<5. Name of the book : “Bhasa-Nataka-Chakram”> प्रतिज्ञायौगन्धरायणम् प्रतिज्ञायौगन्धरायणस्य नाटकीय भूमिका पुरुषाः--- यौगन्धरायणः---उदयनस्य मन्त्री, <छद्म-वेशी>_Bs6 उन्मत्तकः+च। श्रमणकः---उदयनस्य <छद्म-वेशी>_Bs6 मन्त्री रुमण्वान्। विदूषकः---उदयनस्य <नर्म-सुहृद्>_K1 वसन्तकः। ब्राह्मणः---यौगन्धरायणस्य <छद्म-वेशी>_Bs6 पुरुषः। हंसकः---उदयनस्य <पथ-<प्र-दर्शकः>_Tp->_T6 <गात्र-सेवकः>_T6---यौगन्धरायणस्य <परि-जनः >_Tp <छद्म-वेशी>_Bs6 हस्तिपकः। सालकः---यौगन्धरायणस्य चरः निर्मुण्डकः---यौगन्धरायणस्य दौवारिकः। महासेनः---<उज्जयिनी-राजः>T6 प्रद्योतः। नायिकायाः पिता। भरतरोहतकः---महासेनस्य मन्त्री। बादरायणः---महासेनस्य काञ्चुकी। भटः---वासवदत्तायाः <रक्षक-< परि-जनः >_Tp >_K1। साधारणौ---भरतरोहतकस्य <परि-जनौ >_Tp । स्त्रियः--- देवी---<उज्जयिनी-राजस्य>_T6 महिषी। विजया---यौगन्धरायणस्य प्रतीहारी। प्रतिज्ञायौगन्धरायणम् (नान्दि+अन्ते>_A1 ततः प्रविशति <सूत्र-धारः>_U। >_U <सूत्र-धारः>_U---पातु वासवदत्तायाः महासेनः+<अति-वीर्यवान्>_A1। <वत्स3-राजः>_T6+तु नाम्ना शशक्तिः+ यौगन्धरायणः ॥ 1 ॥ (परिक्रम्य <नेपथ्य-<अभि-मुखम्>_A1->_T6+अवलोक्य) आर्ये! इतः+तावत्। (प्रविश्य) नटी---अय्य! इअम्हि। [आर्य! इयम्+अस्मि।] <सूत्र-धारः>_U---आर्ये! गीयतां तावत् किञ्चिद् वस्तु। ततः+तव <गीत-<प्र-सादिते>_Tp->_T3 रङ्गे वयम्+अपि <प्र-करणम्>_Tp+आरभामहे। आर्ये! किम्+इदं चिन्त्यते। ननु गीयते। नटी---अज्ज मए सिविणे ञ्ञादिकुलस्स अस्सत्थं विअ दिट्ठं। ता इच्छामि अय्येण कुसलविञ्ञाणणिमित्तं कञ्चि कुरुसं पेसिदुं। [अद्य मया स्वप्ने <ज्ञाति3-कुलस्य>_T6+<अ-स्वास्थ्यम्>_Tn+इव दृष्टम्। तत्+इच्छामि+आर्येण <कुशल-<वि-ज्ञान>_S->_T6-निमित्तं>_A2 कञ्चित् पुरुषं प्रेषयितुम्।] <सूत्र-धारः>_U---बाढम्। पुरुषं प्रेषयिष्यामि व्यक्तम्+<आत्म-हिते>_T6 क्षमम्। (नेपथ्ये) सालक! सज्जः+त्वम् । <सूत्र-धारः>_U---पुरुषं प्रेषयति+एषः यथा यौगन्धरायणः ॥ 2 ॥ (निः-क्रान्तौ।) इति स्थापना अथ प्रथमः+अङ्कः (ततः प्रविशति यौगन्धरायणः सालकेन सह।) यौगन्धरायणः---सालक! सज्जः+त्वम्। सालकः---अय्य! अह ह। [आर्यं अथ किम्।] यौगन्धरायणः--महान् खलु+अध्वा गन्तव्यः। सालकः---महत्तरेण सिणेहेण अय्यं उवचिट्ठामि। [महत्तरेण स्नेहेन+आर्यम्+उपतिष्ठे।] यौगन्धरायणः---हन्त यास्यति बलवान्, यस्य सौहार्दम्। कुतः, स्निग्धेषु +आसज्यं कर्म यत्+< दुः-करं>_S स्यात्+यः+ वा < वि-ज्ञाता>_S < सत्-कृतानां>_S गुणानाम्। क्रीतं सामर्थ्यं यस्य तस्य क्रमेण < दैव3-प्रामाण्यात्>_T6 भ्रश्यते वर्धते वा ॥ 3 ॥ अथ <वेणु3-वनात्>_T6 त्रिषु < नाग3-वनं>_T6 श्वः < प्र-याता>_Tp स्वामी प्राक्+एव < < सं-भावयितव्यः>_Tg । सालकः---अय्य! लेहो खु मं ओबज्झइ, जहिं आअत्तं कत्यसरीरं। [आर्य! लेखः खलु माम्+अपवहति, यस्मिन् आयत्तं < कार्य-शरीरम्>_T6 ।] यौगन्धरायणः---विजये! (प्रविश्य) विजया---अय्य इयम्हि! [आर्य! इयम्+अस्मि।] यौगन्धरायणः---विजये! त्वर्यतां लेखः प्रतिसरा च। विजया---अय्य! तह। ( <निः-क्रान्ताः>_S) [आर्य! तथा।] यौगन्धरायणः---अथ < दृष्ट-पूर्वः >_S+त्वया+एषः पन्थाः। सालकः---णहि, सुदपुरुवो। [न हि, <श्रुत-पूर्वः>_S।] यौगन्धरायणः---एतत्+अपि <मेधावि-लक्षणम्>_T6। भोः! <<<वन-गज>_Km-<प्र-च्छादित>_Tp->_K4-शरीरं->_Bs6 <नील-हस्तिनम्>_K1+उपन्यस्य प्रद्योतः स्वामिनं <छलयितु-कामः>_Bvtu ?+ इति <प्र-वृत्तिः>_Tp+उपगता नः। अपि इदानीं स्वामिनः <बुद्धि-<अति-क्रमः>_A1->_T6 न स्यात्। अहो नु खलु < <वत्स3-राज>_T6--भीरुत्वं >_Km प्रद्योतस्य व्यक्तीकृतम्+ <अ-सामर्थ्यम्>_Tn+अक्षौहिण्याः। कुतः, व्यक्तं बलं बहु च तस्य न च+ < < <एक-कार्य>_K1- <सं-ख्यात >_Tg- >_T7- < वीर3-पुरुषं3 >_K1- >_Bs7 च न च+<अनु-रक्तम्>_Tp । व्याजं ततः समभिनन्दति < युद्ध-काले >_T6 सर्वं हि सैन्यम्+<अनु-रागम्>_Tp+ऋते कलत्रम् ॥ 4 ॥ (प्रविश्य) विजया---लेहो खु अअं। पडिसरा सव्ववहूजणहत्थादो तुवारीअदित्ति भट्टिमादा आह। [लेखः खलु+अयम्। प्रतिसरा <<सर्व3- <वधू3-जन3>_K1- >_K1- हस्तात् >_T6 त्वर्यते+ इति <भर्तृ-माता>_T6 आह।] यौगन्धरायणः---विजये! विज्ञाप्यतां तत्रभवत्यै <<<सर्व3- <वधू3-जन3 >_K1- >_K1- हस्त>_T6-<प्र-युक्ता>_Tp->_T5 वा एका वा प्रतिसरा दीयताम्+इति। विजया---अय्य! तह। ( <निः-क्रान्ता>_s ।) [आर्य तथा।] (प्रविश्य) निर्मुण्डकः---सुहं अय्यस्स। [सुखम्+आर्यस्य] यौगन्धरायणः---कथं निर्मुण्डकः। निर्मुण्डकः---अय्य! एसो भट्ठिपादमूलादो ओवट्ठिइओ हंसओ आअदो। [आर्य ! एषः <भर्तृ-<पाद2-मूलात्>_T6->_T6 +औपस्थितिकः हंसकः आगतः। ] यौगन्धरायणः---कथं हंसकः+ एकः <प्र-आप्तः>_Tp+ इति। सालक! विश्रम्यताम्+इदानीं मुहूर्तम्। < त्वरित-तरं >_A2 वा यास्यसि < स- < वि-श्रमः >_Bs5->_BvS वा। सालकः---अय्य! तह। (<निः-क्रान्तः>_s।) [आर्य! तथा।] यौगन्धरायणः---निर्मुण्डक! प्रवेश्यतां हंसकः। <निः-क्रान्तः>_s निर्मुण्डकः---अय्य! तह। (<निः-क्रान्तः>_s।) [आर्य! तथा] यौगन्धरायणः---स्वामिना+<<अ-<वि-रहित>_S ->_Tn-पूर्वः>_S हंसकः+ एकः <प्र-आप्तः>_Tp+ इति < स-अविग्नम्>_BvS +इव मे मनः। कुतः, यथा नरस्य+< आकुल3-बान्धवस्य>_Bs6 गत्वा+< अन्य-देशं>_K1 गृहम्+आगतस्य। तथा हि मे सम्प्रति < बुद्धि-शङ्का>_T6 श्रोष्यामि किम्+नु प्रियम्+ < अ-प्रियं>_Tn वा ॥ 5 ॥ (ततः प्रविशति हंसकः निर्मुण्डकः+च।) निर्मुण्डकः---एदु एदु अय्यो। [एतु+एतु+आर्यः।] हंसकः---कहिं कहिं अय्यो। [कुत्र कुत्र+आर्यः] निर्मुण्डकः---एसो अय्यो। चिट्ठइ, उवसप्पदु णं। (<निः-क्रान्तः>_s।) [एषः+ आर्यः+तिष्ठिति उपसर्पतु+एनम्। ] हंसकः---(उपसृत्य) सुहं अत्यस्स। [सखम्+आर्यस्य।] यौगन्धरायणः---हंसक! न खलु गतः स्वामी < नाग3-वनम्>_T6 । हंसकः---अय्य! हिज्जो एव्व गदो भट्टा। [आर्य! ह्यः+ एव गतः+ भर्ता।] यौगन्धरायणः---हन्त < निः-फलम्>_Bs5 +<अनु-प्रेषणम्>_S। छलिताः स्मः। अथ+अस्ति < <प्रति-आशा>_A1, अथवा अद्य+एव प्राणाः मोक्तव्याः। हंसकः---धरदि खु दाव भट्ठा। [धरते खलु तावत् भर्ता।] यौगन्धरायणः---धरते तावत्+इति+<अन्-ऊर्जिता>_U विपत्तिः+अभिहिता। गृहीतेन स्वामिना भवितव्यं ननु। हंसकः---सुट्ठु अय्येण विञ्ञादं। गहीदो भट्ठा। [सुष्ठु+ आर्येण <वि-ज्ञातम्>_S । गृहीतः+ भर्ता।] यौगन्धरायणः---कथं गृहीतः स्वामी। हन्त भोः! महान् खलु भारः प्रद्योतस्य भाग्यैः+< निः-तीर्णः>_S । < अद्य-प्रभृति>_A1 << वत्स3-राज>_T6-सचिवानां>_T6 प्रतिष्ठितम्+ <अ-सामर्थ्यम्>_Tn+< अ-यशः>_Tn +च। इदानीम्+<<<अन्-उत्पन्न>_Tn-कार्य>_K1-पण्डितः>_T7 रुमण्वान् क्व गतः। इदानीम्+<अश्व-आरोहणीयं>_T6 क्व गतम्। कुतः, स्निग्धं च <सौहृद-हृतं>_T3 च <कुल-उद्गतं>_T5 च <व्यायाम-<योग्य-पुरुषं>_K1->_T6 च <गुण3-अर्जितं>_T5 च। क्रीतं परैः+<गहन-<दुः-गतया>_S->_T7 <प्र-नष्टं>_Tp युद्धे समस्तम्+<अति-भारतया>_A1 <वि-पन्नम्>_S ॥ 6 ॥ हंसकः---जइ समग्गजोहबलपरिवारो भवे भट्टा, ण एसो दोसो भवे। [यदि <<समग्र-<योध3-बल>_T6->_K1-<परि-वारः>_Tp->_Bs6 भवेत् भर्ता, न+एषः+ दोषः भवेत्।] यौगन्धरायणः---कथम्+<<<अ-समग्र>_Tn-<योध3-बल>_T6->_K1-<परि-वारः>_Tp->_Bs6 नाम स्वामी। हंसकः---सुणादु अय्यो। [श्रृणोतु+आर्यः] यौगन्धरायणः---< अध्व-श्रान्तः>_T3 + भवान्। आस्यताम्। हंसकः---अय्य! तह। (उपविश्य) सुणादु अय्यो। सावसेसपच्चूसाए रअणीए वाहणसुहाए वेलाए वालुआतित्थेण णइं णम्मदं तरिअ वेणुवणे कलत्तं आवासिअ छत्तमत्तपरिच्छदेण गजजूहविमद्दजोग्गेण बलेण मग्गमदअणीए वीहीए णाअवणं पआदो भट्ट। [आर्य! तथा श्रृणोतु+आर्यः। < <स-<अव-शेष>_Tp ->_BvS-<प्रति-उषायां>_Tp->_K1 रजन्यां < वाहन-सुखायां>_T6 वेलायां < वालुका-तीर्थेन>_Km- नदीं नर्मदां तीर्त्वा < वेणु3-वने>_T6 कलत्रम्+ आवास्य < < छत्र-मात्र>_S-< परि-च्छदेन>_Tp->_Bs6 << < गज3-यूथ>_T6 < वि-मर्द>_S->_T6 -योग्येन>_T6 बलेन मर्गमदन्या? वीथ्या < नाग3-वनं>_T6 < प्र-यातः>_Tp भर्ता। ] यौगन्धरायणः---ततः+ततः। हंसकः---तदो इसुक्खेवमत्तोत्थिदे सुय्ये एतिअमत्ताणि विअ जोअणाणि गच्छिअ कोसमत्तेण विअ मदअंधीरपव्वदं अणासादिअ तडाअपङ्कुक्खित्तं अद्धणिम्मिदसिलाकम्मं विअ विसमदंसणं दिट्ठ णो णाअजूहं। [ततः << < इषु-क्षेप>_T6-मात्र>_S –उत्थिते->_A1 सूर्ये एतावत्+मात्राणि+इव योजनानि गत्वा < क्रोश-मात्रेण>_S? +इव < मदगन्धीर-पर्वतम्>_Km- +आसाद्य << तटाक-पङ्क->_Km-<उत्-क्षिप्तम्>_A1->_T3 +<< अर्ध-निर्मित>_A1- < शिला-कर्म>_T6->_K1 +इव <<वि-षम>_s-दर्शनं>_K1 दृष्टं नः < नाग3-यूथम्>_T6 ।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो णिज्झाअन्तीसु सेणासु समुप्पण्णसङ्कापिण्डिदे तस्मिं जूहे इमस्स अणत्थस्स उप्पादओ कोच्चि पदादी भट्टारं एव्व उवट्ठिदो। [ततः निध्यायन्तीषु सेनासु <<< सम्-उत्पन्न>_Tg-शङ्घा>_K1-पिण्डिते>_T3 तस्मिन् यूथे अस्य+< अन्-अर्थस्य>_Tn +उत्पादकः कश्चित् पदातिः भर्तारम्+एव+उपस्थितः।] यौगन्धरायणः---तिष्ठ। इतः < क्रोश-मात्रे>_S < < < मल्लिका3-साल>_T6-< प्र-च्छादित>_Tp>_T3-शरीरः>_Bs6 < < नख-दन्त>_Di-वर्जम्>_T3 +< एक-नीलः>_K1 हस्ती मया दृश्यते+ इति+उक्तवान् ननु। हंसकः---कहं परिण्णादं खु एदं अय्येण। जागत्ति खु समुप्पणो अअं दोसो। [कथं < परि-ज्ञातं>_Tp खलु+एतत्+आर्येण। जाग्रति खलु < सम्-उत्पन्नः>_Tg + अयं दोषः।] यौगन्धरायणः---हंसक! जाग्रतः+अपि < बलवत्-तरः>_A2 कृतान्तः। ततः+ततः। हंसकः---तदो सुवण्णसदप्पदाणेण तं णिसंसं पडिपूजिअ भट्टिणा उत्तं अत्थि अप्पमत्ता होह तुम्हे इमिस्मिं जूहे। गअं तं अहं वाणादुदीओ आणेमित्ति। [ततः << सुवर्ण-शत>_T6 < प्र-दानेन>_Tp ->_T6 तं नृशंसं प्रतिपूज्य भर्त्रोक्तम्-अस्ति+एषः चक्रवर्ती हस्ती >_Tn < < नील-कुवलय>_K1-तनुः>_BsU+नाम < हस्ति3-शिक्षायां>_T6 पठितः । तत् <अ-<प्र-मत्ता>_Tp->_Tn भवत यूयम्+अस्मिन् यूथे। गजं तम्+अहं < वीणा-द्वितीय>_Bs6 आनयामि+इति।] यौगन्धरायणः---अथ कथम्+उपेक्षितः+तदानीं स्वामी रुमण्वता। हंसकः---ण्हि णहि। पसादिअ भट्टा अमच्चेण विण्णाविदो--णहु दे एलावणादीणं वि दिसागआणं गहणं ण सम्भावणीअं। अविदु दुरारक्खदाए आसण्णदोसाणि विसअन्तराणि। तहिं णिल्लज्जो णिरभिजणो पच्चन्तवासी जणो। ता पदादिमत्ताहिद्ठिदं इमं जूहं करिअ सव्व एव्व गच्छामो, ण एकाइणा सामिणा गन्तव्वं त्ति। [नहि नहि। प्रसाद्य भर्ता+अमात्येन < वि-ज्ञापितः>_S ---न खलु ते < ऐरावत-आदीनाम्>_Bs6 +अपि < दिक्-गजानां>_T6 ग्रहणं न < सं-भावनीयम्>_Tg । अपितु < दुः-आरक्षतया>_S +< आसन्न-दोषाणि>_Bs6 < विषय-अन्तराणि>_K1 । तत्र < निः-लज्जः>_Bs5 < निर्-अभिजनः>_Bs5 < < प्रति-अन्त>_Tp -वासी>_U जनः। तत् << पदाति-मात्र>_S- अधिष्ठितम्->_T3 + इदं यूथं कृत्वा सर्वे+ एव गच्छामः, न एकाकिना स्वामिना गन्तव्यम्+इति। ] यौगन्धरायणः---अपि < < महान्-जन>_K1-<सम्-अक्षम्>_Tg ->_T6 +एवम्+उक्तः स्वामी रुमण्वता। एवम्+अपि+< अ-वक्तव्यां>_Tn < स्वामि-भक्तिम्>_T7 +इच्छामि। ततः+ततः। हंसकः---तदो अत्तजीविदणिद्दिट्ठेण सवहेण णिवारिअ अमच्चं णीलबलाहआदो इत्थिणो ओदरिअ सुन्दरपाडलं णाम अस्सं आलुहिअ अणद्दागए सुय्ये विंसदिमत्तेहि पदादिहि सह पआदो भट्टा। [ततः<< आत्म-जीवित>_T6-< निः-दिष्टेन>_S->_T7 शपथेन निवार्य+अमात्यं < नील-बलाहकात्>_K1 हस्तिनः+अवतीर्य सुन्दरपाटलं नाम+अश्वम्+आरुह्य+<अन्-<अर्धं-आगते>_A1->_Tn सूर्ये < विंशति-मात्रैः>_S पदातिभिः सह < प्र-यातः>_Tp भर्ता।] यौगन्धरायणः---विजयाय। हा धिक्, स्नेहात् < पूर्व-वृत्तान्तः>_K1 न+अवेक्षितः। ततः+ततः। हंसकः---तदो दिउणं विअ अद्धाणं गच्छिअ साललुक्खच्छाआए सवण्णणट्वणीलदाए परुब्भासिदेहि असरीरविणिक्खित्तेहि विअ दन्तजुअलेहि सूडदो धणुसदमत्तेण विअ दिट्ठो सो दिव्ववारणपडिच्छन्दो। [ततः < द्वि-गुणम्>_Bs7 +इव+अध्वानं गत्वा < < साल-वृक्ष>_K1 -च्छायायां>_T6 < < सावर्ण-नष्ट>_T3-नीलतया>_Bs6? < प्र-उद्भासिताभ्याम्>_Tp +<< अ-शरीर>_Tn <वि-<नि-क्षिप्ताभ्याम्>_S ->_S->_T3 +इव < दन्त2-युगलाभ्यां>_T6 सूचितः < < धनुः-शत>_T6 -मात्रेण>_S +इव दृष्टः सः+ < < दिव्य-वारण>_K1 -< प्रति-च्छन्दः>_Tp ->_Bs6 ।] यौगन्धरायणः---हंसक! < अस्मत्-< परि-तापः>_Tp ->_T6 + इति+उच्यताम्। ततः+ततः। हंसकः---तदो भट्टिण ओदरिअ अस्सादो आअमिअ देवदाणं पणामं करिअ गहीदा वीणा। तदो पिट्ठदो एक्ककिदणिच्चओ विअ महन्तो कण्ठीरवो समुप्पण्णो [ततः भर्ता+अवतीर्य+अश्वात्+आगम्य देवतानां < प्र-णामं>_Tp कृत्वा गृहीता वीणा। ततः पृष्ठतः < < एक-कृत>_T7- निश्चयः>_Bs3 + इव महान् कण्ठीरवः समुत्पन्नः।] यौगन्धरायणः---कण्ठीरवः+ इति। ततः+ततः। हंसकः---तदो कण्ठीरवणरिञ्ञणणिमित्तं परिवुत्ता अ वअं। महामत्तोत्तराउहीआहिट्ठिदो पच्चुग्गदो सो किदअहत्थी [ततः << कण्ठीरव-< परि-ज्ञान>_Tp->_T6-निमित्तं>_A2 < परि-वृत्ताः>_Tp +च वयम्। <महत्-मात्रा>_Bs6-उत्तरायुधीया???+अधिष्ठितः < प्रति-< उत्-गतः>_S->_Tp सः < कृतक-हस्ती>_K1।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो णामगोत्तग्गहणेण समस्सासिअ कुलवुत्तजणं सव्वहा पज्जोदप्पओओ एसो, अगुगच्छह मं, अहं दाणिं विसमारम्भं परस्स उवण्णासं परक्कमेण समीकरोमि त्ति भणिअ भट्टा पविट्ठो एव्व तं परबलं [ततः <<नाम-गोत्र>_Di-ग्रहणेन>_T6 समाश्वास्य <<कुल-पुत्र >_T6-जनं >_K1 सर्वथा <प्रद्योत- <प्र-योगः >_Tp- >_T6 एषः, अनुगच्छत माम्, अहम्+इदानीं <<वि-सम >_Bs5-आरम्भं >_K1 परस्य+उपन्यासं पराक्रमेण समीकरोमि+इति भणित्वा भर्ता <प्र-विष्टः >_Tp+ एव तत् <पर3-बलम् >_T6।] यौगन्धरायणः---<प्र-विष्टः >_Tp + इति। अथवा ननु स्थाने, व्रीलितः+ वञ्चनां प्राप्य मानी सत्त्वम्+उपाश्रितः। शूरः+च+< एक-अयन>_K1-स्थः>_U +च किम्+अन्यत् प्रतिपद्यते ॥ 7 ॥ ततः। हंसकः---तदो कीलाअमाणो विअ अत्तच्छन्दाणुवत्तिणा सुन्दरपाडलोण अस्सेण अत्ताभिप्पाआदो वि अहिअं पहरन्तो अदिबहुकदाए परबलस्स अदिप्पउज्जमाणवाआमो विसण्णणट्ठसव्वपरिजणो मए एक्काइणा, णहि णहि भट्ठिणा एव्व रक्खिअमाणो अणुबद्धदिवसजुद्धपरिस्सन्तो बहुप्पहारणिपडिअतुरओ तम्माअमाणसुत्थदारुणाए वेलाए मोहं गदो भट्ठा। [ततः क्रीडन्+इव+< आत्म-च्छन्द>_T6 -अनुवर्तिना>_T6 सुन्दरपाटलेन+अश्वेन+< आत्मन्-अभिप्रायात्>_T6 +अपि+अधिकं < प्र-हरन्>_Tp < अति-बहुकतया>_A1 < पर3-बलस्य>_T6 < < अति-प्रयुज्यमान>_A1-व्यायामः>_Bs6 < < वि-षण्ण>_S-<नष्ठ-<सर्व-<परि-जनः>_Tp->_K1->_Bs6 ->_K1 मया+एकाकिना, नहि नहि भर्त्रा+एव रक्ष्यमाणः+< << <अनु-बद्ध>_A1-दिवस>_K1 -युद्ध->_T7- < परि-श्रान्तः>_Tp->_T7 < < < <बहु3<प्र-हार3>_Tp ->_K1 < नि-पतित3>_S ->_T3- < तुर-गः3>_U->_Bs3 <ताम्यत्-सूर्यात्>_K1+आरुणायां? वेलायां मोहं गतः+ भर्ता। ] यौगन्धरायणः--कथं मोहम्+उपगतः स्वामी। ततः+ततः। इतः परं हंसकः---तदो जहासत्ति सण्णिहिदगहणुप्पाडिदाहि अवपिण्णअमाणजादीहि कक्कसाहि लदाहि पाकिदो विअ सरीरअन्तणादो पहरिसिदो भट्टा। [ततः <यथा-शक्ति>_A1 <<<सम्-<नि-हित>_S->_Tg-गहन>_K1-<उत्-पाटिताभिः>_S->_T7+<<अ-< वि-ज्ञायमान>_S->_Tn-जातिभिः>_Bs6 कर्कशाभिः+लताभिः प्राकृतः इव < शरीर-यन्त्रणात्>_K1 < प्र-धर्षितः>_Tp भर्ता।] यौगन्धरायणः---कथं < प्र-धर्षितः>_Tp स्वामी। < पीना-अंसस्य>_Bs6 <<< वि-कृष्ट3>_S-पर्व>_K1-महतः>_Bs6+ <<<नाग3-इन्द्र>_T6-हस्त>_T6-आकृतेः>_BsU+- < <चाप-<आ-स्फालि>_S->_T2-करस्य>_Bs6 < दूर-भरणात्>_A1 < < बाण-अधिक->_K2-आरोपिणः>_T2। < < विप्र-अभ्यर्चयितुः>_T2 श्रमेषु सुहृदां <सत्-कर्तुः>_U+आलिङ्गनैः+- न्यस्तं तस्य < भुज2-द्वयस्य>_T6 <<वलय-स्थान>_K1-अन्तरे>_T6 बन्धनम् ॥ 8 ॥ अथ कस्यां वेलायां < <प्रति-आगत>_Tp-प्राणः>_Bs6 स्वामी। हंसकः---अय्य! अवसिदावलेवेसु पावेसु। [आर्य! < अवसित-अवलेपेषु>_Bs6 पापेषु।] यौगन्धरायणः---दिष्ट्या शरीरं धर्षिंतं न तेजः। ततः+ततः हंसकः---तदो पच्चाअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण मम भादा हदो अणएण मम पिदा अणेण मम सुदो मम वअस्सो त्ति अञ्ञहा भट्ठिणो परक्कमं वण्णअन्ता सव्वदो अभिद्दुदा दे पावा। ततः <<प्रति-आगत>_Tp-प्राणम्>_Bs6 +इदानीं भर्तारं प्रेक्ष्य+अनेन मम भ्राता हतः+अनेन मम पिता अनेन मम सुतः अनेन मम वयस्यः+ इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतः+अभिद्रुताः+ते पापाः। ] यौगन्धरायणः---ततः+ततः। हंसकः---अण्णं च दाणि अच्चरिअं! अञ्ञाञ्ञणुणएण तहिं एक्को ववसिदो अकय्यं कत्तुं। सो दक्खिणाहिपुहं परिवत्तिअ भट्टारं समरवाआमसंखोहिदाणि णइरुवआरं संखिविअ केसाणि पीडिअ करेण करवालं पहारवेगं उप्पादइदुकामो आधावन्तो [अन्यत्+च+ इदानीम्+आश्चर्यम्। <<अन्य-अन्य_d-<अनु-नयेन>_Tp->_A1 तत्र+एकः व्यवसितः+< अ-कार्यं>_Tn कर्तुम्। सः+ <दक्षिणा-<अभि-मुखं>_A1->_T6 परिवर्त्य भर्तारं < < समर-व्यायाम>_T6 -< सं-क्षोभितान्>_Tg->_T3 < निर्-उपचारं>_Bs7 < सं-क्षिप्य>_Tg केशान् पीडयित्वा करेण करवाले << प्र-हार>_Tp-वेगम्>_T6 < उत्पादयितु-कामः>_Bs6 आधावत्--] यैगन्धरायणः---हंसक! वृत्तान्तं तावत्+अवधारय, यावत्+अहम्+उच्छ्वसामि। हंसकः---तदो लुहिलपडलपिच्छिलाए भूमिए सो णिसंसओ सएण वेएण ओघट्टिदचलयणो पडिहदारम्भो हदो पडिदो। [ततः << रुधिर-पटल>_T6-पिच्छिलायां>_T3 भूमौ सः < नृ-शंसः>_U स्वेन वेगेन+< <अव-घट्टित2>_Tp--चरणः2>_Bs6 < प्रति-हत>_A1-आरम्भः>_Bs6 हतः पतितः।] यौगन्धरायणः---पतितः पापः एषः। भोः! < पर3-चक्रैः>_T6 +< अन्-आक्रान्ता>_Tn << धर्म3-सङ्कर>_T6-वर्जिता>_T5 । भूमिः+भर्तारम्+आपन्नं रक्षिता परिरक्षति ॥ 9 ॥ हंसकः---तदो भट्टिणा पुढमं कुन्तप्पहारजणिदरोहो सालङ्काअणो णआम पज्जोदस्स अमच्चो मा खु मा खु साहसं भणिअ तं देसं उवट्ठिदो। [ततः भर्त्रा प्रथमं <<<कुन्त-<प्र-हार>_Tp->_T6-जनित>_T3-मोहः>_Bs6 शालङ्कायनः नाम प्रद्योतस्य+अमात्यः `मा खलु मा खलु साहसम्+इति भणित्वा तं देशम्+उपस्थितः।] यौगन्धरायणः---ततः+ततः। हंसकः---तदो तक्कालदुल्लहं पणामं करिअ सरीरअन्तणादो तेण मो दो भट्टा [ततः+<तत्-काल>_K1-<दुर्-लभं>_Tp->_T7 <प्र-णामं>_Tp कृत्वा <शरीर-यन्त्रणात्>_T6 तेन मोचितः भर्ता।] यौगन्धरायणः---<वि-मुक्तः>_S स्वामी। साधु भोः शालङ्कायन! साधु। अवस्था खलु नाम शत्रुम्+अपि सुहृत्त्वे कल्पयति। हंसक! व्यसनात् किञ्चित्+उच्छ्वसितम्+ इव मे मनः। अथ किं प्रतिपन्नं तेन साधुना। हंसकः---अदो तेण अय्येण अणेअं सोवआरं सन्तिवअणं भणिअ गाढबहुप्पहारदाए असमत्थो वाहणासणत्ति खन्धसअणं आरोविअ उज्जइणिं एव्व णीदो भट्टा। [ततः+ तेन आर्येण+<अन्-एकं>_Tn <स-उपचारं>_BvS <शान्ति-वचनं>_Km- भणित्वा <गाढ-<बहु-<प्र-हारतया>_Tp>_K1->_K1?+<अ-समर्थः>_Tn <वाहन-आसनः>_Bs6 +इति <स्कन्ध-शयनम्>_K1+आरोप्य+उज्जयिनीम्+एव नीतः भर्ता।] यौगन्धरायणः--नीतः स्वामी। एषः+ सः+<अन्-अर्थः>_Tn, एतत् तत्+न्यङ्गम्+अस्माकम्+एष सः+<अति-<मनः-रथः>_K1->_A1। प्रद्योतस्य मनस्वित्वात् स्वामी दुःखेषु वर्तते ॥ 10 ॥ अथ, कथम्+<<अ-गणित>_Tn-पूर्वं>_S द्रक्ष्यते तं <नर3-इन्द्रः>_T6?| कथम्+< <अ-पुरुष>_Tn-वाक्यं>_T6 श्रोष्यते <सिद्ध-वाक्यः>_Bs6?। कथम्+<< अ-विषय>_Tn-वन्ध्यं>_T7 धारयिष्यति+अमर्षं | प्रणिपतति <नि-रुद्धः>_S <सत्-कृतः>_S+ धर्षितः+ वा ॥ 11 ॥ (प्रविश्य) प्रतीहारी---अय्य! एसा पडिसरा। [आर्य! इयं प्रतिसरा।] यौगन्धरायणः--- एतानि तानि+<आ-पतितानि>_A1 काले <भाग्य-क्षयान्>_T6+<निः-फलम्>_Bs6+उद्यतानि। तुरङ्गमस्य+इव रणे निवृत्ते << नीराजन-< आ-कौतुक>_A1->_T6-मङ्गालानि>_T3 ॥ 12 ॥ प्रतीहारी---अय्य! एसा पडिसरा। [आर्य! एषा प्रतिसरा।] यौगन्धरायणः---विजये! स्थाप्यताम्। प्रतीहारी---किं त्ति भट्टिमादरं णिवेदेमि। [किम्+इति < भर्तृ-मातरं>_T6 निवेदयामि।] यौगन्धरायणः---विजये! एवम्+एतत्। प्रतीहारी---किं एदं। [एवम्+एतत्।] प्रतीहारी किं एदं। [किम्+एतत्।] यौगन्धरायणः---इदम्। प्रतीहारी---भणादु भणादु अय्या भणादु। [एषा गच्छामि < मन्द-भागा>_Bs6 ।] यौगन्धरायणः---विजये! न खलु त्वया+ <अत्र-भवत्यै>_A1 गृहीतः स्वामी+इति सहसा निवेदयितव्यम्। <स्नेह-दुर्वलं मातृहृदयं रक्ष्यम्। प्रतीहारी---कहं दाणि णिवेदेमि। [कथम्+इदानीं निवेदयामि।] यौगन्धरायणः---श्रृणु। पूर्वं तावत्+ <<युद्ध-<सं-म्बद्ध3>_Tg->_T7-दोषाः>_K1 <प्र-स्तोतव्याः>_Tp+ भावनाः संशयानाम्। सन्दिग्धे+अर्थे चिन्त्यमाने <वि-नाशे>_S रूढे शोके <कार्य-तत्वं>_T6 निवेद्यम् ॥ 13 ॥ प्रतीहारी---घत्तिस्सं। (<निः-क्रान्ता>_S।) [ग्रहीष्यामि। ] यौगदन्धरायणः---हंसक! त्वम्+इदानीं स्वामिना किं न गतः। हंसकः---अय्य! ववसिदो खु अहं अत्ताणं अणुग्गहिदुं सालङ्काअणेण पिउत्तोगच्छ इमं वुत्तन्तं कोसम्बीए णिवेदेहि त्ति। [आर्य! व्यवसितः खलु+अहम्+आत्मानम्+अनुग्रहीतुं सालङ्कायनेन <नि+युक्तः>_S गच्छ+इमं <वृत्त-अन्तं>_Bs7 कौशाम्ब्यां निवेदय+इति। ] यौगन्धरायणः---किं+नु खलु+इदानीं निराशमनुसारं <कर्तु-कामः>_Bs6, उत+अहो <<स्निग्ध-पुरुष>_K1 <सं-निकर्षं>_Tg->_T6 परिहरति। हंसकः---अहं इं। [अथ किम्] यौगन्धरायणः---सः+ स्वकं विस्मयात्+आत्मानम्+आविष्करोति, उत <<सर्व3-आरम्भ3>_K1- सिद्धौ>_T6 रमणीयं भवति। अथ माम्+अन्तरेण स्वामी न किञ्चित्+आह। हंसकः---अय्य! अत्थि, प्रदक्खिणीकरअन्तो भट्टारं अन्तज्जलावगाढाए दिट्ठीए बहुकं सन्देट्ठुकामेण विअ म्हि भट्ठिणा उत्तो-गच्छ जोअन्ध(इति+<अर्ध-उक्ते>_A1 तिष्ठति।) [आर्य! अस्ति, प्रदक्षिणीकुर्वन् भर्तारम्+ <<अन्तः-जल>_Km -<अव-गाढया>_Tp->_T7 दृष्ट्या बहुकं <सन्देष्टु-कामेन>_Bs6+इव+अस्मि भर्त्रा+उक्तः --गच्छ यौगन्धरायण-] यौगन्धरायणः---स्वैरम्+अधीयतां, <स्वामि-वाक्यम्>_T6+एतत्। हंसकः---जोअन्धराअणं पेक्खेहि त्ति। [यौगन्धरायणं प्रेक्षस्व+इति।] यौगन्धरायणः---मा तावत्। <<सर्व3-सचिव3>_K1 -मण्डलम्>_T6+अतिक्रम्य+एकः+ यौगन्धरायणः+ द्रष्टव्यः+ इति+आह। हंसकः---अह इं। [अथ किम्।] यौगन्धरायणः---तेन हि <<अन्-अर्ह>_Tn-<प्रति-क्रियम्>_A1->_Bs7+ <<<अ-<निः-विष्ट>_S->_Tn-भर्तृ>_K1-पिण्डम्>_T6+ <<अन्-उपकृत>_Tn-<राज-सत्कारं>_T6->_K1 यदि खलु मां द्रष्टव्यं मन्यते स्वामी। हंसकः---बाढं [बाढम्।] यौगन्धरायणः---<पुरुष-अन्तरितं>_T3 मां द्रक्ष्यति स्वामी, <<रिपु-<नृ-प>_U->_K1-नगरे>_T6 वा बन्धने वा वने वा <<सम्-<उप-गत>_S->_Tg<वि-नाशः>_S->_Bs6 प्रेत्य वा <तुल्य-निष्ठम्>_T6। जितम्+इति <कृत-बुद्धिं>_Bs6 वञ्चयित्वा <नृ-पं>_U तं पुनः+ <अधिगत-राज्यः>_Bs3पार्श्वतः श्लाघनीयम् ॥ 14 ॥ (नेपथ्ये) हा हा भट्टा![हा हा भर्तः!] यौगन्धरायणः--- एषः+ <शोक-प्रतीकारः>_T6+ <यथा-शक्ति>_A1 निवेद्यते। एतत् स्त्रीभिः+ <अ-सामर्थ्यं>_Tn मन्त्रिणाम्+अनुवर्ण्यते ॥ 15 ॥ (प्रविश्य) प्रतीहारी---अय्य! भट्टिमादा। [आर्य! <भर्तृ-माता>_T6।] यौगन्धरायणः---किं किम्। प्रतीहारी---आह। यौगन्धरायणः---किम्+इति। प्रतीहारी---एवंविहस्स सुहिज्जणेण परिगहिदस्स वच्छराअस्स अअं वुत्तन्तो। किं सक्कं कत्तुं अन्तरेण विहाणं। ता सम्माणिअ सुहिज्जणं समत्थिअदु। जो खु दाणि सङ्कटेसु वा ण विसीददि, विसमगदो वा ण पय्यवचिट्ठदि, वञ्चिदो वा ण णिव्वेदं गच्छदि, पडिघादेसु वा पाणा ण समुज्झदि, सो खु बुद्धिमन्तो पुच्छज्जइ पढमं एव्व मे वच्छस्स वअस्सो पच्चा अमच्चो आणेदु मे पुत्तअं पुत्तओ त्ति। [<एवं-विधस्य >_A1 <सुहृत्-जनेन >_K1 परिगृहीतस्य <वत्स-राजस्य >_T6+अयं <वृत्त-अन्तः >_T6 । किं शक्यं कर्तुम्+अन्तरेण विधानम्। तत् सम्मान्य <सुहृत्-जनं >_K1 समर्थ्यताम्। यः खलु+इदानीं सङ्कटेषु वा न विषीदति, <<विषम-गतो >_T7 वा न पर्यवतिष्ठते, वञ्चितो वा न <निः-वेदं >_S गच्छति, प्रतिघातेषु वा प्राणान् न समुज्झति, स खलु बुद्धिमान् पृच्छ्यते प्रथमम्+एव मे वत्सस्य वयस्यः पश्चात्+अमात्यः+ आनयतु मे पुत्रकं पुत्रक इति। यौगन्धरायणः---अहो नु खलु+ <अत्र-भवत्या >_A1 <<राज-वंश >_T6-आश्रितं >_T2 <धीर-वाक्यम् >_K1+अभिहितम्। <अत्र-भवत्याः >_A1 < सं-म्भावनां >_Tg पूजयामि विजये। आपः+तावत्। प्रतीहारी---अय्य! तह। (निष्क्रम्य प्रविश्य) इमा आवो। [आर्य! तथा। इमाः+ आपः।] यौगन्धरायणः---आनय। (आचम्य) विजये! किम्+आह <तत्रभवती। प्रतीहारी---आणेदु मे पुत्तअं पुत्तओ त्ति। [आनयतु मे पुत्रकं पुत्रक इति।] यौगन्धरायणः---हंसक! किम्+आह स्वामी। हंसकः---जोअन्धरायणं पेक्केहि त्ति। [यौगन्धरायणं प्रेक्षस्व+इति।] यौगन्धरायणः---विजये! यदि <<शत्रु-बल >_T6-ग्रस्तः >_T3+ राहुणा चन्द्रमाः+ इव। मोचयामि न राजानं न+अस्मि यौगन्धरायणः ॥ 16 ॥ प्रतीहारी---अय्य! तह। (<निः-क्रान्ता>_S।) [आर्य! तथा।] (प्रविश्य) निर्मुंण्डकः---अय्य! अच्छरिअं णिव्वुत्तं। भट्टिणो सन्तिणिमित्तं उवट्टिअबोअणं बम्हणजणं पेक्खिअ केण वि किल उम्मत्तवेसधारिणा बम्हणेण उच्चं हसिअ उत्तं-सेरं सेरं अण्हन्तु भवन्तो, अब्भुदअं खु इमस्स राअउलस्स भविस्सदि त्ति। तदो वअणसमआलं एव्व अदंसयणं गदो। [आर्य! आश्चर्यं निर्वृत्तम्। भर्तुः <शान्तिनिमित्तम्+ <उपस्थितभोजनं <ब्राह्मणजनं प्रेक्ष्य केन+अपि किल+ <<उन्मत्त-वेष >_K1-धारिणा >_U ब्राह्मणेन+उच्चं हसित्वा+उक्तं--- स्वैरं स्वैरम्+अश्नन्तु भवन्तः, अभ्युदयः खलु+अस्य <राज-कुलस्य >_T6 भविष्यति+इति। ततः+ <वचन-<सम-कालम् >_K1 >_T6+एव+ <अ-दर्शनं >_Tn गतः।] यौगन्धरायणः---अपि सत्यम्। (ततः प्रविशति ब्राह्मणः।) ब्राह्मणः---इमे+ <अत्र-भवता >_A1 परिगृहीतः < < आत्म-प्रयोजन >_T6 -उत्सृष्टाः >_T3 <परिच्छद-विशेषः >_T6 । एभिः <<प्र-च्छादित>_Tp-शरीरः>_Bs6 भगवान्+ द्वैपायनः <प्र-आप्तः>_Tp। यौगन्धरायणः---एवं, द्वैपायनः <प्र-आप्तः>_Tp। ब्राह्मणः---बाढम्। यौगन्धरायणः---तेन हि पश्यामः+तावत्। ब्राह्मणः---पश्यतु भवान्। यौगन्धरायणः---कथम्+अन्यत्+ रूपम्+इव मे <सं-वृत्तम्>_Tg। हन्त भोः! गतःअस्मि <स्वामि-सन्निकर्षम् >_T6+एव। इदानीं मम+उपदेशार्थम्+इव+उत्सृष्टः। <उन्मत्त-सदृशः >_T6+ वेषः+ धारितः+तेन साधुना। मोचयिष्यति राजानं मां च प्रच्छादयिष्यति ॥ 17 ॥ (प्रविश्य) प्रतीहारी---अय्य! भट्टिमादा आह---इच्छामि पुत्तअं पेक्खिदुं त्ति। [आर्य! <भर्तृ-माता >_T6+ आह---इच्छामि मे पुत्रकं प्रेक्षितुम्+इति।] यौगन्धरायणः---अयम्+अयम्+आगच्छामि। आर्य! <शान्ति-गृहे >_K1 मां प्रतीक्षस्व। बाह्मणः---बाढम्। (<निः-क्रान्तः>_S।) यौगन्धरायणः---हंसक! वलिश्रम्यताम्+इदानीम्। हंसकः---अय्य! तह। (<निः-क्रान्तः>_S।) [आर्य! तथा] यौगन्धरायणः---विजये! गच्छ+अग्रतः। प्रतीहारी---अय्य तह। [आर्य! तथा।] यौगन्धरायणः---भोः! काष्ठात्+अग्निः+जायते मथ्यमानात्+ भूमिः+तोयं खन्यमाना ददाति। <स-उत्साहानां>_BvS नास्ति+ <अ-साध्यं>_Tn नराणां <मार्ग-आरब्धाः <सर्व-यत्नाः>_K1 फलन्ति ॥ 18 ॥ (निः-क्रान्ताः) इति प्रथमोऽङ्कः। ***** (ततः प्रविशति < डिण्डिक-वेषः>_ BsU विदूषकः) विदूषकः--(निरूप्य) भो! देवउलपीठिआए मम णोदअमल्लअं णिक्खिविअ दक्खिणामासआणि गणिअ बन्धिअ प़डिणिवुत्तो दाणि मोदअमल्लअं ण पेक्खामि। (विचिन्त्य आ एकमोदअपरितोसिदो ण दाव ओलग्गो मे अणुसरदि। उच्चदाए पाआरस्स अगई कुक्कुराणं। अवखदबत्तदाए अलोहणीअं पहिआणं। आदु अपि णं खाआमि। भोदु ओग्गारइस्सं दाव अहं। ही ही बुड्ढो विअ सूअरवत्थी सुद्धवादं एव्व उग्गिरामि । अहव लोहिदकच्चाअणीए केरअं मम केरअं त्ति करिअ सिवेण पडिहत्थीकिदं भवे। (निरूप्य) जदि वि एसो बम्हआरी बहुकेहि रूवेहि अविणअं करेदि। भोदुपेक्खिस्सं दाव अहं। भो! एदं खु मम मोदअमल्लअं सिव स्स पादमूले चिट्टइ। जाव णं गण्हामि। देहि भट्टा! देहि मे मोदअमल्लअं। भट्टा! तुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं । भट्टा! तुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं। भट्ट! तदुवं वि मम चोरो सि। अविहा आलिहिदं खु मम मोदअमल्लअं संदावतिमिरेण सुट्ठु ण पेक्खामि। भोदु पमजिजस्सं दाव अहं। ही ही साहु ले चित्तअर! भाव! साहु। जुत्तलेहदाए वण्णाणं जह जह पमज्जामि, तह तह उज्जलदरं होइ। भोदु, उदएण पमज्जिस्सं। कहिं णु हु उदअं। इदं सोहणं सुद्धतडाअं। अहं विअ सिवो वि दाव एदस्सिं मोदअमल्लए णिरासो होदु।भो भो! < देव-< कुल-पीठिकायां>_T6->_T6 मम <मोदक-मल्लकं>_K1 निक्षिप्य < दक्षिणा-माषकान्>_K1 गणियित्वा बद्ध्वा < प्रति-< नि-वृत्तः>_S->_Tp इदानीं <मोदक-मल्लकं>_K1 न प्रेक्षे। आ < < एक-मोदक>_K1-< परि-तोषितः>_Tp->_T3 न तावत्+<अव-लग्नः>_Tp माम्+अनुसरति। उच्चतया प्राकारस्य+< अ-गतिः>_Tn कुक्कुराणाम्। < < अ-क्षत>_Tn-भक्ततया>_K1 +लोभनीयं पथिकानाम्। अथवा अपि+एनं खादामि। भवतु उद्गरिष्यामि तावत्+अहम्। ही ही वृद्धः+ इव < सूकर3-बस्तिः>_T6 < शुद्ध-वातम्>_K1 + इव उद्गिरामि। अथवा < लोहित-कात्यायन्याः>_K1 माम्+इति कृत्वा शिवेन < प्रति-हस्तीकृतं>_A1 भवेत्। यदि+अपि+एषः ब्रह्मचारी बहुकैः+ रूपैः+< अ-< वि-नयं>_S->_Tn करोति। भवतु प्रेक्षिष्ये तावत्+अहम्। भो! एषः खलु मम <मोदक-मल्लकः>_K1 शिवस्य < पद2-मूले>_T6 तिष्ठति। यावत्+एनं गृह्णामि। देहि भर्तः! देहि मे <मोदक-मल्लकम्>_K1। भर्तः! त्वम्+अपि मम चोरः+असि। < < अ-विद्या>_Tn < आ-लिखितं>_A1->_T6 खलु मम <मोदक-मल्लकं>_K1 < < सं-ताप>_Tg -तिमिरेण>_K1 सुष्ठु न प्रेक्षे। भवतु प्रमार्जिष्यामि तावत्+अहम्। ही ही साधु रे चित्रकर ! भाव! साधु। < युक्त-लेखतया>_K1 वर्णानां यथा प्रमार्ज्मि, तथा तथा+< उज्वलतरं भवति। भवतु, उदकेन प्रमार्जिष्यामि। कुत्र नु खलु+उदकम्। इदं शोभनं < शुद्ध-तटाकम्>_K1 । अहम्+इव शिवः+अपि तावत्+एतस्मिन् <मोदक-मल्लके>_K1 < निः-आशः>_Bs6+ भवतु।] (नेपथ्ये) मोदआ! मोदआ! हहह। [मोदकाः! मोदकाः! हहह।] विदूषकः---अविहा एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ हसमाणो फेणायमाणमलिणवरिसारच्छोदअं विअ इदो एव्वाहावइ। चिट्ठ चिट्ठ उम्मत्तअ! चिट्ठ। इमिणा दण्डअट्ठेण सीसं दे भिन्दामि। [अविधा एषः उन्मत्तकः मम <मोदक-मल्लकं>_K1 गृहीत्वा हसन् < फेनायमान-< मलिन-< वर्षा-<रथ्या-उदकम्>_T6->_T6->_K1->_K1 +इव+इतः एव+आधावति। तिष्ठ तिष्ठ+उन्मत्तक! तिष्ठ। अनेन < दण्ड-काष्ठेन>_T6 शीर्षं ते भिनद्मि।] इति प्रवेशकः ******** अथ तृतीयः+अङ्कः। (ततः प्रविशति+उन्मत्तकः।) उन्मत्तकः---मोदआ! मोदआ! हहह। [मोदकाः! मोदकाः! हहह!] विदूषकः---बो उम्मत्तअ! आणेहि मम मोदअमल्लअं। [भो उन्मत्तक! आनय मम <मोदक-मल्लकम्>_K1।] उत्मत्तकः---किं मोदआ। कहिं मोदआ। कश्श मोदआ। किं इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खज्जन्ति। [किं मोदकाः। कुत्र मोदकाः। कस्य मोदकाः। किम्+इमे मोदकाः उज्झ्यन्ते, अथवा पिनह्यन्ते, उत+अहो खाद्यन्ते।] विदूषकः---ण खज्जन्ति ण खज्जन्ति ण उज्झन्ति अ। [न खाद्यन्ते न खाद्यन्ते न+उज्झ्यन्ते च।] उन्मत्तकः---एसा खु मम रसाणा खाइतुकामा लिङ्गाणि करेदि। [एषा खलु मम रसना < खादितु-कामा>_Bs6 लिङ्गानि करोति।] विदूषकः---भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। मा परकेरए सिणेहं करिअ ओवज्झेहि, [भो उन्मत्तक! आनय मम <मोदक-मल्लकम्>_K1। मा परस्मिन् स्नेहं कृत्वा अवबध्यस्व।] उन्मत्तकः---के के मं वज्झन्ति। मोदआ खु मं रक्खन्ति। णेचच्छविसेसमण्डिदा पीदिं उवदेदुं उवट्ठिआ। लाअगिहे दिण्णमुल्लिआ कालवसेण मुहुत्तदुब्बला ॥ 1 ॥ [के के मां बघ्नन्ति। मोदकाः खलु मां रक्षन्ति। << नेपथ्य-विशेष>_T6-मण्डिताः>_T7 प्रीतिम्+उपदातुम्+उपस्थिताः। < राज-गृहे>_T6 < दत्त-मूल्याः>_Bs6 < काल-वशेन>_T6 < मुहूर्त-दुर्लभाः>_T2 ।] विदूषकः---भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। इमिणा पच्चएण उवज्झाअउलं गन्तव्वं। [भो उन्मत्तक! आनय मम <मोदक-मल्लकम्>_K1। अनेन प्रत्ययेन+< उपाध्याय3-कुलं>_T6 गन्तव्यम्। ] उन्मत्तकः---मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं। [मया+अपि+अनेन प्रत्ययेन < योजन3-शतं>_T6 गन्तव्यम्।] विदूषकः---किं एलावणे तुवं। [किम्+ऐरावणः+त्वम्।] उन्मत्तकः---आम एलावणे अहं। ण हु दाव देवलाजो मं आशणं आलुहदि। शुदं च मया पादपाशिएहि इन्दो वज्झ त्ति। धाराणिअलेहि विज्जुमईहि कशाहि तालिअ वाउब्भामेण परिब्भन्तेण भिन्दोअदि मेहबन्धणं। [आम्, ऐरावणः+अहम्। न खलु तावत्+ < देव3-राजः>_T6 माम्+आसनम्+आरोहति। श्रुतं च मया < पाद2-पाशिकैः>_T6 +इन्द्रः बद्धः इति। < धारा-निगलैः>_T3 +विद्युन्मयीभिः कशाभिः+ताडयित्वा < वात-उद्भ्रामेण>_T6 परिभ्रमता भिद्यते < मेघ3-बन्धन्म्>_T6 ।] विदूषकः---भो उम्मत्तअ! ण तुवं मम दइस्सिसि, विलविस्सं दाव अहं [भो उन्मत्तक ! न त्वं मम दास्यसि, विलपिष्यामि तावत्+अहम्।] उन्मत्तकः---विलव विलव विक्कोस वा विलव। [विलप विलप विक्रोश वा विलप।] विदूषकः---अब्बम्हण्णं भो! अब्बम्हणणं। [< अ-ब्रह्मण्यं>_Tn भोः। < अ-ब्रह्मण्यम्>_Tn ।] उन्मत्तकः---अहंपि विलविस्सं। इन्दे वज्झे भो! इन्दे वज्झे भो!। [अहम+अपि विलपिष्यामि। इन्द्रः बद्धः भोः!] विदूषकः---अब्बम्हण्णं भो! अब्बम्हण्णं। [< अ-ब्रह्मण्यं>_Tn भो। < अ-ब्रह्मण्यं>_Tn ।] (नेपथ्ये) मा भाआहि मा भाआहि बम्हणाउस! मा भाआहि। [मा बिभीहि मा बिभीहि < ब्राह्मण3-उपासक>_T6! मा बिभीहि।] विदूषकः---(सहर्षम्) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि। अघं वम्हणभावो। ईहामत्तएण समणएण अभअं दीअदि। [आगते चन्द्रे समागतानि < सर्व-नक्षत्राणि>_K1 । अघं < ब्राह्मण-भावः>_T6 । < ईहा-मात्रकेण>_S श्रमणकेन < अ-भयं>_Tn दीयते।] (ततः प्रविशति श्रमणकः) श्रमणकः---मा भाआहि मा भाआहि बम्हणाउस! मा भाआहि। के के इह, किं कय्यं, विलवन्दि। [मा बिभीहि मा बिभीहि < ब्राह्मण3-उपासक>_T6! मा बिभीहि। के के इह, किं कार्यं, विलपन्ति। ] विदूषकः---अविहा पडिहाररक्खअउततिं खु समणओ अणुहोदि। भो समणअ! भअवं! एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ ण देदि [ अविधा, << < प्रति-हार>_S-रक्षक>_K1-वृत्तिं>_T6 खलु श्रमणकः+अनुभवति। भोः श्रमणक! भगवन्। एषः+ उन्मत्तकः मम <मोदक-मल्लकं>_K1 गृहीत्वा न ददाति।] श्रमणकः---मोदअं पेक्खामि दाव। [मोदकं प्रेक्षे तावत्।] उन्मत्तकः---पेक्खदु पेक्खदु शमणअ भवं! [प्रेक्षतां प्रेक्षतां श्रमणक! भवान्।] श्रमणकः---थु थु। [थू थू।] विदूषकः---हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण थूथूकिदा अधण्ण्स्स मम मोदआ दिट्ठपुरुवा एव्व संवुत्ता। [हा घिग् उन्मत्तकस्य हस्ते < ईहा-मात्रकेण>_S थू थू कृता < अ-धन्यस्य>_Tn मम मोदकाः < दृष्ट-पूर्वाः>_S एव < सं-वृत्ताः>_Tg । ] श्रमणकः---भो उम्मत्तआउस! णीआदेहि णीआदेहि एदाणि मोदआणि कत्थूलिआफेणपण्डराणि बहुपिट्ठसमिद्धकोमलाणि णिट्ठाणिअ सुरा विअ महुराणि। मा दे खाइदाणि खअं उत्पादन्ति। [भो उन्मत्तकः+उपासकः निर्यातय! निर्यातय एतानि मोदकानि << कस्थूलिका-फेन>_Di -पाण्डुराणि>_BsU < < < बहु3-पिष्ट3>_K1-< सम्-ऋद्ध3>_Tg>_T3-कोमलानि>_K1 निष्ठानिताः सुराः इव मधुराणि। मा ते खादितानि क्षयम् उत्पादयन्तु।] विदूषकः---अविहा मोदआणि त्ति करिअ कण्डिललड्डुआ मे पडिच्छिदा। [अविधा, मोदकानि इति कृत्वा < कण्डिल-लड्डुकाः>_T6 + मा प्रतीष्टाः।] श्रमणकः---उम्मत्तआउस! णीआदेहि णीआदेहि। जदि ण णीआदेसि, तुवं। सवेमि। [उन्मत्तकः+उपासक! निर्यातय निर्यातय। यदि न निर्यातयसि, त्वां शपामि।] उन्मत्तकः---पशीददु पशीददु शमणअ! भअवं। मा खु मा खु मं शविदुं गण्ह। गण्ह। [प्रसीदतु प्रसीदतु! श्रमणक! भगवन् मा खलु मा खलु मां शप्तुम्। गृहाण गृहाण।] श्रमणकः---बम्हणाउस! पेक्ख पेक्ख ममप्पभावं। [< ब्राह्मण-उपासक>_T6! प्रेक्षस्व प्रेक्षस्व मम < प्र-भावम्>_Tp ।] विदूषकः---एसो उम्मत्तओ एदेण ईहामत्तएण समणएण उज्झिदं सावं पेक्खअ मोदअमल्लअं भीद बीदं अग्गङ्गुलिआए पसारिदाए ठाविअ चिट्टइ। भो उम्मत्तअ! आणेहि मम मोदअमल्लअं। [उन्मत्तकः एषः एतेन < ईहा-मात्रकेण>_S श्रमणकेन उज्झितं शापं प्रेक्ष्य <मोदक-मल्लकं>_K1 भीतभीतम्+ अग्राङ्गुल्यां < प्र-सारितायां>_Tp स्थापयित्वा तिष्ठति। भो उन्मत्तक! आनय मम <मोदक-मल्लकम्>_K1।] श्रमणकः---एदु एदु भवं। एदेहि मोदएहि मं सोत्थि वाअइस्ससि। [एतु एतु भवान्। एतैः+ मोदकैः माम् स्वस्ति वाचयिष्यसि।] विदूषकः---ही ही मम केरएहिं सोत्थि वाएमि। मए वि कोडुम्बिअस्स हत्थादो पडिग्गहगहीदाणि। ताणि भवदो वि उवाअणं भविस्सदि। सो वि समिद्धो होदु। एसो उम्मत्तओ अग्गिगिहं अहिमुहो गच्छइ। ट्टिदो मज्झण्हो। पुव्वण्हे वि दाव अअं देसो सुञ्ञो भविस्सदि। जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णिक्खिविअ गच्छामि। एकस्स शाडिआए कय्यं अवरस्य मुल्लेण। [ही ही मम स्वस्ति वाचयामि। मया+अपि कौटुम्बिकस्य हस्तान् <<प्रति-ग्रह>_Tp-गृहीतानि>_T3। तानि भवतः+अपि+उपायनं भविष्यन्ति। स+अपि <सम्-ऋद्धः>_Tg भवतु। एषः उन्मत्तकः+<अग्नि-गृहम्>_T6+<अभि-मुखः>_Bs6 गच्छति। स्थितः <मध्य-अह्नः>_K1। <पूर्व-अह्णे>_K1+अपि तावत्+अयं देशः शून्यः भविष्यति। यावत्+अहम्+अपि +इमान् <दक्षिण-माषकान्>_K1 <मार्ग-गेहे>_Km निक्षिप्य गच्छामि। एकस्य शाटिकया कार्यम्+<अ-परस्य>_Tn मूल्येन। ] (सर्वे+<अग्नि-गृहं>_T6 प्रविशन्ति।) यौगन्धरायणः---वसन्तक! शून्यम्+इदम्+<अग्नि-गृहम्>_T6 । विदूषकः---आम भो! सुञ्ञं खु इदं। [आं भोः। शून्यं खलु+इदम्] यौगन्धरायणः---तेन हि परिष्वजेतां भवन्तौ। उभौ---बाढम्। (परिष्वजेते) यौगन्धरायणः---भवतु भवतु। <तुल्य-<परि-श्रमौ>_Tp->_Bs6 भवन्तौ। आस्तां भवान्। भवान्+अपि+आस्ताम्। उभौ---बाढम्। (सर्वे उपविष्टाः।) यौगन्धरायणः---वसन्तक! अपि दृष्टः+त्वया स्वामी। विदूषकः---आम भो! दिट्ठो ततभवं। [आं भोः ! दृष्टः+<तत्र-भवान्>_A1।] यौगन्धरायणः---हन्त भोः <अति-क्रान्ताः>_A1 <योग-क्षेमाः>_Di रात्रिः। दिवसः इदानीं प्रतिपाल्यते। अहः समुत्तीर्य निशा प्रतीक्ष्यते शुभे <प्र-भाते>_Tp दिवसः+अनुचिन्त्यते। <<अन्-आगत>_Tn-अर्थानि>-Bs6+<अ-शुभानि>_Tn पश्यतां गतं गतं कालम् अवेक्ष्य निर्वृतिः ॥ 2 ॥ रुमण्वान्---सम्यग् भवान्+आह। तुल्ये+अपि <काल-<वि-शेषे>_Bs6->_T6 निशः+इव <बहु-दोषाः>_K1 बन्धनेषु। कुतः, व्यवहारेषु+<अ-साध्यानां>_Tn लोके वा प्रतिरज्यताम्। <प्र-भाते>_Tp <दृष्ट-दोषाणां>_BS5 वैरिणां रजनी भयम् ॥ 3 ॥ यौगन्धरायणः---वसन्तक! स्वामिना सह कथितं ननु। विदूषकः---आम भो! चिरं एव्व अम्हि तत्तहोदा ओबज्झो। अज्ज चउद्दसींण्हाअमाणो पडिवालिदो अ। [आं भोः! चिरम्+एव च+अस्मि <तत्र-भवता>_A1+अवबद्धः। अद्य <चतुर्-दशीं>_Tds स्नायमानः प्रतिपालितः+च।] यौगन्धरायणः---स्नातः स्वामी। विदूषकः---ण्हादो अत्तभवं। [स्नातः+<अत्र-भवान्>_A1।] यौगन्धरायणः---कृतं <देव-कार्यम्>_T6। विदूषकः---आम भो! पणाममत्तेण पूडदा देवदा। [आं भोः! <<प्र-णाम>_Tp-मात्रेण>_S पूजिताः देवताः। ] यौगन्धरायणः---एताम्+अपि बहुमताम्+अवस्थां <प्र-आप्तः>_Tp स्वामी। कुतः, स्नातस्य यस्य <<सम्-<उप-स्थित>_Tp->_Tg-दैवतस्य>_Bs6 <<पुण्य-अह>_K1-घोष>_T6-विरमे>_T6 पटहाः+ नदन्ति। तस्य+इव <काल-विभवात्>_T6+ <<अ-तिथि3>_Bsmn-पूजनेषु>_T6 <<दैव-<प्र-णाम>_Tp->_T6-चलिताः>_T3+ निगलाः स्वनन्ति ॥ 4 ॥ रुमण्वान्---भवतः इदानीं <प्र-यत्नः>_Tp उचितं <<अ-तिथि3>_Bsmn-सत्कारम्>_T6+आनेष्यति स्वामिनः। यौगन्धरायणः---वसन्तक! गच्छ भूयः स्वामिनं पश्य। विज्ञाप्यतां च स्वामी ---या सा <प्र-याणं>_Tp प्रति+इह <प्र-स्तुताः>_Tp कथाः, तस्याः श्वः <<प्र-योग>_Tp-कालः>_T6 इति। कुतः, <स्थान-अवगाह-यवस-शय्या>_Di-भागेषु>_T6+आश्रयेषु+<<उप-न्यस्त>_A1-<औषधि3-व्याजः>_T6->_Bs7 नलगिरिः+<मन्त्र-औषधि>_Di-नियम>_T6-<सं-भृतः>_Tg->_T3। <पुराण-कर्म>_>_K1 -व्यामोहितः>_T3 । < < अनु-कूल>_A1-मारुत>_K1-मोक्तव्यः>_T3 सज्जितः धूपः। <रोष-< प्रति-कूलः>_A1->_T6+अस्य सज्जितः < प्रति-गज>_A1-मदः>_T6 । शाला < सं-<नि-कृष्टम्>_Tp- >_Tg +< अल्प-साधनं>_Bs7 गृहम्+आदीपयितुम्+< अग्नि-त्रासित्वात्>_T3 +वारणानाम्। <<<गज-पति>_T6-चित्त>_T6-<उत्-भ्रमण>_S->_T6-अर्थं>_A2 < देव-कुलेषु>_T6 स्थापिताः < शङ्ख-दुन्दुभयः>_Di । तेन नादेन <<< सर्व3-साधन>_K1-<परि-गत>_Tp->_T3 शरीरेण>_Bs6 +अवश्यं श्वः प्रद्योतेन स्वामी शरणम्+उपगन्तव्यः। ततः स्वामिना शत्रोः+< अनु-मतेन>_S+एव बन्धनात्+निष्क्रम्य सहव्यापन्नां घोषवतीं < हस्त-गतां>_T7 कृत्वा नलगिरिः स्वाधीनः कर्तव्यः। ततः व्यवस्थिताः+नः+तदानीं स्वामी नलगिरौ, सेनाभिः+मनसा+ << अनु-बद्ध2>_Tp-जघनं>_Bs6 कृत्वा जवे वारणं। सिंहानाम्+<अ-<सम्-आप्तः>_Tg->_Tn एव विरुते त्यक्त्वा < स-विन्ध्यं>_BvS वनम्। < एक-अहे>_K1 व्यसने वने < स्व-नगरे>_T6 गत्वा < त्रि-वर्णां>_Bs6 दशां येन+एव << द्वि2-रद2>_Bs6 -च्छलेन>_T6 < नि-यतः>_S +तेन+एव निर्वाह्यते ॥ 5 ॥ इति। रुमण्वान्---वसन्तक! किम्+इदानीं चिन्त्यते। विदूषकः---एव्वं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सदि त्ति। [एवं चिन्तयामि महान् खलु भवतः < प्र-यत्नः>_Tp विपत्स्यतः इति।] उभौ---न खलु वयं < वि-ज्ञातारः>_Tp । विदूषकः---अहं पुढमं पच्चा भवन्तो। [अहं प्रथमं पश्चात्+भवन्तौ।] यौगन्धरायणः---अथ किं कृता < कार्य-विपत्तिः>_T6 । विदूषक---वच्छराअस्स अण्णकय्यदाए। [ <वत्स3-राजस्य>_T6+<अन्य-कार्य-तया >_K1] यौगन्धरायणः---कथम्+इव। विदूषकः---सुणह भवन्तो। [शृणुतां भवन्तौ] उभौ---अवहितौ स्वः। विदूषकः---जा सा कालट्ठमी अदिक्कन्दा, तहिं तत्तहोदी वासवदत्ता णाम राअदारिया छत्तीदुदीअ कण्णआदंसणं णिद्दोसं त्ति करिअ अवणीदकञ्चुआए सिविआए ओघट्टिदपणालीपस्सुदसलिलविसमं राअमग्गं परिहरिअ जं तं बन्धणदुवारस्य अग्गदो भअवदीए जक्खिणीए ट्ठाणं, तस्मिं देवकय्यं कत्तुं गआ आसी। [या सा कालः अष्टमी < अति-क्रान्ता >_A1, तस्यां < तत्र-भवती >_A1 वासवदत्ता नाम < राजन्-दारिका >_T6 < धात्री-द्वितीया >_Bs6 < कन्यका-दर्शनं >_T6 < निः-दोषम् >_Bs5 +इति कृत्वा+ < < अप-नीत >_A1-कञ्चुकायां >_Bs6 शिबिकायाम्+ < < < < <अव-घट्टित >_A1- < प्र-णाली >_Tp >_K1 - <प्र-स्रुत >_Tp- >_T3- सलिल >_K1 -विषमं >_T3 < राजन्-मार्गं >_T6 परिहृत्य यत्+तत् < बन्धन-द्वारस्य >_T6 +अग्रतः भगवत्याः यक्षिण्याः स्थानं तस्मिन् < देव-कार्यं >_T6 कर्तुं गतः+आसीत्। ] यौगन्धरायणः---ततः+ततः। विदूषकः--तदो तत्तभवं तं दिअसं अब्भन्तरबन्दणपरिरक्खअं सिवअं णामराअदासं अणुमाणिअ बनधणदुवारे णिक्कन्तो। [ततः+ < तत्र-भवान् >_A1 तं दिवसम्+ < <<अभि-अन्तर >_A1 -बन्धन >_K1- < परि-रक्षकं >_Tp- >_T6 शिवकं नाम < राजन्-दासम् >_T6 +अनुमान्य < बन्धन-द्वारे >_T6 <निः-क्रान्तः>_s।] उभौ--ततः+ततः विदूषकः---तदो पुरुसक्खन्धपरिवट्टणट्ठिदाए सिविआए पकामं दिट्ठा सा राअदारिआ। [ततः < < पुरुष3-स्कन्ध3 >_T6 -< परि-वर्तन >_Tp- >_T6-स्थितायां >_T7 शिविकायां < प्र-कामं >_Tp दृष्टा स < राजन्-दारिका >_T6 ।] यौगन्धरायणः---ततः+ततः। विदूषकः---कि तदो तदो त्ति। बन्धणं दाणिं पमदवणं सम्भाविअ पउत्तो राअलीलं कत्तुं। [किं ततः+तत इति। बन्धनम्+इदानीं <<प्र-मद 3>_Bs6-वनं >_T6 संभाव्य < प्र-वृत्तः >_Tp < राजन्-लीलां >_T6 कर्तुम्। ] यौगन्धरायणः---न खलु तां प्रति समुत्पन्नः+अभिलाषः स्वामी। विदूषकः---भो! संघआरिणो अणत्थ त्ति ईदिसं एव्व। [भो!! < संघ-चारिणः>_U+<अन्-अर्थाः>_Tn+ इति+ईदृशम्+एव।] यौगन्धरायणः---सखे! रुमण्वन्! स्थिरीक्रियताम् आत्मा। अनेन+एव वेषेण जरा गन्तव्या। विदूषकः---भो अहं च एदेण उत्तो भणेहि जोअन्धराअणस्य जह समत्थिदा समत्थणा ण रोअदे मे। समाणे गमणे पज्जोदस्स अवमाणविसेसो चिन्तीअदि। मा कामप्पधाण त्ति मं अवमण्णेहि। अवमाणस्स अवचिदिं अण्णेसामि त्ति। [भोः! अहं च+एतेन+उक्तः*** ---भण यौगन्धरायणाय यथा समर्थिता समर्थना न रोचते मे। समाने गमने प्रद्योतस्य+< अव-मान>_Tp-विशेषः>_T6 +चिन्त्यते। मा <काम-प्रधानः>_Bs6 इति माम्+अवमन्यस्व । अवमानस्य+अपचितिम्+अन्विष्यामि+इति।] यौगन्धरायणः---अहो <शत्रु3-जन3>_K1-<अप-हास्यम्>_A1->_T3+अभिधानम्। अहो <निर्-अपत्रपता>_Bs5 खलु बुद्धेः। अहो <<<सुहृत्-जन>_K1<सं-ताप>_Tg->_T6-कारणम्>_T6। <अ-<देश-काले>_Di->_Tn ललितं कामयते स्वामी कुतः, शक्ता दर्पयितुं <<स्व-हस्त2>_T6-रचिता>_T3 भूमिः <कट-<प्र-च्छदा>_Tp->_Bs6 पर्याप्तः <निगल-स्वनः>_T6+चरणयोः कन्दर्पम्+आलम्बितुम्। कः श्रुत्वा न भवेत्+हि <मन्मथ-पटुः>_K1 प्रत्यक्षतः बन्धने रक्षार्थं <परिगण्यमान-पुरुषैः>_K1 राजा+इति शब्दापनम् ॥ 6 ॥ विदूषकः---भो! दंसिदो सिणेहो। णिव्विट्ठं पुरुसआरं। साहु उज्झिअ णं गच्छामो। [भोः! दर्शितः स्नेहः। <निर्-विष्टः>_S <पुरुष-कारः>_K1। साधु+उज्झित्व+एनं गच्छामः।] यौगन्धरायणः---वसन्तकः भवान् ननु। वसन्तक! मा मा+एवम्। परित्यजामः सन्तप्तं दुःखेन मदनेन च। <सुहृत्-जनम्>_K1 उपाश्रित्य यः कालं न+अवबुध्यते ॥ 7 ॥ विदूषकः---एव्वं एव्व जरं गमिस्सामो। [एवम्+एव जरां गमिष्यामः।] यौगन्धरायणः---तत्+ननु श्लाघ्यम्। विदूषकः---सिलाघणीओ भवे, जदि लोओ जाणादि। [श्लाधनीयः भवेत्+, यदि लोकः जानति।] यौगन्धरायणः---न नः कार्यं लोकेन, <<स्वामि-प्रिया>_T6-अर्थः>_Bs6+अयम्+आरम्भः। विदूषकः---सो वि दाव ण जाणादि। [सः+अपि तावत्+न जानाति।] यौगन्धरायणः---काले ज्ञास्यति। विदूषकः---कदमो दाणि सो कालो। [कतमः इदानीं स कालः।] यौगन्धरायणः---यत्+इयम्+<आरम्भ-सिद्धिः>_T6। विदूषकः---तदो तादिसो भवं बन्धणादो राआणं अन्तेउरादो राअदारिअं उभेणित्यादेदु। [ततः+तादृशः भवान् बन्धनात्+राजानम्+अन्तःपुरात्+<राजन्-दारिकाम्>_T6+उभे निर्यातयतु।] रुमण्वान्---इह भवता द्रष्टव्यम्। यौगनधरायणः---उभयम्+इति। बाढम्। इयं द्वितीया प्रतिज्ञा--- सुभद्राम्+इव गाण्डीवी नागः <पद्म-लताम्>_T6+इव। यदि तां न हरेत्+राजा न+अस्मि यौगन्धरायणः ॥ 8 ॥ अपि च, यदि तां च+एव तं च+एव तां च+एव+<आयत2-लोचनाम्>_Bs6। न+आहरामि नृपं च+एव न+अस्मि यौगन्धरायणः ॥ 9 ॥ (कर्णौ दत्त्वा) अये शब्दः इव। ज्ञायतां शब्दः। विदूषकः---भो! तह। (निष्क्रम्य प्रविश्य) पडिउत्तदिवस-विस्सम्भेण अविरलं सञ्चरन्तो जणो दीसइ। किं दाणि करम्ह। [भोः+तथा। भोः! <<<परि-वृत्ति>_A1-दिवस>_T6-विस्रम्भेण>_T6+<अ-विरलं>_Tn सञ्चरन् जनः दृश्यते। किमि्+इदानीं कुर्मः।] रुमण्वान्---तेन हि <चतुर्-द्वारम्>_Tds+<अग्नि-गृहं>_T6 , भिद्यतां नः <सं-घातः>_Tg। यौगन्धरायणः---न न। <अ-भिन्नः>_Tn नः <सं-घातः>_Tg। यौगन्धरायणः---न न। <अ-भिन्नः>_Tn नः <सं-घातः>_Tg। भिद्यताम्+<अरि3- <सं-घातः>_Tg->_T6। <स्व3-कार्यम्>_T6+अनुष्ठीयताम्। उभौ---तह। [तथा] (निः-क्रान्तौ>_S।) उन्मत्तकः---ही ही चन्दं गिलदि लाहू। मुञ्च मुञ्च चन्दं। यदि ण मुञ्चेशि, मुहं दे पाडिअ मुञ्चावइस्सं। एशे एशे दुट्ठअश्शो परिब्भट्टे आअच्छदि। एशे एशे चउप्पहवीहिआअं। जाव णं आलुहिअ बलिं भक्खिस्सं। एशे एसे दालअभट्टा! मं तालेह। मा खु मा खु मं तालेह। किं भणाशि---अम्हाणं किं पि णच्चेहि त्ति। दक्खह दक्खह दालअभट्ठा! एशे दालअभट्ठा! पुणो वि मं तालेह इट्टिआहि। मा खु मा खु तालेह। तेण हि अहं पि तुम्हे तालेमि। [ही ही चन्द्रं गिरति राहुः। मुञ्च मुञ्च चन्द्रम्। यदि न मुञ्चसि, मुखं ते पाटयित्वा मोचयिष्यामि। एषः एषः दुष्टः+अश्वः <परि-भ्रष्टः>_A1 आगच्छति। एषः एषः <चतुः-पथ>_Tds-वीथिकायाम्>_T6। यावत्+एनम्+आरुह्य बलिं भक्षयिष्यामि। एते एते <दारक-भर्तारः>_T6! मां ताडयथ। मां ताडयथ। मा खलु मा खलु मां ताडयत। किं भणथ---अस्माकं किम्+अपि नृत्य+इति। पश्यत पश्यत <दारक-भर्तारः>_T6 ! एते <दारक-भर्तारः>_T6! पुनः+अपि मां ताडयथ इष्टिकाभिः। मा खलु मा खलु ताडयत। तेन हि+अहम्+अपि युष्मान् ताडयामि।] (<निः-क्रान्तः>_s।) इति तृतीयः+अङ्कः। --------- अथ चतुर्थः+अङ्कः। (ततः प्रविशति भटः।) भटः---को कालो अहं भट्टिदारिआए वासवदत्ताए उदए कीलिदुकामाए भद्दवदीपरिचारअं गत्तेसेवअं पुण पेक्खामि। भावपुप्फदन्तअ! गत्तसेवअं ण पेक्खसि। किं भणासि--एसो गत्तसेवओ कुण्डिगिमीए गेहं पविसिअ सुरं पिबदित्ति। गच्छदु भावो। (परिक्रम्य) इदं कण्डिलसुण्डिगिणीए गेहं। जावल णं सद्दावेणमि। भो गत्तसेवअ! [कः कालः+अहं < भर्तृ-दारिकायाः >_T6 वासवदत्तायाः उदके < क्रीडितु-कामायाः >_Bs6 < < भद्रवती- < परि-चारकं >_A1- >_T6 <गात्र-सेवकं>_T6 न प्रेक्षे। भावः पुष्पदन्तक! <गात्र-सेवकं>_T6 न प्रेक्षसे। किं भणसि--एषः <गात्र-सेवकः>_T6 < कण्डिल-शौण्डिक्याः >_T6 + गेहं प्रविश्य सुरां पिबति+इति। गच्छतु भावः। इदं < कण्डिल-शौण्डिक्याः >_T6+ गेहम्। यावत्+एनं शब्दयामि। भो <गात्र-सेवक>_T6! <गात्र-सेवक>_T6!।] (नेपथ्ये) को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ त्ति मं सद्दावेदि। [कः इदानीम्+एषः+अत्र <राजन्-मार्गे>_T6 <गात्र-सेवक>_T6! <गात्र-सेवक>_T6+इति मां शब्दयति।] भटः---एसो गत्तसेवओ सुरं पिबिअ पिबिअ हसिअ हसिअ मदिअ मदिअ जवापुप्फं विअ रत्तलोअणो इदो एव्व आअच्छदि। एदस्स पुरदो ण चिट्ठिस्सं [निवृत्त्य स्थितः।] [एषः <गात्र-सेवकः>_T6 सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मदित्वा <जपा-पुष्प>_Km+इव <रक्त2-लोचनः2>_Bs6 इत़ः+ एव+आगच्छति। एतस्य पुरतः न स्थास्यामि।] (ततः प्रविशति <यथा-निर्दिष्टः>_A1 <गात्र-सेवकः>_T6।) <गात्र-सेवकः>_T6---को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ त्ति मं सद्दावेदि। पाणागारादो णिक्कन्तो दिट्ठ म्हि मम सुसुरेण सुरुट्ठेण। अमुकमल्लणए घिदमरिअलोणरूशिदे मंशखण्डे मुहे पक्खित्ते अ। णुसा रज्जइ पीदा जइ अत्ता ण दण्डुज्जुआ ओइ। धण्णा सुराहिमत्ता धण्णा सुराहि अणुलित्ता। धण्णा सुराहि ण्हादा धण्णा सुराहि संजविदा ॥ 1 ॥ अधण्णा अत्तणो पुत्तदाराणं कट्ठं पिट्ठं सुणन्ता जे मूढा णरा सुसमिद्दा सुरातटाअं ण जोजअंति ता जाणे जमलोए वा णरअं अत्थि णत्थि वा। [कः इदानीम्+एषः+अत्र <राजन्-मार्गे>_T6 <गात्र-सेवक>_T6! <गात्र-सेवक>_T6! इति मां शब्दयति। <पान-आगारात्>_T6 <निः-क्रान्तः>_s दृष्टः+अस्मि मम श्वशुरेण <सु-रुष्टेन>_S। अमृतमल्लकेन <<घृत-मरिच-लवण>_Di-रूषितः>_T3 <मांस-खण्डः>_T6 मुखे <प्र-क्षिप्तः>_Tp+च। स्नुषा रज्जति पीता यदि श्वश्रूः न <दण्ड-उद्यता>_T6 भवति। धन्याः सुराभिः+ मत्ताः+ धन्याः सुराभिः+अनुलिप्ताः। धन्याः सुराभिः स्नाताः धन्याः सुराभिः <सं-यापिताः>_Tg ॥ 2 ॥ <अ-धन्या>_Tn आत्मनः <पुत्र-दाराणां>_T6 कष्टं पिष्टं शृण्वन्तः ये मूढाः नराः <सु-<सम्-ऋद्धाः>_Tg->_S <सुरा-तटाकं>_T6 न योजयन्ति ततः जाने <यम-लोके>_T6 नरकः अस्ति नास्ति वा।] भटः---(उपसृप्य) भो गत्तसेवअ! को कालो तुमं अण्णेसामि। भट्टिदारिआए वासवदत्ताए उदए कीलिदुकामाए भद्दवदी ण दिस्सदि। तुमं दाव मत्तो एत्थ आहिण्डसि। [भो <गात्र-सेवक>_T6! कः कालः+त्वाम्+अन्विष्यामि। <भर्तृ-दारिकायाः>_T6 वासवदत्तायाः उदके <क्रीडितु-कामायाः>_Bs6 भद्रवती न दृश्यते। त्वं तावत्+मत्तः+अत्र+आहिण्डसे।] <गात्र-सेवकः>_T6---जुज्जइ। सा अ णं मत्ता। सो पुरुसो वि मत्तो। अहं वि मत्तो, तुमं वि मत्तो। सव्वं मत्तसमं होइ। [युज्यते। सा च ननु मत्ता। सः पुरुषः+अपि मत्ता+अहम्+अपि मत्तः। त्वम्+अपि मत्तः। सर्वं <मत्त-समं>_T3 भवति।] भटः---सव्वं दाव चिट्ठदु। राअउले भद्दपीठिअं ण णिकक्मिअ कुदो अअं आहिण्डदि त्ति। [सर्वं तावत् तिष्ठतु। <राज-कुले>_T6 भद्रपीठिकां न निष्क्राम्य कुतः+अयम्+आहिण्डतः? इति।] <गात्र-सेवकः>_T6---इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा <सं-रंभेण>_Tg। किं करीअदु। [इतः आहिण्डे। अत्र पिबामि। एतेन पिबामि। मा संरम्भेण। किं क्रियताम्। ] भटः--हिज्जउ असम्बन्धप्पलावो। सिग्घं भद्दवदिं पवेसेहि। [ही्यताम्+<<अ-सम्बन्ध>_Bsmn-<प्र-लापः>_Tp->_K1। शीघ्रम् भद्रवतीं प्रवेशय।] <गात्र-सेवकः>_T6---पविसदु पविसदु भद्दवदी। अघो मए भद्दवदीए अङ्कुसं आढत्तं [प्रविशतु प्रविशतु भद्रवती। अघा मया भद्रवत्या अङ्कुशः आहितः।] भटः---सभावविणीदाए भद्दवदीए अंकुसेण किं कय्यं। गच्छ, सिग्घं भद्दवदिं पवेसेहि [स्वभाव-विनीतायाः>_T3 भद्रवत्याः अङ्कुशेन किं कार्यम्। गच्छ, शीघ्रम् भद्रवतीं प्रवेशय।] <गात्र-सेवकः>_T6---पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए खुरप्पमाला आढत्ता। [प्रविशतु प्रविशतु भद्रवती। अङ्घः मया भद्रवत्याः <क्षुरप्र-माला>_T6+ आहिता।] भटः---पुप्फबन्धिआए भद्दवदीए खुरप्पमालाए किं कत्यं। सिग्घं थद्दददिं पवेसेहि। [पुष्पबन्ध्यायाः भद्रवत्याः <क्षुरप्र-मालया>_T6 किं कार्यम्। शीघ्रं भद्रवतीं प्रवेशय। ] <गात्र-सेवकः>_T6---पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए घण्टा आढत्ता। [प्रविशतु प्रविशतु भद्रवती। अङ्घः मया भद्रवत्याः कशिका आहिता ] भटः---कसिएण किं कय्यं। सिग्घं भद्दवदि पवेसेहि। [कश्या किं कार्यम्। शीघ्रम् भद्रवतीं प्रवेशय।] <गात्र-सेवकः>_T6---पविसदु पविसदु भद्दवदी। अंघो [प्रविशतु प्रविशतु भद्रवती। अङ्घः] भटः---किं अंघो। [किम् अङ्घः।] <गात्र-सेवकः>_T6---अंघो मए। [अङ्घः मया।] भटः---किं तुए । [किं त्वया।] <गात्र-सेवकः>_T6---अंधो भद्द। [अङ्घः भद्र।] भटः---किं भद्दत्ति। [किं भद्र+इति।] <गात्र-सेवकः>_T6---अंघो भद्दवदी। [अङ्घः भद्रवती।] भटः---किं भद्दवदी। [किं भद्रवती।] <गात्र-सेवकः>_T6---भद्दवदी पि आढत्ता। [भद्रवती+अपि+आहिता।] भटः---ण तुवं एत्थ अवरज्झो। कण्डिलसुण्डिकिणी खु अवरज्ज्ञा, जा राअवाहणं गणिहअ सुरं देदि। [न त्वम्+अत्र+अपराद्धः। कण्डिलशौण्डिकी खलु+अपराद्धा, या <राज-वाहनं>_T6 गृहीत्वा सुरां ददाति। ] <गात्र-सेवकः>_T6---अंघो मए उत्तं---मा मूलविद्धिं विणआसेहि त्ति। [अङ्घः मया+उक्तम्---मा <मूल-वृद्धिं>_T6 विनाशय+इति। ] भटः--हं सद्दो विअ। [हं शब्दः इव।] <गात्र-सेवकः>_T6---अंघो जाणामि जाणामि, कण्डिलसुण्डिकिणीए गेहं भिन्दिअ भद्दवदी पलाअदि। [अङ्घः जनामि जानामि, कण्डिलशौण्डिक्या गेहं भित्त्वा भद्रवती पलायते। ] भटः---किं भणासि-(आकाशे) एसो भट्टा वच्छरओ वासवदत्तं गण्हिअ णिग्गदो त्ति। [किं भणसि--एषः+ भर्ता <वत्स3-राजः>_T6 वासवदत्तां गृहीत्वा <निः-गतः>_S+ इति।] <गात्र-सेवकः>_T6---(<स-हर्षम्>_BvS) <अ-विघ्नम्>_Tn+अस्तु स्वामिनः। भटः---पिब पिब। अज्ज वि तुमं मत्तो आहिण्डेहि। [पिब पिब। अद्य+अपि त्वं मत्तः आहिण्डस्व।] <गात्र-सेवकः>_T6--आः कः+ मत्तः, कस्य वा मदः, वयं खलु+<आर्य-यौगन्धरायणेन>_K1 स्वेषु स्वेषु स्थानेषु स्थापिताः+<चार-पुरुषाः>_K1 । यावत्+अहम्+अपि <सुहृत्-जनस्य>_K1 संज्ञां करोमि। एते ते सुहृदः <नि-रोधम्>_S+उक्ताः इव <कृष्ण-सर्पाः>_K2 इतः+ततः निर्धावन्ति। भो भोः सुहृदः! श्रृण्वन्तु श्रृण्वन्तु भवन्तः--- नवं शरावं सलिलैः <सु-पूर्णं>_S <सु-सं-स्कृतं>_S <दर्भ-कृतः>_U उत्तरीयम्। तत्+तस्य मा भूत्+नरकं सः+ गच्छेत् यः <भर्तृ-पिण्डस्य>_T6 कृते न युध्येत् ॥ 2 ॥ क्व नु खलु+<आर्य-यौगन्धरायणः>_K1 । (विलोक्य) अये अयम्+<अत्र-भवान्>_A1 <आर्य-यौगन्धरायणः>_K1 यः+ एषः, <<निशित-<वि-मल>_Bs5->_K1-खड्गः>_Bs6 <सं-हृत>_Tg-<उन्मत्त-वेषः>_K1 ->_Bs3 <<<<कनक-रचित>_T3-चर्म>_K1-व्यग्र>_T3-<वाम-<अग्र-हस्तः>_K1->_K1->_Bs6 । <<वि-रचित3>_S-<बहु3-चीरः3>_K1->_Bs6 पाण्डराबद्धपट्टः <स-तडित्>_BvS+इव पयोदः किञ्चित्. <उद्गीर्ण-चन्द्रः>_K1 ॥ 3 ॥ अहो महत् <प्र-वृत्तं>_Tp युद्धम्। हत्वा गजान् <स-गजिनः>_BvS <स-हयान्>_BvS+च योधान्+अक्षौहिणीम्+अतिविगाह्य बलात्+मुहूर्तम्। <<<<<<नाग-इन्द्र>_T6-दन्त2>_T6-मुसल->_K6<आ-हत>_S>_T3-भग्न>_T3-बाहुः>_Bs6 <भ्रष्ट-आयुधः>_Bs6+अपि न <<नि-वृत्त>_S-पदः>_Bs6+अभियातः ॥ 4 ॥ हा धिक्+ ग्रहणम्+उपगतः खलु+<आर्य-यौगन्धरायणः>_K1 । यावत्+अहम्+अपि+<आर्य-यौगन्धरायणस्य>_K1 प्रत्यन्तरीभविष्यामि। (<निः-क्रान्तः>_s।) भटः---किं णु खु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं। होदु, इमं पुत्तन्तं अमच्चस्स णिवेदेमि। [किम्+नु खलु+एतत्। <<प्राकार-तोरण>_T6-वर्जं>_T3 सर्वं कौशाम्बी खलु+इदम्। भवतु+इमं वृत्तान्तम्+अमात्याय निवेदयामि। ] (<निः-क्रान्तः>_s।)(ततः प्रविशतः साधारणौ) उभौ---उस्सरह उस्सरह अय्या! उस्सरह! [उत्सरत उत्सरत+आर्या! उत्सरत।] प्रथमः---अंघो कण्ठस्य दरिअमाणस्स ण उच्चं विरमदि। [अङ्घो कण्ठस्य दीर्यमाणस्य न उच्चं विरमति।] द्वितीयः---अंघो भट्टिदारिआए वासवदताए अवणअणविब्भम दाए विरुवन्तस्स मे वअणं कोच्चि ण सुणादि। अंघो कि भणह---किण्णिमित्तं उस्सारणा वत्तदि त्ति। गहीदो अय्यजोअन्धराअणो। किं भणह--कहं गहीद त्ति। सुणन्तु अय्या। अय्यजोअन्धराअणेण असिदुदीएण अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो। विजयसुन्दरस्स हत्थिणो दन्तन्तचोदिदो असी विवण्णो। असिदोसेण गहीदो, ण पुरुसदोसेण। [अङ्घः <भर्तृ-दारिकायाः>_T6 वासवदत्तायाः <<अप-नयन>_Tp-<वि-भ्रमतया>_S->_T7 <वि-रुवतः>_S मे वचनं कश्चित्+न श्रृणोति। अङ्घः किं भणथ । किं निमित्तम्+उत्सारणा वर्तते+ इति । गृहीतः+<आर्य-यौगन्धरायणः>_K1 । किं भणथ -कथं गृहीतः+ इति। श्रृण्वन्तु+आर्याः। <आर्य-यौगन्धरायणेन>_K1 + <असि-द्वितीयेन>_Bs6+अक्षौहिण्याः+<अग्र-वेगः>_Bs6 मुहूर्तं धारितः। विजयसुन्दरस्य हस्तिनः <दन्त2-अन्त>_T6-चोदितः>_T3+असिः+<वि-पन्नः>_S । <असि-दोषेण>_T6 गृहीतः, न <पुरुष-दोषेण>_T6।] प्रथमः---अंघो अप्पमत्ता होह तुम्हे। पाआरतोरणवज्जं सव्वं कोसंबी खु इअं। [अङ्घः <अ-प्रमत्ता>_Tn भवतः+ यूयम्। <प्राकार-तोरण>_T6-वर्जं>_T3 सर्वं कौशाम्बी खलु+इयम्।] उभौ--- ओदरदु ओदुरदु अय्यो ओदरदु। [अवतरतु+अवतरतु+आर्यः+ अवतरतु।] (ततः प्रविशति यौगन्धरायणः <बद्ध-बाहुः>_Bs6 <फलक-शयनेन>_T6+आनीयमानः।) यौगन्धरायणः---अयम्+अहम्+अवतरामि। <रिपु-गतम्>_T7+अपनीय <वत्स-राजं>_T6 ग्रहणम्+उपेत्य रणे <<स्व-शस्त्र>_T6-दोषात्>_K6 । अयम्+अहम्+<<अप-नीत>_Tp-<भर्तृ-दुःखः>_T6->_Bs3 जितम्+इति <राज-कुले>_T6 सुखं विशामि ॥ 5 ॥ भोः! सुखं खलु <निः-कलत्राणां>_Bs6 <कान्तार-<प्र-वेशः>_Tp->_T6, <रमणीय-तरः>_A2 खलु <<प्र-आप्त>_Tp-मनोरथानां>_Bs6 <वि-निपातः>_S, अपश्चात्+<ताप-करः>_U खलु सञ्चितधर्माणां मृत्युः। मया हि, वैरं भयं परिभवं च समं विहाय कृत्वा नयैः+च विनयैः+च शरैः+च कर्म। शत्रोः श्रियं च सुहृदाम्+<अ-यशः>_Tn+च हित्वा <प्र-आप्तः>_Tp+ जयः+च <नृ-पतिः>_T6+च महान्+च शब्दः ॥ 6 ॥ उभौ---उस्सरह उस्सरह अय्या! उस्सहर। [उत्सरत+उत्सरत+आर्याः! उत्सरत।] यौमन्धरायणः---<<मत् -दर्शन>_T6-अभिलाषी>_T6 जनः न कश्चित्+उत्सारयितव्यः। पश्यन्तु मां <नर-पतेः>_T6 पुरुषाः <स-सत्त्वाः>_BvS+ <<राजन्-<अनु-राग>_Tp->_T6-नियमेन>_T6 वि-पद्यमानम्। ये प्रार्थयन्ति च मनोभिः+<अमात्य(इति)शब्दं>_Km तेषां स्थिरीभवतु नश्यतु वा+अभिलाषः ॥ 7 ॥ उभौ---उस्सरह उस्सरह। किं तुम्हेहि ण दिष्ठपुरुवो अय्यजोअन्धराअणो! [उत्सरत+उत्सरतः। किं युष्माभिः+न <दृष्टि-पूर्वः>_S <आर्य-यौगन्धरायणः>_K1।] यौगन्धरायणः---दृष्टः पूर्वम्, न तु+एवम्। मम हि, <<उन्मत्त-च्छन्न>_Di-वेषस्य>_Bs6 रथ्यासु परिधावतः। अवगीतम्+इदं रूपं कर्म सम्प्रति दृश्यते ॥ 8 ॥ (प्रविश्य) भठः--अय्य! पिअं दे णिवेदेमि। गहीदो किल वच्चराओ। [आर्य! प्रिंये ते निवेदयामि। गृहीतः किल <वत्स3-राज>_T6।] यौगन्धरायणः---न+एतत्+अस्ति। चिरम्+<अरि3-नगरे>_T6 <नि-रोधम्>_S+उक्तः सः+ किल वनानि+उपलभ्य भद्रवत्या। ग्रहणम्+उपगमिष्यति <प्र-यातः>_Tp+ <निमिषित-मात्र>_S-गतेषु>_A1 योजनेषु ॥ 9 ॥ भद्र! कथं गृहीतः+ इति श्रुतम्। भटः---अणुसारिअ णलागिरिणा गहीदो किल। [अनुसार्य नलगिरिणा गृहीतः किल।] यौगन्धरायणः---अस्ति <वाहन-सामर्थ्यम्>_T6। <अ-समायुक्तः>_Tn+तु सः। गजस्य+अधः+ <रणा-युक्तः>_T3 जवः+ भवति शिक्षया। वि-मुक्तं <वत्स3-राजेन>_T6 कः+ एनं वाहयिष्यति ॥ 10 ॥ भटः अय्य! अमच्चो आह--आउहगागारे चिट्ठदु किल अय्यो। पुरुसगुत्तो अअं देसो त्ति। [आर्य! अमात्यः+ आह---<आयुध3-आगारे>_T6 तिष्ठतु किल+आर्यः। <पुरुष3-गुप्तः>_T3+अयं देशः+ इति। ] यौगन्धरायणः---अहो हास्यम्+अभिधानम्। अग्निं बद्ध्वा < <वत्स3-राज>_T6-अभिधानं>_BS6 यस्मिन् काले सर्वतः+ रक्षितव्यम् । तस्मिन् काले सुप्तम्+आसीत्+अमात्यैः+नीते रत्ने भाजने कः+ निरोधः ॥ 11 ॥ (परिक्रम्य) भटः---इदं आउहागारं। पविसदु अय्यो। [इदम्+<आयुध3-आगारम्>_T6। प्र-विशतु+आर्यः।] (प्रविश्य) भटः---अमच्चो आह---अवणीअदु बन्धणं त्ति। [अमात्यः+ आह---अप-नीयतां बन्धनम्+इति।] यौगन्धरायणः---<अ-क्षीणं>_Tn मां कुरु । व्यक्तं भरतरोहकः+ मां द्रष्टुम्+इच्छति। अहम्+अपि तावत्+ भरतरोहकं द्रष्टुम्+इच्छामि। <मत्-वाक्यैः>_T6 <<परि-खिद्यमान>_Tp-हृदयं>_Bs6 रोषात् <प्र-मत्त>_Tp-अक्षरैः>_K1 <प्र-आरब्धेषु>_Tp <नय-च्छलेषु>_Km तुलितं <<तुल्य-अधिकार>_K1-उज्झितम्>_T3 । सूक्तैः <शास्त्र 3-<वि-निश्चितैः>_S->_T3+<वि-रहितं>_S <बुद्धि-आदिकं>_BS6 वञ्चितं द्रष्टुं मल्लम्+<<अप-क्रिया>_Tp-<वि-नि-हतं>_S->_T3 व्रीलात्+इव+<अधः-मुखम्>_BS6 ॥ 12 ॥ (ततः प्र-विशति भरतरोहकः।) भरतरोहकः---क्व+असौ क्व+असौ यौगन्धरायणः। <अवसित-<निज-कार्यं>_k1->_BS3 वञ्चनैः+<दुः-निर्-ईक्षं>_S कथम्+इव परिभाषे भर्तुः+अर्थे विपन्नम्। चिरम्+<अवनत-कार्यं>_Bs6 च+अपि <<निः-युक्त>_S-मन्त्रं>_BS6 <भुज2-गम्>_U+इव <स-रोषं>_BvS धर्षितं च+उच्छ्रितं च ॥ 13 ॥ भटः---अय्यजोअन्धराअणो अय्यं पडिवालअन्तो आउहागारे चिट्ठइ। [<आर्य-यौगन्धरायणः>_k1+ आर्यं प्रतिपालयन्+<आयुध3-आगारे>_T6 तिष्ठति ] भरतरोहकः---भवतु भवतु। मन्त्रित्वे वञ्चितः+ हि+एषः <स-व्याजं>_BvS नीलहस्तिना । प्रत्यादेष्टुं सः+ <तत्-वैरं>_K1 माम्+इदानीं प्रतीक्षते ॥ 14 ॥ भटः---अय्य! एसो अमच्चो। [आर्य! एषः+अमात्यः] भरतरोहकः---(उपगम्य) भो यौगन्धरायणः!। यौगन्धरायणः--भोः! भटः---अहो सरस्स गम्भीरदा। अय्यस्स एकक्खरेण पूरिदो अयं देसो। [अहो स्वरस्य गम्भीरता । आर्यस्य+<एक-अक्षरेण>_K1 पूरितः+अयं देशः।] भरतरोहकः---(उपविश्य) भोः! यौगन्धरायणः+ इति+<अ-शरीराणि>Tn+अक्षराणि श्रूयन्ते। दिष्ट्या भवान् दृश्यते। यौगन्धरायणः--दिष्ट्या भवान् दृश्यते+ इति । पश्यतु भवान् माम्, एवं <<रुधिर-दिग्ध>_T3-अङ्गं>_Bs6 वैरं नियमम्+आस्थितम्। गुरोः+अवजितं हत्वा शान्तं द्रौणिम्+इव स्थितम् ॥ 15 ॥ भरतरोहकः---अहो छलेन+<<आ-गत>_Tp<गज-आरम्भस्य>_T6->_Bs6+<आत्म-सम्भावना>_T6। यौगन्धरायणः---किं छलेन+इति। तत् पुनः+इदानीं युक्तम्। या सा <<मल्लिक3-<साल3-वृक्ष3>_K1-T6-रचिता>_T3 <नाग-आश्रिता>_T2 वञ्चना बद्धः+ सेवितवान् हि नः+ <नर-पतिः>_T6+<बाहु-उपधानां>_BS6 क्षितिम् । राज्ञः+ <वारण-निग्रहे>_T6 परिचयात्+ <वीणा-श्रिता>_T2 वञ्चना पूर्वं प्रस्तुतम्+ एव यामि भवता न+एव+अपराधः+ मम ॥ 16 ॥ भरतरोहकः---भो यौगन्धरायण! यत्+<अग्नि-साक्षि-कं>_T6 महासेनस्य दुहितरं शिष्यां प्रतिगृह्य, <<अ-दत्त>_Tn-अप-नयनं>_K1 कृतम्, युक्ता+इयं भोः+<तस्कर-<प्र-वृत्तिः>_Tp->_T6। यौगन्धरायणः---मा मा भवान्+एवम्। विवाहः खलु+एषः+ स्वामिनः। भारतानां कुले जातः वत्सानाम्+ऊर्जितः पतिः। अकृत्वा <दार-निर्देशम्>_T6+उपदेशं न दास्यति ॥ 17 ॥ भरतरोहकः---अद्य+अपि महासेनेन <प्र-युक्त>_Tp-सत्कारः>_K1 <वत्स3-राजः>_T6। तत्+ इदानीं किं न+अवेक्षते। योगन्धरायणः---मा मा भवान्+एवम् । यत्+अस्य च+आज्ञां कुरुते नलगिरिः सः+ शिक्षितानां वचनेषु तिष्ठति। ततः+ विमुक्तः <<स्व-शरीर>_T6-रक्षणे>_T6 यशः प्रदातुं सुहृदां च जीवितम् ॥ 18 ॥ भरतरोहकः---यदि+एवम्, <<नलगिरि-ग्रहण>_T6-अर्थं>_BS6 विमुक्तः+चेत्, न पुनः+बद्धः+ते स्वामी। यौगन्धरायणः---न+इति पश्यति+<उपक्रोश-भयात्>_T6। भरतरोहकः---<<अ-परोक्ष>_Tn-<राज्य-व्यवहारः>_T6->_K1 भवान्+इति ब्रवीति। समरावजितेषु शत्रुषु किम्+आह शास्त्रम्। यौगन्धरायणः---वधः। भरतरोहकः---<वध-अर्हः>_T6+ <वत्स3-राजः>_T6+चेत् किम्+अस्माभिः सः+ सत्कृतः। यौगन्धरायणः---एतत्+अवेक्ष्य खलु यत्+अस्य शरीरं न+अपहृतम्। भरतरोहकः---एतत्+अपि सम्भाव्यं मन्यते स्वामी । यौगन्धरायणः---कः संशयः। <हस्त -<प्र-आप्तः>_Tp->_T2+ हि वः राजा रक्षितः+तेन साधुना। न हि+अनारुह्य <नाग-इन्द्रं>_T6 वैजयन्ती निपात्यते ॥ 19 ॥ भरतरोहकः---भवतु भवतु। महासेनस्य प्रतिकूलं कृत्वा कौशाम्बीं प्रति का कृता ते बुद्धिः। यौगन्धरायणः---अहो हास्यम्+अभिधानम्। भवतां च+अग्रतः+ यातः <शेष-कार्येषु>_K1 का कथा। <स-मूलं>_BvS वृक्षम्+उत्पाट्य शाखाः+छेत्तुं कुतः श्रमः ॥ 20 ॥ (प्रविश्य) कञ्चुकीयः---(कर्णे) एवम्+इव। भरतरोहकः---प्रकाशम्+उच्यताम्। कञ्चुकीयः--- कारणैः+बहुभिः+युक्तैः कामं न+अपकृतं त्वया। गुणेषु न तु मे द्वेषः शृङ्गारः प्रतिगृह्यताम् ॥ 21 ॥ यौगन्धरायणः--हा धिक्। गृहाः+ न निर्वान्ति मया प्रदीपिताः+तथा+एव तावत् हृदयानि मन्त्रिणाम्। इयं तु पूजा मम <दण्ड-धारिणः>_U <कृत-अपराधस्य>_Bs3 हि सत्कृतिः+वधः ॥ 22 ॥ (नेपथ्ये <हाहा-कारः>_S क्रियते।) भरतरोहकः---अये, कः+ नु खलु+एषः सहसा <प्रासाद-अग्रात्>_A2+ विनिःसृतः। <<श्येन-पक्ष2>_T6-अभि-मृष्टानां>_T3 कुररीणाम्+इव ध्वनिः ॥ 23 ॥ भोः! ज्ञायतां शब्दः। कञ्चुकीयः---यदा+आज्ञापयति+आर्यः। (निष्क्रम्य प्रविश्य) एषा तत्रभवती+अङ्गारवती <<शोक-अभिभूत>_T3-हृदया>_Bs6 प्रासादात्+शरीरं <विमोक्तु-कामा>_BS6 महासेनेन+अभिहिता <क्षत्र-धर्मेण>_T6+उद्दिष्टः+ते दुहितुः+विवाहः। किम्+इदानीं <हर्ष-काले>_T6 सन्तप्यसे। <<तत्-<चित्र-फलक>_T6->_K1-स्थयोः>_U+ <<वत्स3-राज>_T6-वासवदत्तयोः>_Di+विवाहः+अनुष्ठीयताम् इति। तत्र हि, <स्त्री-जनेन>_K1+अद्य सहसा <<<प्र-हर्ष>_Tp-व्याकुल>_T3-क्रमा>_Bs6। क्रियते <मङ्गला-आकीर्णा>_T3 <स-बाष्पा>_BvS <कौतुक-क्रिया>_T6 ॥ 24 ॥ यौगन्धरायणः--एवं सम्बन्धं मन्यते महासेनः। तेन हि+आनीयतां भृङ्गारः। कञ्चुकीयः---गृह्यताम्। (उपनयति।) भरतरोहकः---भो यौगन्धरायण! किं ते भूयः प्रियम्+उपहरति महासेनः। यौगन्धरायणः--यदि मे महासेनः प्रसन्नः, किम्+अतः परम्+इच्छामि। (<भरत-वाक्यम्>_T6) भवन्तु+<अ-रजसः>_Tn+ गावः+ <पर3-चक्रं>_T6 प्रशाम्यतु। इमाम्+अपि महीं कृत्स्नां <राज-सिंहः>_K1 प्रशास्तु नः ॥ 25 ॥ ( <निः-क्रान्ताः>_s सर्वे।) चतुर्थः+अङ्कः। प्रतिज्ञानाटिका+अवसिता।