<3. Name of the book : “Bhasa-Nataka-Chakram”> <ऊरु-भङ्गम्>_T6। (<नान्दि-अन्ते>_T6 ततः प्र-विशति सूत्रधारः) सूत्रधारः----<<भीष्म-द्रोण>_Diतटां>_Bs6 <जयद्रथ-जलां>_Bs6 <<गान्धार-राज>_T6ह्रदां>_Bs6 <<कर्ण-द्रौणि-कृप>_Di-<ऊर्मि-नक्र-मकरां>_Di>_Bs7 <दुर्योधन-स्रोतसम्>_K5 तीर्णः <शत्रु-नदीं>_K5 <<शरा-असि>_Di-सिकतां>Bs6_ येन प्लवेन+अर्जुनः शत्रूणां तरणेषु वः सः+ भगवान्+अस्तु प्लवः केशवः ॥ 1 ॥ एवम्+आर्यमिश्रान्+विज्ञापयामि। अये, किन्नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) एते स्मः+ भोः! एते स्मः। सूत्रधारः---भवतु, विज्ञातम्। (प्र-विश्य) पारिपार्श्विकः---भाव, कुतः+ नु खलु+एते, <स्वर्ग-अर्थम्>_K6+<<<आहव-मुख>_T6उद्यत>_T7गात्रहोमाः>_Bs6+ <<नाराच-तोमर>_Diशतैः>_T6+<विषमीकृत-अङ्गाः>_Bs6। <<<मत्त-द्विपेन्द्र>_K1दशन>_T6उल्लिखितैः>_T3 शरीरैः+- <<अन्योन्य-वीर्य>_T6निकषाः>_Bs6 पुरुषाः+भ्रमन्ति ॥ 2 ॥ सूत्रधारः--मार्ष! किं न+अवगच्छसि। <<<तनय-शत>_T6नयन>_K5-शून्ये>_T3 <दुर्योधन-अवशेषे>_Bs7 <धृतराष्ट्र-पक्षे>_T6, <<पाण्डव-जनार्दन>_Di-अवशेषे>_Bs7 <युधिष्ठिर-पक्षे>_T6, राज्ञां <शरीर-समाकीर्णे>_T3 समन्तपञ्चके,। एतत्+रणं <हत<<गज-अश्व-नरेन्द्र>_Di-योधं>_K5>_Bs7 <संकीर्ण-लेख्यम्>_Bs7+इव <चित्र-पटं>_T6 प्रविद्धम्। युद्धे <वृकोदर-सुयोधनयोः>_Di प्रवृत्ते योधा <<नरेन्द्र-निधन>_T6एकगृहं>_T6 प्रविष्टाः ॥ 3 ॥ (निष्क्रान्तौ) इति स्थापना अथ विष्कम्भकः (ततः प्र-विशति भटास्त्रयः।) सर्वे-एते स्मः+ भोः! एते स्मः। प्रथमः---वैरस्य+आयतनं बलस्य निकषं <<मान-प्रतिष्ठा>_Diगृहं>_T6 युद्धेषु+अप्सरसां <स्वयंवर-सभां>_T6 <शौर्य-प्रतिष्ठां>_K5 नृणाम्। राज्ञां <<पश्चिम-काल>_K1वीरशयनं>_T7 <<प्राणाग्नि-होम>_T6-क्रतुं>_K5 संप्राप्ता <रण-संज्ञम्>_K6+<आश्रम-पदं>_T6 राज्ञां <नभः-संक्रमम्>_T6 ॥ 4 ॥ द्विदीयः---सम्यक्+भवान्+आह। <उपल-विषमाः>_T3+ <नाग-इन्द्राणां>_T6 <शरीर<धरा-धराः>_T6>_K5+ दिशि दिशि कृताः+ <गृध्र-आवासाः>_T6+ <हता-अतिरथाः>_Bs6+ रथाः। <अवनि-पतयः>_T6 स्वर्गं प्राप्ताः <क्रिया-मरणे>_Bs7 रणे प्रतिमुखम्+इमे तत्+तत् कृत्वा चिरं <निहत-आहताः>_K1 ॥ 5 ॥ तृतीयः---एवम्+एतत्। <<<करि-वर>_T7कर>_T6-यूपः>_Bs7+ <<बाण-विन्यस्त>_K5-दर्भः>_Bs7+ <<<हत-गज>_K1चयन>_T6-उच्चः>_T3+ <<वैर-वह्नि>_K5प्रदीप्तः>_T3। <<ध्वज-वितत>_K5वितानः>_T3 <<<सिंह-नाद>_T6उच्च>_T3मन्त्रः>_Bs7 <पतित<पशु-मनुष्यः>_K5>_Bs7 संस्थितः+ <युद्ध_यज्ञः>_K5 ॥ 6 ॥ प्रथमः---इदम्+अपरं पश्येतां भवन्तौ। एते <परस्पर-शरैः>_T6+<हत-जीवितानां>_Bs6 देहैः+ <रणाजिर-महीं>_T6 समुपाश्रितानाम्। कृर्वन्ति च+अत्र <पिशित-<आर्द्र-मुखाः>_K1>_Bs6+ विहङ्गाः+ राज्ञां <शरीर-शिथिलानि>_T5 विभूषणानि ॥ 7 ॥ द्वितीयः---<<<प्रसक्त-नाराच>_K1-निपात>_T6पातितः>_T3 <<<समग्र-युद्ध>_K1-उद्यत>_T4-कल्पितः>_K1+ गजः। <विशीर्ण-वर्मा>_Bs6 <स-शरः>_BvS <स-कार्मुकः>_BvS+ <नृप-आयुधागारम्>_T6+इव+अवसीदति ॥ 8 ॥ तृतीयः---इदम्+अपरं पश्येतां भवन्तौ। माल्यैः+<<ध्वज_अग्र>_T6पतितैः>_T7+<कृत-मुण्डमालं>_Bs3। <लग्न<एक-<सायक-वरं>_T7>_K1>_Bs7 रथिनं विपन्नं। जामातरं प्रवहणात्+इव बन्धुनार्यः+ हृष्टाः शिवाः+<रथ-मुखात्>_T6+अवतारयन्ति ॥ 9 ॥ सर्वे---अहो नु खलु <<<<<<निहत-पतित>_T3-<गज-तुरग-नर>_DI>_K1-रुधिर>_T6कलिल>_T3-भूमि>_K1प्रदेशस्य>_T6 <<<विक्षिप्त-<वर्म-चर्म-आतपत्र-चामर-तोमर-शर-कुन्त-कवच-कबन्ध>_Di>_K1आदि>_K6पर्याकुलस्य>_T3 <शक्ति-प्रास-परशु-भिण्डिपाल-शूल-मुसल-मुद्गर-वराह-कर्ण-कणप-कर्पण-शङ्कुत्रासि-गदादिभिः+>_Di आयुधैः+अवकीर्णस्य समन्तपञ्चकस्य प्रति-भयता। प्रथमः---इह हि, <रुधिर-सरितः>_T6+निस्तीर्यन्ते <<हत-द्विप>_K1संक्रमाः+ <नृपति3-रहितैः>_T3 स्रस्तैः सूतैः+वहन्ति रथान् हयाः। <पतित3-शिरसः>_Bs6 <पूर्व-अभ्यासात्>_K1 द्रवन्ति कबन्धकाः <पुरुष-रहिताः>_T3+ मत्ताः+नागाः+ भ्रमन्ति यतः+ततः ॥ 10 ॥ द्वितीयः---इदम्+अपरं पश्येतां भवन्तौ। एते, गृध्राः+ <<<मधूक-मुकुल>_T6-उन्नत>_K4-<पिङ्गल-अक्षाः>_K1>_Bs6+ <<<<<दैत्य-इन्द्र>_T6-कुञ्जर>_T6-<नत-अङ्कुश>_K1>_T6-तीक्ष्ण>_K4तुण्डाः>_Bs6। भान्ति+अम्बरे <<वितत-लम्ब-विकीर्ण>_Di-पक्षाः>_Bs6+ मांसैः <प्रवाल3-रचिताः>_T3+इव <ताल-वृन्ताः>_T6 ॥ 11 ॥ तृतीयः---एषा <<निरस्त-<हय-नाग-नरेन्द्र-योधा>_Di>_Bs7+ व्यक्तीकृताः+<दिनकर<उग्र-करैः>_K1>_T6 समन्तात्। <<नाराच-कुन्त-शर-तोमर-खड्ग>_Diकीर्णा>_T3+ <तारा3-गणं>_T6 पतितम्+उत्-वहति+इव भूमिः ॥ 12 ॥ प्रथमः---अहो ईदृश्याम्+अपि+अवस्थायाम्+<<अ-विमुक्त>_Tn-शोभाः>_BS6+विराजन्ते क्षत्रियाः। इह हि, <स्रस्त-उद्वर्तित>_K1<<नेत्र-षट्पद>_K6-गणा>_T6>_Bs7+ <<ताम्र-उष्ठ>_K1-<पत्र-उत्कराः>_T6>_Bs7+ <<<भ्रू-बेद>_T6-अञ्चित>_K6केसराः>_Bs7+<<<स्व3-मुकुट>_T6व्याविद्ध>_K6-संवर्तिका>_Bs7+। वीर्यात्+इत्ति+अविबोधिताः+ <रण-मुखे>_T6 <<नाराच-नाल>_K6-उन्नताः>_T3+ निष्कम्पाः+ <स्थल-{विद्य़माना}-पद्मिनि>_Km+इव रचिताः+राज्ञाम्+अभीतैः+मुर्खैः ॥ 13 ॥ द्वितीयः---ईदृशानाम्+अपि क्षत्रियाणां मृत्युः प्र-भवति+इति न शक्यं खलु विषमस्थैः पुरुषैः+<<आत्म-बल>_T6-आधानं>_T6 कर्तुम्। तृतीयः---मृत्युः+एव प्र-भवति क्षत्रियाणाम्+इति। प्रथमः--कः संशयः। द्वितीयः--मा मा भवान्+एवम् स्पृष्ट्वा <<<खाण्डव-धूम>_T6-रञ्जित>_T3-गुणं>_Bs6 <संशप्तक-उत्सादनं>_T6 <<स्वर्ग-आक्रन्द>_T6-हरं>_T6 <<निवातकवच-प्राण>_T6उपहारं >_Bs6धनुः। पार्थेन+<अस्त्र-3बलात्>_T6+<<<महेश्वर-रण>_T3क्षेप>_T7अवशिष्टैः>_T5 शरैः+- <<दर्प-उत्सिक्त>_T6वशाः>_T6+ नृपाः+ <रण-मुखे>_T6 मृत्योः प्रति-ग्राहिताः ॥ 14 ॥ सर्वे-अये शब्दः। किं मेघाः+ निनदन्ति <वज्र-पतनैः>_T6+चूर्णीकृताः पर्वताः+ निर्-र्घातैः+<<तुमुल-स्वन>_T6-प्रतिभयैः>_T3 किं दार्यते वा मही। किं मुञ्चति+<<<<अनिल-अवधूत>_T3-चपल>_T3-क्षुब्ध>_T3+-<<ऊर्मि3-माला3>_T6-आकुलं>_T3>_Bs7? शब्दः+<<<मन्दर-कन्दर>_T6-उदर>_T6दरीः>_T6 संहत्य वा सागरः ॥ 15 ॥ भवतु, पश्यामः+तावत्। (सर्वे परि-क्रामन्ति।) प्रथमः---अये एतत्+खलु <<<द्रौपदी-केश>_T6धर्षण>_T6-अवमर्षितस्य>_T3 <पाण्डव-मध्यमस्य>_T7 भीमसेनस्य <<<भ्रातृ-शत>_T6-वध>_T6क्रुद्धस्य>_T3 <<महत्-राज>_K1दुर्योधनस्य>_K1 च <<द्वैपायन-हलायुध-कृष्ण-विदुर>_Di-प्रमुखानां>_K6 <<<कुरु-यदु>_Diकुल>_T6-दैवतानां>_T6 प्रत्यक्षं प्रवृत्तं <गदा-युद्धम्>_T6। द्वितीयः---भीमस्य+उरसि <<<चारु-काञ्चन>_K1-शिला>_T6-पीने>_K4 प्रति-स्फालिते भिन्ने <<<वासव-हस्ति3>_T6-हस्त>_T6कठिने>_K4 <<दुर्योधन-अंस>_T6स्थले>_T6। अन्योन्यस्य <<भुजद्वय-अन्तर>_T6-तटेषु>_K6+<आसज्यमान3-आयुधे>_Bs7 यस्मिंन्+<<<चण्ड-गद>_K1अभिघात>_T6जनितः>_T3 शब्दः सम्-उत्तिष्ठति ॥ 16 ॥ तृतीयः---एषः+<महत्-राजः>_K1 <<<`शीर्ष-उत्कम्पन>_T6-वल्गमान>_T3-मुकुटः>_Bs6 <<<क्रोध-अग्नि>_K6काक्ष>_T6-आननः>_Bs6 <<<स्थान-आक्रामण>_T4वामनीकृत>_T4तनुः>_Bs3 <<प्रत्यग्र-हस्त>_K6उच्छ्रयः>_Bs3। यस्य+एषा <<<<रिपु3-शोणित>_T6-आर्द्र>_T3-कलिला>_K1? भाति+<अग्र-हस्ते>_K1 गदा कैलासस्य गिरेः+इव+<अग्र-रचिताः>_T7+ <स-उल्का>_BvS <महेन्द्र-अशनिः>_T6 ॥ 17 ॥ प्रथमः---एषः+ <<संप्रहार-<रुधिर-सिक्त>_T3>_T3अङ्गः>_Bs6+तावत्+ दृश्यतां पाण्डवः। <<<<निर्भिन्न-अग्र>_K1-ललाट>_Bs6वान्त>_T5-रुधिरः>_Bs6+ <<भग्न2-अंस>_K1कूटद्वयः>_Bs6 <<<सान्द्र<निर्गलित-<प्रहार-रुधिरैः>_T6>K1>_K1-आर्द्रीकृत>_T3-उरस्थलः>_BS6। भीमः+ भाति <<<गद-अभिघात>_T6-<रुधिर-क्लिन्न>_T3>_T3अवगाढव्रणः>_Bs6 शैलः+ मेरुः+इव+एषः+ <<<धातु-<सलिल3-सार>_T6>_T6उपदिग्ध>_T3-उपलः>_Bs6 ॥ 18 ॥ द्वितीयः---भीमः+ गदां क्षिपति गर्जति वल्गमानः शीघ्रं भूजं हरति तस्य कृतं भिनत्ति। चारीं गतिं प्र-चरति प्र-हरति+अभीक्ष्णं <शिक्ष-अन्वितः>_T3+ <नर-पतिः>_T6+बलवान्+तु भीमः ॥ 19 ॥ तृतीयः---एषः+<वृक-उदरः>_Bs6, शिरसि <<<<<गुरु-निखात>_K1स्रस्त>_T3रक्त>_K1-आर्द्र>_T3-गात्रः>_Bs6+ <<धरणि-धर>_T6-निकाशः>_T6 संयुगेषु+अप्रमेयः। प्र-विशति <गिरि-राजः>_T6+ मेदिनीं <वज्र-दग्धः>_T3 <<शिथिल-विसृत>_Diधातुः>_Bs6+<हेम-कूटो >_T6यथाद्रिः ॥ 20 ॥ प्रथमः---एषः+ <<<गाढ-प्रहार>_K1शिथिलीकृत>_T3अङ्गं>_Bs6 नि-पतन्तं भीमसेनं दृष्टवा, <<<एका<अग्र-अगुलि>_K1>_K1धारित>_T3-<उन्नत-मुखः>_K1>_Bs6+व्यासः स्थितः+ विस्मितः। द्वितीयः---दैन्यं याति युधिष्ठिरः+अत्र विदुरः+<<बाष्प-आकुल>_T3-अक्षः>_Bs6 स्थितः। तृतीयः---स्पृष्टं गाण्डिवम्+अर्जुनेन गगनं कृष्णः सम्-उद्वीक्षते। सर्वेः---<शिष्य-प्रीततया>_T7 हलं+ भ्रमयते रामः+ <रण-प्रेक्षकः>_T6 ॥ 21 ॥ प्रथमः---एषः+<महत्-राजः>_K1, <वीर्य-आलयः>_T6+ <<विविध-रत्नविचित्र>_K1-मौलिः>_Bs6+- युक्तः+<अभिमान-विनय-द्युति-साहसैः>_Di+च। वाक्यं वदति+उप-हसन्+न तु भीम! दीनं वीरः+ नि-हन्ति समरेषु भयं त्यज+इति ॥ 22 ॥ द्वितीयः---एषः+इदानीम्+<अप-हास्यमानं>_Tg? भीमसेनं+ दृष्ट्वा स्वम्+ऊरुम्+अभि-हत्य काम्+अपि संज्ञां प्र-यच्छति जनार्दनः। तृतीयः---एषः+संज्ञया सम्-आश्वासितः+ मारुतिः, संहृत्य <<भ्रुकुटी-र्ललाट>_Di-विवरे>_T6 स्वेदं करेणाक्षिपन् बाहुभ्यां परि-गृह्य <भीम-वदनः>_Bs6+चित्राङ्गदां स्वां गदाम्। पुत्रं दीनम्+उत्-वीक्ष्य <सर्व-गतिना>_Bs6 लब्धवा+इव दत्तं बलं गर्जन् <सिंहवृष-ईक्षणः>_Bs6 <क्षिति-तलात्>_T6 भूयः सम्-उत्तिष्ठति ॥ 23 ॥ प्रथमः---हन्त पुनः प्र-वृत्तं <गदा-युद्धम्>_T6। अनेन हि, भूमौ <पाणि-तले>_T6 नि-घृ'ष्य+तरसा बाहू प्रमृज्य अधिकं <सन्दष्ठ-औष्ठपुटेन>_Bs3 <विक्रम-बलात्>_K1 क्रोधादिकं गर्जता। त्यक्त्वा <धर्म-घृणां>_T6 वि-हाय समयं कृष्णस्य <संज्ञा-समं>_T6 <गान्धारी-तनयस्य>_T6 <पाण्डु-तनयेन>_T6+ऊर्वोः+वि-मुक्ता गदा ॥ 24 ॥ सर्वे---हि धिक् पतितः+ <महत्-राजः>_K1. तृतीयः---एषः+<<<रुधिर-पतन>_T6-द्योतित3>_T3-अङ्गं>_Bs6 नि-पतन्तं <कुरु-राजं>_T6 दृष्टवा खम्+उत्-पतितः+ भगवान् द्वैपायनः। यः+ एषः, <<माला-संवृत>_T3-लोचनेन>_Bs6 हलिना <नेत्र-उपरोधः>_T6 कृतः दृष्ट्वा <क्रोध-निमीलितं>_T3 हलधरं <दुर्योधन-अपेक्षया>_T6?। संभ्रान्तैः <करपञ्जर-अन्तरगतः>_T6+ <द्वैपायन-ज्ञापितः>_T3+ भीमः <<<कृष्ण-भुज>_T6-अवलंबित>_T3-गतिः>_Bs6+निर्-वाह्यते पाण्डवैः ॥ 25 ॥ प्रथमः---अये अयम्+अपि+<<अमर्ष-उन्मीलित>_T3-<रभस-लोचनः>_K1>_Bs6+ भीमसेन+अप-क्रमणम्+उत्-वीक्षमाणः+ इतः+एव+अभि-वर्तते भगवान् हलायुधः। यः+एषः, <<चल-विलुलित>_Diमौलिः>_Bs6 <<क्रोध-ताम्र>_T3-<आयत-अक्षः>_K1>_Bs6+ <<भ्रमर-मुख>_T6विदष्टां>_T3 किंचित्+उत्-क्रुष्य मालाम्। <<<असित-तनुविलम्बि-स्रस्त>_Di-वस्त्र>_K1अनुकर्षी>_T6 <क्षिति-तलम्>_T6+अव-तीर्णः पारिवेषि+इव चन्द्रः ॥ 26 ॥ द्वितीयः---तत्+आगम्यतां वयम्+अपि तावत्+<महत्-राजस्य>_K1 प्रति-अनन्तरीभवामः। उभौ---बाढम्। प्रथमः कल्पः। (निष्क्रान्ताः।) इति विष्कम्भकः प्रथमः+अङ्कः (ततः प्र-विशति बलदेवः।) बलदेवः---भो भोः पार्थिवाः! न युक्तम्+इदम्। मम <<रिपु3-बल>_T6-कालं >_T6 लाङ्गलं लङ्घयित्वा <रण-कृतम्>_T7+अति-संधिं मां च न+अवेक्ष्य दर्पात्। <रण-शिरसि>_T6 गदां तां तेन <दुर्योधन-उर्वोः>_T6 <<कुल-विनय>_T6समृद्ध्या>_T6 पातितः पातयित्वा ॥ 27 ॥ भो दुर्योधन! मुहूर्तं तावत्+आत्मा धार्यताम्। <<सौभ-उच्छिष्ट>_T6-मुखं>_Bs6 <<<<<महत्-असुर>_K1पुर>_T6प्राकार>_T6कूट>_T6अङ्कुशं>_T6 <<कालिन्दी-जल>_T6-देशिकं>_T6 <<<<रिपु3-बल>_T6-प्राण>_T6-उपहार>_K6अर्चितम्>_T3। <<हस्त-उत्क्षिप्त>_T3-हलं>_Bs6 करोमि <<<रुधिर-स्वेद>_Diआर्द्रपंक>__K6उत्तरं>_T3 भीमस्य-+उरसि यावत्+अद्य विपुले <<केदार-मार्ग>_T6-आकुलम्>_T3 ॥ 28 ॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः। बलदेवः--अये एवंगतः+अपि-अनु-गच्छति मां तपस्वी दुर्योधनः। यः+ एषः, श्रीमान् <संयुग-चन्दनेन>_T6 रुधिरेण+<<आर्द्रा-अनुलिप्त>_Diच्छविः>_Bs6-- <<<<भू-संसर्पण>_T7-रेणु>_T3-पाटल>_T3-भुजः>_Bs6+ <बाल-व्रतं>_T6 ग्राहितः। निर्वृत्ते+<अमृत-मन्थने>_T6 <क्षिति-धरात्>_T6+मुक्तः सुरैः <स-असुरैः>_BvS+--- आकर्षन्+इव भोगम्+<अर्णव-जले>_T6 <श्रान्त-उज्झितः>_K1+ वासुकिः ॥ 29 ॥ (ततः प्र-विशति <<भग्न2-ऊरु>_K1-युगलः>_T6+ दुर्योधनः।) दुर्योधनः---एषः+भोः! भीमेन भित्वा <समय-व्यवस्थां>_T6 <<<गद-अभिधात>_T6क्षत>_T3-<जर्जर2-ऊरुः>_K1>_Bs6। भूमौ भुजाभ्यां परि-कृष्यमाणं स्वं देहम्+अर्धोपरतं वहामि ॥ 30 ॥ प्रसीदतु प्रसीदतु भगवान् हलायुधः। त्वत्+पादयोः+नि-पतितं पतितस्य भूमौ---<एतत्-शिरः>_K1 प्रथमम्+अद्य विमुञ्च रोषम्। जीवन्तु ते <कुरु-कुलस्य>_T6 <निवाप-मेघाः>_T6+ वैरं च <विग्रह-कथाः>_T6+ च वयं च नष्टाः ॥ 31 ॥ बलदेवः---भोः दुर्योधन! मुहूर्तं तावत्+आत्मा धार्यताम्। दुर्योधनः---किं भवान्+किं करिष्यति। बलदेवः---भो श्रुयताम्, <<<आक्षिप्त-लाङ्गल>_K1-मुख>_T6-उल्लिखितैः>_T3 शरीरैः+ <निर्दारितानि-अंसहृदयात्>_Bs6+<मुसल-प्रहारैः>_T6। दास्यामि <संयुग-हतान्>_T7 <स-<रथा-अश्व-नागान्>_Di>_BvS <<स्वर्ग-अनुयात्र>_T6पुरुषान्>_T6+तव <पाण्डु-पुत्रान्>_T6 ॥ 32 ॥ दुर्योधनः---मा मा भवान्+एवम्। <प्रतिज्ञा-अवसिते>_Bs6 भीमे गते <भ्रातृ-शते>_Bs6 दिवम्। मयि च+एवं गते रामः विग्रहः किं करिष्यति ॥ 33 ॥ बलदेवः---मत्+प्रत्यक्षं वञ्चितः+ भवान्+इति+उत्-पन्नः+ मे रोषः। दुर्योधनः---वञ्चितः+ इति मां भवान् मन्यते। बलदेवः---कः संशयः। दुर्योधनः---हन्त भोः! <दत्त-मूल्याः>_Bs6+ इव मे प्राणाः। कुतः <<आदीप्त-अनल>_K1दारुणात्>_T6+<जतु-गृहात्>_T6+<बुध्या-<आत्म-निर्वाहिणा>_T6>_T3 युद्धे <वैश्रवण-आलये>_T6+<<<अचल-शिला>_K1-वेग>_T6-प्रतिस्फालिना>_T3। भीमेन+अद्य <<<हिडिंब-<राक्षस3-पति>_T6>_K6-प्राण>_T6प्रतिग्राहिणा>_T6 यदि+एवं सम्-अवैषि मां <छल-जितं>_T3 भोः+ राम! न+अहं जितः ॥ 34 ॥ बलदेवः---भीमसेन इदानीं तव <युद्ध-वञ्चनाम्>_T6+उत्पाद्य स्थास्यति। दुर्योंधनः---किं च+अहं भीमसेनेन वञ्चितः। बलदेवः---अथ केन भवान्+एवंविधः कृतः। दुर्योधनः---श्रूयताम्, येन+इन्द्रस्य सः+ <पारिजातक-तरुः>_K7+मानेन तुल्यं+ हृतः+ दिव्यं <वर्ष-सहस्रम्>_T6+<अर्णव-जले>_T6 सुप्तः+च यः+ लीलया। तीव्रां <भीम-गदां>_K6 प्र-विश्य सहसा <<निर्व्याज-युद्ध>_K1प्रियः>_Bs6+ तेन+अहं जगतः प्रियेण हरिणा मृत्योः प्रति-ग्राहितः ॥ 35 ॥ (नेपथ्ये) उस्सरह उस्सरह अय्या! उस्सरह। [उत्सरत+उत्सरत+आर्याः! उत्सरत।] बलदेवः---(वि-लोक्य) अये अयम्+अत्रभवान् धृतराष्ट्रः गान्धारी च दुर्जयेन+<आदेशित-मार्गः>_Bs3+<अन्तःपुर-अनुबन्धः>_T6 <<शोक-अभिभूत>_T3-हृदयः>_Bs6+<चकित-गतिः>_Bs6+इतः+ एव+अभि-वर्तते। यः+ एषः, <वीर्या-करः>_T6 <<सुत-शत>_T6-<प्रविभक्त-चक्षुः>_K1>_Bs6+--- <दर्प-उद्यतः>_T3 <<<कनक-यूप>_T6-विलम्ब>_K4-बाहुः>_Bs6। सृष्टः+ ध्रुवं<<<त्रिदिव-रक्षण>_T6जात>_T7शंकैः>_Bs6+- दैवैः+<<<<अराति-तिमिरा>_K6अञ्जलि>_T6ताडित>_T3-अक्षः>_Bs6 ॥ 36 ॥ (ततः प्र-विशति धृतराष्ट्रः+ गान्धारी देव्यौ दुर्जयः+च।) धृतराष्ट्रः---पुत्र क्वा+असि। गान्धारी---पुत्तअ! कहिं सि। [पुत्रक! क्वा+असि।] देव्यौ---महाराज! कहिं सि। [<महत्-राज>_K1!क्वा+असि।] धृतराष्ट्रः---भोः! कष्टम्। <वञ्चना-निहतं>_T3 श्रुत्वा सुतम्+अद्य+आहवे मम। मुखम्+<<अन्तर्गत-अस्र>_Bs6अक्षम्>_Bs6+अन्धम्+अन्धतरं कृतम् ॥ 37 ॥ गान्धारि! किं धरसे। गान्धारी--जीवाविदम्हि मन्दभाआ। [जीविता+अस्मि <मन्द-भागा।>_Bs6] देव्यौ---महाराअ! महाराअ! [महत्-राज।>_K1 <महत्-राज।>_K1] राजा---भोः! कष्टम्। यत्+मम+अपि स्त्रियः+ रुदन्ति। पूर्वं न जानामि <<गद-अभिघात>_T6रुजां>_Bs6+इदानीं तु समर्थयामि।यत्+मे <प्रकाशीकृत3-मूर्धजानि>_Bs3 रणं प्रविष्टानि+अव-रोधनानि ॥ 38 ॥ धृतराष्ट्रः---गान्धारि! किं दृश्यते <दुर्योधन-नामधेयः>_Bs6 <कुल-मानी>_T6। गान्धारी---महाराअ! ण दिस्सदि। [<महत्-राज>_K1! न दृस्यते।] धृतराष्ट्रः---कथं न दृश्यते। हन्त भो! अद्य+अस्मि+अहं+अन्धः+ यः+अहम्+अन्वेष्टव्ये काले पुत्रं न पश्यामि। भोः <कृतान्त-हतक>_T6! <<रिपु3-समर>_T6-विमर्दं>_T3 <<मान-वीर्य2>_Di-प्रदीप्तं>_T3 <सुत-शतम्>_T6+अतिधीरं वीरम्+उत्-पाद्य मानम्। <<धरणि-तल>_T6-विकीर्णं>_T7 किं सः+ योग्यः+ न भोक्तुं सकृत्+अपि धृतराष्ट्रः <पुत्र-दत्तं>_T3 निवापम् ॥ 39 ॥ गान्धारी---जाद सुयोधण! देहि मे पडिवअणं। पुत्तसदविणासदुत्थिदं समस्ससेहि महाराअं। [जात सुयोधन। देहि मे प्रति-वचनम्। <<<पुत्र-शत>_T6विनाश>_T6-दुःस्थितं>_T3 सम-आश्वासय <महत्-राजम्>_K1।] बलदेवः---अये इयम्+अत्रभवती गान्धारी। या <<पुत्र3-पौत्र>_Diवदनेषु>_T6+<<अ-कुतूहल>Tn-अक्षी>_Bs6 <<<<दुर्योधन-अस्तमित>-T6-शोक>_T6निपीत>_T3-धैर्या>_Bs6। अस्रैः+अजस्रम्+अधुना <पतिधर्म-चिह्नम्>_T6+आर्द्रीकृतं <नयन-बन्धम्>_T6+इदं दधाति ॥ 40 ॥ धृतराष्ट्रः---पुत्रः+ दुर्योधन! <अष्टादशाक्षौहिणीमहाराज>_? क्वा+असि। राजा---अद्य+अस्मि <महत्-राजः>_K1। धृतराष्ट्रः---एहि <<पुत्र-शत>_T6ज्येष्ठ>_T7! देहि मे प्रति-वचनम्। राजा---ददामि खलु प्रति-वचनम्। अनेन वृत्तान्तेन व्रीडितः+अस्मि। धृतराष्ट्रः---एहि पुत्र! अभि-वादयस्व माम्। राजा---अयम्+अयम्+आगच्छामि। (उत्थानं रुपयित्वा पतति) हा धिक्! अयं मे द्वितीयः प्रहारः। कष्टं भोः! हृतं मे भीमसेनेन <<गद-पातक>_T6चग्रहे>_T6?। समम्+<ऊरु-द्वयेन>_T6+अद्य गुरोः <पाद-अभिवन्दनम् >_T6॥ 41 ॥ गान्धारी--एत्थ जादा!। [अत्र जाते!] दैवेयौ---अय्ये! हमा म्ह। [आर्ये! इमे स्वः.] गान्धारी---अण्णेसह भत्तारं। [अन्वेषेथां भर्तारम्।] देव्यौ---गच्छाम मन्दभाआ [गच्छावः <मन्द-भागे>_Bs6।] धृतराष्ट्रः---कः+ एषः+ भो! मम <वस्त्र-अन्तम्>_T6+आकर्षन् मार्गम्+आदेशयति। दुर्जयः---ताद! अहं दुज्जओ। [तात! अहं <दुर्-जयः>_Tp।] धृतराष्ट्रः---पौत्र दुर्जय! पितरम्+अन्विच्च। दुर्जयः---ताद! परिस्संतो खु अहं। [तात! परिश्रान्तः खलु+अहम्।] धृतराष्ट्रः---गच्छ, पितुः+अङ्के विश्रमस्व। दुर्जयः---तात! अहं गच्छामि। (उप-सृत्य) ताद! कहिं सि। [तात! अहं गच्छामि। तात क्वा+असि।] राजा---अयम्+अपि+आगतः भोः! <सर्वा-अवस्थायां>_k1 <हृदय-संनिहितः>_T6 <पुत्र-स्नेहः>_T7+ मां दहति। कुतः, दुःखानाम्+<अन-भिज्ञः>_Tn+ यः+ मम <अङ्कशयन-उचितः>_T6। निर्जितं दुर्जयः+ दृष्ट्वा किं+नु माम्+अभि-धास्यति ॥ 42 ॥ दुर्जयः---अअं <महत्-राजो>_K1 भूमीए उवविट्ठो। [अयं <महत्-राजः>_K1+ भूमौ+उप-विष्टः।] राजा---पुत्र किम्+अर्थम्+इहागतः। दुर्जयः---तुवं चिरायसि त्ति। [त्वम्+ चिरासि+इति।] राजा---अहो अस्याम्+अवस्थायाम्+अपि <पुत्र-स्नेहः>_T7+ हृदयं दहति। दुर्जयः अहं पि खु दे अंके उवविसामि। (अङकम्+आरोहति) [अहम्+अपि-खलु ते अङ्के उप-विशामि।] (राजा---(नि-वार्य) दुर्जय! दुर्जय! भोः! कष्टम्। <हृदय-<प्रीति-जननः>_T6>_T6+ यः+ मे <नेत्र2-उत्सवः>_T6 स्वयम्। सः+अयं <काल-विपर्यासात्>_T6+चन्द्रः+ वह्नित्वम्+आगतः ॥ 43 ॥ दूर्जयः---अंके उववेसं किण्णिमित्तं तुवं वारेसि। [अङे उपवेशं किं+निमित्तं त्वं वारयसि।] राजा---त्यक्त्वा परिचितं पुत्र! यत्र तत्र त्वया+आस्यताम्। अद्यप्रभृति न+अस्ति+इदं पूर्वम्+उक्तं तव+आसनम् ॥ 44 ॥ दुर्जयः---कहिं णु हु महाराओ गमिस्सदि। [कुत्र नु खलु <महत्-राजः>_K1+ गमिष्यति।] राजा---<भ्रातृ-शतम्>_T6+अनुगच्छामि। दुर्जयः---मं पि, तर्हि णेहि। [माम्+अपि तत्र नय।] राजा---गच्छ पुत्र! एवं <वृक-उदरं>_Bs6 ब्रूहि। दुर्जयः---एहि महाराअ! अण्णसीअसि। [एहि <महत्-राज>_K1! अन्विष्यसे।] राजा---पुत्र केन। दुर्जयः---अय्याए अय्येण सव्वेण अन्तेउरेण अ। [आर्याय+ आर्येण सर्वेण+अन्तःपुरेण च।] राजा---गच्छ पुत्र! न+अहम्+आगन्तुं समर्थः] दूर्जयः---अहं तुमं णइस्सं। [अहं त्वां नेष्यामि।] राजा---बालः+तावत्+असि पुत्र! दुर्जयः---(परिक्रम्य) अय्या! अअं महाराओ। (आर्याः। अयं <महत्-राजः>_K1।) देव्यौ---हा हा! महाराओ (हा हा! <महत्-राजः>_K1) धृतराष्ट्रः---क्वा+असौ <महत्-राजः>_K1। गान्धारीः---कहिं मे पुत्तओ। (कुत्र मे पुत्रकः।) दुर्जयः---अअं महाराओ भूमोए उवविट्ठो। (अयं <महत्-राजः>_K1+ भूमौ+उपविष्टः।) धृतराष्ट्रः---हन्त भोः! किम्+अयं <महत्-राजः>_K1। यः <<<काञ्चन-स्तम्भ>_T6-सम>_T6-प्रमाणः>_Bs6+ लोके किल+एकौ <वसुधा1-अधिपेन्द्रः>_T6। कृतः सः+ मे <भूमि-गतः>_T2+तपस्वी <<<<द्वारे3-इन्द्र>_T7कील>_T6अर्ध>_T6समप्रमाणः>_Bs6 ॥ 45 ॥ गान्धारी---जाद सुयोधण! परिस्संतोसि। (जात सुयोधन! परिश्रान्तः+असि।) राजा--भवत्याः खलु+अहं पुत्रः। धृतराष्ट्रः---का+इयं भोः! गान्धारी---महाराज! अहं अभीदपुत्तप्पसविणी। [<महत्-राज>_K1! अहम्+<<<अ-भीत3>_Tnपुत्र>_K1प्रसविनी>_T6।] राजा---अद्य+उत्पन्नम्+इव+आत्मानम्+अवगच्छामि। भोः तात किम्+इदानीं वैक्लव्येन। धृतराष्ट्रः--पुत्र कथम्+अविक्लवः+ भविष्यामि। यस्य <<वीर्य-बल2>_Diउत्सिक्तं>_T3 <<संयुग-अध्वर>_K6-दीक्षितम्>_T7। पूर्वं <भ्रातृ-शतं>_T6 नष्टं त्वयि+एकस्मिन् हते हतम् ॥ 46 ॥ (पतति)। राजा---हा धिक्। पतितः+अत्रभवान् तात! समाश्वासय+अत्रभवतीम्। धृतराष्ट्रः---पुत्र! किम्+इति समाश्वासयामि। राजा---<अ-पराङ्मुखः>_Tn+ युधि हतः+ इति। भो+तात! <शोक-निग्रहेण>_T6 क्रियतां मम्+अनुग्रहः। <<<<तव-पाद2>_T6-मात्र>_K6-प्रणत>_T7-अग्रमौलिः>_Bs6+ज्वलन्तम्+अपि+अग्निम्+अचिन्तयित्वा। येन+एव मानेन समं प्रसूतः+तेन+एव मानेन दिवं प्रयामि ॥ 47 ॥ धृतराष्ट्रः---वृद्धस्य मे <जीवित-निःस्पृहस्य>_Bs6 <<निसर्ग-संमीलित>_T3लोचनस्य>_Bs6। धृतिं निगृह्य+आत्मनि संप्रवृत्तः+तीव्रः+समाक्रामति <पुत्र-शोकः>_T6 ॥ 48 ॥ बलदेवः---भो! कष्टम्। <दुर्योधन-निराशस्य>_Bs6 <नित्य-अस्तमित>_A1चक्षुषः। न शक्नोमि+अत्रभवतः कर्तुम्+<आत्म-निवेदनम्>_T6 ॥ 49 ॥ राजा---विज्ञापयामि+अत्रभवतीम्। गान्धारी---भणाहि जाद!। [भण जात!] राजा---नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम्। अन्यस्याम्+अपि जात्यां मे त्वम्+एव जननी भव ॥ 50 ॥ गान्धारी--म मणोरहो खु तुए भणिदो। [मम <मन-रथः>_T6 खलु त्वया भणितः।] राजाः---मालवि! त्वम्+अपि शृणु। भिन्ना मे भ्रुकुटी <गदा-निपतितैः>_T3+<<व्यायुद्ध-काल>_T6-उत्थितैः>_T7+- वक्षसि+उत्पतितैः+ <प्रहार-रुधिरैः>_T6+<हार-अवकाशः>_T6+ हृतः। पश्य+इमौ <<व्रण-<काञ्चन-अङ्गद>_T6>_K6-धरौ>_T6 <पर्याप्त-शौभौ>_Bs6 भुजौ भर्ताते न पराङ्मुखः+ युधि हतः किं क्षत्रिये रोदिषि ॥ 51 ॥ देवी-बाला एसा सहधर्मचारिणी रोदामि। [बाला एषा <सहधर्म-चारिणी>_U? रोदिमि।] राजा---पौरवि! त्वम्+अपि श्रुणु। वेदोक्तैः+विविधैः+मखैः+अभिमतैः+इष्टं धृताः+ बान्धवाः+ शत्रूणामु्+उपरि स्थितं <प्रिय3-शतं>_T6 न व्यंसिताः संश्रिताः। युद्धे+<<अष्टादश-वाहिनी3>_K1नृपतयः>_T6 संतापिताः+निग्रहे मानं मानिनि!वीक्ष्य मे न हि रुदन्ति+एवंविधानां स्त्रियः ॥ 52 ॥ पौरवी-एक्ककिदप्पवेसणिच्चआ ण रोदामि। [<<एक-कृत>_T3<प्रवेश-निश्चया>_T6>_Bs6 न रोदिमि।] राजा---दुर्जय! त्वम्+अपि श्रुणु। धृतराष्ट्रः---गान्धारि! किं नु खलु वक्ष्यति। गान्धारी---अहं +अपि तं एव्व चिन्तेमि। [अहम्+अपि तत्+एव चिन्तयामि।] राजा---अहम्+एव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याः+च+अंबायाः कुन्त्याः+ निदेशः+ वर्तयितव्यः। अभिमन्योः+जननी द्रौपदी च+उभे <मातृवेन-त्पूजयितव्ये>_T3। पश्य पुत्र! <श्लाघ्य-श्रीः>_Bs6+<<अभिमान-दीप्त>_T3-हृदयः>_Bs6+ दुर्योधनः+ मे पिता तुल्येन+अभिमुखं रणे हतः+ इति त्वं शोकम्+एवं त्यज। स्पृष्ट्वा च+एव युधिष्ठिरस्य विपुलं <क्षौम-अपसव्यं>_T3 भुजं देयं <पाण्डु-सुतैः>_T6+त्वया मम समं <नाम-अवसाने>_T6 जलम् ॥ 53 ॥ बलदेवः---अहो वैरं पश्चात्तापः संवृत्तः। अये शब्दः+ इव। <<<सन्नाह<दुन्दुभि3-निनाद>_T6>_K1वियोग>_T6मूके>_T3 <विक्षिप्त<बाण-कवच-व्यजन-आतपत्रे>_Di>_BS6। कस्य+एष <कार्मुक-रवः>_T6+ <हत<सूत-योधे>_Di>_Bs6 <विभ्रान्त<वायस-गणं>_T6>_Bs6 गगनं करोति ॥ 54 ॥ (नेपथ्ये) दुर्योधनेन+<आतत-कार्मुकेण>_Bs3 यः <युद्ध-यज्ञः>_K6 सहितः प्रविष्टः। तम्+एव भूयः प्रविशामि शून्यम्+अध्वर्युणा वृत्तम्+इव+अश्वमेधम् ॥ 55 ॥ बलदेवः---अये अयं <गुरु-पुत्रः>_T6+अश्वत्थामेन+ एव+अभिवर्तते। यः+ एषः, <<<स्फुटित-कमलपत्र>_K1<स्पष्ट-विस्तीर्ण>_K1>_K4-दृष्टी>_Bs6 <<<रुचिर<कनकयूप>_T6>_K1-व्यायत>_K4-आलम्बबाहुः>_Bs6। <स-रभसम्>_A1?+अयम्+उग्रं कार्मुकं कर्षमाणः <स-दहनः>_BVS+ इव मेरुः+<<शृङ्ग-लग्न>_T7-<इन्द्र-चापः>_T6 >_Bs6॥ 56 ॥ (ततः प्रविशति+अश्वत्थामा।) अश्वत्थामा---(पूर्वोक्तम्+एव पठित्वा) भो भोः! <<<<<<<<<<समर-संरम्भ>_T4-<उभय-बल>_K1>_Bs6जलधि>_K6-सङ्गम>_T6-समय>_T6-समुत्थित>_T7शस्त्र>_K1-नक्र>_K6कृत्त>_T3विग्रहाः>_Bs6 <<<स्तोक-अवशेष>_T6-<श्वासेन_अनुबद्ध>_T3>_T3-मन्दप्राणाः>_Bs6 <समर-श्लाधिनः>_T7+ राजानः! शृण्वन्तु शृण्वन्तु भवन्तः। <<छल-<बल-दलितौ>_T3>_T3-ऊरुः>_Bs6 <कौरव-इन्द्रः>_T6+ न च+अहं <<शिथिल3-विफल3>_Diशस्त्रः>_Bs6 <सूत-पुत्रः>_T6+ न च+अहम्। इह तु <विजय-भूमौ>_T6 द्रष्टुम्+अद्य+<उद्यत3-अस्त्रः>_Bs3+ <स-रभसम्>_?+अहम्+एकः+ <द्रोण-पुत्रः>_T6 स्थितः+अस्मि ॥ 57 ॥ किम्+अनया मम+अपि+<अप्रतिलाभ-<विजय-श्लाघया>_T6>_K1 <समर-श्रिया>_T6। (परिक्रम्य) मा तावत्। मयि <<गुरु-निवपन>_T4-व्यग्रे>_T7 वञ्चितः किल <<कुरु-कुल>_T6तिलकभूतः>_T7 <कुरु-राजः>_T6। कः+ एतत्+शद्धास्यति। कुतः, <उद्यत्3-प्राञ्जलयः>_Bs6+ <<रथ3-द्विप3>_Di-गताः>_T7+<चाप-द्वितीयैः>_Bs6 करैः+- यस्य<एकादशवाहिनी3-नृपतयः>_T6+तिष्ठन्ति <वाक्य-उन्मुखाः>_T7। भीष्मः+ <<<राम-शर3>_T6-अवलीढ>_T3-कवचः>_Bs6+तातः+च योद्धा रणे व्यक्तं निर्जितः+ एव सः+अपि+अतिरथः कालेन दुर्योधनः ॥ 58 ॥ तत् क्व नु खलु गतः+ <गान्धारी-पुत्रः>_T6। (परिक्रम्य+अवलोक्य) अये अयम्+<<अभिहत<गज-तुरग-नर-रथ-प्राराकार>_Di-मध्यगतः>_T6 <<समर-पयोधि>_K6पारगः>_K7 <कुरु3-राजः>_T6। यः+ एषः, <<<मौली-निपात>_T6चल>_T3<केश-मयूखजालैः>_K6>_Bs7+गात्रैः+<<<<गदा-निपतन>_T6-क्षत>_T3-शोणित>_T6आर्द्रैः>_T3>_। भाति+<<अस्तमस्तक-शिलातल>_T6संनिविष्टः>_T7 <सन्ध्या-अवगाढः>_T6+ इव <पश्चिम-कालसूर्यः>_K1 ॥ 59 ॥ (उपसृत्य) भोः <कुरु-राज>_T6! किम्+इदम्। राजा--<गुरु-पुत्र>_T6! फलम्+अपरितोषस्य। अश्वत्थामा---भोः <कुरु-राज>_T6! <सत्कार-मूलम्>_T6+आवर्जयिष्यामि। राजा---किं भवान् करिष्यति। अश्वत्थामा---श्रूयताम्। <युद्ध-उद्यतं>_T4 <<<गरुड-पृष्ठ>_T6निविष्ट>_T7देहम्>_Bs6- <<अष्टार्ध-भीम>_Diभुजम्>_Bs6+<उद्यत<शार्ङ्ग-चक्रम्>_Di>_Bs3। कृष्णं <<स-पाण्डु>_BvS-तनयं>_T6 युधि <शस्त्र-जालैः>_T6 <संकीर्ण-लेख्यम्>_K1+इव <चित्र-पटं>_T6 क्षिपामि ॥ 60 ॥ राजा---मा मा भवान्+एवम्। गतं <धात्री-उत्संगे>_T6 सकलम्+अभिषिक्तं <नृप3-कुलं>_T6 गतः कर्णः स्वर्गं <निपतित-तनुः>_Bs6 <शन्तनु-सुतः>_T6। गतं भ्रातृणां मे शतम्+अभिमुखं <संयुग-मुखे>_T6 वयं च+एवंभूताः <गुरु-सुत>_T6! धनुः+मुञ्चतु भवान् ॥ 61 ॥ अश्वत्थामा---भोः <कुरु-राज>_T6! संयुगे <पाण्डु-पुत्रेण>_T6 <गद-आपात>_T6कचग्रहे>_?। समम्+<ऊरु-द्वयेन>_T6+अद्य दर्पः+अपि भवतः+ हृतः ॥ 62 ॥ राजा--- मा मा+एवम्। <मान-शरीराः>_Bs6+ राजानः। मानार्थम्+एव मया निग्रहः+ गृहीतः। पश्य <गुरु-पुत्र>_T6! यत्कृष्टा <<कर2-निग्रह>_T3 <अञ्चित-कचा>_K1>_Bs6 द्यूते तदा द्रौपदी यत्+बालः+अपि हतः+तदा <रण-मुखे>_T6 पुत्रः+अभिमन्युः पुनः। <<अक्ष-व्याज>_T6जिताः>_T3+ वनं <वन-मृगैः>_T6+यत्पाण्डवाः संश्रिताः+ ननु+अल्पं मयि तैः कृतं विमृश भो! <दर्पा-आहृतं >_T3दीक्षितैः ॥ 63 ॥ अश्वत्थामा---सर्वथा <कृत-प्रतिज्ञः>_Bs3+अस्मि। भवता च+आत्मना च+एव <वीर3-लोकैः>_K1 शपामि+अहम्। <निशा-समरम्>_T6+उत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ 64 ॥ बलदेवः---एतत्+भविष्यति+उदाहृतं <गुरु-पुत्रेण>_T6। अश्वत्थामा---<हला--आयुधः>_Bs6+अत्रभवान्। धृतराष्ट्रः---हन्त!साक्षिमती खलु वञ्चना। अश्वत्थामा---दुर्जय! इतः+तावत्। <<पितृ-विक्रम>_T6दायाद्ये >_Bs7राज्ये <<भुज2-बल>_T6आर्जिते>_T3। विनाभिषेकं+ राजा त्वं <विप्र3-उक्तैः>_T3+वचनैः+भव ॥ 65 ॥ राजा---हन्त! कृतं मे <हृदय-अनुज्ञातम्>_T3। परित्यजन्ति+इव मे प्राणाः। इमे+अत्रभवन्तः <शन्तनु-प्रभृतयः>_Bs6+ मे <पितृ-पितामहाः>_Di। एतत्+कर्णम्+अग्रतः कृत्वा समुत्थितं <भ्रातृ-शतम्>_T6। अयम्+अपि+<<ऐरावत-शिर>_T6-विषक्तः>_T7? <<काक-पक्ष>_T6-धरः>_U+ <महेन्द्र-करतलम्>_T6+अवलम्ब्य क्रुद्धः+अभिभाषते माम्+अभिमन्युः। <उर्वशी-आदयः>_Bs6+अप्सरसः+ माम्+अभिगताः। इमे <महत्-अर्णवाः>_K1+ मूर्तिमन्तः। एताः+ <गंगा-प्रभृतयः>_Bs6+ <महत्-नद्यः>_K1। एषः+ <सहस्रहंस3-प्रयुक्तः>_T3+ मां नेतुं <वीर-वाही>_U विमानः कालेन प्रेषितः। अयम्+अयम्+आगच्छामि। (स्वर्गं गतः।) (यवनिकाः+तरणं करोति।) धृतराष्ट्रः--- यामि+एषः+ <सज्जन-धनानि>_K6 <तप-वनानि>_T6 <<पुत्र-प्रणाश>_T6-विफलं>_T7 हि धिक्+अस्तु राज्यम्। अश्वत्थामा--- यातः+अद्य <<<सौप्तिक-वध>_T6-उद्यत>_T4-<बाण-पाणिः>_Bs6>_Bs6 (<भारत-वाक्यम्>_T6) बलदेवः---गां पातु नः+ <नर-पतिः>_T6 <शमित-<अरि-पक्षः>_T6>_Bs3 ॥ 66 ॥ (निष्क्रान्ताः सर्वे।) <ऊरु-भङ्गं>_T6 नाम नाटकं समाप्तम्। DONE