवदत्ता) वासवदत्ता---विवाहामोदसंकुले अन्तेउरचउस्साले परित्तजिअ पदुमावदिं आअदम्हि पमदवणं। जाव दाणिं भाअधेअणिव्वुत्तं दुक्खं विणोदेमि। (परिक्रम्य) अहो अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। जाव उवविसामि। (<उप-विश्य>_Tg) छञ्त्रा खु चक्कवाअवहू, जा अण्णोण्णविरहिदा ण जीवइ। ण खु अहं पाणाणि परित्तजामि। अय्यउत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ ॥[<<विवाह-आमोद>_T6-सङ्कुले>_T3 <अन्तःपुर-<चतुर्3-शाले3>_Tdt??>_T7 परि-त्यज्य पद्मावतीम्+इह+आगता+अस्मि <प्रमद-वनम्>_K1। यावत्+इदानीं <भागधेय-निर्वृत्तं>_T3 दुःखं विनोदयामि। अहो <अति-आहितम्>_Tp?Tg?। <आर्य-पुत्रः>_K1+अपि नाम परकीयः?? संवृत्तः। यावत्+उप-विशामि। धन्या खलु <चक्रवाक-वधूः>_T6 या+<अन्योन्य??3-विरहिता>_T3 न जीवति। न खलु+अहं प्राणान् परि-त्यजामि। <आर्य-पुत्रं>_K1 प्रेक्षे इति+अनेन <मनस्-रथेन>_T6 जीवामि <मन्द-भागा>_K1] (ततः प्रविशति पुष्पाणि गूहीत्वा चेटी) चेदी---कहिं णु खु गदा अय्या आवन्तिआ। (परि-क्रम्य+अव-लोक्य) अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचंदलेहा विअ अमंडिदभद्दअं वेसं धारअन्दी पिअंगुसिलापट्टए अवविट्वा। जाव उवसप्पामि। (उप-सृत्य) अय्ये! आवन्तिए ! को कालो, तुमं अण्णेसामि। [क्व नु खलु गता आर्या+अवन्तिका। अम्मो इयं <<चिन्ता-शून्य>_T3-हृदया>_Bs6 <<नीहार-प्रतिहत>_T3-<चन्द्र-लेखा>_T6>K1+इव+<<अ-मण्डित>_Tn-भद्रकं>_Bs6 वेषं धारयन्ती <प्रियङ्गु<शिला-पट्टके>_T6>_T6 उप-विष्टा। यावत्+उप-सर्पामि। आर्ये! आवन्तिके ! कः कालः, त्वाम्+अन्विष्यामि।] वासवदत्ता---किण्णमित्तं। [किं निमित्तम्।] चेटी---अम्हाअं भट्टिणी भणदि `महाकुलप्पसूदा सिणिद्धा णिउणा' त्ति। इमं दाव कोदुअमालिअं गुम्हदु अय्या। [अस्माकं भर्त्री भणति <<महत्-कुल>_K1-प्रसूता>_T7 स्निग्धा निपुणा+इति। इमां तावत् <कौतुक-मालिकां>_K1 गुम्फतु+आर्या।] वासवदत्ता---अह कस्स किल गुम्हिदव्वं। [अथ कस्मै किल गुम्फितव्यम्] चेटी---अम्हाअं भट्टिदारिआए। [अस्माकं <भर्तृ-दारिकायै>_T6॥] वासवदत्ता---(<आत्म-गतम्>_T6) एदं पि मए कत्तव्वं आसी। अहो अकरुणा खु इस्सारा। [एतत्+अपि मया कर्तव्यम्+आसीत्। अहो <अ-करुणाः>_Bsmn?? खलु+ईश्वराः।] चेटी---अय्ये! मा दाणिं अञ्ञं चिन्तिअ। एसो जामादुओ मणिभूमीए ण्हाअदि। सिग्घं दाव गुम्हदु अय्या। [आर्ये! मा+इदानीम्+अन्यत्+चिन्तयित्वा। एषः+ जामातृकः <मणि-भूमौ>_T6 स्नायति। शीघ्रं तावत्+ गुम्फतु+आर्या।] वासवदत्ता---(<आत्म-गतम्>_T6) ण सक्कुणोमि अण्णं चिन्तेदुं। प्रकाशम्) हला! किं जिट्ठो जामादुओ। [न शक्नोमि+अन्यत्+चिन्तयितुम्। हला किं दृष्टः+ जामातृकः।] चेटी---आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहलेण अः [आम्, दृष्टः+ <भर्तृ-दारिकायाः>_T6 स्नेहेन+अस्माकं कौतूहलेन च।] वासवदत्ता---कीदिसो जामादुओ। [कीदृशः+ जामातृकः।] चेटी---अय्ये! भणामि दाव, ण ईरिसो दिट्ठपुव्वो। [आर्ये! भणामि तावत्, न+ईदृशः+ <दृष्ट-पूर्वः>_Bs6।] वासवदत्ता---हला भणाहि भणाहि, किं दंसणीओ! [हला! भण भण, किं दर्शनीयः।] चेटी---संक्कं भणिदुं सरचावहीणो कामदेवो त्ति। [शक्यं भणितुं <<शर-चाप>_Di-हीनः>_T5 कामदेवः+ इति।] वासवदत्ता- होदु एत्तअं ।( भवतु+एतावत् )। चेटी ... [किं निमित्तं वारयसि।] वासवदत्ता---अजुत्तं परपुरुससंकित्तणं सोदुं। [<अ-युक्तं>_Tn <<पर-पुरुष>_K1-संकीर्तनं>_T6 श्रोतुम्।] चेटी---तेण हि गुम्हदु अय्या सिग्घं। [तेन हि गुम्फतु+आर्या शीघ्रम्।] वासवदत्ता---इअं गुम्हामि। आणेहि दाव। [इयं गुम्फामि। आनय तावत्।] चेटी---गण्हदु अय्या। [गृह्णातु+आर्या।] वासवदत्ता---(वर्जयित्वा <वि-लोक्य>_Tg) इमं दाव ओसहं किं णाम। [इदं तावत्+औषधं किं नाम।] चेटी---अविहवाकरणं णाम। [<<अ-विधवा>_Tn-करणं>_U नाम।] वासवदत्ता---(<आत्म-गतम्>_T6) इदं बहुसो गुम्हितव्वं मम अ पदुमावदगीए अ। (प्रकाशम्) इदं दाव ओसहं किंणाम॥ [इदं बहुशः+ गुम्फितव्यं मम च पद्मावत्यः+च। इदं तावत्+औषधं किं नाम।] चेटी--सवत्तिमद्दणं णाप। [<<स-पत्नी>_??-मर्दनं>_T6 नाम।] वासवदत्ता---इदं ण गुम्हिदव्वं। [इदं न गुम्फितव्यम्।] चेटी---कीस। [कस्मात्] वासवदत्ता---उवरदा तस्य भय्या। तं णिप्पओअणं त्ति। [उपरता तस्य भार्या। तत्+निष्प्रयोजनम्+इति।] (प्र-विश्य+अपरा) चेटी---तुवरदु तुवरदु अय्या। एसो जामादुओ अविहवाहि अब्भन्तरचउस्सलं पवेशीअदि। [त्वरतां त्वरताम्+आर्या। एषः+ जामातृकः+<अ-विधवाभिः>_Tn+<अभ्यन्तर-चतुःशालं>_Km प्र-वेश्यते।] वासवदत्ता---अइ! वदमि, गण्ह एदं। [अयि! वदामि गृहाण+एतत्।] चेटी---सोहणं। अय्ये! गच्छामि दाव अहं। [शोभनम्। आर्ये! गच्छामि तावत्+अहम्।] (उभे निष्कान्ते) वासवदत्ता---गदा एसा। अहो अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। अवि दाव सय्याए मम तुक्खं विणोदेमि, जदि णिद्दं ळभामिः [गता+एषा। अहो <अति-आहितम्>_Tg। <आर्य-पुत्रः>_K1+अपि नाम परकीयः सं-वृत्तः। अविदा शय्यायां मम दुखं विनोदयामि, यदि निद्रां लभे।] (निष्क्रान्ता) इति तृतीयः+अङ्कः (ततः प्रविशति विदूषकः) विदूषकः---(सहर्षम्) भो! दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलरमणिज्जो कालो दिट्ठो। भो! को यणाम एदं जाणादि तादिसे वयं अणत्थसलिलावत्ते पक्खित्ता उण उम्मज्जिस्मामो त्ति। इदाणिं पासादेसु वसिअदि, अन्देउरदिग्घिआसु ण्हाईअदि पकिदिमहुरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि। एक्को खु महन्तो दोसो, मम आहारो सुट्ठ ण परिणमदि। सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि। भो! सुहं णामअपरिभूदं अकल्लवत्तं च। [भोः! दिष्ट्या तत्रभवतः+ <वत्स-राजस्य>_K1+ <<अभिप्रेत-<विवाह-मङ्गल>_T3>_K1-रमणीयः>_T3 कालः+ दृष्टः। भोः! कः+ नाम+एतत्+जानाति तादृशे वयम्+<अनर्थ-<सलिल-आवर्ते>_T6>_K1 प्र-क्षिप्ताः पुनः+उन्मङ्क्ष्यामः+ इति। इदानीं प्रासादेषु+उष्यते, <अन्तःपुर-दीर्घिकासु>_T6 स्नायते, <<प्रकृति-मधुर3>_T3-<सु-कुमाराणि>_Tg>_K1 <मोदक-खाद्यकानि>_K1 खाद्यन्ते+ इति+<अन्-<अप्सरस्3-संवासः>_T6>_Tn+ <उत्तरकुरु-वासः>_T7+ मया+अनु-भूयते। एकः खलु महान् दोषः। मम+आहारः सुष्ठु न परि-णमति। सुप्रच्छदनायां शय्यायां निद्रां न लभे। यथा वातशोणितम्+अभितः+इव वर्तते+ इति प्रेक्षे। भोः! सुखं न<आमय-परिभूतम्>_T3+<अ-<कल्य-वर्तं>_T6>_Tn च।] (ततः प्रविशति चेदी) चेटी---कहिं णु खु गदो अय्यवसन्तओ। (<परि-क्रम्य>_Tg+<अव-लोक्य>_Tg) अम्हो एसो अय्यवसन्तओ। (<उप-गम्य>_Tg) अय्य वसन्तअ! को कालो तुमं अण्णेसामि। [कुत्र नु खलु गतः+ <आर्य-वसन्तकः>_K1। अहो एषः+ <आर्य-वसन्तकः>_K1। आर्य वसन्तक! कः कालः+त्वाम्+अन्विष्यामि।] विदूषकः---(दृष्ट्वा) किंणिमित्तं भद्दे! अण्णेससि। [किं निमित्तं भद्रे! माम्+अन्विष्यसि।] चेटी---अम्हाणं भट्टिणी भणादि अवि ण्हादो जामादुओ त्ति। [अस्माकं भट्टिनी भणति अपि स्नातः+ जामातृकः+ इति।] विदूषकः---किंणिमित्तं भोदी! पुच्छदि। [किं निमित्तं भवति! पृच्छति।] चेटी---किमण्णं। सुमणावण्णअं आणेमित्ति। [किम्+अन्यत्। <सुमन3-वर्णकम्>_Tds+आनयामि+इति।] विदूषकः---ण्हादो तत्तभवं। सव्वं आणेदु भोदी वज्जिअ भोअणं। [स्नातः+तत्रभवान्। सर्वम्+आनयतु भवती वर्जयित्वा भोजनम्।] चेटी---किमणिमित्तं वारेसि भोअणं। [किं निमित्तं वारयसि भोजनम्।] विदूषकः---अधण्णिस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो। [<अ-धन्यस्य>_Tn मम कोकिलानाम्+<अक्षि-परिवर्तः>_T6+ इव <कुक्षि-परिवर्तः>_T6 सं-वृत्तः।] चेटी---ईदिसो एव्व होहि। [ईदृशः+ एव भव।] विदूषकः---गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। [गच्छतु भवती। यावत्+अहम्+अपि तत्रभवतः सकाशं गच्छामि।] (निष्कान्तौ) इति प्रवेशकः अथ चतुर्थः+अङ्कः (ततः प्रविशति <स-परिवारा>_BvS पद्मावती, <<आवन्तिका-वेष>_T6-धारिणी>_U वासवदत्ता च) चेटी---किंणिमित्तं भट्टिदारिआ पमदवणं आअदा। [किं निमित्तं <भर्तृ-दारिके>_T6 <प्रमद-वनम्>_K1+आगता।] पद्मावती---हला! ताणि दाव सेहालिआगुम्हआणि पेक्खामि कुसुमिदाणि वा णवेत्ति। [हला! तानि तावत्+शेफालिकागुल्मकानि प्रेक्षे कुसुमितानि वा न वा+इति।] चेटी--भट्टिदारिए! ताणि कुसुमिदाणि णाम्, पवालन्तरिदेहिं विअ मोत्तिआलम्बएहं आइदाणि कुसुमेहिं। [<भर्तृ-दारिके>_T6! तानि कुसुमितानि नाम, <प्रवाल3-अन्तरितैः>_T3+इव <मौक्तिक3-लम्बकैः>_Km+आवितानि कुसुमैः।] पद्मावती---हला! जदि एव्वं, किं दाणिं विलम्बेसि। [हला! यदि+एवं किम्+इदानीं वि-लम्बयसि।] चेटी---तेण हि इमस्सिं सिलावट्टए नुहुत्तअं उपविसदु भट्टिदारिआ जाव अहं वि कुसुमावचअं करेमि। [तेन हि+अस्मिन् <शिला-पट्टके>_T6 मुहूर्तकम्+उप-विशतु <भर्तृ-दारिका>_T6 । यावत्+अहम्+अपि <कुसुम3-वचयं>_T6 करोमि।] पद्मावती---अय्ये! किं एत्य <आर्य-पुत्रस्य>_K1उपविसामो। [आर्ये ! किम्+अत्र+उप-विशावः।] वासवदत्ता---एव्वं होदु। [एवं भवतु।] (उभे उप-विशतः) चेटी---(तथा कृत्वा) पेक्खदु पेक्खदु भट्टिदारिया अद्धा मणसिला-वट्टएहिं विअ सेहालिआकुसुमेहिं पूरिअं णे अञ्जलिं। [प्रेक्षतां प्रेक्षतां <भर्तृ-दारिका>_T6 <अर्ध-<मनश्शिला-पट्ट>_T6-कैः>_Bs6+इव <शेफालिका-कुसुमैः>_Km पूरितं मे+अञ्जलिम्।] पद्मावकती---(दृष्ट्वा) अहो विइत्तदा कुसुमाणं। पेक्खदु पेक्खदु अय्या। [अहो विचित्रता कुसुमानाम्। प्रेक्षतां प्रेक्षताम्+आर्या।] वासवदत्ता---अहो दंसणीअदा कुसुमाणं। [अहो दर्शनीयता कुसुमानाम्] चेटी---भट्टिदारिए! किं भूयो अवइणुस्सं। [<भर्तृ-दारिके>_T6! किं भूयः+अवचेष्यामि।] पद्मावती---हला! मा मा भूयो अवइणिअ [हला मा मा भूयः+<अव-चित्य>_Tg।] वासवदत्ता---हला! किंणिमित्तं वारेसि। [हला! किं निमित्तं वारयसि।] पद्मावती---अय्यउत्तो इह आअच्छिअ इमं कुसुमसमिद्धिं पेक्खिअ सम्माणिदा भवेअं। [<आर्य-पुत्र>_K1 इह+ <आ-गत्य>Tg+इमां <कुसुम3-समृद्धिं>_T6 प्रेक्ष्य संमानिता भवेयम्।] वासवदत्ता---इला! पिओ दे भत्ता। [हला प्रियः+ते भर्ता।] पद्मावती---अय्ये! ण आणामि, अय्यउत्तेण विरहिदा उक्कण्ठिदा होमि। [आर्ये! न जानामि, <आर्य-पुत्रेण>K1 <विरहित-उत्कण्ठिता>_T3 भवामि] वासवदत्ता---(<आत्म-गतम्>_T6) दुक्खरं खु अहं करेमि। इअं वि णाम एव्वं मन्तेदि। [दुष्करं खलु+अहं करोमि, इयम्+अपि नाम+एवं मन्त्रयते।] चेटी---अभिजादं खु भट्टिदारिआए मन्तिदं `पिओ मे भत्त' त्ति। [अभिजातं खलु <भर्तृ-दारिकया>_T6 मन्त्रितं प्रियः+ मे भर्ता+इति।] पद्मावती--एक्को खु मे सन्देहो। [एकः खलु मे सन्देहः।] वासवदत्ता---किं किं। [किं किम्।] पद्मावती---जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए त्ति। [यथा मम+<आर्य-पुत्रः>_K1+तथा+एव+आर्यायाः+ वासवदत्तायाः+ इति। ] वासवदत्ता---अदो वि अहिअं। [अतः+अपि+अधिकम्।] पद्मावती---कहं तुवं जापासि। [कथं त्वं जानासि।] वासवदत्ता---(<आत्म-गतम्>_T6) हं, अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। एव्वं दाव भणिस्सं। (प्रकाशम्) जइ अप्पो सिणेहो, सा सजणं ण परित्तजदि। [ हम् <<आर्य-पुत्र>_K1पक्षपातेन>_T6+अतिक्रान्तः समुदाचारः। एवं तावत्+ भणिष्यामि। यदि+अल्पः स्नेहः, सा <स्व-जनं>_T6 न <परि-त्यजति>_Tg। ] पद्मावती---होदव्वं। [भवितव्यम्।] चेटी---भट्टिदारिए! साहु भट्टारं भणाहि `अहं पि वीणं सिक्खिस्सामि' त्ति। [<भर्तृ-दारिके>_T6! साधु भर्तारं भण, अहम्+अपि वीणां शिक्षिष्ये+इति।] पद्मावती---उत्तो मए अय्यउत्तो [उक्तः+ मया+<आर्य-पुत्रः>_K1।] वासवदत्ता---तदो किं भणिदं [ततः किं भणितम्।] पद्मावती---अभणिअ किञ्चि दिग्धं णिस्ससिअ तुण्हीओ संवुत्तो। [अभणित्वा?? किंचित्+ दीर्घं <निस्-श्वस्य>_Tg तूष्णीकः+ संवृत्तः।] वासवदत्ता---तदो तुवं किं विअ तक्केसि। [ततः+त्वं किम्+इव तर्कयसि।] पद्मावति---तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति। [तर्कयामि+आर्यायाः+ वसवदत्तायाः+ गुणान् स्मृत्वा दाक्षिण्यतया मम+अग्रतः+ न रोदिति+इति।] वासवदत्ता---(<आत्म-गतम्>_T6) छञ्ञा खु म्हि, जदि एव्वं सच्चं भवे। [धन्या खलु+अस्मि, यदि+एवं सत्यं भवेत्।] (ततः प्र-विशति राजा विदूषकः+च) विदूषकः---ही ही! पचिअपडिअबन्धुजीवकुसुमविरलवादरमणिज्जं पमदवणं। इदो दाव भवं। [ही ही! <प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं <प्रमद-वनम्>_K1। इतः+तावत्+ भवान्।] राजा---वयस्य वसन्तक! अयम्+अहम्+आ-गच्छामि। कामेन+उज्जयिनीं गते मयि तदा काम्+अपि+अवस्थां गते दृष्ट्वा स्वैरम्+<<अवन्ति-राज>_T6-तनयां>_T6 <पञ्च-इषवः>_K1 पातिताः। तैः+अद्य+अपि <स-शल्यम्>_??+एव हृदयं भूयः+च विद्धा वयं <पञ्च-इषुः3>_Bs7+मदनः+ यदा कथम्+अयं षष्ठः शरः पातितः ॥ 1 ॥ विदूषकः---कहिं णु खु गदा तत्तहोदी पदुमावदी। लदामण्डवं गदा भवे। उदाहो असणसुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिलअं णाम सिलापट्टअं गदा भवे। आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव आलिहिदमिअपक्खिसङ्कुलं दारुपव्वदअं गदा भवे। (ऊर्ध्वम्+अव-लोक्य) ही ही सरअकालणिम्मले अन्तरिक्खे पसादिअबलदेवबाहुदंसणीअं सारसपन्तिं जाव समाहिदं जच्छन्तिं पेक्खदु दाव भवं। [कुत्र नु खलु गता तत्रभवती पद्मावती। <लता-मण्डपं>_T6 गता भवेत्। उत+आहो <<असन3-कुसुम3>_K1-सञ्चितं>_T3 <<व्याघ्र-चर्म>_T6-अवगुण्ठितम्>_T3+इव पर्वततिलकं? नाम <शिला-पट्टकं>_T6 गता भवेत्। अथवा <<<अधिक-<कटुक-गन्ध>_K1>_K1-सप्तच्छद3>_Km-वनं>_T6 प्र-विष्टा भवेत्, अथवा+<<अ-लिखित>_Tn<<मृग3-पक्षि3>Di-सङ्कुलं>_T6>_Bs7 दारुपर्वतकं?? गता भवेत्। ही ही <<शर-त्काल>_T6-निर्मले>_T7+अन्तरिक्षे <<<प्रसादित-बलदेव>_K1-बाहु2>_T6-दर्शनीयां>_T6? <सारस3-पङ्क्तिं>_T6 यावत् समा-हितं गच्छन्तीं प्रेक्षतां तावत्+ भवान्। ] राजा---वयस्य! पश्यामि+एनाम् ऋज्वायतां?? च विरलां च <नत-उन्नतां>_K1 च <<<सप्त-ऋषि3>_K1-वंश>_T6-कुटिलां>_T2?? च निवर्तनेषु। <<नि-र्मुच्यमान>_Tpभुजग-उदरनिर्मलस्य?? सीमाम्+इव+<अम्बर-तलस्य>_T वि-भज्यमानाम् ॥ 2 ॥ चेटी---पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमालापण्डुररमणीअं सारसपन्तिं जाव समाहिदं गच्छन्ति। अंहो भट्टा। [प्रेक्षतां प्रेक्षतां <भर्तृ-दारिका>_T6 एतां <<<कोकनद3-माला>_T6-पाण्डुर>_T6-रमणीयां>_T6 <सारस3-पङ्क्तिं>_T6 यावत् समाहितं गच्छन्तीम्। अहो भर्ता।] पद्मावती---हं अय्यउत्तो। अय्ये! तव कारणादो अय्यउत्तदंसणं परिहरामि। ता इमं दाव माहवीलदामण्डवं पविसामो। [हम्, <आर्य-पुत्रः>_K1। आर्ये! तव कारणात्+<<आर्य-पुत्र>_K1-दर्शनं>_T6 परि-हरामि। तत्+इमं तावत्+ <<माधवी-लता>_K1?-मण्डपं>_T6 प्र-विशामः ।] वासवदत्ता---एव्वं होदु। [एवं भवतु] (तथा कुर्वन्ति) विदूषकः--- तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे। [तत्रभवती पद्मावती+इह+<आ-गत्य>_Tg निर्गता भवेत्।] विदूषकः---इमाणि अवइदकुसुमाणि सेफालिआगुच्छआणि पेक्खदु दाव भवं। (इमान्+<अपचित3-कुसुमान्>_K1?? <शेफालिका-गुच्छकान्>_T6? प्रेक्षतां तावत्+ भवान्।] राजा---अहो विचित्रता कुसुमस्य, वसन्तक। वासवदत्ता---(<आत्म-गतम्>_T6) वसन्तअसंकित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति [<वसन्तक-संकीर्तनेन>_?+अहं पुनः+जानामि उज्जयिन्यां वर्ते+ इति।] रजा---वसन्तक! अस्मिन्+एव+असीनौ <शिला-तले>_T6 पद्मावतीं प्रति-ईक्षिष्यावहे। विदूषकः---भो तह। (<उप-विश्य>_Tg+<उत्-थाय?>_Tg) ही ही सरअकालतिक्खो दुस्साहो आदवो। ता इमं दाव माहवीमण्डवं पविसामो [भोः+तथा। ही ही <<शरद्-काल>_T6-तीक्ष्णः>_Km+ दुःसहः?+ आतपः। तत्+इमं तावत्+<माधवी-मण्डपं>_?? प्र-विशावः।] राजा---बाढम्। गच्छ+अग्रतः। विदूषकः---एव्वं होदु। [एवं भवतु।] (उभौ परिक्रामतः) पद्मावती---सव्वं आउलं कत्तुकामो अय्यवसन्तओ। किं दाणिं करेम्ह। [सर्वम्+आकुलं <कर्तुं-कामः>_U+ <आर्य-वसन्तकः>_K1। किम्+इदानीं कुर्मः।] चेटी---भट्टिदारिए! एदं महुअरपरिणिलीणं ओलंबलदं ओधूय भट्टारं वारइस्सं [<भर्तृ-दारिके>_T6! एतां <मधुकर3-<परि-निलीनाम्>_Tp>_T3+अव-लम्बलताम्+<अव-धूय>_Tg भर्तारं वारयिष्यामि। ] पद्मावती---एव्वं करेहि [एवं कुरु।] (चेटी तथा करोति) विदूषकः---अविहा अविहा, चिट्ठदु चिट्ठदु ताव भवं। [अविधा अविधा, तिष्ठतु तिष्ठतु तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---दासीए पुत्तेहि महुअहेहि पीडिदो म्हि। [दास्याः पुत्रैः+मधुकरैः पीडितः+अस्मि।] रजा---मा मा भवान्+एवम्। <मधुकर3-<सम्-त्रासः>_Tp>_T6 परि-हार्यः। पश्य, <<मधु-मद>_T6-कला>_T3 मधुकरा <मदन-आर्ताभिः>_T3 प्रियाभिः+उपगूढाः। <<पाद2-न्यास>_T6-विषण्णाः>_T3+ वयम्+इव <कान्ता-वियुक्ताः>_T3 स्युः ॥ 3 ॥ तस्मात्+इह+एव+आ-सिष्यावहे। विदूषकः---एव्वं होदु। [एवं भवतु।] (उभौ+उप-विशतः) [ राजा---(अवलोक्य) <पाद2-क्रान्तानि>_T6 पुष्पाणि <स-ऊष्म>_BvS च+इदं <शिला-तलम्>_T6 । नूनं काचित्-इह+आसीना मां दृष्ट्वा सहसा गता ।। ] चेटी--भट्टिदारिए! रुद्धा खु म्हवयं। [<भर्तृ-दारिके>_T6! रुद्धाः खलु स्मः+ वयम्।] पद्मावती--दिट्टिया उवविट्ठो अय्यउत्तो। [दिष्ट्या+उपविष्टः+ <आर्य-पुत्रः>_K1।] वासवदत्ता--- (<आत्म-गतम्>_T6) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो। [दिष्ट्या <<प्रकृति-स्थ>_U-शरीरः>_K1+ <आर्य-पुत्रः>_K1] चेटी---भट्टिदारिए! सस्सुपादा खु अय्याए दिट्ठी। [<भर्तृ-दारिके>_T6! <स-<अश्रु-पाता>_U>_BvS खलु+आर्यायाः+ दृष्टिः।] वासवदत्ता---एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेणसोदअ मे दिठ्ठी। [एषा खलु मधुकराणाम्+<अ-विनयात्>_Tn <<काश3-कुसुम3>_K1-रेणुना>_T6 पतितेन <स-दका>_BvS मे दृष्टिः] पद्मावती---जुज्जइ। [युज्यते।] विदूषकः---बो सुण्णं खु इदं पमदवणं। पुच्छिदव्वं किञ्चि अत्थि। पुच्छामि। भवन्तं। [भोः! शून्यं खलु+इदं <प्रमद-वनम्>_K1। प्रष्टव्यं किंचित्+अस्ति। पृच्छामि भवन्तम्।] राजा---छन्दतः। विदूषकः---का भवदो पिआ, तदाणिं तत्होदी वासवदत्ता इदाणिं पदुमावदी वा। [का भवतः प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा। ] राजा---किम्+इदानीं भवान् महति <बहुमान-सङ्कटे>_?? मां न्यस्यति। पद्मावती---हला! ईदिसे सङ्कडे निक्खितो अय्यउत्तो। [हला! ईदृशे सङ्कटे निक्षिप्तः+ <आर्य-पुत्रः>_K1।] वासवदत्ता---(<आत्म-गतम्>_T6) अहं अ मन्दभाआ। [अहं च <मन्द-भागा>_K1।] विदूषकः---सेरं सेरं भणादु भवं। एक्का उवरदा, अवरा असण्णिहिदा। [स्वैरं स्वैरं भणतु भवान्। एका+उपरता, अपरा <अ-सन्निहिता>_Tn।] राजा---वयस्य! न खलु न खलु ब्रूयाम्। भवान्+तु मुखरः। पद्मावती---एत्तएण भणिदं अय्यउत्तेण। [एतावता भणितम्+<आर्य-पुत्रेण>K1।] विदूषकः---भो` सच्चेण सवामि, कस्स वि ण आचक्खिस्सं। एसा सन्दट्ठा मे जीहा। [भो ! सत्येन शपामि, कस्मै+ अपि न+आख्यास्ये! एषा सं-दष्टा मे जिह्वा। ] राजा---न+उत्सहे, सखे! वक्तुम्। पद्मावती---अहो इमस्स पुरोभाइदा। एत्तिएण हिअअं ण जाणादि। [अहो अस्य पुरोभागिता। एतावता हृदयं न जानाति।] विदूषकः---किं ण भणादि मम। अणाचक्खिअ इमादो सिलावट्टआदौ ण सक्कं एक्कपदं वि गमिदुं। एसो रुद्धो अत्तभवं। [किं न भणति मह्यम्। <अन्-आख्याय>_Tn+अस्मात्+<शिला-पट्टकात्>_T6+न शक्यम्+<एक-पदम्>_K1+अपि गन्तुम्। एषः+ रुद्धः+अत्र भवान्। ] राजा---किं बलात्कारेण। विदूषकः---आम, बलक्कारेण। [आम् बलात्कारेण।] रजा---तेन हि पश्यामः+तावत्। विदूषकः---पसीदतु पसीददु भवं। वअस्सभावेण साविदो सि, जइ सच्चं णभणासि। [प्रसीदतु प्रसीदतु भवान् । <वयस्य-भावेन>_T6 शापितः+असि, यदि सत्यं न भणसि।] राजा---का गतिः। श्रूयताम्। पद्मावती बहुमता?? मम यदि+अपि <रुप-शील-माधुर्यैः>_Di। <वासवदत्ता-बद्धं>_T3 न तु तावत्+मे मनः+ हरति ॥ 4 ॥ वासवदत्ता---(<आत्म-गतम्>_T6) भोदु, भोदु। दिण्णं वेदणं इमस्स परिकेदस्स। अहो अञ्ञादवासंपि एत्थं बहुगुणं सम्पज्जइ। [भवतु भवतु। दत्तं वेतनम्+अस्य <परि-खेदस्य>_Tp। अहो <<अ-ज्ञात>_Tn-वासः>_K1+अपि+अत्र <बहु-गुणः>_K1? सं-पद्यते। ] चेटी---भट्टिदारिए! अदक्खिञ्ञो खु भट्टा। [<भर्तृ-दारिके>_T6! <अ-दाक्षिण्यः>_Tn खलु भर्ता।] पद्मावती---हला! मा मा एव्वं। सदक्खिञ्ञो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि। [हला! मा मा+एवम्। <स-दाक्षिण्यः>_BvS+ एव+<आर्य-पुत्रः>_K1+, यः+ इदानीम्+अपि+आर्यायाः+ वासवदत्तायाः+ गुणान् स्मरति।] वासवदत्ता---भद्दे! अभिजपस्स सदिसं मन्तिदं। [भद्रे! <अभि-जनस्य>_Tp सदृशं मन्त्रितम्।] राजा---उक्तं मया। भवान्+इदानीं कथयतु। का भवतः प्रिया, तदा वासवदत्ता, इदानीं पद्मावती वा। पद्मावती---अय्यउत्तो पि वसन्तओ संवुत्तो। [<आर्य-पुत्रः>_K1+अपि वसन्तकः सं-वृत्तः।] विदूषकः---किं मे विष्पलविदेण। उभओ पि तत्होदीओ मे बहुमदाओ। [किं मे <वि-<प्र-लपितेन>_Tp>_Tp। उभयौ+ अपि तत्र भवत्यौ मे बहुमते।] राजा---वैधेय! माम्+एवं बलात्+श्रुत्वा किम्+इदानीं न+अभि-भाषसे। विदूषकः---किं मं पि बलक्कारेण। [किं माम्+अपि बलात्कारेण।] राजा---अथ किं, बलात्कारेण। विदूषकः---तेण हि ण सक्कं सोदु। [तेन हि न शक्यं श्रोतुम्।] राजा---प्रसीदतु प्रसीदतु <महा-ब्राह्मणः>_K1। स्वैरं स्वैरम्+अभि-धीयताम् विदूषकः---इदाणिं सुणादु भवं। तत्होदी वासवदत्ता मे बहुमदा। तत्तहोदी पदुमावदी तरुणी दंसणीआ अकोवणा अणहङ्कारा महुरवाआ सदक्खिञ्ञा। अअं च अवरो महन्तो गुणो, सिणिद्देण बाअणेण मं पच्चुगच्छइ `कहिं णुखु गदे अय्यवसन्तओ' त्ति। [इदानीं श्रृणोतु भवान्। तत्रभवती वासवदत्ता मे बहुमता। तत्रभवती पद्मावती तरुणी दर्शनीया <अ-कोपना>_Bsmn <अन्-अहंकारा>_Bsmn <मधुर-वाक्>_Bs6 <स-दाक्षिण्या>_BvS। अथ च+<अ-परः>_Tn+ महान् गुणः। स्निग्धेन भोजनेन मां प्रति-उत्-गच्छति वासवदत्ता,कुत्र न खलु गतः+ <आर्य-वसन्तकः>_K1+ इति।] वासवदत्ता---भोदु भोदु, वसन्तअ! दाणिं एदं। [भवतु भवतु, वसन्तक! स्मर+इदानीम्+एताम्।] राजा---भवतु भवतु, वसन्तक! सर्वम्+एतत् कथयिष्ये देव्यै वासवदत्तायै। विदूषकः---अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। [अविधा वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलु+उपरता वासवदत्ता।] राजा---(<स-विषादम्>_??) एवम्। उपरता वासवदत्ता। अनेन <परि-हासेन>_Tp वि-आक्षिप्तं मे मनः+त्वया। ततः+ वाणी तथा+एव+इयं <पूर्व-अभ्यासेन>_T7 निस्सृता ॥ 5 ॥ पद्मावती---रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ। [रमणीयः खलु <कथा-योगः>_T6+ नृशंसेन वि-सं-वादितः।] वासवदत्ता---(<आत्म-गतम्>_T6) भोदु, विस्सत्थम्हि। अहो पिअं णाम्, ईदिसं वअणं अपच्चक्खं सुणीअदि। [भवतु भवतु, विश्वस्ता+अस्मि। अहो प्रियं नाम, ईदृशं वचनं प्रत्यक्षं श्रूयते।] विदूषकः---धारेदु धारेदु भवं। अणदिक्कमणीओ हि विही। ईदिसं दाणिं एदं। [धारयतु धारयतु भवान्। <अन्-अति-क्रमणीयः>_Tn+ हि विधिः। ईदृशम्+इदानीम्+एतत्।] राजा---वयस्य! न जानाति भवान्+अवस्थाम्। कुतः, दुःखं त्यक्तुं <बद्ध-मूलः>_Bs6+अनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्। यात्रा तु+एषा यत्+ <वि-मुच्य>_Tg+इह बाष्पं <प्राप्त-अानृण्या>_Bs3 याति बुद्धिः प्रसादम् ॥ 6 ॥ विदूषकः---अस्सुपादकिलिण्णं खु तत्तहोदो मुहं। जाव मुहोदअं आणेमि। [<<अश्रु3-पात>_T6-क्लिन्नं>_T3 खलु तत्रभवतः+ मुखम्। यावत्+<मुख-उदकम्>_K1+आःनयामि।](निस्-क्रान्तः)। पद्मावती---अय्ये! बप्फाउलपडन्तरिदं अय्यउत्तस्स मुहं। जाव णिक्कमम्ह। [आर्ये! <<बाष्प3-आकुल>_T3-<पट-आन्तरितम्>_T3>_K1+<आर्य-पुत्रस्य>_K1 मुखम्। यावत्+निष्क्रामामः।] वासवदत्ता---एव्वं होदु। अहव चिट्व तुवं। उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं। अहं एव्वं गमिस्सं। [एवं भवतु। अथवा तिष्ठ त्वम्। उत्कण्ठितं भर्तारम्+उत्-झित्वा+<अ-युक्तं>_Tn निर्-गमनम्। अहम्+एव गमिष्यामि।] चेटी---सुट्ठ् अय्या भणादि। उवसप्पदु दाव भट्टिदारिआ। [सुष्टु+आर्या भणति। उप-सर्पतु तावत् <भर्तृ-दारिका>_T6।] पद्मावती---किं णु खु पविसामि। [किं नु खलु प्र-विशामि।] वासवदत्ता---हला। पविस। (इति+उक्त्वा निस्-क्रान्ता)। [हला! प्र-विश] । (<प्र-विश्य>_Tg) विदूषकः---(<नलिनी-पत्रेण>_T6?? जलं गृहीत्वा) एसा तत्तहोदी पदुमावती। [एषा तत्रभवती पद्मावती।] पद्मावती---अय्य वसन्तअ! किं एदं। [आर्य वसन्तक! किम्+एतत्।] विदूषकः---एदं इदं। इदं एदं।( एतत्+इदम्। इदम्+एतत्।] पद्मावती---भणादु भणादु अय्यो भणादु। [भणतु भणतु+आर्यः+ भणतु।] विदूषकः---भोदि! वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं खु तत्तहोदो मुहं। ता गण्हदु होदी इदं मुहोदअं। [भवति! <वात-नीतेन>_T3 <<काश-कुसुम>_K??-रेणुना>_T6+<अक्षि2-निपतितेन>_T6 <स-<अश्रु3-पातं>_T6>_BvS खलु तत्रभवतः+ मुखम्। तत्+गृह्णातु भवति+इदं <मुख-उदकम्>_K1।] पद्मावती---(<आत्म-गतम्>_T6) अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्वं हो दि। (<उप-एत्य>_Tg) जेदु अय्यउत्तो। इदं मुहोदअं। [अहो <स-दाक्षिण्यस्य>_BvS जनस्य <परि-जनः>_Tp+अपि <स-दाक्षिण्यः>_BvS एव भवति। जयतु+<आर्य-पुत्रः>_K1। इदं <मुख-उदकम्>_K1।] राजा---अये पद्मावती। (<अप-वार्य>_Tg ) वसन्तक किम्+इदम्। विदूषकः---(कर्णे) एव्वं विअ। [एवम्+इव।] राजा---साधु वसन्तक साधु! (<आ-चम्य>_Tg) पद्मावति! आस्यताम्। पद्मावती---जं अय्यउत्तो आणवेदि। (उप-विशति) [यत्+<आर्य-पुत्रः>_K1+ आ-ज्ञापयति।] राजा---पद्मावति! <शरद्-शशाङ्क>_T7?KM?-गौरेण>_?? <वात-आविद्धेन>_T3 भामिनि। <<काश-पुष्प3>_K1-लवेन>_T6+इदं <स-<अश्रु3-पातं>_T6>_BvS मुखं मम ॥ 7 ॥ (<आत्म-गतम्>_T6) इयं बाला <नव-उद्वाहा>_K1 सत्यं श्रुत्वा व्यथां व्रजेत्। कामं <धीर-स्वभावा>_Bs6+इयं <स्त्री3-स्वभावः>_T6+तु कातरः ॥ 8 ॥ विदूषकः---उइदं तत्तहोदो मअधराअस्स अवरण्हकाले भवन्तं अग्गदो करिअसुहिज्जणदंसणं। सक्कारो हि णाम सककारेण पडिच्छिदो पीदि उत्पादेदि। ता उट्ठेदु दाव भवं। [उचितं तत्र भवतः+ <मगध-राजस्य>_T6+<<अ-पराह्ण>_Tn-काले>_T6 भवन्तम्+अग्रतः कृत्वा <<सुहृद्3-जन3>_K1-दर्शनम्>_T6। सत्कारः+ हि नाम सत्कारेण प्रति+ईप्सितः प्रीतिम्+उत्-पादयति। तत्+उत्-तिष्ठतु तावत्+ भवान्।] राजा---बाढम्। प्रथमः कल्पः। (<उत्-थाय>_Tg) गुणानां वा विशालानां सत्काराणां च नित्यशः। कर्तारः सुलभा लोके <वि-ज्ञातारः>_Tp+तु दुर्लभाः ॥ 9 ॥ (निष्क्रान्ताः सर्वे) इति चतुर्थः+अङ्कः। (ततः प्र-विशति पद्मिनिका) पद्मिनिका---महुअरिए! महुअरिए! आअच्छ दाव सिग्घं। [मधुकरिके! मघुकरिके! आगच्छ तावत्+शीघ्रम्।] (<प्र-विश्य>_Tg) मधुकरिका---हला! इअम्हि। किं करीअदु। [हला! इयम्+अस्मि। किं क्रियताम्।] पद्मिनिका---हला किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति। [हला किं न जानसि त्वं <भर्तृ-दारिका>_T6 पद्मवाती <शीर्ष-वेदनया>_T6 दुःखिता+इति।] मधुकरिका---हद्धि। [हा धिक्।] पद्मिनिका--- हला! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि। केवलं भट्टिदारि आए सीसवेदणं एव्व णिवेदेहि। तदो सअं एव्व आगमिस्सदि। [हला! गच्छ शीघ्रम् ।आर्याम्+अवन्तिकां शब्दापय। केवलं <भर्तु-दारिकायाः>_T6 <शीर्ष-वेदनाम्>_T6+एव नि-वेदय। ततः स्वयम्+एव+आ-गमिष्यति।] मधुकरिका---हला! किं सा करिस्सदि। [हला किं सा करिष्यति।] पद्मिनिका---सा हु दाणि महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि। [सा खलु+इदानीं मधुराभिः कथाभिः+<भर्तृ-दारिकायाः>_T6 <शीर्ष-वेदनां>_T6 वि-नोदयति।] मधुकरिका---जुज्जइ। कहिं सअणीयं रइदं भट्टिदारिआए। [युज्यते। कुत्र शयनीयं रचितं <भर्तृ-दारिकायाः>_T6।] पद्मिनिका---समुद्दगिहके किल सेज्जात्थिण्णा। गच्छ दाणिं तुवं। अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि। [<समुद्र-गृहके?? किल शय्या+आस्तीर्णा। गच्छ+इदानीं त्वम्। अहम्+अपि भर्त्रे निवेदनार्थम्??+<आर्य-वसन्तकम्>_K1+अन्विष्यामि। ] मधुकरिका--एव्वं होदु(निष्क्रान्ता) [एवं भवतु।] पद्मिनिका---कहिं दाणिं अय्यवसंतअं पेक्कामि। [कुत्र+इदानीम्+<आर्य-वसन्तकं>_K1 प्रेक्षे।] विदूषकः---अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स पदुमावदी पाणिग्गहणसमीरिअमाणो अच्चंसुहावहे मङ्गलोसवे मदणग्गिदाहो अहिअदरं वड्ढइ (पद्मिनिकां <वि-लोक्य>_Tg) अयि पदुमिणिआ। पदुमिणिए! किं इह वत्तदि। [अद्य खलु <<<देवी-वियोग>_T6-विधुर>_T3-हृदयस्य>_Bs6 तत्रभवतः+ <वत्स-राजस्य>_K1 <<<पद्मावती-पाणि2>_T6-ग्रहण>_T6-समीर्यमाणः>_T3+अपि+<अत्यन्त-सुख>_??-आवहे>_U <मङ्गल-उत्सवे>_K1 <मदन-अग्नि>_?-दाहः>_T6+अधिकतरं?? वर्तते। अयि पद्मिनिके! पद्मिनिके! किम्+इह वर्तते।] पद्मिनिका---अय्य वसन्तअ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति। [आर्य वसन्तक! किं न जानासि त्वं <भर्तृ-दारिका>_T6 पद्मावती <शीर्ष-वेदनया>_T6 दुःखिता+इति।] विदूषकः--भोदि सच्चं ण जाणामि। [भवति! सत्यं, न जानामि।] पद्मिनिका--तेण हि भट्टिणो णिवेदेहि णं जाव अहं वि सीसाणुलेवणं तुवारेमि। [तेन हि भर्त्रे नि-वेदय+एनाम् यावत्+अहम्+अपि <शीर्ष-अनुलेपनं>_T6 त्वरयामि।] विदूषकः---कहिं सअणीअं रइदं पदुमावदोए। [कुत्र शयनीयं रचितं पद्मावत्याः।] पद्मिनिका---समुद्दगिहके किल सेज्जात्थिण्णा [समुद्रगृहके?? किल शय्या+आस्तीर्णा।] विदूषकः---गच्छतु भोदी जाव अहं वि तत्तहोदो णिवेदइस्सं। [गच्छतु भवती यावत्+अहम्+अपि तत्रभवते नि-वेदयिष्यामि। ] (निष्क्रान्तौ) इति प्रवेशकः। अथ पञ्चमः+अङ्कः (ततः प्र-विशति राजा) राजा--श्लाद्याम्+<अवन्ति-नृपतेः>_T6 सदृशीं <तनू-जां>_U <काल-क्रमेण>_T6 पुनः+<<आगत-दार>_K1-भारः>_T6। लावाणके <हुत-वहेन>_U <हृता<अङ्ग3-यष्टिं>_T6>_Bs6 तां पद्मिनीं <हिम3-हताम्>_T3+इव चिन्तयामि ॥ 1 ॥ (<प्र-विश्य>_Tg) विदूषकः---तुवरदु तुवरदु दाव भवं। [त्वरतां त्वरतां तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा। [तत्र भवती पद्मावती <शीर्ष-वेदनया>_T7 दुःखिता।] राजा---का+एवम्+आह। विदूषकः---पदुमिणिआए कहिदं। [पद्मिनिकया कथितम्।] राजा---भोः! कष्टं <रुप-श्रिया>_Di समुदितां गुणतः+च युक्तां लब्ध्वा प्रियां मम तु मन्दः+ इव+अद्य शोकः। <<पूर्व-अभिघात>_T3-सरुजः>_T3+अपि+<अनुभूत-दुःखः>_Bs3 पद्मावतीम्+अपि तथा+एव सम्-अर्थयामि ॥ 2 ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती। विदूषकः---समुद्दगिहके किल सेज्जात्यिण्णा। [समुद्रगृहके?? किल शय्या+आस्तीर्णा। ] राजा---तेन हि तस्य मार्गम्+आ-देशय। विदूषकः---एदु एदु भवं [एतु+एतु भवान्] (उभौ परि-क्रामतः) विदूषकः---इदं समुद्दगिहकं। पविसदु भवं [इदं समुद्रगृहकम्??। प्र-विशतु भवान्।] राजा---पूर्वं प्र-विश। विदूषकः---भो! तह। (<प्र-विश्य>_Tg) अविहा, चिट्ठदु, चिट्ठदु दाव भवं। [भोः! तथा। अविधा, तिष्ठतु, तिष्ठतु तावत्+ भवान्।] राजा---किम्+अर्थम्। विदूषकः---एसो खु दीवप्पबावसूइदरूवो वसुधातले पः+इवत्तमाणो अअं काओदरो [एषः+ खलु <<दीप-प्रभाव>_T6-सूचित>_T3-रूपः>_Bs6+ <वसुधा-तले>_T6 परि-वर्तमानः+अयं काकोदरः।] राजा---(<प्र-विश्य>_Tg+अवलोक्य सस्मितम्??) अहो <सर्प-व्यक्तिः>_Km+वैधेयस्य। ऋज्वायतां?? हि <<<मुख-तोरण>_T7-लोल>_मालां>_T7 भ्रष्टां क्षितौ त्वम्+अव-गच्छसि मूर्ख सर्पम्। <मन्द-अनिलेन>_K1 निशि या परि-वर्तमाना किंचित् करोति <भुज-गस्य>_U वि-चेष्टितानि ॥ 3 ॥ विदूषकः---(निरूप्य) सुट्ठु भवं भणादि। ण हु अअं काओदरो। (<प्र-विश्य>_Tg+अवलोक्य) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे। [सुष्ठु भवान् भणति। न खलु+अयं काकोदरः। तत्रभवती पद्मावती+इह+आगत्य निर्गता भवेत्] राजा---वयस्य! <अन्-आगतया>_Tn भवितव्यम्। विदूषकः---कहं भवं जाणादि। [कथं भवान् जानाति।] राजा---किम्+अत्र ज्ञेयम्। पश्य, शय्या न+अवनता तथा+<आस्तृत-समा>_K2 न <व्याकुल-प्रच्छदा>_Bs6 न क्लिष्टं हि <शिर-उपधानम्>_T6+अमलं <<शीर्ष-अभिघात>_T6-औषधैः>_T6। रोगे <दृष्टि-विलोभनं>_T6 जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनः+न शयनं शीघ्रं स्वयं मुञ्चति ॥ 4 ॥ विदूषकः---तेण हि इमस्सिं सय्याए मुहुत्तअं उवविसिअ त्तहोदिं पडिवालेदु भवं। [तेन हि+अस्यां शय्यायां मुहूर्तकम्+<उप-विश्य>_Tg तत्रभवतीं प्रति-पालयतु भवान् ] राजा---बाढम्। (<उप-विश्य>_Tg) वयस्य! निद्रा मां बाधते। कथ्यतां काचित् कथा। विदूषकः---अहं कहइस्सं। हुं त्ति करेदु अत्तभवं। [अहं कथयिष्यामि। हुम्+इति करोतु+अत्रभवान्।] राजा---बाढम्। विदूषकः---अत्थि णअरी उज्जइणी णाम। तहिं अहिअरमणीआणि उदआह्णणाणि वत्तन्ति किल। [अस्ति नगरी+उज्जयिनी नाम। तत्र+<अधिक3-रमणीयानि>_K1+<उदक3-स्नानानि>_K1 वर्तन्ते किल।] राजा---कथम्+उज्जयिनी नाम। विदूषकः---जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं। [यदि+<अन्-अभिप्रेता>_Tn+एषा कथा, अन्यां कथयिष्यामि।] राजा---वयस्य! न खलु न+अभिप्रेता+एषा कथा। किं तु, स्मरामि+<अवन्ति-अधिपतेः>_T6+ सुतायाः <प्रस्थान-काले>_T6 <स्व-जनं>_T6 स्मरन्त्याः। बाष्पं प्रवृत्तं <<नयन2-अन्त2>-लग्नं>_T6 स्नेहात्+मम+एव+उरसि पातयन्त्याः ॥ 5 ॥ अपि च, बहुशः+अपि+उपदेशेषु यया माम्+ईक्षमाणया। हस्तेन <स्रस्त-कोणेन>_Bs7 कृतम्+<आकाश-वादितम्>_T7 ॥ 6 ॥ विदूषकः--भोदु, अण्णं कहइस्सं। अत्थि णअरं बम्हदत्तं णाम। तहिं किल राआ कंपिल्लो णाम। [भवतु, अन्यां कथयिष्मामि। अस्ति नगरं ब्रह्मदत्तं नाम। तत्र किल राजा काम्पिल्यः+ नाम। ] राजा--किम्+इति किम्+इति। विदूषकः--(पुनः+तत्+एव पठति) राजा---मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यम्+इति+अभि-धीयताम्। विदूषकः---किं राआ बम्हदत्तो, णअरं कंपिल्लं। [किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ।] राजा---एवम्+एतत्। विदूषकः---तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओट्ठगअं करिस्सं। राआ बह्मदत्तो, णअरं कंपिल्लं।(इति बहुशः+तत्+एव पठित्वा) इदाणिं सुणादु भवं। अयि सुत्तो अत्तभवं। अदिसीदला इअं बेला। अत्तणो पावरअं गण्हिअ आआमिस्सं। (निष्कान्तः) [तेन हि मुहुर्तकं प्रति-पालयतु भवान्, यावत्+<ओष्ठ2-गतं>_T6 करिष्यामि। राजा ब्रह्मदत्तः, नगरं काम्पिल्यम्। इदानीं श्रृणोतु भवान्। अयि सुप्तः+अत्रभवान्। <अति-शीतला>_Tp+इयं वेला। आत्मनः <प्र-आवारकं>_Tp गृहीत्वा+आ-गमिष्यामि।] (ततः प्रविशति वासवदत्ता <आवन्तिका-वेषेण>_T6 चेटी च) चेटी---एदु एदु अय्या। दिढं फभट्टिदारिआ सीसवेदणाए दुक्खाविदा। [एतु+एतु+आर्या। दृढं खलु <भर्तृ-दारिका>_T6 <शीर्ष-वेदनया>_T7 दुःखिता।] वासवदत्ता---हद्धि, कहिं सअणीअं रइदं पदुमावदीए। [हा धिक्, कुत्र शयनीयं रचितं पद्मावत्याः।] चेटी---समुद्दगिहके किल सेच्जात्थिण्णा। [समुद्रगृहके ?किल शय्या+आस्तीर्णा।] वासवदत्ता---तेण हि अग्गदो याहि। [तेन हि+अग्रतः+ याहि।] (उभे परि-क्रामतः) चेटी---इदं समुद्दगिहकं। पविसदु अय्या। जाव अहं वि सीसाणुलेवलणं तुवारेमि। (निष्कान्ता)। [इदं समुद्रगृहकम्?। प्रविशतु+आर्या। यावत्+अहम्+अपि <शीर्ष-अनुलेपनं>_T6 त्वरयामि।] वासवदत्ता---अहो अकरुणा खु इस्सरा मे। विरहपय्युस्सुअस्य अय्यउत्तस्य विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा। जाव पविसामि। (<प्र-विश्य>_Tg+अवलोक्य) अहो परिजणस्य पमादो। अस्सत्थं पदुमावदिं केवलं दीवसहाअं करिअ परित्तजदि। इअं पदुमावदी ओसुत्ता। जाव उवविसामि। अहव अञ्ञासणपरिग्गहोण अप्पो विअ सिणेहो पडिभादि। ता इमस्सिं सय्याए उवविसामि। (<उप-विश्य>_Tg) किं णु खु एदाए सह उवविसन्तीए अज्ज पह्लादिदं विअ मे हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा। णिव्वुत्तरोआए होदव्वं। अहव एअदेससंविभाअदाए सअणीअस्स सुएदि म आलिङ्गेहि त्ति। जाव सइस्सं। (शयनं नाटयति)। [अहो <अ-करुणाः>_Bsmn खलु+ईश्वराः+ मे। <विरह-पर्युत्सुकस्य>_T3+<आर्य-पुत्रस्य>_K1 <<विश्रम-स्थान>_Km-भूता>_??+इयम्+अपि नाम पद्मावती+अस्वस्था जाता। यावत् प्र-विशामि। अहो <परि-जनस्य>_Tp प्रमादः। अस्वस्थां पद्मावतीं केवलं <दीप-सहायां>_Bs? कृत्वा परि-त्यजति। इयं पद्मावती+अव-सुप्ता। यावत्+उप-विशामि। अथवा+<<अन्य-सन>_K1-परिग्रहेण>_T6+अल्पः+ इव स्नेहः प्रति-भाति। तत्+अस्यां शय्यायाम्+उप-विशामि। किं नु खलु+एतया सह+उप-विशन्त्या अद्य प्र-ह्लादितम्+इव मे हृदयम्। दिष्ट्या+ <अविच्छिन्न-<सुख-निःश्वासा>_T3>_Bs6। <निवृत्त-रोगया>_Bs6 भवितव्यम्। अथवा+ <एकदेश-संविभाग>_Bs6तया>_T6?? शयनीयस्य सूचयति माम्+आलिङ्ग+इति। यावत्+शयिष्ये।] राजा---(स्वप्नायते) हा वासवदत्ते। वासवदत्ता(सहसा+उत्थाय हं अय्यउत्तो। ण हु पदुमावदी। किं णु खु दिट्ठाम्हि। महन्तो खु अय्यजोअन्धराअणस्य पडिण्णाहारो मम दंशणेण पिप्फलो संवुत्तो। [हम् <आर्य-पुत्रः>_K1। न खलु पद्मावती। किं नु खलु दृष्टा+अस्मि। महान् खलु+<आर्य-यौगन्धरायणस्य>_K1 <प्रतिज्ञा-भारः>_T6+ मम दर्शनेन निष्फलः संवृत्तः। ] राजा---हा <<अवन्ति-राज>_T6-पुत्रि>_T6! वासवदत्ता---दिट्ठिआ सिविणाअदि खु अय्यउत्तो। ण एत्थ कोच्चि जणो। जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं च तोसेमि। [दिष्ट्या स्वप्नायते खलु+<आर्य-पुत्रः>_K1। न+अत्र काश्चित्+जनः। यावत्+मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।] राजा---हा प्रिये! हा <प्रिय-शिष्ये>_K1! देहि मे प्रतिवचनम्। वासवदत्ता---आलवामि भट्टा! आलवामि। [आलपामि भर्तः! आलपामि।] राजा---किं कुपिता+असि। वासवदत्ता---ण हि ण हि। दुविखदमिहि। [न हि न हि। दुःखिता+अस्मि।] राजा---यदि+<अ-कुपिता>_Tn, किम्+अर्थं न+अलंकृता+असि। वासवदत्ता---इदो वरं किं। [इतः परं किम्।] राजा---किं विरचिकां स्मरसि। वासवदत्ता---(सरोषम्) अआ अवेहि, इहावि विरचिआ। [आ अपेहि, इह+अपि विरचिका।] राजा---तेन विरचिकार्थं? भवतीं प्रसादयामि। (हस्तौ प्र-सारयति) वासवदत्ता---चिरं ठिदम्हि। को वि मं पेक्खे। ता गमिस्सं। अहव, सय्यापलम्विअं अय्यउत्तस्स हत्थं सअणीए आरोविअ गमिस्सं। (तथा कृत्वा निष्क्रान्ता)। [चिरं स्थिता+अस्मि। कः+अपि मां प्रेक्षेत। तत्+गमिष्यामि। अथवा, <शय्या-प्रलम्बितम्>_T5+ <आर्य-पुत्रस्य>_K1 हस्तं शयनीये आ-रोप्य गमिष्यामि।] राजा---(सहसा+<उत्-थाय>_Tg) वासवदत्ते! तिष्ठ तिष्ठ। हा धिक्। निष्कामन् संभ्रमेण+अहं <द्वार-पक्षेण>_T6 ताडितः। ततः+ व्यक्तं न जानामि <भूत-अर्थः>_?+अयं <मनस्-रथः>_T6 ॥ 7 ॥ (<प्र-विश्य>_Tg) विदूषकः---अई पडिबुद्धो अत्तभवं [अयि प्रतिबुद्धः+अत्रभवान्।] राजा---वयस्य! प्रियम्+आवेदये, धरते खलु वासवदत्ता। विदूषक---अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। [अविधा वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलु+उपरता वासवदत्ता।] राजा---वयस्य मा मा+एवं, शय्यायाम्+अव-सुप्तं मां बोधयित्वा सखे गता। दग्धा+इति ब्रुवता पूर्वं वञ्चितः+अस्मि रुमण्वता ॥ 8 ॥ विदूषकः---अविहा असम्भावणीअं एदं। आ! उदअण्हाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्टा भवे। [अविधा <अ-संभावनीयम्>_Tn+एतत्। आः! <<उदक-स्नान>_T6सङ्कीर्तनेन>_T6 तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत्।] राजा---यदि तावत्+अयं स्वप्नः+ धन्यम्+<अ-प्रतिबोधनम्>_Tn। अथ+अयं विभ्रमः+ वा स्यात्+ विभ्रमः+ हि+अस्तु मे चिरम् ॥ 9 ॥ विदूषकः---भो! वअस्स! एदस्सिं णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि। सा तुए दिट्ठा भवे । [भोः! वयस्य! एतस्मिन् नगरे+<अवन्ति-सुन्दरी>_T6 नाम यक्षिणी प्रति-वसति। सा त्वया दृष्टा भवेत्।] राजा---न न, स्वप्नस्य+अन्ते विबुद्धेन <<नेत्र2-विप्रोषित>_T5-अञ्जनम्>_Bs7। चारित्रम्+अपि रक्षन्त्या दृष्टं <दीर्घ-अलकं>_K1 मुखम् ॥ 10 ॥ अपि च वयस्य! पश्य पश्य, यः+अयं <सम्-त्रस्तया>_Tp देव्या तया बाहुः+निपीडितः। स्वप्ने+अपि+<उत्पन्न-<स-स्पर्शः>_Tp>_K1+ <रोम-हर्षं>_T7 न मुञ्चति ॥ 11 ॥ विदूषकः---मा दाणिं बवं अणत्थं चिन्तिअ। एदु एदु भवं। चउस्सालं पविसामो [मा+इदानीं भवान्+<अन्-अर्थं>_Tn चिन्तयित्वा। एतु+एतु भवान्। <चतुर्-शालं>_Tds प्र-विशावः।] (<प्र-विश्य>_Tg) काञ्चुकीयः---जयतु+<आर्य-पुत्रः>_K1। अस्माकं <महत्-राजः>_K1+ दर्शकः+ भवन्तम्+आह एषः+ खलु भवतः+अमात्यः+ रुमण्वान् महता <बल3-समुदयेन>_T6+उपयातः खलु+आरुणिम्+अभि-घातयितुम्। तथा <<हस्ति-अश्व-रथ>_Di-पदातीनि>_Bs7??मामकानि <विजय-अङ्गनि>_T5 संनद्धानि। तत्+उत्तिष्ठतु भवान्। अपि च, भिन्नाः+ते रिपवः <<भवत्-गुण3>_T6-रताः>_T7 पौराः समाश्वासिताः पार्ष्णीं या+अपि <<भवत्-प्रयाण>_T6-समये>_T6 तस्याः+ विधानं कृतम्। यत्+यत् साध्यम्+<<अरि3-प्रमाथ>_T6-जननं>_T3 तत्+तत्+मया+अनु-ष्ठितं तीर्णा च+अपि बलैः+नदी त्रिपथगा? वत्साः+च हस्ते तव ॥ 12 ॥ राजा---(<उत्-थाय>_Tg) बाढम्। अयम्+इदानीम्, <उप-एत्य>_Tg <<<नाग3-न्द्र3>_T6-तुरङ्ग3>_Di-तीर्णे3>_Bs7 तम्+आरुणिं <<दारुण3-कर्म3>_K1-दक्षम्>_T7। <विकीर्ण-<बाण3<<उग्र3-तरङ्ग3>_K1-भङ्गे3>_T6>_??>_Bs7 <<महत्-अर्णव>_K1-आभे>_Bsu? युधि नाशयामि ॥ 13 ॥ (निष्क्रान्ताः सर्वे) इति पञ्चमः+अङ्कः। (ततः प्र-विशति काञ्चुकीयः) काञ्चुकीयः ... कः+इह भोः <<काञ्चन-तोरण>_K?-द्वारम्>_K1+<अ-शून्यं>_Tn कुरुते। (<प्र-विश्य>_Tg) प्रतीहारी---अय्य! अहं विजआ। किं करीअदु। [आर्य! अहं विजया। किं क्रियताम्।] काञ्चुकीयः---भवति! निवेद्यतां निवेद्यतां <<<<वत्स-राज्य>_T6-लाभ>_T6प्रवृद्ध>_T3-उदयाय>_Bs6+उदयनाय `एषः+ खलु महासेनस्य सकाशात्+ <रैभ्यस-गोत्रः>_Bs6?? काञ्चुकीयः प्राप्तः, तत्रभवत्या च+अङ्गारवत्या प्रेषिता+आर्या वसुन्धरा नाम <वासवदत्ता-धात्री>_T6 च प्रतीहारम्+उपस्थितौ'+ इति। प्रतीहारी---अय्य! अदेसकालो पडिहारस्य। [आर्य! <अ-<देश-कालः>_Km>_Tn+ प्रतिहारस्य।] काञ्चुकीयः---कथम्+<अ-<देश-कालः>_Km>_Tn+ नाम। प्रतीहारी---सुणादु अय्यो। अज्ज भट्टिणो सुयामुणप्पासादगदेण केण वि वीणा वादिता। तं च सुणिअ भट्टिणा भणिअं `घोसवदीए सद्दो विअ सुणोअदि' त्ति। [शृणोतु+आर्यः। अद्य भर्तुः <<सूर्या-<मुख-प्रासाद>_K2>_T6-गतेन>_T2 केन+अपि वीणा वादिता। तां च श्रुत्वा भर्त्रा भणितं घोषवत्त्याः शब्दः+ इव श्रूयते+ इति। ] काञ्चुकीयः---ततः+ततः। प्रतीहारी---तदो तहिं गच्छिअ पुच्छिदो `कुदो इमाए वीणाए आगमे'त्ति। तेण भणिदं `अम्मेहिं णम्मदातीरे कुच्छगुम्मलग्गा दिट्ठा। जइ प्पओअणं इमाए, उवणीअदु भट्ठिणो'त्तिं। तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा। तदो मोहप्पच्चागदेण बप्फपय्याउलेण मुहैण भट्टिणा भणिअं `दिट्ठासि घोसवदि! सा हु ण दिस्सदि! त्ति। अय्य! ईदिसो अणवसरो। कहं णिवेदेमि । [ततः+तत्र गत्वा पृष्टः कुतः+अस्याः+ वीणायाः+ आगमः+ इति। तेन भणितम्+अस्माभिः+<नर्मदा-तीरे>_T6 <<कूर्च3-गुल्म>_T6-लग्ना>_T7 दृष्टा। यदि प्रयोजनम्+अनया, उप-नीयतां भर्त्रे+ इति। तां च+उप-नीताम्+अङ्के कृत्वा मोहं गतः+ भर्ता। ततः+ <मोह-प्रत्यागतेन>_T3 <बाष्प-<परि-आकुलेन>_Tp>_T3 मुखेन भर्त्रा भणितं दृष्टा+असि घोषवति! सा खलु न दृश्यते+ इति। आर्य! ईदूशः+ <अन्-अवसरः>_Tn। कथं नि-वेदयामि। ] काञ्चुकीयः---भवति! निवेद्यताम्। इदम्+अपि तत्+आश्रयम्+एव। प्रतीहारी---अय्य! इअं णिवेदेमि। एसो भट्टा सुयामुनप्पासादादो ओदरइ। ता इह एव्व णिवेदइस्सं। [आर्य! इयं नि-वेदयामि। एषः+ भर्ता <सूर्या-<मुख-प्रासादात्>_K2>_T6+अव-तरति। तत्+इह+एव नि-वेदयिष्यामि।] काञ्चुकीयः---भवति तथा। (उभौ निष्क्रान्तौ) इति <मिश्र-विष्कम्भकः>_K1 अथ षष्ठः+अङ्कः (ततः प्र-विशति राजा विदूषकः+च) राजा--- <<श्रुति-सुख>_T6निनदे>_Bs6! कथं नु देव्याः <स्तन-युगले>_K1 <जघन-स्थले>_K1 च सुप्ता। <<<<विहग3-गण>_T6-रजस्>_T6-विकीर्ण>_T3दण्डा>_Bs6 प्रतिभयम्+अध्युषिता+असि+<अरण्य-वासम्>_T7 ॥ 1 ॥ अपि च, <अ-स्निग्धा>_Tn+असि घोषवति! या तपस्विन्या न स्मरसि, <<श्रोणी-समुद्वहन>_T6<पार्श्व-निपीडितानि>_T7>_K1 <खेद-<<स्तन2-अन्तर>_T6सुखानि>_T7>_T7+उप-गूहितानि। उद्दिश्य मां च विरहे परिदेवितानि <वाद्य3-अन्तरेषु>_T6 कथितानि च <स-स्मितानि>_?? ॥ 2 ॥ विदूषकः---अलं दाणिं भवं अदिमत्तं सन्तप्पिअ। [अलम्+इदानीं भवान्+अतिमात्रं संतप्य।] राजा---वयस्य! मा मा+एवं, <चिर-प्रसुप्तः>_T5 कामः+ मे वीणया प्रतिबोधितः। तां तु देवीं न पश्यामि यस्याः+ घोषवती प्रिया ॥ 3 ॥ वसन्तक! <<शिल्पि3-जन3>_K1-सकाशात्>_T6+<नव-योगां>_Bs6 घोषवतीं कृत्वा शीघ्रम्+आनय। विदूषकः---जं भवं आणवेदि। (वीणां गृहीत्वा निष्कान्तः) [यत्+ भवान्+आ-ज्ञापयति।] (<प्र-विश्य>_Tg) प्रतीहारी---जेदु भट्टा। एसो खु महासेणस्य सआसादो रेब्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अपडिहारं उवट्ठिदा। [जयतु भर्ता। एषः+ खलु <महत्-सेनस्य>_K1 सकाशात्+ <रैभ्यस-गोत्रः>_Bs6?? काञ्चुकीयः+ देव्या+अङ्गरवत्या प्रेषिता+आर्या वसुन्धरा नाम <वासवदत्ता-धात्री>_T6 च प्रतिहारम्+उप-स्थितौ!] राजा---तेन हि पद्मावती तावत्+आहूयताम्। प्रतीहारी---जं भट्टा आणवेदि (निष्क्रान्ता) [यत्+ भर्ता+आ-ज्ञापयति।] राजा---किम्+नु खलु शीघ्रम्+इदानीम्+अयं वृत्तान्तः+ महासनेन विदितः। (ततः प्र-विशति पद्मावती प्रतीहारी च) प्रतीहारी---एदु एदु भट्टिदारिआ। [एतु+एतु <भर्तृ-दारिका>_T6।] पद्मावती---जेदु अय्यउत्तो। [जयतु+<आर्य-पुत्रः>_K1।] राजा---पद्मावति! किं श्रुतं महासेनस्य सकाशात्+ <रैभ्यस-गोत्रः>_Bs6?? काञ्चुकीयः प्राप्तः, तत्रभवत्या च+अङ्गारवत्या प्रेषिता+आर्या वसुन्धरा नाम <वासवदत्ता-धात्री>_T6 च प्रतिहारम्+उपस्थितौ+इति। वद्मावती---अय्यउत्त! पिअं मे ञादिकुलस्य कुसलवुत्तन्तं सोदु। [<आर्य-पुत्र>_K1! प्रियं मे <ज्ञाति3-कुलस्य>_T6 <कुशल-वृत्तान्तं>_K1 श्रोतुम्।] राजा---अनु-रूपम्+एतत्+ भवत्या+अभि-हितं '<वासवदत्ता<स्व-जनः>_K1>_T6+ <स्व-जनः>_K1+ ' इति। पद्मावति! आस्यताम्। किम्+इदानीं न+आस्यते। पद्मावती---अय्यउत्त! किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि। [<आर्य-पुत्र>_K1! किं मया सह+उप-विष्टः+ एतं जनं प्रेक्षिष्यते।] राजा---कः+अत्र दोषः। पद्मावती---अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि। [<आर्य-पुत्रस्य>_K1+अपरः परि-ग्रहः+ इति+उदासीनम्+इव भवति।] राजा---<<कलत्र-दर्शन>_K?-अर्हं>_T6 जनं <कलत्र-दर्शनात्>_T6 परि-हरति+इति <बहु-दोषम्>_K1+उत्पादयति। तस्मात्+आस्यताम्। पद्मावपती---जं अय्यउत्तो आणवेदि। (<उप-विश्य>_Tg) अय्यउत्त! तादो वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता। [यत्+<आर्य-पुत्रः>_K1+ आ-ज्ञापयति। <आर्य-पुत्र>_K1! तातः+ वा+अम्बा वा किं नु खलु भणिष्यति+इति+अविग्ना+इव संवृत्ता।] राजा---पद्मावति! एवम्+एतत्। किं वक्ष्यति+इति हृदयं <परि-शङ्कितं>_Tp मे कन्या मया+अपि+अप-हृता न च रक्षिता सा। भाग्यैः+चलैः+<महत्-<अवाप्त<गुण3-उपघातः>_T6>_K1>_Bv(3)?+ पुत्रः पितुः+<जनित-रोषः>_Bs3+ इव+अस्मि भीतः ॥ 4 ॥ पद्मावती---णं किं सक्कं रक्खिदुं पत्तकाले। [न किं शक्यं रक्षितुं <प्राप्त-काले>_K1।] प्रतीहारी---एसो कञ्चुईओ धत्ती अ पडिहारं उवट्ठिदा। [एषः+ काञ्चुकीयः+ धात्री च प्रतिहारम्+उप-स्थितौ।] राजा---शीघ्रं प्र-वेश्यताम्। प्रतीहारी---जं भट्टा आणवेदि। (निष्क्रान्ता) [यत्+ भर्ता+आ-ज्ञापयति।] (ततः प्रविशति काञ्चुकीयः+ धात्री प्रतिहारी च।) काञ्चुकीयः---भोः! <संबन्धि-राज्यम्>_T6+इदम्+एत्य महान् <प्र-हर्षः>_Tp स्मृत्वा पुनः+<<नृप-सुता>_T6-निधनं>_T6 विषादः। किं नाम दैव! भवता न कृतं यदि स्यात्+ राज्यं परैः+अप-हृतं कुशलं च देव्याः ॥ 5 ॥ प्रतीहारी---एसो भट्टा, उवसप्पदु अय्यो। [एषः+ भर्ता, उप-सर्पतु+आर्यः।] काञ्चुकीयः---(<उप-एत्य>_Tg) जयतु+<आर्य-पुत्रः>_K1। धात्री---जेदु भट्टा। [जयतु भर्ता।] राजा--(स-बहुमानम्?) आर्य! पृथिव्यां <राज3-वंश्यानाम्>_T6+<<उदय-अस्तमय>_Di-प्रभुः>_T6। अपि राजा स कुशली मया <काङ्क्षित-बान्धवः>_T3 ॥ 6 ॥ काञ्चुकीयः---अथ किम्। कुशली महासेनः। इह+अपि <सर्व-गतं>_T7 कुशलं पृच्छति। राजा---(आसनात्+<उत्-थाय>_Tg) किम्+आ-ज्ञापयति महासेनः। काञ्चुकीयः---सदृशम्+एतत्+ <वैदेही-पुत्रस्य>_T6। ननु+<आसन-स्थेन>_U+एव भवता श्रोतव्यः+ महासेनस्य संदेशः। राजा---यत्+आज्ञापयति महासेनः। (उप-विशति) काञ्चुकीयः---दिष्ट्या परैः+अप-हृतं राज्यं पुनः प्रत्यानीतम्+इति। कुतः, कातराः+ ये+अपि+<अ-शक्ताः>_Tn+ वा न+उत्साहः+तेषु जायते। प्रायेण हि <<नर3-इन्द्र>_T6-श्रीः>_T6 <स-उत्साहैः>_BvS+एव भुज्यते ॥ 7 ॥ राजा---आर्य! सर्वम्+एतत्+महासेनस्य प्रभावः। कुतः, अहम्+अव-जितः पूर्वं तावत् सुतैः सह लालितः+ दृढम्+अप-हृता कन्या भूयः+ मया न च रक्षिता। निधनम्+अपि च श्रुत्वा तस्याः+तथा+एव मयि स्वाता ननु यत्+उचितान् वत्सान् प्राप्तुं नृपः+अत्र हि कारणम् ॥ 8 । काञ्चुकीयः---एषः+ महासेनस्य संदेशः। देव्याः संदेशम्+इह+अत्रभवती कथयिष्यति। राजा---हे अम्ब! <<षोडश3-अन्तःपुर3>_K1-ज्येष्ठा>_T6 पुण्या <नगर-देवता>_T6। मम <<प्रवास-दुःख>_T6-आर्ता>_T3 माता कुशलिनी ननु ॥ 9 ॥ धात्री---अरोआ भट्टिनी भट्टारं सव्वगदं कुशलं पुच्छगदि। [<अ-रोगा>_Tn भर्त्री भर्तारं <सर्व-गतं>_T7 कुशलं पृच्छति।] राजा---<सर्व-गतं>_T7 कुशलम्+इति। अम्ब! ईदृशं कुशलम्। धात्री---मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं। [मा+इदानीं भर्ता+अतिमात्रं संतप्तुम्।] काञ्चुकीयः---धारयतु+<आर्य-पुत्रः>_K1। उपरता+अपि+<अन्-उपरता>_Tn <महासेन-पुत्री>_T6 एवम्+अनुकम्प्यमाना+<आर्य-पुत्रेण>K1। अथवा, कः कं शक्तः+ रक्षितुं <मृत्यु-काले>_T6 <रज्जु-छेदे>_T6 के घटं धारयन्ति। एवं लोकः+<तुल्य-धर्मः>_T6+ वनानां काले काले छिद्यते रुह्यते च ॥ 10 ॥ राजा---आर्य! मा मा+एवं, महासेनस्य दुहिता शिष्या देवी च मे प्रिया। कथं सा न मया शक्या स्मर्तुं <देह-अन्तरेषु>_T6+अपि ॥ 11 ॥ धात्री---आह भट्टिणी `उवरदा वासवदत्ता। मम वा महासेणस्स वा जादिसा गोवालअपालआ, तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअत्ति। एदण्णिमित्तं उज्जइणिं आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा। अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व गदो। अह अ अम्हेहिं तव अ वासवगदत्ताए अ पडिकिदिं चित्तफलआए आलिहिअ विवाहो णिव्वुत्तो। एसा चित्तफलआ तव सआसं पेसिदा। एदं पेक््खिअ णित्वुदो होहि' [आह भर्त्री 'उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशः+ <गोपालक-पालकौ>_Di, तादृशः+ एव त्वं प्रथमम्+एव+अभि-प्रेतः+ जामातृकः+इति। <एतद्-निमित्तम्>_K1+उज्जयिनीम्+आ-नीतः। <अन्<अग्नि-साक्षिकं>_T6>_Tn <वीणा-व्यपदेशेन>_T6 दत्ता। आत्मनः+चपलतया+<अ-<निर्वृत्त-<विवाह-मङ्गलः>_T6>_K1>_Bs6+ एव गतः। अथ च+आवाभ्यां तव च वासवदत्तायाः+च प्रतिकृतिं <चित्र-फलकायाम्>_T6+आलिख्य विवाहः+ निर्वृत्तः+ एषा <चित्र-फलका>_T6 तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतः+भव'] राजा---अहो <अति-स्निग्धम्>_Tp+अनुरूपं च+अभि-हितं तत्रभवत्या। प्रियतरं वाक्यम्+एतत् <<राज्य-लाभ>_T6-शतात्>_T5+अपि। अपराद्धेषु+अपि स्नेहः+ यत्+अस्मासु न वि-स्मृतः ॥ 12 ॥ पद्मावती---अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदु इच्छामि। [<आर्य-पुत्र>_K1! <चित्र-गतं>_T7 <गुरु3-जनं>_T6 प्रेक्ष्य+अभिवादयितुम्+इच्छामि] धात्री---पेक्खदु पेक्खदु भट्टिदारिया (<चित्र-फलकां>_T6 दर्शयति) [प्रेक्षतां प्रेक्षतां <भर्तृ-दारिका>_T6।] पद्मावती---(दृष्ट्वा+<आत्म-गतम्>_T6) हं अदिसदिसी खु इअं अय्याए आवन्तिआए। (प्राकशम्) अय्यउत्त! सदिसी खु इअं अय्याए। [हम् <अति-सदृशी>_Tp खलु+इयम्+आर्यायाः+ आवन्तिकायाः। <आर्य-पुत्र>_K1! सदृशी खलु+इयम्+आर्यायाः। ] राजा---न सदृशी। सा+एव+इति मन्ये। भोः कष्टम्, अस्य स्निग्धस्य वर्णस्य विपत्तिः+दारुणा कथम्। इदं च <मुख-माधुर्यं>_T6 कथं दूषितम्+आग्निना ॥ 13 ॥ पद्मावती---अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति। [<आर्य-पुत्रस्य>_K1 प्रतिकृतिं दृष्ट्वा जानामि+इयम्+आर्यया सदृशी न वा+इति।] धात्री---पेक्खदु पेक्खदु भट्ठिदारिया। [प्रेक्षतां प्रेक्षतां <भर्तृ-दारिका>_T6।] पद्मावती---(दृष्ट्वा) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसि त्ति। [<आर्य-पुत्रस्य>_K1 प्रतिकृतेः सदृशतया जानामि+इयम्+आर्यया सदृशी+इति।] राजा---देवि! <चित्र-दर्शनात्>_T6 प्रभृति <प्रहृष्ट-उद्विग्नाम्>_K1+इव त्वां पश्यामि। किम्+इदम्। पद्मावती---अय्यउत्त! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि। [<आर्य-पुत्र>_K1! अस्याः प्रतिकृतेः सदृशी+इह+एव प्रति-वसति।] राजा---किं वासवदत्तायाः। पद्मावती---आम। [आम्।] राजा--तेन हि शीघ्रम्+आ-नीयताम्। पद्मावती---अय्यउत्त! मम कण्णाभावे केणवि बम्हणेण मम भइणिअत्ति ण्णासो णिक्खित्तो। पोसिदभत्तुअ परपुरुसदंसणं परिहरदि। ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो [<आर्य-पुत्र>_K1! मम <कन्य-अभावे>_T6 केन+अपि ब्राह्मणेन मम भगिनिका+इति न्यासः+ नि-क्षिप्तः। <प्रोषित-भर्तृका>_K1 <<पर3-पुरुष3>_K1-दर्शनं>_T6 परि-हरति। तत्+आर्यां मया सह+आगतां पेक्ष्य जानातु+<आर्य-पुत्रः>_K1।] राजा--- यदि विप्रस्य भगिनी व्यक्तम्+अन्या भविष्यति। <परस्पर3-गता>_T7 लोके दृश्यते <रूप-तुल्यता>_T3 ॥ 14 ॥ (<प्र-विश्य>_Tg) प्रतिहारी---जेदु भट्टा। एसो उज्जइणीओ बम्हणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडिग्गहिदुं पडिहारं उवट्टिदो। [जयतु भर्ता। एषः+ उज्जयिनीयः+ ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिका+इति न्यासः+ निक्षिप्तः, तं प्रति-ग्रहीतुं प्रतिहारम्+उपस्थितः।] राजा---पद्मावती! किं नु सः+ ब्राह्मणः। पद्मावती---होदव्वं [भवितव्यम्।] राजा---शीघ्रं प्रवेश्यताम्+<अभ्यन्तर-समुदाचारेण>_T7 सः+ ब्राह्मणः। प्रतीहारी---जं भट्टा आणवेदि (निष्क्रान्ता)। [यत्+ भर्ता+आ-ज्ञापयति।] राजा---पद्मावति! त्वम्+अपि ताम्+आ-नय। पद्मावती---जं अय्यउत्तो आणवेदि। (निष्क्रान्ता)। [यत्+<आर्य-पुत्रः>_K1+ आ-ज्ञापयति।] (ततः प्रविशति यौगन्धरायणः प्रतिहारी च) यौगन्धरायणः---भोः! (<आत्म-गतम्>_T6) प्रच्छाद्य <राजन्-महिषीं>_T6 <नृ3-पतेः>_T6+हितार्थं? कामं मया कृतम्+इदं हितम्+इति+अवेक्ष्य। सिद्धे+अपि नाम मम कर्मणि पार्थिवः+असौ किं वक्ष्यति+इति हृदयं <परि-शङ्कितं>_Tp मे ॥ 15 ॥ प्रतीहारी---एसो भट्टा। उपसप्पदु अय्यो। [एषः+ भर्ता। उप-सर्पतु+आर्यः ] यौगन्धरायणः---(उपसृत्य) जयतु भवान्, जयतु। राजा---<श्रुत-पूर्वः>_S+ इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते न्यासः+ इति निक्षिप्ता। यौगन्धरायणः---अथ किम्। राजा---तेन हि त्वर्यतां त्वर्यताम्+अस्य भगिनिका। प्रतीहारी---जं भट्ठा आणवेदि। (निष्क्रान्ता) [यत्+ भर्ता+आ-ज्ञापयति।] (ततः प्र-विशति पद्मावती आवन्तिका प्रतीहारी च) पद्मावती---एदु एदु अय्या। पिअं दे णिवेदेमि। [एतु+एतु+आर्या। प्रियं ते नि-वेदयामि।] आवन्तिका---किं किं। [किं किम्।] पद्मावती---भादा दे आअदो। [भ्राता ते आ-गतः।] आवन्तिका---दिट्ठिअ इदाणिं पि सुमरदि। [दिष्ट्या+इदानीम्+अपि स्मरति।] पद्मावती---(उप-सृत्य) जेदु अय्यउत्तो। एसो णासो [जयतु+<आर्य-पुत्रः>_K1। एषः+ न्यासः।] राजा--निर्यातय पद्मावति! <साक्षिमद्-न्यासः>_??+ निर्यातयितव्यः। इह+अत्रभवान् रैभ्यः, अत्रभवती च+अधिकरणं भविष्यतः। पद्मावती---अय्य! णीअदां दाणइं अय्या [आर्य! नीयताम्+इदानीम्+आर्या।] धात्री---(आवन्तिकां निर्वर्ण्य) अम्मो! भट्ठिदारिआ वासवद्तता। [अम्मो! <भर्तृ-दारिका>_T6 वासवदत्ता] राजा---कथं <महासेन-पुत्री>_T6। देवि! प्र-विश त्वम्+अभ्यन्तरं पद्मावत्या सह। यौगन्धरायणः---न खलु न खलु प्रवेष्टव्यम्। मम भगिनी खलु+एषा। राजा---किं भवान्+आह। <महासेन-पुत्री>_T6 खलु+एषा। यौगन्धरायणः---भो राजन्। भारतानां कुले जातः विनीतः+ ज्ञानवान्+शुचिः। तत्+न+अर्हसि बलात्+हर्तुं <राज-धर्मस्य>_T6 देशिकः ॥ 16 ॥ राजा---भवतु, पश्यामः+तावत्+ <रूप-सादृश्यम्>_T3। संक्षिप्यतां यवनिका। यौगन्धरायणः---जयतु स्वामी। वासवदत्ता---जेदु अद्यउत्तो। [जयतु+<आर्य-पुत्रः>_K1।] राजा---अये! असौ यौगन्धरायाणः। इयं <महासेन-पुत्री>_T6। किं नु सत्यम्+इदं स्वप्नः सा भूयः+ दृश्यते मया अनया+अपि+एवम्+एव+अहं दृष्टया+ वञ्चितः+तदा ॥ 17 ॥ यौगन्धरायणः---स्वामिन्! <देवी-अपनयेन>_T6 <कृत-अपराधः>_T3 खलु+अहम्। तत् क्षन्तुम्+अर्हति स्वामी। (इति पादयोः पतति) राजा---(उत्थाप्य) यौगन्धरायणः+ भवान् ननु। <मिथ्या-उन्मादैः>_K1+च युद्धैः+च <शास्त्र-दृष्टैः>_T2+च मन्त्रितैः। <भवद्-यत्नैः>_T6 खलु वयं मज्जमानाः समुद्धृताः ॥ 18 ॥ यौगन्धरायणः---स्वामिभाग्यानाम्+<अनु-गन्तारः>_Tp+ वयम्। पद्मावती---अम्महे अय्या खु इअं। अय्ये! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो। ता सीसेण पसादेमि। [अहो आर्या खलु+इयम्। आर्ये! <<सखी3-जन3>_K1समुदाचारेण>_T6+अजानन्ती+अतिक्रान्तः समुदाचारः। तत्+शीर्षेण प्रसादयामि।] वासवदत्ता---(पद्मावतीम्+उत्थाप्य) उट्ठेहि उट्ठेहि अविहवे! उट्ठेहि! अत्थित्तं णाम सरीरं अवरद्धइ। [<उत्तिष्ठ-उत्तिष्ठ>_d+ <अ-विधवे>_Bsmn! उत्तिष्ठ। अर्थित्वं नाम शरीरम्+अपराध्यति। ] पद्मावती---अनुग्गहिदम्हि।[<अनु-गृहीता>_Tp+अस्मि।] राजा---वयस्य यौगन्धरायण! <देवी-अपनये>_T6 का कृता ते बुद्धिः। यौगन्धरायणः---कौशाम्बीमात्रं परि-पालयामि+इति। राजा--अथ पद्मावत्या हस्ते किं <न्यास-कारणम्>_T6। यौगन्धरायणः---<पुष्पकभद्र-आदिभिः>_Bs6+अादेशिकैः+आदिष्टा स्वामिनः+ देवी भविष्यति+इति। राजा---इदम्+अपि रुमण्वता ज्ञातम्। यौगन्धरायणः---स्वामिन्! सर्वैः+एव ज्ञातम्। राजा---अहो शठः खलु रुमण्वान्। यौगन्धरायणः---स्वामिन्! देव्याः <<कुशल-निवेदन>_T6-अर्थम्>_??+अद्य+एव प्रतिनिवर्तताम्+अत्रभवान् रैभ्यः+अत्रभवती च । राजा---न, न। सर्वे+ एव वयं यास्यामः+ देव्या पद्मावत्या सह। यौगन्धरायणः---यत्+आ-ज्ञापयति स्वामी। (<भरत-वाक्यम्>_T6) इमां <सागर3-पर्यन्तां3>_Bs6 <<हिमवत्2-विन्ध्य2>_Di-कुण्डलाम्2>_Bs6। महीम्+<एक-<आतपत्र-अङ्कां>_??>_Bs6 <राज-सिंहः>_K1 प्रशास्तु नः ॥ 19 ॥ (निष्क्रान्ताः सर्वे) इति षष्ठः+अङ्कः। स्वप्नवासवदत्तं संपूर्णम्। ------------